📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
पटिसम्भिदामग्गपाळि
१. महावग्गो
मातिका
१. सोतावधाने ¶ ¶ ¶ ¶ पञ्ञा सुतमये ञाणं.
२. सुत्वान संवरे पञ्ञा सीलमये ञाणं.
३. संवरित्वा समादहने पञ्ञा समाधिभावनामये ञाणं.
४. पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
५. अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.
६. पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं.
७. आरम्मणं पटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाणं.
८. भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.
९. मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना ¶ पञ्ञा सङ्खारुपेक्खासु ञाणं.
१०. बहिद्धा वुट्ठानविवट्टने पञ्ञा गोत्रभुञाणं.
११. दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं.
१२. पयोगप्पटिप्पस्सद्धि पञ्ञा फले ञाणं ¶ .
१३. छिन्नवटुमानुपस्सने ¶ [छिन्नमनुपस्सने (स्या.), छिन्नवट्टमनुपस्सने (सी. अट्ठ.)] पञ्ञा विमुत्तिञाणं.
१४. तदा समुदागते [समुपागते (स्या.)] धम्मे पस्सने पञ्ञा पच्चवेक्खणे ञाणं.
१५. अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं.
१६. बहिद्धाववत्थाने पञ्ञा गोचरनानत्ते ञाणं.
१७. चरियाववत्थाने पञ्ञा चरियानानत्ते ञाणं.
१८. चतुधम्मववत्थाने पञ्ञा भूमिनानत्ते ञाणं.
१९. नवधम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं.
२०. अभिञ्ञापञ्ञा ञातट्ठे ञाणं.
२१. परिञ्ञापञ्ञा तीरणट्ठे ञाणं.
२२. पहाने पञ्ञा परिच्चागट्ठे ञाणं.
२४. सच्छिकिरियापञ्ञा फस्सनट्ठे [फुसनट्ठे (क.)] ञाणं.
२५. अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ¶ ञाणं.
२६. धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं.
२७. निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं.
२८. पटिभाननानत्ते पञ्ञा [पटिभाणनानत्ते (स्या.)] पटिभानपटिसम्भिदे ञाणं.
२९. विहारनानत्ते पञ्ञा विहारट्ठे ञाणं.
३०. समापत्तिनानत्ते पञ्ञा समापत्तट्ठे ञाणं.
३१. विहारसमापत्तिनानत्ते पञ्ञा विहारसमापत्तट्ठे ञाणं.
३२. अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं.
३३. दस्सनाधिपतेय्यं सन्तो च विहाराधिगमो पणीताधिमुत्तता पञ्ञा अरणविहारे ञाणं.
३४. द्वीहि ¶ बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसिभावता पञ्ञा निरोधसमापत्तिया ञाणं.
३५. सम्पजानस्स पवत्तपरियादाने ¶ पञ्ञा परिनिब्बाने ञाणं.
३६. सब्बधम्मानं सम्मा समुच्छेदे निरोधे च अनुपट्ठानता पञ्ञा समसीसट्ठे ञाणं.
३७. पुथुनानत्ततेजपरियादाने ¶ पञ्ञा सल्लेखट्ठे ञाणं.
३८. असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं.
३९. नानाधम्मप्पकासनता पञ्ञा अत्थसन्दस्सने ञाणं.
४०. सब्बधम्मानं एकसङ्गहतानानत्तेकत्तपटिवेधे पञ्ञा दस्सनविसुद्धिञाणं.
४१. विदितत्ता पञ्ञा खन्तिञाणं.
४२. फुट्ठत्ता पञ्ञा परियोगाहणे [परियोगाहने (स्या.)] ञाणं.
४३. समोदहने पञ्ञा पदेसविहारे ञाणं.
४४. अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं.
४५. नानत्ते पञ्ञा चेतोविवट्टे ञाणं.
४६. अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं.
४७. सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं.
४८. वोसग्गे [वोस्सग्गे (बहूसु)] पञ्ञा विमोक्खविवट्टे ञाणं.
४९. तथट्ठे पञ्ञा सच्चविवट्टे ञाणं.
५०. कायम्पि चित्तम्पि एकववत्थानता सुखसञ्ञञ्च लहुसञ्ञञ्च अधिट्ठानवसेन इज्झनट्ठे पञ्ञा इद्धिविधे ञाणं.
५१. वितक्कविप्फारवसेन नानत्तेकत्तसद्दनिमित्तानं परियोगाहणे पञ्ञा सोतधातुविसुद्धिञाणं.
५२. तिण्णन्नं ¶ चित्तानं विप्फारत्ता इन्द्रियानं पसादवसेन नानत्तेकत्तविञ्ञाणचरिया परियोगाहणे पञ्ञा चेतोपरियञाणं.
५३. पच्चयप्पवत्तानं धम्मानं नानत्तेकत्तकम्मविप्फारवसेन परियोगाहणे पञ्ञा पुब्बेनिवासानुस्सतिञाणं.
५४. ओभासवसेन नानत्तेकत्तरूपनिमित्तानं दस्सनट्ठे पञ्ञा दिब्बचक्खुञाणं.
५५. चतुसट्ठिया आकारेहि तिण्णन्नं इन्द्रियानं वसीभावता ¶ पञ्ञा आसवानं खये ञाणं.
५६. परिञ्ञट्ठे पञ्ञा दुक्खे ञाणं.
५७. पहानट्ठे पञ्ञा समुदये ¶ ञाणं.
५८. सच्छिकिरियट्ठे पञ्ञा निरोधे ञाणं.
५९. भावनट्ठे पञ्ञा मग्गे ञाणं.
६२. दुक्खनिरोधे ¶ ञाणं.
६३. दुक्खनिरोधगामिनिया पटिपदाय ञाणं.
७३. अनावरणञाणं ¶ .
इमानि तेसत्तति ञाणानि. इमेसं तेसत्ततिया ञाणानं सत्तसट्ठि ञाणानि सावकसाधारणानि; छ ञाणानि असाधारणानि सावकेहि.
मातिका निट्ठिता.
१. ञाणकथा
१. सुतमयञाणनिद्देसो
१. कथं ¶ ¶ ¶ सोतावधाने पञ्ञा सुतमये ञाणं?
‘‘इमे धम्मा अभिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा परिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा पहातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा भावेतब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा सच्छिकातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा हानभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा ठितिभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा विसेसभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इमे धम्मा निब्बेधभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘सब्बे ¶ सङ्खारा अनिच्चा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘सब्बे सङ्खारा दुक्खा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘सब्बे धम्मा अनत्ता’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इदं दुक्खं अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इदं दुक्खसमुदयं ¶ [दुक्खसमुदयो (स्या.)] अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इदं दुक्खनिरोधं [दुक्खनिरोधो (स्या.) अट्ठकथा ओलोकेतब्बा] अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
‘‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति ¶ सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
२. कथं ¶ ‘‘इमे धम्मा अभिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?
एको धम्मो अभिञ्ञेय्यो – सब्बे सत्ता आहारट्ठितिका. द्वे धम्मा अभिञ्ञेय्या – द्वे धातुयो. तयो धम्मा अभिञ्ञेय्या – तिस्सो धातुयो. चत्तारो धम्मा अभिञ्ञेय्या – चत्तारि अरियसच्चानि. पञ्च धम्मा अभिञ्ञेय्या – पञ्च विमुत्तायतनानि. छ धम्मा अभिञ्ञेय्या – छ अनुत्तरियानि. सत्त धम्मा अभिञ्ञेय्या – सत्त निद्दसवत्थूनि. अट्ठ धम्मा अभिञ्ञेय्या – अट्ठ अभिभायतनानि. नव धम्मा अभिञ्ञेय्या – नव अनुपुब्बविहारा. दस धम्मा अभिञ्ञेय्या – दस निज्जरवत्थूनि.
३. ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्यं. किञ्च, भिक्खवे, सब्बं अभिञ्ञेय्यं? चक्खु [चक्खुं (स्या. क.)], भिक्खवे, अभिञ्ञेय्यं; रूपा अभिञ्ञेय्या; चक्खुविञ्ञाणं अभिञ्ञेय्यं; चक्खुसम्फस्सो अभिञ्ञेय्यो; यम्पिदं [यमिदं (क.) सं. नि. ४.५२ पस्सितब्बो] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अभिञ्ञेय्यं. सोतं अभिञ्ञेय्यं; सद्दा ¶ अभिञ्ञेय्या…पे… घानं अभिञ्ञेय्यं; गन्धा अभिञ्ञेय्या… जिव्हा अभिञ्ञेय्या; रसा अभिञ्ञेय्या… कायो अभिञ्ञेय्यो; फोट्ठब्बा अभिञ्ञेय्या… मनो ¶ अभिञ्ञेय्यो; धम्मा अभिञ्ञेय्या; मनोविञ्ञाणं अभिञ्ञेय्यं, मनोसम्फस्सो अभिञ्ञेय्यो; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अभिञ्ञेय्यं.’’
रूपं अभिञ्ञेय्यं; वेदना अभिञ्ञेय्या; सञ्ञा अभिञ्ञेय्या; सङ्खारा अभिञ्ञेय्या; विञ्ञाणं अभिञ्ञेय्यं.
चक्खु अभिञ्ञेय्यं; सोतं अभिञ्ञेय्यं; घानं अभिञ्ञेय्यं; जिव्हा अभिञ्ञेय्या; कायो अभिञ्ञेय्यो; मनो अभिञ्ञेय्यो. रूपा अभिञ्ञेय्या; सद्दा अभिञ्ञेय्या; गन्धा अभिञ्ञेय्या; रसा अभिञ्ञेय्या; फोट्ठब्बा अभिञ्ञेय्या; धम्मा अभिञ्ञेय्या. चक्खुविञ्ञाणं अभिञ्ञेय्यं; सोतविञ्ञाणं अभिञ्ञेय्यं; घानविञ्ञाणं अभिञ्ञेय्यं; जिव्हाविञ्ञाणं अभिञ्ञेय्यं; कायविञ्ञाणं अभिञ्ञेय्यं; मनोविञ्ञाणं अभिञ्ञेय्यं. चक्खुसम्फस्सो अभिञ्ञेय्यो ¶ ; सोतसम्फस्सो अभिञ्ञेय्यो; घानसम्फस्सो अभिञ्ञेय्यो; जिव्हासम्फस्सो अभिञ्ञेय्यो; कायसम्फस्सो अभिञ्ञेय्यो; मनोसम्फस्सो अभिञ्ञेय्यो; चक्खुसम्फस्सजा वेदना अभिञ्ञेय्या; सोतसम्फस्सजा वेदना अभिञ्ञेय्या; घानसम्फस्सजा वेदना अभिञ्ञेय्या ¶ ; जिव्हासम्फस्सजा वेदना अभिञ्ञेय्या; कायसम्फस्सजा वेदना अभिञ्ञेय्या; मनोसम्फस्सजा वेदना अभिञ्ञेय्या. रूपसञ्ञा अभिञ्ञेय्या; सद्दसञ्ञा अभिञ्ञेय्या; गन्धसञ्ञा अभिञ्ञेय्या ¶ ; रससञ्ञा अभिञ्ञेय्या; फोट्ठब्बसञ्ञा अभिञ्ञेय्या; धम्मसञ्ञा अभिञ्ञेय्या. रूपसञ्चेतना अभिञ्ञेय्या; सद्दसञ्चेतना अभिञ्ञेय्या; गन्धसञ्चेतना अभिञ्ञेय्या; रससञ्चेतना अभिञ्ञेय्या; फोट्ठब्बसञ्चेतना अभिञ्ञेय्या; धम्मसञ्चेतना अभिञ्ञेय्या. रूपतण्हा अभिञ्ञेय्या; सद्दतण्हा अभिञ्ञेय्या; गन्धतण्हा अभिञ्ञेय्या; रसतण्हा अभिञ्ञेय्या; फोट्ठब्बतण्हा अभिञ्ञेय्या; धम्मतण्हा अभिञ्ञेय्या. रूपवितक्को अभिञ्ञेय्यो; सद्दवितक्को अभिञ्ञेय्यो; गन्धवितक्को अभिञ्ञेय्यो; रसवितक्को अभिञ्ञेय्यो; फोट्ठब्बवितक्को अभिञ्ञेय्यो; धम्मवितक्को अभिञ्ञेय्यो. रूपविचारो अभिञ्ञेय्यो; सद्दविचारो अभिञ्ञेय्यो ¶ ; गन्धविचारो अभिञ्ञेय्यो; रसविचारो अभिञ्ञेय्यो; फोट्ठब्बविचारो अभिञ्ञेय्यो; धम्मविचारो अभिञ्ञेय्यो.
४. पथवीधातु अभिञ्ञेय्या; आपोधातु अभिञ्ञेय्या; तेजोधातु अभिञ्ञेय्या; वायोधातु अभिञ्ञेय्या; आकासधातु अभिञ्ञेय्या; विञ्ञाणधातु अभिञ्ञेय्या.
पथवीकसिणं अभिञ्ञेय्यं; आपोकसिणं अभिञ्ञेय्यं; तेजोकसिणं अभिञ्ञेय्यं; वायोकसिणं अभिञ्ञेय्यं; नीलकसिणं अभिञ्ञेय्यं; पीतकसिणं अभिञ्ञेय्यं; लोहितकसिणं अभिञ्ञेय्यं; ओदातकसिणं अभिञ्ञेय्यं; आकासकसिणं अभिञ्ञेय्यं; विञ्ञाणकसिणं अभिञ्ञेय्यं.
केसा ¶ अभिञ्ञेय्या; लोमा अभिञ्ञेय्या; नखा अभिञ्ञेय्या; दन्ता अभिञ्ञेय्या; तचो अभिञ्ञेय्यो, मंसं अभिञ्ञेय्यं; न्हारू [नहारू (स्या.)] अभिञ्ञेय्या; अट्ठी अभिञ्ञेय्या; अट्ठिमिञ्जा अभिञ्ञेय्या [अट्ठिमञ्जं अभिञ्ञेय्यं (स्या. क.)]; वक्कं अभिञ्ञेय्यं; हदयं अभिञ्ञेय्यं; यकनं अभिञ्ञेय्यं; किलोमकं अभिञ्ञेय्यं; पिहकं अभिञ्ञेय्यं; पप्फासं अभिञ्ञेय्यं; अन्तं ¶ अभिञ्ञेय्यं अन्तगुणं अभिञ्ञेय्यं; उदरियं अभिञ्ञेय्यं; करीसं अभिञ्ञेय्यं; पित्तं अभिञ्ञेय्यं; सेम्हं अभिञ्ञेय्यं; पुब्बो अभिञ्ञेय्यो; लोहितं अभिञ्ञेय्यं; सेदो अभिञ्ञेय्यो; मेदो अभिञ्ञेय्यो; अस्सु अभिञ्ञेय्यं; वसा अभिञ्ञेय्या; खेळो अभिञ्ञेय्यो; सिङ्घाणिका अभिञ्ञेय्या; लसिका अभिञ्ञेय्या; मुत्तं अभिञ्ञेय्यं; मत्थलुङ्गं अभिञ्ञेय्यं.
चक्खायतनं अभिञ्ञेय्यं; रूपायतनं अभिञ्ञेय्यं. सोतायतनं अभिञ्ञेय्यं; सद्दायतनं अभिञ्ञेय्यं ¶ . घानायतनं अभिञ्ञेय्यं; गन्धायतनं अभिञ्ञेय्यं. जिव्हायतनं अभिञ्ञेय्यं; रसायतनं अभिञ्ञेय्यं. कायायतनं अभिञ्ञेय्यं; फोट्ठब्बायतनं अभिञ्ञेय्यं. मनायतनं अभिञ्ञेय्यं; धम्मायतनं अभिञ्ञेय्यं.
चक्खुधातु अभिञ्ञेय्या; रूपधातु अभिञ्ञेय्या; चक्खुविञ्ञाणधातु अभिञ्ञेय्या. सोतधातु अभिञ्ञेय्या; सद्दधातु अभिञ्ञेय्या; सोतविञ्ञाणधातु अभिञ्ञेय्या. घानधातु अभिञ्ञेय्या; गन्धधातु अभिञ्ञेय्या; घानविञ्ञाणधातु अभिञ्ञेय्या. जिव्हाधातु अभिञ्ञेय्या ¶ ; रसधातु ¶ अभिञ्ञेय्या; जिव्हाविञ्ञाणधातु अभिञ्ञेय्या. कायधातु अभिञ्ञेय्या; फोट्ठब्बधातु अभिञ्ञेय्या; कायविञ्ञाणधातु अभिञ्ञेय्या. मनोधातु अभिञ्ञेय्या; धम्मधातु अभिञ्ञेय्या; मनोविञ्ञाणधातु अभिञ्ञेय्या.
चक्खुन्द्रियं अभिञ्ञेय्यं; सोतिन्द्रियं अभिञ्ञेय्यं; घानिन्द्रियं अभिञ्ञेय्यं; जिव्हिन्द्रियं अभिञ्ञेय्यं; कायिन्द्रियं अभिञ्ञेय्यं; मनिन्द्रियं अभिञ्ञेय्यं; जीवितिन्द्रियं अभिञ्ञेय्यं; इत्थिन्द्रियं अभिञ्ञेय्यं; पुरिसिन्द्रियं अभिञ्ञेय्यं; सुखिन्द्रियं अभिञ्ञेय्यं; दुक्खिन्द्रियं अभिञ्ञेय्यं; सोमनस्सिन्द्रियं अभिञ्ञेय्यं; दोमनस्सिन्द्रियं अभिञ्ञेय्यं; उपेक्खिन्द्रियं अभिञ्ञेय्यं; सद्धिन्द्रियं अभिञ्ञेय्यं; वीरियिन्द्रियं [विरियिन्द्रियं (स्या.)] अभिञ्ञेय्यं; सतिन्द्रियं अभिञ्ञेय्यं; समाधिन्द्रियं अभिञ्ञेय्यं; पञ्ञिन्द्रियं अभिञ्ञेय्यं; अनञ्ञातञ्ञस्सामीतिन्द्रियं अभिञ्ञेय्यं; अञ्ञिन्द्रियं अभिञ्ञेय्यं; अञ्ञाताविन्द्रियं अभिञ्ञेय्यं.
५. कामधातु अभिञ्ञेय्या; रूपधातु अभिञ्ञेय्या; अरूपधातु अभिञ्ञेय्या. कामभवो अभिञ्ञेय्यो; रूपभवो अभिञ्ञेय्यो ¶ ; अरूपभवो अभिञ्ञेय्यो. सञ्ञाभवो अभिञ्ञेय्यो; असञ्ञाभवो अभिञ्ञेय्यो; नेवसञ्ञानासञ्ञाभवो अभिञ्ञेय्यो. एकवोकारभवो अभिञ्ञेय्यो; चतुवोकारभवो अभिञ्ञेय्यो; पञ्चवोकारभवो अभिञ्ञेय्यो.
६. पठमं झानं [पठमज्झानं (स्या.) एवमीदिसेसु ठानेसु] अभिञ्ञेय्यं; दुतियं झानं अभिञ्ञेय्यं; ततियं ¶ झानं अभिञ्ञेय्यं; चतुत्थं झानं अभिञ्ञेय्यं. मेत्ताचेतोविमुत्ति अभिञ्ञेय्या; करुणाचेतोविमुत्ति अभिञ्ञेय्या; मुदिताचेतोविमुत्ति अभिञ्ञेय्या; उपेक्खाचेतोविमुत्ति अभिञ्ञेय्या. आकासानञ्चायतनसमापत्ति अभिञ्ञेय्या; विञ्ञाणञ्चायतनसमापत्ति अभिञ्ञेय्या; आकिञ्चञ्ञायतनसमापत्ति अभिञ्ञेय्या; नेवसञ्ञानासञ्ञायतनसमापत्ति अभिञ्ञेय्या.
अविज्जा ¶ अभिञ्ञेय्या; सङ्खारा अभिञ्ञेय्या; विञ्ञाणं अभिञ्ञेय्यं; नामरूपं अभिञ्ञेय्यं; सळायतनं अभिञ्ञेय्यं; फस्सो अभिञ्ञेय्यो; वेदना अभिञ्ञेय्या; तण्हा अभिञ्ञेय्या; उपादानं अभिञ्ञेय्यं; भवो अभिञ्ञेय्यो; जाति अभिञ्ञेय्या; जरामरणं अभिञ्ञेय्यं.
७. दुक्खं ¶ अभिञ्ञेय्यं; दुक्खसमुदयो अभिञ्ञेय्यो; दुक्खनिरोधो अभिञ्ञेय्यो; दुक्खनिरोधगामिनी पटिपदा अभिञ्ञेय्या. रूपं अभिञ्ञेय्यं; रूपसमुदयो अभिञ्ञेय्यो; रूपनिरोधो अभिञ्ञेय्यो; रूपनिरोधगामिनी पटिपदा अभिञ्ञेय्या. वेदना अभिञ्ञेय्या…पे… सञ्ञा अभिञ्ञेय्या…पे… सङ्खारा अभिञ्ञेय्या…पे… विञ्ञाणं अभिञ्ञेय्यं. चक्खु अभिञ्ञेय्यं…पे… जरामरणं अभिञ्ञेय्यं; जरामरणसमुदयो अभिञ्ञेय्यो; जरामरणनिरोधो अभिञ्ञेय्यो; जरामरणनिरोधगामिनी पटिपदा अभिञ्ञेय्या.
दुक्खस्स परिञ्ञट्ठो अभिञ्ञेय्यो; दुक्खसमुदयस्स पहानट्ठो ¶ अभिञ्ञेय्यो; दुक्खनिरोधस्स सच्छिकिरियट्ठो अभिञ्ञेय्यो; दुक्खनिरोधगामिनिया पटिपदाय भावनट्ठो अभिञ्ञेय्यो. रूपस्स परिञ्ञट्ठो अभिञ्ञेय्यो; रूपसमुदयस्स पहानट्ठो अभिञ्ञेय्यो; रूपनिरोधस्स सच्छिकिरियट्ठो अभिञ्ञेय्यो; रूपनिरोधगामिनिया पटिपदाय भावनट्ठो अभिञ्ञेय्यो. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स… चक्खुस्स…पे… जरामरणस्स ¶ परिञ्ञट्ठो अभिञ्ञेय्यो; जरामरणसमुदयस्स पहानट्ठो अभिञ्ञेय्यो; जरामरणनिरोधस्स सच्छिकिरियट्ठो अभिञ्ञेय्यो; जरामरणनिरोधगामिनिया पटिपदाय भावनट्ठो अभिञ्ञेय्यो.
दुक्खस्स परिञ्ञापटिवेधट्ठो अभिञ्ञेय्यो; दुक्खसमुदयस्स पहानपटिवेधट्ठो अभिञ्ञेय्यो; दुक्खनिरोधस्स सच्छिकिरियापटिवेधट्ठो अभिञ्ञेय्यो; दुक्खनिरोधगामिनिया पटिपदाय भावनापटिवेधट्ठो अभिञ्ञेय्यो. रूपस्स परिञ्ञापटिवेधट्ठो अभिञ्ञेय्यो; रूपसमुदयस्स पहानपटिवेधट्ठो अभिञ्ञेय्यो; रूपनिरोधस्स सच्छिकिरियापटिवेधट्ठो अभिञ्ञेय्यो; रूपनिरोधगामिनिया पटिपदाय भावनापटिवेधट्ठो अभिञ्ञेय्यो. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स… चक्खुस्स…पे… जरामरणस्स परिञ्ञापटिवेधट्ठो अभिञ्ञेय्यो; जरामरणसमुदयस्स पहानपटिवेधट्ठो अभिञ्ञेय्यो; जरामरणनिरोधस्स सच्छिकिरियापटिवेधट्ठो अभिञ्ञेय्यो; जरामरणनिरोधगामिनिया पटिपदाय भावनापटिवेधट्ठो अभिञ्ञेय्यो.
८. दुक्खं ¶ ¶ अभिञ्ञेय्यं; दुक्खसमुदयो अभिञ्ञेय्यो; दुक्खनिरोधो अभिञ्ञेय्यो; दुक्खस्स समुदयनिरोधो अभिञ्ञेय्यो; दुक्खस्स छन्दरागनिरोधो अभिञ्ञेय्यो; दुक्खस्स अस्सादो अभिञ्ञेय्यो; दुक्खस्स आदीनवो ¶ अभिञ्ञेय्यो; दुक्खस्स निस्सरणं अभिञ्ञेय्यं. रूपं अभिञ्ञेय्यं; रूपसमुदयो अभिञ्ञेय्यो; रूपनिरोधो अभिञ्ञेय्यो; रूपस्स समुदयनिरोधो अभिञ्ञेय्यो; रूपस्स छन्दरागनिरोधो अभिञ्ञेय्यो; रूपस्स अस्सादो अभिञ्ञेय्यो; रूपस्स आदीनवो अभिञ्ञेय्यो; रूपस्स निस्सरणं अभिञ्ञेय्यं. वेदना अभिञ्ञेय्या…पे… सञ्ञा अभिञ्ञेय्या… सङ्खारा अभिञ्ञेय्या… विञ्ञाणं अभिञ्ञेय्यं… चक्खु अभिञ्ञेय्यं…पे… जरामरणं अभिञ्ञेय्यं; जरामरणसमुदयो अभिञ्ञेय्यो; जरामरणनिरोधो अभिञ्ञेय्यो; जरामरणस्स समुदयनिरोधो अभिञ्ञेय्यो; जरामरणस्स छन्दरागनिरोधो अभिञ्ञेय्यो; जरामरणस्स अस्सादो अभिञ्ञेय्यो; जरामरणस्स आदीनवो अभिञ्ञेय्यो; जरामरणस्स निस्सरणं अभिञ्ञेय्यं.
दुक्खं अभिञ्ञेय्यं; दुक्खसमुदयो अभिञ्ञेय्यो ¶ ; दुक्खनिरोधो अभिञ्ञेय्यो; दुक्खनिरोधगामिनी पटिपदा अभिञ्ञेय्या; दुक्खस्स अस्सादो अभिञ्ञेय्यो; दुक्खस्स आदीनवो अभिञ्ञेय्यो; दुक्खस्स निस्सरणं अभिञ्ञेय्यं. रूपं अभिञ्ञेय्यं; रूपसमुदयो अभिञ्ञेय्यो; रूपनिरोधो अभिञ्ञेय्यो; रूपनिरोधगामिनी पटिपदा अभिञ्ञेय्या; रूपस्स ¶ अस्सादो अभिञ्ञेय्यो; रूपस्स आदीनवो अभिञ्ञेय्यो; रूपस्स निस्सरणं अभिञ्ञेय्यं. वेदना अभिञ्ञेय्या…पे… सञ्ञा अभिञ्ञेय्या… सङ्खारा अभिञ्ञेय्या… विञ्ञाणं अभिञ्ञेय्यं… चक्खु अभिञ्ञेय्यं…पे… जरामरणं अभिञ्ञेय्यं; जरामरणसमुदयो अभिञ्ञेय्यो; जरामरणनिरोधो अभिञ्ञेय्यो; जरामरणनिरोधगामिनी पटिपदा अभिञ्ञेय्या; जरामरणस्स अस्सादो अभिञ्ञेय्यो; जरामरणस्स आदीनवो अभिञ्ञेय्यो; जरामरणस्स निस्सरणं अभिञ्ञेय्यं.
९. अनिच्चानुपस्सना अभिञ्ञेय्या; दुक्खानुपस्सना अभिञ्ञेय्या; अनत्तानुपस्सना अभिञ्ञेय्या; निब्बिदानुपस्सना अभिञ्ञेय्या; विरागानुपस्सना अभिञ्ञेय्या; निरोधानुपस्सना अभिञ्ञेय्या; पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या. रूपे अनिच्चानुपस्सना अभिञ्ञेय्या; रूपे दुक्खानुपस्सना अभिञ्ञेय्या; रूपे अनत्तानुपस्सना अभिञ्ञेय्या; रूपे निब्बिदानुपस्सना अभिञ्ञेय्या; रूपे विरागानुपस्सना अभिञ्ञेय्या; रूपे निरोधानुपस्सना अभिञ्ञेय्या; रूपे पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना ¶ अभिञ्ञेय्या; जरामरणे दुक्खानुपस्सना अभिञ्ञेय्या; ¶ जरामरणे अनत्तानुपस्सना अभिञ्ञेय्या; जरामरणे निब्बिदानुपस्सना अभिञ्ञेय्या; जरामरणे विरागानुपस्सना अभिञ्ञेय्या ¶ ; जरामरणे निरोधानुपस्सना अभिञ्ञेय्या; जरामरणे पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या.
१०. उप्पादो अभिञ्ञेय्यो; पवत्तं अभिञ्ञेय्यं; निमित्तं अभिञ्ञेय्यं; आयूहना [आयुहना (स्या.) एवमुपरिपि] अभिञ्ञेय्या; पटिसन्धि अभिञ्ञेय्या; गति अभिञ्ञेय्या; निब्बत्ति अभिञ्ञेय्या; उपपत्ति अभिञ्ञेय्या; जाति अभिञ्ञेय्या; जरा अभिञ्ञेय्या; ब्याधि अभिञ्ञेय्यो ¶ , मरणं अभिञ्ञेय्यं; सोको अभिञ्ञेय्यो; परिदेवो अभिञ्ञेय्यो; उपायासो अभिञ्ञेय्यो.
अनुप्पादो अभिञ्ञेय्यो; अप्पवत्तं अभिञ्ञेय्यं; अनिमित्तं अभिञ्ञेय्यं; अनायूहना [अनायुहना (स्या.) एवमुपरिपि] अभिञ्ञेय्या; अप्पटिसन्धि अभिञ्ञेय्या; अगति अभिञ्ञेय्या; अनिब्बत्ति अभिञ्ञेय्या; अनुपपत्ति अभिञ्ञेय्या; अजाति अभिञ्ञेय्या; अजरा अभिञ्ञेय्या; अब्याधि अभिञ्ञेय्यो; अमतं अभिञ्ञेय्यं; असोको अभिञ्ञेय्यो; अपरिदेवो अभिञ्ञेय्यो; अनुपायासो अभिञ्ञेय्यो.
उप्पादो अभिञ्ञेय्यो; अनुप्पादो अभिञ्ञेय्यो; पवत्तं अभिञ्ञेय्यं; अप्पवत्तं अभिञ्ञेय्यं. निमित्तं अभिञ्ञेय्यं; अनिमित्तं अभिञ्ञेय्यं. आयूहना अभिञ्ञेय्या; अनायूहना अभिञ्ञेय्या. पटिसन्धि अभिञ्ञेय्या; अप्पटिसन्धि अभिञ्ञेय्या. गति अभिञ्ञेय्या; अगति अभिञ्ञेय्या. निब्बत्ति अभिञ्ञेय्या; अनिब्बत्ति अभिञ्ञेय्या. उपपत्ति अभिञ्ञेय्या; अनुपपत्ति अभिञ्ञेय्या ¶ . जाति अभिञ्ञेय्या; अजाति अभिञ्ञेय्या. जरा अभिञ्ञेय्या; अजरा अभिञ्ञेय्या. ब्याधि अभिञ्ञेय्यो; अब्याधि अभिञ्ञेय्यो. मरणं अभिञ्ञेय्यं; अमतं अभिञ्ञेय्यं. सोको अभिञ्ञेय्यो; असोको अभिञ्ञेय्यो. परिदेवो अभिञ्ञेय्यो; अपरिदेवो अभिञ्ञेय्यो. उपायासो अभिञ्ञेय्यो; अनुपायासो अभिञ्ञेय्यो.
उप्पादो दुक्खन्ति अभिञ्ञेय्यं. पवत्तं दुक्खन्ति अभिञ्ञेय्यं. निमित्तं दुक्खन्ति अभिञ्ञेय्यं. आयूहना दुक्खन्ति अभिञ्ञेय्यं. पटिसन्धि दुक्खन्ति अभिञ्ञेय्यं. गति ¶ दुक्खन्ति अभिञ्ञेय्यं. निब्बत्ति दुक्खन्ति अभिञ्ञेय्यं. उपपत्ति दुक्खन्ति अभिञ्ञेय्यं. जाति दुक्खन्ति अभिञ्ञेय्यं. जरा दुक्खन्ति अभिञ्ञेय्यं. ब्याधि दुक्खन्ति अभिञ्ञेय्यं. मरणं दुक्खन्ति अभिञ्ञेय्यं. सोको दुक्खन्ति अभिञ्ञेय्यं. परिदेवो दुक्खन्ति अभिञ्ञेय्यं. उपायासो दुक्खन्ति अभिञ्ञेय्यं.
अनुप्पादो ¶ सुखन्ति अभिञ्ञेय्यं. अप्पवत्तं सुखन्ति अभिञ्ञेय्यं. अनिमित्तं सुखन्ति अभिञ्ञेय्यं. अनायूहना सुखन्ति अभिञ्ञेय्यं. अप्पटिसन्धि सुखन्ति अभिञ्ञेय्यं. अगति सुखन्ति अभिञ्ञेय्यं. अनिब्बत्ति सुखन्ति अभिञ्ञेय्यं. अनुपपत्ति सुखन्ति अभिञ्ञेय्यं. अजाति सुखन्ति अभिञ्ञेय्यं. अजरा ¶ सुखन्ति अभिञ्ञेय्यं. अब्याधि सुखन्ति अभिञ्ञेय्यं. अमतं सुखन्ति अभिञ्ञेय्यं. असोको ¶ सुखन्ति अभिञ्ञेय्यं. अपरिदेवो सुखन्ति अभिञ्ञेय्यं. अनुपायासो सुखन्ति अभिञ्ञेय्यं.
उप्पादो दुक्खं, अनुप्पादो सुखन्ति अभिञ्ञेय्यं. पवत्तं दुक्खं, अप्पवत्तं सुखन्ति अभिञ्ञेय्यं. निमित्तं दुक्खं, अनिमित्तं सुखन्ति अभिञ्ञेय्यं. आयूहना दुक्खं, अनायूहना सुखन्ति अभिञ्ञेय्यं. पटिसन्धि दुक्खं, अप्पटिसन्धि सुखन्ति अभिञ्ञेय्यं. गति दुक्खं, अगति सुखन्ति अभिञ्ञेय्यं. निब्बत्ति दुक्खं, अनिब्बत्ति सुखन्ति अभिञ्ञेय्यं. उपपत्ति दुक्खं, अनुपपत्ति सुखन्ति अभिञ्ञेय्यं. जाति दुक्खं, अजाति सुखन्ति अभिञ्ञेय्यं. जरा दुक्खं, अजरा सुखन्ति अभिञ्ञेय्यं. ब्याधि दुक्खं, अब्याधि सुखन्ति अभिञ्ञेय्यं. मरणं दुक्खं, अमतं सुखन्ति अभिञ्ञेय्यं. सोको दुक्खं, असोको सुखन्ति अभिञ्ञेय्यं. परिदेवो दुक्खं, अपरिदेवो सुखन्ति अभिञ्ञेय्यं. उपायासो दुक्खं, अनुपायासो सुखन्ति अभिञ्ञेय्यं.
उप्पादो भयन्ति अभिञ्ञेय्यं. पवत्तं भयन्ति अभिञ्ञेय्यं. निमित्तं भयन्ति अभिञ्ञेय्यं. आयूहना भयन्ति अभिञ्ञेय्यं. पटिसन्धि भयन्ति अभिञ्ञेय्यं. गति भयन्ति अभिञ्ञेय्यं. निब्बत्ति भयन्ति अभिञ्ञेय्यं. उपपत्ति भयन्ति अभिञ्ञेय्यं. जाति भयन्ति अभिञ्ञेय्यं. जरा भयन्ति अभिञ्ञेय्यं. ब्याधि भयन्ति अभिञ्ञेय्यं. मरणं भयन्ति अभिञ्ञेय्यं. सोको भयन्ति अभिञ्ञेय्यं. परिदेवो भयन्ति अभिञ्ञेय्यं. उपायासो भयन्ति अभिञ्ञेय्यं.
अनुप्पादो ¶ खेमन्ति अभिञ्ञेय्यं. अप्पवत्तं खेमन्ति अभिञ्ञेय्यं. अनिमित्तं खेमन्ति अभिञ्ञेय्यं. अनायूहना खेमन्ति अभिञ्ञेय्यं. अप्पटिसन्धि खेमन्ति ¶ अभिञ्ञेय्यं. अगति खेमन्ति अभिञ्ञेय्यं. अनिब्बत्ति खेमन्ति अभिञ्ञेय्यं. अनुपपत्ति खेमन्ति अभिञ्ञेय्यं. अजाति खेमन्ति अभिञ्ञेय्यं ¶ . अजरा खेमन्ति अभिञ्ञेय्यं. अब्याधि खेमन्ति अभिञ्ञेय्यं. अमतं खेमन्ति अभिञ्ञेय्यं. असोको खेमन्ति अभिञ्ञेय्यं. अपरिदेवो खेमन्ति अभिञ्ञेय्यं. अनुपायासो खेमन्ति अभिञ्ञेय्यं.
उप्पादो ¶ भयं, अनुप्पादो खेमन्ति अभिञ्ञेय्यं. पवत्तं भयं, अप्पवत्तं खेमन्ति अभिञ्ञेय्यं. निमित्तं भयं, अनिमित्तं खेमन्ति अभिञ्ञेय्यं. आयूहना भयं, अनायूहना खेमन्ति अभिञ्ञेय्यं. पटिसन्धि भयं, अप्पटिसन्धि खेमन्ति अभिञ्ञेय्यं. गति भयं, अगति खेमन्ति अभिञ्ञेय्यं. निब्बत्ति भयं, अनिब्बत्ति खेमन्ति अभिञ्ञेय्यं. उपपत्ति भयं, अनुपपत्ति खेमन्ति अभिञ्ञेय्यं. जाति भयं, अजाति खेमन्ति अभिञ्ञेय्यं. जरा भयं, अजरा खेमन्ति अभिञ्ञेय्यं. ब्याधि भयं, अब्याधि खेमन्ति अभिञ्ञेय्यं. मरणं भयं, अमतं खेमन्ति अभिञ्ञेय्यं. सोको भयं, असोको खेमन्ति अभिञ्ञेय्यं. परिदेवो भयं, अपरिदेवो खेमन्ति अभिञ्ञेय्यं. उपायासो भयं, अनुपायासो खेमन्ति अभिञ्ञेय्यं.
उप्पादो सामिसन्ति अभिञ्ञेय्यं. पवत्तं सामिसन्ति अभिञ्ञेय्यं ¶ . निमित्तं सामिसन्ति अभिञ्ञेय्यं. आयूहना सामिसन्ति अभिञ्ञेय्यं. पटिसन्धि सामिसन्ति अभिञ्ञेय्यं. गति सामिसन्ति अभिञ्ञेय्यं. निब्बत्ति सामिसन्ति अभिञ्ञेय्यं. उपपत्ति सामिसन्ति अभिञ्ञेय्यं. जाति सामिसन्ति अभिञ्ञेय्यं. जरा सामिसन्ति अभिञ्ञेय्यं. ब्याधि सामिसन्ति अभिञ्ञेय्यं. मरणं सामिसन्ति अभिञ्ञेय्यं. सोको सामिसन्ति अभिञ्ञेय्यं. परिदेवो सामिसन्ति अभिञ्ञेय्यं. उपायासो सामिसन्ति अभिञ्ञेय्यं.
अनुप्पादो निरामिसन्ति अभिञ्ञेय्यं. अप्पवत्तं निरामिसन्ति अभिञ्ञेय्यं. अनिमित्तं निरामिसन्ति अभिञ्ञेय्यं. अनायूहना निरामिसन्ति अभिञ्ञेय्यं. अप्पटिसन्धि निरामिसन्ति अभिञ्ञेय्यं. अगति निरामिसन्ति अभिञ्ञेय्यं. अनिब्बत्ति निरामिसन्ति अभिञ्ञेय्यं. अनुपपत्ति निरामिसन्ति अभिञ्ञेय्यं. अजाति निरामिसन्ति अभिञ्ञेय्यं. अजरा निरामिसन्ति अभिञ्ञेय्यं. अब्याधि निरामिसन्ति अभिञ्ञेय्यं. अमतं निरामिसन्ति ¶ अभिञ्ञेय्यं. असोको निरामिसन्ति अभिञ्ञेय्यं. अपरिदेवो निरामिसन्ति अभिञ्ञेय्यं. अनुपायासो निरामिसन्ति अभिञ्ञेय्यं.
उप्पादो ¶ सामिसं, अनुप्पादो निरामिसन्ति अभिञ्ञेय्यं. पवत्तं सामिसं, अप्पवत्तं निरामिसन्ति अभिञ्ञेय्यं. निमित्तं सामिसं, अनिमित्तं निरामिसन्ति अभिञ्ञेय्यं. आयूहना सामिसं, अनायूहना निरामिसन्ति अभिञ्ञेय्यं. पटिसन्धि सामिसं, अप्पटिसन्धि निरामिसन्ति अभिञ्ञेय्यं ¶ . गति सामिसं, अगति निरामिसन्ति अभिञ्ञेय्यं. निब्बत्ति सामिसं, अनिब्बत्ति निरामिसन्ति अभिञ्ञेय्यं. उपपत्ति सामिसं, अनुपपत्ति निरामिसन्ति अभिञ्ञेय्यं. जाति सामिसं, अजाति निरामिसन्ति अभिञ्ञेय्यं. जरा सामिसं, अजरा निरामिसन्ति ¶ अभिञ्ञेय्यं. ब्याधि सामिसं, अब्याधि निरामिसन्ति अभिञ्ञेय्यं. मरणं सामिसं, अमतं निरामिसन्ति अभिञ्ञेय्यं. सोको सामिसं, असोको निरामिसन्ति अभिञ्ञेय्यं. परिदेवो सामिसं, अपरिदेवो निरामिसन्ति अभिञ्ञेय्यं. उपायासो सामिसं, अनुपायासो निरामिसन्ति अभिञ्ञेय्यं.
उप्पादो सङ्खाराति अभिञ्ञेय्यं. पवत्तं सङ्खाराति अभिञ्ञेय्यं. निमित्तं सङ्खाराति अभिञ्ञेय्यं. आयूहना सङ्खाराति अभिञ्ञेय्यं. पटिसन्धि सङ्खाराति अभिञ्ञेय्यं. गति सङ्खाराति अभिञ्ञेय्यं. निब्बत्ति सङ्खाराति अभिञ्ञेय्यं. उपपत्ति सङ्खाराति अभिञ्ञेय्यं. जाति सङ्खाराति अभिञ्ञेय्यं. जरा सङ्खाराति अभिञ्ञेय्यं. ब्याधि सङ्खाराति अभिञ्ञेय्यं. मरणं सङ्खाराति अभिञ्ञेय्यं. सोको सङ्खाराति अभिञ्ञेय्यं. परिदेवो सङ्खाराति अभिञ्ञेय्यं. उपायासो सङ्खाराति अभिञ्ञेय्यं.
अनुप्पादो निब्बानन्ति अभिञ्ञेय्यं. अप्पवत्तं निब्बानन्ति अभिञ्ञेय्यं. अनिमित्तं निब्बानन्ति अभिञ्ञेय्यं. अनायूहना निब्बानन्ति अभिञ्ञेय्यं. अप्पटिसन्धि निब्बानन्ति अभिञ्ञेय्यं. अगति निब्बानन्ति अभिञ्ञेय्यं. अनिब्बत्ति निब्बानन्ति अभिञ्ञेय्यं. अनुपपत्ति ¶ निब्बानन्ति अभिञ्ञेय्यं. अजाति निब्बानन्ति अभिञ्ञेय्यं. अजरं निब्बानन्ति अभिञ्ञेय्यं. अब्याधि निब्बानन्ति अभिञ्ञेय्यं. अमतं निब्बानन्ति अभिञ्ञेय्यं ¶ . असोको निब्बानन्ति अभिञ्ञेय्यं. अपरिदेवो निब्बानन्ति अभिञ्ञेय्यं. अनुपायासो निब्बानन्ति अभिञ्ञेय्यं.
उप्पादो सङ्खारा, अनुप्पादो निब्बानन्ति अभिञ्ञेय्यं. पवत्तं सङ्खारा, अप्पवत्तं निब्बानन्ति अभिञ्ञेय्यं. निमित्तं सङ्खारा, अनिमित्तं निब्बानन्ति अभिञ्ञेय्यं. आयूहना सङ्खारा, अनायूहना निब्बानन्ति अभिञ्ञेय्यं. पटिसन्धि सङ्खारा, अप्पटिसन्धि निब्बानन्ति अभिञ्ञेय्यं. गति सङ्खारा, अगति निब्बानन्ति अभिञ्ञेय्यं. निब्बत्ति सङ्खारा, अनिब्बत्ति निब्बानन्ति अभिञ्ञेय्यं. उपपत्ति सङ्खारा, अनुपपत्ति निब्बानन्ति अभिञ्ञेय्यं. जाति सङ्खारा, अजाति निब्बानन्ति अभिञ्ञेय्यं. जरा सङ्खारा, अजरा निब्बानन्ति ¶ अभिञ्ञेय्यं. ब्याधि सङ्खारा, अब्याधि निब्बान’’न्ति अभिञ्ञेय्यं. मरणं सङ्खारा, अमतं निब्बानन्ति अभिञ्ञेय्यं. सोको सङ्खारा, असोको निब्बानन्ति अभिञ्ञेय्यं. परिदेवो सङ्खारा, अपरिदेवो निब्बानन्ति अभिञ्ञेय्यं. उपायासो सङ्खारा, अनुपायासो निब्बानन्ति अभिञ्ञेय्यं.
पठमभाणवारो.
११. परिग्गहट्ठो ¶ अभिञ्ञेय्यो; परिवारट्ठो अभिञ्ञेय्यो; परिपूरट्ठो [परिपूरणट्ठो (क.), परिपूरिट्ठो (सी. अट्ठ.)] अभिञ्ञेय्यो; एकग्गट्ठो अभिञ्ञेय्यो; अविक्खेपट्ठो अभिञ्ञेय्यो ¶ ; पग्गहट्ठो अभिञ्ञेय्यो; अविसारट्ठो अभिञ्ञेय्यो; अनाविलट्ठो अभिञ्ञेय्यो; अनिञ्जनट्ठो अभिञ्ञेय्यो; एकत्तुपट्ठानवसेन चित्तस्स ठितट्ठो अभिञ्ञेय्यो; आरम्मणट्ठो अभिञ्ञेय्यो; गोचरट्ठो अभिञ्ञेय्यो; पहानट्ठो अभिञ्ञेय्यो; परिच्चागट्ठो अभिञ्ञेय्यो; वुट्ठानट्ठो अभिञ्ञेय्यो; विवट्टनट्ठो [निवत्तनट्ठो (क.)] अभिञ्ञेय्यो; सन्तट्ठो अभिञ्ञेय्यो; पणीतट्ठो अभिञ्ञेय्यो; विमुत्तट्ठो अभिञ्ञेय्यो; अनासवट्ठो अभिञ्ञेय्यो; तरणट्ठो अभिञ्ञेय्यो; अनिमित्तट्ठो अभिञ्ञेय्यो; अप्पणिहितट्ठो अभिञ्ञेय्यो; सुञ्ञतट्ठो अभिञ्ञेय्यो; एकरसट्ठो अभिञ्ञेय्यो ¶ ; अनतिवत्तनट्ठो अभिञ्ञेय्यो; युगनद्धट्ठो [युगनन्धनट्ठो (क.)] अभिञ्ञेय्यो; निय्यानट्ठो अभिञ्ञेय्यो; हेतुट्ठो [हेतट्ठो (स्या.)] अभिञ्ञेय्यो; दस्सनट्ठो अभिञ्ञेय्यो; आधिपतेय्यट्ठो अभिञ्ञेय्यो.
१२. समथस्स अविक्खेपट्ठो अभिञ्ञेय्यो; विपस्सनाय अनुपस्सनट्ठो अभिञ्ञेय्यो; समथविपस्सनानं एकरसट्ठो अभिञ्ञेय्यो; युगनद्धस्स अनतिवत्तनट्ठो अभिञ्ञेय्यो; सिक्खाय समादानट्ठो अभिञ्ञेय्यो; आरम्मणस्स गोचरट्ठो अभिञ्ञेय्यो; लीनस्स चित्तस्स पग्गहट्ठो अभिञ्ञेय्यो; उद्धतस्स चित्तस्स निग्गहट्ठो अभिञ्ञेय्यो; उभोविसुद्धानं अज्झुपेक्खनट्ठो अभिञ्ञेय्यो; विसेसाधिगमट्ठो अभिञ्ञेय्यो; उत्तरि पटिवेधट्ठो अभिञ्ञेय्यो; सच्चाभिसमयट्ठो अभिञ्ञेय्यो; निरोधे पतिट्ठापकट्ठो अभिञ्ञेय्यो ¶ .
सद्धिन्द्रियस्स ¶ अधिमोक्खट्ठो अभिञ्ञेय्यो; वीरियिन्द्रियस्स पग्गहट्ठो अभिञ्ञेय्यो; सतिन्द्रियस्स उपट्ठानट्ठो अभिञ्ञेय्यो; समाधिन्द्रियस्स अविक्खेपट्ठो अभिञ्ञेय्यो; पञ्ञिन्द्रियस्स दस्सनट्ठो अभिञ्ञेय्यो.
सद्धाबलस्स अस्सद्धिये अकम्पियट्ठो अभिञ्ञेय्यो; वीरियबलस्स कोसज्जे अकम्पियट्ठो अभिञ्ञेय्यो; सतिबलस्स पमादे अकम्पियट्ठो अभिञ्ञेय्यो; समाधिबलस्स उद्धच्चे अकम्पियट्ठो अभिञ्ञेय्यो; पञ्ञाबलस्स अविज्जाय अकम्पियट्ठो अभिञ्ञेय्यो.
सतिसम्बोज्झङ्गस्स उपट्ठानट्ठो अभिञ्ञेय्यो; धम्मविचयसम्बोज्झङ्गस्स पविचयट्ठो अभिञ्ञेय्यो; वीरियसम्बोज्झङ्गस्स पग्गहट्ठो अभिञ्ञेय्यो; पीतिसम्बोज्झङ्गस्स फरणट्ठो अभिञ्ञेय्यो; पस्सद्धिसम्बोज्झङ्गस्स उपसमट्ठो अभिञ्ञेय्यो; समाधिसम्बोज्झङ्गस्स अविक्खेपट्ठो अभिञ्ञेय्यो; उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानट्ठो अभिञ्ञेय्यो.
सम्मादिट्ठिया ¶ दस्सनट्ठो अभिञ्ञेय्यो; सम्मासङ्कप्पस्स अभिनिरोपनट्ठो अभिञ्ञेय्यो; सम्मावाचाय परिग्गहट्ठो अभिञ्ञेय्यो; सम्माकम्मन्तस्स समुट्ठानट्ठो अभिञ्ञेय्यो; सम्माआजीवस्स ¶ वोदानट्ठो अभिञ्ञेय्यो ¶ ; सम्मावायामस्स पग्गहट्ठो अभिञ्ञेय्यो; सम्मासतिया उपट्ठानट्ठो अभिञ्ञेय्यो; सम्मासमाधिस्स अविक्खेपट्ठो अभिञ्ञेय्यो.
१३. इन्द्रियानं आधिपतेय्यट्ठो अभिञ्ञेय्यो; बलानं अकम्पियट्ठो अभिञ्ञेय्यो; बोज्झङ्गानं निय्यानट्ठो अभिञ्ञेय्यो; मग्गस्स हेतुट्ठो अभिञ्ञेय्यो; सतिपट्ठानानं उपट्ठानट्ठो अभिञ्ञेय्यो; सम्मप्पधानानं पदहनट्ठो अभिञ्ञेय्यो; इद्धिपादानं इज्झनट्ठो अभिञ्ञेय्यो; सच्चानं तथट्ठो अभिञ्ञेय्यो; पयोगानं [मग्गानं (सब्बत्थ) अट्ठकथा पस्सितब्बा] पटिप्पस्सद्धट्ठो अभिञ्ञेय्यो; फलानं सच्छिकिरियट्ठो अभिञ्ञेय्यो.
वितक्कस्स अभिनिरोपनट्ठो अभिञ्ञेय्यो; विचारस्स उपविचारट्ठो अभिञ्ञेय्यो; पीतिया फरणट्ठो अभिञ्ञेय्यो; सुखस्स अभिसन्दनट्ठो अभिञ्ञेय्यो. चित्तस्स एकग्गट्ठो अभिञ्ञेय्यो. आवज्जनट्ठो अभिञ्ञेय्यो; विजाननट्ठो अभिञ्ञेय्यो; पजाननट्ठो अभिञ्ञेय्यो; सञ्जाननट्ठो अभिञ्ञेय्यो; एकोदट्ठो अभिञ्ञेय्यो ¶ . अभिञ्ञाय ञातट्ठो अभिञ्ञेय्यो; परिञ्ञाय तीरणट्ठो अभिञ्ञेय्यो; पहानस्स परिच्चागट्ठो अभिञ्ञेय्यो; भावनाय एकरसट्ठो अभिञ्ञेय्यो; सच्छिकिरियाय फस्सनट्ठो अभिञ्ञेय्यो; खन्धानं खन्धट्ठो अभिञ्ञेय्यो; धातूनं धातुट्ठो [धातट्ठो (स्या.)] अभिञ्ञेय्यो; आयतनानं आयतनट्ठो अभिञ्ञेय्यो; सङ्खतानं सङ्खतट्ठो ¶ अभिञ्ञेय्यो; असङ्खतस्स असङ्खतट्ठो अभिञ्ञेय्यो.
१४. चित्तट्ठो अभिञ्ञेय्यो; चित्तानन्तरियट्ठो अभिञ्ञेय्यो; चित्तस्स वुट्ठानट्ठो अभिञ्ञेय्यो; चित्तस्स विवट्टनट्ठो अभिञ्ञेय्यो; चित्तस्स हेतुट्ठो अभिञ्ञेय्यो; चित्तस्स पच्चयट्ठो अभिञ्ञेय्यो; चित्तस्स वत्थुट्ठो [वत्थट्ठो (स्या.)] अभिञ्ञेय्यो; चित्तस्स भूमट्ठो [भुम्मट्ठो (स्या. सी. अट्ठ.) (एकत्ते उपनिबन्धनट्ठो अभिञ्ञेय्यो) (क.) अट्ठकथा पस्सितब्बा] अभिञ्ञेय्यो; चित्तस्स आरम्मणट्ठो अभिञ्ञेय्यो; चित्तस्स गोचरट्ठो अभिञ्ञेय्यो; चित्तस्स चरियट्ठो अभिञ्ञेय्यो; चित्तस्स गतट्ठो अभिञ्ञेय्यो; चित्तस्स अभिनीहारट्ठो अभिञ्ञेय्यो; चित्तस्स निय्यानट्ठो अभिञ्ञेय्यो; चित्तस्स निस्सरणट्ठो अभिञ्ञेय्यो.
१५. एकत्ते आवज्जनट्ठो अभिञ्ञेय्यो; एकत्ते विजाननट्ठो अभिञ्ञेय्यो ¶ ; एकत्ते पजाननट्ठो अभिञ्ञेय्यो; एकत्ते सञ्जाननट्ठो अभिञ्ञेय्यो; एकत्ते एकदट्ठो अभिञ्ञेय्यो; एकत्ते उपनिबन्धट्ठो अभिञ्ञेय्यो; एकत्ते पक्खन्दनट्ठो अभिञ्ञेय्यो; एकत्ते पसीदनट्ठो अभिञ्ञेय्यो ¶ ; एकत्ते सन्तिट्ठनट्ठो अभिञ्ञेय्यो; एकत्ते विमुच्चनट्ठो अभिञ्ञेय्यो; एकत्ते ‘‘एतं सन्त’’न्ति पस्सनट्ठो अभिञ्ञेय्यो; एकत्ते यानीकतट्ठो अभिञ्ञेय्यो; एकत्ते वत्थुकतट्ठो अभिञ्ञेय्यो; एकत्ते अनुट्ठितट्ठो अभिञ्ञेय्यो; एकत्ते परिचितट्ठो अभिञ्ञेय्यो; एकत्ते सुसमारद्धट्ठो अभिञ्ञेय्यो ¶ ; एकत्ते परिग्गहट्ठो अभिञ्ञेय्यो; एकत्ते परिवारट्ठो अभिञ्ञेय्यो; एकत्ते परिपूरट्ठो अभिञ्ञेय्यो; एकत्ते समोधानट्ठो अभिञ्ञेय्यो; एकत्ते अधिट्ठानट्ठो अभिञ्ञेय्यो; एकत्ते आसेवनट्ठो अभिञ्ञेय्यो; एकत्ते भावनट्ठो अभिञ्ञेय्यो; एकत्ते बहुलीकम्मट्ठो अभिञ्ञेय्यो; एकत्ते सुसमुग्गतट्ठो अभिञ्ञेय्यो; एकत्ते सुविमुत्तट्ठो अभिञ्ञेय्यो ¶ ; एकत्ते बुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते अनुबुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते पटिबुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते सम्बुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते बोधनट्ठो अभिञ्ञेय्यो; एकत्ते अनुबोधनट्ठो अभिञ्ञेय्यो; एकत्ते पटिबोधनट्ठो अभिञ्ञेय्यो; एकत्ते सम्बोधनट्ठो अभिञ्ञेय्यो; एकत्ते बोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते अनुबोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते पटिबोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते सम्बोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते जोतनट्ठो अभिञ्ञेय्यो; एकत्ते उज्जोतनट्ठो अभिञ्ञेय्यो; एकत्ते अनुजोतनट्ठो अभिञ्ञेय्यो; एकत्ते पटिजोतनट्ठो अभिञ्ञेय्यो; एकत्ते सञ्जोतनट्ठो अभिञ्ञेय्यो.
१६. पतापनट्ठो [पकासनट्ठो (क.)] अभिञ्ञेय्यो; विरोचनट्ठो अभिञ्ञेय्यो; किलेसानं सन्तापनट्ठो अभिञ्ञेय्यो; अमलट्ठो अभिञ्ञेय्यो; विमलट्ठो अभिञ्ञेय्यो; निम्मलट्ठो अभिञ्ञेय्यो; समट्ठो अभिञ्ञेय्यो; समयट्ठो अभिञ्ञेय्यो; विवेकट्ठो अभिञ्ञेय्यो; विवेकचरियट्ठो ¶ अभिञ्ञेय्यो; विरागट्ठो अभिञ्ञेय्यो; विरागचरियट्ठो अभिञ्ञेय्यो; निरोधट्ठो ¶ अभिञ्ञेय्यो; निरोधचरियट्ठो अभिञ्ञेय्यो; वोसग्गट्ठो [वोस्सग्गट्ठो (स्या. क.)] अभिञ्ञेय्यो; वोसग्गचरियट्ठो अभिञ्ञेय्यो; विमुत्तट्ठो अभिञ्ञेय्यो; विमुत्तिचरियट्ठो अभिञ्ञेय्यो.
छन्दट्ठो अभिञ्ञेय्यो; छन्दस्स मूलट्ठो अभिञ्ञेय्यो; छन्दस्स पादट्ठो अभिञ्ञेय्यो; छन्दस्स पधानट्ठो अभिञ्ञेय्यो; छन्दस्स इज्झनट्ठो अभिञ्ञेय्यो; छन्दस्स अधिमोक्खट्ठो अभिञ्ञेय्यो; छन्दस्स पग्गहट्ठो अभिञ्ञेय्यो; छन्दस्स उपट्ठानट्ठो अभिञ्ञेय्यो; छन्दस्स अविक्खेपट्ठो अभिञ्ञेय्यो; छन्दस्स दस्सनट्ठो अभिञ्ञेय्यो.
वीरियट्ठो अभिञ्ञेय्यो; वीरियस्स मूलट्ठो अभिञ्ञेय्यो; वीरियस्स पादट्ठो अभिञ्ञेय्यो; वीरियस्स पधानट्ठो अभिञ्ञेय्यो; वीरियस्स इज्झनट्ठो अभिञ्ञेय्यो; वीरियस्स ¶ अधिमोक्खट्ठो अभिञ्ञेय्यो; वीरियस्स पग्गहट्ठो अभिञ्ञेय्यो; वीरियस्स उपट्ठानट्ठो अभिञ्ञेय्यो; वीरियस्स अविक्खेपट्ठो अभिञ्ञेय्यो; वीरियस्स दस्सनट्ठो अभिञ्ञेय्यो.
चित्तट्ठो ¶ अभिञ्ञेय्यो; चित्तस्स मूलट्ठो अभिञ्ञेय्यो; चित्तस्स पादट्ठो अभिञ्ञेय्यो; चित्तस्स पधानट्ठो अभिञ्ञेय्यो; चित्तस्स इज्झनट्ठो अभिञ्ञेय्यो; चित्तस्स अधिमोक्खट्ठो ¶ अभिञ्ञेय्यो; चित्तस्स पग्गहट्ठो अभिञ्ञेय्यो; चित्तस्स उपट्ठानट्ठो अभिञ्ञेय्यो; चित्तस्स अविक्खेपट्ठो अभिञ्ञेय्यो; चित्तस्स दस्सनट्ठो अभिञ्ञेय्यो.
वीमंसट्ठो अभिञ्ञेय्यो; वीमंसाय मूलट्ठो अभिञ्ञेय्यो; वीमंसाय पादट्ठो अभिञ्ञेय्यो; वीमंसाय पधानट्ठो अभिञ्ञेय्यो; वीमंसाय इज्झनट्ठो अभिञ्ञेय्यो; वीमंसाय अधिमोक्खट्ठो अभिञ्ञेय्यो; वीमंसाय पग्गहट्ठो अभिञ्ञेय्यो; वीमंसाय उपट्ठानट्ठो अभिञ्ञेय्यो; वीमंसाय अविक्खेपट्ठो अभिञ्ञेय्यो; वीमंसाय दस्सनट्ठो अभिञ्ञेय्यो.
१७. दुक्खट्ठो अभिञ्ञेय्यो; दुक्खस्स पीळनट्ठो अभिञ्ञेय्यो; दुक्खस्स सङ्खतट्ठो अभिञ्ञेय्यो; दुक्खस्स सन्तापट्ठो अभिञ्ञेय्यो; दुक्खस्स विपरिणामट्ठो अभिञ्ञेय्यो. समुदयट्ठो अभिञ्ञेय्यो; समुदयस्स आयूहनट्ठो [आयुहनट्ठो (स्या.)] अभिञ्ञेय्यो; समुदयस्स निदानट्ठो अभिञ्ञेय्यो; समुदयस्स सञ्ञोगट्ठो अभिञ्ञेय्यो; समुदयस्स पलिबोधट्ठो अभिञ्ञेय्यो; निरोधट्ठो अभिञ्ञेय्यो ¶ ; निरोधस्स निस्सरणट्ठो अभिञ्ञेय्यो; निरोधस्स विवेकट्ठो अभिञ्ञेय्यो; निरोधस्स असङ्खतट्ठो अभिञ्ञेय्यो; निरोधस्स अमतट्ठो अभिञ्ञेय्यो. मग्गट्ठो अभिञ्ञेय्यो; मग्गस्स निय्यानट्ठो अभिञ्ञेय्यो; मग्गस्स हेतुट्ठो अभिञ्ञेय्यो; मग्गस्स दस्सनट्ठो अभिञ्ञेय्यो; मग्गस्स आधिपतेय्यट्ठो अभिञ्ञेय्यो.
तथट्ठो ¶ अभिञ्ञेय्यो; अनत्तट्ठो अभिञ्ञेय्यो; सच्चट्ठो अभिञ्ञेय्यो; पटिवेधट्ठो अभिञ्ञेय्यो; अभिजाननट्ठो अभिञ्ञेय्यो; परिजाननट्ठो अभिञ्ञेय्यो; धम्मट्ठो अभिञ्ञेय्यो; धातुट्ठो अभिञ्ञेय्यो; ञातट्ठो अभिञ्ञेय्यो; सच्छिकिरियट्ठो अभिञ्ञेय्यो; फस्सनट्ठो अभिञ्ञेय्यो; अभिसमयट्ठो अभिञ्ञेय्यो.
१८. नेक्खम्मं अभिञ्ञेय्यं; अब्यापादो अभिञ्ञेय्यो; आलोकसञ्ञा अभिञ्ञेय्या; अविक्खेपो ¶ अभिञ्ञेय्यो; धम्मववत्थानं अभिञ्ञेय्यं; ञाणं अभिञ्ञेय्यं; पामोज्जं [पामुज्जं (स्या.)] अभिञ्ञेय्यं.
पठमं ¶ झानं अभिञ्ञेय्यं; दुतियं झानं अभिञ्ञेय्यं; ततियं झानं अभिञ्ञेय्यं; चतुत्थं झानं अभिञ्ञेय्यं. आकासानञ्चायतनसमापत्ति अभिञ्ञेय्या; विञ्ञाणञ्चायतनसमापत्ति अभिञ्ञेय्या; आकिञ्चञ्ञायतनसमापत्ति अभिञ्ञेय्या; नेवसञ्ञानासञ्ञायतनसमापत्ति अभिञ्ञेय्या.
अनिच्चानुपस्सना अभिञ्ञेय्या; दुक्खानुपस्सना अभिञ्ञेय्या; अनत्तानुपस्सना अभिञ्ञेय्या; निब्बिदानुपस्सना अभिञ्ञेय्या; विरागानुपस्सना अभिञ्ञेय्या; निरोधानुपस्सना अभिञ्ञेय्या; पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या; खयानुपस्सना अभिञ्ञेय्या; वयानुपस्सना अभिञ्ञेय्या; विपरिणामानुपस्सना अभिञ्ञेय्या; अनिमित्तानुपस्सना अभिञ्ञेय्या; अप्पणिहितानुपस्सना ¶ अभिञ्ञेय्या; सुञ्ञतानुपस्सना अभिञ्ञेय्या; अधिपञ्ञाधम्मविपस्सना अभिञ्ञेय्या; यथाभूतञाणदस्सनं अभिञ्ञेय्यं; आदीनवानुपस्सना अभिञ्ञेय्या; पटिसङ्खानुपस्सना अभिञ्ञेय्या; विवट्टनानुपस्सना अभिञ्ञेय्या.
१९. सोतापत्तिमग्गो अभिञ्ञेय्यो; सोतापत्तिफलसमापत्ति अभिञ्ञेय्या; सकदागामिमग्गो अभिञ्ञेय्यो; सकदागामिफलसमापत्ति अभिञ्ञेय्या; अनागामिमग्गो अभिञ्ञेय्यो ¶ ; अनागामिफलसमापत्ति अभिञ्ञेय्या; अरहत्तमग्गो अभिञ्ञेय्यो; अरहत्तफलसमापत्ति अभिञ्ञेय्या.
अधिमोक्खट्ठेन सद्धिन्द्रियं अभिञ्ञेय्यं; पग्गहट्ठेन वीरियिन्द्रियं अभिञ्ञेय्यं; उपट्ठानट्ठेन सतिन्द्रियं अभिञ्ञेय्यं; अविक्खेपट्ठेन समाधिन्द्रियं अभिञ्ञेय्यं; दस्सनट्ठेन पञ्ञिन्द्रियं अभिञ्ञेय्यं; अस्सद्धिये अकम्पियट्ठेन सद्धाबलं अभिञ्ञेय्यं; कोसज्जे अकम्पियट्ठेन वीरियबलं अभिञ्ञेय्यं; पमादे अकम्पियट्ठेन सतिबलं अभिञ्ञेय्यं; उद्धच्चे अकम्पियट्ठेन समाधिबलं अभिञ्ञेय्यं; अविज्जाय अकम्पियट्ठेन पञ्ञाबलं अभिञ्ञेय्यं; उपट्ठानट्ठेन सतिसम्बोज्झङ्गो अभिञ्ञेय्यो; पविचयट्ठेन धम्मविचयसम्बोज्झङ्गो अभिञ्ञेय्यो; पग्गहट्ठेन वीरियसम्बोज्झङ्गो अभिञ्ञेय्यो; फरणट्ठेन पीतिसम्बोज्झङ्गो अभिञ्ञेय्यो ¶ ; उपसमट्ठेन पस्सद्धिसम्बोज्झङ्गो अभिञ्ञेय्यो; अविक्खेपट्ठेन समाधिसम्बोज्झङ्गो अभिञ्ञेय्यो; पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गो अभिञ्ञेय्यो.
दस्सनट्ठेन ¶ ¶ सम्मादिट्ठि अभिञ्ञेय्या; अभिनिरोपनट्ठेन सम्मासङ्कप्पो अभिञ्ञेय्यो; परिग्गहट्ठेन सम्मावाचा अभिञ्ञेय्या; समुट्ठानट्ठेन सम्माकम्मन्तो अभिञ्ञेय्यो; वोदानट्ठेन सम्माआजीवो अभिञ्ञेय्यो; पग्गहट्ठेन सम्मावायामो अभिञ्ञेय्यो; उपट्ठानट्ठेन सम्मासति अभिञ्ञेय्या; अविक्खेपट्ठेन सम्मासमाधि अभिञ्ञेय्यो.
आधिपतेय्यट्ठेन इन्द्रिया अभिञ्ञेय्या; अकम्पियट्ठेन बला अभिञ्ञेय्या; निय्यानट्ठेन बोज्झङ्गा अभिञ्ञेय्या; हेतुट्ठेन मग्गो अभिञ्ञेय्यो; उपट्ठानट्ठेन सतिपट्ठाना अभिञ्ञेय्या; पदहनट्ठेन सम्मप्पधाना अभिञ्ञेय्या; इज्झनट्ठेन इद्धिपादा अभिञ्ञेय्या; तथट्ठेन सच्चा अभिञ्ञेय्या; अविक्खेपट्ठेन समथो अभिञ्ञेय्यो; अनुपस्सनट्ठेन विपस्सना अभिञ्ञेय्या; एकरसट्ठेन समथविपस्सना अभिञ्ञेय्या; अनतिवत्तनट्ठेन युगनद्धं अभिञ्ञेय्यं.
