📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

पटिसम्भिदामग्ग-अट्ठकथा

(दुतियो भागो)

६८. इन्द्रियपरोपरियत्तञाणनिद्देसवण्णना

१११. इन्द्रियपरोपरियत्तञाणनिद्देसे तथागतस्साति वचने उद्देसे सरूपतो अविज्जमानेपि ‘‘छ ञाणानि असाधारणानि सावकेही’’ति (पटि. म. मातिका १.७३) वुत्तत्ता ‘‘तथागतस्सा’’ति वुत्तमेव होति. तस्मा उद्देसे अत्थतो सिद्धस्स तथागतवचनस्स निद्देसे गहणं कतं. सत्ते पस्सतीति रूपादीसु छन्दरागेन सत्तताय लग्गताय सत्ता, ते सत्ते इन्द्रियपरोपरियत्तञाणेन चक्खुना पस्सति ओलोकेति. अप्परजक्खेति पञ्ञामये अक्खिम्हि अप्पं रागादिरजो एतेसन्ति अप्परजक्खा, अप्पं रागादिरजो एतेसन्ति वा अप्परजक्खा. ते अप्परजक्खे. महारजक्खेति पञ्ञामये अक्खिम्हि महन्तं रागादिरजो एतेसन्ति महारजक्खा, महन्तं रागादिरजो एतेसन्ति वा महारजक्खा. तिक्खिन्द्रिये मुदिन्द्रियेति तिक्खानि सद्धादीनि इन्द्रियानि एतेसन्ति तिक्खिन्द्रिया, मुदूनि सद्धादीनि इन्द्रियानि एतेसन्ति मुदिन्द्रिया. स्वाकारे द्वाकारेति सुन्दरा सद्धादयो आकारा कोट्ठासा एतेसन्ति स्वाकारा, कुच्छिता गरहिता सद्धादयो आकारा कोट्ठासा एतेसन्ति द्वाकारा. सुविञ्ञापये दुविञ्ञापयेति ये कथितं कारणं सल्लक्खेन्ति सुखेन सक्का होन्ति विञ्ञापेतुं, ते सुविञ्ञापया, तब्बिपरीता दुविञ्ञापया. अप्पेकच्चे परलोकवज्जभयदस्साविनोति अपि एके परलोकञ्चेव रागादिवज्जञ्च भयतो पस्सन्ते, इमस्स पन पदस्स निद्देसे परलोकस्सेव न वुत्तत्ता खन्धादिलोके च रागादिवज्जे च परं बाळ्हं भयं पस्सनसीलाति परलोकवज्जभयदस्साविनो. ते परलोकवज्जभयदस्साविनेति एवमत्थो गहेतब्बो. अप्पेकच्चे न परलोकवज्जभयदस्साविनोति तब्बिपरीते. लोकोति च लुज्जनपलुज्जनट्ठेन. वज्जन्ति च वज्जनीयट्ठेन. एत्तावता उद्देसस्स निद्देसो कतो होति.

पुन निद्देसस्स पटिनिद्देसं करोन्तो अप्परजक्खे महारजक्खेतिआदिमाह. तत्थ तीसु रतनेसु ओकप्पनसङ्खाता सद्धा अस्स अत्थीति सद्धो. सो सद्धासम्पन्नो पुग्गलो अस्सद्धियरजस्स चेव अस्सद्धियमूलकस्स सेसाकुसलरजस्स च अप्पकत्ता अप्परजक्खो. नत्थि एतस्स सद्धाति अस्सद्धो. सो वुत्तप्पकारस्स रजस्स महन्तत्ता महारजक्खो. आरद्धं वीरियमनेनाति आरद्धवीरियो. सो कोसज्जरजस्स चेव कोसज्जमूलकस्स सेसाकुसलरजस्स च अप्पकत्ता अप्परजक्खो. हीनवीरियत्ता कुच्छितेन आकारेन सीदतीति कुसीदो, कुसीदो एव कुसीतो. सो वुत्तप्पकारस्स रजस्स महन्तत्ता महारजक्खो. आरम्मणं उपेच्च ठिता सति अस्साति उपट्ठितस्सति. सो मुट्ठस्सच्चरजस्स चेव मुट्ठस्सच्चमूलकस्स सेसाकुसलरजस्स च अप्पकत्ता अप्परजक्खो. मुट्ठा नट्ठा सति अस्साति मुट्ठस्सति. सो वुत्तप्पकारस्स रजस्स महन्तत्ता महारजक्खो. अप्पनासमाधिना उपचारसमाधिना वा आरम्मणे समं, सम्मा वा आहितो ठितोति समाहितो, समाहितचित्तोति वा समाहितो. सो उद्धच्चरजस्स चेव उद्धच्चमूलकस्स सेसाकुसलरजस्स च अप्पकत्ता अप्परजक्खो. न समाहितो असमाहितो. सो वुत्तप्पकारस्स रजस्स महन्तत्ता महारजक्खो. उदयत्थगामिनी पञ्ञा अस्स अत्थीति पञ्ञवा. सो मोहरजस्स चेव मोहमूलकस्स सेसाकुसलरजस्स च अप्पकत्ता अप्परजक्खो. मोहमूळ्हत्ता दुट्ठा पञ्ञा अस्साति दुप्पञ्ञो. सो वुत्तप्पकारस्स रजस्स महन्तत्ता महारजक्खो. सद्धो पुग्गलो तिक्खिन्द्रियोति बहुलं उप्पज्जमानाय बलवतिया सद्धाय सद्धो, तेनेव सद्धिन्द्रियेन तिक्खिन्द्रियो. अस्सद्धो पुग्गलो मुदिन्द्रियोति बहुलं उप्पज्जमानेन अस्सद्धियेन अस्सद्धो, अन्तरन्तरा उप्पज्जमानेन दुब्बलेन सद्धिन्द्रियेन मुदिन्द्रियो. एस नयो सेसेसुपि. सद्धो पुग्गलो स्वाकारोति ताय एव सद्धाय सोभनाकारो. अस्सद्धो पुग्गलो द्वाकारोति तेनेव अस्सद्धियेन विरूपाकारो. एस नयो सेसेसुपि. सुविञ्ञापयोति सुखेन विञ्ञापेतुं सक्कुणेय्यो. दुविञ्ञापयोति दुक्खेन विञ्ञापेतुं सक्कुणेय्यो. परलोकवज्जभयदस्सावीति एत्थ यस्मा पञ्ञासम्पन्नस्सेव सद्धादीनि सुपरिसुद्धानि होन्ति, तस्मा सुपरिसुद्धसद्धादिसम्पन्नो तंसम्पयुत्ताय, सुपरिसुद्धसद्धादिसम्पन्नोपि वा तप्पच्चयाय पञ्ञाय परलोकवज्जभयदस्सावी होति. तस्मा एव हि सद्धादयोपि चत्तारो ‘‘परलोकवज्जभयदस्सावी’’ति वुत्ता.

११२. इदानि ‘‘परलोकवज्जभयदस्सावी’’ति एत्थ वुत्तं लोकञ्च वज्जञ्च दस्सेतुं लोकोतिआदिमाह. एत्थ खन्धा एव लुज्जनपलुज्जनट्ठेन लोकोति खन्धलोको. सेसद्वयेपि एसेव नयो. विपत्तिभवलोकोति अपायलोको. सो हि अनिट्ठफलत्ता विरूपो लाभोति विपत्ति, भवतीति भवो, विपत्ति एव भवो विपत्तिभवो, विपत्तिभवो एव लोको विपत्तिभवलोको. विपत्तिसम्भवलोकोति अपायूपगं कम्मं. तञ्हि सम्भवति एतस्मा फलन्ति सम्भवो, विपत्तिया सम्भवो विपत्तिसम्भवो, विपत्तिसम्भवो एव लोको विपत्तिसम्भवलोको. सम्पत्तिभवलोकोति सुगतिलोको. सो हि इट्ठफलत्ता सुन्दरो लाभोति सम्पत्ति, भवतीति भवो, सम्पत्ति एव भवो सम्पत्तिभवो, सम्पत्तिभवो एव लोको सम्पत्तिभवलोको. सम्पत्तिसम्भवलोकोति सुगतूपगं कम्मं. तञ्हि सम्भवति एतस्मा फलन्ति सम्भवो, सम्पत्तिया सम्भवो सम्पत्तिसम्भवो, सम्पत्तिसम्भवो एव लोको सम्पत्तिसम्भवलोको. एको लोकोतिआदीनि हेट्ठा वुत्तत्थानेव.

वज्जन्ति नपुंसकवचनं असुकोति अनिद्दिट्ठत्ता कतं. किलेसाति रागादयो. दुच्चरिताति पाणातिपातादयो. अभिसङ्खाराति पुञ्ञाभिसङ्खारादयो. भवगामिकम्माति अत्तनो विपाकदानवसेन भवं गच्छन्तीति भवगामिनो, अभिसङ्खारेसुपि विपाकजनकानेव कम्मानि वुत्तानि. इतीति वुत्तप्पकारनिदस्सनं. इमस्मिञ्च लोके इमस्मिञ्च वज्जेति वुत्तप्पकारे लोके च वज्जे च. तिब्बा भयसञ्ञाति बलवती भयसञ्ञा. तिब्बाति परसद्दस्स अत्थो वुत्तो, भयसञ्ञाति भयसद्दस्स, लोकवज्जद्वयम्पि हि भयवत्थुत्ता सयञ्च सभयत्ता भयं, भयमिति सञ्ञा भयसञ्ञा. पच्चुपट्ठिता होतीति तं तं पटिच्च उपेच्च ठिता होति. सेय्यथापि उक्खित्तासिके वधकेति यथा नाम पहरितुं उच्चारितखग्गे पच्चामित्ते तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, एवमेव लोके च वज्जे च तिब्बा भयसञ्ञा पच्चुपट्ठिता होति. इमेहि पञ्ञासाय आकारेहीति अप्परजक्खपञ्चकादीसु दससु पञ्चकेसु एकेकस्मिं पञ्चन्नं पञ्चन्नं आकारानं वसेन पञ्ञासाय आकारेहि. इमानि पञ्चिन्द्रियानीति सद्धिन्द्रियादीनि पञ्चिन्द्रियानि. जानातीति तथागतो पञ्ञाय पजानाति. पस्सतीति दिब्बचक्खुना दिट्ठं विय करोति. अञ्ञातीति सब्बाकारमरियादाहि जानाति. पटिविज्झतीति एकदेसं असेसेत्वा निरवसेसदस्सनवसेन पञ्ञाय पदालेतीति.

इन्द्रियपरोपरियत्तञाणनिद्देसवण्णना निट्ठिता.

६९. आसयानुसयञाणनिद्देसवण्णना

११३. आसयानुसयञाणनिद्देसे इध तथागतोतिआदि पञ्चधा ठपितो निद्देसो. तत्थ आसयानुसया वुत्तत्था एव. चरितन्ति पुब्बे कतं कुसलाकुसलं कम्मं. अधिमुत्तिन्ति सम्पति कुसले अकुसले वा चित्तवोसग्गो. भब्बाभब्बेति भब्बे च अभब्बे च. अरियाय जातिया सम्भवन्ति जायन्तीति भब्बा. वत्तमानसमीपे वत्तमानवचनं. भविस्सन्ति जायिस्सन्तीति वा भब्बा, भाजनभूताति अत्थो. ये अरियमग्गपटिवेधस्स अनुच्छविका उपनिस्सयसम्पन्ना, ते भब्बा. वुत्तपटिपक्खा अभब्बा.

कतमो सत्तानं आसयोतिआदि निद्देसस्स पटिनिद्देसो. तत्थ सस्सतोति निच्चो. लोकोति अत्ता. इध सरीरंयेव नस्सति, अत्ता पन इध परत्थ च सोयेवाति मञ्ञन्ति. सो हि सयंयेव आलोकेतीति कत्वा ‘‘लोको’’ति मञ्ञन्ति. असस्सतोति अनिच्चो. अत्ता सरीरेनेव सह नस्सतीति मञ्ञन्ति. अन्तवाति परित्ते कसिणे झानं उप्पादेत्वा तंपरित्तकसिणारम्मणं चित्तं सपरियन्तो अत्ताति मञ्ञन्ति. अनन्तवाति न अन्तवा अप्पमाणे कसिणे झानं उप्पादेत्वा तंअप्पमाणकसिणारम्मणं चित्तं अपरियन्तो अत्ताति मञ्ञन्ति. तं जीवं तं सरीरन्ति जीवो च सरीरञ्च तंयेव. जीवोति अत्ता, लिङ्गविपल्लासेन नपुंसकवचनं कतं. सरीरन्ति रासट्ठेन खन्धपञ्चकं. अञ्ञं जीवं अञ्ञं सरीरन्ति अञ्ञो जीवो अञ्ञं खन्धपञ्चकं. होति तथागतो परं मरणाति खन्धा इधेव विनस्सन्ति, सत्तो मरणतो परं होति विज्जति न नस्सति. ‘‘तथागतो’’ति चेत्थ सत्ताधिवचनन्ति वदन्ति. केचि पन ‘‘तथागतोति अरहा’’ति वदन्ति. इमे ‘‘न होती’’ति पक्खे दोसं दिस्वा एवं गण्हन्ति. न होति तथागतो परं मरणाति खन्धापि इधेव नस्सन्ति, तथागतो च मरणतो परं न होति उच्छिज्जति विनस्सति. इमे ‘‘होती’’ति पक्खे दोसं दिस्वा एवं गण्हन्ति. होति च न च होतीति इमे एकेकपक्खपरिग्गहे दोसं दिस्वा उभयपक्खं गण्हन्ति. नेव होति न न होतीति इमे उभयपक्खपरिग्गहे उभयदोसापत्तिं दिस्वा ‘‘होतीति च न होति, नेव होतीति च न होती’’ति अमराविक्खेपपक्खं गण्हन्ति.

अयं पनेत्थ अट्ठकथानयो – ‘‘सस्सतो लोकोति वा’’तिआदीहि दसहाकारेहि दिट्ठिपभेदोव वुत्तो. तत्थ सस्सतो लोकोति च खन्धपञ्चकं लोकोति गहेत्वा ‘‘अयं लोको निच्चो धुवो सब्बकालिको’’ति गण्हन्तस्स सस्सतन्ति गहणाकारप्पवत्ता दिट्ठि. असस्सतोति तमेव लोकं ‘‘उच्छिज्जति विनस्सती’’ति गण्हन्तस्स उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. अन्तवाति परित्तकसिणलाभिनो सुप्पमत्ते वा सरावमत्ते वा कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे ‘‘लोको’’ति च कसिणपरिच्छेदन्तेन ‘‘अन्तवा’’ति च गण्हन्तस्स ‘‘अन्तवा लोको’’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि. विपुलकसिणलाभिनो पन तस्मिं कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे ‘‘लोको’’ति च कसिणपरिच्छेदन्तेन ‘‘न अन्तवा’’ति च गण्हन्तस्स ‘‘अनन्तवा लोको’’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि. तं जीवं तं सरीरन्ति भेदनधम्मस्स सरीरस्सेव ‘‘जीव’’न्ति गहितत्ता ‘‘सरीरे उच्छिज्जमाने जीवम्पि उच्छिज्जती’’ति उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. दुतियपदे सरीरतो अञ्ञस्स जीवस्स गहितत्ता ‘‘सरीरे उच्छिज्जमानेपि जीवं न उच्छिज्जती’’ति सस्सतग्गहणाकारप्पवत्ता दिट्ठि. होति तथागतोतिआदीसु ‘‘सत्तो तथागतो नाम, सो परं मरणा होती’’ति गण्हतो पठमा सस्सतदिट्ठि. ‘‘न होती’’ति गण्हतो दुतिया उच्छेददिट्ठि. ‘‘होति च न च होती’’ति गण्हतो ततिया एकच्चसस्सतदिट्ठि. ‘‘नेव होति न न होती’’ति गण्हतो चतुत्था अमराविक्खेपदिट्ठीति.

इतीति वुत्तप्पकारदिट्ठिनिस्सयनिदस्सनं. भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वाति भवो वुच्चति सस्सतो, सस्सतवसेन उप्पज्जमानदिट्ठि भवदिट्ठि, भवोति दिट्ठीति वुत्तं होति. विभवो वुच्चति उच्छेदो, उच्छेदवसेन उप्पज्जमानदिट्ठि विभवदिट्ठि, विभवोति दिट्ठीति वुत्तं होति. वुत्तप्पकारा दसविधा दिट्ठि भवदिट्ठि च विभवदिट्ठि चाति द्विधाव होति. तासु द्वीसु एकेकं सन्निस्सिता अपस्सिता अल्लीना सत्ता होन्ति.

एते वा पन उभो अन्ते अनुपगम्माति एत्थ ‘‘अग्गितो वा उदकतो वा मिथुभेदा वा’’तिआदीसु (दी. नि. २.१५२) विय वा-सद्दो समुच्चयत्थो. एते वुत्तप्पकारे सस्सतुच्छेदवसेन द्वे पक्खे च न उपगन्त्वा अनल्लीयित्वा पहायाति अत्थो. ‘‘अनुलोमिका वा खन्ती’’ति विकप्पत्थोव. इदप्पच्चयतापटिच्चसमुप्पन्नेसूति इमेसं जरामरणादीनं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयानं वा समूहो इदप्पच्चयता. लक्खणं पनेत्थ सद्दसत्थतो परियेसितब्बं. ते ते पच्चये पटिच्च सह सम्मा च उप्पन्ना पटिच्चसमुप्पन्ना. तस्सा इदप्पच्चयताय च तेसु पटिच्चसमुप्पन्नेसु च धम्मेसु. अनुलोमिकाति लोकुत्तरधम्मानं अनुलोमतो अनुलोमिका. खन्तीति ञाणं. ञाणञ्हि खमनतो खन्ति. पटिलद्धा होतीति सत्तेहि अधिगता होति. इदप्पच्चयताय खन्तिया उच्छेदत्तानुपगमो होति पच्चयुप्पन्नधम्मानं पच्चयसामग्गियं आयत्तवुत्तित्ता पच्चयानुपरमदस्सनेन फलानुपरमदस्सनतो. पटिच्चसमुप्पन्नेसु धम्मेसु खन्तिया सस्सतत्तानुपगमो होति पच्चयसामग्गियं नवनवानं पच्चयुप्पन्नधम्मानं उप्पाददस्सनतो. एवमेते उभो अन्ते अनुपगम्म पटिच्चसमुप्पादपटिच्चसमुप्पन्नधम्मदस्सनेन न उच्छेदो न सस्सतोति पवत्तं सम्मादस्सनं ‘‘अनुलोमिका खन्ती’’ति वेदितब्बं. एवञ्हि तदुभयदिट्ठिपटिपक्खभूता सम्मादिट्ठि वुत्ता होति. यथाभूतं वा ञाणन्ति यथाभूतं यथासभावं नेय्यं. तत्थ पवत्तञाणम्पि विसयवोहारेन ‘‘यथाभूतञाण’’न्ति वुत्तं. तं पन सङ्खारुपेक्खापरियन्तं विपस्सनाञाणं इधाधिप्पेतं. हेट्ठा पन ‘‘यथाभूतञाणदस्सन’’न्ति भयतूपट्ठानञाणं वुत्तं. यथाभूतं वा ञाणं सत्तेहि पटिलद्धं होतीति सम्बन्धो.

इदानि ‘‘सस्सतो लोको’’तिआदीहि मिच्छादिट्ठिपरिभावितं ‘‘एते वा पना’’तिआदीहि सम्मादिट्ठिपरिभावितं सत्तसन्तानं दस्सेत्वा ‘‘कामं सेवन्तञ्ञेवा’’तिआदीहि सेसाकुसलेहि सेसकुसलेहि च परिभावितं सत्तसन्तानं दस्सेति. तत्थ कामं सेवन्तंयेव पुग्गलं तथागतो जानातीति योजना कातब्बा. सेवन्तन्ति च अभिण्हसमुदाचारवसेन सेवमानं. पुब्बे आसेवितवसेन किलेसकामो गरु अस्साति कामगरुको. तथेव कामो आसये सन्ताने अस्साति कामासयो. सन्तानवसेनेव कामे अधिमुत्तो लग्गोति कामाधिमुत्तो. सेसेसुपि एसेव नयो. नेक्खम्मादीनि वुत्तत्थानेव. कामादीहि च तीहि सेसाकुसला, नेक्खम्मादीहि तीहि सेसकुसला गहिताव होन्तीति वेदितब्बा. ‘‘अयं सत्तानं आसयो’’ति तिधा वुत्तं सन्तानमेव दस्सेति.

अयं पनेत्थ अट्ठकथानयो – ‘‘इति भवदिट्ठिसन्निस्सिता वा’’ति एवं सस्सतदिट्ठिं वा सन्निस्सिता. सस्सतदिट्ठि हि एत्थ भवदिट्ठीति वुत्ता, उच्छेददिट्ठि च विभवदिट्ठीति. सब्बदिट्ठीनञ्हि सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपिमे दिट्ठिगतिका सत्ता इमाव द्वे दिट्ठियो सन्निस्सिता होन्ति. वुत्तम्पि चेतं ‘‘द्वयनिस्सितो ख्वायं, कच्चान, लोको येभुय्येन अत्थितञ्चेव नत्थितञ्चा’’ति (सं. नि. २.१५). एत्थ हि अत्थिताति सस्सतं. नत्थिताति उच्छेदो. अयं ताव वट्टनिस्सितानं पुथुज्जनानं सत्तानं आसयो. इदानि विवट्टनिस्सितानं सुद्धसत्तानं आसयं दस्सेतुं ‘‘एते वा पन उभो अन्ते अनुपगम्मा’’तिआदि वुत्तं. तत्थ ‘‘एते वा पना’’ति एतेयेव. ‘‘उभो अन्ते’’ति सस्सतुच्छेदसङ्खाते द्वे अन्ते. ‘‘अनुपगम्मा’’ति न अल्लीयित्वा. ‘‘इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसू’’ति इदप्पच्चयताय चेव पटिच्चसमुप्पन्नधम्मेसु च. ‘‘अनुलोमिका खन्ती’’ति विपस्सनाञाणं. ‘‘यथाभूतं ञाण’’न्ति मग्गञाणं. इदं वुत्तं होति – या पटिच्चसमुप्पादे चेव पटिच्चसमुप्पन्नधम्मेसु च एते उभो सस्सतुच्छेदअन्ते अनुपगन्त्वा विपस्सना पटिलद्धा, यञ्च ततो उत्तरि मग्गञाणं, अयं सत्तानं आसयो. अयं वट्टनिस्सितानञ्च विवट्टनिस्सितानञ्च सब्बेसम्पि सत्तानं आसयो इदं वसनट्ठानन्ति. अयं आचरियानं समानट्ठकथा.

वितण्डवादी पनाह ‘‘मग्गो नाम वासं विद्धंसेन्तो गच्छति, त्वं मग्गो वासोति वदेसी’’ति? सो वत्तब्बो ‘‘त्वं अरियवासभाणको होसि न होसी’’ति? सचे ‘‘न होमी’’ति वदति, ‘‘त्वं अभाणकताय न जानासी’’ति वत्तब्बो. सचे ‘‘भाणकोस्मी’’ति वदति, ‘‘सुत्तं आहरा’’ति वत्तब्बो. सचे आहरति, इच्चेतं कुसलं. नो चे आहरति, सयं आहरितब्बं ‘‘दसयिमे, भिक्खवे, अरियावासा, यदरिया आवसिंसु वा आवसन्ति वा आवसिस्सन्ति वा’’ति (अ. नि. १०.१९). एतञ्हि सुत्तं मग्गस्स वासभावं दीपेति. तस्मा सुकथितमेवेतन्ति. इमं पन भगवा सत्तानं आसयं जानन्तो इमेसञ्च दिट्ठिगतानं इमेसञ्च विपस्सनाञाणमग्गञाणानं अप्पवत्तिक्खणेपि जानाति एव. तस्मायेव च ‘‘कामं सेवन्तंयेव जानाती’’तिआदि वुत्तन्ति.

अनुसयनिद्देसे अनुसयाति केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयनट्ठो नामाति? अप्पहीनट्ठो. एते हि अप्पहीनट्ठेन तस्स तस्स सन्ताने अनुसेन्ति नाम. तस्मा ‘‘अनुसया’’ति वुच्चन्ति. अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया – अनुसयनट्ठो नाम अप्पहीनाकारो, सो च उप्पज्जतीति वत्तुं न युज्जति, तस्मा न अनुसया उप्पज्जन्तीति. तत्रिदं पटिवचनं – न अप्पहीनाकारो, अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चति. सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन सहेतुको एकन्ताकुसलो अतीतोपि होति अनागतोपि पच्चुप्पन्नोपि, तस्मा उप्पज्जतीति वत्तुं युज्जतीति. तत्रिदं पमाणं – इधेव ताव अभिसमयकथाय (पटि. म. ३.२१) ‘‘पच्चुप्पन्ने किलेसे पजहती’’ति पुच्छं कत्वा अनुसयानं पच्चुप्पन्नभावस्स अत्थिताय ‘‘थामगतो अनुसयं पजहती’’ति वुत्तं. धम्मसङ्गणियं मोहस्स पदभाजने ‘‘अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं, अयं तस्मिं समये मोहो होती’’ति (ध. स. ३९०) अकुसलचित्तेन सद्धिं मोहस्स उप्पन्नभावो वुत्तो. कथावत्थुस्मिं ‘‘अनुसया अब्याकता अनुसया अहेतुका अनुसया चित्तविप्पयुत्ता’’ति सब्बे वादा पटिसेधिता. अनुसययमके सत्तन्नं महावारानं अञ्ञतरस्मिं उप्पज्जनवारे ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’’तिआदि (यम. २.अनुसययमक.३००) वुत्तं. तस्मा ‘‘अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं वुत्तं, तं इमिना तन्तिप्पमाणेन युत्तन्ति वेदितब्बं. यम्पि ‘‘चित्तसम्पयुत्तो सारम्मणो’’तिआदि वुत्तं, तम्पि सुवुत्तमेव. अनुसयो हि नामेस परिनिप्फन्नो चित्तसम्पयुत्तो अकुसलधम्मोति निट्ठमेत्थ गन्तब्बं.

कामरागानुसयोतिआदीसु कामरागो च सो अप्पहीनट्ठेन अनुसयो चाति कामरागानुसयो. सेसपदेसुपि एसेव नयो. कामरागानुसयो चेत्थ लोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च मनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेनेव उप्पज्जमानो लोभो. पटिघानुसयो च दोमनस्ससहगतचित्तेसु सहजातवसेन आरम्मणवसेन च अमनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेनेव उप्पज्जमानो दोसो. मानानुसयो दिट्ठिगतविप्पयुत्तलोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च दुक्खवेदनावज्जेसु अवसेसकामावचरधम्मेसु रूपारूपावचरधम्मेसु च आरम्मणवसेनेव उप्पज्जमानो मानो. दिट्ठानुसयो चतूसु दिट्ठिगतसम्पयुत्तेसु. विचिकिच्छानुसयो विचिकिच्छासहगते. अविज्जानुसयो द्वादससु अकुसलचित्तेसु सहजातवसेन आरम्मणवसेन च. तयोपि अवसेसतेभूमकधम्मेसु आरम्मणवसेनेव उप्पज्जमाना दिट्ठिविचिकिच्छामोहा. भवरागानुसयो चतूसु दिट्ठिगतविप्पयुत्तेसु उप्पज्जमानोपि सहजातवसेन न वुत्तो, आरम्मणवसेनेव पन रूपारूपावचरधम्मेसु उप्पज्जमानो लोभो वुत्तो.

११४. इदानि यथावुत्तानं अनुसयानं अनुसयनट्ठानं दस्सेन्तो यं लोकेतिआदिमाह. तत्थ यं लोके पियरूपन्ति यं इमस्मिं लोके पियजातिकं पियसभावं. सातरूपन्ति सातजातिकं अस्सादपदट्ठानं इट्ठारम्मणं. एत्थ सत्तानं कामरागानुसयो अनुसेतीति एतस्मिं इट्ठारम्मणे सत्तानं अप्पहीनट्ठेन कामरागानुसयो अनुसेति. ‘‘पियरूपं सातरूप’’न्ति च इध कामावचरधम्मोयेव अधिप्पेतो. यथा नाम उदके निमुग्गस्स हेट्ठा च उपरि च समन्ता च उदकमेव होति, एवमेव इट्ठारम्मणे रागुप्पत्ति नाम सत्तानं आचिण्णसमाचिण्णा. तथा अनिट्ठारम्मणे पटिघुप्पत्ति. इति इमेसु द्वीसु धम्मेसूति एवं इमेसु द्वीसु इट्ठानिट्ठारम्मणधम्मेसु. अविज्जानुपतिताति कामरागपटिघसम्पयुत्ता हुत्वा आरम्मणकरणवसेन अविज्जा अनुपतिता अनुगता. विच्छेदं कत्वापि पाठो. तदेकट्ठोति ताय अविज्जाय सहजेकट्ठवसेन एकतो ठितो. मानो च दिट्ठि च विचिकिच्छा चाति नवविधमानो, द्वासट्ठिविधा दिट्ठि, अट्ठवत्थुका विचिकिच्छा, तदेकट्ठो मानो च तदेकट्ठा दिट्ठि च तदेकट्ठा विचिकिच्छा चाति योजना. दट्ठब्बाति पस्सितब्बा अवगन्तब्बा. तयो एकतो कत्वा बहुवचनं कतं. भवरागानुसयो पनेत्थ कामरागानुसयेनेव सङ्गहितोति वेदितब्बो.

चरितनिद्देसे तेरस चेतना पुञ्ञाभिसङ्खारो. द्वादस अपुञ्ञाभिसङ्खारो. चतस्सो आनेञ्जाभिसङ्खारो. तत्थ कामावचरो परित्तभूमको. इतरो महाभूमको. तीसुपि वा एतेसु यो कोचि अप्पविपाको परित्तभूमको, महाविपाको महाभूमकोति वेदितब्बो.

११५. अधिमुत्तिनिद्देसे सन्तीति संविज्जन्ति. हीनाधिमुत्तिकाति लामकज्झासया. पणीताधिमुत्तिकाति कल्याणज्झासया. सेवन्तीति निस्सयन्ति अल्लीयन्ति. भजन्तीति उपसङ्कमन्ति. पयिरुपासन्तीति पुनप्पुनं उपसङ्कमन्ति. सचे हि आचरियुपज्झाया न सीलवन्तो होन्ति, अन्तेवासिकसद्धिविहारिका सीलवन्तो, ते अत्तनो आचरियुपज्झायेपि न उपसङ्कमन्ति, अत्तनो सदिसे सारुप्पे भिक्खूयेव उपसङ्कमन्ति. सचेपि आचरियुपज्झाया सारुप्पा भिक्खू, इतरे असारुप्पा, तेपि न आचरियुपज्झाये उपसङ्कमन्ति, अत्तनो सदिसे हीनाधिमुत्तिकेयेव उपसङ्कमन्ति. एवं उपसङ्कमनं पन न केवलं एतरहियेव, अतीतानागतेपीति दस्सेतुं अतीतम्पि अद्धानन्तिआदिमाह. तत्थ अतीतम्पि अद्धानन्ति अतीतस्मिं काले, अच्चन्तसंयोगत्थे वा उपयोगवचनं. सेसं उत्तानत्थमेव. इदं पन दुस्सीलानं दुस्सीलसेवनमेव, सीलवन्तानं सीलवन्तसेवनमेव, दुप्पञ्ञानं दुप्पञ्ञसेवनमेव, पञ्ञवन्तानं पञ्ञवन्तसेवनमेव को नियमेतीति? अज्झासयधातु नियमेतीति.

भब्बाभब्बनिद्देसे छड्डेतब्बे पठमं निद्दिसित्वा गहेतब्बे पच्छा निद्दिसितुं उद्देसस्स उप्पटिपाटिया पठमं अभब्बा निद्दिट्ठा. उद्देसे पन द्वन्दसमासे अच्चितस्स च मन्दक्खरस्स च पदस्स पुब्बनिपातलक्खणवसेन भब्बसद्दो पुब्बं पयुत्तो. कम्मावरणेनाति पञ्चविधेन आनन्तरियकम्मेन. समन्नागताति समङ्गीभूता. किलेसावरणेनाति नियतमिच्छादिट्ठिया. इमानि द्वे सग्गमग्गानं आवरणतो आवरणानि. भिक्खुनीदूसकादीनि कम्मानिपि कम्मावरणेनेव सङ्गहितानि. विपाकावरणेनाति अहेतुकपटिसन्धिया. यस्मा पन दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुका पटिसन्धिपि विपाकावरणमेवाति वेदितब्बा, अस्सद्धाति बुद्धादीसु सद्धारहिता. अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता. उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना. भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पादकं न होति, सोपि दुप्पञ्ञोयेव नाम. अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं अरियमग्गं ओक्कमितुं अभब्बा. अरियमग्गो हि सम्मा सभावोति सम्मत्तं, सोयेव अनन्तरफलदाने, सयमेव वा अचलभावतो नियामो, तं ओक्कमितुं पविसितुं अभब्बा. न कम्मावरणेनातिआदीनि वुत्तविपरियायेनेव वेदितब्बानीति.

आसयानुसयञाणनिद्देसवण्णना निट्ठिता.

७०. यमकपाटिहीरञाणनिद्देसवण्णना

११६. यमकपाटिहीरञाणनिद्देसे असाधारणं सावकेहीति सेसासाधारणञाणनिद्देसे अञ्ञवचनेहि ओकासाभावतो न वुत्तं, इध पन अञ्ञवचनाभावतो वुत्तन्ति वेदितब्बं. उपरिमकायतोति नाभिया उद्धं सरीरतो. अग्गिक्खन्धो पवत्ततीति तेजोकसिणारम्मणं पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘उपरिमकायतो अग्गिजाला वुट्ठातू’’ति आवज्जित्वा परिकम्मं कत्वा अनन्तरं अभिञ्ञाञाणेन ‘‘उपरिमकायतो अग्गिजाला वुट्ठातू’’ति अधिट्ठिते सह अधिट्ठाना उपरिमकायतो अग्गिजाला वुट्ठाति. सा हि इध रासट्ठेन खन्धोति वुत्ता. हेट्ठिमकायतोति नाभितो हेट्ठा सरीरतो. उदकधारा पवत्ततीति आपोकसिणारम्मणं पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘हेट्ठिमकायतो उदकधारा वुट्ठातू’’ति आवज्जित्वा परिकम्मं कत्वा अनन्तरं अभिञ्ञाञाणेन ‘‘हेट्ठिमकायतो उदकधारा वुट्ठातू’’ति अधिट्ठिते सह अधिट्ठाना हेट्ठिमकायतो उदकधारा वुट्ठाति. उभयत्थापि अब्बोच्छेदवसेन पवत्ततीति वुत्तं. अधिट्ठानस्स आवज्जनस्स च अन्तरे द्वे भवङ्गचित्तानि वत्तन्ति. तस्मायेव युगला हुत्वा अग्गिक्खन्धउदकधारा पवत्तन्ति, अन्तरं न पञ्ञायति. अञ्ञेसं पन भवङ्गपरिच्छेदो नत्थि. पुरत्थिमकायतोति अभिमुखपस्सतो. पच्छिमकायतोति पिट्ठिपस्सतो. दक्खिणअक्खितो वामअक्खितोतिआदि समासपाठोयेव, न अञ्ञो. दक्खिणनासिकासोततो वामनासिकासोततोति पाठो सुन्दरो. रस्सं कत्वापि पठन्ति. अंसकूटतोति एत्थ अब्भुग्गतट्ठेन कूटो वियाति कूटो, अंसोयेव कूटो अंसकूटो. अङ्गुलङ्गुलेहीति अङ्गुलीहि अङ्गुलीहि. अङ्गुलन्तरिकाहीति अङ्गुलीनं अन्तरिकाहि. एकेकलोमतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्ततीति उभयत्थापि आमेडितवचनेन सब्बलोमानं परियादिन्नत्ता एकेकलोमतोव अग्गिक्खन्धउदकधारा युगला युगला हुत्वा पवत्तन्तीति वुत्तं होति. लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्ततीति एत्थापि एसेव नयो. केसुचि पोत्थकेसु ‘‘एकेकलोमतो अग्गिक्खन्धो पवत्तति. लोमकूपतो लोमकूपतो उदकधारा पवत्तति, लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्तती’’ति लिखितं. तम्पि युज्जतियेव. पाटिहीरस्स अतिसुखुमत्तदीपनतो पन पुरिमपाठोयेव सुन्दरतरो.

इदानि छन्नं वण्णानन्ति को सम्बन्धो? हेट्ठा ‘‘उपरिमकायतो’’तिआदीहि अनेकेहि सरीरावयवा वुत्ता. तेन सरीरावयवसम्बन्धो पवत्ततीति वचनसम्बन्धेन च यमकपाटिहीराधिकारेन च छन्नं वण्णानं सरीरावयवभूतानं रस्मियो यमका हुत्वा पवत्तन्तीति वुत्तं होति. सामिवचनसम्बन्धेन च अवस्सं ‘‘रस्मियो’’ति पाठसेसो इच्छितब्बोयेव. नीलानन्ति उमापुप्फवण्णानं. पीतकानन्ति कणिकारपुप्फवण्णानं. लोहितकानन्ति इन्दगोपकवण्णानं. ओदातानन्ति ओसधितारकवण्णानं. मञ्जिट्ठानन्ति मन्दरत्तवण्णानं. पभस्सरानन्ति पभासनपकतिकानं पभस्सरवण्णानं. पभस्सरवण्णे विसुं अविज्जमानेपि वुत्तेसु पञ्चसु वण्णेसु ये ये पभा समुज्जला, ते ते पभस्सरा. तथा हि तथागतस्स यमकपाटिहीरं करोन्तस्स यमकपाटिहीरञाणबलेनेव केसमस्सूनञ्चेव अक्खीनञ्च नीलट्ठानेहि नीलरस्मियो निक्खमन्ति, यासं वसेन गगनतलं अञ्जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्नं विय वीतिपतन्तमणितालवण्टं विय पसारितमेचकपटं विय च होति. छवितो चेव अक्खीनञ्च पीतकट्ठानेहि पीतरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा सुवण्णरसनिसिञ्चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचन्ति. मंसलोहितेहि चेव अक्खीनञ्च रत्तट्ठानेहि लोहितरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा चिनपिट्ठचुण्णरञ्जिता विय सुपक्कलाखारसनिसिञ्चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपालिभद्दकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचन्ति. अट्ठीहि चेव दन्तेहि च अक्खीनञ्च सेतट्ठानेहि ओदातरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा रजतकुटेहि आसिञ्चमानखीरधारासम्परिकिण्णा विय पसारितरजतपट्टविताना विय वीतिपतन्तरजततालवण्टा विय कुन्दकुमुदसिन्दुवारसुमनमल्लिकादिकुसुमसञ्छन्ना विय च विरोचन्ति. हत्थतलपादतलादीहि मन्दरत्तट्ठानेहि मञ्जिट्ठरस्मियो निक्खमन्ति, यासं वसेन दिसाभागा पवाळजालपरिक्खित्ता विय रत्तकुरवककुसुमसमोकिण्णा विय च विरोचन्ति. उण्णानखादीहि पभस्सरट्ठानेहि पभस्सररस्मियो निक्खमन्ति, यासं वसेन दिसाभागा ओसधितारकपुञ्जपुण्णा विय विज्जुपटलादिपरिपुण्णा विय च विरोचन्ति.

भगवा चङ्कमतीतिआदि ‘‘भगवतो च निम्मितानञ्च नानाइरियापथकरणं यमकपाटिहीरेनेव होती’’ति दस्सनत्थं वुत्तं. तेसञ्हि निम्मितानं इरियापथा युगलाव हुत्वा वत्तन्ति. यदि निम्मिता बहुका होन्ति, ‘‘निम्मितो’’तिआदि कस्मा एकवचनं कतन्ति चे? निम्मितेसुपि एकेकस्स नानाइरियापथभावदस्सनत्थं. बहुवचनेन हि वुत्ते सब्बेपि निम्मिता सकिं एकेकइरियापथिका विय होन्ति. एकवचनेन पन वुत्ते निम्मितेसु एकेको नानाइरियापथिकोति ञायति. तस्मा एकवचननिद्देसो कतो. चूळपन्थकत्थेरोपि ताव नानाइरियापथिकभिक्खूनं सहस्सं मापेसि, किं पन भगवा यमकपाटिहीरे बहू निम्मिते न करिस्सति. चूळपन्थकत्थेरं मुञ्चित्वा अञ्ञेसं सावकानं एकावज्जनेन नानाइरियपथिकानं नानारूपानञ्च निम्मानं न इज्झति. अनियमेत्वा हि निम्मिता इद्धिमता सदिसाव होन्ति. ठाननिसज्जादीसु वा भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तं तदेव करोन्ति, विसदिसकरणं नानाकिरियाकरणञ्च ‘‘एत्तका ईदिसा होन्तु, एत्तका इमं नाम करोन्तू’’ति विसुं विसुं आवज्जित्वा अधिट्ठानेन इज्झति. तथागतस्स पन एकावज्जनाधिट्ठानेनेव नानप्पकारनिम्मानं इज्झति. एवमेव अग्गिक्खन्धउदकधारानिम्माने च नानावण्णनिम्माने च वेदितब्बं. तत्थ भगवा चङ्कमतीति आकासे वा पथवियं वा चङ्कमति. निम्मितोति इद्धिया मापितबुद्धरूपं. तिट्ठति वातिआदीनिपि आकासे वा पथवियं वा. कप्पेतीति करोति. भगवा तिट्ठतीतिआदीसुपि एसेव नयोति.

यमकपाटिहीरञाणनिद्देसवण्णना निट्ठिता.

७१. महाकरुणाञाणनिद्देसवण्णना

११७. महाकरुणाञाणनिद्देसे बहुकेहि आकारेहीति इदानि वुच्चमानेहि एकूननवुतिया पकारेहि. पस्सन्तानन्ति ञाणचक्खुना च बुद्धचक्खुना च ओलोकेन्तानं. ओक्कमतीति ओतरति पविसति. आदित्तोति दुक्खलक्खणवसेन पीळायोगतो सन्तापनट्ठेन आदीपितो. ‘‘यदनिच्चं, तं दुक्ख’’न्ति (सं. नि. ३.१५) वुत्तत्ता सब्बसङ्खतस्स चेव दुक्खलक्खणवसेन पीळितत्ता दुक्खस्स च करुणाय मूलभूतत्ता पठमं दुक्खलक्खणवसेन ‘‘आदित्तो’’ति वुत्तन्ति वेदितब्बं. रागादीहि आदित्ततं पन उपरि वक्खति. अथ वा आदित्तोति रागादीहियेव आदित्तो. उपरि पन ‘‘तस्स नत्थञ्ञो कोचि निब्बापेता’’ति अत्थापेक्खनवसेन पुन वुत्तन्ति वेदितब्बं. लोकसन्निवासोति पञ्चक्खन्धा लुज्जनपलुज्जनट्ठेन लोको, तण्हादिट्ठिवसेन सन्निवसन्ति एत्थ सत्ताति सन्निवासो, लोकोव सन्निवासो लोकसन्निवासो. दुक्खितं खन्धसन्तानं उपादाय सत्तवोहारसब्भावतो लोकसन्निवासयोगतो सत्तसमूहोपि लोकसन्निवासो. सोपि च सहखन्धकोयेव. उय्युत्तोति अनेकेसु किच्चेसु निच्चब्यापारताय कतयोगो कतउस्साहो, सततकिच्चेसु सउस्सुक्कोति अत्थो. घट्टनयुत्तोति वा उय्युत्तो. पयातोति पब्बतेय्या नदी विय अनवट्ठितगमनेन मरणाय यातुं आरद्धो. कुम्मग्गप्पटिपन्नोति कुच्छितं मिच्छामग्गं पटिपन्नो. उपरि पन ‘‘विपथपक्खन्दो’’ति नानापदेहि विसेसेत्वा वुत्तं.

उपनीयतीति जरावसेन मरणाय उपनीयति हरीयति. जरा हि ‘‘आयुनो संहानी’’ति (सं. नि. २.२) वुत्ता. अद्धुवोति न थिरो, सदा तथेव न होति. यस्मा अद्धुवो, तस्मा उपनीयतीति पुरिमस्स कारणवचनमेतं. एतेन सकारणं जरादुक्खं वुत्तं. तं जरादुक्खं दिस्वा जरापारिजुञ्ञरहितापि विञ्ञू पब्बजन्ति. अताणोति तायितुं रक्खितुं समत्थेन रहितो, अनारक्खोति वुत्तं होति. अनभिस्सरोति अभिसरित्वा अभिगन्त्वा ब्याहरणेन अस्सासेतुं समत्थेन रहितो, असहायोति वा अत्थो. यस्मा अनभिस्सरो, तस्मा अताणोति पुरिमस्स कारणवचनमेतं. एतेन सकारणं पियविप्पयोगदुक्खं वुत्तं. तं पियविप्पयोगदुक्खं दिस्वा ञातिपारिजुञ्ञरहितापि विञ्ञू पब्बजन्ति. अस्सकोति सकभण्डरहितो. सब्बं पहाय गमनीयन्ति सकभण्डन्ति सल्लक्खितं सब्बं पहाय लोकेन गन्तब्बं. यस्मा सब्बं पहाय गमनीयं, तस्मा अस्सकोति पुरिमस्स कारणवचनमेतं. एतेन सकारणं मरणदुक्खं वुत्तं. तं दिस्वा भोगपारिजुञ्ञरहितापि विञ्ञू पब्बजन्ति. अञ्ञत्थ ‘‘कम्मस्सका माणवसत्ता’’ति (म. नि. ३.२८९) वुत्तं, इध च रट्ठपालसुत्ते च ‘‘अस्सको लोको’’ति (म. नि. २.३०५) वुत्तं, तं कथं युज्जतीति चे? पहाय गमनीयं सन्धाय ‘‘अस्सको’’ति वुत्तं, कम्मं पन न पहाय गमनीयं. तस्मा ‘‘कम्मस्सका’’ति वुत्तं. रट्ठपालसुत्तेयेव च एवमेतं वुत्तं ‘‘त्वं पन यथाकम्मं गमिस्ससी’’ति (म. नि. २.३०६). ऊनोति पारिपूरिरहितो. अतित्तोति भिय्यो भिय्यो पत्थनायपि न सुहितो. इदं ऊनभावस्स कारणवचनं. तण्हादासोति तण्हाय वसे वत्तनतो तण्हाय दासभूतो. इदं अतित्तभावस्स कारणवचनं. एतेन इच्छारोगापदेसेन सकारणं ब्याधिदुक्खं वुत्तं. तं ब्याधिदुक्खं दिस्वा ब्याधिपारिजुञ्ञरहितापि विञ्ञू पब्बजन्ति. अतायनोति पुत्तादीहिपि तायनस्स अभावतो अतायनो अनारक्खो, अलब्भनेय्यखेमो वा. अलेणोति अल्लीयितुं निस्सितुं अनरहो अल्लीनानम्पि च लेणकिच्चाकारको. असरणोति निस्सितानं न भयसारको न भयविनासको. असरणीभूतोति पुरे उप्पत्तिया अत्तनो अभावेनेव असरणो, उप्पत्तिसमकालमेव असरणीभूतोति अत्थो.

उद्धतोति सब्बाकुसलेसु उद्धच्चस्स उप्पज्जनतो सत्तसन्ताने च अकुसलुप्पत्तिबाहुल्लतो अकुसलसमङ्गीलोको तेन उद्धच्चेन उद्धतो. अवूपसन्तोति अवूपसमनलक्खणस्स उद्धच्चस्सेव योगेन अवूपसन्तो भन्तमिगपटिभागो. ‘‘उपनीयति लोको’’तिआदीसु चतूसु च ‘‘उद्धतो लोको’’ति च पञ्चसु ठानेसु लोकोति आगतं, सेसेसु लोकसन्निवासोति. उभयथापि लोकोयेव. ससल्लोति पीळाजनकताय अन्तोतुदनताय दुन्नीहरणीयताय च सल्लाति सङ्खं गतेहि रागादीहि सल्लेहि सहवत्तनको. विद्धोति मिगादयो कदाचि परेहि विद्धा होन्ति, अयं पन लोको निच्चं अत्तनाव विद्धो. पुथुसल्लेहीति ‘‘सत्त सल्लानि – रागसल्लं, दोससल्लं, मोहसल्लं, मानसल्लं, दिट्ठिसल्लं, किलेससल्लं, दुच्चरितसल्ल’’न्ति (महानि. १७४) वुत्तेहि सत्तहि सल्लेहि. तस्साति तस्स लोकसन्निवासस्स. सल्लानं उद्धताति तेसं सल्लानं सत्तसन्तानतो उद्धरिता पुग्गलो. अञ्ञत्र मयाति मं ठपेत्वा. येपि भगवतो सावका सल्लानि उद्धरन्ति, तेसं भगवतो वचनेनेव उद्धरणतो भगवाव उद्धरति नाम. अविज्जन्धकारावरणोति अविज्जा एव सभावदस्सनच्छादनेन अन्धं विय करोतीति अविज्जन्धकारो, सोव सभावावगमननिवारणेन आवरणं एतस्साति अविज्जन्धकारावरणो. किलेसपञ्जरपक्खित्तोति किलेसा एव कुसलगमनसन्निरुज्झनट्ठेन पञ्जरोति किलेसपञ्जरो, अविज्जापभवे किलेसपञ्जरे पक्खित्तो पातितो. आलोकं दस्सेताति पञ्ञालोकं दस्सनसीलो, पञ्ञालोकस्स दस्सेताति वा अत्थो. अविज्जागतोति अविज्जं गतो पविट्ठो. न केवलं अविज्जाय आवरणमत्तमेव, अथ खो गहनगतो विय अविज्जाकोसस्स अन्तो पविट्ठोति पुरिमतो विसेसो. अण्डभूतोतिआदयो च विसेसायेव. अण्डभूतोति अण्डे भूतो निब्बत्तो. यथा हि अण्डे निब्बत्ता एकच्चे सत्ता ‘‘अण्डभूता’’ति वुच्चन्ति, एवमयं लोको अविज्जण्डकोसे निब्बत्तत्ता ‘‘अण्डभूतो’’ति वुच्चति. परियोनद्धोति तेन अविज्जण्डकोसेन समन्ततो ओनद्धो बद्धो वेठितो.

तन्ताकुलकजातोति तन्तं विय आकुलभूतो. यथा नाम दुन्निक्खित्तं मूसिकच्छिन्नं पेसकारानं तन्तं तहिं तहिं आकुलं होति, इदं अग्गं इदं मूलन्ति अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करं होति, एवमेव सत्ता पच्चयाकारे खलिता आकुला ब्याकुला होन्ति, न सक्कोन्ति पच्चयाकारं उजुं कातुं. तत्थ तन्तं पच्चत्तपुरिसकारे ठत्वा सक्कापि भवेय्य उजुं कातुं, ठपेत्वा पन द्वे बोधिसत्ते अञ्ञो सत्तो अत्तनो धम्मताय पच्चयाकारं उजुं कातुं समत्थो नाम नत्थि. यथा पन आकुलं तन्तं कञ्जिकं दत्वा कोच्छेन पहटं तत्थ तत्थ कुलकजातं होति गण्ठिबद्धं, एवमयं लोको पच्चयेसु पक्खलित्वा पच्चये उजुं कातुं असक्कोन्तो द्वासट्ठिदिट्ठिगतवसेन कुलकजातो होति गण्ठिबद्धो. ये हि केचि दिट्ठियो निस्सिता, सब्बे ते पच्चयं उजुं कातुं न सक्कोन्तियेव. कुलागण्ठिकजातोति कुलागण्ठिकं विय भूतो. कुलागण्ठिकं वुच्चति पेसकारकञ्जिकसुत्तं. ‘‘कुला नाम सकुणिका, तस्सा कुलावको’’तिपि एके. यथा तदुभयम्पि आकुलं अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करन्ति पुरिमनयेनेव योजेतब्बं. मुञ्जपब्बजभूतोति मुञ्जतिणं विय पब्बजतिणं विय च भूतो मुञ्जतिणपब्बजतिणसदिसो जातो. यथा तानि तिणानि कोट्टेत्वा कोट्टेत्वा कतरज्जु जिण्णकाले कत्थचि पतितं गहेत्वा तेसं तिणानं ‘‘इदं अग्गं इदं मूल’’न्ति अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं दुक्करं, तम्पि पच्चत्तपुरिसकारे ठत्वा सक्का भवेय्य उजुं कातुं, ठपेत्वा पन द्वे बोधिसत्ते अञ्ञो सत्तो अत्तनो धम्मताय पच्चयाकारं उजुं कातुं समत्थो नाम नत्थि. एवमयं लोको पच्चयाकारं उजुं कातुं असक्कोन्तो द्वासट्ठिदिट्ठिगतवसेन गण्ठिजातो हुत्वा अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति.

तत्थ अपायोति निरयो तिरच्छानयोनि पेत्तिविसयो असुरकायो. सब्बेपि हि ते वड्ढिसङ्खातस्स आयस्स अभावतो ‘‘अपायो’’ति वुच्चन्ति. तथा दुक्खस्स गतिभावतो दुग्गति. सुखसमुस्सयतो विनिपतितत्ता विनिपातो. इतरो पन –

‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चति’’.

तं सब्बम्पि नातिवत्तति नातिक्कमति. अथ खो चुतितो पटिसन्धिं, पटिसन्धितो चुतिन्ति एवं पुनप्पुनं चुतिपटिसन्धियो गण्हमानो तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु महासमुद्दे वातुक्खित्तनावा विय यन्तगोणो विय च परिब्भमतियेव. अविज्जाविसदोससल्लित्तोति अविज्जायेव अकुसलुप्पादनेन कुसलजीवितनासनतो विसन्ति अविज्जाविसं, तदेव सन्तानदूसनतो अविज्जाविसदोसो, तेन अनुसयपरियुट्ठानदुच्चरितभूतेन भुसं लित्तो मक्खितोति अविज्जाविसदोससल्लित्तो. किलेसकललीभूतोति अविज्जादिमूलका किलेसा एव ओसीदनट्ठेन कललं कद्दमोति किलेसकललं, तदस्स अत्थीति किलेसकलली, एवंभूतो. रागदोसमोहजटाजटितोति लोभपटिघाविज्जासङ्खाता रागदोसमोहा एव रूपादीसु आरम्मणेसु हेट्ठुपरियवसेन पुनप्पुनं उप्पज्जनतो संसिब्बनट्ठेन वेळुगुम्बादीनं साखाजालसङ्खाता जटा वियाति जटा, ताय रागदोसमोहजटाय जटितो. यथा नाम वेळुजटादीहि वेळुआदयो, एवं ताय जटाय अयं लोको जटितो विनद्धो संसिब्बितोति अत्थो. जटं विजटेताति इमं एवं तेधातुकं लोकं जटेत्वा ठितं जटं विजटेता संछिन्दिता सम्पदालयिता.

तण्हासङ्घाटपटिमुक्कोति तण्हा एव अब्बोच्छिन्नं पवत्तितो सङ्घटितट्ठेन सङ्घाटोति तण्हासङ्घाटो, तस्मिं तण्हासङ्घाटे पटिमुक्को अनुपविट्ठो अन्तोगतोति तण्हासङ्घाटपटिमुक्को. तण्हाजालेन ओत्थटोति तण्हा एव पुब्बे वुत्तनयेन संसिब्बनट्ठेन जालन्ति तण्हाजालं, तेन तण्हाजालेन ओत्थटो समन्ततो छादितो पलिवेठितो. तण्हासोतेन वुय्हतीति तण्हा एव संसारे आकड्ढनट्ठेन सोतोति तण्हासोतो, तेन तण्हासोतेन वुय्हति आकड्ढीयति. तण्हासञ्ञोजनेन सञ्ञुत्तोति तण्हा एव लोकं वट्टस्मिं संयोजनतो बन्धनतो संयोजनन्ति तण्हासंयोजनं, तेन तण्हासंयोजनेन सञ्ञुत्तो बद्धो. तण्हानुसयेन अनुसटोति तण्हा एव अनुसयनट्ठेन अनुसयोति तण्हानुसयो, तेन तण्हानुसयेन अनुसटो अनुगतो थामगतो. तण्हासन्तापेन सन्तप्पतीति तण्हा एव पवत्तिकाले फलकाले च लोकं सन्तापेतीति सन्तापो, तेन तण्हासन्तापेन सन्तप्पति सन्तापीयति. तण्हापरिळाहेन परिडय्हतीति तण्हा एव बलवभूता पवत्तिकाले फलकाले च समन्ततो दहनट्ठेन महापरिळाहोति तण्हापरिळाहो, तेन तण्हापरिळाहेन परिडय्हति समन्ततो डहीयति. दिट्ठिसङ्घाटादयो इमिनाव नयेन योजेतब्बा.

अनुगतोति अनुपविट्ठो. अनुसटोति अनुधावितो. अभिभूतोति पीळितो. अब्भाहतोति अभिआहतो अभिमुखं भुसं पहतो. दुक्खे पतिट्ठितोति दुक्खे खन्धपञ्चके सुखविपल्लासेन पतिट्ठितो अभिनिविट्ठो.

तण्हाय उड्डितोति तण्हाय उल्लङ्घितो. चक्खु हि तण्हारज्जुना आवुनित्वा रूपनागदन्ते उड्डितं, सोतादीनि तण्हारज्जुना आवुनित्वा सद्दादिनागदन्तेसु उड्डितानि. तंसमङ्गीलोकोपि उड्डितोयेव नाम. जरापाकारपरिक्खित्तोति अनतिक्कमनीयट्ठेन पाकारभूताय जराय परिवारितो. मच्चुपासेन परिक्खित्तोति दुम्मोचनीयट्ठेन पासभूतेन मरणेन बद्धो. महाबन्धनबद्धोति दळ्हत्ता दुच्छेदत्ता च महन्तेहि बन्धनेहि बद्धो. रागबन्धनेनाति रागो एव बन्धति संसारतो चलितुं न देतीति रागबन्धनं. तेन रागबन्धनेन. सेसेसुपि एसेव नयो. किलेसबन्धनेनाति वुत्तावसेसेन किलेसबन्धनेन. दुच्चरितबन्धनेनाति तिविधेन. सुचरितं पन बन्धनमोक्खस्स हेतुभूतं बन्धनमोक्खभूतञ्च अत्थि. तस्मा तं न गहेतब्बं.

बन्धनं मोचेताति तस्स बन्धनं मोचेता. बन्धना मोचेतातिपि पाठो, बन्धनतो तं मोचेताति अत्थो. महासम्बाधप्पटिपन्नोति कुसलसञ्चारपीळनेन महासम्बाधसङ्खातं रागदोसमोहमानदिट्ठिकिलेसदुच्चरितगहनं पटिपन्नो. ओकासं दस्सेताति लोकियलोकुत्तरसमाधिपञ्ञाओकासं दस्सेता. महापलिबोधेन पलिबुद्धोति महानिवारणेन निवुतो. महालेपेन वा लित्तो. पलिबोधोति च रागादिसत्तविधो एव. ‘‘तण्हादिट्ठिपलिबोधो’’ति एके. पलिबोधं छेताति तं पलिबोधं छिन्दिता. महापपातेति पञ्चगतिपपाते, जातिजरामरणपपाते वा. तं सब्बम्पि दुरुत्तरणट्ठेन पपातो. पपाता उद्धताति तम्हा पपाततो उद्धरिता. महाकन्तारप्पटिपन्नोति जातिजराब्याधिमरणसोकपरिदेवदुक्खदोमनस्सुपायासकन्तारं पटिपन्नो. सब्बम्पि तं दुरतिक्कमनट्ठेन कन्तारो, तं कन्तारं तारेता. कन्तारा तारेताति वा पाठो. महासंसारप्पटिपन्नोति अब्बोच्छिन्नं खन्धसन्तानं पटिपन्नो. संसारा मोचेताति संसारतो मोचेता. संसारं मोचेताति वा पाठो. महाविदुग्गेति संसारविदुग्गे. संसारोयेव हि दुग्गमनट्ठेन विदुग्गो. सम्परिवत्ततीति भुसं निवत्तित्वा चरति. महापलिपेति महन्ते कामकद्दमे. कामो हि ओसीदनट्ठेन पलिपो. पलिपन्नोति लग्गो. महापलिपपलिपन्नोतिपि पाठो.

अब्भाहतोति सब्बोपद्दवेहि अब्भाहतो. रागग्गिनाति रागादयोयेव अनुदहनट्ठेन अग्गि, तेन रागग्गिना. सेसेसुपि एसेव नयो. उन्नीतकोति उग्गहेत्वा नीतो, जातिया उग्गहेत्वा जरादिउपद्दवाय नीतोति अत्थो. क-कारो पनेत्थ अनुकम्पाय दट्ठब्बो. हञ्ञति निच्चमताणोति परित्तायकेन रहितो सततं पीळीयति. पत्तदण्डोति राजादीहि लद्धआणो. तक्करोति चोरो. वज्जबन्धनबद्धोति रागादिवज्जबन्धनेहि बद्धो. आघातनपच्चुपट्ठितोति मरणधम्मगण्ठिकट्ठानं उपेच्च ठितो. कोचि बन्धना मोचेता. कोचि बन्धनं मोचेतातिपि पाठो. अनाथोति नत्थि एतस्स नाथो इस्सरो, सयं वा न नाथो न इस्सरोति अनाथो, असरणोति वा अत्थो. परमकापञ्ञप्पत्तोति जरादिपटिबाहने अप्पहुताय अतीव कपणभावं पत्तो. तायेताति रक्खिता. तायिताति वा पाठो सुन्दरो. दुक्खाभितुन्नोति जातिदुक्खादीहि अनेकेहि दुक्खेहि अभितुन्नो अतिब्याधितो अतिकम्पितो च. चिररत्तं पीळितोति दुक्खेहेव दीघमद्धानं पीळितो घट्टितो. गधितोति गेधेन गिद्धो, अभिज्झाकायगन्थेन वा गन्थितो. निच्चं पिपासितोति पातुं भुञ्जितुं इच्छा पिपासा, सा तण्हा एव, तण्हापिपासाय निरन्तरं पिपासितो.

अन्धोति दस्सनट्ठेन चक्खूति सङ्खं गताय पञ्ञाय अभावतो काणो. पञ्ञा हि धम्मसभावं पस्सति. अचक्खुकोति तं पन अन्धत्तं न पच्छा सम्भूतं, पकतिया एव अविज्जमानचक्खुकोति तमेव अन्धत्तं विसेसेति. हतनेत्तोति नयनट्ठेन नेत्तन्ति सङ्खं गताय पञ्ञाय अभावतोयेव विनट्ठनेत्तको. समविसमं दस्सेन्तं अत्तभावं नेतीति नेत्तन्ति हि वुत्तं. पञ्ञाय सुगतिञ्च अगतिञ्च नयति. हतनेत्तत्तायेवस्स नेतुअभावं दस्सेन्तो अपरिणायकोति आह, अविज्जमाननेत्तकोति अत्थो. अञ्ञोपिस्स नेता न विज्जतीति वुत्तं होति. विपथपक्खन्दोति विपरीतो, विसमो वा पथो विपथो, तं विपथं पक्खन्दो पविट्ठो पटिपन्नोति विपथपक्खन्दो, मिच्छापथसङ्खातं मिच्छादिट्ठिं पटिपन्नोति अत्थो. अञ्जसापरद्धोति अञ्जसे उजुमग्गस्मिं मज्झिमपटिपदाय अपरद्धो विरद्धो. अरियपथं आनेताति अरियं अट्ठङ्गिकं मग्गं उपनेता पटिपादयिता. महोघपक्खन्दोति यस्स संविज्जन्ति, तं वट्टस्मिं ओहनन्ति ओसीदापेन्तीति ओघा, पकतिओघतो महन्ता ओघाति महोघा. ते कामोघो भवोघो दिट्ठोघो अविज्जोघोति चतुप्पभेदा. ते महोघे पक्खन्दो पविट्ठोति महोघपक्खन्दो, संसारसङ्खातं महोघं वा पक्खन्दोति.

११८. इदानि एकुत्तरिकनयो. तत्थ द्वीहि दिट्ठिगतेहीति सस्सतुच्छेददिट्ठीहि. तत्थ दिट्ठियेव दिट्ठिगतं ‘‘गूथगतं मुत्तगत’’न्तिआदीनि (अ. नि. ९.११) विय. गन्तब्बाभावतो वा दिट्ठिया गतमत्तमेवेतन्ति दिट्ठिगतं, दिट्ठीसु गतं इदं दस्सनं द्वासट्ठिदिट्ठिअन्तोगधत्तातिपि दिट्ठिगतं. द्वासट्ठितेसट्ठिदिट्ठियोपि हि सस्सतदिट्ठि उच्छेददिट्ठीति द्वेव दिट्ठियो होन्ति. तस्मा सङ्खेपेन सब्बा दिट्ठियो अन्तो करोन्तो ‘‘द्वीहि दिट्ठिगतेही’’ति वुत्तं. परियुट्ठितोति परियुट्ठानं पत्तो समुदाचारं पत्तो, उप्पज्जितुं अप्पदानेन कुसलचारस्स गहणं पत्तोति अत्थो. वुत्तञ्हेतं भगवता – ‘‘द्वीहि, भिक्खवे, दिट्ठिगतेहि परियुट्ठिता देवमनुस्सा ओलीयन्ति एके, अतिधावन्ति एके, चक्खुमन्तो च पस्सन्ती’’तिआदि (इतिवु. ४९).

तीहि दुच्चरितेहीति तिविधकायदुच्चरितेन चतुब्बिधवचीदुच्चरितेन तिविधमनोदुच्चरितेन. विप्पटिपन्नोति विरूपं पटिपन्नो, मिच्छापटिपन्नोति अत्थो. योगेहि युत्तोति वट्टस्मिं योजेन्तीति योगा, ईतिअत्थेन वा योगा, तेहि योगेहि युत्तो समप्पितो. चतुयोगयोजितोति कामयोगो, भवयोगो, दिट्ठियोगो, अविज्जायोगोति इमेहि चतूहि योगेहि सकटस्मिं योगो विय वट्टस्मिं योजितो. पञ्चकामगुणिको रागो कामयोगो. रूपारूपभवेसु छन्दरागो, झाननिकन्ति च, सस्सतदिट्ठिसहजातो रागो भववसेन पत्थना भवयोगो. द्वासट्ठि दिट्ठियो दिट्ठियोगो. अट्ठसु ठानेसु अञ्ञाणं अविज्जायोगो. ते एव चत्तारो बलवभूता ओघा, दुब्बलभूता योगा.

चतूहि गन्थेहीति यस्स संविज्जन्ति, तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ते अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थोति चतुप्पभेदा. अभिज्झायन्ति एताय, सयं वा अभिज्झायति, अभिज्झायनमत्तमेव वा एसाति अभिज्झा, लोभोयेव. नामकायं गन्थेति चुतिपटिसन्धिवसेन वट्टस्मिं घटेतीति कायगन्थो. ब्यापज्जति तेन चित्तं पूतिभावं गच्छति, ब्यापादयति वा विनयाचाररूपसम्पत्तिहितसुखादीनीति ब्यापादो. इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धि सीलवतेन सुद्धीति परामसनं सीलब्बतपरामासो. सब्बञ्ञुभासितम्पि पटिक्खिपित्वा ‘‘सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ’’न्तिआदिना आकारेन अभिनिविसतीति इदंसच्चाभिनिवेसो. तेहि चतूहि गन्थेहि गन्थितो, बद्धोति अत्थो.

चतूहि उपादानेहीति भुसं आदियन्ति दळ्हग्गाहं गण्हन्तीति उपादाना. ते कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति चतुप्पभेदा. वत्थुसङ्खातं कामं उपादियतीति कामुपादानं, कामो च सो उपादानञ्चातिपि कामुपादानं. दिट्ठि च सा उपादानञ्चाति दिट्ठुपादानं, दिट्ठिं उपादियतीतिपि दिट्ठुपादानं. ‘‘सस्सतो अत्ता च लोको चा’’तिआदीसु (पटि. म. १.१४७) हि पुरिमदिट्ठिं उत्तरदिट्ठि उपादियति. सीलब्बतं उपादियतीति सीलब्बतुपादानं, सीलब्बतञ्च तं उपादानञ्चातिपि सीलब्बतुपादानं. गोसीलगोवतादीनि हि एवं विसुद्धीति अभिनिवेसतो सयमेव उपादानानि. वदन्ति एतेनाति वादो, उपादियन्ति एतेनाति उपादानं. किं वदन्ति, उपादियन्ति वा? अत्तानं. अत्तनो वादुपादानं अत्तवादुपादानं, अत्तवादमत्तमेव वा अत्ताति उपादियन्ति एतेनाति अत्तवादुपादानं. ठपेत्वा इमा द्वे दिट्ठियो सब्बापि दिट्ठी दिट्ठुपादानं. तेहि चतूहि उपादानेहि. उपादीयतीति भुसं गण्हीयति. उपादियतीति वा पाठो, लोको उपादानेहि तं तं आरम्मणं भुसं गण्हातीति अत्थो.

पञ्चगतिसमारुळ्होति सुकतदुक्कटकारणेहि गम्मति उपसङ्कमीयतीति गति, सहोकासका खन्धा. निरयो तिरच्छानयोनि पेत्तिविसयो मनुस्सा देवाति इमा पञ्च गतियो वोक्कमनभावेन भुसं आरुळ्हो. पञ्चहि कामगुणेहीति रूपसद्दगन्धरसफोट्ठब्बसङ्खातेहि पञ्चहि वत्थुकामकोट्ठासेहि. रज्जतीति अयोनिसोमनसिकारं पटिच्च रागुप्पादनेन तेहि रञ्जीयति, सारत्तो करीयतीति अत्थो. पञ्चहि नीवरणेहीति चित्तं नीवरन्ति परियोनन्धन्तीति नीवरणा. कामच्छन्दब्यापादथिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छासङ्खातेहि पञ्चहि नीवरणेहि. ओत्थटोति उपरितो पिहितो.

छहि विवादमूलेहीति छहि विवादस्स मूलेहि. यथाह –

‘‘छयिमानि, भिक्खवे, विवादमूलानि. कतमानि छ? इध, भिक्खवे, भिक्खु कोधनो होति उपनाही. यो सो, भिक्खवे, भिक्खु कोधनो होति उपनाही. सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि, सङ्घेपि, सिक्खायपि न परिपूरकारी. यो सो, भिक्खवे, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मेपि, सङ्घेपि, सिक्खायपि न परिपूरकारी, सो सङ्घे विवादं जनेति. यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ. एवरूपं चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ. तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स विवादमूलस्स पहानं होति. एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति.

‘‘पुन चपरं, भिक्खवे, भिक्खु मक्खी होति पळासी. इस्सुकी होति मच्छरी. सठो होति मायावी. पापिच्छो होति मिच्छादिट्ठि. सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी. यो सो, भिक्खवे, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी, सो सत्थरिपि…पे… आयतिं अनवस्सवो होती’’ति (परि. २७२; अ. नि. ६.३६).

तत्थ कोधनोति कुज्झनलक्खणेन कोधेन समन्नागतो. उपनाहीति वेरअप्पटिनिस्सज्जनलक्खणेन उपनाहेन समन्नागतो. अहिताय दुक्खाय देवमनुस्सानन्ति द्विन्नं भिक्खूनं विवादो कथं देवमनुस्सानं अहिताय दुक्खाय संवत्ततीति? कोसम्बकक्खन्धके (महाव. ४५१ आदयो) विय द्वीसु भिक्खूसु विवादं आपन्नेसु तस्मिं विहारे तेसं अन्तेवासिका विवदन्ति, तेसं ओवादं गण्हन्तो भिक्खुनिसङ्घो विवदति, ततो तेसं उपट्ठाकापि विवदन्ति. अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति. धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति अधम्मवादीनं अधम्मवादिनियो. ततो आरक्खदेवतानं मित्ता भुम्मट्ठदेवता भिज्जन्ति. एवं परम्पराय याव ब्रह्मलोका ठपेत्वा अरियसावके सब्बे देवमनुस्सा द्वे कोट्ठासा होन्ति. धम्मवादीहि पन अधम्मवादिनोव बहुतरा होन्ति. ततो यं बहुकेहि गहितं, सब्बं तं सच्चन्ति धम्मं विस्सज्जेत्वा बहुतराव अधम्मं गण्हन्ति. ते अधम्मं पुरक्खत्वा विहरन्ता अपायेसु निब्बत्तन्ति. एवं द्विन्नं भिक्खूनं विवादो देवमनुस्सानं अहिताय दुक्खाय होति. अज्झत्तं वाति तुम्हाकं अब्भन्तरपरिसाय वा. बहिद्धा वाति परेसं परिसाय वा. मक्खीति परेसं गुणमक्खणलक्खणेन मक्खेन समन्नागतो. पळासीति युगग्गाहलक्खणेन पळासेन समन्नागतो. इस्सुकीति परेसं सक्कारादिइस्सायनलक्खणाय इस्साय समन्नागतो. मच्छरीति आवासमच्छरियादीहि पञ्चहि मच्छरियेहि समन्नागतो. सठोति केराटिको. मायावीति कतपापपटिच्छादको. पापिच्छोति असन्तसम्भावनिच्छको दुस्सीलो. मिच्छादिट्ठीति नत्थिकवादी अहेतुकवादी अकिरियवादी. सन्दिट्ठिपरामासीति सयं दिट्ठिमेव परामसति. आधानग्गाहीति दळ्हग्गाही. दुप्पटिनिस्सग्गीति न सक्का होति गहितं विस्सज्जापेतुं. खुद्दकवत्थुविभङ्गे पन ‘‘तत्थ कतमानि छ विवादमूलानि? कोधो मक्खो इस्सा साठेय्यं पापिच्छता सन्दिट्ठिपरामासिता, इमानि छ विवादमूलानी’’ति (विभ. ९४४) पधानवसेन एकेकोयेव धम्मो वुत्तो.

छहि तण्हाकायेहीति ‘‘रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा’’ति (विभ. ९४४) वुत्ताहि छहि तण्हाहि. तत्थ यस्मा एकेकायेव तण्हा अनेकविसयत्ता एकेकस्मिम्पि विसये पुनप्पुनं उप्पत्तितो अनेका होन्ति, तस्मा समूहट्ठेन कायसद्देन योजेत्वा तण्हाकायाति वुत्तं. तण्हाकायाति वुत्तेपि तण्हा एव. रज्जतीति सयं आरम्मणे रज्जति, सारत्तो होति.

छहि दिट्ठिगतेहीति सब्बासवसुत्ते वुत्तेहि. वुत्तञ्हि तत्थ –

‘‘तस्स एवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जति. ‘अत्थि मे अत्ता’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘नत्थि मे अत्ता’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘अत्तनाव अत्तानं सञ्जानामी’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘अत्तनाव अनत्तानं सञ्जानामी’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘अनत्तनाव अत्तानं सञ्जानामी’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति. अथ वा पनस्स एवं दिट्ठि होति ‘यो मे अयं अत्ता वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति, सो च खो पन मे अयं अत्ता निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सती’’’ति (म. नि. १.१९).