संवरट्ठेन सीलविसुद्धि अभिञ्ञेय्या; अविक्खेपट्ठेन चित्तविसुद्धि अभिञ्ञेय्या; दस्सनट्ठेन दिट्ठिविसुद्धि ¶ अभिञ्ञेय्या; मुत्तट्ठेन विमोक्खो अभिञ्ञेय्यो; पटिवेधट्ठेन विज्जा अभिञ्ञेय्या ¶ ; परिच्चागट्ठेन विमुत्ति अभिञ्ञेय्या; समुच्छेदट्ठेन खये ञाणं अभिञ्ञेय्यं; पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं अभिञ्ञेय्यं.
२०. छन्दो मूलट्ठेन अभिञ्ञेय्यो; मनसिकारो समुट्ठानट्ठेन अभिञ्ञेय्यो; फस्सो समोधानट्ठेन अभिञ्ञेय्यो; वेदना समोसरणट्ठेन अभिञ्ञेय्या; समाधि पमुखट्ठेन अभिञ्ञेय्यो; सति आधिपतेय्यट्ठेन अभिञ्ञेय्या; पञ्ञा ततुत्तरट्ठेन अभिञ्ञेय्या; विमुत्ति सारट्ठेन अभिञ्ञेय्या; अमतोगधं निब्बानं परियोसानट्ठेन अभिञ्ञेय्यं.
ये ये धम्मा अभिञ्ञाता होन्ति ते ते धम्मा ञाता होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा अभिञ्ञेय्याति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्ति.
दुतियभाणवारो.
२१. कथं ¶ ‘‘इमे धम्मा परिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?
एको ¶ धम्मो परिञ्ञेय्यो – फस्सो सासवो उपादानियो. द्वे धम्मा परिञ्ञेय्या – नामञ्च रूपञ्च. तयो धम्मा परिञ्ञेय्या – तिस्सो वेदना. चत्तारो धम्मा परिञ्ञेय्या – चत्तारो आहारा. पञ्च धम्मा परिञ्ञेय्या – पञ्चुपादानक्खन्धा. छ धम्मा परिञ्ञेय्या – छ अज्झत्तिकानि आयतनानि. सत्त धम्मा परिञ्ञेय्या – सत्त विञ्ञाणट्ठितियो. अट्ठ धम्मा परिञ्ञेय्या ¶ – अट्ठ लोकधम्मा. नव धम्मा परिञ्ञेय्या – नव सत्तावासा. दस धम्मा परिञ्ञेय्या – दसायतनानि.
‘‘सब्बं, भिक्खवे, परिञ्ञेय्यं. किञ्च, भिक्खवे, सब्बं परिञ्ञेय्यं? चक्खु, भिक्खवे, परिञ्ञेय्यं; रूपा परिञ्ञेय्या; चक्खुविञ्ञाणं परिञ्ञेय्यं; चक्खुसम्फस्सो परिञ्ञेय्यो; यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं ¶ वा, तम्पि परिञ्ञेय्यं. सोतं परिञ्ञेय्यं; सद्दा परिञ्ञेय्या…पे… घानं परिञ्ञेय्यं, गन्धा परिञ्ञेय्या… जिव्हा परिञ्ञेय्या; रसा परिञ्ञेय्या… कायो परिञ्ञेय्यो; फोट्ठब्बा परिञ्ञेय्या…पे… मनो परिञ्ञेय्यो; धम्मा परिञ्ञेय्या… मनोविञ्ञाणं परिञ्ञेय्यं; मनोसम्फस्सो परिञ्ञेय्यो; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि परिञ्ञेय्यं.’’ रूपं परिञ्ञेय्यं…पे… वेदना परिञ्ञेय्या… सञ्ञा परिञ्ञेय्या… सङ्खारा परिञ्ञेय्या… विञ्ञाणं परिञ्ञेय्यं… चक्खु परिञ्ञेय्यं…पे… जरामरणं परिञ्ञेय्यं… अमतोगधं निब्बानं परियोसानट्ठेन परिञ्ञेय्यं. येसं येसं धम्मानं पटिलाभत्थाय वायमन्तस्स ते ते धम्मा पटिलद्धा होन्ति, एवं ते धम्मा परिञ्ञाता चेव होन्ति तीरिता च.
२२. नेक्खम्मं पटिलाभत्थाय वायमन्तस्स नेक्खम्मं पटिलद्धं ¶ होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अब्यापादं पटिलाभत्थाय वायमन्तस्स अब्यापादो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. आलोकसञ्ञं पटिलाभत्थाय वायमन्तस्स आलोकसञ्ञा पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अविक्खेपं पटिलाभत्थाय वायमन्तस्स अविक्खेपो पटिलद्धो होति. एवं सो धम्मो ¶ परिञ्ञातो चेव होति तीरितो च. धम्मववत्थानं पटिलाभत्थाय वायमन्तस्स धम्मववत्थानं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. ञाणं पटिलाभत्थाय वायमन्तस्स ञाणं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. पामोज्जं पटिलाभत्थाय वायमन्तस्स पामोज्जं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.
पठमं झानं ¶ ¶ पटिलाभत्थाय वायमन्तस्स पठमं झानं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं पटिलाभत्थाय वायमन्तस्स चतुत्थं झानं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. आकासानञ्चायतनसमापत्तिं पटिलाभत्थाय वायमन्तस्स आकासानञ्चायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विञ्ञाणञ्चायतनसमापत्तिं ¶ पटिलाभत्थाय वायमन्तस्स विञ्ञाणञ्चायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. आकिञ्चञ्ञायतनसमापत्तिं पटिलाभत्थाय वायमन्तस्स आकिञ्चञ्ञायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय वायमन्तस्स नेवसञ्ञानासञ्ञायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.
अनिच्चानुपस्सनं पटिलाभत्थाय वायमन्तस्स अनिच्चानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. दुक्खानुपस्सनं पटिलाभत्थाय वायमन्तस्स दुक्खानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अनत्तानुपस्सनं पटिलाभत्थाय वायमन्तस्स अनत्तानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. निब्बिदानुपस्सनं पटिलाभत्थाय वायमन्तस्स निब्बिदानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विरागानुपस्सनं पटिलाभत्थाय वायमन्तस्स विरागानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. निरोधानुपस्सनं ¶ पटिलाभत्थाय वायमन्तस्स निरोधानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव ¶ होति तीरितो च. पटिनिस्सग्गानुपस्सनं पटिलाभत्थाय वायमन्तस्स पटिनिस्सग्गानुपस्सना ¶ पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. खयानुपस्सनं पटिलाभत्थाय वायमन्तस्स खयानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. वयानुपस्सनं पटिलाभत्थाय वायमन्तस्स वयानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विपरिणामानुपस्सनं पटिलाभत्थाय वायमन्तस्स विपरिणामानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अनिमित्तानुपस्सनं पटिलाभत्थाय वायमन्तस्स अनिमित्तानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अप्पणिहितानुपस्सनं पटिलाभत्थाय वायमन्तस्स अप्पणिहितानुपस्सना पटिलद्धा होति ¶ . एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. सुञ्ञतानुपस्सनं पटिलाभत्थाय वायमन्तस्स सुञ्ञतानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.
अधिपञ्ञाधम्मविपस्सनं पटिलाभत्थाय वायमन्तस्स अधिपञ्ञाधम्मविपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. यथाभूतञाणदस्सनं पटिलाभत्थाय वायमन्तस्स यथाभूतञाणदस्सनं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो ¶ चेव होति तीरितो च. आदीनवानुपस्सनं पटिलाभत्थाय वायमन्तस्स आदीनवानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. पटिसङ्खानुपस्सनं पटिलाभत्थाय वायमन्तस्स पटिसङ्खानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विवट्टनानुपस्सनं पटिलाभत्थाय वायमन्तस्स विवट्टनानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.
सोतापत्तिमग्गं पटिलाभत्थाय वायमन्तस्स सोतापत्तिमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. सकदागामिमग्गं ¶ पटिलाभत्थाय वायमन्तस्स सकदागामिमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अनागामिमग्गं ¶ पटिलाभत्थाय वायमन्तस्स अनागामिमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अरहत्तमग्गं पटिलाभत्थाय वायमन्तस्स अरहत्तमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.
येसं येसं धम्मानं पटिलाभत्थाय वायमन्तस्स ते ते धम्मा पटिलद्धा होन्ति. एवं ते धम्मा परिञ्ञाता चेव होन्ति तीरिता च. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा परिञ्ञेय्याति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्ति.
२३. कथं ¶ ‘‘इमे धम्मा पहातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?
एको धम्मो पहातब्बो – अस्मिमानो. द्वे धम्मा पहातब्बा – अविज्जा च भवतण्हा च. तयो धम्मा पहातब्बा – तिस्सो तण्हा. चत्तारो धम्मा पहातब्बा – चत्तारो ओघा. पञ्च धम्मा पहातब्बा – पञ्च नीवरणानि. छ धम्मा पहातब्बा – छ ¶ तण्हाकाया. सत्त धम्मा पहातब्बा – सत्तानुसया. अट्ठ धम्मा पहातब्बा – अट्ठ मिच्छत्ता. नव धम्मा पहातब्बा – नव तण्हामूलका. दस धम्मा पहातब्बा – दस मिच्छत्ता.
२४. द्वे पहानानि – समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं. समुच्छेदप्पहानञ्च लोकुत्तरं खयगामिमग्गं भावयतो; पटिप्पस्सद्धिप्पहानञ्च फलक्खणे. तीणि पहानानि – कामानमेतं निस्सरणं यदिदं नेक्खम्मं; रूपानमेतं निस्सरणं यदिदं आरुप्पं; यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं, निरोधो तस्स निस्सरणं. नेक्खम्मं पटिलद्धस्स कामा पहीना चेव होन्ति परिच्चत्ता च. आरुप्पं पटिलद्धस्स रूपा पहीना चेव होन्ति परिच्चत्ता च. निरोधं पटिलद्धस्स सङ्खारा पहीना चेव होन्ति परिच्चत्ता च. चत्तारि पहानानि दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झन्तो पजहति; समुदयसच्चं ¶ पहानपटिवेधं पटिविज्झन्तो पजहति; निरोधसच्चं सच्छिकिरियापटिवेधं पटिविज्झन्तो पजहति; मग्गसच्चं भावनापटिवेधं पटिविज्झन्तो ¶ पजहति. पञ्च पहानानि – विक्खम्भनप्पहानं, तदङ्गप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानं. विक्खम्भनप्पहानञ्च नीवरणानं पठमं झानं भावयतो; तदङ्गप्पहानञ्च दिट्ठिगतानं निब्बेधभागियं ¶ समाधिं भावयतो; समुच्छेदप्पहानञ्च लोकुत्तरं खयगामिमग्गं भावयतो; पटिप्पस्सद्धिप्पहानञ्च फलक्खणे; निस्सरणप्पहानञ्च निरोधो निब्बानं.
‘‘सब्बं, भिक्खवे, पहातब्बं. किञ्च, भिक्खवे, सब्बं पहातब्बं? चक्खु, भिक्खवे, पहातब्बं; रूपा पहातब्बा; चक्खुविञ्ञाणं पहातब्बं; चक्खुसम्फस्सो पहातब्बो; यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि पहातब्बं. सोतं पहातब्बं; सद्दा पहातब्बा…पे… घानं पहातब्बं; गन्धा पहातब्बा… जिव्हा पहातब्बा; रसा पहातब्बा… कायो पहातब्बो; फोट्ठब्बा पहातब्बा… मनो पहातब्बो; धम्मा पहातब्बा… मनोविञ्ञाणं पहातब्बं;… मनोसम्फस्सो पहातब्बो; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि पहातब्बं.’’ रूपं पस्सन्तो पजहति, वेदनं पस्सन्तो पजहति, सञ्ञं पस्सन्तो पजहति, सङ्खारे पस्सन्तो पजहति, विञ्ञाणं पस्सन्तो पजहति. चक्खुं…पे… जरामरणं…पे… अमतोगधं निब्बानं परियोसानट्ठेन ¶ पस्सन्तो पजहति. ये ये धम्मा पहीना होन्ति ते ते धम्मा परिच्चत्ता होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन ¶ वुच्चति – ‘‘इमे धम्मा पहातब्बाति सोतावधानं, तं पजानना पञ्ञा सुतमये ञाण’’न्ति.
ततियभाणवारो.
२५. कथं ¶ ‘‘इमे धम्मा भावेतब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?
एको धम्मो भावेतब्बो – कायगतासति सातसहगता. द्वे धम्मा भावेतब्बा – समथो च विपस्सना च. तयो धम्मा भावेतब्बा – तयो समाधी. चत्तारो धम्मा भावेतब्बा – चत्तारो सतिपट्ठाना. पञ्च धम्मा भावेतब्बा – पञ्चङ्गिको समाधि [सम्मासमाधी (स्या.)]. छ धम्मा भावेतब्बा – छ अनुस्सतिट्ठानानि. सत्त धम्मा भावेतब्बा – सत्त बोज्झङ्गा. अट्ठ धम्मा भावेतब्बा – अरियो अट्ठङ्गिको मग्गो. नव धम्मा भावेतब्बा – नव पारिसुद्धिपधानियङ्गानि. दस धम्मा भावेतब्बा – दस कसिणायतनानि.
२६. द्वे ¶ भावना – लोकिया च भावना, लोकुत्तरा च भावना. तिस्सो भावना – रूपावचरकुसलानं धम्मानं भावना, अरूपावचरकुसलानं धम्मानं भावना, अपरियापन्नकुसलानं धम्मानं भावना. रूपावचरकुसलानं धम्मानं भावना अत्थि हीना, अत्थि मज्झिमा, अत्थि पणीता. अरूपावचरकुसलानं धम्मानं भावना अत्थि हीना ¶ , अत्थि मज्झिमा, अत्थि पणीता. अपरियापन्नकुसलानं धम्मानं भावना पणीता.
२७. चतस्सो भावना – दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झन्तो भावेति, समुदयसच्चं पहानप्पटिवेधं पटिविज्झन्तो भावेति, निरोधसच्चं सच्छिकिरियापटिवेधं पटिविज्झन्तो भावेति, मग्गसच्चं भावनापटिवेधं पटिविज्झन्तो भावेति. इमा चतस्सो भावना.
अपरापि चतस्सो भावना – एसनाभावना, पटिलाभाभावना, एकरसाभावना, आसेवनाभावना. कतमा एसनाभावना? सब्बेसं समाधिं समापज्जन्तानं तत्थ जाता धम्मा एकरसा होन्तीति – अयं एसनाभावना. कतमा पटिलाभाभावना? सब्बेसं समाधिं समापन्नानं तत्थ जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – अयं पटिलाभाभावना. कतमा एकरसाभावना? अधिमोक्खट्ठेन सद्धिन्द्रियं भावयतो सद्धिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. पग्गहट्ठेन वीरियिन्द्रियं भावयतो ¶ वीरियिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना ¶ . उपट्ठानट्ठेन सतिन्द्रियं भावयतो सतिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. अविक्खेपट्ठेन समाधिन्द्रियं भावयतो समाधिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. दस्सनट्ठेन पञ्ञिन्द्रियं भावयतो पञ्ञिन्द्रियस्स ¶ वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना.
अस्सद्धिये अकम्पियट्ठेन सद्धाबलं भावयतो सद्धाबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. कोसज्जे अकम्पियट्ठेन वीरियबलं भावयतो वीरियबलस्स वसेन चत्तारि ¶ बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. पमादे अकम्पियट्ठेन सतिबलं भावयतो सतिबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. उद्धच्चे अकम्पियट्ठेन समाधिबलं भावयतो समाधिबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. अविज्जाय अकम्पियट्ठेन पञ्ञाबलं भावयतो पञ्ञाबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना.
उपट्ठानट्ठेन सतिसम्बोज्झङ्गं भावयतो सतिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. पविचयट्ठेन धम्मविचयसम्बोज्झङ्गं भावयतो धम्मविचयसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. पग्गहट्ठेन वीरियसम्बोज्झङ्गं भावयतो वीरियसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. फरणट्ठेन पीतिसम्बोज्झङ्गं भावयतो पीतिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. उपसमट्ठेन ¶ पस्सद्धिसम्बोज्झङ्गं भावयतो पस्सद्धिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. अविक्खेपट्ठेन समाधिसम्बोज्झङ्गं भावयतो समाधिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं ¶ एकरसट्ठेन भावना. पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गं भावयतो उपेक्खासम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना.
दस्सनट्ठेन सम्मादिट्ठिं भावयतो सम्मादिट्ठिया वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. अभिनिरोपनट्ठेन सम्मासङ्कप्पं भावयतो सम्मासङ्कप्पस्स वसेन सत्त ¶ मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. परिग्गहट्ठेन सम्मावाचं भावयतो सम्मावाचाय वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. समुट्ठानट्ठेन सम्माकम्मन्तं भावयतो सम्माकम्मन्तस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. वोदानट्ठेन सम्माआजीवं भावयतो सम्माआजीवस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना ¶ . पग्गहट्ठेन सम्मावायामं भावयतो सम्मावायामस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. उपट्ठानट्ठेन सम्मासतिं भावयतो सम्मासतिया वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं ¶ एकरसट्ठेन भावना. अविक्खेपट्ठेन सम्मासमाधिं भावयतो सम्मासमाधिस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. अयं एकरसाभावना.
कतमा आसेवनाभावना? इध भिक्खु पुब्बण्हसमयं आसेवति, मज्झन्हिकसमयम्पि [मज्झन्तिकसमयम्पि (स्या. क.)] आसेवति, सायन्हसमयम्पि आसेवति, पुरेभत्तम्पि आसेवति, पच्छाभत्तम्पि आसेवति, पुरिमेपि यामे आसेवति, मज्झिमेपि यामे आसेवति, पच्छिमेपि यामे आसेवति, रत्तिम्पि आसेवति, दिवापि आसेवति, रत्तिन्दिवापि [रत्तिदिवापि (क.)] आसेवति, काळेपि आसेवति, जुण्हेपि आसेवति, वस्सेपि आसेवति, हेमन्तेपि आसेवति, गिम्हेपि आसेवति, पुरिमेपि वयोखन्धे आसेवति, मज्झिमेपि वयोखन्धे आसेवति, पच्छिमेपि वयोखन्धे आसेवति – अयं आसेवनाभावना. इमा चतस्सो भावना.
२८. अपरापि चतस्सो भावना – तत्थ जातानं धम्मानं ¶ अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. कथं तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना? कामच्छन्दं पजहतो नेक्खम्मवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. ब्यापादं पजहतो अब्यापादवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. थिनमिद्धं ¶ [थीनमिद्धं (स्या. सी. अट्ठ.)] पजहतो आलोकसञ्ञावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. उद्धच्चं पजहतो अविक्खेपवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. विचिकिच्छं पजहतो धम्मववत्थानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अविज्जं पजहतो ञाणवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना ¶ . अरतिं पजहतो पामोज्जवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति ¶ – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. नीवरणे पजहतो पठमज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. वितक्कविचारे पजहतो दुतियज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. पीतिं पजहतो ततियज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सुखदुक्खे पजहतो चतुत्थज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.
रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं पजहतो आकासानञ्चायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं ¶ नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना ¶ . आकासानञ्चायतनसञ्ञं पजहतो विञ्ञाणञ्चायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. विञ्ञाणञ्चायतनसञ्ञं पजहतो आकिञ्चञ्ञायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आकिञ्चञ्ञायतनसञ्ञं पजहतो नेवसञ्ञानासञ्ञायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.
निच्चसञ्ञं पजहतो अनिच्चानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सुखसञ्ञं पजहतो दुक्खानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अत्तसञ्ञं पजहतो अनत्तानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. नन्दिं पजहतो निब्बिदानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. रागं पजहतो विरागानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन ¶ भावना. समुदयं पजहतो निरोधानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना ¶ . आदानं पजहतो पटिनिस्सग्गानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. घनसञ्ञं पजहतो खयानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आयूहनं पजहतो वयानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति ¶ – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. धुवसञ्ञं पजहतो विपरिणामानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. निमित्तं पजहतो अनिमित्तानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं ¶ अनतिवत्तनट्ठेन भावना. पणिधिं पजहतो अप्पणिहितानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अभिनिवेसं पजहतो सुञ्ञतानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सारादानाभिनिवेसं पजहतो अधिपञ्ञा धम्मविपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सम्मोहाभिनिवेसं पजहतो यथाभूतञाणदस्सनवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आलयाभिनिवेसं पजहतो आदीनवानुपस्सनावसेन ¶ जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अप्पटिसङ्खं पजहतो पटिसङ्खानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सञ्ञोगाभिनिवेसं पजहतो विवट्टनानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.
दिट्ठेकट्ठे किलेसे पजहतो सोतापत्तिमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. ओळारिके किलेसे पजहतो सकदागामिमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अनुसहगते किलेसे पजहतो अनागामिमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सब्बकिलेसे पजहतो अरहत्तमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति ¶ – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. एवं तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.
कथं इन्द्रियानं एकरसट्ठेन भावना? कामच्छन्दं पजहतो नेक्खम्मवसेन पञ्चिन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. ब्यापादं पजहतो अब्यापादवसेन पञ्चिन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना…पे… ¶ सब्बकिलेसे ¶ पजहतो अरहत्तमग्गवसेन पञ्चिन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. एवं इन्द्रियानं एकरसट्ठेन भावना.
कथं ¶ तदुपगवीरियवाहनट्ठेन भावना? कामच्छन्दं पजहतो नेक्खम्मवसेन वीरियं वाहेतीति – तदुपगवीरियवाहनट्ठेन भावना. ब्यापादं पजहतो अब्यापादवसेन वीरियं वाहेतीति – तदुपगवीरियवाहनट्ठेन भावना…पे… सब्बकिलेसे पजहतो अरहत्तमग्गवसेन वीरियं वाहेतीति – तदुपगवीरियवाहनट्ठेन भावना. एवं तदुपगवीरियवाहनट्ठेन भावना.
कथं आसेवनट्ठेन भावना? कामच्छन्दं पजहन्तो नेक्खम्मं आसेवतीति – आसेवनट्ठेन भावना. ब्यापादं पजहन्तो अब्यापादं आसेवतीति – आसेवनट्ठेन भावना…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गं आसेवतीति – आसेवनट्ठेन भावना. एवं आसेवनट्ठेन भावना.
इमा चतस्सो भावना रूपं पस्सन्तो भावेति, वेदनं पस्सन्तो भावेति, सञ्ञं पस्सन्तो भावेति, सङ्खारे पस्सन्तो भावेति, विञ्ञाणं पस्सन्तो भावेति, चक्खुं…पे… जरामरणं…पे… अमतोगधं निब्बानं परियोसानट्ठेन पस्सन्तो भावेति. ये ये धम्मा भाविता होन्ति ते ते धम्मा एकरसा होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा भावेतब्बाति सोतावधानं, तंपजानना पञ्ञा ¶ सुतमये ञाण’’न्ति.
चतुत्थभाणवारो.
२९. कथं ¶ ‘‘इमे धम्मा सच्छिकातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?
एको धम्मो सच्छिकातब्बो – अकुप्पा चेतोविमुत्ति. द्वे धम्मा सच्छिकातब्बा – विज्जा च विमुत्ति च. तयो धम्मा सच्छिकातब्बा – तिस्सो विज्जा. चत्तारो धम्मा सच्छिकातब्बा – चत्तारि सामञ्ञफलानि. पञ्च धम्मा सच्छिकातब्बा – पञ्च धम्मक्खन्धा. छ धम्मा सच्छिकातब्बा – छ ¶ अभिञ्ञा. सत्त धम्मा सच्छिकातब्बा – सत्त खीणासवबलानि. अट्ठ धम्मा सच्छिकातब्बा – अट्ठ विमोक्खा. नव धम्मा सच्छिकातब्बा – नव अनुपुब्बनिरोधा. दस धम्मा सच्छिकातब्बा – दस असेक्खा धम्मा.
‘‘सब्बं, भिक्खवे, सच्छिकातब्बं. किञ्च, भिक्खवे, सब्बं सच्छिकातब्बं? चक्खु, भिक्खवे, सच्छिकातब्बं; रूपा सच्छिकातब्बा; चक्खुविञ्ञाणं सच्छिकातब्बं; चक्खुसम्फस्सो सच्छिकातब्बो ¶ ; यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सच्छिकातब्बं. सोतं सच्छिकातब्बं; सद्दा सच्छिकातब्बा…पे… घानं सच्छिकातब्बं; गन्धा सच्छिकातब्बा… जिव्हा सच्छिकातब्बा; रसा सच्छिकातब्बा… कायो सच्छिकातब्बो; फोट्ठब्बा सच्छिकातब्बा… मनो सच्छिकातब्बो; धम्मा सच्छिकातब्बा; मनोविञ्ञाणं सच्छिकातब्बं; मनोसम्फस्सो सच्छिकातब्बो ¶ ; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सच्छिकातब्बं’’. रूपं पस्सन्तो सच्छिकरोति, वेदनं पस्सन्तो सच्छिकरोति, सञ्ञं पस्सन्तो सच्छिकरोति, सङ्खारे पस्सन्तो सच्छिकरोति, विञ्ञाणं पस्सन्तो सच्छिकरोति. चक्खुं…पे… जरामरणं…पे… अमतोगधं निब्बानं परियोसानट्ठेन पस्सन्तो सच्छिकरोति. ये ये धम्मा सच्छिकता होन्ति ते ते धम्मा फस्सिता [फुसिता (स्या.)] होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा सच्छिकातब्बाति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्ति.
३०. कथं ‘‘इमे धम्मा हानभागिया, इमे धम्मा ठितिभागिया, इमे धम्मा विसेसभागिया, इमे धम्मा निब्बेधभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?
पठमस्स ¶ झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति ¶ विरागूपसंहिता – निब्बेधभागियो धम्मो.
दुतियस्स झानस्स लाभिं वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. उपेक्खासुखसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो ¶ धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.
ततियस्स झानस्स लाभिं पीतिसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. अदुक्खमसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.
चतुत्थस्स ¶ झानस्स लाभिं उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.
आकासानञ्चायतनस्स लाभिं रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.
विञ्ञाणञ्चायतनस्स लाभिं आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा ¶ समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.
आकिञ्चञ्ञायतनस्स ¶ लाभिं विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. नेवसञ्ञानासञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो ¶ धम्मो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा हानभागिया, इमे धम्मा ठितिभागिया, इमे धम्मा विसेसभागिया, इमे धम्मा निब्बेधभागियाति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं’’.
३१. कथं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं? ‘‘रूपं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेना’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं. ‘‘वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेना’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.
३२. कथं ¶ ¶ ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदयं अरियसच्चं, इदं दुक्खनिरोधं अरियसच्चं, इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?
३३. तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं; सङ्खित्तेन पञ्चुपादानक्खन्धा [पञ्चुपादानक्खन्धापि (क.) सतिपट्ठानसुत्ते सच्चविभङ्गे च पस्सितब्बं] दुक्खा.
तत्थ कतमा जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो – अयं वुच्चति जाति.
तत्थ ¶ कतमा जरा या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – अयं वुच्चति जरा.
तत्थ ¶ कतमं मरणं? या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया [कालंकिरिया (क.)] खन्धानं भेदो कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो – इदं वुच्चति मरणं.
तत्थ कतमो सोको? ञातिब्यसनेन [यो ञातिब्यसनेन (स्या.) पस्स सच्चविभङ्गे] वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन ¶ समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिज्झायना दोमनस्सं सोकसल्लं – अयं वुच्चति सोको.
तत्थ कतमो परिदेवो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना, परिदेवना आदेवितत्तं परिदेवितत्तं वाचा पलापो विप्पलापो लालप्पो लालप्पना लालप्पितत्तं – अयं वुच्चति परिदेवो.
तत्थ ¶ कतमं दुक्खं? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं, कायसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति दुक्खं.
तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं, चेतोसम्फस्सजं असातं वेदयितं, चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति दोमनस्सं.
तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन ¶ दुक्खधम्मेन फुट्ठस्स आयासो ¶ उपायासो आयासना उपायासना आयासितत्तं उपायासितत्तं – अयं वुच्चति उपायासो.
तत्थ कतमो अप्पियेहि सम्पयोगो दुक्खो? इध यस्स ¶ ते होन्ति अनिट्ठा अकन्ता अमनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा, ये वा पनस्स ते होन्ति अनत्थकामा अहितकामा अफासुकामा अयोगक्खेमकामा, या तेहि सद्धिं सङ्गति समागमो समोधानं मिस्सीभावो – अयं वुच्चति अप्पियेहि सम्पयोगो दुक्खो.
तत्थ कतमो पियेहि विप्पयोगो दुक्खो? इध यस्स ते होन्ति इट्ठा कन्ता मनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा, ये वा पनस्स ते होन्ति अत्थकामा हितकामा फासुकामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, या तेहि सद्धिं असङ्गति असमागमो असमोधानं अमिस्सीभावो – अयं वुच्चति पियेहि विप्पयोगो दुक्खो.
तत्थ कतमं यम्पिच्छं न लभति तम्पि दुक्खं? जातिधम्मानं सत्तानं एवं इच्छा उप्पज्जति – ‘‘अहो वत मयं न जातिधम्मा अस्साम, न च वत नो जाति आगच्छेय्या’’ति. न खो पनेतं इच्छाय पत्तब्बं – इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं. जराधम्मानं सत्तानं…पे… ब्याधिधम्मानं सत्तानं… मरणधम्मानं सत्तानं… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मानं सत्तानं एवं इच्छा उप्पज्जति ¶ – ‘‘अहो वत मयं न सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा अस्साम, न च वत नो सोकपरिदेवदुक्खदोमनस्सुपायासा आगच्छेय्यु’’न्ति. न खो पनेतं इच्छाय पत्तब्बं – इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं.
तत्थ ¶ कतमे सङ्खित्तेन पञ्चुपादानक्खन्धा दुक्खा? सेय्यथिदं [सेय्यथीदं (स्या. सी. अट्ठ.)] – रूपुपादानक्खन्धो, [रूपूपादानक्खन्धो (स्या.) एवमुपरिपि], वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो – इमे वुच्चन्ति सङ्खित्तेन पञ्चुपादानक्खन्धा दुक्खा. इदं वुच्चति दुक्खं अरियसच्चं.
३४. तत्थ ¶ कतमं दुक्खसमुदयं अरियसच्चं? यायं तण्हा पोनोभविका [पोनोब्भविका (स्या.)] नन्दिरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा भवतण्हा विभवतण्हा ¶ , सा खो पनेसा तण्हा कत्थ उप्पज्जमाना उप्पज्जति, कत्थ निविसमाना निविसति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. किञ्च लोके पियरूपं सातरूपं? चक्खु लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सोतं लोके…पे… घानं लोके… जिव्हा लोके… कायो लोके… मनो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. रूपा लोके पियरूपं सातरूपं, एत्थेसा तण्हा ¶ उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दा लोके पियरूपं सातरूपं…पे… धम्मा लोके… चक्खुविञ्ञाणं लोके…पे… मनोविञ्ञाणं लोके… चक्खुसम्फस्सो लोके…पे… मनोसम्फस्सो लोके… चक्खुसम्फस्सजा वेदना लोके…पे… मनोसम्फस्सजा वेदना लोके… रूपसञ्ञा लोके…पे… धम्मसञ्ञा लोके… रूपसञ्चेतना लोके…पे… धम्मसञ्चेतना लोके… रूपतण्हा लोके…पे… धम्मतण्हा लोके… रूपवितक्को लोके…पे… धम्मवितक्को लोके… रूपविचारो लोके…पे… धम्मविचारो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. इदं वुच्चति दुक्खसमुदयं अरियसच्चं.
३५. तत्थ कतमं दुक्खनिरोधं अरियसच्चं? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो, सा खो पनेसा तण्हा कत्थ पहीयमाना पहीयति, कत्थ निरुज्झमाना निरुज्झति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. किञ्च लोके पियरूपं सातरूपं? चक्खुलोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति…पे… धम्मविचारो लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. इदं वुच्चति दुक्खनिरोधं अरियसच्चं.
३६. तत्थ ¶ कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो ¶ अट्ठङ्गिको ¶ मग्गो, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो ¶ सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि. तत्थ कतमा सम्मादिट्ठि? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं – अयं वुच्चति सम्मादिट्ठि.
तत्थ कतमो सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – अयं वुच्चति सम्मासङ्कप्पो.
तत्थ कतमा सम्मावाचा? मुसावादा वेरमणी [वेरमणि (क.)], पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं वुच्चति सम्मावाचा.
तत्थ कतमो सम्माकम्मन्तो? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी – अयं वुच्चति सम्माकम्मन्तो.
तत्थ कतमो सम्माआजीवो? इध अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं [जीवितं (क.)] कप्पेति – अयं वुच्चति सम्माआजीवो.
तत्थ कतमो सम्मावायामो? इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय ¶ …पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति – अयं वुच्चति सम्मावायामो.
तत्थ कतमा सम्मासति? इध भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं – अयं वुच्चति सम्मासति.
तत्थ कतमो सम्मासमाधि? इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि ¶ सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज ¶ विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं ¶ पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति सम्मासमाधि. इदं वुच्चति दुक्खनिरोधगामिनी पटिपदा अरियसच्चं. तं ञातट्ठेन ञाणं, पजाननट्ठेन ¶ पञ्ञा. तेन वुच्चति – ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदयं अरियसच्चं, इदं दुक्खनिरोधं अरियसच्चं, इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं. एवं सोतावधाने पञ्ञा सुतमये ञाणं.
सुतमयञाणनिद्देसो पठमो.
२. सीलमयञाणनिद्देसो
३७. कथं सुत्वान संवरे पञ्ञा सीलमये ञाणं? पञ्च सीलानि – परियन्तपारिसुद्धिसीलं, अपरियन्तपारिसुद्धिसीलं, परिपुण्णपारिसुद्धिसीलं, अपरामट्ठपारिसुद्धिसीलं, पटिप्पस्सद्धिपारिसुद्धिसीलन्ति.
तत्थ कतमं परियन्तपारिसुद्धिसीलं? अनुपसम्पन्नानं परियन्तसिक्खापदानं – इदं परियन्तपारिसुद्धिसीलं. कतमं अपरियन्तपारिसुद्धिसीलं? उपसम्पन्नानं अपरियन्तसिक्खापदानं – इदं अपरियन्तपारिसुद्धिसीलं. कतमं परिपुण्णपारिसुद्धिसीलं? पुथुज्जनकल्याणकानं कुसलधम्मे युत्तानं सेक्खपरियन्ते [सेखपरियन्ते (क.)] परिपूरकारीनं काये च जीविते च अनपेक्खानं परिच्चत्तजीवितानं – इदं परिपुण्णपारिसुद्धिसीलं. कतमं अपरामट्ठपारिसुद्धिसीलं? सत्तन्नं सेक्खानं – इदं अपरामट्ठपारिसुद्धिसीलं. कतमं ¶ पटिप्पस्सद्धिपारिसुद्धिसीलं? तथागतसावकानं खीणासवानं पच्चेकबुद्धानं तथागतानं अरहन्तानं सम्मासम्बुद्धानं – इदं पटिप्पस्सद्धिपारिसुद्धिसीलं.
३८. अत्थि ¶ ¶ ¶ सीलं परियन्तं, अत्थि सीलं अपरियन्तं. तत्थ कतमं तं सीलं परियन्तं? अत्थि सीलं लाभपरियन्तं, अत्थि सीलं यसपरियन्तं, अत्थि सीलं ञातिपरियन्तं, अत्थि सीलं अङ्गपरियन्तं, अत्थि सीलं जीवितपरियन्तं.
कतमं तं सीलं लाभपरियन्तं? इधेकच्चो लाभहेतु लाभपच्चया लाभकारणा यथासमादिन्नं [यथासमादिण्णं (क.)] सिक्खापदं वीतिक्कमति – इदं तं सीलं लाभपरियन्तं. कतमं तं सीलं यसपरियन्तं? इधेकच्चो यसहेतु यसपच्चया यसकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं यसपरियन्तं. कतमं तं सीलं ञातिपरियन्तं? इधेकच्चो ञातिहेतु ञातिपच्चया ञातिकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं ञातिपरियन्तं. कतमं तं सीलं अङ्गपरियन्तं? इधेकच्चो अङ्गहेतु अङ्गपच्चया अङ्गकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं अङ्गपरियन्तं. कतमं तं सीलं जीवितपरियन्तं? इधेकच्चो जीवितहेतु जीवितपच्चया जीवितकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं जीवितपरियन्तं. एवरूपानि सीलानि खण्डानि छिद्दानि सबलानि कम्मासानि न भुजिस्सानि न विञ्ञुप्पसत्थानि [न विञ्ञूपसत्थानि (क.)] परामट्ठानि असमाधिसंवत्तनिकानि ¶ [न समाधिसंवत्तनिकानि (क.)] न अविप्पटिसारवत्थुकानि न पामोज्जवत्थुकानि न पीतिवत्थुकानि न पस्सद्धिवत्थुकानि न सुखवत्थुकानि न समाधिवत्थुकानि न यथाभूतञाणदस्सनवत्थुकानि न एकन्तनिब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तन्ति – इदं तं सीलं परियन्तं.
कतमं तं सीलं अपरियन्तं? अत्थि सीलं न लाभपरियन्तं ¶ , अत्थि सीलं न यसपरियन्तं, अत्थि सीलं न ञातिपरियन्तं, अत्थि सीलं न अङ्गपरियन्तं, अत्थि सीलं न जीवितपरियन्तं.
कतमं तं सीलं न लाभपरियन्तं? इधेकच्चो लाभहेतु लाभपच्चया लाभकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न लाभपरियन्तं. कतमं तं सीलं न यसपरियन्तं? इधेकच्चो यसहेतु यसपच्चया यसकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति ¶ , किं सो वीतिक्कमिस्सति! इदं तं सीलं न यसपरियन्तं. कतमं तं सीलं न ञातिपरियन्तं? इधेकच्चो ञातिहेतु ञातिपच्चया ञातिकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न ञातिपरियन्तं. कतमं तं ¶ सीलं न अङ्गपरियन्तं? इधेकच्चो अङ्गहेतु अङ्गपच्चया अङ्गकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न अङ्गपरियन्तं. कतमं ¶ तं सीलं न जीवितपरियन्तं? इधेकच्चो जीवितहेतु जीवितपच्चया जीवितकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न जीवितपरियन्तं. एवरूपानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि अविप्पटिसारवत्थुकानि पामोज्जवत्थुकानि पीतिवत्थुकानि पस्सद्धिवत्थुकानि सुखवत्थुकानि समाधिवत्थुकानि यथाभूतञाणदस्सनवत्थुकानि एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति – इदं तं सीलं अपरियन्तं.
३९. किं सीलं? कति सीलानि? किं समुट्ठानं सीलं? कति धम्मसमोधानं सीलं?
किं सीलन्ति चेतना सीलं, चेतसिकं सीलं, संवरो सीलं, अवीतिक्कमो सीलं. कति सीलानीति तीणि सीलानि – कुसलसीलं, अकुसलसीलं, अब्याकतसीलं.किं समुट्ठानं सीलन्ति कुसलचित्तसमुट्ठानं कुसलसीलं ¶ , अकुसलचित्तसमुट्ठानं अकुसलसीलं, अब्याकतचित्तसमुट्ठानं अब्याकतसीलं. कति धम्मसमोधानं सीलन्ति संवरसमोधानं सीलं, अवीतिक्कमसमोधानं सीलं, तथाभावे जातचेतनासमोधानं सीलं.
४०. पाणातिपातं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. अदिन्नादानं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. कामेसुमिच्छाचारं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन ¶ सीलं. मुसावादं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. पिसुणं वाचं [पिसुणावाचं (स्या. क.) दी. नि. १.९ पस्सितब्बा] संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. फरुसं वाचं [फरुसवाचं (स्या. क.)] संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. सम्फप्पलापं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं ¶ . अभिज्झं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. ब्यापादं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. मिच्छादिट्ठिं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं.
४१. नेक्खम्मेन कामच्छन्दं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. अब्यापादेन ब्यापादं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. आलोकसञ्ञाय थिनमिद्धं…पे… अविक्खेपट्ठेन ¶ उद्धच्चं… धम्मववत्थानेन विचिकिच्छं… ञाणेन अविज्जं… पामोज्जेन अरतिं….
पठमेन झानेन [पठमज्झानेन (स्या.) एवमीदिसेसु ठानेसु] नीवरणे…पे… दुतियेन झानेन वितक्कविचारे… ततियेन झानेन पीतिं… चतुत्थेन झानेन सुखदुक्खं… आकासानञ्चायतनसमापत्तिया रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं… विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञं… आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञं… नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञं.
अनिच्चानुपस्सनाय निच्चसञ्ञं…पे… दुक्खानुपस्सनाय सुखसञ्ञं… अनत्ता अनुपस्सनाय अत्तसञ्ञं… निब्बिदानुपस्सनाय नन्दिं… विरागानुपस्सनाय रागं… निरोधा अनुपस्सनाय समुदयं… पटिनिस्सग्गानुपस्सनाय आदानं… खयानुपस्सनाय घनसञ्ञं… वयानुपस्सनाय आयूहनं.. विपरिणामानुपस्सनाय धुवसञ्ञं… अनिमित्तानुपस्सनाय ¶ निमित्तं…. अप्पणिहितानुपस्सनाय पणिधिं… सुञ्ञतानुपस्सनाय अभिनिवेसं… अधिपञ्ञाधम्मविपस्सनाय सारादानाभिनिवेसं… यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसं… आदीनवानुपस्सनाय आलयाभिनिवेसं… पटिसङ्खानुपस्सनाय अप्पटिसङ्खं… विवट्टनानुपस्सनाय ¶ सञ्ञोगाभिनिवेसं….
सोतापत्तिमग्गेन दिट्ठेकट्ठे किलेसे…पे… सकदागामिमग्गेन ओळारिके किलेसे… अनागामिमग्गेन अणुसहगते किलेसे… अरहत्तमग्गेन सब्बकिलेसे संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं.
पञ्च सीलानि – पाणातिपातस्स पहानं सीलं, वेरमणी सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सीलं. एवरूपानि सीलानि चित्तस्स अविप्पटिसाराय संवत्तन्ति, पामोज्जाय संवत्तन्ति, पीतिया संवत्तन्ति, पस्सद्धिया ¶ संवत्तन्ति, सोमनस्साय संवत्तन्ति, आसेवनाय संवत्तन्ति, भावनाय संवत्तन्ति, बहुलीकम्माय संवत्तन्ति, अलङ्काराय संवत्तन्ति, परिक्खाराय संवत्तन्ति, परिवाराय संवत्तन्ति, पारिपूरिया संवत्तन्ति, एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति.
एवरूपानं सीलानं संवरपारिसुद्धि अधिसीलं, संवरपारिसुद्धिया ठितं चित्तं न विक्खेपं ¶ गच्छति, अविक्खेपपारिसुद्धि अधिचित्तं संवरपारिसुद्धिं सम्मा पस्सति, अविक्खेपपारिसुद्धिं सम्मा पस्सति. दस्सनपारिसुद्धि अधिपञ्ञा. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा ¶ . यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा.
इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति, जानन्तो सिक्खति, पस्सन्तो सिक्खति, पच्चवेक्खन्तो सिक्खति, चित्तं अधिट्ठहन्तो सिक्खति, सद्धाय अधिमुच्चन्तो सिक्खति, वीरियं पग्गण्हन्तो सिक्खति, सतिं उपट्ठपेन्तो सिक्खति, चित्तं समादहन्तो सिक्खति, पञ्ञाय पजानन्तो सिक्खति, अभिञ्ञेय्यं अभिजानन्तो सिक्खति, परिञ्ञेय्यं परिजानन्तो सिक्खति, पहातब्बं पजहन्तो सिक्खति, सच्छिकातब्बं सच्छिकरोन्तो सिक्खति, भावेतब्बं भावेन्तो सिक्खति.
पञ्च सीलानि – अदिन्नादानस्स…पे… कामेसुमिच्छाचारस्स… मुसावादस्स… पिसुणाय वाचाय… फरुसाय वाचाय… सम्फप्पलापस्स… अभिज्झाय… ब्यापादस्स… मिच्छादिट्ठिया… भावेतब्बं भावेन्तो सिक्खन्ति.
नेक्खम्मेन कामच्छन्दस्स…पे… अब्यापादेन ब्यापादस्स… आलोकसञ्ञाय थिनमिद्धस्स… अविक्खेपेन उद्धच्चस्स… ¶ … धम्मववत्थानेन विचिकिच्छाय… ञाणेन अविज्जाय… पामोज्जेन अरतिया… भावेतब्बं भावेन्तो सिक्खति.
पठमेन झानेन नीवरणानं…पे… दुतियेन झानेन वितक्कविचारानं… ततियेन झानेन पीतिया… चतुत्थेन झानेन सुखदुक्खानं… आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय… विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय… आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय… नेवसञ्ञानासञ्ञायतनसमापत्तिया ¶ आकिञ्चञ्ञायतनसञ्ञाय… भावेतब्बं भावेन्तो सिक्खति.
अनिच्चानुपस्सनाय ¶ निच्चसञ्ञाय…पे… दुक्खानुपस्सनाय सुखसञ्ञाय… अनत्तानुपस्सनाय अत्तसञ्ञाय… निब्बिदानुपस्सनाय नन्दिया… विरागानुपस्सनाय रागस्स… निरोधानुपस्सनाय समुदयस्स… पटिनिस्सग्गानुपस्सनाय आदानस्स… खयानुपस्सनाय ¶ घनसञ्ञाय… वयानुपस्सनाय आयूहनस्स… विपरिणामानुपस्सनाय धुवसञ्ञाय… अनिमित्तानुपस्सनाय निमित्तस्स… अप्पणिहितानुपस्सनाय पणिधिया… सुञ्ञतानुपस्सनाय अभिनिवेसस्स… अधिपञ्ञाधम्मविपस्सनाय सारागाभिनिवेसस्स… यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसस्स… आदीनवानुपस्सनाय आलयाभिनिवेसस्स… पटिसङ्खानुपस्सनाय अप्पटिसङ्खाय… विवट्टनानुपस्सनाय सञ्ञोगाभिनिवेसस्स भावेतब्बं भावेन्तो सिक्खति.
सोतापत्तिमग्गेन दिट्ठेकट्ठानं किलेसानं…पे… सकदागामिमग्गेन ओळारिकानं किलेसानं… अनागामिमग्गेन अनुसहगतानं किलेसानं… अरहत्तमग्गेन सब्बकिलेसानं पहानं सीलं, वेरमणी सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सीलं. एवरूपानि सीलानि चित्तस्स अविप्पटिसाराय संवत्तन्ति, पामोज्जाय संवत्तन्ति, पीतिया संवत्तन्ति, पस्सद्धिया संवत्तन्ति, सोमनस्साय संवत्तन्ति, आसेवनाय संवत्तन्ति, भावनाय संवत्तन्ति, बहुलीकम्माय संवत्तन्ति, अलङ्काराय संवत्तन्ति, परिक्खाराय संवत्तन्ति, परिवाराय संवत्तन्ति, पारिपूरिया संवत्तन्ति, एकन्तनिब्बिदाय विरागाय निरोधाय ¶ उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति.
४२. एवरूपानं सीलानं संवरपारिसुद्धि अधिसीलं. संवरपारिसुद्धिया ठितं चित्तं अविक्खेपं गच्छति, अविक्खेपपारिसुद्धि अधिचित्तं. संवरपारिसुद्धिं सम्मा पस्सति, अविक्खेपपारिसुद्धिं सम्मा पस्सति. दस्सनपारिसुद्धि अधिपञ्ञा. यो तत्थ संवरट्ठो, अयं ¶ अधिसीलसिक्खा. यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति, जानन्तो सिक्खति, पस्सन्तो सिक्खति, पच्चवेक्खन्तो सिक्खति, चित्तं अधिट्ठहन्तो सिक्खति, सद्धाय अधिमुच्चन्तो सिक्खति, वीरियं पग्गण्हन्तो सिक्खति, सतिं उपट्ठपेन्तो सिक्खति, चित्तं समादहन्तो सिक्खति, पञ्ञाय पजानन्तो सिक्खति, अभिञ्ञेय्यं अभिजानन्तो सिक्खति, परिञ्ञेय्यं परिजानन्तो सिक्खति पहातब्बं पजहन्तो सिक्खति, सच्छिकातब्बं सच्छिकरोन्तो सिक्खति, भावेतब्बं ¶ भावेन्तो सिक्खति. तं ञातट्ठेन ञाणं पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सुत्वान संवरे पञ्ञा सीलमये ञाणं’’.
सीलमयञाणनिद्देसो दुतियो.
३. समाधिभावनामयञाणनिद्देसो
४३. कथं ¶ संवरित्वा समादहने पञ्ञा समाधिभावनामये ञाणं? एको समाधि – चित्तस्स एकग्गता. द्वे समाधी – लोकियो समाधि, लोकुत्तरो समाधि. तयो समाधी – सवितक्कसविचारो ¶ समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि. चत्तारो समाधी – हानभागियो समाधि, ठितिभागियो समाधि, विसेसभागियो समाधि, निब्बेधभागियो समाधि. पञ्च समाधी – पीतिफरणता, सुखफरणता, चेतोफरणता, आलोकफरणता, पच्चवेक्खणानिमित्तं [पच्चवेक्खनानिमित्तं (क.)].
छ समाधी – बुद्धानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, धम्मानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, सङ्घानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, सीलानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, चागानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, देवतानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. सत्त समाधी – समाधिकुसलता, समाधिस्स समापत्तिकुसलता, समाधिस्स ठितिकुसलता, समाधिस्स वुट्ठानकुसलता ¶ , समाधिस्स कल्लताकुसलता [कल्लितकुसलता (स्या. क.)], समाधिस्स गोचरकुसलता, समाधिस्स अभिनीहारकुसलता. अट्ठ समाधी – पथवीकसिणवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, आपोकसिणवसेन…पे… तेजोकसिणवसेन… वायोकसिणवसेन… नीलकसिणवसेन… पीतकसिणवसेन… लोहितकसिणवसेन… ओदातकसिणवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. नव समाधी – रूपावचरो समाधि अत्थि हीनो, अत्थि मज्झोमो, अत्थि पणीतो; अरूपावचरो समाधि अत्थि हीनो, अत्थि मज्झोमो, अत्थि पणीतो; सुञ्ञतो समाधि, अनिमित्तो समाधि, अप्पणिहितो ¶ समाधि. दस समाधी – उद्धुमातकसञ्ञावसेन चित्तस्स ¶ एकग्गता अविक्खेपो समाधि, विनीलकसञ्ञावसेन…पे… विपुब्बकसञ्ञावसेन… विच्छिद्दकसञ्ञावसेन… विक्खायितकसञ्ञावसेन… विक्खित्तकसञ्ञावसेन… हतविक्खित्तकसञ्ञावसेन… लोहितकसञ्ञावसेन… पुळवकसञ्ञावसेन [पुळुवक सञ्ञावसेन (क.)] … अट्ठिकसञ्ञावसेन चित्तस्स एकग्गता अविक्खेपो समाधि. इमे पञ्चपञ्ञास समाधि.
४४. अपि च, पञ्चवीसति समाधिस्स समाधिट्ठा – परिग्गहट्ठेन समाधि, परिवारट्ठेन समाधि, परिपूरट्ठेन समाधि, एकग्गट्ठेन समाधि, अविक्खेपट्ठेन समाधि, अविसारट्ठेन समाधि, अनाविलट्ठेन समाधि, अनिञ्जनट्ठेन समाधि, विमुत्तट्ठेन समाधि, एकत्तुपट्ठानवसेन चित्तस्स ठितत्ता समाधि, समं एसतीति समाधि, विसमं नेसतीति समाधि, समं एसितत्ता समाधि, विसमं ¶ नेसितत्ता समाधि, समं आदियतीति समाधि, विसमं नादियतीति समाधि, समं आदिन्नत्ता समाधि, विसमं अनादिन्नत्ता समाधि, समं पटिपज्जतीति समाधि, विसमं नप्पटिपज्जतीति समाधि, समं पटिपन्नत्ता समाधि, विसमं नप्पटिपन्नत्ता समाधि, समं झायतीति समाधि, विसमं झापेतीति समाधि, समं झातत्ता समाधि, विसमं झापितत्ता समाधि, समो च हितो च सुखो चाति समाधि. इमे पञ्चवीसति समाधिस्स समाधिट्ठा. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘संवरित्वा समादहने पञ्ञा समाधिभावनामये ¶ ञाणं’’.
समाधिभावनामयञाणनिद्देसो ततियो.
४. धम्मट्ठितिञाणनिद्देसो
४५. कथं ¶ पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं? अविज्जा सङ्खारानं उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च. इमेहि नवहाकारेहि अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जा सङ्खारानं उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति ¶ च पच्चयट्ठिति च. इमेहि नवहाकारेहि अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
सङ्खारा विञ्ञाणस्स…पे… विञ्ञाणं नामरूपस्स… नामरूपं सळायतनस्स… सळायतनं फस्सस्स… फस्सो वेदनाय… वेदना तण्हाय… तण्हा उपादानस्स… उपादानं भवस्स… भवो जातिया… जाति जरामरणस्स उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च. इमेहि नवहाकारेहि जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते ¶ धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति जरामरणस्स उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति ¶ च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च. इमेहि नवहाकारेहि जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
४६. अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि ¶ अद्धानं अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
सङ्खारा हेतु, विञ्ञाणं हेतुसमुप्पन्नं…पे… विञ्ञाणं हेतु, नामरूपं हेतुसमुप्पन्नं… नामरूपं हेतु, सळायतनं हेतुसमुप्पन्नं… सळायतनं हेतु, फस्सो हेतुसमुप्पन्नो… फस्सो हेतु, वेदना हेतुसमुप्पन्ना… वेदना हेतु, तण्हा हेतुसमुप्पन्ना… तण्हा हेतु, उपादानं हेतुसमुप्पन्नं… उपादानं हेतु, भवो हेतुसमुप्पन्नो… भवो हेतु, जाति हेतुसमुप्पन्ना… जाति हेतु, जरामरणं हेतुसमुप्पन्नं. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति हेतु, जरामरणं ¶ हेतुसमुप्पन्नं. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
अविज्जा पटिच्चा, सङ्खारा पटिच्चसमुप्पन्ना. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जा ¶ पटिच्चा, सङ्खारा पटिच्चसमुप्पन्ना. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
सङ्खारा पटिच्चा, विञ्ञाणं पटिच्चसमुप्पन्नं…पे… विञ्ञाणं पटिच्चा, नामरूपं पटिच्चसमुप्पन्नं… नामरूपं पटिच्चा, सळायतनं पटिच्चसमुप्पन्नं… सळायतनं पटिच्चा, फस्सो पटिच्चसमुप्पन्नो… फस्सो पटिच्चा, वेदना पटिच्चसमुप्पन्ना… वेदना पटिच्चा, तण्हा पटिच्चसमुप्पन्ना… तण्हा पटिच्चा, उपादानं पटिच्चसमुप्पन्नं… उपादानं पटिच्चा, भवो पटिच्चसमुप्पन्नो… भवो पटिच्चा, जाति पटिच्चसमुप्पन्ना… जाति पटिच्चा, जरामरणं पटिच्चसमुप्पन्नं. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति पटिच्चा, जरामरणं पटिच्चसमुप्पन्नं. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
अविज्जा ¶ पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा ¶ धम्मट्ठितिञाणं ¶ . अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
सङ्खारा पच्चया, विञ्ञाणं पच्चयसमुप्पन्नं…पे… विञ्ञाणं पच्चयो, नामरूपं पच्चयसमुप्पन्नं… नामरूपं पच्चयो, सळायतनं पच्चयसमुप्पन्नं… सळायतनं पच्चयो, फस्सो पच्चयसमुप्पन्नो… फस्सो पच्चयो, वेदना पच्चयसमुप्पन्ना… वेदना पच्चयो, तण्हा पच्चयसमुप्पन्ना… तण्हा पच्चयो, उपादानं पच्चयसमुप्पन्नं… उपादानं पच्चयो, भवो पच्चयसमुप्पन्नो… भवो पच्चयो, जाति पच्चयसमुप्पन्ना… जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.
४७. पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो. इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया. इध पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना. इमे पञ्च धम्मा इधुपपत्तिभवस्मिं पुरेकतस्स कम्मस्स पच्चया. इध परिपक्कत्ता आयतनानं ¶ मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा उपगमनं उपादानं, चेतना ¶ भवो. इमे पञ्च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्चया. आयतिं पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना. इमे पञ्च धम्मा आयतिं उपपत्तिभवस्मिं इध कतस्स कम्मस्स पच्चया. इतिमे चतुसङ्खेपे तयो अद्धे तिसन्धिं वीसतिया आकारेहि पटिच्चसमुप्पादं जानाति पस्सति अञ्ञाति पटिविज्झति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं’’.
धम्मट्ठितिञाणनिद्देसो चतुत्थो.
५. सम्मसनञाणनिद्देसो
४८. कथं ¶ ¶ अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं?
यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो ववत्थेति एकं सम्मसनं, दुक्खतो ववत्थेति एकं सम्मसनं, अनत्ततो ववत्थेति एकं सम्मसनं.
या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं अनिच्चतो ववत्थेति एकं सम्मसनं, दुक्खतो ववत्थेति एकं सम्मसनं, अनत्ततो ववत्थेति एकं ¶ सम्मसनं.
चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो ववत्थेति एकं सम्मसनं, दुक्खतो ववत्थेति एकं सम्मसनं, अनत्ततो ववत्थेति एकं सम्मसनं.
रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं…पे… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.
रूपं ¶ अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.
जातिपच्चया ¶ जरामरणं, असति जातिया नत्थि जरामरणन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जातिपच्चया जरामरणं, असति ¶ जातिया नत्थि जरामरणन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ¶ ञाणं. भवपच्चया जाति, असति…पे… उपादानपच्चया भवो, असति…पे… तण्हापच्चया उपादानं, असति…पे… वेदनापच्चया तण्हा, असति…पे… फस्सपच्चया वेदना, असति…पे… सळायतनपच्चया फस्सो, असति…पे… नामरूपपच्चया सळायतनं, असति…पे… विञ्ञाणपच्चया नामरूपं, असति…पे… सङ्खारपच्चया विञ्ञाणं, असति…पे… अविज्जापच्चया सङ्खारा, असति अविज्जाय नत्थि सङ्खाराति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जापच्चया सङ्खारा, असति अविज्जाय नत्थि सङ्खाराति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं’’.
सम्मसनञाणनिद्देसो पञ्चमो.
६. उदयब्बयञाणनिद्देसो
४९. कथं पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं? जातं रूपं पच्चुप्पन्नं, तस्स निब्बत्तिलक्खणं उदयो, विपरिणामलक्खणं वयो, अनुपस्सना ञाणं. जाता वेदना…पे… जाता सञ्ञा… जाता सङ्खारा… जातं विञ्ञाणं… जातं चक्खु…पे… जातो भवो पच्चुप्पन्नो, तस्स निब्बत्तिलक्खणं उदयो, विपरिणामलक्खणं वयो, अनुपस्सना ञाणं.
५०. पञ्चन्नं ¶ खन्धानं उदयं पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि ¶ पस्सति? पञ्चन्नं खन्धानं उदयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति, वयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति ¶ ; उदयब्बयं पस्सन्तो पञ्ञास लक्खणानि पस्सति.
रूपक्खन्धस्स उदयं पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि पस्सति? वेदनाक्खन्धस्स…पे… सञ्ञाक्खन्धस्स…पे… सङ्खारक्खन्धस्स…पे… विञ्ञाणक्खन्धस्स उदयं ¶ पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि पस्सति? रूपक्खन्धस्स उदयं पस्सन्तो पञ्च लक्खणानि पस्सति, वयं पस्सन्तो पञ्च लक्खणानि पस्सति; उदयब्बयं पस्सन्तो दस लक्खणानि पस्सति. वेदनाक्खन्धस्स…पे… सञ्ञाक्खन्धस्स… सङ्खारक्खन्धस्स… विञ्ञाणक्खन्धस्स उदयं पस्सन्तो पञ्च लक्खणानि पस्सति, वयं पस्सन्तो पञ्च लक्खणानि पस्सति; उदयब्बयं पस्सन्तो दस लक्खणानि पस्सति.
रूपक्खन्धस्स उदयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जासमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स ¶ उदयं पस्सति. तण्हासमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. कम्मसमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. आहारसमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सति. रूपक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति.
वयं ¶ पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जानिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. तण्हानिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. कम्मनिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. आहारनिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति ¶ . विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स वयं पस्सति. रूपक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति. उदयब्बयं पस्सन्तो इमानि दस लक्खणानि पस्सति.
वेदनाक्खन्धस्स ¶ उदयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जासमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. तण्हासमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. कम्मसमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं ¶ पस्सति. फस्ससमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स उदयं पस्सति. वेदनाक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति.
वयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जानिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. तण्हानिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. कम्मनिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. फस्सनिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सति. वेदनाक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति. उदयब्बयं पस्सन्तो इमानि दस लक्खणानि पस्सति.
सञ्ञाक्खन्धस्स…पे… सङ्खारक्खन्धस्स…पे… विञ्ञाणक्खन्धस्स उदयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जासमुदया विञ्ञाणसमुदयोति – पच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स उदयं पस्सति. तण्हासमुदया विञ्ञाणसमुदयोतिपच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स उदयं पस्सति. कम्मसमुदया विञ्ञाणसमुदयोति – पच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स उदयं पस्सति. नामरूपसमुदया विञ्ञाणसमुदयोति – पच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स ¶ ¶ उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि विञ्ञाणक्खन्धस्स उदयं पस्सति. विञ्ञाणक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति.
वयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जानिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. तण्हानिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. कम्मनिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. नामरूपनिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि विञ्ञाणक्खन्धस्स ¶ वयं पस्सति. विञ्ञाणक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति. उदयब्बयं पस्सन्तो इमानि दस लक्खणानि पस्सति.
पञ्चन्नं खन्धानं उदयं पस्सन्तो इमानि पञ्चवीसति लक्खणानि पस्सति, वयं पस्सन्तो इमानि पञ्चवीसति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो इमानि पञ्ञास लक्खणानि पस्सति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं’’. रूपक्खन्धो [रूपक्खन्धा (स्या.)] आहारसमुदयो ¶ . वेदना, सञ्ञा, सङ्खारा – तयो [सङ्खाराति सेसा (स्या.)] खन्धा फस्ससमुदया. विञ्ञाणक्खन्धो नामरूपसमुदयो.
उदयब्बयञाणनिद्देसो छट्ठो.
७. भङ्गानुपस्सनाञाणनिद्देसो
५१. कथं ¶ आरम्मणं पटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाणं? रूपारम्मणता चित्तं उप्पज्जित्वा भिज्जति. तं आरम्मणं पटिसङ्खा तस्स चित्तस्स भङ्गं अनुपस्सति. अनुपस्सतीति, कथं अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो ¶ अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति, विरज्जति, नो रज्जति. निरोधेति, नो समुदेति. पटिनिस्सज्जति, नो आदियति.
५२. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति. दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति. अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति. निब्बिन्दन्तो नन्दिं पजहति. विरज्जन्तो रागं पजहति. निरोधेन्तो समुदयं पजहति. पटिनिस्सज्जन्तो आदानं पजहति.
वेदनारम्मणता…पे… सञ्ञारम्मणता… सङ्खारारम्मणता… विञ्ञाणारम्मणता… चक्खु…पे… जरामरणारम्मणता चित्तं उप्पज्जित्वा भिज्जति. तं आरम्मणं पटिसङ्खा तस्स चित्तस्स भङ्गं अनुपस्सति. अनुपस्सतीति, कथं अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो ¶ सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. निरोधेति, नो समुदेति. पटिनिस्सज्जति, नो आदियति.
अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति. दुक्खतो अनुपस्सन्तो ¶ सुखसञ्ञं पजहति. अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति. निब्बिन्दन्तो नन्दिं पजहति. विरज्जन्तो रागं पजहति. निरोधेन्तो समुदयं पजहति. पटिनिस्सज्जन्तो आदानं पजहति.
वत्थुसङ्कमना चेव, पञ्ञाय च विवट्टना;
आवज्जना बलञ्चेव, पटिसङ्खा विपस्सना.
आरम्मणअन्वयेन ¶ , उभो एकववत्थना [एकववत्थाना (क.)];
निरोधे अधिमुत्तता, वयलक्खणविपस्सना.
आरम्मणञ्च पटिसङ्खा, भङ्गञ्च अनुपस्सति;
सुञ्ञतो च उपट्ठानं, अधिपञ्ञा विपस्सना.
कुसलो तीसु अनुपस्सनासु, चतस्सो च [चतूसु च (स्या.)] विपस्सनासु;
तयो उपट्ठाने कुसलता, नानादिट्ठीसु न कम्पतीति.
तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘आरम्मणं पटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाणं’’.
भङ्गानुपस्सनाञाणनिद्देसो सत्तमो.
८. आदीनवञाणनिद्देसो
५३. कथं ¶ भयतुपट्ठाने पञ्ञा आदीनवे ञाणं? उप्पादो भयन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं भयन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. निमित्तं भयन्ति…पे… आयूहना भयन्ति…पे… पटिसन्धि भयन्ति… गति भयन्ति… निब्बत्ति भयन्ति… उपपत्ति भयन्ति… जाति भयन्ति… जरा भयन्ति… ब्याधि भयन्ति ¶ … मरणं भयन्ति… सोको भयन्ति… परिदेवो भयन्ति… उपायासो भयन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.
अनुप्पादो ¶ खेमन्ति – सन्तिपदे ञाणं. अप्पवत्तं खेमन्ति – सन्तिपदे ञाणं…पे… अनुपायासो खेमन्ति – सन्तिपदे ञाणं.
उप्पादो भयं, अनुप्पादो खेमन्ति – सन्तिपदे ञाणं. पवत्तं भयं, अप्पवत्तं खेमन्ति – सन्तिपदे ञाणं…पे… उपायासो भयं, अनुपायासो खेमन्ति – सन्तिपदे ञाणं.
उप्पादो ¶ दुक्खन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं दुक्खन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं…पे… उपायासो दुक्खन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.
अनुप्पादो सुखन्ति – सन्तिपदे ञाणं. अप्पवत्तं सुखन्ति – सन्तिपदे ञाणं…पे… अनुपायासो सुखन्ति – सन्तिपदे ञाणं.
उप्पादो दुक्खं, अनुप्पादो सुखन्ति – सन्तिपदे ञाणं. पवत्तं दुक्खं, अप्पवत्तं सुखन्ति – सन्तिपदे ञाणं…पे… उपायासो दुक्खं, अनुपायासो सुखन्ति – सन्तिपदे ञाणं.
उप्पादो सामिसन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं सामिसन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं…पे… उपायासो सामिसन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.
अनुप्पादो निरामिसन्ति – सन्तिपदे ञाणं. अप्पवत्तं निरामिसन्ति – सन्तिपदे ञाणं…पे… अनुपायासो निरामिसन्ति – सन्तिपदे ञाणं.
उप्पादो सामिसं, अनुप्पादो निरामिसन्ति – सन्तिपदे ¶ ञाणं. पवत्तं सामिसं, अप्पवत्तं निरामिसन्ति – सन्तिपदे ¶ ञाणं…पे… उपायासो सामिसं, अनुपायासो निरामिसन्ति – सन्तिपदे ञाणं.
उप्पादो सङ्खाराति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं सङ्खाराति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं…पे… उपायासो सङ्खाराति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.
अनुप्पादो निब्बानन्ति – सन्तिपदे ञाणं. अप्पवत्तं निब्बानन्ति – सन्तिपदे ञाणं…पे… अनुपायासो निब्बानन्ति – सन्तिपदे ञाणं.
उप्पादो ¶ सङ्खारा, अनुप्पादो निब्बानन्ति – सन्तिपदे ञाणं. पवत्तं सङ्खारा, अप्पवत्तं निब्बानन्ति ¶ – सन्तिपदे ञाणं…पे… उपायासो सङ्खारा, अनुपायासो निब्बानन्ति – सन्तिपदे ञाणं.
उप्पादञ्च पवत्तञ्च, निमित्तं दुक्खन्ति पस्सति;
आयूहनं पटिसन्धिं, ञाणं आदीनवे इदं.
अनुप्पादं अप्पवत्तं, अनिमित्तं सुखन्ति च;
अनायूहनं अप्पटिसन्धिं, ञाणं सन्तिपदे इदं.
इदं आदीनवे ञाणं, पञ्चठानेसु जायति;
पञ्चठाने सन्तिपदे, दस ञाणे पजानाति;
द्विन्नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति.
तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘भयतुपट्ठाने पञ्ञा आदीनवे ञाणं’’.
आदीनवञाणनिद्देसो अट्ठमो.
९. सङ्खारुपेक्खाञाणनिद्देसो
५४. कथं ¶ मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना [मुच्चितुकम्यतापटिसङ्खासन्तिट्ठना (क.)] पञ्ञा सङ्खारुपेक्खासु ञाणं? उप्पादं मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना [उप्पादमुञ्चितुकम्यता… (स्या.)] पञ्ञा सङ्खारुपेक्खासु ञाणं, पवत्तं मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, निमित्तं मुञ्चितुकम्यता…पे… आयूहनं मुञ्चितुकम्यता… पटिसन्धिं मुञ्चितुकम्यता… गतिं मुञ्चितुकम्यता… निब्बत्तिं मुञ्चितुकम्यता… उपपत्तिं मुञ्चितुकम्यता… जातिं मुञ्चितुकम्यता… जरं मुञ्चितुकम्यता… ब्याधिं मुञ्चितुकम्यता… मरणं मुञ्चितुकम्यता… सोकं मुञ्चितुकम्यता… परिदेवं मुञ्चितुकम्यता…पे… उपायासं मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.
उप्पादो ¶ दुक्खन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना ¶ पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं दुक्खन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो दुक्खन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.
उप्पादो ¶ भयन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं भयन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो भयन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.
उप्पादो ¶ सामिसन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं सामिसन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो सामिसन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.
उप्पादो सङ्खाराति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं सङ्खाराति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो सङ्खाराति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.
उप्पादो सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा. ये च सङ्खारा या च उपेक्खा उभोपेते सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा. पवत्तं सङ्खारा…पे… निमित्तं सङ्खारा… आयूहना सङ्खारा… पटिसन्धि सङ्खारा… गति सङ्खारा… निब्बत्ति सङ्खारा… उपपत्ति सङ्खारा… जाति सङ्खारा… जरा सङ्खारा… ब्याधि सङ्खारा… मरणं सङ्खारा… सोको सङ्खारा… परिदेवो सङ्खारा…पे… उपायासो सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा. ये च सङ्खारा या च उपेक्खा उभोपेते सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा.
५५. कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? अट्ठहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. पुथुज्जनस्स ¶ कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? सेक्खस्स कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? वीतरागस्स कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? पुथुज्जनस्स ¶ द्वीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. सेक्खस्स तीहाकारेहि सङ्खारुपेक्खाय ¶ चित्तस्स अभिनीहारो होति. वीतरागस्स तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति.
पुथुज्जनस्स ¶ कतमेहि द्वीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? पुथुज्जनो सङ्खारुपेक्खं अभिनन्दति वा विपस्सति वा. पुथुज्जनस्स इमेहि द्वीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. सेक्खस्स कतमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? सेक्खो सङ्खारुपेक्खं अभिनन्दति वा विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति. सेक्खस्स इमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. वीतरागस्स कतमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? वीतरागो सङ्खारुपेक्खं विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति, तदज्झुपेक्खित्वा सुञ्ञतविहारेन वा अनिमित्तविहारेन वा अप्पणिहितविहारेन वा विहरति. वीतरागस्स इमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति.
५६. कथं ¶ पुथुज्जनस्स च सेक्खस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति? पुथुज्जनस्स सङ्खारुपेक्खं अभिनन्दतो चित्तं किलिस्सति, भावनाय परिपन्थो होति, पटिवेधस्स अन्तरायो होति, आयतिं पटिसन्धिया पच्चयो होति. सेक्खस्सपि सङ्खारुपेक्खं अभिनन्दतो चित्तं किलिस्सति, भावनाय परिपन्थो होति, उत्तरिपटिवेधस्स अन्तरायो होति, आयतिं पटिसन्धिया पच्चयो होति. एवं पुथुज्जनस्स च सेक्खस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति अभिनन्दट्ठेन.
कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति? पुथुज्जनो सङ्खारुपेक्खं अनिच्चतोपि दुक्खतोपि अनत्ततोपि विपस्सति. सेक्खोपि सङ्खारुपेक्खं अनिच्चतोपि दुक्खतोपि अनत्ततोपि विपस्सति. वीतरागोपि सङ्खारुपेक्खं ¶ अनिच्चतोपि दुक्खतोपि अनत्ततोपि विपस्सति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति अनुपस्सनट्ठेन.
कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनस्स सङ्खारुपेक्खा कुसला होति. सेक्खस्सपि सङ्खारुपेक्खा कुसला होति. वीतरागस्स सङ्खारुपेक्खा ¶ अब्याकता होति. एवं पुथुज्जनस्स च ¶ सेक्खस्स ¶ च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति कुसलाब्याकतट्ठेन.
कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनस्स सङ्खारुपेक्खा किञ्चिकाले सुविदिता होति, किञ्चिकाले न सुविदिता होति. सेक्खस्सपि सङ्खारुपेक्खा किञ्चिकाले सुविदिता होति, किञ्चिकाले न सुविदिता होति. वीतरागस्स सङ्खारुपेक्खा अच्चन्तं सुविदिता होति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति विदितट्ठेन च अविदितट्ठेन च.
कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनो सङ्खारुपेक्खं अतित्तत्ता विपस्सति. सेक्खोपि सङ्खारुपेक्खं अतित्तत्ता विपस्सति. वीतरागो सङ्खारुपेक्खं तित्तत्ता विपस्सति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति तित्तट्ठेन च अतित्तट्ठेन च.
कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनो सङ्खारुपेक्खं तिण्णं संयोजनानं पहानाय सोतापत्तिमग्गं पटिलाभत्थाय विपस्सति. सेक्खो सङ्खारुपेक्खं तिण्णं सञ्ञोजनानं पहीनत्ता उत्तरिपटिलाभत्थाय विपस्सति. वीतरागो सङ्खारुपेक्खं सब्बकिलेसानं ¶ पहीनत्ता दिट्ठधम्मसुखविहारत्थाय विपस्सति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति पहीनट्ठेन च अप्पहीनट्ठेन च.
कथं ¶ सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? सेक्खो सङ्खारुपेक्खं अभिनन्दति वा विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति. वीतरागो सङ्खारुपेक्खं विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति, तदज्झुपेक्खित्वा सुञ्ञतविहारेन वा अनिमित्तविहारेन वा अप्पणिहितविहारेन वा विहरति. एवं सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति विहारसमापत्तट्ठेन.
५७. कति ¶ ¶ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति? कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति. दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति.
कतमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति? पठमं झानं पटिलाभत्थाय नीवरणे पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. दुतियं झानं पटिलाभत्थाय वितक्कविचारे पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. ततियं झानं पटिलाभत्थाय पीतिं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं ¶ . चतुत्थं झानं पटिलाभत्थाय सुखदुक्खे पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. आकासानञ्चायतनसमापत्तिं पटिलाभत्थाय रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. विञ्ञाणञ्चायतनसमापत्तिं पटिलाभत्थाय आकासानञ्चायतनसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. आकिञ्चञ्ञायतनसमापत्तिं पटिलाभत्थाय विञ्ञाणञ्चायतनसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. इमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति.
कतमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? सोतापत्तिमग्गं ¶ पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. सोतापत्तिफलसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. सकदागामिमग्गं पटिलाभत्थाय…पे… सकदागामिफलसमापत्तत्थाय…पे… अनागामिमग्गं पटिलाभत्थाय…पे… अनागामिफलसमापत्तत्थाय ¶ …पे… अरहत्तमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. अरहत्तफलसमापत्तत्थाय…पे… सुञ्ञतविहारसमापत्तत्थाय…पे… अनिमित्तविहारसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. इमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति.
५८. कति ¶ ¶ सङ्खारुपेक्खा कुसला, कति अकुसला, कति अब्याकता? पन्नरस सङ्खारुपेक्खा कुसला, तिस्सो सङ्खारुपेक्खा अब्याकता. नत्थि सङ्खारुपेक्खा अकुसला.
पटिसङ्खासन्तिट्ठना पञ्ञा, अट्ठ चित्तस्स गोचरा;
पुथुज्जनस्स द्वे होन्ति, तयो सेक्खस्स गोचरा;
तयो च वीतरागस्स, येहि चित्तं विवट्टति.
अट्ठ समाधिस्स पच्चया, दस ञाणस्स गोचरा;
अट्ठारस सङ्खारुपेक्खा, तिण्णं विमोक्खान पच्चया.
इमे अट्ठारसाकारा, पञ्ञा यस्स परिच्चिता;
कुसलो सङ्खारुपेक्खासु, नानादिट्ठीसु न कम्पतीति.
तं ¶ ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं’’.
सङ्खारुपेक्खाञाणनिद्देसो नवमो.
१०. गोत्रभुञाणनिद्देसो
५९. कथं ¶ बहिद्धा वुट्ठानविवट्टने पञ्ञा गोत्रभुञाणं? उप्पादं अभिभुय्यतीति – गोत्रभु. पवत्तं अभिभुय्यतीति – गोत्रभु. निमित्तं अभिभुय्यतीति – गोत्रभु. आयूहनं अभिभुय्यतीति – गोत्रभु. पटिसन्धिं अभिभुय्यतीति – गोत्रभु. गतिं अभिभुय्यतीति – गोत्रभु. निब्बत्तिं अभिभुय्यतीति – गोत्रभु. उपपत्तिं अभिभुय्यतीति – गोत्रभु. जातिं अभिभुय्यतीति – गोत्रभु. जरं अभिभुय्यतीति – गोत्रभु. ब्याधिं अभिभुय्यतीति – गोत्रभु. मरणं अभिभुय्यतीति – गोत्रभु. सोकं अभिभुय्यतीति – गोत्रभु. परिदेवं अभिभुय्यतीति – गोत्रभु. उपायासं अभिभुय्यतीति – गोत्रभु. बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति – गोत्रभु. अनुप्पादं पक्खन्दतीति – गोत्रभु. अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.
उप्पादं ¶ अभिभुय्यित्वा अनुप्पादं पक्खन्दतीति – गोत्रभु. पवत्तं अभिभुय्यित्वा अप्पवत्तं पक्खन्दतीति – गोत्रभु. निमित्तं अभिभुय्यित्वा अनिमित्तं पक्खन्दतीति – गोत्रभु ¶ …पे… बहिद्धा सङ्खारनिमित्तं अभिभुय्यित्वा निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.
उप्पादा वुट्ठातीति – गोत्रभु. पवत्ता वुट्ठातीति – गोत्रभु. निमित्ता वुट्ठातीति – गोत्रभु. आयूहना वुट्ठातीति – गोत्रभु. पटिसन्धिया वुट्ठातीति – गोत्रभु. गतिया वुट्ठातीति – गोत्रभु. निब्बत्तिया ¶ वुट्ठातीति – गोत्रभु. उपपत्तिया वुट्ठातीति – गोत्रभु. जातिया वुट्ठातीति – गोत्रभु. जराय वुट्ठातीति – गोत्रभु. ब्याधिम्हा वुट्ठातीति – गोत्रभु. मरणा वुट्ठातीति – गोत्रभु. सोका वुट्ठातीति – गोत्रभु. परिदेवा वुट्ठातीति – गोत्रभु. उपायासा वुट्ठातीति – गोत्रभु. बहिद्धा सङ्खारनिमित्ता वुट्ठातीति – गोत्रभु. अनुप्पादं पक्खन्दतीति – गोत्रभु. अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.
उप्पादा वुट्ठहित्वा [वुट्ठित्वा (स्या. क.)] अनुप्पादं पक्खन्दतीति – गोत्रभु. पवत्ता वुट्ठहित्वा अप्पवत्तं पक्खन्दतीति – गोत्रभु. निमित्ता वुट्ठहित्वा अनिमित्तं पक्खन्दतीति – गोत्रभु. आयूहना वुट्ठहित्वा ¶ अनायूहनं पक्खन्दतीति – गोत्रभु. पटिसन्धिया वुट्ठहित्वा अप्पटिसन्धिं पक्खन्दतीति – गोत्रभु. गतिया वुट्ठहित्वा अगतिं पक्खन्दतीति – गोत्रभु. निब्बत्तिया वुट्ठहित्वा अनिब्बत्तिं पक्खन्दतीति – गोत्रभु. उपपत्तिया वुट्ठहित्वा अनुपपत्तिं पक्खन्दतीति – गोत्रभु. जातिया वुट्ठहित्वा अजातिं पक्खन्दतीति – गोत्रभु. जराय वुट्ठहित्वा अजरं पक्खन्दतीति – गोत्रभु. ब्याधिम्हा वुट्ठहित्वा अब्याधिं पक्खन्दतीति – गोत्रभु. मरणा वुट्ठहित्वा अमतं पक्खन्दतीति – गोत्रभु. सोका वुट्ठहित्वा असोकं पक्खन्दतीति – गोत्रभु. परिदेवा वुट्ठहित्वा अपरिदेवं पक्खन्दतीति – गोत्रभु. उपायासा वुट्ठहित्वा अनुपायासं पक्खन्दतीति – गोत्रभु. बहिद्धा सङ्खारनिमित्ता वुट्ठहित्वा निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.
उप्पादा ¶ विवट्टतीति – गोत्रभु. पवत्ता विवट्टतीति – गोत्रभु…पे… बहिद्धा सङ्खारनिमित्ता विवट्टतीति – गोत्रभु. अनुप्पादं पक्खन्दतीति – गोत्रभु. अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.
उप्पादा ¶ विवट्टित्वा अनुप्पादं पक्खन्दतीति – गोत्रभु. पवत्ता विवट्टित्वा अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… बहिद्धा सङ्खारनिमित्ता विवट्टित्वा निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.
६०. कति ¶ गोत्रभू धम्मा समथवसेन उप्पज्जन्ति? कति गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति? अट्ठ गोत्रभू धम्मा समथवसेन उप्पज्जन्ति. दस गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति.
कतमे अट्ठ गोत्रभू धम्मा समथवसेन उप्पज्जन्ति? पठमं झानं पटिलाभत्थाय नीवरणे अभिभुय्यतीति – गोत्रभु. दुतियं झानं पटिलाभत्थाय वितक्कविचारे अभिभुय्यतीति – गोत्रभु. ततियं झानं पटिलाभत्थाय पीतिं अभिभुय्यतीति – गोत्रभु. चतुत्थं झानं पटिलाभत्थाय सुखदुक्खे अभिभुय्यतीति – गोत्रभु. आकासानञ्चायतनसमापत्तिं पटिलाभत्थाय रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं अभिभुय्यतीति – गोत्रभु. विञ्ञाणञ्चायतनसमापत्तिं पटिलाभत्थाय आकासानञ्चायतनसञ्ञं अभिभुय्यतीति – गोत्रभु. आकिञ्चञ्ञायतनसमापत्तिं पटिलाभत्थाय विञ्ञाणञ्चायतनसञ्ञं ¶ अभिभुय्यतीति – गोत्रभु ¶ . नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं अभिभुय्यतीति – गोत्रभु. इमे अट्ठ गोत्रभू धम्मा समथवसेन उप्पज्जन्ति.
कतमे दस गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति? सोतापत्तिमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति – गोत्रभु. सोतापत्तिफलसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… अभिभुय्यतीति – गोत्रभु. सकदागामिमग्गं पटिलाभत्थाय…पे… सकदागामिफलसमापत्तत्थाय… अनागामिमग्गं पटिलाभत्थाय… अनागामिफलसमापत्तत्थाय… अरहत्तमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति – गोत्रभु. अरहत्तफलसमापत्तत्थाय… सुञ्ञतविहारसमापत्तत्थाय… अनिमित्तविहारसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… अभिभुय्यतीति – गोत्रभु. इमे दस गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति.
कति ¶ गोत्रभू धम्मा कुसला, कति अकुसला, कति अब्याकता? पन्नरस गोत्रभू धम्मा कुसला, तयो गोत्रभू धम्मा अब्याकता. नत्थि गोत्रभू धम्मा अकुसलाति.
सामिसञ्च ¶ ¶ निरामिसं, पणिहितञ्च अप्पणिहितं;
सञ्ञुत्तञ्च विसञ्ञुत्तं, वुट्ठितञ्च अवुट्ठितं.
अट्ठ समाधिस्स पच्चया, दस ञाणस्स गोचरा;
अट्ठारस गोत्रभू धम्मा, तिण्णं विमोक्खान पच्चया.
इमे अट्ठारसाकारा, पञ्ञा यस्स परिच्चिता;
कुसलो विवट्टे वुट्ठाने, नानादिट्ठीसु न कम्पतीति.
तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘बहिद्धा वुट्ठानविवट्टने पञ्ञा गोत्रभुञाणं’’.
गोत्रभुञाणनिद्देसो दसमो.
११. मग्गञाणनिद्देसो
६१. कथं ¶ दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’. अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
समुट्ठानट्ठेन ¶ सम्माकम्मन्तो ¶ मिच्छाकम्मन्ता वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
पग्गहट्ठेन ¶ सम्मावायामो मिच्छावायामा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
उपट्ठानट्ठेन सम्मासति मिच्छासतिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि ¶ …पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ¶ ञाणं’’.
अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
अरहत्तमग्गक्खणे ¶ दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
अजातं झापेति जातेन, झानं तेन पवुच्चति;
झानविमोक्खे कुसलता, नानादिट्ठीसु न कम्पति.
समादहित्वा यथा चे विपस्सति, विपस्समानो तथा चे समादहे;
विपस्सना च समथो तदा अहु, समानभागा युगनद्धा वत्तरे.
दुक्खा ¶ सङ्खारा सुखो, निरोधो इति दस्सनं [निरोधोति दस्सनं (स्या. क.)];
दुभतो वुट्ठिता पञ्ञा, फस्सेति अमतं पदं.
विमोक्खचरियं जानाति, नानत्तेकत्तकोविदो;
द्विन्नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति.
तं ¶ ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.
मग्गञाणनिद्देसो एकादसमो.
१२. फलञाणनिद्देसो
६३. कथं ¶ पयोगप्पटिप्पस्सद्धिपञ्ञा फले ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मादिट्ठि. मग्गस्सेतं फलं.
अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा वुट्ठाति तदनुवत्तककिलेसेहि च खन्धेहि च ¶ वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासङ्कप्पो. मग्गस्सेतं फलं.
परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मावाचा. मग्गस्सेतं फलं.
समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्माकम्मन्तो. मग्गस्सेतं फलं.
वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति ¶ सम्माआजीवो. मग्गस्सेतं फलं.
पग्गहट्ठेन ¶ सम्मावायामो मिच्छावायामा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मावायामो. मग्गस्सेतं फलं.
उपट्ठानट्ठेन सम्मासति मिच्छासतिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासति. मग्गस्सेतं फलं.
अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता ¶ उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं.
सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति ¶ , तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं.
अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि ¶ च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं.
अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पयोगप्पटिप्पस्सद्धिपञ्ञा फले ञाणं’’.
फलञाणनिद्देसो द्वादसमो.
१३. विमुत्तिञाणनिद्देसो
६४. कथं ¶ छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं? सोतापत्तिमग्गेन सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, दिट्ठानुसयो, विचिकिच्छानुसयो अत्तनो चित्तस्स उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि पञ्चहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ¶ ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.
सकदागामिमग्गेन ओळारिकं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, ओळारिको कामरागानुसयो, पटिघानुसयो – अत्तनो चित्तस्स ¶ उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि चतूहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.
अनागामिमग्गेन ¶ अनुसहगतं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, अनुसहगतो कामरागानुसयो, पटिघानुसयो – अत्तनो चित्तस्स उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि चतूहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.
अरहत्तमग्गेन रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा, मानानुसयो, भवरागानुसयो, अविज्जानुसयो – अत्तनो चित्तस्स उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि अट्ठहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.
विमुत्तिञाणनिद्देसो तेरसमो.
१४. पच्चवेक्खणञाणनिद्देसो
६५. कथं तदा समुदागते धम्मे पस्सने पञ्ञा पच्चवेक्खणे ¶ ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता. अभिनिरोपनट्ठेन ¶ सम्मासङ्कप्पो तदा समुदागतो. परिग्गहट्ठेन सम्मावाचा तदा समुदागता. समुट्ठानट्ठेन सम्माकम्मन्तो तदा समुदागतो. वोदानट्ठेन ¶ सम्माआजीवो तदा समुदागतो. पग्गहट्ठेन सम्मावायामो तदा समुदागतो. उपट्ठानट्ठेन सम्मासति तदा समुदागता. अविक्खेपट्ठेन सम्मासमाधि तदा समुदागतो.
उपट्ठानट्ठेन सतिसम्बोज्झङ्गो तदा समुदागतो. पविचयट्ठेन धम्मविचयसम्बोज्झङ्गो तदा समुदागतो. पग्गहट्ठेन वीरियसम्बोज्झङ्गो तदा समुदागतो. फरणट्ठेन पीतिसम्बोज्झङ्गो तदा समुदागतो. उपसमट्ठेन पस्सद्धिसम्बोज्झङ्गो तदा समुदागतो. अविक्खेपट्ठेन समाधिसम्बोज्झङ्गो तदा समुदागतो. पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गो तदा समुदागतो.
अस्सद्धिये अकम्पियट्ठेन सद्धाबलं तदा समुदागतं. कोसज्जे अकम्पियट्ठेन वीरियबलं ¶ तदा समुदागतं. पमादे अकम्पियट्ठेन सतिबलं तदा समुदागतं. उद्धच्चे अकम्पियट्ठेन समाधिबलं तदा समुदागतं. अविज्जाय अकम्पियट्ठेन पञ्ञाबलं तदा समुदागतं.
अधिमोक्खट्ठेन सद्धिन्द्रियं तदा समुदागतं. पग्गहट्ठेन वीरियिन्द्रियं तदा समुदागतं. उपट्ठानट्ठेन सतिन्द्रियं तदा समुदागतं. अविक्खेपट्ठेन ¶ समाधिन्द्रियं तदा समुदागतं. दस्सनट्ठेन पञ्ञिन्द्रियं तदा समुदागतं.
आधिपतेय्यट्ठेन इन्द्रिया तदा समुदागता. अकम्पियट्ठेन बला तदा समुदागता. निय्यानट्ठेन सम्बोज्झङ्गा तदा समुदागता. हेतुट्ठेन मग्गो तदा समुदागतो. उपट्ठानट्ठेन सतिपट्ठाना तदा समुदागता. पदहनट्ठेन सम्मप्पधाना तदा समुदागता. इज्झनट्ठेन इद्धिपादा तदा समुदागता. तथट्ठेन सच्चा तदा समुदागता. अविक्खेपट्ठेन समथो तदा समुदागतो. अनुपस्सनट्ठेन विपस्सना तदा समुदागता. एकरसट्ठेन समथविपस्सना तदा समुदागता. अनतिवत्तनट्ठेन युगनद्धं तदा समुदागतं. संवरट्ठेन सीलविसुद्धि तदा समुदागता. अविक्खेपट्ठेन चित्तविसुद्धि तदा समुदागता. दस्सनट्ठेन दिट्ठिविसुद्धि तदा समुदागता. विमुत्तट्ठेन विमोक्खो तदा समुदागतो. पटिवेधट्ठेन विज्जा तदा समुदागता. परिच्चागट्ठेन विमुत्ति तदा समुदागता. समुच्छेदट्ठेन खये ञाणं तदा समुदागतं.
छन्दो ¶ ¶ मूलट्ठेन तदा समुदागतो. मनसिकारो समुट्ठानट्ठेन तदा समुदागतो. फस्सो समोधानट्ठेन तदा समुदागतो. वेदना समोसरणट्ठेन तदा समुदागता. समाधि पमुखट्ठेन तदा समुदागतो. सति आधिपतेय्यट्ठेन तदा समुदागता. पञ्ञा तदुत्तरट्ठेन तदा समुदागता ¶ . विमुत्ति सारट्ठेन तदा समुदागता. अमतोगधं निब्बानं परियोसानट्ठेन ¶ तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता.
सोतापत्तिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता. अभिनिरोपनट्ठेन सम्मासङ्कप्पो तदा समुदागतो…पे… पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं तदा समुदागतं. छन्दो मूलट्ठेन तदा समुदागतो. मनसिकारो समुट्ठानट्ठेन तदा समुदागतो. फस्सो समोधानट्ठेन तदा समुदागतो. वेदना समोसरणट्ठेन तदा समुदागता. समाधि पमुखट्ठेन तदा समुदागतो. सति आधिपतेय्यट्ठेन तदा समुदागता. पञ्ञा तदुत्तरट्ठेन तदा समुदागता. विमुत्ति सारट्ठेन तदा समुदागता. अमतोगधं निब्बानं परियोसानट्ठेन तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता.
सकदागामिमग्गक्खणे…पे… सकदागामिफलक्खणे…पे… अनागामिमग्गक्खणे…पे… अनागामिफलक्खणे…पे… अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता…पे… समुच्छेदट्ठेन खये ञाणं तदा समुदागतं. छन्दो मूलट्ठेन तदा समुदागतो…पे… अमतोगधं निब्बानं परियोसानट्ठेन तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता.
अरहत्तफलक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता ¶ …पे… पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं तदा समुदागतं. छन्दो मूलट्ठेन तदा समुदागतो ¶ …पे… अमतोगधं निब्बानं परियोसानट्ठेन तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘तदा समुदागते धम्मे पस्सने पञ्ञा पच्चवेक्खणे ञाणं’’.
पच्चवेक्खणञाणनिद्देसो चुद्दसमो.
१५. वत्थुनानत्तञाणनिद्देसो
६६. कथं ¶ अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं? कथं अज्झत्तधम्मे ववत्थेति? चक्खुं अज्झत्तं ववत्थेति, सोतं अज्झत्तं ववत्थेति, घानं अज्झत्तं ववत्थेति, जिव्हं अज्झत्तं ववत्थेति, कायं अज्झत्तं ववत्थेति, मनं अज्झत्तं ववत्थेति.
कथं चक्खुं अज्झत्तं ववत्थेति? चक्खु अविज्जासम्भूतन्ति ववत्थेति, चक्खु तण्हासम्भूतन्ति ववत्थेति, चक्खु कम्मसम्भूतन्ति ववत्थेति, चक्खु आहारसम्भूतन्ति ववत्थेति, चक्खु चतुन्नं महाभूतानं उपादायाति ववत्थेति, चक्खु उप्पन्नन्ति ववत्थेति, चक्खु समुदागतन्ति ववत्थेति. चक्खु अहुत्वा सम्भूतं, हुत्वा न भविस्सतीति ववत्थेति. चक्खुं अन्तवन्ततो ववत्थेति, चक्खु अद्धुवं असस्सतं विपरिणामधम्मन्ति ववत्थेति, चक्खु अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ववत्थेति ¶ . चक्खुं अनिच्चतो ¶ ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो ¶ रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं चक्खुं अज्झत्तं ववत्थेति.
कथं सोतं अज्झत्तं ववत्थेति? सोतं अविज्जासम्भूतन्ति ववत्थेति…पे… एवं सोतं अज्झत्तं ववत्थेति. कथं घानं अज्झत्तं ववत्थेति? घानं अविज्जासम्भूतन्ति ववत्थेति…पे… एवं घानं अज्झत्तं ववत्थेति. कथं जिव्हं अज्झत्तं ववत्थेति? जिव्हा अविज्जासम्भूताति ववत्थेति, जिव्हा तण्हासम्भूताति ववत्थेति, जिव्हा कम्मसम्भूताति ववत्थेति, जिव्हा आहारसम्भूताति ववत्थेति, जिव्हा चतुन्नं महाभूतानं उपादायाति ववत्थेति, जिव्हा उप्पन्नाति ववत्थेति जिव्हा समुदागताति ववत्थेति. जिव्हा अहुत्वा सम्भूता, हुत्वा न भविस्सतीति ववत्थेति. जिव्हं अन्तवन्ततो ववत्थेति, जिव्हा अद्धुवा असस्सता विपरिणामधम्माति ववत्थेति, जिव्हा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ¶ ववत्थेति. जिव्हं अनिच्चतो ववत्थेति, नो ¶ निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. एवं जिव्हं अज्झत्तं ववत्थेति.
कथं कायं अज्झत्तं ववत्थेति? कायो अविज्जासम्भूतोति ववत्थेति, कायो तण्हासम्भूतोति ववत्थेति, कायो कम्मसम्भूतोति ववत्थेति, कायो आहारसम्भूतोति ववत्थेति, कायो चतुन्नं महाभूतानं उपादायाति ववत्थेति, कायो उप्पन्नोति ववत्थेति, कायो समुदागतोति ववत्थेति. कायो अहुत्वा सम्भूतो, हुत्वा न भविस्सतीति ववत्थेति. कायं अन्तवन्ततो ववत्थेति, कायो अद्धुवो असस्सतो विपरिणामधम्मोति ववत्थेति, कायो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मोति ववत्थेति. कायं अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. एवं कायं अज्झत्तं ववत्थेति.
कथं ¶ मनं अज्झत्तं ववत्थेति? मनो अविज्जासम्भूतोति ववत्थेति, मनो तण्हासम्भूतोति ववत्थेति, मनो कम्मसम्भूतोति ववत्थेति, मनो आहारसम्भूतोति ववत्थेति, मनो उप्पन्नोति ववत्थेति ¶ , मनो समुदागतोति ववत्थेति. मनो अहुत्वा सम्भूतो, हुत्वा न भविस्सतीति ववत्थेति. मनं अन्तवन्ततो ववत्थेति, मनो अद्धुवो असस्सतो विपरिणामधम्मोति ववत्थेति, मनो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मोति ववत्थेति. मनं अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं मनं अज्झत्तं ववत्थेति. एवं अज्झत्तधम्मे ववत्थेति. तं ञातट्ठेन ¶ ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं’’.
वत्थुनानत्तञाणनिद्देसो पन्नरसमो.
१६. गोचरनानत्तञाणनिद्देसो
६७. कथं बहिद्धा ववत्थाने पञ्ञा गोचरनानत्ते ञाणं? कथं बहिद्धा धम्मे ववत्थेति? रूपे बहिद्धा ववत्थेति, सद्दे बहिद्धा ववत्थेति, गन्धे बहिद्धा ववत्थेति, रसे बहिद्धा ववत्थेति, फोट्ठब्बे बहिद्धा ववत्थेति, धम्मे बहिद्धा ववत्थेति ¶ .
कथं रूपे बहिद्धा ववत्थेति? रूपा अविज्जासम्भूताति ववत्थेति रूपा तण्हासम्भूताति ववत्थेति, रूपा कम्मसम्भूताति ववत्थेति, रूपा आहारसम्भूताति ववत्थेति, रूपा चतुन्नं महाभूतानं उपादायाति ववत्थेति, रूपा उप्पन्नाति ववत्थेति, रूपा समुदागताति ववत्थेति. रूपा अहुत्वा सम्भूता, हुत्वा न भविस्सन्तीति ववत्थेति. रूपे अन्तवन्ततो ववत्थेति, रूपा अद्धुवा असस्सता विपरिणामधम्माति ववत्थेति ¶ . रूपा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ववत्थेति. रूपे अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति ¶ ; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं रूपे बहिद्धा ववत्थेति.
कथं सद्दे बहिद्धा ववत्थेति? सद्दा अविज्जासम्भूताति ववत्थेति…पे… सद्दा चतुन्नं महाभूतानं उपादायाति ववत्थेति, सद्दा उप्पन्नाति ववत्थेति, सद्दा समुदागताति ववत्थेति. सद्दा ¶ अहुत्वा सम्भूता, हुत्वा न भविस्सन्तीति ववत्थेति. सद्दे अन्तवन्ततो ववत्थेति, सद्दा अद्धुवा ¶ असस्सता विपरिणामधम्माति ववत्थेति, सद्दा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ववत्थेति. सद्दे अनिच्चतो ववत्थेति, नो निच्चतो…पे… एवं सद्दे बहिद्धा ववत्थेति.
कथं गन्धे बहिद्धा ववत्थेति? गन्धा अविज्जासम्भूताति ववत्थेति, गन्धा तण्हासम्भूताति ववत्थेति…पे… एवं गन्धे बहिद्धा ववत्थेति. कथं रसे बहिद्धा ववत्थेति? रसा अविज्जासम्भूताति ववत्थेति, रसा तण्हासम्भूताति ववत्थेति…पे… एवं रसे बहिद्धा ववत्थेति. कथं फोट्ठब्बे बहिद्धा ववत्थेति? फोट्ठब्बा अविज्जासम्भूताति ववत्थेति, फोट्ठब्बा तण्हासम्भूताति ववत्थेति, फोट्ठब्बा कम्मसम्भूताति ववत्थेति, फोट्ठब्बा आहारसम्भूताति ववत्थेति, फोट्ठब्बा उप्पन्नाति ववत्थेति. फोट्ठब्बा समुदागताति ववत्थेति…पे… एवं फोट्ठब्बे बहिद्धा ववत्थेति.
कथं धम्मे बहिद्धा ववत्थेति? धम्मा अविज्जासम्भूताति ववत्थेति, धम्मा तण्हासम्भूताति ववत्थेति, धम्मा कम्मसम्भूताति ववत्थेति, धम्मा आहारसम्भूताति ववत्थेति, धम्मा उप्पन्नाति ववत्थेति, धम्मा समुदागताति ववत्थेति. धम्मा अहुत्वा सम्भूता ¶ , हुत्वा न भविस्सन्तीति ववत्थेति. धम्मे अन्तवन्ततो ववत्थेति, धम्मा अद्धुवा असस्सता विपरिणामधम्माति ववत्थेति, धम्मा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ववत्थेति. धम्मे अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति…पे… अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो ¶ अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं धम्मे बहिद्धा ववत्थेति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘बहिद्धा ववत्थाने पञ्ञा गोचरनानत्ते ञाणं’’.
गोचरनानत्तञाणनिद्देसो सोळसमो.
१७. चरियानानत्तञाणनिद्देसो
६८. कथं ¶ ¶ चरियाववत्थाने पञ्ञा चरियानानत्ते ञाणं? चरियाति तिस्सो चरियायो – विञ्ञाणचरिया, अञ्ञाणचरिया, ञाणचरिया.
कतमा विञ्ञाणचरिया? दस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया रूपेसु, दस्सनट्ठो चक्खुविञ्ञाणं विञ्ञाणचरिया रूपेसु, दिट्ठत्ता अभिनिरोपना विपाकमनोधातु [अभिनिरोपनविपाकमनोधातु (स्या.)] विञ्ञाणचरिया ¶ रूपेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया रूपेसु. सवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया सद्देसु, सवनत्थो सोतविञ्ञाणं विञ्ञाणचरिया सद्देसु, सुतत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया सद्देसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया सद्देसु. घायनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया गन्धेसु, घायनट्ठो [घायनत्थो (स्या. क.)] घानविञ्ञाणं विञ्ञाणचरिया गन्धेसु, घायितत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया गन्धेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया गन्धेसु. सायनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया रसेसु, सायनट्ठो जिव्हाविञ्ञाणं विञ्ञाणचरिया रसेसु, सायितत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया रसेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया रसेसु. फुसनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया फोट्ठब्बेसु, फुसनट्ठो कायविञ्ञाणं विञ्ञाणचरिया फोट्ठब्बेसु, फुट्ठत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया फोट्ठब्बेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया फोट्ठब्बेसु. विजाननत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया धम्मेसु, विजाननट्ठो मनोविञ्ञाणं विञ्ञाणचरिया धम्मेसु, विञ्ञातत्ता अभिनिरोपना ¶ विपाकमनोधातु विञ्ञाणचरिया धम्मेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया ¶ धम्मेसु.
६९. विञ्ञाणचरियाति ¶ केनट्ठेन विञ्ञाणचरिया? नीरागा चरतीति – विञ्ञाणचरिया. निद्दोसा चरतीति – विञ्ञाणचरिया. निम्मोहा चरतीति – विञ्ञाणचरिया. निम्माना चरतीति – विञ्ञाणचरिया. निद्दिट्ठि चरतीति – विञ्ञाणचरिया ¶ निउद्धच्चा चरतीति – विञ्ञाणचरिया. निब्बिचिकिच्छा चरतीति – विञ्ञाणचरिया. नानुसया चरतीति – विञ्ञाणचरिया. रागविप्पयुत्ता चरतीति – विञ्ञाणचरिया. दोसविप्पयुत्ता चरतीति – विञ्ञाणचरिया. मोहविप्पयुत्ता चरतीति – विञ्ञाणचरिया. मानविप्पयुत्ता चरतीति – विञ्ञाणचरिया. दिट्ठिविप्पयुत्ता चरतीति – विञ्ञाणचरिया. उद्धच्चविप्पयुत्ता चरतीति – विञ्ञाणचरिया. विचिकिच्छाविप्पयुत्ता चरतीति – विञ्ञाणचरिया. अनुसयविप्पयुत्ता चरतीति – विञ्ञाणचरिया. कुसलेहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. अकुसलेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. सावज्जेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. अनवज्जेहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. कण्हेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. सुक्केहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. सुखुद्रयेहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. दुक्खुद्रयेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. सुखविपाकेहि कम्मेहि सम्पयुत्ता ¶ चरतीति – विञ्ञाणचरिया. दुक्खविपाकेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. विञ्ञाते चरतीति – विञ्ञाणचरिया. विञ्ञाणस्स एवरूपा चरिया होतीति – विञ्ञाणचरिया. पकतिपरिसुद्धमिदं चित्तं निक्किलेसट्ठेनाति – विञ्ञाणचरिया. अयं विञ्ञाणचरिया.
कतमा अञ्ञाणचरिया? मनापियेसु रूपेसु रागस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; रागस्स जवना अञ्ञाणचरिया. अमनापियेसु रूपेसु दोसस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दोसस्स जवना अञ्ञाणचरिया. तदुभयेन असमपेक्खनस्मिं वत्थुस्मिं मोहस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मोहस्स जवना अञ्ञाणचरिया. विनिबन्धस्स मानस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मानस्स जवना अञ्ञाणचरिया. परामट्ठाय दिट्ठिया जवनत्थाय ¶ आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दिट्ठिया जवना अञ्ञाणचरिया. विक्खेपगतस्स उद्धच्चस्स जवनत्थाय आवज्जनकिरियाब्याकता ¶ विञ्ञाणचरिया; उद्धच्चस्स जवना अञ्ञाणचरिया. अनिट्ठङ्गताय विचिकिच्छाय जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; विचिकिच्छाय जवना अञ्ञाणचरिया. थामगतस्स अनुसयस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया ¶ ; अनुसयस्स जवना अञ्ञाणचरिया.
मनापियेसु ¶ सद्देसु…पे… मनापियेसु गन्धेसु…पे… मनापियेसु रसेसु…पे… मनापियेसु फोट्ठब्बेसु…पे… मनापियेसु धम्मेसु रागस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; रागस्स जवना अञ्ञाणचरिया. अमनापियेसु धम्मेसु दोसस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दोसस्स जवना अञ्ञाणचरिया. तदुभयेन असमपेक्खनस्मिं वत्थुस्मिं मोहस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मोहस्स जवना अञ्ञाणचरिया. विनिबन्धस्स मानस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मानस्स जवना अञ्ञाणचरिया. परामट्ठाय दिट्ठिया जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दिट्ठिया जवना अञ्ञाणचरिया. विक्खेपगतस्स उद्धच्चस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; उद्धच्चस्स जवना अञ्ञाणचरिया; अनिट्ठङ्गताय विचिकिच्छाय जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; विचिकिच्छाय जवना अञ्ञाणचरिया. थामगतस्स अनुसयस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; अनुसयस्स जवना अञ्ञाणचरिया.
७०. अञ्ञाणचरियाति केनट्ठेन अञ्ञाणचरिया? सरागा चरतीति – अञ्ञाणचरिया. सदोसा चरतीति – अञ्ञाणचरिया. समोहा चरतीति – अञ्ञाणचरिया. समाना चरतीति – अञ्ञाणचरिया. सदिट्ठि चरतीति – अञ्ञाणचरिया. सउद्धच्चा चरतीति – अञ्ञाणचरिया. सविचिकिच्छा चरतीति – अञ्ञाणचरिया. सानुसया चरतीति – अञ्ञाणचरिया ¶ . रागसम्पयुत्ता चरतीति – अञ्ञाणचरिया. दोससम्पयुत्ता चरतीति – अञ्ञाणचरिया. मोहसम्पयुत्ता चरतीति – अञ्ञाणचरिया. मानसम्पयुत्ता चरतीति – अञ्ञाणचरिया ¶ . दिट्ठिसम्पयुत्ता चरतीति – अञ्ञाणचरिया. उद्धच्चसम्पयुत्ता चरतीति – अञ्ञाणचरिया. विचिकिच्छासम्पयुत्ता चरतीति – अञ्ञाणचरिया. अनुसयसम्पयुत्ता चरतीति – अञ्ञाणचरिया. कुसलेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. अकुसलेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. सावज्जेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. अनवज्जेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया ¶ . कण्हेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. सुक्केहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. सुखुद्रयेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. दुक्खुद्रयेहि कम्मेहि ¶ सम्पयुत्ता चरतीति – अञ्ञाणचरिया. सुखविपाकेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. दुक्खविपाकेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. अञ्ञाते चरतीति – अञ्ञाणचरिया. अञ्ञाणस्स एवरूपा चरिया होतीति – अञ्ञाणचरिया. अयं अञ्ञाणचरिया.
७१. कतमा ञाणचरिया? अनिच्चानुपस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; अनिच्चानुपस्सना ञाणचरिया. दुक्खानुपस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दुक्खानुपस्सना ञाणचरिया. अनत्तानुपस्सनत्थाय आवज्जनकिरियाब्याकता ¶ विञ्ञाणचरिया; अनत्तानुपस्सना ञाणचरिया. निब्बिदानुपस्सनत्थाय…पे… विरागानुपस्सनत्थाय… निरोधानुपस्सनत्थाय… पटिनिस्सग्गानुपस्सनत्थाय… खयानुपस्सनत्थाय… वयानुपस्सनत्थाय… विपरिणामानुपस्सनत्थाय… अनिमित्तानुपस्सनत्थाय… अप्पणिहितानुपस्सनत्थाय… सुञ्ञतानुपस्सनत्थाय… अधिपञ्ञाधम्मानुपस्सनत्थाय… यथाभूतञाणदस्सनत्थाय… आदीनवानुपस्सनत्थाय… पटिसङ्खानुपस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; पटिसङ्खानुपस्सना ञाणचरिया. विवट्टनानुपस्सना ञाणचरिया. सोतापत्तिमग्गो ञाणचरिया. सोतापत्तिफलसमापत्ति ञाणचरिया. सकदागामिमग्गो ञाणचरिया. सकदागामिफलसमापत्ति ञाणचरिया. अनागामिमग्गो ञाणचरिया. अनागामिफलसमापत्ति ञाणचरिया. अरहत्तमग्गो ञाणचरिया. अरहत्तफलसमापत्ति ञाणचरिया.
ञाणचरियाति केनट्ठेन ञाणचरिया? नीरागा चरतीति – ञाणचरिया. निद्दोसा चरतीति – ञाणचरिया…पे… नानुसया ¶ चरतीति – ञाणचरिया. रागविप्पयुत्ता चरतीति – ञाणचरिया. दोसविप्पयुत्ता चरतीति – ञाणचरिया. मोहविप्पयुत्ता चरतीति – ञाणचरिया. मानविप्पयुत्ता…पे… दिट्ठिविप्पयुत्ता… उद्धच्चविप्पयुत्ता… विचिकिच्छाविप्पयुत्ता… अनुसयविप्पयुत्ता… कुसलेहि कम्मेहि सम्पयुत्ता… अकुसलेहि कम्मेहि विप्पयुत्ता… सावज्जेहि कम्मेहि विप्पयुत्ता… अनवज्जेहि कम्मेहि सम्पयुत्ता… कण्हेहि कम्मेहि ¶ विप्पयुत्ता… सुक्केहि कम्मेहि सम्पयुत्ता… सुखुद्रयेहि कम्मेहि सम्पयुत्ता… दुक्खुद्रयेहि कम्मेहि विप्पयुत्ता… सुखविपाकेहि कम्मेहि सम्पयुत्ता चरतीति – ञाणचरिया. दुक्खविपाकेहि कम्मेहि विप्पयुत्ता चरतीति ¶ – ञाणचरिया. ञाते चरतीति – ञाणचरिया ¶ . ञाणस्स एवरूपा चरिया होतीति – ञाणचरिया. अयं ञाणचरिया. अञ्ञा विञ्ञाणचरिया, अञ्ञा अञ्ञाणचरिया, अञ्ञा ञाणचरियाति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘चरियाववत्थाने पञ्ञा चरियानानत्ते ञाणं’’.
चरियानानत्तञाणनिद्देसो सत्तरसमो.
१८. भूमिनानत्तञाणनिद्देसो
७२. कथं चतुधम्मववत्थाने पञ्ञा भूमिनानत्ते ञाणं? चतस्सो भूमियो – कामावचरा भूमि, रूपावचरा भूमि, अरूपावचरा भूमि, अपरियापन्ना भूमि. कतमा कामावचरा भूमि? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे [परनिम्मितवसवत्तिदेवे (क.)] अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं – अयं कामावचरा भूमि.
कतमा रूपावचरा भूमि? हेट्ठतो ¶ ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा ¶ दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा – अयं रूपावचरा भूमि.
कतमा अरूपावचरा भूमि? हेट्ठतो आकासानञ्चायतनूपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनूपगे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा – अयं अरूपावचरा भूमि.
कतमा अपरियापन्ना भूमि? अपरियापन्ना मग्गा च मग्गफलानि च असङ्खता च धातु – अयं अपरियापन्ना भूमि. इमा चतस्सो भूमियो.
अपरापि चतस्सो भूमियो चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारि झानानि, चतस्सो अप्पमञ्ञायो, चतस्सो अरूपसमापत्तियो, चतस्सो पटिसम्भिदा, चतस्सो ¶ पटिपदा, चत्तारि आरम्मणानि, चत्तारो अरियवंसा, चत्तारि सङ्गहवत्थूनि ¶ , चत्तारि चक्कानि, चत्तारि धम्मपदानि – इमा चतस्सो भूमियो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘चतुधम्मववत्थाने पञ्ञा भूमिनानत्ते ञाणं’’.
भूमिनानत्तञाणनिद्देसो अट्ठारसमो.
१९. धम्मनानत्तञाणनिद्देसो
७३. कथं नवधम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं? कथं ¶ धम्मे ववत्थेति? कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति. रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. अपरियापन्ने धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.
कथं ¶ कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति? दस कुसलकम्मपथे कुसलतो ववत्थेति, दस अकुसलकम्मपथे अकुसलतो ववत्थेति, रूपञ्च विपाकञ्च किरियञ्च अब्याकततो ववत्थेति – एवं कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति.
कथं रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति? इधट्ठस्स चत्तारि झानानि कुसलतो ववत्थेति, तत्रूपपन्नस्स चत्तारि झानानि अब्याकततो ववत्थेति – एवं रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.
कथं अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति? इधट्ठस्स चतस्सो अरूपावचरसमापत्तियो कुसलतो ववत्थेति, तत्रूपपन्नस्स चतस्सो अरूपावचरसमापत्तियो अब्याकततो ववत्थेति – एवं अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.
कथं ¶ ¶ अपरियापन्ने धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति? चत्तारो अरियमग्गे कुसलतो ववत्थेति, चत्तारि च सामञ्ञफलानि निब्बानञ्च अब्याकततो ववत्थेति – एवं अपरियापन्ने धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. एवं धम्मे ववत्थेति.
नव ¶ पामोज्जमूलका धम्मा. अनिच्चतो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहिते चित्ते यथाभूतं पजानाति पस्सति. यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति. दुक्खतो मनसिकरोतो पामोज्जं जायति…पे… अनत्ततो मनसिकरोतो पामोज्जं जायति…पे… विमुच्चति.
रूपं अनिच्चतो मनसिकरोतो पामोज्जं जायति…पे… रूपं दुक्खतो मनसिकरोतो…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं दुक्खतो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं अनत्ततो ¶ मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहिते चित्ते यथाभूतं पजानाति पस्सति. यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति. इमे नव पामोज्जमूलका धम्मा ¶ .
७४. नव योनिसो मनसिकारमूलका धम्मा. अनिच्चतो योनिसो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहितेन चित्तेन ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. दुक्खतो योनिसो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहितेन चित्तेन ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं ¶ दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. अनत्ततो योनिसो मनसिकरोतो पामोज्जं जायति…पे….
रूपं अनिच्चतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… रूपं दुक्खतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… रूपं अनत्ततो योनिसो मनसिकरोतो पामोज्जं जायति…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं दुक्खतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं अनत्ततो योनिसो मनसिकरोतो पामोज्जं ¶ जायति, पमुदितस्स पीति ¶ जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहितेन चित्तेन ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति ¶ यथाभूतं पजानाति. इमे नव योनिसो मनसिकारमूलका धम्मा.
नव नानत्ता – धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, वेदनानानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्तं – इमे नव नानत्ता. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘नवधम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं’’.
धम्मनानत्तञाणनिद्देसो एकूनवीसतिमो.
२०-२४. ञाणपञ्चकनिद्देसो
७५. कथं अभिञ्ञापञ्ञा ञातट्ठे ञाणं, परिञ्ञापञ्ञा तीरणट्ठे ञाणं, पहानेपञ्ञा परिच्चागट्ठे ञाणं, भावना पञ्ञा एकरसट्ठे ञाणं, सच्छिकिरियापञ्ञा फस्सनट्ठे ञाणं? ये ये धम्मा अभिञ्ञाता होन्ति, ते ते धम्मा ञाता ¶ होन्ति. ये ये धम्मा परिञ्ञाता होन्ति, ते ¶ ते धम्मा तीरिता होन्ति. ये ये धम्मा पहीना होन्ति, ते ते धम्मा परिच्चत्ता होन्ति. ये ये धम्मा भाविता होन्ति, ते ते धम्मा एकरसा होन्ति. ये ये धम्मा सच्छिकता होन्ति, ते ते धम्मा फस्सिता होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अभिञ्ञा पञ्ञा ञातट्ठे ञाणं, परिञ्ञा पञ्ञा तीरणट्ठे ञाणं, पहाने पञ्ञा परिच्चागट्ठे ञाणं, भावना पञ्ञा एकरसट्ठे ञाणं, सच्छिकिरिया पञ्ञा फुसनट्ठे ञाणं’’.
ञाणपञ्चकनिद्देसो चतुवीसतिमो.
२५-२८. पटिसम्भिदाञाणनिद्देसो
७६. कथं ¶ ¶ अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं? सद्धिन्द्रियं धम्मो, वीरियिन्द्रियं धम्मो, सतिन्द्रियं धम्मो, समाधिन्द्रियं धम्मो, पञ्ञिन्द्रियं धम्मो. अञ्ञो सद्धिन्द्रियं धम्मो, अञ्ञो वीरियिन्द्रियं धम्मो, अञ्ञो सतिन्द्रियं धम्मो, अञ्ञो समाधिन्द्रियं धम्मो, अञ्ञो पञ्ञिन्द्रियं धम्मो. येन ञाणेन इमे नाना धम्मा ञाता, तेनेव ञाणेन इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ¶ ञाणं’’.
अधिमोक्खट्ठो अत्थो, पग्गहट्ठो अत्थो, उपट्ठानट्ठो अत्थो, अविक्खेपट्ठो अत्थो, दस्सनट्ठो अत्थो. अञ्ञो अधिमोक्खट्ठो अत्थो, अञ्ञो पग्गहट्ठो अत्थो, अञ्ञो उपट्ठानट्ठो अत्थो, अञ्ञो अविक्खेपट्ठो अत्थो, अञ्ञो दस्सनट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता, तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता, तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.
पञ्चसु ¶ धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.
७७. सद्धाबलं ¶ धम्मो, वीरियबलं धम्मो, सतिबलं धम्मो, समाधिबलं धम्मो, पञ्ञाबलं धम्मो. अञ्ञो सद्धाबलं धम्मो, अञ्ञो वीरियबलं धम्मो, अञ्ञो सतिबलं धम्मो, अञ्ञो समाधिबलं धम्मो, अञ्ञो पञ्ञाबलं धम्मो. येन ञाणेन इमे नाना ¶ धम्मा ञाता, तेनेव ञाणेन ¶ इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं’’.
अस्सद्धिये अकम्पियट्ठो अत्थो. कोसज्जे अकम्पियट्ठो अत्थो. पमादे अकम्पियट्ठो अत्थो. उद्धच्चे अकम्पियट्ठो अत्थो. अविज्जाय अकम्पियट्ठो अत्थो. अञ्ञो अस्सद्धिये अकम्पियट्ठो अत्थो, अञ्ञो कोसज्जे अकम्पियट्ठो अत्थो, अञ्ञो पमादे अकम्पियट्ठो अत्थो, अञ्ञो उद्धच्चे अकम्पियट्ठो अत्थो, अञ्ञो अविज्जाय अकम्पियट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता, तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता, तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन ¶ वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.
पञ्चसु [पञ्च (?)] धम्मेसु ञाणानि, पञ्चसु [पञ्च (?)] अत्थेसु ञाणानि, दससु [दस (?)] निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.
सतिसम्बोज्झङ्गो ¶ धम्मो, धम्मविचयसम्बोज्झङ्गो धम्मो, वीरियसम्बोज्झङ्गो धम्मो, पीतिसम्बोज्झङ्गो धम्मो, पस्सद्धिसम्बोज्झङ्गो धम्मो, समाधिसम्बोज्झङ्गो धम्मो, उपेक्खासम्बोज्झङ्गो धम्मो. अञ्ञो सतिसम्बोज्झङ्गो धम्मो, अञ्ञो धम्मविचयसम्बोज्झङ्गो धम्मो, अञ्ञो वीरियसम्बोज्झङ्गो धम्मो, अञ्ञो पीतिसम्बोज्झङ्गो धम्मो, अञ्ञो पस्सद्धिसम्बोज्झङ्गो धम्मो, अञ्ञो समाधिसम्बोज्झङ्गो धम्मो, अञ्ञो उपेक्खासम्बोज्झङ्गो धम्मो. येन ञाणेन इमे नाना धम्मा ञाता, तेनेव ञाणेन इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं’’.
उपट्ठानट्ठो ¶ अत्थो, पविचयट्ठो अत्थो, पग्गहट्ठो अत्थो, फरणट्ठो अत्थो, उपसमट्ठो अत्थो, अविक्खेपट्ठो अत्थो, पटिसङ्खानट्ठो अत्थो. अञ्ञो उपट्ठानट्ठो अत्थो, अञ्ञो ¶ पविचयट्ठो ¶ अत्थो, अञ्ञो पग्गहट्ठो अत्थो, अञ्ञो फरणट्ठो अत्थो, अञ्ञो उपसमट्ठो अत्थो, अञ्ञो अविक्खेपट्ठो अत्थो, अञ्ञो पटिसङ्खानट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता, तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.
सत्त धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, सत्त अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता, तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.
सत्तसु धम्मेसु ञाणानि, सत्तसु अत्थेसु ञाणानि, चुद्दससु निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.
सम्मादिट्ठि धम्मो, सम्मासङ्कप्पो धम्मो, सम्मावाचा धम्मो, सम्माकम्मन्तो धम्मो, सम्माआजीवो धम्मो, सम्मावायामो धम्मो, सम्मासति धम्मो, सम्मासमाधि धम्मो. अञ्ञो ¶ सम्मादिट्ठि धम्मो, अञ्ञो सम्मासङ्कप्पो ¶ धम्मो, अञ्ञो सम्मावाचा धम्मो, अञ्ञो सम्माकम्मन्तो धम्मो, अञ्ञो सम्माआजीवो धम्मो, अञ्ञो सम्मावायामो धम्मो, अञ्ञो सम्मासति धम्मो, अञ्ञो सम्मासमाधि धम्मो. येन ञाणेन इमे नाना धम्मा ञाता, तेनेव ञाणेन इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं’’.
दस्सनट्ठो अत्थो, अभिनिरोपनट्ठो अत्थो, परिग्गहट्ठो अत्थो, समुट्ठानट्ठो अत्थो, वोदानट्ठो अत्थो, पग्गहट्ठो अत्थो, उपट्ठानट्ठो अत्थो, अविक्खेपट्ठो अत्थो. अञ्ञो दस्सनट्ठो अत्थो, अञ्ञो अभिनिरोपनट्ठो अत्थो, अञ्ञो परिग्गहट्ठो अत्थो, अञ्ञो समुट्ठानट्ठो अत्थो, अञ्ञो वोदानट्ठो अत्थो, अञ्ञो पग्गहट्ठो अत्थो, अञ्ञो ¶ उपट्ठानट्ठो अत्थो, अञ्ञो अविक्खेपट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.
अट्ठ ¶ धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, अट्ठ अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता ¶ , तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.
अट्ठसु धम्मेसु ञाणानि, अट्ठसु अत्थेसु ञाणानि सोळससु निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं. धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं. निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं. पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.
पटिसम्भिदाञाणनिद्देसो अट्ठवीसतिमो.
२९-३१. ञाणत्तयनिद्देसो
७८. कथं ¶ विहारनानत्ते पञ्ञा विहारट्ठे ञाणं, समापत्तिनानत्ते पञ्ञा समापत्तट्ठे ञाणं, विहारसमापत्तिनानत्ते पञ्ञा विहारसमापत्तट्ठे ञाणं? निमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अनिमित्तो विहारो. पणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अप्पणिहितो विहारो. अभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता ¶ फुस्स फुस्स वयं पस्सति – सुञ्ञतो विहारो.
निमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्ता समापत्ति. पणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता ¶ पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहिता समापत्ति. अभिनिवेसं भयतो सम्पस्समानो सुञ्ञते ¶ अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञता समापत्ति.
निमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्तविहारसमापत्ति. पणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहितविहारसमापत्ति. अभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञतविहारसमापत्ति.
७९. रूपनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अनिमित्तो विहारो. रूपपणिधिं भयतो ¶ सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अप्पणिहितो विहारो. रूपाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – सुञ्ञतो विहारो.
रूपनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्ता समापत्ति ¶ . रूपपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहिता समापत्ति. रूपाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञता समापत्ति.
रूपनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्तविहारसमापत्ति. रूपपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स ¶ वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहितविहारसमापत्ति. रूपाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञतविहारसमापत्ति.
वेदनानिमित्तं ¶ ¶ …पे… सञ्ञानिमित्तं… सङ्खारनिमित्तं… विञ्ञाणनिमित्तं… चक्खुनिमित्तं…पे… जरामरणनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अनिमित्तो विहारो. जरामरणपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अप्पणिहितो विहारो. जरामरणाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – सुञ्ञतो विहारो.
जरामरणनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्ता समापत्ति. जरामरणपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहिता समापत्ति. जरामरणाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञता समापत्ति.
जरामरणनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्तविहारसमापत्ति. जरामरणपणिधिं भयतो ¶ सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता ¶ फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहितविहारसमापत्ति. जरामरणाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञतविहारसमापत्ति. अञ्ञो ¶ अनिमित्तो विहारो, अञ्ञो अप्पणिहितो विहारो, अञ्ञो सुञ्ञतो विहारो. अञ्ञा अनिमित्तसमापत्ति, अञ्ञा अप्पणिहितसमापत्ति, अञ्ञा सुञ्ञतसमापत्ति. अञ्ञा अनिमित्ता विहारसमापत्ति, अञ्ञा अप्पणिहिता विहारसमापत्ति, अञ्ञा सुञ्ञता विहारसमापत्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘विहारनानत्ते पञ्ञा विहारट्ठे ञाणं, समापत्तिनानत्ते पञ्ञा समापत्तट्ठे ञाणं, विहारसमापत्तिनानत्ते पञ्ञा विहारसमापत्तट्ठे ञाणं’’.
ञाणत्तयनिद्देसो एकतिंसतिमो.
३२. आनन्तरिकसमाधिञाणनिद्देसो
८०. कथं ¶ अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं? नेक्खम्मवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. तस्स समाधिस्स वसेन उप्पज्जति ञाणं. तेन ञाणेन आसवा खीयन्ति. इति पठमं समथो, पच्छा ञाणं. तेन ञाणेन आसवानं खयो होति ¶ . तेन वुच्चति – ‘‘अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं’’.
आसवाति कतमे ते आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. कत्थेते आसवा खीयन्ति? सोतापत्तिमग्गेन अनवसेसो दिट्ठासवो खीयति, अपायगमनीयो कामासवो खीयति, अपायगमनीयो भवासवो खीयति, अपायगमनीयो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. सकदागामिमग्गेन ओळारिको कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अनागामिमग्गेन अनवसेसो कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो ¶ अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अरहत्तमग्गेन अनवसेसो भवासवो खीयति, अनवसेसो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति.
अब्यापादवसेन ¶ …पे… आलोकसञ्ञावसेन… अविक्खेपवसेन… धम्मववत्थानवसेन… ञाणवसेन… पामोज्जवसेन… पठमज्झानवसेन… दुतियज्झानवसेन… ततियज्झानवसेन… चतुत्थज्झानवसेन… आकासानञ्चायतनसमापत्तिवसेन… विञ्ञाणञ्चायतनसमापत्तिवसेन… आकिञ्चञ्ञायतनसमापत्तिवसेन… नेवसञ्ञानासञ्ञायतनसमापत्तिवसेन… पथवीकसिणवसेन… आपोकसिणवसेन ¶ … तेजोकसिणवसेन… वायोकसिणवसेन… नीलकसिणवसेन… पीतकसिणवसेन… लोहितकसिणवसेन… ओदातकसिणवसेन… आकासकसिणवसेन… विञ्ञाणकसिणवसेन… बुद्धानुस्सतिवसेन… धम्मानुस्सतिवसेन… सङ्घानुस्सतिवसेन… सीलानुस्सतिवसेन… चागानुस्सतिवसेन… देवतानुस्सतिवसेन… आनापानस्सतिवसेन… मरणस्सतिवसेन… कायगतासतिवसेन… उपसमानुस्सतिवसेन… उद्धुमातकसञ्ञावसेन… विनीलकसञ्ञावसेन… विपुब्बकसञ्ञावसेन… विच्छिद्दकसञ्ञावसेन… विक्खायितकसञ्ञावसेन… विक्खित्तकसञ्ञावसेन… हतविक्खित्तकसञ्ञावसेन ¶ … लोहितकसञ्ञावसेन… पुळवकसञ्ञावसेन… अट्ठिकसञ्ञावसेन.
८१. दीघं अस्सासवसेन…पे… दीघं पस्सासवसेन… रस्सं अस्सासवसेन… रस्सं पस्सासवसेन… सब्बकायपटिसंवेदी अस्सासवसेन… सब्बकायपटिसंवेदी पस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासवसेन… पस्सम्भयं कायसङ्खारं पस्सासवसेन… पीतिपटिसंवेदी अस्सासवसेन… पीतिपटिसंवेदी पस्सासवसेन… सुखपटिसंवेदी अस्सासवसेन… सुखपटिसंवेदी पस्सासवसेन… चित्तसङ्खारपटिसंवेदी अस्सासवसेन… चित्तसङ्खारपटिसंवेदी पस्सासवसेन… पस्सम्भयं चित्तसङ्खारं अस्सासवसेन… पस्सम्भयं चित्तसङ्खारं पस्सासवसेन… चित्तपटिसंवेदी अस्सासवसेन… चित्तपटिसंवेदी पस्सासवसेन… अभिप्पमोदयं चित्तं अस्सासवसेन… अभिप्पमोदयं चित्तं पस्सासवसेन… समादहं चित्तं…पे… विमोचयं चित्तं… अनिच्चानुपस्सी ¶ … विरागानुपस्सी… निरोधानुपस्सी… पटिनिस्सग्गानुपस्सी अस्सासवसेन… पटिनिस्सग्गानुपस्सी पस्सासवसेन ¶ चित्तस्स एकग्गता अविक्खेपो समाधि. तस्स समाधिस्स वसेन उप्पज्जति ञाणं, तेन ञाणेन आसवा खीयन्ति. इति पठमं समथो, पच्छा ञाणं. तेन ञाणेन ¶ आसवानं खयो होति. तेन वुच्चति – ‘‘अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं’’.
आसवाति कतमे ते आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. कत्थेते आसवा खीयन्ति? सोतापत्तिमग्गेन अनवसेसो दिट्ठासवो खीयति, अपायगमनीयो कामासवो खीयति, अपायगमनीयो भवासवो खीयति, अपायगमनीयो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. सकदागामिमग्गेन ओळारिको कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अनागामिमग्गेन अनवसेसो कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अरहत्तमग्गेन अनवसेसो भवासवो खीयति, अनवसेसो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. तं ञातट्ठेन ञाणं ¶ , पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं’’.
आनन्तरिकसमाधिञाणनिद्देसो द्वत्तिंसतिमो.
३३. अरणविहारञाणनिद्देसो
८२. कथं ¶ दस्सनाधिपतेय्यं सन्तो च विहाराधिगमो पणीताधिमुत्तता पञ्ञा अरणविहारे ञाणं? दस्सनाधिपतेय्यन्ति अनिच्चानुपस्सना दस्सनाधिपतेय्यं, दुक्खानुपस्सना दस्सनाधिपतेय्यं, अनत्तानुपस्सना दस्सनाधिपतेय्यं, रूपे अनिच्चानुपस्सना दस्सनाधिपतेय्यं, रूपे दुक्खानुपस्सना दस्सनाधिपतेय्यं, रूपे अनत्तानुपस्सना दस्सनाधिपतेय्यं; वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना दस्सनाधिपतेय्यं, जरामरणे दुक्खानुपस्सना दस्सनाधिपतेय्यं, जरामरणे अनत्तानुपस्सना दस्सनाधिपतेय्यं.
सन्तो ¶ ¶ च विहाराधिगमोति सुञ्ञतो विहारो सन्तो विहाराधिगमो. अनिमित्तो विहारो सन्तो विहाराधिगमो. अप्पणिहितो विहारो सन्तो विहाराधिगमो.
पणीताधिमुत्तताति सुञ्ञते अधिमुत्तता पणीताधिमुत्तता. अनिमित्ते अधिमुत्तता पणीताधिमुत्तता. अप्पणिहिते अधिमुत्तता पणीताधिमुत्तता.
अरणविहारोति पठमं झानं अरणविहारो. दुतियं झानं अरणविहारो. ततियं झानं अरणविहारो. चतुत्थं झानं अरणविहारो. आकासानञ्चायतनसमापत्ति ¶ अरणविहारो…पे… नेवसञ्ञानासञ्ञायतनसमापत्ति अरणविहारो.
अरणविहारोति केनट्ठेन अरणविहारो? पठमेन झानेन नीवरणे हरतीति – अरणविहारो. दुतियेन झानेन वितक्कविचारे हरतीति – अरणविहारो. ततियेन झानेन पीतिं हरतीति – अरणविहारो. चतुत्थेन झानेन सुखदुक्खे हरतीति – अरणविहारो. आकासानञ्चायतनसमापत्तिया रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं हरतीति – अरणविहारो. विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञं हरतीति – अरणविहारो. आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञं हरतीति – अरणविहारो. नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञं हरतीति – अरणविहारो. अयं अरणविहारो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति ¶ – ‘‘दस्सनाधिपतेय्यं सन्तो च विहाराधिगमो पणीताधिमुत्तता पञ्ञा अरणविहारे ञाणं’’.
अरणविहारञाणनिद्देसो तेत्तिंसतिमो.
३४. निरोधसमापत्तिञाणनिद्देसो
८३. कथं द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसिभावता पञ्ञा निरोधसमापत्तिया ञाणं?
द्वीहि ¶ बलेहीति द्वे बलानि – समथबलं, विपस्सनाबलं. कतमं समथबलं? नेक्खम्मवसेन चित्तस्सेकग्गता अविक्खेपो ¶ समथबलं. अब्यापादवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं. आलोकसञ्ञावसेन चित्तस्सेकग्गता अविक्खेपो ¶ समथबलं. अविक्खेपवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं. पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं.
समथबलन्ति केनट्ठेन समथबलं? पठमेन झानेन नीवरणे न कम्पतीति – समथबलं. दुतियेन झानेन वितक्कविचारे न कम्पतीति – समथबलं. ततियेन झानेन पीतिया न कम्पतीति – समथबलं. चतुत्थेन झानेन सुखदुक्खे न कम्पतीति – समथबलं. आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय न कम्पतीति – समथबलं. विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय न कम्पतीति – समथबलं. उद्धच्चे च उद्धच्चसहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति – समथबलं. इदं समथबलं.
कतमं विपस्सनाबलं? अनिच्चानुपस्सना विपस्सनाबलं. दुक्खानुपस्सना विपस्सनाबलं. अनत्तानुपस्सना विपस्सनाबलं. निब्बिदानुपस्सना विपस्सनाबलं. विरागानुपस्सना विपस्सनाबलं ¶ . निरोधानुपस्सना विपस्सनाबलं. पटिनिस्सग्गानुपस्सना विपस्सनाबलं. रूपे अनिच्चानुपस्सना विपस्सनाबलं ¶ …पे… रूपे पटिनिस्सग्गानुपस्सना विपस्सनाबलं. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना विपस्सनाबलं…पे… जरामरणे पटिनिस्सग्गानुपस्सना विपस्सनाबलं.
विपस्सनाबलन्ति केनट्ठेन विपस्सनाबलं? अनिच्चानुपस्सनाय निच्चसञ्ञाय न कम्पतीति – विपस्सनाबलं. दुक्खानुपस्सनाय सुखसञ्ञाय न कम्पतीति – विपस्सनाबलं. अनत्तानुपस्सनाय अत्तसञ्ञाय न कम्पतीति – विपस्सनाबलं. निब्बिदानुपस्सनाय नन्दिया न कम्पतीति – विपस्सनाबलं. विरागानुपस्सनाय रागे न कम्पतीति – विपस्सनाबलं. निरोधानुपस्सनाय समुदये ¶ न कम्पतीति – विपस्सनाबलं. पटिनिस्सग्गानुपस्सनाय आदाने न कम्पतीति ¶ – विपस्सनाबलं. अविज्जाय च अविज्जा सहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति – विपस्सनाबलं. इदं विपस्सनाबलं.
तयो च सङ्खारानं पटिप्पस्सद्धियाति कतमेसं तिण्णन्नं सङ्खारानं पटिप्पस्सद्धिया? दुतियं झानं समापन्नस्स वितक्कविचारा वचीसङ्खारा पटिप्पस्सद्धा होन्ति. चतुत्थं झानं समापन्नस्स अस्सासपस्सासा कायसङ्खारा पटिप्पस्सद्धा होन्ति. सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च चित्तसङ्खारा पटिप्पस्सद्धा होन्ति. इमेसं तिण्णन्नं सङ्खारानं पटिप्पस्सद्धिया ¶ .