तत्थ अत्थि मे अत्ताति सस्सतदिट्ठि सब्बकालेसु अत्तनो अत्थितं गण्हाति. सच्चतो थेततोति भूततो च थिरतो च, ‘‘इदं सच्च’’न्ति सुट्ठु दळ्हभावेनाति वुत्तं होति. नत्थि मे अत्ताति उच्छेददिट्ठि सतो सत्तस्स तत्थ तत्थ विभवग्गहणतो. अथ वा पुरिमापि तीसु कालेसु अत्थीति गहणतो सस्सतदिट्ठि, पच्चुप्पन्नमेव अत्थीति गण्हन्ती उच्छेददिट्ठि, पच्छिमापि अतीतानागतेसु नत्थीति गहणतो ‘‘भस्सन्ता आहुतियो’’ति गहितदिट्ठिगतिकानं विय उच्छेददिट्ठि. अतीते एव नत्थीति गण्हन्ती अधिच्चसमुप्पन्नकस्स विय सस्सतदिट्ठि. अत्तनाव अत्तानं सञ्जानामीति सञ्ञाक्खन्धसीसेन खन्धे अत्ताति गहेत्वा सञ्ञाय अवसेसक्खन्धे सञ्जानतो इमिना अत्तना इमं अत्तानं सञ्जानामीति होति. अत्तनाव अनत्तानन्ति सञ्ञाक्खन्धंयेव अत्ताति गहेत्वा, इतरे चत्तारोपि अनत्ताति गहेत्वा सञ्ञाय ते सञ्जानतो एवं होति. अनत्तनाव अत्तानन्ति सञ्ञाक्खन्धं अनत्ताति गहेत्वा, इतरे चत्तारोपि अत्ताति गहेत्वा सञ्ञाय ते सञ्जानतो एवं होति. सब्बापि सस्सतुच्छेददिट्ठियोव. वदो वेदेय्योतिआदयो पन सस्सतदिट्ठिया एव अभिनिवेसाकारा. तत्थ वदतीति वदो, वचीकम्मस्स कारकोति वुत्तं होति. वेदयतीति वेदेय्यो, जानाति अनुभवति चाति वुत्तं होति. किं वेदेतीति? तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति. तत्र तत्राति तेसु तेसु योनिगतिठितिनिवासनिकायेसु आरम्मणेसु वा. निच्चोति उप्पादवयरहितो. धुवोति थिरो सारभूतो. सस्सतोति सब्बकालिको. अविपरिणामधम्मोति अत्तनो पकतिभावं अविजहनधम्मो, ककण्टको विय नानप्पकारतं नापज्जति. सस्सतिसमन्ति चन्दसूरियसमुद्दमहापथवीपब्बता लोकवोहारेन सस्सतियोति वुच्चन्ति. सस्सतीहि समं सस्सतिसमं. याव सस्सतियो तिट्ठन्ति, ताव तथेव ठस्सतीति गण्हतो एवं दिट्ठि होति.

खुद्दकवत्थुविभङ्गे पन ‘‘तत्र तत्र दीघरत्तं कल्याणपापकानं कम्मानं विपाकं पच्चनुभोति, न सो जातो नाहोसि, न सो जातो न भविस्सति, निच्चो धुवो सस्सतो अविपरिणामधम्मोति वा पनस्स सच्चतो थेततो दिट्ठि उप्पज्जती’’ति (विभ. ९४८) छ दिट्ठी एवं विसेसेत्वा वुत्ता.

तत्थ न सो जातो नाहोसीति सो अत्ता अजातिधम्मतो न जातो नाम, सदा विज्जमानोयेवाति अत्थो. तेनेव अतीते नाहोसि, अनागते न भविस्सति. यो हि जातो, सो अहोसि. यो च जायिस्सति, सो भविस्सतीति वुच्चति. अथ वा न सो जातो नाहोसीति सो सदा विज्जमानत्ता अतीतेपि न जातु न अहोसि, अनागतेपि न जातु न भविस्सति. अनुसया वुत्तत्था.

सत्तहि सञ्ञोजनेहीति सत्तकनिपाते वुत्तेहि. वुत्तञ्हि तत्थ –

‘‘सत्तिमानि, भिक्खवे, संयोजनानि. कतमानि सत्त? अनुनयसंयोजनं, पटिघसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, मानसंयोजनं, भवरागसंयोजनं, अविज्जासंयोजनं. इमानि खो, भिक्खवे, सत्त संयोजनानी’’ति (अ. नि. ७.८).

तत्थ अनुनयसंयोजनन्ति कामरागसंयोजनं. सब्बानेवेतानि बन्धनट्ठेन संयोजनानि.

सत्तहि मानेहीति खुद्दकवत्थुविभङ्गे वुत्तेहि. वुत्तञ्हि तत्थ –

‘‘मानो, अतिमानो, मानातिमानो, ओमानो, अधिमानो, अस्मिमानो, मिच्छामानो’’ति (विभ. ९५०).

तत्थ मानोति सेय्यादिवसेन पुग्गलं अनामसित्वा जातिआदीसु वत्थुवसेनेव उन्नति. अतिमानोति जातिआदीहि ‘‘मया सदिसो नत्थी’’ति अतिक्कमित्वा उन्नति. मानातिमानोति ‘‘अयं पुब्बे मया सदिसो, इदानि अहं सेट्ठो, अयं हीनतरो’’ति उप्पन्नमानो. ओमानोति जातिआदीहि अत्तानं हेट्ठा कत्वा पवत्तमानो, हीनोहमस्मीति मानोयेव. अधिमानोति अनधिगतेयेव चतुसच्चधम्मे अधिगतोति मानो. अयं पन अधिमानो परिसुद्धसीलस्स कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स पुथुज्जनस्स उप्पज्जति, न अञ्ञेसं. अस्मिमानोति रूपादीसु खन्धेसु अस्मीति मानो, ‘‘अहं रूप’’न्तिआदिवसेन उप्पन्नमानोति वुत्तं होति. मिच्छामानोति पापकेन कम्मायतनादिना उप्पन्नमानो.

लोकधम्मा वुत्तत्था. सम्परिवत्ततीति लोकधम्मेहि हेतुभूतेहि लाभादीसु चतूसु अनुरोधवसेन, अलाभादीसु चतूसु पटिविरोधवसेन भुसं निवत्तति, पकतिभावं जहातीति अत्थो. मिच्छत्तापि वुत्तत्था. निय्यातोति गतो पक्खन्दो, अभिभूतोति अत्थो.

अट्ठहि पुरिसदोसेहीति अट्ठकनिपाते उपमाहि सह, खुद्दकवत्थुविभङ्गे उपमं विना वुत्तेहि. वुत्तञ्हि तत्थ –

‘‘कतमे अट्ठ पुरिसदोसा? इध भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘न सरामि न सरामी’ति अस्सतियाव निब्बेठेति. अयं पठमो पुरिसदोसो.

‘‘पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव पटिप्फरति ‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम मं भणितब्बं मञ्ञसी’ति? अयं दुतियो पुरिसदोसो.

‘‘पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव पच्चारोपेति ‘त्वम्पि खोसि इत्थन्नामं आपत्तिं आपन्नो, त्वं ताव पठमं पटिकरोही’ति. अयं ततियो पुरिसदोसो.

‘‘पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. अयं चतुत्थो पुरिसदोसो.

‘‘पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो सङ्घमज्झे बाहाविक्खेपकं भणति. अयं पञ्चमो पुरिसदोसो.

‘‘पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अनादियित्वा सङ्घं अनादियित्वा चोदकं सापत्तिकोव येन कामं पक्कमति. अयं छट्ठो पुरिसदोसो.

‘‘पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘नेवाहं आपन्नोम्हि, न पनाहं अनापन्नोम्ही’ति सो तुण्हीभूतो सङ्घं विहेसेति. अयं सत्तमो पुरिसदोसो.

‘‘पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो एवमाह – ‘किं नु खो तुम्हे आयस्मन्तो अतिबाळ्हं मयि ब्यावटा? इदानाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’ति. सो सिक्खं पच्चक्खाय हीनायावत्तित्वा एवमाह ‘इदानि खो तुम्हे आयस्मन्तो अत्तमना होथा’ति. अयं अट्ठमो पुरिसदोसो. इमे अट्ठ पुरिसदोसा’’ति (विभ. ९५७; अ. नि. ८.१४).

तत्थ पुरिसदोसाति पुरिसानं दोसा, ते पन पुरिससन्तानं दूसेन्तीति दोसा. न सरामि न सरामीति ‘‘मया एतस्स कम्मस्स कतट्ठानं नस्सरामि न सल्लक्खेमी’’ति एवं अस्सतिभावेन निब्बेठेति मोचेति. चोदकंयेव पटिप्फरतीति पटिविरुद्धो हुत्वा फरति, पटिआणिभावेन तिट्ठति. किं नु खो तुय्हन्ति तुय्हं बालस्स अब्यत्तस्स भणितेन नाम किं, यो त्वं नेव वत्थुं, न आपत्तिं, न चोदनं जानासीति दीपेति. त्वम्पि नाम एवं किञ्चि अजानन्तो भणितब्बं मञ्ञसीति अज्झोत्थरति. पच्चारोपेतीति ‘‘त्वम्पि खोसी’’तिआदीनि वदन्तो पतिआरोपेति. पटिकरोहीति देसनागामिनिं देसेहि, वुट्ठानगामिनितो वुट्ठाहि, ततो सुद्धन्ते पतिट्ठितो अञ्ञं चोदेस्ससीति दीपेति. अञ्ञेनञ्ञं पटिचरतीति अञ्ञेन कारणेन, वचनेन वा अञ्ञं कारणं, वचनं वा पटिच्छादेति. ‘‘आपत्तिं आपन्नोसी’’ति वुत्तो ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कथं आपन्नो, कं भणथ, किं भणथा’’ति भणति. ‘‘एवरूपं किञ्चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं उपनेति. बहिद्धा कथं अपनामेतीति ‘‘इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छामा’’ति वुत्ते ततो राजगहं गतोम्हीति. ‘‘राजगहं वा याहि ब्राह्मणगेहं वा, आपत्तिं आपन्नोसी’’ति. ‘‘तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वदन्तो कथं बहिद्धा विक्खिपति. कोपन्ति कुपितभावं, दोसन्ति दुट्ठभावं. उभयम्पेतं कोधस्सेव नामं. अप्पच्चयन्ति असन्तुट्ठाकारं, दोमनस्सस्सेतं नामं. पातुकरोतीति दस्सेति पकासेति. बाहाविक्खेपकं भणतीति बाहं विक्खिपित्वा विक्खिपित्वा अलज्जिवचनं वदति. अनादियित्वाति चित्तीकारेन अग्गहेत्वा अवजानित्वा, अनादरो हुत्वाति अत्थो. विहेसेतीति विहेठेति बाधति. अतिबाळ्हन्ति अतिदळ्हं अतिप्पमाणं. मयि ब्यावटाति मयि ब्यापारं आपन्ना. हीनायावत्तित्वाति हीनस्स गिहिभावस्स अत्थाय आवत्तित्वा, गिही हुत्वाति अत्थो. अत्तमना होथाति तुट्ठचित्ता होथ, ‘‘मया लभितब्बं लभथ, मया वसितब्बट्ठाने वसथ, फासुविहारो वो मया कतो’’ति अधिप्पायेन वदति. दुस्सतीति दुट्ठो होति.

नवहि आघातवत्थूहीति सत्तेसु उप्पत्तिवसेनेव कथितानि. यथाह –

‘‘नवयिमानि, भिक्खवे, आघातवत्थूनि. कतमानि नव? ‘अनत्थं मे अचरी’ति आघातं बन्धति, ‘अनत्थं मे चरती’ति आघातं बन्धति, ‘अनत्थं मे चरिस्सती’ति आघातं बन्धति, ‘पियस्स मे मनापस्स अनत्थं अचरि, अनत्थं चरति, अनत्थं चरिस्सती’ति आघातं बन्धति, ‘अप्पियस्स मे अमनापस्स अत्थं अचरि, अत्थं चरति, अत्थं चरिस्सती’ति आघातं बन्धति. इमानि खो, भिक्खवे, नव आघातवत्थूनी’’ति (अ. नि. ९.२९).

तत्थ आघातवत्थूनीति आघातकारणानि. आघातन्ति चेत्थ कोपो, सोयेव उपरूपरि कोपस्स वत्थुत्ता आघातवत्थु. आघातं बन्धतीति कोपं बन्धति करोति उप्पादेति. ‘‘अत्थं मे नाचरि, न चरति, न चरिस्सति. पियस्स मे मनापस्स अत्थं नाचरि, न चरति, न चरिस्सति. अप्पियस्स मे अमनापस्स अनत्थं नाचरि, न चरति, न चरिस्सती’’ति (महानि. ८५; विभ. ९६०; ध. स. १०६६) निद्देसे वुत्तानि अपरानिपि नव आघातवत्थूनि इमेहेव नवहि सङ्गहितानि. आघातितोति घट्टितो.

नवविधमानेहीति कतमे नवविधमाना? सेय्यस्स सेय्योहमस्मीति मानो, सेय्यस्स सदिसोहमस्मीति मानो, सेय्यस्स हीनोहमस्मीति मानो. सदिसस्स सेय्योहमस्मीति मानो, सदिसस्स सदिसोहमस्मीति मानो, सदिसस्स हीनोहमस्मीति मानो. हीनस्स सेय्योहमस्मीति मानो, हीनस्स सदिसोहमस्मीति मानो, हीनस्स हीनोहमस्मीति मानो. इमे नवविधमाना (विभ. ९६२).

एत्थ पन सेय्यस्स सेय्योहमस्मीति मानो राजूनञ्चेव पब्बजितानञ्च उप्पज्जति. राजा हि ‘‘रट्ठेन वा धनेन वा वाहनेहि वा को मया सदिसो अत्थी’’ति एतं मानं करोति, पब्बजितोपि ‘‘सीलधुतङ्गादीहि को मया सदिसो अत्थी’’ति एतं मानं करोति.

सेय्यस्स सदिसोहमस्मीति मानोपि एतेसंयेव उप्पज्जति. राजा हि ‘‘रट्ठेन वा धनेन वा वाहनेहि वा अञ्ञराजूहि सद्धिं मय्हं किं नानाकरण’’न्ति एतं मानं करोति, पब्बजितोपि ‘‘सीलधुतङ्गादीहि अञ्ञेन भिक्खुना मय्हं किं नानाकरण’’न्ति एतं मानं करोति.

सेय्यस्स हीनोहमस्मीति मानोपि एतेसंयेव उप्पज्जति. यस्स हि रञ्ञो रट्ठं वा धनं वा वाहनादीनि वा नातिसम्पन्नानि होन्ति, सो ‘‘मय्हं राजाति वोहारसुखमत्तकमेव, किं राजा नाम अह’’न्ति एतं मानं करोति, पब्बजितोपि अप्पलाभसक्कारो ‘‘अहं धम्मकथिको बहुस्सुतो महाथेरोति कथामत्तमेव, किं धम्मकथिको नामाहं, किं बहुस्सुतो नामाहं, किं महाथेरो नामाहं, यस्स मे लाभसक्कारो नत्थी’’ति एतं मानं करोति.

सदिसस्स सेय्योहमस्मीति मानादयो अमच्चादीनं उप्पज्जन्ति. अमच्चो वा हि रट्ठियो वा ‘‘भोगयानवाहनादीहि को मया सदिसो अञ्ञो राजपुरिसो अत्थी’’ति वा, ‘‘मय्हं अञ्ञेहि सद्धिं किं नानाकरण’’न्ति वा, ‘‘अमच्चोति नाममेव मय्हं, घासच्छादनमत्तम्पि मे नत्थि, किं अमच्चो नामाह’’न्ति वा एतं मानं करोति.

हीनस्स सेय्योहमस्मीति मानादयो दासादीनं उप्पज्जन्ति. दासो हि ‘‘मातितो वा पितितो वा को मया सदिसो अञ्ञो दासो नाम अत्थि, अञ्ञे जीवितुं असक्कोन्ता कुच्छिहेतु दासा नाम जाता, अहं पन पवेणिआगतत्ता सेय्यो’’ति वा, ‘‘पवेणिआगतभावेन उभतोसुद्धिकदासत्तेन असुकदासेन नाम सद्धिं मय्हं किं नानाकरण’’न्ति वा, ‘‘कुच्छिवसेनाहं दासब्यं उपगतो, मातापितुकोटिया पन मे दासट्ठानं नत्थि, किं दासो नाम अह’’न्ति वा एतं मानं करोति. यथा च दासो, एवं पुक्कुसचण्डालादयोपि एतं मानं करोन्तियेव. एत्थ च सेय्यस्स सेय्योहमस्मीति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तथा सदिसस्स सदिसोहमस्मीति हीनस्स हीनोहमस्मीति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तत्थ याथावमाना अरहत्तमग्गवज्झा, अयाथावमाना सोतापत्तिमग्गवज्झाति.

तण्हामूलका वुत्तायेव. रज्जतीति न केवलं रागेनेव रज्जति, अथ खो तण्हामूलकानं परियेसनादीनम्पि सम्भवतो तण्हामूलकेहि सब्बेहि अकुसलधम्मेहि रज्जति, युज्जति बज्झतीति अधिप्पायो.

दसहि किलेसवत्थूहीति कतमानि दस किलेसवत्थूनि? लोभो, दोसो, मोहो, मानो, दिट्ठि, विचिकिच्छा, थिनं, उद्धच्चं, अहिरिकं, अनोत्तप्पन्ति इमानि दस किलेसवत्थूनि (विभ. ९६६).

तत्थ किलेसा एव किलेसवत्थूनि, वसन्ति वा एत्थ अखीणासवा सत्ता लोभादीसु पतिट्ठितत्ताति वत्थूनि, किलेसा च ते तप्पतिट्ठानं सत्तानं वत्थूनि चाति किलेसवत्थूनि. यस्मा चेत्थ अनन्तरपच्चयादिभावेन उप्पज्जमानापि किलेसा वसन्ति एव नाम, तस्मा किलेसानं वत्थूनीतिपि किलेसवत्थूनि. लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. मञ्ञतीति मानो. दिट्ठिआदयो वुत्तत्थाव. न हिरीयतीति अहिरिको, तस्स भावो अहिरिकं. न ओत्तप्पतीति अनोत्तप्पी, तस्स भावो अनोत्तप्पं. तेसु अहिरिकं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अनोत्तप्पं तेहेव असारज्जनलक्खणं, किलिस्सतीति उपतापीयति विबाधीयति.

दसहि आघातवत्थूहीति पुब्बे वुत्तेहि नवहि च ‘‘अट्ठाने वा पनाघातो जायती’’ति (ध. स. १०६६) वुत्तेन चाति दसहि. अनत्थं मे अचरीतिआदीनिपि हि अविकप्पेत्वा खाणुकण्टकादिम्हिपि अट्ठाने आघातो उप्पज्जति.

दसहि अकुसलकम्मपथेहीति कतमे दस अकुसलकम्मपथा (दी. नि. ३.३६०)? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि. इमे दस अकुसलकम्मपथा. तत्थ अकुसलकम्मानि च तानि पथा च दुग्गतियाति अकुसलकम्मपथा. समन्नागतोति समङ्गीभूतो.

दसहि सञ्ञोजनेहीति कतमानि दस संयोजनानि (ध. स. १११८)? कामरागसंयोजनं, पटिघसंयोजनं, मानसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, सीलब्बतपरामाससंयोजनं, भवरागसंयोजनं, इस्सासंयोजनं, मच्छरियसंयोजनं, अविज्जासंयोजनं, इमानि दस संयोजनानि. मिच्छत्ता वुत्तायेव.

दसवत्थुकाय मिच्छादिट्ठियाति कतमा दसवत्थुका मिच्छादिट्ठि (विभ. ९७१)? नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ति. अयं दसवत्थुका मिच्छादिट्ठि.

तत्थ दसवत्थुकाति दस वत्थूनि एतिस्साति दसवत्थुका. नत्थि दिन्नन्ति दिन्नं नाम अत्थि, सक्का कस्सचि किञ्चि दातुन्ति जानाति. दिन्नस्स पन फलं विपाको नत्थीति गण्हाति. नत्थि यिट्ठन्ति यिट्ठं वुच्चति महायागो, तं यजितुं सक्काति जानाति. यिट्ठस्स पन फलं विपाको नत्थीति गण्हाति. हुतन्ति आहुनपाहुनमङ्गलकिरिया, तं कातुं सक्काति जानाति. तस्स पन फलं विपाको नत्थीति गण्हाति. सुकतदुक्कटानन्ति एत्थ दस कुसलकम्मपथा सुकतकम्मानि नाम, दस अकुसलकम्मपथा दुक्कटकम्मानि नाम. तेसं अत्थिभावं जानाति. फलं विपाको पन नत्थीति गण्हाति. नत्थि अयं लोकोति परलोके ठितो इमं लोकं नत्थीति गण्हाति. नत्थि परो लोकोति इधलोके ठितो परलोकं नत्थीति गण्हाति. नत्थि माता नत्थि पिताति मातापितूनं अत्थिभावं जानाति. तेसु कतप्पच्चयेन कोचि फलं विपाको नत्थीति गण्हाति. नत्थि सत्ता ओपपातिकाति चवनकउपपज्जनकसत्ता नत्थीति गण्हाति. सम्मग्गता सम्मापटिपन्नाति अनुलोमपटिपदं पटिपन्ना धम्मिकसमणब्राह्मणा लोकस्मिं नत्थीति गण्हाति. ये इमञ्च लोकं…पे… पवेदेन्तीति इमञ्च परञ्च लोकं अत्तनाव अभिविसिट्ठेन ञाणेन ञत्वा पवेदनसमत्थो सब्बञ्ञू बुद्धो नत्थीति गण्हाति.

अन्तग्गाहिकाय दिट्ठियाति ‘‘सस्सतो लोको’’तिआदिकं एकेकं अन्तं भागं गण्हातीति अन्तग्गाहिका. अथ वा अन्तस्स गाहो अन्तग्गाहो, अन्तग्गाहो अस्सा अत्थीति अन्तग्गाहिका. ताय अन्तग्गाहिकाय. सा पन वुत्तायेव.

अट्ठसततण्हापपञ्चसतेहीति अट्ठुत्तरं सतं अट्ठसतं. संसारे पपञ्चेति चिरं वसापेतीति पपञ्चो, तण्हा एव पपञ्चो तण्हापपञ्चो, आरम्मणभेदेन पुनप्पुनं उप्पत्तिवसेन च तण्हानं बहुकत्ता बहुवचनं कत्वा तण्हापपञ्चानं सतं तण्हापपञ्चसतं. तेन ‘‘तण्हापपञ्चसतेना’’ति वत्तब्बे वचनविपल्लासवसेन ‘‘तण्हापपञ्चसतेही’’ति बहुवचननिद्देसो कतो. अट्ठसतन्ति सङ्खातेन तण्हापपञ्चसतेनाति अत्थो दट्ठब्बो. अट्ठ अब्बोहारिकानि कत्वा सतमेव गहितन्ति वेदितब्बं. खुद्दकवत्थुविभङ्गे पन तण्हाविचरितानीति आगतं. यथाह –

‘‘अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय, तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा छत्तिंस तण्हाविचरितानि होन्ति. इति अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस तण्हाविचरितानि, पच्चुप्पन्नानि छत्तिंस तण्हाविचरितानि तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा अट्ठतण्हाविचरितसतं होती’’ति (विभ. ८४२).

तण्हापपञ्चायेव पनेत्थ तण्हाविचरितानीति वुत्ता. तण्हासमुदाचारा तण्हापवत्तियोति अत्थो. अज्झत्तिकस्स उपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय. इदञ्हि उपयोगत्थे सामिवचनं. वित्थारो पनस्स तस्स निद्देसे (विभ. ९७३) वुत्तनयेनेव वेदितब्बो. अयं पन अपरो नयो – रूपारम्मणायेव कामतण्हा, भवतण्हा, विभवतण्हाति तिस्सो तण्हा होन्ति, तथा सद्दादिआरम्मणाति छसु आरम्मणेसु अट्ठारस तण्हा होन्ति, अज्झत्तारम्मणा अट्ठारस, बहिद्धारम्मणा अट्ठारसाति छत्तिंस होन्ति. ता एव अतीतारम्मणा छत्तिंस, अनागतारम्मणा छत्तिंस, पच्चुप्पन्नारम्मणा छत्तिंसाति अट्ठतण्हाविचरितसतं होति. पपञ्चितोति आरम्मणे, संसारे वा पपञ्चितो चिरवासितो.

द्वासट्ठिया दिट्ठिगतेहीति ‘‘कतमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता? चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतवादा, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता’’ति (विभ. ९७७). वित्थारो पनेत्थ ब्रह्मजालसुत्ते वुत्तनयेनेव वेदितब्बो.

अहञ्चम्हि तिण्णोति अहञ्च चतुरोघं, संसारसमुद्दं वा तिण्णो अम्हि भवामि. मुत्तोति रागादिबन्धनेहि मुत्तो. दन्तोति निब्बिसेवनो निप्परिप्फन्दो. सन्तोति सीतीभूतो. अस्सत्थोति निब्बानदस्सने लद्धस्सासो. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. पहोमीति समत्थोम्हि. खोइति एकंसत्थे निपातो. परे च परिनिब्बापेतुन्ति एत्थ परे च-सद्दो ‘‘परे च तारेतु’’न्तिआदीहिपि योजेतब्बोति.

महाकरुणाञाणनिद्देसवण्णना निट्ठिता.

७२-७३. सब्बञ्ञुतञ्ञाणनिद्देसवण्णना

११९. सब्बञ्ञुतञ्ञाणनिद्देसे कतमं तथागतस्स सब्बञ्ञुतञ्ञाणन्ति पुच्छित्वा तेन समगतिकत्ता तेनेव सह अनावरणञाणं निद्दिट्ठं. न हि अनावरणञाणं धम्मतो विसुं अत्थि, एकमेव हेतं ञाणं आकारभेदतो द्वेधा वुच्चति सद्धिन्द्रियसद्धाबलादीनि विय. सब्बञ्ञुतञ्ञाणमेव हि नत्थि एतस्स आवरणन्ति, केनचि धम्मेन, पुग्गलेन वा आवरणं कातुं असक्कुणेय्यताय अनावरणन्ति वुच्चति आवज्जनपटिबद्धत्ता सब्बधम्मानं. अञ्ञे पन आवज्जित्वापि न जानन्ति. केचि पनाहु ‘‘मनोविञ्ञाणं विय सब्बारम्मणिकत्ता सब्बञ्ञुतञ्ञाणं. तंयेव ञाणं इन्दवजिरं विय विसयेसु अप्पटिहतत्ता अनावरणञाणं. अनुपुब्बसब्बञ्ञुतापटिक्खेपो सब्बञ्ञुतञ्ञाणं, सकिंसब्बञ्ञुतापटिक्खेपो अनावरणञाणं, भगवा सब्बञ्ञुतञ्ञाणपटिलाभेनपि सब्बञ्ञूति वुच्चति, न च अनुपुब्बसब्बञ्ञू. अनावरणञाणपटिलाभेनपि सब्बञ्ञूति वुच्चति, न च सकिंसब्बञ्ञू’’ति.

सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति एत्थ सब्बन्ति जातिवसेन सब्बधम्मानं निस्सेसपरियादानं. अनवसेसन्ति एकेकस्सेव धम्मस्स सब्बाकारवसेन निस्सेसपरियादानं. सङ्खतमसङ्खतन्ति द्विधा पभेददस्सनं. सङ्खतञ्हि एको पभेदो, असङ्खतं एको पभेदो. पच्चयेहि सङ्गम्म कतन्ति सङ्खतं. खन्धपञ्चकं. तथा न सङ्खतन्ति असङ्खतं. निब्बानं. सङ्खतं अनिच्चदुक्खानत्तादीहि आकारेहि अनवसेसं जानाति, असङ्खतं सुञ्ञतानिमित्तअप्पणिहितादीहि आकारेहि अनवसेसं जानाति. नत्थि एतस्स सङ्खतस्स असङ्खतस्स च अवसेसोति अनवसेसं. सङ्खतं असङ्खतञ्च. अनेकभेदापि पञ्ञत्ति पच्चयेहि अकतत्ता असङ्खतपक्खं भजति. सब्बञ्ञुतञ्ञाणञ्हि सब्बापि पञ्ञत्तियो अनेकभेदतो जानाति. अथ वा सब्बन्ति सब्बधम्मग्गहणं. अनवसेसन्ति निप्पदेसग्गहणं. तत्थ आवरणं नत्थीति तत्थ तस्मिं अनवसेसे सङ्खतासङ्खते निस्सङ्गत्ता सब्बञ्ञुतञ्ञाणस्स आवरणं नत्थीति तदेव सब्बञ्ञुतञ्ञाणं अनावरणञाणं नामाति अत्थो.

१२०. इदानि अनेकविसयभेदतो दस्सेतुं अतीतन्तिआदिमाह. तत्थ अतीतं अनागतं पच्चुप्पन्नन्ति कालभेदतो दस्सितं, चक्खु चेव रूपा चातिआदि वत्थारम्मणभेदतो. एवं तं सब्बन्ति तेसं चक्खुरूपानं अनवसेसपरियादानं. एवं सेसेसु. यावताति अनवसेसपरियादानं. अनिच्चट्ठन्तिआदि सामञ्ञलक्खणभेदतो दस्सितं. अनिच्चट्ठन्ति च अनिच्चाकारं. पच्चत्तत्थे वा उपयोगवचनं. एस नयो एदिसेसु. रूपस्सातिआदि खन्धभेदतो दस्सितं. चक्खुस्स…पे… जरामरणस्साति हेट्ठा वुत्तपेय्यालनयेन योजेतब्बं. अभिञ्ञायातिआदीसु हेट्ठा वुत्तञाणानेव. अभिञ्ञट्ठन्ति अभिजाननसभावं. एस नयो एदिसेसु. खन्धानं खन्धट्ठन्तिआदि हेट्ठा वुत्तनयेनेव वेदितब्बं. कुसले धम्मेतिआदि कुसलत्तिकवसेन भेदो. कामावचरे धम्मेतिआदि चतुभूमकवसेन. उभयत्थापि ‘‘सब्बे जानाती’’ति बहुवचनपाठो सुन्दरो. एकवचनसोते पतितत्ता पन पोत्थकेसु एकवचनेन लिखितं. दुक्खस्सातिआदि चुद्दसन्नं बुद्धञाणानं विसयभेदो. इन्द्रियपरोपरियत्ते ञाणन्तिआदीनि चत्तारि ञाणानि वत्वा सब्बञ्ञुतञ्ञाणं कस्मा न वुत्तन्ति चे? वुच्चमानस्स सब्बञ्ञुतञ्ञाणत्ता. विसयभेदतो हि सब्बञ्ञुतञ्ञाणे वुच्चमाने तं ञाणं न वत्तब्बं होति, सब्बञ्ञुतञ्ञाणं पन सब्बञ्ञुतञ्ञाणस्स विसयो होतियेव.

पुन काळकारामसुत्तन्तादीसु (अ. नि. ४.२४) वुत्तनयेन सब्बञ्ञुतञ्ञाणभूमिं दस्सेन्तो यावता सदेवकस्स लोकस्सातिआदिमाह. तत्थ सह देवेहि सदेवकस्स. सह मारेन समारकस्स. सह ब्रह्मुना सब्रह्मकस्स लोकस्स. सह समणब्राह्मणेहि सस्समणब्राह्मणिया. सह देवमनुस्सेहि सदेवमनुस्साय पजाय. पजातत्ता पजाति सत्तलोकस्स परियायवचनमेतं. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणिवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवसेसमनुस्सग्गहणं वेदितब्बं. एवमेत्थ तीहि पदेहि ओकासलोको, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो.

अपरो नयो – सदेवकग्गहणेन अरूपावचरलोको गहितो, समारकग्गहणेन छकामावचरदेवलोको, सब्रह्मकग्गहणेन रूपावचरब्रह्मलोको, सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन, सम्मुतिदेवेहि वा सह मनुस्सलोको, अवसेससत्तलोको वा.

अपिचेत्थ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्सपि लोकस्स दिट्ठादिजाननभावं साधेति. ततो येसं सिया ‘‘मारो महानुभावो छकामावचरिस्सरो वसवत्ती, किं तस्सापि दिट्ठादिं जानाती’’ति, तेसं विमतिं विधमन्तो ‘‘समारकस्सा’’ति आह. येसं पन सिया ‘‘ब्रह्मा महानुभावो एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि…पे… दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति, अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति, किं तस्सापि दिट्ठादिं जानाती’’ति, तेसं विमतिं विधमन्तो ‘‘सब्रह्मकस्सा’’ति आह. ततो येसं सिया ‘‘पुथू समणब्राह्मणा सासनस्स पच्चत्थिका, किं तेसम्पि दिट्ठादिं जानाती’’ति, तेसं विमतिं विधमन्तो ‘‘सस्समणब्राह्मणिया पजाया’’ति आह. एवं उक्कट्ठानं दिट्ठादिजाननभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन सेससत्तलोकस्स दिट्ठादिजाननभावं पकासेति. अयमेत्थ अनुसन्धिक्कमो. पोराणा पनाहु – सदेवकस्साति देवताहि सद्धिं अवसेसलोकस्स. समारकस्साति मारेन सद्धिं अवसेसलोकस्स. सब्रह्मकस्साति ब्रह्मेहि सद्धिं अवसेसलोकस्स. एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपित्वा पुन द्वीहाकारेहि परियादातुं सस्समणब्राह्मणिया पजाय सदेवमनुस्सायाति वुत्तं. एवं पञ्चहि पदेहि तेन तेन आकारेन तेधातुकमेव परियादिन्नं होतीति.

दिट्ठन्ति रूपायतनं. सुतन्ति सद्दायतनं. मुतन्ति पत्वा गहेतब्बतो गन्धायतनं, रसायतनं, फोट्ठब्बायतनं. विञ्ञातन्ति सुखदुक्खादिधम्मारम्मणं. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अप्पत्तं वा परियेसितं. अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं. सब्बं जानातीति इमिना एतं दस्सेति – यं अपरिमानासु लोकधातूसु इमस्स सदेवकस्स लोकस्स ‘‘नीलं पीत’’न्तिआदि (ध. स. ६१९) रूपारम्मणं चक्खुद्वारे आपाथं आगच्छति, अयं सत्तो इमस्मिं खणे इमं नाम रूपारम्मणं दिस्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातोति तं सब्बं तथागतस्स सब्बञ्ञुतञ्ञाणं जानाति. तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स ‘‘भेरिसद्दो, मुदिङ्गसद्दो’’तिआदि सद्दारम्मणं सोतद्वारे आपाथं आगच्छति, ‘‘मूलगन्धो तचगन्धो’’तिआदि (ध. स. ६२४-६२७) गन्धारम्मणं घानद्वारे आपाथं आगच्छति, ‘‘मूलरसो, खन्धरसो’’तिआदि (ध. स. ६२८-६३१) रसारम्मणं जिव्हाद्वारे आपाथं आगच्छति, ‘‘कक्खळं, मुदुक’’न्तिआदि (ध. स. ६४७-६५०) पथवीधातुतेजोधातुवायोधातुभेदं फोट्ठब्बारम्मणं कायद्वारे आपाथं आगच्छति, अयं सत्तो इमस्मिं खणे इमं नाम फोट्ठब्बारम्मणं फुसित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातोति तं सब्बं तथागतस्स सब्बञ्ञुतञ्ञाणं जानाति. तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स सुखदुक्खादिभेदं धम्मारम्मणं मनोद्वारे आपाथं आगच्छति, अयं सत्तो इमस्मिं खणे इमं नाम धम्मारम्मणं विजानित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातोति तं सब्बं तथागतस्स सब्बञ्ञुतञ्ञाणं जानाति. इमस्स पन महाजनस्स परियेसित्वा अप्पत्तम्पि अत्थि, परियेसित्वा पत्तम्पि अत्थि. अपरियेसित्वा अप्पत्तम्पि अत्थि, अपरियेसित्वा पत्तम्पि अत्थि. सब्बं तथागतस्स सब्बञ्ञुतञ्ञाणेन अप्पत्तं नाम नत्थीति.

१२१. पुन अपरेन परियायेन सब्बञ्ञुतञ्ञाणभावसाधनत्थं न तस्साति गाथमाह. तत्थ न तस्स अद्दिट्ठमिधत्थि किञ्चीति तस्स तथागतस्स इध इमस्मिं तेधातुके लोके, इमस्मिं पच्चुप्पन्नकाले वा पञ्ञाचक्खुना अद्दिट्ठं नाम किञ्चि अप्पमत्तकम्पि न अत्थि न संविज्जति. अत्थीति इदं वत्तमानकालिकं आख्यातपदं. इमिना पच्चुप्पन्नकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. गाथाबन्धसुखत्थं पनेत्थ द-कारो संयुत्तो. अथो अविञ्ञातन्ति एत्थ अथोइति वचनोपादाने निपातो. अविञ्ञातन्ति अतीतकालिकं अविञ्ञातं नाम किञ्चि धम्मजातं. नाहोसीति पाठसेसो. अब्ययभूतस्स अत्थिसद्दस्स गहणे पाठसेसं विनापि युज्जतियेव. इमिना अतीतकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. अजानितब्बन्ति अनागतकालिकं अजानितब्बं नाम धम्मजातं न भविस्सति, नत्थि वा. इमिना अनागतकालिकस्स सब्बधम्मस्स ञातभावं दस्सेति. जाननकिरियाविसेसनमत्तमेव वा एत्थ अ-कारो. सब्बं अभिञ्ञासि यदत्थि नेय्यन्ति एत्थ यं तेकालिकं वा कालविमुत्तं वा नेय्यं जानितब्बं किञ्चि धम्मजातं अत्थि, तं सब्बं तथागतो अभिञ्ञासि अधिकेन सब्बञ्ञुतञ्ञाणेन जानि पटिविज्झि. एत्थ अत्थिसद्देन तेकालिकस्स कालविमुत्तस्स च गहणा अत्थि-सद्दो अब्ययभूतोयेव दट्ठब्बो. तथागतो तेन समन्तचक्खूति कालवसेन ओकासवसेन च निप्पदेसत्ता समन्ता सब्बतो पवत्तं ञाणचक्खु अस्साति समन्तचक्खु. तेन यथावुत्तेन कारणेन तथागतो समन्तचक्खु, सब्बञ्ञूति वुत्तं होति. इमिस्सा गाथाय पुग्गलाधिट्ठानाय देसनाय सब्बञ्ञुतञ्ञाणं साधितं.

पुन बुद्धञाणानं विसयवसेन सब्बञ्ञुतञ्ञाणं दस्सेतुकामो समन्तचक्खूति केनट्ठेन समन्तचक्खूतिआदिमाह. तत्थ गाथाय समन्तचक्खूति वुत्तपदे यं तं समन्तचक्खु, तं केनट्ठेन समन्तचक्खूति अत्थो. अत्थो पनस्स यावता दुक्खस्स दुक्खट्ठोतिआदीहि वुत्तोयेव होति. सब्बञ्ञुतञ्ञाणञ्हि समन्तचक्खु. यथाह – ‘‘समन्तचक्खु वुच्चति सब्बञ्ञुतञ्ञाण’’न्ति (चूळनि. धोतकमाणवपुच्छानिद्देस ३२). तस्मिं सब्बञ्ञुतञ्ञाणट्ठे वुत्ते समन्तचक्खुट्ठो वुत्तोयेव होतीति. बुद्धस्सेव ञाणानीति बुद्धञाणानि. दुक्खे ञाणादीनिपि हि सब्बाकारेन बुद्धस्सेव भगवतो पवत्तन्ति, इतरेसं पन एकदेसमत्तेनेव पवत्तन्ति. सावकसाधारणानीति पन एकदेसेनापि अत्थितं सन्धाय वुत्तं. सब्बो ञातोति सब्बो ञाणेन ञातो. अञ्ञातो दुक्खट्ठो नत्थीति वुत्तमेव अत्थं पटिसेधेन विभावेति. सब्बो दिट्ठोति न केवलं ञातमत्तोयेव, अथ खो चक्खुना दिट्ठो विय कतो. सब्बो विदितोति न केवलं दिट्ठमत्तोयेव, अथ खो पाकटो. सब्बो सच्छिकतोति न केवलं विदितोयेव, अथ खो तत्थ ञाणपटिलाभवसेन पच्चक्खीकतो. सब्बो फस्सितोति न केवलं सच्छिकतोयेव, अथ खो पुनप्पुनं यथारुचि समुदाचारवसेन फुट्ठोति. अथ वा ञातो सभावलक्खणवसेन. दिट्ठो सामञ्ञलक्खणवसेन. विदितो रसवसेन. सच्छिकतो पच्चुपट्ठानवसेन. फस्सितो पदट्ठानवसेन. अथ वा ञातो ञाणुप्पादवसेन. दिट्ठो चक्खुप्पादवसेन. विदितो पञ्ञुप्पादवसेन. सच्छिकतो विज्जुप्पादवसेन. फस्सितो आलोकुप्पादवसेन. ‘‘यावता दुक्खस्स दुक्खट्ठो, सब्बो दिट्ठो, अदिट्ठो दुक्खट्ठो नत्थी’’तिआदिना नयेन च ‘‘यावता सदेवकस्स लोकस्स…पे… अनुविचरितं मनसा, सब्बं ञातं, अञ्ञातं नत्थी’’तिआदिना नयेन च वित्थारो वेदितब्बो. पठमं वुत्तगाथा निगमनवसेन पुन वुत्ता. तंनिगमनेयेव हि कते ञाणनिगमनम्पि कतमेव होतीति.

सब्बञ्ञुतञ्ञाणनिद्देसवण्णना निट्ठिता.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय

ञाणकथावण्णना निट्ठिता.

२. दिट्ठिकथा

१. अस्साददिट्ठिनिद्देसवण्णना

१२२. इदानि ञाणकथानन्तरं कथिताय दिट्ठिकथाय अनुपुब्बअनुवण्णना अनुप्पत्ता. अयञ्हि दिट्ठिकथा ञाणकथाय कतञाणपरिचयस्स समधिगतसम्मादिट्ठिस्स मिच्छादिट्ठिमलविसोधना सुकरा होति, सम्मादिट्ठि च सुपरिसुद्धा होतीति ञाणकथानन्तरं कथिता. तत्थ का दिट्ठीतिआदिका पुच्छा. का दिट्ठीति अभिनिवेसपरामासो दिट्ठीतिआदिकं पुच्छितपुच्छाय विस्सज्जनं. कथं अभिनिवेसपरामासो दिट्ठीतिआदिको विस्सज्जितविस्सज्जनस्स वित्थारनिद्देसो, सब्बाव ता दिट्ठियो अस्साददिट्ठियोतिआदिका दिट्ठिसुत्तसंसन्दनाति एवमिमे चत्तारो परिच्छेदा. तत्थ पुच्छापरिच्छेदे ताव का दिट्ठीति धम्मपुच्छा, सभावपुच्छा. कति दिट्ठिट्ठानानीति हेतुपुच्छा पच्चयपुच्छा, कित्तकानि दिट्ठीनं कारणानीति अत्थो. कति दिट्ठिपरियुट्ठानानीति समुदाचारपुच्छा विकारपुच्छा. दिट्ठियो एव हि समुदाचारवसेन चित्तं परियोनन्धन्तियो उट्ठहन्तीति दिट्ठिपरियुट्ठानानि नाम होन्ति. कति दिट्ठियोति दिट्ठीनं सङ्खापुच्छा गणनापुच्छा. कति दिट्ठाभिनिवेसाति वत्थुप्पभेदवसेन आरम्मणनानत्तवसेन दिट्ठिप्पभेदपुच्छा. दिट्ठियो एव हि तं तं वत्थुं तं तं आरम्मणं अभिनिविसन्ति परामसन्तीति दिट्ठिपरामासाति वुच्चन्ति. कतमो दिट्ठिट्ठानसमुग्घातोति दिट्ठीनं पटिपक्खपुच्छा पहानूपायपुच्छा. दिट्ठिकारणानि हि खन्धादीनि दिट्ठिसमुग्घातेन तासं कारणानि न होन्तीति तानि च कारणानि समुग्घातितानि नाम होन्ति. तस्मा दिट्ठिट्ठानानि सम्मा भुसं हञ्ञन्ति एतेनाति दिट्ठिट्ठानसमुग्घातोति वुच्चति.

इदानि एतासं छन्नं पुच्छानं का दिट्ठीतिआदीनि छ विस्सज्जनानि. तत्थ का दिट्ठीति विस्सज्जेतब्बपुच्छा. अभिनिवेसपरामासो दिट्ठीति विस्सज्जनं. सा पन अनिच्चादिके वत्थुस्मिं निच्चादिवसेन अभिनिविसति पतिट्ठहति दळ्हं गण्हातीति अभिनिवेसो. अनिच्चादिआकारं अतिक्कमित्वा निच्चन्तिआदिवसेन वत्तमानो परतो आमसति गण्हातीति परामासो. अथ वा निच्चन्तिआदिकं परं उत्तमं सच्चन्ति आमसति गण्हातीति परामासो, अभिनिवेसो च सो परामासो चाति अभिनिवेसपरामासो. एवंपकारो दिट्ठीति किच्चतो दिट्ठिसभावं विस्सज्जेति. तीणि सतन्ति तीणि सतानि, वचनविपल्लासो कतो. कतमो दिट्ठिट्ठानसमुग्घातोति पुच्छं अनुद्धरित्वाव सोतापत्तिमग्गो दिट्ठिट्ठानसमुग्घातोति विस्सज्जनं कतं.

१२३. इदानि कथं अभिनिवेसपरामासोतिआदि वित्थारनिद्देसो. तत्थ रूपन्ति उपयोगवचनं. रूपं अभिनिवेसपरामासोति सम्बन्धो. रूपन्ति चेत्थ रूपुपादानक्खन्धो कसिणरूपञ्च. ‘‘एतं ममा’’ति अभिनिवेसपरामासो दिट्ठि, ‘‘एसोहमस्मी’’ति अभिनिवेसपरामासो दिट्ठि, ‘‘एसो मे अत्ता’’ति अभिनिवेसपरामासो दिट्ठीति पच्चेकं योजेतब्बं. एतन्ति सामञ्ञवचनं. तेनेव ‘‘वेदनं एतं मम, सङ्खारे एतं ममा’’ति नपुंसकवचनं एकवचनञ्च कतं. एसोति पन वत्तब्बमपेक्खित्वा पुल्लिङ्गेकवचनं कतं. एतं ममाति तण्हामञ्ञनामूलिका दिट्ठि. एसोहमस्मीति मानमञ्ञनामूलिका दिट्ठि. एसो मे अत्ताति दिट्ठिमञ्ञना एव. केचि पन ‘‘एतं ममाति ममंकारकप्पना, एसोहमस्मीति अहंकारकप्पना, एसो मे अत्ताति अहंकारममंकारकप्पितो अत्ताभिनिवेसोति च, तथा यथाक्कमेनेव तण्हामूलनिवेसो मानपग्गाहो, तण्हामूलनिविट्ठो मानपग्गहितो, अत्ताभिनिवेसोति च, सङ्खारानं दुक्खलक्खणादस्सनं, सङ्खारानं अनिच्चलक्खणादस्सनं, सङ्खारानं तिलक्खणादस्सनहेतुको अत्ताभिनिवेसोति च, दुक्खे असुभे च सुखं सुभन्ति विपल्लासगतस्स, अनिच्चे निच्चन्ति विपल्लासगतस्स, चतुब्बिधविपल्लासगतस्स च अत्ताभिनिवेसोति च, पुब्बेनिवासञाणस्स आकारकप्पना, दिब्बचक्खुञाणस्स अनागतपटिलाभकप्पना, पुब्बन्तापरन्तइदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कप्पनिस्सितस्स अत्ताभिनिवेसोति च, नन्दिया अतीतमन्वागमेति, नन्दिया अनागतं पटिकङ्खति, पच्चुप्पन्नेसु धम्मेसु संहीरति अत्ताभिनिवेसोति च, पुब्बन्ते अञ्ञाणहेतुका दिट्ठि, अपरन्ते अञ्ञाणहेतुका दिट्ठि, पुब्बन्तापरन्ते इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणहेतुको अत्ताभिनिवेसो’’ति च एतेसं तिण्णं वचनानं अत्थं वण्णयन्ति.

दिट्ठियो पनेत्थ पठमं पञ्चक्खन्धवत्थुका. ततो छअज्झत्तिकबाहिरायतनविञ्ञाण- कायसम्फस्सकायवेदनाकायसञ्ञाकायचेतनाकायतण्हाकायवितक्कविचारधातुदसकसिण- द्वत्तिंसाकारवत्थुका दिट्ठियो वुत्ता. द्वत्तिंसाकारेसु च यत्थ विसुं अभिनिवेसो न युज्जति, तत्थ सकलसरीराभिनिवेसवसेनेव विसुं अभिनिवेसो विय कतोति वेदितब्बं. ततो द्वादसायतनअट्ठारसधातुएकूनवीसतिइन्द्रियवसेन योजना कता. तीणि एकन्तलोकुत्तरिन्द्रियानि न योजितानि. न हि लोकुत्तरवत्थुका दिट्ठियो होन्ति. सब्बत्थापि च लोकियलोकुत्तरमिस्सेसु धम्मेसु लोकुत्तरे ठपेत्वा लोकिया एव गहेतब्बा. अनिन्द्रियबद्धरूपञ्च न गहेतब्बमेव. ततो तेधातुकवसेन नवविधभववसेन झानब्रह्मविहारसमापत्तिवसेन पटिच्चसमुप्पादङ्गवसेन च योजना कता. जातिजरामरणानं विसुं गहणे परिहारो वुत्तनयो एव. सब्बानि चेतानि रूपादिकानि जरामरणन्तानि अट्ठनवुतिसतं पदानि भवन्ति.

१२४. दिट्ठिट्ठानेसु खन्धापि दिट्ठिट्ठानन्ति वीसतिवत्थुकायपि सक्कायदिट्ठिया पञ्चन्नं खन्धानंयेव वत्थुत्ता ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अत्तानं समनुपस्समाना समनुपस्सन्ति, सब्बे ते पञ्चुपादानक्खन्धेसुयेव समनुपस्सन्ति, एतेसं वा अञ्ञतर’’न्ति (सं. नि. ३.४७) वुत्तत्ता च पञ्चुपादानक्खन्धा दिट्ठीनं कारणं. अविज्जापि दिट्ठिट्ठानन्ति अविज्जाय अन्धीकतानं दिट्ठिउप्पत्तितो ‘‘यायं, भन्ते, दिट्ठि ‘असम्मासम्बुद्धेसु सम्मासम्बुद्धा’ति, अयं नु खो, भन्ते, दिट्ठि किं पटिच्च पञ्ञायतीति? महती खो एसा, कच्चान, धातु, यदिदं अविज्जाधातु. हीनं, कच्चान, धातुं पटिच्च उप्पज्जति हीना सञ्ञा हीना दिट्ठी’’ति (सं. नि. २.९७) वचनतो च अविज्जा दिट्ठीनं कारणं. फस्सोपि दिट्ठिट्ठानन्ति तेन फस्सेन फुट्ठस्स दिट्ठिउप्पत्तितो ‘‘ये ते, भिक्खवे, समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिट्ठिनो पुब्बन्तं आरब्भ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति, तदपि फस्सपच्चया’’ति (दी. नि. १.१२३) वचनतो च फस्सो दिट्ठीनं कारणं. सञ्ञापि दिट्ठिट्ठानन्ति आकारमत्तग्गहणेन अयाथावसभावगाहहेतुत्ता सञ्ञाय –

‘‘यानि च तीणि यानि च सट्ठि, समणप्पवादसितानि भूरिपञ्ञ;

सञ्ञक्खरसञ्ञनिस्सितानि, ओसरणानि विनेय्य ओघतमगा’’ति. (सु. नि. ५४३) –

वचनतो ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु. नि. ८८०; महानि. १०९) वचनतो च सञ्ञा दिट्ठीनं कारणं. वितक्कोपि दिट्ठिट्ठानन्ति आकारपरिवितक्केन दिट्ठिउप्पत्तितो –

‘‘नहेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके;

तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति. (सु. नि. ८९२) –

वचनतो च वितक्को दिट्ठीनं कारणं. अयोनिसोमनसिकारोपि दिट्ठिट्ठानन्ति अयोनिसो मनसिकारस्स अकुसलानं असाधारणहेतुत्ता ‘‘तस्सेवं अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जती’’ति (म. नि. १.१९) वचनतो च अयोनिसो मनसिकारो दिट्ठीनं कारणं. पापमित्तोपि दिट्ठिट्ठानन्ति पापमित्तस्स दिट्ठानुगतिआपज्जनेन दिट्ठिउप्पत्तितो ‘‘बाहिरं, भिक्खवे, अङ्गन्ति करित्वा न अञ्ञं एकङ्गम्पि समनुपस्सामि, यं एवं महतो अनत्थाय संवत्तति. यथयिदं, भिक्खवे, पापमित्तता’’ति (अ. नि. १.११०) वचनतो च पापमित्तो दिट्ठीनं कारणं. परतोपि घोसो दिट्ठिट्ठानन्ति दुरक्खातधम्मस्सवनेन दिट्ठिउप्पत्तितो ‘‘द्वेमे, भिक्खवे, हेतू द्वे पच्चया मिच्छादिट्ठिया उप्पादाय परतो च घोसो अयोनिसो च मनसिकारो’’ति (अ. नि. २.१२६) वचनतो च परतो घोसो मिच्छादिट्ठिकतो मिच्छादिट्ठिपटिसञ्ञुत्तकथा दिट्ठीनं कारणं.

इदानि दिट्ठिट्ठानन्ति पदस्स अत्थं विवरन्तो खन्धा हेतु खन्धा पच्चयोतिआदिमाह. खन्धा एव दिट्ठीनं उपादाय, जनकहेतु चेव उपत्थम्भकपच्चयो चाति अत्थो. समुट्ठानट्ठेनाति समुट्ठहन्ति उप्पज्जन्ति एतेनाति समुट्ठानं, कारणन्ति अत्थो. तेन समुट्ठानट्ठेन, दिट्ठिकारणभावेनाति अत्थो.

१२५. इदानि किच्चभेदेन दिट्ठिभेदं दस्सेन्तो कतमानि अट्ठारस दिट्ठिपरियुट्ठानानीतिआदिमाह. तत्थ या दिट्ठीति इदानि वुच्चमानानं अट्ठारसन्नं पदानं साधारणं मूलपदं. या दिट्ठि, तदेव दिट्ठिगतं, या दिट्ठि, तदेव दिट्ठिगहनन्ति सब्बेहि सम्बन्धो कातब्बो. अयाथावदस्सनट्ठेन दिट्ठि, तदेव दिट्ठीसु गतं दस्सनं द्वासट्ठिदिट्ठिअन्तोगधत्ताति दिट्ठिगतं. हेट्ठापिस्स अत्थो वुत्तोयेव. द्विन्नं अन्तानं एकन्तगतत्तापि दिट्ठिगतं. सा एव दिट्ठि दुरतिक्कमनट्ठेन दिट्ठिगहनं तिणगहनवनगहनपब्बतगहनानि विय. सासङ्कसप्पटिभयट्ठेन दिट्ठिकन्तारं चोरकन्तारवाळकन्तारनिरुदककन्तारदुब्भिक्खकन्तारा विय. धम्मसङ्गणियं ‘‘दिट्ठिकन्तारो’’ति सकलिङ्गेनेव आगतं. सम्मादिट्ठिया विनिविज्झनट्ठेन पटिलोमट्ठेन च दिट्ठिविसूकं. मिच्छादस्सनञ्हि उप्पज्जमानं सम्मादस्सनं विनिविज्झति चेव विलोमेति च. धम्मसङ्गणियं (ध. स. ३९२, ११०५) ‘‘दिट्ठिविसूकायिक’’न्ति आगतं. कदाचि सस्सतस्स, कदाचि उच्छेदस्स गहणतो दिट्ठिया विरूपं फन्दितन्ति दिट्ठिविप्फन्दितं. दिट्ठिगतिको हि एकस्मिं पतिट्ठातुं न सक्कोति, कदाचि सस्सतं अनुस्सरति, कदाचि उच्छेदं. दिट्ठियेव अनत्थे संयोजेतीति दिट्ठिसञ्ञोजनं. दिट्ठियेव अन्तोतुदनट्ठेन दुन्नीहरणीयट्ठेन च सल्लन्ति दिट्ठिसल्लं. दिट्ठियेव पीळाकरणट्ठेन सम्बाधोति दिट्ठिसम्बाधो. दिट्ठियेव मोक्खावरणट्ठेन पलिबोधोति दिट्ठिपलिबोधो. दिट्ठियेव दुम्मोचनीयट्ठेन बन्धनन्ति दिट्ठिबन्धनं. दिट्ठियेव दुरुत्तरट्ठेन पपातोति दिट्ठिपपातो. दिट्ठियेव थामगतट्ठेन अनुसयोति दिट्ठानुसयो. दिट्ठियेव अत्तानं सन्तापेतीति दिट्ठिसन्तापो. दिट्ठियेव अत्तानं अनुदहतीति दिट्ठिपरिळाहो. दिट्ठियेव किलेसकायं गन्थेतीति दिट्ठिगन्थो. दिट्ठियेव भुसं आदियतीति दिट्ठुपादानं. दिट्ठियेव ‘‘सच्च’’न्तिआदिवसेन अभिनिविसतीति दिट्ठाभिनिवेसो. दिट्ठियेव इदं परन्ति आमसति, परतो वा आमसतीति दिट्ठिपरामासो.

१२६. इदानि रासिवसेन सोळस दिट्ठियो उद्दिसन्तो कतमा सोळस दिट्ठियोतिआदिमाह. तत्थ सुखसोमनस्ससङ्खाते अस्सादे दिट्ठि अस्साददिट्ठि. अत्तानं अनुगता दिट्ठि अत्तानुदिट्ठि. नत्थीति पवत्तत्ता विपरीता दिट्ठि मिच्छादिट्ठि. सति काये दिट्ठि, सन्ती वा काये दिट्ठि सक्कायदिट्ठि. कायोति चेत्थ खन्धपञ्चकं, खन्धपञ्चकसङ्खातो सक्कायो वत्थु पतिट्ठा एतिस्साति सक्कायवत्थुका. सस्सतन्ति पवत्ता दिट्ठि सस्सतदिट्ठि. उच्छेदोति पवत्ता दिट्ठि उच्छेददिट्ठि. सस्सतादिअन्तं गण्हातीति अन्तग्गाहिका, अन्तग्गाहो वा अस्सा अत्थीति अन्तग्गाहिका. अतीतसङ्खातं पुब्बन्तं अनुगता दिट्ठि पुब्बन्तानुदिट्ठि. अनागतसङ्खातं अपरन्तं अनुगता दिट्ठि अपरन्तानुदिट्ठि. अनत्थे संयोजेतीति सञ्ञोजनिका. अहङ्कारवसेन अहन्ति उप्पन्नेन मानेन दिट्ठिया मूलभूतेन विनिबन्धा घटिता उप्पादिता दिट्ठि अहन्ति मानविनिबन्धा दिट्ठि. तथा ममङ्कारवसेन ममन्ति उप्पन्नेन मानेन विनिबन्धा दिट्ठि ममन्ति मानविनिबन्धा दिट्ठि. अत्तनो वदनं कथनं अत्तवादो, तेन पटिसञ्ञुत्ता बद्धा दिट्ठि अत्तवादपटिसंयुत्ता दिट्ठि. अत्तानं लोकोति वदनं कथनं लोकवादो, तेन पटिसञ्ञुत्ता दिट्ठि लोकवादपटिसंयुत्ता दिट्ठि. भवो वुच्चति सस्सतं, सस्सतवसेन उप्पज्जनदिट्ठि भवदिट्ठि. विभवो वुच्चति उच्छेदो, उच्छेदवसेन उप्पज्जनदिट्ठि विभवदिट्ठि.

१२७-१२८. इदानि तीणि सतं दिट्ठाभिनिवेसे निद्दिसितुकामो कतमे तीणि सतं दिट्ठाभिनिवेसाति पुच्छित्वा ते अविस्सज्जेत्वाव विसुं विसुं अभिनिवेसविस्सज्जनेनेव ते विस्सज्जेतुकामो अस्साददिट्ठिया, कतिहाकारेहि अभिनिवेसो होतीतिआदिना नयेन सोळसन्नं दिट्ठीनं अभिनिवेसाकारगणनं पुच्छित्वा पुन अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो होतीति तासं सोळसन्नं दिट्ठीनं अभिनिवेसाकारगणनं विस्सज्जेत्वा पुन तानि गणनानि विस्सज्जेन्तो अस्साददिट्ठिया कतमेहि पञ्चतिंसाय आकारेहि अभिनिवेसो होतीतिआदिमाह. तत्थ रूपं पटिच्चाति रूपक्खन्धं पटिच्च. उप्पज्जति सुखं सोमनस्सन्ति ‘‘अयं मे कायो ईदिसो’’ति रूपसम्पदं निस्साय गेहसितं रागसम्पयुत्तं सुखं सोमनस्सं उप्पज्जति. हेट्ठा वुत्तेनट्ठेन सुखञ्च सोमनस्सञ्च. तंयेव रूपस्स अस्सादोति रूपनिस्सयो अस्सादो. तञ्हि सुखं तण्हावसेन अस्सादीयति उपभुञ्जीयतीति अस्सादो. अभिनिवेसपरामासो दिट्ठीति सो अस्सादो सस्सतोति वा उच्छिज्जिस्सतीति वा सस्सतं वा उच्छिज्जमानं वा अत्तानं सुखितं करोतीति वा अभिनिवेसपरामासो होति. तस्मा या च दिट्ठि यो च अस्सादोति अस्सादस्स दिट्ठिभावाभावेपि अस्सादं विना सा दिट्ठि न होतीति कत्वा उभयम्पि समुच्चितं. अस्साददिट्ठीति अस्सादे पवत्ता दिट्ठीति वुत्तं होति.

इदानि नानासुत्तेहि संसन्देत्वा मिच्छादिट्ठिं मिच्छादिट्ठिकञ्च गरहितुकामो अस्साददिट्ठि मिच्छादिट्ठीतिआदिमाह. तत्थ दिट्ठिविपत्तीति सम्मादिट्ठिविनासकमिच्छादिट्ठिसङ्खातदिट्ठिया विपत्ति. दिट्ठिविपन्नोति विपन्ना विनट्ठा सम्मादिट्ठि अस्साति दिट्ठिविपन्नो, विपन्नदिट्ठीति वुत्तं होति. मिच्छादिट्ठिया वा विपन्नो विनट्ठोति दिट्ठिविपन्नो. न सेवितब्बो उपसङ्कमनेन. न भजितब्बो चित्तेन. न पयिरुपासितब्बो उपसङ्कमित्वा निसीदनेन. तं किस्स हेतूति ‘‘तं सेवनादिकं केन कारणेन न कातब्ब’’न्ति तस्स कारणपुच्छा. दिट्ठि हिस्स पापिकाति कारणविस्सज्जनं. यस्मा अस्स पुग्गलस्स दिट्ठि पापिका, तस्मा तं सेवनादिकं न कातब्बन्ति अत्थो. दिट्ठिया रागोति ‘‘सुन्दरा मे दिट्ठी’’ति दिट्ठिं आरब्भ दिट्ठिया उप्पज्जनरागो. दिट्ठिरागरत्तोति तेन दिट्ठिरागेन रङ्गेन रत्तं वत्थं विय रत्तो. न महप्फलन्ति विपाकफलेन. न महानिसंसन्ति निस्सन्दफलेन.

पुरिसपुग्गलस्साति पुरिससङ्खातस्स पुग्गलस्स. लोकियवोहारेन हि पुरि वुच्चति सरीरं, तस्मिं पुरिस्मिं सेति पवत्ततीति पुरिसो, पुं वुच्चति निरयो, तं पुं गलति गच्छतीति पुग्गलो. येभुय्येन हि सत्ता सुगतितो चुता दुग्गतियंयेव निब्बत्तन्ति. तं किस्स हेतूति तं न महप्फलत्तं केन कारणेन होति. दिट्ठि हिस्स पापिकाति यस्मा अस्स पुग्गलस्स दिट्ठि पापिका, तस्मा न महप्फलं होतीति अत्थो. द्वेव गतियोति पञ्चसु गतीसु द्वेव गतियो. विपज्जमानाय दिट्ठिया निरयो. सम्पज्जमानाय तिरच्छानयोनि. यञ्चेव कायकम्मन्ति सकलिङ्गधारणपटिपदानुयोगअभिवादनपच्चुट्ठानअञ्जलिकम्मादि कायकम्मं. यञ्च वचीकम्मन्ति सकसमयपरियापुणनसज्झायनदेसनासमादपनादि वचीकम्मं. यञ्च मनोकम्मन्ति इधलोकचिन्तापटिसंयुत्तञ्च परलोकचिन्तापटिसंयुत्तञ्च कताकतचिन्तापटिसंयुत्तञ्च मनोकम्मं. तिणकट्ठधञ्ञबीजेसु सत्तदिट्ठिस्स दानानुप्पदानपटिग्गहणपरिभोगेसु च कायवचीमनोकम्मानि. यथादिट्ठीति या अयं दिट्ठि, तस्सानुरूपं. समत्तन्ति परिपुण्णं. समादिन्नन्ति गहितं.

अट्ठकथायं पन वुत्तं – तदेतं यथादिट्ठियं ठितकायकम्मं, दिट्ठिसहजातकायकम्मं, दिट्ठानुलोमिककायकम्मन्ति तिविधं होति. तत्थ ‘‘पाणं हनतो अदिन्नं आदियतो मिच्छाचरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो’’ति यं एवं दिट्ठिकस्स सतो पाणातिपातअदिन्नादानमिच्छाचारसङ्खातं कायकम्मं, इदं यथादिट्ठियं ठितकायकम्मं नाम. ‘‘पाणं हनतो अदिन्नं आदियतो मिच्छाचरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो’’ति यं इमाय दिट्ठिया इमिना दस्सनेन सहजातं कायकम्मं, इदं दिट्ठिसहजातकायकम्मं नाम. तदेव पन समत्तं समादिन्नं गहितं परामट्ठं दिट्ठानुलोमिककायकम्मं नाम. वचीकम्ममनोकम्मेसुपि एसेव नयो. एत्थ पन मुसा भणतो पिसुणं भणतो फरुसं भणतो सम्फं पलपतो अभिज्झालुनो ब्यापन्नचित्तस्स मिच्छादिट्ठिकस्स सतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमोति योजना कातब्बा. लिङ्गधारणादिपरियापुणनादिलोकचिन्तादिवसेन वुत्तनयो चेत्थ सुन्दरो.

चेतनादीसु दिट्ठिसहजाता चेतना चेतना नाम. दिट्ठिसहजाता पत्थना पत्थना नाम. चेतनापत्थनानं वसेन चित्तट्ठपना पणिधि नाम. तेहि पन चेतनादीहि सम्पयुत्ता फस्सादयो सङ्खारक्खन्धपरियापन्ना धम्मा सङ्खारा नाम. अनिट्ठायातिआदीहि दुक्खमेव वुत्तं. दुक्खञ्हि सुखकामेहि सत्तेहि न एसितत्ता अनिट्ठं. अप्पियत्ता अकन्तं. मनस्स अवड्ढनतो, मनसि अविसप्पनतो च अमनापं. आयतिं अभद्दताय अहितं. पीळनतो दुक्खन्ति. तं किस्स हेतूति तं एवं संवत्तनं केन कारणेन होतीति अत्थो. इदानिस्स कारणं दिट्ठि हिस्स पापिकाति. यस्मा तस्स पुग्गलस्स दिट्ठि पापिका लामका, तस्मा एवं संवत्ततीति अत्थो. अल्लाय पथविया निक्खित्तन्ति उदकेन तिन्ताय भूमिया रोपितं. पथवीरसं आपोरसन्ति तस्मिं तस्मिं ठाने पथविया च सम्पदं आपस्स च सम्पदं. बीजनिक्खित्तट्ठाने हि न सब्बा पथवी न सब्बो आपो च बीजं फलं गण्हापेति. यो पन तेसं पदेसो बीजं फुसति, सोयेव बीजं फलं गण्हापेति. तस्मा बीजपोसनाय पच्चयभूतोयेव सो पदेसो पथवीरसो आपोरसोति वेदितब्बो. रससद्दस्स हि सम्पत्ति च अत्थो. यथाह ‘‘किच्चसम्पत्तिअत्थेन रसो नाम पवुच्चती’’ति. लोके च ‘‘सुरसो गन्धब्बो’’ति वुत्ते सुसम्पन्नो गन्धब्बोति अत्थो ञायति. उपादियतीति गण्हाति. यो हि पदेसो पच्चयो होति, तं पच्चयं लभमानं बीजं तं गण्हाति नाम. सब्बं तन्ति सब्बं तं रसजातं. तित्तकत्तायाति सो पथवीरसो आपोरसो च अतित्तको समानोपि तित्तकं बीजं निस्साय निम्बरुक्खादीनं तेसं फलानञ्च तित्तकभावाय संवत्तति. कटुकत्तायाति इदं पुरिमस्सेव वेवचनं.

‘‘वण्णगन्धरसूपेतो, अम्बोयं अहुवा पुरे;

तमेव पूजं लभमानो, केनम्बो कटुकप्फलो’’ति. (जा. १.२.७१) –

आगतट्ठाने विय हि इधापि तित्तकमेव अप्पियट्ठेन कटुकन्ति वेदितब्बं. असातत्तायाति अमधुरभावाय. असादुत्तायातिपि पाठो, असादुभावायाति अत्थो. सादूति हि मधुरं. बीजं हिस्साति अस्स निम्बादिकस्स बीजं. एवमेवन्ति एवं एवं. यस्मा सुखा वेदना परमो अस्सादो, तस्मा मिच्छादिट्ठिया दुक्खवेदनावसेन आदीनवो दस्सितोति. पुन अट्ठारसभेदेन दिट्ठिया आदीनवं दस्सेतुं अस्साददिट्ठि मिच्छादिट्ठीतिआदिमाह. तं वुत्तत्थमेव. इमेहि अट्ठारसहि आकारेहि परियुट्ठितचित्तस्स सञ्ञोगोति दिट्ठिया एव संसारे बन्धनं दस्सेति.

१२९. यस्मा पन दिट्ठिभूतानिपि सञ्ञोजनानि अत्थि अदिट्ठिभूतानिपि, तस्मा तं पभेदं दस्सेन्तो अत्थि सञ्ञोजनानि चेवातिआदिमाह. तत्थ यस्मा कामरागसञ्ञोजनस्सेव अनुनयसञ्ञोजनन्ति आगतट्ठानम्पि अत्थि, तस्मा अनुनयसञ्ञोजनन्ति वुत्तं. कामरागभावं अप्पत्वा पवत्तं लोभं सन्धाय एतं वुत्तन्ति वेदितब्बं. सेसखन्धायतनादिमूलकेसुपि वारेसु इमिनाव नयेन अत्थो वेदितब्बो. वेदनापरमत्ता च अस्सादस्स वेदनापरियोसाना एव देसना कता. सञ्ञादयो न गहिता. इमेहि पञ्चतिंसाय आकारेहीति पञ्चक्खन्धा अज्झत्तिकायतनादीनि पञ्च छक्कानि चाति इमानि पञ्चतिंस वत्थूनि निस्साय उप्पन्नअस्सादारम्मणवसेन पञ्चतिंसाय आकारेहि.

अस्साददिट्ठिनिद्देसवण्णना निट्ठिता.

२. अत्तानुदिट्ठिनिद्देसवण्णना

१३०. अत्तानुदिट्ठियं अस्सुतवा पुथुज्जनोति आगमाधिगमाभावा ञेय्यो अस्सुतवा इति. यस्स हि खन्धधातुआयतनसच्चपच्चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयविरहितत्ता अत्तानुदिट्ठिपटिसेधकरो नेव आगमो, पटिपत्तिया अधिगन्तब्बस्स अनधिगतत्ता न च अधिगमो अत्थि, सो आगमाधिगमानं अभावा ञेय्यो अस्सुतवा इति. सुतन्ति हि बुद्धवचनागमो च सुतफलत्ता हेतुवोहारवसेन अधिगमो च, तं सुतं अस्स अत्थीति सुतवा, न सुतवा अस्सुतवा. स्वायं –

पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति.

सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो. यथाह – ‘‘पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना, पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना, पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना, पुथु नानासन्तापेहि सन्तप्पेन्तीति पुथुज्जना, पुथु नानापरिळाहेहि परिदय्हन्तीति पुथुज्जना, पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धाति पुथुज्जना, पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना’’ति (महानि. ९४). पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमुदाचारानं जनानं अन्तोगधत्तापि पुथुज्जना, पुथु वा अयं, विसुंयेव सङ्खं गतो विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोतिपि पुथुज्जनो. एवमेतेहि ‘‘अस्सुतवा पुथुज्जनो’’ति द्वीहि पदेहि ये ते –

‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. –

द्वे पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो.

अरियानं अदस्सावीतिआदीसु अरियाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो, सदेवकेन च लोकेन अरणीयतो बुद्धा च पच्चेकबुद्धा च बुद्धसावका च वुच्चन्ति, बुद्धा एव वा इध अरिया. यथाह – ‘‘सदेवके, भिक्खवे, लोके…पे… तथागतो अरियोति वुच्चती’’ति (सं. नि. ५.१०९८).

सप्पुरिसाति एत्थ पन पच्चेकबुद्धा तथागतसावका च ‘‘सप्पुरिसा’’ति वेदितब्बा. ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा. सब्बेयेव वा एते द्वेधापि वुत्ता. बुद्धापि हि अरिया च सप्पुरिसा च पच्चेकबुद्धा बुद्धसावकापि. यथाह –

‘‘यो वे कतञ्ञू कतवेदि धीरो, कल्याणमित्तो दळ्हभत्ति च होति;

दुखितस्स सक्कच्च करोति किच्चं, तथाविधं सप्पुरिसं वदन्ती’’ति. (जा. २.१७.७८);

एत्थ हि ‘‘कतञ्ञू कतवेदि धीरो’’ति पच्चेकसम्बुद्धो वुत्तो, ‘‘कल्याणमित्तो दळ्हभत्ति चा’’ति बुद्धसावको, ‘‘दुखितस्स सक्कच्च करोति किच्च’’न्ति सम्मासम्बुद्धोति. इदानि यो तेसं अरियानं अदस्सनसीलो, न च दस्सने साधुकारी, सो ‘‘अरियानं अदस्सावी’’ति वेदितब्बो. सो च चक्खुना अदस्सावी ञाणेन अदस्सावीति दुविधो. तेसु ञाणेन अदस्सावी इधाधिप्पेतो. मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति तेसं चक्खूनं वण्णमत्तगहणतो न अरियभावगोचरतो. सोणसिङ्गालादयोपि हि चक्खुना अरिये पस्सन्ति, न च ते अरियानं दस्साविनो, तस्मा चक्खुना दस्सनं न दस्सनं, ञाणेन दस्सनमेव दस्सनं. यथाह – ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं. नि. ३.८७). तस्मा चक्खुना पस्सन्तोपि ञाणेन अरियेहि दिट्ठं अनिच्चादिलक्खणं अपस्सन्तो अरियाधिगतञ्च धम्मं अनधिगच्छन्तो अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता ‘‘अरियानं अदस्सावी’’ति वेदितब्बो.