८४. सोळसहि ञाणचरियाहीति कतमाहि सोळसहि ञाणचरियाहि? अनिच्चानुपस्सना ञाणचरिया, दुक्खानुपस्सना ञाणचरिया, अनत्तानुपस्सना ञाणचरिया, निब्बिदानुपस्सना ञाणचरिया, विरागानुपस्सना ञाणचरिया, निरोधानुपस्सना ञाणचरिया, पटिनिस्सग्गानुपस्सना ञाणचरिया, विवट्टनानुपस्सना ञाणचरिया, सोतापत्तिमग्गो ञाणचरिया, सोतापत्तिफलसमापत्ति ञाणचरिया, सकदागामिमग्गो ञाणचरिया, सकदागामिफलसमापत्ति ञाणचरिया, अनागामिमग्गो ञाणचरिया, अनागामिफलसमापत्ति ञाणचरिया, अरहत्तमग्गो ञाणचरिया, अरहत्तफलसमापत्ति ञाणचरिया – इमाहि सोळसहि ञाणचरियाहि.
८५. नवहि समाधिचरियाहीति कतमाहि नवहि समाधिचरियाहि? पठमं झानं समाधिचरिया, दुतियं झानं समाधिचरिया, ततियं झानं समाधिचरिया, चतुत्थं झानं समाधिचरिया, आकासानञ्चायतनसमापत्ति…पे… विञ्ञाणञ्चायतनसमापत्ति… आकिञ्चञ्ञायतनसमापत्ति… नेवसञ्ञानासञ्ञायतनसमापत्ति समाधिचरिया. पठमं झानं पटिलाभत्थाय ¶ वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च – इमाहि नवहि समाधिचरियाहि.
वसीति ¶ पञ्च वसियो. आवज्जनवसी, समापज्जनवसी, अधिट्ठानवसी ¶ , वुट्ठानवसी, पच्चवेक्खणावसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं आवज्जति; आवज्जनाय दन्धायितत्तं नत्थीति – आवज्जनवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जति; समापज्जनाय दन्धायितत्तं नत्थीति – समापज्जनवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं अधिट्ठाति ¶ ; अधिट्ठाने दन्धायितत्तं नत्थीति – अधिट्ठानवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं वुट्ठाति; वुट्ठाने दन्धायितत्तं नत्थीति – वुट्ठानवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं पच्चवेक्खति; पच्चवेक्खणाय दन्धायितत्तं नत्थीति – पच्चवेक्खणावसी.
दुतियं झानं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं यत्थिच्छकं यदिच्छकं यावतिच्छकं आवज्जति; आवज्जनाय दन्धायितत्तं नत्थीति – आवज्जनवसी. नेवसञ्ञानासञ्ञायतनसमापत्तिं यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जति…पे… अधिट्ठाति… वुट्ठाति… पच्चवेक्खति; पच्चवेक्खणाय दन्धायितत्तं नत्थीति – पच्चवेक्खणावसी. इमा पञ्च वसियो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिपस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावता पञ्ञा निरोधसमापत्तिया ञाणं’’.
निरोधसमापत्तिञाणनिद्देसो चतुत्तिंसतिमो.
३५. परिनिब्बानञाणनिद्देसो
८६. कथं ¶ सम्पजानस्स पवत्तपरियादाने पञ्ञा परिनिब्बाने ञाणं? इध सम्पजानो नेक्खम्मेन कामच्छन्दस्स पवत्तं परियादियति, अब्यापादेन ब्यापादस्स पवत्तं परियादियति, आलोकसञ्ञाय थिनमिद्धस्स पवत्तं परियादियति, अविक्खेपेन उद्धच्चस्स पवत्तं परियादियति, धम्मववत्थानेन विचिकिच्छाय…पे… ञाणेन अविज्जाय… पामोज्जेन अरतिया ¶ … पठमेन झानेन नीवरणानं पवत्तं परियादियति…पे… अरहत्तमग्गेन ¶ सब्बकिलेसानं पवत्तं परियादियति.
अथ वा पन सम्पजानस्स अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स इदञ्चेव चक्खुपवत्तं परियादियति, अञ्ञञ्च चक्खुपवत्तं न उप्पज्जति. इदञ्चेव सोतपवत्तं…पे… घानपवत्तं… जिव्हापवत्तं… कायपवत्तं… मनोपवत्तं परियादियति, अञ्ञञ्च मनोपवत्तं न उप्पज्जति. इदं सम्पजानस्स पवत्तपरियादाने ¶ पञ्ञा परिनिब्बाने ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सम्पजानस्स पवत्तपरियादाने पञ्ञा परिनिब्बाने ञाणं’’.
परिनिब्बानञाणनिद्देसो पञ्चतिंसतिमो.
३६. समसीसट्ठञाणनिद्देसो
८७. कथं सब्बधम्मानं सम्मा समुच्छेदे निरोधे च अनुपट्ठानता पञ्ञा समसीसट्ठे ञाणं? सब्बधम्मानन्ति – पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो ¶ , कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा, कामावचरा धम्मा, रूपावचरा धम्मा, अरूपावचरा धम्मा, अपरियापन्ना धम्मा. सम्मा समुच्छेदेति नेक्खम्मेन कामच्छन्दं सम्मा समुच्छिन्दति. अब्यापादेन ब्यापादं सम्मा समुच्छिन्दति. आलोकसञ्ञाय थिनमिद्धं सम्मा समुच्छिन्दति. अविक्खेपेन उद्धच्चं सम्मा समुच्छिन्दति. धम्मववत्थानेन विचिकिच्छं सम्मा समुच्छिन्दति. ञाणेन अविज्जं सम्मा समुच्छिन्दति. पामोज्जेन अरतिं सम्मा समुच्छिन्दति. पठमेन झानेन नीवरणे सम्मा समुच्छिन्दति…पे… अरहत्तमग्गेन सब्बकिलेसे सम्मा समुच्छिन्दति.
निरोधेति नेक्खम्मेन कामच्छन्दं निरोधेति. अब्यापादेन ब्यापादं निरोधेति. आलोकसञ्ञाय थिनमिद्धं निरोधेति. अविक्खेपेन उद्धच्चं निरोधेति. धम्मववत्थानेन विचिकिच्छं निरोधेति. ञाणेन अविज्जं निरोधेति. पामोज्जेन अरतिं निरोधेति. पठमेन झानेन नीवरणे निरोधेति…पे… अरहत्तमग्गेन सब्बकिलेसे निरोधेति.
अनुपट्ठानताति ¶ नेक्खम्मं पटिलद्धस्स कामच्छन्दो न उपट्ठाति. अब्यापादं पटिलद्धस्स ब्यापादो ¶ न उपट्ठाति. आलोकसञ्ञं पटिलद्धस्स थिनमिद्धं न उपट्ठाति. अविक्खेपं पटिलद्धस्स उद्धच्चं न उपट्ठाति. धम्मववत्थानं पटिलद्धस्स विचिकिच्छा ¶ न उपट्ठाति. ञाणं पटिलद्धस्स अविज्जा न उपट्ठाति. पामोज्जं पटिलद्धस्स अरति न उपट्ठाति. पठमं झानं पटिलद्धस्स नीवरणा न उपट्ठहन्ति…पे… अरहत्तमग्गं पटिलद्धस्स सब्बकिलेसा न उपट्ठहन्ति.
समन्ति कामच्छन्दस्स पहीनत्ता नेक्खम्मं समं. ब्यापादस्स पहीनत्ता अब्यापादो समं. थिनमिद्धस्स पहीनत्ता आलोकसञ्ञा समं. उद्धच्चस्स ¶ पहीनत्ता अविक्खेपो समं. विचिकिच्छाय पहीनत्ता धम्मववत्थानं समं. अविज्जाय पहीनत्ता ञाणं समं. अरतिया पहीनत्ता पामोज्जं समं. नीवरणानं पहीनत्ता पठमं झानं समं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गो समं.
सीसन्ति तेरस सीसानि – पलिबोधसीसञ्च तण्हा, विनिबन्धनसीसञ्च मानो, परामाससीसञ्च दिट्ठि, विक्खेपसीसञ्च उद्धच्चं, संकिलेससीसञ्च अविज्जा, अधिमोक्खसीसञ्च सद्धा, पग्गहसीसञ्च वीरियं, उपट्ठानसीसञ्च सति, अविक्खेपसीसञ्च समाधि, दस्सनसीसञ्च पञ्ञा, पवत्तसीसञ्च जीवितिन्द्रियं, गोचरसीसञ्च विमोक्खो, सङ्खारसीसञ्च निरोधो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सब्बधम्मानं सम्मा समुच्छेदे निरोधे च अनुपट्ठानता पञ्ञा समसीसट्ठे ञाणं’’.
समसीसट्ठञाणनिद्देसो छत्तिंसतिमो.
३७. सल्लेखट्ठञाणनिद्देसो
८८. कथं ¶ पुथुनानत्तेकत्ततेजपरियादाने पञ्ञा सल्लेखट्ठे [पुथुनानत्तेकत्ततेजपरियादाने (क.)] ञाणं? पुथूति – रागो पुथु, दोसो पुथु, मोहो पुथु, कोधो…पे… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे अभिसङ्खारा… सब्बे भवगामिकम्मा.
नानत्तेकत्तन्ति ¶ ¶ कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं. ब्यापादो नानत्तं, अब्यापादो एकत्तं. थिनमिद्धं नानत्तं, आलोकसञ्ञा एकत्तं. उद्धच्चं नानत्तं, अविक्खेपो एकत्तं. विचिकिच्छा नानत्तं, धम्मववत्थानं एकत्तं. अविज्जा नानत्तं, ञाणं एकत्तं. अरति नानत्तं, पामोज्जं एकत्तं. नीवरणा नानत्तं, पठमं झानं एकत्तं…पे… सब्बे किलेसा नानत्तं, अरहत्तमग्गो एकत्तं.
तेजोति पञ्च तेजा – चरणतेजो, गुणतेजो, पञ्ञातेजो, पुञ्ञतेजो, धम्मतेजो. चरणतेजेन तेजितत्ता दुस्सील्यतेजं परियादियति. गुणतेजेन तेजितत्ता अगुणतेजं परियादियति. पञ्ञातेजेन तेजितत्ता दुप्पञ्ञतेजं परियादियति. पुञ्ञतेजेन तेजितत्ता ¶ अपुञ्ञतेजं परियादियति. धम्मतेजेन तेजितत्ता अधम्मतेजं परियादियति.
सल्लेखोति कामच्छन्दो असल्लेखो, नेक्खम्मं सल्लेखो ¶ . ब्यापादो असल्लेखो, अब्यापादो सल्लेखो. थिनमिद्धं असल्लेखो, आलोकसञ्ञा सल्लेखो. उद्धच्चं असल्लेखो, अविक्खेपो सल्लेखो. विचिकिच्छा असल्लेखो, धम्मववत्थानं सल्लेखो. अविज्जा असल्लेखो, ञाणं सल्लेखो. अरति असल्लेखो, पामोज्जं सल्लेखो. नीवरणा असल्लेखो, पठमं झानं सल्लेखो…पे… सब्बकिलेसा असल्लेखो, अरहत्तमग्गो सल्लेखो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पुथुनानत्ततेजपरियादाने पञ्ञा सल्लेखट्ठे ञाणं’’.
सल्लेखट्ठञाणनिद्देसो सत्ततिंसतिमो.
३८. वीरियारम्भञाणनिद्देसो
८९. कथं असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं? अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा ¶ वीरियारम्भे ञाणं. उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं.
अनुप्पन्नस्स ¶ ¶ कामच्छन्दस्स अनुप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नस्स कामच्छन्दस्स पहानाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. अनुप्पन्नस्स नेक्खम्मस्स उप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नस्स नेक्खम्मस्स ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं…पे….
अनुप्पन्नानं सब्बकिलेसानं अनुप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नानं सब्बकिलेसानं पहानाय असल्लीनत्तपहितत्तपग्गहट्ठे ¶ पञ्ञा वीरियारम्भे ञाणं…पे… अनुप्पन्नस्स अरहत्तमग्गस्स उप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नस्स अरहत्तमग्गस्स ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं’’.
वीरियारम्भञाणनिद्देसो अट्ठतिंसतिमो.
३९. अत्थसन्दस्सनञाणनिद्देसो
९०. कथं नानाधम्मप्पकासनता पञ्ञा अत्थसन्दस्सने ञाणं? नानाधम्माति पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा, कामावचरा ¶ धम्मा, रूपावचरा धम्मा, अरूपावचरा धम्मा, अपरियापन्ना धम्मा.
पकासनताति रूपं अनिच्चतो पकासेति, रूपं दुक्खतो पकासेति, रूपं अनत्ततो पकासेति. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… ¶ जरामरणं अनिच्चतो पकासेति, जरामरणं दुक्खतो पकासेति, जरामरणं अनत्ततो पकासेति.
अत्थसन्दस्सनेति कामच्छन्दं पजहन्तो नेक्खम्मत्थं सन्दस्सेति. ब्यापादं पजहन्तो अब्यापादत्थं सन्दस्सेति. थिनमिद्धं पजहन्तो आलोकसञ्ञत्थं सन्दस्सेति. उद्धच्चं पजहन्तो अविक्खेपत्थं सन्दस्सेति. विचिकिच्छं पजहन्तो धम्मववत्थानत्थं सन्दस्सेति. अविज्जं पजहन्तो ञाणत्थं सन्दस्सेति. अरतिं पजहन्तो पामोज्जत्थं सन्दस्सेति. नीवरणे पजहन्तो पठमझानत्थं सन्दस्सेति ¶ …पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गत्थं सन्दस्सेति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘नानाधम्मपकासनता पञ्ञा अत्थसन्दस्सने ञाणं’’.
अत्थसन्दस्सनञाणनिद्देसो नवतिंसतिमो.
४०. दस्सनविसुद्धिञाणनिद्देसो
९१. कथं ¶ सब्बधम्मानं एकसङ्गहतानानत्तेकत्तपटिवेधे पञ्ञा दस्सनविसुद्धिञाणं? सब्बधम्मानन्ति पञ्चक्खन्धा…पे… अपरियापन्ना धम्मा.
एकसङ्गहताति ¶ द्वादसहि आकारेहि सब्बे धम्मा एकसङ्गहिता. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन, अभिजाननट्ठेन, परिजाननट्ठेन, धम्मट्ठेन, धातुट्ठेन, ञातट्ठेन, सच्छिकिरियट्ठेन, फुसनट्ठेन, अभिसमयट्ठेन – इमेहि द्वादसहि आकारेहि सब्बे धम्मा एकसङ्गहिता.
नानत्तेकत्तन्ति कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं…पे… सब्बकिलेसा नानत्तं, अरहत्तमग्गो एकत्तं.
पटिवेधेति दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झति. समुदयसच्चं पहानपटिवेधं पटिविज्झति. निरोधसच्चं सच्छिकिरियापटिवेधं पटिविज्झति. मग्गसच्चं भावनापटिवेधं पटिविज्झति.
दस्सनविसुद्धीति सोतापत्तिमग्गक्खणे दस्सनं विसुज्झति; सोतापत्तिफलक्खणे दस्सनं विसुद्धं. सकदागामिमग्गक्खणे दस्सनं विसुज्झति; सकदागामिफलक्खणे दस्सनं विसुद्धं. अनागामिमग्गक्खणे ¶ दस्सनं विसुज्झति; अनागामिफलक्खणे दस्सनं विसुद्धं. अरहत्तमग्गक्खणे दस्सनं विसुज्झति; अरहत्तफलक्खणे दस्सनं विसुद्धं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सब्बधम्मानं एकसङ्गहतानानत्तेकत्तपटिवेधे पञ्ञा दस्सनविसुद्धिञाणं’’.
दस्सनविसुद्धिञाणनिद्देसो चत्तालीसमो.
४१. खन्तिञाणनिद्देसो
९२. कथं ¶ विदितत्ता पञ्ञा खन्तिञाणं? रूपं अनिच्चतो विदितं ¶ , रूपं दुक्खतो विदितं, रूपं अनत्ततो विदितं. यं यं विदितं तं तं खमतीति – विदितत्ता पञ्ञा खन्तिञाणं. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अनिच्चतो विदितं, जरामरणं दुक्खतो विदितं, जरामरणं अनत्ततो विदितं. यं यं विदितं तं तं खमतीति – विदितत्ता पञ्ञा खन्तिञाणं. तं ¶ ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘विदितत्ता पञ्ञा खन्तिञाणं’’.
खन्तिञाणनिद्देसो एकचत्तालीसमो.
४२. परियोगाहणञाणनिद्देसो
९३. कथं फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं? रूपं अनिच्चतो फुसति, रूपं दुक्खतो फुसति, रूपं अनत्ततो फुसति. यं यं फुसति तं तं परियोगाहतीति – फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो फुसति, दुक्खतो फुसति, अनत्ततो फुसति. यं यं फुसति तं तं परियोगाहतीति – फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं’’.
परियोगाहणञाणनिद्देसो द्वेचत्तालीसमो.
४३. पदेसविहारञाणनिद्देसो
९४. कथं ¶ समोदहने पञ्ञा पदेसविहारे ञाणं? मिच्छादिट्ठिपच्चयापि वेदयितं, मिच्छादिट्ठिवूपसमपच्चयापि वेदयितं. सम्मादिट्ठिपच्चयापि ¶ वेदयितं, सम्मादिट्ठिवूपसमपच्चयापि वेदयितं. मिच्छासङ्कप्पपच्चयापि वेदयितं, मिच्छासङ्कप्पवूपसमपच्चयापि वेदयितं. सम्मासङ्कप्पपच्चयापि ¶ वेदयितं, सम्मासङ्कप्पवूपसमपच्चयापि वेदयितं…पे… मिच्छाविमुत्तिपच्चयापि वेदयितं, मिच्छाविमुत्तिवूपसमपच्चयापि वेदयितं. सम्माविमुत्तिपच्चयापि वेदयितं, सम्माविमुत्तिवूपसमपच्चयापि वेदयितं. छन्दपच्चयापि वेदयितं, छन्दवूपसमपच्चयापि वेदयितं. वितक्कपच्चयापि वेदयितं, वितक्कवूपसमपच्चयापि वेदयितं. सञ्ञापच्चयापि वेदयितं, सञ्ञावूपसमपच्चयापि वेदयितं.
छन्दो च अवूपसन्तो होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं. छन्दो च वूपसन्तो ¶ होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं. छन्दो च वूपसन्तो होति, वितक्को च वूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं. छन्दो च वूपसन्तो होति, वितक्को च वूपसन्तो होति, सञ्ञा च वूपसन्ता होति, तप्पच्चयापि वेदयितं. अप्पत्तस्स पत्तिया अत्थि आसवं, तस्मिम्पि ठाने अनुप्पत्ते तप्पच्चयापि वेदयितं. तं ञातट्ठेन ञाणं, पजाननट्ठेन ¶ पञ्ञा. तेन वुच्चति – ‘‘समोदहने पञ्ञा पदेसविहारे ञाणं’’.
पदेसविहारञाणनिद्देसो तेचत्तालीसमो.
४४-४९. छविवट्टञाणनिद्देसो
९५. कथं अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं? नेक्खम्माधिपतत्ता पञ्ञा कामच्छन्दतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. अब्यापादाधिपतत्ता पञ्ञा ब्यापादतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. आलोकसञ्ञाधिपतत्ता पञ्ञा ¶ थिनमिद्धतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. अविक्खेपाधिपतत्ता पञ्ञा उद्धच्चतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. धम्मववत्थानाधिपतत्ता पञ्ञा विचिकिच्छाय सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. ञाणाधिपतत्ता पञ्ञा अविज्जाय सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. पामोज्जाधिपतत्ता पञ्ञा अरतिया सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. पठमज्झानाधिपतत्ता पञ्ञा नीवरणेहि सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं…पे… अरहत्तमग्गाधिपतत्ता पञ्ञा सब्बकिलेसेहि सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ¶ ञाणं ¶ . तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं’’.
९६. कथं नानत्ते पञ्ञा चेतोविवट्टे ञाणं? कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं. नेक्खम्मेकत्तं चेतयतो कामच्छन्दतो चित्तं विवट्टतीति – नानत्ते ¶ पञ्ञा चेतोविवट्टे ञाणं. ब्यापादो नानत्तं, अब्यापादो एकत्तं. अब्यापादेकत्तं चेतयतो ब्यापादतो चित्तं विवट्टतीति – नानत्ते पञ्ञा चेतोविवट्टे ञाणं. थिनमिद्धं नानत्तं, आलोकसञ्ञा एकत्तं. आलोकसञ्ञेकत्तं चेतयतो थिनमिद्धतो चित्तं विवट्टतीति – नानत्ते पञ्ञा चेतोविवट्टे ञाणं…पे… सब्बकिलेसा नानत्तं, अरहत्तमग्गो एकत्तं. अरहत्तमग्गेकत्तं चेतयतो सब्बकिलेसेहि चित्तं विवट्टतीति – नानत्ते पञ्ञा चेतोविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘नानत्ते पञ्ञा चेतोविवट्टे ञाणं’’.
९७. कथं अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं. ब्यापादं ¶ पजहन्तो अब्यापादवसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा ¶ चित्तविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं’’.
९८. कथं सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं? ‘‘चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा’’ति यथाभूतं जानतो [पजानतो (स्या.)] पस्सतो चक्खाभिनिवेसतो [कामाभिनिवेसतो (स्या.) अट्ठकथा ओलोकेतब्बा] ञाणं विवट्टतीति – सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं. ‘‘सोतं सुञ्ञं…पे… घानं सुञ्ञं… जिव्हा सुञ्ञा… कायो सुञ्ञो… मनो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा’’ति यथाभूतं जानतो पस्सतो मनाभिनिवेसतो ञाणं विवट्टतीति – सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं’’.
९९. कथं वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं? नेक्खम्मेन कामच्छन्दं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ¶ ञाणं. अब्यापादेन ब्यापादं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. आलोकसञ्ञाय थिनमिद्धं वोसज्जतीति – वोसग्गे पञ्ञा ¶ विमोक्खविवट्टे ञाणं ¶ . अविक्खेपेन उद्धच्चं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. धम्मववत्थानेन विचिकिच्छं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ¶ ञाणं…पे… अरहत्तमग्गेन सब्बकिलेसे वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं’’.
१००. कथं तथट्ठे पञ्ञा सच्चविवट्टे ञाणं? दुक्खस्स पीळनट्ठं सङ्खतट्ठं सन्तापट्ठं विपरिणामट्ठं परिजानन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं. समुदयस्स आयूहनट्ठं निदानट्ठं सञ्ञोगट्ठं पलिबोधट्ठं पजहन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं. निरोधस्स निस्सरणट्ठं विवेकट्ठं असङ्खतट्ठं अमतट्ठं सच्छिकरोन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं. मग्गस्स निय्यानट्ठं हेतुट्ठं दस्सनट्ठं आधिपतेय्यट्ठं भावेन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं.
सञ्ञाविवट्टो, चेतोविवट्टो, चित्तविवट्टो, ञाणविवट्टो, विमोक्खविवट्टो ¶ , सच्चविवट्टो. सञ्जानन्तो विवट्टतीति – सञ्ञाविवट्टो. चेतयन्तो विवट्टतीति – चेतोविवट्टो. विजानन्तो विवट्टतीति – चित्तविवट्टो. ञाणं करोन्तो विवट्टतीति – ञाणविवट्टो. वोसज्जन्तो विवट्टतीति – विमोक्खविवट्टो. तथट्ठे विवट्टतीति – सच्चविवट्टो.
यत्थ सञ्ञाविवट्टो, तत्थ चेतोविवट्टो. यत्थ चेतोविवट्टो, तत्थ सञ्ञाविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो तत्थ चित्तविवट्टो. यत्थ चित्तविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो, तत्थ ञाणविवट्टो. यत्थ ञाणविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो, तत्थ विमोक्खविवट्टो. यत्थ विमोक्खविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो विमोक्खविवट्टो, तत्थ सच्चविवट्टो. यत्थ सच्चविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो विमोक्खविवट्टो. तं ञातट्ठेन ञाणं ¶ , पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘तथट्ठे पञ्ञा सच्चविवट्टे ञाणं’’.
छविवट्टञाणनिद्देसो नवचत्तालीसमो.
५०. इद्धिविधञाणनिद्देसो
१०१. कथं ¶ ¶ ¶ कायम्पि चित्तम्पि एकववत्थानता सुखसञ्ञञ्च लहुसञ्ञञ्च अधिट्ठानवसेन इज्झनट्ठे पञ्ञा इद्धिविधे ञाणं? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा मुदुं करित्वा कम्मनियं कायम्पि चित्ते समोदहति, चित्तम्पि काये समोदहति, कायवसेन चित्तं परिणामेति, चित्तवसेन कायं परिणामेति, कायवसेन चित्तं अधिट्ठाति, चित्तवसेन कायं अधिट्ठाति; कायवसेन चित्तं परिणामेत्वा चित्तवसेन कायं परिणामेत्वा कायवसेन चित्तं अधिट्ठहित्वा चित्तवसेन कायं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च काये ओक्कमित्वा विहरति. सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन इद्धिविधञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो अनेकविहितं इद्धिविधं पच्चनुभोति.
१०२. एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं; तिरोकुट्टं [तिरोकुड्डं (स्या.)] तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं ¶ ; आकासेपि पल्लङ्केन कमति [चङ्कमति (स्या.) दी. नि. १.२३८ पस्सितब्बा] सेय्यथापि पक्खी सकुणो इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति [परिमसति (स्या.)] परिमज्जति; याव ब्रह्मलोकापि कायेन वसं वत्तेति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘कायम्पि चित्तम्पि एकववत्थानता सुखसञ्ञञ्च लहुसञ्ञञ्च अधिट्ठानवसेन इज्झनट्ठे पञ्ञा इद्धिविधे ञाणं’’.
इद्धिविधञाणनिद्देसो पञ्ञासमो.
५१. सोतधातुविसुद्धिञाणनिद्देसो
१०३. कथं ¶ ¶ वितक्कविप्फारवसेन नानत्तेकत्तसद्दनिमित्तानं परियोगाहणे पञ्ञा सोतधातुविसुद्धिञाणं ¶ ? इध भिक्खु छन्दसमाधि…पे… वीरियसमाधि… चित्तसमाधि… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा, मुदुं करित्वा कम्मनियं दूरेपि सद्दानं सद्दनिमित्तं मनसि करोति, सन्तिकेपि सद्दानं सद्दनिमित्तं मनसि करोति, ओळारिकानम्पि सद्दानं सद्दनिमित्तं मनसि करोति, सुखुमानम्पि सद्दानं सद्दनिमित्तं मनसि करोति, सण्हसण्हानम्पि सद्दानं सद्दनिमित्तं मनसि करोति, पुरत्थिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, पच्छिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, उत्तरायपि दिसाय सद्दानं ¶ सद्दनिमित्तं मनसि करोति, दक्खिणायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, पुरत्थिमायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, पच्छिमायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, उत्तरायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, दक्खिणायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, हेट्ठिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, उपरिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति. सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन सोतधातुविसुद्धिञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति – दिब्बे च मानुसे च ये दूरे सन्तिके च. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘वितक्कविप्फारवसेन नानत्तेकत्तसद्दनिमित्तानं परियोगाहणे पञ्ञा सोतधातुविसुद्धिञाणं’’.
सोतधातुविसुद्धिञाणनिद्देसो एकपञ्ञासमो.
५२. चेतोपरियञाणनिद्देसो
१०४. कथं ¶ तिण्णं चित्तानं विप्फारत्ता इन्द्रियानं पसादवसेन नानत्तेकत्तविञ्ञाणचरियापरियोगाहणे पञ्ञा चेतोपरियञाणं? इध भिक्खु ¶ छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे… चित्तसमाधि…पे… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो ¶ इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा, मुदुं करित्वा कम्मनियं एवं पजानाति – ‘‘इदं रूपं सोमनस्सिन्द्रियसमुट्ठितं, इदं रूपं दोमनस्सिन्द्रियसमुट्ठितं, इदं रूपं उपेक्खिन्द्रियसमुट्ठित’’न्ति ¶ . सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन चेतोपरियञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति – सरागं वा चित्तं ‘‘सरागं चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं चित्त’’न्ति पजानाति, सदोसं वा चित्तं…पे… वीतदोसं वा चित्तं… समोहं वा चित्तं… वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं ‘‘अविमुत्तं चित्तन्ति पजानाति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘तिण्णं चित्तानं विप्फारत्ता इन्द्रियानं पसादवसेन नानत्तेकत्तविञ्ञाणचरियापरियोगाहणे पञ्ञा चेतोपरियञाणं’’.
चेतोपरियञाणनिद्देसो द्वेपञ्ञासमो.
५३. पुब्बेनिवासानुस्सतिञाणनिद्देसो
१०५. कथं पच्चयपवत्तानं धम्मानं नानत्तेकत्तकम्मविप्फारवसेन ¶ परियोगाहणे पञ्ञा पुब्बेनिवासानुस्सतिञाणं? इध भिक्खु ¶ छन्दसमाधि…पे… मुदुं करित्वा कम्मनियं एवं पजानाति – ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति; एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
सो ¶ तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो, जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि, अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे ¶ अनेकेपि संवट्टविवट्टकप्पे – ‘‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवम आयुपरियन्तो, सो ततो चुतो इधूपपन्नो’’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं ¶ अनुस्सरति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पच्चयपवत्तानं धम्मानं नानत्तेकत्तकम्मविप्फारवसेन परियोगाहणे पञ्ञा पुब्बेनिवासानुस्सतिञाणं’’.
पुब्बेनिवासानुस्सतिञाणनिद्देसो तेपञ्ञासमो.
५४. दिब्बचक्खुञाणनिद्देसो
१०६. कथं ओभासवसेन नानत्तेकत्तरूपनिमित्तानं दस्सनट्ठे पञ्ञा दिब्बचक्खुञाणं? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे… चित्तसमाधि…पे… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा, मुदुं करित्वा ¶ कम्मनियं आलोकसञ्ञं मनसि करोति, दिवासञ्ञं अधिट्ठाति – ‘‘यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा’’. इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन सत्तानं चुतूपपातञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन, सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे ¶ सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता, वचीदुच्चरितेन समन्नागता, मनोदुच्चरितेन ¶ समन्नागता, अरियानं उपवादका, मिच्छादिट्ठिका, मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता, वचीसुचरितेन समन्नागता, मनोसुचरितेन समन्नागता अरियानं अनुपवादका, सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति. तं ¶ ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘ओभासवसेन नानत्तेकत्तरूपनिमित्तानं दस्सनट्ठे पञ्ञा दिब्बचक्खुञाणं’’.
दिब्बचक्खुञाणनिद्देसो चतुपञ्ञासमो.
५५. आसवक्खयञाणनिद्देसो
१०७. कथं चतुसट्ठिया आकारेहि तिण्णन्नं इन्द्रियानं वसिभावता पञ्ञा आसवानं खये ञाणं? कतमेसं तिण्णन्नं इन्द्रियानं? अनञ्ञातञ्ञस्सामीतिन्द्रियस्स अञ्ञिन्द्रियस्स अञ्ञाताविन्द्रियस्स.
अनञ्ञातञ्ञस्सामीतिन्द्रियं कति ठानानि गच्छति, अञ्ञिन्द्रियं कति ठानानि गच्छति, अञ्ञाताविन्द्रियं कति ठानानि गच्छति? अनञ्ञातञ्ञस्सामीतिन्द्रियं एकं ठानं गच्छति – सोतापत्तिमग्गं. अञ्ञिन्द्रियं छ ठानानि गच्छति – सोतापत्तिफलं ¶ , सकदागामिमग्गं ¶ , सकदागामिफलं, अनागामिमग्गं, अनागामिफलं, अरहत्तमग्गं. अञ्ञाताविन्द्रियं एकं ठानं गच्छति – अरहत्तफलं.
सोतापत्तिमग्गक्खणे अनञ्ञातञ्ञस्सामीतिन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति, वीरियिन्द्रियं पग्गहपरिवारं होति, सतिन्द्रियं उपट्ठानपरिवारं होति, समाधिन्द्रियं अविक्खेपपरिवारं होति, पञ्ञिन्द्रियं दस्सनपरिवारं होति, मनिन्द्रियं विजाननपरिवारं होति, सोमनस्सिन्द्रियं अभिसन्दनपरिवारं ¶ होति, जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. सोतापत्तिमग्गक्खणे जाता धम्मा ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव कुसला होन्ति, सब्बेव अनासवा होन्ति, सब्बेव निय्यानिका होन्ति, सब्बेव अपचयगामिनो होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. सोतापत्तिमग्गक्खणे अनञ्ञातञ्ञस्सामीतिन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च.
सोतापत्तिफलक्खणे अञ्ञिन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति, वीरियिन्द्रियं पग्गहपरिवारं ¶ होति, सतिन्द्रियं उपट्ठानपरिवारं होति, समाधिन्द्रियं अविक्खेपपरिवारं होति, पञ्ञिन्द्रियं ¶ दस्सनपरिवारं होति, मनिन्द्रियं विजाननपरिवारं होति, सोमनस्सिन्द्रियं अभिसन्दनपरिवारं होति, जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. सोतापत्तिफलक्खणे जाता धम्मा सब्बेव अब्याकता होन्ति, ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव अनासवा होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. सोतापत्तिफलक्खणे अञ्ञिन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च.
सकदागामिमग्गक्खणे ¶ …पे… सकदागामिफलक्खणे…पे… अनागामिमग्गक्खणे…पे… अनागामिफलक्खणे…पे… अरहत्तमग्गक्खणे अञ्ञिन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति…पे… जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. अरहत्तमग्गक्खणे जाता धम्मा ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव कुसला होन्ति, सब्बेव अनासवा होन्ति, सब्बेव निय्यानिका होन्ति, सब्बेव अपचयगामिनो होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. अरहत्तमग्गक्खणे अञ्ञिन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा ¶ होन्ति, सहगता ¶ होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च.
अरहत्तफलक्खणे अञ्ञाताविन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति, वीरियिन्द्रियं पग्गहपरिवारं होति, सतिन्द्रियं उपट्ठानपरिवारं होति, समाधिन्द्रियं अविक्खेपपरिवारं होति, पञ्ञिन्द्रियं दस्सनपरिवारं होति, मनिन्द्रियं विजाननपरिवारं होति, सोमनस्सिन्द्रियं अभिसन्दनपरिवारं होति, जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. अरहत्तफलक्खणे जाता धम्मा सब्बेव अब्याकता होन्ति, ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव अनासवा होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. अरहत्तफलक्खणे अञ्ञाताविन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च. इति इमानि अट्ठट्ठकानि चतुसट्ठि होन्ति.
आसवाति ¶ कतमे ते आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. कत्थेते आसवा खीयन्ति? सोतापत्तिमग्गेन अनवसेसो दिट्ठासवो खीयति, अपायगमनीयो ¶ कामासवो ¶ खीयति, अपायगमनीयो भवासवो खीयति, अपायगमनीयो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. सकदागामिमग्गेन ओळारिको कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अनागामिमग्गेन अनवसेसो कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अरहत्तमग्गेन अनवसेसो भवासवो खीयति, अनवसेसो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘चतुसट्ठिया आकारेहि तिण्णन्नं इन्द्रियानं वसिभावता पञ्ञा आसवानं खये ञाणं’’.
आसवक्खयञाणनिद्देसो पञ्चपञ्ञासमो.
५६-६३. सच्चञाणचतुक्कद्वयनिद्देसो
१०८. कथं ¶ परिञ्ञट्ठे पञ्ञा दुक्खे ञाणं, पहानट्ठे पञ्ञा समुदये ञाणं, सच्छिकिरियट्ठे पञ्ञा निरोधे ञाणं, भावनट्ठे पञ्ञा मग्गे ञाणं? दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो परिञ्ञातट्ठो; समुदयस्स आयूहनट्ठो निदानट्ठो सञ्ञोगट्ठो पलिबोधट्ठो पहानट्ठो; निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो सच्छिकिरियट्ठो; मग्गस्स निय्यानट्ठो हेतुट्ठो दस्सनट्ठो आधिपतेय्यट्ठो भावनट्ठो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘परिञ्ञट्ठे पञ्ञा दुक्खे ञाणं, पहानट्ठे ¶ पञ्ञा समुदये ञाणं, सच्छिकिरियट्ठे पञ्ञा निरोधे ञाणं, भावनट्ठे पञ्ञा मग्गे ञाणं’’.
१०९. कथं दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं? मग्गसमङ्गिस्स ¶ ञाणं दुक्खे पेतं ञाणं, दुक्खसमुदये पेतं ञाणं, दुक्खनिरोधे पेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदाय पेतं ञाणं.
तत्थ कतमं दुक्खे ञाणं? दुक्खं आरब्भ या उप्पज्जति पञ्ञा पजानना विचयो पविचयो ¶ धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरि मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति दुक्खे ञाणं. दुक्खसमुदयं आरब्भ…पे… दुक्खनिरोधं आरब्भ…पे… दुक्खनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति दुक्खनिरोधगामिनिया पटिपदाय ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘दुक्खे ञाणं, दुक्खसमुदये ञाणं ¶ , दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं’’.
सच्चञाणचतुक्कद्वयनिद्देसो तेसट्ठिमो.
६४-६७. सुद्धिकपटिसम्भिदाञाणनिद्देसो
११०. कथं ¶ अत्थपटिसम्भिदे ञाणं, धम्मपटिसम्भिदे ञाणं, निरुत्तिपटिसम्भिदे ञाणं, पटिभानपटिसम्भिदे ञाणं? अत्थेसु ञाणं अत्थपटिसम्भिदा, धम्मेसु ञाणं धम्मपटिसम्भिदा, निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा, पटिभानेसु ञाणं पटिभानपटिसम्भिदा. अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं, अत्थववत्थाने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मववत्थाने पञ्ञा धम्मपटिसम्भिदे ञाणं निरुत्तिववत्थाने ¶ पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानववत्थाने पञ्ञा पटिभानपटिसम्भिदे ञाणं.
अत्थसल्लक्खणे पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मसल्लक्खणे पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिसल्लक्खणे पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानसल्लक्खणे पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थूपलक्खणे पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मूपलक्खणे पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तूपलक्खणे पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानूपलक्खणे पञ्ञा पटिभानपटिसम्भिदे ञाणं.
अत्थप्पभेदे ¶ पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मप्पभेदे पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिप्पभेदे ¶ पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानप्पभेदे पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थप्पभावने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मप्पभावने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिप्पभावने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानप्पभावने पञ्ञा पटिभानपटिसम्भिदे ञाणं.
अत्थजोतने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मजोतने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिजोतने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानजोतने पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थविरोचने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मविरोचने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिविरोचने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानविरोचने पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थप्पकासने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मप्पकासने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिप्पकासने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानप्पकासने पञ्ञा पटिभानपटिसम्भिदे ञाणं. तं ¶ ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अत्थपटिसम्भिदे ञाणं, धम्मपटिसम्भिदे ञाणं, निरुत्तिपटिसम्भिदे ञाणं, पटिभानपटिसम्भिदे ञाणं’’.
सुद्धिकपटिसम्भिदाञाणनिद्देसो सत्तसट्ठिमो.
६८. इन्द्रियपरोपरियत्तञाणनिद्देसो
१११. कतमं ¶ ¶ तथागतस्स इन्द्रियपरोपरियत्त ञाणं? इध तथागतो सत्ते पस्सति अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो अप्पेकच्चे न परलोकवज्जभयदस्साविनो.
अप्परजक्खे महारजक्खेति सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो. आरद्धवीरियो पुग्गलो अप्परजक्खो, कुसीतो पुग्गलो महारजक्खो. उपट्ठितस्सति पुग्गलो अप्परजक्खो, मुट्ठस्सति पुग्गलो महारजक्खो. समाहितो पुग्गलो अप्परजक्खो, असमाहितो पुग्गलो महारजक्खो. पञ्ञवा पुग्गलो अप्परजक्खो, दुप्पञ्ञो पुग्गलो महारजक्खो.
तिक्खिन्द्रिये ¶ मुदिन्द्रियेति सद्धो पुग्गलो तिक्खिन्द्रियो, अस्सद्धो पुग्गलो मुदिन्द्रियो. आरद्धवीरियो पुग्गलो तिक्खिन्द्रियो, कुसीतो पुग्गलो मुदिन्द्रियो. उपट्ठितस्सति पुग्गलो तिक्खिन्द्रियो, मुट्ठस्सति पुग्गलो मुदिन्द्रियो. समाहितो पुग्गलो तिक्खिन्द्रियो, असमाहितो पुग्गलो मुदिन्द्रियो. पञ्ञवा पुग्गलो तिक्खिन्द्रियो, दुप्पञ्ञो पुग्गलो मुदिन्द्रियो.
स्वाकारे द्वाकारेति सद्धो पुग्गलो स्वाकारो, अस्सद्धो पुग्गलो द्वाकारो. आरद्धवीरियो पुग्गलो स्वाकारो, कुसीतो पुग्गलो द्वाकारो. उपट्ठितस्सति पुग्गलो स्वाकारो, मुट्ठस्सति ¶ पुग्गलो द्वाकारो. समाहितो पुग्गलो स्वाकारो, असमाहितो पुग्गलो द्वाकारो. पञ्ञवा पुग्गलो स्वाकारो, दुप्पञ्ञो पुग्गलो द्वाकारो.
सुविञ्ञापये दुविञ्ञापयेति सद्धो पुग्गलो सुविञ्ञापयो, अस्सद्धो पुग्गलो दुविञ्ञापयो. आरद्धवीरियो पुग्गलो सुविञ्ञापयो, कुसीतो पुग्गलो दुविञ्ञापयो. उपट्ठितस्सति पुग्गलो सुविञ्ञापयो, मुट्ठस्सति पुग्गलो दुविञ्ञापयो. समाहितो पुग्गलो सुविञ्ञापयो ¶ ¶ , असमाहितो पुग्गलो दुविञ्ञापयो. पञ्ञवा पुग्गलो सुविञ्ञापयो, दुप्पञ्ञो पुग्गलो दुविञ्ञापयो.
अप्पेकच्चे परलोकवज्जभयदस्साविनो, अप्पेकच्चे न परलोकवज्जभयदस्साविनोति सद्धो पुग्गलो परलोकवज्जभयदस्सावी, अस्सद्धो पुग्गलो न परलोकवज्जभयदस्सावी. आरद्धवीरियो पुग्गलो परलोकवज्जभयदस्सावी, कुसीतो पुग्गलो न परलोकवज्जभयदस्सावी. उपट्ठितस्सति पुग्गलो परलोकवज्जभयदस्सावी, मुट्ठस्सति पुग्गलो न परलोकवज्जभयदस्सावी. समाहितो पुग्गलो परलोकवज्जभयदस्सावी, असमाहितो पुग्गलो न परलोकवज्जभयदस्सावी. पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी.
११२. लोकोति – खन्धलोको, धातुलोको, आयतनलोको, विपत्तिभवलोको ¶ , विपत्तिसम्भवलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको.
एको लोको – सब्बे सत्ता आहारट्ठितिका. द्वे लोका – नामञ्च, रूपञ्च. तयो लोका – तिस्सो वेदना. चत्तारो लोका – चत्तारो आहारा. पञ्च लोका – पञ्चुपादानक्खन्धा. छ लोका – छ अज्झत्तिकानि आयतनानि. सत्त लोका – सत्त विञ्ञाणट्ठितियो ¶ . अट्ठ लोका – अट्ठ लोकधम्मा. नव लोका – नव सत्तावासा. दस लोका – दसायतनानि. द्वादसलोका – द्वादसायतनानि. अट्ठारस लोका – अट्ठारस धातुयो.
वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा. इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञाति पटिविज्झति – इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाणं.
इन्द्रियपरोपरियत्तञाणनिद्देसो अट्ठसट्ठिमो.
६९. आसयानुसयञाणनिद्देसो
११३. कतमं ¶ तथागतस्स सत्तानं आसयानुसये ञाणं? इध तथागतो सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति ¶ , अधिमुत्तिं जानाति, भब्बाभब्बे सत्ते पजानाति. कतमो [कतमो च (स्या. क.)] सत्तानं आसयो? ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो ¶ लोको’’ति वा, ‘‘अन्तवा लोको’’ति वा, ‘‘अनन्तवा लोको’’ति वा, ‘‘तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणा’’ति वा, ‘‘न होति तथागतो परं मरणा’’ति वा, ‘‘होति च न च होति तथागतो परं मरणा’’ति वा, ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा. इति भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वा.
एते वा पन उभो अन्ते अनुपगम्म इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अनुलोमिका खन्ति पटिलद्धा होति, यथाभूतं वा ञाणं. कामं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’’ति. कामं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’’ति. नेक्खम्मं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो (नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’’ति. नेक्खम्मं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’’ति. ब्यापादं सेवन्तञ्ञेव ¶ जानाति) [( ) एत्थन्तरे पाठा नत्थि स्यामपोत्थके, एवमुपरिपि] – ‘‘अयं पुग्गलो ब्यापादगरुको ब्यापादासयो ब्यापादाधिमुत्तो’’ति. ब्यापादं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो (अब्यापादगरुको अब्यापादासयो अब्यापादाधिमुत्तो’’ति. अब्यापादं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो अब्यापादगरुको अब्यापादासयो अब्यापादाधिमुत्तो’’ति. अब्यापादं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो ब्यापादगरुको ब्यापादासयो ब्यापादाधिमुत्तो’’ति. थिनमिद्धं सेवन्तञ्ञेव जानाति) – ‘‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’ति. थिनमिद्धं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो आलोकसञ्ञागरुको आलोकसञ्ञासयो आलोकसञ्ञाधिमुत्तो’’ति. आलोकसञ्ञं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो (आलोकसञ्ञागरुको आलोकसञ्ञासयो आलोकसञ्ञाधिमुत्तो’’ति. आलोकसञ्ञं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’ति.) अयं सत्तानं आसयो.
११४. कतमो ¶ च सत्तानं अनुसयो? सत्तानुसया – कामरागानुसयो, पटिघानुसयो, मानानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, भवरागानुसयो ¶ , अविज्जानुसयो. यं लोके पियरूपं सातरूपं, एत्थ सत्तानं कामरागानुसयो अनुसेति. यं लोके अप्पियरूपं असातरूपं ¶ , एत्थ सत्तानं पटिघानुसयो अनुसेति. इति इमेसु द्वीसु धम्मेसु अविज्जा अनुपतिता, तदेकट्ठो मानो च दिट्ठि च विचिकिच्छा च दट्ठब्बा. अयं सत्तानं अनुसयो.
कतमञ्च सत्तानं चरितं? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो परित्तभूमको वा महाभूमको वा. इदं सत्तानं चरितं.
११५. कतमा च सत्तानं अधिमुत्ति? सन्ति सत्ता हीनाधिमुत्तिका, सन्ति सत्ता पणीताधिमुत्तिका. हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति. पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति. अतीतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु; पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु. अनागतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति; पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति. अयं सत्तानं अधिमुत्ति.
कतमे ¶ सत्ता अभब्बा? ये ते सत्ता कम्मावरणेन समन्नागता, किलेसावरणेन समन्नागता, विपाकावरणेन समन्नागता ¶ , अस्सद्धा अच्छन्दिका दुप्पञ्ञा, अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं – इमे ते सत्ता अभब्बा.
कतमे सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन समन्नागता, न किलेसावरणेन समन्नागता, न विपाकावरणेन समन्नागता, सद्धा छन्दिका पञ्ञवन्तो, भब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं – इमे ते सत्ता भब्बा. इदं तथागतस्स सत्तानं आसयानुसये ञाणं.
आसयानुसयञाणनिद्देसो नवसट्ठिमो.
७०. यमकपाटिहीरञाणनिद्देसो
११६. कतमं ¶ ¶ तथागतस्स यमकपाटिहीरे ञाणं? इध तथागतो यमकपाटिहीरं करोति असाधारणं सावकेहि. उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति; हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तति; पुरत्थिमकायतो अग्गिक्खन्धो पवत्तति, पच्छिमकायतो उदकधारा पवत्तति; पच्छिमकायतो अग्गिक्खन्धो पवत्तति, पुरत्थिमकायतो उदकधारा पवत्तति; दक्खिणअक्खितो अग्गिक्खन्धो पवत्तति, वामअक्खितो उदकधारा पवत्तति; वामअक्खितो अग्गिक्खन्धो पवत्तति, दक्खिणअक्खितो उदकधारा पवत्तति; दक्खिणकण्णसोततो अग्गिक्खन्धो पवत्तति, वामकण्णसोततो उदकधारा पवत्तति; वामकण्णसोततो अग्गिक्खन्धो पवत्तति, दक्खिणकण्णसोततो उदकधारा पवत्तति; दक्खिणनासिकासोततो अग्गिक्खन्धो ¶ पवत्तति, वामनासिकासोततो उदकधारा पवत्तति; वामनासिकासोततो अग्गिक्खन्धो पवत्तति, दक्खिणनासिकासोततो उदकधारा पवत्तति; दक्खिणअंसकूटतो अग्गिक्खन्धो पवत्तति, वामअंसकूटतो उदकधारा पवत्तति; वामअंसकूटतो अग्गिक्खन्धो पवत्तति, दक्खिणअंसकूटतो उदकधारा पवत्तति; दक्खिणहत्थतो अग्गिक्खन्धो पवत्तति, वामहत्थतो उदकधारा पवत्तति; वामहत्थतो अग्गिक्खन्धो पवत्तति, दक्खिणहत्थतो उदकधारा पवत्तति; दक्खिणपस्सतो अग्गिक्खन्धो पवत्तति, वामपस्सतो उदकधारा पवत्तति; वामपस्सतो अग्गिक्खन्धो पवत्तति, दक्खिणपस्सतो उदकधारा पवत्तति; दक्खिणपादतो अग्गिक्खन्धो पवत्तति ¶ , वामपादतो उदकधारा पवत्तति; वामपादतो अग्गिक्खन्धो पवत्तति, दक्खिणपादतो उदकधारा पवत्तति; अङ्गुलङ्गुलेहि अग्गिक्खन्धो पवत्तति, अङ्गुलन्तरिकाहि उदकधारा पवत्तति; अङ्गुलन्तरिकाहि अग्गिक्खन्धो पवत्तति, अङ्गुलङ्गुलेहि उदकधारा पवत्तति; एकेकलोमतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्तति; लोमकूपतो लोमकूपतो ¶ अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्तति.
छन्नं ¶ वण्णानं – नीलानं, पीतकानं, लोहितकानं, ओदातानं, मञ्जिट्ठानं [मञ्जेट्ठानं (स्या. क.)], पभस्सरानं भगवा चङ्कमति, निम्मितो तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. भगवा तिट्ठति, निम्मितो चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. भगवा ¶ निसीदति, निम्मितो चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. भगवा सेय्यं कप्पेति, निम्मितो चङ्कमति वा तिट्ठति वा निसीदति वा. निम्मितो चङ्कमति, भगवा तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो तिट्ठति, भगवा चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो निसीदति, भगवा चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. निम्मितो सेय्यं कप्पेति, भगवा चङ्कमति वा तिट्ठति वा निसीदति वा. इदं तथागतस्स यमकपाटिहीरे ञाणं.
यमकपाटिहीरञाणनिद्देसो सत्ततिमो.
७१. महाकरुणाञाणनिद्देसो
११७. कतमं तथागतस्स महाकरुणासमापत्तिया ञाणं? बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. आदित्तो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. उय्युत्तो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. पयातो लोकसन्निवासोति – पस्सन्तानं बुद्धानं ¶ भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. कुम्मग्गप्पटिपन्नो [कुम्मग्गं पटिपन्नो (स्या.)] लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. उपनीयति लोको अद्धुवोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. अताणो [अत्ताणो (स्या.)] लोको अनभिस्सरोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. अस्सको लोको ¶ , सब्बं पहाय गमनीयन्ति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. ऊनो लोको अतीतो तण्हादासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. अतायनो ¶ लोकसन्निवासोति – पस्सन्तानं…पे… अलेणो लोकसन्निवासोति – पस्सन्तानं ¶ …पे… असरणो लोकसन्निवासोति – पस्सन्तानं…पे… असरणीभूतो लोकसन्निवासोति – पस्सन्तानं…पे….
उद्धतो लोको अवूपसन्तोति – पस्सन्तानं…पे… ससल्लो लोकसन्निवासो, विद्धो पुथुसल्लेहि; तस्स नत्थञ्ञो कोचि सल्लानं उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे… अविज्जन्धकारावरणो लोकसन्निवासो अण्डभूतो किलेसपञ्जरपक्खित्तो; तस्स नत्थञ्ञो कोचि आलोकं दस्सेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… अविज्जागतो लोकसन्निवासो अण्डभूतो परियोनद्धो तन्ताकुलकजातो [तन्ताकुलजातो (स्या.)] कुलागण्डिकजातो [गुळागुण्ठिकजातो (स्या.), गुलागुण्डिकजातो (क. सी. अट्ठ.) दी. नि. २.९५ पस्सितब्बा] मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्ततीति – पस्सन्तानं…पे… अविज्जाविसदोससंलित्तो लोकसन्निवासो किलेसकललीभूतोति – पस्सन्तानं…पे… रागदोसमोहजटाजटितो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि जटं विजटेता, अञ्ञत्र मयाति – पस्सन्तानं…पे….
तण्हासङ्घाटपटिमुक्को ¶ लोकसन्निवासोति – पस्सन्तानं…पे… तण्हाजालेन ओत्थटो [ओत्थतो (क.)] लोकसन्निवासोति – पस्सन्तानं…पे… तण्हासोतेन वुय्हति लोकसन्निवासोति – पस्सन्तानं…पे… तण्हासञ्ञोजनेन सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… तण्हानुसयेन अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… तण्हासन्तापेन सन्तप्पति लोकसन्निवासोति – पस्सन्तानं…पे… तण्हापरिळाहेन परिडय्हति ¶ लोकसन्निवासोति – पस्सन्तानं…पे….
दिट्ठिसङ्घाटपटिमुक्को लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिजालेन ओत्थटो लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिसोतेन वुय्हति लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिसञ्ञोजनेन सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठानुसयेन अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिसन्तापेन सन्तप्पति लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिपरिळाहेन परिडय्हति लोकसन्निवासोति – पस्सन्तानं…पे….
जातिया ¶ अनुगतो लोकसन्निवासोति – पस्सन्तानं…पे… जराय अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… ब्याधिना अभिभूतो लोकसन्निवासोति – पस्सन्तानं ¶ …पे… मरणेन अब्भाहतो लोकसन्निवासोति – पस्सन्तानं…पे… दुक्खे पतिट्ठितो लोकसन्निवासोति – पस्सन्तानं…पे….
तण्हाय उड्डितो लोकसन्निवासोति – पस्सन्तानं…पे… जरापाकारपरिक्खित्तो लोकसन्निवासोति – पस्सन्तानं…पे… मच्चुपासेन परिक्खित्तो लोकसन्निवासोति – पस्सन्तानं…पे… महाबन्धनबन्धो लोकसन्निवासो – रागबन्धनेन दोसबन्धनेन ¶ मोहबन्धनेन मानबन्धनेन दिट्ठिबन्धनेन किलेसबन्धनेन दुच्चरितबन्धनेन; तस्स नत्थञ्ञो कोचि बन्धनं मोचेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महासम्बाधप्पटिपन्नो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि ओकासं दस्सेता, अञ्ञत्र मयाति – पस्सन्तानं… महापलिबोधेन पलिबुद्धो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि पलिबोधं छेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महापपाते पतितो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि पपाता उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महाकन्तारप्पटिपन्नो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि कन्तारं तारेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महासंसारप्पटिपन्नो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि संसारा मोचेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महाविदुग्गे सम्परिवत्तति लोकसन्निवासो; तस्स नत्थञ्ञो कोचि विदुग्गा उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महापलिपे [महापल्लेपे (स्या.)] पलिपन्नो लोकसन्निवासो ¶ ; तस्स नत्थञ्ञो कोचि पलिपा उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे….
अब्भाहतो लोकसन्निवासोति – पस्सन्तानं…पे… आदित्तो लोकसन्निवासो – रागग्गिना दोसग्गिना मोहग्गिना जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; तस्स नत्थञ्ञो कोचि निब्बापेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… उन्नीतको लोकसन्निवासो हञ्ञति निच्चमताणो पत्तदण्डो तक्करोति – पस्सन्तानं…पे… वज्जबन्धनबद्धो लोकसन्निवासो आघातनपच्चुपट्ठितो; तस्स नत्थञ्ञो कोचि बन्धनं मोचेता, अञ्ञत्र ¶ मयाति – पस्सन्तानं…पे… अनाथो ¶ लोकसन्निवासो परमकारुञ्ञप्पत्तो; तस्स नत्थञ्ञो कोचि तायेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… दुक्खाभितुन्नो [दुक्खाभितुण्णो (क.)] लोकसन्निवासो चिररत्तं पीळितोति – पस्सन्तानं…पे… गधितो लोकसन्निवासो निच्चं पिपासितोति – पस्सन्तानं…पे….
अन्धो लोकसन्निवासो अचक्खुकोति – पस्सन्तानं…पे… हतनेत्तो लोकसन्निवासो अपरिणायकोति – पस्सन्तानं…पे… विपथपक्खन्दो [विपथं पक्खन्तो (स्या.)] लोकसन्निवासो अञ्जसापरद्धो; तस्स नत्थञ्ञो ¶ कोचि अरियपथं आनेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महोघपक्खन्दो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि ओघा उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे….
११८. द्वीहि दिट्ठिगतेहि परियुट्ठितो लोकसन्निवासोति – पस्सन्तानं…पे… तीहि दुच्चरितेहि विप्पटिपन्नो लोकसन्निवासोति – पस्सन्तानं…पे… चतूहि योगेहि युत्तो लोकसन्निवासो चतुयोगयोजितोति – पस्सन्तानं…पे… चतूहि गन्थेहि [गण्ठेहि (स्या.)] गन्थितो लोकसन्निवासोति – पस्सन्तानं…पे… चतूहि उपादानेहि उपादियति लोकसन्निवासोति – पस्सन्तानं…पे… पञ्चगतिसमारुळ्हो लोकसन्निवासोति – पस्सन्तानं…पे… पञ्चहि कामगुणेहि रज्जति लोकसन्निवासोति – पस्सन्तानं…पे… पञ्चहि नीवरणेहि ओत्थटो ¶ लोकसन्निवासोति – पस्सन्तानं…पे… छहि विवादमूलेहि विवदति लोकसन्निवासोति – पस्सन्तानं…पे… छहि तण्हाकायेहि रज्जति लोकसन्निवासोति – पस्सन्तानं…पे… छहि दिट्ठिगतेहि परियुट्ठितो लोकसन्निवासोति – पस्सन्तानं ¶ …पे… सत्तहि अनुसयेहि अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… सत्तहि सञ्ञोजनेहि सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… सत्तहि मानेहि उन्नतो [उण्णतो (स्या. क.)] लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठहि लोकधम्मेहि सम्परिवत्तति लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठहि मिच्छत्तेहि निय्यातो लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठहि पुरिसदोसेहि दुस्सति लोकसन्निवासोति – पस्सन्तानं…पे… नवहि आघातवत्थूहि आघातितो लोकसन्निवासोति – पस्सन्तानं ¶ …पे… नवविधमानेहि उन्नतो लोकसन्निवासोति – पस्सन्तानं…पे… नवहि तण्हामूलकेहि धम्मेहि रज्जति लोकसन्निवासोति – पस्सन्तानं…पे… दसहि किलेसवत्थूहि किलिस्सति लोकसन्निवासोति – पस्सन्तानं…पे… दसहि आघातवत्थूहि आघातितो लोकसन्निवासोति – पस्सन्तानं…पे… दसहि अकुसलकम्मपथेहि समन्नागतो लोकसन्निवासोति – पस्सन्तानं…पे… दसहि सञ्ञोजनेहि सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… दसहि मिच्छत्तेहि निय्यातो लोकसन्निवासोति – पस्सन्तानं…पे… दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो लोकसन्निवासोति – पस्सन्तानं…पे… दसवत्थुकाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठसततण्हापपञ्चसतेहि पपञ्चितो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं ¶ सत्तेसु महाकरुणा ओक्कमति. द्वासट्ठिया दिट्ठिगतेहि परियुट्ठितो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.
अहञ्चम्हि ¶ तिण्णो, लोको च अतिण्णो अहं चम्हि मुत्तो, लोको च अमुत्तो; अहञ्चम्हि दन्तो, लोको च अदन्तो; अहं चम्हि सन्तो, लोको ¶ च असन्तो; अहं चम्हि अस्सत्थो, लोको च अनस्सत्थो; अहं चम्हि परिनिब्बुतो, लोको च अपरिनिब्बुतो; पहोमि ख्वाहं तिण्णो तारेतुं, मुत्तो मोचेतुं, दन्तो दमेतुं, सन्तो समेतुं, अस्सत्थो अस्सासेतुं, परिनिब्बुतो परे च परिनिब्बापेतुन्ति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. इदं तथागतस्स महाकरुणासमापत्तिया ञाणं.
महाकरुणाञाणनिद्देसो एकसत्ततिमो.
७२-७३. सब्बञ्ञुतञाणनिद्देसो
११९. कतमं तथागतस्स सब्बञ्ञुतञ्ञाणं? सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं [अनावरणं ञाणं (स्या.) एवमुपरिपि].
१२०. अतीतं ¶ सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. अनागतं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. पच्चुप्पन्नं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
चक्खु चेव रूपा च, एवं तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. सोतञ्चेव सद्दा च…पे… घानञ्चेव गन्धा च… जिव्हा चेव रसा च… कायो चेव फोट्ठब्बा च… मनो चेव ¶ धम्मा च, एवं तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता अनिच्चट्ठं दुक्खट्ठं अनत्तट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता रूपस्स अनिच्चट्ठं दुक्खट्ठं ¶ अनत्तट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता वेदनाय…पे… यावता सञ्ञाय…पे… यावता सङ्खारानं…पे… यावता विञ्ञाणस्स ¶ …पे… यावता चक्खुस्स…पे… जरामरणस्स अनिच्चट्ठं दुक्खट्ठं अनत्तट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता अभिञ्ञाय अभिञ्ञट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता परिञ्ञाय परिञ्ञट्ठं…पे… यावता पहानस्स [पहानाय (स्या.)] पहानट्ठं…पे… यावता भावनाय भावनट्ठं…पे… यावता सच्छिकिरियाय सच्छिकिरियट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता खन्धानं खन्धट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता धातूनं धातुट्ठं…पे… यावता आयतनानं आयतनट्ठं…पे… यावता सङ्खतानं सङ्खतट्ठं…पे… यावता असङ्खतस्स असङ्खतट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता ¶ कुसले धम्मे, सब्बं [सब्बे (अट्ठकथा)] जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता अकुसले धम्मे…पे… यावता अब्याकते धम्मे… यावता कामावचरे धम्मे… यावता रूपावचरे ¶ धम्मे… यावता अरूपावचरे धम्मे… यावता अपरियापन्ने धम्मे, सब्बं [सब्बे (अट्ठकथा)] जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता दुक्खस्स दुक्खट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता समुदयस्स समुदयट्ठं…पे… यावता निरोधस्स निरोधट्ठं…पे… यावता मग्गस्स मग्गट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता धम्मपटिसम्भिदाय धम्मपटिसम्भिदट्ठं…पे… यावता निरुत्तिपटिसम्भिदाय निरुत्तिपटिसम्भिदट्ठं…पे… यावता पटिभानपटिसम्भिदाय ¶ पटिभानपटिसम्भिदट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता ¶ इन्द्रियपरोपरियत्तञाणं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता सत्तानं आसयानुसये ञाणं…पे… यावता यमकपाटिहीरे ञाणं…पे… यावता महाकरुणासमापत्तिया ञाणं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता ¶ सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
न तस्स अद्दिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं.
सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति [महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५].
समन्तचक्खूति केनट्ठेन समन्तचक्खु? चुद्दस बुद्धञाणानि. दुक्खे ञाणं बुद्धञाणं, दुक्खसमुदये ञाणं बुद्धञाणं, दुक्खनिरोधे ञाणं बुद्धञाणं, दुक्खनिरोधगामिनिया ¶ पटिपदाय ञाणं बुद्धञाणं, अत्थपटिसम्भिदे ञाणं बुद्धञाणं, धम्मपटिसम्भिदे ञाणं बुद्धञाणं, निरुत्तिपटिसम्भिदे ञाणं बुद्धञाणं, पटिभानपटिसम्भिदे ञाणं बुद्धञाणं, इन्द्रियपरोपरियत्ते ञाणं बुद्धञाणं, सत्तानं आसयानुसये ञाणं बुद्धञाणं, यमकपाटिहीरे ञाणं बुद्धञाणं, महाकरुणासमापत्तिया ञाणं बुद्धञाणं, सब्बञ्ञुतञ्ञाणं बुद्धञाणं, अनावरणञाणं बुद्धञाणं – इमानि चुद्दस बुद्धञाणानि. इमेसं चुद्दसन्नं बुद्धञाणानं अट्ठ ञाणानि सावकसाधारणानि; छ ञाणानि असाधारणानि सावकेहि.
यावता ¶ ¶ दुक्खस्स दुक्खट्ठो, सब्बो ञातो; अञ्ञातो दुक्खट्ठो नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता दुक्खस्स दुक्खट्ठो, सब्बो ञातो, सब्बो दिट्ठो, सब्बो विदितो, सब्बो सच्छिकतो, सब्बो फस्सितो पञ्ञाय; अफस्सितो पञ्ञाय दुक्खट्ठो नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता समुदयस्स समुदयट्ठो…पे… यावता निरोधस्स निरोधट्ठो… यावता मग्गस्स मग्गट्ठो…पे… यावता अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठो… यावता धम्मपटिसम्भिदाय धम्मपटिसम्भिदट्ठो… यावता निरुत्तिपटिसम्भिदाय निरुत्तिपटिसम्भिदट्ठो… यावता पटिभानपटिसम्भिदाय पटिभानपटिसम्भिदट्ठो, सब्बो ञातो, सब्बो दिट्ठो, सब्बो विदितो ¶ , सब्बो सच्छिकतो, सब्बो फस्सितो पञ्ञाय; अफस्सितो पञ्ञाय पटिभानपटिसम्भिदट्ठो नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता इन्द्रियपरोपरियत्तञाणं…पे… यावता सत्तानं आसयानुसये ञाणं… यावता यमकपाटिहीरे ञाणं… यावता महाकरुणासमापत्तिया ञाणं; सब्ब ञातं, सब्बं दिट्ठं, सब्बं विदितं, सब्बं सच्छिकतं, सब्बं फस्सितं पञ्ञाय; अफस्सितं पञ्ञाय महाकरुणासमापत्तिया ञाणं नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
यावता सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ¶ दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, सब्बं ञातं, सब्बं दिट्ठं, सब्बं विदितं, सब्बं सच्छिकतं, सब्बं फस्सितं पञ्ञाय; अफस्सितं पञ्ञाय नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.
न ¶ तस्स अद्दिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति.
सब्बञ्ञुतञाणनिद्देसो तेसत्ततिमो.
ञाणकथा निट्ठिता.
२. दिट्ठिकथा
१२२. का ¶ ¶ दिट्ठि, कति दिट्ठिट्ठानानि, कति दिट्ठिपरियुट्ठानानि, कति दिट्ठियो, कति दिट्ठाभिनिवेसा, कतमो दिट्ठिट्ठानसमुग्घातोति?
[१] का दिट्ठीति अभिनिवेसपरामासो दिट्ठि. [२] कति दिट्ठिट्ठानानीति अट्ठ दिट्ठिट्ठानानि. [३] कति दिट्ठिपरियुट्ठानानीति अट्ठारस दिट्ठिपरियुट्ठानानि. [४] कति दिट्ठियोति सोळस दिट्ठियो. [५] कति दिट्ठाभिनिवेसाति तीणि सतं दिट्ठाभिनिवेसा. [६] कतमो दिट्ठिट्ठानसमुग्घातोति सोतापत्तिमग्गो दिट्ठिट्ठानसमुग्घातो ¶ .
१२३. कथं अभिनिवेसपरामासो दिट्ठि? [कति अभिनिवेसपरामासो दिट्ठीति (स्या.)] रूपं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. वेदनं एतं मम…पे… सञ्ञं एतं मम… सङ्खारे एतं मम… विञ्ञाणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुं एतं मम…पे… सोतं एतं मम… घानं एतं मम… जिव्हं एतं मम… कायं एतं मम… मनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपे [रूपं (स्या.) तथा पञ्चसु आरम्मणेसु एकवचनेन] एतं मम…पे… सद्दे एतं मम… गन्धे एतं मम… रसे एतं मम… फोट्ठब्बे एतं मम… धम्मे एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुविञ्ञाणं ¶ एतं मम…पे… सोतविञ्ञाणं एतं मम… घानविञ्ञाणं एतं मम… जिव्हाविञ्ञाणं एतं मम… कायविञ्ञाणं एतं मम… मनोविञ्ञाणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुसम्फस्सं एतं मम…पे… सोतसम्फस्सं एतं मम… घानसम्फस्सं एतं मम… जिव्हासम्फस्सं एतं मम… कायसम्फस्सं ¶ एतं मम… मनोसम्फस्सं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुसम्फस्सजं वेदनं…पे… सोतसम्फस्सजं वेदनं… घानसम्फस्सजं ¶ वेदनं… जिव्हासम्फस्सजं वेदनं… कायसम्फस्सजं वेदनं… मनोसम्फस्सजं ¶ वेदनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.