अरियधम्मस्स अकोविदोति सतिपट्ठानादिभेदे अरियधम्मे अकुसलो. अरियधम्मे अविनीतोति एत्थ पन –

दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा;

अभावतो तस्स अयं, ‘‘अविनीतो’’ति वुच्चति.

अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो. एत्थ च दुविधेपि विनये एकमेको विनयो पञ्चधा भिज्जति. संवरविनयोपि हि सीलसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्चविधो. पहानविनयोपि तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधो.

तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ. ५११) अयं सीलसंवरो. ‘‘रक्खति चक्खुन्द्रियं चक्खुन्द्रिये संवरं आपज्जती’’ति (दी. नि. १.२१३; म. नि. १.२९५; सं. नि. ४.२३९; अ. नि. ३.१६) अयं सतिसंवरो.

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१; चूळनि. अजितमाणवपुच्छानिद्देस ४) –

अयं ञाणसंवरो. ‘‘खमो होति सीतस्स उण्हस्सा’’ति (म. नि. १.२४; अ. नि. ४.११४; ६.५८) अयं खन्तिसंवरो. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति (म. नि. १.२६; अ. नि. ४.११४; ६.५८) अयं वीरियसंवरो. सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो ‘‘संवरो’’, विनयनतो ‘‘विनयो’’ति वुच्चति. एवं ताव संवरविनयो पञ्चधा भिज्जतीति वेदितब्बो.

तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो दीपालोकेन विय तमस्स तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं, सेय्यथिदं – नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुञ्चितुकम्यताञाणेन अमुञ्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमञाणेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तगाहस्स पहानं, एतं तदङ्गप्पहानं नाम.

यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेन विय उदकपिट्ठे सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानं, इदं विक्खम्भनप्पहानं नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७; विभ. ६२८) नयेन वुत्तस्स समुदयपक्खिकस्स किलेसग्गणस्स अच्चन्तअप्पवत्तिभावेन पहानं, इदं समुच्छेदप्पहानं नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, इदं पटिप्पस्सद्धिप्पहानं नाम. यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, इदं निस्सरणप्पहानं नाम. सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति, तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं ‘‘पहानविनयो’’ति वुच्चति. एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो.

एवमयं सङ्खेपतो दुविधो, पभेदतो च दसविधो विनयो भिन्नसंवरत्ता पहातब्बस्स च अप्पहीनत्ता यस्मा एतस्स अस्सुतवतो पुथुज्जनस्स नत्थि, तस्मा अभावतो तस्स अयं ‘‘अविनीतो’’ति वुच्चतीति. एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थापि. निन्नानाकारणञ्हि एतं अत्थतो. यथाह – ‘‘येव ते अरिया, तेव ते सप्पुरिसा. येव ते सप्पुरिसा, तेव ते अरिया. योव सो अरियानं धम्मो, सोव सो सप्पुरिसानं धम्मो. योव सो सप्पुरिसानं धम्मो, सोव सो अरियानं धम्मो. येव ते अरियविनया, तेव ते सप्पुरिसविनया. येव ते सप्पुरिसविनया, तेव ते अरियविनया. अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा एसेसे एके एकट्ठे समे समभागे तज्जाते तञ्ञेवा’’ति.

कस्मा पन थेरो अत्तानुदिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होतीति पुच्छित्वा तं अविस्सज्जेत्वाव ‘‘इध अस्सुतवा पुथुज्जनो’’ति एवं पुथुज्जनं निद्दिसीति? पुग्गलाधिट्ठानाय देसनाय तं अत्थं आविकातुं पठमं पुथुज्जनं निद्दिसीति वेदितब्बं.

१३१. एवं पुथुज्जनं निद्दिसित्वा इदानि अभिनिवेसुद्देसं दस्सेन्तो रूपं अत्ततो समनुपस्सतीतिआदिमाह. तत्थ रूपं अत्ततो समनुपस्सतीति रूपक्खन्धं कसिणरूपञ्च ‘‘अत्ता’’ति दिट्ठिपस्सनाय समनुपस्सति. निद्देसे पनस्स रूपक्खन्धे अभिनिवेसो पञ्चक्खन्धाधिकारत्ता पाकटोति तं अवत्वा कसिणरूपमेव ‘‘रूप’’न्ति सामञ्ञवसेन वुत्तन्ति वेदितब्बं. रूपवन्तं वा अत्तानन्ति अरूपं ‘‘अत्ता’’ति गहेत्वा तं अत्तानं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति अरूपमेव ‘‘अत्ता’’ति गहेत्वा तस्मिं अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति अरूपमेव ‘‘अत्ता’’ति गहेत्वा तं अत्तानं रूपस्मिं समनुपस्सति.

तत्थ रूपं अत्ततो समनुपस्सतीति सुद्धरूपमेव ‘‘अत्ता’’ति कथितं. रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं, वेदनं अत्ततो समनुपस्सति, सञ्ञं, सङ्खारे, विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु सत्तसु ठानेसु अरूपं ‘‘अत्ता’’ति कथितं. वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु रूपारूपमिस्सको अत्ता कथितो. ता पन वीसतिपि दिट्ठियो मग्गावरणा, न सग्गावरणा, सोतापत्तिमग्गवज्झा.

इदानि तं निद्दिसन्तो कथं रूपन्तिआदिमाह. तत्थ पथवीकसिणन्ति पथवीमण्डलं निस्साय उप्पादितं पटिभागनिमित्तसङ्खातं सकलफरणवसेन पथवीकसिणं. अहन्ति अत्तानमेव सन्धाय गण्हाति. अत्तन्ति अत्तानं. अद्वयन्ति एकमेव. तेलप्पदीपस्साति तेलयुत्तस्स पदीपस्स. झायतोति जलतो. या अच्चि, सो वण्णोतिआदि अच्चिं मुञ्चित्वा वण्णस्स अभावतो वुत्तं. या च दिट्ठि यञ्च वत्थूति तदुभयं एकतो कत्वा रूपवत्थुका अत्तानुदिट्ठि वुच्चतीति अत्थो.

आपोकसिणादीनि आपादीनि निस्साय उप्पादितकसिणनिमित्तानेव. परिच्छिन्नाकासकसिणं पन रूपज्झानस्स आरम्मणं होन्तम्पि आकासकसिणन्ति वुच्चमाने अरूपज्झानारम्मणेन कसिणुग्घाटिमाकासेन संकिण्णं होतीति न गहितन्ति वेदितब्बं. रूपाधिकारत्ता विञ्ञाणकसिणं न गहेतब्बमेवाति. इधेकच्चो वेदनं सञ्ञं सङ्खारे विञ्ञाणं अत्ततो समनुपस्सतीति चत्तारो खन्धे अभिन्दित्वा एकतो गहणवसेन वुत्तं. सो हि चित्तचेतसिकानं विसुं विसुं करणे असमत्थत्ता सब्बे एकतो कत्वा ‘‘अत्ता’’ति गण्हाति. इमिना रूपेन रूपवाति एत्थ सरीररूपम्पि कसिणरूपम्पि लब्भति. छायासम्पन्नोति छायाय सम्पन्नो अविरळो. तमेनाति एत्थ एन-सद्दो निपातमत्तं, तमेतन्ति वा अत्थो. छायावाति विज्जमानच्छायो. रूपं अत्ताति अग्गहितेपि रूपं अमुञ्चित्वा दिट्ठिया उप्पन्नत्ता रूपवत्थुकाति वुत्तं.

अत्तनि रूपं समनुपस्सतीति सरीररूपस्स कसिणरूपस्स च चित्तनिस्सितत्ता तस्मिं अरूपसमुदाये अत्तनि तं रूपं समनुपस्सति. अयं गन्धोति घायितगन्धं आह. इमस्मिं पुप्फेति पुप्फनिस्सितत्ता गन्धस्स एवमाह.

रूपस्मिं अत्तानं समनुपस्सतीति यत्थ रूपं गच्छति, तत्थ चित्तं गच्छति. तस्मा रूपनिस्सितं चित्तं गहेत्वा तं अरूपसमुदायं अत्तानं तस्मिं रूपे समनुपस्सति. ओळारिकत्ता रूपस्स ओळारिकाधारं करण्डकमाह.

१३२. इधेकच्चो चक्खुसम्फस्सजं वेदनन्तिआदीसु विसुं विसुं वेदनाय दिट्ठिगहणे असतिपि वेदनाति एकग्गहणेन गहिते सब्बासं वेदनानं अन्तोगधत्ता विसुं विसुं गहिता एव होन्तीति विसुं विसुं योजना कताति वेदितब्बा. सो हि अनुभवनवसेन वेदनाय ओळारिकत्ता वेदनंयेव ‘‘अत्ता’’ति गण्हाति. सञ्ञं सङ्खारे विञ्ञाणं रूपं अत्ततो समनुपस्सतीति सञ्ञादयो अरूपधम्मे रूपञ्च एकतो कत्वा ‘‘अत्ता’’ति समनुपस्सति. उम्मत्तको विय हि पुथुज्जनो यथा यथा उपट्ठाति, तथा तथा गण्हाति.

१३३. चक्खुसम्फस्सजं सञ्ञन्तिआदीसु सञ्जाननवसेन सञ्ञाय पाकटत्ता सञ्ञं ‘‘अत्ता’ति गण्हाति. सेसं वेदनाय वुत्तनयेन वेदितब्बं.

१३४. चक्खुसम्फस्सजं चेतनन्तिआदीसु सङ्खारक्खन्धपरियापन्नेसु धम्मेसु चेतनाय पधानत्ता पाकटत्ता च चेतना एव निद्दिट्ठा. ताय इतरेपि निद्दिट्ठाव होन्ति. सो पन चेतसिकभाववसेन पाकटत्ता चेतनं ‘‘अत्ता’’ति गण्हाति. सेसं वुत्तनयमेव.

१३५. चक्खुविञ्ञाणन्तिआदीसु विजाननवसेन चित्तस्स पाकटत्ता चित्तं ‘‘अत्ता’’ति गण्हाति. सेसमेत्थापि वुत्तनयमेव.

अत्तानुदिट्ठिनिद्देसवण्णना निट्ठिता.

३. मिच्छादिट्ठिनिद्देसवण्णना

१३६. मिच्छादिट्ठि हेट्ठा वुत्तत्थायेव. अयं पन अपरो नयो – नत्थि दिन्नन्ति उच्छेददिट्ठिकत्ता दानफलं पटिक्खिपति. नत्थि यिट्ठन्ति एत्थ यिट्ठन्ति खुद्दकयञ्ञो. हुतन्ति महायञ्ञो. द्विन्नम्पि फलं पटिक्खिपति. नत्थि सुकतदुक्कटानं कम्मानं फलं विपाकोति दानफलस्स पटिक्खित्तत्ता सीलादीनं पुञ्ञकम्मानं, पाणातिपातादीनं पापकम्मानं फलं पटिक्खिपति. नत्थि अयं लोकोति पुरे कतेन कम्मुना. नत्थि परो लोकोति इध कतेन कम्मुना. नत्थि माता, नत्थि पिताति तेसु कतकम्मानं फलं पटिक्खिपति. नत्थि सत्ता ओपपातिकाति कम्महेतुकं उपपत्तिं पटिक्खिपति. नत्थि लोके समणब्राह्मणा…पे… पवेदेन्तीति इधलोकपरलोके पस्सितुं अभिञ्ञापटिलाभाय पटिपदं पटिक्खिपति. इध पाळियं पन नत्थि दिन्नन्ति वत्थूति नत्थि दिन्नन्ति वुच्चमानं दानं, तस्सा दिट्ठिया वत्थूति अत्थो. एवंवादो मिच्छाति एवं नत्थि दिन्नन्ति वादो वचनं मिच्छा विपरीतोति अत्थो.

मिच्छादिट्ठिनिद्देसवण्णना निट्ठिता.

४. सक्कायदिट्ठिनिद्देसवण्णना

१३७. सक्कायदिट्ठि पन अत्तानुदिट्ठियेव, अञ्ञत्थ आगतपरियायवचनदस्सनत्थं वुत्ताति वेदितब्बा.

सक्कायदिट्ठिनिद्देसवण्णना निट्ठिता.

५. सस्सतदिट्ठिनिद्देसवण्णना

१३८. सक्कायवत्थुकाय सस्सतदिट्ठियाति कम्मधारयसमासो. रूपवन्तं वा अत्तानन्तिआदीनं पन्नरसन्नं वचनानं अन्ते समनुपस्सतीति सम्बन्धो कातब्बो, पाठो वा. अञ्ञथा हि न घटीयतीति. एवं ‘‘रूपवन्तं वा अत्तानं समनुपस्सती’’ति एकमेव दस्सेत्वा सेसा चुद्दस संखित्ता.

सस्सतदिट्ठिनिद्देसवण्णना निट्ठिता.

६. उच्छेददिट्ठिनिद्देसवण्णना

१३९. सक्कायवत्थुकाय उच्छेददिट्ठिया एवं ‘‘रूपं अत्ततो समनुपस्सती’’ति एकमेव दस्सेत्वा सेसा चतस्सो संखित्ता.

उच्छेददिट्ठिनिद्देसवण्णना निट्ठिता.

७. अन्तग्गाहिकादिट्ठिनिद्देसवण्णना

१४०. अन्तग्गाहिकाय दिट्ठिया पठमवारे आकारपुच्छा. दुतिये आकारगहणं. ततिये आकारविस्सज्जनं. तत्थ लोकोति अत्ता. सो अन्तोति अञ्ञमञ्ञपटिपक्खेसु सस्सतुच्छेदन्तेसु सस्सतग्गाहे सस्सतन्तो, असस्सतग्गाहे उच्छेदन्तो. परित्तं ओकासन्ति सुप्पमत्तं वा सरावमत्तं वा खुद्दकं ठानं. नीलकतो फरतीति नीलन्ति आरम्मणं करोति. अयं लोकोति अत्तानं सन्धाय वुत्तं. परिवटुमोति समन्ततो परिच्छेदवा. अन्तसञ्ञीति अन्तवातिसञ्ञी. अन्तो अस्स अत्थीति अन्तोति गहेतब्बं. यं फरतीति यं कसिणरूपं फरति. तं वत्थु चेव लोको चाति तं कसिणरूपं आरम्मणञ्चेव आलोकियट्ठेन लोको च. येन फरतीति येन चित्तेन फरति. सो अत्ता चेव लोको चाति अत्तानमपेक्खित्वा पुल्लिङ्गं कतं, तं चित्तं अत्ता चेव आलोकनट्ठेन लोको चाति वुत्तं होति. अन्तवाति अन्तो. ओकासकतो फरतीति आलोककसिणवसेन तेजोकसिणवसेन ओदातकसिणवसेन वा ओभासोति फरति. नीलादीनं पञ्चन्नं पभस्सरकसिणानंयेव गहितत्ता पथवीआपोवायोकसिणवसेन अत्ताभिनिवेसो न होतीति गहेतब्बं.

विपुलं ओकासन्ति खलमण्डलमत्तादिवसेन महन्तं ठानं. अनन्तवाति वुद्धअनन्तवा. अपरियन्तोति वुद्धअपरियन्तो. अनन्तसञ्ञीति अनन्तोतिसञ्ञी. तं जीवन्ति सो जीवो. लिङ्गविपल्लासो कतो. जीवोति च अत्ता एव. रूपादीनि पञ्चपि परिवटुमट्ठेन सरीरं. जीवं न सरीरन्ति अत्तसङ्खातो जीवो रूपसङ्खातं सरीरं न होति. एस नयो वेदनादीसु. तथागतोति सत्तो. अरहन्ति एके. परं मरणाति मरणतो उद्धं, परलोकेति अत्थो. रूपं इधेव मरणधम्मन्ति अत्तनो पाकटक्खन्धसीसेन पञ्चक्खन्धग्गहणं, तं इमस्मिंयेव लोके नस्सनपकतिकन्ति अत्थो. सेसक्खन्धेसुपि एसेव नयो. कायस्स भेदाति खन्धपञ्चकसङ्खातस्स कायस्स भेदतो परं. इमिना वचनेन ‘‘परं मरणा’’ति एतस्स उद्देसस्स अत्थो वुत्तो. होतिपीतिआदीसु होतीति मूलपदं. चतूसुपि अपि-सद्दो समुच्चयत्थो. तिट्ठतीति सस्सतत्ता तिट्ठति, न चवतीति अत्थो. ‘‘होती’’ति पदस्स वा अत्थविसेसनत्थं ‘‘तिट्ठती’’ति पदं वुत्तन्ति वेदितब्बं. उप्पज्जतीति अण्डजजलाबुजयोनिपवेसवसेन उप्पज्जति नाम, निब्बत्ततीति संसेदजओपपातिकयोनिपवेसवसेन निब्बत्तति नामाति अत्थयोजना वेदितब्बा. उच्छिज्जतीति पबन्धाभाववसेन. विनस्सतीति भङ्गवसेन. न होति परं मरणाति पुरिमपदानं अत्थविवरणं, चुतितो उद्धं न विज्जतीति अत्थो. होति च न च होतीति एकच्चसस्सतिकानं दिट्ठि, एकेन परियायेन होति, एकेन परियायेन न होतीति अत्थो. जीवभावेन होति, पुब्बजीवस्स अभावेन न होतीति वुत्तं होति. नेव होति न न होतीति अमराविक्खेपिकानं दिट्ठि, होतीति च नेव होति, न होतीति च न होतीति अत्थो. अनुवादभया मुसावादभया च मन्दत्ता मोमूहत्ता च पुब्बवुत्तनयस्स पटिक्खेपमत्तं करोति. इमेहि पञ्ञासाय आकारेहीति यथावुत्तानं दसन्नं पञ्चकानं वसेन पञ्ञासाय आकारेहीति.

अन्तग्गाहिकादिट्ठिनिद्देसवण्णना निट्ठिता.

८. पुब्बन्तानुदिट्ठिनिद्देसवण्णना

१४१. पुब्बन्तापरन्तानुदिट्ठीसु सस्सतं वदन्तीति सस्सतवादा. अथ वा वदन्ति एतेनाति वादो, दिट्ठिगतस्सेतं अधिवचनं. सस्सतन्ति वादोपि सस्सतयोगेन सस्सतो, सस्सतो वादो एतेसन्ति सस्सतवादा. तथा एकच्चं सस्सतन्ति वादो एकच्चसस्सतो, सो एतेसं अत्थीति एकच्चसस्सतिका. तथा अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवा नानन्तवाति पवत्तो वादो अन्तानन्तो, सो एतेसं अत्थीति अन्तानन्तिका. न मरतीति अमरा. का सा? ‘‘एवम्पि मे नो’’तिआदिना (दी. नि. १.६२-६३) नयेन परियन्तरहितस्स दिट्ठिगतिकस्स दिट्ठि चेव वाचा च. विविधो खेपो विक्खेपो, अमराय दिट्ठिया, वाचाय वा विक्खेपो अमराविक्खेपो, सो एतेसं अत्थीति अमराविक्खेपिका. अपरो नयो – अमरा नाम मच्छजाति, सा उम्मुज्जननिमुज्जनादिवसेन उदके सन्धावमाना गहेतुं न सक्का होति, एवमेवं अयम्पि वादो इतो चितो च सन्धावति, गाहं न उपगच्छतीति अमराविक्खेपोति वुच्चति, सो एतेसं अत्थीति अमराविक्खेपिका. अधिच्चसमुप्पन्नोति अकारणसमुप्पन्नो अत्ता च लोको चाति दस्सनं अधिच्चसमुप्पन्नं, तं एतेसं अत्थीति अधिच्चसमुप्पन्निका.

पुब्बन्तानुदिट्ठिनिद्देसवण्णना निट्ठिता.

९. अपरन्तानुदिट्ठिनिद्देसवण्णना

१४२. सञ्ञिं वदन्तीति सञ्ञीवादा. असञ्ञिं वदन्तीति असञ्ञीवादा. नेवसञ्ञीनासञ्ञिं वदन्तीति नेवसञ्ञीनासञ्ञीवादा. अथ वा सञ्ञीति पवत्तो वादो सञ्ञीवादो, सो येसं अत्थीति ते सञ्ञीवादा, तथा असञ्ञीवादा, नेवसञ्ञीनासञ्ञीवादा च. उच्छेदं वदन्तीति उच्छेदवादा. दिट्ठधम्मोति पच्चक्खधम्मो, तत्थ तत्थ पटिलद्धअत्तभावस्सेतं अधिवचनं. दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मिंयेव अत्तभावे दुक्खवूपसमोति अत्थो, तं वदन्तीति दिट्ठधम्मनिब्बानवादा. इमस्मिं पनत्थे वित्थारियमाने साट्ठकथं सकलं ब्रह्मजालसुत्तं वत्तब्बं होति. एवञ्च सति अतिपपञ्चो होतीति न वित्थारितो. तदत्थिकेहि तं अपेक्खित्वा गहेतब्बो.

अपरन्तानुदिट्ठिनिद्देसवण्णना निट्ठिता.

१०-१२. सञ्ञोजनिकादिदिट्ठिनिद्देसवण्णना

१४३. यस्मा सञ्ञोजनिका दिट्ठि सब्बदिट्ठिसाधारणा, तस्मा तस्सा सब्बदिट्ठिसञ्ञोजनत्ता सब्बदिट्ठिसाधारणो अत्थो निद्दिट्ठो. सो हेट्ठा वुत्तदिट्ठिपरियुट्ठानानेव.

१४४. मानविनिबन्धदिट्ठीसु चक्खु अहन्ति अभिनिवेसपरामासोति मानपुब्बको अभिनिवेसपरामासो. न हि दिट्ठि मानसम्पयुत्ता होति. तेनेव च मानविनिबन्धाति वुत्तं, मानपटिबन्धा मानमूलकाति अत्थो.

१४५. चक्खु ममन्ति अभिनिवेसपरामासोति एत्थापि एसेव नयो. एत्थ पन ‘‘ममा’’ति वत्तब्बे ‘‘मम’’न्ति अनुनासिकागमो वेदितब्बो. ‘‘अह’’न्ति मानविनिबन्धाय रूपादीनिपि अज्झत्तिकानेव. न हि कसिणरूपं विना बाहिरानि ‘‘अह’’न्ति गण्हाति. ‘‘मम’’न्ति मानविनिबन्धाय पन बाहिरानिपि लब्भन्ति. बाहिरानिपि हि ‘‘मम’’न्ति गण्हाति. यस्मा पन दुक्खा वेदना अनिट्ठत्ता मानवत्थु न होति, तस्मा छ वेदना तासं मूलपच्चया छ फस्सा च न गहिता. सञ्ञादयो पन इध पच्छिन्नत्ता न गहिताति वेदितब्बा.

संयोजनिकादिदिट्ठिनिद्देसवण्णना निट्ठिता.

१३. अत्तवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना

१४६. अत्तवादपटिसंयुत्ता दिट्ठि अत्तानुदिट्ठियेव. अत्ताति वादेन पटिसंयुत्तत्ता पुन एवं वुत्ता.

अत्तवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना निट्ठिता.

१४. लोकवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना

१४७. अत्ता च लोको चाति सो एव अत्ता च आलोकनट्ठेन लोको चाति अत्थो. सस्सतोति सस्सतवादानं दिट्ठि. असस्सतोति उच्छेदवादानं. सस्सतो च असस्सतो चाति एकच्चसस्सतिकानं. नेव सस्सतो नासस्सतोति अमराविक्खेपिकानं. अन्तवाति परित्तकसिणलाभीनं तक्किकानञ्च निगण्ठाजीविकानञ्च. अथ वा उच्छेदवादिनो ‘‘सत्तो जातिया पुब्बन्तवा, मरणेन अपरन्तवा’’ति वदन्ति. अधिच्चसमुप्पन्निका ‘‘सत्तो जातिया पुब्बन्तवा’’ति वदन्ति. अनन्तवाति अप्पमाणकसिणलाभीनं. सस्सतवादिनो पन ‘‘पुब्बन्तापरन्ता नत्थि, तेन अनन्तवा’’ति वदन्ति. अधिच्चसमुप्पन्निका ‘‘अपरन्तेन अनन्तवा’’ति वदन्ति.

अन्तवा च अनन्तवा चाति उद्धमधो अवड्ढित्वा तिरियं वड्ढितकसिणानं. नेव अन्तवा न अनन्तवाति अमराविक्खेपिकानं.

लोकवादपटिसंयुत्तदिट्ठिनिद्देसवण्णना निट्ठिता.

१५-१६. भवविभवदिट्ठिनिद्देसवण्णना

१४८. भवविभवदिट्ठीनं यथावुत्तदिट्ठितो विसुं अभिनिवेसाभावतो विसुं निद्देसं अकत्वा यथावुत्तदिट्ठीनंयेव वसेन ‘‘ओलीयनं अतिधावन’’न्ति एकेकं आकारं निद्दिसितुं पुच्छं अकत्वा च ओलीयनाभिनिवेसो भवदिट्ठि, अतिधावनाभिनिवेसो विभवदिट्ठीति आह. तत्थ ‘‘भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दती’’ति (इतिवु. ४९) वुत्तओलीयनाभिनिवेसो, सस्सतसञ्ञाय निब्बानतो सङ्कोचनाभिनिवेसोति अत्थो. ‘‘भवेनेव खो पनेके अट्टीयमाना हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ती’’ति वुत्तअतिधावनाभिनिवेसो, उच्छेदसञ्ञाय निरोधगामिनिपटिपदातिक्कमनाभिनिवेसोति अत्थो.

इदानि ताव भवविभवदिट्ठियो सब्बदिट्ठीसु योजेत्वा दस्सेतुं अस्साददिट्ठियातिआदिमाह. तत्थ यस्मा अस्साददिट्ठिका सस्सतं वा उच्छेदं वा निस्साय ‘‘नत्थि कामेसु दोसो’’ति गण्हन्ति, तस्मा पञ्चतिंसाकारापि अस्साददिट्ठियो सिया भवदिट्ठियो, सिया विभवदिट्ठियोति वुत्ता. तत्थ यस्मा एकेकापि दिट्ठियो सस्सतग्गाहवसेन भवदिट्ठियो भवेय्युं, उच्छेदग्गाहवसेन विभवदिट्ठियो भवेय्युन्ति अत्थो. अत्तानुदिट्ठिया रूपं अत्ततो समनुपस्सति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति पञ्चसु रूपादितो अत्तनो अनञ्ञत्ता तेसु उच्छिन्नेसु अत्ता उच्छिन्नोति गहणतो पञ्च विभवदिट्ठियोति वुत्तं. सेसेसु पञ्चदससु ठानेसु रूपादितो अत्तनो अञ्ञत्ता तेसु उच्छिन्नेसुपि ‘‘अत्ता सस्सतोति गहणतो पन्नरस भवदिट्ठियोति वुत्तं.

मिच्छादिट्ठिया ‘‘सब्बाव ता विभवदिट्ठियो’’ति उच्छेदवसेन पवत्तत्ता अन्तवानन्तवादिट्ठीसु परित्तारम्मणअप्पमाणारम्मणझानलाभिनो दिब्बचक्खुना रूपधातुया चवित्वा सत्ते अञ्ञत्थ उपपन्ने पस्सित्वा भवदिट्ठिं अपस्सित्वा विभवदिट्ठिं गण्हन्ति. तस्मा तत्थ सिया भवदिट्ठियो, सिया विभवदिट्ठियोति वुत्तं. होति च न च होतीति एत्थ होति चाति भवदिट्ठि, न च होतीति विभवदिट्ठि. नेव होति न न होतीति एत्थ नेव होतीति विभवदिट्ठि, न न होतीति भवदिट्ठि. तस्मा तत्थ ‘‘सिया’’ति वुत्तं.

पुब्बन्तानुदिट्ठिया एकच्चसस्सतिका सस्सतञ्च पञ्ञपेन्ति, असस्सतञ्च पञ्ञपेन्ति. तस्मा सा भवदिट्ठि च विभवदिट्ठि च होति. चत्तारो अन्तानन्तिका अन्तानन्तं अत्तानं पञ्ञपेन्ति. तस्मा सा अत्तानुदिट्ठिसदिसा भवदिट्ठि च विभवदिट्ठि च. चत्तारो अमराविक्खेपिका भवदिट्ठिं वा विभवदिट्ठिं वा निस्साय वाचाविक्खेपं आपज्जन्ति, अवसेसा पन भवदिट्ठियोव. तस्मा ते ते सन्धाय ‘‘सिया’’ति वुत्तं. अपरन्तानुदिट्ठिया सत्त उच्छेदवादा विभवदिट्ठियो, अवसेसा भवदिट्ठियो. तस्मा ते ते सन्धाय ‘‘सिया’’ति वुत्तं. सञ्ञोजनिकदिट्ठिया सब्बदिट्ठीनं वसेन ‘‘सिया’’ति वुत्तं. अहन्ति मानविनिबन्धाय दिट्ठिया चक्खादीनं अहन्ति गहितत्ता तेसं विनासे अत्ता विनट्ठो होतीति सब्बाव ता विभवदिट्ठियोति वुत्तं. अत्तानुदिट्ठियो विय ममन्ति मानविनिबन्धाय दिट्ठिया चक्खादितो अत्तनो अञ्ञत्ता तेसं विनासेपि अत्ता न विनस्सतीति सब्बाव ता भवदिट्ठियोति वुत्तं. लोकवादपटिसंयुत्ताय दिट्ठिया ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना (पटि. म. १.१४७) नयेन वुत्तत्ता भवविभवदिट्ठि पाकटायेव. एत्तावता अस्साददिट्ठादिका विभवदिट्ठिपरियोसाना सोळस दिट्ठियो तीणिसतञ्च दिट्ठाभिनिवेसा निद्दिट्ठा होन्ति. अत्तानुदिट्ठि च सक्कायदिट्ठि च अत्तवादपटिसञ्ञुत्ता दिट्ठि च अत्थतो एका परियायेन तिविधा वुत्ता. सञ्ञोजनिका पन दिट्ठि अवत्थाभेदेन सब्बापि दिट्ठियो होन्ति.

इदानि सब्बाव ता दिट्ठियो अस्साददिट्ठियोतिआदि अञ्ञेन परियायेन यथायोगं दिट्ठिसंसन्दना. तत्थ सब्बाव ता दिट्ठियोति यथावुत्ता अनवसेसा दिट्ठियो. दिट्ठिरागरत्तत्ता तण्हास्सादनिस्सितत्ता च अस्साददिट्ठियो, अत्तसिनेहानुगतत्ता अत्तानुदिट्ठियो, विपरीतदस्सनत्ता मिच्छादिट्ठियो, खन्धवत्थुकत्ता सक्कायदिट्ठियो, एकेकस्स अन्तस्स गहितत्ता अन्तग्गाहिका दिट्ठियो, अनत्थसंयोजनिकत्ता सञ्ञोजनिका दिट्ठियो, अत्तवादेन युत्तत्ता अत्तवादपटिसंयुत्ता दिट्ठियोति इमा सत्त दिट्ठियो सब्बदिट्ठिसङ्गाहिका, सेसा पन नव दिट्ठियो न सब्बदिट्ठिसङ्गाहिका.

इदानि वित्थारतो वुत्ता सब्बाव ता दिट्ठियो द्वीसुयेव दिट्ठीसु सङ्खिपित्वा सत्तानं दिट्ठिद्वयनिस्सयं दस्सेन्तो भवञ्च दिट्ठिन्तिगाथमाह. सब्बापि हि ता दिट्ठियो भवदिट्ठी वा होन्ति विभवदिट्ठी वा. भवञ्च दिट्ठिं विभवञ्च दिट्ठिन्ति एत्थ पन च-सद्दो दिट्ठिमेव समुच्चिनोति, न निस्सयं. न हि एको भवविभवदिट्ठिद्वयं निस्सयति. यथाह – ‘‘इति भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वा’’ति (पटि. म. १.११३). तक्किकाति तक्केन वदन्तीति तक्किका. ते हि दिट्ठिगतिका सभावपटिवेधपञ्ञाय अभावा केवलं तक्केन वत्तन्ति. येपि च झानलाभिनो अभिञ्ञालाभिनो वा दिट्ठिं गण्हन्ति, तेपि तक्केत्वा गहणतो तक्किका एव. निस्सितासेति निस्सिताति अत्थो. एकमेव पदं, ‘‘से’’ति निपातमत्तं वा. तेसं निरोधम्हि न हत्थि ञाणन्ति दिट्ठिनिस्सयस्स कारणवचनमेतं. सक्कायदिट्ठिनिरोधे निब्बाने यस्मा तेसं ञाणं नत्थि, तस्मा एतं दिट्ठिद्वयं निस्सिताति अत्थो. ‘‘न हि अत्थि ञाण’’न्ति एत्थ हि-कारो कारणोपदेसे निपातो. यत्थायं लोको विपरीतसञ्ञीति यत्थ सुखे निरोधम्हि अयं सदेवको लोको ‘‘दुक्ख’’मिति विपरीतसञ्ञी होति, तस्मिं निरोधम्हि न हत्थि ञाणन्ति सम्बन्धो. दुक्खमिति विपरीतसञ्ञिताय इदं सुत्तं –

‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला;

इट्ठा कन्ता मनापा च, यावतत्थीति वुच्चति.

‘‘सदेवकस्स लोकस्स, एते वो सुखसम्मता;

यत्थ चेते निरुज्झन्ति, तं नेसं दुक्खसम्मतं.

‘‘सुखन्ति दिट्ठमरियेहि, सक्कायस्सुपरोधनं;

पच्चनीकमिदं होति, सब्बलोकेन पस्सतं.

‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो;

यं परे दुक्खतो आहु, तदरिया सुखतो विदू.

‘‘पस्स धम्मं दुराजानं, सम्पमूळ्हेत्थविद्दसु;

निवुतानं तमो होति, अन्धकारो अपस्सतं.

‘‘सतञ्च विवटं होति, आलोको पस्सतामिव;

सन्तिके न विजानन्ति, मगा धम्मस्सकोविदा.

‘‘भवरागपरेतेहि, भवसोतानुसारिभि;

मारधेय्यानुपन्नेहि, नायं धम्मो सुसम्बुधो.

‘‘को नु अञ्ञत्र अरियेभि, पदं सम्बुद्धुमरहति;

यं पदं सम्मदञ्ञाय, परिनिब्बन्ति अनासवा’’ति. (सु. नि. ७६४-७७१);

१४९. इदानि सब्बासं दिट्ठीनं दिट्ठिद्वयभावं दिट्ठिसमुग्घातकञ्च सम्मादिट्ठिं सुत्ततो दस्सेतुकामो, द्वीहि भिक्खवेति सुत्तं आहरि. तत्थ देवाति ब्रह्मानोपि वुच्चन्ति. ओलीयन्तीति सङ्कुचन्ति. अतिधावन्तीति अतिक्कमित्वा गच्छन्ति. चक्खुमन्तोति पञ्ञवन्तो. च-सद्दो अतिरेकत्थो. भवारामाति भवो आरामो अभिरमट्ठानं एतेसन्ति भवारामा. भवरताति भवे अभिरता. भवसम्मुदिताति भवेन सन्तुट्ठा. देसियमानेति तथागतेन वा तथागतसावकेन वा देसियमाने. न पक्खन्दतीति धम्मदेसनं वा भवनिरोधं वा न पविसति. न पसीदतीति तत्थ पसादं न पापुणाति. न सन्तिट्ठतीति तत्थ न पतिट्ठाति. नाधिमुच्चतीति तत्थ घनभावं न पापुणाति. एत्तावता सस्सतदिट्ठि वुत्ता.

अट्टीयमानाति दुक्खं पापुणमाना. हरायमानाति लज्जं पापुणमाना. जिगुच्छमानाति जिगुच्छं पापुणमाना. विभवं अभिनन्दन्तीति उच्छेदं पटिच्च तुस्सन्ति, उच्छेदं पत्थयन्तीति वा अत्थो. किराति अनुस्सवनत्थे निपातो. भोति आलपनमेतं. सन्तन्ति निब्बुतं. पणीतन्ति दुक्खाभावतो पणीतं, पधानभावं नीतन्ति वा पणीतं. याथावन्ति यथासभावं. एत्तावता उच्छेददिट्ठि वुत्ता.

इधाति इमस्मिं सासने. भूतन्ति हेतुतो सञ्जातं खन्धपञ्चकसङ्खातं दुक्खं. भूततो पस्सतीति इदं भूतं दुक्खन्ति पस्सति. निब्बिदायाति विपस्सनत्थाय. विरागायाति अरियमग्गत्थाय. निरोधायाति निब्बानत्थाय. पटिपन्नो होतीति तदनुरूपं पटिपदं पटिपन्नो होति. एवं पस्सन्तीति इमिना पकारेन पुब्बभागे लोकियञाणेन, पटिवेधकाले लोकुत्तरञाणेन पस्सन्ति. एत्तावता सम्मादिट्ठि वुत्ता.

इदानि द्वीहि गाथाहि तस्सा सम्मादिट्ठिया आनिसंसं दस्सेति. तत्थ यो भूतं भूततो दिस्वाति दुक्खं परिञ्ञाभिसमयेन अभिसमेत्वाति अत्थो. भूतस्स च अतिक्कमन्ति निरोधं सच्छिकिरियाभिसमयेन अभिसमेत्वाति अत्थो. यथाभूतेधिमुच्चतीति मग्गभावनाभिसमयवसेन यथासभावे निरोधे ‘‘एतं सन्तं, एतं पणीत’’न्ति अधिमुच्चति. भवतण्हा परिक्खयाति समुदयस्स पहानेनाति अत्थो. असतिपि चेत्थ सच्चानं नानाभिसमयत्ते ‘‘दिस्वा’’ति पुब्बकालिकवचनं सद्धिं पुब्बभागपटिपदाय वोहारवसेन वुत्तन्ति वेदितब्बं. न हि पुब्बं पस्सित्वा पच्छा अधिमुच्चति. चतुसच्चाभिसमयो समानकालमेव होति. समानकालेपि वा पुब्बकालिकानि पदानि भवन्तीति न दोसो. वेति एकंसेन सो अरहं. भूतपरिञ्ञातोति दुक्खं परिञ्ञातवा. वीततण्होति विगततण्हो. भवाभवेति खुद्दके च महन्ते च भवे. वुद्धिअत्थेपि हि अ-कारस्स सम्भवतो अभवोति महाभवो. सो पन खुद्दकमहन्तभावो उपादायुपादाय वेदितब्बो. अथ वा भवेति सस्सते. अभवेति उच्छेदे. तदुभयेपि दिट्ठिरागाभावेन वीततण्हो. भूतस्स विभवाति वट्टदुक्खस्स समुच्छेदा. नागच्छति पुनब्भवन्ति अरहतो परिनिब्बानं वुत्तं.

१५०. तयो पुग्गलातिआदि मिच्छादिट्ठिकगरहणत्थं सम्मादिट्ठिकपसंसनत्थं वुत्तं. तत्थ विरूपभावं पन्ना गता दिट्ठि एतेसन्ति विपन्नदिट्ठी. सुन्दरभावं पन्ना गता दिट्ठि एतेसन्ति सम्पन्नदिट्ठी. तित्थियोति तित्थं वुच्चति दिट्ठि, तं पटिपन्नत्ता तित्थे साधु, तित्थं यस्स अत्थीति वा तित्थियो. इतो बहिद्धा पब्बज्जूपगतो. तित्थियसावकोति तेसं दिट्ठानुगतिमापन्नो गहट्ठो. यो च मिच्छादिट्ठिकोति तदुभयभावं अनुपगन्त्वा याय कायचि दिट्ठिया मिच्छादिट्ठिको.

तथागतोति सम्मासम्बुद्धो. पच्चेकबुद्धोपि एत्थेव सङ्गहितो. तथागतसावकोति मग्गप्पत्तो फलप्पत्तो च. यो च सम्मादिट्ठिकोति तदुभयविनिमुत्तो लोकियसम्मादिट्ठिया सम्मादिट्ठिको.

गाथासु कोधनोति यो अभिण्हं कुज्झति, सो. उपनाहीति तमेव कोधं वड्ढेत्वा उपनन्धनसीलो. पापमक्खीति लामकभूतमक्खवा. मायावीति कतपापपटिच्छादनवा. वसलोति हीनजच्चो. विसुद्धोति ञाणदस्सनविसुद्धिया विसुद्धो. सुद्धतं गतोति मग्गफलसङ्खातं सुद्धभावं गतो. मेधावीति पञ्ञवा. इमाय गाथाय लोकुत्तरसम्मादिट्ठिसम्पन्नो एव थोमितो.

विपन्नदिट्ठियो सम्पन्नदिट्ठियोति पुग्गलवोहारं पहाय धम्ममेव गरहन्तो थोमेन्तो च आह. एतं ममाति तण्हामञ्ञनवसेन दिट्ठि. एसोहमस्मीति मानमञ्ञनमूलिका दिट्ठि. एसो मे अत्ताति दिट्ठिमञ्ञनमेव.

एतं ममाति का दिट्ठीतिआदीहि तिस्सन्नं विपन्नदिट्ठीनं विभागञ्च गणनञ्च कालसङ्गहञ्च पुच्छित्वा विस्सज्जनं कतं. तत्थ का दिट्ठीति अनेकासु दिट्ठीसु कतमा दिट्ठीति अत्थो. कतमन्तानुग्गहिताति पुब्बन्तापरन्तसङ्खातकालद्वये कतमेन कालेन अनुग्गहिता, अनुबद्धाति अत्थो. यस्मा ‘‘एतं ममा’’ति परामसन्तो ‘‘एतं मम अहोसि, एवं मम अहोसि, एत्तकं मम अहोसी’’ति अतीतं वत्थुं अपदिसित्वा परामसति, तस्मा पुब्बन्तानुदिट्ठि होति. पुब्बन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा ‘‘एसोहमस्मी’’ति परामसन्तो ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा एसोस्मि विसुज्झिस्सामी’’ति अनागतफलं उपादाय परामसति, तस्मा अपरन्तानुदिट्ठि होति. अपरन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा ‘‘एसो मे अत्ता’’ति परामसन्तो अतीतानागतं उपादिन्नसन्ततिं उपादाय ‘‘एसो मे अत्ता’’ति परामसति, सक्कायदिट्ठिवसेन च परामसति, तस्मा सक्कायदिट्ठि होति. पुब्बन्तापरन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा पन सक्कायदिट्ठिप्पमुखायेव द्वासट्ठि दिट्ठियो होन्ति, सक्कायदिट्ठिसमुग्घातेनेव च द्वासट्ठि दिट्ठियो समुग्घातं गच्छन्ति, तस्मा सक्कायदिट्ठिप्पमुखेन द्वासट्ठि दिट्ठिगतानीति वुत्ता, सक्कायदिट्ठिप्पमुखेन सक्कायदिट्ठिद्वारेन द्वासट्ठि दिट्ठिगतानि होन्तीति अत्थो. सक्कायदिट्ठिप्पमुखानीति पाठो सुन्दरतरो. सक्कायदिट्ठि पमुखा आदि एतेसन्ति सक्कायदिट्ठिप्पमुखानि. कानि तानि? द्वासट्ठि दिट्ठिगतानि.

‘‘का दिट्ठी’’ति पुच्छाय वीसतिवत्थुका अत्तानुदिट्ठि, वीसतिवत्थुका सक्कायदिट्ठीति विस्सज्जनं. ‘‘कति दिट्ठियो’’ति पुच्छाय सक्कायदिट्ठिप्पमुखानि द्वासट्ठि दिट्ठिगतानीति विस्सज्जनं. सायेव पन सक्कायदिट्ठि ‘‘एसो मे अत्ता’’ति वचनसामञ्ञेन अत्तानुदिट्ठीति वुत्ता. तस्सा वुत्ताय अत्तवादपटिसञ्ञुत्ता दिट्ठिपि वुत्तायेव होति.

१५१. ये केचि, भिक्खवेतिआदिसुत्ताहरणं सम्पन्नदिट्ठिपुग्गलसम्बन्धेन सम्पन्नदिट्ठिपुग्गलविभागदस्सनत्थं कतं. तत्थ निट्ठं गताति मग्गञाणवसेन सम्मासम्बुद्धो भगवाति निच्छयं गता, निब्बेमतिकाति अत्थो. निट्ठागताति पाठो समासपदं होति, अत्थो पन सोयेव. दिट्ठिसम्पन्नाति दिट्ठिया सुन्दरभावं गता. इध निट्ठाति इमिस्सा कामधातुया परिनिब्बानं. इध विहाय निट्ठाति इमं कामभवं विजहित्वा सुद्धावासब्रह्मलोके परिनिब्बानं. सत्तक्खत्तुपरमस्साति सत्तक्खत्तुंपरमा सत्तवारपरमा भवूपपत्ति अत्तभावग्गहणं अस्स, ततो परं अट्ठमं भवं नादियतीति सत्तक्खत्तुपरमो. तस्स सत्तक्खत्तुपरमस्स सोतापन्नस्स. कोलंकोलस्साति कुलतो कुलं गच्छतीति कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो हि पट्ठाय नीचे कुले उपपत्ति नाम नत्थि, महाभोगकुलेसुयेव निब्बत्ततीति अत्थो. तस्स कोलंकोलस्स सोतापन्नस्स. एकबीजिस्साति खन्धबीजं नाम कथितं. यस्स हि सोतापन्नस्स एकंयेव खन्धबीजं अत्थि, एकं अत्तभावग्गहणं, सो एकबीजी नाम. तस्स एकबीजिस्स सोतापन्नस्स. भगवता गहितनामवसेनेवेतानि एतेसं नामानि. एत्तकञ्हि ठानं गतो सत्तक्खत्तुपरमो नाम होति, एत्तकं कोलंकोलो, एत्तकं एकबीजीति भगवता एतेसं नामं गहितं. भगवा हि ‘‘अयं एत्तकं ठानं गमिस्सति, अयं एत्तकं ठानं गमिस्सती’’ति ञत्वा तेसं तानि तानि नामानि अग्गहेसि. मुदुपञ्ञो हि सोतापन्नो सत्त भवे निब्बत्तेन्तो सत्तक्खत्तुपरमो नाम, मज्झिमपञ्ञो परं छट्ठं भवं निब्बत्तेन्तो कोलंकोलो नाम, तिक्खपञ्ञो एकं भवं निब्बत्तेन्तो एकबीजी नाम. तं पनेतं तेसं मुदुमज्झिमतिक्खपञ्ञतं पुब्बहेतु नियमेति. इमे तयोपि सोतापन्ना कामभववसेन वुत्ता, रूपारूपभवे पन बहुकापि पटिसन्धियो गण्हन्ति. सकदागामिस्साति पटिसन्धिवसेन सकिं कामभवं आगच्छतीति सकदागामी. तस्स सकदागामिस्स. दिट्ठेव धम्मे अरहाति इमस्मिंयेव अत्तभावे अरहा. अरहन्तिपि पाठो. इध निट्ठाति कामभवं संसरन्तेयेव सन्धाय वुत्तं. रूपारूपभवे उप्पन्ना पन अरिया कामभवे न उप्पज्जन्ति, तत्थेव परिनिब्बायन्ति.

अन्तरापरिनिब्बायिस्साति आयुवेमज्झस्स अन्तरायेव किलेसपरिनिब्बानेन परिनिब्बायनतो अन्तरापरिनिब्बायी. सो पन उप्पन्नसमनन्तरा परिनिब्बायी, आयुवेमज्झं अप्पत्वा परिनिब्बायी, आयुवेमज्झं पत्वा परिनिब्बायीति तिविधो होति. तस्स अन्तरापरिनिब्बायिस्स अनागामिनो. उपहच्चपरिनिब्बायिस्साति आयुवेमज्झं अतिक्कमित्वा वा कालकिरियं उपगन्त्वा वा किलेसपरिनिब्बानेन परिनिब्बायन्तस्स अनागामिनो. असङ्खारपरिनिब्बायिस्साति असङ्खारेन अप्पयोगेन अधिमत्तप्पयोगं अकत्वाव किलेसपरिनिब्बानेन परिनिब्बायनधम्मस्स अनागामिनो. ससङ्खारपरिनिब्बायिस्साति ससङ्खारेन दुक्खेन कसिरेन अधिमत्तप्पयोगं कत्वाव किलेसपरिनिब्बानेन परिनिब्बायनधम्मस्स अनागामिनो. उद्धंसोतस्स अकनिट्ठगामिनोति उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतं वाति उद्धंसोतो, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो, अकनिट्ठं गच्छतीति अकनिट्ठगामी. तस्स उद्धंसोतस्स अकनिट्ठगामिनो अनागामिस्स. अयं पन अनागामी चतुप्पभेदो – यो अविहतो पट्ठाय चत्तारो ब्रह्मलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा तयो ब्रह्मलोके सोधेत्वा सुदस्सीब्रह्मलोके ठत्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो अकनिट्ठमेव गन्त्वा परिनिब्बायति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा चतूसु ब्रह्मलोकेसु तत्थ तत्थेव परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नामाति. इमे पञ्च अनागामिनो सुद्धावासं गहेत्वा वुत्ता. अनागामिनो पन रूपरागारूपरागानं अप्पहीनत्ता आकङ्खमाना सेसरूपारूपभवेसुपि निब्बत्तन्ति. सुद्धावासे निब्बत्ता पन अञ्ञत्थ न निब्बत्तन्ति. अवेच्चप्पसन्नाति अरियमग्गवसेन जानित्वा बुज्झित्वा अचलप्पसादेन पसन्ना. सोतापन्नाति अरियमग्गसोतं आपन्ना. इमिना सब्बेपि अरियफलट्ठा पुग्गला गहिताति.

भवविभवदिट्ठिनिद्देसवण्णना निट्ठिता.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्गट्ठकथाय

दिट्ठिकथावण्णना निट्ठिता.

३. आनापानस्सतिकथा

१. गणनवारवण्णना

१५२. इदानि दिट्ठिकथानन्तरं कथिताय आनापानस्सतिकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता. अयञ्हि आनापानस्सतिकथा दिट्ठिकथाय सुविदितदिट्ठादीनवस्स मिच्छादिट्ठिमलविसोधनेन सुविसुद्धचित्तस्स यथाभूतावबोधाय समाधिभावना सुकरा होति, सब्बसमाधिभावनासु च सब्बसब्बञ्ञुबोधिसत्तानं बोधिमूले इमिनाव समाधिना समाहितचित्तानं यथाभूतावबोधतो अयमेव समाधिभावना पधानाति च दिट्ठिकथानन्तरं कथिता. तत्थ सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो समधिकानि द्वे ञाणसतानि उप्पज्जन्तीति ञाणगणनुद्देसो, अट्ठ परिपन्थे ञाणानीतिआदि ञाणगणननिद्देसो, कतमानि अट्ठ परिपन्थे ञाणानीतिआदि. इमानि एकवीसति विमुत्तिसुखे ञाणानीतिपरियन्तं सब्बञाणानं वित्थारनिद्देसो, अन्ते सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतोतिआदि निगमनन्ति एवं ताव पाळिववत्थानं वेदितब्बं.

तत्थ गणनुद्देसे गणनवारे ताव सोळसवत्थुकन्ति दीघं रस्सं सब्बकायपटिसंवेदी पस्सम्भयं कायसङ्खारन्ति कायानुपस्सनाचतुक्कं, पीतिपटिसंवेदी सुखपटिसंवेदी चित्तसङ्खारपटिसंवेदी पस्सम्भयं चित्तसङ्खारन्ति वेदनानुपस्सनाचतुक्कं, चित्तपटिसंवेदी अभिप्पमोदयं चित्तं समादहं चित्तं विमोचयं चित्तन्ति चित्तानुपस्सनाचतुक्कं, अनिच्चानुपस्सी विरागानुपस्सी निरोधानुपस्सी पटिनिस्सग्गानुपस्सीति धम्मानुपस्सनाचतुक्कन्ति इमेसं चतुन्नं चतुक्कानं वसेन सोळस वत्थूनि पतिट्ठा आरम्मणानि अस्साति सोळसवत्थुको. तं सोळसवत्थुकं. समासवसेन पनेत्थ विभत्तिलोपो कतो. आनन्ति अब्भन्तरं पविसनवातो. अपानन्ति बहिनिक्खमनवातो. केचि पन विपरियायेन वदन्ति. अपानञ्हि अपेतं आनतोति अपानन्ति वुच्चति, निद्देसे (पटि. म. १.१६०) पन ना-कारस्स दीघत्तमज्झुपेक्खित्वा आपानन्ति. तस्मिं आनापाने सति आनापानस्सति, अस्सासपस्सासपरिग्गाहिकाय सतिया एतं अधिवचनं. आनापानस्सतिया युत्तो समाधि, आनापानस्सतियं वा समाधि आनापानस्सतिसमाधि. भावयतोति निब्बेधभागियं भावेन्तस्स. समधिकानीति सह अधिकेन वत्तन्तीति समधिकानि, सातिरेकानीति अत्थो. म-कारो पनेत्थ पदसन्धिकरो. केचि पन ‘‘संअधिकानी’’ति वदन्ति. एवं सति द्वे ञाणसतानियेव अधिकानीति आपज्जति, तं न युज्जति. इमानि हि वीसतिअधिकानि द्वे ञाणसतानि होन्तीति.

परिपन्थे ञाणानीति परिपन्थं आरम्मणं कत्वा पवत्तञाणानि. तथा उपकारे उपक्किलेसे ञाणानि. वोदाने ञाणानीति वोदायति, तेन चित्तं परिसुद्धं होतीति वोदानं. किं तं? ञाणं. ‘‘वोदानञाणानी’’ति वत्तब्बे ‘‘सुतमये ञाण’’न्तिआदीसु (पटि. म. मातिका १.१; पटि. म. १.१) विय ‘‘वोदाने ञाणानी’’ति वुत्तं. सतो सम्पजानो हुत्वा करोतीति सतोकारी, तस्स सतोकारिस्स ञाणानि. निब्बिदाञाणानीति निब्बिदाभूतानि ञाणानि. निब्बिदानुलोमञाणानीति निब्बिदाय अनुकूलानि ञाणानि. निब्बिदानुलोमिञाणानीतिपि पाठो, निब्बिदानुलोमो एतेसं अत्थीति निब्बिदानुलोमीति अत्थो. निब्बिदापटिप्पस्सद्धिञाणानीति निब्बिदाय पटिप्पस्सद्धियं ञाणानि. विमुत्तिसुखे ञाणानीति विमुत्तिसुखेन सम्पयुत्तानि ञाणानि.

कतमानि अट्ठातिआदीहि परिपन्थउपकारानं पटिपक्खविपक्खयुगलत्ता तेसु ञाणानि सहेव निद्दिट्ठानि. कामच्छन्दनेक्खम्मादीनि हेट्ठा वुत्तत्थानि. उपकारन्ति च लिङ्गविपल्लासवसेन नपुंसकवचनं कतं. सब्बेपि अकुसला धम्माति वुत्तावसेसा ये केचि अकुसला धम्मा. तथा सब्बेपि निब्बेधभागिया कुसला धम्मा. ‘‘परिपन्थो उपकार’’न्ति च तं तदेव अपेक्खित्वा एकवचनं कतं. एत्थ च परिपन्थे ञाणानिउपकारे ञाणानि च पुच्छित्वा तेसं आरम्मणानेव विस्सज्जित्वा तेहेव तानि विस्सज्जितानि होन्तीति तदारम्मणानि ञाणानि निगमेत्वा दस्सेसि. उपक्किलेसे ञाणादीसुपि एसेव नयो.

गणनवारवण्णना निट्ठिता.

२. सोळसञाणनिद्देसवण्णना

१५३. सोळसहि आकारेहीति उभयपक्खवसेन वुत्तेहि सोळसहि ञाणकोट्ठासेहि. उदुचितं चित्तं समुदुचितन्ति उपचारभूमियं चित्तं उद्धं उचितं, सम्मा उद्धं उचितं, उपरूपरि कतपरिचयं सम्मा उपरूपरि कतपरिचयन्ति अत्थो. उदुजितं चित्तं समुदुजितन्तिपि पाठो. उपरिभावाय जितं, उपरिभावकरेहि वा ञाणेहि जितं उदुजितं. समुदुजितन्ति समा उपरिभावाय, उपरिभावकरेहि वा ञाणेहि जितं. समाति चेत्थ विसमभावपटिक्खेपो. इमस्मिं पाठे उ, दु-इति द्वे द्वे उपसग्गा होन्ति. उरूजितं चित्तं सम्मारूजितन्तिपि पाठो. एत्थापि जितत्थोयेव. उरू अरूति इदं पन निपातमत्तमेवाति वदन्ति. वीणोपमट्ठकथाय तज्जितं सुतज्जितन्ति च अत्थो वुत्तो, सो इध न युज्जति. एकत्ते सन्तिट्ठतीति उपचारभूमियं ताव नानारम्मणविक्खेपाभावेन एकत्ते पतिट्ठाति. निय्यानावरणट्ठेन नीवरणाति एत्थ अरतिपि सब्बेपि अकुसला आवरणट्ठेन नीवरणाति वुत्ता. निय्यानावरणट्ठेनाति निय्यानानं आगमनमग्गपिदहनट्ठेन. निय्यानवारणट्ठेनातिपि पाठो, निय्यानानं पटिक्खेपनट्ठेनाति अत्थो. नेक्खम्मं अरियानं निय्यानन्ति मग्गट्ठानं अरियानं निय्यानसङ्खातस्स अरियमग्गस्स हेतुत्ता फलूपचारेन अरियानं निय्यानं. तेन च हेतुभूतेन मग्गक्खणे अरिया निय्यन्ति निगच्छन्ति. केचि पन ‘‘निय्यानन्ति मग्गो’’ति वदन्ति. इध उपचारस्स अधिप्पेतत्ता मग्गक्खणे च आलोकसञ्ञाय सब्बकुसलधम्मानञ्च अभावा तं न युज्जति. निवुतत्ताति पटिच्छन्नत्ता. नप्पजानातीति पुग्गलवसेन वुत्तं.

विसुद्धचित्तस्साति उपचारभूमियंयेव. खणिकसमोधानाति चित्तक्खणे चित्तक्खणे उप्पज्जनतो खणो एतेसं अत्थीति खणिका, उपक्किलेसा, खणिकानं समोधानो समागमो पबन्धो खणिकसमोधानो. तस्मा खणिकसमोधाना, उप्पज्जमाना उपक्किलेसा खणिकप्पबन्धवसेन खणिकपरम्परावसेन उप्पज्जन्ति, न एकचित्तक्खणवसेनाति वुत्तं होति.

सोळसञाणनिद्देसवण्णना निट्ठिता.

३. उपक्किलेसञाणनिद्देसवण्णना

पठमच्छक्कं

१५४. पठमच्छक्के अस्सासादिमज्झपरियोसानन्ति अब्भन्तरपविसनवातस्स नासिकग्गं वा मुखनिमित्तं वा आदि, हदयं मज्झं, नाभि परियोसानं. तं तस्स आदिमज्झपरियोसानं सतिया अनुगच्छतो योगिस्स ठाननानत्तानुगमनेन चित्तं अज्झत्तं विक्खेपं गच्छति, तं अज्झत्तविक्खेपगतं चित्तं एकत्ते असण्ठहनतो समाधिस्स परिपन्थो. पस्सासादिमज्झपरियोसानन्ति बहिनिक्खमनवातस्स नाभि आदि, हदयं मज्झं, नासिकग्गं वा मुखनिमित्तं वा बहिआकासो वा परियोसानं. योजना पनेत्थ वुत्तनयेनेव वेदितब्बा. अस्सासपटिकङ्खना निकन्तितण्हाचरियाति ‘‘नासिकावातायत्तमिदं कम्मट्ठान’’न्ति सल्लक्खेत्वा ओळारिकोळारिकस्स अस्सासस्स पत्थनासङ्खाता निकामना एव तण्हापवत्ति. तण्हापवत्तिया सति एकत्ते असण्ठहनतो समाधिस्स परिपन्थो. पस्सासपटिकङ्खना निकन्तीति पुन अस्सासपुब्बकस्स पस्सासस्स पत्थनासङ्खाता निकन्ति. सेसं वुत्तनयेनेव योजेतब्बं. अस्सासेनाभितुन्नस्साति अतिदीघं अतिरस्सं वा अस्सासं करोन्तस्स अस्सासमूलकस्स कायचित्तकिलमथस्स सब्भावतो तेन अस्सासेन विद्धस्स पीळितस्स. पस्सासपटिलाभे मुच्छनाति अस्सासेन पीळितत्तायेव पस्सासे अस्सादसञ्ञिनो पस्सासं पत्थयतो तस्मिं पस्सासपटिलाभे रज्जना. पस्सासमूलकेपि एसेव नयो.

वुत्तस्सेव अत्थस्स अनुवण्णनत्थं वुत्तेसु गाथाबन्धेसु अनुगच्छनाति अनुगच्छमाना. सतीति अज्झत्तबहिद्धाविक्खेपहेतुभूता सति. विक्खिपति अनेन चित्तन्ति विक्खेपो. को सो? अस्सासो. अज्झत्तं विक्खेपो अज्झत्तविक्खेपो, तस्स आकङ्खना अज्झत्तविक्खेपाकङ्खना, असम्मामनसिकारवसेन अज्झत्तविक्खेपकस्स अस्सासस्स आकङ्खनाति वुत्तं होति. एतेनेव नयेन बहिद्धाविक्खेपपत्थना वेदितब्बा. येहीति येहि उपक्किलेसेहि. विक्खिप्पमानस्साति विक्खिपियमानस्स विक्खेपं आपादियमानस्स. नो च चित्तं विमुच्चतीति चित्तं अस्सासपस्सासारम्मणे च नाधिमुच्चति, पच्चनीकधम्मेहि च न विमुच्चति. चित्तं नो च विमुच्चति परपत्तिया च होन्तीति सम्बन्धो. विमोक्खं अप्पजानन्ताति सो वा अञ्ञो वा आरम्मणाधिमुत्तिविमोक्खञ्च पच्चनीकविमुत्तिविमोक्खञ्च एवं अप्पजानन्ता. परपत्तियाति परपच्चयं परसद्दहनं अरहन्ति, न अत्तपच्चक्खं ञाणन्ति ‘‘परपच्चयिका’’ति वत्तब्बे ‘‘परपत्तिया’’ति वुत्तं. अत्थो पन सोयेव.

दुतियच्छक्कं

१५५. दुतियच्छक्के निमित्तन्ति अस्सासपस्सासानं फुसनट्ठानं. अस्सासपस्सासा हि दीघनासिकस्स नासापुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं. यदि हि अयं योगी तं निमित्तमेव आवज्जति, तस्स निमित्तमेव आवज्जमानस्स अस्सासे चित्तं विकम्पति, न पतिट्ठातीति अत्थो. तस्स तस्मिं चित्ते अप्पतिट्ठिते समाधिस्स अभावतो तं विकम्पनं समाधिस्स परिपन्थो. यदि अस्सासमेव आवज्जति, तस्स चित्तं अब्भन्तरपवेसनवसेन विक्खेपं आवहति, निमित्ते न पतिट्ठाति, तस्मा निमित्ते विकम्पति. इमिना नयेन सेसेसुपि योजना कातब्बा. गाथासु विक्खिप्पतेति विक्खिपीयति विक्खेपं आपादीयति.

ततियच्छक्कं

१५६. ततियच्छक्के अतीतानुधावनं चित्तन्ति फुसनट्ठानं अतिक्कमित्वा गतं अस्सासं वा पस्सासं वा अनुगच्छमानं चित्तं. विक्खेपानुपतितन्ति विक्खेपेन अनुगतं, विक्खेपं वा सयं अनुपतितं अनुगतं. अनागतपटिकङ्खनं चित्तन्ति फुसनट्ठानं अप्पत्तं अस्सासं वा पस्सासं वा पटिकङ्खमानं पच्चासीसमानं चित्तं. विकम्पितन्ति तस्मिं अप्पतिट्ठानेनेव विक्खेपेन विकम्पितं. लीनन्ति अतिसिथिलवीरियतादीहि सङ्कुचितं. कोसज्जानुपतितन्ति कुसीतभावानुगतं. अतिपग्गहितन्ति अच्चारद्धवीरियतादीहि अतिउस्साहितं. उद्धच्चानुपतितन्ति विक्खेपानुगतं. अभिनतन्ति अस्सादवत्थूसु भुसं नतं अल्लीनं. अपनतन्ति निरस्सादवत्थूसु पतिहतं, ततो अपगतं वा, अपगतनतं वा, न ततो अपगतन्ति अत्थो. रागानुपतितन्ति एत्थ अस्सासपस्सासनिमित्तं मनसिकरोतो उप्पन्नपीतिसुखे वा पुब्बे हसितलपितकीळितवत्थूसु वा रागो अनुपतति. ब्यापादानुपतितन्ति एत्थ मनसिकारे निरस्सादगतचित्तस्स उप्पन्नदोमनस्सवसेन वा पुब्बे समुदाचिण्णेसु आघातवत्थूसु वा ब्यापादो अनुपतति. गाथासु न समाधियतीति न समाहितं होति. अधिचित्तन्ति चित्तसीसेन निद्दिट्ठो अधिको समाधि.

१५७. एत्तावता तीहि छक्केहि अट्ठारस उपक्किलेसे निद्दिसित्वा इदानि तेसं उपक्किलेसानं समाधिस्स परिपन्थभावसाधनेन आदीनवं दस्सेन्तो पुन अस्सासादिमज्झपरियोसानन्तिआदिमाह. तत्थ कायोपि चित्तम्पि सारद्धा च होन्तीति विक्खेपसमुट्ठानरूपानं वसेन रूपकायोपि, विक्खेपसन्ततिवसेन चित्तम्पि महता खोभेन खुभिता सदरथा च होन्ति. ततो मन्दतरेन इञ्जिता कम्पिता, ततो मन्दतरेन फन्दिता चलिता होन्ति. बलवापि मज्झिमोपि मन्दोपि खोभो होतियेव, न सक्का खोभेन न भवितुन्ति वुत्तं होति. चित्तं विकम्पितत्ताति चित्तस्स विकम्पितत्ता. गाथासु परिपुण्णा अभाविताति यथा परिपुण्णा होति, तथा अभाविता. इञ्जितोति कम्पितो. फन्दितोति मन्दकम्पितो. हेट्ठा नीवरणानं अनन्तरत्ता ‘‘इमेहि च पन नीवरणेही’’ति (पटि. म. १.१५३) अच्चन्तसमीपनिदस्सनवचनं कतं. इध पन निगमने नीवरणानं सन्तरत्ता तेहि च पन नीवरणेहीति परम्मुखनिदस्सनवचनं कतं.

उपक्किलेसञाणनिद्देसवण्णना निट्ठिता.

४. वोदानञाणनिद्देसवण्णना

१५८. वोदाने ञाणानीति विसुद्धञाणानि. तं विवज्जयित्वाति यं पुब्बे वुत्तं अतीतानुधावनं चित्तं विक्खेपानुपतितं, तं विवज्जयित्वाति सम्बन्धितब्बं. एकट्ठाने समादहतीति अस्सासपस्सासानं फुसनट्ठाने समं आदहति पतिट्ठापेति. तत्थेव अधिमोचेतीति एकट्ठानेति वुत्ते अस्सासपस्सासानं फुसनट्ठानेयेव सन्निट्ठपेति सन्निट्ठानं करोति. पग्गण्हित्वाति धम्मविचयपीतिसम्बोज्झङ्गभावनाय पग्गहेत्वा. विनिग्गण्हित्वाति पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गभावनाय विनिग्गण्हित्वा. ‘‘सतिन्द्रियवीरियिन्द्रियेहि पग्गहेत्वा, सतिन्द्रियसमाधिन्द्रियेहि विनिग्गहेत्वा’’तिपि वदन्ति. सम्पजानो हुत्वाति असुभभावनादीहि. पुन सम्पजानो हुत्वाति मेत्ताभावनादीहि. येन रागेन अनुपतितं, येन ब्यापादेन अनुपतितं, तं पजहतीति सम्बन्धो. तं चित्तं ईदिसन्ति सम्पजानन्तो तप्पटिपक्खेन रागं पजहति, ब्यापादं पजहतीति वा अत्थो. परिसुद्धन्ति निरुपक्किलेसं. परियोदातन्ति पभस्सरं. एकत्तगतं होतीति तं तं विसेसं पत्तस्स तं तं एकत्तं गतं होति.

कतमे ते एकत्ताति इध युज्जमानायुज्जमानेपि एकत्ते एकतो कत्वा पुच्छति. दानूपसग्गुपट्ठानेकत्तन्ति दानवत्थुसङ्खातस्स दानस्स उपसग्गो वोसज्जनं दानूपसग्गो, दानवत्थुपरिच्चागचेतना. तस्स उपट्ठानं आरम्मणकरणवसेन उपगन्त्वा ठानं दानूपसग्गुपट्ठानं, तदेव एकत्तं, तेन वा एकत्तं एकग्गभावो दानूपसग्गुपट्ठानेकत्तं. दानवोसग्गुपट्ठानेकत्तन्ति पाठो सुन्दरतरो, सो एवत्थो. एतेन पदुद्धारवसेन चागानुस्सतिसमाधि वुत्तो. पदुद्धारवसेन वुत्तोपि चेस इतरेसं तिण्णम्पि एकत्तानं उपनिस्सयपच्चयो होति, तस्मा इध निद्दिट्ठन्ति वदन्ति. विसाखापि हि महाउपासिका आह – ‘‘इध, भन्ते, दिसासु वस्संवुट्ठा भिक्खू सावत्थिं आगच्छिस्सन्ति भगवन्तं दस्सनाय, ते भगवन्तं उपसङ्कमित्वा पुच्छिस्सन्ति ‘इत्थन्नामो, भन्ते, भिक्खु कालङ्कतो, तस्स का गति, को अभिसम्परायो’ति? तं भगवा ब्याकरिस्सति सोतापत्तिफले वा सकदागामिफले वा अनागामिफले वा अरहत्ते वा. त्याहं उपसङ्कमित्वा पुच्छिस्सामि ‘आगतपुब्बा नु खो, भन्ते, तेन अय्येन सावत्थी’ति? सचे मे वक्खन्ति ‘आगतपुब्बा तेन भिक्खुना सावत्थी’ति. निट्ठमेत्थ गच्छिस्सामि निस्संसयं परिभुत्तं तेन अय्येन वस्सिकसाटिका वा आगन्तुकभत्तं वा गमिकभत्तं वा गिलानभत्तं वा गिलानुपट्ठाकभत्तं वा गिलानभेसज्जं वा धुवयागु वाति. तस्सा मे तदनुस्सरन्तिया पामोज्जं जायिस्सति, पमुदिताय पीति जायिस्सति, पीतिमनाय कायो पस्सम्भिस्सति, पस्सद्धकाया सुखं वेदयिस्सामि, सुखिनिया चित्तं समाधियिस्सति, सा मे भविस्सति इन्द्रियभावना बलभावना बोज्झङ्गभावना’’ति (महाव. ३५१). अथ वा एकत्तेसु पठमं उपचारसमाधिवसेन वुत्तं, दुतियं अप्पनासमाधिवसेन, ततियं विपस्सनावसेन, चतुत्थं मग्गफलवसेनाति वेदितब्बं. समथस्स निमित्तं समथनिमित्तं. वयो भङ्गो एव लक्खणं वयलक्खणं. निरोधो निब्बानं. सेसमेतेसु तीसु वुत्तनयेनेव योजेतब्बं.

चागाधिमुत्तानन्ति दाने अधिमुत्तानं. अधिचित्तन्ति विपस्सनापादकसमाधि. विपस्सकानन्ति भङ्गानुपस्सनतो पट्ठाय तीहि अनुपस्सनाहि सङ्खारे विपस्सन्तानं. अरियपुग्गलानन्ति अट्ठन्नं. दुतियादीनि तीणि एकत्तानि आनापानस्सतिवसेन सेसकम्मट्ठानवसेन च युज्जन्ति. चतूहि ठानेहीति चतूहि कारणेहि. समाधिविपस्सनामग्गफलानं वसेन ‘‘एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होति उपेक्खानुब्रूहितञ्च ञाणेन च सम्पहंसित’’न्ति उद्देसपदानि. ‘‘पठमस्स झानस्स को आदी’’तिआदीनि तेसं उद्देसपदानं वित्थारेतुकम्यतापुच्छापुब्बङ्गमानि निद्देसपदानि. तत्थ पटिपदाविसुद्धिपक्खन्दन्ति पटिपदा एव नीवरणमलविसोधनतो विसुद्धि, तं पटिपदाविसुद्धिं पक्खन्दं पविट्ठं. उपेक्खानुब्रूहितन्ति तत्रमज्झत्तुपेक्खाय ब्रूहितं वड्ढितं. ञाणेन च सम्पहंसितन्ति परियोदापकेन ञाणेन सम्पहंसितं परियोदापितं विसोधितं. पटिपदाविसुद्धि नाम ससम्भारिको उपचारो, उपेक्खानुब्रूहना नाम अप्पना, सम्पहंसना नाम पच्चवेक्खणाति एवमेके वण्णयन्ति. यस्मा पन ‘‘एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होती’’तिआदि वुत्तं, तस्मा अन्तोअप्पनायमेव आगमनवसेन पटिपदाविसुद्धि, तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना, धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना वेदितब्बा. कथं? यस्मिञ्हि वारे अप्पना उप्पज्जति, तस्मिं यो नीवरणसङ्खातो किलेसगणो तस्स झानस्स परिपन्थो, ततो चित्तं विसुज्झति, विसुद्धत्ता आवरणविरहितं हुत्वा मज्झिमं समथनिमित्तं पटिपज्जति. मज्झिमं समथनिमित्तं नाम समप्पवत्तो अप्पनासमाधियेव. तदनन्तरं पन पुरिमचित्तं एकसन्ततिपरिणामनयेन तथत्तं उपगच्छमानं मज्झिमं समथनिमित्तं पटिपज्जति नाम. एवं पटिपन्नत्ता तथत्तुपगमनेन तत्थ पक्खन्दति नाम. एवं ताव पुरिमचित्ते विज्जमानाकारनिप्फादिका पठमस्स झानस्स उप्पादक्खणेयेव आगमनवसेन पटिपदाविसुद्धि वेदितब्बा. एवं विसुद्धस्स पन तस्स पुन विसोधेतब्बाभावतो विसोधने ब्यापारं अकरोन्तो विसुद्धं चित्तं अज्झुपेक्खति नाम. समथभावूपगमनेन समथपटिपन्नस्स पुन समादाने ब्यापारं अकरोन्तो समथपटिपन्नं अज्झुपेक्खति नाम. समथपटिपन्नभावतो एव चस्स किलेससंसग्गं पहाय एकत्तेन उपट्ठितस्स पुन एकत्तुपट्ठाने ब्यापारं अकरोन्तो एकत्तुपट्ठानं अज्झुपेक्खति नाम. एवं तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना वेदितब्बा.