रूपसञ्ञं एतं मम…पे… सद्दसञ्ञं एतं मम… गन्धसञ्ञं एतं मम… रससञ्ञं एतं मम… फोट्ठब्बसञ्ञं एतं मम… धम्मसञ्ञं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपसञ्चेतनं एतं मम…पे… सद्दसञ्चेतनं एतं मम… गन्धसञ्चेतनं एतं मम… रससञ्चेतनं एतं मम… फोट्ठब्बसञ्चेतनं एतं मम… धम्मसञ्चेतनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपतण्हं एतं मम…पे… सद्दतण्हं एतं मम… गन्धतण्हं एतं मम… रसतण्हं एतं मम… फोट्ठब्बतण्हं एतं मम… धम्मतण्हं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपवितक्कं एतं मम…पे… सद्दवितक्कं एतं मम… गन्धवितक्कं एतं मम… रसवितक्कं एतं मम… फोट्ठब्बवितक्कं एतं मम… धम्मवितक्कं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपविचारं एतं मम…पे… सद्दविचारं एतं मम… गन्धविचारं एतं मम… रसविचारं एतं मम… फोट्ठब्बविचारं एतं मम… धम्मविचारं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.
पथवीधातुं एतं मम…पे… आपोधातुं एतं मम… तेजोधातुं एतं मम… वायोधातुं एतं मम… आकासधातुं एतं मम… विञ्ञाणधातुं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. पथवीकसिणं एतं मम…पे… आपोकसिणं… तेजोकसिणं… वायोकसिणं ¶ … नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासकसिणं… विञ्ञाणकसिणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.
केसं एतं मम…पे… ¶ लोमं एतं मम… नखं एतं मम… दन्तं एतं मम… तचं एतं मम… मंसं एतं मम… न्हारुं एतं मम… अट्ठिं एतं मम… अट्ठिमिञ्जं एतं मम… वक्कं एतं मम… हदयं एतं मम… यकनं एतं मम… किलोमकं एतं मम… पिहकं एतं मम… पप्फासं एतं मम… अन्तं एतं मम… अन्तगुणं एतं मम… उदरियं एतं मम… करीसं एतं मम… पित्तं एतं मम… सेम्हं एतं मम… पुब्बं एतं मम ¶ … लोहितं एतं मम… सेदं एतं मम… मेदं एतं मम… अस्सुं एतं मम… वसं एतं मम ¶ … खेळं एतं मम… सिङ्घाणिकं एतं मम… लसिकं एतं मम… मुत्तं एतं मम… मत्थलुङ्गं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.
चक्खायतनं एतं मम…पे… रूपायतनं एतं मम… सोतायतनं एतं मम… सद्दायतनं एतं मम… घानायतनं एतं मम… गन्धायतनं एतं मम… जिव्हायतनं एतं मम… रसायतनं एतं मम… कायायतनं एतं मम… फोट्ठब्बायतनं एतं मम… मनायतनं एतं मम… धम्मायतनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.
चक्खुधातुं एतं मम…पे… रूपधातुं एतं मम… चक्खुविञ्ञाणधातुं एतं मम… सोतधातुं एतं मम… सद्दधातुं एतं मम… सोतविञ्ञाणधातुं एतं मम… घानधातुं एतं मम… गन्धधातुं एतं मम… घानविञ्ञाणधातुं एतं मम… जिव्हाधातुं एतं मम… रसधातुं एतं मम… जिव्हाविञ्ञाणधातुं एतं मम… कायधातुं एतं मम… फोट्ठब्बधातुं एतं मम… कायविञ्ञाणधातुं एतं मम… मनोधातुं एतं मम… धम्मधातुं एतं मम… मनोविञ्ञाणधातुं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो ¶ दिट्ठि.
चक्खुन्द्रियं एतं मम…पे… सोतिन्द्रियं एतं मम… घानिन्द्रियं एतं मम… जिव्हिन्द्रियं एतं मम… कायिन्द्रियं एतं मम… मनिन्द्रियं एतं मम… जीवितिन्द्रियं एतं मम… इत्थिन्द्रियं एतं मम… पुरिसिन्द्रियं एतं मम… सुखिन्द्रियं एतं मम… दुक्खिन्द्रियं एतं मम… सोमनस्सिन्द्रियं एतं मम… दोमनस्सिन्द्रियं एतं मम… उपेक्खिन्द्रियं एतं मम… सद्धिन्द्रियं एतं मम… वीरियिन्द्रियं एतं मम… सतिन्द्रियं एतं मम… समाधिन्द्रियं एतं मम… पञ्ञिन्द्रियं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.
कामधातुं एतं मम…पे… रूपधातुं एतं मम… अरूपधातुं एतं मम… कामभवं एतं मम… रूपभवं एतं मम… अरूपभवं एतं मम… सञ्ञाभवं एतं मम… असञ्ञाभवं ¶ एतं मम… नेवसञ्ञानासञ्ञाभवं एतं मम… एकवोकारभवं एतं मम… चतुवोकारभवं एतं मम… पञ्चवोकारभवं एतं मम… पठमज्झानं एतं मम… दुतियज्झानं एतं मम… ततियज्झानं एतं मम… चतुत्थज्झानं एतं मम… मेत्तं चेतोविमुत्तिं एतं मम… करुणं चेतोविमुत्तिं एतं मम… मुदितं चेतोविमुत्तिं एतं मम… उपेक्खं ¶ चेतोविमुत्तिं एतं मम… आकासानञ्चायतनसमापत्तिं एतं मम… विञ्ञाणञ्चायतनसमापत्तिं ¶ एतं मम… आकिञ्चञ्ञायतनसमापत्तिं एतं मम… नेवसञ्ञानासञ्ञायतनसमापत्तिं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.
अविज्जं एतं मम…पे… सङ्खारे एतं मम… विञ्ञाणं एतं मम… नामरूपं एतं मम… सळायतनं एतं मम… फस्सं एतं मम… वेदनं एतं मम… तण्हं एतं मम… उपादानं एतं मम… भवं एतं मम ¶ … जातिं एतं मम… जरामरणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. एवं अभिनिवेसपरामासो दिट्ठि.
१२४. कतमानि अट्ठ दिट्ठिट्ठानानि? खन्धापि दिट्ठिट्ठानं, अविज्जापि दिट्ठिट्ठानं, फस्सोपि दिट्ठिट्ठानं, सञ्ञापि दिट्ठिट्ठानं, वितक्कोपि [वितक्कापि (स्या.)] दिट्ठिट्ठानं, अयोनिसो मनसिकारोपि दिट्ठिट्ठानं, पापमित्तोपि दिट्ठिट्ठानं, परतोघोसोपि दिट्ठिट्ठानं.
खन्धा हेतु खन्धा पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं खन्धापि दिट्ठिट्ठानं. अविज्जा हेतु अविज्जा पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं अविज्जापि दिट्ठिट्ठानं. फस्सो हेतु फस्सो पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं फस्सोपि दिट्ठिट्ठानं. सञ्ञा हेतु सञ्ञा पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं सञ्ञापि दिट्ठिट्ठानं. वितक्को हेतु वितक्को पच्चयो दिट्ठिट्ठानं उपादाय, समुट्ठानट्ठेन – एवं वितक्कोपि दिट्ठिट्ठानं. अयोनिसो मनसिकारो हेतु अयोनिसो मनसिकारो पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं अयोनिसो मनसिकारोपि दिट्ठिट्ठानं. पापमित्तो हेतु पापमित्तो पच्चयो दिट्ठिट्ठानं उपादाय, समुट्ठानट्ठेन – एवं पापमित्तोपि दिट्ठिट्ठानं. परतोघोसो हेतु परतोघोसो पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं परतोघोसोपि ¶ दिट्ठिट्ठानं. इमानि अट्ठ दिट्ठिट्ठानानि.
१२५. कतमानि अट्ठारस दिट्ठिपरियुट्ठानानि? या दिट्ठि दिट्ठिगतं, दिट्ठिगहनं, दिट्ठिकन्तारं, दिट्ठिविसूकं, दिट्ठिविप्फन्दितं, दिट्ठिसञ्ञोजनं, दिट्ठिसल्लं, दिट्ठिसम्बाधो, दिट्ठिपलिबोधो, दिट्ठिबन्धनं, दिट्ठिपपातो, दिट्ठानुसयो, दिट्ठिसन्तापो, दिट्ठिपरिळाहो ¶ , दिट्ठिगन्थो, दिट्ठुपादानं, दिट्ठाभिनिवेसो, दिट्ठिपरामासो – इमानि अट्ठारस दिट्ठिपरियुट्ठानानि.
१२६. कतमा ¶ ¶ सोळस दिट्ठियो? अस्साददिट्ठि, अत्तानुदिट्ठि, मिच्छादिट्ठि, सक्कायदिट्ठि, सक्कायवत्थुका सस्सतदिट्ठि, सक्कायवत्थुका उच्छेददिट्ठि, अन्तग्गाहिकादिट्ठि, पुब्बन्तानुदिट्ठि, अपरन्तानुदिट्ठि, सञ्ञोजनिका दिट्ठि, अहन्ति मानविनिबन्धा दिट्ठि, ममन्ति मानविनिबन्धा दिट्ठि, अत्तवादपटिसंयुत्ता दिट्ठि, लोकवादपटिसंयुत्ता दिट्ठि, भवदिट्ठि, विभवदिट्ठि – इमा सोळस दिट्ठियो.
१२७. कतमे तीणि सतं दिट्ठाभिनिवेसा? अस्साददिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अत्तानुदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? मिच्छादिट्ठिया कतिहाकारेहि अभिनिवेसो होति? सक्कायदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? सक्कायवत्थुकाय सस्सतदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? सक्कायवत्थुकाय उच्छेददिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? पुब्बन्तानुदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अपरन्तानुदिट्ठिया ¶ कतिहाकारेहि अभिनिवेसो होति? सञ्ञोजनिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अहन्ति मानविनिबन्धाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? ममन्ति मानविनिबन्धाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अत्तवादपटिसंयुत्ताय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? लोकवादपटिसंयुत्ताय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? भवदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? विभवदिट्ठिया कतिहाकारेहि अभिनिवेसो होति?
अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो होति. अत्तानुदिट्ठिया वीसतिया आकारेहि अभिनिवेसो होति. मिच्छादिट्ठिया दसहाकारेहि अभिनिवेसो होति. सक्कायदिट्ठिया वीसतिया आकारेहि अभिनिवेसो होति. सक्कायवत्थुकाय सस्सतदिट्ठिया पन्नरसहि आकारेहि अभिनिवेसो होति. सक्कायवत्थुकाय उच्छेददिट्ठिया पञ्चहाकारेहि अभिनिवेसो होति. अन्तग्गाहिकाय दिट्ठिया पञ्ञासाय आकारेहि अभिनिवेसो होति ¶ . पुब्बन्तानुदिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. अपरन्तानुदिट्ठिया चतुचत्तालीसाय आकारेहि अभिनिवेसो होति. सञ्ञोजनिकाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. अहन्ति मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. ममन्ति मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. अत्तवादपटिसंयुत्ताय ¶ दिट्ठिया वीसतिया आकारेहि अभिनिवेसो होति. लोकवादपटिसंयुत्ताय ¶ ¶ दिट्ठिया अट्ठहि आकारेहि अभिनिवेसो होति. भवदिट्ठिया एकेन आकारेन [एकूनवीसतिया आकारेन (स्या.)] अभिनिवेसो होति. विभवदिट्ठिया एकेन आकारेन अभिनिवेसो होति.
१. अस्साददिट्ठिनिद्देसो
१२८. अस्साददिट्ठिया कतमेहि पञ्चतिंसाय आकारेहि अभिनिवेसो होति? यं रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपस्स अस्सादोति – अभिनिवेसपरामासो दिट्ठि. दिट्ठि न अस्सादो, अस्सादो न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञो अस्सादो. या च दिट्ठि यो च अस्सादो – अयं वुच्चति अस्साददिट्ठि.
अस्साददिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति. ताय दिट्ठिविपत्तिया समन्नागतो पुग्गलो दिट्ठिविपन्नो. दिट्ठिविपन्नो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो. तं किस्स हेतु? दिट्ठि हिस्स पापिका. यो दिट्ठिया रागो [या दिट्ठि यो रागो (स्या.)], सो न दिट्ठि. दिट्ठि न रागो. अञ्ञा दिट्ठि, अञ्ञो रागो. या च दिट्ठि यो च रागो – अयं वुच्चति दिट्ठिरागो. ताय च दिट्ठिया तेन च रागेन समन्नागतो पुग्गलो दिट्ठिरागरत्तो. दिट्ठिरागरत्ते पुग्गले दिन्नं दानं न महप्फलं होति न महानिसंसं. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.
मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो – निरयो वा तिरच्छानयोनि वा. मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव ¶ कायकम्मं यथादिट्ठि समत्तं समादिन्नं, यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ¶ ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका. सेय्यथापि निम्बबीजं वा कोसातकीबीजं वा तित्तकालाबुबीजं वा अल्लाय पथविया निक्खित्तं यं चेव पथविरसं उपादियति, यञ्च आपोरसं ¶ उपादियति, सब्बं तं तित्तकत्ताय कटुकत्ताय असातत्ताय [असारताय (स्या.)] संवत्तति. तं किस्स हेतु? बीजं हिस्स पापिकं. एवमेवं मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं, यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.
मिच्छादिट्ठि ¶ दिट्ठिगतं, दिट्ठिगहनं, दिट्ठिकन्तारं, दिट्ठिविसूकं, दिट्ठिविप्फन्दितं, दिट्ठिसञ्ञोजनं, दिट्ठिसल्लं, दिट्ठिसम्बाधो, दिट्ठिपलिबोधो, दिट्ठिबन्धनं, दिट्ठिपपातो, दिट्ठानुसयो, दिट्ठिसन्तापो, दिट्ठिपरिळाहो, दिट्ठिगन्थो, दिट्ठुपादानं, दिट्ठाभिनिवेसो, दिट्ठिपरामासो – इमेहि अट्ठारसहि आकारेहि परियुट्ठितचित्तस्स सञ्ञोगो.
१२९. अत्थि सञ्ञोजनानि चेव दिट्ठियो च, अत्थि सञ्ञोजनानि न च दिट्ठियो. कतमानि सञ्ञोजनानि चेव दिट्ठियो च? सक्कायदिट्ठि, सीलब्बतपरामासो – इमानि सञ्ञोजनानि चेव दिट्ठियो च. कतमानि सञ्ञोजनानि, न च दिट्ठियो? कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, मानसञ्ञोजनं, विचिकिच्छासञ्ञोजनं, भवरागसञ्ञोजनं, इस्सासञ्ञोजनं, मच्छरियसञ्ञोजनं, अनुनयसञ्ञोजनं, अविज्जासञ्ञोजनं – इमानि सञ्ञोजनानि, न च दिट्ठियो.
यं वेदनं पटिच्च…पे… यं सञ्ञं पटिच्च…पे… यं सङ्खारे [ये सङ्खारे (क.) सं. नि. ३.२८ पस्सितब्बा] पटिच्च…पे… यं विञ्ञाणं पटिच्च… यं चक्खुं पटिच्च… यं सोतं पटिच्च… यं घानं पटिच्च… यं जिव्हं पटिच्च… यं कायं पटिच्च… यं मनं पटिच्च… यं रूपे पटिच्च… यं सद्दे पटिच्च… यं गन्धे पटिच्च ¶ … यं रसे पटिच्च… यं फोट्ठब्बे पटिच्च… यं धम्मे पटिच्च… यं चक्खुविञ्ञाणं पटिच्च… यं सोतविञ्ञाणं पटिच्च… यं घानविञ्ञाणं पटिच्च… यं जिव्हाविञ्ञाणं पटिच्च… यं कायविञ्ञाणं पटिच्च… यं मनोविञ्ञाणं पटिच्च ¶ … यं चक्खुसम्फस्सं पटिच्च… यं सोतसम्फस्सं पटिच्च… यं घानसम्फस्सं पटिच्च… यं जिव्हासम्फस्सं पटिच्च… यं कायसम्फस्सं पटिच्च… यं मनोसम्फस्सं पटिच्च… यं चक्खुसम्फस्सजं वेदनं पटिच्च… यं सोतसम्फस्सजं वेदनं पटिच्च… यं घानसम्फस्सजं वेदनं पटिच्च… यं जिव्हासम्फस्सजं वेदनं पटिच्च… यं कायसम्फस्सजं वेदनं पटिच्च… यं मनोसम्फस्सजं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं मनोसम्फस्सजाय वेदनाय अस्सादोति – अभिनिवेसपरामासो दिट्ठि. दिट्ठि न अस्सादो, अस्सादो न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञो अस्सादो. या च दिट्ठि यो च अस्सादो – अयं ¶ वुच्चति अस्साददिट्ठि.
अस्साददिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति. ताय दिट्ठिविपत्तिया समन्नागतो पुग्गलो दिट्ठिविपन्नो. दिट्ठिविपन्नो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो. तं किस्स हेतु? दिट्ठि हिस्स पापिका. यो दिट्ठिया रागो, सो न दिट्ठि. दिट्ठि न रागो. अञ्ञा ¶ दिट्ठि, अञ्ञो रागो. या च दिट्ठि यो च रागो, अयं वुच्चति दिट्ठिरागो. ताय च दिट्ठिया तेन च रागेन समन्नागतो पुग्गलो दिट्ठिरागरत्तो. दिट्ठिरागरत्ते पुग्गले ¶ दिन्नं दानं न महप्फलं होति न महानिसंसं. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.
मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो – निरयो वा तिरच्छानयोनि वा. मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं, यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका. सेय्यथापि निम्बबीजं वा कोसातकीबीजं वा तित्तकालाबुबीजं वा अल्लाय पथविया निक्खित्तं यञ्चेव पथविरसं उपादियति यञ्च आपोरसं उपादियति, सब्बं तं तित्तकत्ताय कटुकत्ताय असातत्ताय संवत्तति. तं किस्स हेतु? बीजं हिस्स पापिकं. एवमेवं मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय ¶ अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.
मिच्छादिट्ठि दिट्ठिगतं दिट्ठिगहनं…पे… दिट्ठाभिनिवेसो दिट्ठिपरामासो ¶ – इमेहि अट्ठारसहि आकारेहि परियुट्ठितचित्तस्स सञ्ञोगो.
अत्थि ¶ सञ्ञोजनानि चेव दिट्ठियो च, अत्थि सञ्ञोजनानि न च दिट्ठियो. कतमानि सञ्ञोजनानि चेव दिट्ठियो च? सक्कायदिट्ठि, सीलब्बतपरामासो – इमानि सञ्ञोजनानि चेव दिट्ठियो च. कतमानि सञ्ञोजनानि, न च दिट्ठियो? कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, मानसञ्ञोजनं, विचिकिच्छासञ्ञोजनं, भवरागसञ्ञोजनं, इस्सासञ्ञोजनं, मच्छरियसञ्ञोजनं, अनुनयसञ्ञोजनं, अविज्जासञ्ञोजनं – इमानि सञ्ञोजनानि, न च दिट्ठियो. अस्साददिट्ठिया इमेहि पञ्चतिंसाय आकारेहि अभिनिवेसो होति.
अस्साददिट्ठिनिद्देसो पठमो.
२. अत्तानुदिट्ठिनिद्देसो
१३०. अत्तानुदिट्ठिया ¶ कतमेहि वीसतिया आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं; वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं.
१३१. कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं अत्ततो समनुपस्सति – ‘‘यं पथवीकसिणं, सो अहं; यो अहं, तं पथवीकसिण’’न्ति. पथवीकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि ¶ तेलप्पदीपस्स झायतो ‘‘या अच्चि सो ¶ वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो पथवीकसिणं अत्ततो समनुपस्सति – ‘‘यं पथवीकसिणं, सो अहं; यो अहं ¶ , तं पथवीकसिण’’न्ति. पथवीकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… अत्तानुदिट्ठि मिच्छादिट्ठि. मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
इधेकच्चो आपोकसिणं… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं अत्ततो समनुपस्सति – ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति. ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि, सो वण्णो; यो वण्णो, सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेव इधेकच्चो…पे… ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति.
कथं ¶ ¶ रूपवन्तं अत्तानं समनुपस्सति? इधेकच्चो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना रूपेन रूपवा’’ति. रूपवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन अयं अत्ता इमिना रूपेन रूपवा’’ति. रूपवन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपवन्तं अत्तानं समनुपस्सति.
कथं ¶ ¶ अत्तनि रूपं समनुपस्सति? इधेकच्चो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इदं रूप’’न्ति. अत्तनि रूपं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति ¶ . एवमेवं इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इदं रूप’’न्ति. अत्तनि रूपं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि रूपं समनुपस्सति.
कथं रूपस्मिं अत्तानं समनुपस्सति? इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं रूपे’’ति. रूपस्मिं अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेवं इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति ¶ . तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं रूपे’’ति. रूपस्मिं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न ¶ च दिट्ठियो. एवं रूपस्मिं अत्तानं समनुपस्सति.
१३२. कथं वेदनं अत्ततो समनुपस्सति? इधेकच्चो चक्खुसम्फस्सजं वेदनं सोतसम्फस्सजं वेदनं घानसम्फस्सजं वेदनं जिव्हासम्फस्सजं वेदनं कायसम्फस्सजं वेदनं मनोसम्फस्सजं वेदनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा ¶ वेदना सो अहं, यो अहं सा मनोसम्फस्सजा वेदना’’ति – मनोसम्फस्सजं वेदनञ्च अत्तञ्च ¶ अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोसम्फस्सजं वेदनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा वेदना सो अहं, यो अहं सा मनोसम्फस्सजा वेदना’’ति – मनोसम्फस्सजं वेदनञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं वेदनं अत्ततो समनुपस्सति.
कथं वेदनावन्तं अत्तानं समनुपस्सति? इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाय वेदनावा’’ति. वेदनावन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो ¶ छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाय वेदनावा’’ति. वेदनावन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि ¶ दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं वेदनावन्तं अत्तानं समनुपस्सति.
कथं अत्तनि वेदनं समनुपस्सति? इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं वेदना’’ति. अत्तनि वेदनं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं वेदना’’ति. अत्तनि वेदनं समनुपस्सति ¶ . अभिनिवेसपरामासो ¶ दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि वेदनं समनुपस्सति.
कथं वेदनाय अत्तानं समनुपस्सति? इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाया’’ति. वेदनाय अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेवं इधेकच्चो सञ्ञं… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाया’’ति. वेदनाय अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं वेदनाय अत्तानं समनुपस्सति.
१३३. कथं सञ्ञं अत्ततो समनुपस्सति? इधेकच्चो चक्खुसम्फस्सजं सञ्ञं…पे… सोतसम्फस्सजं सञ्ञं… घानसम्फस्सजं सञ्ञं… जिव्हासम्फस्सजं सञ्ञं… कायसम्फस्सजं सञ्ञं… मनोसम्फस्सजं सञ्ञं अत्ततो समनुपस्सति. या मनोसम्फस्सजा सञ्ञा सो अहं, यो ¶ अहं ¶ सा मनोसम्फस्सजा सञ्ञा’’ति. मनोसम्फस्सजं सञ्ञञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोसम्फस्सजं सञ्ञं अत्ततो समनुपस्सति – ‘‘या मनोसम्फस्सजा सञ्ञा सो अहं, यो अहं सा मनोसम्फस्सजा सञ्ञा’’ति. मनोसम्फस्सजं सञ्ञञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि ¶ मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, ¶ न च दिट्ठियो. एवं सञ्ञं अत्ततो समनुपस्सति.
कथं सञ्ञावन्तं अत्तानं समनुपस्सति? इधेकच्चो सङ्खारे…पे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे ¶ अयं अत्ता इमाय सञ्ञाय सञ्ञावा’’ति. सञ्ञावन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो सङ्खारे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय सञ्ञाय सञ्ञावा’’ति. सञ्ञावन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सञ्ञावन्तं अत्तानं समनुपस्सति.
कथं अत्तनि सञ्ञं समनुपस्सति? इधेकच्चो सङ्खारे…पे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं सञ्ञा’’ति. अत्तनि सञ्ञं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो. अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो सङ्खारे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं सञ्ञा’’ति. अत्तनि सञ्ञं समनुपस्सति. अभिनिवेसपरामासो ¶ दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि सञ्ञं समनुपस्सति.
कथं सञ्ञाय अत्तानं समनुपस्सति? इधेकच्चो सङ्खारे ¶ …पे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय सञ्ञाया’’ति. सञ्ञाय ¶ अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेव इधेकच्चो सङ्खारे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय सञ्ञाया’’ति. सञ्ञाय अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि न च दिट्ठियो. एवं सञ्ञाय अत्तानं समनुपस्सति.
१३४. कथं सङ्खारे अत्ततो समनुपस्सति? इधेकच्चो चक्खुसम्फस्सजं चेतनं सोतसम्फस्सजं चेतनं घानसम्फस्सजं चेतनं जिव्हासम्फस्सजं चेतनं कायसम्फस्सजं चेतनं मनोसम्फस्सजं चेतनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा चेतना, सो अहं; यो अहं सा मनोसम्फस्सजा चेतना’’ति – मनोसम्फस्सजं चेतनञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो ¶ वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोसम्फस्सजं चेतनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा चेतना सो अहं, यो अहं सा मनोसम्फस्सजा चेतना’’ति – मनोसम्फस्सजं चेतनञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सङ्खारे अत्ततो समनुपस्सति.
कथं ¶ सङ्खारवन्तं अत्तानं समनुपस्सति? इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमेहि सङ्खारेहि सङ्खारवा’’ति. सङ्खारवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो ¶ इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेव इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता. इमेहि सङ्खारेहि सङ्खारवा’’ति. सङ्खारवन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न ¶ दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सङ्खारवन्तं अत्तानं समनुपस्सति.
कथं ¶ अत्तनि सङ्खारे समनुपस्सति? इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इमे सङ्खारा’’ति. अत्तनि सङ्खारे समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इमे सङ्खारा’’ति. अत्तनि सङ्खारे समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि सङ्खारे समनुपस्सति.
कथं सङ्खारेसु अत्तानं समनुपस्सति? इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति ¶ – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमेसु सङ्खारेसू’’ति. सङ्खारेसु अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेव इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स ¶ एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमेसु सङ्खारेसू’’ति. सङ्खारेसु अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु ¶ – अयं चतुत्था सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सङ्खारेसु अत्तानं समनुपस्सति.
१३५. कथं विञ्ञाणं अत्ततो समनुपस्सति? इधेकच्चो चक्खुविञ्ञाणं… सोतविञ्ञाणं… घानविञ्ञाणं… जिव्हाविञ्ञाणं कायविञ्ञाणं… मनोविञ्ञाणं अत्ततो समनुपस्सति. ‘‘यं मनोविञ्ञाणं, सो अहं; यो अहं, तं मनोविञ्ञाण’’न्ति – मनोविञ्ञाणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोविञ्ञाणं अत्ततो समनुपस्सति ¶ . ‘‘यं मनोविञ्ञाणं, सो अहं; यो अहं तं मनोविञ्ञाण’’न्ति – मनोविञ्ञाणञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं विञ्ञाणं अत्ततो समनुपस्सति.
कथं विञ्ञाणवन्तं अत्तानं समनुपस्सति? इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना विञ्ञाणेन विञ्ञाणवा’’ति. विञ्ञाणवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना विञ्ञाणेन विञ्ञाणवा’’ति. विञ्ञाणवन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि ¶ मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं विञ्ञाणवन्तं अत्तानं समनुपस्सति.
कथं ¶ अत्तनि विञ्ञाणं समनुपस्सति? इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता ¶ . इमस्मिञ्च पन अत्तनि इदं विञ्ञाण’’न्ति. अत्तनि विञ्ञाणं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इदं विञ्ञाण’’न्ति. अत्तनि विञ्ञाणं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि विञ्ञाणं समनुपस्सति.
कथं विञ्ञाणस्मिं अत्तानं समनुपस्सति? इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं विञ्ञाणे’’ति. विञ्ञाणस्मिं ¶ अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके ¶ पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेवं इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं विञ्ञाणे’’ति. विञ्ञाणस्मिं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं विञ्ञाणस्मिं अत्तानं समनुपस्सति. अत्तानुदिट्ठिया इमेहि वीसतिया आकारेहि अभिनिवेसो होति.
अत्तानुदिट्ठिनिद्देसो दुतियो.
३. मिच्छादिट्ठिनिद्देसो
१३६. मिच्छादिट्ठिया ¶ कतमेहि दसहाकारेहि अभिनिवेसो होति? ‘‘नत्थि दिन्न’’न्ति – वत्थु [वत्थुं (स्या.) एवमुपरिपि]. एवंवादो मिच्छाभिनिवेसपरामासो [मिच्छादिट्ठाभिनिवेसपरामासो (स्या.)] दिट्ठि. दिट्ठि ¶ न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा मिच्छावत्थुका मिच्छादिट्ठि. मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘नत्थि यिट्ठ’’न्ति – वत्थु…पे… ‘‘नत्थि हुत’’न्ति – वत्थु… ‘‘नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति – वत्थु… ‘‘नत्थि अयं लोको’’ति – वत्थु… ‘‘नत्थि परो लोको’’ति – वत्थु… ‘‘नत्थि माता’’ति – वत्थु… ‘‘नत्थि पिता’’ति ¶ – वत्थु… ‘‘नत्थि सत्ता ओपपातिका’’ति – वत्थु… ‘‘नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मापटिपन्ना, ये इमञ्च लोकं, परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति – वत्थु. एवंवादो मिच्छाभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दसमा मिच्छावत्थुका मिच्छादिट्ठि. मिच्छादिट्ठि दिट्ठिविपत्ति…पे… मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. मिच्छादिट्ठिया इमेहि दसहाकारेहि अभिनिवेसो होति.
मिच्छादिट्ठिनिद्देसो ततियो.
४. सक्कायदिट्ठिनिद्देसो
१३७. सक्कायदिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं.
कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं…पे… ओदातकसिणं अत्ततो ¶ ¶ समनुपस्सति. ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति – ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति ¶ . सेय्यथापि तेलप्पदीपस्स झायतो…पे… एवमेवं इधेकच्चो ओदातकसिणं अत्ततो समनुपस्सति. अभिनिवेसपरामासो दिट्ठि…पे… अयं पठमा रूपवत्थुका सक्कायदिट्ठि. सक्कायदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति…पे… सक्कायदिट्ठिया इमेहि वीसतिया आकारेहि अभिनिवेसो होति.
सक्कायदिट्ठिनिद्देसो चतुत्थो.
५. सस्सतदिट्ठिनिद्देसो
१३८. सक्कायवत्थुकाय ¶ सस्सतदिट्ठिया कतमेहि पन्नरसहि आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनावन्तं वा अत्तानं…पे… सञ्ञावन्तं वा अत्तानं… सङ्खारवन्तं वा अत्तानं… विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं.
कथं रूपवन्तं अत्तानं समनुपस्सति? इधेकच्चो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना रूपेन रूपवा’’ति. रूपवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया; अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय ¶ छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो वेदनं…पे… अयं पठमा सक्कायवत्थुका सस्सतदिट्ठि. सस्सतदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपवन्तं अत्तानं समनुपस्सति…पे… सक्कायवत्थुकाय सस्सतदिट्ठिया इमेहि पन्नरसहि आकारेहि अभिनिवेसो होति.
सस्सतदिट्ठिनिद्देसो पञ्चमो.
६. उच्छेददिट्ठिनिद्देसो
१३९. सक्कायवत्थुकाय ¶ उच्छेददिट्ठिया कतमेहि पञ्चहि आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, वेदनं अत्ततो समनुपस्सति, सञ्ञं अत्ततो समनुपस्सति, सङ्खारे अत्ततो समनुपस्सति, विञ्ञाणं अत्ततो समनुपस्सति.
कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो ¶ पथवीकसिणं…पे… ओदातकसिणं अत्ततो समनुपस्सति. ‘‘यं ओदातकसिणं, सो अहं ¶ ; यो अहं, तं ओदातकसिण’’न्ति – ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो…पे… अयं पठमा सक्कायवत्थुका उच्छेददिट्ठि. उच्छेददिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति…पे… सक्कायवत्थुकाय उच्छेददिट्ठिया इमेहि पञ्चहि आकारेहि अभिनिवेसो होति.
उच्छेददिट्ठिनिद्देसो छट्ठो.
७. अन्तग्गाहिकादिट्ठिनिद्देसो
१४०. अन्तग्गाहिकाय ¶ दिट्ठिया कतमेहि पञ्ञासाय आकारेहि अभिनिवेसो होति? ‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? ‘‘अन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘होति तथागतो परं मरणा’’ति…पे… न होति तथागतो परं मरणा’’ति… ‘‘होति च न च होति तथागतो परं मरणा’’ति… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति?
‘‘सस्सतो ¶ लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो होति…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो होति.
[क] ‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं लोको चेव सस्सतं चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘सस्सतो लोको’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि ¶ …पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
वेदना लोको चेव सस्सता चाति…पे… सञ्ञा लोको चेव सस्सता चाति…पे… सङ्खारा लोको चेव सस्सता चाति…पे… विञ्ञाणं ¶ लोको चेव सस्सतञ्चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पञ्चमी ¶ सस्सतो लोकोति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[ख] ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं लोको चेव असस्सतञ्चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अयं पठमा ‘‘असस्सतो लोको’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
वेदना लोको चेव असस्सता चाति…पे… सञ्ञा लोको चेव असस्सता चाति…पे… सङ्खारा लोको चेव असस्सता चाति…पे… विञ्ञाणं लोको चेव असस्सतञ्चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि ¶ मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो ¶ . ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[ग] ‘‘अन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? इधेकच्चो परित्तं ओकासं नीलकतो फरति. तस्स एवं होति – ‘‘अन्तवा अयं लोको परिवटुमो’’ति. अन्तसञ्ञी होति. यं फरति, तं वत्थु चेव लोको च. येन फरति, सो अत्ता चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘अन्तवा लोको’’ति अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
इधेकच्चो ¶ परित्तं ओकासं पीतकतो फरति… लोहितकतो फरति… ओदातकतो फरति… ओभासकतो फरति. तस्स एवं होति – ‘‘अन्तवा अयं लोको परिवटुमो’’ति. अन्तसञ्ञी होति. यं फरति तं वत्थु चेव लोको च. येन फरति सो अत्ता चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अन्तवा ¶ लोकोति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[घ] ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि ¶ अभिनिवेसो होति? इधेकच्चो विपुलं ओकासं नीलकतो फरति. तस्स एवं होति – ‘‘अनन्तवा अयं लोको अपरियन्तो’’ति. अनन्तसञ्ञी होति. यं फरति तं वत्थु चेव लोको च; येन फरति सो अत्ता चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
इधेकच्चो विपुलं ओकासं पीतकतो फरति… लोहितकतो फरति… ओदातकतो फरति… ओभासकतो फरति. तस्स एवं होति – ‘‘अनन्तवा अयं लोको अपरियन्तो’’ति. अनन्तसञ्ञी होति. यं फरति तं वत्थु चेव लोको च; येन फरति सो अत्ता ¶ चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अनन्तवा लोकोति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[ङ] ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं जीवञ्चेव सरीरञ्च; यं जीवं तं सरीरं, यं सरीरं तं जीवन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ¶ ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
वेदना ¶ जीवा चेव सरीरं च… सञ्ञा जीवा चेव सरीरं च… सङ्खारा जीवा चेव सरीरं च… विञ्ञाणं जीवञ्चेव सरीरञ्च; यं जीवं तं सरीरं, यं सरीरं तं जीवन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[च] ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं सरीरं, न जीवं; जीवं न सरीरं. अञ्ञं जीवं अञ्ञं सरीरन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
वेदना सरीरं, न जीवं… सञ्ञा सरीरं, न जीवं… सङ्खारा सरीरं, न जीवं… विञ्ञाणं सरीरं, न जीवं; जीवं न सरीरं. अञ्ञं जीवं, अञ्ञं सरीरन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अञ्ञं जीवं, अञ्ञं सरीरन्ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[छ] ‘‘होति ¶ ¶ तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतो कायस्स भेदा होतिपि तिट्ठतिपि उप्पज्जतिपि निब्बत्ततिपीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतो कायस्स भेदा होतिपि तिट्ठतिपि उप्पज्जतिपि निब्बत्ततिपीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘होति तथागतो ¶ परं मरणा’’ति ¶ – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[ज] ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतोपि कायस्स भेदा उच्छिज्जति विनस्सति; न होति तथागतो परं मरणाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ¶ पठमा ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतोपि कायस्स भेदा उच्छिज्जति विनस्सति. ‘‘न होति तथागतो परं मरणा’’ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[झ] ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतो कायस्स भेदा होति ¶ च न च होतीति – अभिनिवेसपरामासो दिट्ठि. ताय ¶ दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि न च दिट्ठियो.
वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतो कायस्स भेदा होति च न च होतीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.
[ञ] ‘‘नेव ¶ होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय ¶ दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतो कायस्स भेदा परं मरणा नेव होति न न होतीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि, अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतो कायस्स भेदा परं मरणा नेव होति न न होतीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पञ्चमी ‘‘नेव होति न न होति तथागतो परं मरणा’’ति ¶ – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति. अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्ञासाय आकारेहि अभिनिवेसो होति.
अन्तग्गाहिकादिट्ठिनिद्देसो सत्तमो.
८. पुब्बन्तानुदिट्ठिनिद्देसो
१४१. पुब्बन्तानुदिट्ठिया ¶ कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका – पुब्बन्तानुदिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.
पुब्बन्तानुदिट्ठिनिद्देसो अट्ठमो.
९. अपरन्तानुदिट्ठिनिद्देसो
१४२. अपरन्तानुदिट्ठिया कतमेहि चतुचत्तालीसाय आकारेहि अभिनिवेसो होति? सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा ¶ , सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादा – अपरन्तानुदिट्ठिया इमेहि चतुचत्तालीसाय आकारेहि अभिनिवेसो होति.
अपरन्तानुदिट्ठिनिद्देसो नवमो.
१०-१२. सञ्ञोजनिकादिदिट्ठिनिद्देसो
१४३. सञ्ञोजनिकाय दिट्ठिया कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? या दिट्ठि दिट्ठिगतं दिट्ठिगहनं…पे… दिट्ठाभिनिवेसो दिट्ठिपरामासो – सञ्ञोजनिकाय दिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.
१४४. ‘‘अह’’न्ति – मानविनिबन्धाय दिट्ठिया कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? चक्खु अहन्ति – अभिनिवेसपरामासो. अहन्ति – मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या ¶ च दिट्ठि यञ्च वत्थु – अयं ¶ पठमा ‘‘अह’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
सोतं ¶ अहन्ति…पे… घानं अहन्ति…पे… जिव्हा अहन्ति…पे… कायो अहन्ति…पे… मनो अहन्ति…पे… रूपा अहन्ति…पे… धम्मा अहन्ति… चक्खुविञ्ञाणं अहन्ति…पे… मनोविञ्ञाणं अहन्ति – अभिनिवेसपरामासो. अहन्ति – मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं अट्ठारसमी ‘‘अह’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘अह’’न्ति – मानविनिबन्धाय दिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.
१४५. ‘‘मम’’न्ति – मानविनिबन्धाय दिट्ठिया कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? चक्खु ममन्ति – अभिनिवेसपरामासो. ममन्ति – मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘मम’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
सोतं ममन्ति…पे… घानं ममन्ति…पे… जिव्हा ममन्ति…पे… कायो ममन्ति…पे… मनो ममन्ति…पे… रूपा ममन्ति…पे… धम्मा ममन्ति…पे… चक्खुविञ्ञाणं ममन्ति…पे… मनोविञ्ञाणं ममन्ति अभिनिवेसपरामासो. ममन्ति ¶ मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न ¶ दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं अट्ठारसमी ‘‘मम’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘मम’’न्ति – मानविनिबन्धाय दिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.
सञ्ञोजनिकादिदिट्ठिनिद्देसो द्वादसमो.
१३. अत्तवादपटिसंयुत्तदिट्ठिनिद्देसो
१४६. अत्तवादपटिसंयुत्ताय दिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो ¶ समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं…पे….
कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं…पे… ओदातकसिणं अत्ततो समनुपस्सति. ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति – ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि, सो वण्णो; यो वण्णो, सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो ओदातकसिणं अत्ततो समनुपस्सति…पे… ¶ ¶ अयं पठमा रूपवत्थुका अत्तवादपटिसंयुत्ता दिट्ठि. अत्तवादपटिसंयुत्ता दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति…पे… अत्तवादपटिसंयुत्ताय दिट्ठिया इमेहि वीसतिया आकारेहि अभिनिवेसो होति.
अत्तवादपटिसंयुत्तदिट्ठिनिद्देसो तेरसमो.
१४. लोकवादपटिसंयुत्तदिट्ठिनिद्देसो
१४७. लोकवादपटिसंयुत्ताय दिट्ठिया कतमेहि अट्ठहि आकारेहि अभिनिवेसो होति? सस्सतो अत्ता च लोको चाति – अभिनिवेसपरामासो लोकवादपटिसंयुत्ता दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा, दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा लोकवादपटिसंयुत्ता दिट्ठि. लोकवादपटिसंयुत्ता दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.
असस्सतो ¶ अत्ता च लोको चाति…पे… सस्सतो च असस्सतो च अत्ता च लोको चाति…पे… नेव सस्सतो नासस्सतो अत्ता च लोको चाति… अन्तवा अत्ता च लोको चाति… अनन्तवा अत्ता च लोको चाति… अन्तवा च अनन्तवा च अत्ता च लोको चाति… नेव अन्तवा न अनन्तवा अत्ता च लोको चाति अभिनिवेसपरामासो लोकवादपटिसंयुत्ता दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं अट्ठमी लोकवादपटिसंयुत्ता दिट्ठि. लोकवादपटिसंयुत्ता दिट्ठि मिच्छादिट्ठि ¶ …पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. लोकवादपटिसंयुत्ताय दिट्ठिया इमेहि अट्ठहि आकारेहि अभिनिवेसो होति.
लोकवादपटिसंयुत्तदिट्ठिनिद्देसो चुद्दसमो.
१५-१६. भव-विभवदिट्ठिनिद्देसो
१४८. ओलीयनाभिनिवेसो ¶ भवदिट्ठि. अतिधावनाभिनिवेसो विभवदिट्ठि. अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो कति भवदिट्ठियो, कति विभवदिट्ठियो? अत्तानुदिट्ठिया वीसतिया आकारेहि अभिनिवेसो कति भवदिट्ठियो कति विभवदिट्ठियो…पे… लोकवादपटिसंयुत्ताय दिट्ठिया अट्ठहि आकारेहि अभिनिवेसो कति भवदिट्ठियो कति विभवदिट्ठियो?
अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. अत्तानुदिट्ठिया वीसतिया आकारेहि अभिनिवेसो पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो. मिच्छादिट्ठिया दसहि आकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. सक्कायदिट्ठिया वीसतिया आकारेहि अभिनिवेसो पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो. सक्कायवत्थुकाय सस्सतदिट्ठिया पन्नरसहि ¶ आकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. सक्कायवत्थुकाय उच्छेददिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो.
‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो ¶ . ‘‘अन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो ¶ सब्बाव ता विभवदिट्ठियो. ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. ‘‘होति तथागतो ¶ परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो.
पुब्बन्तानुदिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. अपरन्तानुदिट्ठिया चतुचत्तारीसाय आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. सञ्ञोजनिकाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. अहन्ति – मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. ममन्ति – मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. अत्तवादपटिसंयुत्ताय दिट्ठिया वीसतिया आकारेहि अभिनिवेसो पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो. लोकवादपटिसंयुत्ताय दिट्ठिया अट्ठहि आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो.
सब्बाव ता दिट्ठियो अस्साददिट्ठियो. सब्बाव ता दिट्ठियो अत्तानुदिट्ठियो. सब्बाव ता दिट्ठियो मिच्छादिट्ठियो. सब्बाव ¶ ता दिट्ठियो सक्कायदिट्ठियो. सब्बाव ता दिट्ठियो अन्तग्गाहिका दिट्ठियो. सब्बाव ता ¶ दिट्ठियो सञ्ञोजनिका दिट्ठियो. सब्बाव ता दिट्ठियो अत्तवादपटिसंयुत्ता दिट्ठियो.
भवञ्च ¶ दिट्ठिं विभवञ्च दिट्ठिं, एतं द्वयं तक्किका निस्सितासे;
तेसं निरोधम्हि न हत्थि ञाणं, यत्थायं लोको विपरीतसञ्ञीति.
१४९. ‘‘द्वीहि, भिक्खवे, दिट्ठिगतेहि परियुट्ठिता देवमनुस्सा ओलीयन्ति [ओलियन्ति (स्या. क.) इतिवु. ४९ पस्सितब्बा] एके, अतिधावन्ति एके; चक्खुमन्तो च पस्सन्ति. कथञ्च, भिक्खवे, ओलीयन्ति एके? भवारामा, भिक्खवे, देवमनुस्सा भवरता भवसम्मुदिता. तेसं भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति नाधिमुच्चति. एवं खो, भिक्खवे, ओलीयन्ति एके.
‘‘कथञ्च ¶ , भिक्खवे, अतिधावन्ति एके? भवेनेव खो पनेके अट्टीयमाना [अट्टियमाना (स्या. क.) इतिवु. ४९ पस्सितब्बा] हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ति – ‘‘यतो किर, भो, अयं अत्ता कायस्स भेदा परं मरणा उच्छिज्जति विनस्सति न होति परं मरणा, एतं सन्तं एतं पणीतं एतं याथावन्ति. एवं खो, भिक्खवे, अतिधावन्ति एके.
‘‘कथञ्च, भिक्खवे, चक्खुमन्तो च पस्सन्ति? इध, भिक्खवे, भिक्खु भूतं भूततो पस्सति. भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भिक्खवे, चक्खुमन्तो च ¶ पस्सन्ति.
‘‘यो [अयं गाथा इतिवु. ४९ दिस्सति] भूतं भूततो दिस्वा, भूतस्स च अतिक्कमं;
यथाभूतेधिमुच्चति, भवतण्हा परिक्खया.
‘‘स वे भूतपरिञ्ञातो, वीततण्हो भवाभवे;
भूतस्स विभवा भिक्खु, नागच्छति पुनब्भव’’न्ति.
१५०. तयो ¶ पुग्गला विपन्नदिट्ठी, तयो पुग्गला सम्पन्नदिट्ठी. कतमे तयो पुग्गला विपन्नदिट्ठी? तित्थियो च, तित्थियसावको च, यो च मिच्छादिट्ठिको – इमे तयो पुग्गला विपन्नदिट्ठी.
कतमे तयो पुग्गला सम्पन्नदिट्ठी? तथागतो च, तथागतसावको च, यो च सम्मादिट्ठिको – इमे तयो पुग्गला सम्पन्नदिट्ठी.
‘‘कोधनो ¶ उपनाही च, पापमक्खी च यो नरो;
विपन्नदिट्ठि मायावी, तं जञ्ञा वसलो इति’’ [इमे (स्या.) सु. नि. ११६ पस्सितब्बा].
अक्कोधनो अनुपनाही, विसुद्धो [अमक्खी (स्या.) अट्ठकथा ओलोकेतब्बा] सुद्धतं गतो;
सम्पन्नदिट्ठि मेधावी, तं जञ्ञा अरियो इतीति.
तिस्सो विपन्नदिट्ठियो, तिस्सो सम्पन्नदिट्ठियो. कतमा तिस्सो विपन्नदिट्ठियो? एतं ममाति ¶ – विपन्नदिट्ठि. एसोहमस्मीति – विपन्नदिट्ठि. एसो मे अत्ताति – विपन्नदिट्ठि. इमा तिस्सो ¶ विपन्नदिट्ठियो.
कतमा तिस्सो सम्पन्नदिट्ठियो? नेतं ममाति – सम्पन्नदिट्ठि. नेसोहमस्मीति – सम्पन्नदिट्ठि. न मेसो अत्ताति – सम्पन्नदिट्ठि. इमा तिस्सो सम्पन्नदिट्ठियो.
एतं ममाति – का दिट्ठि, कति दिट्ठियो, कतमन्तानुग्गहिता ता दिट्ठियो? एसोहमस्मीति – का दिट्ठि, कति दिट्ठियो, कतमन्तानुग्गहिता ता दिट्ठियो? एसो मे अत्ताति – का दिट्ठि, कति दिट्ठियो, कतमन्तानुग्गहिता ता दिट्ठियो?
एतं ममाति – पुब्बन्तानुदिट्ठि. अट्ठारस दिट्ठियो. पुब्बन्तानुग्गहिता ता दिट्ठियो. एसोहमस्मीति – अपरन्तानुदिट्ठि. चतुचत्तारीसं दिट्ठियो. अपरन्तानुग्गहिता ता दिट्ठियो. एसो ¶ मे अत्ताति – वीसतिवत्थुका अत्तानुदिट्ठि. वीसतिवत्थुका सक्कायदिट्ठि. सक्कायदिट्ठिप्पमुखानि [सक्कायदिट्ठिप्पमुखेन (स्या.)] द्वासट्ठि दिट्ठिगतानि. पुब्बन्तापरन्तानुग्गहिता ता दिट्ठियो.
१५१. ‘‘ये केचि, भिक्खवे, मयि निट्ठं गता, सब्बे ते दिट्ठिसम्पन्ना. तेसं दिट्ठिसम्पन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा. कतमेसं पञ्चन्नं इध निट्ठा? सत्तक्खत्तुपरमस्स, कोलंकोलस्स, एकबीजिस्स, सकदागामिस्स, यो च दिट्ठेव धम्मे अरहा – इमेसं पञ्चन्नं इध निट्ठा.
‘‘कतमेसं ¶ पञ्चन्नं इध विहाय निट्ठा? अन्तरापरिनिब्बायिस्स, उपहच्चपरिनिब्बायिस्स, असङ्खारपरिनिब्बायिस्स, ससङ्खारपरिनिब्बायिस्स, उद्धंसोतस्स, अकनिट्ठगामिनो – इमेसं पञ्चन्नं इध विहाय निट्ठा.
‘‘ये ¶ केचि, भिक्खवे, मयि निट्ठं गता, सब्बे ते दिट्ठिसम्पन्ना. तेसं दिट्ठिसम्पन्नानं इमेसं पञ्चन्नं इध निट्ठा, इमेसं पञ्चन्नं इध विहाय निट्ठा.
‘‘ये केचि, भिक्खवे, मयि अवेच्चप्पसन्ना, सब्बे ते सोतापन्ना. तेसं सोतापन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा. कतमेसं पञ्चन्नं इध निट्ठा? सत्तक्खत्तुपरमस्स ¶ , कोलंकोलस्स, एकबीजिस्स, सकदागामिस्स, यो च दिट्ठेव धम्मे अरहा – इमेसं पञ्चन्नं इध निट्ठा.
‘‘कतमेसं पञ्चन्नं इध विहाय निट्ठा? अन्तरापरिनिब्बायिस्स, उपहच्चपरिनिब्बायिस्स, असङ्खारपरिनिब्बायिस्स, ससङ्खारपरिनिब्बायिस्स, उद्धंसोतस्स, अकनिट्ठगामिनो – इमेसं पञ्चन्नं इध विहाय निट्ठा.
‘‘ये केचि, भिक्खवे, मयि अवेच्चप्पसन्ना, सब्बे ते सोतापन्ना. तेसं सोतापन्नानं इमेसं पञ्चन्नं इध निट्ठा. इमेसं पञ्चन्नं इध विहाय निट्ठाति’’.
भवविभवदिट्ठिनिद्देसो सोळसमो.
दिट्ठिकथा निट्ठिता.
३. आनापानस्सतिकथा
१. गणनवार
१५२. सोळसवत्थुकं ¶ ¶ ¶ आनापानस्सतिसमाधिं [आनापानसतिसमाधिं (सी. अट्ठ.)] भावयतो समाधिकानि द्वे ञाणसतानि उप्पज्जन्ति – अट्ठ परिपन्थे [परिबन्धे (क.)] ञाणानि, अट्ठ च उपकारे ञाणानि, अट्ठारस उपक्किलेसे ञाणानि, तेरस वोदाने ञाणानि, बात्तिंस सतोकारिस्स [सतोकारीसु (स्या.)] ञाणानि, चतुवीसति समाधिवसेन ञाणानि, द्वेसत्तति विपस्सनावसेन ञाणानि, अट्ठ निब्बिदाञाणानि, अट्ठ निब्बिदानुलोमञाणानि, अट्ठ निब्बिदापटिप्पस्सद्धिञाणानि, एकवीसति विमुत्तिसुखे ञाणानि.
कतमानि अट्ठ परिपन्थे ञाणानि, अट्ठ च उपकारे ञाणानि? कामच्छन्दो समाधिस्स परिपन्थो, नेक्खम्मं समाधिस्स उपकारं. ब्यापादो समाधिस्स ¶ परिपन्थो, अब्यापादो समाधिस्स उपकारं. थिनमिद्धं समाधिस्स परिपन्थो, आलोकसञ्ञा समाधिस्स उपकारं. उद्धच्चं समाधिस्स परिपन्थो, अविक्खेपो समाधिस्स उपकारं. विचिकिच्छा समाधिस्स परिपन्थो, धम्मववत्थानं समाधिस्स उपकारं. अविज्जा समाधिस्स परिपन्थो, ञाणं समाधिस्स उपकारं. अरति समाधिस्स परिपन्थो, पामोज्जं समाधिस्स उपकारं. सब्बेपि अकुसला धम्मा समाधिस्स परिपन्था, सब्बेपि कुसला धम्मा समाधिस्स उपकारा. इमानि अट्ठ परिपन्थे ¶ ञाणानि, अट्ठ च उपकारे ञाणानि.
गणनवारो पठमो.
२. सोळसञाणनिद्देसो
१५३. इमेहि ¶ सोळसहि आकारेहि उदुचित्तं चित्तं समुदुचितं चित्तं एकत्ते सन्तिट्ठति, नीवरणेहि विसुज्झति. कतमे ¶ ते एकत्ता? नेक्खम्मं एकत्तं, अब्यापादो एकत्तं, आलोकसञ्ञा एकत्तं, अविक्खेपो एकत्तं, धम्मववत्थानं एकत्तं, ञाणं एकत्तं, पामोज्जं एकत्तं, सब्बेपि कुसला धम्मा एकत्ता.
नीवरणाति, कतमे ते नीवरणा? कामच्छन्दो नीवरणं, ब्यापादो नीवरणं, थिनमिद्धं नीवरणं, उद्धच्चकुक्कुच्चं नीवरणं, विचिकिच्छा नीवरणं, अविज्जा नीवरणं, अरति नीवरणं, सब्बेपि अकुसला धम्मा नीवरणा.
नीवरणाति, केनट्ठेन नीवरणा? निय्यानावरणट्ठेन नीवरणा. कतमे ते निय्याना? नेक्खम्मं अरियानं निय्यानं. तेन च नेक्खम्मेन अरिया निय्यन्ति. कामच्छन्दो निय्यानावरणं. तेन च कामच्छन्देन निवुतत्ता नेक्खम्मं अरियानं निय्यानं नप्पजानातीति – कामच्छन्दो निय्यानावरणं. अब्यापादो अरियानं निय्यानं. तेन च अब्यापादेन अरिया निय्यन्ति. ब्यापादो निय्यानावरणं. तेन च ब्यापादेन निवुतत्ता अब्यापादं अरियानं निय्यानं नप्पजानातीति – ब्यापादो निय्यानावरणं. आलोकसञ्ञा अरियानं निय्यानं. ताय च आलोकसञ्ञाय अरिया निय्यन्ति ¶ . थिनमिद्धं निय्यानावरणं. तेन च थिनमिद्धेन निवुतत्ता आलोकसञ्ञं अरियानं निय्यानं नप्पजानातीति – थिनमिद्धं निय्यानावरणं. अविक्खेपो अरियानं निय्यानं. तेन च अविक्खेपेन अरिया निय्यन्ति. उद्धच्चं निय्यानावरणं ¶ . तेन च उद्धच्चेन निवुतत्ता अविक्खेपं अरियानं निय्यानं नप्पजानातीति – उद्धच्चं निय्यानावरणं. धम्मववत्थानं अरियानं निय्यानं. तेन च धम्मववत्थानेन अरिया निय्यन्ति. विचिकिच्छा निय्यानावरणं. ताय च विचिकिच्छाय निवुतत्ता धम्मववत्थानं अरियानं निय्यानं नप्पजानातीति – विचिकिच्छा निय्यानावरणं. ञाणं अरियानं निय्यानं. तेन च ञाणेन अरिया निय्यन्ति. अविज्जा निय्यानावरणं. ताय च अविज्जाय निवुतत्ता ञाणं अरियानं निय्यानं नप्पजानातीति – अविज्जा निय्यानावरणं. पामोज्जं अरियानं निय्यानं. तेन च पामोज्जेन अरिया निय्यन्ति. अरति निय्यानावरणं. ताय च अरतिया निवुतत्ता पामोज्जं अरियानं निय्यानं नप्पजानातीति – अरति निय्यानावरणं. सब्बेपि कुसला धम्मा अरियानं निय्यानं. तेहि ¶ च कुसलेहि धम्मेहि अरिया निय्यन्ति. सब्बेपि अकुसला धम्मा निय्यानावरणा. तेहि च अकुसलेहि धम्मेहि निवुतत्ता कुसले धम्मे अरियानं निय्यानं नप्पजानातीति – सब्बेपि अकुसला धम्मा निय्यानावरणा. इमेहि च पन नीवरणेहि विसुद्धचित्तस्स सोळसवत्थुकं ¶ आनापानस्सतिसमाधिं भावयतो खणिकसमोधाना.
सोळसञाणनिद्देसो दुतियो.
३. उपक्किलेसञाणनिद्देसो
पठमच्छक्कं
१५४. इमेहि च पन नीवरणेहि विसुद्धचित्तस्स सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो खणिकसमोधाना कतमे ¶ अट्ठारस उपक्किलेसा उप्पज्जन्ति? अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तविक्खेपगतं चित्तं समाधिस्स परिपन्थो. पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धाविक्खेपगतं चित्तं समाधिस्स परिपन्थो. अस्सासपटिकङ्खना निकन्ति तण्हाचरिया समाधिस्स परिपन्थो. पस्सासपटिकङ्खना निकन्ति तण्हाचरिया समाधिस्स परिपन्थो. अस्सासेनाभितुन्नस्स पस्सासपटिलाभे मुच्छना समाधिस्स परिपन्थो. पस्सासेनाभितुन्नस्स अस्सासपटिलाभे मुच्छना समाधिस्स परिपन्थो.
अनुगच्छना ¶ च अस्सासं, पस्सासं अनुगच्छना;
सति अज्झत्तविक्खेपा, कङ्खना बहिद्धाविक्खेपपत्थना [विक्खेपपन्थना (स्या.)].
अस्सासेनाभितुन्नस्स, पस्सासपटिलाभे मुच्छना;
पस्सासेनाभितुन्नस्स, अस्सासपटिलाभे मुच्छना.
छ एते उपक्किलेसा, आनापानस्सतिसमाधिस्स;
येहि विक्खिप्पमानस्स [विकम्पमानस्स (स्या.)], नो च चित्तं विमुच्चति;
विमोक्खं अप्पजानन्ता, ते होन्ति परपत्तियाति.
दुतियच्छक्कं
१५५. निमित्तं आवज्जतो अस्सासे चित्तं विकम्पति – समाधिस्स परिपन्थो. अस्सासं ¶ आवज्जतो निमित्ते चित्तं विकम्पति – समाधिस्स परिपन्थो. निमित्तं आवज्जतो पस्सासे चित्तं विकम्पति – समाधिस्स परिपन्थो. पस्सासं आवज्जतो निमित्ते चित्तं विकम्पति – समाधिस्स परिपन्थो. अस्सासं आवज्जतो पस्सासे चित्तं विकम्पति – समाधिस्स परिपन्थो. पस्सासं आवज्जतो अस्सासे चित्तं ¶ विकम्पति – समाधिस्स परिपन्थो.
निमित्तं ¶ आवज्जमानस्स, अस्सासे विक्खिपते मनो;
अस्सासं आवज्जमानस्स, निमित्ते चित्तं विकम्पति.
निमित्तं आवज्जमानस्स, पस्सासे विक्खिपते मनो;
पस्सासं आवज्जमानस्स, निमित्ते चित्तं विकम्पति.
अस्सासं आवज्जमानस्स, पस्सासे विक्खिपते मनो;
पस्सासं आवज्जमानस्स, अस्सासे चित्तं विकम्पति.
छ एते उपक्किलेसा, आनापानस्सतिसमाधिस्स;
येहि विक्खिप्पमानस्स, नो च चित्तं विमुच्चति;
विमोक्खं अप्पजानन्ता, ते होन्ति परपत्तियाति.
ततियच्छक्कं
१५६. अतीतानुधावनं चित्तं विक्खेपानुपतितं – समाधिस्स परिपन्थो. अनागतपटिकङ्खनं चित्तं विकम्पितं – समाधिस्स परिपन्थो. लीनं चित्तं कोसज्जानुपतितं ¶ – समाधिस्स परिपन्थो. अतिपग्गहितं चित्तं उद्धच्चानुपतितं – समाधिस्स परिपन्थो. अभिनतं चित्तं रागानुपतितं – समाधिस्स परिपन्थो. अपनतं चित्तं ब्यापादानुपतितं – समाधिस्स परिपन्थो.
अतीतानुधावनं चित्तं, अनागतपटिकङ्खनं लीनं;
अतिपग्गहितं अभिनतं, अपनतं चित्तं न समाधियति.
छ एते उपक्किलेसा, आनापानस्सतिसमाधिस्स;
येहि ¶ उपक्किलिट्ठसङ्कप्पो, अधिचित्तं नप्पजानातीति.
१५७. अस्सासादिमज्झपरियोसानं ¶ सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धाविक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अस्सासपटिकङ्खनाय निकन्तिया तण्हाचरियाय कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासपटिकङ्खनाय निकन्तिया तण्हाचरियाय कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता ¶ च. अस्सासेनाभितुन्नस्स पस्सासपटिलाभे मुच्छितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासेनाभितुन्नस्स अस्सासपटिलाभे मुच्छितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. निमित्तं आवज्जतो अस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अस्सासं आवज्जतो निमित्ते चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. निमित्तं आवज्जतो पस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासं आवज्जतो निमित्ते चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता ¶ च फन्दिता च. अस्सासं आवज्जतो पस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासं आवज्जतो अस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अतीतानुधावनेन चित्तेन विक्खेपानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अनागतपटिकङ्खनेन चित्तेन विकम्पितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. लीनेन चित्तेन ¶ कोसज्जानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अतिपग्गहितेन चित्तेन उद्धच्चानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अभिनतेन चित्तेन रागानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अपनतेन चित्तेन ब्यापादानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च.
आनापानस्सति यस्स, परिपुण्णा अभाविता;
कायोपि इञ्जितो होति, चित्तम्पि होति इञ्जितं;
कायोपि फन्दितो होति, चित्तम्पि होति फन्दितं.
आनापानस्सति ¶ यस्स, परिपुण्णा सुभाविता;
कायोपि अनिञ्जितो होति, चित्तम्पि होति अनिञ्जितं;
कायोपि ¶ अफन्दितो होति, चित्तम्पि होति अफन्दितन्ति.
इमेहि च पन नीवरणेहि विसुद्धचित्तस्स सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो खणिकसमोधाना इमे अट्ठारस उपक्किलेसा उप्पज्जन्ति.
उपक्किलेसञाणनिद्देसो ततियो.
४. वोदानञाणनिद्देसो
१५८. कतमानि तेरस वोदाने ञाणानि? अतीतानुधावनं चित्तं विक्खेपानुपतितं; तं विवज्जयित्वा एकट्ठाने समादहति – एवम्पि चित्तं न विक्खेपं गच्छति. अनागतपटिकङ्खनं चित्तं विकम्पितं ¶ ; तं विवज्जयित्वा तत्थेव अधिमोचेति – एवम्पि चित्तं न विक्खेपं गच्छति. लीनं चित्तं कोसज्जानुपतितं; तं पग्गण्हित्वा कोसज्जं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. अतिपग्गहितं चित्तं उद्धच्चानुपतितं; तं विनिग्गण्हित्वा उद्धच्चं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. अभिनतं चित्तं रागानुपतितं; तं सम्पजानो हुत्वा रागं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. अपनतं चित्तं ब्यापादानुपतितं; तं सम्पजानो हुत्वा ब्यापादं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. इमेहि छहि ठानेहि परिसुद्धं चित्तं परियोदातं एकत्तगतं होति.
कतमे ¶ ते एकत्ता? दानवोसग्गुपट्ठानेकत्तं, समथनिमित्तुपट्ठानेकत्तं, वयलक्खणुपट्ठानेकत्तं, निरोधुपट्ठानेकत्तं. दानवोसग्गुपट्ठानेकत्तं चागाधिमुत्तानं, समथनिमित्तुपट्ठानेकत्तञ्च ¶ अधिचित्तमनुयुत्तानं, वयलक्खणुपट्ठानेकत्तञ्च विपस्सकानं, निरोधुपट्ठानेकत्तञ्च अरियपुग्गलानं – इमेहि चतूहि ठानेहि एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होति, उपेक्खानुब्रूहितञ्च, ञाणेन च सम्पहंसितं.
पठमस्स झानस्स को आदि, किं मज्झे, किं परियोसानं? पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं. पठमस्स झानस्स पटिपदाविसुद्धि ¶ आदि. आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि. यो तस्स परिपन्थो ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. पठमस्स ¶ झानस्स पटिपदाविसुद्धि आदि. आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘‘पठमं झानं आदिकल्याणञ्चेव होति लक्खणसम्पन्नञ्च’’.
पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे. मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि. विसुद्धं चित्तं अज्झुपेक्खति, समथपटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथपटिपन्नं ¶ अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति – पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे. मज्झस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘‘पठमं झानं मज्झेकल्याणञ्चेव होति लक्खणसम्पन्नञ्च’’.
पठमस्स झानस्स सम्पहंसना परियोसानं. परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि. तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. पठमस्स झानस्स सम्पहंसना परियोसानं. परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति – ‘‘पठमं झानं परियोसानकल्याणञ्चेव होति लक्खणसम्पन्नञ्च’’. एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.
दुतियस्स ¶ झानस्स को आदि, किं मज्झे, किं परियोसानं? दुतियस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं पीतिसम्पन्नञ्चेव होति सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च ¶ वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.
ततियस्स ¶ ¶ झानस्स को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं सुखसम्पन्नञ्चेव होति चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.
चतुत्थस्स झानस्स को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नञ्च उपेक्खासम्पन्नञ्चेव होति चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.
आकासानञ्चायतनसमापत्तिया…पे… विञ्ञाणञ्चायतनसमापत्तिया… आकिञ्चञ्ञायतनसमापत्तिया… नेवसञ्ञानासञ्ञायतनसमापत्तिया को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं उपेक्खासम्पन्नञ्चेव होति चित्तस्स अधिट्ठानसम्पन्नं च…पे… पञ्ञासम्पन्नञ्च.
अनिच्चानुपस्सनाय को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं ¶ वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च. दुक्खानुपस्सनाय…पे… अनत्तानुपस्सनाय… निब्बिदानुपस्सनाय… विरागानुपस्सनाय… निरोधानुपस्सनाय… पटिनिस्सग्गानुपस्सनाय… खयानुपस्सनाय… वयानुपस्सनाय… विपरिणामानुपस्सनाय… अनिमित्तानुपस्सनाय… अप्पणिहितानुपस्सनाय… सुञ्ञतानुपस्सनाय… अधिपञ्ञाधम्मविपस्सनाय… यथाभूतञाणदस्सनाय… आदीनवानुपस्सनाय… पटिसङ्खानुपस्सनाय… विवट्टनानुपस्सनाय… पञ्ञासम्पन्नञ्च.
सोतापत्तिमग्गस्स…पे… सकदागामिमग्गस्स… अनागामिमग्गस्स… अरहत्तमग्गस्स को आदि, किं मज्झे, किं परियोसानं? अरहत्तमग्गस्स पटिपदाविसुद्धि ¶ आदि उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं. अरहत्तमग्गस्स पटिपदाविसुद्धि आदि. आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि. यो तस्स परिपन्थो ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति ¶ . यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं ¶ पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति – अरहत्तमग्गस्स पटिपदाविसुद्धि आदि. आदिस्स इमानि तीणि लक्खणानि. तेन ¶ वुच्चति – ‘‘अरहत्तमग्गो आदिकल्याणो चेव होति लक्खणसम्पन्नो च’’.
अरहत्तमग्गस्स उपेक्खानुब्रूहना मज्झे. मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि. विसुद्धं चित्तं अज्झुपेक्खति, समथपटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति. तेन वुच्चति – ‘‘अरहत्तमग्गो मज्झेकल्याणो चेव होति लक्खणसम्पन्नो च’’.
अरहत्तमग्गस्स सम्पहंसना परियोसानं. परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि. तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. अरहत्तमग्गस्स सम्पहंसना परियोसानं. परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति – ‘‘अरहत्तमग्गो परियोसानकल्याणो चेव होति लक्खणसम्पन्नो च’’. एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च ¶ .
निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;
अजानतो च तयो धम्मे, भावना नुपलब्भति.
निमित्तं ¶ अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;
जानतो च तयो धम्मे, भावना उपलब्भतीति.
कथं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति? सेय्यथापि रुक्खो ¶ समे भूमिभागे निक्खित्तो. तमेनं पुरिसो ककचेन छिन्देय्य. रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति; न आगते वा गते वा ककचदन्ते मनसि करोति. न आगता वा गता वा ककचदन्ता अविदिता होन्ति ¶ , पधानञ्च पञ्ञायति, पयोगञ्च साधेति. यथा रुक्खो समे भूमिभागे निक्खित्तो. एवं उपनिबन्धना निमित्तं. यथा ककचदन्ता, एवं अस्सासपस्सासा. यथा रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति. एवमेवं भिक्खु नासिकग्गे वा मुखनिमित्ते वा सतिं उपट्ठपेत्वा निसिन्नो होति, न आगते वा ¶ गते वा अस्सासपस्सासे मनसि करोति, न आगता वा गता वा अस्सासपस्सासा अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति. विसेसमधिगच्छति पधानञ्च.
कतमं पधानं? आरद्धवीरियस्स कायोपि चित्तम्पि कम्मनियं होति – इदं पधानं. कतमो पयोगो? आरद्धवीरियस्स उपक्किलेसा पहीयन्ति, वितक्का वूपसमन्ति – अयं पयोगो. कतमो विसेसो? आरद्धवीरियस्स सञ्ञोजना पहीयन्ति, अनुसया ब्यन्तीहोन्ति [अनुसया ब्यासन्ति (स्या.)]. अयं विसेसो. एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति ¶ , न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति.
आनापानस्सति यस्स, परिपुण्णा सुभाविता;
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;
सो इमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति.
आनन्ति अस्सासो, नो पस्सासो. अपानन्ति [अपानन्ति (क.)] पस्सासो, नो अस्सासो. अस्सासवसेन उपट्ठानं सति, पस्सासवसेन उपट्ठानं सति.
यो अस्ससति तस्सुपट्ठाति, यो पस्ससति तस्सुपट्ठाति. परिपुण्णाति परिग्गहट्ठेन परिपुण्णा, परिवारट्ठेन परिपुण्णा, परिपूरट्ठेन परिपुण्णा ¶ . सुभाविताति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन ¶ भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. तस्सिमे चत्तारो भावनट्ठा यानीकता होन्ति वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा.
यानीकताति यत्थ यत्थ आकङ्खति तत्थ तत्थ वसिप्पत्तो होति बलप्पत्तो वेसारज्जप्पत्तो ¶ . तस्स मे ते धम्मा आवज्जनपटिबद्धा [आवज्जनपटिबन्धा (क.) एवमीदिसेसु पदेसु] होन्ति आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा. तेन वुच्चति – ‘‘यानीकता’’ति. वत्थुकताति यस्मिं यस्मिं वत्थुस्मिं चित्तं स्वाधिट्ठितं होति, तस्मिं तस्मिं वत्थुस्मिं सति सुपट्ठिता होति. यस्मिं यस्मिं वा पन वत्थुस्मिं सति सूपट्ठिता [सुपट्ठिता (क.)] होति, तस्मिं तस्मिं वत्थुस्मिं चित्तं स्वाधिट्ठितं होति. तेन वुच्चति – ‘‘वत्थुकता’’ति. अनुट्ठिताति वत्थुस्मिं येन येन चित्तं अभिनीहरति तेन तेन सति अनुपरिवत्तति. येन येन वा पन सति अनुपरिवत्तति तेन तेन चित्तं अभिनीहरति. तेन वुच्चति – ‘‘अनुट्ठिता’’ति. परिचिताति परिग्गहट्ठेन परिचिता, परिवारट्ठेन परिचिता, परिपूरट्ठेन परिचिता. सतिया परिग्गण्हन्तो जिनाति ¶ पापके अकुसले धम्मे. तेन वुच्चति – ‘‘परिचिता’’ति. सुसमारद्धाति ¶ चत्तारो सुसमारद्धा – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सुसमारद्धा, इन्द्रियानं एकरसट्ठेन सुसमारद्धा, तदुपगवीरियवाहनट्ठेन सुसमारद्धा, तप्पच्चनीकानं किलेसानं सुसमूहतत्ता [सुसमुहतत्ता (क.)] सुसमारद्धा.
१६१. सुसमन्ति अत्थि समं, अत्थि सुसमं. कतमं समं? ये तत्थ जाता अनवज्जा कुसला बोधिपक्खिया – इदं समं. कतमं सुसमं? यं तेसं तेसं धम्मानं आरम्मणं निरोधो निब्बानं – इदं सुसमं. इति इदञ्च समं इदञ्च सुसमं ञातं होति दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मूळा [अपमुट्ठा (स्या.)], पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. तेन वुच्चति – ‘‘सुसमारद्धा’’ति.
अनुपुब्बं परिचिताति दीघं अस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. दीघं पस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. रस्सं अस्सासवसेन पुरिमा पुरिमा परिचिता ¶ , पच्छिमा पच्छिमा अनुपरिचिता. रस्सं पस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. पटिनिस्सग्गानुपस्सी पस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. सब्बापि सोळसवत्थुका आनापानस्सतियो अञ्ञमञ्ञं परिचिता ¶ चेव होन्ति अनुपरिचिता च. तेन वुच्चति – ‘‘अनुपुब्बपरिचिता’’ति.
यथाति दस यथत्था – अत्तदमथत्थो यथत्थो, अत्तसमथत्थो यथत्थो, अत्तपरिनिब्बापनत्थो यथत्थो, अभिञ्ञत्थो यथत्थो, परिञ्ञत्थो यथत्थो, पहानत्थो यथत्थो, भावनत्थो यथत्थो, सच्छिकिरियत्थो ¶ यथत्थो, सच्चाभिसमयत्थो यथत्थो, निरोधे पतिट्ठापकत्थो यथत्थो.
बुद्धोति ¶ यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पापुणि, बलेसु च वसीभावं.
१६२. बुद्धोति केनट्ठेन बुद्धो? बुज्झिता सच्चानीति – बुद्धो. बोधेता पजायाति – बुद्धो. सब्बञ्ञुताय बुद्धो. सब्बदस्साविताय बुद्धो. अनञ्ञनेय्यताय बुद्धो. विसविताय [विकतिताय (स्या.)] बुद्धो. खीणासवसङ्खातेन बुद्धो. निरुपलेपसङ्खातेन [निरुपक्किलेससङ्खातेन (स्या.)] बुद्धो. एकन्तवीतरागोति – बुद्धो. एकन्तवीतदोसोति – बुद्धो. एकन्तवीतमोहोति – बुद्धो. एकन्तनिक्किलेसोति – बुद्धो. एकायनमग्गं गतोति – बुद्धो. एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति – बुद्धो. अबुद्धिविहतत्ता बुद्धिपटिलाभा – बुद्धो. बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि ¶ कतं, न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं – बुद्धोति. देसिताति अत्तदमथत्थो यथत्थो यथा बुद्धेन देसितो, अत्तसमथत्थो यथत्थो यथा बुद्धेन देसितो, अत्तपरिनिब्बापनत्थो यथत्थो यथा बुद्धेन देसितो…पे… निरोधे पतिट्ठापकत्थो यथत्थो यथा बुद्धेन देसितो.
सोति ¶ गहट्ठो वा होति पब्बजितो वा. लोकोति. खन्धलोको धातुलोको आयतनलोको विपत्तिभवलोको विपत्तिसम्भवलोको सम्पत्तिभवलोको सम्पत्तिसम्भवलोको. एको लोको – सब्बे सत्ता आहारट्ठितिका…पे… अट्ठारस लोका – अट्ठारस धातुयो. पभासेतीति अत्तदमथत्थं यथत्थं अभिसम्बुद्धत्ता ¶ . सो इमं लोकं ओभासेति भासेति पभासेति. अत्तसमथत्थं यथत्थं अभिसम्बुद्धत्ता. सो इमं लोकं ओभासेति भासेति पभासेति. अत्तपरिनिब्बापनत्थं यथत्थं अभिसम्बुद्धत्ता. सो इमं लोकं ओभासेति भासेति पभासेति…पे… निरोधे पतिट्ठापकत्थं यथत्थं अभिसम्बुद्धत्ता. सो इमं लोकं ओभासेति भासेति पभासेति.
अब्भा मुत्तोव चन्दिमाति यथा अब्भा, एवं किलेसा. यथा चन्दो, एवं अरियञाणं. यथा चन्दिमा देवपुत्तो, एवं भिक्खु. यथा ¶ चन्दो अब्भा मुत्तो महिका मुत्तो धूमरजा मुत्तो राहुगहणा [राहुपाणा (स्या.)] विप्पमुत्तो भासते च तपते च विरोचते [विरोचति (स्या.)] च, एवमेवं भिक्खु सब्बकिलेसेहि विप्पमुत्तो ¶ भासते च तपते च विरोचते च. तेन वुच्चति – अब्भा मुत्तोव चन्दिमाति. इमानि तेरस वोदाने ञाणानि.
वोदानञाणनिद्देसो चतुत्थो.
भाणवारो.
५. सतोकारिञाणनिद्देसो
१६३. कतमानि बात्तिंस सतोकारिस्स ञाणानि? इध भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति सतो पस्ससति. दीघं वा अस्ससन्तो ‘‘दीघं अस्ससामी’’ति पजानाति. दीघं वा पस्ससन्तो ‘‘दीघं पस्ससामी’’ति पजानाति. रस्सं वा अस्ससन्तो ‘‘रस्सं अस्ससामी’’ति पजानाति. रस्सं वा पस्ससन्तो ‘‘रस्सं पस्ससामी’’ति पजानाति. ‘‘सब्बकायपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति. ‘‘सब्बकायपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति. ‘‘पस्सम्भयं ¶ कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति. ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति. पीतिपटिसंवेदी…पे… सुखपटिसंवेदी… चित्तसङ्खारपटिसंवेदी ¶ … पस्सम्भयं चित्तसङ्खारं… चित्तपटिसंवेदी… अभिप्पमोदयं चित्तं… समादहं चित्तं… विमोचयं चित्तं… अनिच्चानुपस्सी… विरागानुपस्सी… निरोधानुपस्सी… ‘‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति सिक्खति. ‘‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति.
१६४. इधाति इमिस्सा दिट्ठिया, इमिस्सा खन्तिया, इमिस्सा रुचिया, इमस्मिं आदाये, इमस्मिं धम्मे, इमस्मिं विनये, इमस्मिं धम्मविनये, इमस्मिं पावचने, इमस्मिं ब्रह्मचरिये, इमस्मिं सत्थुसासने. तेन वुच्चति – ‘‘इधा’’ति. भिक्खूति ¶ पुथुज्जनकल्याणको वा होति भिक्खु सेक्खो वा अरहा वा अकुप्पधम्मो. अरञ्ञन्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञं. रुक्खमूलन्ति यत्थ भिक्खुनो आसनं पञ्ञत्तं होति मञ्चो वा पीठं वा भिसि वा तट्टिका वा चम्मखण्डो वा तिणसन्थरो [तिणसण्ठरो (स्या.)] वा पण्णसन्थरो वा पलालसन्थरो [पलाससण्ठरो (स्या.)] वा, तत्थ भिक्खु चङ्कमति वा तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. सुञ्ञन्ति केनचि अनाकिण्णं होति गहट्ठेहि वा पब्बजितेहि वा. अगारन्ति [आगारन्ति (स्या.)] विहारो अड्ढयोगो पासादो हम्मियं गुहा. निसीदति पल्लङ्कं आभुजित्वाति निसिन्नो होति पल्लङ्कं आभुजित्वा ¶ . उजुं कायं पणिधायाति उजुको होति कायो ठितो [पनिधितो (स्या.)] सुपणिहितो. परिमुखं सतिं उपट्ठपेत्वाति. परीति परिग्गहट्ठो. मुखन्ति निय्यानट्ठो. सतीति उपट्ठानट्ठो. तेन वुच्चति – ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति.
१६५. सतोव अस्ससति, सतो पस्ससतीति बात्तिंसाय आकारेहि ¶ सतो कारी होति. दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता ¶ होति. ताय सतिया तेन ञाणेन सतो कारी होति. रस्सं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति. रस्सं पस्सासवसेन चित्तस्स एकग्गतं ¶ अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति.
पठमचतुक्कनिद्देसो
१६६. कथं दीघं अस्ससन्तो ‘‘दीघं अस्ससामी’’ति पजानाति, दीघं पस्ससन्तो ‘‘दीघं पस्ससामी’’ति पजानाति? दीघं अस्सासं अद्धानसङ्खाते अस्ससति, दीघं पस्सासं अद्धानसङ्खाते पस्ससति, दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्जति. छन्दवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, छन्दवसेन ततो सुखुमतरं दीघं पस्सासं अद्धानसङ्खाते पस्ससति, छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्जं उप्पज्जति. पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, पामोज्जवसेन ततो सुखुमतरं दीघं पस्सासं अद्धानसङ्खाते ¶ पस्ससति, पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि दीघं अस्सासपस्सासापि चित्तं विवत्तति, उपेक्खा सण्ठाति. इमेहि नवहाकारेहि दीघं अस्सासपस्सासा कायो. उपट्ठानं सति. अनुपस्सना ञाणं. कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.
१६७. अनुपस्सतीति ¶ ¶ कथं तं कायं अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. निरोधेति, नो समुदेति. पटिनिस्सज्जति, नो आदियति. अनिच्चतो ¶ अनुपस्सन्तो निच्चसञ्ञं पजहति. दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति. अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति. निब्बिन्दन्तो नन्दिं पजहति. विरज्जन्तो रागं पजहति. निरोधेन्तो समुदयं पजहति. पटिनिस्सज्जन्तो आदानं पजहति. एवं तं कायं अनुपस्सति.
भावनाति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. दीघं अस्सासपस्सासवसेन ¶ चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.
कथं विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति? कथं वेदनाय उप्पादो विदितो होति? अविज्जासमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाय उप्पादो विदितो होति. तण्हासमुदया वेदनासमुदयोति… कम्मसमुदया वेदनासमुदयोति… फस्ससमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाय उप्पादो विदितो होति. निब्बत्तिलक्खणं पस्सतोपि वेदनाय उप्पादो विदितो होति. एवं वेदनाय उप्पादो विदितो होति.
कथं वेदनाय उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो भयतुपट्ठानं विदितं होति. अनत्ततो मनसिकरोतो सुञ्ञतुपट्ठानं विदितं होति. एवं वेदनाय उपट्ठानं विदितं होति.
कथं वेदनाय अत्थङ्गमो विदितो होति? अविज्जानिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाय अत्थङ्गमो विदितो होति. तण्हानिरोधा वेदनानिरोधोति ¶ …पे… कम्मनिरोधा वेदनानिरोधोति…पे… फस्सनिरोधा ¶ वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाय अत्थङ्गमो विदितो होति. विपरिणामलक्खणं पस्सतोपि वेदनाय अत्थङ्गमो विदितो होति. एवं वेदनाय ¶ अत्थङ्गमो विदितो होति. एवं विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.
कथं ¶ विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति? कथं सञ्ञाय उप्पादो विदितो होति? अविज्जासमुदया सञ्ञासमुदयोति – पच्चयसमुदयट्ठेन सञ्ञाय उप्पादो विदितो होति. तण्हासमुदया सञ्ञासमुदयोति…पे… कम्मसमुदया सञ्ञासमुदयोति…पे… फस्ससमुदया सञ्ञासमुदयोति – पच्चयसमुदयट्ठेन सञ्ञाय उप्पादो विदितो होति. निब्बत्तिलक्खणं पस्सतोपि सञ्ञाय उप्पादो विदितो होति. एवं सञ्ञाय उप्पादो विदितो होति.
कथं सञ्ञाय उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो भयतुपट्ठानं विदितं होति. अनत्ततो मनसिकरोतो सुञ्ञतुपट्ठानं विदितं होति. एवं सञ्ञाय उपट्ठानं विदितं होति.
कथं सञ्ञाय अत्थङ्गमो विदितो होति? अविज्जानिरोधा सञ्ञानिरोधोति – पच्चयनिरोधट्ठेन सञ्ञाय अत्थङ्गमो विदितो होति. तण्हानिरोधा सञ्ञानिरोधोति…पे… कम्मनिरोधा सञ्ञानिरोधोति…पे… फस्सनिरोधा ¶ सञ्ञानिरोधोति – पच्चयनिरोधट्ठेन सञ्ञाय अत्थङ्गमो विदितो होति. विपरिणामलक्खणं पस्सतोपि सञ्ञाय अत्थङ्गमो विदितो होति. एवं सञ्ञाय अत्थङ्गमो विदितो होति. एवं विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.
कथं विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति? कथं वितक्कानं उप्पादो विदितो होति? अविज्जासमुदया वितक्कसमुदयोति – पच्चयसमुदयट्ठेन वितक्कानं उप्पादो विदितो होति. तण्हासमुदया वितक्कसमुदयोति…पे… कम्मसमुदया वितक्कसमुदयोति…पे… सञ्ञासमुदया वितक्कसमुदयोति – पच्चयसमुदयट्ठेन वितक्कानं उप्पादो विदितो होति. निब्बत्तिलक्खणं पस्सतोपि वितक्कानं उप्पादो विदितो होति. एवं वितक्कानं उप्पादो विदितो होति.
कथं वितक्कानं उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतुपट्ठानं विदितं ¶ होति. दुक्खतो मनसिकरोतो भयतुपट्ठानं विदितं होति. अनत्ततो मनसिकरोतो सुञ्ञतुपट्ठानं विदितं होति. एवं वितक्कानं उपट्ठानं विदितं होति.
कथं ¶ वितक्कानं अत्थङ्गमो विदितो होति? अविज्जानिरोधा वितक्कनिरोधोति – पच्चयनिरोधट्ठेन वितक्कानं अत्थङ्गमो विदितो होति. तण्हानिरोधा वितक्कनिरोधोति…पे… कम्मनिरोधा वितक्कनिरोधोति…पे… सञ्ञानिरोधा ¶ वितक्कनिरोधोति – पच्चयनिरोधट्ठेन वितक्कानं अत्थङ्गमो विदितो होति. विपरिणामलक्खणं पस्सतोपि वितक्कानं अत्थङ्गमो विदितो होति. एवं वितक्कानं अत्थङ्गमो विदितो होति. एवं विदिता ¶ वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.
१६८. दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति, गोचरञ्च पजानाति, समत्थञ्च पटिविज्झति…पे… मग्गं समोधानेति, धम्मे समोधानेति, गोचरञ्च पजानाति, समत्थञ्च पटिविज्झति.
इन्द्रियानि समोधानेतीति कथं इन्द्रियानि समोधानेति? अधिमोक्खट्ठेन सद्धिन्द्रियं समोधानेति, पग्गहट्ठेन वीरियिन्द्रियं समोधानेति, उपट्ठानट्ठेन सतिन्द्रियं समोधानेति, अविक्खेपट्ठेन समाधिन्द्रियं समोधानेति, दस्सनट्ठेन पञ्ञिन्द्रियं समोधानेति. अयं पुग्गलो इमानि इन्द्रियानि इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘इन्द्रियानि समोधानेती’’ति.
गोचरञ्च पजानातीति यं तस्स आरम्मणं, तं तस्स गोचरं. यं तस्स गोचरं, तं तस्स आरम्मणं. पजानातीति पुग्गलो. पजानना पञ्ञा.
समन्ति आरम्मणस्स उपट्ठानं समं, चित्तस्स अविक्खेपो समं, चित्तस्स अधिट्ठानं समं, चित्तस्स वोदानं समं. अत्थोति ¶ अनवज्जट्ठो निक्किलेसट्ठो वोदानट्ठो परमट्ठो. पटिविज्झतीति आरम्मणस्स उपट्ठानट्ठं पटिविज्झति, चित्तस्स अविक्खेपट्ठं पटिविज्झति, चित्तस्स अधिट्ठानट्ठं पटिविज्झति, चित्तस्स वोदानट्ठं पटिविज्झति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
बलानि समोधानेतीति कथं बलानि समोधानेति? अस्सद्धिये अकम्पियट्ठेन सद्धाबलं समोधानेति, कोसज्जे अकम्पियट्ठेन वीरियबलं समोधानेति, पमादे अकम्पियट्ठेन सतिबलं समोधानेति, उद्धच्चे अकम्पियट्ठेन समाधिबलं समोधानेति ¶ , अविज्जाय अकम्पियट्ठेन पञ्ञाबलं समोधानेति. अयं पुग्गलो इमानि बलानि इमस्मिं आरम्मणे समोधानेति ¶ . तेन वुच्चति – बलानि समोधानेतीति. गोचरञ्च पजानातीति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
बोज्झङ्गे ¶ समोधानेतीति कथं बोज्झङ्गे समोधानेति? उपट्ठानट्ठेन सतिसम्बोज्झङ्गं समोधानेति, पविचयट्ठेन धम्मविचयसम्बोज्झङ्गं समोधानेति, पग्गहट्ठेन वीरियसम्बोज्झङ्गं समोधानेति, फरणट्ठेन पीतिसम्बोज्झङ्गं समोधानेति, उपसमट्ठेन पस्सद्धिसम्बोज्झङ्गं समोधानेति, अविक्खेपट्ठेन समाधिसम्बोज्झङ्गं समोधानेति, पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गं ¶ समोधानेति. अयं पुग्गलो इमे बोज्झङ्गे इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘बोज्झङ्गे समोधानेती’’ति. गोचरञ्च पजानातीति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
मग्गं समोधानेतीति कथं मग्गं समोधानेति? दस्सनट्ठेन सम्मादिट्ठिं समोधानेति, अभिनिरोपनट्ठेन सम्मासङ्कप्पं समोधानेति, परिग्गहट्ठेन सम्मावाचं समोधानेति, समुट्ठानट्ठेन सम्माकम्मन्तं समोधानेति, वोदानट्ठेन सम्माआजीवं समोधानेति, पग्गहट्ठेन सम्मावायामं समोधानेति, उपट्ठानट्ठेन सम्मासतिं समोधानेति, अविक्खेपट्ठेन सम्मासमाधिं समोधानेति. अयं पुग्गलो इमं मग्गं इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘मग्गं समोधानेती’’ति. गोचरञ्च पजानातीति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
धम्मे समोधानेतीति कथं धम्मे समोधानेति? आधिपतेय्यट्ठेन इन्द्रियानि समोधानेति, अकम्पियट्ठेन बलानि समोधानेति, निय्यानट्ठेन बोज्झङ्गे समोधानेति, हेतुट्ठेन मग्गं समोधानेति, उपट्ठानट्ठेन सतिपट्ठानं समोधानेति, पदहनट्ठेन सम्मप्पधानं समोधानेति, इज्झनट्ठेन इद्धिपादं समोधानेति तथट्ठेन सच्चं समोधानेति, अविक्खेपट्ठेन समथं समोधानेति, अनुपस्सनट्ठेन ¶ विपस्सनं समोधानेति, एकरसट्ठेन समथविपस्सनं समोधानेति, अनतिवत्तनट्ठेन युगनद्धं समोधानेति, संवरट्ठेन सीलविसुद्धिं समोधानेति, अविक्खेपट्ठेन चित्तविसुद्धिं समोधानेति, दस्सनट्ठेन दिट्ठिविसुद्धिं समोधानेति, विमुत्तट्ठेन विमोक्खं समोधानेति ¶ , पटिवेधट्ठेन विज्जं समोधानेति, परिच्चागट्ठेन विमुत्तिं समोधानेति, समुच्छेदट्ठेन खये ञाणं समोधानेति ¶ , पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं समोधानेति, छन्दं ¶ मूलट्ठेन समोधानेति, मनसिकारं समुट्ठानट्ठेन समोधानेति, फस्सं समोधानट्ठेन समोधानेति, वेदनं समोसरणट्ठेन समोधानेति, समाधिं पमुखट्ठेन समोधानेति, सतिं आधिपतेय्यट्ठेन समोधानेति, पञ्ञं ततुत्तरट्ठेन समोधानेति, विमुत्तिं सारट्ठेन समोधानेति, अमतोगधं निब्बानं परियोसानट्ठेन समोधानेति. अयं पुग्गलो इमे धम्मे इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘धम्मे समोधानेती’’ति.
गोचरञ्च पजानातीति यं तस्स आरम्मणं, तं तस्स गोचरं. यं तस्स गोचरं, तं तस्स आरम्मणं पजानातीति पुग्गलो. पजानना पञ्ञा. समन्ति आरम्मणस्स उपट्ठानं समं, चित्तस्स अविक्खेपो समं, चित्तस्स अधिट्ठानं समं, चित्तस्स वोदानं समं. अत्थोति अनवज्जट्ठो निक्किलेसट्ठो वोदानट्ठो परमट्ठो. पटिविज्झतीति ¶ आरम्मणस्स उपट्ठानट्ठं पटिविज्झति, चित्तस्स अविक्खेपट्ठं पटिविज्झति, चित्तस्स अधिट्ठानट्ठं पटिविज्झति, चित्तस्स वोदानट्ठं पटिविज्झति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१६९. कथं रस्सं अस्ससन्तो ‘‘रस्सं अस्ससामी’’ति पजानाति, रस्सं पस्ससन्तो ‘‘रस्सं पस्ससामी’’ति पजानाति? रस्सं अस्सासं इत्तरसङ्खाते अस्ससति, रस्सं पस्सासं इत्तरसङ्खाते पस्ससति, रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतिपि पस्ससतिपि. रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्जति. छन्दवसेन ततो सुखुमतरं रस्सं अस्सासं इत्तरसङ्खाते अस्ससति. छन्दवसेन ततो सुखुमतरं रस्सं पस्सासं इत्तरसङ्खाते पस्ससति. छन्दवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतिपि पस्ससतिपि. छन्दवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्जं उप्पज्जति. पामोज्जवसेन ततो सुखुमतरं रस्सं अस्सासं इत्तरसङ्खाते अस्ससति, पामोज्जवसेन ततो सुखुमतरं रस्सं पस्सासं इत्तरसङ्खाते पस्ससति, पामोज्जवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतिपि पस्ससतिपि. पामोज्जवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतोपि पस्ससतोपि रस्सा अस्सासपस्सासा चित्तं विवत्तति, उपेक्खा सण्ठाति. इमेहि ¶ नवहाकारेहि रस्सा अस्सासपस्सासा ¶ कायो उपट्ठानं सति अनुपस्सना ञाणं. कायो उपट्ठानं, नो ¶ सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति ¶ कथं तं कायं अनुपस्सति…पे… एवं तं कायं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. रस्सं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति…पे… रस्सं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७०. कथं ‘‘सब्बकायपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘सब्बकायपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कायोति द्वे काया – नामकायो च रूपकायो च. कतमो नामकायो? वेदना, सञ्ञा, चेतना, फस्सो, मनसिकारो, नामञ्च नामकायो च, ये च वुच्चन्ति चित्तसङ्खारा – अयं नामकायो. कतमो रूपकायो? चत्तारो च महाभूता, चतुन्नञ्च महाभूतानं उपादायरूपं, अस्सासो च पस्सासो च, निमित्तञ्च उपनिबन्धना, ये च वुच्चन्ति कायसङ्खारा – अयं रूपकायो.
कथं ते काया पटिविदिता होन्ति? दीघं अस्सासवसेन चित्तस्स ¶ एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति. रस्सं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति. रस्सं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति.
आवज्जतो ते काया पटिविदिता होन्ति, पजानतो ते काया पटिविदिता होन्ति, पस्सतो ते काया पटिविदिता होन्ति, पच्चवेक्खतो ¶ ते काया पटिविदिता होन्ति, चित्तं अधिट्ठहतो ते काया पटिविदिता होन्ति, सद्धाय अधिमुच्चतो ते काया पटिविदिता होन्ति, वीरियं पग्गण्हतो ते काया पटिविदिता होन्ति, सतिं उपट्ठापयतो ते काया पटिविदिता होन्ति, चित्तं समादहतो ते काया पटिविदिता होन्ति, पञ्ञाय पजानतो ते काया पटिविदिता होन्ति, अभिञ्ञेय्यं अभिजानतो ते काया पटिविदिता होन्ति, परिञ्ञेय्यं परिजानतो ते काया पटिविदिता ¶ होन्ति, पहातब्बं पजहतो ते काया पटिविदिता होन्ति, भावेतब्बं भावयतो ते काया पटिविदिता होन्ति, सच्छिकातब्बं सच्छिकरोतो ते काया पटिविदिता ¶ होन्ति. एवं ते काया पटिविदिता ¶ होन्ति. सब्बकायपटिसंवेदी अस्सासपस्सासा कायो उपट्ठानं सति अनुपस्सना ञाणं. कायो उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं कायं अनुपस्सति…पे… एवं तं कायं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना.
सब्बकायपटिसंवेदी अस्सासपस्सासानं [अस्सासपस्सासा (स्या.)] संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि, दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा. यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति, जानन्तो सिक्खति, पस्सन्तो सिक्खति, पच्चवेक्खन्तो सिक्खति, चित्तं अधिट्ठहन्तो सिक्खति, सद्धाय अधिमुच्चन्तो सिक्खति, वीरियं पग्गण्हन्तो सिक्खति, सतिं उपट्ठपेन्तो सिक्खति, चित्तं समादहन्तो सिक्खति, पञ्ञाय पजानन्तो सिक्खति, अभिञ्ञेय्यं अभिजानन्तो सिक्खति, परिञ्ञेय्यं परिजानन्तो सिक्खति, पहातब्बं पजहन्तो सिक्खति, भावेतब्बं भावेन्तो सिक्खति, सच्छिकातब्बं सच्छिकरोन्तो सिक्खति.
सब्बकायपटिसंवेदी ¶ अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति…पे… सब्बकायपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७१. कथं ¶ ‘‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति? कतमो कायसङ्खारो? दीघं अस्सासा कायिका. एते धम्मा कायपटिबद्धा कायसङ्खारा. ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. दीघं पस्सासा कायिका. एते धम्मा कायपटिबद्धा कायसङ्खारा. ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. रस्सं अस्सासा रस्सं पस्सासा. सब्बकायपटिसंवेदी अस्सासा सब्बकायपटिसंवेदी पस्सासा कायिका. एते धम्मा कायपटिबद्धा कायसङ्खारा. ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति.
यथारूपेहि ¶ कायसङ्खारेहि या कायस्स आनमना विनमना सन्नमना पणमना इञ्जना फन्दना चलना पकम्पना ¶ – पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति. यथारूपेहि कायसङ्खारेहि या कायस्स न आनमना न विनमना न सन्नमना न पणमना अनिञ्जना अफन्दना अचलना अकम्पना सन्तं सुखुमं पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति.
इति किर ‘‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना न होति, अस्सासपस्सासानञ्च पभावना न होति, आनापानस्सतिया च पभावना न होति, आनापानस्सतिसमाधिस्स च ¶ पभावना न होति; न च नं तं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.
इति किर ‘‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति. आनापानस्सतिसमाधिस्स ¶ च पभावना होति; तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि. यथा कथं विय? सेय्यथापि कंसे आकोटिते पठमं ओळारिका सद्दा पवत्तन्ति. ओळारिकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके सद्दे, अथ पच्छा सुखुमका सद्दा पवत्तन्ति. सुखुमकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके सद्दे, अथ पच्छा सुखुमसद्दनिमित्तारम्मणतापि चित्तं पवत्तति. एवमेवं पठमं ओळारिका अस्सासपस्सासा पवत्तन्ति; ओळारिकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके अस्सासपस्सासे, अथ पच्छा सुखुमका अस्सासपस्सासा पवत्तन्ति. सुखुमकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता ¶ सूपधारितत्ता निरुद्धेपि सुखुमके अस्सासपस्सासे, अथ पच्छा सुखुमकअस्सासपस्सासानं निमित्तारम्मणतापि चित्तं न विक्खेपं गच्छति.
एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना ¶ होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति; तञ्च नं ¶ समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि. पस्सम्भयं कायसङ्खारं अस्सासपस्सासा कायो उपट्ठानं सति अनुपस्सना ञाणं. कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं कायं अनुपस्सति…पे… एवं तं कायं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. पस्सम्भयं कायसङ्खारं, अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि, दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा; यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा; यो तत्थ दस्सनट्ठो अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खति, पस्सम्भयं कायसङ्खारं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति…पे… पस्सम्भयं कायसङ्खारं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो ¶ इन्द्रियानि समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
अट्ठ अनुपस्सनाञाणानि, अट्ठ च उपट्ठानानुस्सतियो ¶ , चत्तारि सुत्तन्तिकवत्थूनि काये कायानुपस्सनाय.
भाणवारो.
दुतियचतुक्कनिद्देसो
१७२. कथं ‘‘पीतिपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति ‘‘पीतिपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कतमा पीति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति पीति पामोज्जं. या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता. चित्तस्स दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति पीति पामोज्जं…पे… रस्सं अस्सासवसेन, रस्सं पस्सासवसेन, सब्बकायपटिसंवेदी अस्सासवसेन, सब्बकायपटिसंवेदी ¶ पस्सासवसेन, पस्सम्भयं कायसङ्खारं अस्सासवसेन, पस्सम्भयं कायसङ्खारं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति पीति पामोज्जं. या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं पीति.
कथं ¶ सा पीति पटिविदिता होति? दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिविदिता होति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिविदिता होति. रस्सं अस्सासवसेन…पे… रस्सं पस्सासवसेन… सब्बकायपटिसंवेदी अस्सासवसेन… सब्बकायपटिसंवेदी पस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासवसेन… पस्सम्भयं कायसङ्खारं ¶ पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिविदिता होति. आवज्जतो सा पीति पटिविदिता होति, जानतो…पे… पस्सतो… पच्चवेक्खतो… चित्तं अधिट्ठहतो… सद्धाय ¶ अधिमुच्चतो… वीरियं पग्गण्हतो… सतिं उपट्ठापयतो… चित्तं समादहतो… पञ्ञाय पजानतो… अभिञ्ञेय्यं अभिजानतो… परिञ्ञेय्यं परिजानतो… पहातब्बं पजहतो… भावेतब्बं भावयतो… सच्छिकातब्बं सच्छिकरोतो सा पीति पटिविदिता होति. एवं सा पीति पटिविदिता होति.
पीतिपटिसंवेदी अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं. वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं वेदनं अनुपस्सति? अनिच्चतो अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. पीतिपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… पीतिपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७३. कथं ‘‘सुखपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘सुखपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? सुखन्ति ¶ ¶ द्वे सुखानि – कायिकञ्च सुखं, चेतसिकञ्च सुखं. कतमं कायिकं सुखं? यं कायिकं सातं कायिकं सुखं, कायसम्फस्सजं सातं सुखं वेदयितं, कायसम्फस्सजा साता सुखा वेदना – इदं कायिकं सुखं. कतमं चेतसिकं सुखं? यं चेतसिकं सातं चेतसिकं सुखं, चेतोसम्फस्सजं सातं सुखं वेदयितं, चेतोसम्फस्सजा साता सुखा वेदना – इदं चेतसिकं सुखं.
कथं ¶ ते सुखा पटिविदिता होन्ति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते सुखा पटिविदिता होन्ति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते सुखा पटिविदिता होन्ति…पे… सच्छिकातब्बं सच्छिकरोतो ते सुखा पटिविदिता होन्ति. एवं ते सुखा पटिविदिता होन्ति. सुखपटिसंवेदी अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं. वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति ¶ च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं वेदनं अनुपस्सति. अनिच्चतो अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. सुखपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… सुखपटिसंवेदी ¶ अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७४. कथं ‘‘चित्तसङ्खारपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘चित्तसङ्खारपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कतमो चित्तसङ्खारो? दीघं अस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. दीघं पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा…पे… सुखपटिसंवेदी अस्सासवसेन… सुखपटिसंवेदी पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा – अयं चित्तसङ्खारो.
कथं ते चित्तसङ्खारा पटिविदिता होन्ति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते चित्तसङ्खारा पटिविदिता होन्ति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते चित्तसङ्खारा पटिविदिता होन्ति…पे… सच्छिकातब्बं सच्छिकरोतो ते चित्तसङ्खारा पटिविदिता होन्ति. एवं ते चित्तसङ्खारा पटिविदिता ¶ होन्ति. चित्तसङ्खारपटिसंवेदी अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव ¶ सति च. ताय सतिया ते ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति ¶ कथं तं वेदनं अनुपस्सति? अनिच्चतो अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. चित्तसङ्खारपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… चित्तसङ्खारपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स ¶ एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७५. कथं ‘‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’’ति सिक्खति? कतमो चित्तसङ्खारो? दीघं अस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. ते चित्तसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. दीघं पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. ते चित्तसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. चित्तसङ्खारपटिसंवेदी अस्सासवसेन… चित्तसङ्खारपटिसंवेदी पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. ते चित्तसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. पस्सम्भयं चित्तसङ्खारं ¶ अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं. वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं वेदनं अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. पस्सम्भयं चित्तसङ्खारं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… पस्सम्भयं चित्तसङ्खारं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
अट्ठ अनुपस्सनाञाणानि अट्ठ च उपट्ठानानुस्सतियो चत्तारि सुत्तन्तिकवत्थूनि वेदनासु वेदनानुपस्सनाय.
ततियचतुक्कनिद्देसो
१७६. कथं ‘‘चित्तपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘चित्तपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कतमं तं चित्तं? दीघं अस्सासवसेन विञ्ञाणं चित्तं. यं चित्तं ¶ मनो मानसं हदयं पण्डरं मनो ¶ मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु. दीघं पस्सासवसेन ¶ …पे… पस्सम्भयं चित्तसङ्खारं अस्सासवसेन… पस्सम्भयं चित्तसङ्खारं पस्सासवसेन ¶ विञ्ञाणं चित्तं. यं चित्तं मनो मानसं हदयं पण्डरं मनो मानयतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु – इदं चित्तं.
कथं तं चित्तं पटिविदितं होति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन तं चित्तं पटिविदितं होति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन तं चित्तं पटिविदितं होति…पे… सच्छिकातब्बं सच्छिकरोतो तं चित्तं पटिविदितं होति. एवं तं चित्तं पटिविदितं होति. चित्तपटिसंवेदी अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति अनुपस्सना ञाणं. चित्तं उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. चित्तपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… चित्तपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७७. कथं ¶ ‘‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’’ति, ‘‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’’ति सिक्खति? कतमो चित्तस्स अभिप्पमोदो? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति चित्तस्स अभिप्पमोदो. या चित्तस्स आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता. चित्तस्स दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति चित्तस्स अभिप्पमोदो. या चित्तस्स आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स…पे… चित्तपटिसंवेदी अस्सासवसेन… चित्तपटिसंवेदी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति चित्तस्स अभिप्पमोदो. या चित्तस्स आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं चित्तस्स अभिप्पमोदो. अभिप्पमोदयं चित्तं अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति ¶ अनुपस्सना ञाणं. चित्तं उपट्ठानं, नो ¶ सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सतीति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. अभिप्पमोदयं ¶ चित्तं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… अभिप्पमोदयं चित्तं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७८. कथं ‘‘समादहं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘समादहं चित्तं पस्ससिस्सामी’’ति सिक्खति? कतमो ¶ समाधि [कतमञ्च समाधिन्दियं (स्या.)]? दीघं अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, या चित्तस्स ठिति सण्ठिति अवट्ठिति [अधिट्टिति (स्या.)] अविसाहारो अविक्खेपो अविसाहटमानसता [अविसाहतमानसता (स्या. क.)] समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि. दीघं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि…पे… समादहं चित्तं अस्सासवसेन…पे… समादहं चित्तं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि – अयं समाधि. समादहं चित्तं अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति अनुपस्सना ञाणं. चित्तं उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. समादहं चित्तं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… समादहं ¶ चित्तं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१७९. कथं ¶ ‘‘विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति? ‘‘रागतो विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘रागतो विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति. ‘‘दोसतो विमोचयं चित्तं अस्ससिस्सामी’’ति ¶ सिक्खति, ‘‘दोसतो विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति. ‘‘मोहतो विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति…पे… मानतो विमोचयं चित्तं… दिट्ठिया विमोचयं चित्तं… विचिकिच्छाय विमोचयं चित्तं… थिनतो विमोचयं चित्तं… उद्धच्चतो विमोचयं चित्तं… अहिरिकतो विमोचयं चित्तं… ‘‘अनोत्तप्पतो विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘अनोत्तप्पतो विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति. विमोचयं चित्तं अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति…पे….
अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. विमोचयं चित्तं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… विमोचयं चित्तं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो ¶ …पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
अट्ठ अनुपस्सनाञाणानि अट्ठ च उपट्ठानानुस्सतियो चत्तारि सुत्तन्तिकवत्थूनि चित्ते चित्तानुपस्सनाय.
चतुत्थचतुक्कनिद्देसो
१८०. कथं ‘‘अनिच्चानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘अनिच्चानुपस्सी पस्ससिस्सामी’’ति सिक्खति? अनिच्चन्ति किं अनिच्चं? पञ्चक्खन्धा अनिच्चा. केनट्ठेन अनिच्चा? उप्पादवयट्ठेन अनिच्चा. पञ्चन्नं खन्धानं उदयं पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि पस्सति? पञ्चन्नं ¶ खन्धानं उदयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति, वयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति. पञ्चन्नं खन्धानं उदयब्बयं पस्सन्तो इमानि पञ्ञास लक्खणानि पस्सति.
‘‘रूपे अनिच्चानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे अनिच्चानुपस्सी पस्ससिस्सामी’’ति सिक्खति. ‘‘वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे ¶ अनिच्चानुपस्सी पस्ससिस्सामी’’ति सिक्खति. अनिच्चानुपस्सी अस्सासपस्सासवसेन धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति ¶ ¶ कथं ते धम्मे अनुपस्सति…पे… एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. अनिच्चानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… अनिच्चानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
कथं ‘‘विरागानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘विरागानुपस्सी पस्ससिस्सामी’’ति सिक्खति? रूपे आदीनवं दिस्वा रूपविरागे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘रूपे विरागानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे विरागानुपस्सी पस्ससिस्सामी’’ति सिक्खति. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे आदीनवं दिस्वा जरामरणविरागे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘जरामरणे विरागानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे विरागानुपस्सी पस्ससिस्सामी’’ति सिक्खति. विरागानुपस्सी अस्सासपस्सासवसेन धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति ¶ कथं ते धम्मे अनुपस्सति…पे… एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. विरागानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… विरागानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
कथं ¶ ‘‘निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति? रूपे आदीनवं दिस्वा रूपनिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘रूपे निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे आदीनवं दिस्वा जरामरणनिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘जरामरणे निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति.
१८१. कतिहाकारेहि ¶ अविज्जाय आदीनवो होति? कतिहाकारेहि अविज्जा निरुज्झति? पञ्चहाकारेहि अविज्जाय आदीनवो होति. अट्ठहाकारेहि अविज्जा निरुज्झति.
कतमेहि ¶ पञ्चहाकारेहि अविज्जाय आदीनवो होति? अनिच्चट्ठेन ¶ अविज्जाय आदीनवो होति, दुक्खट्ठेन अविज्जाय आदीनवो होति, अनत्तट्ठेन अविज्जाय आदीनवो होति, सन्तापट्ठेन अविज्जाय आदीनवो होति, विपरिणामट्ठेन अविज्जाय आदीनवो होति – इमेहि पञ्चहाकारेहि अविज्जाय आदीनवो होति.
कतमेहि अट्ठहाकारेहि अविज्जा निरुज्झति? निदाननिरोधेन अविज्जा निरुज्झति, समुदयनिरोधेन अविज्जा निरुज्झति, जातिनिरोधेन अविज्जा निरुज्झति, पभवनिरोधेन [आहारनिरोधेन (स्या.)] अविज्जा निरुज्झति, हेतुनिरोधेन अविज्जा निरुज्झति, पच्चयनिरोधेन अविज्जा निरुज्झति, ञाणुप्पादेन अविज्जा निरुज्झति, निरोधुपट्ठानेन अविज्जा निरुज्झति – इमेहि अट्ठहाकारेहि अविज्जा निरुज्झति. इमेहि पञ्चहाकारेहि अविज्जाय आदीनवं दिस्वा – इमेहि अट्ठहाकारेहि अविज्जानिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘अविज्जाय निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘अविज्जाय निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति.
कतिहाकारेहि सङ्खारेसु आदीनवो होति, कतिहाकारेहि सङ्खारा निरुज्झन्ति…पे… कतिहाकारेहि विञ्ञाणे आदीनवो होति, कतिहाकारेहि विञ्ञाणं निरुज्झति… कतिहाकारेहि नामरूपे आदीनवो ¶ होति, कतिहाकारेहि नामरूपं निरुज्झति… कतिहाकारेहि सळायतने आदीनवो होति, कतिहाकारेहि सळायतनं निरुज्झति… कतिहाकारेहि फस्से आदीनवो होति, कतिहाकारेहि फस्सो निरुज्झति… कतिहाकारेहि ¶ वेदनाय आदीनवो होति, कतिहाकारेहि वेदना निरुज्झति… कतिहाकारेहि तण्हाय आदीनवो होति, कतिहाकारेहि तण्हा निरुज्झति… कतिहाकारेहि उपादाने आदीनवो होति, कतिहाकारेहि उपादानं निरुज्झति… कतिहाकारेहि भवे आदीनवो होति, कतिहाकारेहि भवो निरुज्झति… कतिहाकारेहि जातिया आदीनवो होति, कतिहाकारेहि जाति निरुज्झति… कतिहाकारेहि जरामरणे आदीनवो होति, कतिहाकारेहि जरामरणं निरुज्झति? पञ्चहाकारेहि जरामरणे आदीनवो होति, अट्ठहाकारेहि जरामरणं निरुज्झति.
कतमेहि ¶ पञ्चहाकारेहि जरामरणे आदीनवो होति? अनिच्चट्ठेन ¶ जरामरणे आदीनवो होति, दुक्खट्ठेन…पे… अनत्तट्ठेन…पे… सन्तापट्ठेन…पे… विपरिणामट्ठेन जरामरणे आदीनवो होति – इमेहि पञ्चहाकारेहि जरामरणे आदीनवो होति.
कतमेहि अट्ठहाकारेहि जरामरणं निरुज्झति? निदाननिरोधेन जरामरणं निरुज्झति, समुदयनिरोधेन…पे… जातिनिरोधेन…पे… पभवनिरोधेन [भवनिरोधेन (स्या.)] … हेतुनिरोधेन… पच्चयनिरोधेन… ञाणुप्पादेन…पे… निरोधुपट्ठानेन जरामरणं निरुज्झति – इमेहि अट्ठहाकारेहि जरामरणं निरुज्झति. इमेहि पञ्चहाकारेहि जरामरणे आदीनवं दिस्वा इमेहि अट्ठहाकारेहि जरामरणनिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘जरामरणे निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति. निरोधानुपस्सी अस्सासपस्सासवसेन ¶ धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति ¶ कथं ते धम्मे अनुपस्सति…पे… एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. निरोधानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… निरोधानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
१८२. कथं ‘‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति? पटिनिस्सग्गाति द्वे पटिनिस्सग्गा – परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च. रूपं परिच्चजतीति – परिच्चागपटिनिस्सग्गो. रूपनिरोधे निब्बाने चित्तं पक्खन्दतीति – पक्खन्दनपटिनिस्सग्गो. ‘‘रूपे पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं परिच्चजतीति – परिच्चागपटिनिस्सग्गो. जरामरणनिरोधे निब्बाने चित्तं पक्खन्दतीति – पक्खन्दनपटिनिस्सग्गो. ‘‘जरामरणे पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति ¶ सिक्खति, ‘‘जरामरणे पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति. पटिनिस्सग्गानुपस्सी ¶ अस्सासपस्सासवसेन धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.
अनुपस्सतीति कथं ते धम्मे अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना. तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना…पे… आसेवनट्ठेन भावना. पटिनिस्सग्गानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि, दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा; यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा; यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा – इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति जानन्तो सिक्खति…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खति.
पटिनिस्सग्गानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति ¶ …पे… पटिनिस्सग्गानुपस्सी ¶ अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति गोचरञ्च पजानाति समत्थञ्च पटिविज्झति; बलानि समोधानेति… बोज्झङ्गे समोधानेति… मग्गं समोधानेति… धम्मे समोधानेति गोचरञ्च पजानाति समत्थञ्च पटिविज्झति.
इन्द्रियानि समोधानेतीति कथं इन्द्रियानि समोधानेति? अधिमोक्खट्ठेन सद्धिन्द्रियं समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.
अट्ठ अनुपस्सने ञाणानि अट्ठ च उपट्ठानानुस्सतियो चत्तारि सुत्तन्तिकवत्थूनि धम्मेसु धम्मानुपस्सनाय. इमानि बात्तिंस सतोकारिस्स ञाणानि.
सतोकारिञाणनिद्देसो पञ्चमो.
६. ञाणरासिछक्कनिद्देसो
१८३. कतमानि ¶ चतुवीसति समाधिवसेन ञाणानि? दीघं अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, दीघं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि…पे… विमोचयं चित्तं अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, विमोचयं चित्तं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. इमानि चतुवीसति समाधिवसेन ञाणानि.
कतमानि द्वेसत्तति विपस्सनावसेन ञाणानि? दीघं अस्सासं ¶ अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना, दीघं पस्सासं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना…पे… विमोचयं चित्तं ¶ अस्सासं, विमोचयं चित्तं पस्सासं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना. इमानि द्वेसत्तति विपस्सनावसेन ञाणानि.
कतमानि ¶ अट्ठ निब्बिदाञाणानि? अनिच्चानुपस्सी अस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं, अनिच्चानुपस्सी पस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं…पे… पटिनिस्सग्गानुपस्सी अस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं, पटिनिस्सग्गानुपस्सी पस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं. इमानि अट्ठ निब्बिदाञाणानि.
कतमानि अट्ठ निब्बिदानुलोमे ञाणानि? अनिच्चानुपस्सी अस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं, अनिच्चानुपस्सी पस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं…पे… पटिनिस्सग्गानुपस्सी अस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं, पटिनिस्सग्गानुपस्सी पस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं – इमानि अट्ठ निब्बिदानुलोमे ञाणानि.
कतमानि अट्ठ निब्बिदापटिप्पस्सद्धिञाणानि? अनिच्चानुपस्सी अस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा निब्बिदापटिप्पस्सद्धिञाणं, अनिच्चानुपस्सी पस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा ¶ निब्बिदापटिप्पस्सद्धिञाणं…पे… पटिनिस्सग्गानुपस्सी अस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा निब्बिदापटिप्पस्सद्धिञाणं, पटिनिस्सग्गानुपस्सी पस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा निब्बिदापटिप्पस्सद्धिञाणं – इमानि अट्ठ निब्बिदापटिप्पस्सद्धिञाणानि.
कतमानि एकवीसति विमुत्तिसुखे ञाणानि? सोतापत्तिमग्गेन सक्कायदिट्ठिया ¶ पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, विचिकिच्छाय पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, सीलब्बतपरामासस्स…पे… दिट्ठानुसयस्स, विचिकिच्छानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, सकदागामिमग्गेन ओळारिकस्स, कामरागसञ्ञोजनस्स…पे… पटिघसञ्ञोजनस्स, ओळारिकस्स कामरागानुसयस्स, पटिघानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति ¶ विमुत्तिसुखे ञाणं, अनागामिमग्गेन अनुसहगतस्स कामरागसञ्ञोजनस्स…पे… पटिघसञ्ञोजनस्स, अनुसहगतस्स कामरागानुसयस्स, पटिघानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, अरहत्तमग्गेन, रूपरागस्स…पे… अरूपरागस्स, मानस्स, उद्धच्चस्स, अविज्जाय, मानानुसयस्स, भवरागानुसयस्स, अविज्जानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ¶ ञाणं. इमानि एकवीसति विमुत्तिसुखे ञाणानि. सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो समधिकानि इमानि द्वे ञाणसतानि उप्पज्जन्ति.
ञाणरासिछक्कनिद्देसो छट्ठो.
आनापानस्सतिकथा [आनापानकथा (स्या. क.)] निट्ठिता.
४. इन्द्रियकथा
१. पठमसुत्तन्तनिद्देसो
१८४. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने ¶ अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति [‘‘भद्दन्ते’’ति (क.)] ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि’’ [सं. नि. ५.४७१].
१८५. इमानि पञ्चिन्द्रियानि कतिहाकारेहि विसुज्झन्ति? इमानि पञ्चिन्द्रियानि पन्नरसहि आकारेहि विसुज्झन्ति. अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो, पसादनीये सुत्तन्ते पच्चवेक्खतो – इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति. कुसीते पुग्गले परिवज्जयतो, आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो, सम्मप्पधाने पच्चवेक्खतो – इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति. मुट्ठस्सती पुग्गले परिवज्जयतो, उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो, सतिपट्ठाने पच्चवेक्खतो – इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति. असमाहिते पुग्गले परिवज्जयतो, समाहिते पुग्गले सेवतो भजतो पयिरुपासतो, झानविमोक्खे पच्चवेक्खतो – इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति. दुप्पञ्ञे पुग्गले परिवज्जयतो, पञ्ञवन्ते पुग्गले सेवतो भजतो पयिरुपासतो, गम्भीरञाणचरियं पच्चवेक्खतो – इमेहि ¶ तीहाकारेहि पञ्ञिन्द्रियं विसुज्झति. इति इमे पञ्च पुग्गले परिवज्जयतो ¶ , पञ्च पुग्गले ¶ सेवतो भजतो ¶ पयिरुपासतो, पञ्च सुत्तन्तक्खन्धे पच्चवेक्खतो – इमेहि पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ति.
कतिहाकारेहि पञ्चिन्द्रियानि भावियन्ति, कतिहाकारेहि पञ्चन्नं इन्द्रियानं भावना होति? दसहाकारेहि पञ्चिन्द्रियानि भावियन्ति, दसहाकारेहि पञ्चन्नं इन्द्रियानं भावना होति. अस्सद्धियं पजहन्तो सद्धिन्द्रियं भावेति, सद्धिन्द्रियं भावेन्तो अस्सद्धियं पजहति; कोसज्जं पजहन्तो वीरियिन्द्रियं भावेति, वीरियिन्द्रियं भावेन्तो कोसज्जं पजहति; पमादं पजहन्तो सतिन्द्रियं भावेति, सतिन्द्रियं भावेन्तो पमादं पजहति; उद्धच्चं पजहन्तो समाधिन्द्रियं भावेति, समाधिन्द्रियं भावेन्तो उद्धच्चं पजहति; अविज्जं पजहन्तो पञ्ञिन्द्रियं भावेति, पञ्ञिन्द्रियं भावेन्तो अविज्जं पजहति. इमेहि दसहाकारेहि पञ्चिन्द्रियानि भावियन्ति, इमेहि दसहाकारेहि पञ्चन्नं इन्द्रियानं भावना होति.
कतिहाकारेहि पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि? दसहाकारेहि पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि. अस्सद्धियस्स पहीनत्ता सुप्पहीनत्ता सद्धिन्द्रियं भावितं होति सुभावितं; सद्धिन्द्रियस्स भावितत्ता सुभावितत्ता अस्सद्धियं पहीनं होति सुप्पहीनं. कोसज्जस्स पहीनत्ता सुप्पहीनत्ता वीरियिन्द्रियं भावितं होति सुभावितं; वीरियिन्द्रियस्स भावितत्ता सुभावितत्ता कोसज्जं पहीनं होति सुप्पहीनं. पमादस्स पहीनत्ता सुप्पहीनत्ता सतिन्द्रियं भावितं होति सुभावितं; सतिन्द्रियस्स भावितत्ता सुभावितत्ता पमादो पहीनो होति सुप्पहीनो. उद्धच्चस्स पहीनत्ता सुप्पहीनत्ता समाधिन्द्रियं भावितं होति सुभावितं; समाधिन्द्रियस्स भावितत्ता सुभावितत्ता उद्धच्चं ¶ पहीनं होति सुप्पहीनं. अविज्जाय पहीनत्ता पञ्ञिन्द्रियं भावितं होति सुभावितं; पञ्ञिन्द्रियस्स भावितत्ता सुभावितत्ता अविज्जा पहीना होति सुप्पहीना. इमेहि दसहाकारेहि पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि.
१८६. कतिहाकारेहि पञ्चिन्द्रियानि भावियन्ति, कतिहाकारेहि पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च? चतूहाकारेहि ¶ पञ्चिन्द्रियानि भावियन्ति चतूहाकारेहि पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. सोतापत्तिमग्गक्खणे पञ्चिन्द्रियानि भावियन्ति; सोतापत्तिफलक्खणे ¶ पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. सकदागामिमग्गक्खणे पञ्चिन्द्रियानि ¶ भावियन्ति; सकदागामिफलक्खणे पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. अनागामिमग्गक्खणे पञ्चिन्द्रियानि भावियन्ति; अनागामिफलक्खणे पञ्चिन्द्रियानि ¶ भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. अरहत्तमग्गक्खणे पञ्चिन्द्रियानि भावियन्ति; अरहत्तफलक्खणे पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. इति चतस्सो मग्गविसुद्धियो, चतस्सो फलविसुद्धियो, चतस्सो समुच्छेदविसुद्धियो, चतस्सो पटिप्पस्सद्धिविसुद्धियो. इमेहि चतूहाकारेहि पञ्चिन्द्रियानि भावियन्ति; इमेहि चतूहाकारेहि पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च.
कतिनं पुग्गलानं इन्द्रियभावना; कति पुग्गला भावितिन्द्रिया? अट्ठन्नं पुग्गलानं इन्द्रियभावना; तयो पुग्गला भावितिन्द्रिया. कतमेसं अट्ठन्नं पुग्गलानं इन्द्रियभावना? सत्तन्नञ्च सेक्खानं, पुथुज्जनकल्याणकस्स च – इमेसं अट्ठन्नं पुग्गलानं इन्द्रियभावना. कतमे तयो पुग्गला भावितिन्द्रिया? सवनेन बुद्धो तथागतस्स सावको खीणासवो भावितिन्द्रियो, सयं भूतट्ठेन पच्चेकसम्बुद्धो भावितिन्द्रियो, अप्पमेय्यट्ठेन तथागतो अरहं सम्मासम्बुद्धो भावितिन्द्रियो – इमे तयो पुग्गला भावितिन्द्रिया. इति इमेसं अट्ठन्नं पुग्गलानं इन्द्रियभावना; इमे तयो पुग्गला ¶ भावितिन्द्रिया.
सुत्तन्तनिद्देसो पठमो.
२. दुतियसुत्तन्तनिद्देसो
१८७. सावत्थिनिदानं. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं ¶ , पञ्ञिन्द्रियं. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु [चेव (क.) सं. नि. ५.४७६] वा समणसम्मता, ब्राह्मणेसु ¶ वा ब्राह्मणसम्मता; न च पनेते आयस्मन्ता [आयस्मन्तो सं. नि. ५.४७६] सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति. ये च खो केचि [ये केचि खो (स्या.), ये हि केचि खो (क.) सं. नि. ५.४७६ पस्सितब्बा] भिक्खवे समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च ¶ अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता, ब्राह्मणेसु वा ब्राह्मणसम्मता; ते च पनायस्मन्ता सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति.
१८८. कतिहाकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति? कतिहाकारेहि ¶ पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति? कतिहाकारेहि पञ्चन्नं इन्द्रियानं अस्सादो होति, कतिहाकारेहि पञ्चन्नं इन्द्रियानं अस्सादं पजानाति? कतिहाकारेहि पञ्चन्नं इन्द्रियानं आदीनवो होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं आदीनवं पजानाति? कतिहाकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं पजानाति?
चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति; चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति. चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति. पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादो होति; पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादं पजानाति. पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवो होति; पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवं पजानाति. असीतिसतं ¶ आकारेहि [असीतिसताकारेहि (स्या.)] पञ्चन्नं इन्द्रियानं निस्सरणं होति; असीतिसतं आकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं पजानाति.
कतमेहि ¶ चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति; कतमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति? अधिमोक्खत्थाय आवज्जनाय समुदयो सद्धिन्द्रियस्स ¶ समुदयो होति, अधिमोक्खवसेन छन्दस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, अधिमोक्खवसेन मनसिकारस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, सद्धिन्द्रियस्स वसेन एकत्तुपट्ठानं सद्धिन्द्रियस्स समुदयो होति; पग्गहत्थाय आवज्जनाय समुदयो वीरियिन्द्रियस्स समुदयो होति, पग्गहवसेन छन्दस्स समुदयो वीरियिन्द्रियस्स समुदयो होति, पग्गहवसेन मनसिकारस्स समुदयो वीरियिन्द्रियस्स समुदयो होति, वीरियिन्द्रियस्स वसेन एकत्तुपट्ठानं वीरियिन्द्रियस्स समुदयो होति; उपट्ठानत्थाय आवज्जनाय ¶ समुदयो सतिन्द्रियस्स समुदयो होति, उपट्ठानवसेन छन्दस्स समुदयो सतिन्द्रियस्स समुदयो होति, उपट्ठानवसेन मनसिकारस्स समुदयो सतिन्द्रियस्स समुदयो होति, सतिन्द्रियस्स वसेन एकत्तुपट्ठानं सतिन्द्रियस्स समुदयो होति; अविक्खेपत्थाय आवज्जनाय समुदयो समाधिन्द्रियस्स समुदयो होति, अविक्खेपवसेन छन्दस्स समुदयो समाधिन्द्रियस्स समुदयो होति, अविक्खेपवसेन मनसिकारस्स समुदयो समाधिन्द्रियस्स समुदयो होति, समाधिन्द्रियस्स वसेन एकत्तुपट्ठानं समाधिन्द्रियस्स समुदयो होति; दस्सनत्थाय आवज्जनाय समुदयो पञ्ञिन्द्रियस्स समुदयो होति, दस्सनवसेन छन्दस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति, दस्सनवसेन मनसिकारस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति, पञ्ञिन्द्रियस्स वसेन एकत्तुपट्ठानं पञ्ञिन्द्रियस्स समुदयो ¶ होति. अधिमोक्खत्थाय आवज्जनाय समुदयो सद्धिन्द्रियस्स समुदयो होति, पग्गहत्थाय आवज्जनाय समुदयो वीरियिन्द्रियस्स समुदयो होति, उपट्ठानत्थाय आवज्जनाय समुदयो ¶ सतिन्द्रियस्स समुदयो होति, अविक्खेपत्थाय आवज्जनाय समुदयो समाधिन्द्रियस्स समुदयो होति, दस्सनत्थाय आवज्जनाय समुदयो पञ्ञिन्द्रियस्स समुदयो होति. अधिमोक्खवसेन छन्दस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, पग्गहवसेन छन्दस्स समुदयो वीरियिन्द्रियस्स समुदयो ¶ होति, उपट्ठानवसेन छन्दस्स समुदयो सतिन्द्रियस्स समुदयो होति, अविक्खेपवसेन छन्दस्स समुदयो समाधिन्द्रियस्स समुदयो होति, दस्सनवसेन छन्दस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति. अधिमोक्खवसेन मनसिकारस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, पग्गहवसेन मनसिकारस्स समुदयो वीरियिन्द्रियस्स समुदयो होति, उपट्ठानवसेन मनसिकारस्स समुदयो सतिन्द्रियस्स समुदयो होति, अविक्खेपवसेन मनसिकारस्स समुदयो समाधिन्द्रियस्स समुदयो होति, दस्सनवसेन मनसिकारस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति. सद्धिन्द्रियस्स वसेन एकत्तुपट्ठानं सद्धिन्द्रियस्स समुदयो होति वीरियिन्द्रियस्स वसेन एकत्तुपट्ठानं वीरियिन्द्रियस्स समुदयो होति, सतिन्द्रियस्स वसेन एकत्तुपट्ठानं सतिन्द्रियस्स समुदयो होति, समाधिन्द्रियस्स वसेन एकत्तुपट्ठानं समाधिन्द्रियस्स समुदयो होति ¶ , पञ्ञिन्द्रियस्स वसेन एकत्तुपट्ठानं पञ्ञिन्द्रियस्स समुदयो होति.
इमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति, इमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति.
कतमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; कतमेहि चत्तारीसाय ¶ आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति? अधिमोक्खत्थाय आवज्जनाय अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, अधिमोक्खवसेन छन्दस्स अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, अधिमोक्खवसेन मनसिकारस्स अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, सद्धिन्द्रियस्स वसेन एकत्तअनुपट्ठानं [एकत्तं अनुपट्ठानं (स्या.)] सद्धिन्द्रियस्स वसेन अत्थङ्गमो होति; पग्गहत्थाय आवज्जनाय अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, पग्गहवसेन छन्दस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो ¶ होति, पग्गहवसेन मनसिकारस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, वीरियिन्द्रियस्स वसेन एकत्तअनुपट्ठानं वीरियिन्द्रियस्स अत्थङ्गमो होति; उपट्ठानत्थाय आवज्जनाय अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन छन्दस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन मनसिकारस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, सतिन्द्रियस्स वसेन ¶ एकत्तअनुपट्ठानं सतिन्द्रियस्स अत्थङ्गमो होति; अविक्खेपत्थाय ¶ आवज्जनाय अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन छन्दस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन मनसिकारस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, समाधिन्द्रियस्स वसेन एकत्तअनुपट्ठानं समाधिन्द्रियस्स अत्थङ्गमो होति; दस्सनत्थाय आवज्जनाय अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन छन्दस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन मनसिकारस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति, पञ्ञिन्द्रियस्स वसेन एकत्तअनुपट्ठानं पञ्ञिन्द्रियस्स अत्थङ्गमो होति.
अधिमोक्खत्थाय आवज्जनाय अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, पग्गहत्थाय आवज्जनाय अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानत्थाय आवज्जनाय अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपत्थाय आवज्जनाय अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, दस्सनत्थाय आवज्जनाय अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति. अधिमोक्खवसेन छन्दस्स अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, पग्गहवसेन छन्दस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन छन्दस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन छन्दस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन छन्दस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो ¶ होति. अधिमोक्खवसेन मनसिकारस्स अत्थङ्गमो सद्धिन्द्रियस्स ¶ अत्थङ्गमो होति, पग्गहवसेन मनसिकारस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन मनसिकारस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन मनसिकारस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन मनसिकारस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति. सद्धिन्द्रियस्स वसेन एकत्तअनुपट्ठानं सद्धिन्द्रियस्स ¶ अत्थङ्गमो होति, वीरियिन्द्रियस्स वसेन एकत्तअनुपट्ठानं वीरियिन्द्रियस्स अत्थङ्गमो होति, सतिन्द्रियस्स वसेन एकत्तअनुपट्ठानं सतिन्द्रियस्स अत्थङ्गमो होति, समाधिन्द्रियस्स वसेन एकत्तअनुपट्ठानं समाधिन्द्रियस्स अत्थङ्गमो होति, पञ्ञिन्द्रियस्स वसेन एकत्तअनुपट्ठानं पञ्ञिन्द्रियस्स अत्थङ्गमो होति.
इमेहि ¶ चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; इमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति.
क. अस्सादनिद्देसो
१८९. कतमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादो होति; कतमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादं पजानाति? अस्सद्धियस्स अनुपट्ठानं सद्धिन्द्रियस्स अस्सादो होति, अस्सद्धियपरिळाहस्स अनुपट्ठानं सद्धिन्द्रियस्स अस्सादो होति, अधिमोक्खचरियाय वेसारज्जं सद्धिन्द्रियस्स अस्सादो होति, सन्तो च विहाराधिगमो सद्धिन्द्रियस्स ¶ अस्सादो होति, यं सद्धिन्द्रियं पटिच्च उप्पज्जति सुखं सोमनस्सं अयं सद्धिन्द्रियस्स अस्सादो.
कोसज्जस्स अनुपट्ठानं वीरियिन्द्रियस्स अस्सादो होति, कोसज्जपरिळाहस्स अनुपट्ठानं वीरियिन्द्रियस्स अस्सादो होति, पग्गहचरियाय वेसारज्जं वीरियिन्द्रियस्स अस्सादो होति, सन्तो च विहाराधिगमो वीरियिन्द्रियस्स अस्सादो होति, यं वीरियिन्द्रियं पटिच्च उप्पज्जति सुखं सोमनस्सं अयं वीरियिन्द्रियस्स अस्सादो.
पमादस्स अनुपट्ठानं सतिन्द्रियस्स अस्सादो होति, पमादपरिळाहस्स अनुपट्ठानं सतिन्द्रियस्स अस्सादो होति, उपट्ठानचरियाय वेसारज्जं सतिन्द्रियस्स अस्सादो होति, सन्तो च विहाराधिगमो सतिन्द्रियस्स अस्सादो होति, यं ¶ सतिन्द्रियं पटिच्च उप्पज्जति सुखं सोमनस्सं अयं सतिन्द्रियस्स अस्सादो.
उद्धच्चस्स अनुपट्ठानं समाधिन्द्रियस्स अस्सादो होति, उद्धच्चपरिळाहस्स अनुपट्ठानं समाधिन्द्रियस्स अस्सादो होति, अविक्खेपचरियाय वेसारज्जं समाधिन्द्रियस्स अस्सादो होति, सन्तो च विहाराधिगमो समाधिन्द्रियस्स अस्सादो होति, यं समाधिन्द्रियं पटिच्च उप्पज्जति सुखं सोमनस्सं अयं समाधिन्द्रियस्स अस्सादो.
अविज्जाय ¶ अनुपट्ठानं पञ्ञिन्द्रियस्स अस्सादो होति, अविज्जापरिळाहस्स अनुपट्ठानं पञ्ञिन्द्रियस्स अस्सादो होति, दस्सनचरियाय वेसारज्जं पञ्ञिन्द्रियस्स अस्सादो होति ¶ , सन्तो च विहाराधिगमो पञ्ञिन्द्रियस्स ¶ अस्सादो होति, यं पञ्ञिन्द्रियं पटिच्च उप्पज्जति सुखं सोमनस्सं अयं पञ्ञिन्द्रियस्स अस्सादो.
इमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादो होति; इमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादं पजानाति.
ख. आदीनवनिद्देसो
१९०. कतमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवो होति; कतमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवं पजानाति? अस्सद्धियस्स उपट्ठानं सद्धिन्द्रियस्स आदीनवो होति, अस्सद्धियपरिळाहस्स उपट्ठानं सद्धिन्द्रियस्स आदीनवो होति, अनिच्चट्ठेन सद्धिन्द्रियस्स आदीनवो होति, दुक्खट्ठेन सद्धिन्द्रियस्स आदीनवो होति, अनत्तट्ठेन सद्धिन्द्रियस्स आदीनवो होति.