ये पनेते एवं उपेक्खानुब्रूहिते तत्थ जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा अञ्ञमञ्ञं अनतिवत्तमाना हुत्वा पवत्ता, यानि च सद्धादीनि इन्द्रियानि नानाकिलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसानि हुत्वा पवत्तानि, यं चेस तदुपगं तेसं अनतिवत्तनएकरसभावानं अनुच्छविकं वीरियं वाहयति, या चस्स तस्मिं खणे पवत्ता आसेवना, सब्बेपि ते आकारा यस्मा ञाणेन संकिलेसवोदानेसु तं तं आदीनवञ्च आनिसंसञ्च दिस्वा तथा तथा सम्पहंसितत्ता विसोधितत्ता परियोदापितत्ता निप्फन्ना, तस्मा धम्मानं अनतिवत्तनादिभावसाधनेन परियोदापकस्स ञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना वेदितब्बाति वुत्तं. तत्थ यस्मा उपेक्खावसेन ञाणं पाकटं होति, यथाह – ‘‘तथापग्गहितं चित्तं साधुकं अज्झुपेक्खति, उपेक्खावसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. उपेक्खावसेन नानत्तकिलेसेहि चित्तं विमुच्चति, विमोक्खवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. विमुत्तत्ता ते धम्मा एकरसा होन्ति, एकरसट्ठेन भावना’’ति (पटि. म. १.२०१). तस्मा ञाणकिच्चभूता सम्पहंसना परियोसानन्ति वुत्ता.

एवं तिवत्तगतन्तिआदीनि तस्सेव चित्तस्स थोमनवचनानि. तत्थ एवं तिवत्तगतन्ति एवं यथावुत्तेन विधिना पटिपदाविसुद्धिपक्खन्दनउपेक्खानुब्रूहनाञाणसम्पहंसनावसेन तिविधभावं गतं. वितक्कसम्पन्नन्ति किलेसक्खोभविरहितत्ता वितक्केन सुन्दरभावं पन्नं गतं. चित्तस्स अधिट्ठानसम्पन्नन्ति तस्मिंयेव आरम्मणे चित्तस्स निरन्तरप्पवत्तिसङ्खातेन अधिट्ठानेन सम्पन्नं अनूनं. यथा अधिट्ठानवसियं अधिट्ठानन्ति झानप्पवत्ति, तथा इधापि चित्तस्स अधिट्ठानन्ति चित्तेकग्गतापि युज्जति. तेन हि एकस्मिंयेव आरम्मणे चित्तं अधिट्ठाति, न एत्थ विक्खिपतीति. ‘‘समाधिसम्पन्न’’न्ति विसुं वुत्तत्ता पन वुत्तनयेनेव गहेतब्बं. अथ वा समाधिस्सेव झानसङ्गहितत्ता चित्तस्स अधिट्ठानसम्पन्नन्ति झानङ्गपञ्चकवसेन वुत्तं. समाधिसम्पन्नन्ति इन्द्रियसङ्गहितत्ता इन्द्रियपञ्चकवसेन, दुतियज्झानादीसु पन अलब्भमानानि पदानि पहाय लब्भमानकवसेन पीतिसम्पन्नन्तिआदि वुत्तं.

अनिच्चानुपस्सनादीसु अट्ठारससु महाविपस्सनासु वितक्कादयो परिपुण्णायेव तासं कामावचरत्ता. एतासु च अप्पनाय अभावतो पटिपदाविसुद्धिआदयो खणिकसमाधिवसेन योजेतब्बा. चतूसु मग्गेसु पठमज्झानिकवसेन वितक्कादीनं लब्भनतो लब्भमानकवसेनेव वितक्कादयो परिपुण्णा वुत्ता. दुतियज्झानिकादीसु हि मग्गेसु वितक्कादयो झानेसु विय परिहायन्तीति. एत्तावता तेरस वोदानञाणानि वित्थारतो निद्दिट्ठानि होन्ति. कथं? एकट्ठाने समादहनेन तत्थेव अधिमुच्चनेन कोसज्जप्पजहनेन उद्धच्चप्पजहनेन रागप्पजहनेन ब्यापादप्पजहनेन सम्पयुत्तानि छ ञाणानि, चतूहि एकत्तेहि सम्पयुत्तानि चत्तारि ञाणानि, पटिपदाविसुद्धिउपेक्खानुब्रूहनासम्पहंसनाहि सम्पयुत्तानि तीणि ञाणानीति एवं तेरस ञाणानि निद्दिट्ठानि.

१५९. एवं सन्तेपि आनापानस्सतिसमाधिभावनावसेन तेसं निप्फत्तिं दस्सेतुकामो तानि ञाणानि अनिगमेत्वाव निमित्तं अस्सासपस्सासातिआदिना नयेन चोदनापुब्बङ्गमं आनापानस्सतिसमाधिभावनाविधिं दस्सेत्वा अन्ते तानि ञाणानि निगमेत्वा दस्सेसि. तत्थ निमित्तं वुत्तमेव. अनारम्मणामेकचित्तस्साति अनारम्मणा एकचित्तस्स. म-कारो पनेत्थ पदसन्धिकरो. अनारम्मणमेकचित्तस्सातिपि पाठो, एकस्स चित्तस्स आरम्मणं न भवन्तीति अत्थो. तयो धम्मेति निमित्तादयो तयो धम्मे. भावनाति आनापानस्सतिसमाधिभावना. कथन्ति पठमं वुत्ताय चोदनागाथाय अनन्तरं वुत्ताय परिहारगाथाय अत्थं कथेतुकम्यतापुच्छा. न चिमेति न च इमे. न चमेतिपि पाठो, सोयेव पदच्छेदो. कथं न च अविदिता होन्ति, कथं न च चित्तं विक्खेपं गच्छतीति एवं कथं सद्दो सेसेहि पञ्चहि योजेतब्बो. पधानञ्च पञ्ञायतीति आनापानस्सतिसमाधिभावनारम्भकं वीरियं सन्दिस्सति. वीरियञ्हि पदहन्ति तेनाति पधानन्ति वुच्चति. पयोगञ्च साधेतीति नीवरणविक्खम्भकं झानञ्च योगी निप्फादेति. झानञ्हि नीवरणविक्खम्भनाय पयुञ्जीयतीति पयोगोति वुत्तं. विसेसमधिगच्छतीति संयोजनप्पहानकरं मग्गञ्च पटिलभति. मग्गो हि समथविपस्सनानं आनिसंसत्ता विसेसोति वुत्तो. विसेसस्स च पमुखभूतत्ता च-कारेन समुच्चयो न कतो.

इदानि तं पुच्छितमत्थं उपमाय साधेन्तो सेय्यथापि रुक्खोतिआदिमाह. तस्सत्थो – यथा नाम ककचेन फालनत्थं वासिया तच्छित्वा रुक्खो फालनकाले निच्चलभावत्थं समे भूमिपदेसे पयोगक्खमं कत्वा ठपितो. ककचेनाति हत्थककचेन. आगतेति रुक्खं फुसित्वा अत्तनो समीपभागं आगते. गतेति रुक्खं फुसित्वा परभागं गते. वा-सद्दो समुच्चयत्थो. न अविदिता होन्तीति रुक्खे ककचदन्तेहि फुट्ठं पुरिसेन पेक्खमानं ठानं अप्पत्वा तेसं आगमनगमनाभावतो सब्बेपि ककचदन्ता विदिताव होन्ति. पधानन्ति रुक्खच्छेदनवीरियं. पयोगन्ति रुक्खच्छेदनकिरियं. ‘‘विसेसमधिगच्छती’’ति वचनं उपमाय नत्थि. उपनिबन्धना निमित्तन्ति उपनिबन्धनाय सतिया निमित्तभूतं कारणभूतं नासिकग्गं वा मुखनिमित्तं वा. उपनिबन्धति एताय आरम्मणे चित्तन्ति उपनिबन्धना नाम सति. नासिकग्गे वाति दीघनासिको नासिकग्गे. मुखनिमित्ते वाति रस्सनासिको उत्तरोट्ठे. उत्तरोट्ठो हि मुखे सतिया निमित्तन्ति मुखनिमित्तन्ति वुत्तो. आगतेति फुट्ठट्ठानतो अब्भन्तरं आगते. गतेति फुट्ठट्ठानतो बहिद्धा गते. न अविदिता होन्तीति फुसनट्ठानं अप्पत्वा अस्सासपस्सासानं आगमनगमनाभावतो सब्बेपि ते विदिता एव होन्ति. कम्मनियं होतीति येन वीरियेन कायोपि चित्तम्पि कम्मनियं भावनाकम्मक्खमं भावनाकम्मयोग्गं होति. इदं वीरियं पधानं नामाति फलेन कारणं वुत्तं होति. उपक्किलेसा पहीयन्तीति विक्खम्भनवसेन नीवरणानि पहीयन्ति. वितक्का वूपसम्मन्तीति नानारम्मणचारिनो अनवट्ठिता वितक्का उपसमं गच्छन्ति. येन झानेन उपक्किलेसा पहीयन्ति, वितक्का वूपसम्मन्ति. अयं पयोगोति पयोगमपेक्खित्वा पुल्लिङ्गनिद्देसो कतो. सञ्ञोजना पहीयन्तीति तंतंमग्गवज्झा सञ्ञोजना समुच्छेदप्पहानेन पहीयन्ति. अनुसया ब्यन्तीहोन्तीति पहीनानं पुन अनुप्पत्तिधम्मकत्ता विगतो उप्पादन्तो वा वयन्तो वा एतेसन्ति ब्यन्ता, पुब्बे अब्यन्ता ब्यन्ता होन्तीति ब्यन्तीहोन्ति, विनस्सन्तीति अत्थो. सञ्ञोजनप्पहानं अनुसयप्पहानेन होति, न अञ्ञथाति दस्सनत्थं अनुसयप्पहानमाह. येन मग्गेन सञ्ञोजना पहीयन्ति अनुसया ब्यन्तीहोन्ति, अयं विसेसोति अत्थो. चतुत्थचतुक्के अरियमग्गस्सापि निद्दिट्ठत्ता इध अरियमग्गो वुत्तो. एकचित्तस्स आरम्मणद्वयाभावस्स अवुत्तेपि सिद्धत्ता तं अविस्सज्जेत्वाव एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्तीति निगमनं कतं.

१६०. इदानि तं भावनासिद्धिसाधकं योगावचरं थुनन्तो आनापानस्सति यस्साति गाथं वत्वा तस्सा निद्देसमाह. तत्थ आनापानस्सतियो यथा बुद्धेन देसिता, तथा परिपुण्णा सुभाविता अनुपुब्बं परिचिता यस्स अत्थि संविज्जन्ति. सो इमं लोकं पभासेति. किं विय? अब्भा मुत्तोव चन्दिमा यथा अब्भादीहि मुत्तो चन्दिमा इमं ओकासलोकं पभासेति, तथा सो योगावचरो इमं खन्धादिलोकं पभासेतीति गाथाय सम्बन्धो. ‘‘अब्भा मुत्तोव चन्दिमा’’ति च पदस्स निद्देसे महिकादीनम्पि वुत्तत्ता एत्थ आदिसद्दलोपो कतोति वेदितब्बो. गाथानिद्देसे नो पस्सासो नो अस्सासोति सो सोयेव अत्थो पटिसेधेन विसेसेत्वा वुत्तो. उपट्ठानं सतीति असम्मुस्सनताय तमेव अस्सासं उपगन्त्वा ठानं सति नामाति अत्थो. तथा पस्सासं. एत्तावता आनापानेसु सति आनापानस्सतीति अत्थो वुत्तो होति.

इदानि सतिवसेनेव ‘‘यस्सा’’ति वुत्तं पुग्गलं निद्दिसितुकामो यो अस्ससति, तस्सुपट्ठाति. यो पस्ससति, तस्सुपट्ठातीति वुत्तं. यो अस्ससति, तस्स सति अस्सासं उपगन्त्वा तिट्ठति. यो पस्ससति, तस्स सति पस्सासं उपगन्त्वा तिट्ठतीति अत्थो. परिपुण्णाति झानविपस्सनामग्गपरम्पराय अरहत्तमग्गप्पत्तिया परिपुण्णा. तेयेव हि झानविपस्सनामग्गधम्मे सन्धाय परिग्गहट्ठेनातिआदिमाह. ते हि धम्मा इमिना योगिना परिग्गय्हमानत्ता परिग्गहा, तेन परिग्गहट्ठेन परिपुण्णा. तत्थ सब्बेसं चित्तचेतसिकानं अञ्ञमञ्ञपरिवारत्ता परिवारट्ठेन परिपुण्णा. भावनापारिपूरिवसेन परिपूरट्ठेन परिपुण्णा. चतस्सो भावनातिआदीनि सुभाविताति वुत्तपदस्स अत्थवसेन वुत्तानि. चतस्सो भावना हेट्ठा वुत्तायेव. यानीकताति युत्तयानसदिसा कता. वत्थुकताति पतिट्ठट्ठेन वत्थुसदिसा कता. अनुट्ठिताति पच्चुपट्ठिता. परिचिताति समन्ततो चिता उपचिता. सुसमारद्धाति सुट्ठु समारद्धा सुकता. यत्थ यत्थ आकङ्खतीति येसु येसु झानेसु यासु यासु विपस्सनासु सचे इच्छति. तत्थ तत्थाति तेसु तेसु झानेसु तासु तासु विपस्सनासु. वसिप्पत्तोति वसीभावं बहुभावं पत्तो. बलप्पत्तोति समथविपस्सनाबलप्पत्तो. वेसारज्जप्पत्तोति विसारदभावं पटुभावं पत्तो. ते धम्माति समथविपस्सना धम्मा. आवज्जनपटिबद्धाति आवज्जनायत्ता, आवज्जितमत्तेयेव तस्स सन्तानेन, ञाणेन वा सम्पयोगं गच्छन्तीति अत्थो. आकङ्खपटिबद्धाति रुचिआयत्ता, रोचितमत्तेयेव वुत्तनयेन सम्पयोगं गच्छन्तीति अत्थो. मनसिकारो पनेत्थ आवज्जनाय चित्तुप्पादो. आकङ्खनाय वेवचनवसेन अत्थविवरणत्थं वुत्तो. तेन वुच्चति यानीकताति एवं कतत्तायेव ते युत्तयानसदिसा कता होन्तीति वुत्तं होति.

यस्मिं यस्मिं वत्थुस्मिन्ति सोळससु वत्थूसु एकेकस्मिं. स्वाधिट्ठितन्ति सुप्पतिट्ठितं. सूपट्ठिताति सुट्ठु उपट्ठिता. सम्पयुत्तचित्तसतीनं सहेव सकसककिच्चकरणतो अनुलोमपटिलोमवसेन योजेत्वा ते द्वे धम्मा दस्सिता. तेन वुच्चति वत्थुकताति एवं भूतत्तायेव कतपतिट्ठा होन्तीति वुत्तं होति. येन येन चित्तं अभिनीहरतीति पुब्बप्पवत्तितो अपनेत्वा यत्थ यत्थ भावनाविसेसे चित्तं उपनेति. तेन तेन सति अनुपरिवत्ततीति तस्मिं तस्मिंयेव भावनाविसेसे सति अनुकूला हुत्वा पुब्बप्पवत्तितो निवत्तित्वा पवत्तति. ‘‘येन, तेना’’ति चेत्थ ‘‘येन भगवा तेनुपसङ्कमी’’तिआदीसु (खु. पा. ५.१; सु. नि. मङ्गलसुत्त) विय भुम्मत्थो वेदितब्बो. तेन वुच्चति अनुट्ठिताति एवं करणतोयेव तं तं भावनं अनुगन्त्वा ठिता होन्तीति वुत्तं होति. आनापानस्सतिया सतिपधानत्ता वत्थुकतानुट्ठितपदेसु सतिया सह योजना कताति वेदितब्बा.

यस्मा पन परिपुण्णायेव परिचिता होन्ति वड्ढिता लद्धासेवना, तस्मा ‘‘परिपुण्णा’’तिपदे वुत्ता तयो अत्था ‘‘परिचिता’’तिपदेपि वुत्ता, चतुत्थो विसेसत्थोपि वुत्तो. तत्थ सतिया परिग्गण्हन्तोति सम्पयुत्ताय, पुब्बभागाय वा सतिया परिग्गहेतब्बे परिग्गण्हन्तो योगी. जिनाति पापके अकुसले धम्मेति समुच्छेदवसेन लामके किलेसे जिनाति अभिभवति. अयञ्च पुग्गलाधिट्ठाना धम्मदेसना. धम्मेसु हि जिनन्तेसु तंधम्मसमङ्गीपुग्गलोपि जिनाति नाम. ते च धम्मा सतिं अविहाय अत्तनो पवत्तिक्खणे जिनितुमारद्धा जिताति वुच्चन्ति यथा ‘‘भुञ्जितुमारद्धो भुत्तो’’ति वुच्चति. लक्खणं पनेत्थ सद्दसत्थतो वेदितब्बं. एवं सन्तेपि ‘‘परिजिता’’ति वत्तब्बे ज-कारस्स च-कारं कत्वा ‘‘परिचिता’’ति वुत्तं, यथा सम्मा गदो अस्साति सुगतोति अत्थविकप्पे द-कारस्स त-कारो निरुत्तिलक्खणेन कतो, एवमिधापि वेदितब्बो. इमस्मिं अत्थविकप्पे परिचिताति पदं कत्तुसाधनं, पुरिमानि तीणि कम्मसाधनानि.

चत्तारो सुसमारद्धाति चत्तारो सुसमारद्धत्थाति वुत्तं होति, अत्थसद्दस्स लोपो दट्ठब्बो. सुसमारद्धाति पदस्स अत्थापि हि इध सुसमारद्धाति वुत्ताति वेदितब्बा, सुसमारद्धधम्मा वा. चतुरत्थभेदतो चत्तारोति वुत्ताति वेदितब्बा, न धम्मभेदतो. यस्मा पन सुभावितायेव सुसमारद्धा होन्ति, न अञ्ञे, तस्मा तयो भावनत्था इधापि वुत्ता. आसेवनत्थोपि तीसु वुत्तेसु वुत्तोयेव होति, तस्मा तं अवत्वा तप्पच्चनीकानं सुसमूहतत्थो वुत्तो. पच्चनीकसमुग्घातेन हि आरद्धपरियोसानं पञ्ञायति, तेन सुसमारद्धस्स सिखाप्पत्तो अत्थो वुत्तो होति. तत्थ तप्पच्चनीकानन्ति तेसं झानविपस्सनामग्गानं पटिपक्खभूतानं. किलेसानन्ति कामच्छन्दादीनं निच्चसञ्ञादिसम्पयुत्तानं सक्कायदिट्ठादीनञ्च. सुसमूहतत्ताति विक्खम्भनतदङ्गसमुच्छेदवसेन सुट्ठु समूहतत्ता नासितत्ता. पोत्थकेसु पन ‘‘सुसमुग्घातत्ता’’ति लिखन्ति, तं न सुन्दरं.

१६१. पुन तस्सेव पदस्स अञ्ञम्पि अत्थविकप्पं दस्सेन्तो सुसमन्तिआदिमाह. तत्थ तत्थ जाताति तस्मिं सिखाप्पत्तभावनाविसेसे जाता. अनवज्जाति किलेसानं आरम्मणभावानुपगमनेन किलेसदोसविरहिता. कुसलाति जातिवसेन कुसला. बोधिपक्खियाति बुज्झनट्ठेन बोधीति लद्धनामस्स अरियस्स पक्खे भवत्ता बोधिपक्खिया. पक्खे भवत्ताति हि उपकारभावे ठितत्ता. ते च ‘‘चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो’’ति (म. नि. ३.३५; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२; मि. प. ५.४.१) सत्ततिंस धम्मा. इदं समन्ति इदं मग्गक्खणे धम्मजातं समुच्छेदवसेन किलेसे समेति विनासेतीति समं नाम. निरोधो निब्बानन्ति दुक्खनिरोधत्ता निरोधो, वानसङ्खाताय तण्हाय अभावा निब्बानं. इदं सुसमन्ति इदं निब्बानं सब्बसङ्खतविसमापगतत्ता सुट्ठु समन्ति सुसमं नाम. ञातन्ति बोधिपक्खियसङ्खातं समं असम्मोहतो ञाणेन ञातं, निब्बानसङ्खातं सुसमं आरम्मणतो ञाणेन ञातं. तदेव द्वयं तेनेव चक्खुना विय दिट्ठं. विदितन्ति तदेव द्वयं सन्ताने उप्पादनेन आरम्मणकरणेन च पटिलद्धं. ञातं विय पञ्ञाय सच्छिकतं फस्सितञ्च. ‘‘असल्लीनं असम्मुट्ठा असारद्धो एकग्ग’’न्ति पुरिमस्स पुरिमस्स पदस्स अत्थप्पकासनं. तत्थ आरद्धन्ति पट्ठपितं. असल्लीनन्ति असङ्कुचितं. उपट्ठिताति उपगन्त्वा ठिता. असम्मुट्ठाति अविनट्ठा. पस्सद्धोति निब्बुतो. असारद्धोति निद्दरथो. समाहितन्ति समं ठपितं. एकग्गन्ति अविक्खित्तं.

‘‘चत्तारो सुसमारद्धा’’तिआदि सकलस्स सुसमारद्धवचनस्स मूलत्थो. ‘‘अत्थि सम’’न्तिआदि पन सुसमवचनस्स, ‘‘ञात’’न्तिआदि आरद्धवचनस्स विकप्पत्था. तत्थायं पदत्थसंसन्दना – ‘‘समा च सुसमा च समसुसमा’’ति वत्तब्बे एकदेससरूपेकसेसं कत्वा ‘‘सुसमा’’ इच्चेव वुत्ता यथा नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति. ‘‘इदं समं, इदं सुसम’’न्ति पन अनञ्ञापेक्खं कत्वा नपुंसकवचनं कतं. यस्मा पन ञातम्पि दिट्ठन्ति वुच्चति, दिट्ठञ्च आरद्धञ्च अत्थतो एकं. विदितसच्छिकतफस्सितानि पन ञातवेवचनानि, तस्मा ञातन्ति आरद्धत्थोयेव वुत्तो होति.

आरद्धं होति वीरियं असल्लीनन्ति अयं पन आरद्धवचनस्स उजुकत्थोयेव. उपट्ठिता सतीतिआदीनि पन सम्पयुत्तवीरियस्स उपकारकधम्मदस्सनत्थं वुत्तानि, न आरद्धवचनस्स अत्थदस्सनत्थं. पुरिमेन अत्थेन सुट्ठु समारद्धाति सुसमारद्धा च, इमिना अत्थेन सुसमा आरद्धाति सुसमारद्धा च एकसेसे कते ‘‘सुसमारद्धा’’ति वुच्चन्ति. इममत्थं परिग्गहेत्वा ‘‘तेन वुच्चति सुसमारद्धा’’ति वुत्तं.

अनुपुब्बन्ति यथानुक्कमेनाति अत्थो, पुब्बं पुब्बं अनूति वुत्तं होति. दीघं अस्सासवसेनाति दीघन्ति वुत्तअस्सासवसेन. पुरिमा पुरिमाति पुरिमा पुरिमा सति. एतेन पुब्बन्तिपदस्स अत्थो वुत्तो होति. पच्छिमा पच्छिमाति सतियेव. एतेन अनूतिपदस्स अत्थो वुत्तो होति. उभयेन पुब्बञ्च अनु च परिचिताति अत्थो वुत्तो होति. उपरि सोळस वत्थूनि वित्थारेत्वा वचनतो इध सङ्खिपित्वा ‘‘पटिनिस्सग्गानुपस्सी’’ति अन्तिममेव दस्सितं. यस्मा सिखाप्पत्तभावनस्स सब्बापि आनापानस्सतियो पुनप्पुनं यथारुचि पवत्तनतो अनुपरिचितापि होन्ति. तेन वुत्तं – ‘‘अञ्ञमञ्ञं परिचिता चेव होन्ति अनुपरिचिता चा’’ति.

यथत्थाति यथासभावत्था. अत्तदमथत्थोति अरहत्तमग्गक्खणे अत्तनो निब्बिसेवनत्थो. समथत्थोति सीतिभावत्थो. परिनिब्बापनत्थोति किलेसपरिनिब्बानेन. अभिञ्ञत्थोति सब्बधम्मवसेन. परिञ्ञत्थादयो मग्गञाणकिच्चवसेन. सच्चाभिसमयत्थो चतुन्नं सच्चानं एकपटिवेधदस्सनवसेन. निरोधे पतिट्ठापकत्थो आरम्मणकरणवसेन.

बुद्धोतिपदस्स अभावेपि बुद्धेनातिपदे यो सो बुद्धो, तं निद्दिसितुकामेन बुद्धोति वुत्तं. सयम्भूति उपदेसं विना सयमेव भूतो. अनाचरियकोति सयम्भूपदस्स अत्थविवरणं. यो हि आचरियं विना सच्चानि पटिविज्झति, सो सयम्भू नाम होति. पुब्बे अननुस्सुतेसूतिआदि अनाचरियकभावस्स अत्थप्पकासनं. अननुस्सुतेसूति आचरियं अननुस्सुतेसु. सामन्ति सयमेव. अभिसम्बुज्झीति भुसं सम्मा पटिविज्झि. तत्थ च सब्बञ्ञुतं पापुणीति तेसु च सच्चेसु सब्बञ्ञुभावं पापुणि. यथा सच्चानि पटिविज्झन्ता सब्बञ्ञुनो होन्ति, तथा सच्चानं पटिविद्धत्ता एवं वुत्तं. सब्बञ्ञुतं पत्तोतिपि पाठो. बलेसु च वसीभावन्ति दससु च तथागतबलेसु इस्सरभावं पापुणि. यो सो एवं भूतो, सो बुद्धोति वुत्तं होति. तत्थ सब्बेसु धम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खाधिगमपरिभावितं खन्धसन्तानं उपादाय पण्णत्तिको, सब्बञ्ञुतपदट्ठानं वा सच्चाभिसम्बोधिमुपादाय पण्णत्तिको सत्तविसेसो बुद्धो. एत्तावता अत्थतो बुद्धविभावना कता होति.

१६२. इदानि ब्यञ्जनतो विभावेन्तो बुद्धोति केनट्ठेन बुद्धोतिआदिमाह. तत्थ यथा लोके अवगन्ता अवगतोति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो. यथा पण्णसोसा वाता पण्णसुसाति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो. सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति वुत्तं होति. सब्बदस्साविताय बुद्धोति सब्बधम्मानं ञाणचक्खुना दिट्ठत्ता बुद्धोति वुत्तं होति. अनञ्ञनेय्यताय बुद्धोति अञ्ञेन अबोधनीयतो सयमेव बुद्धत्ता बुद्धोति वुत्तं होति. विसविताय बुद्धोति नानागुणविसवनतो पदुममिव विकसनट्ठेन बुद्धोति वुत्तं होति. खीणासवसङ्खातेन बुद्धोतिआदीहि छहि परियायेहि चित्तसङ्कोचकरधम्मप्पहानेन निद्दक्खयविबुद्धो पुरिसो विय सब्बकिलेसनिद्दक्खयविबुद्धत्ता बुद्धोति वुत्तं होति. सङ्खा सङ्खातन्ति अत्थतो एकत्ता सङ्खातेनाति वचनस्स कोट्ठासेनाति अत्थो. तण्हालेपदिट्ठिलेपाभावेन निरुपलेपसङ्खातेन. सवासनानं सब्बकिलेसानं पहीनत्ता एकन्तवचनेन विसेसेत्वा एकन्तवीतरागोतिआदि वुत्तं. एकन्तनिक्किलेसोति रागदोसमोहावसेसेहि सब्बकिलेसेहि निक्किलेसो. एकायनमग्गं गतोति बुद्धोति गमनत्थानं धातूनं बुज्झनत्थत्ता बुज्झनत्थापि धातुयो गमनत्था होन्ति, तस्मा एकायनमग्गं गतत्ता बुद्धोति वुत्तं होति. एकायनमग्गोति चेत्थ –

‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमायनं;

नावा उत्तरसेतु च, कुल्लो च भिसि सङ्कमो’’ति . (चूळनि. पारायनत्थुतिगाथानिद्देस १०१) –

मग्गस्स बहूसु नामेसु अयननामेन वुत्तो. तस्मा एकमग्गभूतो मग्गो, न द्वेधापथभूतोति अत्थो. अथ वा एकेन अयितब्बो मग्गोति एकायनमग्गो. एकेनाति गणसङ्गणिकं पहाय पविवेकेन चित्तेन. अयितब्बोति पटिपज्जितब्बो. अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो. एकेसं अयनो एकायनो. एकेति सेट्ठा, सब्बसत्तसेट्ठा च सम्मासम्बुद्धा, तस्मा एकायनमग्गोति सम्मासम्बुद्धानं अयनभूतो मग्गोति वुत्तं होति. अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो. एकस्मिं अयनो मग्गोति एकायनमग्गो, एकस्मिंयेव बुद्धसासने पवत्तमानो मग्गो, न अञ्ञत्थाति वुत्तं होति. अपि च एकं अयतीति एकायनो, पुब्बभागे नानामुखभावनानयप्पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति, तस्मा एकायनमग्गोति एकनिब्बानगमनमग्गोति अत्थो. एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धोति न परेहि बुद्धत्ता बुद्धो, किं पन सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति वुत्तं होति. अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धोति बुद्धि बुद्धं बोधोति परियायवचनमेतं. तत्थ यथा नीलरत्तगुणयोगा नीलो पटो रत्तो पटोति वुच्चति, एवं बुद्धगुणयोगा बुद्धोति ञापेतुं वुत्तं.

ततो परं बुद्धोति नेतं नामन्तिआदि ‘‘अत्थमनुगता अयं पञ्ञत्ती’’ति ञापनत्थं वुत्तं. तत्थ मित्ता सहाया. अमच्चा भच्चा. ञाती पितुपक्खिका. सालोहिता मातुपक्खिका. समणा पब्बज्जूपगता. ब्राह्मणा भोवादिनो, समितपापबाहितपापा वा. देवता सक्कादयो ब्रह्मानो च. विमोक्खन्तिकन्ति विमोक्खो अरहत्तमग्गो, विमोक्खस्स अन्तो अरहत्तफलं, तस्मिं विमोक्खन्ते भवं विमोक्खन्तिकं नाम. सब्बञ्ञुभावो हि अरहत्तमग्गेन सिज्झति, अरहत्तफलोदये सिद्धो होति, तस्मा सब्बञ्ञुभावो विमोक्खन्ते भवो होति. तं नेमित्तिकम्पि नामं विमोक्खन्ते भवं नाम होति. तेन वुत्तं – ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तान’’न्ति. बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभाति महाबोधिरुक्खमूले यथावुत्तक्खणे सब्बञ्ञुतञ्ञाणस्स पटिलाभेन सह. सच्छिका पञ्ञत्तीति अरहत्तफलसच्छिकिरियाय, सब्बधम्मसच्छिकिरियाय वा जाता पञ्ञत्ति. यदिदं बुद्धोति या अयं बुद्धोति पञ्ञत्ति, अयं ब्यञ्जनतो बुद्धविभावना.

‘‘यथा बुद्धेन देसिता’’तिगाथापादस्स पन इमिना पदभाजनीये वुत्तत्थेन अयं संसन्दना – आनापानस्सतियो च यथा बुद्धेन देसिता, येन पकारेन देसिता. यथासद्देन सङ्गहिता दस यथत्था च यथा बुद्धेन देसिता, येन पकारेन देसिताति पकारत्थस्स च यथासद्दस्स, सभावत्थस्स च यथासद्दस्स सरूपेकसेसवसेन एकसेसं कत्वा ‘‘यथा’’ति वुत्तन्ति वेदितब्बं. पदभाजनीये पनस्स यथत्थेसु एकेकस्स योजनावसेन ‘‘देसितो’’ति एकवचनं कतं.

‘‘सोति गहट्ठो वा होति पब्बजितो वा’’ति वुत्तत्ता आदिपदेपि यस्स गहट्ठस्स वा पब्बजितस्स वाति वुत्तमेव होति. लोकत्थो वुत्तोयेव. पभासेतीति अत्तनो ञाणस्स पाकटं करोतीति अत्थो. अभिसम्बुद्धत्ताति सावकपारमिञाणेनपि पटिविद्धभावेन. ओभासेतीति कामावचरभूतं लोकं. भासेतीति रूपावचरभूतं लोकं. पभासेतीति अरूपावचरभूतं लोकं.

अरियञाणन्ति अरहत्तमग्गञाणं. महिका मुत्तोति महिकाय मुत्तो. महिकाति नीहारो वुच्चति. महिया मुत्तोतिपि पाठो. धूमरजा मुत्तोति धूमतो च रजतो च मुत्तो. राहुगहणा विप्पमुत्तोति राहुनो चन्दस्स आसन्नुपक्किलेसत्ता द्वीहि उपसग्गेहि विसेसेत्वा वुत्तं. भासते इति सओभासट्ठेन. तपते इति सतेजट्ठेन. विरोचते इति रुचिरट्ठेन. एवमेवन्ति एवं एवं. यस्मा पन चन्दोपि सयं भासन्तो तपन्तो विरोचन्तो इमं ओकासलोकं ओभासेति, भिक्खु च पञ्ञाय भासन्तो तपन्तो विरोचन्तो इमं खन्धादिलोकं पञ्ञाय ओभासेति, तस्मा उभयत्रापि ‘‘भासेती’’ति अवत्वा ‘‘भासते’’ इच्चेव वुत्तं. एवञ्हि वुत्ते हेतुअत्थोपि वुत्तो होति. अतिविसदतराभसूरियोपमं अग्गहेत्वा कस्मा चन्दोपमा गहिताति चे? सब्बकिलेसपरिळाहवूपसमेन सन्तस्स भिक्खुनो सन्तगुणयुत्तचन्दोपमा अनुच्छविकाति गहिताति वेदितब्बं. एवं आनापानस्सतिभावनासिद्धिसाधकं योगावचरं थुनित्वा इमानि तेरस वोदाने ञाणानीति तानि ञाणानि निगमेत्वा दस्सेतीति.

वोदानञाणनिद्देसवण्णना निट्ठिता.

५. सतोकारिञाणनिद्देसवण्णना

१६३. सतोकारिञाणनिद्देसे मातिकायं इध भिक्खूति इमस्मिं सासने भिक्खु. अयञ्हि एत्थ इध-सद्दो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो, अञ्ञसासनस्स तथाभावपटिसेधनो च. वुत्तञ्हेतं – ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९; अ. नि. ४.२४१).

अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वाति इदमस्स आनापानस्सतिसमाधि भावनानुरूपसेनासनपरिग्गहपरिदीपनं. इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं आनापानस्सतिसमाधिआरम्मणं अभिरुहितुं न इच्छति, कूटगोणयुत्तरथो विय उप्पथमेव धावति. तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य, अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्जेय्य वा, एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्ञं वा रुक्खमूलं वा सुञ्ञागारं वा पवेसेत्वा तत्थ अस्सासपस्सासथम्भे सतियोत्तेन बन्धितब्बं. एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्जति च. तेनाहु पोराणा –

‘‘यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध;

बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति. (विसुद्धि. १.२१७; पारा. अट्ठ. २.१६५; दी. नि. अट्ठ. २.३७४; म. नि. अट्ठ. १.१०७) –

एवमस्स तं सेनासनं भावनानुरूपं होति. अथ वा यस्मा इदं कम्मट्ठानप्पभेदे मुद्धभूतं सब्बबुद्धपच्चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं भावेतुं सद्दकण्टकत्ता झानस्स. अगामके पन अरञ्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुक्कज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं पापुणितुं. तस्मा तस्स अनुरूपं सेनासनं उपदिसन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह, तथेव थेरो.

वत्थुविज्जाचरियो विय हि भगवा, सो यथा वत्थुविज्जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्कारं लभति, एवमेवं योगावचरस्स अनुरूपं सेनासनं उपपरिक्खित्वा ‘‘एत्थ कम्मट्ठानं अनुयुञ्जितब्ब’’न्ति उपदिसति, ततो तत्थ कम्मट्ठानमनुयुत्तेन योगिना कमेन अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्कारं लभति. अयं पन भिक्खु ‘‘दीपिसदिसो’’ति वुच्चति. यथा हि महादीपिराजा अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति, एवमेवं अयं अरञ्ञादीसु कम्मट्ठानमनुयुञ्जन्तो भिक्खु यथाक्कमेन सोतापत्तिसकदागामिअनागामिअरहत्तमग्गे चेव अरियफलानि च गण्हातीति वेदितब्बो. तेनाहु पोराणा –

‘‘यथापि दीपिको नाम, निलीयित्वा गण्हते मिगे;

तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको;

अरञ्ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति. (मि. प. ६.१.५);

तेनस्स परक्कमजवयोग्गभूमिं अरञ्ञसेनासनं दस्सेन्तो ‘‘अरञ्ञगतो वा’’तिआदिमाह.

तत्थ अरञ्ञगतोति उपरि वुत्तलक्खणं यंकिञ्चि पविवेकसुखं अरञ्ञं गतो. रुक्खमूलगतोति रुक्खसमीपं गतो. सुञ्ञागारगतोति सुञ्ञं विवित्तोकासं गतो. एत्थ च ठपेत्वा अरञ्ञञ्च रुक्खमूलञ्च अवसेससत्तविधसेनासनं गतोपि ‘‘सुञ्ञागारगतो’’ति वत्तुं वट्टति. नवविधञ्हि सेनासनं. यथाह – ‘‘सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्ज’’न्ति (विभ. ५०८). एवमस्स उतुत्तयानुकूलं धातुचरियानुकूलञ्च आनापानस्सतिभावनानुरूपं सेनासनं उपदिसित्वा अलीनानुद्धच्चपक्खिकं सन्तमिरियापथं उपदिसन्तो निसीदतीति आह. अथस्स निसज्जाय दळ्हभावं अस्सासपस्सासानं पवत्तनसमत्थतं आरम्मणपरिग्गहूपायञ्च दस्सेन्तो पल्लङ्कं आभुजित्वातिआदिमाह. तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमसरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स धम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति.

परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा. सो सतोव अस्ससति सतो पस्ससतीति सो भिक्खु एवं निसीदित्वा एवञ्च सतिं उपट्ठपेत्वा तं सतिं अविजहन्तो सतो एव अस्ससति सतो पस्ससति, सतोकारी होतीति वुत्तं होति.

इदानि येहि पकारेहि सतोकारी होति, ते पकारे दस्सेतुं दीघं वा अस्ससन्तोतिआदिमाह. तत्थ दीघं वा अस्ससन्तोति दीघं वा अस्सासं पवत्तयन्तो. तथा रस्सं. या पन नेसं दीघरस्सता, सा कालवसेन वेदितब्बा. कदाचि हि मनुस्सा हत्थिअहिआदयो विय कालवसेन दीघं अस्ससन्ति च पस्ससन्ति च, कदाचि सुनखससादयो विय रस्सं. अञ्ञथा हि चुण्णविचुण्णा अस्सासपस्सासा दीघरस्सा नाम न होन्ति. तस्मा ते दीघं कालं पविसन्ता च निक्खमन्ता च दीघा, रस्सं कालं पविसन्ता च निक्खमन्ता च रस्साति वेदितब्बा. तत्रायं भिक्खु उपरि वुत्तेहि नवहाकारेहि दीघं अस्ससन्तो च पस्ससन्तो च दीघं अस्ससामि, पस्ससामीति पजानाति, तथा रस्सं.

एवं पजानतो च –

‘‘दीघो रस्सो च अस्सासो, पस्सासोपि च तादिसो;

चत्तारो वण्णा वत्तन्ति, नासिकग्गेव भिक्खुनो’’ति. (विसुद्धि. १.२१९; पारा. अट्ठ. २.१६५);

नवन्नञ्चस्स आकारानं एकेनाकारेन कायानुपस्सनासतिपट्ठानभावना सम्पज्जतीति वेदितब्बा. सब्बकायपटिसंवेदी अस्ससिस्सामीति सिक्खति. सब्बकायपटिसंवेदी पस्ससिस्सामीति सिक्खतीति सकलस्स अस्सासकायस्सादिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामीति सिक्खति. सकलस्स पस्सासकायस्सादिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो पस्ससिस्सामीति सिक्खति. एवं विदितं करोन्तो पाकटं करोन्तो ञाणसम्पयुत्तचित्तेन अस्ससति चेव पस्ससति च. तस्मा ‘‘अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति. एकस्स हि भिक्खुनो चुण्णविचुण्णविसटे (विसुद्धि. १.२१९; पारा. २.१६५) अस्सासकाये, पस्सासकाये वा आदि पाकटो होति, न मज्झपरियोसानं. सो आदिमेव परिग्गहेतुं सक्कोति, मज्झपरियोसाने किलमति. एकस्स मज्झं पाकटं होति, न आदिपरियोसानं. सो मज्झमेव परिग्गहेतुं सक्कोति, आदिपरियोसाने किलमति. एकस्स परियोसानं पाकटं होति, न आदिमज्झं. सो परियोसानंयेव परिग्गहेतुं सक्कोति, आदिमज्झे किलमति. एकस्स सब्बं पाकटं होति, सो सब्बम्पि परिग्गहेतुं सक्कोति, न कत्थचि किलमति. तादिसेन भवितब्बन्ति दस्सेन्तो आह – ‘‘सब्बकायपटिसंवेदी’’तिआदि.

तत्थ सिक्खतीति एवं घटति वायमति. यो वा तथाभूतस्स संवरो, अयमेत्थ अधिसीलसिक्खा. यो तथाभूतस्स समाधि, अयं अधिचित्तसिक्खा. या तथाभूतस्स पञ्ञा, अयं अधिपञ्ञासिक्खाति इमा तिस्सो सिक्खायो तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोतीति एवमेत्थ अत्थो दट्ठब्बो. तत्थ यस्मा पुरिमनयेन केवलं अस्ससितब्बं पस्ससितब्बमेव च, न अञ्ञं किञ्चि कातब्बं, इतो पट्ठाय पन ञाणुप्पादनादीसु योगो करणीयो. तस्मा तत्थ ‘‘अस्ससामीति पजानाति पस्ससामीति पजानाति’’च्चेव वत्तमानकालवसेन पाळिं वत्वा इतो पट्ठाय कत्तब्बस्स ञाणुप्पादनादिनो आ-कारस्स दस्सनत्थं ‘‘सब्बकायपटिसंवेदी अस्ससिस्सामी’’तिआदिना नयेन अनागतकालवसेन पाळि आरोपिताति वेदितब्बा.

पस्सम्भयं कायसङ्खारं…पे… सिक्खतीति ओळारिकं अस्सासपस्साससङ्खातं कायसङ्खारं पस्सम्भेन्तो पटिप्पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति.

तत्रेवं ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा – इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च चित्तञ्च सदरथा होन्ति ओळारिका. कायचित्तानं ओळारिकत्ते अवूपसन्ते अस्सासपस्सासापि ओळारिका होन्ति, बलवतरा हुत्वा पवत्तन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनस्स कायोपि चित्तम्पि परिग्गहिता होन्ति, तदा ते सन्ता होन्ति वूपसन्ता. तेसु वूपसन्तेसु अस्सासपस्सासा सुखुमा हुत्वा पवत्तन्ति, ‘‘अत्थि नु खो, नत्थी’’ति विचेतब्बाकारप्पत्ता होन्ति. सेय्यथापि पुरिसस्स धावित्वा पब्बता वा ओरोहित्वा महाभारं वा सीसतो ओरोपेत्वा ठितस्स ओळारिका अस्सासपस्सासा होन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनेस तं परिस्समं विनोदेत्वा न्हत्वा च पिवित्वा च अल्लसाटकं हदये कत्वा सीताय छायाय निपन्नो होति, अथस्स ते अस्सासपस्सासा सुखुमा होन्ति ‘‘अत्थि नु खो, नत्थी’’ति विचेतब्बाकारप्पत्ता, एवमेवं इमस्स भिक्खुनो अपरिग्गहितकालेति वित्थारेतब्बं. तथा हिस्स पुब्बे अपरिग्गहितकाले ‘‘ओळारिकोळारिके कायसङ्खारे पस्सम्भेमी’’ति आभोगसमन्नाहारमनसिकारो नत्थि, परिग्गहितकाले पन अत्थि. तेनस्स अपरिग्गहितकालतो परिग्गहितकाले कायसङ्खारो सुखुमो होति. तेनाहु पोराणा –

‘‘सारद्धे काये चित्ते च, अधिमत्तं पवत्तति;

असारद्धम्हि कायम्हि, सुखुमं सम्पवत्तती’’ति. (विसुद्धि. १.२२०; पारा. अट्ठ. २.१६५);

परिग्गहेपि ओळारिको, पठमज्झानूपचारे सुखुमो. तस्मिम्पि ओळारिको, पठमज्झाने सुखुमो. पठमज्झाने च दुतियज्झानूपचारे च ओळारिको, दुतियज्झाने सुखुमो. दुतियज्झाने च ततियज्झानूपचारे च ओळारिको, ततियज्झाने सुखुमो. ततियज्झाने च चतुत्थज्झानूपचारे च ओळारिको, चतुत्थज्झाने अतिसुखुमो अप्पवत्तिमेव पापुणाति. इदं ताव दीघभाणकसंयुत्तभाणकानं मतं.

मज्झिमभाणका पन ‘‘पठमज्झाने ओळारिको, दुतियज्झानूपचारे सुखुमो’’ति एवं हेट्ठिमहेट्ठिमज्झानतो उपरूपरिज्झानूपचारेपि सुखुमतरं इच्छन्ति. सब्बेसंयेव पन मतेन अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भति, परिग्गहितकाले पवत्तकायसङ्खारो पठमज्झानूपचारे…पे… चतुत्थज्झानूपचारे पवत्तकायसङ्खारो चतुत्थज्झाने पटिप्पस्सम्भति. अयं ताव समथे नयो.

विपस्सनायं पन अपरिग्गहितकाले पवत्तकायसङ्खारो ओळारिको, महाभूतपरिग्गहे सुखुमो. सोपि ओळारिको, उपादारूपपरिग्गहे सुखुमो. सोपि ओळारिको, सकलरूपपरिग्गहे सुखुमो. सोपि ओळारिको, अरूपपरिग्गहे सुखुमो. सोपि ओळारिको, रूपारूपपरिग्गहे सुखुमो. सोपि ओळारिको, पच्चयपरिग्गहे सुखुमो. सोपि ओळारिको, सप्पच्चयनामरूपदस्सने सुखुमो. सोपि ओळारिको, लक्खणारम्मणिक विपस्सनाय सुखुमो. सोपि दुब्बलविपस्सनाय ओळारिको, बलवविपस्सनाय सुखुमो. तत्थ पुब्बे वुत्तनयेनेव पुरिमस्स पुरिमस्स पच्छिमेन पच्छिमेन पटिप्पस्सद्धि वेदितब्बा. एवमेत्थ ओळारिकसुखुमता पटिप्पस्सद्धि च वेदितब्बा. अयं तावेत्थ कायानुपस्सनावसेन वुत्तस्स पठमचतुक्कस्स अनुपुब्बपदवण्णना.

यस्मा पनेत्थ इदमेव चतुक्कं आदिकम्मिकस्स कम्मट्ठानवसेन वुत्तं, इतरानि पन तीणि चतुक्कानि एत्थ पत्तज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन, तस्मा इमं कम्मट्ठानं भावेत्वा आनापानचतुक्कज्झानपदट्ठानाय विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पापुणितुकामेन आदिकम्मिकेन कुलपुत्तेन विसुद्धिमग्गे वुत्तनयेन सीलपरिसोधनादीनि सब्बकिच्चानि कत्वा सत्तङ्गसमन्नागतस्स आचरियस्स सन्तिके पञ्चसन्धिकं कम्मट्ठानं उग्गहेतब्बं. तत्रिमे पञ्च सन्धयो उग्गहो परिपुच्छा उपट्ठानं अप्पना लक्खणन्ति. तत्थ उग्गहो नाम कम्मट्ठानस्स उग्गण्हनं. परिपुच्छा नाम कम्मट्ठानस्स परिपुच्छनं. उपट्ठानं नाम कम्मट्ठानस्स उपट्ठानं. अप्पना नाम कम्मट्ठानस्स अप्पना. लक्खणं नाम कम्मट्ठानस्स लक्खणं, ‘‘एवं लक्खणमिदं कम्मट्ठान’’न्ति कम्मट्ठानसभावूपधारणन्ति वुत्तं होति.

एवं पञ्चसन्धिकं कम्मट्ठानं उग्गण्हन्तो अत्तनापि न किलमति, आचरियम्पि न विहेसेति. तस्मा थोकं उद्दिसापेत्वा बहुं कालं सज्झायित्वा एवं पञ्चसन्धिकं कम्मट्ठानं उग्गहेत्वा आचरियस्स सन्तिके वा अञ्ञत्थ वा अट्ठारस दोसयुत्ते विहारे वज्जेत्वा पञ्चङ्गसमन्नागते सेनासने वसन्तेन उपच्छिन्नखुद्दकपलिबोधेन कतभत्तकिच्चेन भत्तसम्मदं पटिविनोदेत्वा सुखनिसिन्नेन रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो एकपदम्पि अपरिहापेन्तेन इदं आनापानस्सतिकम्मट्ठानं मनसि कातब्बं. तत्रायं मनसिकारविधि –

‘‘गणना अनुबन्धना, फुसना ठपना सल्लक्खणा;

विवट्टना पारिसुद्धि, तेसञ्च पटिपस्सना’’ति.

तत्थ गणनाति गणनायेव. अनुबन्धनाति अनुगमना. फुसनाति फुट्ठट्ठानं. ठपनाति अप्पना. सल्लक्खणाति विपस्सना. विवट्टनाति मग्गो. पारिसुद्धीति फलं. तेसञ्च पटिपस्सनाति पच्चवेक्खणा. तत्थ इमिना आदिकम्मिकेन कुलपुत्तेन पठमं गणनाय इदं कम्मट्ठानं मनसि कातब्बं. गणेन्तेन पन पञ्चन्नं हेट्ठा न ठपेतब्बं, दसन्नं उपरि न नेतब्बं, अन्तरा खण्डं न दस्सेतब्बं. पञ्चन्नं हेट्ठा ठपेन्तस्स हि सम्बाधे ओकासे चित्तुप्पादो विप्फन्दति सम्बाधे वजे सन्निरुद्धगोगणो विय. दसन्नं उपरि नेन्तस्स गणननिस्सितोव चित्तुप्पादो होति. अन्तरा खण्डं दस्सेन्तस्स ‘‘सिखाप्पत्तं नु खो मे कम्मट्ठानं, नो’’ति चित्तं विकम्पति, तस्मा एते दोसे वज्जेत्वा गणेतब्बं.

गणेन्तेन च पठमं दन्धगणनाय धञ्ञमापकगणनाय गणेतब्बं. धञ्ञमापको हि नाळिं पूरेत्वा ‘‘एक’’न्ति वत्वा ओकिरति, पुन पूरेन्तो किञ्चि कचवरं दिस्वा छड्डेन्तो ‘‘एकं एक’’न्ति वदति. एसेव नयो द्वे द्वेतिआदीसु. एवमेवं इमिनापि अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वा ‘‘एकं एक’’न्तिआदिं कत्वा याव ‘‘दस दसा’’ति पवत्तमानं पवत्तमानं उपलक्खेत्वाव गणेतब्बं. तस्स एवं गणयतो निक्खमन्ता च पविसन्ता च अस्सासपस्सासा पाकटा होन्ति.

अथानेन तं दन्धगणनं धञ्ञमापकगणनं पहाय सीघगणनाय गोपालकगणनाय गणेतब्बं. छेको हि गोपालको सक्खरादयो उच्छङ्गेन गहेत्वा रज्जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघत्थम्भमत्थके निसिन्नो द्वारं पत्तं पत्तंयेव गावं ‘‘एको द्वे’’ति सक्खरं खिपित्वा खिपित्वा गणेति. तियामरत्तिं सम्बाधे ओकासे दुक्खं वुत्थगोगणो निक्खमन्तो अञ्ञमञ्ञं उपनिघंसन्तो वेगेन वेगेन पुञ्जपुञ्जो हुत्वा निक्खमति. सो वेगेन वेगेन ‘‘तीणि चत्तारि पञ्च दसा’’ति गणेतियेव, एवमस्सापि पुरिमनयेन गणयतो अस्सासपस्सासा पाकटा हुत्वा सीघं सीघं पुनप्पुनं सञ्चरन्ति. ततो तेन ‘‘पुनप्पुनं सञ्चरन्ती’’ति ञत्वा अन्तो च बहि च अग्गहेत्वा द्वारप्पत्तं द्वारप्पत्तंयेव गहेत्वा ‘‘एको द्वे तीणि चत्तारि पञ्च, एको द्वे तीणि चत्तारि पञ्च छ, एको द्वे तीणि चत्तारि पञ्च छ सत्त…पे… अट्ठ नव दसा’’ति सीघं सीघं गणेतब्बमेव. गणनापटिबद्धे हि कम्मट्ठाने गणनबलेनेव चित्तं एकग्गं होति अरित्तुपत्थम्भनवसेन चण्डसोते नावाठपनमिव.

तस्सेवं सीघं सीघं गणयतो कम्मट्ठानं निरन्तरं पवत्तं विय हुत्वा उपट्ठाति. अथ ‘‘निरन्तरं पवत्तती’’ति ञत्वा अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बं. अन्तोपविसनवातेन हि सद्धिं चित्तं पवेसयतो अब्भन्तरं वातब्भाहतं मेदपूरितं विय होति. बहिनिक्खमनवातेन सद्धिं चित्तं नीहरतो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति. फुट्ठफुट्ठोकासे पन सतिं ठपेत्वा भावेन्तस्सेव भावना सम्पज्जति. तेन वुत्तं – ‘‘अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्ब’’न्ति.

कीवचिरं पनेतं गणेतब्बन्ति? याव विना गणनाय अस्सासपस्सासारम्मणे सति सन्तिट्ठति. बहि विसटवितक्कविच्छेदं कत्वा अस्सासपस्सासारम्मणे सति सण्ठापनत्थंयेव हि गणनाति.

एवं गणनाय मनसि कत्वा अनुबन्धनाय मनसि कातब्बं. अनुबन्धना नाम गणनं पटिसंहरित्वा सतिया निरन्तरं अस्सासपस्सासानं अनुगमनं. तञ्च खो न आदिमज्झपरियोसानानुगमनवसेन. आदिमज्झपरियोसानानि तस्सानुगमने आदीनवा च हेट्ठा वुत्तायेव.

तस्मा अनुबन्धनाय मनसिकरोन्तेन न आदिमज्झपरियोसानवसेन मनसि कातब्बं, अपिच खो फुसनावसेनठपनावसेन च मनसि कातब्बं. गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठानेयेव पन गणेन्तो गणनाय च फुसनाय च मनसि करोति, तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो, अप्पनावसेन च चित्तं ठपेन्तो ‘‘अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोती’’ति वुच्चति. स्वायमत्थो अट्ठकथासु वुत्तपङ्गुळदोवारिकोपमाहि इधेव पाळियं वुत्तककचूपमाय च वेदितब्बो.

तत्रायं पङ्गुळोपमा – सेय्यथापि पङ्गुळो दोलाय कीळतं मातापुत्तानं दोलं खिपित्वा तत्थेव दोलाथम्भमूले निसिन्नो कमेन आगच्छन्तस्स च गच्छन्तस्स च दोलाफलकस्स उभो कोटियो मज्झञ्च पस्सति, न च उभोकोटिमज्झानं दस्सनत्थं ब्यावटो होति, एवमेव भिक्खु सतिवसेन उपनिबन्धनत्थम्भमूले ठत्वा अस्सासपस्सासदोलं खिपित्वा तत्थेव निमित्ते सतिया निसीदन्तो कमेन आगच्छन्तानञ्च गच्छन्तानञ्च फुट्ठट्ठाने अस्सासपस्सासानं आदिमज्झपरियोसानं सतिया अनुगच्छन्तो तत्थेव (विसुद्धि. १.२२५) चित्तं ठपेत्वा पस्सति, न च तेसं दस्सनत्थं ब्यावटो होति. अयं पङ्गुळोपमा.

अयं पन दोवारिकोपमा – सेय्यथापि दोवारिको नगरस्स अन्तो च बहि च पुरिसे ‘‘को त्वं, कुतो वा आगतो, कुहिं वा गच्छसि, किं वा ते हत्थे’’ति न वीमंसति. न हि तस्स ते भारा, द्वारप्पत्तं द्वारप्पत्तंयेव पन वीमंसति, एवमेव इमस्स भिक्खुनो अन्तोपविट्ठवाता च बहिनिक्खन्तवाता च न भारा होन्ति, द्वारप्पत्ता द्वारप्पत्तायेव भाराति अयं दोवारिकोपमा.

ककचूपमा पन ‘‘निमित्तं अस्सासपस्सासा’’तिआदिना (पटि. म. १.१५९) नयेन इध वुत्तायेव. इध पनस्स आगतागतवसेन अमनसिकारमत्तमेव पयोजनन्ति वेदितब्बं.

इदं कम्मट्ठानं मनसिकरोतो कस्सचि न चिरेनेव निमित्तञ्च उप्पज्जति, अवसेसझानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जति. कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुति यथा सारद्धकायस्स मञ्चे वा पीठे वा निसीदतो मञ्चपीठं ओनमति विकूजति, पच्चत्थरणं वलिं गण्हाति, असारद्धकायस्स पन निसीदतो नेव मञ्चपीठं ओनमति न विकूजति, न पच्चत्थरणं वलिं गण्हाति, तूलपिचुपूरितं विय मञ्चपीठं होति. कस्मा? यस्मा असारद्धो कायो लहुको होति, एवमेवं गणनावसेन मनसिकारकालतो पभुति अनुक्कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति.

तस्स ओळारिके अस्सासपस्सासे निरुद्धे सुखुमअस्सासपस्सासनिमित्तारम्मणं चित्तं पवत्तति. तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरं सुखुमतरं अस्सासपस्सासनिमित्तारम्मणं पवत्ततियेव. स्वायमत्थो उपरि वुत्तकंसथालोपमाय वेदितब्बो.

यथा हि अञ्ञानि कम्मट्ठानानि उपरूपरि विभूतानि होन्ति, न तथा इदं. इदं पन उपरूपरि भावेन्तस्स सुखुमत्तं गच्छति, उपट्ठानम्पि न उपगच्छति. एवं अनुपट्ठहन्ते पन तस्मिं तेन भिक्खुना ‘‘आचरियं पुच्छिस्सामी’’ति वा ‘‘नट्ठं दानि मे कम्मट्ठान’’न्ति वा उट्ठायासना न गन्तब्बं. इरियापथं विकोपेत्वा गच्छतो हि कम्मट्ठानं नवनवमेव होति. तस्मा यथानिसिन्नेनेव देसतो आहरितब्बं.

तत्रायं आहरणूपायो – तेन भिक्खुना कम्मट्ठानस्स अनुपट्ठानभावं ञत्वा इति पटिसञ्चिक्खितब्बं ‘‘इमे अस्सासपस्सासा नाम कत्थ अत्थि, कत्थ नत्थि. कस्स वा अत्थि, कस्स वा नत्थी’’ति. अथेवं पटिसञ्चिक्खतो ‘‘इमे अन्तोमातुकुच्छियं नत्थि, उदके निमुग्गानं नत्थि, तथा असञ्ञीभूतानं मतानं चतुत्थज्झानसमापन्नानं रूपारूपभवसमङ्गीनं निरोधसमापन्नान’’न्ति ञत्वा एवं अत्तनाव अत्ता पटिचोदेतब्बो ‘‘ननु, त्वं पण्डित, नेव मातुकुच्छिगतो, न उदके निमुग्गो, न असञ्ञीभूतो, न मतो, न चतुत्थज्झानसमापन्नो, न रूपारूपभवसमङ्गी, न निरोधसमापन्नो. अत्थियेव ते अस्सासपस्सासा, मन्दपञ्ञताय पन परिग्गहेतुं न सक्कोसी’’ति. अथानेन पकतिफुट्ठवसेन चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. इमे हि दीघनासिकस्स नासापुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं. तस्मानेन इमं नाम ठानं घट्टेन्तीति निमित्तं ठपेतब्बं. इममेव हि अत्थवसं पटिच्च वुत्तं भगवता – ‘‘नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिभावनं वदामी’’ति (म. नि. ३.१४९; सं. नि. ५.९९२). किञ्चापि हि यंकिञ्चि कम्मट्ठानं सतस्स सम्पजानस्सेव सम्पज्जति, इतो अञ्ञं पन मनसिकरोन्तस्स पाकटं होति. इदं पन आनापानस्सतिकम्मट्ठानं गरुकं गरुकभावनं बुद्धपच्चेकबुद्धबुद्धपुत्तानं महापुरिसानंयेव मनसिकारभूमिभूतं, न चेव इत्तरं, न च इत्तरसत्तसमासेवितं. यथा यथा मनसि करीयति, तथा तथा सन्तञ्चेव होति सुखुमञ्च. तस्मा एत्थ बलवती सति च पञ्ञा च इच्छितब्बा.

यथा हि मट्ठसाटकस्स तुन्नकरणकाले सूचिपि सुखुमा इच्छितब्बा, सूचिपासवेधनम्पि ततो सुखुमतरं, एवमेवं मट्ठसाटकसदिसस्स इमस्स कम्मट्ठानस्स भावनाकाले सूचिपटिभागा सतिपि सूचिपासवेधनपटिभागा तंसम्पयुत्ता पञ्ञापि बलवती इच्छितब्बा. ताहि च पन सतिपञ्ञाहि समन्नागतेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा.

यथा हि कस्सको खेत्तं कसित्वा बलीबद्दे मुञ्चित्वा गोचरमुखे कत्वा छायाय निसिन्नो विस्समेय्य, अथस्स ते बलीबद्दा वेगेन अटविं पविसेय्युं. यो होति छेको कस्सको, सो पुन ते गहेत्वा योजेतुकामो न तेसं अनुपदं गन्त्वा अटविं आहिण्डति. अथ खो रस्मिञ्च पतोदञ्च गहेत्वा उजुकमेव तेसं निपातनतित्थं गन्त्वा निसीदति वा निपज्जति वा. अथ ते गोणे दिवसभागं चरित्वा निपातनतित्थं ओतरित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा ठिते दिस्वा रस्मिया बन्धित्वा पतोदेन विज्झन्तो आनेत्वा योजेत्वा पुन कम्मं करोति. एवमेवं तेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा. सतिरस्मिं पन पञ्ञापतोदञ्च गहेत्वा पकतिफुट्ठोकासे चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. एवं हिस्स मनसिकरोतो न चिरस्सेव ते उपट्ठहन्ति निपातनतित्थे विय गोणा. ततो तेन सतिरस्मिया बन्धित्वा तस्मिंयेव ठाने योजेत्वा पञ्ञापतोदेन विज्झन्तेन पुनप्पुनं कम्मट्ठानं अनुयुञ्जितब्बं. तस्सेवमनुयुञ्जतो न चिरस्सेव निमित्तं उपट्ठाति. तं पनेतं न सब्बेसं एकसदिसं होति, अपिच खो कस्सचि सुखसम्फस्सं उप्पादयमानो तूलपिचु विय कप्पासपिचु विय वातधारा विय च उपट्ठातीति एकच्चे आहु.

अयं पन अट्ठकथासु विनिच्छयो – इदञ्हि कस्सचि तारकरूपं विय मणिगुळिका विय मुत्तागुळिका विय च, कस्सचि खरसम्फस्सं हुत्वा कप्पासट्ठि विय दारुसारसूचि विय च, कस्सचि दीघपामङ्गसुत्तं विय कुसुमदामं विय धूमसिखा विय च, कस्सचि वित्थतं मक्कटकसुत्तं विय वलाहकपटलं विय पदुमपुप्फं विय रथचक्कं विय चन्दमण्डलं विय सूरियमण्डलं विय च उपट्ठाति, तञ्च पनेतं यथा सम्बहुलेसु भिक्खूसु सुत्तन्तं सज्झायित्वा निसिन्नेसु एकेन भिक्खुना ‘‘तुम्हाकं कीदिसं हुत्वा इदं सुत्तं उपट्ठाती’’ति वुत्ते एको ‘‘मय्हं महती पब्बतेय्या नदी विय हुत्वा उपट्ठाती’’ति आह. अपरो ‘‘मय्हं एका वनराजि विय’’. अञ्ञो ‘‘मय्हं एको सीतच्छायो साखासम्पन्नो फलभारभरितो रुक्खो विया’’ति. तेसञ्हि तं एकमेव सुत्तं सञ्ञानानताय नानतो उपट्ठाति. एवं एकमेव कम्मट्ठानं सञ्ञानानताय नानतो उपट्ठाति. सञ्ञजञ्हि एतं सञ्ञानिदानं सञ्ञापभवं, तस्मा सञ्ञानानताय नानतो उपट्ठातीति वेदितब्बं.

एवं उपट्ठिते पन निमित्ते तेन भिक्खुना आचरियस्स सन्तिकं गन्त्वा आरोचेतब्बं ‘‘मय्हं, भन्ते, एवरूपं नाम उपट्ठाती’’ति. आचरियेन पन ‘‘निमित्तमिदं, आवुसो, कम्मट्ठानं पुनप्पुनं मनसि करोहि सप्पुरिसा’’ति वत्तब्बो. अथानेन निमित्तेयेव चित्तं ठपेतब्बं. एवमस्सायं इतो पभुति ठपनावसेन भावना होति. वुत्तञ्हेतं पोराणेहि –

‘‘निमित्ते ठपयं चित्तं, नानाकारं विभावयं;

धीरो अस्सासपस्सासे, सकं चित्तं निबन्धती’’ति. (पारा. अट्ठ. २.१६५; विसुद्धि. १.२३२);

तस्सेवं निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्निसिन्नाव, चित्तं उपचारसमाधिना समाहितमेव. अथानेन तं निमित्तं नेव वण्णतो मनसि कातब्बं, न लक्खणतो पच्चवेक्खितब्बं, अपिच खो खत्तियमहेसिया चक्कवत्तिगब्भो विय कस्सकेन सालियवगब्भो विय च आवासादीनि सत्त असप्पायानि वज्जेत्वा तानेव सत्त सप्पायानि सेवन्तेन साधुकं रक्खितब्बं, अथ नं एवं रक्खित्वा पुनप्पुनं मनसिकारवसेन वुद्धिं विरूळ्हिं गमयित्वा दसविधं अप्पनाकोसल्लं सम्पादेतब्बं, वीरियसमता योजेतब्बा. तस्सेवं घटेन्तस्स विसुद्धिमग्गे वुत्तानुक्कमेन तस्मिं निमित्ते चतुक्कपञ्चकज्झानानि निब्बत्तन्ति. एवं निब्बत्तचतुक्कपञ्चकज्झानो पनेत्थ भिक्खु सल्लक्खणाविवट्टनावसेन कम्मट्ठानं वड्ढेत्वा पारिसुद्धिं पत्तुकामो तदेव झानं पञ्चहाकारेहि वसिप्पत्तं पगुणं कत्वा नामरूपं ववत्थपेत्वा विपस्सनं पट्ठपेति. कथं? सो हि समापत्तितो वुट्ठाय अस्सासपस्सासानं समुदयो करजकायो च चित्तञ्चाति पस्सति. यथा हि कम्मारगग्गरिया धममानाय भस्तञ्च पुरिसस्स च तज्जं वायामं पटिच्च वातो सञ्चरति, एवमेवं कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासाति. ततो अस्सासपस्सासे च कायञ्च रूपन्ति, चित्तञ्च तंसम्पयुत्ते च धम्मे अरूपन्ति ववत्थपेति.

एवं नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसति, परियेसन्तो च तं दिस्वा तीसुपि अद्धासु नामरूपस्स पवत्तिं आरब्भ कङ्खं वितरति, वितिण्णकङ्खो कलापसम्मसनवसेन ‘‘अनिच्चं दुक्खमनत्ता’’ति तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने ओभासादयो दस विपस्सनुपक्किलेसे पहाय उपक्किलेसविमुत्तं उदयब्बयानुपस्सनाञाणं ‘‘मग्गो’’ति ववत्थपेत्वा उदयं पहाय भङ्गानुपस्सनं पत्वा निरन्तरं भङ्गानुपस्सनेन भयतो उपट्ठितेसु सब्बसङ्खारेसु निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो यथाक्कमेन चत्तारो अरियमग्गे पापुणित्वा अरहत्तफले पतिट्ठाय एकूनवीसतिभेदस्स पच्चवेक्खणाञाणस्स परियन्तं पत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति. एत्तावता चस्स गणनं आदिं कत्वा विपस्सनापरियोसाना आनापानस्सतिसमाधिभावना समत्ता होतीति. अयं सब्बाकारतो पठमचतुक्कवण्णना.

इतरेसु पन तीसु चतुक्केसु यस्मा विसुं कम्मट्ठानभावनानयो नाम नत्थि, तस्मा अनुपदवण्णनानयेनेव तेसं एवमत्थो वेदितब्बो. पीतिपटिसंवेदीति पीतिं पटिसंविदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि पीति पटिसंविदिता होति आरम्मणतो च असम्मोहतो च.

कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता.

कथं असम्मोहतो? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधेन असम्मोहतो पीति पटिसंविदिता होति. एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानि. इदं पनेत्थ विसेसमत्तं – तिण्णं झानानं वसेन सुखपटिसंविदिता होति. चतुन्नम्पि झानानं वसेन चित्तसङ्खारपटिसंविदिता वेदितब्बा. चित्तसङ्खारोति वेदनासञ्ञाक्खन्धा. पस्सम्भयं चित्तसङ्खारन्ति ओळारिकं ओळारिकं चित्तसङ्खारं पस्सम्भेन्तो, निरोधेन्तोति अत्थो. सो वित्थारतो कायसङ्खारे वुत्तनयेन वेदितब्बो. अपिचेत्थ पीतिपदे पीतिसीसेन वेदना वुत्ता, सुखपदे सरूपेनेव वेदना. द्वीसु चित्तसङ्खारपदेसु ‘‘सञ्ञा च वेदना च चेतसिका, एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४; म. नि. १.४६३) वचनतो सञ्ञासम्पयुत्ता वेदनाति एवं वेदनानुपस्सनानयेन इदं चतुक्कं भासितन्ति वेदितब्बं.

ततियचतुक्केपि चतुन्नं झानानं वसेन चित्तपटिसंविदिता वेदितब्बा. अभिप्पमोदयं चित्तन्ति चित्तं मोदेन्तो पमोदेन्तो हासेन्तो पहासेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि अभिप्पमोदो होति समाधिवसेन च विपस्सनावसेन च.

कथं समाधिवसेन? सप्पीतिके द्वे झाने समापज्जति, सो समापत्तिक्खणे सम्पयुत्ताय पीतिया चित्तं आमोदेति पमोदेति. कथं विपस्सनावसेन? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति. एवं विपस्सनाक्खणे झानसम्पयुत्तं पीतिं आरम्मणं कत्वा चित्तं आमोदेति पमोदेति. एवं पटिपन्नो ‘‘अभिप्पमोदयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति.

समादहं चित्तन्ति पठमज्झानादिवसेन आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो, तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्मसतो विपस्सनाक्खणे लक्खणपटिवेधेन उप्पज्जति खणिकचित्तेकग्गता, एवं उप्पन्नाय खणिकचित्तेकग्गताय वसेनपि आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो ‘‘समादहं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति.

विमोचयं चित्तन्ति पठमज्झानेन नीवरणेहि चित्तं मोचेन्तो विमोचेन्तो, दुतियेन वितक्कविचारेहि, ततियेन पीतिया, चतुत्थेन सुखदुक्खेहि चित्तं मोचेन्तो विमोचेन्तो, तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्मसति. सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो, दुक्खानुपस्सनाय सुखसञ्ञातो, अनत्तानुपस्सनाय अत्तसञ्ञातो, निब्बिदानुपस्सनाय नन्दितो, विरागानुपस्सनाय रागतो, निरोधानुपस्सनाय समुदयतो, पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति च. तेन वुच्चति – ‘‘विमोचयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति. एवं चित्तानुपस्सनावसेन इदं चतुक्कं भासितन्ति वेदितब्बं.

चतुत्थचतुक्के पन अनिच्चानुपस्सीति एत्थ ताव अनिच्चं वेदितब्बं, अनिच्चता वेदितब्बा, अनिच्चानुपस्सना वेदितब्बा, अनिच्चानुपस्सी वेदितब्बो. तत्थ अनिच्चन्ति पञ्चक्खन्धा. कस्मा? उप्पादवयञ्ञथत्तभावा. अनिच्चताति तेसंयेव उप्पादवयञ्ञथत्तं, हुत्वा अभावो वा, निब्बत्तानं तेनेवाकारेन अट्ठत्वा खणभङ्गेन भेदोति अत्थो. अनिच्चानुपस्सनाति तस्सा अनिच्चताय वसेन रूपादीसु ‘‘अनिच्च’’न्ति अनुपस्सना. अनिच्चानुपस्सीति ताय अनुपस्सनाय समन्नागतो. तस्मा एवंभूतो अस्ससन्तो च पस्ससन्तो च इध ‘‘अनिच्चानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो.

विरागानुपस्सीति एत्थ पन द्वे विरागा खयविरागो च अच्चन्तविरागो च. तत्थ खयविरागोति सङ्खारानं खणभङ्गो. अच्चन्तविरागोति निब्बानं. विरागानुपस्सनाति तदुभयदस्सनवसेन पवत्ता विपस्सना च मग्गो च. ताय दुविधायपि अनुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च ‘‘विरागानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो. निरोधानुपस्सीपदेपि एसेव नयो.

पटिनिस्सग्गानुपस्सीति एत्थापि द्वे पटिनिस्सग्गा परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च. पटिनिस्सग्गोयेव अनुपस्सना पटिनिस्सग्गानुपस्सना, विपस्सनामग्गानमेतं अधिवचनं. विपस्सनाति तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. मग्गो समुच्छेदवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, आरम्मणकरणेन च निब्बाने पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. उभयम्पि पन पुरिमपुरिमञाणानं अनुअनु पस्सनतो अनुपस्सनाति वुच्चति. ताय दुविधायपि पटिनिस्सग्गानुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च ‘‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो.

एत्थ च ‘‘अनिच्चानुपस्सी’’ति तरुणविपस्सनाय वसेन वुत्तं, ‘‘विरागानुपस्सी’’ति ततो बलवतराय सङ्खारेसु विरज्जनसमत्थाय विपस्सनाय वसेन, ‘‘निरोधानुपस्सी’’ति ततो बलवतराय किलेसनिरोधनसमत्थाय विपस्सनाय वसेन, ‘‘पटिनिस्सग्गानुपस्सी’’ति मग्गस्स आसन्नभूताय अतितिक्खाय विपस्सनाय वसेन वुत्तन्ति वेदितब्बं. यत्थ पन मग्गोपि लब्भति, सो अभिन्नोयेव. एवमिदं चतुक्कं सुद्धविपस्सनावसेन वुत्तं, पुरिमानि पन तीणि समथविपस्सनावसेनाति.

आनापानस्सतिमातिकावण्णना निट्ठिता.