कोसज्जस्स उपट्ठानं वीरियिन्द्रियस्स आदीनवो होति, कोसज्जपरिळाहस्स उपट्ठानं वीरियिन्द्रियस्स आदीनवो होति, अनिच्चट्ठेन वीरियिन्द्रियस्स आदीनवो होति, दुक्खट्ठेन…पे… अनत्तट्ठेन वीरियिन्द्रियस्स आदीनवो होति.
पमादस्स उपट्ठानं सतिन्द्रियस्स आदीनवो होति, पमादपरिळाहस्स उपट्ठानं सतिन्द्रियस्स आदीनवो होति, अनिच्चट्ठेन सतिन्द्रियस्स आदीनवो होति, दुक्खट्ठेन…पे… अनत्तट्ठेन सतिन्द्रियस्स आदीनवो होति.
उद्धच्चस्स उपट्ठानं समाधिन्द्रियस्स आदीनवो होति, उद्धच्चपरिळाहस्स उपट्ठानं ¶ समाधिन्द्रियस्स ¶ आदीनवो होति, अनिच्चट्ठेन समाधिन्द्रियस्स आदीनवो होति, दुक्खट्ठेन…पे… अनत्तट्ठेन समाधिन्द्रियस्स आदीनवो होति.
अविज्जाय उपट्ठानं पञ्ञिन्द्रियस्स आदीनवो होति, अविज्जापरिळाहस्स उपट्ठानं पञ्ञिन्द्रियस्स आदीनवो होति, अनिच्चट्ठेन पञ्ञिन्द्रियस्स आदीनवो होति, दुक्खट्ठेन पञ्ञिन्द्रियस्स आदीनवो होति, अनत्तट्ठेन पञ्ञिन्द्रियस्स आदीनवो होति.
इमेहि ¶ ¶ पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवो होति; इमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवं पजानाति.
ग. निस्सरणनिद्देसो
१९१. कतमेहि असीतिसतं आकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं होति; कतमेहि असीतिसतं आकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं पजानाति? अधिमोक्खट्ठेन सद्धिन्द्रियं अस्सद्धिया निस्सटं होति, अस्सद्धियपरिळाहा निस्सटं होति, तदनुवत्तककिलेसेहि च खन्धेहि च निस्सटं होति, बहिद्धा च सब्बनिमित्तेहि निस्सटं होति, ततो पणीततरसद्धिन्द्रियस्स पटिलाभा पुरिमतरसद्धिन्द्रिया निस्सटं होति; पग्गहट्ठेन वीरियिन्द्रियं कोसज्जा निस्सटं होति, कोसज्जपरिळाहा निस्सटं होति, तदनुवत्तककिलेसेहि च खन्धेहि च निस्सटं होति, बहिद्धा च सब्बनिमित्तेहि निस्सटं होति, ततो पणीततरवीरियिन्द्रियस्स पटिलाभा पुरिमतरवीरियिन्द्रिया निस्सटं होति; उपट्ठानट्ठेन सतिन्द्रियं पमादा निस्सटं होति, पमादपरिळाहा निस्सटं होति ¶ , तदनुवत्तककिलेसेहि च खन्धेहि च निस्सटं होति, बहिद्धा च सब्बनिमित्तेहि निस्सटं होति, ततो पणीततरसतिन्द्रियस्स पटिलाभा पुरिमतरसतिन्द्रिया निस्सटं होति; अविक्खेपट्ठेन समाधिन्द्रियं उद्धच्चा निस्सटं होति, उद्धच्चपरिळाहा निस्सटं होति, तदनुवत्तककिलेसेहि च खन्धेहि च निस्सटं होति, बहिद्धा च सब्बनिमित्तेहि निस्सटं होति, ततो पणीततरसमाधिन्द्रियस्स पटिलाभा पुरिमतरसमाधिन्द्रिया निस्सटं होति; दस्सनट्ठेन पञ्ञिन्द्रियं अविज्जाय निस्सटं होति, अविज्जापरिळाहा निस्सटं होति, तदनुवत्तककिलेसेहि च खन्धेहि च निस्सटं होति, बहिद्धा च सब्बनिमित्तेहि निस्सटं होति, ततो पणीततरपञ्ञिन्द्रियस्स पटिलाभा पुरिमतरपञ्ञिन्द्रिया निस्सटं होति.
१९२. पुब्बभागे पञ्चहि इन्द्रियेहि पठमज्झानवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, पठमे झाने पञ्चहिन्द्रियेहि दुतियज्झानवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, दुतिये झाने पञ्चहिन्द्रियेहि ततियज्झानवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, ततिये झाने पञ्चहिन्द्रियेहि चतुत्थज्झानवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, चतुत्थे झाने पञ्चहिन्द्रियेहि आकासानञ्चायतनसमापत्तिवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति ¶ , आकासानञ्चायतनसमापत्तिया पञ्चहिन्द्रियेहि विञ्ञाणञ्चायतनसमापत्तिवसेन पञ्चिन्द्रियानि ¶ निस्सटानि होन्ति, विञ्ञाणञ्चायतनसमापत्तिया पञ्चहिन्द्रियेहि आकिञ्चञ्ञायतनसमापत्तिवसेन ¶ पञ्चिन्द्रियानि निस्सटानि होन्ति, आकिञ्चञ्ञायतनसमापत्तिया पञ्चहिन्द्रियेहि नेवसञ्ञानासञ्ञायतनसमापत्तिवसेन पञ्चिन्द्रियानि ¶ निस्सटानि होन्ति, नेवसञ्ञानासञ्ञायतनसमापत्तिया पञ्चहिन्द्रियेहि अनिच्चानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति.
अनिच्चानुपस्सना पञ्चहिन्द्रियेहि दुक्खानुपस्सनावसे पञ्चिन्द्रियानि निस्सटानि होन्ति, दुक्खानुपस्सना पञ्चहिन्द्रियेहि अनत्तानुपस्सनावसे पञ्चिन्द्रियानि निस्सटानि होन्ति, अनत्तानुपस्सना पञ्चहिन्द्रियेहि निब्बिदानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, निब्बिदानुपस्सनाय पञ्चहिन्द्रियेहि विरागानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, विरागानुपस्सनाय पञ्चहिन्द्रियेहि निरोधानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, निरोधानुपस्सनाय पञ्चहिन्द्रियेहि पटिनिस्सग्गानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, पटिनिस्सग्गानुपस्सनाय पञ्चहिन्द्रियेहि खयानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, खयानुपस्सनाय पञ्चहिन्द्रियेहि वयानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, वयानुपस्सनाय पञ्चहिन्द्रियेहि विपरिणामानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, विपरिणामानुपस्सनाय पञ्चहिन्द्रियेहि अनिमित्तानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, अनिमित्तानुपस्सनाय पञ्चहिन्द्रियेहि अप्पणिहितानुपस्सनावसेन पञ्चिन्द्रियानि ¶ निस्सटानि होन्ति, अप्पणिहितानुपस्सनाय पञ्चहिन्द्रियेहि सुञ्ञतानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति सुञ्ञतानुपस्सनाय पञ्चहिन्द्रियेहि अधिपञ्ञाधम्मविपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति. अधिपञ्ञाधम्मविपस्सनाय पञ्चहिन्द्रियेहि यथाभूतञाणदस्सनवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, यथाभूतञाणदस्सने पञ्चहिन्द्रियेहि आदीनवानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, आदीनवानुपस्सनाय पञ्चहिन्द्रियेहि पटिसङ्खानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, पटिसङ्खानुपस्सनाय पञ्चहिन्द्रियेहि विवट्टनानुपस्सनावसेन पञ्चिन्द्रियानि निस्सटानि होन्ति. विवट्टनानुपस्सनाय पञ्चहिन्द्रियेहि सोतापत्तिमग्गवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति.
सोतापत्तिमग्गे ¶ पञ्चहिन्द्रियेहि सोतापत्तिफलसमापत्तिवसेन ¶ पञ्चिन्द्रियानि निस्सटानि होन्ति, सोतापत्तिफलसमापत्तिया पञ्चहिन्द्रियेहि सकदागामिमग्गवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, सकदागामिमग्गे पञ्चहिन्द्रियेहि सकदागामिफलसमापत्तिवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, सकदागामिफलसमापत्तिया पञ्चहिन्द्रियेहि अनागामिमग्गवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, अनागामिमग्गे पञ्चहिन्द्रियेहि अनागामिफलसमापत्तिवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, अनागामिफलसमापत्तिया पञ्चहिन्द्रियेहि ¶ अरहत्तमग्गवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति, अरहत्तमग्गे ¶ पञ्चहिन्द्रियेहि अरहत्तफलसमापत्तिवसेन पञ्चिन्द्रियानि निस्सटानि होन्ति.
नेक्खम्मे पञ्चिन्द्रियानि कामच्छन्दतो निस्सटानि होन्ति, अब्यापादे पञ्चिन्द्रियानि ब्यापादतो निस्सटानि होन्ति, आलोकसञ्ञाय पञ्चिन्द्रियानि थिनमिद्धतो निस्सटानि होन्ति, अविक्खेपे पञ्चिन्द्रियानि उद्धच्चतो निस्सटानि होन्ति, धम्मववत्थाने पञ्चिन्द्रियानि विचिकिच्छाय निस्सटानि होन्ति, ञाणे पञ्चिन्द्रियानि अविज्जाय निस्सटानि होन्ति, पामोज्जे पञ्चिन्द्रियानि अरतिया निस्सटानि होन्ति.
१९३. पठमे झाने पञ्चिन्द्रियानि नीवरणेहि निस्सटानि होन्ति, दुतिये झाने पञ्चिन्द्रियानि वितक्कविचारेहि निस्सटानि होन्ति, ततिये झाने पञ्चिन्द्रियानि पीतिया निस्सटानि होन्ति, चतुत्थे झाने पञ्चिन्द्रियानि सुखदुक्खेहि निस्सटानि होन्ति, आकासानञ्चायतनसमापत्तिया पञ्चिन्द्रियानि रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय निस्सटानि होन्ति, विञ्ञाणञ्चायतनसमापत्तिया पञ्चिन्द्रियानि आकासानञ्चायतनसञ्ञाय निस्सटानि होन्ति, आकिञ्चञ्ञायतनसमापत्तिया पञ्चिन्द्रियानि विञ्ञाणञ्चायतनसञ्ञाय निस्सटानि होन्ति, नेवसञ्ञानासञ्ञायतनसमापत्तिया पञ्चिन्द्रियानि आकिञ्चञ्ञायतनसञ्ञाय निस्सटानि होन्ति.
अनिच्चानुपस्सना पञ्चिन्द्रियानि निच्चसञ्ञाय निस्सटानि होन्ति, दुक्खानुपस्सना पञ्चिन्द्रियानि सुखसञ्ञाय निस्सटानि होन्ति, अनत्तानुपस्सना पञ्चिन्द्रियानि ¶ अत्तसञ्ञाय निस्सटानि होन्ति, निब्बिदानुपस्सनाय पञ्चिन्द्रियानि नन्दिया निस्सटानि होन्ति, विरागानुपस्सनाय पञ्चिन्द्रियानि रागतो निस्सटानि होन्ति, निरोधानुपस्सनाय पञ्चिन्द्रियानि समुदयतो निस्सटानि ¶ होन्ति, पटिनिस्सग्गानुपस्सनाय पञ्चिन्द्रियानि आदानतो निस्सटानि होन्ति, खयानुपस्सनाय पञ्चिन्द्रियानि घनसञ्ञाय निस्सटानि होन्ति ¶ , वयानुपस्सनाय पञ्चिन्द्रियानि आयूहनतो निस्सटानि होन्ति, विपरिणामानुपस्सनाय पञ्चिन्द्रियानि धुवसञ्ञाय निस्सटानि होन्ति, अनिमित्तानुपस्सनाय पञ्चिन्द्रियानि निमित्ततो निस्सटानि होन्ति, अप्पणिहितानुपस्सनाय पञ्चिन्द्रियानि पणिधिया निस्सटानि होन्ति, सुञ्ञतानुपस्सनाय पञ्चिन्द्रियानि अभिनिवेसतो निस्सटानि होन्ति. अधिपञ्ञाधम्मविपस्सनाय पञ्चिन्द्रियानि सारादानाभिनिवेसतो निस्सटानि होन्ति, यथाभूतञाणदस्सने पञ्चिन्द्रियानि सम्मोहाभिनिवेसतो निस्सटानि होन्ति, आदीनवानुपस्सनाय पञ्चिन्द्रियानि आलयाभिनिवेसतो ¶ निस्सटानि होन्ति, पटिसङ्खानुपस्सनाय पञ्चिन्द्रियानि अप्पटिसङ्खाय निस्सटानि होन्ति, विवट्टनानुपस्सनाय पञ्चिन्द्रियानि सञ्ञोगाभिनिवेसतो निस्सटानि होन्ति.
सोतापत्तिमग्गे पञ्चिन्द्रियानि दिट्ठेकट्ठेहि किलेसेहि निस्सटानि होन्ति, सकदागामिमग्गे पञ्चिन्द्रियानि ओळारिकेहि किलेसेहि निस्सटानि होन्ति, अनागामिमग्गे पञ्चिन्द्रियानि अनुसहगतेहि किलेसेहि निस्सटानि ¶ होन्ति, अरहत्तमग्गे पञ्चिन्द्रियानि सब्बकिलेसेहि निस्सटानि होन्ति, सब्बेसञ्ञेव खीणासवानं तत्थ तत्थ पञ्चिन्द्रियानि निस्सटानि चेव होन्ति सुनिस्सटानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च.
इमेहि असीतिसतं आकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं होति; इमेहि असीतिसतं आकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं पजानाति.
सुत्तन्तनिद्देसो दुतियो.
पठमभाणवारो.
३. ततियसुत्तन्तनिद्देसो
१९४. सावत्थिनिदानं [सं. नि. ५.४७८-४७९ पस्सितब्बा]. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. कत्थ च, भिक्खवे, सद्धिन्द्रियं दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु – एत्थ सद्धिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, वीरियिन्द्रियं दट्ठब्बं? चतूसु ¶ सम्मप्पधानेसु – एत्थ वीरियिन्द्रियं दट्ठब्बं. कत्थ च ¶ , भिक्खवे, सतिन्द्रियं दट्ठब्बं? चतूसु सतिपट्ठानेसु – एत्थ सतिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, समाधिन्द्रियं दट्ठब्बं? चतूसु झानेसु – एत्थ समाधिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, पञ्ञिन्द्रियं दट्ठब्बं? चतूसु अरियसच्चेसु – एत्थ ¶ पञ्ञिन्द्रियं दट्ठब्बं’’.
चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन कतिहाकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? चतूसु सम्मप्पधानेसु वीरियिन्द्रियस्स वसेन कतिहाकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? चतूसु सतिपट्ठानेसु सतिन्द्रियस्स वसेन कतिहाकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? चतूसु झानेसु समाधिन्द्रियस्स ¶ वसेन कतिहाकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन कतिहाकारेहि पञ्चिन्द्रियानि दट्ठब्बानि?
चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि. चतूसु सम्मप्पधानेसु वीरियिन्द्रियस्स वसेन वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि. चतूसु सतिपट्ठानेसु सतिन्द्रियस्स वसेन वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि. चतूसु झानेसु समाधिन्द्रियस्स वसेन वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि. चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि.
क. पभेदगणननिद्देसो
१९५. चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? सप्पुरिससंसेवे सोतापत्तियङ्गे अधिमोक्खाधिपतेय्यट्ठेन सद्धिन्द्रियं दट्ठब्बं, सद्धिन्द्रियस्स वसेन पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं ¶ , दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं; सद्धम्मसवने सोतापत्तियङ्गे… योनिसोमनसिकारे ¶ सोतापत्तियङ्गे… धम्मानुधम्मपटिपत्तिया सोतापत्तियङ्गे अधिमोक्खाधिपतेय्यट्ठेन सद्धिन्द्रियं दट्ठब्बं, सद्धिन्द्रियस्स वसेन पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं. चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि.
चतूसु ¶ सम्मप्पधानेसु वीरियिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय सम्मप्पधाने पग्गहाधिपतेय्यट्ठेन वीरियिन्द्रियं दट्ठब्बं, वीरियिन्द्रियस्स वसेन उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय सम्मप्पधाने…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय सम्मप्पधाने…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया सम्मप्पधाने पग्गहाधिपतेय्यट्ठेन वीरियिन्द्रियं दट्ठब्बं, वीरियिन्द्रियस्स वसेन उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं ¶ ¶ दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं. चतूसु सम्मप्पधानेसु वीरियिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि.
चतूसु सतिपट्ठानेसु सतिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? काये कायानुपस्सनासतिपट्ठाने उपट्ठानाधिपतेय्यट्ठेन सतिन्द्रियं दट्ठब्बं, सतिन्द्रियस्स वसेन अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं. वेदनासु वेदनानुपस्सनासतिपट्ठाने…पे… चित्ते चित्तानुपस्सनासतिपट्ठाने… धम्मेसु धम्मानुपस्सनासतिपट्ठाने उपट्ठानाधिपतेय्यट्ठेन सतिन्द्रियं दट्ठब्बं, सतिन्द्रियस्स ¶ वसेन अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं. चतूसु सतिपट्ठानेसु सतिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि.
चतूसु झानेसु समाधिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? पठमे झाने अविक्खेपाधिपतेय्यट्ठेन समाधिन्द्रियं दट्ठब्बं, समाधिन्द्रियस्स वसेन दस्सनट्ठेन ¶ पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं. दुतिये झाने…पे… ततिये झाने… चतुत्थे झाने अविक्खेपाधिपतेय्यट्ठेन समाधिन्द्रियं दट्ठब्बं, समाधिन्द्रियस्स वसेन दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं ¶ दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं. चतूसु झानेसु समाधिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि.
चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि? दुक्खे अरियसच्चे दस्सनाधिपतेय्यट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं. दुक्खसमुदये अरियसच्चे…पे… दुक्खनिरोधे अरियसच्चे… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चे दस्सनाधिपतेय्यट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं ¶ दट्ठब्बं. चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चिन्द्रियानि दट्ठब्बानि.
ख. चरियवारो
१९६. चतूसु ¶ सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन कतिहाकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा?
चतूसु सम्मप्पधानेसु…पे… चतूसु सतिपट्ठानेसु… चतूसु झानेसु… चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन कतिहाकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा? चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा. चतूसु सम्मप्पधानेसु…पे… चतूसु सतिपट्ठानेसु… चतूसु ¶ झानेसु… चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा.
चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा? सप्पुरिससंसेवे सोतापत्तियङ्गे अधिमोक्खाधिपतेय्यट्ठेन सद्धिन्द्रियस्स चरिया दट्ठब्बा, सद्धिन्द्रियस्स वसेन पग्गहट्ठेन वीरियिन्द्रियस्स चरिया दट्ठब्बा, उपट्ठानट्ठेन सतिन्द्रियस्स चरिया दट्ठब्बा, अविक्खेपट्ठेन समाधिन्द्रियस्स चरिया दट्ठब्बा, दस्सनट्ठेन पञ्ञिन्द्रियस्स चरिया दट्ठब्बा. सद्धम्मसवने सोतापत्तियङ्गे…पे… योनिसो मनसिकारे सोतापत्तियङ्गे… धम्मानुधम्मपटिपत्तिया सोतापत्तियङ्गे अधिमोक्खाधिपतेय्यट्ठेन सद्धिन्द्रियस्स चरिया दट्ठब्बा, सद्धिन्द्रियस्स वसेन पग्गहट्ठेन वीरियिन्द्रियस्स चरिया ¶ दट्ठब्बा, उपट्ठानट्ठेन सतिन्द्रियस्स चरिया ¶ दट्ठब्बा, अविक्खेपट्ठेन समाधिन्द्रियस्स चरिया दट्ठब्बा, दस्सनट्ठेन पञ्ञिन्द्रियस्स चरिया दट्ठब्बा. चतूसु सोतापत्तियङ्गेसु सद्धिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा.
चतूसु सम्मप्पधानेसु वीरियिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा? अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय सम्मप्पधाने पग्गहाधिपतेय्यट्ठेन वीरियिन्द्रियस्स चरिया दट्ठब्बा, वीरियिन्द्रियस्स वसेन उपट्ठानट्ठेन सतिन्द्रियस्स चरिया दट्ठब्बा, अविक्खेपट्ठेन समाधिन्द्रियस्स चरिया दट्ठब्बा, दस्सनट्ठेन पञ्ञिन्द्रियस्स चरिया दट्ठब्बा, अधिमोक्खट्ठेन सद्धिन्द्रियस्स चरिया दट्ठब्बा. उप्पन्नानं पापकानं ¶ अकुसलानं धम्मानं पहानाय सम्मप्पधाने…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय सम्मप्पधाने…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया सम्मप्पधाने पग्गहाधिपतेय्यट्ठेन वीरियिन्द्रियस्स चरिया दट्ठब्बा…पे… चतूसु ¶ सम्मप्पधानेसु वीरियिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा.
चतूसु सतिपट्ठानेसु सतिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा? काये कायानुपस्सनासतिपट्ठाने ¶ उपट्ठानाधिपतेय्यट्ठेन सतिन्द्रियस्स चरिया दट्ठब्बा, सतिन्द्रियस्स वसेन अविक्खेपट्ठेन समाधिन्द्रियस्स चरिया दट्ठब्बा, दस्सनट्ठेन पञ्ञिन्द्रियस्स चरिया दट्ठब्बा, अधिमोक्खट्ठेन सद्धिन्द्रियस्स चरिया दट्ठब्बा, पग्गहट्ठेन वीरियिन्द्रियस्स चरिया दट्ठब्बा. वेदनासु वेदनानुपस्सनासतिपट्ठाने…पे… चित्ते चित्तानुपस्सनासतिपट्ठाने…पे… धम्मेसु धम्मानुपस्सनासतिपट्ठाने उपट्ठानाधिपतेय्यट्ठेन सतिन्द्रियस्स चरिया दट्ठब्बा…पे… चतूसु सतिपट्ठानेसु सतिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा.
चतूसु झानेसु समाधिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा? पठमे झाने अविक्खेपाधिपतेय्यट्ठेन समाधिन्द्रियस्स चरिया दट्ठब्बा, समाधिन्द्रियस्स वसेन दस्सनट्ठेन पञ्ञिन्द्रियस्स चरिया दट्ठब्बा, अधिमोक्खट्ठेन सद्धिन्द्रियस्स चरिया दट्ठब्बा, पग्गहट्ठेन वीरियिन्द्रियस्स चरिया दट्ठब्बा, उपट्ठानट्ठेन सतिन्द्रियस्स ¶ चरिया दट्ठब्बा. दुतिये झाने…पे… ततिये झाने…पे… चतुत्थे झाने अविक्खेपाधिपतेय्यट्ठेन समाधिन्द्रियस्स चरिया दट्ठब्बा…पे… ¶ चतूसु झानेसु समाधिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा.
चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन कतमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा? दुक्खे अरियसच्चे दस्सनाधिपतेय्यट्ठेन पञ्ञिन्द्रियस्स चरिया दट्ठब्बा, पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियस्स चरिया दट्ठब्बा, पग्गहट्ठेन वीरियिन्द्रियस्स चरिया दट्ठब्बा, उपट्ठानट्ठेन सतिन्द्रियस्स चरिया दट्ठब्बा, अविक्खेपट्ठेन समाधिन्द्रियस्स चरिया दट्ठब्बा. दुक्खसमुदये अरियसच्चे…पे… दुक्खनिरोधे अरियसच्चे… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चे दस्सनाधिपतेय्यट्ठेन पञ्ञिन्द्रियस्स चरिया दट्ठब्बा, पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियस्स चरिया दट्ठब्बा, पग्गहट्ठेन ¶ वीरियिन्द्रियस्स चरिया दट्ठब्बा, उपट्ठानट्ठेन सतिन्द्रियस्स चरिया दट्ठब्बा, अविक्खेपट्ठेन ¶ समाधिन्द्रियस्स चरिया दट्ठब्बा. चतूसु अरियसच्चेसु पञ्ञिन्द्रियस्स वसेन इमेहि वीसतिया आकारेहि पञ्चन्नं इन्द्रियानं चरिया दट्ठब्बा.
ग. चारविहारनिद्देसो
१९७. चारो च विहारो च अनुबुद्धो होति पटिविद्धो, यथाचरन्तं यथाविहरन्तं विञ्ञू सब्रह्मचारी गम्भीरेसु ठानेसु ओकप्पेय्युं ¶ – ‘‘अद्धा, अयमायस्मा पत्तो वा पापुणिस्सति वा’’.
चरियाति अट्ठ चरियायो – इरियापथचरिया, आयतनचरिया, सतिचरिया, समाधिचरिया, ञाणचरिया, मग्गचरिया, पत्तिचरिया, लोकत्थचरियाति. इरियापथचरियाति चतूसु इरियापथेसु. आयतनचरियाति छसु अज्झत्तिकबाहिरेसु आयतनेसु. सतिचरियाति चतूसु सतिपट्ठानेसु. समाधिचरियाति चतूसु झानेसु. ञाणचरियाति चतूसु अरियसच्चेसु. मग्गचरियाति चतूसु अरियमग्गेसु. पत्तिचरियाति चतूसु सामञ्ञफलेसु. लोकत्थचरियाति तथागतेसु अरहन्तेसु सम्मासम्बुद्धेसु, पदेसे पच्चेकबुद्धेसु, पदेसे सावकेसु. इरियापथचरिया च पणिधिसम्पन्नानं, आयतनचरिया च इन्द्रियेसु ¶ गुत्तद्वारानं, सतिचरिया च अप्पमादविहारीनं, समाधिचरिया च अधिचित्तमनुयुत्तानं, ञाणचरिया च बुद्धिसम्पन्नानं, मग्गचरिया च सम्मापटिपन्नानं, पत्तिचरिया च अधिगतफलानं, लोकत्थचरिया च तथागतानं अरहन्तानं सम्मासम्बुद्धानं, पदेसे पच्चेकबुद्धानं, पदेसे सावकानं. इमा अट्ठ चरियायो.
अपरापि ¶ अट्ठ चरियायो. अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठापेन्तो सतिया चरति, अविक्खेपं करोन्तो ¶ समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणचरियाय चरति, एवं पटिपन्नस्स कुसला धम्मा आयापेन्तीति आयतनचरियाय चरति, एवं पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरति – इमा अट्ठ चरियायो.
अपरापि अट्ठ चरियायो. दस्सनचरिया च सम्मादिट्ठिया, अभिनिरोपनचरिया च सम्मासङ्कप्पस्स, परिग्गहचरिया च सम्मावाचाय, समुट्ठानचरिया च सम्माकम्मन्तस्स, वोदानचरिया च सम्माआजीवस्स, पग्गहचरिया च सम्मावायामस्स, उपट्ठानचरिया च सम्मासतिया, अविक्खेपचरिया च सम्मासमाधिस्स – इमा अट्ठ चरियायो.
विहारोति ¶ अधिमुच्चन्तो सद्धाय विहरति, पग्गण्हन्तो वीरियेन विहरति, उपट्ठापेन्तो सतिया विहरति, अविक्खेपं करोन्तो समाधिना विहरति, पजानन्तो पञ्ञाय विहरति.
अनुबुद्धोति सद्धिन्द्रियस्स अधिमोक्खट्ठो अनुबुद्धो होति, वीरियिन्द्रियस्स पग्गहट्ठो अनुबुद्धो होति, सतिन्द्रियस्स उपट्ठानट्ठो अनुबुद्धो होति, समाधिन्द्रियस्स अविक्खेपट्ठो अनुबुद्धो होति, पञ्ञिन्द्रियस्स दस्सनट्ठो अनुबुद्धो होति.
पटिविद्धोति सद्धिन्द्रियस्स अधिमोक्खट्ठो पटिविद्धो होति, वीरियिन्द्रियस्स पग्गहट्ठो पटिविद्धो होति, सतिन्द्रियस्स उपट्ठानट्ठो पटिविद्धो होति, समाधिन्द्रियस्स अविक्खेपट्ठो पटिविद्धो होति, पञ्ञिन्द्रियस्स ¶ दस्सनट्ठो पटिविद्धो होति. यथाचरन्तन्ति एवं सद्धाय चरन्तं, एवं वीरियेन चरन्तं, एवं सतिया चरन्तं, एवं समाधिना चरन्तं, एवं पञ्ञाय चरन्तं. यथाविहरन्तन्ति एवं सद्धाय विहरन्तं, एवं वीरियेन विहरन्तं, एवं सतिया विहरन्तं, एवं समाधिना विहरन्तं, एवं पञ्ञाय विहरन्तं. विञ्ञूति ¶ विञ्ञू ¶ विभावी मेधावी पण्डिता बुद्धिसम्पन्ना. सब्रह्मचारीति एककम्मं एकुद्देसो समसिक्खता. गम्भीरेसु ठानेसूति गम्भीरानि ठानानि वुच्चन्ति झाना च विमोक्खा च समाधी च समापत्तियो च मग्गा च फलानि च अभिञ्ञायो च पटिसम्भिदा च. ओकप्पेय्युन्ति सद्दहेय्युं अधिमुच्चेय्युं. अद्धाति एकंसवचनमेतं निस्संसयवचनमेतं निक्कङ्खवचनमेतं अद्वेज्झवचनमेतं अद्वेळ्हकवचनमेतं नियोगवचनमेतं अपण्णकवचनमेतं अवत्थापनवचनमेतं – अद्धाति. आयस्माति पियवचनमेतं गरुवचनमेतं सगारवसप्पतिस्साधिवचनमेतं – आयस्माति. पत्तो ¶ वाति अधिगतो वा. पापुणिस्सति वाति अधिगमिस्सति वा.
सुत्तन्तनिद्देसो ततियो.
४. चतुत्थसुत्तन्तनिद्देसो
१९८. पुरिमनिदानं [परिपुण्णनिदानं (स्या. क.)]. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि. इमानि पञ्चिन्द्रियानि कतिहाकारेहि केनट्ठेन दट्ठब्बानि? इमानि पञ्चिन्द्रियानि ¶ छहाकारेहि तेनट्ठेन दट्ठब्बानि – आधिपतेय्यट्ठेन आदिविसोधनट्ठेन अधिमत्तट्ठेन, अधिट्ठानट्ठेन, परियादानट्ठेन, पतिट्ठापकट्ठेन’’.
क. आधिपतेय्यट्ठनिद्देसो
१९९. कथं आधिपतेय्यट्ठेन इन्द्रियानि दट्ठब्बानि? अस्सद्धियं पजहतो अधिमोक्खाधिपतेय्यट्ठेन सद्धिन्द्रियं दट्ठब्बं, सद्धिन्द्रियस्स वसेन पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं ¶ दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं. कोसज्जं पजहतो पग्गहाधिपतेय्यट्ठेन वीरियिन्द्रियं दट्ठब्बं, वीरियिन्द्रियस्स वसेन उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं. पमादं पजहतो उपट्ठानाधिपतेय्यट्ठेन सतिन्द्रियं दट्ठब्बं, सतिन्द्रियस्स वसेन अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं ¶ दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं ¶ दट्ठब्बं. उद्धच्चं पजहतो अविक्खेपाधिपतेय्यट्ठेन समाधिन्द्रियं दट्ठब्बं, समाधिन्द्रियस्स वसेन दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं. अविज्जं पजहतो दस्सनाधिपतेय्यट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं.
कामच्छन्दं पजहतो नेक्खम्मवसेन अधिमोक्खाधिपतेय्यट्ठेन सद्धिन्द्रियं दट्ठब्बं, सद्धिन्द्रियस्स वसेन पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं. कामच्छन्दं पजहतो नेक्खम्मवसेन पग्गहाधिपतेय्यट्ठेन वीरियिन्द्रियं दट्ठब्बं, वीरियिन्द्रियस्स वसेन उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं. कामच्छन्दं पजहतो नेक्खम्मवसेन उपट्ठानाधिपतेय्यट्ठेन सतिन्द्रियं दट्ठब्बं, सतिन्द्रियस्स वसेन अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं ¶ दट्ठब्बं. कामच्छन्दं पजहतो नेक्खम्मवसेन अविक्खेपाधिपतेय्यट्ठेन समाधिन्द्रियं दट्ठब्बं, समाधिन्द्रियस्स वसेन दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं. कामच्छन्दं पजहतो नेक्खम्मवसेन दस्सनाधिपतेय्यट्ठेन ¶ पञ्ञिन्द्रियं दट्ठब्बं, पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं.
ब्यापादं पजहतो अब्यापादवसेन…पे… थिनमिद्धं ¶ पजहतो आलोकसञ्ञावसेन…पे… सब्बकिलेसे पजहतो अरहत्तमग्गवसेन अधिमोक्खाधिपतेय्यट्ठेन सद्धिन्द्रियं दट्ठब्बं, सद्धिन्द्रियस्स वसेन पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं, दस्सनट्ठेन पञ्ञिन्द्रियं दट्ठब्बं…पे… सब्बकिलेसे पजहतो अरहत्तमग्गवसेन दस्सनाधिपतेय्यट्ठेन पञ्ञिन्द्रियं दट्ठब्बं, पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं दट्ठब्बं, पग्गहट्ठेन वीरियिन्द्रियं दट्ठब्बं, उपट्ठानट्ठेन ¶ सतिन्द्रियं दट्ठब्बं, अविक्खेपट्ठेन समाधिन्द्रियं दट्ठब्बं. एवं आधिपतेय्यट्ठेन इन्द्रियानि दट्ठब्बानि.
ख. आदिविसोधनट्ठनिद्देसो
२००. कथं आदिविसोधनट्ठेन इन्द्रियानि दट्ठब्बानि? अधिमोक्खट्ठेन ¶ सद्धिन्द्रियं, अस्सद्धियसंवरट्ठेन [अस्सद्धियं संवरट्ठेन (स्या. क.) एवमीदिसेसु पदेसुपि] सीलविसुद्धि – सद्धिन्द्रियस्स आदिविसोधना. पग्गहट्ठेन वीरियिन्द्रियं, कोसज्जसंवरट्ठेन सीलविसुद्धि – वीरियिन्द्रियस्स आदिविसोधना. उपट्ठानट्ठेन सतिन्द्रियं, पमादसंवरट्ठेन सीलविसुद्धि – सतिन्द्रियस्स आदिविसोधना. अविक्खेपट्ठेन समाधिन्द्रियं, उद्धच्चसंवरट्ठेन सीलविसुद्धि – समाधिन्द्रियस्स आदिविसोधना. दस्सनट्ठेन पञ्ञिन्द्रियं, अविज्जासंवरट्ठेन सीलविसुद्धि – पञ्ञिन्द्रियस्स आदिविसोधना. नेक्खम्मे पञ्चिन्द्रियानि, कामच्छन्दसंवरट्ठेन सीलविसुद्धि – पञ्चन्नं इन्द्रियानं आदिविसोधना. अब्यापादे पञ्चिन्द्रियानि, ब्यापादसंवरट्ठेन सीलविसुद्धि – पञ्चन्नं इन्द्रियानं आदिविसोधना…पे… अरहत्तमग्गे पञ्चिन्द्रियानि, सब्बकिलेससंवरट्ठेन सीलविसुद्धि – पञ्चन्नं इन्द्रियानं आदिविसोधना. एवं आदिविसोधनट्ठेन इन्द्रियानि दट्ठब्बानि.
ग. अधिमत्तट्ठनिद्देसो
२०१. कथं अधिमत्तट्ठेन इन्द्रियानि दट्ठब्बानि? सद्धिन्द्रियस्स भावनाय छन्दो उप्पज्जति – छन्दवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति ¶ . छन्दवसेन पामोज्जं उप्पज्जति – पामोज्जवसेन सद्धावसेन ¶ सद्धिन्द्रियं अधिमत्तं होति. पामोज्जवसेन पीति उप्पज्जति – पीतिवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. पीतिवसेन पस्सद्धि उप्पज्जति ¶ – पस्सद्धिवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. पस्सद्धिवसेन सुखं उप्पज्जति – सुखवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. सुखवसेन ओभासो उप्पज्जति – ओभासवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. ओभासवसेन संवेगो उप्पज्जति – संवेगवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. संवेजेत्वा चित्तं समादहति – समाधिवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. तथा समाहितं चित्तं साधुकं पग्गण्हाति – पग्गहवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. तथापग्गहितं चित्तं साधुकं अज्झुपेक्खति – उपेक्खावसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. उपेक्खावसेन नानत्तकिलेसेहि ¶ चित्तं विमुच्चति – विमोक्खवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. विमुत्तत्ता ते धम्मा एकरसा होन्ति – एकरसट्ठेन भावनावसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. भावितत्ता ततो पणीततरे विवट्टन्ति – विवट्टनावसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. विवट्टितत्ता ततो वोसज्जति [वोस्सज्जति (स्या. क.)] – वोसग्गवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. वोसज्जितत्ता ततो निरुज्झन्ति – निरोधवसेन ¶ सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति. निरोधवसेन द्वे वोसग्गा – परिच्चागवोसग्गो च, पक्खन्दनवोसग्गो च. किलेसे च खन्धे च परिच्चजतीति – परिच्चागवोसग्गो. निरोधनिब्बानधातुया चित्तं पक्खन्दतीति – पक्खन्दनवोसग्गो. निरोधवसेन इमे द्वे वोसग्गा.
अस्सद्धियस्स पहानाय छन्दो उप्पज्जति…पे… अस्सद्धियपरिळाहस्स पहानाय छन्दो उप्पज्जति… दिट्ठेकट्ठानं किलेसानं पहानाय छन्दो उप्पज्जति… ओळारिकानं किलेसानं पहानाय छन्दो उप्पज्जति… अनुसहगतानं किलेसानं पहानाय छन्दो उप्पज्जति… सब्बकिलेसानं पहानाय छन्दो उप्पज्जति – छन्दवसेन सद्धावसेन सद्धिन्द्रियं अधिमत्तं होति…पे… वीरियिन्द्रियस्स भावनाय छन्दो उप्पज्जति…पे… कोसज्जस्स पहानाय छन्दो उप्पज्जति… कोसज्जपरिळाहस्स पहानाय छन्दो उप्पज्जति… दिट्ठेकट्ठानं किलेसानं पहानाय छन्दो उप्पज्जति…पे… सब्बकिलेसानं पहानाय छन्दो उप्पज्जति… सतिन्द्रियस्स भावनाय ¶ छन्दो उप्पज्जति…पे… पमादस्स पहानाय छन्दो उप्पज्जति… पमादपरिळाहस्स पहानाय छन्दो उप्पज्जति…पे… सब्बकिलेसानं पहानाय छन्दो उप्पज्जति… समाधिन्द्रियस्स भावनाय छन्दो उप्पज्जति…पे… उद्धच्चस्स पहानाय छन्दो उप्पज्जति उद्धच्चपरिळाहस्स पहानाय छन्दो उप्पज्जति…पे… सब्बकिलेसानं पहानाय छन्दो उप्पज्जति… पञ्ञिन्द्रियस्स भावनाय छन्दो उप्पज्जति…पे… अविज्जाय पहानाय छन्दो उप्पज्जति… अविज्जापरिळाहस्स पहानाय छन्दो उप्पज्जति… दिट्ठेकट्ठानं किलेसानं पहानाय छन्दो उप्पज्जति… ओळारिकानं किलेसानं पहानाय छन्दो उप्पज्जति… अनुसहगतानं ¶ किलेसानं पहानाय छन्दो उप्पज्जति… सब्बकिलेसानं पहानाय छन्दो उप्पज्जति ¶ – छन्दवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. छन्दवसेन पामोज्जं उप्पज्जति – पामोज्जवसेन पञ्ञावसेन ¶ पञ्ञिन्द्रियं अधिमत्तं होति. पामोज्जवसेन पीति उप्पज्जति – पीतिवसेन पञ्ञा वसेन पञ्ञिन्द्रियं अधिमत्तं होति. पीतिवसेन पस्सद्धि उप्पज्जति – पस्सद्धिवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. पस्सद्धिवसेन सुखं उप्पज्जति – सुखवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. सुखवसेन ओभासो उप्पज्जति – ओभासवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. ओभासवसेन संवेगो उप्पज्जति – संवेगवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. संवेजेत्वा चित्तं समादहति – समाधिवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. तथासमाहितं चित्तं साधुकं पग्गण्हाति – पग्गहवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. तथापग्गहितं चित्तं साधुकं अज्झुपेक्खति – उपेक्खावसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. उपेक्खावसेन नानत्तकिलेसेहि चित्तं विमुच्चति – विमोक्खवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. विमुत्तत्ता ते धम्मा एकरसा होन्ति – भावनावसेन [एकरसट्ठेन भावनावसेन (स्या. क.) अट्ठकथा ओलोकेतब्बो] पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. भावितत्ता ततो पणीततरे विवट्टन्ति – विवट्टनावसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. विवट्टितत्ता ततो वोसज्जति – वोसग्गवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. वोसज्जितत्ता ¶ ततो निरुज्झन्ति – निरोधवसेन पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होति. निरोधवसेन द्वे वोसग्गा – परिच्चागवोसग्गो च, पक्खन्दनवोसग्गो च. किलेसे च खन्धे च परिच्चजतीति ¶ – परिच्चागवोसग्गो. निरोधनिब्बानधातुया चित्तं पक्खन्दतीति – पक्खन्दनवोसग्गो. निरोधवसेन इमे द्वे वोसग्गा. एवं अधिमत्तट्ठेन इन्द्रियानि दट्ठब्बानि.
दुतियभाणवारो.
घ. अधिट्ठानट्ठनिद्देसो
२०२. कथं अधिट्ठानट्ठेन इन्द्रियानि दट्ठब्बानि? सद्धिन्द्रियस्स भावनाय छन्दो उप्पज्जति – छन्दवसेन सद्धावसेन सद्धिन्द्रियं अधिट्ठाति. छन्दवसेन पामोज्जं उप्पज्जति – पामोज्जवसेन सद्धावसेन सद्धिन्द्रियं अधिट्ठाति…पे… एवं अधिट्ठानट्ठेन इन्द्रियानि दट्ठब्बानि.
ङ. परियादानट्ठनिद्देसो
कथं ¶ परियादानट्ठेन इन्द्रियानि दट्ठब्बानि? अधिमोक्खट्ठेन सद्धिन्द्रियं अस्सद्धियं परियादियति ¶ , अस्सद्धियपरिळाहं परियादियति. पग्गहट्ठेन वीरियिन्द्रियं कोसज्जं परियादियति, कोसज्जपरिळाहं परियादियति. उपट्ठानट्ठेन सतिन्द्रियं पमादं परियादियति, पमादपरिळाहं परियादियति. अविक्खेपट्ठेन समाधिन्द्रियं उद्धच्चं परियादियति, उद्धच्चपरिळाहं परियादियति. दस्सनट्ठेन पञ्ञिन्द्रियं अविज्जं परियादियति, अविज्जापरिळाहं परियादियति. नेक्खम्मे पञ्चिन्द्रियानि कामच्छन्दं परियादियन्ति. अब्यापादे पञ्चिन्द्रियानि ¶ ब्यापादं परियादियन्ति. आलोकसञ्ञाय पञ्चिन्द्रियानि थिनमिद्धं परियादियन्ति. अविक्खेपे पञ्चिन्द्रियानि उद्धच्चं परियादियन्ति…पे… अरहत्तमग्गे पञ्चिन्द्रियानि सब्बकिलेसे परियादियन्ति. एवं परियादानट्ठेन इन्द्रियानि दट्ठब्बानि.
च. पतिट्ठापकट्ठनिद्देसो
२०३. कथं पतिट्ठापकट्ठेन इन्द्रियानि दट्ठब्बानि? सद्धो सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेति, सद्धस्स सद्धिन्द्रियं अधिमोक्खे पतिट्ठापेति. वीरियवा वीरियिन्द्रियं पग्गहे पतिट्ठापेति, वीरियवतो वीरियिन्द्रियं पग्गहे पतिट्ठापेति. सतिमा सतिन्द्रियं उपट्ठाने पतिट्ठापेति, सतिमतो सतिन्द्रियं उपट्ठाने पतिट्ठापेति. समाहितो समाधिन्द्रियं अविक्खेपे पतिट्ठापेति, समाहितस्स समाधिन्द्रियं अविक्खेपे पतिट्ठापेति. पञ्ञवा पञ्ञिन्द्रियं दस्सने पतिट्ठापेति, पञ्ञवतो पञ्ञिन्द्रियं दस्सने पतिट्ठापेति. योगावचरो पञ्चिन्द्रियानि नेक्खम्मे पतिट्ठापेति, योगावचरस्स पञ्चिन्द्रियानि नेक्खम्मे पतिट्ठापेन्ति. योगावचरो ¶ पञ्चिन्द्रियानि अब्यापादे पतिट्ठापेति, योगावचरस्स पञ्चिन्द्रियानि अब्यापादे पतिट्ठापेन्ति. योगावचरो पञ्चिन्द्रियानि आलोकसञ्ञाय पतिट्ठापेति, योगावचरस्स पञ्चिन्द्रियानि आलोकसञ्ञाय पतिट्ठापेन्ति. योगावचरो पञ्चिन्द्रियानि अविक्खेपे पतिट्ठापेति ¶ , योगावचरस्स पञ्चिन्द्रियानि अविक्खेपे पतिट्ठापेन्ति…पे… योगावचरो पञ्चिन्द्रियानि अरहत्तमग्गे पतिट्ठापेति, योगावचरस्स पञ्चिन्द्रियानि अरहत्तमग्गे पतिट्ठापेन्ति. एवं पतिट्ठापकट्ठेन इन्द्रियानि दट्ठब्बानि.
सुत्तन्तनिद्देसो चतुत्थो.
५. इन्द्रियसमोधानं
२०४. पुथुज्जनो ¶ समाधिं भावेन्तो कतिहाकारेहि उपट्ठानकुसलो होति? सेक्खो समाधिं भावेन्तो कतिहाकारेहि उपट्ठानकुसलो होति? वीतरागो समाधिं भावेन्तो कतिहाकारेहि ¶ उपट्ठानकुसलो होति? पुथुज्जनो समाधिं भावेन्तो सत्तहि आकारेहि उपट्ठानकुसलो होति. सेक्खो समाधिं भावेन्तो अट्ठहि आकारेहि उपट्ठानकुसलो होति. वीतरागो समाधिं भावेन्तो दसहि आकारेहि उपट्ठानकुसलो होति.
पुथुज्जनो समाधिं भावेन्तो कतमेहि सत्तहाकारेहि उपट्ठानकुसलो होति? आवज्जितत्ता आरम्मणूपट्ठानकुसलो होति, समथनिमित्तूपट्ठानकुसलो होति, पग्गहनिमित्तूपट्ठानकुसलो होति, अविक्खेपूपट्ठानकुसलो होति, ओभासूपट्ठानकुसलो होति, सम्पहंसनूपट्ठानकुसलो होति, उपेक्खूपट्ठानकुसलो होति – पुथुज्जनो समाधिं भावेन्तो इमेहि सत्तहि आकारेहि उपट्ठानकुसलो होति.
सेक्खो समाधिं भावेन्तो कतमेहि अट्ठहि आकारेहि उपट्ठानकुसलो होति? आवज्जितत्ता आरम्मणूपट्ठानकुसलो होति, समथनिमित्तूपट्ठानकुसलो होति, पग्गहनिमित्तूपट्ठानकुसलो होति, अविक्खेपूपट्ठानकुसलो होति, ओभासूपट्ठानकुसलो होति, सम्पहंसनूपट्ठानकुसलो ¶ होति, उपेक्खूपट्ठानकुसलो होति, एकत्तूपट्ठानकुसलो होति – सेक्खो समाधिं भावेन्तो इमेहि अट्ठहि आकारेहि उपट्ठानकुसलो होति.
वीतरागो समाधिं भावेन्तो कतमेहि दसहि आकारेहि उपट्ठानकुसलो होति? आवज्जितत्ता ¶ आरम्मणूपट्ठानकुसलो होति…पे… एकत्तूपट्ठानकुसलो होति, ञाणूपट्ठानकुसलो होति, विमुत्तूपट्ठानकुसलो होति – वीतरागो समाधिं भावेन्तो इमेहि दसहि आकारेहि उपट्ठानकुसलो होति.
२०५. पुथुज्जनो विपस्सनं भावेन्तो कतिहाकारेहि उपट्ठानकुसलो होति, कतिहाकारेहि अनुपट्ठानकुसलो होति? सेक्खो विपस्सनं भावेन्तो कतिहाकारेहि उपट्ठानकुसलो होति ¶ , कतिहाकारेहि अनुपट्ठानकुसलो होति? वीतरागो विपस्सनं भावेन्तो कतिहाकारेहि उपट्ठानकुसलो होति, कतिहाकारेहि अनुपट्ठानकुसलो होति?
पुथुज्जनो विपस्सनं भावेन्तो नवहि आकारेहि उपट्ठानकुसलो होति, नवहि आकारेहि अनुपट्ठानकुसलो होति. सेक्खो विपस्सनं भावेन्तो दसहि आकारेहि उपट्ठानकुसलो होति, दसहि आकारेहि अनुपट्ठानकुसलो होति. वीतरागो विपस्सनं भावेन्तो द्वादसहि आकारेहि उपट्ठानकुसलो होति, द्वादसहि आकारेहि अनुपट्ठानकुसलो होति.
पुथुज्जनो ¶ विपस्सनं भावेन्तो कतमेहि नवहि आकारेहि उपट्ठानकुसलो ¶ होति, कतमेहि नवहि आकारेहि अनुपट्ठानकुसलो होति? अनिच्चतो उपट्ठानकुसलो होति, निच्चतो अनुपट्ठानकुसलो होति. दुक्खतो उपट्ठानकुसलो होति, सुखतो अनुपट्ठानकुसलो होति. अनत्ततो उपट्ठानकुसलो होति, अत्ततो अनुपट्ठानकुसलो होति. खयतो उपट्ठानकुसलो होति, घनतो अनुपट्ठानकुसलो होति. वयतो उपट्ठानकुसलो होति, आयूहनानुपट्ठानकुसलो होति. विपरिणामूपट्ठानकुसलो होति, धुवतो अनुपट्ठानकुसलो होति. अनिमित्तूपट्ठानकुसलो होति, निमित्तानुपट्ठानकुसलो होति. अप्पणिहितूपट्ठानकुसलो होति, पणिधिअनुपट्ठानकुसलो [पणिधानुपट्ठानकुसलो (स्या.)] होति. सुञ्ञतूपट्ठानकुसलो होति, अभिनिवेसानुपट्ठानकुसलो होति – पुथुज्जनो विपस्सनं भावेन्तो इमेहि नवहि आकारेहि उपट्ठानकुसलो होति, इमेहि नवहि आकारेहि अनुपट्ठानकुसलो होति.
२०६. सेक्खो विपस्सनं भावेन्तो कतमेहि दसहि आकारेहि उपट्ठानकुसलो ¶ होति, कतमेहि दसहि आकारेहि अनुपट्ठानकुसलो होति? अनिच्चतो उपट्ठानकुसलो होति, निच्चतो अनुपट्ठानकुसलो होति…पे… सुञ्ञतूपट्ठानकुसलो होति, अभिनिवेसानूपट्ठानकुसलो होति. ञाणूपट्ठानकुसलो होति, अञाणअनुपट्ठानकुसलो होति – सेक्खो विपस्सनं भावेन्तो इमेहि ¶ दसहि आकारेहि उपट्ठानकुसलो होति, इमेहि दसहि आकारेहि अनुपट्ठानकुसलो ¶ होति.
वीतरागो विपस्सनं भावेन्तो कतमेहि द्वादसहि आकारेहि उपट्ठानकुसलो होति, कतमेहि द्वादसहि आकारेहि अनुपट्ठानकुसलो होति? अनिच्चतो उपट्ठानकुसलो होति, निच्चतो अनुपट्ठानकुसलो होति…पे… ञाणूपट्ठानकुसलो होति, अञाणानुपट्ठानकुसलो होति. विसञ्ञोगूपट्ठानकुसलो होति, सञ्ञोगानुपट्ठानकुसलो होति. निरोधूपट्ठानकुसलो होति, सङ्खारानुपट्ठानकुसलो होति – वीतरागो विपस्सनं भावेन्तो इमेहि द्वादसहि आकारेहि उपट्ठानकुसलो होति, इमेहि द्वादसहि आकारेहि अनुपट्ठानकुसलो होति.
आवज्जितत्ता आरम्मणूपट्ठानकुसलवसेन इन्द्रियानि समोधानेति, गोचरञ्च पजानाति, समत्थञ्च पटिविज्झति…पे… धम्मे समोधानेति, गोचरञ्च पजानाति, समत्थञ्च पटिविज्झति. इन्द्रियानि समोधानेतीति कथं इन्द्रियानि समोधानेति? अधिमोक्खट्ठेन सद्धिन्द्रियं समोधानेति…पे… समथनिमित्तूपट्ठानकुसलवसेन, पग्गहनिमित्तूपट्ठानकुसलवसेन, अविक्खेपूपट्ठानकुसलवसेन, ओभासूपट्ठानकुसलवसेन, सम्पहंसनूपट्ठानकुसलवसेन, उपेक्खूपट्ठानकुसलवसेन ¶ , एकत्तूपट्ठानकुसलवसेन, ञाणूपट्ठानकुसलवसेन, विमुत्तूपट्ठानकुसलवसेन.
अनिच्चतो उपट्ठानकुसलवसेन, निच्चतो अनुपट्ठानकुसलवसेन, दुक्खतो उपट्ठानकुसलवसेन, सुखतो अनुपट्ठानकुसलवसेन, अनत्ततो ¶ उपट्ठानकुसलवसेन, अत्ततो अनुपट्ठानकुसलवसेन, खयतो उपट्ठानकुसलवसेन, घनतो अनुपट्ठानकुसलवसेन, वयतो उपट्ठानकुसलवसेन, आयूहनानुपट्ठानकुसलवसेन, विपरिणामूपट्ठानकुसलवसेन, धुवतो अनुपट्ठानकुसलवसेन, अनिमित्तूपट्ठानकुसलवसेन, निमित्तानुपट्ठानकुसलवसेन, अप्पणिहितूपट्ठानकुसलवसेन, पणिधिअनुपट्ठानकुसलवसेन, सुञ्ञतूपट्ठानकुसलवसेन, अभिनिवेसानुपट्ठानकुसलवसेन, ञाणूपट्ठानकुसलवसेन, अञाणानुपट्ठानकुसलवसेन, विसञ्ञोगूपट्ठानकुसलवसेन, सञ्ञोगानुपट्ठानकुसलवसेन ¶ , निरोधूपट्ठानकुसलवसेन, सङ्खारानुपट्ठानकुसलवसेन इन्द्रियानि समोधानेति, गोचरञ्च पजानाति, समत्थञ्च पटिविज्झति.
२०७. चतुसट्ठिया ¶ आकारेहि तिण्णन्नं इन्द्रियानं वसीभावतापञ्ञा आसवानं खये ञाणं. कतमेसं तिण्णन्नं इन्द्रियानं? अनञ्ञातञ्ञस्सामीतिन्द्रियस्स, अञ्ञिन्द्रियस्स, अञ्ञाताविन्द्रियस्स.
अनञ्ञातञ्ञस्सामीतिन्द्रियं कति ठानानि गच्छति? अञ्ञिन्द्रियं कति ठानानि गच्छति? अञ्ञाताविन्द्रियं कति ठानानि गच्छति? अनञ्ञातञ्ञस्सामीतिन्द्रियं एकं ठानं गच्छति – सोतापत्तिमग्गं. अञ्ञिन्द्रियं छ ठानानि गच्छति – सोतापत्तिफलं, सकदागामिमग्गं, सकदागामिफलं, अनागामिमग्गं, अनागामिफलं, अरहत्तमग्गं. अञ्ञाताविन्द्रियं एकं ठानं गच्छति – अरहत्तफलं.
सोतापत्तिमग्गक्खणे ¶ अनञ्ञातञ्ञस्सामीतिन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति, वीरियिन्द्रियं पग्गहपरिवारं होति, सतिन्द्रियं उपट्ठानपरिवारं होति, समाधिन्द्रियं अविक्खेपपरिवारं होति, पञ्ञिन्द्रियं दस्सनपरिवारं होति, मनिन्द्रियं विजाननपरिवारं होति, सोमनस्सिन्द्रियं अभिसन्दनपरिवारं होति, जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. सोतापत्तिमग्गक्खणे जाता धम्मा, ठपेत्वा चित्तसमुट्ठानं रूपं, सब्बेव कुसला होन्ति, सब्बेव अनासवा होन्ति, सब्बेव निय्यानिका होन्ति, सब्बेव अपचयगामिनो होन्ति, सब्बेव ¶ लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. सोतापत्तिमग्गक्खणे अनञ्ञातञ्ञस्सामीतिन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च.
सोतापत्तिफलक्खणे…पे… अरहत्तफलक्खणे अञ्ञाताविन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति…पे… जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. अरहत्तफलक्खणे जाता धम्मा सब्बेव अब्याकता होन्ति, ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव अनासवा होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. अरहत्तफलक्खणे ¶ अञ्ञाताविन्द्रियस्स ¶ इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति ¶ . तेव तस्स आकारा चेव होन्ति परिवारा च. इति इमानि अट्ठ अट्ठकानि चतुसट्ठि होन्ति.
आसवाति कतमे ते आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. कत्थेते आसवा खीयन्ति [खिय्यन्ति (क.)]? सोतापत्तिमग्गेन अनवसेसो दिट्ठासवो खीयति. अपायगमनीयो कामासवो खीयति, अपायगमनीयो भवासवो खीयति, अपायगमनीयो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. सकदागामिमग्गेन ओळारिको कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अनागामिमग्गेन अनवसेसो कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अरहत्तमग्गेन अनवसेसो भवासवो खीयति, अनवसेसो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति.
न तस्स अद्दिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति.
समन्तचक्खूति केनट्ठेन समन्तचक्खु? चुद्दस बुद्धञाणानि – दुक्खे ञाणं बुद्धञाणं, दुक्खसमुदये ञाणं बुद्धञाणं…पे… सब्बञ्ञुतञाणं बुद्धञाणं, अनावरणञाणं बुद्धञाणं. इमानि चुद्दस ¶ बुद्धञाणानि. इमेसं चुद्दसन्नं बुद्धञाणानं अट्ठ ञाणानि सावकसाधारणानि, छ ञाणानि असाधारणानि सावकेहि.
यावता ¶ दुक्खस्स दुक्खट्ठो ञातो, अञ्ञातो दुक्खट्ठो नत्थीति – समन्तचक्खु. यं समन्तचक्खु तं पञ्ञिन्द्रियं. पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं, पग्गहट्ठेन वीरियिन्द्रियं, उपट्ठानट्ठेन सतिन्द्रियं, अविक्खेपट्ठेन समाधिन्द्रियं. यावता दुक्खस्स दुक्खट्ठो दिट्ठो विदितो सच्छिकतो फस्सितो ¶ पञ्ञाय; अफस्सितो पञ्ञाय दुक्खट्ठो नत्थीति – समन्तचक्खु. यं समन्तचक्खु तं पञ्ञिन्द्रियं. पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं, पग्गहट्ठेन वीरियिन्द्रियं, उपट्ठानट्ठेन सतिन्द्रियं, अविक्खेपट्ठेन समाधिन्द्रियं. यावता ¶ समुदयस्स समुदयट्ठो…पे… यावता निरोधस्स निरोधट्ठो… यावता मग्गस्स मग्गट्ठो… यावता अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठो… यावता धम्मपटिसम्भिदाय धम्मपटिसम्भिदट्ठो… यावता निरुत्तिपटिसम्भिदाय निरुत्तिपटिसम्भिदट्ठो… यावता पटिभानपटिसम्भिदाय पटिभानपटिसम्भिदट्ठो… यावता इन्द्रियपरोपरियत्ते ञाणं… यावता सत्तानं आसयानुसये ञाणं… यावता यमकपाटिहीरे ञाणं… यावता महाकरुणासमापत्तिया ञाणं… यावता सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया ¶ पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तं ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. अफस्सितं पञ्ञाय नत्थीति – समन्तचक्खु. यं समन्तचक्खु तं पञ्ञिन्द्रियं. पञ्ञिन्द्रियस्स वसेन अधिमोक्खट्ठेन सद्धिन्द्रियं, पग्गहट्ठेन वीरियिन्द्रियं, उपट्ठानट्ठेन सतिन्द्रियं, अविक्खेपट्ठेन समाधिन्द्रियं.
सद्दहन्तो पग्गण्हाति, पग्गण्हन्तो सद्दहति. सद्दहन्तो उपट्ठापेति, उपट्ठापेन्तो सद्दहति. सद्दहन्तो समादहति, समादहन्तो सद्दहति. सद्दहन्तो पजानाति, पजानन्तो सद्दहति. पग्गण्हन्तो उपट्ठापेति, उपट्ठापेन्तो पग्गण्हाति. पग्गण्हन्तो समादहति, समादहन्तो पग्गण्हाति. पग्गण्हन्तो पजानाति, पजानन्तो पग्गण्हाति. पग्गण्हन्तो सद्दहति, सद्दहन्तो पग्गण्हाति. उपट्ठापेन्तो समादहति, समादहन्तो उपट्ठापेति. उपट्ठापेन्तो पजानाति, पजानन्तो उपट्ठापेति. उपट्ठापेन्तो सद्दहति, सद्दहन्तो उपट्ठापेति. उपट्ठापेन्तो पग्गण्हाति, पग्गण्हन्तो उपट्ठापेति. समादहन्तो पजानाति, पजानन्तो समादहति. समादहन्तो सद्दहति, सद्दहन्तो समादहति. समादहन्तो पग्गण्हाति, पग्गण्हन्तो समादहति. समादहन्तो उपट्ठापेति, उपट्ठापेन्तो समादहति. पजानन्तो सद्दहति, सद्दहन्तो पजानाति. पजानन्तो पग्गण्हाति, पग्गण्हन्तो ¶ पजानाति. पजानन्तो उपट्ठापेति, उपट्ठापेन्तो पजानाति. पजानन्तो समादहति, समादहन्तो पजानाति.
सद्दहितत्ता ¶ पग्गहितं, पग्गहितत्ता सद्दहितं. सद्दहितत्ता उपट्ठापितं, उपट्ठापितत्ता सद्दहितं. सद्दहितत्ता समादहितं, समादहितत्ता सद्दहितं. सद्दहितत्ता पजानितं, पजानितत्ता सद्दहितं. पग्गहितत्ता उपट्ठापितं ¶ , उपट्ठापितत्ता पग्गहितं. पग्गहितत्ता समादहितं, समादहितत्ता पग्गहितं. पग्गहितत्ता पजानितं पजानितत्ता पग्गहितं. पग्गहितत्ता सद्दहितं, सद्दहितत्ता ¶ पग्गहितं. उपट्ठापितत्ता समादहितं, समादहितत्ता उपट्ठापितं. उपट्ठापितत्ता पजानितं, पजानितत्ता उपट्ठापितं. उपट्ठापितत्ता सद्दहितं, सद्दहितत्ता उपट्ठापितं. उपट्ठापितत्ता पग्गहितं, पग्गहितत्ता उपट्ठापितं. समादहितत्ता पजानितं, पजानितत्ता समादहितं. समादहितत्ता सद्दहितं, सद्दहितत्ता समादहितं. समादहितत्ता पग्गहितं, पग्गहितत्ता समादहितं. समादहितत्ता उपट्ठापितं, उपट्ठापितत्ता समादहितं. पजानितत्ता सद्दहितं, सद्दहितत्ता पजानितं. पजानितत्ता पग्गहितं, पग्गहितत्ता पजानितं. पजानितत्ता उपट्ठापितं, उपट्ठापितत्ता पजानितं. पजानितत्ता समादहितं, समादहितत्ता पजानितं.
यं बुद्धचक्खु तं बुद्धञाणं, यं बुद्धञाणं तं बुद्धचक्खु, येन चक्खुना तथागतो सत्ते पस्सति अप्परजक्खे ¶ महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो [परलोकवज्जभयदस्साविने (स्या. क.)], अप्पेकच्चे नपरलोकवज्जभयदस्साविनो.
अप्परजक्खे महारजक्खेति सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो. आरद्धवीरियो पुग्गलो अप्परजक्खो, कुसीतो पुग्गलो महारजक्खो. उपट्ठितस्सति पुग्गलो अप्परजक्खो, मुट्ठस्सति पुग्गलो महारजक्खो. समाहितो पुग्गलो अप्परजक्खो, असमाहितो पुग्गलो महारजक्खो. पञ्ञवा पुग्गलो अप्परजक्खो, दुप्पञ्ञो पुग्गलो महारजक्खो.
तिक्खिन्द्रिये मुदिन्द्रियेति सद्धो पुग्गलो तिक्खिन्द्रियो, अस्सद्धो पुग्गलो मुदिन्द्रियो…पे… पञ्ञवा पुग्गलो तिक्खिन्द्रियो, दुप्पञ्ञो पुग्गलो मुदिन्द्रियो. स्वाकारे द्वाकारेति सद्धो पुग्गलो स्वाकारो, अस्सद्धो पुग्गलो द्वाकारो…पे… पञ्ञवा पुग्गलो स्वाकारो, दुप्पञ्ञो पुग्गलो द्वाकारो. सुविञ्ञापये दुविञ्ञापयेति सद्धो पुग्गलो सुविञ्ञापयो, अस्सद्धो पुग्गलो दुविञ्ञापयो…पे… पञ्ञवा पुग्गलो सुविञ्ञापयो, दुप्पञ्ञो पुग्गलो दुविञ्ञापयो.
अप्पेकच्चे ¶ परलोकवज्जभयदस्साविनो, अप्पेकच्चे नपरलोकवज्जभयदस्साविनोति सद्धो पुग्गलो ¶ परलोकवज्जभयदस्सावी, अस्सद्धो पुग्गलो नपरलोकवज्जभयदस्सावी. आरद्धवीरियो पुग्गलो परलोकवज्जभयदस्सावी ¶ , कुसीतो पुग्गलो नपरलोकवज्जभयदस्सावी…पे… पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो नपरलोकवज्जभयदस्सावी.
लोकोति खन्धलोको धातुलोको आयतनलोको विपत्तिभवलोको ¶ विपत्तिसम्भवलोको सम्पत्तिभवलोको सम्पत्तिसम्भवलोको.
एको लोको – सब्बे सत्ता आहारट्ठितिका. द्वे लोका – नामञ्च रूपञ्च. तयो लोका – तिस्सो वेदना. चत्तारो लोका – चत्तारो आहारा. पञ्च लोका – पञ्चुपादानक्खन्धा. छ लोका – छ अज्झत्तिकानि आयतनानि. सत्त लोका – सत्त विञ्ञाणट्ठितियो. अट्ठ लोका – अट्ठ लोकधम्मा. नव लोका – नव सत्तावासा. दस लोका – दसायतनानि. द्वादस लोका – द्वादसायतनानि. अट्ठारस लोका – अट्ठारस धातुयो.
वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा. इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होन्ति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञाति पटिविज्झतीति.
इन्द्रियसमोधानो पञ्चमो.
ततियभाणवारो.
इन्द्रियकथा निट्ठिता.
५. विमोक्खकथा
१. उद्देसो
२०९. पुरिमनिदानं ¶ . ‘‘तयोमे ¶ ¶ , भिक्खवे, विमोक्खा. कतमे तयो? सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो – इमे खो, भिक्खवे, तयो विमोक्खा.
‘‘अपि ¶ च, अट्ठसट्ठि विमोक्खा – सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो; अज्झत्तवुट्ठानो विमोक्खो, बहिद्धावुट्ठानो विमोक्खो, दुभतो वुट्ठानो विमोक्खो; अज्झत्तवुट्ठाना चत्तारो विमोक्खा, बहिद्धावुट्ठाना चत्तारो विमोक्खा, दुभतो वुट्ठाना चत्तारो विमोक्खा; अज्झत्तवुट्ठानानं अनुलोमा चत्तारो विमोक्खा, बहिद्धावुट्ठानानं अनुलोमा चत्तारो विमोक्खा, दुभतो वुट्ठानानं अनुलोमा चत्तारो विमोक्खा; अज्झत्तवुट्ठानपटिप्पस्सद्धी [अज्झत्तवुट्ठाना पटिप्पस्सद्धी (स्या.)] चत्तारो विमोक्खा, बहिद्धावुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा, दुभतो वुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा; रूपी रूपानि पस्सतीति विमोक्खो, अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सतीति विमोक्खो, सुभं तेव अधिमुत्तो होतीति विमोक्खो; आकासानञ्चायतनसमापत्ति विमोक्खो, विञ्ञाणञ्चायतनसमापत्ति विमोक्खो, आकिञ्चञ्ञायतनसमापत्ति विमोक्खो; नेवसञ्ञानासञ्ञायतनसमापत्ति विमोक्खो, सञ्ञावेदयितनिरोधसमापत्ति ¶ विमोक्खो; समयविमोक्खो, असमयविमोक्खो; सामयिको विमोक्खो, असामयिको विमोक्खो; कुप्पो विमोक्खो, अकुप्पो विमोक्खो; लोकियो विमोक्खो, लोकुत्तरो विमोक्खो; सासवो विमोक्खो, अनासवो विमोक्खो; सामिसो विमोक्खो, निरामिसो विमोक्खो; निरामिसानिरामिसतरो विमोक्खो, पणिहितो विमोक्खो, अप्पणिहितो विमोक्खो, पणिहितप्पटिप्पस्सद्धि विमोक्खो; सञ्ञुत्तो ¶ विमोक्खो, विसञ्ञुत्तो विमोक्खो; एकत्तविमोक्खो, नानत्तविमोक्खो ¶ , सञ्ञाविमोक्खो, ञाणविमोक्खो; सीतिसियाविमोक्खो [सीतीसियाविमोक्खो (सी. अट्ठ.)], झानविमोक्खो, अनुपादाचित्तस्स विमोक्खो’’.