१६४. इदानि यथानिक्खित्तं मातिकं पटिपाटिया भाजेत्वा दस्सेतुं इधाति इमिस्सा दिट्ठियातिआदि आरद्धं. तत्थ इमिस्सा दिट्ठियातिआदीहि दसहि पदेहि सिक्खत्तयसङ्खातं सब्बञ्ञुबुद्धसासनमेव कथितं. तञ्हि बुद्धेन भगवता दिट्ठत्ता दिट्ठीति वुच्चति, तस्सेव खमनवसेन खन्ति, रुच्चनवसेन रुचि, गहणवसेन आदायो, सभावट्ठेन धम्मो, सिक्खितब्बट्ठेन विनयो, तदुभयेनपि धम्मविनयो, पवुत्तवसेन पावचनं, सेट्ठचरियट्ठेन ब्रह्मचरियं, अनुसिट्ठिदानवसेन सत्थुसासनन्ति वुच्चति. तस्मा ‘‘इमिस्सा दिट्ठिया’’तिआदीसु इमिस्सा बुद्धदिट्ठिया, इमिस्सा बुद्धखन्तिया, इमिस्सा बुद्धरुचिया, इमस्मिं बुद्धआदाये, इमस्मिं बुद्धधम्मे, इमस्मिं बुद्धविनये, इमस्मिं बुद्धधम्मविनये, इमस्मिं बुद्धपावचने, इमस्मिं बुद्धब्रह्मचरिये, इमस्मिं बुद्धसत्थुसासनेति अत्थो वेदितब्बो. अपिचेतं सिक्खत्तयसङ्खातं सकलं पावचनं भगवता दिट्ठत्ता सम्मादिट्ठिपच्चयत्ता सम्मादिट्ठिपुब्बङ्गमत्ता च दिट्ठि. भगवतो खमनवसेन खन्ति. रुच्चनवसेन रुचि. गहणवसेन आदायो. अत्तनो कारकं अपाये अपतमानं धारेतीति धम्मो. सोव संकिलेसपक्खं विनेतीति विनयो. धम्मो च सो विनयो चाति धम्मविनयो, कुसलधम्मेहि वा अकुसलधम्मानं एस विनयोति धम्मविनयो. तेनेव वुत्तं – ‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि इमे धम्मा विरागाय संवत्तन्ति, नो सरागाय…पे… एकंसेन, गोतमि, धारेय्यासि एसो धम्मो एसो विनयो एतं सत्थुसासन’’न्ति (अ. नि. ८.५३; चूळव. ४०६). धम्मेन वा विनयो, न दण्डादीहीति धम्मविनयो. वुत्तम्पि चेतं –

‘‘दण्डेनेके दमयन्ति, अङ्कुसेहि कसाहि च;

अदण्डेन असत्थेन, नागो दन्तो महेसिना’’ति. (म. नि. २.३५२; चूळव. ३४२);

तथा ‘‘धम्मेन नयमानानं, का उसूया विजानत’’न्ति (महाव. ६३). धम्माय वा विनयो धम्मविनयो. अनवज्जधम्मत्थं हेस विनयो, न भवभोगामिसत्थं. तेनाह भगवा – ‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थ’’न्ति (इतिवु. ३५; अ. नि. ४.२५) वित्थारो. पुण्णत्थेरोपि आह – ‘‘अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५९). विसुद्धं वा नयतीति विनयो, धम्मतो विनयो धम्मविनयो. संसारधम्मतो हि सोकादिधम्मतो वा एस विसुद्धं निब्बानं नयति, धम्मस्स वा विनयो, न तित्थकरानन्ति धम्मविनयो. धम्मभूतो हि भगवा, तस्सेव एस विनयो. यस्मा वा धम्मा एव अभिञ्ञेय्या परिञ्ञेय्या पहातब्बा भावेतब्बा सच्छिकातब्बा च, तस्मा एस धम्मेसु विनयो, न सत्तेसु न जीवेसु चाति धम्मविनयो. सात्थसब्यञ्जनतादीहि अञ्ञेसं वचनतो पधानं वचनन्ति पवचनं, पवचनमेव पावचनं. सब्बचरियाहि विसिट्ठचरियभावेन ब्रह्मचरियं. देवमनुस्सानं सत्थुभूतस्स भगवतो सासनन्ति सत्थुसासनं, सत्थुभूतं वा सासनन्तिपि सत्थुसासनं. ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६) हि धम्मविनयोव सत्थाति वुत्तो. एवमेतेसं पदानं अत्थो वेदितब्बो. यस्मा पन इमस्मिंयेव सासने सब्बाकारआनापानस्सतिसमाधिनिब्बत्तको भिक्खु विज्जति, न अञ्ञत्र, तस्मा तत्थ तत्थ ‘‘इमिस्सा’’ति च ‘‘इमस्मि’’न्ति च अयं नियमो कतोति वेदितब्बो. अयं ‘‘इधा’’तिमातिकाय निद्देसस्स अत्थो.

पुथुज्जनकल्याणको वातिआदिना च भिक्खुसद्दस्स वचनत्थं अवत्वा इधाधिप्पेतभिक्खुयेव दस्सितो. तत्थ पुथुज्जनो च सो किलेसानं असमुच्छिन्नत्ता, कल्याणो च सीलादिपटिपत्तियुत्तत्ताति पुथुज्जनकल्याणो, पुथुज्जनकल्याणोव पुथुज्जनकल्याणको. अधिसीलादीनि सिक्खतीति सेक्खो. सोतापन्नो वा सकदागामी वा अनागामी वा. अकुप्पो चलयितुमसक्कुणेय्यो अरहत्तफलधम्मो अस्साति अकुप्पधम्मो. सोपि हि इमं समाधिं भावेति.

अरञ्ञनिद्देसे विनयपरियायेन ताव ‘‘ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञ’’न्ति (पारा. ९२) आगतं. सुत्तन्तपरियायेन आरञ्ञकं भिक्खुं सन्धाय ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पाचि. ५७३) आगतं. विनयसुत्तन्ता पन उभोपि परियायदेसना नाम, अभिधम्मो निप्परियायदेसनाति अभिधम्मपरियायेन (विभ. ५२९) अरञ्ञं दस्सेतुं निक्खमित्वा बहि इन्दखीलाति वुत्तं, इन्दखीलतो बहि निक्खमित्वाति अत्थो. निक्खमित्वा बहि इन्दखीलन्तिपि पाठो, इन्दखीलं अतिक्कमित्वा बहीति वुत्तं होति. इन्दखीलोति चेत्थ गामस्स वा नगरस्स वा उम्मारो.

रुक्खमूलनिद्देसे रुक्खमूलस्स पाकटत्ता तं अवत्वाव यत्थातिआदिमाह. तत्थ यत्थाति यस्मिं रुक्खमूले. आसन्ति निसीदन्ति एत्थाति आसनं. पञ्ञत्तन्ति ठपितं. मञ्चो वातिआदीनि आसनस्स पभेदवचनानि. मञ्चोपि हि निसज्जायपि ओकासत्ता इध आसनेसु वुत्तो. सो पन मसारकबुन्दिकाबद्धकुळीरपादकआहच्चपादकानं अञ्ञतरो. पीठं तेसं अञ्ञतरमेव. भिसीति उण्णाभिसिचोळभिसिवाकभिसितिणभिसिपण्णभिसीनं अञ्ञतरा. तट्टिकाति तालपण्णादीहि चिनित्वा कता. चम्मखण्डोति निसज्जारहो यो कोचि चम्मखण्डो. तिणसन्थरादयो तिणादीनि गुम्बेत्वा कता. तत्थाति तस्मिं रुक्खमूले. चङ्कमति वातिआदीहि रुक्खमूलस्स चतुइरियापथपवत्तनयोग्यता कथिता. ‘‘यत्था’’तिआदीहि सब्बपदेहि रुक्खमूलस्स सन्दच्छायता जनविवित्तता च वुत्ता होति. केनचीति केनचि समूहेन. तं समूहं भिन्दित्वा वित्थारेन्तो गहट्ठेहि वा पब्बजितेहि वाति आह. अनाकिण्णन्ति असंकिण्णं असम्बाधं. यस्स सेनासनस्स समन्ता गावुतम्पि अड्ढयोजनम्पि पब्बतगहनं वनगहनं नदीगहनं होति, न कोचि अवेलाय उपसङ्कमितुं सक्कोति, इदं सन्तिकेपि अनाकिण्णं नाम. यं पन अड्ढयोजनिकं वा योजनिकं वा होति, इदं दूरताय एव अनाकिण्णं नाम.

विहारोति अड्ढयोगादिमुत्तको अवसेसावासो. अड्ढयोगोति सुपण्णवङ्कगेहं. पासादोति द्वे कण्णिका गहेत्वा कतो दीघपासादो. हम्मियन्ति उपरिआकासतले पतिट्ठितकूटागारपासादोयेव. गुहाति इट्ठकागुहा सिलागुहा दारुगुहा पंसुगुहाति एवञ्हि खन्धकट्ठकथायं (चूळव. अट्ठ. २९४) वुत्तं. विभङ्गट्ठकथायं पन विहारोति समन्ता परिहारपथं अन्तोयेव रत्तिट्ठानदिवाट्ठानानि च दस्सेत्वा कतसेनासनं. गुहाति भूमिगुहा, यत्थ रत्तिन्दिवं दीपं लद्धुं वट्टति. पब्बतगुहा वा भूमिगुहा वाति इदं द्वयं विसेसेत्वा वुत्तं. मातिकाय सब्बकालसाधारणलक्खणवसेन ‘‘निसीदती’’ति वत्तमानवचनं कतं, इध पन निसिन्नस्स भावनारम्भसब्भावतो निसज्जारम्भपरियोसानदस्सनत्थं निसिन्नोति निट्ठानवचनं कतं. यस्मा पन उजुं कायं पणिधाय निसिन्नस्स कायो उजुको होति, तस्मा ब्यञ्जने आदरं अकत्वा अधिप्पेतम एव दस्सेन्तो उजुकोतिआदिमाह. तत्थ ठितो सुपणिहितोति उजुकं पणिहितत्ता उजुको हुत्वा ठितो, न सयमेवाति अत्थो. परिग्गहट्ठोति परिग्गहितट्ठो. किं परिग्गहितं? निय्यानं. किं निय्यानं? आनापानस्सतिसमाधियेव याव अरहत्तमग्गा निय्यानं. तेनाहनिय्यानट्ठोति मुखसद्दस्स जेट्ठकत्थवसेन संसारतो निय्यानट्ठो वुत्तो. उपट्ठानट्ठोति सभावट्ठोयेव. सब्बेहि पनेतेहि पदेहि परिग्गहितनिय्यानं सतिं कत्वाति अत्थो वुत्तो होति. केचि पन ‘‘परिग्गहट्ठोति सतिया परिग्गहट्ठो, निय्यानट्ठोति अस्सासपस्सासानं पविसननिक्खमनद्वारट्ठो’’ति वण्णयन्ति. परिग्गहितअस्सासपस्सासनिय्यानं सतिं उपट्ठपेत्वाति वुत्तं होति.

१६५. बात्तिंसाय आकारेहीति तासु तासु अवत्थासु यथाक्कमेन लब्भमानानं अनवसेसपरियादानवसेन वुत्तं. दीघं अस्सासवसेनाति मातिकाय ‘‘दीघ’’न्तिवुत्तअस्सासवसेन. एवं सेसेसु. एकग्गतन्ति एकग्गभावं. अविक्खेपन्ति अविक्खिपनं. एकग्गता एव हि नानारम्मणेसु चित्तस्स अविक्खिपनतो अविक्खेपोति वुच्चति. पजानतोति असम्मोहवसेन पजानन्तस्स, विन्दन्तस्साति वा अत्थो. ‘‘अविक्खेपो मे पटिलद्धो’’ति आरम्मणकरणवसेन पजानन्तस्स वा. ताय सतियाति ताय उपट्ठिताय सतिया. तेन ञाणेनाति तेन अविक्खेपजाननञाणेन. सतो कारी होतीति एत्थ यस्मा ञाणसम्पयुत्ता एव सति सतीति अधिप्पेता, यथाह – ‘‘सतिमा होति परमेन सतिनेपक्केन समन्नागतो’’ति (विभ. ४६७). तस्मा ‘‘सतो’’ति वचनेनेव ञाणम्पि गहितमेव होति.

१६६. अद्धानसङ्खातेति दीघसङ्खाते काले. दीघो हि मग्गो अद्धानोति वुच्चति. अयम्पि कालो दीघत्ता अद्धानो विय अद्धानोति वुत्तो. ‘‘अस्ससती’’ति च ‘‘पस्ससती’’ति च अस्सासञ्च पस्सासञ्च विसुं विसुं वत्वापि भावनाय निरन्तरप्पवत्तिदस्सनत्थं ‘‘अस्ससतिपि पस्ससतिपी’’ति पुन समासेत्वा वुत्तं. छन्दो उप्पज्जतीति भावनाभिवुद्धिया भिय्योभावाय छन्दो जायति. सुखुमतरन्ति पस्सम्भनसब्भावतो वुत्तं. पामोज्जं उप्पज्जतीति भावनापारिपूरिया पीति जायति. अस्सासपस्सासापि चित्तं विवत्ततीति अस्सासपस्सासे निस्साय पटिभागनिमित्ते उप्पज्जन्ते पकतिअस्सासपस्सासतो चित्तं निवत्तति. उपेक्खा सण्ठातीति तस्मिं पटिभागनिमित्ते उपचारप्पनासमाधिपत्तिया पुन समाधाने ब्यापाराभावतो तत्रमज्झत्तुपेक्खा सण्ठाति नाम. नवहाकारेहीति एत्थ भावनारम्भतो पभुति पुरे छन्दुप्पादा ‘‘अस्ससतिपि पस्ससतिपी’’ति वुत्ता तयो आकारा, छन्दुप्पादतो पभुति पुरे पामोज्जुप्पादा तयो, पामोज्जुप्पादतो पभुति तयोति नव आकारा. कायोति चुण्णविचुण्णापि अस्सासपस्सासा समूहट्ठेन कायो. पकतिअस्सासपकतिपस्सासे निस्साय उप्पन्ननिमित्तम्पि अस्सासपस्सासाति नामं लभति. उपट्ठानं सतीति तं आरम्मणं उपेच्च तिट्ठतीति सति उपट्ठानं नाम. अनुपस्सना ञाणन्ति समथवसेन निमित्तकायानुपस्सना, विपस्सनावसेन नामकायरूपकायानुपस्सना ञाणन्ति अत्थो. कायो उपट्ठानन्ति सो कायो उपेच्च तिट्ठति एत्थ सतीति उपट्ठानं नाम. नो सतीति सो कायो सति नाम न होतीति अत्थो. ताय सतियाति इदानि वुत्ताय सतिया. तेन ञाणेनाति इदानेव वुत्तेन ञाणेन. तं कायं अनुपस्सतीति समथविपस्सनावसेन यथावुत्तं कायं अनुगन्त्वा झानसम्पयुत्तञाणेन वा विपस्सनाञाणेन वा पस्सति.

मातिकाय कायादीनं पदानं अभावेपि इमस्स चतुक्कस्स कायानुपस्सनावसेन वुत्तत्ता इदानि वत्तब्बं ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति वचनं सन्धाय कायपदनिद्देसो कतो. काये कायानुपस्सनाति बहुविधे काये तस्स तस्स कायस्स अनुपस्सना. अथ वा काये कायानुपस्सना, न अञ्ञधम्मानुपस्सनाति वुत्तं होति. अनिच्चदुक्खानत्तासुभभूते काये न निच्चसुखत्तसुभानुपस्सना, अथ खो अनिच्चदुक्खानत्तासुभतो कायस्सेव अनुपस्सना. अथ वा काये अहन्ति वा ममन्ति वा इत्थीति वा पुरिसोति वा गहेतब्बस्स कस्सचि अननुपस्सनतो तस्सेव कायमत्तस्स अनुपस्सनाति वुत्तं होति. उपरि वेदनासु वेदनानुपस्सनातिआदीसु तीसुपि एसेव नयो. सतियेव उपट्ठानं सतिपट्ठानं, कायानुपस्सनाय सम्पयुत्तं सतिपट्ठानं कायानुपस्सनासतिपट्ठानं, तस्स भावना कायानुपस्सनासतिपट्ठानभावना.

१६७. तं कायन्ति अनिद्दिट्ठेपि नामरूपकाये कायसद्देन तस्सापि सङ्गहितत्ता निद्दिट्ठं विय कत्वा वुत्तं. अनिच्चानुपस्सनादयो हि नामरूपकाये एव लब्भन्ति, न निमित्तकाये. अनुपस्सना च भावना च वुत्तत्था एव. दीघं अस्सासपस्सासवसेनातिआदि आनापानस्सतिभावनाय आनिसंसं दस्सेतुं वुत्तं. तस्सा हि सतिवेपुल्लताञाणवेपुल्लता च आनिसंसो. तत्थ चित्तस्स एकग्गतं अविक्खेपं पजानतोति पटिलद्धज्झानस्स विपस्सनाकाले चित्तेकग्गतं सन्धाय वुत्तं. विदिता वेदनाति सामञ्ञतो उदयदस्सनेन विदिता वेदना. विदिता उपट्ठहन्तीति खयतो वयतो सुञ्ञतो विदिता उपट्ठहन्ति. विदिता अब्भत्थं गच्छन्तीति सामञ्ञतो वयदस्सनेन विदिता विनासं गच्छन्ति, भिज्जन्तीति अत्थो. सञ्ञावितक्केसुपि एसेव नयो. इमेसु पन तीसु वुत्तेसु सेसा रूपधम्मापि वुत्ता होन्ति. कस्मा पन इमे तयो एव वुत्ताति चे? दुप्परिग्गहत्ता. वेदनासु ताव सुखदुक्खा पाकटा, उपेक्खा पन सुखुमा दुप्परिग्गहा, न सुट्ठु पाकटा. सापि चस्स पाकटा होति, सञ्ञा आकारमत्तग्गाहकत्ता न यथासभावग्गाहिनी. सा च सभावसामञ्ञलक्खणग्गाहकेन विपस्सनाञाणेन सम्पयुत्ता अति विय अपाकटा. सापि चस्स पाकटा होति, वितक्को ञाणपतिरूपकत्ता ञाणतो विसुं कत्वा दुप्परिग्गहो. ञाणपतिरूपको हि वितक्को. यथाह – ‘‘या चावुसो विसाख, सम्मादिट्ठि यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२). सोपि चस्स वितक्को पाकटो होतीति एवं दुप्परिग्गहेसु वुत्तेसु सेसा वुत्ताव होन्तीति. इमेसं पन पदानं निद्देसे कथं विदिता वेदना उप्पज्जन्तीति पुच्छित्वा तं अविस्सज्जेत्वाव वेदनुप्पादस्स विदितत्तेयेव विस्सज्जिते वेदनाय विदितत्तं विस्सज्जितं होतीति कथं वेदनाय उप्पादो विदितो होतीतिआदिमाह. सेसेसुपि एसेव नयो. अविज्जासमुदया अविज्जानिरोधातिआदयो हेट्ठा वुत्तत्था एव. इमिनाव नयेन सञ्ञावितक्कापि वेदितब्बा. वितक्कवारे पन ‘‘फस्ससमुदया फस्सनिरोधा’’ति अवत्वा फस्सट्ठाने सञ्ञासमुदया सञ्ञानिरोधाति वुत्तं. तं कस्मा इति चे? सञ्ञामूलकत्ता वितक्कस्स. ‘‘सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्त’’न्ति (दी. नि. ३.३५९) हि वुत्तं.

अनिच्चतो मनसिकरोतोतिआदीसु च ‘‘वेदनं अनिच्चतो मनसिकरोतो’’तिआदिना नयेन तस्मिं तस्मिं वारे सो सोयेव धम्मो योजेतब्बो. यस्मा पन विपस्सनासम्पयुत्ता वेदना विपस्सनाकिच्चकरणे असमत्थत्ता विपस्सनाय अनुपकारिका, तस्मायेव च बोधिपक्खियधम्मेसु नागता. विपस्सनासम्पयुत्ताय पन सञ्ञाय किच्चमेव अपरिब्यत्तं, तस्मा सा विपस्सनाय एकन्तमनुपकारिका एव. वितक्कं पन विना विपस्सनाकिच्चमेव नत्थि. वितक्कसहाया हि विपस्सना सककिच्चं करोति. यथाह –

‘‘पञ्ञा अत्तनो धम्मताय अनिच्चं दुक्खमनत्ताति आरम्मणं निच्छेतुं न सक्कोति, वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुतलेनेव परिवत्तेतुं सक्कोति, अङ्गुलिपब्बेहि पन परिवत्तेत्वा परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति, एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन आरम्मणं निच्छेतुं सक्कोति, अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदायादाय दिन्नमेव निच्छेतुं सक्कोती’’ति (विसुद्धि. २.५६८).

तस्मा वेदनासञ्ञानं विपस्सनाय अनुपकारत्ता लक्खणमत्तवसेनेव दस्सेतुं ‘‘वेदनाय सञ्ञाया’’ति तत्थ तत्थ एकवचनेन निद्देसो कतो. यत्तको पन विपस्सनाय भेदो, तत्तको एव वितक्कस्साति दस्सेतुं ‘‘वितक्कान’’न्ति तत्थ तत्थ बहुवचनेन निद्देसो कतोति वत्तुं युज्जति.

१६८. पुन दीघं अस्सासपस्सासवसेनातिआदि आनापानस्सतिभावनाय सम्पत्तिं भावनाफलञ्च दस्सेतुं वुत्तं. तत्थ समोधानेतीति आरम्मणं ठपेति, आरम्मणं पतिट्ठापेतीति वा अत्थो. समोदहनब्यापाराभावेपि भावनापारिपूरिया एव समोदहति नाम. गोचरन्ति विपस्सनाक्खणे सङ्खारारम्मणं, मग्गक्खणे फलक्खणे च निब्बानारम्मणं. समत्थन्ति सममेव अत्थो, समस्स वा अत्थोति समत्थो. तं समत्थं. सेसेसुपि एसेव नयो. मग्गं समोधानेतीति मग्गफलक्खणेयेव गोचरं निब्बानमेव. अयं पुग्गलोति आनापानस्सतिभावनं अनुयुत्तो योगावचरोव. इमस्मिं आरम्मणेति एत्थ पन ‘‘काये’’तिपदेन सङ्गहिते नामरूपकायसङ्खाते सङ्खतारम्मणे तेनेव कमेन मग्गे निब्बानारम्मणे च. यं तस्सातिआदीहि आरम्मणगोचरसद्दानं एकत्थता वुत्ता. तस्साति तस्स पुग्गलस्स. पजानातीति पुग्गलो पजानना पञ्ञाति पुग्गलो पञ्ञाय पजानातीति वुत्तं होति. आरम्मणस्स उपट्ठानन्ति विपस्सनाक्खणे सङ्खारारम्मणस्स, मग्गफलक्खणे निब्बानारम्मणस्स उपट्ठानं सति. एत्थ च कम्मत्थे सामिवचनं यथा रञ्ञो उपट्ठानन्ति. अविक्खेपोति समाधि. अधिट्ठानन्ति यथावुत्तसङ्खारारम्मणं निब्बानारम्मणञ्च. तञ्हि अधिट्ठाति एत्थ चित्तन्ति अधिट्ठानं. वोदानन्ति ञाणं. तञ्हि वोदायति विसुज्झति तेन चित्तन्ति वोदानं. लीनपक्खिको समाधि अलीनभावप्पत्तिया समभूतत्ता समं, उद्धच्चपक्खिकं ञाणं अनुद्धतभावप्पत्तिया समभूतत्ता समं. तेन विपस्सनामग्गफलक्खणेसु समथविपस्सनानं युगनद्धता वुत्ता होति. सति पन सब्बत्थिकत्ता तदुभयसमताय उपकारिकाति समं, आरम्मणं समताधिट्ठानत्ता समं. अनवज्जट्ठोति विपस्सनाय अनवज्जसभावो. निक्लेसट्ठोति मग्गस्स निक्किलेससभावो. निक्किलेसट्ठोति वा पाठो. वोदानट्ठोति फलस्स परिसुद्धसभावो. परमट्ठोति निब्बानस्स सब्बधम्मुत्तमसभावो. पटिविज्झतीति तं तं सभावं असम्मोहतो पटिविज्झति. एत्थ च ‘‘आरम्मणस्स उपट्ठान’’न्तिआदीहि सम्मा पटिवेधो वुत्तो. एत्थेव च वोदानट्ठपटिवेधस्स वुत्तत्ता तेन एकलक्खणा अनवज्जट्ठनिक्किलेसट्ठपरमट्ठा लक्खणहारवसेन वुत्तायेव होन्ति. यथाह –

‘‘वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा केचि;

वुत्ता भवन्ति सब्बे, सो हारो लक्खणो नामा’’ति. (नेत्ति. ४.५ निद्देसवार);

अनवज्जट्ठो निक्किलेसट्ठो चेत्थ अविक्खेपसङ्खातस्स समस्स अत्थो पयोजनन्ति समत्थो, वोदानट्ठो विपस्सनामग्गवोदानं सन्धाय सममेव अत्थोति समत्थो, फलवोदानं सन्धाय मग्गवोदानसङ्खातस्स समस्स अत्थोति समत्थो, परमट्ठो पन सममेव अत्थोति वा निब्बानपयोजनत्ता सब्बस्स समस्स अत्थोति वा समत्थो, तं वुत्तप्पकारं समञ्च समत्थञ्च एकदेससरूपेकसेसं कत्वा समत्थञ्च पटिविज्झतीति वुत्तं. इन्द्रियबलबोज्झङ्गधम्मा विपस्सनामग्गफलक्खणेपि लब्भन्ति, मग्गो च तिस्सो च विसुद्धियो मग्गफलक्खणेयेव, विमोक्खो च विज्जा च खये ञाणञ्च मग्गक्खणेयेव, विमुत्ति च अनुप्पादे ञाणञ्च फलक्खणेयेव, सेसा विपस्सनाक्खणेपीति. धम्मवारे इमे धम्मे इमस्मिं आरम्मणे समोधानेतीति निब्बानं ठपेत्वा सेसा यथायोगं वेदितब्बा. इदं पन येभुय्यवसेन वुत्तं. अवुत्तत्था पनेत्थ हेट्ठा वुत्ता एव. एकेकचतुक्कवसेनेत्थ निय्याने दस्सितेपि चतुक्कन्तोगधस्स एकेकस्सापि भागस्स निय्यानस्स उपनिस्सयत्ता एकेकभागवसेन निय्यानं दस्सितं. न हि एकेकं विना निय्यानं होतीति.

दीघंअस्सासपस्सासनिद्देसवण्णना निट्ठिता.

१६९. रस्सनिद्देसे इत्तरसङ्खातेति परित्तसङ्खाते काले. सेसमेत्थ वुत्तनयेन वेदितब्बं.

१७०. सब्बकायपटिसंवेदिनिद्देसे अरूपधम्मेसु वेदनाय ओळारिकत्ता सुखग्गहणत्थं पठमं इट्ठानिट्ठारम्मणसंवेदिका वेदना वुत्ता, ततो यं वेदेति, तं सञ्जानातीति एवं वेदनाविसयस्स आकारग्गाहिका सञ्ञा, ततो सञ्ञावसेन अभिसङ्खारिका चेतना, ततो ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वचनतो फस्सो, ततो सब्बेसं साधारणलक्खणो मनसिकारो, चेतनादीहि सङ्खारक्खन्धो वुत्तो. एवं तीसु खन्धेसु वुत्तेसु तंनिस्सयो विञ्ञाणक्खन्धो वुत्तोव होति. नामञ्चाति वुत्तप्पकारं नामञ्च. नामकायो चाति इदं पन नामेन निब्बानस्सपि सङ्गहितत्ता लोकुत्तरानञ्च अविपस्सनुपगत्ता तं अपनेतुं वुत्तं. ‘‘कायो’’ति हि वचनेन निब्बानं अपनीतं होति निब्बानस्स रासिविनिमुत्तत्ता. ये च वुच्चन्ति चित्तसङ्खाराति ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४; म. नि. १.४६३) एवं वुच्चमानापि चित्तसङ्खारा इध नामकायेनेव सङ्गहिताति वुत्तं होति. महाभूताति महन्तपातुभावतो महाभूतसामञ्ञतो महापरिहारतो महाविकारतो महन्तभूतत्ता चाति महाभूता. ते पन – पथवी आपो तेजो वायोति चत्तारो. चतुन्नञ्च महाभूतानं उपादायरूपन्ति उपयोगत्थे सामिवचनं, चत्तारो महाभूते उपादाय निस्साय अमुञ्चित्वा पवत्तरूपन्ति अत्थो. तं पन – चक्खु सोतं घानं जिव्हा कायो रूपं सद्दो गन्धो रसो इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं हदयवत्थु ओजा कायविञ्ञत्ति वचीविञ्ञत्ति आकासधातु रूपस्स लहुता मुदुता कम्मञ्ञत्ता उपचयो सन्तति जरता अनिच्चताति चतुवीसतिविधं. अस्सासो च पस्सासो चाति पाकतिकोयेव. अस्सासपस्सासे निस्साय उप्पन्नं पटिभागनिमित्तम्पि तदेव नामं लभति पथवीकसिणादीनि विय. रूपसरिक्खकत्ता रूपन्ति च नामं लभति ‘‘बहिद्धा रूपानि पस्सती’’तिआदीसु (ध. स. २०४; दी. नि. ३.३३८) विय. निमित्तञ्च उपनिबन्धनाति सतिउपनिबन्धनाय निमित्तभूतं अस्सासपस्सासानं फुसनट्ठानं. ये च वुच्चन्ति कायसङ्खाराति ‘‘अस्सासपस्सासा कायिका एते धम्मा कायपटिबद्धा कायसङ्खारा’’ति (पटि. म. १.१७१; म. नि. १.४६३) एवं वुच्चमानापि कायसङ्खारा इध रूपकायेनेव सङ्गहिताति वुत्तं होति.

ते काया पटिविदिता होन्तीति झानक्खणे अस्सासपस्सासनिमित्तकाया विपस्सनाक्खणे अवसेसरूपारूपकाया आरम्मणतो पटिविदिता होन्ति, मग्गक्खणे असम्मोहतो पटिविदिता होन्ति. अस्सासपस्सासवसेन पटिलद्धज्झानस्स योगिस्स उप्पन्नविपस्सनामग्गेपि सन्धाय दीघं अस्सासपस्सासवसेनातिआदि वुत्तं.

आवज्जतो पजानतोतिआदीनि सीलकथायं वुत्तत्थानि. ते वुत्तप्पकारे काये अन्तोकरित्वा ‘‘सब्बकायपटिसंवेदी’’ति वुत्तं.

सब्बकायपटिसंवेदी अस्सासपस्सासानं संवरट्ठेनातिआदीसु ‘‘सब्बकायपटिसंवेदी’’तिवुत्तअस्सासपस्सासतो उप्पन्नज्झानविपस्सनामग्गेसु संवरोयेव संवरट्ठेन सीलविसुद्धि. अविक्खेपोयेव अविक्खेपट्ठेन चित्तविसुद्धि. पञ्ञायेव दस्सनट्ठेन दिट्ठिविसुद्धि. झानविपस्सनासु विरतिअभावेपि पापाभावमत्तमेव संवरो नामाति वेदितब्बं.

१७१. पस्सम्भयन्तिआदीनं निद्देसे कायिकाति रूपकाये भवा. कायपटिबद्धाति कायं पटिबद्धा कायं निस्सिता, काये सति होन्ति, असति न होन्ति, तस्मायेव ते कायेन सङ्खरीयन्तीति कायसङ्खारा. पस्सम्भेन्तोति निब्बापेन्तो सन्निसीदापेन्तो. पस्सम्भनवचनेनेव ओळारिकानं पस्सम्भनं सिद्धं. निरोधेन्तोति ओळारिकानं अनुप्पादनेन निरोधेन्तो. वूपसमेन्तोति ओळारिकेयेव एकसन्ततिपरिणामनयेन सन्तभावं नयन्तो. सिक्खतीति अधिकारवसेन अस्ससिस्सामीति सिक्खतीति सम्बन्धो, तिस्सो सिक्खा सिक्खतीति वा अत्थो.

इदानि ओळारिकपस्सम्भनं दस्सेतुं यथारूपेहीतिआदिमाह. तत्थ यथारूपेहीति यादिसेहि. आनमनाति पच्छतो नमना. विनमनाति उभयपस्सतो नमना. सन्नमनाति सब्बतोपि नमन्तस्स सुट्ठु नमना. पणमनाति पुरतो नमना. इञ्जनाति कम्पना. फन्दनाति ईसकं चलना. पकम्पनाति भुसं कम्पना. यथारूपेहि कायसङ्खारेहि कायस्स आनमना…पे… पकम्पना, तथारूपं कायसङ्खारं पस्सम्भयन्ति च, या कायस्स आनमना…पे… पकम्पना, तञ्च पस्सम्भयन्ति च सम्बन्धो कातब्बो. कायसङ्खारेसु हि पस्सम्भितेसु कायस्स आनमनादयो च पस्सम्भितायेव होन्तीति. यथारूपेहि कायसङ्खारेहि कायस्स न आनमनादिका होति, तथारूपं सन्तं सुखुमम्पि कायसङ्खारं पस्सम्भयन्ति च, या कायस्स न आनमनादिका, तञ्च सन्तं सुखुमं पस्सम्भयन्ति च सम्बन्धतो वेदितब्बं. सन्तं सुखुमन्ति च भावनपुंसकवचनमेतं. इति किराति एत्थ इति एवमत्थे, किर यदिअत्थे. यदि एवं सुखुमकेपि अस्सासपस्सासे पस्सम्भयं अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति चोदकेन चोदना आरद्धा होति. अथ वा किराति चोदकवचनत्ता असद्दहनत्थे असहनत्थे परोक्खत्थे च युज्जतियेव, एवं सुखुमानम्पि पस्सम्भनं सिक्खतीति न सद्दहामि न सहामि अपच्चक्खं मेति वुत्तं होति.

एवं सन्तेति एवं सुखुमानं पस्सम्भने सन्ते. वातूपलद्धिया च पभावना न होतीति अस्सासपस्सासवातस्स उपलद्धिया. उपलद्धीति विञ्ञाणं. अस्सासपस्सासवातं उपलब्भमानस्स तदारम्मणस्स भावनाविञ्ञाणस्स पभावना उप्पादना न होति, तस्स आरम्मणस्स भावना न होतीति अत्थो. अस्सासपस्सासानञ्च पभावना न होतीति भावनाय सुखुमकानम्पि अस्सासपस्सासानं निरोधनतो तेसञ्च उप्पादना पवत्तना न होतीति अत्थो. आनापानस्सतिया च पभावना न होतीति अस्सासपस्सासाभावतोयेव तदारम्मणाय भावनाविञ्ञाणसम्पयुत्ताय सतिया च पवत्तना न होति. तस्मायेव तंसम्पयुत्तस्स आनापानस्सतिसमाधिस्स च भावना न होति. न च नं तन्ति एत्थ च नन्ति निपातमत्तं ‘‘भिक्खु च न’’न्तिआदीसु (पारा. २७३) विय. तं वुत्तविधिं समापत्तिं पण्डिता न समापज्जन्तिपि ततो न वुट्ठहन्तिपीति सम्बन्धो. चोदनापक्खस्स परिहारवचने इति किराति एवमेव. एत्थ एवकारत्थे किरसद्दो दट्ठब्बो. एवं सन्तेति एवं पस्सम्भने सन्ते एव.

यथा कथं वियाति यथा तं वुत्तविधानं होति, तथा तं कथं वियाति उपमं पुच्छति. इदानि सेय्यथापीति तं उपमं दस्सेति. कंसेति कंसमयभाजने. निमित्तन्ति तेसं सद्दानं आकारं. ‘‘निमित्त’’न्ति च सामिअत्थे उपयोगवचनं, निमित्तस्साति अत्थो. सद्दनिमित्तञ्च सद्दतो अनञ्ञं. सुग्गहितत्ताति सुट्ठु उग्गहितत्ता. सुगहितत्तातिपि पाठो, सुट्ठु गहितत्ताति अत्थो. सुमनसिकतत्ताति सुट्ठु आवज्जितत्ता. सूपधारितत्ताति सुट्ठु चित्ते ठपितत्ता. सुखुमसद्दनिमित्तारम्मणतापीति तदा सुखुमानम्पि सद्दानं निरुद्धत्ता अनुग्गहितसद्दनिमित्तस्स अनारम्मणम्पि सुखुमतरं सद्दनिमित्तं आरम्मणं कत्वा सुखुमतरं सद्दनिमित्तारम्मणम्पि चित्तं पवत्तति, सुखुमतरसद्दनिमित्तारम्मणभावतोपीति वा अत्थो. इमिनाव नयेन अप्पनायम्पि अत्थो वेदितब्बो.

पस्सम्भयन्तिआदीसु ‘‘पस्सम्भयं कायसङ्खार’’न्ति वुत्ता अस्सासपस्सासा कायोति वा ‘‘पस्सम्भयं कायसङ्खार’’न्ति एत्थ अस्सासपस्सासा कायोति वा योजना वेदितब्बा. भावनाविसुद्धिया कायसङ्खारे पस्सम्भमानेपि ओळारिकं कायसङ्खारं पस्सम्भेमीति योगिनो आभोगे सति तेनादरेन अतिविय पस्सम्भति. अनुपट्ठहन्तम्पि सुखुमं सुआनयं होति.

अट्ठ अनुपस्सनाञाणानीति ‘‘दीघं रस्सं सब्बकायपटिसंवेदी पस्सम्भयं कायसङ्खार’’न्ति वुत्तेसु चतूसु वत्थूसु अस्सासवसेन चतस्सो, पस्सासवसेन चतस्सोति अट्ठ अनुपस्सनाञाणानि. अट्ठ च उपट्ठानानुस्सतियोति ‘‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होती’’तिआदिना (पटि. म. १.१७०) नयेन वुत्तेसु चतूसु वत्थूसु अस्सासवसेन चतस्सो, पस्सासवसेन चतस्सोति अट्ठ च उपट्ठानानुस्सतियो. अट्ठ चुपट्ठानानुस्सतियोतिपि पाठो. चत्तारि सुत्तन्तिकवत्थूनीति भगवता आनापानस्सतिसुत्तन्ते (म. नि. ३.१४४ आदयो) वुत्तत्ता पठमचतुक्कवसेन चत्तारि सुत्तन्तिकवत्थूनीति.

पठमचतुक्कनिद्देसवण्णना निट्ठिता.

१७२. दुतियचतुक्कस्स पीतिपटिसंवेदिनिद्देसे उप्पज्जति पीति पामोज्जन्ति एत्थ पीतीति मूलपदं. पामोज्जन्ति तस्स अत्थपदं, पमुदितभावोति अत्थो. या पीति पामोज्जन्तिआदीसु या ‘‘पीती’’ति च ‘‘पामोज्ज’’न्ति च एवमादीनि नामानि लभति, सा पीतीति वुत्तं होति. तत्थ पीतीति सभावपदं. पमुदितस्स भावो पामोज्जं. आमोदनाकारो आमोदना. पमोदनाकारो पमोदना. यथा वा भेसज्जानं वा तेलानं वा उण्होदकसीतोदकानं वा एकतोकरणं मोदनाति वुच्चति, एवमयम्पि धम्मानं एकतोकरणेन मोदना, उपसग्गवसेन पन पदं मण्डेत्वा आमोदना पमोदनाति वुत्तं. हासेतीति हासो, पहासेतीति पहासो, हट्ठपहट्ठाकारानमेतं अधिवचनं. वित्तीति वित्तं, धनस्सेतं नामं. अयं पन सोमनस्सपच्चयत्ता वित्तिसरिक्खताय वित्ति. यथा हि धनिनो धनं पटिच्च सोमनस्सं उप्पज्जति, एवं पीतिमतोपि पीतिं पटिच्च सोमनस्सं उप्पज्जति. तस्मा ‘‘वित्ती’’ति वुत्ता. तुट्ठिसभावसण्ठिताय हि पीतिया एतं नामं. पीतिमा पन पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता ‘‘उदग्गो’’ति वुच्चति, उदग्गस्स भागो ओदग्यं. अत्तनो मनता अत्तमनता. अनभिरद्धस्स हि मनो दुक्खपदट्ठानत्ता न अत्तनो मनो नाम होति, अभिरद्धस्स सुखपदट्ठानत्ता अत्तनो मनो नाम होति, इति अत्तनो मनता अत्तमनता, सकमनता सकमनस्स भावोति अत्थो. सा पन यस्मा न अञ्ञस्स कस्सचि अत्तनो मनता, चित्तस्सेव पनेसो भावो चेतसिको धम्मो, तस्मा अत्तमनता चित्तस्साति वुत्ता. सेसमेत्थ च उपरि च हेट्ठा वुत्तनयेन योजेत्वा वेदितब्बं.

१७३. सुखपटिसंवेदिनिद्देसे द्वे सुखानीति समथविपस्सनाभूमिदस्सनत्थं वुत्तं. कायिकञ्हि सुखं विपस्सनाय भूमि, चेतसिकं सुखं समथस्स च विपस्सनाय च भूमि. कायिकन्ति पसादकायं विना अनुप्पत्तितो काये नियुत्तन्ति कायिकं. चेतसिकन्ति अविप्पयोगवसेन चेतसि नियुत्तन्ति चेतसिकं. तत्थ कायिकपदेन चेतसिकं सुखं पटिक्खिपति, सुखपदेन कायिकं दुक्खं. तथा चेतसिकपदेन कायिकं सुखं पटिक्खिपति, सुखपदेन चेतसिकं दुक्खं. सातन्ति मधुरं सुमधुरं. सुखन्ति सुखमेव, न दुक्खं. कायसम्फस्सजन्ति कायसम्फस्से जातं. सातं सुखं वेदयितन्ति सातं वेदयितं, न असातं वेदयितं. सुखं वेदयितं, न दुक्खं वेदयितं. परतो तीणि पदानि इत्थिलिङ्गवसेन वुत्तानि. साता वेदना, न असाता. सुखा वेदना, न दुक्खाति अयमेव पनेत्थ अत्थो.

चेतसिकसुखनिद्देसो वुत्तपटिपक्खनयेन योजेतब्बो. ते सुखाति लिङ्गविपल्लासो कतो, तानि सुखानीति वुत्तं होति. सेसमेत्थ चतुक्के हेट्ठा पठमचतुक्के वुत्तनयेनेव वेदितब्बं. चत्तारि सुत्तन्तिकवत्थूनि दुतियचतुक्कवसेन वेदितब्बानीति.

दुतियचतुक्कनिद्देसवण्णना निट्ठिता.

१७६. ततियचतुक्कनिद्देसे चित्तन्ति मूलपदं. विञ्ञाणन्ति अत्थपदं. यं चित्तन्तिआदि पीतियं वुत्तनयेन योजेतब्बं. तत्थ चित्तन्तिआदीसु चित्तविचित्तताय चित्तं. आरम्मणं मिनमानं जानातीति मनो. मानसन्ति मनोयेव. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) हि एत्थ पन सम्पयुत्तकधम्मो मानसोति वुत्तो.

‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;

अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुता’’ति. (सं. नि. १.१५९) –

एत्थ अरहत्तं मानसन्ति वुत्तं. इध पन मनोव मानसं. ब्यञ्जनवसेन हेतं पदं वड्ढितं.

हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सं. नि. १.२३७; सु. नि. आळवकसुत्त) एत्थ उरो हदयन्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (दी. नि. २.३७७; म. नि. १.११०) एत्थ हदयवत्थु. इध पन चित्तमेव अब्भन्तरट्ठेन ‘‘हदय’’न्ति वुत्तं. तदेव परिसुद्धट्ठेन पण्डरं. भवङ्गं सन्धायेतं वुत्तं. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि गङ्गाय निक्खन्ता नदी गङ्गा विय, गोधावरितो निक्खन्ता गोधावरी विय च ‘‘पण्डर’’न्त्वेव वुत्तं. यस्मा पन आरम्मणविजाननलक्खणं चित्तं उपक्किलेसेन किलेसो न होति, सभावतो परिसुद्धमेव होति, उपक्किलेसयोगे पन सति उपक्किलिट्ठं नाम होति, तस्मापि ‘‘पण्डर’’न्ति वत्तुं युज्जति.

मनो मनायतनन्ति इध पन मनोगहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति – ‘‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं मनायतन’’न्ति.

आयतनट्ठो हेट्ठा वुत्तोयेव. मनते इति मनो, विजानातीति अत्थो. अट्ठकथाचरिया पनाहु – नाळिया मिनमानो विय महातुलाय धारयमानो विय च आरम्मणं जानातीति मनो, तदेव मननलक्खणे इन्दट्ठं कारेतीति इन्द्रियं, मनोव इन्द्रियं मनिन्द्रियं.

विजानातीति विञ्ञाणं. विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. रुळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो रुक्खं छिन्दतीति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रुळ्हितो ‘‘विञ्ञाणक्खन्धो’’ति वुत्तं. यस्मा पन रासट्ठोयेव खन्धट्ठो न होति, कोट्ठासट्ठोपि खन्धट्ठोयेव, तस्मा कोट्ठासट्ठेन विञ्ञाणकोट्ठासोतिपि अत्थो. तज्जा मनोविञ्ञाणधातूति तेसं फस्सादीनं सम्पयुत्तधम्मानं अनुच्छविका मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन, निस्सत्तट्ठेन वा धातूति तीहि नामेहि वुत्तं.

१७७.

अभिप्पमोदोति अधिका तुट्ठि.

१७८. समाधिनिद्देसे अचलभावेन आरम्मणे तिट्ठतीति ठिति. परतो पदद्वयं उपसग्गवसेन वड्ढितं. अपिच सम्पयुत्तधम्मे आरम्मणम्हि सम्पिण्डेत्वा तिट्ठतीति सण्ठिति. आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिति. कुसलपक्खस्मिं हि चत्तारो धम्मा आरम्मणं ओगाहन्ति सद्धा सति समाधि पञ्ञाति. तेनेव सद्धा ‘‘ओकप्पना’’ति वुत्ता, सति ‘‘अपिलापनता’’ति, समाधि ‘‘अवट्ठिती’’ति, पञ्ञा ‘‘परियोगाहना’’ति. अकुसलपक्खे पन तयो धम्मा आरम्मणं ओगाहन्ति तण्हा दिट्ठि अविज्जाति. तेनेव ते ‘‘ओघा’’ति वुत्ता. उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो, अविसाहरणन्ति अत्थो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम, अयं पन तथा न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव चित्तं विसाहटं नाम होति, इतो चितो च हरीयति, अयं पन अविसाहटस्स मानसस्स भावोति अविसाहटमानसता.

समथोति तिविधो समथो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दनं सम्मति वूपसम्मति, तस्मा सो ‘‘चित्तसमथो’’ति वुच्चति. सम्मुखाविनयादिसत्तविधो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो ‘‘अधिकरणसमथो’’ति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति, तस्मा तं सब्बसङ्खारसमथोति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि कुसलसमाधि.

१७९. रागतो विमोचयं चित्तन्तिआदीहि दसहि किलेसवत्थूहि विमोचनं वुत्तं. थिनग्गहणेनेव चेत्थ मिद्धग्गहणं, उद्धच्चग्गहणेनेव च कुक्कुच्चग्गहणं कतं होतीति अञ्ञेसु पाठेसु सहचारित्ता किलेसवत्थुतो विमोचनवचनेनेव पठमज्झानादीहि नीवरणादितो विमोचनं, अनिच्चानुपस्सनादीहि निच्चसञ्ञादितो च विमोचनं वुत्तमेव होतीति. कथं तं चित्तं अनुपस्सतीति एत्थ पेय्याले च अनिच्चानुपस्सनादीहि निच्चसञ्ञादीनं पहानं वुत्तमेव. चत्तारि सुत्तन्तिकवत्थूनि ततियचतुक्कवसेन वेदितब्बानीति.

ततियचतुक्कनिद्देसवण्णना निट्ठिता.

१८०. चतुत्थचतुक्कनिद्देसे ‘‘अनिद्दिट्ठे नपुंसक’’न्ति वचनतो असुकन्ति अनिद्दिट्ठत्ता ‘‘अनिच्चन्ति किं अनिच्च’’न्ति नपुंसकवचनेन पुच्छा कता. उप्पादवयट्ठेनाति उप्पादवयसङ्खातेन अत्थेन, उप्पादवयसभावेनाति अत्थो. एत्थ च पञ्चक्खन्धा सभावलक्खणं, पञ्चन्नं खन्धानं उप्पादवया विकारलक्खणं. एतेन हुत्वा अभावेन अनिच्चाति वुत्तं होति. तेनेव च अट्ठकथायं ‘‘सङ्खतलक्खणवसेन अनिच्चताति तेसंयेव उप्पादवयञ्ञथत्त’’न्ति च वत्वापि ‘‘हुत्वा अभावो वा’’ति वुत्तं. एतेन हुत्वा अभावाकारो अनिच्चलक्खणन्ति वुत्तं होति. ‘‘पञ्चन्नं खन्धानं उदयब्बयं पस्सन्तो इमानि पञ्ञाय लक्खणानी’’ति पेय्यालं कत्वा वुत्तं. धम्माति रूपक्खन्धादयो यथावुत्तधम्मा.

विरागानुपस्सीनिद्देसे रूपे आदीनवं दिस्वाति भङ्गानुपस्सनतो पट्ठाय परतो वुत्तेहि अनिच्चट्ठादीहि रूपक्खन्धे आदीनवं दिस्वा. रूपविरागेति निब्बाने. निब्बानञ्हि आगम्म रूपं विरज्जति अपुनरुप्पत्तिधम्मतं आपज्जनेन निरुज्झति, तस्मा निब्बानं ‘‘रूपविरागो’’ति वुच्चति. छन्दजातो होतीति अनुस्सववसेन उप्पन्नधम्मच्छन्दो होति. सद्धाधिमुत्तोति तस्मिंयेव निब्बाने सद्धाय च अधिमुत्तो निच्छितो. चित्तञ्चस्स स्वाधिट्ठितन्ति अस्स योगिस्स चित्तं खयविरागसङ्खाते रूपभङ्गे आरम्मणवसेन, अच्चन्त विरागसङ्खाते रूपविरागे निब्बाने अनुस्सववसेन सुट्ठु अधिट्ठितं सुट्ठु पतिट्ठितं होतीति सम्बन्धतो वेदितब्बं. रूपे विरागानुपस्सीति रूपस्स खयविरागो रूपे विरागोति पकतिभुम्मवचनेन वुत्तो. रूपस्स अच्चन्तविरागो रूपे विरागोति निमित्तत्थे भुम्मवचनेन वुत्तो. तं दुविधम्पि विरागं आरम्मणतो अज्झासयतो च अनुपस्सनसीलो ‘‘रूपे विरागानुपस्सी’’ति वुत्तो. एस नयो वेदनादीसु. निरोधानुपस्सीपदनिद्देसेपि एसेव नयो.

१८१. कतिहाकारेहीतिआदि पनेत्थ विसेसो – तत्थ अविज्जादीनं पटिच्चसमुप्पादङ्गानं आदीनवनिरोधदस्सनेनेव रूपादीनम्पि आदीनवनिरोधा दस्सिता होन्ति तेसम्पि पटिच्चसमुप्पादङ्गानतिवत्तनतो. इमिना एव च विसेसवचनेन विरागानुपस्सनतो निरोधानुपस्सनाय विसिट्ठभावो वुत्तो होति. तत्थ अनिच्चट्ठेनाति खयट्ठेन, हुत्वा अभावट्ठेन वा. दुक्खट्ठेनाति भयट्ठेन, पटिपीळनट्ठेन वा. अनत्तट्ठेनाति असारकट्ठेन, अवसवत्तनट्ठेन वा. सन्तापट्ठेनाति किलेससन्तापनट्ठेन. विपरिणामट्ठेनाति जराभङ्गवसेन द्विधा परिणामनट्ठेन. निदाननिरोधेनाति मूलपच्चयाभावेन. निरुज्झतीति न भवति. समुदयनिरोधेनाति आसन्नपच्चयाभावेन. मूलपच्चयो हि ब्याधिस्स असप्पायभोजनं विय निदानन्ति वुत्तो, आसन्नपच्चयो ब्याधिस्स वातपित्तसेम्हा विय समुदयोति वुत्तो. निदानञ्हि निच्छयेन ददाति फलमिति निदानं, समुदयो पन सुट्ठु उदेति एतस्मा फलमिति समुदयो. जातिनिरोधेनाति मूलपच्चयस्स उप्पत्तिअभावेन. पभवनिरोधेनाति आसन्नपच्चयस्स उप्पत्तिअभावेन. जातियेव हि पभवति एतस्मा दुक्खन्ति पभवोति वत्तुं युज्जति. हेतुनिरोधेनाति जनकपच्चयाभावेन. पच्चयनिरोधेनाति उपत्थम्भकपच्चयाभावेन. मूलपच्चयोपि हि आसन्नपच्चयो च जनकपच्चयो उपत्थम्भकपच्चयो च होतियेव. एतेहि तिक्खविपस्सनाक्खणे तदङ्गनिरोधो, मग्गक्खणे समुच्छेदनिरोधो वुत्तो होति. ञाणुप्पादेनाति तिक्खविपस्सनाञाणस्स वा मग्गञाणस्स वा उप्पादेन. निरोधुपट्ठानेनाति विपस्सनाक्खणे पच्चक्खतो खयनिरोधस्स अनुस्सववसेन निरोधसङ्खातस्स निब्बानस्स उपट्ठानेन, मग्गक्खणे पच्चक्खतो च निब्बानस्स उपट्ठानेन. एतेहि विसयविसयिनियमोव कतो होति, तदङ्गसमुच्छेदनिरोधो च वुत्तो होति.

१८२. पटिनिस्सग्गानुपस्सीपदनिद्देसे रूपं परिच्चजतीति आदीनवदस्सनेन निरपेक्खताय रूपक्खन्धं परिच्चजति. परिच्चागपटिनिस्सग्गोति परिच्चागट्ठेन पटिनिस्सग्गोति वुत्तं होति. एतेन पटिनिस्सग्गपदस्स परिच्चागट्ठो वुत्तो, तस्मा किलेसानं पजहनन्ति अत्थो. एत्थ च वुट्ठानगामिनी विपस्सना किलेसे तदङ्गवसेन परिच्चजति, मग्गो समुच्छेदवसेन. रूपनिरोधे निब्बाने चित्तं पक्खन्दतीति वुट्ठानगामिनी तंनिन्नताय पक्खन्दति, मग्गो आरम्मणकरणेन. पक्खन्दनपटिनिस्सग्गोति पक्खन्दनट्ठेन पटिनिस्सग्गोति वुत्तं होति. एतेन पटिनिस्सग्गपदस्स पक्खन्दनट्ठो वुत्तो, तस्मा चित्तस्स निब्बाने विस्सज्जनन्ति अत्थो. चत्तारि सुत्तन्तिकवत्थूनि चतुत्थचतुक्कवसेन वेदितब्बानि. इमस्मिं चतुक्के जरामरणे वत्तब्बंहेट्ठा वुत्तनयेनेव वेदितब्बं. सतिपट्ठानेसु च ‘‘काये कायानुपस्सना, चित्ते चित्तानुपस्सना’’ति कायचित्तानं एकत्तवोहारवसेन एकवचननिद्देसो कतो. ‘‘वेदनासु वेदनानुपस्सना, धम्मेसु धम्मानुपस्सना’’ति वेदनाधम्मानं नानत्तवोहारवसेन बहुवचननिद्देसो कतोति वेदितब्बोति.

चतुत्थचतुक्कनिद्देसवण्णना निट्ठिता.

निट्ठिता च सतोकारिञाणनिद्देसवण्णना.

६. ञाणरासिछक्कनिद्देसवण्णना

१८३. इदानि छहि रासीहि उद्दिट्ठञाणेसु चतुवीसतिसमाधिञाणनिद्देसे ताव कायानुपस्सनादीनं तिण्णं चतुक्कानं वसेन द्वादसन्नं वत्थूनं एकेकस्मिं अस्सासवसेन एको, पस्सासवसेन एकोति द्वे द्वे समाधीति द्वादससु वत्थूसु चतुवीसति समाधयो होन्ति. झानक्खणे तेहि सम्पयुत्तानि चतुवीसतिसमाधिवसेन ञाणानि.

द्वासत्ततिविपस्सनाञाणनिद्देसे दीघं अस्सासाति ‘‘दीघ’’न्तिवुत्तअस्सासतो. किं वुत्तं होति? दीघं अस्सासहेतु झानं पटिलभित्वा समाहितेन चित्तेन विपस्सनाक्खणे अनिच्चतो अनुपस्सनट्ठेन विपस्सनाति वुत्तं होति. एस नयो उत्तरत्रापि. तेसंयेव द्वादसन्नं वत्थूनं एकेकस्मिं अस्सासवसेन तिस्सो, पस्सासवसेन तिस्सोति छ छ अनुपस्सनाति द्वादससु वत्थूसु द्वासत्तति अनुपस्सना होन्ति. ता एव द्वासत्तति अनुपस्सना द्वासत्ततिविपस्सनावसेन ञाणानि.

निब्बिदाञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनिच्चानुपस्सी हुत्वा अस्ससन्तो, अनिच्चानुपस्सी हुत्वा वत्तेन्तोति अत्थो. ‘‘अस्सस’’न्ति च इदं वचनं हेतुअत्थे दट्ठब्बं. यथाभूतं जानाति पस्सतीति निब्बिदाञाणन्ति कलापसम्मसनतो पट्ठाय याव भङ्गानुपस्सना पवत्तविपस्सनाञाणेन सङ्खारानं यथासभावं जानाति, चक्खुना दिट्ठमिव च तेनेव ञाणचक्खुना पस्सति. तस्मा निब्बिदाञाणं नामाति अत्थो, सङ्खारेसु निब्बिन्दञाणं नामाति वुत्तं होति. उपरि भयतूपट्ठानादीनं मुञ्चितुकम्यतादीनञ्च ञाणानं विसुं आगतत्ता इध यथावुत्तानेव विपस्सनाञाणानि निब्बिदाञाणानीति वेदितब्बानि.

निब्बिदानुलोमञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनिच्चानुपस्सिनो अस्ससन्तस्स. सामिअत्थे पच्चत्तवचनं. भयतुपट्ठाने पञ्ञातिवचनेनेव भयतुपट्ठानआदीनवानुपस्सनानिब्बिदानुपस्सनाञाणानि वुत्तानि होन्ति तिण्णं एकलक्खणत्ता. इमानि तीणि ञाणानि अनन्तरा वुत्तानं निब्बिदाञाणानं अनुकूलभावेन अनुलोमतो निब्बिदानुलोमञाणानीति वुत्तानि.

निब्बिदापटिप्पस्सद्धिञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनन्तरसदिसमेव. पटिसङ्खा सन्तिट्ठना पञ्ञातिवचनेनेव मुञ्चितुकम्यतापटिसङ्खानुपस्सनासङ्खारुपेक्खाञाणानि वुत्तानि होन्ति तिण्णं एकलक्खणत्ता. ‘‘पटिसङ्खा सन्तिट्ठना’’तिवचनेनेव अनुलोमञाणमग्गञाणानिपि गहितानि होन्ति. सङ्खारुपेक्खाञाणअनुलोमञाणानिपि हि निब्बिदाय सिखाप्पत्तत्ता निब्बिदाजननब्यापारप्पहानेन निब्बिदापटिप्पस्सद्धिञाणानि नाम होन्ति. मग्गञाणं पन निब्बिदापटिप्पस्सद्धन्ते उप्पज्जनतो निब्बिदापटिप्पस्सद्धिञाणं नाम होतीति अतिविय युज्जतीति. निब्बिदानुलोमञाणेसु विय आदिभूतं मुञ्चितुकम्यताञाणं अग्गहेत्वा ‘‘पटिसङ्खा सन्तिट्ठना’’ति अन्ते ञाणद्वयग्गहणं मग्गञाणसङ्गहणत्थं. मुञ्चितुकम्यताति हि वुत्ते अनुलोमञाणं सङ्गय्हति, न मग्गञाणं. मग्गञाणञ्हि मुञ्चितुकम्यता नाम न होति, किच्चसिद्धियं सन्तिट्ठनतो पन सन्तिट्ठना नाम होति. अट्ठकथायम्पि च ‘‘फुसनाति अप्पना’’ति वुत्तं. इदञ्च मग्गञाणं निब्बाने अप्पनाति कत्वा सन्तिट्ठना नाम होतीति ‘‘सन्तिट्ठना’’तिवचनेन मग्गञाणम्पि सङ्गय्हति. निब्बिदानुलोमञाणानिपि अत्थतो निब्बिदाञाणानेव होन्तीति तानिपि निब्बिदाञाणेहि सङ्गहेत्वा निब्बिदापटिप्पस्सद्धिञाणानीति निब्बिदागहणमेव कतं, न निब्बिदानुलोमग्गहणं. तीसुपि चेतेसु ञाणट्ठकनिद्देसेसु चतुत्थस्स धम्मानुपस्सनाचतुक्कस्स वसेन वुत्तानं चतुन्नं वत्थूनं एकेकस्मिं अस्सासवसेन एकं, पस्सासवसेन एकन्ति द्वे द्वे ञाणानीति चतूसु वत्थूसु अट्ठ ञाणानि होन्ति.

विमुत्तिसुखञाणनिद्देसे पहीनत्ताति पहानं दस्सेत्वा तस्स पहानस्स समुच्छेदप्पहानत्तं दस्सेन्तो समुच्छिन्नत्ताति आह. विमुत्तिसुखे ञाणन्ति फलविमुत्तिसुखसम्पयुत्तञाणञ्च फलविमुत्तिसुखारम्मणपच्चवेक्खणञाणञ्च. अनुसयवत्थुस्स किलेसस्स पहानेन परियुट्ठानदुच्चरितवत्थुप्पहानं होतीति दस्सनत्थं पुन अनुसयानं पहानं वुत्तं. एकवीसतिफलञाणं सन्धाय पहीनकिलेसगणनायपि ञाणगणना कता होति, पच्चवेक्खणञाणञ्च सन्धाय पहीनकिलेसपच्चवेक्खणगणनाय फलपच्चवेक्खणञाणगणना कता होतीति.

ञाणरासिछक्कनिद्देसवण्णना निट्ठिता.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्गट्ठकथाय

आनापानस्सतिकथावण्णना निट्ठिता.

४. इन्द्रियकथा

१. पठमसुत्तन्तनिद्देसवण्णना

१८४. इदानि आनापानस्सतिकथानन्तरं कथिताय इन्द्रियकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता. अयञ्हि इन्द्रियकथा आनापानस्सतिभावनाय उपकारकानं इन्द्रियानं अभावे आनापानस्सतिभावनाय अभावतो तदुपकारकानं इन्द्रियानं विसोधनादिविधिदस्सनत्थं आनापानस्सतिकथानन्तरं कथिताति तञ्च कथेतब्बं इन्द्रियकथं अत्तना भगवतो सम्मुखा सुतं विञ्ञाताधिप्पायसुत्तन्तिकदेसनं पुब्बङ्गमं कत्वा तदत्थप्पकासनवसेन कथेतुकामो पठमं ताव एवं मे सुतन्तिआदिमाह.

तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. विहरतीति एत्थ वि-इति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिना ताव नयेन पदविभागो वेदितब्बो.

अत्थतो पन उपमूपदेसगरहपसंसनाकारवचनग्गहणेसु एवं-सद्दो दिस्सति निदस्सनत्थे च अवधारणत्थे च. इध पन एवंसद्दो आकारत्थे निदस्सनत्थे च विञ्ञुजनेन पवुत्तो, तथेव अवधारणत्थे च.

तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.

निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.

अवधारणत्थेन थेरो सारिपुत्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९), ‘‘नाहं, भिक्खवे, अञ्ञं एकपुग्गलम्पि समनुपस्सामि, यो एवं तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेति यथयिदं, भिक्खवे, सारिपुत्तो. सारिपुत्तो, भिक्खवे, तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’तिएवमादिना (अ. नि. १.१८७) नयेन भगवता पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा दट्ठब्ब’’न्ति.

मेसद्दो करणसम्पदानसामिअत्थेसु दिस्सति. इध पन ‘‘मया सुतं, मम सुत’’न्ति च अत्थद्वये युज्जति.

सुतन्ति अयंसद्दो सउपसग्गो अनुपसग्गो च विस्सुतगमनकिलिन्नउपचितअनुयोगसोतविञ्ञेय्येसु दिस्सति विञ्ञातेपि च सोतद्वारानुसारेन. इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वा अत्थो. मे-सद्दस्स हि मयातिअत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्जति, ममातिअत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्जति.

अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमसवनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कातब्बा’’ति इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेतीति. तेनेतं वुच्चति –

‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;

एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.

एकन्ति गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –

समवाये खणे काले, समूहे हेतुदिट्ठिसु;

पटिलाभे पहाने च, पटिवेधे च दिस्सति.

इध पनस्स कालो अत्थो. तेन संवच्छरउतुमासद्धमासरत्तिन्दिवपुब्बण्हमज्झन्हिकसायन्हपठम- मज्झिमपच्छिमयाममुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति.

तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यम्हि यम्हि संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह.

ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोतिएवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसुपि समयेसु अञ्ञतरं समयं सन्धाय ‘‘एकं समय’’न्ति आह.

यस्मा पन ‘‘एकं समय’’न्ति अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि, तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति.

तेनेतं वुच्चति –

‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;

अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.

पोराणा पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘तं समय’’न्ति वा अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेवत्थोति. तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो.

भगवाति गरु. गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा ‘‘भगवा’’ति वेदितब्बो. पोराणेहिपि वुत्तं –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.

अपिच –

‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;

भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –

इमिस्सापि गाथाय वसेन अस्स पदस्स वित्थारतो अत्थो वेदितब्बो. सो च विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे (विसुद्धि. १.१२३ आदयो) वुत्तोयेव.

एत्तावता चेत्थ एवन्ति वचनेन देसनासम्पत्तिं निद्दिसति, मे सुतन्ति सावकसम्पत्तिं, एकं समयन्ति कालसम्पत्तिं, भगवाति देसकसम्पत्तिं.

सावत्थियन्ति एत्थ च सवत्थस्स इसिनो निवासट्ठानभूता नगरी सावत्थी, यथा काकन्दी माकन्दीति एवं ताव अक्खरचिन्तका. अट्ठकथाचरिया पन भणन्ति – यं किञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थी, सत्थसमायोगे च किं भण्डमत्थीति पुच्छिते सब्बमत्थीतिपि वचनमुपादाय सावत्थी.

‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;

तस्मा सब्बमुपादाय, सावत्थीति पवुच्चती’’ति. –

तस्सं सावत्थियं. समीपत्थे भुम्मवचनं. विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गिपरिदीपनमेतं, इध पन ठानगमनासनसयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं. तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा ‘‘विहरति’’च्चेव वेदितब्बो. सो हि भगवा एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तमत्तभावं हरति पवत्तेति, तस्मा ‘‘विहरती’’ति वुच्चति.

जेतवनेति एत्थ अत्तनो पच्चत्थिकजनं जिनातीति जेतो, रञ्ञो वा अत्तनो पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवंनाममेव कतन्ति जेतो, वनयतीति वनं, अत्तसम्पदाय सत्तानं भत्तिं कारेति, अत्तनि सिनेहं उप्पादेतीति अत्थो. वनुते इति वा वनं, नानाविधकुसुमगन्धसम्मोदमत्तकोकिलादिविहङ्गाभिरुतेहि मन्दमारुतचलितरुक्खसाखाविटपपल्लवपलासेहि ‘‘एथ मं परिभुञ्जथा’’ति पाणिनो याचति वियाति अत्थो. जेतस्स वनं जेतवनं. तञ्हि जेतेन राजकुमारेन रोपितं संवद्धितं परिपालितं, सो च तस्स सामी अहोसि, तस्मा जेतवनन्ति वुच्चति. तस्मिं जेतवने. वनञ्च नाम रोपिमं सयंजातन्ति दुविधं. इदञ्च वेळुवनादीनि च रोपिमानि, अन्धवनमहावनादीनि सयंजातानि.

अनाथपिण्डिकस्स आरामेति सुदत्तो नाम सो गहपति मातापितूहि कतनामवसेन. सब्बकामसमिद्धताय पन विगतमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डमदासि, तेन अनाथपिण्डिकोति सङ्खं गतो. आरमन्ति एत्थ पाणिनो, विसेसेन वा पब्बजिताति आरामो, तस्स पुप्फफलादिसोभाय नातिदूरनच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति, अनुक्कण्ठिता हुत्वा निवसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरं आनेत्वा रमापेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्ञकोटीहि कोटिसन्थरेन कीणित्वा अट्ठारसहि हिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यादितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति. तस्मिं अनाथपिण्डिकस्स आरामे.

एत्थ च ‘‘जेतवने’’तिवचनं पुरिमसामिपरिकित्तनं, ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं. किमेतेसं परिकित्तने पयोजनन्ति? पुञ्ञकामानं दिट्ठानुगतिआपज्जनं. तत्थ हि द्वारकोट्ठकपासादमापने भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास हिरञ्ञकोटियो अनाथपिण्डिकस्स. इति तेसं परिकित्तनेन एवं पुञ्ञकामा पुञ्ञानि करोन्तीति दस्सेन्तो आयस्मा सारिपुत्तो अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेति.

तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने अनाथपिण्डिकस्स आरामे’’ति न वत्तब्बं. अथ तत्थ विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्ह ‘‘समीपत्थे भुम्मवचन’’न्ति. तस्मा यथा गङ्गायमुनादीनं समीपे गोयूथानि चरन्तानि ‘‘गङ्गाय चरन्ति, यमुनाय चरन्ती’’ति वुच्चन्ति, एवमिधापि यदिदं सावत्थिया समीपे जेतवनं अनाथपिण्डिकस्स आरामो, तत्थ विहरन्तो वुच्चति ‘‘सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’’ति. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठाननिदस्सनत्थं सेसवचनं.

तत्थ सावत्थिकित्तनेन आयस्मा सारिपुत्तो भगवतो गहट्ठानुग्गहकरणं दस्सेति, जेतवनादिकित्तनेन पब्बजितानुग्गहकरणं. तथा पुरिमेन पच्चयग्गहणतो अत्तकिलमथानुयोगविवज्जनं, पच्छिमेन वत्थुकामप्पहानतो कामसुखल्लिकानुयोगविवज्जनूपायं. अथ वा पुरिमेन च धम्मदेसनाभियोगं, पच्छिमेन विवेकाधिमुत्तिं. पुरिमेन करुणाय उपगमनं, पच्छिमेन पञ्ञाय अपगमनं. पुरिमेन सत्तानं हितसुखनिप्फादनाधिमुत्ततं, पच्छिमेन परहितसुखकरणे निरुपलेपतं. पुरिमेन धम्मिकसुखापरिच्चागनिमित्तं फासुविहारं, पच्छिमेन उत्तरिमनुस्सधम्मानुयोगनिमित्तं. पुरिमेन मनुस्सानं उपकारबहुलतं, पच्छिमेन देवानं. पुरिमेन लोके जातस्स लोके संवद्धभावं, पच्छिमेन लोकेन अनुपलित्ततं. पुरिमेन ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७०) वचनतो यदत्थं भगवा उप्पन्नो, तदत्थपरिदीपनं, पच्छिमेन यत्थ उप्पन्नो, तदनुरूपविहारपरिदीपनं. भगवा हि पठमं लुम्बिनिवने, दुतियं बोधिमण्डेति लोकियलोकुत्तरस्स उप्पत्तिया वनेयेव उप्पन्नो, तेनस्स वनेयेव विहारं दस्सेतीति एवमादिना नयेनेत्थ अत्थयोजना वेदितब्बा.

तत्राति देसकालपरिदीपनं. तञ्हि यं समयं विहरति, तत्र समये, यस्मिञ्च जेतवने विहरति, तत्र जेतवनेति दीपेति. भासितब्बयुत्ते वा देसकाले दीपेति. न हि भगवा अयुत्ते देसे काले वा धम्मं देसेति. ‘‘अकालो खो ताव बाहिया’’तिआदि (उदा. १०) चेत्थ साधकं. खोति पदपूरणमत्ते अवधारणत्थे आदिकालत्थे वा निपातो. भगवाति लोकगरुदीपनं. भिक्खूति कथासवनयुत्तपुग्गलवचनं. अपिचेत्थ ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खू’’तिआदिना (विभ. ५१०; पारा. ४५) नयेन वचनत्थो वेदितब्बो. आमन्तेसीति आलपि अभासि सम्बोधेसि, अयमेत्थ अत्थो. अञ्ञत्र पन ञापनेपि पक्कोसनेपि. भिक्खवोति आमन्तनाकारदीपनं. तेन तेसं भिक्खूनं भिक्खनसीलताभिक्खनधम्मताभिक्खनेसाधुकारितादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितं वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति. ‘‘भिक्खवो’’ति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करोन्तो तेनेव कथेतुकम्यतादीपकेन वचनेन नेसं सोतुकम्यतं जनेति. तेनेव च सम्बोधनत्थेन वचनेन साधुकसवनमनसिकारेपि ते नियोजेति. साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ति.

अपरेसु देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खूयेव आमन्तेसीति चे? जेट्ठसेट्ठासन्नसदासन्निहितभाजनभावतो. सब्बपरिससाधारणा हि भगवतो धम्मदेसना. परिसाय च जेट्ठा भिक्खू पठमुप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थु चरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च, आसन्ना तत्थ निसिन्नेसु सत्थुसन्निकत्ता, सदासन्निहिता सत्थुसन्तिकावचरत्ता, धम्मदेसनाय च ते एव भाजनं यथानुसिट्ठं पटिपत्तिसब्भावतो.

तत्थ सिया – किमत्थं पन भगवा धम्मं देसेन्तो पठमं भिक्खू आमन्तेसि, न धम्ममेव देसेसीति? सतिजननत्थं. परिसाय हि भिक्खू अञ्ञं चिन्तेन्तापि विक्खित्तचित्तापि धम्मं पच्चवेक्खन्तापि कम्मट्ठानं मनसिकरोन्तापि निसिन्ना होन्ति, ते अनामन्तेत्वा धम्मे देसियमाने ‘‘अयं देसना किंनिदाना किंपच्चया कतमाय अत्थुप्पत्तिया देसिता’’ति सल्लक्खेतुं असक्कोन्ता विक्खेपं आपज्जेय्युं, दुग्गहितं वा गण्हेय्युं. तेन तेसं सतिजननत्थं भगवा पठमं आमन्तेत्वा पच्छा धम्मं देसेति.

भदन्तेति गारववचनमेतं, सत्थुनो पटिवचनदानं वा. अपिचेत्थ ‘‘भिक्खवो’’ति वदमानो भगवा ते भिक्खू आलपति, ‘‘भदन्ते’’ति वदमाना ते भगवन्तं पच्चालपन्ति. तथा ‘‘भिक्खवो’’ति भगवा आभासति, ‘‘भदन्ते’’ति ते पच्चाभासन्ति. ‘‘भिक्खवो’’ति पटिवचनं दापेति, भदन्तेति पटिवचनं देन्ति. ते भिक्खूति ये भगवा आमन्तेसि. भगवतो पच्चस्सोसुन्ति भगवतो आमन्तनं पटिअस्सोसुं, अभिमुखा हुत्वा सुणिंसु सम्पटिच्छिंसु पटिग्गहेसुन्ति अत्थो. भगवा एतदवोचाति भगवा एतं इदानि वत्तब्बं सकलसुत्तं अवोच.

एत्तावता च यं आयस्मता सारिपुत्तेन कमलकुवलयुज्जलविमलसादुरससलिलाय पोक्खरणिया सुखावतरणत्थं निम्मलसिलातलरचनविलाससोपानं विप्पकिण्णमुत्ताजालसदिसवालिकाकिण्णपण्डरभूमिभागं तित्थं विय, सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय, विजम्भितसमुस्सयस्स पासादवरस्स सुखारोहणत्थं दन्तमयसण्हमुदुफलककञ्चनलताविनद्धमणिगणप्पभासमुदयुज्जलसोभं सोपानं विय, सुवण्णवलयनूपुरादिसङ्घट्टनसद्दसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्स उळारिस्सरियविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तापवाळादिजुतिविसदविज्जोतितसुप्पतिट्ठितविसालद्वारकवाटं महाद्वारं विय अत्थब्यञ्जनसम्पन्नस्स बुद्धानं देसनाञाणगम्भीरभावसंसूचकस्स इमस्स सुत्तस्स सुखावगाहणत्थं कालदेसदेसकपरिसापदेसपटिमण्डितं निदानं भासितं, तस्स अत्थवण्णना समत्ता.

सुत्तन्ते पञ्चाति गणनपरिच्छेदो. इमानि इन्द्रियानीति परिच्छिन्नधम्मनिदस्सनं. इन्द्रियट्ठो हेट्ठा वुत्तो.

१८५. इदानि इमं सुत्तन्तं दस्सेत्वा इमस्मिं सुत्तन्ते वुत्तानं इन्द्रियानं विसुद्धिभावनाविधानं भावितत्तं पटिप्पस्सद्धिञ्च दस्सेतुकामो इमानि पञ्चिन्द्रियानीतिआदिमाह. तत्थ विसुज्झन्तीति विसुद्धिं पापुणन्ति. अस्सद्धेति तीसु रतनेसु सद्धाविरहिते. सद्धेति तीसु रतनेसु सद्धासम्पन्ने. सेवतोति चित्तेन सेवन्तस्स. भजतोति उपसङ्कमन्तस्स. पयिरुपासतोति सक्कच्चं उपनिसीदन्तस्स. पसादनीये सुत्तन्तेति पसादजनके रतनत्तयगुणपटिसंयुत्ते सुत्तन्ते. कुसीतेति कुच्छितेन आकारेन सीदन्तीति कुसीदा, कुसीदा एव कुसीता. ते कुसीते. सम्मप्पधानेति चतुकिच्चसाधकवीरियपटिसंयुत्तसुत्तन्ते. मुट्ठस्सतीति नट्ठस्सतिके. सतिपट्ठानेति सतिपट्ठानाधिकारके सुत्तन्ते. झानविमोक्खेति चतुत्थज्झानअट्ठविमोक्खतिविधविमोक्खाधिकारके सुत्तन्ते. दुप्पञ्ञेति निप्पञ्ञे, पञ्ञाभावतो वा दुट्ठा पञ्ञा एतेसन्ति दुप्पञ्ञा. ते दुप्पञ्ञे. गम्भीरञाणचरियन्ति चतुसच्चपटिच्चसमुप्पादादिपटिसंयुत्ते सुत्तन्ते, ञाणकथासदिसे वा. सुत्तन्तक्खन्धेति सुत्तन्तकोट्ठासे. अस्सद्धियन्तिआदीसु अस्सद्धियन्ति अस्सद्धभावं. अस्सद्धिये आदीनवदस्सावी अस्सद्धियं पजहन्तो सद्धिन्द्रियं भावेति, सद्धिन्द्रिये आनिसंसदस्सावी सद्धिन्द्रियं भावेन्तो अस्सद्धियं पजहति. एस नयो सेसेसु. कोसज्जन्ति कुसीतभावं. पमादन्ति सतिविप्पवासं. उद्धच्चन्ति उद्धतभावं, विक्खेपन्ति अत्थो. पहीनत्ताति अप्पनावसेन झानपारिपूरिया पहीनत्ता. सुप्पहीनत्ताति वुट्ठानगामिनिवसेन विपस्सनापारिपूरिया सुट्ठु पहीनत्ता. भावितं होति सुभावितन्ति वुत्तक्कमेनेव योजेतब्बं. विपस्सनाय हि विपक्खवसेन पहीनत्ता ‘‘सुप्पहीनत्ता’’ति वत्तुं युज्जति. तस्मायेव च ‘‘सुभावित’’न्ति, न तथा झानेन. यस्मा पन पहातब्बानं पहानेन भावनासिद्धि, भावनासिद्धिया च पहातब्बानं पहानसिद्धि होति, तस्मा यमकं कत्वा निद्दिट्ठं.

१८६. पटिप्पस्सद्धिवारे भावितानि चेव होन्ति सुभावितानि चाति भावितानंयेव सुभावितता. पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि चाति पटिप्पस्सद्धानंयेव सुप्पटिप्पस्सद्धता वुत्ता. फलक्खणे मग्गकिच्चनिब्बत्तिवसेन भावितता पटिप्पस्सद्धता च वेदितब्बा. समुच्छेदविसुद्धियोति मग्गविसुद्धियोयेव. पटिप्पस्सद्धिविसुद्धियोति फलविसुद्धियो एव.

इदानि तथा वुत्तविधानानि इन्द्रियानि कारकपुग्गलवसेन योजेत्वा दस्सेतुं कतिनं पुग्गलानन्तिआदिमाह. तत्थ सवनेन बुद्धोति सम्मासम्बुद्धतो धम्मकथासवनेन चतुसच्चं बुद्धवा, ञातवाति अत्थो. इदं भावितिन्द्रियभावस्स कारणवचनं. भावनाभिसमयवसेन हि मग्गस्स बुद्धत्ता फलक्खणे भावितिन्द्रियो होति. अट्ठन्नम्पि अरियानं तथागतस्स सावकत्ता विसेसेत्वा अरहत्तफलट्ठमेव दस्सेन्तो खीणासवोति आह. सोयेव हि सब्बकिच्चनिप्फत्तिया भावितिन्द्रियोति वुत्तो. इतरेपि पन तंतंमग्गकिच्चनिप्फत्तिया परियायेन भावितिन्द्रिया एव. तस्मा एव च चतूसु फलक्खणेसु ‘‘पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि चा’’ति वुत्तं. यस्मा पन तेसं उपरिमग्गत्थाय इन्द्रियभावना अत्थियेव, तस्मा ते न निप्परियायेन भावितिन्द्रिया. सयं भूतट्ठेनाति अनाचरियो हुत्वा सयमेव अरियाय जातिया भूतट्ठेन जातट्ठेन भगवा. सोपि हि भावनासिद्धिवसेन फलक्खणे सयम्भू नाम होति. एवं सयं भूतट्ठेन भावितिन्द्रियो. अप्पमेय्यट्ठेनाति अनन्तगुणयोगतो पमाणेतुं असक्कुणेय्यट्ठेन. भगवा फलक्खणे भावनासिद्धितो अप्पमेय्योति. तस्मायेव भावितिन्द्रियो.

पठमसुत्तन्तनिद्देसवण्णना निट्ठिता.

२. दुतियसुत्तन्तनिद्देसवण्णना

१८७. पुन अञ्ञं सुत्तन्तं निक्खिपित्वा इन्द्रियविधानं निद्दिसितुकामो पञ्चिमानि, भिक्खवेतिआदिकं सुत्तन्तं दस्सेति. तत्थ ये हि केचीति अनवसेसपरियादानं, हि-कारो पदपूरणमत्ते निपातो. समणा वा ब्राह्मणा वाति लोकवोहारवसेन वुत्तं. समुदयन्ति पच्चयं. अत्थङ्गमन्ति उप्पन्नानं अभावगमनं, अनुप्पन्नानं अनुप्पादं वा. अस्सादन्ति आनिसंसं. आदीनवन्ति दोसं. निस्सरणन्ति निग्गमनं. यथाभूतन्ति यथासभावं. समणेसूति समितपापेसु. समणसम्मताति न मया समणाति सम्मता. ‘‘सम्मता’’ति वत्तमानकालवसेन वुच्चमाने सद्दलक्खणवसेन ‘‘मे’’ति एत्थ सामिवचनमेव होति. ब्राह्मणेसूति बाहितपापेसु. सामञ्ञत्थन्ति समणभावस्स अत्थं. ब्रह्मञ्ञत्थन्ति ब्राह्मणभावस्स अत्थं. द्वयेनापि अरहत्तफलमेव वुत्तं. अथ वा सामञ्ञत्थन्ति हेट्ठा तीणि फलानि. ब्रह्मञ्ञत्थन्ति अरहत्तफलं. सामञ्ञब्रह्मञ्ञन्ति हि अरियमग्गोयेव. दिट्ठेव धम्मेति पच्चक्खेयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव अधिकेन ञाणेन पच्चक्खं कत्वा. उपसम्पज्जाति पापुणित्वा, निप्फादेत्वा वा.

१८८. सुत्तन्तनिद्देसे पठमं इन्द्रियसमुदयादीनं पभेदगणनं पुच्छित्वा पुन पभेदगणना विस्सज्जिता. तत्थ असीतिसतन्ति असीतिउत्तरं सतं. पण्डितेहि ‘‘असीतिसत’’न्ति वुत्तेहि आकारेहीति योजना.

पुन पभेदगणनापुच्छापुब्बङ्गमे गणनानिद्देसे अधिमोक्खत्थायाति अधिमुच्चनत्थाय सद्दहनत्थाय. आवज्जनाय समुदयोति मनोद्वारावज्जनचित्तस्स समुदयो. सद्धिन्द्रियस्स समुदयोति सद्धिन्द्रियस्स पच्चयो, सद्धं उप्पादेस्सामीति पुब्बभागावज्जनं सद्धिन्द्रियस्स उपनिस्सयपच्चयो, सद्धिन्द्रियजवनस्स आवज्जनं पठमस्स जवनस्स अनन्तरपच्चयो, दुतियजवनादीनं उपनिस्सयपच्चयो. अधिमोक्खवसेनाति छन्दसम्पयुत्तअधिमोक्खवसेन. छन्दस्स समुदयोति पुब्बभागावज्जनपच्चया उप्पन्नस्स अधिमोक्खसम्पयुत्तस्स येवापनकभूतस्स धम्मच्छन्दस्स समुदयो. सो पन सद्धिन्द्रियस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतवसेन पच्चयो होति, छन्दाधिपतिकाले अधिपतिपच्चयो च होति, सोयेव दुतियस्स अनन्तरसमनन्तरअनन्तरूपनिस्सयासेवननत्थिविगतवसेन पच्चयो होति. इमिनाव नयेन मनसिकारस्सपि योजना कातब्बा. केवलञ्हेत्थ मनसिकारोति सारणलक्खणो येवापनकमनसिकारो. अधिपतिपच्चयता पनस्स न होति. सम्पयुत्तेसु इमेसं द्विन्नंयेव गहणं बलवपच्चयत्ताति वेदितब्बं. सद्धिन्द्रियस्स वसेनाति भावनाभिवुद्धिया इन्द्रियभावं पत्तस्स सद्धिन्द्रियस्स वसेन. एकत्तुपट्ठानन्ति एकारम्मणे अचलभावेन भुसं ठानं उपरूपरि सद्धिन्द्रियस्स पच्चयो होति. सद्धिन्द्रिये वुत्तनयेनेव सेसिन्द्रियानिपि वेदितब्बानि. एवमेकेकस्स इन्द्रियस्स चत्तारो चत्तारो समुदयाति पञ्चन्नं इन्द्रियानं वीसति समुदया होन्ति. पुन चतुन्नं समुदयानं एकेकस्मिं समुदये पञ्च पञ्च इन्द्रियानि योजेत्वा वीसति समुदया वुत्ता. पठमवीसति नानामग्गवसेन दट्ठब्बा, दुतियवीसति एकमग्गवसेन दट्ठब्बाति वदन्ति. एवं चत्तालीस आकारा होन्ति. अत्थङ्गमवारोपि इमिनाव नयेन वेदितब्बो. सो पन अत्थङ्गमो इन्द्रियभावनं अननुयुत्तस्स अप्पटिलद्धा पटिलाभत्थङ्गमो, इन्द्रियभावनाय परिहीनस्स पटिलद्धपरिहानि अत्थङ्गमो, फलप्पत्तस्स पटिप्पस्सद्धिअत्थङ्गमो. एकत्तअनुपट्ठानन्ति एकत्ते अनुपट्ठानं.

क. अस्सादनिद्देसवण्णना

१८९. अस्सादनिद्देसे अस्सद्धियस्स अनुपट्ठानन्ति अस्सद्धे पुग्गले परिवज्जयतो सद्धे पुग्गले सेवतो पसादनीयसुत्तन्ते पच्चवेक्खतो तत्थ योनिसोमनसिकारं बहुलीकरोतो च अस्सद्धियस्स अनुपट्ठानं होति. अस्सद्धियपरिळाहस्स अनुपट्ठानन्ति एत्थ अस्सद्धस्स सद्धाकथाय पवत्तमानाय दुक्खं दोमनस्सं उप्पज्जति. अयं अस्सद्धियपरिळाहो. अधिमोक्खचरियाय वेसारज्जन्ति सद्धावत्थुवसेन वा भावनाय वा वसिप्पत्तस्स सद्धापवत्तिया विसारदभावो होति. सन्तो च विहाराधिगमोति समथस्स वा विपस्सनाय वा पटिलाभो. सुखं सोमनस्सन्ति एत्थ चेतसिकसुखभावदस्सनत्थं सोमनस्सवचनं. सद्धिन्द्रियसमुट्ठितपणीतरूपफुट्ठकायस्स कायिकसुखम्पि लब्भतियेव. सुखसोमनस्सस्स पधानस्सादत्ता ‘‘अयं सद्धिन्द्रियस्स अस्सादो’’ति विसेसेत्वा वुत्तं. इमिनाव नयेन सेसिन्द्रियस्सादापि योजेत्वा वेदितब्बा.

ख. आदीनवनिद्देसवण्णना

१९०. आदीनवनिद्देसे अनिच्चट्ठेनाति सद्धिन्द्रियस्स अनिच्चट्ठेन. सो अनिच्चट्ठो सद्धिन्द्रियस्स आदीनवोति वुत्तं होति. इतरद्वयेपि एसेव नयो. इमे समुदयत्थङ्गमस्सादादीनवा लोकियइन्द्रियानमेवाति वेदितब्बा.

ग. निस्सरणनिद्देसवण्णना

१९१. निस्सरणनिद्देसे अधिमोक्खट्ठेनातिआदीसु एकेकस्मिं इन्द्रिये पञ्च पञ्च कत्वा पञ्चन्नं इन्द्रियानं पञ्चवीसति निस्सरणानि मग्गफलवसेन निद्दिट्ठानि. तत्थ ततो पणीततरसद्धिन्द्रियस्स पटिलाभाति ततो विपस्सनाक्खणे पवत्तसद्धिन्द्रियतो मग्गक्खणे पणीततरस्स सद्धिन्द्रियस्स पटिलाभवसेन. पुरिमतरसद्धिन्द्रिया निस्सटं होतीति तस्मिं मग्गक्खणे सद्धिन्द्रियं पुरिमतरतो विपस्सनाक्खणे पवत्तसद्धिन्द्रियतो निक्खन्तं होति. इमिनाव नयेन फलक्खणे सद्धिन्द्रियम्पि उभयत्थ सेसिन्द्रियानिपि योजेतब्बानि.

१९२. पुब्बभागे पञ्चहि इन्द्रियेहीति पठमज्झानूपचारे पञ्चहि इन्द्रियेहि पठमज्झानादिअट्ठसमापत्तिवसेन अट्ठ निस्सरणानि, अनिच्चानुपस्सनादिअट्ठारसमहाविपस्सनावसेन अट्ठारस निस्सरणानि, सोतापत्तिमग्गादिवसेन अट्ठ लोकुत्तरनिस्सरणानि. एवं झानसमापत्तिमहाविपस्सनामग्गफलवसेन चतुत्तिंस निस्सरणानि पुरिमपुरिमसमतिक्कमतो निद्दिट्ठानि. नेक्खम्मे पञ्चिन्द्रियानीतिआदीनि पन सत्ततिंस निस्सरणानि पटिपक्खपहानवसेन पटिपक्खतो निद्दिट्ठानि. तत्थ नेक्खम्मादीसु सत्तसु सत्त निस्सरणानि उपचारभूमिवसेन वुत्तानि, फलानि पन पटिपक्खपहानाभावतो न वुत्तानि.

१९३. दिट्ठेकट्ठेहीति याव सोतापत्तिमग्गा दिट्ठिया सह एकस्मिं पुग्गले ठिताति दिट्ठेकट्ठा. तेहि दिट्ठेकट्ठेहि. ओळारिकेहीति थूलेहि कामरागब्यापादेहि. अणुसहगतेहीति सुखुमभूतेहि कामरागब्यापादेहियेव. सब्बकिलेसेहीति रूपरागादीहि. तेसु हि पहीनेसु सब्बकिलेसा पहीना होन्ति, तस्मा ‘‘सब्बकिलेसेही’’ति वुत्तं. अवुत्तत्थानि पनेत्थ पदानि हेट्ठा वुत्तत्थानेवाति. सब्बेसञ्ञेव खीणासवानं तत्थ तत्थ पञ्चिन्द्रियानीति ‘‘अधिमोक्खट्ठेना’’तिआदीसु पुब्बे वुत्तेसु ठानेसु तस्मिं तस्मिं ठाने पञ्चिन्द्रियानि बुद्धपच्चेकबुद्धसावकानं खीणासवानं यथायोगं ततो ततो निस्सटानि होन्ति. इमस्मिं वारे पठमं वुत्तनया एव यथायोगं खीणासववसेन वुत्ता.

कथं पनेतानि निस्सरणानि असीतिसतं होन्तीति? वुच्चते – मग्गफलवसेन वुत्तानि पञ्चवीसति, समतिक्कमवसेन वुत्तानि चतुत्तिंस, पटिपक्खवसेन वुत्तानि सत्ततिंसाति पठमवारे सब्बानि छन्नवुति निस्सरणानि होन्ति, एतानियेव दुतियवारे खीणासवानं वसेन द्वादससु अपनीतेसु चतुरासीति होन्ति. इति पुरिमानि छन्नवुति, इमानि च चतुरासीतीति असीतिसतं होन्ति. कतमानि पन द्वादस खीणासवानं अपनेतब्बानि? समतिक्कमतो वुत्तेसु मग्गफलवसेन वुत्तानि अट्ठ निस्सरणानि, पटिपक्खतो वुत्तेसु मग्गवसेन वुत्तानि चत्तारीति इमानि द्वादस अपनेतब्बानि. अरहत्तफलवसेन वुत्तानि कस्मा अपनेतब्बानीति चे? सब्बपठमं वुत्तानं पञ्चवीसतिया निस्सरणानं मग्गफलवसेनेव लब्भनतो. अरहत्तफलवसेन निस्सरणानि वुत्तानेव होन्ति. हेट्ठिमं हेट्ठिमं पन फलसमापत्तिं उपरिमा उपरिमा न समापज्जन्तियेवाति हेट्ठा तीणिपि फलानि न लब्भन्तियेव. झानसमापत्तिविपस्सनानेक्खम्मादीनि च किरियावसेन लब्भन्ति. पञ्चपि चेतानि इन्द्रियानि पुब्बमेव पटिपक्खानं पटिप्पस्सद्धत्ता पटिपक्खतो निस्सटानेव होन्तीति.

दुतियसुत्तन्तनिद्देसवण्णना निट्ठिता.

३. ततियसुत्तन्तनिद्देसवण्णना

१९४. पुन अञ्ञं सुत्तन्तं निक्खिपित्वा इन्द्रियविधानं निद्दिसितुकामो पञ्चिमानि, भिक्खवेतिआदिमाह. तत्थ सोतापत्तियङ्गेसूति एत्थ सोतो अरियो अट्ठङ्गिको मग्गो, सोतस्स आपत्ति भुसं पापुणनं सोतापत्ति, सोतापत्तिया अङ्गानि सम्भारानि सोतापत्तिअङ्गानि. सोतापन्नताय पुब्बभागपटिलाभअङ्गानि. सप्पुरिससंसेवो सोतापत्तिअङ्गं, सद्धम्मस्सवनं सोतापत्तिअङ्गं, योनिसोमनसिकारो सोतापत्तिअङ्गं, धम्मानुधम्मपटिपत्ति सोतापत्तिअङ्गं, इमानि चत्तारि सोतापत्तिअङ्गानि. सेसा हेट्ठा वुत्ता एव. इदञ्च इमेसं इन्द्रियानं सकविसये जेट्ठकभावदस्सनत्थं वुत्तं. यथा हि चत्तारो सेट्ठिपुत्ता राजातिराजपञ्चमेसु सहायेसु ‘‘नक्खत्तं कीळिस्सामा’’ति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, इमेसं गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति, दुतियस्स ततियस्स चतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव ‘‘इमेसं खादनीयं भोजनीयं देथ, इमेसं गन्धमालालङ्कारादीनि देथा’’ति गेहे विचारेति, अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरोव, इमस्मिं पन काले अत्तनो गेहेयेव ‘‘इमेसं खादनीयं भोजनीयं देथ, इमेसं गन्धमालालङ्कारादीनि देथा’’ति विचारेति, एवमेव सद्धापञ्चमकेसु इन्द्रियेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तिअङ्गानि पत्वा अधिमोक्खलक्खणं सद्धिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहणलक्खणं वीरियिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानानि पत्वा अविक्खेपलक्खणं समाधिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव विचारेति, एवं अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्तीति.

क. पभेदगणननिद्देसवण्णना

१९५. सुत्तन्तस्स पभेदगणनापुच्छापुब्बङ्गमेव पभेदगणननिद्देसे सप्पुरिससंसेवेति सोभनानं पुरिसानं सम्मा सेवने. अधिमोक्खाधिपतेय्यट्ठेनाति अधिमोक्खसङ्खातेन सेसिन्द्रियेसु अधिपतिभावट्ठेन, सेसिन्द्रियानं पुब्बङ्गमट्ठेनाति अत्थो. सद्धम्मसवनेति सतं धम्मो, सोभनो वा धम्मोति सद्धम्मो. तस्स सद्धम्मस्स सवने. योनिसोमनसिकारेति उपायेन मनसिकारे. धम्मानुधम्मपटिपत्तियाति एत्थ नव लोकुत्तरधम्मे अनुगतो धम्मो धम्मानुधम्मो, सीलसमाधिपञ्ञासङ्खातस्स धम्मानुधम्मस्स पटिपत्ति पटिपज्जनं धम्मानुधम्मपटिपत्ति. सम्मप्पधानादीसुपि एसेव नयो.

ख. चरियावारवण्णना

१९६. चरियावारेपि इमिनाव नयेन अत्थो वेदितब्बो. केवलं पठमवारो इन्द्रियानं उप्पादनकालवसेन वुत्तो, चरियावारो उप्पन्नानं आसेवनकालवसेन च पारिपूरिकालवसेन च वुत्तो. चरिया पकति उस्सन्नताति हि अत्थतो एकं.

चारविहारनिद्देसवण्णना

१९७. इदानि चरियासम्बन्धेनेव चारविहारनिद्देसवसेन अपरेन परियायेन इन्द्रियविधानं निद्दिसितुकामो चारो च विहारो चातिआदिकं उद्देसं उद्दिसित्वा तस्स निद्देसमाह. तत्थ उद्देसे ताव यथा चरन्तं विहरन्तं विञ्ञू सब्रह्मचारी गम्भीरेसु ठानेसु ओकप्पेय्युं – अद्धा अयमायस्मा पत्तो वा पापुणिस्सति वाति, तथा इन्द्रियसम्पन्नस्स चारो च विहारो च विञ्ञूहि सब्रह्मचारीहि अनुबुद्धो होति पटिविद्धोति उद्देसस्स सम्बन्धो वेदितब्बो. उद्देसनिद्देसे चरिया चारोयेव. चारो चरियाति हि अत्थतो एकं. तस्मा ‘‘चारो’’तिपदस्स निद्देसे ‘‘चरिया’’ति वुत्तं. इरियापथचरियाति इरियापथानं चरिया, पवत्तनन्ति अत्थो. सेसेसुपि एसेव नयो. आयतनचरिया पन आयतनेसु सतिसम्पजञ्ञानं चरिया. पत्तीति फलानि. तानि हि पापुणियन्तीति ‘‘पत्ती’’ति वुत्ता. सत्तलोकस्स दिट्ठधम्मिकसम्परायिका अत्था लोकत्थाति अयं विसेसो.

इदानि तासं चरियानं भूमिं दस्सेन्तो चतूसु इरियापथेसूतिआदिमाह. सतिपट्ठानेसूति आरम्मणसतिपट्ठानेसु. सतिपट्ठानेसुपि वुच्चमानेसु सतितो अनञ्ञानि वोहारवसेन अञ्ञानि विय कत्वा वुत्तं. अरियसच्चेसूति पुब्बभागलोकियसच्चञाणेन विसुं विसुं सच्चपरिग्गहवसेन वुत्तं. अरियमग्गेसु सामञ्ञफलेसूति च वोहारवसेनेव वुत्तं. पदेसेति लोकत्थचरियाय एकदेसे. निप्पदेसतो हि लोकत्थचरियं बुद्धा एव करोन्ति. पुन ता एव चरियायो कारकपुग्गलवसेन दस्सेन्तो पणिधिसम्पन्नानन्तिआदिमाह. तत्थ पणिधिसम्पन्ना नाम इरियापथानं सन्तत्ता इरियापथगुत्तिया सम्पन्ना अकम्पितइरियापथा भिक्खुभावानुरूपेन सन्तेन इरियापथेन सम्पन्ना. इन्द्रियेसु गुत्तद्वारानन्ति चक्खादीसु छसु इन्द्रियेसु अत्तनो अत्तनो विसये पवत्तएकेकद्वारवसेन गुत्तं द्वारं एतेसन्ति गुत्तद्वारा. तेसं गुत्तद्वारानं. द्वारन्ति चेत्थ उप्पत्तिद्वारवसेन चक्खादयो एव. अप्पमादविहारीनन्ति सीलादीसु अप्पमादविहारवतं. अधिचित्तमनुयुत्तानन्ति विपस्सनाय पादकभावेन अधिचित्तसङ्खातं समाधिमनुयुत्तानं. बुद्धिसम्पन्नानन्ति नामरूपववत्थानं आदिं कत्वा याव गोत्रभु, ताव पवत्तेन ञाणेन सम्पन्नानं. सम्मापटिपन्नानन्ति चतुमग्गक्खणे. अधिगतफलानन्ति चतुफलक्खणे.

अधिमुच्चन्तोति अधिमोक्खं करोन्तो. सद्धाय चरतीति सद्धावसेन पवत्तति. पग्गण्हन्तोति चतुसम्मप्पधानवीरियेन पदहन्तो. उपट्ठापेन्तोति सतिया आरम्मणं उपट्ठापेन्तो. अविक्खेपं करोन्तोति समाधिवसेन विक्खेपं अकरोन्तो. पजानन्तोति चतुसच्चपजाननपञ्ञाय पकारेन जानन्तो. विजानन्तोति इन्द्रियसम्पयुत्तजवनपुब्बङ्गमेन आवज्जनविञ्ञाणेन आरम्मणं विजानन्तो. विञ्ञाणचरियायाति आवज्जनविञ्ञाणचरियवसेन. एवं पटिपन्नस्साति सहजवनाय इन्द्रियचरियाय पटिपन्नस्स. कुसला धम्मा आयापेन्तीति समथविपस्सनावसेन पवत्ता कुसला धम्मा भुसं यापेन्ति, पवत्तन्तीति अत्थो. आयतनचरियायाति कुसलानं धम्मानं भुसं यतनचरियाय, घटनचरियाय पवत्तनचरियायाति वुत्तं होति. विसेसमधिगच्छतीति विक्खम्भनतदङ्गसमुच्छेदपटिप्पस्सद्धिवसेन विसेसं अधिगच्छति. दस्सनचरियादयो वुत्तत्थायेव.

सद्धाय विहरतीतिआदीसु सद्धादिसमङ्गिस्स इरियापथविहारो दट्ठब्बो. अनुबुद्धोति अनुमानबुद्धिया. पटिविद्धोति पच्चक्खबुद्धिया. यस्मा अधिमोक्खट्ठादीसु अनुबुद्धेसु पटिविद्धेसु च चारो च विहारो च अनुबुद्धो होति पटिविद्धो, तस्मा अनुबोधपटिवेधेसु अधिमोक्खट्ठादयो च निद्दिट्ठा.

एवं सद्धाय चरन्तन्तिआदीसु एवन्ति वुत्तप्पकारं निद्दिसन्तो यथासद्दस्स अत्थं निद्दिसति. विञ्ञूतिआदीसुपि यथासभावं जानन्तीति विञ्ञू. विञ्ञातं सभावं विभावेन्ति पाकटं करोन्तीति विभावी. असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा, मेधा एतेसं अत्थीति मेधावी. ञाणगतिया पण्डन्ति गच्छन्ति पवत्तन्तीति पण्डिता. बुद्धिसम्पदाय समन्नागतत्ता बुद्धिसम्पन्ना. सह ब्रह्मं चरियं उत्तमं पटिपदं चरन्तीति सब्रह्मचारिनो. अपलोकनकम्मादिचतुब्बिधं कम्मं एकतो करणवसेन एकं कम्मं. तथा पञ्चविधो पातिमोक्खुद्देसो एकुद्देसो. समा सिक्खा एतेसन्ति समसिक्खा, समसिक्खानं भावो समसिक्खता. समसिक्खातातिपि पठन्ति. येसं एकं कम्मं एको उद्देसो समसिक्खता, ते सब्रह्मचारीति वुत्तं होति. ‘‘झानानी’’ति वत्तब्बे झानाति लिङ्गविपल्लासो कतो. विमोक्खाति तयो वा अट्ठ वा विमोक्खा. समाधीति सवितक्कसविचारअवितक्कविचारमत्तअवितक्काविचारा तयो समाधी. समापत्तियोति सुञ्ञतानिमित्ताप्पणिहिता. अभिञ्ञायोति छ अभिञ्ञा.

एको अंसो भागो, न दुतियोति एकंसो, एकंसस्स अत्थस्स वचनं एकंसवचनं. एवं सेसेसुपि योजना कातब्बा. विसेसतो पन समं, समन्ता वा सेति पवत्ततीति संसयो, नत्थेत्थ संसयोति निस्संसयो. एकस्मिंयेव अनिच्छयता हुत्वा इतरम्पि कङ्खतीति कङ्खा, नत्थेत्थ कङ्खाति निक्कङ्खो. द्विधा भावो द्वेज्झं, नत्थेत्थ द्वेज्झन्ति अद्वेज्झो. द्विधा एलयति कम्पेतीति द्वेळ्हकं, नत्थेत्थ द्वेळ्हकन्ति अद्वेळ्हको. नियोगेन नियमेन वचनं नियोगवचनं. निय्योगवचनन्तिपि पठन्ति. अपण्णकस्स अविरद्धस्स निय्यानिकस्स अत्थस्स वचनं अपण्णकवचनं. अवत्थापनवचनन्ति निच्छयवचनं. सब्बम्पि हेतं विचिकिच्छाभावस्स वेवचनं. पियस्स अत्थस्स सब्भावतो वचनं, पियमेवाति पियवचनं. तथा गरुवचनं. सह गारवेन गरुभावेन सगारवं. पतिस्सयनं पतिस्सयो परं गरुं कत्वा निस्सयनं अपस्सयनन्ति अत्थो. पतिस्सवनं वा पतिस्सवो, निवातवुत्तिताय परवचनसवनन्ति अत्थो. उभयथापि परजेट्ठकभावस्सेतं नामं. सह गारवेन वत्ततीति सगारवं. सह पतिस्सयेन, पतिस्सवेन वा वत्ततीति सप्पतिस्सयं. ‘‘सप्पतिस्सव’’न्ति वा वत्तब्बे य-कारं, व-कारं वा लोपं कत्वा ‘‘सप्पतिस्स’’न्ति वुत्तं. अधिकं विसिट्ठं वचनं अधिवचनं, सगारवञ्च तं सप्पतिस्सञ्चाति सगारवसप्पतिस्सं, सगारवसप्पतिस्सं अधिवचनं सगारवसप्पतिस्साधिवचनं. उभयत्थापि वेवचनविकप्पनानत्तवसेन पुनप्पुनं एतन्ति वुत्तं. पत्तो वा पापुणिस्सति वाति झानादीनियेवाति.

ततियसुत्तन्तनिद्देसवण्णना निट्ठिता.

४. चतुत्थसुत्तन्तनिद्देसवण्णना

१९८. पुन पठमसुत्तमेव निक्खिपित्वा अपरेन आकारेन इन्द्रियानि निद्दिसति. तत्थ कतिहाकारेहि केनट्ठेन दट्ठब्बानीति कतिहि आकारेहि दट्ठब्बानि. केनट्ठेन दट्ठब्बानीति दट्ठब्बाकारे च दट्ठब्बट्ठञ्च पुच्छति. छहाकारेहि तेनट्ठेन दट्ठब्बानीति छहि आकारेहि दट्ठब्बानि, तेनेव छआकारसङ्खातेनट्ठेन दट्ठब्बानि. आधिपतेय्यट्ठेनाति अधिपतिभावट्ठेन. आदिविसोधनट्ठेनाति कुसलानं धम्मानं आदिभूतस्स सीलस्स विसोधनट्ठेन. अधिमत्तट्ठेनाति बलवट्ठेन. बलवञ्हि अधिका मत्ता पमाणं अस्साति अधिमत्तन्ति वुच्चति. अधिट्ठानट्ठेनाति पतिट्ठानट्ठेन. परियादानट्ठेनाति खेपनट्ठेन. पतिट्ठापकट्ठेनाति पतिट्ठापनट्ठेन.

क. आधिपतेय्यट्ठनिद्देसवण्णना

१९९. आधिपतेय्यट्ठनिद्देसे अस्सद्धियं पजहतोतिआदि एकेकस्सेव इन्द्रियस्स पटिपक्खपजहनवचनं एकक्खणेपि अत्तनो अत्तनो पटिपक्खपहानकिच्चसाधने अधिपतिभावसाधनत्थं वुत्तं. सेसानि चत्तारि इन्द्रियानि तंसम्पयुत्तानेव वुत्तानि. नानाक्खणेसु वा एकेकं इन्द्रियं धुरं कत्वा तस्स तस्स पटिपक्खस्स तं तं इन्द्रियं जेट्ठकं कत्वा सेसानि तदन्वयानि कत्वा वुत्तन्तिपि वेदितब्बं. कामच्छन्दं पजहतोतिआदि पन एकक्खणवसेनेव वुत्तं.

ख. आदिविसोधनट्ठनिद्देसवण्णना

२००. आदिविसोधनट्ठनिद्देसे अस्सद्धियसंवरट्ठेन सीलविसुद्धीति अस्सद्धियस्स निवारणट्ठेन विरतिअत्थेन सीलमलविसोधनतो सीलविसुद्धि नाम. सद्धिन्द्रियस्स आदिविसोधनाति सद्धिन्द्रियस्स उपनिस्सयवसेन आदिभूतस्स सीलस्स विसोधना. इमिनाव नयेन सेसानिपि कामच्छन्दादिसंवरणमूलकानि च इन्द्रियानि वेदितब्बानि.

ग. अधिमत्तट्ठनिद्देसवण्णना

२०१. अधिमत्तट्ठनिद्देसे सद्धिन्द्रियस्स भावनाय छन्दो उप्पज्जतीति सद्धस्स पुग्गलस्स सद्धापटिसंयुत्तं धम्मं सुत्वा वा सद्धिन्द्रियभावनाय अस्सादं दिस्वा वा सद्धिन्द्रिये कुसलो धम्मच्छन्दो जायति. पामोज्जं उप्पज्जतीति छन्दजातत्ता दुब्बलपीति उप्पज्जति. पीति उप्पज्जतीति पमुदितत्ता बलवपीति उप्पज्जति. पस्सद्धि उप्पज्जतीति पीतिया पीणितत्ता कायचित्तपस्सद्धि उप्पज्जति. सुखं उप्पज्जतीति पस्सद्धकायचित्तत्ता चेतसिकं सुखं उप्पज्जति. ओभासो उप्पज्जतीति सुखेन अभिसन्नत्ता ञाणोभासो उप्पज्जति. संवेगो उप्पज्जतीति ञाणोभासेन विदितसङ्खारादीनवत्ता सङ्खारपवत्तियं संवेगो उप्पज्जति. संवेजेत्वा चित्तं समादहतीति संवेगं उप्पादेत्वा तेनेव संवेगेन चित्तं समाहितं करोति. साधुकं पग्गण्हातीति लीनुद्धतभावं मोचेत्वा सुट्ठु पग्गण्हाति. साधुकं अज्झुपेक्खतीति वीरियस्स समं हुत्वा पवत्तत्ता पुन वीरियसमतानियोजने ब्यापारं अकरोन्तो तत्रमज्झत्तुपेक्खावसेन साधुकं अज्झुपेक्खति नाम. उपेक्खावसेनाति समवाहितलक्खणाय तत्रमज्झत्तुपेक्खाय वसेन. नानत्तकिलेसेहीति विपस्सनाय पटिपक्खभूतेहि नानासभावेहि किलेसेहि. विमोक्खवसेनाति भङ्गानुपस्सनतो पट्ठाय नानत्तकिलेसेहि विमुच्चनवसेन. विमुत्तत्ताति नानत्तकिलेसेहि विमुत्तत्ता.

ते धम्माति छन्दादयो धम्मा. एकरसा होन्तीति विमुत्तिरसेन एकरसा होन्ति. भावनावसेनाति एकरसभावनावसेन. ततो पणीततरे विवट्टन्तीति तेन कारणेन विपस्सनारम्मणतो पणीततरे निब्बानारम्मणे विवट्टनानुपस्सनासङ्खातेन गोत्रभुञाणेन छन्दादयो धम्मा निवत्तन्ति, सङ्खारारम्मणतो अपगन्त्वा निब्बानारम्मणे पवत्तन्तीति अत्थो. विवट्टनावसेनाति एवं गोत्रभुखणे सङ्खारारम्मणतो विवट्टनवसेन. विवट्टितत्ता ततो वोसज्जतीति मग्गसमङ्गिपुग्गलो मग्गस्स उप्पादक्खणेयेव दुभतोवुट्ठानवसेन विवट्टितत्ता तेनेव कारणेन किलेसे च खन्धे च वोसज्जति. वोसज्जितत्ता ततो निरुज्झन्तीति मग्गस्स उप्पादक्खणेयेव किलेसे च खन्धे च वोसज्जितत्ता तेनेव कारणेन किलेसा च खन्धा च अनुप्पत्तिनिरोधवसेन निरुज्झन्ति. वोसज्जितत्ताति च आसंसायं भूतवचनं कतं. किलेसनिरोधे सति खन्धनिरोधसब्भावतो च खन्धनिरोधो वुत्तो. निरोधवसेनाति यथावुत्तनिरोधवसेन. तस्सेव मग्गस्स उप्पादक्खणे द्वे वोसग्गे दस्सेतुकामो निरोधवसेन द्वे वोसग्गातिआदिमाह. द्वेपि हेट्ठा वुत्तत्था एव. अस्सद्धियस्स पहानाय छन्दो उप्पज्जतीतिआदीसुपि इमिनाव नयेन वित्थारतो अत्थो वेदितब्बो. वीरियिन्द्रियादिमूलकेसुपि वारेसु एसेव नयो. इमिनाव नयेन अधिट्ठानट्ठनिद्देसोपि वित्थारतो वेदितब्बो. केवलञ्हेत्थ अधिट्ठातीति विसेसो, पतिट्ठातीति अत्थो.

घ-ङ. परियादानट्ठपतिट्ठापकट्ठनिद्देसवण्णना

२०२-२०३. परियादानट्ठनिद्देसे परियादियतीति खेपेति. पतिट्ठापकट्ठनिद्देसे सद्धो सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेतीति सद्धासम्पन्नो ‘‘सब्बे सङ्खारा अनिच्चा दुक्खा अनत्ता’’ति अधिमुच्चन्तो सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेति. इमिना पुग्गलविसेसेन इन्द्रियभावनाविसेसो निद्दिट्ठो. सद्धस्स सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेतीति सद्धासम्पन्नस्स पुग्गलस्स सद्धिन्द्रियं तंयेव सद्धं पतिट्ठापेति. तथा अधिमुच्चन्तं अधिमोक्खे पतिट्ठापेतीति. इमिना इन्द्रियभावनाविसेसेन पुग्गलविसेसो निद्दिट्ठो. एवं चित्तं पग्गण्हन्तो पग्गहे पतिट्ठापेति, सतिं उपट्ठापेन्तो उपट्ठाने पतिट्ठापेति, चित्तं समादहन्तो अविक्खेपे पतिट्ठापेति, अनिच्चं दुक्खं अनत्ताति पस्सन्तो दस्सने पतिट्ठापेतीति सेसेसुपि योजना वेदितब्बा. योगावचरोति समथयोगे, विपस्सनायोगे वा अवचरतीति योगावचरो. अवचरतीति पविसित्वा चरतीति.

चतुत्थसुत्तन्तनिद्देसवण्णना निट्ठिता.

५. इन्द्रियसमोधानवण्णना

२०४. इदानि समाधिं भावयतो विपस्सनं भावयतो च इन्द्रियसमोधानं दस्सेतुकामो पठमं ताव उपट्ठानकोसल्लप्पभेदं निद्दिसितुं पुथुज्जनो समाधिं भावेन्तोतिआदिमाह. तत्थ पुथुज्जनो समाधिं भावेन्तोति निब्बेधभागियं समाधिं भावेन्तो. सेक्खस्स वीतरागस्स च पन लोकुत्तरोपि समाधि लब्भति. आवज्जितत्ताति कसिणादिनिमित्तस्स आवज्जितत्ता, कसिणादिपरिकम्मं कत्वा तत्थ उप्पादितनिमित्तत्ताति वुत्तं होति. आरम्मणूपट्ठानकुसलोति तस्स उप्पादितस्स निमित्तस्सेव उपट्ठाने कुसलो. समथनिमित्तूपट्ठानकुसलोति अच्चारद्धवीरियतादीहि उद्धते चित्ते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गभावनावसेन चित्तोपसमनिमित्तस्स उपट्ठाने कुसलो. पग्गहनिमित्तूपट्ठानकुसलोति अतिसिथिलवीरियतादीहि लीने चित्ते धम्मविचयवीरियपीतिसम्बोज्झङ्गभावनावसेन चित्तपग्गहनिमित्तस्स उपट्ठाने कुसलो. अविक्खेपूपट्ठानकुसलोति अनुद्धतालीनचित्तस्स सम्पयुत्तस्स समाधिस्स उपट्ठाने कुसलो. ओभासूपट्ठानकुसलोति पञ्ञापयोगमन्दताय निरस्सादे चित्ते अट्ठसंवेगवत्थुपच्चवेक्खणेन चित्तं संवेजेत्वा ञाणोभासस्स उपट्ठाने कुसलो. अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. सम्पहंसनूपट्ठानकुसलोति उपसमसुखानधिगमेन निरस्सादे चित्ते बुद्धधम्मसङ्घगुणानुस्सरणेन चित्तं पसादेन्तो सम्पहंसनस्स उपट्ठाने कुसलो. उपेक्खूपट्ठानकुसलोति उद्धतादिदोसविरहिते चित्ते निग्गहपग्गहादीसु ब्यापाराभावकरणेन उपेक्खाय उपट्ठाने कुसलो. सेक्खोति तिस्सो सिक्खा सिक्खतीति सेक्खो. एकत्तूपट्ठानकुसलोति सक्कायदिट्ठादीनं पहीनत्ता नेक्खम्मादिनो एकत्तस्स उपट्ठाने कुसलो.

वीतरागोति सब्बसो पहीनरागत्ता वीतरागो खीणासवो. ञाणूपट्ठानकुसलोति अरहा धम्मेसु विगतसम्मोहत्ता तत्थ तत्थ असम्मोहञाणस्स उपट्ठाने कुसलो. विमुत्तूपट्ठानकुसलोति अरहत्तफलविमुत्तिया उपट्ठाने कुसलो. विमुत्तीति हि सब्बकिलेसेहि विमुत्तत्ता अरहत्तफलविमुत्ति अधिप्पेता.

२०५. विपस्सनाभावनाय उपट्ठानानुपट्ठानेसु अनिच्चतोतिआदीनि निच्चतोतिआदीनि च सीलकथायं वुत्तनयेनेव वेदितब्बानि. पाठतो पन ‘‘आयूहनानुपट्ठानकुसलो विपरिणामूपट्ठानकुसलो अनिमित्तूपट्ठानकुसलो निमित्तानुपट्ठानकुसलो अप्पणिहितूपट्ठानकुसलो पणिधिअनुपट्ठानकुसलो अभिनिवेसानुपट्ठानकुसलो’’ति एतेसु सामिवचनेन समासपदच्छेदो कातब्बो. सेसेसु पन निस्सक्कवचनेन पाठो.

२०६. सुञ्ञतूपट्ठानकुसलोति पनेत्थ सुञ्ञतो उपट्ठानकुसलोति वा सुञ्ञताय उपट्ठानकुसलोति वा पदच्छेदो कातब्बो. यस्मा पन निब्बिदाविरागनिरोधपटिनिस्सग्गानुपस्सना अधिपञ्ञाधम्मविपस्सना यथाभूतञाणदस्सनं पटिसङ्खानुपस्सना विवट्टनानुपस्सनाति इमा अट्ठ महाविपस्सना अत्तनो सभावविसेसेन विसेसिता, न आरम्मणविसेसेन, तस्मा इमासं अट्ठन्नं ‘‘अनिच्चतो उपट्ठानकुसलो होती’’तिआदीनि वचनानि विय ‘‘निब्बिदातो उपट्ठानकुसलो होती’’तिआदीनि वचनानि न युज्जन्ति. तस्मा एव इमा अट्ठ न योजिता. आदीनवानुपस्सना पन ‘‘सुञ्ञतूपट्ठानकुसलो होति, अभिनिवेसानुपट्ठानकुसलो होती’’ति इमिना युगलकवचनेनेव अत्थतो ‘‘आदीनवतो उपट्ठानकुसलो होति, आलयाभिनिवेसानुपट्ठानकुसलो होती’’ति योजिताव होतीति सरूपेन न योजिता. इति पुरिमा च अट्ठ, अयञ्च आदीनवानुपस्सनाति अट्ठारससु महाविपस्सनासु इमा नव अयोजेत्वा इतरा एव नव योजिताति वेदितब्बा. ञाणूपट्ठानकुसलोति सेक्खो विपस्सनूपक्किलेसानं अभावतो विपस्सनाभावनाय ञाणस्स उपट्ठाने कुसलो. समाधिभावनाय पन निकन्तिसब्भावतो ञाणूपट्ठाने कुसलोति न वुत्तो.

विसञ्ञोगूपट्ठानकुसलोति ‘‘कामयोगविसञ्ञोगो भवयोगविसञ्ञोगो दिट्ठियोगविसञ्ञोगो अविज्जायोगविसञ्ञोगो’’ति (दी. नि. ३.३१२) चतुधा वुत्तस्स विसञ्ञोगस्स उपट्ठाने कुसलो. सञ्ञोगानुपट्ठानकुसलोति कामयोगभवयोगदिट्ठियोगाविज्जायोगवसेन चतुधा वुत्तस्स सञ्ञोगस्स अनुपट्ठाने कुसलो. निरोधूपट्ठानकुसलोति ‘‘पुन चपरं, भिक्खवे, खीणासवस्स भिक्खुनो निब्बाननिन्नं चित्तं होति निब्बानपोणं निब्बानपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तीभूतं सब्बसो आसवट्ठानियेहि धम्मेही’’ति (अ. नि. १०.९०; पटि. म. २.४४ अत्थतो समानं) वुत्तखीणासवबलवसेन निब्बाननिन्नचित्तत्ता खीणासवोव निरोधसङ्खातस्स निब्बानस्स उपट्ठाने कुसलो.

आरम्मणूपट्ठानकुसलवसेनातिआदीसु कुसलन्ति ञाणं. ञाणम्पि हि कुसलपुग्गलयोगतो कुसलं यथा पण्डितपुग्गलयोगतो ‘‘पण्डिता धम्मा’’ति (ध. स. दुकमातिका १०३). तस्मा कोसल्लवसेनाति अत्थो.

२०७. इदानि चतुसट्ठिया आकारेहीतिआदि ञाणकथायं (पटि. म. १.१०७) वुत्तम्पि इन्द्रियकथासम्बन्धेन इधानेत्वा वुत्तं. तं हेट्ठा वुत्तनयेनेव वेदितब्बं.

२०८. पुन समन्तचक्खुसम्बन्धेन इन्द्रियविधानं वत्तुकामो न तस्स अद्दिट्ठमिधत्थि किञ्चीतिआदिमाह. तत्थ समन्तचक्खूति सब्बञ्ञुतञ्ञाणं. पञ्ञिन्द्रियस्स वसेनातिआदिना पञ्चन्नं इन्द्रियानं अवियोगितं दस्सेति. सद्दहन्तो पग्गण्हातीतिआदीहि एकेकिन्द्रियमूलकेहि पञ्चहि चतुक्केहि पञ्चन्नं इन्द्रियानं निन्नपयोगकाले वा मग्गक्खणे वा एकरसभावं अञ्ञमञ्ञपच्चयभावञ्च दस्सेति. सद्दहितत्ता पग्गहितन्तिआदीहि एकेकिन्द्रियमूलकेहि पञ्चहि चतुक्केहि पञ्चन्नं इन्द्रियानं निब्बत्तिकाले वा फलकाले वा एकरसभावं अञ्ञमञ्ञपच्चयभावञ्च दस्सेति. पुन बुद्धचक्खुसम्बन्धेन इन्द्रियविधानं वत्तुकामो यं बुद्धचक्खूतिआदिमाह. तत्थ बुद्धचक्खूति इन्द्रियपरोपरियत्तञाणं आसयानुसयञाणञ्च. बुद्धञाणन्ति च इदं तदेव द्वयं, सेसं हेट्ठा वुत्तत्थमेवाति.

इन्द्रियसमोधानवण्णना निट्ठिता.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय

इन्द्रियकथावण्णना निट्ठिता.

५. विमोक्खकथा

१. विमोक्खुद्देसवण्णना

२०९. इदानि इन्द्रियकथानन्तरं कथिताय विमोक्खकथाय अपुब्बत्थानुवण्णना अनुप्पत्ता. अयञ्हि विमोक्खकथा इन्द्रियभावनानुयुत्तस्स विमोक्खसब्भावतो इन्द्रियकथानन्तरं कथिता. तञ्च कथेन्तो भगवतो सम्मुखा सुतसुत्तन्तदेसनापुब्बङ्गमं कत्वा कथेसि. तत्थ सुत्तन्ते ताव सुञ्ञतो विमोक्खोतिआदीसु सुञ्ञताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अरियमग्गो सुञ्ञतो विमोक्खो. सो हि सुञ्ञताय धातुया उप्पन्नत्ता सुञ्ञतो, किलेसेहि विमुत्तत्ता विमोक्खो. एतेनेव नयेन अनिमित्ताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अनिमित्तो, अप्पणिहिताकारेन निब्बानं आरम्मणं कत्वा पवत्तो अप्पणिहितोति वेदितब्बो.

एको हि आदितोव अनिच्चतो सङ्खारे सम्मसति. यस्मा पन न अनिच्चतो सम्मसनमत्तेनेव मग्गवुट्ठानं होति, दुक्खतोपि अनत्ततोपि सम्मसितब्बमेव, तस्मा दुक्खतोपि अनत्ततोपि सम्मसति. तस्स एवं पटिपन्नस्स अनिच्चतो चे सम्मसनकाले मग्गवुट्ठानं होति, अयं अनिच्चतो अभिनिविसित्वा अनिच्चतो वुट्ठाति नाम. सचे पनस्स दुक्खतो अनत्ततो सम्मसनकाले मग्गवुट्ठानं होति, अयं अनिच्चतो अभिनिविसित्वा दुक्खतो, अनत्ततो वुट्ठाति नाम. एस नयो दुक्खतो अनत्ततो अभिनिविसित्वा वुट्ठानेसुपि. एत्थ च योपि अनिच्चतो अभिनिविट्ठो, योपि दुक्खतो, योपि अनत्ततो. वुट्ठानकाले चे अनिच्चतो वुट्ठानं होति, तयोपि जना अधिमोक्खबहुला होन्ति, सद्धिन्द्रियं पटिलभन्ति, अनिमित्तविमोक्खेन विमुच्चन्ति, पठममग्गक्खणे सद्धानुसारिनो होन्ति, सत्तसु ठानेसु सद्धाविमुत्ता. सचे पन दुक्खतो वुट्ठानं होति, तयोपि जना पस्सद्धिबहुला होन्ति, समाधिन्द्रियं पटिलभन्ति, अप्पणिहितविमोक्खेन विमुच्चन्ति, सब्बत्थ कायसक्खिनो होन्ति. यस्स पनेत्थ अरूपज्झानं पादकं होति, सो अग्गफले उभतोभागविमुत्तो होति. अथ नेसं अनत्ततो वुट्ठानं होति, तयोपि जना वेदबहुला होन्ति, पञ्ञिन्द्रियं पटिलभन्ति, सुञ्ञतविमोक्खेन विमुच्चन्ति, पठममग्गक्खणे धम्मानुसारिनो होन्ति, छसु ठानेसु दिट्ठिप्पत्ता, अग्गफले पञ्ञाविमुत्ताति.

अपिच मग्गो नाम पञ्चहि कारणेहि नामं लभति सरसेन वा पच्चनीकेन वा सगुणेन वा आरम्मणेन वा आगमनेन वा. सचे हि सङ्खारुपेक्खा अनिच्चतो सङ्खारे सम्मसित्वा वुट्ठाति, अनिमित्तविमोक्खेन विमुच्चति. सचे दुक्खतो सम्मसित्वा वुट्ठाति, अप्पणिहितविमोक्खेन विमुच्चति. सचे अनत्ततो सम्मसित्वा वुट्ठाति, सुञ्ञतविमोक्खेन विमुच्चति. इदं सरसतो नामं नाम. अनिच्चानुपस्सनाय पन सङ्खारानं घनविनिब्भोगं कत्वा निच्चनिमित्तधुवनिमित्तसस्सतनिमित्तानि पहाय आगतत्ता अनिमित्तो, दुक्खानुपस्सनाय सुखसञ्ञं पहाय पणिधिपत्थनं सुक्खापेत्वा आगतत्ता अप्पणिहितो, अनत्तानुपस्सनाय अत्तसत्तपुग्गलसञ्ञं पहाय सङ्खारे सुञ्ञतो दिट्ठत्ता सुञ्ञतोति इदं पच्चनीकतो नामं नाम. रागादीहि पन सुञ्ञत्ता सुञ्ञतो, रूपनिमित्तादीनं, रागनिमित्तादीनंयेव वा अभावेन अनिमित्तो, रागपणिधिआदीनं अभावतो अप्पणिहितोति इदमस्स सगुणतो नामं नाम. सोयं सुञ्ञं अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं करोतीतिपि सुञ्ञतो अनिमित्तो अप्पणिहितोति वुच्चति. इदमस्स आरम्मणतो नामं नाम. आगमनं पन दुविधं विपस्सनागमनं मग्गागमनञ्च. तत्थ मग्गे विपस्सनागमनं लब्भति, फले मग्गागमनं. अनत्तानुपस्सना हि सुञ्ञता नाम, सुञ्ञतविपस्सनाय मग्गो सुञ्ञतो, सुञ्ञतमग्गस्स फलं सुञ्ञतं. अनिच्चानुपस्सना अनिमित्ता नाम, अनिमित्तविपस्सनाय मग्गो अनिमित्तो. इदं पन नामं अभिधम्मपरियाये न लब्भति, सुत्तन्तपरियाये पन लब्भति. तत्थ हि गोत्रभुञाणं अनिमित्तं निब्बानं आरम्मणं कत्वा अनिमित्तनामकं हुत्वा सयं आगमनीयट्ठाने ठत्वा मग्गस्स नामं देतीति वदन्ति. तेन मग्गो अनिमित्तोति वुत्तो. मग्गागमनेन फलं अनिमित्तन्ति युज्जतियेव. दुक्खानुपस्सना सङ्खारेसु पणिधिं सुक्खापेत्वा आगतत्ता अप्पणिहिता नाम, अप्पणिहितविपस्सनाय मग्गो अप्पणिहितो, अप्पणिहितमग्गस्स फलं अप्पणिहितन्ति एवं विपस्सना अत्तनो नामं मग्गस्स देति, मग्गो फलस्साति इदं आगमनतो नामं नाम. एवं सङ्खारुपेक्खा विमोक्खविसेसं नियमेतीति.

एवं भगवता देसिते तयो महावत्थुके विमोक्खे उद्दिसित्वा तंनिद्देसवसेनेव अपरेपि विमोक्खे निद्दिसितुकामो अपिच अट्ठसट्ठि विमोक्खातिआदिमाह. तत्थ अपिचाति अपरपरियायदस्सनं. कथं ते अट्ठसट्ठि होन्ति, ननु ते पञ्चसत्ततीति? सच्चं यथारुतवसेन पञ्चसत्तति. भगवता पन देसिते तयो विमोक्खे ठपेत्वा अञ्ञविमोक्खे निद्दिसनतो इमेसं तदवरोधतो च इमे तयो न गणेतब्बा, अज्झत्तविमोक्खादयो तयोपि विमोक्खा चतुधा वित्थारवचनेयेव अन्तोगधत्ता न गणेतब्बा, ‘‘पणिहितो विमोक्खो, अप्पणिहितो विमोक्खो’’ति एत्थ अप्पणिहितो विमोक्खो पठमं उद्दिट्ठेन एकनामिकत्ता न गणेतब्बो, एवं इमेसु सत्तसु अपनीतेसु सेसा अट्ठसट्ठि विमोक्खा होन्ति. एवं सन्ते सुञ्ञतविमोक्खादयो तयो पुन कस्मा उद्दिट्ठाति चे? उद्देसेन सङ्गहेत्वा तेसम्पि निद्देसकरणत्थं. अज्झत्तवुट्ठानादयो पन तयो पभेदं विना मूलरासिवसेन उद्दिट्ठा, पणिहितविमोक्खपटिपक्खवसेन पुन अप्पणिहितो विमोक्खो उद्दिट्ठोति वेदितब्बो.

अज्झत्तवुट्ठानादीसु अज्झत्ततो वुट्ठातीति अज्झत्तवुट्ठानो. अनुलोमेन्तीति अनुलोमा. अज्झत्तवुट्ठानानं पटिप्पस्सद्धि अपगमा अज्झत्तवुट्ठानपटिप्पस्सद्धि. रूपीति अज्झत्तं केसादीसु उप्पादितं रूपज्झानं रूपं, तं रूपमस्स अत्थीति रूपी रूपानि पस्सतीति बहिद्धा नीलकसिणादिरूपानि झानचक्खुना पस्सति. इमिना अज्झत्तबहिद्धावत्थुकेसु कसिणेसु झानपटिलाभो दस्सितो. अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव पटिलद्धज्झानता दस्सिता. सुभन्तेव अधिमुत्तोति ‘‘सुभ’’मिच्चेव आरम्मणे अधिमुत्तो. तत्थ किञ्चापि अन्तोअप्पनायं ‘‘सुभ’’न्ति आभोगो नत्थि, यो पन अप्पटिकूलाकारेन सत्तारम्मणं फरन्तो विहरति, सो यस्मा ‘‘सुभ’’न्तेव अधिमुत्तो होति, तस्मा एवं उद्देसो कतोति. अप्पितप्पितसमये एव विक्खम्भनविमुत्तिसब्भावतो समयविमोक्खो. सोयेव सकिच्चकरणवसेन अप्पितसमये एव नियुत्तोति सामयिको. सामायिकोतिपि पाठो. कोपेतुं भञ्जितुं सक्कुणेय्यताय कुप्पो. लोकं अनतिक्कमनतो लोके नियुत्तोति लोकिको. लोकियोतिपि पाठो. लोकं उत्तरति, उत्तिण्णोति वा लोकुत्तरो. आरम्मणकरणवसेन सह आसवेहीति सासवो. आरम्मणकरणवसेन सम्पयोगवसेन च नत्थेत्थ आसवाति अनासवो. रूपसङ्खातेन सह आमिसेनाति सामिसो. सब्बसो रूपारूपप्पहाना निरामिसतोपि निरामिसतरोति निरामिसा निरामिसतरो. पणिहितोति तण्हावसेन पणिहितो पत्थितो. आरम्मणकरणवसेन सञ्ञोजनेहि संयुत्तत्ता सञ्ञुत्तो. एकत्तविमोक्खोति किलेसेहि अनज्झारुळ्हत्ता एकसभावो विमोक्खो. सञ्ञाविमोक्खोति विपस्सनाञाणमेव विपरीतसञ्ञाय विमुच्चनतो सञ्ञाविमोक्खो. तदेव विपस्सनाञाणं सम्मोहतो विमुच्चनवसेन ञाणमेव विमोक्खोति ञाणविमोक्खो. सीतिसियाविमोक्खोति विपस्सनाञाणमेव सीति भवेय्याति पवत्तो विमोक्खो सीतिसियाविमोक्खो. सीतिसिकाविमोक्खोतिपि पाठो, सीतिभाविकाय विमोक्खोति तस्स अत्थं वण्णयन्ति. झानविमोक्खोति उपचारप्पनाभेदं लोकियलोकुत्तरभेदञ्च झानमेव विमोक्खो. अनुपादा चित्तस्स विमोक्खोति अनुपादियित्वा गहणं अकत्वा चित्तस्स विमोक्खो. सेसं वुत्तनयेनेव वेदितब्बन्ति.

विमोक्खुद्देसवण्णना निट्ठिता.

२. विमोक्खनिद्देसवण्णना

२१०. कतमोतिआदिके उद्देसस्स निद्देसे इति पटिसञ्चिक्खतीति एवं उपपरिक्खति. सुञ्ञमिदन्ति इदं खन्धपञ्चकं सुञ्ञं. केन सुञ्ञं? अत्तेन वा अत्तनियेन वा. तत्थ अत्तेन वाति बालजनपरिकप्पितस्स अत्तनो अभावा तेन अत्तना च सुञ्ञं. अत्तनियेन वाति तस्स परिकप्पितस्स अत्तनो सन्तकेन च सुञ्ञं. अत्तनो अभावेनेव अत्तनियाभावो. अत्तनियञ्च नाम निच्चं वा सिया सुखं वा, तदुभयम्पि नत्थि. तेन निच्चपटिक्खेपेन अनिच्चानुपस्सना, सुखपटिक्खेपेन दुक्खानुपस्सना च वुत्ता होति. सुञ्ञमिदं अत्तेन वाति अनत्तानुपस्सनायेव वुत्ता. सोति सो एवं तीहि अनुपस्सनाहि विपस्समानो भिक्खु. अभिनिवेसं न करोतीति अनत्तानुपस्सनावसेन अत्ताभिनिवेसं न करोति.

निमित्तं न करोतीति अनिच्चानुपस्सनावसेन निच्चनिमित्तं न करोति. पणिधिं न करोतीति दुक्खानुपस्सनावसेन पणिधिं न करोति. इमे तयो विमोक्खा परियायेन विपस्सनाक्खणे तदङ्गवसेनापि लब्भन्ति, निप्परियायेन पन समुच्छेदवसेन मग्गक्खणेयेव. चत्तारि झानानि अज्झत्तं नीवरणादीहि वुट्ठानतो अज्झत्तवुट्ठानो विमोक्खो. चतस्सो अरूपसमापत्तियो आरम्मणेहि वुट्ठानतो बहिद्धावुट्ठानो विमोक्खो. आरम्मणम्पि हि बाहिरायतनानि विय इध ‘‘बहिद्धा’’ति वुत्तं. इमे द्वे विक्खम्भनविमोक्खा, दुभतो वुट्ठानो पन समुच्छेदविमोक्खो.

नीवरणेहि वुट्ठातीतिआदीहि अज्झत्तवुट्ठानं सरूपतो वुत्तं. रूपसञ्ञायातिआदीहि कसिणादिआरम्मणसमतिक्कमस्स पाकटत्ता तं अवत्वा सुत्तन्तेसु वुत्तरूपसञ्ञादिसमतिक्कमो वुत्तो. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासाति समासपदं, सक्कायदिट्ठिया विचिकिच्छाय सीलब्बतपरामासाति विच्छेदो. अयमेव वा पाठो.

२११. वितक्को चातिआदीहि झानानं समापत्तीनञ्च उपचारभूमियो वुत्ता. अनिच्चानुपस्सनातिआदीहि चतुन्नं मग्गानं पुब्बभागविपस्सना वुत्ता. पटिलाभो वाति पञ्चविधवसिप्पत्तिया ब्यापितो पत्थटो लाभोति पटिलाभो. वसिप्पत्तिया हि सब्बो झानपयोगो च समापत्तिपयोगो च पटिप्पस्सद्धो होति, तस्मा पटिलाभो ‘‘पटिप्पस्सद्धिविमोक्खो’’ति वुत्तो. विपाको पन झानस्स समापत्तिया च पटिप्पस्सद्धि होतीति उजुकमेव. केचि पन ‘‘उपचारपयोगस्स पटिप्पस्सद्धत्ता झानस्स समापत्तिया च पटिलाभो होति, तस्मा झानसमापत्तिपटिलाभो ‘पटिप्पस्सद्धिविमोक्खो’ति वुच्चती’’ति वदन्ति.

२१२. अज्झत्तन्ति अत्तानं अधिकिच्च पवत्तं. पच्चत्तन्ति अत्तानं पटिच्च पवत्तं. उभयेनापि नियकज्झत्तमेव दीपेति नीलनिमित्तन्ति नीलमेव. नीलसञ्ञं पटिलभतीति तस्मिं नीलनिमित्ते नीलमितिसञ्ञं पटिलभति. सुग्गहितं करोतीति परिकम्मभूमियं सुट्ठु उग्गहितं करोति. सूपधारितं उपधारेतीति उपचारभूमियं सुट्ठु उपधारितं कत्वा उपधारेति. स्वावत्थितं अवत्थापेतीति अप्पनाभूमियं सुट्ठु निच्छितं निच्छिनाति. ववत्थापेतीतिपि पाठो. अज्झत्तञ्हि नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकायं वा करोति. बहिद्धा नीलनिमित्तेति नीलपुप्फनीलवत्थनीलधातूनं अञ्ञतरे नीलकसिणे. चित्तं उपसंहरतीति चित्तं उपनेति. पीतादीसुपि एसेव नयो. आसेवतीति तमेव सञ्ञं आदितो सेवति. भावेतीति वड्ढेति. बहुलीकरोतीति पुनप्पुनं करोति. रूपन्ति नीलनिमित्तं रूपं. रूपसञ्ञीति तस्मिं रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी. अज्झत्तं पीतनिमित्तादीसु पीतपरिकम्मं करोन्तो मेदे वा छविया वा अक्खीनं पीतट्ठाने वा करोति. लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा हत्थतलपादतलेसु वा अक्खीनं रत्तट्ठाने वा करोति. ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति. अज्झत्तं अरूपन्ति अज्झत्तं रूपनिमित्तं नत्थीति अत्थो.

मेत्तासहगतेनाति पठमदुतियततियज्झानवसेन मेत्ताय समन्नागतेन. चेतसाति चित्तेन. एकं दिसन्ति एकं एकिस्सा दिसाय पठमपरिग्गहितं सत्तं उपादाय एकदिसापरियापन्नसत्तफरणवसेन वुत्तं. फरित्वाति फुसित्वा आरम्मणं कत्वा. विहरतीति ब्रह्मविहाराधिट्ठितं इरियापथविहारं पवत्तेति. तथा दुतियन्ति यथा पुरत्थिमादीसु यंकिञ्चि एकं दिसं फरित्वा विहरति, तथेव तदनन्तरं दुतियं ततियं चतुत्थं वाति अत्थो. इति उद्धन्ति एतेनेव नयेन उपरिमं दिसन्ति वुत्तं होति. अधो तिरियन्ति अधोदिसम्पि तिरियं दिसम्पि एवमेव. तत्थ च अधोति हेट्ठा. तिरियन्ति अनुदिसा. एवं सब्बदिसासु अस्समण्डलिकाय अस्समिव मेत्तासहगतं चित्तं सारेतिपि पच्चासारेतिपीति. एत्तावता एकमेकं दिसं परिग्गहेत्वा ओधिसो मेत्ताफरणं दस्सितं. सब्बधीतिआदि पन अनोधिसो दस्सनत्थं वुत्तं. तत्थ सब्बधीति सब्बत्थ. सब्बत्ततायाति सब्बेसु हीनमज्झिमुक्कट्ठमित्तसपत्तमज्झत्तादिप्पभेदेसु अत्तताय, ‘‘अयं परसत्तो’’ति विभागं अकत्वा अत्तसमतायाति वुत्तं होति. अथ वा सब्बत्ततायाति सब्बेन चित्तभावेन, ईसकम्पि बहि अविक्खिपमानोति वुत्तं होति. सब्बावन्तन्ति सब्बसत्तवन्तं, सब्बसत्तयुत्तन्ति अत्थो. सब्बवन्तन्तिपि पाठो. लोकन्ति सत्तलोकं.

विपुलेनाति एवमादिपरियायदस्सनतो पनेत्थ पुन ‘‘मेत्तासहगतेना’’ति वुत्तं. यस्मा वा एत्थ ओधिसो फरणे विय पुन तथासद्दो वा इति-सद्दो वा न वुत्तो, तस्मा पुन ‘‘मेत्तासहगतेन चेतसा’’ति वुत्तं, निगमनवसेन वा एतं वुत्तं. विपुलेनाति एत्थ फरणवसेन विपुलता दट्ठब्बा. भूमिवसेन पन तं महग्गतं. तञ्हि किलेसविक्खम्भनसमत्थताय विपुलफलताय दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गतं पटिपन्नन्ति महग्गतं. पगुणवसेन अप्पमाणसत्तारम्मणवसेन च अप्पमाणं. ब्यापादपच्चत्थिकप्पहानेन अवेरं. दोमनस्सप्पहानतो अब्यापज्जं, निद्दुक्खन्ति वुत्तं होति. अप्पटिकूला होन्तीति भिक्खुनो चित्तस्स अप्पटिकूला हुत्वा उपट्ठहन्ति. सेसेसुपि वुत्तनयेनेव करुणामुदिताउपेक्खावसेन योजेतब्बं. करुणाय विहेसापच्चत्थिकप्पहानेन अवेरं, मुदिताय अरतिपच्चत्थिकप्पहानेन.

उपेक्खासहगतेनाति चतुत्थज्झानवसेन उपेक्खाय समन्नागतेन. रागपच्चत्थिकप्पहानेन अवेरं, गेहसितसोमनस्सप्पहानतो अब्यापज्जं. सब्बम्पि हि अकुसलं किलेसपरिळाहयोगतो सब्यापज्जमेवाति अयमेतेसं विसेसो.

२१३. सब्बसोति सब्बाकारेन, सब्बासं वा, अनवसेसानन्ति अत्थो. रूपसञ्ञानन्ति सञ्ञासीसेन वुत्तरूपावचरज्झानानञ्चेव तदारम्मणानञ्च. रूपावचरज्झानम्पि हि रूपन्ति वुच्चति ‘‘रूपी रूपानि पस्सती’’तिआदीसु (पटि. म. १.२०९; ध. स. २४८), तस्स आरम्मणम्पि बहिद्धा रूपानि पस्सति ‘‘सुवण्णदुब्बण्णानी’’तिआदीसु (ध. स. २२३). तस्मा इध रूपे सञ्ञा रूपसञ्ञाति एवं सञ्ञासीसेन वुत्तरूपावचरज्झानस्सेतं अधिवचनं. रूपं सञ्ञा अस्साति रूपसञ्ञं, रूपमस्स नामन्ति वुत्तं होति. एवं पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं अधिवचनन्ति वेदितब्बं. समतिक्कमाति विरागा निरोधा च. किं वुत्तं होति? एतासं कुसलविपाककिरियावसेन पञ्चदसन्नं झानसङ्खातानं रूपसञ्ञानं, एतेसञ्च पथवीकसिणादिवसेन नवन्नं आरम्मणसङ्खातानं रूपसञ्ञानं सब्बाकारेन, अनवसेसानं वा विरागा च निरोधा च विरागहेतु चेव निरोधहेतु च आकासानञ्चायतनं उपसम्पज्ज विहरति. न हि सक्का सब्बसो अनतिक्कन्तरूपसञ्ञेन एतं उपसम्पज्ज विहरितुन्ति. यस्मा पन आरम्मणसमतिक्कमेन पत्तब्बा एता समापत्तियो, न एकस्मिंयेव आरम्मणे पठमज्झानादीनि विय. आरम्मणे अविरत्तस्स च सञ्ञासमतिक्कमो न होति, तस्मा अयं आरम्मणसमतिक्कमवसेनापि अत्थवण्णना कताति वेदितब्बा.

पटिघसञ्ञानं अत्थङ्गमाति चक्खादीनं वत्थूनं रूपादीनं आरम्मणानञ्च पटिघातेन उप्पन्ना सञ्ञा पटिघसञ्ञा, रूपसञ्ञादीनं एतं अधिवचनं. तासं कुसलविपाकानं पञ्चन्नं, अकुसलविपाकानं पञ्चन्नन्ति सब्बसो दसन्नम्पि पटिघसञ्ञानं अत्थङ्गमा पहाना असमुप्पादा, अप्पवत्तिं कत्वाति वुत्तं होति. कामञ्चेता पठमज्झानादीनि समापन्नस्सपि न सन्ति, न हि तस्मिं समये पञ्चद्वारवसेन चित्तं पवत्तति, एवं सन्तेपि अञ्ञत्थ पहीनानं सुखदुक्खानं चतुत्थज्झाने विय सक्कायदिट्ठादीनं ततियमग्गे विय च इमस्मिं झाने उस्साहजननत्थं इमस्स झानस्स पसंसावसेन एतासं एत्थ वचनं वेदितब्बं. अथ वा किञ्चापि ता रूपावचरं समापन्नस्स न सन्ति, अथ खो न पहीनत्ता न सन्ति. न हि रूपविरागाय रूपावचरभावना संवत्तति, रूपायत्तायेव च एतासं पवत्ति. अयं पन भावना रूपविरागाय संवत्तति, तस्मा ता एत्थ पहीनाति वत्तुं वट्टति. न केवलञ्च वत्तुं, एकंसेनेव एवं धारेतुम्पि वट्टति. तासञ्हि इतो पुब्बे अप्पहीनत्तायेव ‘‘पठमज्झानं समापन्नस्स सद्दो कण्टको’’ति (अ. नि. १०.७२) वुत्तो भगवता. इध च पहीनत्तायेव अरूपसमापत्तीनं आनेञ्जता सन्तविमोक्खता च वुत्ता.

नानत्तसञ्ञानं अमनसिकाराति नानत्ते वा गोचरे पवत्तानं सञ्ञानं, नानत्तानं वा सञ्ञानं. यस्मा हेता रूपसद्दादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति, यस्मा चेता अट्ठ कामावचरकुसलसञ्ञा, द्वादस अकुसलसञ्ञा, एकादस कामावचरकुसलविपाकसञ्ञा, द्वे अकुसलविपाकसञ्ञा, एकादस कामावचरकिरियासञ्ञाति एवं चतुचत्तालीसम्पि सञ्ञा नानत्ता नानासभावा अञ्ञमञ्ञविसदिसा, तस्मा ‘‘नानत्तसञ्ञा’’ति वुत्ता. तासं सब्बसो नानत्तसञ्ञानं अमनसिकारा अनावज्जना चित्ते च अनुप्पादना. यस्मा ता नावज्जति चित्ते च न उप्पादेति न मनसिकरोति न पच्चवेक्खति, तस्माति वुत्तं होति. यस्मा चेत्थ पुरिमा रूपसञ्ञा पटिघसञ्ञा च इमिना झानेन निब्बत्ते भवेपि न विज्जन्ति, पगेव तस्मिं भवे इमं झानं उपसम्पज्ज विहरणकाले, तस्मा तासं समतिक्कमा अत्थङ्गमाति द्वेधापि अभावोयेव वुत्तो. नानत्तसञ्ञासु पन यस्मा अट्ठ कामावचरकुसलसञ्ञा, नव किरियासञ्ञा, दसाकुसलसञ्ञाति इमा सत्तवीसति सञ्ञा इमिना झानेन निब्बत्ते भवे विज्जन्ति, तस्मा तासं अमनसिकाराति वुत्तन्ति वेदितब्बं. तत्थापि हि इमं झानं उपसम्पज्ज विहरन्तो तासं अमनसिकारायेव उपसम्पज्ज विहरति. ता पन मनसिकरोन्तो असमापन्नो होतीति. सङ्खेपतो चेत्थ ‘‘रूपसञ्ञानं समतिक्कमा’’तिइमिना सब्बरूपावचरधम्मानं पहानं वुत्तं. ‘‘पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा’’तिइमिना सब्बेसं कामावचरचित्तचेतसिकानं पहानञ्च अमनसिकारो च वुत्तोति वेदितब्बो.

अनन्तो आकासोति एत्थ पञ्ञत्तिमत्तत्ता नास्स उप्पादन्तो वा वयन्तो वा पञ्ञायतीति अनन्तो, अनन्तफरणवसेनापि अनन्तो. न हि सो योगी एकदेसवसेन फरति, सकलवसेनेव फरति. आकासोति कसिणुग्घाटिमाकासो. आकासानञ्चायतनादीनि वुत्तत्थानि. उपसम्पज्ज विहरतीति तं पत्वा निप्फादेत्वा तदनुरूपेन इरियापथेन विहरति. तदेव समापज्जितब्बतो समापत्ति.

आकासानञ्चायतनं समतिक्कम्माति पुब्बे वुत्तनयेन झानम्पि आकासानञ्चायतनं आरम्मणम्पि. आरम्मणम्पि हि पुब्बे वुत्तनयेनेव आकासानञ्चं च तं पठमस्स आरुप्पज्झानस्स आरम्मणत्ता देवानं देवायतनं विय अधिट्ठानट्ठेन आयतनञ्चाति आकासानञ्चायतनं, तथा आकासानञ्चं च तं तस्स झानस्स सञ्जातिहेतुत्ता ‘‘कम्बोजा अस्सानं आयतन’’न्तिआदीनि विय सञ्जातिदेसट्ठेन आयतनञ्चातिपि आकासानञ्चायतनं. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं विञ्ञाणञ्चायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतमेकज्झं कत्वा ‘‘आकासानञ्चायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं. अनन्तं विञ्ञाणन्ति तंयेव ‘‘अनन्तो आकासो’’ति फरित्वा पवत्तं विञ्ञाणं ‘‘अनन्तं विञ्ञाण’’न्ति मनसिकरोन्तोति वुत्तं होति. मनसिकारवसेन वा अनन्तं. सो हि तं आकासारम्मणं विञ्ञाणं अनवसेसतो मनसिकरोन्तो अनन्तं मनसि करोति.

विञ्ञाणञ्चायतनं समतिक्कम्माति एत्थापि च पुब्बे वुत्तनयेनेव झानम्पि विञ्ञाणञ्चायतनं आरम्मणम्पि. आरम्मणम्पि हि पुब्बे वुत्तनयेनेव विञ्ञाणञ्चं च तं दुतियस्स आरुप्पज्झानस्स आरम्मणत्ता अधिट्ठानट्ठेन आयतनञ्चाति विञ्ञाणञ्चायतनं, तथा विञ्ञाणञ्चं च तं तस्सेव झानस्स सञ्जातिहेतुत्ता सञ्जातिदेसट्ठेन आयतनञ्चातिपि विञ्ञाणञ्चायतनं. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं आकिञ्चञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतमेकज्झं कत्वा ‘‘विञ्ञाणञ्चायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं. नत्थि किञ्चीति नत्थि नत्थि, सुञ्ञं सुञ्ञं, विवित्तं विवित्तन्ति एवं मनसिकरोन्तोति वुत्तं होति.

आकिञ्चञ्ञायतनं समतिक्कम्माति एत्थापि पुब्बे वुत्तनयेनेव झानम्पि आकिञ्चञ्ञायतनं आरम्मणम्पि. आरम्मणम्पि हि पुब्बे वुत्तनयेनेव आकिञ्चञ्ञञ्च तं ततियस्स आरुप्पज्झानस्स आरम्मणत्ता अधिट्ठानट्ठेन आयतनञ्चाति आकिञ्चञ्ञायतनं, तथा आकिञ्चञ्ञञ्च तं तस्सेव झानस्स सञ्जातिहेतुत्ता सञ्जातिदेसट्ठेन आयतनञ्चातिपि आकिञ्चञ्ञायतनं. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतमेकज्झं कत्वा ‘‘आकिञ्चञ्ञायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं. सञ्ञावेदयितनिरोधकथा हेट्ठा कथिताव.

‘‘रूपी रूपानि पस्सती’’तिआदिका सत्त विमोक्खा पच्चनीकधम्मेहि सुट्ठु विमुच्चनट्ठेन आरम्मणे अभिरतिवसेन सुट्ठु मुच्चनट्ठेन च विमोक्खा, निरोधसमापत्ति पन चित्तचेतसिकेहि विमुत्तट्ठेन विमोक्खो. समापत्तिसमापन्नसमये विमुत्तो होति, वुट्ठितसमये अविमुत्तो होतीति समयविमोक्खो. समुच्छेदविमुत्तिवसेन अच्चन्तविमुत्तत्ता अरियमग्गा, पटिप्पस्सद्धिविमुत्तिवसेन अच्चन्तविमुत्तत्ता सामञ्ञफलानि, निस्सरणविमुत्तिवसेन अच्चन्तविमुत्तत्ता निब्बानं असमयविमोक्खो. तथा सामयिकासामयिकविमोक्खा.

पमादं आगम्म परिहायतीति कुप्पो. तथा न परिहायतीति अकुप्पो. लोकाय संवत्ततीति लोकियो. अरियमग्गा लोकं उत्तरन्तीति लोकुत्तरा, सामञ्ञफलानि निब्बानञ्च लोकतो उत्तिण्णाति लोकुत्तरा. आदित्तं अयोगुळं मक्खिका विय तेजुस्सदं लोकुत्तरं धम्मं आसवा नालम्बन्तीति अनासवो. रूपप्पटिसञ्ञुत्तोति रूपज्झानानि. अरूपप्पटिसञ्ञुत्तोति अरूपसमापत्तियो. तण्हाय आलम्बितो पणिहितो. अनालम्बितो अप्पणिहितो. मग्गफलानि एकारम्मणत्ता एकनिट्ठत्ता च एकत्तविमोक्खो, निब्बानं अदुतियत्ता एकत्तविमोक्खो, आरम्मणनानत्ता विपाकनानत्ता च नानत्तविमोक्खो.

२१४. सियाति भवेय्य, दस होन्तीति च एको होतीति च भवेय्याति अत्थो. ‘‘सिया’’ति च एतं विधिवचनं, न पुच्छावचनं. वत्थुवसेनाति निच्चसञ्ञादिदसवत्थुवसेन दस होन्ति. परियायेनाति विमुच्चनपरियायेन एको होति. सियाति कथञ्च सियाति यं वा सियाति विहितं, तं कथं सियाति पुच्छति. अनिच्चानुपस्सनञाणन्ति समासपदं. अनिच्चानुपस्सनाञाणन्ति वा पाठो. तथा सेसेसुपि. निच्चतो सञ्ञायाति निच्चतो पवत्ताय सञ्ञाय, ‘‘निच्च’’न्ति पवत्ताय सञ्ञायाति अत्थो. एस नयो सुखतो अत्ततो निमित्ततो सञ्ञायाति एत्थापि. निमित्ततोति च निच्चनिमित्ततो. नन्दिया सञ्ञायाति नन्दिवसेन पवत्ताय सञ्ञाय, नन्दिसम्पयुत्ताय सञ्ञायाति अत्थो. एस नयो रागतो समुदयतो आदानतो पणिधितो अभिनिवेसतो सञ्ञायाति एत्थापि. यस्मा पन खयवयविपरिणामानुपस्सना तिस्सो अनिच्चानुपस्सनादीनं बलवभावाय बलवपच्चयभूता भङ्गानुपस्सनाविसेसा. भङ्गदस्सनेन हि अनिच्चानुपस्सना बलवती होति. अनिच्चानुपस्सनाय च बलवतिया जाताय ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५) दुक्खानत्तानुपस्सनापि बलवतियो होन्ति. तस्मा अनिच्चानुपस्सनादीसु वुत्तासु तापि तिस्सो वुत्ताव होन्ति. यस्मा च सुञ्ञतानुपस्सना ‘‘अभिनिवेसतो सञ्ञाय मुच्चती’’ति वचनेनेव सारादानाभिनिवेससम्मोहाभिनिवेसआलयाभिनिवेससञ्ञोगाभिनिवेसतो सञ्ञाय मुच्चतीति वुत्तमेव होति, अभिनिवेसाभावेनेव अप्पटिसङ्खातो सञ्ञाय मुच्चतीति वुत्तमेव होति, तस्मा अधिपञ्ञाधम्मविपस्सनादयो पञ्चपि अनुपस्सना न वुत्ताति वेदितब्बा. एवं अट्ठारससु महाविपस्सनासु एता अट्ठ अनुपस्सना अवत्वा दसेव अनुपस्सना वुत्ताति वेदितब्बा.

२१५. अनिच्चानुपस्सना यथाभूतं ञाणन्ति अनिच्चानुपस्सनायेव यथाभूतञाणं. उभयम्पि पच्चत्तवचनं. यथाभूतञाणन्ति ञाणत्थो वुत्तो. एवं सेसेसुपि. सम्मोहा अञ्ञाणाति सम्मोहभूता अञ्ञाणा. मुच्चतीति विमोक्खत्थो वुत्तो.

२१६. अनिच्चानुपस्सना अनुत्तरं सीतिभावञाणन्ति एत्थ सासनेयेव सब्भावतो उत्तमट्ठेन अनुत्तरं, अनुत्तरस्स पच्चयत्ता वा अनुत्तरं, सीतिभावो एव ञाणं सीतिभावञाणं. तं अनिच्चानुपस्सनासङ्खातं अनुत्तरं सीतिभावञाणं. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातु’’न्ति (अ. नि. ६.८५) एत्थ निब्बानं अनुत्तरो सीतिभावो नाम. इध पन विपस्सना अनुत्तरो सीतिभावो. निच्चतो सन्तापपरिळाहदरथा मुच्चतीति एत्थापि ‘‘निच्च’’न्ति पवत्तकिलेसा एव इध चामुत्र च सन्तापनट्ठेन सन्तापो, परिदहनट्ठेन परिळाहो, उण्हट्ठेन दरथोति वुच्चन्ति.

२१७. नेक्खम्मं झायतीति झानन्तिआदयो हेट्ठा वुत्तत्था. नेक्खम्मादीनि चेत्थ अट्ठ समापत्तियो च निब्बेधभागियानेव.

२१८. अनुपादा चित्तस्स विमोक्खोति इध विपस्सनायेव. ‘‘एतदत्था कथा, एतदत्था मन्तना, यदिदं अनुपादा चित्तस्स विमोक्खो’’ति (परि. ३६६; अ. नि. ३.६८) एत्थ पन निब्बानं अनुपादा चित्तस्स विमोक्खो. कतिहुपादानेहीति कतिहि उपादानेहि. कतमा एकुपादानाति कतमतो एकुपादानतो. इदं एकुपादानाति इतो एकतो उपादानतो. इदन्ति पुब्बञाणापेक्खं वा. उपादानतो मुच्चनेसु यस्मा आदितो सङ्खारानं उदयब्बयं पस्सित्वा पस्सित्वा अनिच्चानुपस्सनाय विपस्सति, पच्छा सङ्खारानं भङ्गमेव पस्सित्वा अनिमित्तानुपस्सनाय विपस्सति. अनिच्चानुपस्सनाविसेसोयेव हि अनिमित्तानुपस्सना. सङ्खारानं उदयब्बयदस्सनेन च भङ्गदस्सनेन च अत्ताभावो पाकटो होति. तेन दिट्ठुपादानस्स च अत्तवादुपादानस्स च पहानं होति. दिट्ठिप्पहानेनेव च ‘‘सीलब्बतेन अत्ता सुज्झती’’ति दस्सनस्स अभावतो सीलब्बतुपादानस्स पहानं होति. यस्मा च अनत्तानुपस्सनाय उजुकमेव अत्ताभावं पस्सति, अनत्तानुपस्सनाविसेसोयेव च सुञ्ञतानुपस्सना, तस्मा इमानि चत्तारि ञाणानि दिट्ठुपादानादीहि तीहि उपादानेहि मुच्चन्ति. दुक्खानुपस्सनादीनंयेव पन चतस्सन्नं तण्हाय उजुविपच्चनीकत्ता अनिच्चानुपस्सनादीनं चतस्सन्नं कामुपादानतो मुच्चनं न वुत्तं. यस्मा आदितो दुक्खानुपस्सनाय ‘‘सङ्खारा दुक्खा’’ति पस्सतो पच्छा अप्पणिहितानुपस्सनाय च ‘‘सङ्खारा दुक्खा’’ति पस्सतो सङ्खारानं पत्थना पहीयति. दुक्खानुपस्सनाविसेसोयेव हि अप्पणिहितानुपस्सना. यस्मा च सङ्खारेसु निब्बिदानुपस्सनाय निब्बिन्दन्तस्स विरागानुपस्सनाय विरज्जन्तस्स सङ्खारानं पत्थना पहीयति, तस्मा इमानि चत्तारि ञाणानि कामुपादानतो मुच्चन्ति. यस्मा निरोधानुपस्सनाय किलेसे निरोधेति, पटिनिस्सग्गानुपस्सनाय किलेसे परिच्चजति, तस्मा इमानि द्वे ञाणानि चतूहि उपादानेहि मुच्चन्तीति एवं सभावनानत्तेन च आकारनानत्तेन च अट्ठसट्ठि विमोक्खा निद्दिट्ठा.

२१९. इदानि आदितो उद्दिट्ठानं तिण्णं विमोक्खानं मुखानि दस्सेत्वा विमोक्खमुखपुब्बङ्गमं इन्द्रियविसेसं पुग्गलविसेसञ्च दस्सेतुकामो तीणि खो पनिमानीतिआदिमाह. तत्थ विमोक्खमुखानीति तिण्णं विमोक्खानं मुखानि. लोकनिय्यानाय संवत्तन्तीति तेधातुकलोकतो निय्यानाय निग्गमनाय संवत्तन्ति. सब्बसङ्खारे परिच्छेदपरिवटुमतो समनुपस्सनतायाति सब्बेसं सङ्खारानं उदयब्बयवसेन परिच्छेदतो चेव परिवटुमतो च समनुपस्सनताय. लोकनिय्यानं होतीति पाठसेसो. अनिच्चानुपस्सना हि उदयतो पुब्बे सङ्खारा नत्थीति परिच्छिन्दित्वा तेसं गतिं समन्नेसमाना वयतो परं न गच्छन्ति, एत्थेव अन्तरधायन्तीति परिवटुमतो परियन्ततो समनुपस्सति. सब्बसङ्खारा हि उदयेन पुब्बन्तपरिच्छिन्ना, वयेन अपरन्तपरिच्छिन्ना. अनिमित्ताय च धातुया चित्तसम्पक्खन्दनतायाति विपस्सनाक्खणेपि निब्बाननिन्नताय अनिमित्ताकारेन उपट्ठानतो अनिमित्तसङ्खाताय निब्बानधातुया चित्तपविसनताय च लोकनिय्यानं होति. मनोसमुत्तेजनतायाति चित्तसंवेजनताय. दुक्खानुपस्सनाय हि सङ्खारेसु चित्तं संविज्जति. अप्पणिहिताय च धातुयाति विपस्सनाक्खणेपि निब्बाननिन्नताय अप्पणिहिताकारेन उपट्ठानतो अप्पणिहितसङ्खाताय निब्बानधातुया. सब्बधम्मेति निब्बानस्स अविपस्सनुपगत्तेपि अनत्तसभावसब्भावतो ‘‘सब्बसङ्खारे’’ति अवत्वा ‘‘सब्बधम्मे’’ति वुत्तं. परतो समनुपस्सनतायाति पच्चयायत्तत्ता अवसताय अविधेय्यताय च ‘‘नाहं न मम’’न्ति एवं अनत्ततो समनुपस्सनताय. सुञ्ञताय च धातुयाति विपस्सनाक्खणेपि निब्बाननिन्नताय सुञ्ञताकारेन उपट्ठानतो सुञ्ञतासङ्खाताय निब्बानधातुया. इति इमानि तीणि वचनानि अनिच्चदुक्खानत्तानुपस्सनानं वसेन वुत्तानि. तेनेव तदनन्तरं अनिच्चतो मनसिकरोतोतिआदि वुत्तं. तत्थ खयतोति खीयनतो. भयतोति सभयतो. सुञ्ञतोति अत्तरहिततो.

अधिमोक्खबहुलन्ति अनिच्चानुपस्सनाय ‘‘खणभङ्गवसेन सङ्खारा भिज्जन्ती’’ति सद्धाय पटिपन्नस्स पच्चक्खतो खणभङ्गदस्सनेन ‘‘सच्चं वताह भगवा’’ति भगवति सद्धाय सद्धाबहुलं चित्तं होति. अथ वा पच्चुप्पन्नानं पदेससङ्खारानं अनिच्चतं पस्सित्वा ‘‘एवं अनिच्चा अतीतानागतपच्चुप्पन्ना सब्बे सङ्खारा’’ति अधिमुच्चनतो अधिमोक्खबहुलं चित्तं होति. पस्सद्धिबहुलन्ति दुक्खानुपस्सनाय चित्तक्खोभकराय पणिधिया पजहनतो चित्तदरथाभावेन पस्सद्धिबहुलं चित्तं होति. अथ वा दुक्खानुपस्सनाय संवेगजननतो संविग्गस्स च योनिसो पदहनतो विक्खेपाभावेन पस्सद्धिबहुलं चित्तं होति. वेदबहुलन्ति अनत्तानुपस्सनाय बाहिरकेहि अदिट्ठं गम्भीरं अनत्तलक्खणं पस्सतो ञाणबहुलं चित्तं होति. अथ वा ‘‘सदेवकेन लोकेन अदिट्ठं अनत्तलक्खणं दिट्ठ’’न्ति तुट्ठस्स तुट्ठिबहुलं चित्तं होति.

अधिमोक्खबहुलो सद्धिन्द्रियं पटिलभतीति पुब्बभागे अधिमोक्खो बहुलं पवत्तमानो भावनापारिपूरिया सद्धिन्द्रियं नाम होति, तं सो पटिलभति नाम. पस्सद्धिबहुलो समाधिन्द्रियं पटिलभतीति पुब्बभागे पस्सद्धिबहुलस्स ‘‘पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियती’’ति (पटि. म. १.७३; अ. नि. ५.२६) वचनतो भावनापारिपूरिया पस्सद्धिपच्चया समाधिन्द्रियं होति, तं सो पटिलभति नाम. वेदबहुलो पञ्ञिन्द्रियं पटिलभतीति पुब्बभागे वेदो बहुलं पवत्तमानो भावनापारिपूरिया पञ्ञिन्द्रियं नाम होति, तं सो पटिलभति नाम.

आधिपतेय्यं होतीति छन्दादिके अधिपतिभूतेपि सकिच्चनिप्फादनवसेन अधिपति होति पधानो होति. भावनायाति भुम्मवचनं, उपरूपरि भावनत्थाय वा. तदन्वया होन्तीति तं अनुगामिनी तं अनुवत्तिनी होन्ति. सहजातपच्चया होन्तीति उप्पज्जमाना च सहउप्पादनभावेन उपकारका होन्ति पकासस्स पदीपो विय. अञ्ञमञ्ञपच्चया होन्तीति अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारका होन्ति अञ्ञमञ्ञूपत्थम्भकं तिदण्डं विय. निस्सयपच्चया होन्तीति अधिट्ठानाकारेन निस्सयाकारेन च उपकारका होन्ति तरुचित्तकम्मानं पथवीपटादि विय. सम्पयुत्तपच्चया होन्तीति एकवत्थुकएकारम्मणएकुप्पादएकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका होन्ति.

२२०. पटिवेधकालेति मग्गक्खणे सच्चपटिवेधकाले. पञ्ञिन्द्रियं आधिपतेय्यं होतीति मग्गक्खणे निब्बानं आरम्मणं कत्वा सच्चदस्सनकिच्चकरणवसेन च किलेसप्पहानकिच्चकरणवसेन च पञ्ञिन्द्रियमेव जेट्ठकं होति. पटिवेधायाति सच्चपटिविज्झनत्थाय. एकरसाति विमुत्तिरसेन. दस्सनट्ठेनाति सच्चदस्सनट्ठेन. एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झतीति मग्गक्खणे सकिंयेव भावनाय च पटिवेधस्स च सब्भावदस्सनत्थं वुत्तं. अनत्तानुपस्सनाय विपस्सनाक्खणेपि पञ्ञिन्द्रियस्सेव आधिपतेय्यत्ता ‘‘पटिवेधकालेपी’’ति अपिसद्दो पयुत्तो.

२२१. अनिच्चतो मनसिकरोतो कतमिन्द्रियं अधिमत्तं होतीतिआदि इन्द्रियविसेसेन पुग्गलविसेसं दस्सेतुं वुत्तं. तत्थ अधिमत्तन्ति अधिकं. तत्थ सद्धिन्द्रियसमाधिन्द्रियपञ्ञिन्द्रियानं अधिमत्तता सङ्खारुपेक्खाय वेदितब्बा. सद्धाविमुत्तोति एत्थ अविसेसेत्वा वुत्तेपि उपरि विसेसेत्वा वुत्तत्ता सोतापत्तिमग्गं ठपेत्वा सेसेसु सत्तसु ठानेसु सद्धाविमुत्तोति वुत्तं होति. सद्धाविमुत्तो सद्धिन्द्रियस्स अधिमत्तत्ता होति, न सद्धिन्द्रियस्स अधिमत्तत्ता सब्बत्थ सद्धाविमुत्तोतिपि वुत्तं होति. सोतापत्तिमग्गक्खणे सद्धिन्द्रियस्स अधिमत्तत्तायेव सेसेसु समाधिन्द्रियपञ्ञिन्द्रियाधिमत्तत्तेपि सति सद्धाविमुत्तोयेव नाम होतीति वदन्ति. कायसक्खी होतीति अट्ठसुपि ठानेसु कायसक्खी नाम होति. दिट्ठिप्पत्तो होतीति सद्धाविमुत्ते वुत्तनयेनेव वेदितब्बं.

सद्दहन्तो विमुत्तोति सद्धाविमुत्तोति सद्धिन्द्रियस्स अधिमत्तत्ता सोतापत्तिमग्गक्खणे सद्दहन्तो चतूसुपि फलक्खणेसु विमुत्तोति सद्धाविमुत्तोति वुत्तं होति. उपरिमग्गत्तयक्खणे सद्धाविमुत्तत्तं इदानि वक्खति. सोतापत्तिमग्गक्खणे पन सद्धानुसारित्तं पच्छा वक्खति. फुट्ठत्ता सच्छिकतोति कायसक्खीति सुक्खविपस्सकत्ते सति उपचारज्झानफस्सस्स रूपारूपज्झानलाभित्ते सति रूपारूपज्झानफस्सस्स फुट्ठत्ता निब्बानं सच्छिकतोति कायसक्खी, नामकायेन वुत्तप्पकारे झानफस्से च निब्बाने च सक्खीति वुत्तं होति. दिट्ठत्ता पत्तोति दिट्ठिप्पत्तोति सोतापत्तिमग्गक्खणे सम्पयुत्तेन पञ्ञिन्द्रियेन पठमं निब्बानस्स दिट्ठत्ता पच्छा सोतापत्तिफलादिवसेन निब्बानं पत्तोति दिट्ठिप्पत्तो, पञ्ञिन्द्रियसङ्खाताय दिट्ठिया निब्बानं पत्तोति वुत्तं होति. सोतापत्तिमग्गक्खणे पन धम्मानुसारित्तं पच्छा वक्खति. सद्दहन्तो विमुच्चतीति सद्धाविमुत्तोति सद्धिन्द्रियस्स अधिमत्तत्ता सकदागामिअनागामिअरहत्तमग्गक्खणेसु सद्दहन्तो विमुच्चतीति सद्धाविमुत्तो. एत्थ विमुच्चमानोपि आसंसाय भूतवचनवसेन ‘‘विमुत्तो’’ति वुत्तो. झानफस्सन्ति तिविधं झानफस्सं. ‘‘झानफस्स’’न्तिआदीनि ‘‘दुक्खा सङ्खारा’’तिआदीनि च पठमं वुत्तं द्वयमेव विसेसेत्वा वुत्तानि. ञातं होतीतिआदीनि हेट्ठा वुत्तत्थानि. एत्थ च झानलाभी पुग्गलो समाधिन्द्रियस्स अनुकूलाय दुक्खानुपस्सनाय एव वुट्ठहित्वा मग्गफलानि पापुणातीति आचरियानं अधिप्पायो.

सियाति सियुं, भवेय्युन्ति अत्थो. ‘‘सिया’’ति एतं विधिवचनमेव. तयो पुग्गलाति विपस्सनानियमेन इन्द्रियनियमेन च वुत्ता तयो पुग्गला. वत्थुवसेनाति तीसु अनुपस्सनासु एकेकइन्द्रियवत्थुवसेन. परियायेनाति तेनेव परियायेन. इमिना वारेन किं दस्सितं होति? हेट्ठा एकेकिस्सा अनुपस्सनाय एकेकस्स इन्द्रियस्स आधिपच्चं येभुय्यवसेन वुत्तन्ति च, कदाचि तीसुपि अनुपस्सनासु एकेकस्सेव इन्द्रियस्स आधिपच्चं होतीति च दस्सितं होति. अथ वा पुब्बभागविपस्सनाक्खणे तिस्सन्नम्पि अनुपस्सनानं सब्भावतो तासु पुब्बभागविपस्सनासु तेसं तेसं इन्द्रियानं आधिपच्चं अपेक्खित्वा मग्गफलक्खणेसु सद्धाविमुत्तादीनि नामानि होन्तीति. एवञ्हि वुच्चमाने हेट्ठा वुट्ठानगामिनिविपस्सनाय उपरि च कतो इन्द्रियाधिपच्चपुग्गलनियमो सुकतोयेव निच्चलोयेव च होति. अनन्तरवारे सियाति अञ्ञोयेवाति एवं सियाति अत्थो. एत्थ पुब्बे वुत्तोयेव नियमो.

इदानि मग्गफलवसेन पुग्गलविसेसं विभजित्वा दस्सेतुं अनिच्चतो मनसिकरोतो…पे… सोतापत्तिमग्गं पटिलभतीतिआदिमाह. तत्थ सद्धं अनुस्सरति अनुगच्छति, सद्धाय वा निब्बानं अनुस्सरति अनुगच्छतीति सद्धानुसारी. सच्छिकतन्ति पच्चक्खकतं. अरहत्तन्ति अरहत्तफलं. पञ्ञासङ्खातं धम्मं अनुस्सरति, तेन वा धम्मेन निब्बानं अनुस्सरतीति धम्मानुसारी.

२२२. पुन अपरेहि परियायेहि इन्द्रियत्तयविसेसेन पुग्गलविसेसं वण्णेतुकामो ये हि केचीतिआदिमाह. तत्थ भाविता वाति अतीते भावयिंसु वा. भावेन्ति वाति पच्चुप्पन्ने. भाविस्सन्ति वाति अनागते. अधिगता वातिआदि एकेकन्तिकं पुरिमस्स पुरिमस्स अत्थविवरणत्थं वुत्तं. फस्सिता वाति ञाणफुसनाय फुसिंसु वा. वसिप्पत्ताति इस्सरभावं पत्ता. पारमिप्पत्ताति वोसानं पत्ता. वेसारज्जप्पत्ताति विसारदभावं पत्ता. सब्बत्थ सद्धाविमुत्तादयो हेट्ठा वुत्तक्खणेसुयेव, सतिपट्ठानादयो मग्गक्खणेयेव. अट्ठ विमोक्खेति ‘‘रूपी रूपानि पस्सती’’तिआदिके (पटि. म. १.२०९; ध. स. २४८) पटिसम्भिदामग्गप्पत्तिया एव पत्ता.

तिस्सो सिक्खाति अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खा मग्गप्पत्ता एव सिक्खमाना. दुक्खं परिजानन्तीतिआदीनि मग्गक्खणेयेव. परिञ्ञापटिवेधं पटिविज्झतीति परिञ्ञापटिवेधेन पटिविज्झति, परिञ्ञाय पटिविज्झितब्बन्ति वा परिञ्ञापटिवेधं. एवं सेसेसुपि. सब्बधम्मादीहि विसेसेत्वा अभिञ्ञापटिवेधादयो वुत्ता. सच्छिकिरियापटिवेधो पन मग्गक्खणेयेव निब्बानपच्चवेक्खणञाणसिद्धिवसेन वेदितब्बोति. एवमिध पञ्च अरियपुग्गला निद्दिट्ठा होन्ति, उभतोभागविमुत्तो च पञ्ञाविमुत्तो चाति इमे द्वे अनिद्दिट्ठा. अञ्ञत्थ (विसुद्धि. २.७७३) पन ‘‘यो पन दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो समाधिन्द्रियं पटिलभति, सो सब्बत्थ कायसक्खी नाम होति, अरूपज्झानं पन पत्वा अग्गफलं पत्तो उभतोभागविमुत्तो नाम होति. यो पन अनत्ततो मनसिकरोन्तो वेदबहुलो पञ्ञिन्द्रियं पटिलभति, सोतापत्तिमग्गक्खणे धम्मानुसारी होति, छसु ठानेसु दिट्ठिप्पत्तो, अग्गफले पञ्ञाविमुत्तो’’ति वुत्तं. ते इध कायसक्खिदिट्ठिप्पत्तेहियेव सङ्गहिता. अत्थतो पन अरूपज्झानेन चेव अरियमग्गेन चाति उभतोभागेन विमुत्तोति उभतोभागविमुत्तो. पजानन्तो विमुत्तोति पञ्ञाविमुत्तोति. एत्तावता इन्द्रियपुग्गलविसेसा निद्दिट्ठा होन्ति.

२२३-२२६. इदानि विमोक्खपुब्बङ्गममेव विमोक्खविसेसं पुग्गलविसेसञ्च दस्सेतुकामो अनिच्चतो मनसिकरोतोतिआदिमाह. तत्थ द्वे विमोक्खाति अप्पणिहितसुञ्ञतविमोक्खा. अनिच्चानुपस्सनागमनवसेन हि अनिमित्तविमोक्खोति लद्धनामो मग्गो रागदोसमोहपणिधीनं अभावा सगुणतो च तेसंयेव पणिधीनं अभावा अप्पणिहितन्ति लद्धनामं निब्बानं आरम्मणं करोतीति आरम्मणतो च अप्पणिहितविमोक्खोति नामम्पि लभति. तथा रागदोसमोहेहि सुञ्ञत्ता सगुणतो च रागादीहियेव सुञ्ञत्ता सुञ्ञतन्ति लद्धनामं निब्बानं आरम्मणं करोतीति आरम्मणतो च सुञ्ञतविमोक्खोति नामम्पि लभति. तस्मा ते द्वे विमोक्खा अनिमित्तविमोक्खन्वया नाम होन्ति. अनिमित्तमग्गतो अनञ्ञेपि अट्ठन्नं मग्गङ्गानं एकेकस्स मग्गङ्गस्स वसेन सहजातादिपच्चया च होन्तीति वेदितब्बा. पुन द्वे विमोक्खाति सुञ्ञतानिमित्तविमोक्खा. दुक्खानुपस्सनागमनवसेन हि अप्पणिहितविमोक्खोति लद्धनामो मग्गो रूपनिमित्तादीनं रागनिमित्तादीनं निच्चनिमित्तादीनञ्च अभावा सगुणतो च तेसंयेव निमित्तानं अभावा अनिमित्तसङ्खातं निब्बानं आरम्मणं करोतीति आरम्मणतो च अनिमित्तविमोक्खोति नामम्पि लभति. सेसं वुत्तनयेनेव योजेतब्बं. पुन द्वे विमोक्खाति अनिमित्तअप्पणिहितविमोक्खा. योजना पनेत्थ वुत्तनया एव.

पटिवेधकालेति इन्द्रियानं वुत्तक्कमेनेव वुत्तं. मग्गक्खणं पन मुञ्चित्वा विपस्सनाक्खणे विमोक्खो नाम नत्थि. पठमं वुत्तोयेव पन मग्गविमोक्खो ‘‘पटिवेधकाले’’ति वचनेन विसेसेत्वा दस्सितो. ‘‘यो चायं पुग्गलो सद्धाविमुत्तो’’तिआदिका द्वे वारा च ‘‘अनिच्चतो मनसिकरोन्तो सोतापत्तिमग्गं पटिलभती’’तिआदिको वारो च सङ्खित्तो, विमोक्खवसेन पन योजेत्वा वित्थारतो वेदितब्बो. ये हि केचि नेक्खम्मन्तिआदिको वारो वुत्तनयेनेव वेदितब्बोति. एत्तावता विमोक्खपुग्गलविसेसा निद्दिट्ठा होन्तीति.

२२७. पुन विमोक्खमुखानि च विमोक्खे च अनेकधा निद्दिसितुकामो अनिच्चतो मनसिकरोन्तोतिआदिमाह. तत्थ यथाभूतन्ति यथासभावेन. जानातीति ञाणेन जानाति. पस्सतीति तेनेव ञाणेन चक्खुना विय पस्सति. तदन्वयेनाति तदनुगमनेन, तस्स पच्चक्खतो ञाणेन दिट्ठस्स अनुगमनेनाति अत्थो. कङ्खा पहीयतीति अनिच्चानुपस्सनाय निच्चानिच्चकङ्खा, इतराहि इतरकङ्खा. निमित्तन्ति सन्ततिघनविनिब्भोगेन निच्चसञ्ञाय पहीनत्ता आरम्मणभूतं सङ्खारनिमित्तं यथाभूतं जानाति. तेन वुच्चति सम्मादस्सनन्ति तेन यथाभूतजाननेन तं ञाणं ‘‘सम्मादस्सन’’न्ति वुच्चति. पवत्तन्ति दुक्खप्पत्ताकारे सुखसञ्ञं उग्घाटेत्वा सुखसञ्ञाय पहानेन पणिधिसङ्खाताय तण्हाय पहीनत्ता सुखसम्मतम्पि विपाकपवत्तं यथाभूतं जानाति. निमित्तञ्च पवत्तञ्चाति नानाधातुमनसिकारसम्भवेन समूहघनविनिब्भोगेन उभयथापि अत्तसञ्ञाय पहीनत्ता सङ्खारनिमित्तञ्च विपाकपवत्तञ्च यथाभूतं जानाति. यञ्च यथाभूतं ञाणन्तिआदित्तयं इदानि वुत्तमेव, न अञ्ञं. भयतो उपट्ठातीति निच्चसुखअत्ताभावदस्सनतो यथाक्कमं तं तं भयतो उपट्ठाति. या च भयतुपट्ठाने पञ्ञातिआदिना ‘‘उदयब्बयानुपस्सनाञाणं भङ्गानुपस्सनाञाणं भयतुपट्ठानञाणं आदीनवानुपस्सनाञाणं निब्बिदानुपस्सनाञाणं मुञ्चितुकम्यताञाणं पटिसङ्खानुपस्सनाञाणं सङ्खारुपेक्खाञाणं अनुलोमञाण’’न्ति वुत्तेसु पटिपदाञाणदस्सनविसुद्धिसङ्खातेसु नवसु विपस्सनाञाणेसु भयतुपट्ठानसम्बन्धेन अवत्थाभेदेन भिन्नानि एकट्ठानि तीणि ञाणानि वुत्तानि, न सेसानि.

पुन तीसु अनुपस्सनासु अन्ते ठिताय अनन्तराय अनत्तानुपस्सनाय सम्बन्धेन ताय सह सुञ्ञतानुपस्सनाय एकट्ठतं दस्सेतुं या च अनत्तानुपस्सना या च सुञ्ञतानुपस्सनातिआदिमाह. इमानि हि द्वे ञाणानि अत्थतो एकमेव, अवत्थाभेदेन पन भिन्नानि. यथा च इमानि, तथा अनिच्चानुपस्सना च अनिमित्तानुपस्सना च अत्थतो एकमेव ञाणं, दुक्खानुपस्सना च अप्पणिहितानुपस्सना च अत्थतो एकमेव ञाणं, केवलं अवत्थाभेदेनेव भिन्नानि. अनत्तानुपस्सनासुञ्ञतानुपस्सनानञ्च एकट्ठताय वुत्ताय तेसं द्विन्नं द्विन्नम्पि ञाणानं एकलक्खणत्ता एकट्ठता वुत्ताव होतीति. निमित्तं पटिसङ्खा ञाणं उप्पज्जतीति ‘‘सङ्खारनिमित्तं अद्धुवं तावकालिक’’न्ति अनिच्चलक्खणवसेन जानित्वा ञाणं उप्पज्जति. कामञ्च न पठमं जानित्वा पच्छा ञाणं उप्पज्जति, वोहारवसेन पन ‘‘मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्तिआदीनि (सं. नि. ४.६०; म. नि. १.४००; ३.४२१) विय एवं वुच्चति. सद्दसत्थविदूपि च ‘‘आदिच्चं पापुणित्वा तमो विगच्छती’’तिआदीसु विय समानकालेपि इमं पदं इच्छन्ति. एकत्तनयेन वा पुरिमञ्च पच्छिमञ्च एकं कत्वा एवं वुत्तन्ति वेदितब्बं. इमिना नयेन इतरस्मिम्पि पदद्वये अत्थो वेदितब्बो. मुञ्चितुकम्यतादीनं तिण्णं ञाणानं एकट्ठता हेट्ठा वुत्तनया एव.

निमित्ता चित्तं वुट्ठातीति सङ्खारनिमित्ते दोसदस्सनेन तत्थ अनल्लीनताय सङ्खारनिमित्ता चित्तं वुट्ठाति नाम. अनिमित्ते चित्तं पक्खन्दतीति सङ्खारनिमित्तपटिपक्खेन अनिमित्तसङ्खाते निब्बाने तन्निन्नताय चित्तं पविसति. सेसानुपस्सनाद्वयेपि इमिना नयेन अत्थो वेदितब्बो. निरोधे निब्बानधातुयाति इध वुत्तेनेव पठमानुपस्सनाद्वयम्पि वुत्तमेव होति. निरोधेतिपि पाठो. बहिद्धावुट्ठानविवट्टने पञ्ञाति वुट्ठानसम्बन्धेन गोत्रभुञाणं वुत्तं. गोत्रभू धम्माति गोत्रभुञाणमेव. इतरथा हि एकट्ठता न युज्जति. ‘‘असङ्खता धम्मा, अप्पच्चया धम्मा’’तिआदीसु (ध. स. दुकमातिका ७, ८) विय वा चतुमग्गवसेन वा बहुवचनं कतन्ति वेदितब्बं. यस्मा विमोक्खोति मग्गो, मग्गो च दुभतोवुट्ठानो, तस्मा तेन सम्बन्धेन या च दुभतोवुट्ठानविवट्टने पञ्ञातिआदि वुत्तं.

२२८. पुन विमोक्खानं नानाक्खणानं एकक्खणपरियायं दस्सेतुकामो कतिहाकारेहीतिआदिमाह. तत्थ आधिपतेय्यट्ठेनाति जेट्ठकट्ठेन. अधिट्ठानट्ठेनाति पतिट्ठानट्ठेन. अभिनीहारट्ठेनाति विपस्सनावीथितो नीहरणट्ठेन. निय्यानट्ठेनाति निब्बानुपगमनट्ठेन. अनिच्चतो मनसिकरोतोति वुट्ठानगामिनिविपस्सनाक्खणेयेव. अनिमित्तो विमोक्खोति मग्गक्खणेयेव. एस नयो सेसेसु. चित्तं अधिट्ठातीति चित्तं अधिकं कत्वा ठाति, चित्तं पतिट्ठापेतीति अधिप्पायो. चित्तं अभिनीहरतीति विपस्सनावीथितो चित्तं नीहरति. निरोधं निब्बानं निय्यातीति निरोधसङ्खातं निब्बानं उपगच्छतीति एवं आकारनानत्ततो चतुधा नानाक्खणता दस्सिता.

एकक्खणताय समोधानट्ठेनाति एकज्झं समोसरणट्ठेन. अधिगमनट्ठेनाति विन्दनट्ठेन. पटिलाभट्ठेनाति पापुणनट्ठेन. पटिवेधट्ठेनाति ञाणेन पटिविज्झनट्ठेन. सच्छिकिरियट्ठेनाति पच्चक्खकरणट्ठेन. फस्सनट्ठेनाति ञाणफुसनाय फुसनट्ठेन. अभिसमयट्ठेनाति अभिमुखं समागमनट्ठेन. एत्थ ‘‘समोधानट्ठेना’’ति मूलपदं, सेसानि अधिगमवेवचनानि. तस्मायेव हि सब्बेसं एकतो विस्सज्जनं कतं. निमित्ता मुच्चतीति निच्चनिमित्ततो मुच्चति. इमिना विमोक्खट्ठो वुत्तो. यतो मुच्चतीति यतो निमित्ततो मुच्चति. तत्थ न पणिदहतीति तस्मिं निमित्ते पत्थनं न करोति. यत्थ न पणिदहतीति यस्मिं निमित्ते न पणिदहति. तेन सुञ्ञोति तेन निमित्तेन सुञ्ञो. येन सुञ्ञोति येन निमित्तेन सुञ्ञो. तेन निमित्तेन अनिमित्तोति इमिना अनिमित्तट्ठो वुत्तो.

पणिधिया मुच्चतीति पणिधितो मुच्चति. ‘‘पणिधि मुच्चती’’ति पाठो निस्सक्कत्थोयेव. इमिना विमोक्खट्ठो वुत्तो. यत्थ न पणिदहतीति यस्मिं दुक्खे न पणिदहति. तेन सुञ्ञोति तेन दुक्खेन सुञ्ञो. येन सुञ्ञोति येन दुक्खनिमित्तेन सुञ्ञो. येन निमित्तेनाति येन दुक्खनिमित्तेन. तत्थ न पणिदहतीति इमिना अप्पणिहितट्ठो वुत्तो. अभिनिवेसा मुच्चतीति इमिना विमोक्खट्ठो वुत्तो. येन सुञ्ञोति येन अभिनिवेसनिमित्तेन सुञ्ञो. येन निमित्तेनाति येन अभिनिवेसनिमित्तेन. यत्थ न पणिदहति, तेन सुञ्ञोति यस्मिं अभिनिवेसनिमित्ते न पणिदहति, तेन अभिनिवेसनिमित्तेन सुञ्ञो. इमिना सुञ्ञतट्ठो वुत्तो.

२२९. पुन अट्ठविमोक्खादीनि निद्दिसितुकामो अत्थि विमोक्खोतिआदिमाह. तत्थ निच्चतो अभिनिवेसातिआदीनि सञ्ञाविमोक्खे वुत्तनयेन वेदितब्बानि. सब्बाभिनिवेसेहीति वुत्तप्पकारेहि अभिनिवेसेहि. इति अभिनिवेसमुच्चनवसेन सुञ्ञतविमोक्खा नाम जाता, तेयेव निच्चादिनिमित्तमुच्चनवसेन अनिमित्तविमोक्खा, निच्चन्तिआदिपणिधीहि मुच्चनवसेन अप्पणिहितविमोक्खा. एत्थ च पणिधि मुच्चतीति सब्बत्थ निस्सक्कत्थो वेदितब्बो. पणिधिया मुच्चतीति वा पाठो. ‘‘सब्बपणिधीहि मुच्चती’’ति चेत्थ साधकं. एवं तिस्सो अनुपस्सना तदङ्गविमोक्खत्ता च समुच्छेदविमोक्खस्स पच्चयत्ता च परियायेन विमोक्खाति वुत्ता.

२३०. तत्थ जाताति अनन्तरे विपस्सनाविमोक्खेपि सति इमिस्सा कथाय मग्गविमोक्खाधिकारत्ता तस्मिं मग्गविमोक्खे जाताति वुत्तं होति. अनवज्जकुसलाति रागादिवज्जविरहिता कुसला. विच्छेदं कत्वा वा पाठो. बोधिपक्खिया धम्माति ‘‘चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो’’ति (म. नि. ३.३५, ४३; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२; मि. प. ५.४.१) वुत्ता सत्ततिंस बोधिपक्खियधम्मा. इदं मुखन्ति इदं वुत्तप्पकारं धम्मजातं आरम्मणतो निब्बानपवेसाय मुखत्ता मुखं नामाति वुत्तं होति. तेसं धम्मानन्ति तेसं बोधिपक्खियानं धम्मानं. इदं विमोक्खमुखन्ति निब्बानं विक्खम्भनतदङ्गसमुच्छेदपटिप्पस्सद्धिनिस्सरणविमोक्खेसु निस्सरणविमोक्खोव, ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’ति (इतिवु. ९०; अ. नि. ४.३४) वुत्तत्ता उत्तमट्ठेन मुखञ्चाति विमोक्खमुखं. विमोक्खञ्च तं मुखञ्च विमोक्खमुखन्ति कम्मधारयसमासवसेन अयमेव अत्थो वुत्तो. विमोक्खञ्चाति एत्थ लिङ्गविपल्लासो कतो. तीणि अकुसलमूलानीति लोभदोसमोहा. तीणि दुच्चरितानीति कायवचीमनोदुच्चरितानि. सब्बेपि अकुसला धम्माति अकुसलमूलेहि सम्पयुत्ता दुच्चरितेहि सम्पयुत्ता च असम्पयुत्ता च सेवितब्बदोमनस्सादीनि ठपेत्वा सब्बेपि अकुसला धम्मा. कुसलमूलसुचरितानि वुत्तपटिपक्खेन वेदितब्बानि. सब्बेपि कुसला धम्माति वुत्तनयेनेव सम्पयुत्ता असम्पयुत्ता च विमोक्खस्स उपनिस्सयभूता सब्बेपि कुसला धम्मा. विवट्टकथा हेट्ठा वुत्ता. विमोक्खविवट्टसम्बन्धेन पनेत्थ सेसविवट्टापि वुत्ता. आसेवनाति आदितो सेवना. भावनाति तस्सेव वड्ढना. बहुलीकम्मन्ति तस्सेव वसिप्पत्तिया पुनप्पुनं करणं. मग्गस्स पन एकक्खणेयेव किच्चसाधनवसेन आसेवनादीनि वेदितब्बानि. पटिलाभो वा विपाको वातिआदीनि हेट्ठा वुत्तत्थानेवाति.

विमोक्खनिद्देसवण्णना निट्ठिता.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय

विमोक्खकथावण्णना निट्ठिता.

६. गतिकथा

गतिकथावण्णना

२३१. इदानि तस्सा विमोक्खुप्पत्तिया हेतुभूतं हेतुसम्पत्तिं दस्सेन्तेन कथिताय गतिकथाय अपुब्बत्थानुवण्णना. दुहेतुकपटिसन्धिकस्सापि हि ‘‘नत्थि झानं अपञ्ञस्सा’’ति (ध. प. ३७२) वचनतो झानम्पि न उप्पज्जति, किं पन विमोक्खो. तत्थ गतिसम्पत्तियाति निरयतिरच्छानयोनिपेत्तिविसयमनुस्सदेवसङ्खातासु पञ्चसु गतीसु मनुस्सदेवसङ्खाताय गतिसम्पत्तिया. एतेन पुरिमा तिस्सो गतिविपत्तियो पटिक्खिपति. गतिया सम्पत्ति गतिसम्पत्ति, सुगतीति वुत्तं होति. गतीति च सहोकासा खन्धा. पञ्चसु च गतीसु पेत्तिविसयग्गहणेनेव असुरकायोपि गहितो. देवाति छ कामावचरदेवा ब्रह्मानो च. देवग्गहणेन असुरापि सङ्गहिता. ञाणसम्पयुत्तेति ञाणसम्पयुत्तपटिसन्धिक्खणे. खणोपि हि ञाणसम्पयुत्तयोगेन तेनेव वोहारेन वुत्तोति वेदितब्बो. कतिनं हेतूनन्ति अलोभादोसामोहहेतूसु कतिनं हेतूनं. उपपत्तीति उपपज्जनं, निब्बत्तीति अत्थो.

यस्मा पन सुद्दकुलजातापि तिहेतुका होन्ति, तस्मा ते सन्धाय पठमपुच्छा. यस्मा च येभुय्येन महापुञ्ञा तीसु महासालकुलेसु जायन्ति, तस्मा तेसं तिण्णं कुलानं वसेन तिस्सो पुच्छा. पाठो पन सङ्खित्तो. महती साला एतेसन्ति महासाला, महाघरा महाविभवाति अत्थो. अथ वा महा सारो एतेसन्ति महासाराति वत्तब्बे र-कारस्स ल-कारं कत्वा ‘‘महासाला’’ति वुत्तं. खत्तिया महासाला, खत्तियेसु वा महासालाति खत्तियमहासाला. सेसेसुपि एसेव नयो. तत्थ यस्स खत्तियस्स गेहे पच्छिमन्तेन कोटिसतं धनं निधानगतं होति, कहापणानञ्च वीसति अम्बणानि दिवसं वलञ्जे निक्खमन्ति, अयं खत्तियमहासालो नाम. यस्स ब्राह्मणस्स गेहे पच्छिमन्तेन असीतिकोटिधनं निधानगतं होति, कहापणानञ्च दस अम्बणानि दिवसं वलञ्जे निक्खमन्ति, अयं ब्राह्मणमहासालो नाम. यस्स गहपतिस्स गेहे पच्छिमन्तेन चत्तालीसकोटिधनं निधानगतं होति, कहापणानञ्च पञ्च अम्बणानि दिवसं वलञ्जे निक्खमन्ति, अयं गहपतिमहासालो नाम.

रूपावचरानं अरूपावचरानञ्च एकन्ततिहेतुकत्ता ‘‘ञाणसम्पयुत्ते’’ति न वुत्तं, मनुस्सेसु पन दुहेतुकाहेतुकानञ्च सब्भावतो, कामावचरेसु देवेसु दुहेतुकानञ्च सब्भावतो सेसेसु ‘‘ञाणसम्पयुत्ते’’ति वुत्तं. एत्थ च कामावचरदेवा पञ्चकामगुणरतिया कीळन्ति, सरीरजुतिया च जोतन्तीति देवा, रूपावचरब्रह्मानो झानरतिया कीळन्ति, सरीरजुतिया च जोतन्तीति देवा, अरूपावचरब्रह्मानो झानरतिया कीळन्ति, ञाणजुतिया च जोतन्तीति देवा.

२३२. कुसलकम्मस्स जवनक्खणेति अतीतजातिया इध तिहेतुकपटिसन्धिजनकस्स तिहेतुककामावचरकुसलकम्मस्स च जवनवीथियं पुनप्पुनं उप्पत्तिवसेन सत्तवारं जवनक्खणे, पवत्तनकालेति अत्थो. तयो हेतू कुसलाति अलोभो कुसलहेतु अदोसो कुसलहेतु अमोहो कुसलहेतु. तस्मिं खणे जातचेतनायाति तस्मिं वुत्तक्खणेयेव जाताय कुसलचेतनाय. सहजातपच्चया होन्तीति उप्पज्जमाना च सहउप्पादनभावेन उपकारका होन्ति. तेन वुच्चतीति तेन सहजातपच्चयभावेनेव वुच्चति. कुसलमूलपच्चयापि सङ्खाराति एकचित्तक्खणिकपच्चयाकारनयेन वुत्तं. ‘‘सङ्खारा’’ति च बहुवचनेन तत्थ सङ्खारक्खन्धसङ्गहिता सब्बे चेतसिका गहिताति वेदितब्बं. अपिसद्देन सङ्खारपच्चयापि कुसलमूलानीतिपि वुत्तं होति.

निकन्तिक्खणेति अत्तनो विपाकं दातुं पच्चुपट्ठितकम्मे वा तथा पच्चुपट्ठितकम्मेन उपट्ठापिते कम्मनिमित्ते वा गतिनिमित्ते वा उप्पज्जमानानं निकन्तिक्खणे. निकन्तीति निकामना पत्थना. आसन्नमरणस्स हि मोहेन आकुलचित्तत्ता अवीचिजालायपि निकन्ति उप्पज्जति, किं पन सेसेसु निमित्तेसु. द्वे हेतूति लोभो अकुसलहेतु मोहो अकुसलहेतु. भवनिकन्ति पन पटिसन्धिअनन्तरं पवत्तभवङ्गवीथितो वुट्ठितमत्तस्सेव अत्तनो खन्धसन्तानं आरब्भ सब्बेसम्पि उप्पज्जति. ‘‘यस्स वा पन यत्थ अकुसला धम्मा न उप्पज्जित्थ, तस्स तत्थ कुसला धम्मा न उप्पज्जित्थाति आमन्ता’’ति एवमादि इदमेव सन्धाय वुत्तं. तस्मिं खणे जातचेतनायाति अकुसलचेतनाय.

पटिसन्धिक्खणेति तेन कम्मेन गहितपटिसन्धिक्खणे. तयो हेतूति अलोभो अब्याकतहेतु अदोसो अब्याकतहेतु अमोहो अब्याकतहेतु. तस्मिं खणे जातचेतनायाति विपाकाब्याकतचेतनाय. नामरूपपच्चयापि विञ्ञाणन्ति एत्थ तस्मिं पटिसन्धिक्खणे तयो विपाकहेतू सेसचेतसिका च नामं, हदयवत्थु रूपं. ततो नामरूपपच्चयतोपि पटिसन्धिविञ्ञाणं पवत्तति. विञ्ञाणपच्चयापि नामरूपन्ति एत्थापि नामं वुत्तप्पकारमेव, रूपं पन इध सहेतुकमनुस्सपटिसन्धिया अधिप्पेतत्ता गब्भसेय्यकानं वत्थुदसकं कायदसकं भावदसकन्ति समतिंस रूपानि, संसेदजानं ओपपातिकानञ्च परिपुण्णायतनानं चक्खुदसकं सोतदसकं घानदसकं जिव्हादसकञ्चाति समसत्तति रूपानि. तं वुत्तप्पकारं नामरूपं पटिसन्धिक्खणे पटिसन्धिविञ्ञाणपच्चया पवत्तति.

पञ्चक्खन्धाति एत्थ पटिसन्धिचित्तेन पटिसन्धिक्खणे लब्भमानानि रूपानि रूपक्खन्धो, सहजाता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, सेसचेतसिका सङ्खारक्खन्धो, पटिसन्धिचित्तं विञ्ञाणक्खन्धो. सहजातपच्चया होन्तीति चत्तारो अरूपिनो खन्धा अञ्ञमञ्ञं सहजातपच्चया होन्ति, रूपक्खन्धे चत्तारो महाभूता अञ्ञमञ्ञं सहजातपच्चया होन्ति, अरूपिनो खन्धा च हदयरूपञ्च अञ्ञमञ्ञं सहजातपच्चया होन्ति, महाभूतापि उपादारूपानं सहजातपच्चया होन्ति. अञ्ञमञ्ञपच्चया होन्तीति अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारका होन्ति, चत्तारो अरूपिनो खन्धा च अञ्ञमञ्ञपच्चया होन्ति, चत्तारो महाभूता अञ्ञमञ्ञपच्चया होन्ति. निस्सयपच्चया होन्तीति अधिट्ठानाकारेन निस्सयाकारेन च उपकारका होन्ति, चत्तारो अरूपिनो खन्धा च अञ्ञमञ्ञं निस्सयपच्चया होन्तीति सहजाता विय वित्थारेतब्बा. विप्पयुत्तपच्चया होन्तीति एकवत्थुकादिभावानुपगमनेन विप्पयुत्तभावेन उपकारका होन्ति, अरूपिनो खन्धा पटिसन्धिरूपानं विप्पयुत्तपच्चया होन्ति, हदयरूपं अरूपीनं खन्धानं विप्पयुत्तपच्चयो होति. ‘‘पञ्चक्खन्धा’’ति हेत्थ एवं यथालाभवसेन वुत्तं.

चत्तारो महाभूताति एत्थ तयो पच्चया पठमं वुत्तायेव. तयो जीवितसङ्खाराति आयु च उस्मा च विञ्ञाणञ्च. आयूति रूपजीवितिन्द्रियं अरूपजीवितिन्द्रियञ्च. उस्माति तेजोधातु. विञ्ञाणन्ति पटिसन्धिविञ्ञाणं. एतानि हि उपरूपरि जीवितसङ्खारं सङ्खरोन्ति पवत्तेन्तीति जीवितसङ्खारा. सहजातपच्चया होन्तीति अरूपजीवितिन्द्रियं पटिसन्धिविञ्ञाणञ्च सम्पयुत्तकानं खन्धानञ्च हदयरूपस्स च अञ्ञमञ्ञसहजातपच्चया होन्ति, तेजोधातु तिण्णं महाभूतानं अञ्ञमञ्ञसहजातपच्चयो होति, उपादारूपानं सहजातपच्चयोव, रूपजीवितिन्द्रियं सहजातरूपानं परियायेन सहजातपच्चयो होतीति वेदितब्बं. अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्तीति द्वयं अरूपजीवितिन्द्रियं पटिसन्धिविञ्ञाणञ्च सम्पयुत्तखन्धानं अञ्ञमञ्ञपच्चया होन्ति. अञ्ञमञ्ञनिस्सयपच्चया होन्तीति वुत्तनयेनेव योजेत्वा वेदितब्बं. विप्पयुत्तपच्चया होन्तीति अरूपजीवितिन्द्रियं पटिसन्धिविञ्ञाणञ्च पटिसन्धिरूपानं विप्पयुत्तपच्चया होन्ति. रूपजीवितिन्द्रियं पन अञ्ञमञ्ञनिस्सयविप्पयुत्तपच्चयत्ते न युज्जति. तस्मा ‘‘तयो जीवितसङ्खारा’’ति यथालाभवसेन वुत्तं. नामञ्च रूपञ्च वुत्तनयेनेव चतुपच्चयत्ते योजेतब्बं. चुद्दस धम्माति पञ्चक्खन्धा, चत्तारो महाभूता, तयो जीवितसङ्खारा, नामञ्च रूपञ्चाति एवं गणनावसेन चुद्दस धम्मा. तेसञ्च उपरि अञ्ञेसञ्च सहजातादिपच्चयभावो वुत्तनयो एव. सम्पयुत्तपच्चया होन्तीति पुन एकवत्थुकएकारम्मणएकुप्पादएकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका होन्ति.

पञ्चिन्द्रियानीति सद्धिन्द्रियादीनि. नामञ्चाति इध वेदनादयो तयो खन्धा. विञ्ञाणञ्चाति पटिसन्धिविञ्ञाणं. पुन चुद्दस धम्माति चत्तारो खन्धा, पञ्चिन्द्रियानि, तयो हेतू, नामञ्च विञ्ञाणञ्चाति एवं गणनावसेन चुद्दस धम्मा. अट्ठवीसति धम्माति पुरिमा च चुद्दस, इमे च चुद्दसाति अट्ठवीसति. इध रूपस्सापि पविट्ठत्ता सम्पयुत्तपच्चयं अपनेत्वा विप्पयुत्तपच्चयो वुत्तो.

एवं पटिसन्धिक्खणे विज्जमानस्स तस्स तस्स पच्चयुप्पन्नस्स धम्मस्स तं तं पच्चयभेदं दस्सेत्वा पठमं निद्दिट्ठे हेतू निगमेत्वा दस्सेन्तो इमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होतीति आह. कम्मायूहनक्खणे तयो कुसलहेतू, निकन्तिक्खणे द्वे अकुसलहेतू, पटिसन्धिक्खणे तयो अब्याकतहेतूति एवं अट्ठ हेतू. तत्थ तयो कुसलहेतू, द्वे अकुसलहेतू च इध पटिसन्धिक्खणे पवत्तिया उपनिस्सयपच्चया होन्ति. तयो अब्याकतहेतू यथायोगं हेतुपच्चयसहजातपच्चयवसेन पच्चया होन्ति. सेसवारेसुपि एसेव नयो.

अरूपावचरानं पन रूपाभावा नामपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामन्ति वुत्तं. रूपमिस्सकचुद्दसकोपि च परिहीनो. तस्स परिहीनत्ता ‘‘अट्ठवीसति धम्मा’’ति वारो च न लब्भति.

२३३. इदानि विमोक्खस्स पच्चयभूतं तिहेतुकपटिसन्धिं दस्सेत्वा तेनेव सम्बन्धेन दुहेतुकपटिसन्धिविसेसञ्च दस्सेतुकामो गतिसम्पत्तिया ञाणविप्पयुत्तेतिआदिमाह. कुसलकम्मस्स जवनक्खणेति अतीतजातिया इध पटिसन्धिजनकस्स दुहेतुककुसलकम्मस्स वुत्तनयेनेव जवनक्खणे. द्वे हेतूति ञाणविप्पयुत्तत्ता अलोभो कुसलहेतु अदोसो कुसलहेतु. द्वे अब्याकतहेतूपि अलोभादोसायेव.

चत्तारि इन्द्रियानीति पञ्ञिन्द्रियवज्जानि सद्धिन्द्रियादीनि चत्तारि. द्वादस धम्माति पञ्ञिन्द्रियस्स अमोहहेतुस्स च परिहीनत्ता द्वादस. तेसं द्विन्नंयेव परिहीनत्ता छब्बीसति. छन्नं हेतूनन्ति द्विन्नं कुसलहेतूनं, द्विन्नं अकुसलहेतूनं, द्विन्नं विपाकहेतूनन्ति एवं छन्नं हेतूनं. रूपारूपावचरा पनेत्थ एकन्ततिहेतुकत्ता न गहिता. सेसं पठमवारे वुत्तनयेनेव वेदितब्बं. इमस्मिं वारे दुहेतुकपटिसन्धिया दुहेतुककम्मस्सेव वुत्तत्ता तिहेतुककम्मेन दुहेतुकपटिसन्धि न होतीति वुत्तं होति. तस्मा यं धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. ४९८) तिपिटकमहाधम्मरक्खितत्थेरवादे ‘‘तिहेतुककम्मेन पटिसन्धि तिहेतुकाव होति, दुहेतुकाहेतुका न होति. दुहेतुककम्मेन दुहेतुकाहेतुका होति, तिहेतुका न होती’’ति वुत्तं, तं इमाय पाळिया समेति. यं पन तिपिटकचूळनागत्थेरस्स च मोरवापिवासिमहादत्तत्थेरस्स च वादेसु ‘‘तिहेतुककम्मेन पटिसन्धि तिहेतुकापि होति दुहेतुकापि, अहेतुका न होति. दुहेतुककम्मेन दुहेतुकापि होति अहेतुकापि, तिहेतुका न होती’’ति वुत्तं, तं इमाय पाळिया विरुद्धं विय दिस्सति. इमिस्सा कथाय हेतुअधिकारत्ता अहेतुकपटिसन्धि न वुत्ताति.

गतिकथावण्णना निट्ठिता.

७. कम्मकथावण्णना

कम्मकथावण्णना

२३४. इदानि तस्सा हेतुसम्पत्तिया पच्चयभूतं कम्मं दस्सेन्तेन कथिताय कम्मकथाय अपुब्बत्थानुवण्णना. तत्थ अहोसि कम्मं अहोसि कम्मविपाकोतिआदीसु अतीतभवेसु कतस्स कम्मस्स अतीतभवेसुयेव विपक्कविपाकं गहेत्वा ‘‘अहोसि कम्मं अहोसि कम्मविपाको’’ति वुत्तं. तस्सेव अतीतस्स कम्मस्स दिट्ठधम्मवेदनीयस्स उपपज्जवेदनीयस्स च पच्चयवेकल्लेन अतीतभवेसुयेव अविपक्कविपाकञ्च अतीतेयेव परिनिब्बुतस्स च दिट्ठधम्मवेदनीयउपपज्जवेदनीयअपरपरियायवेदनीयस्स कम्मस्स अविपक्कविपाकञ्च गहेत्वा अहोसि कम्मं नाहोसि कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स अविपक्कविपाकस्स पच्चुप्पन्नभवे पच्चयसम्पत्तिया विपच्चमानं विपाकं गहेत्वा अहोसि कम्मं अत्थि कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स अतिक्कन्तविपाककालस्स च पच्चुप्पन्नभवे परिनिब्बायन्तस्स च अविपच्चमानं विपाकं गहेत्वा अहोसि कम्मं नत्थि कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स विपाकारहस्स अविपक्कविपाकस्स अनागते भवे पच्चयसम्पत्तिया विपच्चितब्बं विपाकं गहेत्वा अहोसि कम्मं भविस्सति कम्मविपाकोति वुत्तं. अतीतस्सेव कम्मस्स अतिक्कन्तविपाककालस्स च अनागतभवे परिनिब्बायितब्बस्स च अविपच्चितब्बं विपाकं गहेत्वा अहोसि कम्मं न भविस्सति कम्मविपाकोति वुत्तं. एवं अतीतकम्मं अतीतपच्चुप्पन्नानागतविपाकाविपाकवसेन छधा दस्सितं.

पच्चुप्पन्नभवे कतस्स दिट्ठधम्मवेदनीयस्स कम्मस्स इधेव विपच्चमानं विपाकं गहेत्वा अत्थि कम्मं अत्थि कम्मविपाकोति वुत्तं. तस्सेव पच्चुप्पन्नस्स कम्मस्स पच्चयवेकल्लेन इध अविपच्चमानञ्च दिट्ठेव धम्मे परिनिब्बायन्तस्स इध अविपच्चमानञ्च विपाकं गहेत्वा अत्थि कम्मं नत्थि कम्मविपाकोति वुत्तं. पच्चुप्पन्नस्सेव कम्मस्स उपपज्जवेदनीयस्स च अपरपरियायवेदनीयस्स च अनागतभवे विपच्चितब्बं विपाकं गहेत्वा अत्थि कम्मं भविस्सति कम्मविपाकोति वुत्तं. पच्चुप्पन्नस्सेव कम्मस्स उपपज्जवेदनीयस्स पच्चयवेकल्लेन अनागतभवे अविपच्चितब्बञ्च अनागतभवे परिनिब्बायितब्बस्स अपरपरियायवेदनीयस्स अविपच्चितब्बञ्च विपाकं गहेत्वा अत्थि कम्मं न भविस्सति कम्मविपाकोति वुत्तं. एवं पच्चुप्पन्नकम्मं पच्चुप्पन्नानागतविपाकाविपाकवसेन चतुधा दस्सितं.

अनागतभवे कातब्बस्स कम्मस्स अनागतभवे विपच्चितब्बं विपाकं गहेत्वा भविस्सति कम्मं भविस्सति कम्मविपाकोति वुत्तं. तस्सेव अनागतस्स कम्मस्स पच्चयवेकल्लेन अविपच्चितब्बञ्च अनागतभवे परिनिब्बायितब्बस्स अविपच्चितब्बञ्च विपाकं गहेत्वा भविस्सति कम्मं न भविस्सति कम्मविपाकोति वुत्तं. एवं अनागतकम्मं अनागतविपाकाविपाकवसेन द्विधा दस्सितं. तं सब्बं एकतो कत्वा द्वादसविधेन कम्मं दस्सितं होति.

इमस्मिं ठाने ठत्वा तीणि कम्मचतुक्कानि आहरित्वा वुच्चन्ति – तेसु हि वुत्तेसु अयमत्थो पाकटतरो भविस्सतीति. चतुब्बिधञ्हि कम्मं दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरपरियायवेदनीयं अहोसिकम्मन्ति. तेसु एकजवनवीथियं सत्तसु चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठधम्मवेदनीयकम्मं नाम. तं इमस्मिंयेव अत्तभावे विपाकं देति. तथा असक्कोन्तं पन ‘‘अहोसि कम्मं नाहोसि कम्मविपाको, न भविस्सति कम्मविपाको, नत्थि कम्मविपाको’’ति इमस्स तिकस्स वसेन अहोसिकम्मं नाम होति. अत्थसाधिका पन सत्तमजवनचेतना उपपज्जवेदनीयकम्मं नाम. तं अनन्तरे अत्तभावे विपाकं देति. तथा असक्कोन्तं वुत्तनयेनेव अहोसिकम्मं नाम होति. उभिन्नं अन्तरे पन पञ्चजवनचेतना अपरपरियायवेदनीयकम्मं नाम. तं अनागते यदा ओकासं लभति, तदा विपाकं देति. सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति.

अपरम्पि चतुब्बिधं कम्मं यग्गरुकं यब्बहुलं यदासन्नं कटत्ता वा पन कम्मन्ति. तत्थ कुसलं वा होतु अकुसलं वा, गरुकागरुकेसु यं गरुकं मातुघातादिकम्मं वा महग्गतकम्मं वा, तदेव पठमं विपच्चति. तथा बहुलाबहुलेसुपि यं बहुलं होति सुसील्यं वा दुस्सील्यं वा, तदेव पठमं विपच्चति. यदासन्नं नाम मरणकाले अनुस्सरितकम्मं वा कतकम्मं वा. यञ्हि आसन्नमरणे अनुस्सरितुं सक्कोति कातुं वा, तेनेव उपपज्जति. एतेहि पन तीहि मुत्तं पुनप्पुनं लद्धासेवनं कटत्ता वा पन कम्मं नाम होति. तेसं अभावे तं पटिसन्धिं आकड्ढति.

अपरं वा चतुब्बिधं कम्मं जनकं उपत्थम्भकं उपपीळकं उपघातकन्ति. तत्थ जनकं नाम कुसलम्पि होति अकुसलम्पि. तं पटिसन्धियं पवत्तेपि रूपारूपविपाकं जनेति. उपत्थम्भकं पन जनेतुं न सक्कोति, अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेति. उपपीळकं अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं पीळेति बाधति, अद्धानं पवत्तितुं न देति. उपघातकं पन कुसलम्पि अकुसलम्पि समानं अञ्ञं दुब्बलकम्मं घातेत्वा तस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति. एवं पन कम्मेन कते ओकासे तं विपाकं उप्पन्नं नाम वुच्चति.

इति इमेसं द्वादसन्नं कम्मानं कम्मन्तरञ्च विपाकन्तरञ्च बुद्धानं कम्मविपाकञाणस्सेव याथावसरसतो पाकटं होति असाधारणं सावकेहि. विपस्सकेन पन कम्मन्तरं विपाकन्तरञ्च एकदेसतो जानितब्बं. तस्मा अयं मुखमत्तदस्सनेन कम्मविसेसो पकासितोति.

२३५. एवं सुद्धिककम्मवसेन पठमवारं वत्वा तदेव कम्मं द्विधा विभजित्वा कुसलाकुसलादियुगलवसेन दसहि परियायेहि अपरे दस वारा वुत्ता. तत्थ आरोग्यट्ठेन कुसलं, अनारोग्यट्ठेन अकुसलं, इदं दुकं जातिवसेन वुत्तं. अकुसलमेव रागादिदोससंयोगेन सावज्जं, कुसलं तदभावेन अनवज्जं. अकुसलं अपरिसुद्धत्ता, कण्हाभिजातिहेतुत्ता वा कण्हं, कुसलं परिसुद्धत्ता, सुक्काभिजातिहेतुत्ता वा सुक्कं. कुसलं सुखवुद्धिमत्ता सुखुद्रयं, अकुसलं दुक्खवुद्धिमत्ता दुक्खुद्रयं. कुसलं सुखफलवत्ता सुखविपाकं, अकुसलं दुक्खफलवत्ता दुक्खविपाकन्ति एवमेतेसं नानाकारो वेदितब्बोति.

कम्मकथावण्णना निट्ठिता.

८. विपल्लासकथा

विपल्लासकथावण्णना

२३६. इदानि तस्स कम्मस्स पच्चयभूते विपल्लासे दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय विपल्लासकथाय अपुब्बत्थानुवण्णना. सुत्तन्ते ताव सञ्ञाविपल्लासाति सञ्ञाय विपल्लत्थभावा विपरीतभावा, विपरीतसञ्ञाति अत्थो. सेसद्वयेसुपि एसेव नयो. चित्तकिच्चस्स दुब्बलट्ठाने दिट्ठिविरहिताय अकुसलसञ्ञाय सककिच्चस्स बलवकाले सञ्ञाविपल्लासो. दिट्ठिविरहितस्सेव अकुसलचित्तस्स सककिच्चस्स बलवकाले चित्तविपल्लासो. दिट्ठिसम्पयुत्ते चित्ते दिट्ठिविपल्लासो. तस्मा सब्बदुब्बलो सञ्ञाविपल्लासो, ततो बलवतरो चित्तविपल्लासो, सब्बबलवतरो दिट्ठिविपल्लासो. अजातबुद्धिदारकस्स कहापणदस्सनं विय हि सञ्ञा आरम्मणस्स उपट्ठानाकारमत्तग्गहणतो. गामिकपुरिसस्स कहापणदस्सनं विय चित्तं लक्खणपटिवेधस्सापि सम्पापनतो. कम्मारस्स महासण्डासेन अयोगहणं विय दिट्ठि अभिनिविस्स परामसनतो. अनिच्चे निच्चन्ति सञ्ञाविपल्लासोति अनिच्चे वत्थुस्मिं ‘‘निच्चं इद’’न्ति एवं गहेत्वा उप्पज्जनकसञ्ञा सञ्ञाविपल्लासो. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. न सञ्ञाविपल्लासो न चित्तविपल्लासो न दिट्ठिविपल्लासोति चतूसु वत्थूसु द्वादसन्नं विपल्लासग्गाहानं अभावा याथावग्गहणं वुत्तं.

गाथासु अनत्तनि च अत्ताति अनत्तनि अत्ताति एवंसञ्ञिनोति अत्थो. मिच्छादिट्ठिहताति न केवलं सञ्ञिनोव, सञ्ञाय विय उप्पज्जमानाय मिच्छादिट्ठियापि हता. खित्तचित्ताति सञ्ञादिट्ठीहि विय उप्पज्जमानेन खित्तेन विब्भन्तेन चित्तेन समन्नागता. विसञ्ञिनोति देसनामत्तमेतं, विपरीतसञ्ञाचित्तदिट्ठिनोति अत्थो. अथ वा सञ्ञापुब्बङ्गमत्ता दिट्ठिया पठमं चतूहि पदेहि सञ्ञाविपल्लासो वुत्तो, ततो मिच्छादिट्ठिहताति दिट्ठिविपल्लासो, खित्तचित्ताति चित्तविपल्लासो. विसञ्ञिनोति तीहि विपल्लासग्गाहेहि पकतिसञ्ञाविरहिता मोहं गता ‘‘मुच्छितो विसवेगेन, विसञ्ञी समपज्जथा’’तिएत्थ (जा. २.२२.३२८) विय. ते योगयुत्ता मारस्साति ते जना सत्ता मारस्स योगे युत्ता नाम होन्ति. अयोगक्खेमिनोति चतूहि योगेहि ईतीहि खेमं निब्बानं अप्पत्ता. सत्ता गच्छन्ति संसारन्ति तेयेव पुग्गला संसारं संसरन्ति. कस्मा? जातिमरणगामिनो हि ते, तस्मा संसरन्तीति अत्थो. बुद्धाति चतुसच्चबुद्धा सब्बञ्ञुनो. कालत्तयसाधारणवसेन बहुवचनं. लोकस्मिन्ति ओकासलोके. पभङ्कराति लोकस्स पञ्ञालोकं करा. इमं धम्मं पकासेन्तीति विपल्लासप्पहानं धम्मं जोतेन्ति. दुक्खूपसमगामिनन्ति दुक्खवूपसमं निब्बानं गच्छन्तं. तेसं सुत्वानाति तेसं बुद्धानं धम्मं सुत्वान. सप्पञ्ञाति भब्बभूता पञ्ञवन्तो. सचित्तं पच्चलद्धूति विपल्लासवज्जितं सकचित्तं पटिलभित्वा. पटिअलद्धूति पदच्छेदो. अथ वा पटिलभिंसु पटिअलद्धुन्ति पदच्छेदो. अनिच्चतो दक्खुन्ति अनिच्चवसेनेव अद्दसंसु. अनत्तनि अनत्ताति अनत्तानं अनत्ताति अद्दक्खुं. अथ वा अनत्तनि वत्थुस्मिं अत्ता नत्थीति अद्दक्खुं. सम्मादिट्ठिसमादानाति गहितसम्मादस्सना. सब्बं दुक्खं उपच्चगुन्ति सकलं वट्टदुक्खं समतिक्कन्ता.

पहीनापहीनपुच्छाय दिट्ठिसम्पन्नस्साति सोतापन्नस्स. दुक्खे सुखन्ति सञ्ञा उप्पज्जति. चित्तं उप्पज्जतीति मोहकालुस्सियस्स अप्पहीनत्ता सञ्ञामत्तं वा चित्तमत्तं वा उप्पज्जति, अनागामिस्सपि उप्पज्जति, किं पन सोतापन्नस्स. इमे द्वे अरहतोयेव पहीना. असुभे सुभन्ति सञ्ञा उप्पज्जति. चित्तं उप्पज्जतीति सकदागामिस्सपि उप्पज्जति, किं पन सोतापन्नस्स. इमे द्वे अनागामिस्स पहीनाति अट्ठकथायं वुत्तं. तस्मा इदं द्वयं सोतापन्नसकदागामिनो सन्धाय वुत्तन्ति वेदितब्बं. अनागामिनो कामरागस्स पहीनत्ता ‘‘असुभे सुभ’’न्ति सञ्ञाचित्तविपल्लासानञ्च पहानं वुत्तन्ति वेदितब्बं. द्वीसु वत्थूसूतिआदीहि पदेहि पहीनापहीने निगमेत्वा दस्सेति. तत्थ ‘‘अनिच्चे निच्च’’न्ति, ‘‘अनत्तनि अत्ता’’ति इमेसु द्वीसु वत्थूसु छ विपल्लासा पहीना. ‘‘दुक्खे सुख’’न्ति, ‘‘असुभे सुभ’’न्ति इमेसु द्वीसु वत्थूसु द्वे दिट्ठिविपल्लासा पहीना. केसुचि पोत्थकेसु द्वेति पठमं लिखितं, पच्छा छाति. चतूसु वत्थूसूति चत्तारि एकतो कत्वा वुत्तं. अट्ठाति द्वीसु छ, द्वीसु द्वेति अट्ठ. चत्तारोति दुक्खासुभवत्थूसु एकेकस्मिं द्वे द्वे सञ्ञाचित्तविपल्लासाति चत्तारो. केसुचि पोत्थकेसु ‘‘छ द्वीसू’’ति वुत्तट्ठानेसुपि एवमेव लिखितन्ति.

विपल्लासकथावण्णना निट्ठिता.

९. मग्गकथा

मग्गकथावण्णना

२३७. इदानि तेसं तिण्णं विपल्लासानं पहानकरं अरियमग्गं दस्सेन्तेन कथिताय मग्गकथाय अपुब्बत्थानुवण्णना. तत्थ मग्गोति केनट्ठेन मग्गोति यो बुद्धसासने मग्गोति वुच्चति, सो केनट्ठेन मग्गो नाम होतीति अत्थो. मिच्छादिट्ठिया पहानायातिआदीसु दससु परियायेसु पठमो पठमो तस्स तस्स मग्गङ्गस्स उजुविपच्चनीकवसेन वुत्तो. मग्गो चेव हेतु चाति तस्स तस्स किच्चस्स करणाय पटिपदट्ठेन मग्गो, सम्पापकट्ठेन हेतु. तेन मग्गस्स पटिपदट्ठो सम्पापकट्ठो च वुत्तो होति. ‘‘अयं मग्गो अयं पटिपदा’’तिआदीसु (सं. नि. ५.५, ४८) हि पटिपदा मग्गो, ‘‘मग्गस्स निय्यानट्ठो हेतुट्ठो’’तिआदीसु (पटि. म. २.८) सम्पापको हेतु. एवं द्वीहि द्वीहि पदेहि ‘‘मग्गोति केनट्ठेन मग्गो’’ति पुच्छाय विस्सज्जनं कतं होति. सहजातानं धम्मानं उपत्थम्भनायाति अत्तना सहजातानं अरूपधम्मानं सहजातअञ्ञमञ्ञनिस्सयादिभावेन उपत्थम्भनभावाय. किलेसानं परियादानायाति तंतंमग्गवज्झानं वुत्तावसेसकिलेसानं खेपनाय. पटिवेधादिविसोधनायाति एत्थ यस्मा ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९, ३८१) वचनतो सीलञ्च दिट्ठि च सच्चपटिवेधस्स आदि. सो च आदिमग्गक्खणे विसुज्झति. तस्मा ‘‘पटिवेधादिविसोधनाया’’ति वुत्तं. चित्तस्स अधिट्ठानायाति सम्पयुत्तचित्तस्स सककिच्चे पतिट्ठानाय. चित्तस्स वोदानायाति चित्तस्स परिसुद्धभावाय. विसेसाधिगमायाति लोकियतो विसेसपटिलाभाय. उत्तरि पटिवेधायाति लोकियतो उत्तरि पटिविज्झनत्थाय. सच्चाभिसमयायाति चतुन्नं सच्चानं एकाभिसमयाय किच्चनिप्फत्तिवसेन एकपटिवेधाय. निरोधे पतिट्ठापनायाति चित्तस्स वा पुग्गलस्स वा निब्बाने पतिट्ठापनत्थाय. सकदागामिमग्गक्खणादीसु अट्ठ मग्गङ्गानि एकतो कत्वा तंतंमग्गवज्झकिलेसप्पहानं वुत्तं. एवं वचने कारणं हेट्ठा वुत्तमेव. यस्मा उपरूपरिमग्गेनापि सुट्ठु आदिविसोधना सुट्ठु चित्तवोदानञ्च होति, तस्मा तानिपि पदानि वुत्तानि.

दस्सनमग्गोतिआदीहि याव परियोसाना तस्स धम्मस्स लक्खणवसेन मग्गट्ठो वुत्तो. तानि सब्बानिपि पदानि अभिञ्ञेय्यनिद्देसे वुत्तत्थानेव. एवमेत्थ यथासम्भवं लोकियलोकुत्तरो मग्गो निद्दिट्ठो. हेतुट्ठेन मग्गोति च अट्ठङ्गिको मग्गो निद्दिट्ठो. निप्परियायमग्गत्ता चस्स पुन ‘‘मग्गो’’ति न वुत्तं. आधिपतेय्यट्ठेन इन्द्रियाति आदीनि च इन्द्रियादीनं अत्थवसेन वुत्तानि, न मग्गट्ठवसेन. सच्चानीति चेत्थ सच्चञाणानि. सब्बेपि ते धम्मा निब्बानस्स पटिपदट्ठेन मग्गो. अन्ते वुत्तं निब्बानं पन संसारदुक्खाभिभूतेहि दुक्खनिस्सरणत्थिकेहि सप्पुरिसेहि मग्गीयति गवेसीयतीति मग्गोति वुत्तन्ति वेदितब्बन्ति.

मग्गकथावण्णना निट्ठिता.

१०. मण्डपेय्यकथा

मण्डपेय्यकथावण्णना

२३८. इदानि तस्स मग्गस्स मण्डपेय्यत्तं दस्सेन्तेन कथिताय भगवतो वचनेकदेसपुब्बङ्गमाय मण्डपेय्यकथाय अपुब्बत्थानुवण्णना. तत्थ मण्डपेय्यन्ति यथा सम्पन्नं निम्मलं विप्पसन्नं सप्पि सप्पिमण्डोति वुच्चति, एवं विप्पसन्नट्ठेन मण्डो, पातब्बट्ठेन पेय्यं. यञ्हि पिवित्वा अन्तरवीथियं पतिता विसञ्ञिनो अत्तनो साटकादीनम्पि अस्सामिका होन्ति, तं पसन्नम्पि न पातब्बं. मय्हं पन इदं सिक्खत्तयसङ्गहितं सासनब्रह्मचरियं सम्पन्नत्ता निम्मलत्ता विप्पसन्नत्ता मण्डञ्च हितसुखावहत्ता पेय्यञ्चाति मण्डपेय्यन्ति दीपेति. मण्डो पेय्यो एत्थाति मण्डपेय्यं. किं तं? सासनब्रह्मचरियं. कस्मा सिक्खत्तयं ब्रह्मचरियं नाम? उत्तमट्ठेन निब्बानं ब्रह्मं नाम, सिक्खत्तयं निब्बानत्थाय पवत्तनतो ब्रह्मत्थाय चरियाति ब्रह्मचरियन्ति वुच्चति. सासनब्रह्मचरियन्ति तंयेव. सत्था सम्मुखीभूतोति इदमेत्थ कारणवचनं. यस्मा पन सत्था सम्मुखीभूतो, तस्मा वीरियपयोगं कत्वा पिवथेतं मण्डं. बाहिरकञ्हि भेसज्जमण्डं वेज्जस्स असम्मुखा पिवन्तानं पमाणं वा उग्गमननिग्गमनं वा न जानामाति आसङ्का होति. वेज्जस्स सम्मुखा पन वेज्जो जानिस्सतीति निरासङ्का पिवन्ति. एवमेवं अम्हाकञ्च धम्मस्सामी सत्था सम्मुखीभूतोति वीरियं कत्वा पिवथाति मण्डपाने सन्नियोजेति. दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासतीति सत्था. अपिच ‘‘सत्था भगवा सत्थवाहो’’तिआदिना (महानि. १९०) निद्देसनयेनपेत्थ अत्थो वेदितब्बो. सन्दिस्समानो मुखो भूतोति सम्मुखीभूतो.

मण्डपेय्यनिद्देसे तिधत्तमण्डोति तिधाभावो तिधत्तं. तिधत्तेन मण्डो तिधत्तमण्डो, तिविधेन मण्डोति अत्थो. सत्थरि सम्मुखीभूतेति इदं सब्बाकारपरिपुण्णमण्डत्तयदस्सनत्थं वुत्तं. परिनिब्बुतेपि पन सत्थरि एकदेसेन मण्डत्तयं पवत्ततियेव. तेनेव चस्स निद्देसे ‘‘सत्थरि सम्मुखीभूते’’ति अवत्वा कतमो देसनामण्डोतिआदि वुत्तन्ति वेदितब्बं.

देसनामण्डोति धम्मदेसना एव मण्डो. पटिग्गहमण्डोति देसनापटिग्गाहको एव मण्डो. ब्रह्मचरियमण्डोति मग्गब्रह्मचरियमेव मण्डो.

आचिक्खनाति देसेतब्बानं सच्चादीनं इमानि नामानीति नामवसेन कथना. देसनाति दस्सना. पञ्ञापनाति जानापना, ञाणमुखे ठपना वा. आसनं ठपेन्तो हि ‘‘आसनं पञ्ञापेती’’ति वुच्चति. पट्ठपनाति पञ्ञापना, पवत्तनाति अत्थो, ञाणमुखे ठपना वा. विवरणाति विवटकरणं, विवरित्वा दस्सनाति अत्थो. विभजनाति विभागकिरिया, विभागतो दस्सनाति अत्थो. उत्तानीकम्मन्ति पाकटभावकरणं. अथ वा आचिक्खनाति देसनादीनं छन्नं पदानं मूलपदं. देसनादीनि छ पदानि तस्स अत्थविवरणत्थं वुत्तानि. तत्थ देसनाति उग्घटितञ्ञूनं वसेन सङ्खेपतो पठमं उद्देसवसेन देसना. उग्घटितञ्ञू हि सङ्खेपेन वुत्तं पठमं वुत्तञ्च पटिविज्झन्ति. पञ्ञापनाति विपञ्चितञ्ञूनं वसेन तेसं चित्ततोसनेन बुद्धिनिसानेन च पठमं सङ्खित्तस्स वित्थारतो निद्देसवसेन पञ्ञापना. पट्ठपनाति तेसंयेव निद्दिट्ठस्स निद्देसस्स पटिनिद्देसवसेन वित्थारतरवचनेन पञ्ञापना. विवरणाति निद्दिट्ठस्सापि पुनप्पुनं वचनेन विवरणा. विभजनाति पुनप्पुनं वुत्तस्सापि विभागकरणेन विभजना. उत्तानीकम्मन्ति विवटस्स वित्थारतरवचनेन, विभत्तस्स च निदस्सनवचनेन उत्तानीकरणं. अयं देसना नेय्यानम्पि पटिवेधाय होति. येवापनञ्ञेपि केचीति पियङ्करमातादिका विनिपातिका गहिता. विञ्ञातारोति पटिवेधवसेन लोकुत्तरधम्मं विञ्ञातारो. एते हि भिक्खुआदयो पटिवेधवसेन धम्मदेसनं पटिग्गण्हन्तीति पटिग्गहा. अयमेवातिआदीनि पठमञाणनिद्देसे वुत्तत्थानि. अरियमग्गो निब्बानेन संसन्दनतो ब्रह्मत्थाय चरियाति ब्रह्मचरियन्ति वुच्चति.

२३९. इदानि अधिमोक्खमण्डोतिआदीहि तस्मिं मग्गक्खणे विज्जमानानि इन्द्रियबलबोज्झङ्गमग्गङ्गानि मण्डपेय्यविधाने योजेत्वा दस्सेति. तत्थ अधिमोक्खमण्डोति अधिमोक्खसङ्खातो मण्डो. कसटोति पसादविरहितो आविलो. छड्डेत्वाति समुच्छेदवसेन पहाय. सद्धिन्द्रियस्स अधिमोक्खमण्डं पिवतीति मण्डपेय्यन्ति सद्धिन्द्रियतो अधिमोक्खमण्डस्स अनञ्ञत्तेपि सति अञ्ञं विय कत्वा वोहारवसेन वुच्चति, यथा लोके निसदपोतको निसदपोतसरीरस्स अनञ्ञत्तेपि सति निसदपोतस्स सरीरन्ति वुच्चति, यथा च पाळियं ‘‘फुसितत्त’’न्तिआदीसु धम्मतो अनञ्ञोपि भावो अञ्ञो विय वुत्तो, यथा च अट्ठकथायं ‘‘फुसनलक्खणो फस्सो’’तिआदीसु (ध. स. अट्ठ. १ धम्मुद्देसवार फस्सपञ्चमकरासिवण्णना) धम्मतो अनञ्ञम्पि लक्खणं अञ्ञं विय वुत्तं, एवमिदन्ति वेदितब्बं. पिवतीति चेत्थ तंसमङ्गिपुग्गलोति वुत्तं होति. तंसमङ्गिपुग्गलो तं मण्डं पिवतीति कत्वा तेन पुग्गलेन सो मण्डो पातब्बतो मण्डपेय्यं नाम होतीति वुत्तं होति. ‘‘मण्डपेय्यो’’ति च वत्तब्बे ‘‘मण्डपेय्य’’न्ति लिङ्गविपल्लासो कतो. सेसानम्पि इमिना नयेन अत्थो वेदितब्बो. अपुब्बेसु पन परिळाहोति पीणनलक्खणाय पीतिया पटिपक्खो किलेससन्तापो. दुट्ठुल्लन्ति उपसमपटिपक्खो किलेसवसेन ओळारिकभावो असन्तभावो. अप्पटिसङ्खाति पटिसङ्खानपटिपक्खो किलेसवसेन असमवाहितभावो.

२४०. पुन अञ्ञेन परियायेन मण्डपेय्यविधिं निद्दिसितुकामो अत्थि मण्डोतिआदिमाह. तत्थ तत्थाति तस्मिं सद्धिन्द्रिये. अत्थरसोतिआदीसु सद्धिन्द्रियस्स अधिमुच्चनं अत्थो, सद्धिन्द्रियं धम्मो, तदेव नानाकिलेसेहि विमुत्तत्ता विमुत्ति, तस्स अत्थस्स सम्पत्ति अत्थरसो. तस्स धम्मस्स सम्पत्ति धम्मरसो. तस्सा विमुत्तिया सम्पत्ति विमुत्तिरसो. अथ वा अत्थपटिलाभरति अत्थरसो, धम्मपटिलाभरति धम्मरसो, विमुत्तिपटिलाभरति विमुत्तिरसो. रतीति च तंसम्पयुत्ता, तदारम्मणा वा पीति. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. इमस्मिं परियाये मण्डस्स पेय्यं मण्डपेय्यन्ति अत्थो वुत्तो होति.

एवं इन्द्रियादिबोधिपक्खियधम्मपटिपाटिया इन्द्रियबलबोज्झङ्गमग्गङ्गानं वसेन मण्डपेय्यं दस्सेत्वा पुन अन्ते ठितं ब्रह्मचरियमण्डं दस्सेन्तो मग्गस्स पधानत्ता मग्गं पुब्बङ्गमं कत्वा उप्पटिपाटिवसेन मग्गङ्गबोज्झङ्गबलइन्द्रियानि दस्सेसि. आधिपतेय्यट्ठेन इन्द्रिया मण्डोतिआदयो यथायोगं लोकियलोकुत्तरा मण्डा. तं हेट्ठा वुत्तनयेन वेदितब्बं. तथट्ठेन सच्चा मण्डोति एत्थ पन दुक्खसमुदयानं मण्डत्ताभावा महाहत्थिपदसुत्ते (म. नि. १.३००) विय सच्चञाणानि सच्चाति वुत्तन्ति वेदितब्बं.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्ग-अट्ठकथाय

मण्डपेय्यकथावण्णना निट्ठिता.

निट्ठिता च महावग्गवण्णना.

(२) युगनद्धवग्गो

१. युगनद्धकथा

युगनद्धकथावण्णना

. इदानि मण्डपेय्यगुणस्स अरियमग्गस्स युगनद्धगुणं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय युगनद्धकथाय अपुब्बत्थानुवण्णना. यस्मा पन धम्मसेनापति धम्मराजे धरमानेयेव धम्मराजस्स परिनिब्बानसंवच्छरे परिनिब्बुतो, तस्मा धम्मराजे धरमानेयेव धम्मभण्डागारिकेन देसितं इदं सुत्तन्तं तस्सेव सम्मुखा सुत्वा एवं मे सुतन्तिआदिमाहाति वेदितब्बं. तत्थ आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्सवचनं, आयुमाति अत्थो. आनन्दोति तस्स थेरस्स नामं. सो हि जायमानोयेव कुले आनन्दं भुसं तुट्ठिं अकासि. तस्मास्स ‘‘आनन्दो’’ति नामं कतन्ति वेदितब्बं. कोसम्बियन्ति एवंनामके नगरे. तस्स हि नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खा उस्सन्ना अहेसुं, तस्मा तं कोसम्बीति सङ्खं अगमासि. ‘‘कुसम्बस्स इसिनो अस्समतो अविदूरे मापितत्ता’’ति एके.

घोसितारामेति घोसितसेट्ठिना कारिते आरामे. कोसम्बियञ्हि तयो सेट्ठिनो अहेसुं घोसितसेट्ठि कुक्कुटसेट्ठि पावारिकसेट्ठीति. ते तयोपि ‘‘लोके बुद्धो उप्पन्नो’’ति सुत्वा पञ्चहि पञ्चहि सकटसतेहि दानूपकरणानि गाहापेत्वा सावत्थिं गन्त्वा जेतवनसमीपे खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा निसिन्ना सत्थु धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठहित्वा सत्थारं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स अड्ढमासमत्तं महादानं दत्वा भगवतो पादमूले निपज्जित्वा सकजनपदगमनत्थं भगवन्तं याचित्वा ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति भगवता वुत्ते ‘‘दिन्ना नो भगवता पटिञ्ञा’’ति ञत्वा अतिविय तुट्ठा दसबलं वन्दित्वा निक्खन्ता अन्तरामग्गे योजने योजने भगवतो निवासत्थं विहारं कारेन्ता अनुपुब्बेन कोसम्बिं पत्वा अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो विहारे कारापयिंसु. तत्थ घोसितसेट्ठिना कारितो घोसितारामो नाम अहोसि, कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम, पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनं नाम. तं सन्धाय वुत्तं ‘‘घोसितसेट्ठिना कारिते आरामे’’ति.

आवुसो भिक्खवोति एत्थ बुद्धा भगवन्तो सावके आलपन्ता ‘‘भिक्खवो’’ति आलपन्ति. सावका पन ‘‘बुद्धेहि सदिसा मा होमा’’ति ‘‘आवुसो’’ति पठमं वत्वा पच्छा ‘‘भिक्खवो’’ति वदन्ति. बुद्धेहि च आलपिते भिक्खुसङ्घो ‘‘भदन्ते’’ति पटिवचनं देति, सावकेहि आलपिते ‘‘आवुसो’’ति.

यो हि कोचीति अनियमवचनं. एतेन तादिसानं सब्बभिक्खूनं परियादानं. मम सन्तिकेति मम समीपे. अरहत्तप्पत्तन्ति अत्तना अरहत्तस्स पत्तं. नपुंसके भावे सिद्धवचनं. अरहत्तं पत्तन्ति वा पदच्छेदो, अत्तना पत्तं अरहत्तन्ति अत्थो. अरहत्तप्पत्तं अत्तानन्ति वा पाठसेसो. चतूहि मग्गेहीति उपरि वुच्चमानेहि चतूहि पटिपदामग्गेहि, न अरियमग्गेहि. ‘‘चतूहि मग्गेही’’ति विसुञ्च वुत्तत्ता कस्सचि अरहतो पठमस्स अरियमग्गस्स धम्मुद्धच्चपुब्बङ्गमो मग्गो, एकस्स अरियमग्गस्स समथपुब्बङ्गमो, एकस्स विपस्सनापुब्बङ्गमो, एकस्स युगनद्धपुब्बङ्गमोति एवं चत्तारोपि पटिपदा मग्गा होन्तीति वेदितब्बं. एतेसं वा अञ्ञतरेनाति एतेसं चतुन्नं पटिपदानं मग्गानं एकेन वा, पटिपदामग्गेन अरहत्तप्पत्तं ब्याकरोतीति अत्थो. सुक्खविपस्सकस्स हि अरहतो धम्मुद्धच्चपुब्बङ्गमं सोतापत्तिमग्गं पत्वा सेसमग्गत्तयम्पि सुद्धविपस्सनाहियेव पत्तस्स अरहत्तप्पत्ति धम्मुद्धच्चपुब्बङ्गममग्गा होति. धम्मुद्धच्चविग्गहं पत्वा वा अप्पत्वा वा समथपुब्बङ्गमादीनं तिण्णं पटिपदानं मग्गानं एकेकस्स वसेन पत्तचतुमग्गस्स अरहतो अरहत्तप्पत्ति इतरएकेकमग्गपुब्बङ्गमा होति. तस्मा आह – ‘‘एतेसं वा अञ्ञतरेना’’ति.

समथपुब्बङ्गमं विपस्सनं भावेतीति समथं पुब्बङ्गमं पुरेचारिकं कत्वा विपस्सनं भावेति, पठमं समाधिं उप्पादेत्वा पच्छा विपस्सनं भावेतीति अत्थो. मग्गो सञ्जायतीति पठमो लोकुत्तरमग्गो निब्बत्तति. सो तं मग्गन्तिआदीसु एकचित्तक्खणिकस्स मग्गस्स आसेवनादीनि नाम नत्थि, दुतियमग्गादयो पन उप्पादेन्तो तमेव मग्गं ‘‘आसेवति भावेति बहुलीकरोती’’ति वुच्चति. सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्तीति याव अरहत्तमग्गा कमेन सब्बे सञ्ञोजना पहीयन्ति, अनुसया ब्यन्तीहोन्ति. अनुसया ब्यन्तीहोन्तीति च पुन अनुप्पत्तिया विगतन्ता होन्तीति अत्थो.

पुन चपरन्ति पुन च अपरं कारणं. विपस्सनापुब्बङ्गमं समथं भावेतीति विपस्सनं पुब्बङ्गमं पुरेचारिकं कत्वा समथं भावेति, पठमं विपस्सनं उप्पादेत्वा पच्छा समाधिं भावेतीति अत्थो. युगनद्धं भावेतीति युगनद्धं कत्वा भावेति. एत्थ तेनेव चित्तेन समापत्तिं समापज्जित्वा तेनेव सङ्खारे सम्मसितुं न सक्का. अयं पन यावता समापत्तियो समापज्जति, तावता सङ्खारे सम्मसति. यावता सङ्खारे सम्मसति, तावता समापत्तियो समापज्जति. कथं? पठमज्झानं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. सङ्खारे सम्मसित्वा दुतियज्झानं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. सङ्खारे सम्मसित्वा ततियज्झानं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. एवं समथविपस्सनं युगनद्धं भावेति नाम.

धम्मुद्धच्चविग्गहितं मानसं होतीति एत्थ मन्दपञ्ञानं विपस्सकानं उपक्किलेसवत्थुत्ता विपस्सनुपक्किलेससञ्ञितेसु ओभासादीसु दससु धम्मेसु भन्ततावसेन उद्धच्चसहगतचित्तुप्पत्तिया विक्खेपसङ्खातं उद्धच्चं धम्मुद्धच्चं, तेन धम्मुद्धच्चेन विग्गहितं विरूपग्गहितं विरोधमापादितं मानसं चित्तं धम्मुद्धच्चविग्गहितं मानसं होति, तेन वा धम्मुद्धच्चेन कारणभूतेन तम्मूलकतण्हामानदिट्ठुप्पत्तिया विग्गहितं मानसं होति. धम्मुद्धच्चविग्गहितमानसन्ति वा पाठो. होति सो आवुसो समयोति इमिना मग्गामग्गववत्थानेन तं धम्मुद्धच्चं पटिबाहित्वा पुन विपस्सनावीथिं पटिपन्नकालं दस्सेति. यं तं चित्तन्ति यस्मिं समये तं विपस्सनावीथिं ओक्कमित्वा पवत्तं चित्तं. अज्झत्तमेव सन्तिट्ठतीति विपस्सनावीथिं पच्चोतरित्वा तस्मिं समये गोचरज्झत्तसङ्खाते आरम्मणे सन्तिट्ठति पतिट्ठाति. सन्निसीदतीति तत्थेव पवत्तिवसेन सम्मा निसीदति. एकोदि होतीति एकग्गं होति. समाधियतीति सम्मा आधियति सुट्ठु ठितं होतीति.

अयं सुत्तन्तवण्णना.

१. सुत्तन्तनिद्देसवण्णना

. तस्स सुत्तन्तस्स निद्देसकथाय तत्थ जाते धम्मेति तस्मिं समाधिस्मिं जाते चित्तचेतसिके धम्मे. अनिच्चतो अनुपस्सनट्ठेनातिआदिना विपस्सनाय भेदं दस्सेति. सम्मादिट्ठि मग्गोति सम्मादिट्ठिसङ्खातो मग्गो. अट्ठसु मग्गङ्गेसु एकेकोपि हि मग्गोति वुच्चति.आसेवतीति सोतापत्तिमग्गवसेन. भावेतीति सकदागामिमग्गुप्पादनेन. बहुलीकरोतीति अनागामिअरहत्तमग्गुप्पादनेन. इमेसं तिण्णं अवत्थाभेदेपि सति आवज्जनादीनं साधारणत्ता सदिसमेव विस्सज्जनं कतं.

. आलोकसञ्ञापटिनिस्सग्गानुपस्सनानं अन्तरापेय्याले अविक्खेपादीनि च झान समापत्तिकसिणानुस्सतिअसुभा च दीघं अस्सासादीनि च आनन्तरिकसमाधिञाणनिद्देसे (पटि. म. १.८०-८१) निद्दिट्ठत्ता सङ्खित्तानि. तत्थ च अविक्खेपवसेनाति पुब्बभागाविक्खेपवसेन गहेतब्बं. अनिच्चानुपस्सी अस्सासवसेनातिआदिके सुद्धविपस्सनावसेन वुत्तचतुक्के पन तरुणविपस्सनाकाले विपस्सनासम्पयुत्तसमाधिपुब्बङ्गमा बलवविपस्सना वेदितब्बा.

. विपस्सनापुब्बङ्गमवारे पठमं अनिच्चतोतिआदिना आरम्मणं अनियमेत्वा विपस्सना वुत्ता, पच्छा रूपं अनिच्चतोतिआदिना आरम्मणं नियमेत्वा वुत्ता. तत्थ जातानन्ति तस्सा विपस्सनाय जातानं चित्तचेतसिकानं धम्मानं. वोसग्गारम्मणताति एत्थ वोसग्गो निब्बानं. निब्बानञ्हि सङ्खतवोसग्गतो परिच्चागतो ‘‘वोसग्गो’’ति वुत्तो. विपस्सना च तंसम्पयुत्तधम्मा च निब्बाननिन्नताय अज्झासयवसेन निब्बाने पतिट्ठितत्ता निब्बानपतिट्ठा निब्बानारम्मणा. पतिट्ठापि हि आलम्बीयतीति आरम्मणं नाम होति, निब्बाने पतिट्ठट्ठेनेव निब्बानारम्मणा. अञ्ञत्थ पाळियम्पि हि पतिट्ठा ‘‘आरम्मण’’न्ति वुच्चन्ति. यथाह – ‘‘सेय्यथापि, आवुसो, नळागारं वा तिणागारं वा सुक्खं कोळापं तेरोवस्सिकं पुरत्थिमाय चेपि दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, लभेथ अग्गि ओतारं, लभेथ अग्गि आरम्मण’’न्तिआदि (सं. नि. ४.२४३). तस्मा तत्थ जातानं धम्मानं वोसग्गारम्मणताय निब्बानपतिट्ठाभावेन हेतुभूतेन उप्पादितो यो चित्तस्स एकग्गतासङ्खातो उपचारप्पनाभेदो अविक्खेपो, सो समाधीति विपस्सनातो पच्छा उप्पादितो निब्बेधभागियो समाधि निद्दिट्ठो होति. तस्मायेव हि इति पठमं विपस्सना, पच्छा समथोति वुत्तं.

. युगनद्धनिद्देसे यस्मा हेट्ठा सुत्तन्तवण्णनायं वुत्तो युगनद्धक्कमो पुरिमद्वयनिद्देसनयेनेव पाकटो, मग्गक्खणे युगनद्धक्कमो पन न पाकटो, तस्मा पुब्बभागे अनेकन्तिकं युगनद्धभावनं अवत्वा मग्गक्खणे एकन्तेन लब्भमानयुगनद्धभावनमेव दस्सेन्तो सोळसहि आकारेहीतिआदिमाह. तत्थ आरम्मणट्ठेनातिआदीसु सत्तरससु आकारेसु अन्ते उद्दिट्ठं युगनद्धं मूलपदेन एकट्ठत्ता तं विप्पहाय सेसानं वसेन ‘‘सोळसही’’ति वुत्तं. आरम्मणट्ठेनाति आलम्बनट्ठेन, आरम्मणवसेनाति अत्थो. एवं सेसेसुपि. गोचरट्ठेनाति आरम्मणट्ठेपि सति निस्सयितब्बट्ठानट्ठेन. पहानट्ठेनाति पजहनट्ठेन. परिच्चागट्ठेनाति पहानेपि सति पुन अनादियनेन परिच्चागट्ठेन. वुट्ठानट्ठेनाति उग्गमनट्ठेन. विवट्टनट्ठेनाति उग्गमनेपि सति अपुनरावट्टनेन निवत्तनट्ठेन. सन्तट्ठेनाति निब्बुतट्ठेन. पणीतट्ठेनाति निब्बुतट्ठेपि सति उत्तमट्ठेन, अतप्पकट्ठेन वा. विमुत्तट्ठेनाति बन्धनापगतट्ठेन. अनासवट्ठेनाति बन्धनमोक्खेपि सति आरम्मणं कत्वा पवत्तमानासवविरहितट्ठेन. तरणट्ठेनाति अनोसीदित्वा पिलवनट्ठेन, अतिक्कमनट्ठेन वा. अनिमित्तट्ठेनाति सङ्खारनिमित्तविरहितट्ठेन. अप्पणिहितट्ठेनाति पणिधिविरहितट्ठेन. सुञ्ञतट्ठेनाति अभिनिवेसविरहितट्ठेन. एकरसट्ठेनाति एककिच्चट्ठेन. अनतिवत्तनट्ठेनाति अञ्ञमञ्ञं अनतिक्कमनट्ठेन. युगनद्धट्ठेनाति युगलकट्ठेन.

उद्धच्चं पजहतो, अविज्जं पजहतोति योगिनो तस्स तस्स पटिपक्खप्पहानवसेन वुत्तं. निरोधो चेत्थ निब्बानमेव. अञ्ञमञ्ञं नातिवत्तन्तीति समथो चे विपस्सनं अतिवत्तेय्य, लीनपक्खिकत्ता समथस्स चित्तं कोसज्जाय संवत्तेय्य. विपस्सना चे समथं अतिवत्तेय्य, उद्धच्चपक्खिकत्ता विपस्सनाय चित्तं उद्धच्चाय संवत्तेय्य. तस्मा समथो च विपस्सनं अनतिवत्तमानो कोसज्जपातं न करोति, विपस्सना समथं अनतिवत्तमाना उद्धच्चपातं न करोति. समथो समं पवत्तमानो विपस्सनं उद्धच्चपाततो रक्खति, विपस्सना समं पवत्तमाना समथं कोसज्जपाततो रक्खति. एवमिमे उभो अञ्ञमञ्ञं अनतिवत्तनकिच्चेन एककिच्चा, समा हुत्वा पवत्तमानेन अञ्ञमञ्ञं अनतिवत्तमाना अत्थसिद्धिकरा होन्ति. तेसं मग्गक्खणे युगनद्धत्तं वुट्ठानगामिनिविपस्सनाक्खणे युगनद्धत्तायेव होति. पहानपरिच्चागवुट्ठानविवट्टनकरणानं मग्गकिच्चवसेन वुत्तत्ता सकलस्स मग्गकिच्चस्स दस्सनत्थं उद्धच्चसहगतकिलेसा च खन्धा च अविज्जासहगतकिलेसा च खन्धा च निद्दिट्ठा. सेसानं न तथा वुत्तत्ता पटिपक्खधम्ममत्तदस्सनवसेन उद्धच्चाविज्जा एव निद्दिट्ठा. विवट्टतोति निवत्तन्तस्स.

समाधि कामासवा विमुत्तो होतीति समाधिस्स कामच्छन्दपटिपक्खत्ता वुत्तं. रागविरागाति रागस्स विरागो समतिक्कमो एतिस्सा अत्थीति रागविरागा, ‘‘रागविरागतो’’ति निस्सक्कवचनं वा. तथा अविज्जाविरागा. चेतोविमुत्तीति मग्गसम्पयुत्तो समाधि. पञ्ञाविमुत्तीति मग्गसम्पयुत्ता पञ्ञा. तरतोति तरन्तस्स. सब्बपणिधीहीति रागदोसमोहपणिधीहि, सब्बपत्थनाहि वा. एवं चुद्दस आकारे विस्सज्जित्वा एकरसट्ठञ्च अनतिवत्तनट्ठञ्च अविभजित्वाव इमेहि सोळसहि आकारेहीति आह. कस्मा? तेसं चुद्दसन्नं आकारानं एकेकस्स अवसाने ‘‘एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्ती’’ति निद्दिट्ठत्ता ते द्वेपि आकारा निद्दिट्ठाव होन्ति. तस्मा ‘‘सोळसही’’ति आह. युगनद्धट्ठो पन उद्देसेपि न भणितोयेवाति.

२. धम्मुद्धच्चवारनिद्देसवण्णना

. धम्मुद्धच्चवारे अनिच्चतो मनसिकरोतो ओभासो उप्पज्जतीति उदयब्बयानुपस्सनाय ठितस्स तीहि अनुपस्सनाहि पुनप्पुनं सङ्खारे विपस्सन्तस्स विपस्सन्तस्स विपस्सनाञाणेसु परिपाकगतेसु तदङ्गवसेन किलेसप्पहानेन परिसुद्धचित्तस्स अनिच्चतो वा दुक्खतो वा अनत्ततो वा मनसिकारक्खणे विपस्सनाञाणानुभावेन पकतियाव ओभासो उप्पज्जतीति पठमं ताव अनिच्चतो मनसिकरोतो ओभासो कथितो. अकुसलो विपस्सको तस्मिं ओभासे उप्पन्ने ‘‘न च वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो, अद्धा मग्गं पत्तोम्हि, फलं पत्तोम्ही’’ति अमग्गंयेव ‘‘मग्गो’’ति, अफलमेव ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति, अफलं ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता होति. सो अत्तनो विपस्सनावीथिं विस्सज्जेत्वा विक्खेपमापन्नो वा ओभासमेव तण्हादिट्ठिमञ्ञनाहि मञ्ञमानो वा निसीदति. सो खो पनायं ओभासो कस्सचि भिक्खुनो पल्लङ्कट्ठानमत्तमेव ओभासेन्तो उप्पज्जति, कस्सचि अन्तोगब्भं, कस्सचि बहिगब्भम्पि, कस्सचि सकलविहारं, गावुतं अड्ढयोजनं योजनं द्वियोजनं…पे… कस्सचि पथवितलतो याव अकनिट्ठब्रह्मलोका एकालोकं कुरुमानो. भगवतो पन दससहस्सिलोकधातुं ओभासेन्तो उदपादि. अयञ्हि ओभासो चतुरङ्गसमन्नागतेपि अन्धकारे तं तं ठानं ओभासेन्तो उप्पज्जति.

ओभासो धम्मोति ओभासं आवज्जतीति अयं ओभासो मग्गधम्मो फलधम्मोति वा तं तं ओभासं मनसि करोति. ततो विक्खेपो उद्धच्चन्ति ततो ओभासतो धम्मोति आवज्जनकरणतो वा यो उप्पज्जति विक्खेपो, सो उद्धच्चं नामाति अत्थो. तेन उद्धच्चेन विग्गहितमानसोति तेन एवं उप्पज्जमानेन उद्धच्चेन विरोधितचित्तो, तेन वा उद्धच्चेन कारणभूतेन तम्मूलककिलेसुप्पत्तिया विरोधितचित्तो विपस्सको विपस्सनावीथिं ओक्कमित्वा विक्खेपं वा तम्मूलककिलेसेसु वा ठितत्ता अनिच्चतो दुक्खतो अनत्ततो उपट्ठानानि यथाभूतं नप्पजानाति. ‘‘तेन वुच्चति धम्मुद्धच्चविग्गहितमानसो’’ति एवं इति-सद्दो योजेतब्बो. होति सो समयोति एवं अस्सादवसेन उपक्किलिट्ठचित्तस्सापि योगिनो सचे उपपरिक्खा उप्पज्जति, सो एवं पजानाति – ‘‘विपस्सना नाम सङ्खारारम्मणा, मग्गफलानि निब्बानारम्मणानि, इमानि च चित्तानि सङ्खारारम्मणानि, तस्मा नायमोभासो मग्गो, उदयब्बयानुपस्सनायेव निब्बानस्स लोकिको मग्गो’’ति मग्गामग्गं ववत्थपेत्वा तं विक्खेपं परिवज्जयित्वा उदयब्बयानुपस्सनाय ठत्वा साधुकं सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. एवं उपपरिक्खन्तस्स सो समयो होति. एवं अपस्सन्तो पन ‘‘मग्गफलप्पत्तोम्ही’’ति अधिमानिको होति.

यं तं चित्तन्ति यं तं विपस्सनाचित्तं. अज्झत्तमेवाति अनिच्चानुपस्सनाय आरम्मणे गोचरज्झत्तेयेव. ञाणं उप्पज्जतीति तस्सेव योगावचरस्स रूपारूपधम्मे तुलयन्तस्स तीरयन्तस्स विस्सट्ठइन्दवजिरमिव अविहतवेगं तिखिणं सूरमतिविसदं विपस्सनाञाणं उप्पज्जति. पीति उप्पज्जतीति तस्सेव तस्मिं समये खुद्दिका पीति, खणिका पीति, ओक्कन्तिका पीति, उब्बेगा पीति, फरणा पीतीति अयं पञ्चविधा विपस्सनासम्पयुत्ता पीति सकलसरीरं पूरयमाना उप्पज्जति. पस्सद्धि उप्पज्जतीति तस्सेव तस्मिं समये कायचित्तानं नेव दरथो, न गारवता, न कक्खळता, न अकम्मञ्ञता, न गेलञ्ञता, न वङ्कता होति. अथ खो पनस्स कायचित्तानि पस्सद्धानि लहूनि मुदूनि कम्मञ्ञानि पगुणानि सुविसदानि उजुकानियेव होन्ति. सो इमेहि पस्सद्धादीहि अनुग्गहितकायचित्तो तस्मिं समये अमानुसिं नाम रतिं अनुभवति. यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७३-४) –

एवमस्स इमं अमानुसिं रतिं साधयमाना लहुतादीहि सहिता विपस्सनासम्पयुत्ता कायचित्तपस्सद्धि उप्पज्जति. सुखं उप्पज्जतीति तस्सेव तस्मिं समये सकलसरीरं अभिसन्दयमानं विपस्सनासम्पयुत्तं सुखं उप्पज्जति. अधिमोक्खो उप्पज्जतीति तस्सेव तस्मिं समये चित्तचेतसिकानं अतिसयपसादभूता विपस्सनासम्पयुत्ता सद्धा उप्पज्जति. पग्गहो उप्पज्जतीति तस्सेव तस्मिं समये असिथिलमनच्चारद्धं सुपग्गहितं विपस्सनासम्पयुत्तं वीरियं उप्पज्जति. उपट्ठानं उप्पज्जतीति तस्सेव तस्मिं समये सूपट्ठिता सुप्पतिट्ठिता निखाता अचला पब्बतराजसदिसा विपस्सनासम्पयुत्ता सति उप्पज्जति. सो यं यं ठानं आवज्जति समन्नाहरति मनसि करोति पच्चवेक्खति, तं तं ठानमस्स ओक्कन्तित्वा पक्खन्दित्वा दिब्बचक्खुनो परलोको विय सतिया उपट्ठाति (विसुद्धि. २.७३४).

उपेक्खाति विपस्सनुपेक्खा चेव आवज्जनुपेक्खा च. तस्मिञ्हि समये सब्बसङ्खारेसु मज्झत्तभूता विपस्सनुपेक्खापि बलवती उप्पज्जति, मनोद्वारे आवज्जनुपेक्खापि. सा हिस्स तं तं ठानं आवज्जन्तस्स विस्सट्ठइन्दवजिरमिव पत्तपुटे पक्खन्दतत्तनाराचो विय च सूरा तिखिणा हुत्वा वहति. एवञ्हि विसुद्धिमग्गे (विसुद्धि. २.७३४) वुत्तं. विपस्सनुपेक्खाति चेत्थ ‘‘विपस्सनासम्पयुत्ता तत्रमज्झत्तुपेक्खा’’ति आचरिया वदन्ति. विपस्सनाञाणे हि गय्हमाने ‘‘ञाणं उप्पज्जती’’ति विपस्सनाञाणस्स आगतत्ता पुनरुत्तिदोसो होति. ततियज्झानवण्णनायञ्च ‘‘सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि अत्थतो एकीभावो. पञ्ञा एव हि सा, किच्चवसेन द्विधा भिन्ना’’ति वुत्तं. तस्मा विपस्सनासम्पयुत्ताय तत्रमज्झत्तुपेक्खाय वुच्चमानाय पुनरुत्तिदोसो च न होति, ततियज्झानवण्णनाय च समेति. यस्मा च पञ्चसु इन्द्रियेसु ‘‘ञाणं अधिमोक्खो पग्गहो उपट्ठान’’न्ति पञ्ञिन्द्रियसद्धिन्द्रियवीरियिन्द्रियसतिन्द्रियानि निद्दिट्ठानि, समाधिन्द्रियं पन अनिद्दिट्ठं होति, युगनद्धवसेनापि च समाधिन्द्रियं निद्दिसितब्बमेव होति, तस्मा समप्पवत्तो समाधि पुन समाधाने ब्यापारप्पहानकरणेन ‘‘उपेक्खा’’ति वुत्तोति वेदितब्बं.

निकन्ति उप्पज्जतीति एवं ओभासादिपटिमण्डिताय विपस्सनाय आलयं कुरुमाना सुखुमा सन्ताकारा निकन्ति उप्पज्जति, या किलेसोति परिग्गहेतुम्पि न सक्का होति. यथा च ओभासे, एवं एतेसुपि अञ्ञतरस्मिं उप्पन्ने योगावचरो ‘‘न च वत मे इतो पुब्बे एवरूपं ञाणं उप्पन्नपुब्बं, एवरूपा पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपट्ठानं उपेक्खा निकन्ति उप्पन्नपुब्बा, अद्धा मग्गं पत्तोम्हि, फलं पत्तोम्ही’’ति अमग्गमेव ‘‘मग्गो’’ति, अफलमेव ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति, अफलञ्च ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता होति. सो अत्तनो मूलकम्मट्ठानं विस्सज्जेत्वा निकन्तिमेव अस्सादेन्तो निसीदति. एत्थ च ओभासादयो उपक्किलेसवत्थुताय उपक्किलेसाति वुत्ता, न अकुसलत्ता. निकन्ति पन उपक्किलेसो चेव उपक्किलेसवत्थु च. वत्थुवसेनेव चेते दस, गाहवसेन पन समतिंस होन्ति. कथं? ‘‘मम ओभासो उप्पन्नो’’ति गण्हतो हि दिट्ठिग्गाहो होति, ‘‘मनापो वत ओभासो उप्पन्नो’’ति गण्हतो मानग्गाहो, ओभासं अस्सादयतो तण्हाग्गाहो. इति ओभासे दिट्ठिमानतण्हावसेन तयो गाहा. तथा सेसेसुपीति एवं गाहवसेन समतिंस उपक्किलेसा होन्ति. दुक्खतो मनसिकरोतो, अनत्ततो मनसिकरोतोति वारेसुपि इमिनाव नयेन अत्थो वेदितब्बो. एकेकअनुपस्सनावसेन हेत्थ एकेकस्स विपस्सनुपक्किलेसुप्पत्ति वेदितब्बा, न एकस्सेव.

तीसु अनुपस्सनासु. एवं अभेदतो विपस्सनावसेन उपक्किलेसे दस्सेत्वा पुन भेदवसेन दस्सेन्तो रूपं अनिच्चतो मनसिकरोतोतिआदिमाह. तत्थ जरामरणं अनिच्चतो उपट्ठानन्ति जरामरणस्स अनिच्चतो उपट्ठानं.

. यस्मा पुब्बे वुत्तानं समतिंसाय उपक्किलेसानं वसेन अकुसलो अब्यत्तो योगावचरो ओभासादीसु विकम्पति, ओभासादीसु एकेकं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति समनुपस्सति, तस्मा तमत्थं दस्सेन्तो ओभासे चेव ञाणे चातिआदिगाथाद्वयमाह. तत्थ विकम्पतीति ओभासादिके आरम्मणे नानाकिलेसवसेन विविधा कम्पति वेधति. येहि चित्तं पवेधतीति येहि पस्सद्धिसुखेहि चित्तं नानाकिलेसवसेन नानप्पकारेन वेधति कम्पति. तस्मा पस्सद्धिया सुखे चेव योगावचरो विकम्पतीति सम्बन्धो वेदितब्बो. उपेक्खावज्जनाय चेवाति उपेक्खासङ्खाताय आवज्जनाय चेव विकम्पति, आवज्जनुपेक्खाय चेव विकम्पतीति अत्थो. विसुद्धिमग्गे (विसुद्धि. २.७३६) पन ‘‘उपेक्खावज्जनायञ्चा’’ति वुत्तं. उपेक्खाय चाति हेट्ठा वुत्तप्पकाराय उपेक्खाय च विकम्पति, निकन्तिया च विकम्पतीति अत्थो. एत्थ च द्विन्नं उपेक्खानं निद्दिट्ठत्ता हेट्ठा ‘‘उपेक्खा उप्पज्जती’’ति वुत्तट्ठाने च उभयथा अत्थो वुत्तो. अनिच्चानुपस्सनादीसु च एकेकिस्सायेव आवज्जनुपेक्खाय सब्भावतो एकेकायेव अनुपस्सना अनिच्चं अनिच्चं, दुक्खं दुक्खं, अनत्ता अनत्ताति पुनप्पुनं भावीयतीति वुत्तं होति. यस्मा पन कुसलो पण्डितो ब्यत्तो बुद्धिसम्पन्नो योगावचरो ओभासादीसु उप्पन्नेसु ‘‘अयं खो मे ओभासो उप्पन्नो, सो खो पनायं अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो’’ति इति वा नं पञ्ञाय परिच्छिन्दति उपपरिक्खति. अथ वा पनस्स एवं होति – सचे ओभासो अत्ता भवेय्य, ‘‘अत्ता’’ति गहेतुं वट्टेय्य. अनत्ताव पनायं ‘‘अत्ता’’ति गहितो. तस्मायं अवसवत्तनट्ठेन अनत्ताति पस्सन्तो दिट्ठिं उग्घाटेति. सचे ओभासो निच्चो भवेय्य, ‘‘निच्चो’’ति गहेतुं वट्टेय्य. अनिच्चोव पनायं ‘‘निच्चो’’ति गहितो. तस्मायं हुत्वा अभावट्ठेन अनिच्चोति पस्सन्तो मानं समुग्घाटेति. सचे ओभासो सुखो भवेय्य, ‘‘सुखो’’ति गहेतुं वट्टेय्य. दुक्खोव पनायं ‘‘सुखो’’ति गहितो. तस्मायं उप्पादवयपटिपीळनट्ठेन दुक्खोति पस्सन्तो निकन्तिं परियादियति. यथा च ओभासे, एवं सेसेसुपि.

एवं उपपरिक्खित्वा ओभासं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति. ञाणं…पे… निकन्तिं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति. एवं समनुपस्सन्तो ओभासादीसु न कम्पति न वेधति. तस्मा तमत्थं दस्सेन्तो इमानि दस ठानानीति गाथमाह. तत्थ दस ठानानीति ओभासादीनि. पञ्ञा यस्स परिच्चिताति यस्स उपक्किलेसविमुत्ताय पञ्ञाय परिचितानि पुनप्पुनं फुट्ठानि परिभावितानि. धम्मुद्धच्चकुसलो होतीति सो पञ्ञाय परिचितदसट्ठानो योगावचरो पुब्बे वुत्तप्पकारस्स धम्मुद्धच्चस्स यथासभावपटिवेधेन छेको होति. न च सम्मोह गच्छतीति धम्मुद्धच्चकुसलत्तायेव तण्हामानदिट्ठुग्घाटवसेन सम्मोहञ्च न गच्छति.

इदानि पुब्बे वुत्तमेव विधिं अपरेन परियायेन विभावेत्वा दस्सेन्तो विक्खिपति चेव किलिस्सति चातिआदिगाथमाह. तत्थ मन्दपञ्ञो योगावचरो ओभासादीसु विक्खेपञ्च अवसेसकिलेसुप्पत्तिञ्च पापुणाति. मज्झिमपञ्ञो विक्खेपमेव पापुणाति, नावसेसकिलेसुप्पत्तिं, सो अधिमानिको होति. तिक्खपञ्ञो विक्खेपं पापुणित्वापि तं अधिमानं पहाय विपस्सनं आरभति. अतितिक्खपञ्ञो न विक्खेपं पापुणाति, न चावसेसकिलेसुप्पत्तिं. विक्खिप्पति चेवाति तेसु मन्दपञ्ञो धम्मुद्धच्चसङ्खातं विक्खेपञ्चेव पापुणीयति. किलिस्सति चाति तण्हामानदिट्ठिकिलेसेहि किलेसीयति च, उपतापीयति विबाधीयतीति अत्थो. चवति चित्तभावनाति तस्स मन्दपञ्ञस्स विपस्सनाचित्तभावना किलेसेसुयेव ठानतो पटिपक्खाविहतत्ता चवति, परिपततीति अत्थो. विक्खिपति न किलिस्सतीति मज्झिमपञ्ञो विक्खेपेन विक्खिपति, किलेसेहि न किलिस्सति. भावना परिहायतीति तस्स मज्झिमपञ्ञस्स अधिमानिकत्ता विपस्सनारम्भाभावेन विपस्सना परिहायति, नप्पवत्ततीति अत्थो. विक्खिपति न किलिस्सतीति तिक्खपञ्ञोपि विक्खेपेन विक्खिपति, किलेसेहि न किलिस्सति. भावना न परिहायतीति तस्स तिक्खपञ्ञस्स सन्तेपि विक्खेपे तं अधिमानविक्खेपं पहाय विपस्सनारम्भसब्भावेन विपस्सनाभावना न परिहायति, पवत्ततीति अत्थो. न च विक्खिपते चित्तं न किलिस्सतीति अतितिक्खपञ्ञस्स चित्तं न विक्खेपेन विक्खिपति, न च किलेसेहि किलिस्सति. न चवति चित्तभावनाति तस्स विपस्सनाचित्तभावना न चवति, विक्खेपकिलेसाभावेन यथाठाने तिट्ठतीति अत्थो.

इमेहि चतूहि ठानेहीतिआदीसु इदानि वुत्तेहि इमेहि चतूहि ठानेहि हेतुभूतेहि, करणभूतेहि वा ओभासादिके दस ठाने चित्तस्स सङ्खेपेन च विक्खेपेन च विग्गहितं मानसं विक्खेपकिलेसुप्पत्तिविरहितो चतुत्थो कुसलो महापञ्ञो योगावचरो मन्दपञ्ञादीनं तिण्णं योगावचरानं मानसं एवञ्च एवञ्च होतीति नानप्पकारतो जानातीति सम्बन्धतो अत्थवण्णना वेदितब्बा. सङ्खेपोति चेत्थ विक्खेपस्स चेव किलेसानञ्च उप्पत्तिवसेन चित्तस्स लीनभावो वेदितब्बो. विक्खेपोति ‘‘विक्खिपति न किलिस्सती’’ति द्वीसु ठानेसु वुत्तविक्खेपवसेन चित्तस्स उद्धतभावो वेदितब्बोति.

युगनद्धकथावण्णना निट्ठिता.

२. सच्चकथा

सच्चकथावण्णना

. इदानि युगनद्धगुणस्स अरियमग्गस्स वसेन सच्चट्ठं सच्चपटिवेधविसेसं सच्चलक्खणादिविधानञ्च दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय सच्चकथाय अपुब्बत्थानुवण्णना. तत्थ सुत्तन्ते ताव तथानीति यथासभाववसेन तच्छानि. यथासभावभूतानेव हि धम्मजातानि सच्चट्ठेन सच्चानि. सच्चट्ठो पठमञाणनिद्देसवण्णनायं वुत्तो. अवितथानीति वुत्तसभावे विपरियायविरहितानि. न हि सच्चानि असच्चानि नाम होन्ति. अनञ्ञथानीति अञ्ञसभावविरहितानि. न हि असच्चानि सच्चानि नाम होन्ति. इदं दुक्खन्ति, भिक्खवे, तथमेतन्ति भिक्खवे, इदं दुक्खन्ति यं वुच्चति, एतं यथासभावत्ता तथं. दुक्खमेव हि दुक्खं. वुत्तसभावे विपरियायाभावतो अवितथं. न हि दुक्खं अदुक्खं नाम होति. अञ्ञसभावविरहितत्ता अनञ्ञथं. न हि दुक्खं समुदयादिसभावं होति. समुदयादीसुपि एसेव नयो.

१. पठमसुत्तन्तनिद्देसवण्णना

तथट्ठेनाति यथासभावट्ठेन. पीळनट्ठादयो ञाणकथायं वुत्तत्थायेव.

. एकप्पटिवेधानीति एकेन मग्गञाणेन पटिवेधो, एकतो वा पटिवेधो एतेसन्ति एकप्पटिवेधानि. अनत्तट्ठेनाति चतुन्नम्पि सच्चानं अत्तविरहितत्ता अनत्तट्ठेन. वुत्तञ्हेतं विसुद्धिमग्गे (विसुद्धि. २.५६७) – परमत्थतो हि सब्बानेव सच्चानि वेदककारकनिब्बुतगमकाभावतो सुञ्ञानीति वेदितब्बानि. तेनेतं वुच्चति –

‘‘दुक्खमेव हि, न कोचि दुक्खितो, कारको न, किरियाव विज्जति;

अत्थि निब्बुति, न निब्बुतो पुमा, मग्गमत्थि, गमको न विज्जती’’ति. (विसुद्धि. २.५६७);

अथ वा –

‘‘धुवसुभसुखत्तसुञ्ञं, पुरिमद्वयमत्तसुञ्ञममतपदं;

धुवसुखअत्तविरहितो, मग्गो इति सुञ्ञता तेसू’’ति. (विसुद्धि. २.५६७);

सच्चट्ठेनाति अविसंवादकट्ठेन. पटिवेधट्ठेनाति मग्गक्खणे पटिविज्झितब्बट्ठेन. एकसङ्गहितानीति तथट्ठादिना एकेकेनेव अत्थेन सङ्गहितानि, एकगणनं गतानीति अत्थो. यं एकसङ्गहितं, तं एकत्तन्ति यस्मा एकेन सङ्गहितं, तस्मा एकत्तन्ति अत्थो. सच्चानं बहुत्तेपि एकत्तमपेक्खित्वा एकवचनं कतं. एकत्तं एकेन ञाणेन पटिविज्झतीति पुब्बभागे चतुन्नं सच्चानं नानत्तेकत्तं स्वावत्थितं ववत्थपेत्वा ठितो मग्गक्खणे एकेन मग्गञाणेन तथट्ठादितंतंएकत्तं पटिविज्झति. कथं? निरोधसच्चस्स तथट्ठादिके एकत्ते पटिविद्धे सेससच्चानम्पि तथट्ठादिकं एकत्तं पटिविद्धमेव होति. यथा पुब्बभागे पञ्चन्नं खन्धानं नानत्तेकत्तं स्वावत्थितं ववत्थपेत्वा ठितस्स मग्गवुट्ठानकाले अनिच्चतो वा दुक्खतो वा अनत्ततो वा वुट्ठहन्तस्स एकस्मिम्पि खन्धे अनिच्चादितो दिट्ठे सेसखन्धापि अनिच्चादितो दिट्ठाव होन्ति, एवमिदन्ति दट्ठब्बं. दुक्खस्स दुक्खट्ठो तथट्ठोति दुक्खसच्चस्स पीळनट्ठादिको चतुब्बिधो अत्थो सभावट्ठेन तथट्ठो. सेससच्चेसुपि एसेव नयो. सोयेव चतुब्बिधो अत्थो अत्ताभावतो अनत्तट्ठो. वुत्तसभावे अविसंवादकतो सच्चट्ठो. मग्गक्खणे पटिविज्झितब्बतो पटिवेधट्ठो वुत्तोति वेदितब्बं.

१०. यं अनिच्चन्तिआदि सामञ्ञलक्खणपुब्बङ्गमं कत्वा दस्सितं. तत्थ यं अनिच्चं, तं दुक्खं. यं दुक्खं, तं अनिच्चन्ति दुक्खसमुदयमग्गा गहिता. तानि हि तीणि सच्चानि अनिच्चानि चेव अनिच्चत्ता दुक्खानि च. यं अनिच्चञ्च दुक्खञ्च, तं अनत्ताति तानियेव तीणि गहितानि. यं अनिच्चञ्च दुक्खञ्च अनत्ता चाति तेहि तीहि सह निरोधसच्चञ्च सङ्गहितं. चत्तारिपि हि अनत्तायेव. तं तथन्ति तं सच्चचतुक्कं सभावभूतं. तं सच्चन्ति तदेव सच्चचतुक्कं यथासभावे अविसंवादकं. नवहाकारेहीतिआदीसु ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (पटि. म. १.३; सं. नि. ४.४६) वचनतो अभिञ्ञट्ठेन, दुक्खस्स परिञ्ञट्ठे, समुदयस्स पहानट्ठे, मग्गस्स भावनट्ठे, निरोधस्स सच्छिकिरियट्ठे आवेनिकेपि इध चतूसुपि सच्चेसु ञातपरिञ्ञासब्भावतो परिञ्ञट्ठेन, चतुसच्चदस्सनेन पहानसब्भावतो पहानट्ठेन, चतुसच्चभावनासब्भावतो भावनट्ठेन, चतुन्नं सच्चानं सच्छिकिरियसब्भावतो सच्छिकिरियट्ठेनाति निद्दिट्ठन्ति वेदितब्बं. नवहाकारेहि तथट्ठेनातिआदीसु पठमं वुत्तनयेनेव योजना कातब्बा.

११. द्वादसहि आकारेहीतिआदीसु तथट्ठादयो ञाणकथायं वुत्तत्था. एतेसं निद्देसेपि वुत्तनयेनेव योजना वेदितब्बा.

१२. सच्चानं कति लक्खणानीतिआदीसु उपरि वत्तब्बानि छ लक्खणानि सङ्खतासङ्खतवसेन द्विधा भिन्दित्वा द्वे लक्खणानीति आह. तत्थ सङ्खतलक्खणञ्च असङ्खतलक्खणञ्चाति ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति. तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायती’’ति (अ. नि. ३.४७-४८) एवं वुत्तं सङ्खतस्स सङ्खतमिति लक्खणञ्च असङ्खतस्स असङ्खतमिति लक्खणञ्च. सङ्खतं पन न लक्खणं, लक्खणं न सङ्खतं. न च सङ्खतं विना लक्खणं पञ्ञापेतुं सक्का, नपि लक्खणं विना सङ्खतं. लक्खणेन पन सङ्खतं पाकटं होति.

पुन तदेव लक्खणद्वयं वित्थारतो दस्सेन्तो छ लक्खणानीति आह. सङ्खतानं सच्चानन्ति दुक्खसमुदयमग्गसच्चानं. तानि हि पच्चयेहि सङ्गम्म कतत्ता सङ्खतानि. उप्पादोति जाति. पञ्ञायतीति जानीयति. वयोति भङ्गो. ठितानं अञ्ञथत्तन्ति ठितिप्पत्तानं अञ्ञथाभावो जरा. तिण्णं सङ्खतसच्चानं निप्फन्नत्ता उप्पादवयञ्ञथत्तं वुत्तं, तेसंयेव पन उप्पादस्स, जराय भङ्गस्स च अनिप्फन्नत्ता उप्पादवयञ्ञथत्तं न वत्तब्बं. सङ्खतनिस्सितत्ता उप्पादवयञ्ञथत्तं न पञ्ञायतीति न वत्तब्बं. सङ्खतविकारत्ता पन सङ्खतन्ति वत्तब्बं. दुक्खसमुदयानं उप्पादजराभङ्गा सच्चपरियापन्ना, मग्गसच्चस्स उप्पादजराभङ्गा न सच्चपरियापन्नाति वदन्ति. तत्थ ‘‘सङ्खतानं उप्पादक्खणे सङ्खतापि उप्पादलक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायति, उप्पादे वीतिवत्ते सङ्खतापि जरालक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायति, भङ्गक्खणे सङ्खतापि जरापि भङ्गलक्खणम्पि कालसङ्खातो तस्स खणोपि पञ्ञायती’’ति खन्धकवग्गट्ठकथायं (सं. नि. अट्ठ. २.३.३७-३८) वुत्तं. असङ्खतस्स सच्चस्साति निरोधसच्चस्स. तञ्हि पच्चयेहि समागम्म अकतत्ता सयमेव निप्फन्नन्ति असङ्खतं. ठितस्साति निच्चत्ता ठितस्स, न ठानप्पत्तत्ता. पुन तदेव लक्खणद्वयं वित्थारतो दस्सेन्तो द्वादस लक्खणानीति आह.

चतुन्नं सच्चानं कति कुसलातिआदीसु अब्याकतन्ति विपाकाब्याकतं किरियाब्याकतं रूपाब्याकतं निब्बानाब्याकतन्ति चतूसु अब्याकतेसु निब्बानाब्याकतं. चत्तारिपि हि कुसलाकुसललक्खणेन न ब्याकतत्ता अब्याकतानि. सिया कुसलन्ति कामावचररूपावचरारूपावचरकुसलानं वसेन कुसलम्पि भवेय्य. सिया अकुसलन्ति तण्हं ठपेत्वा सेसाकुसलवसेन. सिया अब्याकतन्ति कामावचररूपावचरारूपावचरविपाककिरियानं रूपानञ्च वसेन. सिया तीणि सच्चानीतिआदीसु सङ्गहितानीति गणितानि. वत्थुवसेनाति अकुसलकुसलाब्याकतदुक्खसमुदयनिरोधमग्गसङ्खातवत्थुवसेन. यं दुक्खसच्चं अकुसलन्ति ठपेत्वा तण्हं अवसेसं अकुसलं. अकुसलट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानीति इमानि द्वे दुक्खसमुदयसच्चानि अकुसलट्ठेन एकसच्चेन सङ्गहितानि, अकुसलसच्चं नाम होतीति अत्थो. एकसच्चं द्वीहि सच्चेहि सङ्गहितन्ति एकं अकुसलसच्चं द्वीहि दुक्खसमुदयसच्चेहि सङ्गहितं. यं दुक्खसच्चं कुसलन्ति तेभूमकं कुसलं. इमानि द्वे दुक्खमग्गसच्चानि कुसलट्ठेन एकसच्चेन सङ्गहितानि, कुसलसच्चं नाम होति. एकं कुसलसच्चं द्वीहि दुक्खमग्गसच्चेहि सङ्गहितं. यं दुक्खसच्चं अब्याकतन्ति तेभूमकविपाककिरिया रूपञ्च. इमानि द्वे दुक्खनिरोधसच्चानि अब्याकतट्ठेन एकसच्चेन सङ्गहितानि, एकं अब्याकतसच्चं नाम होति. एकं अब्याकतसच्चं द्वीहि दुक्खनिरोधसच्चेहि सङ्गहितं. तीणि सच्चानि एकसच्चेन सङ्गहितानीति समुदयमग्गनिरोधसच्चानि एकेन अकुसलकुसलाब्याकतभूतेन दुक्खसच्चेन सङ्गहितानि. एकं सच्चं तीहि सच्चेहि सङ्गहितन्ति एकं दुक्खसच्चं विसुं अकुसलकुसलअब्याकतभूतेहि समुदयमग्गनिरोधसच्चेहि सङ्गहितं. केचि पन ‘‘दुक्खसमुदयसच्चानि अकुसलट्ठेन समुदयसच्चेन सङ्गहितानि, दुक्खमग्गसच्चानि कुसलट्ठेन मग्गसच्चेन सङ्गहितानि, न दस्सनट्ठेन. दुक्खनिरोधसच्चानि अब्याकतट्ठेन निरोधसच्चेन सङ्गहितानि, न असङ्खतट्ठेना’’ति वण्णयन्ति.

२. दुतियसुत्तन्तपाळिवण्णना

१३. पुन अञ्ञस्स सुत्तन्तस्स अत्थवसेन सच्चप्पटिवेधं निद्दिसितुकामो पुब्बे मे, भिक्खवेतिआदिकं सुत्तन्तं आहरित्वा दस्सेसि. तत्थ पुब्बे मे, भिक्खवे, सम्बोधाति भिक्खवे, मम सम्बोधितो सब्बञ्ञुतञ्ञाणतो पुब्बे. अनभिसम्बुद्धस्साति सब्बधम्मे अप्पटिविद्धस्स. बोधिसत्तस्सेव सतोति बोधिसत्तभूतस्सेव. एतदहोसीति बोधिपल्लङ्के निसिन्नस्स एतं परिवितक्कितं अहोसि. अस्सादोति अस्सादीयतीति अस्सादो. आदीनवोति दोसो. निस्सरणन्ति अपगमनं. सुखन्ति सुखयतीति सुखं, यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. सोमनस्सन्ति पीतिसोमनस्सयोगतो सोभनं मनो अस्साति सुमनो, सुमनस्स भावो सोमनस्सं, सुखमेव पीतियोगतो विसेसितं. अनिच्चन्ति अद्धुवं. दुक्खन्ति दुक्खवत्थुत्ता सङ्खारदुक्खत्ता च दुक्खं. विपरिणामधम्मन्ति अवसी हुत्वा जराभङ्गवसेन परिवत्तनपकतिकं. एतेन अनत्तभावो वुत्तो होति. छन्दरागविनयोति छन्दसङ्खातस्स रागस्स संवरणं, न वण्णरागस्स. छन्दरागप्पहानन्ति तस्सेव छन्दरागस्स पजहनं.

यावकीवञ्चातिआदीसु याव इमेसं पञ्चन्नं उपादानक्खन्धानं…पे… यथाभूतं नाब्भञ्ञासिं न अधिकेन ञाणेन पटिविज्झिं, ताव अनुत्तरं सम्मासम्बोधिं अनुत्तरं सब्बञ्ञुभावं अभिसम्बुद्धो अभिसमेतावी अरहन्ति नेवाहं पच्चञ्ञासिं नेव पटिञ्ञं अकासिन्ति सम्बन्धतो अत्थो. कीवञ्चाति निपातमत्तं. यतोति यस्मा, यदा वा. अथाति अनन्तरं. ञाणञ्च पन मे दस्सनं उदपादीति दस्सनकिच्चकरणेन दस्सनसङ्खातं पच्चवेक्खणञाणञ्च मे उप्पज्जि. अकुप्पाति कोपेतुं चालेतुं असक्कुणेय्या. विमुत्तीति अरहत्तफलविमुत्ति. एताय एव फलपच्चवेक्खणाय मग्गनिब्बानपच्चवेक्खणापि वुत्ताव होन्ति. अयमन्तिमा जातीति अयं पच्छिमा खन्धप्पवत्ति. नत्थिदानि पुनब्भवोति इदानि पुन उप्पत्ति नत्थि. एतेन पहीनकिलेसपच्चवेक्खणा वुत्ता. अरहतो हि अवसिट्ठकिलेसपच्चवेक्खणा न होति.

३. दुतियसुत्तन्तनिद्देसवण्णना

१४. सच्चप्पटिवेधञाणयोजनक्कमे च अयं रूपस्स अस्सादोति पहानप्पटिवेधोति पुब्बभागे ‘‘अयं तण्हासम्पयुत्तो रूपस्स अस्सादो’’ति ञत्वा मग्गक्खणे समुदयप्पहानसङ्खातो समुदयसच्चप्पटिवेधो. समुदयसच्चन्ति समुदयसच्चप्पटिवेधञाणं. अरियसच्चारम्मणञाणम्पि हि ‘‘ये केचि कुसला धम्मा, सब्बे ते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ती’’तिआदीसु (म. नि. १.३००) विय ‘‘सच्च’’न्ति वुच्चति. अयं रूपस्स आदीनवोति परिञ्ञापटिवेधोति पुब्बभागे ‘‘अयं रूपस्स आदीनवो’’ति ञत्वा मग्गक्खणे दुक्खपरिञ्ञासङ्खातो दुक्खसच्चप्पटिवेधो. दुक्खसच्चन्ति दुक्खसच्चप्पटिवेधञाणं. इदं रूपस्स निस्सरणन्ति सच्छिकिरियापटिवेधोति पुब्बभागे ‘‘इदं रूपस्स निस्सरण’’न्ति ञत्वा मग्गक्खणे निरोधसच्छिकिरियासङ्खातो निरोधसच्चप्पटिवेधो. निरोधसच्चन्ति निरोधसच्चारम्मणं निरोधसच्चप्पटिवेधञाणं. या इमेसु तीसु ठानेसूति इमेसु यथावुत्तेसु तीसु समुदयदुक्खनिरोधेसु पटिवेधवसेन पवत्ता या दिट्ठि यो सङ्कप्पोति योजना. भावनापटिवेधोति अयं मग्गभावनासङ्खातो मग्गसच्चप्पटिवेधो. मग्गसच्चन्ति मग्गसच्चप्पटिवेधञाणं.

१५. पुन अपरेन परियायेन सच्चानि च सच्चप्पटिवेधञ्च दस्सेन्तो सच्चन्ति कतिहाकारेहि सच्चन्तिआदिमाह. तत्थ यस्मा सब्बेपि सब्बञ्ञुबोधिसत्ता बोधिपल्लङ्के निसिन्ना जरामरणादिकस्स दुक्खसच्चस्स जातिआदिकं समुदयसच्चं ‘‘किं नु खो’’ति एसन्ति, तथा एसन्ता च जरामरणादिकस्स दुक्खसच्चस्स जातिआदिकं समुदयसच्चं ‘‘पच्चयो’’ति ववत्थपेन्तो परिग्गण्हन्ति, तस्मा सा च एसना सो च परिग्गहो सच्चानं एसनत्ता परिग्गहत्ता च ‘‘सच्च’’न्ति कत्वा एसनट्ठेन परिग्गहट्ठेनाति वुत्तं. अयञ्च विधि पच्चेकबुद्धानम्पि पच्चयपरिग्गहे लब्भतियेव, सावकानं पन अनुस्सववसेन पच्चयपरिग्गहे लब्भति. पटिवेधट्ठेनाति पुब्बभागे तथा एसितानं परिग्गहितानञ्च मग्गक्खणे एकपटिवेधट्ठेन.

किंनिदानन्तिआदीसु निदानादीनि सब्बानि कारणवेवचनानि. कारणञ्हि यस्मा फलं निदेति ‘‘हन्द नं गण्हथा’’ति अप्पेति विय, तस्मा ‘‘निदान’’न्ति वुच्चति. यस्मा फलं ततो समुदेति, जायति, पभवति; तस्मा समुदयो, जाति, पभवोति वुच्चति. अयं पनेत्थ अत्थो – किं निदानं एतस्साति किंनिदानं. को समुदयो एतस्साति किंसमुदयं. का जाति एतस्सात