२. निद्देसो
२१०. कतमो सुञ्ञतो विमोक्खो? इध भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’’ति. सो तत्थ अभिनिवेसं न करोतीति – सुञ्ञतो विमोक्खो. अयं सुञ्ञतो विमोक्खो.
कतमो ¶ अनिमित्तो विमोक्खो? इध भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’’ति. सो तत्थ निमित्तं न करोतीति – अनिमित्तो विमोक्खो. अयं अनिमित्तो विमोक्खो.
कतमो अप्पणिहितो विमोक्खो? इध भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘‘सुञ्ञमिदं अत्तेन वा अत्तनियेन वा’’ति. सो तत्थ पणिधिं न करोतीति – अप्पणिहितो ¶ विमोक्खो. अयं अप्पणिहितो विमोक्खो.
कतमो अज्झत्तवुट्ठानो विमोक्खो? चत्तारि झानानि – अयं अज्झत्तवुट्ठानो विमोक्खो. कतमो बहिद्धावुट्ठानो विमोक्खो? चतस्सो अरूपसमापत्तियो – अयं बहिद्धावुट्ठानो विमोक्खो. कतमो दुभतो वुट्ठानो विमोक्खो? चत्तारो अरियमग्गा – अयं दुभतो वुट्ठानो विमोक्खो.
कतमे अज्झत्तवुट्ठाना चत्तारो विमोक्खा? पठमं झानं नीवरणेहि वुट्ठाति. दुतियं झानं वितक्कविचारेहि वुट्ठाति. ततियं झानं पीतिया वुट्ठाति. चतुत्थं झानं सुखदुक्खेहि वुट्ठाति. इमे अज्झत्तवुट्ठाना चत्तारो विमोक्खा.
कतमे बहिद्धावुट्ठाना चत्तारो विमोक्खा? आकासानञ्चायतनसमापत्ति रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय वुट्ठाति. विञ्ञाणञ्चायतनसमापत्ति आकासानञ्चायतनसञ्ञाय वुट्ठाति. आकिञ्चञ्ञायतनसमापत्ति विञ्ञाणञ्चायतनसञ्ञाय वुट्ठाति. नेवसञ्ञानासञ्ञायतनसमापत्ति ¶ आकिञ्चञ्ञायतनसञ्ञाय वुट्ठाति. इमे बहिद्धावुट्ठाना चत्तारो विमोक्खा.
कतमे दुभतो वुट्ठाना चत्तारो विमोक्खा? सोतापत्तिमग्गो सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासा दिट्ठानुसया विचिकिच्छानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा ¶ च सब्बनिमित्तेहि ¶ वुट्ठाति. सकदागामिमग्गो ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति ¶ . अनागामिमग्गो अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. अरहत्तमग्गो रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. इमे दुभतो वुट्ठाना चत्तारो विमोक्खा.
२११. कतमे अज्झत्तवुट्ठानानं अनुलोमा चत्तारो विमोक्खा? पठमं झानं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च, दुतियं झानं पटिलाभत्थाय…पे… ततियं झानं पटिलाभत्थाय…पे… चतुत्थं झानं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च – इमे अज्झत्तवुट्ठानानं अनुलोमा चत्तारो विमोक्खा.
कतमे बहिद्धावुट्ठानानं अनुलोमा चत्तारो विमोक्खा? आकासानञ्चायतनसमापत्तिं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च, विञ्ञाणञ्चायतनसमापत्तिं…पे… आकिञ्चञ्ञायतनसमापत्तिं ¶ …पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च – इमे बहिद्धावुट्ठानानं अनुलोमा चत्तारो विमोक्खा.
कतमे दुभतो वुट्ठानानं अनुलोमा चत्तारो विमोक्खा? सोतापत्तिमग्गं पटिलाभत्थाय अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना. सकदागामिमग्गं पटिलाभत्थाय…पे… अनागामिमग्गं ¶ पटिलाभत्थाय…पे… अरहत्तमग्गं पटिलाभत्थाय अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना – इमे दुभतो वुट्ठानानं अनुलोमा चत्तारो विमोक्खा.
कतमे अज्झत्तवुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा? पठमस्स झानस्स पटिलाभो वा विपाको वा, दुतियस्स झानस्स…पे… ततियस्स झानस्स…पे… चतुत्थस्स ¶ झानस्स पटिलाभो वा विपाको वा – इमे अज्झत्तवुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा.
कतमे ¶ बहिद्धावुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा? आकासानञ्चायतनसमापत्तिया पटिलाभो वा विपाको वा, विञ्ञाणञ्चायतनसमापत्तिया…पे… आकिञ्चञ्ञायतनसमापत्तिया…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया पटिलाभो वा विपाको वा – इमे बहिद्धावुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा.
कतमे दुभतो वुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा? सोतापत्तिमग्गस्स सोतापत्तिफलं, सकदागामिमग्गस्स सकदागामिफलं ¶ , अनागामिमग्गस्स अनागामिफलं, अरहत्तमग्गस्स अरहत्तफलं – इमे दुभतो वुट्ठानपटिप्पस्सद्धी चत्तारो विमोक्खा.
२१२. कथं रूपी रूपानि पस्सतीति – विमोक्खो? इधेकच्चो अज्झत्तं पच्चत्तं नीलनिमित्तं मनसिकरोति, नीलसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं [सुपधारितं (क.)] उपधारेत्वा स्वावत्थितं अवत्थापेत्वा बहिद्धा नीलनिमित्ते चित्तं उपसंहरति, नीलसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति बहुलीकरोति. तस्स एवं होति – ‘‘अज्झत्तञ्च बहिद्धा च उभयमिदं रूप’’न्ति, रूपसञ्ञी होति. इधेकच्चो अज्झत्तं पच्चत्तं पीतनिमित्तं…पे… लोहितनिमित्तं…पे… ओदातनिमित्तं मनसिकरोति, ओदातसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं अवत्थापेत्वा बहिद्धा ओदातनिमित्ते चित्तं उपसंहरति, ओदातसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति ¶ भावेति बहुलीकरोति. तस्स एवं ¶ होति – ‘‘अज्झत्तञ्च बहिद्धा च उभयमिदं रूप’’न्ति, रूपसञ्ञी होति. एवं रूपी रूपानि पस्सतीति – विमोक्खो.
कथं ¶ अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सतीति – विमोक्खो? इधेकच्चो अज्झत्तं पच्चत्तं नीलनिमित्तं ¶ न मनसिकरोति, नीलसञ्ञं न पटिलभति; बहिद्धा नीलनिमित्ते चित्तं उपसंहरति, नीलसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति बहुलीकरोति. तस्स एवं होति – ‘‘अज्झत्तं अरूपं, बहिद्धा रूपमिद’’न्ति, रूपसञ्ञी होति. इधेकच्चो अज्झत्तं पच्चत्तं पीतनिमित्तं…पे… लोहितनिमित्तं…पे… ओदातनिमित्तं न मनसिकरोति, ओदातसञ्ञं न पटिलभति; बहिद्धा ओदातनिमित्ते चित्तं उपसंहरति, ओदातसञ्ञं पटिलभति. सो तं निमित्तं सुग्गहितं करोति, सूपधारितं उपधारेति, स्वावत्थितं अवत्थापेति. सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा स्वावत्थितं अवत्थापेत्वा आसेवति भावेति बहुलीकरोति. तस्स एवं होति – ‘‘अज्झत्तं अरूपं बहिद्धा रूपमिद’’न्ति, रूपसञ्ञी होति. एवं अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सतीति – विमोक्खो.
कथं ‘‘सुभ’’न्तेव अधिमुत्तो होतीति – विमोक्खो? इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ¶ ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन [अब्यापज्झेन (स्या.)] फरित्वा विहरति. मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति. करुणासहगतेन चेतसा…पे… करुणाय भावितत्ता सत्ता अप्पटिकूला होन्ति. मुदितासहगतेन चेतसा…पे… मुदिताय भावितत्ता सत्ता अप्पटिकूला होन्ति. उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे… उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति. एवं ‘‘सुभं’’ तेव अधिमुत्तो होतीति – विमोक्खो.
२१३. कतमो आकासानञ्चायतनसमापत्ति विमोक्खो? इध भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं ¶ अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरति – अयं आकासानञ्चायतनसमापत्ति विमोक्खो.
कतमो ¶ विञ्ञाणञ्चायतनसमापत्ति विमोक्खो? इध भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म ¶ ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति – अयं विञ्ञाणञ्चायतनसमापत्ति विमोक्खो.
कतमो आकिञ्चञ्ञायतनसमापत्ति विमोक्खो? इध भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘‘नत्थि किञ्ची’’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति – अयं आकिञ्चञ्ञायतनसमापत्ति विमोक्खो ¶ .
कतमो नेवसञ्ञानासञ्ञायतनसमापत्ति विमोक्खो? इध भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति – अयं नेवसञ्ञानासञ्ञायतनसमापत्ति विमोक्खो.
कतमो सञ्ञावेदयितनिरोधसमापत्ति विमोक्खो? इध भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति – अयं सञ्ञावेदयितनिरोधसमापत्ति विमोक्खो.
कतमो समयविमोक्खो? चत्तारि च झानानि चतस्सो च अरूपसमापत्तियो – अयं समयविमोक्खो.
कतमो असमयविमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं असमयविमोक्खो.
कतमो सामयिको विमोक्खो? चत्तारि च झानानि, चतस्सो च अरूपसमापत्तियो – अयं सामयिको विमोक्खो.
कतमो असामयिको विमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं असामयिको विमोक्खो.
कतमो कुप्पो विमोक्खो? चत्तारि च झानानि, चतस्सो च अरूपसमापत्तियो – अयं कुप्पो विमोक्खो.
कतमो ¶ ¶ अकुप्पो विमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं अकुप्पो विमोक्खो.
कतमो ¶ लोकियो विमोक्खो? चत्तारि च झानानि, चतस्सो च अरूपसमापत्तियो – अयं लोकियो विमोक्खो.
कतमो लोकुत्तरो विमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं लोकुत्तरो विमोक्खो.
कतमो सासवो विमोक्खो? चत्तारि च झानानि, चतस्सो च अरूपसमापत्तियो – अयं सासवो विमोक्खो.
कतमो अनासवो विमोक्खो? चत्तारो च अरियमग्गा, चत्तारि ¶ च सामञ्ञफलानि, निब्बानञ्च – अयं अनासवो विमोक्खो.
कतमो सामिसो विमोक्खो? रूपप्पटिसञ्ञुत्तो विमोक्खो – अयं सामिसो विमोक्खो.
कतमो निरामिसो विमोक्खो? अरूपप्पटिसञ्ञुत्तो विमोक्खो – अयं निरामिसो विमोक्खो.
कतमो निरामिसा निरामिसतरो विमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं निरामिसानिरामिसतरो विमोक्खो.
कतमो पणिहितो विमोक्खो? चत्तारि च झानानि, चतस्सो च अरूपसमापत्तियो – अयं पणिहितो विमोक्खो. कतमो अप्पणिहितो विमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं अप्पणिहितो विमोक्खो.
कतमो पणिहितप्पटिप्पस्सद्धि विमोक्खो? पठमस्स झानस्स पटिलाभो वा विपाको वा ¶ …पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया पटिलाभो ¶ वा विपाको वा – अयं पणिहितप्पटिप्पस्सद्धि विमोक्खो.
कतमो सञ्ञुत्तो विमोक्खो? चत्तारि च झानानि, चतस्सो च अरूपसमापत्तियो – अयं सञ्ञुत्तो विमोक्खो.
कतमो विसञ्ञुत्तो विमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं विसञ्ञुत्तो विमोक्खो.
कतमो ¶ एकत्तविमोक्खो? चत्तारो च अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – अयं एकत्तविमोक्खो.
कतमो नानत्तविमोक्खो? चत्तारि च झानानि, चतस्सो च अरूपसमापत्तियो – अयं नानत्तविमोक्खो.
२१४. कतमो सञ्ञाविमोक्खो? सिया एको सञ्ञाविमोक्खो दस सञ्ञाविमोक्खा होन्ति, दस सञ्ञाविमोक्खा एको सञ्ञाविमोक्खो होति, वत्थुवसेन परियायेन. कथञ्च सिया? अनिच्चानुपस्सनाञां निच्चतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो ¶ . दुक्खानुपस्सनाञां सुखतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. अनत्तानुपस्सनाञाणं अत्ततो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. निब्बिदानुपस्सनाञाणं नन्दिया सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. विरागानुपस्सनाञाणं रागतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. निरोधानुपस्सनाञाणं समुदयतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. पटिनिस्सग्गानुपस्सनाञाणं आदानतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. अनिमित्तानुपस्सनाञाणं ¶ निमित्ततो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. अप्पणिहितानुपस्सनाञाणं पणिधिया सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. एवं सिया एको सञ्ञाविमोक्खो दस सञ्ञाविमोक्खा होन्ति, दस सञ्ञाविमोक्खा एको सञ्ञाविमोक्खो होति वत्थुवसेन परियायेन.
रूपे अनिच्चानुपस्सनाञाणं निच्चतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो…पे… रूपे ¶ सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो. एवं सिया एको सञ्ञाविमोक्खो दस सञ्ञाविमोक्खा होन्ति, दस सञ्ञाविमोक्खा एको सञ्ञाविमोक्खो होति वत्थुवसेन परियायेन.
वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सनाञाणं निच्चतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो…पे… जरामरणे सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो सञ्ञाय मुच्चतीति – सञ्ञाविमोक्खो ¶ . एवं सिया, एको सञ्ञाविमोक्खो दस सञ्ञाविमोक्खा होन्ति, दस सञ्ञाविमोक्खा एको सञ्ञाविमोक्खो होति वत्थुवसेन परियायेन – अयं सञ्ञाविमोक्खो.
२१५. कतमो ञाणविमोक्खो? सिया एको ञाणविमोक्खो दस ञाणविमोक्खा होन्ति, दस ञाणविमोक्खा एको ञाणविमोक्खो होति वत्थुवसेन परियायेन सियाति ¶ . कथञ्च सिया? अनिच्चानुपस्सना यथाभूतं ञाणं निच्चतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. दुक्खानुपस्सना यथाभूतं ञाणं सुखतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. अनत्तानुपस्सना यथाभूतं ञाणं अत्ततो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. निब्बिदानुपस्सना यथाभूतं ञाणं नन्दिया सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. विरागानुपस्सना यथाभूतं ¶ ञाणं रागतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. निरोधानुपस्सना यथाभूतं ञाणं समुदयतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. पटिनिस्सग्गानुपस्सना यथाभूतं ञाणं आदानतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. अनिमित्तानुपस्सना यथाभूतं ञाणं निमित्ततो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. अप्पणिहितानुपस्सना थाभूतं ञाणं पणिधिया सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. सुञ्ञतानुपस्सना यथाभूतं ञाणं अभिनिवेसतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. एवं सिया एको ञाणविमोक्खो दस ञाणविमोक्खा होन्ति, दस ञाणविमोक्खा एको ञाणविमोक्खो होति वत्थुवसेन परियायेन.
रूपे अनिच्चानुपस्सना यथाभूतं ञाणं निच्चतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो…पे… रूपे सुञ्ञतानुपस्सना यथाभूतं ञाणं अभिनिवेसतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. एवं ¶ सिया एको ञाणविमोक्खो दस ञाणविमोक्खा ¶ होन्ति, दस ञाणविमोक्खा एको ञाणविमोक्खो होति वत्थुवसेन परियायेन.
वेदनाय ¶ …पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना यथाभूतं ञाणं निच्चतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो…पे… जरामरणे सुञ्ञतानुपस्सना यथाभूतं ञाणं अभिनिवेसतो सम्मोहा अञ्ञाणा मुच्चतीति – ञाणविमोक्खो. एवं सिया एको ञाणविमोक्खो दस ञाणविमोक्खा होन्ति, दस ञाणविमोक्खा एको ञाणविमोक्खो होति वत्थुवसेन परियायेन – अयं ञाणविमोक्खो.
२१६. कतमो सीतिसियाविमोक्खो? सिया एको सीतिसियाविमोक्खो दस सीतिसियाविमोक्खा होन्ति, दस सीतिसियाविमोक्खा एको सीतिसियाविमोक्खो होति वत्थुवसेन परियायेन सियाति. कथञ्च सिया? अनिच्चानुपस्सना अनुत्तरं सीतिभावं ञाणं निच्चतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. दुक्खानुपस्सना अनुत्तरं सीतिभावं ञाणं सुखतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. अनत्तानुपस्सना अनुत्तरं सीतिभावं ञाणं अत्ततो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. निब्बिदानुपस्सना ¶ अनुत्तरं सीतिभावं ञाणं नन्दिया सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. विरागानुपस्सना अनुत्तरं सीतिभावं ञाणं रागतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो ¶ . निरोधानुपस्सना अनुत्तरं सीतिभावं ञाणं समुदयतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. पटिनिस्सग्गानुपस्सना अनुत्तरं सीतिभावं ञाणं आदानतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. अनिमित्तानुपस्सना अनुत्तरं सीतिभावं ञाणं निमित्ततो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. अप्पणिहितानुपस्सना अनुत्तरं सीतिभावं ञाणं पणिधिया सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. सुञ्ञतानुपस्सना अनुत्तरं सीतिभावं ञाणं अभिनिवेसतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. एवं सिया एको सीतिसियाविमोक्खो दस सीतिसियाविमोक्खा होन्ति, दस सीतिसियाविमोक्खा एको सीतिसियाविमोक्खो होति वत्थुवसेन परियायेन.
रूपे ¶ अनिच्चानुपस्सना अनुत्तरं सीतिभावं ञाणं निच्चतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो…पे… रूपे सुञ्ञतानुपस्सना अनुत्तरं सीतिभावं ञाणं अभिनिवेसतो ¶ सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. एवं सिया एको सीतिसियाविमोक्खो दस सीतिसियाविमोक्खा होन्ति, दस सीतिसियाविमोक्खा एको सीतिसियाविमोक्खो होति वत्थुवसेन परियायेन.
वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना अनुत्तरं सीतिभावं ञाणं निच्चतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो…पे… जरामरणे सुञ्ञतानुपस्सना अनुत्तरं सीतिभावं ञाणं अभिनिवेसतो सन्तापपरिळाहदरथा मुच्चतीति – सीतिसियाविमोक्खो. एवं सिया एको सीतिसियाविमोक्खो दस सीतिसियाविमोक्खा होन्ति, दस सीतिसियाविमोक्खा एको सीतिसियाविमोक्खो होति वत्थुवसेन परियायेन – अयं सीतिसियाविमोक्खो.
२१७. कतमो झानविमोक्खो? नेक्खम्मं झायतीति [जायतीति (स्या.)] झानं. कामच्छन्दं ¶ झापेतीति – झानं. झायन्तो [जायन्तो (स्या.)] मुच्चतीति – झानविमोक्खो. झापेन्तो मुच्चतीति – झानविमोक्खो. झायन्तीति – धम्मा. झापेतीति – किलेसे. झाते च झापे च जानातीति – झानविमोक्खो. अब्यापादो ¶ झायतीति – झानं. ब्यापादं झापेतीति – झानं. झायन्तो मुच्चतीति – झानविमोक्खो. झापेन्तो मुच्चतीति – झानविमोक्खो. झायन्तीति – धम्मा. झापेतीति – किलेसे. झाते च झापे च जानातीति – झानविमोक्खो. आलोकसञ्ञा झायतीति – झानं. थिनमिद्धं झापेतीति – झानं…पे… अविक्खेपो झायतीति – झानं. उद्धच्चं झापेतीति – झानं. धम्मववत्थानं झायतीति – झानं. विचिकिच्छं झापेतीति – झानं. ञाणं झायतीति – झानं. अविज्जं झापेतीति – झानं. पामोज्जं झायतीति – झानं. अरतिं झापेतीति – झानं. पठमं झानं झायतीति – झानं. नीवरणे झापेतीति – झानं…पे… अरहत्तमग्गो झायतीति – झानं. सब्बकिलेसे झापेतीति – झानं. झायन्तो मुच्चतीति – झानविमोक्खो. झापेन्तो मुच्चतीति – झानविमोक्खो. झायन्तीति – धम्मा. झापेतीति – किलेसे. झाते च झापे च जानातीति – झानविमोक्खो – अयं झानविमोक्खो.
२१८. कतमो ¶ अनुपादा चित्तस्स विमोक्खो? सिया एको अनुपादाचित्तस्स विमोक्खो दस अनुपादाचित्तस्स विमोक्खा होन्ति, दस अनुपादाचित्तस्स विमोक्खा एको अनुपादाचित्तस्स विमोक्खो होति वत्थुवसेन परियायेन सियाति ¶ . कथञ्च सिया? अनिच्चानुपस्सनाञाणं निच्चतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. दुक्खानुपस्सनाञाणं ¶ सुखतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. अनत्तानुपस्सनाञाणं अत्ततो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. निब्बिदानुपस्सनाञाणं नन्दिया उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. विरागानुपस्सनाञाणं रागतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. निरोधानुपस्सनाञाणं समुदयतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. पटिनिस्सग्गानुपस्सनाञाणं आदानतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. अनिमित्तानुपस्सनाञाणं निमित्ततो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. अप्पणिहितानुपस्सनाञाणं ¶ पणिधिया उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. एवं सिया एको अनुपादाचित्तस्स विमोक्खो दस अनुपादाचित्तस्स विमोक्खा होन्ति, दस अनुपादाचित्तस्स विमोक्खा एको अनुपादाचित्तस्स विमोक्खो होति वत्थुवसेन परियायेन.
रूपे अनिच्चानुपस्सनाञाणं निच्चतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो…पे… रूपे सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. एवं सिया एको अनुपादाचित्तस्स विमोक्खो दस अनुपादाचित्तस्स ¶ विमोक्खा होन्ति, दस अनुपादाचित्तस्स विमोक्खा एको अनुपादाचित्तस्स विमोक्खो होति वत्थुवसेन परियायेन.
वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सनाञाणं निच्चतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो…पे… जरामरणे सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो उपादाना मुच्चतीति – अनुपादाचित्तस्स विमोक्खो. एवं सिया एको अनुपादाचित्तस्स विमोक्खो दस अनुपादाचित्तस्स विमोक्खा होन्ति ¶ , दस अनुपादाचित्तस्स विमोक्खा एको अनुपादाचित्तस्स विमोक्खो होति वत्थुवसेन परियायेन.
अनिच्चानुपस्सनाञाणं कतिहुपादानेहि मुच्चति? दुक्खानुपस्सनाञाणं कतिहुपादानेहि मुच्चति? अनत्तानुपस्सनाञाणं कतिहुपादानेहि मुच्चति? निब्बिदानुपस्सनाञाणं…पे… विरागानुपस्सनाञाणं… निरोधानुपस्सनाञाणं… पटिनिस्सग्गानुपस्सनाञाणं… अनिमित्तानुपस्सनाञाणं… अप्पणिहितानुपस्सनाञाणं… सुञ्ञतानुपस्सनाञाणं कतिहुपादानेहि मुच्चतीति?
अनिच्चानुपस्सनाञाणं ¶ तीहुपादानेहि मुच्चति. दुक्खानुपस्सनाञाणं एकुपादाना मुच्चति. अनत्तानुपस्सनाञाणं तीहुपादानेहि मुच्चति. निब्बिदानुपस्सनाञाणं एकुपादाना मुच्चति. विरागानुपस्सनाञाणं एकुपादाना मुच्चति. निरोधानुपस्सनाञाणं चतूहुपादानेहि मुच्चति. पटिनिस्सग्गानुपस्सनाञाणं चतूहुपादानेहि मुच्चति. अनिमित्तानुपस्सनाञाणं ¶ तीहुपादानेहि मुच्चति. अप्पणिहितानुपस्सनाञाणं एकुपादाना मुच्चति. सुञ्ञतानुपस्सनाञाणं तीहुपादानेहि मुच्चति.
अनिच्चानुपस्सनाञाणं कतमेहि तीहुपादानेहि मुच्चति? दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना – अनिच्चानुपस्सनाञाणं इमेहि तीहुपादानेहि मुच्चति. दुक्खानुपस्सनाञाणं कतमा एकुपादाना [एकूपादाना (सी. अट्ठ.)] मुच्चति? कामुपादाना ¶ – दुक्खानुपस्सनाञाणं इदं एकुपादाना मुच्चति. [इमा एकुपादाना (स्या.)] अनत्तानुपस्सनाञाणं कतमेहि तीहुपादानेहि मुच्चति? दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना – अनत्तानुपस्सनाञाणं इमेहि तीहुपादानेहि मुच्चति. निब्बिदानुपस्सनाञाणं कतमा एकुपादाना मुच्चति? कामुपादाना – निब्बिदानुपस्सनाञाणं इदं एकुपादाना मुच्चति. विरागानुपस्सनाञाणं कतमा एकुपादाना मुच्चति? कामुपादाना – विरागानुपस्सनाञाणं इदं एकुपादाना मुच्चति. निरोधानुपस्सनाञाणं कतमेहि चतूहुपादानेहि मुच्चति? कामुपादाना, दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना – निरोधानुपस्सनाञाणं इमेहि चतूहुपादानेहि मुच्चति. पटिनिस्सग्गानुपस्सनाञाणं कतमेहि चतूहुपादानेहि मुच्चति? कामुपादाना, दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना – पटिनिस्सग्गानुपस्सनाञाणं ¶ इमेहि चतूहुपादानेहि मुच्चति. अनिमित्तानुपस्सनाञाणं कतमेहि तीहुपादानेहि मुच्चति? दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना ¶ – अनिमित्तानुपस्सनाञाणं इमेहि तीहुपादानेहि मुच्चति. अप्पणिहितानुपस्सनाञाणं कतमा एकुपादाना मुच्चति? कामुपादाना – अप्पणिहितानुपस्सनाञाणं इदं एकुपादाना मुच्चति. सुञ्ञतानुपस्सनाञाणं कतमेहि तीहुपादानेहि मुच्चति? दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना – सुञ्ञतानुपस्सनाञाणं इमेहि तीहुपादानेहि मुच्चति.
यञ्च अनिच्चानुपस्सनाञाणं, यञ्च अनत्तानुपस्सनाञाणं, यञ्च अनिमित्तानुपस्सनाञाणं, यञ्च सुञ्ञतानुपस्सनाञाणं – इमानि चत्तारि ञाणानि तीहुपादानेहि मुच्चन्ति – दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना. यञ्च दुक्खानुपस्सनाञाणं, यं च निब्बिदानुपस्सनाञाणं, यञ्च विरागानुपस्सनाञाणं, यञ्च अप्पणिहितानुपस्सनाञाणं ¶ ¶ – इमानि चत्तारि ञाणानि एकुपादाना मुच्चन्ति – कामुपादाना. यञ्च निरोधानुपस्सनाञाणं, यञ्च पटिनिस्सग्गानुपस्सनाञाणं – इमानि द्वे ञाणानि चतूहुपादानेहि मुच्चन्ति – कामुपादाना, दिट्ठुपादाना, सीलब्बतुपादाना, अत्तवादुपादाना – अयं अनुपादाचित्तस्स विमोक्खो.
विमोक्खकथाय पठमभाणवारो.
२१९. तीणि ¶ खो पनिमानि विमोक्खमुखानि लोकनिय्यानाय संवत्तन्ति. सब्बसङ्खारे परिच्छेदपरिवटुमतो [परिच्छेदपरिवट्टुमतो (स्या.)] समनुपस्सनताय अनिमित्ताय च धातुया चित्तसम्पक्खन्दनताय, सब्बसङ्खारेसु मनोसमुत्तेजनताय अप्पणिहिताय च धातुया चित्तसम्पक्खन्दनताय, सब्बधम्मे परतो समनुपस्सनताय सुञ्ञताय च धातुया चित्तसम्पक्खन्दनताय – इमानि तीणि विमोक्खमुखानि लोकनिय्यानाय संवत्तन्ति.
अनिच्चतो मनसिकरोतो कथं सङ्खारा उपट्ठन्ति? दुक्खतो मनसिकरोतो कथं सङ्खारा उपट्ठन्ति? अनत्ततो मनसिकरोतो कथं सङ्खारा उपट्ठन्ति? अनिच्चतो मनसिकरोतो खयतो सङ्खारा उपट्ठन्ति, दुक्खतो मनसिकरोतो भयतो सङ्खारा उपट्ठन्ति, अनत्ततो मनसिकरोतो सुञ्ञतो सङ्खारा उपट्ठन्ति.
अनिच्चतो ¶ मनसिकरोतो किं बहुलं चित्तं होति? दुक्खतो मनसिकरोतो किं बहुलं चित्तं होति? अनत्ततो मनसिकरोतो किं बहुलं चित्तं होति? अनिच्चतो मनसिकरोतो अधिमोक्खबहुलं चित्तं होति ¶ . दुक्खतो मनसिकरोतो पस्सद्धिबहुलं चित्तं होति. अनत्ततो मनसिकरोतो वेदबहुलं चित्तं होति.
अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो कतमिन्द्रियं पटिलभति? दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो कतमिन्द्रियं पटिलभति? अनत्ततो मनसिकरोन्तो ¶ वेदबहुलो कतमिन्द्रियं पटिलभति? अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो सद्धिन्द्रियं पटिलभति. दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो समाधिन्द्रियं पटिलभति. अनत्ततो मनसिकरोन्तो वेदबहुलो पञ्ञिन्द्रियं पटिलभति.
अनिच्चतो मनसिकरोतो अधिमोक्खबहुलस्स कतमिन्द्रियं आधिपतेय्यं होति, भावनाय कतिन्द्रियानि ¶ तदन्वया [तदन्वयानि (स्या.)] होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, को भावेति? दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स कतमिन्द्रियं आधिपतेय्यं होति, भावनाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, को भावेति? अनत्ततो मनसिकरोतो वेदबहुलस्स कतमिन्द्रियं आधिपतेय्यं होति, भावनाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, को भावेति? अनिच्चतो मनसिकरोतो अधिमोक्खबहुलस्स सद्धिन्द्रियं आधिपतेय्यं होति. भावनाय चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. यो सम्मापटिपन्नो सो भावेति; नत्थि मिच्छापटिपन्नस्स इन्द्रियभावना. दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स समाधिन्द्रियं आधिपतेय्यं होति. भावनाय चत्तारिन्द्रियानि तदन्वया होन्ति ¶ , सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति ¶ ¶ , एकरसा होन्ति. एकरसट्ठेन भावना. यो सम्मापटिपन्नो सो भावेति; नत्थि मिच्छापटिपन्नस्स इन्द्रियभावना. अनत्ततो मनसिकरोतो वेदबहुलस्स पञ्ञिन्द्रियं आधिपतेय्यं होति. भावनाय चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. यो सम्मापटिपन्नो सो भावेति; नत्थि मिच्छापटिपन्नस्स इन्द्रियभावना.
२२०. अनिच्चतो मनसिकरोतो अधिमोक्खबहुलस्स कतमिन्द्रियं आधिपतेय्यं होति? भावनाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति? पटिवेधकाले कतमिन्द्रियं आधिपतेय्यं होति? पटिवेधाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति? केनट्ठेन भावना? केनट्ठेन ¶ पटिवेधो? दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स कतमिन्द्रियं आधिपतेय्यं होति? भावनाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति ¶ , अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति? पटिवेधकाले कतमिन्द्रियं आधिपतेय्यं होति? पटिवेधाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति? केनट्ठेन भावना? केनट्ठेन पटिवेधो? अनत्ततो मनसिकरोतो वेदबहुलस्स कतमिन्द्रियं आधिपतेय्यं होति? भावनाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति? पटिवेधकाले कतमिन्द्रियं आधिपतेय्यं होति? पटिवेधाय कतिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति? केनट्ठेन भावना? केनट्ठेन पटिवेधो?
अनिच्चतो ¶ ¶ मनसिकरोतो अधिमोक्खबहुलस्स सद्धिन्द्रियं आधिपतेय्यं होति. भावनाय चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति ¶ , सम्पयुत्तपच्चया होन्ति. पटिवेधकाले पञ्ञिन्द्रियं आधिपतेय्यं होति. पटिवेधाय चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. दस्सनट्ठेन पटिवेधो. एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झति. दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स समाधिन्द्रियं आधिपतेय्यं होति. भावनाय चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिवेधकाले पञ्ञिन्द्रियं आधिपतेय्यं होति. पटिवेधाय चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. दस्सनट्ठेन पटिवेधो. एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झति. अनत्ततो मनसिकरोतो वेदबहुलस्स पञ्ञिन्द्रियं आधिपतेय्यं होति. भावनाय चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिवेधकालेपि पञ्ञिन्द्रियं आधिपतेय्यं होति. पटिवेधाय चत्तारिन्द्रियानि तदन्वया ¶ होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. दस्सनट्ठेन पटिवेधो. एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झति.
२२१. अनिच्चतो मनसिकरोतो कतमिन्द्रियं अधिमत्तं होति? कतमिन्द्रियस्स अधिमत्तत्ता सद्धाविमुत्तो [सद्धाधिमुत्तो (स्या.)] होति? दुक्खतो मनसिकरोतो कतमिन्द्रियं अधिमत्तं होति? कतमिन्द्रियस्स ¶ अधिमत्तत्ता कायसक्खी [कायसक्खि (स्या. क.) अभि. पु. प. ९५ पस्सितब्बा] होति? अनत्ततो मनसिकरोतो कतमिन्द्रियं अधिमत्तं होति? कतमिन्द्रियस्स अधिमत्तत्ता दिट्ठिप्पत्तो होति?
अनिच्चतो ¶ ¶ मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. सद्धिन्द्रियस्स अधिमत्तत्ता सद्धाविमुत्तो होति. दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति. समाधिन्द्रियस्स अधिमत्तत्ता कायसक्खी होति. अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होति. पञ्ञिन्द्रियस्स अधिमत्तत्ता दिट्ठिप्पत्तो होति.
सद्दहन्तो विमुत्तोति – सद्धाविमुत्तो. फुट्ठत्ता सच्छिकतोति [सच्छिकरोतीति (स्या. पी.)] – कायसक्खी. दिट्ठत्ता पत्तोति – दिट्ठिप्पत्तो. सद्दहन्तो विमुच्चतीति – सद्धाविमुत्तो. झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोतीति – कायसक्खी. ‘‘दुक्खा सङ्खारा, सुखो निरोधो’’ति ञातं होति दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञायाति – दिट्ठिप्पत्तो. यो चायं पुग्गलो सद्धाविमुत्तो, यो च कायसक्खी, यो ¶ च दिट्ठिप्पत्तो, सिया इमे तयो पुग्गला सद्धाविमुत्तापि कायसक्खीपि दिट्ठिप्पत्तापि वत्थुवसेन परियायेन सियाति. कथञ्च सिया? अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. सद्धिन्द्रियस्स अधिमत्तत्ता सद्धाविमुत्तो होति. दुक्खतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. सद्धिन्द्रियस्स अधिमत्तत्ता सद्धाविमुत्तो होति. अनत्ततो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. सद्धिन्द्रियस्स अधिमत्तत्ता सद्धाविमुत्तो होति. एवं इमे तयो पुग्गला सद्धिन्द्रियस्स वसेन सद्धाविमुत्ता.
दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति. समाधिन्द्रियस्स अधिमत्तत्ता कायसक्खी होति. अनत्ततो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति. समाधिन्द्रियस्स अधिमत्तत्ता कायसक्खी होति. अनिच्चतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति. समाधिन्द्रियस्स अधिमत्तत्ता कायसक्खी होति. एवं इमे तयो पुग्गला समाधिन्द्रियस्स वसेन कायसक्खी.
अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होति. पञ्ञिन्द्रियस्स अधिमत्तत्ता दिट्ठिप्पत्तो होति. अनिच्चतो मनसिकरोतो ¶ पञ्ञिन्द्रियं अधिमत्तं होति. पञ्ञिन्द्रियस्स अधिमत्तत्ता दिट्ठिप्पत्तो होति. दुक्खतो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होति. पञ्ञिन्द्रियस्स अधिमत्तत्ता दिट्ठिप्पत्तो ¶ होति. एवं इमे तयो पुग्गला ¶ पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्ता.
यो ¶ चायं पुग्गलो सद्धाविमुत्तो, यो च कायसक्खी, यो च दिट्ठिप्पत्तो, एवं सिया इमे तयो पुग्गला सद्धाविमुत्तापि कायसक्खीपि दिट्ठिप्पत्तापि वत्थुवसेन परियायेन. यो चायं पुग्गलो सद्धाविमुत्तो, यो च कायसक्खी, यो च दिट्ठिप्पत्तो, सिया इमे तयो पुग्गला…पे… अञ्ञोयेव सद्धाविमुत्तो, अञ्ञो कायसक्खी, अञ्ञो दिट्ठिप्पत्तो सियाति. कथञ्च सिया? अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. सद्धिन्द्रियस्स अधिमत्तत्ता सद्धाविमुत्तो होति. दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति. समाधिन्द्रियस्स अधिमत्तत्ता कायसक्खी होति. अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होति. पञ्ञिन्द्रियस्स अधिमत्तत्ता दिट्ठिप्पत्तो होति. यो चायं पुग्गलो सद्धाविमुत्तो, यो च कायसक्खी, यो च दिट्ठिप्पत्तो, एवं सिया इमे तयो पुग्गला सद्धाविमुत्तापि कायसक्खीपि दिट्ठिप्पत्तापि वत्थुवसेन परियायेन. अञ्ञोयेव सद्धाविमुत्तो, अञ्ञो कायसक्खी, अञ्ञो दिट्ठिप्पत्तो.
अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति, सद्धिन्द्रियस्स अधिमत्तत्ता सोतापत्तिमग्गं पटिलभति; तेन वुच्चति – ‘‘सद्धानुसारी’’. चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. सद्धिन्द्रियस्स वसेन चतुन्नं इन्द्रियानं भावना होति. ये हि केचि सद्धिन्द्रियस्स वसेन सोतापत्तिमग्गं पटिलभन्ति ¶ , सब्बे ते सद्धानुसारिनो.
अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति, सद्धिन्द्रियस्स अधिमत्तत्ता सोतापत्तिफलं सच्छिकतं होति; तेन वुच्चति – ‘‘सद्धाविमुत्तो’’. चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. सद्धिन्द्रियस्स वसेन चत्तारिन्द्रियानि भावितानि होन्ति सुभावितानि ¶ ¶ . येहि केचि सद्धिन्द्रियस्स वसेन सोतापत्तिफलं सच्छिकता, सब्बे ते सद्धाविमुत्ता.
अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति, सद्धिन्द्रियस्स अधिमत्तत्ता सकदागामिमग्गं पटिलभति…पे… सकदागामिफलं सच्छिकतं होति…पे… अनागामिमग्गं पटिलभति… अनागामिफलं सच्छिकतं होति…पे… अरहत्तमग्गं पटिलभति… अरहत्तं [अरहत्तफलं (स्या. क.) अट्ठकथा ओलोकेतब्बा] सच्छिकतं होति; तेन वुच्चति – ‘‘सद्धाविमुत्तो’’. चत्तारिन्द्रियानि तदन्वया होन्ति…पे… सम्पयुत्तपच्चया होन्ति. सद्धिन्द्रियस्स वसेन चत्तारिन्द्रियानि भावितानि ¶ होन्ति सुभावितानि. येहि केचि सद्धिन्द्रियस्स वसेन अरहत्तं सच्छिकता, सब्बे ते सद्धाविमुत्ता.
दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति, समाधिन्द्रियस्स अधिमत्तत्ता सोतापत्तिमग्गं पटिलभति; तेन वुच्चति – ‘‘कायसक्खी’’. चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति ¶ , सम्पयुत्तपच्चया होन्ति. समाधिन्द्रियस्स वसेन चतुन्नं इन्द्रियानं भावना होति. ये हि केचि समाधिन्द्रियस्स वसेन सोतापत्तिमग्गं पटिलभन्ति, सब्बे ते कायसक्खी.
दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति, समाधिन्द्रियस्स अधिमत्तत्ता सोतापत्तिफलं सच्छिकतं होति…पे… सकदागामिमग्गं पटिलभति…पे… सकदागामिफलं सच्छिकतं होति…पे… अनागामिमग्गं पटिलभति…पे… अनागामिफलं सच्छिकतं होति…पे… अरहत्तमग्गं पटिलभति…पे… अरहत्तं सच्छिकतं होति; तेन वुच्चति – ‘‘कायसक्खी’’. चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. समाधिन्द्रियस्स वसेन चत्तारिन्द्रियानि भावितानि होन्ति सुभावितानि. येहि केचि समाधिन्द्रियस्स वसेन अरहत्तं सच्छिकता, सब्बे ते कायसक्खी.
अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञिन्द्रियस्स अधिमत्तत्ता सोतापत्तिमग्गं पटिलभति; तेन वुच्चति – ‘‘धम्मानुसारी’’. चत्तारिन्द्रियानि तदन्वया होन्ति…पे… सम्पयुत्तपच्चया होन्ति. पञ्ञिन्द्रियस्स ¶ वसेन ¶ चतुन्नं इन्द्रियानं भावना होति. ये हि केचि पञ्ञिन्द्रियस्स वसेन सोतापत्तिमग्गं पटिलभन्ति, सब्बे ते धम्मानुसारिनो.
अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञिन्द्रियस्स अधिमत्तत्ता सोतापत्तिफलं सच्छिकतं होति; तेन वुच्चति – ‘‘दिट्ठिप्पत्तो’’. चत्तारिन्द्रियानि ¶ तदन्वया होन्ति…पे… सम्पयुत्तपच्चया होन्ति. पञ्ञिन्द्रियस्स वसेन चत्तारिन्द्रियानि भावितानि होन्ति सुभावितानि. येहि केचि पञ्ञिन्द्रियस्स वसेन सोतापत्तिफलं सच्छिकता, सब्बे ते दिट्ठिप्पत्ता.
अनत्ततो ¶ मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञिन्द्रियस्स अधिमत्तत्ता सकदागामिमग्गं पटिलभति…पे… सकदागामिफलं सच्छिकतं होति…पे… अनागामिमग्गं पटिलभति…पे… अनागामिफलं सच्छिकतं होति…पे… अरहत्तमग्गं पटिलभति…पे… अरहत्तं सच्छिकतं होति; तेन वुच्चति – ‘‘दिट्ठिप्पत्तो’’. चत्तारिन्द्रियानि तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पञ्ञिन्द्रियस्स वसेन चत्तारिन्द्रियानि भावितानि होन्ति सुभावितानि. येहि केचि पञ्ञिन्द्रियस्स वसेन अरहत्तं सच्छिकता, सब्बे ते दिट्ठिप्पत्ता.
२२२. ये हि केचि नेक्खम्मं भाविता वा भावेन्ति वा भाविस्सन्ति वा, अधिगता वा अधिगच्छन्ति वा अधिगमिस्सन्ति वा, पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, पटिलद्धा वा पटिलभन्ति वा पटिलभिस्सन्ति वा, पटिविद्धा वा पटिविज्झन्ति वा पटिविज्झिस्सन्ति वा, सच्छिकता वा सच्छिकरोन्ति वा सच्छिकरिस्सन्ति वा, फस्सिता वा फस्सन्ति वा फस्सिस्सन्ति वा, वसिप्पत्ता ¶ वा पापुणन्ति वा पापुणिस्सन्ति वा, पारमिप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, वेसारज्जप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, सब्बे ते सद्धिन्द्रियस्स वसेन सद्धाविमुत्ता, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्ता.
ये हि केचि अब्यापादं…पे… आलोकसञ्ञं… अविक्खेपं… धम्मववत्थानं… ञाणं… पामोज्जं… पठमं झानं… दुतियं झानं… ततियं झानं… चतुत्थं झानं… आकासानञ्चायतनसमापत्तिं… विञ्ञाणञ्चायतनसमापत्तिं ¶ … आकिञ्चञ्ञायतनसमापत्तिं… नेवसञ्ञानासञ्ञायतनसमापत्तिं… अनिच्चानुपस्सनं… दुक्खानुपस्सनं… अनत्तानुपस्सनं… निब्बिदानुपस्सनं… विरागानुपस्सनं ¶ … निरोधानुपस्सनं… पटिनिस्सग्गानुपस्सनं… खयानुपस्सनं… वयानुपस्सनं… विपरिणामानुपस्सनं… अनिमित्तानुपस्सनं… अप्पणिहितानुपस्सनं… सुञ्ञतानुपस्सनं… अधिपञ्ञाधम्मविपस्सनं… यथाभूतञाणदस्सनं… आदीनवानुपस्सनं… पटिसङ्खानुपस्सनं… विवट्टनानुपस्सनं… सोतापत्तिमग्गं… सकदागामिमग्गं… अनागामिमग्गं… अरहत्तमग्गं….
ये हि केचि चत्तारो सतिपट्ठाने… चत्तारो सम्मप्पधाने… चत्तारो इद्धिपादे… पञ्चिन्द्रियानि… पञ्च बलानि… सत्त बोज्झङ्गे… अरियं अट्ठङ्गिकं मग्गं… ये हि केचि अट्ठ ¶ विमोक्खे भाविता वा भावेन्ति ¶ वा भाविस्सन्ति वा, अधिगता वा अधिगच्छन्ति वा अधिगमिस्सन्ति वा, पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, पटिलद्धा वा पटिलभन्ति वा पटिलभिस्सन्ति वा, पटिविद्धा वा पटिविज्झन्ति वा पटिविज्झिस्सन्ति वा, सच्छिकता वा सच्छिकरोन्ति वा सच्छिकरिस्सन्ति वा, फस्सिता वा फस्सन्ति वा फस्सिस्सन्ति वा, वसिप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा पारमिप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, वेसारज्जप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, सब्बे ते सद्धिन्द्रियस्स वसेन सद्धाविमुत्ता, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्ता.
ये हि केचि चतस्सो पटिसम्भिदा पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा…पे… सब्बे ते सद्धिन्द्रियस्स वसेन सद्धाविमुत्ता, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्ता.
ये हि केचि तिस्सो विज्जा पटिविद्धा वा पटिविज्झन्ति वा पटिविज्झिस्सन्ति वा…पे… सब्बे ते सद्धिन्द्रियस्स वसेन सद्धाविमुत्ता, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्ता.
ये हि केचि तिस्सो सिक्खा सिक्खिता वा सिक्खन्ति वा सिक्खिस्सन्ति वा, सच्छिकता वा सच्छिकरोन्ति वा सच्छिकरिस्सन्ति वा, फस्सिता वा ¶ फस्सन्ति वा फस्सिस्सन्ति वा, वसिप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, पारमिप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, वेसारज्जप्पत्ता वा पापुणन्ति वा पापुणिस्सन्ति वा, सब्बे ते सद्धिन्द्रियस्स वसेन सद्धाविमुत्ता, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्ता.
ये ¶ हि केचि दुक्खं परिजानन्ति समुदयं पजहन्ति निरोधं सच्छिकरोन्ति मग्गं भावेन्ति, सब्बे ते सद्धिन्द्रियस्स ¶ वसेन सद्धाविमुत्ता, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्ता.
कतिहाकारेहि सच्चप्पटिवेधो होति? कतिहाकारेहि सच्चानि पटिविज्झति? चतूहाकारेहि सच्चप्पटिवेधो होति. चतूहाकारेहि सच्चानि पटिविज्झति. दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झति, समुदयसच्चं पहानप्पटिवेधं पटिविज्झति, निरोधसच्चं सच्छिकिरियापटिवेधं ¶ पटिविज्झति, मग्गसच्चं भावनापटिवेधं पटिविज्झति. इमेहि चतूहाकारेहि सच्चप्पटिवेधो होति. इमेहि चतूहाकारेहि सच्चानि पटिविज्झन्तो सद्धिन्द्रियस्स वसेन सद्धाविमुत्तो, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्तो.
कतिहाकारेहि सच्चप्पटिवेधो होति? कतिहाकारेहि सच्चानि पटिविज्झति ¶ ? नवहाकारेहि सच्चप्पटिवेधो होति, नवहाकारेहि सच्चानि पटिविज्झति. दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झति, समुदयसच्चं पहानप्पटिवेधं पटिविज्झति, निरोधसच्चं सच्छिकिरियापटिवेधं पटिविज्झति, मग्गसच्चं भावनापटिवेधं पटिविज्झति. अभिञ्ञापटिवेधो च सब्बधम्मानं, परिञ्ञापटिवेधो च सब्बसङ्खारानं, पहानप्पटिवेधो च सब्बाकुसलानं, भावनापटिवेधो च चतुन्नं मग्गानं, सच्छिकिरियापटिवेधो च निरोधस्स. इमेहि नवहाकारेहि सच्चप्पटिवेधो होति. इमेहि नवहाकारेहि सच्चानि पटिविज्झन्तो सद्धिन्द्रियस्स वसेन सद्धाविमुत्तो, समाधिन्द्रियस्स वसेन कायसक्खी, पञ्ञिन्द्रियस्स वसेन दिट्ठिप्पत्तो.
दुतियभाणवारो.
२२३. अनिच्चतो ¶ मनसिकरोतो कथं सङ्खारा उपट्ठन्ति? दुक्खतो मनसिकरोतो कथं सङ्खारा उपट्ठन्ति? अनत्ततो मनसिकरोतो कथं सङ्खारा उपट्ठन्ति? अनिच्चतो मनसिकरोतो खयतो सङ्खारा उपट्ठन्ति. दुक्खतो मनसिकरोतो भयतो सङ्खारा उपट्ठन्ति. अनत्ततो मनसिकरोतो सुञ्ञतो सङ्खारा उपट्ठन्ति.
अनिच्चतो मनसिकरोतो किं बहुलं चित्तं होति? दुक्खतो मनसिकरोतो किं बहुलं चित्तं होति? अनत्ततो मनसिकरोतो किं ¶ बहुलं चित्तं होति? अनिच्चतो मनसिकरोतो अधिमोक्खबहुलं चित्तं होति. दुक्खतो मनसिकरोतो पस्सद्धिबहुलं चित्तं होति. अनत्ततो मनसिकरोतो वेदबहुलं ¶ चित्तं होति.
अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो कतमं विमोक्खं पटिलभति? दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो कतमं विमोक्खं पटिलभति? अनत्ततो मनसिकरोन्तो वेदबहुलो कतमं विमोक्खं पटिलभति? अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो अनिमित्तं ¶ विमोक्खं पटिलभति. दुक्खतो मनसिकरोन्तो पस्सद्धिबहुलो अप्पणिहितं विमोक्खं पटिलभति. अनत्ततो मनसिकरोन्तो वेदबहुलो सुञ्ञतं विमोक्खं पटिलभति.
२२४. अनिच्चतो मनसिकरोतो अधिमोक्खबहुलस्स कतमो विमोक्खो आधिपतेय्यो होति, भावनाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, को भावेति? दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स कतमो विमोक्खो आधिपतेय्यो होति, भावनाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, को भावेति? अनत्ततो मनसिकरोतो वेदबहुलस्स कतमो विमोक्खो आधिपतेय्यो होति, भावनाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया ¶ होन्ति ¶ , सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, को भावेति?
अनिच्चतो मनसिकरोतो अधिमोक्खबहुलस्स अनिमित्तो विमोक्खो आधिपतेय्यो होति. भावनाय द्वे विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. यो सम्मापटिपन्नो सो भावेति; नत्थि मिच्छापटिपन्नस्स विमोक्खभावना. दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स अप्पणिहितो विमोक्खो आधिपतेय्यो होति. भावनाय द्वे विमोक्खा तदन्वया ¶ होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. यो सम्मापटिपन्नो सो भावेति; नत्थि मिच्छापटिपन्नस्स विमोक्खभावना. अनत्ततो मनसिकरोतो वेदबहुलस्स सुञ्ञतो विमोक्खो आधिपतेय्यो होति. भावनाय द्वे विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति. एकरसट्ठेन भावना. यो सम्मापटिपन्नो सो भावेति; नत्थि मिच्छापटिपन्नस्स विमोक्खभावना.
अनिच्चतो ¶ मनसिकरोतो अधिमोक्खबहुलस्स कतमो विमोक्खो आधिपतेय्यो होति, भावनाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, पटिवेधकाले कतमो विमोक्खो ¶ आधिपतेय्यो होति, पटिवेधाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, केनट्ठेन पटिवेधो? दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स कतमो विमोक्खो आधिपतेय्यो होति, भावनाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, पटिवेधकाले कतमो विमोक्खो आधिपतेय्यो होति, पटिवेधाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, केनट्ठेन पटिवेधो? अनत्ततो ¶ मनसिकरोतो वेदबहुलस्स कतमो विमोक्खो आधिपतेय्यो होति, भावनाय कति विमोक्खा तदन्वया होन्ति, सहजातपच्चया ¶ होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, पटिवेधकाले कतमो विमोक्खो आधिपतेय्यो होति, पटिवेधाय कतिविमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति ¶ , निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, केनट्ठेन भावना, केनट्ठेन पटिवेधो?
२२५. अनिच्चतो मनसिकरोतो अधिमोक्खबहुलस्स अनिमित्तो विमोक्खो आधिपतेय्यो होति, भावनाय द्वे विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, पटिवेधकालेपि अनिमित्तो विमोक्खो आधिपतेय्यो होति, पटिवेधाय द्वे विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, एकरसट्ठेन भावना, दस्सनट्ठेन पटिवेधो, एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झति. दुक्खतो मनसिकरोतो पस्सद्धिबहुलस्स अप्पणिहितो विमोक्खो आधिपतेय्यो होति, भावनाय द्वे विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, पटिवेधकालेपि ¶ अप्पणिहितो विमोक्खो आधिपतेय्यो होति, पटिवेधाय द्वे विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, एकरसट्ठेन भावना, दस्सनट्ठेन पटिवेधो, एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झति. अनत्ततो मनसिकरोतो वेदबहुलस्स सुञ्ञतो विमोक्खो आधिपतेय्यो होति, भावनाय द्वे विमोक्खा तदन्वया होन्ति सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया ¶ होन्ति, एकरसा होन्ति, पटिवेधकालेपि सुञ्ञतो विमोक्खो आधिपतेय्यो होति, पटिवेधाय द्वे विमोक्खा तदन्वया होन्ति, सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति, एकरसा होन्ति, एकरसट्ठेन भावना, दस्सनट्ठेन पटिवेधो, एवं पटिविज्झन्तोपि भावेति, भावेन्तोपि पटिविज्झति.
२२६. अनिच्चतो मनसिकरोतो कतमो विमोक्खो अधिमत्तो होति? कतमविमोक्खस्स अधिमत्तत्ता सद्धाविमुत्तो होति ¶ ? दुक्खतो ¶ मनसिकरोतो कतमो विमोक्खो अधिमत्तो होति? कतमविमोक्खस्स अधिमत्तत्ता कायसक्खी होति? अनत्ततो मनसिकरोतो कतमो विमोक्खो अधिमत्तो होति? कतमविमोक्खस्स अधिमत्तत्ता दिट्ठिप्पत्तो ¶ होति?
अनिच्चतो मनसिकरोतो अनिमित्तो विमोक्खो अधिमत्तो होति. अनिमित्तविमोक्खस्स अधिमत्तत्ता सद्धाविमुत्तो होति. दुक्खतो मनसिकरोतो अप्पणिहितो विमोक्खो अधिमत्तो होति. अप्पणिहितविमोक्खस्स अधिमत्तत्ता कायसक्खी होति. अनत्ततो मनसिकरोतो सुञ्ञतो विमोक्खो अधिमत्तो होति. सुञ्ञतविमोक्खस्स अधिमत्तत्ता दिट्ठिप्पत्तो होति.
सद्दहन्तो विमुत्तोति – सद्धाविमुत्तो. फुट्ठत्ता सच्छिकतोति – कायसक्खी. दिट्ठत्ता पत्तोति – दिट्ठिप्पत्तो. सद्दहन्तो विमुच्चतीति – सद्धाविमुत्तो. झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोतीति – कायसक्खी. ‘‘दुक्खा सङ्खारा, सुखो निरोधो’’ति विञ्ञातं होति दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञायाति – दिट्ठिप्पत्तो…पे… ये हि केचि नेक्खम्मं भाविता वा भावेन्ति वा भाविस्सन्ति वा…पे… सब्बे ते अनिमित्तविमोक्खस्स वसेन सद्धाविमुत्ता, अप्पणिहितविमोक्खस्स वसेन कायसक्खी, सुञ्ञतविमोक्खस्स वसेन दिट्ठिप्पत्ता.
ये हि केचि अब्यापादं… आलोकसञ्ञं… अविक्खेपं… ये हि केचि दुक्खं परिजानन्ति, समुदयं पजहन्ति, निरोधं सच्छिकरोन्ति, मग्गं भावेन्ति, सब्बे ते अनिमित्तविमोक्खस्स वसेन ¶ सद्धाविमुत्ता, अप्पणिहितविमोक्खस्स वसेन कायसक्खी, सुञ्ञतविमोक्खस्स वसेन दिट्ठिप्पत्ता.
कतिहाकारेहि ¶ सच्चप्पटिवेधो होति? कतिहाकारेहि सच्चानि पटिविज्झति? चतूहाकारेहि सच्चप्पटिवेधो होति. चतूहाकारेहि सच्चानि पटिविज्झति. दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झति, समुदयसच्चं पहानपटिवेधं पटिविज्झति. निरोधसच्चं सच्छिकिरियापटिवेधं ¶ पटिविज्झति. मग्गसच्चं भावनापटिवेधं पटिविज्झति. इमेहि चतूहाकारेहि सच्चप्पटिवेधो होति. इमेहि चतूहाकारेहि सच्चानि पटिविज्झन्तो अनिमित्तविमोक्खस्स वसेन सद्धाविमुत्तो, अप्पणिहितविमोक्खस्स वसेन कायसक्खी, सुञ्ञतविमोक्खस्स वसेन दिट्ठिप्पत्तो.
कतिहाकारेहि ¶ सच्चप्पटिवेधो होति? कतिहाकारेहि सच्चानि पटिविज्झति? नवहाकारेहि सच्चप्पटिवेधो होति. नवहाकारेहि सच्चानि पटिविज्झति. दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झति…पे… सच्छिकिरियापटिवेधो च निरोधस्स. इमेहि नवहाकारेहि सच्चप्पटिवेधो होति. इमेहि नवहाकारेहि सच्चानि पटिविज्झन्तो अनिमित्तविमोक्खस्स वसेन सद्धाविमुत्तो, अप्पणिहितविमोक्खस्स वसेन कायसक्खी, सुञ्ञतविमोक्खस्स वसेन दिट्ठिप्पत्तो.
२२७. अनिच्चतो मनसिकरोन्तो कतमे धम्मे यथाभूतं जानाति पस्सति? कथं सम्मादस्सनं होति? कथं तदन्वयेन सब्बे सङ्खारा ¶ अनिच्चतो सुदिट्ठा होन्ति? कत्थ कङ्खा पहीयति? दुक्खतो मनसिकरोन्तो कतमे धम्मे यथाभूतं जानाति पस्सति? कथं सम्मादस्सनं होति? कथं तदन्वयेन सब्बे सङ्खारा दुक्खतो सुदिट्ठा होन्ति? कत्थ कङ्खा पहीयति? अनत्ततो मनसिकरोन्तो कतमे धम्मे यथाभूतं जानाति पस्सति? कथं सम्मादस्सनं होति? कथं तदन्वयेन सब्बे धम्मा अनत्ततो सुदिट्ठा होन्ति? कत्थ कङ्खा पहीयति?
अनिच्चतो मनसिकरोन्तो निमित्तं यथाभूतं जानाति पस्सति; तेन वुच्चति – सम्मादस्सनं. एवं तदन्वयेन सब्बे सङ्खारा अनिच्चतो सुदिट्ठा होन्ति. एत्थ कङ्खा पहीयति. दुक्खतो मनसिकरोन्तो पवत्तं यथाभूतं जानाति पस्सति; तेन वुच्चति – सम्मादस्सनं. एवं तदन्वयेन ¶ सब्बे सङ्खारा दुक्खतो सुदिट्ठा होन्ति. एत्थ कङ्खा पहीयति. अनत्ततो मनसिकरोन्तो निमित्तञ्च पवत्तञ्च यथाभूतं जानाति पस्सति; तेन वुच्चति – सम्मादस्सनं. एवं तदन्वयेन सब्बे धम्मा अनत्ततो सुदिट्ठा होन्ति. एत्थ कङ्खा पहीयति.
यञ्च ¶ यथाभूतं ञाणं यञ्च सम्मादस्सनं या च कङ्खावितरणा, इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था, ब्यञ्जनमेव नानन्ति? यञ्च यथाभूतं ञाणं यञ्च सम्मादस्सनं ¶ या च कङ्खावितरणा, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं.
अनिच्चतो मनसिकरोतो किं भयतो उपट्ठाति? दुक्खतो मनसिकरोतो किं भयतो उपट्ठाति? अनत्ततो मनसिकरोतो किं भयतो उपट्ठाति? अनिच्चतो मनसिकरोतो निमित्तं भयतो उपट्ठाति ¶ . दुक्खतो मनसिकरोतो पवत्तं भयतो उपट्ठाति. अनत्ततो मनसिकरोतो निमित्तञ्च पवत्तञ्च भयतो उपट्ठाति.
या च भयतुपट्ठाने पञ्ञा यञ्च आदीनवे ञाणं या च निब्बिदा, इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था, ब्यञ्जनमेव नानन्ति? या च भयतुपट्ठाने पञ्ञा यञ्च आदीनवे ञाणं या च निब्बिदा, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं.
या च अनत्तानुपस्सना या च सुञ्ञतानुपस्सना, इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था, ब्यञ्जनमेव नानन्ति? या च अनत्तानुपस्सना या च सुञ्ञतानुपस्सना, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं.
अनिच्चतो मनसिकरोतो किं पटिसङ्खा ञाणं उप्पज्जति? दुक्खतो मनसिकरोतो किं पटिसङ्खा ञाणं उप्पज्जति? अनत्ततो मनसिकरोतो किं पटिसङ्खा ञाणं उप्पज्जति? अनिच्चतो मनसिकरोतो निमित्तं पटिसङ्खा ञाणं उप्पज्जति. दुक्खतो मनसिकरोतो पवत्तं ¶ पटिसङ्खा ञाणं ¶ उप्पज्जति. अनत्ततो मनसिकरोतो निमित्तञ्च पवत्तञ्च पटिसङ्खा ञाणं उप्पज्जति.
या च मुच्चितुकम्यता या च पटिसङ्खानुपस्सना या च सङ्खारुपेक्खा, इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था, ब्यञ्जनमेव नानन्ति? या च मुच्चितुकम्यता या च पटिसङ्खानुपस्सना या च सङ्खारुपेक्खा, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं.
अनिच्चतो मनसिकरोतो कुतो चित्तं वुट्ठाति, कत्थ चित्तं पक्खन्दति? दुक्खतो मनसिकरोतो कुतो चित्तं वुट्ठाति, कत्थ चित्तं पक्खन्दति? अनत्ततो मनसिकरोतो कुतो चित्तं ¶ वुट्ठाति, कत्थ चित्तं पक्खन्दति? अनिच्चतो मनसिकरोतो निमित्ता चित्तं वुट्ठाति, अनिमित्ते चित्तं पक्खन्दति. दुक्खतो मनसिकरोतो पवत्ता चित्तं वुट्ठाति, अप्पवत्ते चित्तं पक्खन्दति. अनत्ततो मनसिकरोतो निमित्ता च पवत्ता च चित्तं वुट्ठाति, अनिमित्ते अप्पवत्ते निरोधे निब्बानधातुया [निरोधनिब्बानधातुया (सी.)] चित्तं पक्खन्दति.
या च बहिद्धावुट्ठानविवट्टने पञ्ञा ये च गोत्रभू धम्मा, इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था, ब्यञ्जनमेव नानन्ति? या च बहिद्धावुट्ठानविवट्टने ¶ पञ्ञा ये च गोत्रभू धम्मा, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं.
अनिच्चतो ¶ मनसिकरोन्तो कतमेन विमोक्खेन विमुच्चति? दुक्खतो मनसिकरोन्तो कतमेन विमोक्खेन विमुच्चति? अनत्ततो मनसिकरोन्तो कतमेन विमोक्खेन विमुच्चति? अनिच्चतो मनसिकरोन्तो अनिमित्तविमोक्खेन विमुच्चति. दुक्खतो मनसिकरोन्तो अप्पणिहितविमोक्खेन विमुच्चति. अनत्ततो मनसिकरोन्तो सुञ्ञतविमोक्खेन विमुच्चति. या च दुभतोवुट्ठानविवट्टने पञ्ञा यञ्च मग्गे ञाणं ¶ , इमे धम्मा नानत्था चेव नानाब्यञ्जना च, उदाहु एकत्था, ब्यञ्जनमेव नानन्ति? या च दुभतोवुट्ठानविवट्टने पञ्ञा यञ्च मग्गे ञाणं, इमे धम्मा एकत्था, ब्यञ्जनमेव नानं.
२२८. कतिहाकारेहि तयो विमोक्खा नानाक्खणे [नानाखणे (स्या. क.)] होन्ति? कतिहाकारेहि तयो विमोक्खा एकक्खणे होन्ति? चतूहाकारेहि तयो विमोक्खा नानाक्खणे होन्ति. सत्तहाकारेहि तयो विमोक्खा एकक्खणे होन्ति.
कतमेहि चतूहाकारेहि तयो विमोक्खा नानाक्खणे होन्ति? आधिपतेय्यट्ठेन, अधिट्ठानट्ठेन, अभिनीहारट्ठेन, निय्यानट्ठेन. कथं आधिपतेय्यट्ठेन तयो विमोक्खा नानाक्खणे होन्ति? अनिच्चतो मनसिकरोतो अनिमित्तो विमोक्खो आधिपतेय्यो होति, दुक्खतो मनसिकरोतो अप्पणिहितो विमोक्खो आधिपतेय्यो होति, अनत्ततो मनसिकरोतो सुञ्ञतो विमोक्खो आधिपतेय्यो होति. एवं ¶ आधिपतेय्यट्ठेन तयो विमोक्खा नानाक्खणे होन्ति.
कथं अधिट्ठानट्ठेन तयो विमोक्खा नानाक्खणे होन्ति? अनिच्चतो मनसिकरोन्तो अनिमित्तविमोक्खस्स वसेन चित्तं अधिट्ठाति, दुक्खतो मनसिकरोन्तो अप्पणिहितविमोक्खस्स ¶ वसेन चित्तं अधिट्ठाति, अनत्ततो मनसिकरोन्तो सुञ्ञतविमोक्खस्स वसेन चित्तं अधिट्ठाति. एवं अधिट्ठानट्ठेन तयो विमोक्खा नानाक्खणे होन्ति.
कथं ¶ अभिनीहारट्ठेन तयो विमोक्खा नानाक्खणे होन्ति? अनिच्चतो मनसिकरोन्तो अनिमित्तविमोक्खस्स वसेन चित्तं अभिनीहरति, दुक्खतो मनसिकरोन्तो अप्पणिहितविमोक्खस्स वसेन चित्तं अभिनीहरति, अनत्ततो मनसिकरोन्तो सुञ्ञतविमोक्खस्स वसेन चित्तं अभिनीहरति. एवं अभिनीहारट्ठेन तयो विमोक्खा नानाक्खणे होन्ति.
कथं निय्यानट्ठेन तयो विमोक्खा नानाक्खणे होन्ति? अनिच्चतो मनसिकरोन्तो अनिमित्तविमोक्खस्स वसेन निरोधं ¶ निब्बानं निय्याति, दुक्खतो मनसिकरोन्तो अप्पणिहितविमोक्खस्स वसेन निरोधं निब्बानं निय्याति, अनत्ततो मनसिकरोन्तो सुञ्ञतविमोक्खस्स वसेन निरोधं निब्बानं निय्याति. एवं निय्यानट्ठेन तयो विमोक्खा नानाक्खणे होन्ति. इमेहि चतूहाकारेहि तयो विमोक्खा नानाक्खणे होन्ति.
कतमेहि सत्तहाकारेहि तयो विमोक्खा एकक्खणे होन्ति ¶ ? समोधानट्ठेन, अधिगमनट्ठेन, पटिलाभट्ठेन पटिवेधट्ठेन, सच्छिकिरियट्ठेन, फस्सनट्ठेन, अभिसमयट्ठेन. कथं समोधानट्ठेन अधिगमनट्ठेन पटिलाभट्ठेन पटिवेधट्ठेन सच्छिकिरियट्ठेन फस्सनट्ठेन अभिसमयट्ठेन तयो विमोक्खा एकक्खणे होन्ति? अनिच्चतो मनसिकरोन्तो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. यतो मुच्चति, तत्थ न पणिदहतीति – अप्पणिहितो विमोक्खो. यत्थ न पणिदहति, तेन सुञ्ञोति – सुञ्ञतो विमोक्खो. येन सुञ्ञो, तेन निमित्तेन अनिमित्तोति – अनिमित्तो विमोक्खो. एवं समोधानट्ठेन अधिगमनट्ठेन पटिलाभट्ठेन पटिवेधट्ठेन सच्छिकिरियट्ठेन फस्सनट्ठेन अभिसमयट्ठेन तयो विमोक्खा एकक्खणे होन्ति.
दुक्खतो मनसिकरोन्तो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. यत्थ न पणिदहति, तेन सुञ्ञोति – सुञ्ञतो विमोक्खो. येन सुञ्ञो, तेन निमित्तेन अनिमित्तोति – अनिमित्तो विमोक्खो. येन निमित्तेन अनिमित्तो, तत्थ न पणिदहतीति – अप्पणिहितो विमोक्खो. एवं समोधानट्ठेन अधिगमनट्ठेन पटिलाभट्ठेन पटिवेधट्ठेन सच्छिकिरियट्ठेन फस्सनट्ठेन अभिसमयट्ठेन तयो विमोक्खा एकक्खणे होन्ति.
अनत्ततो ¶ ¶ ¶ मनसिकरोन्तो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. येन सुञ्ञो, तेन निमित्तेन अनिमित्तोति – अनिमित्तो विमोक्खो. येन निमित्तेन अनिमित्तो, तत्थ न पणिदहतीति – अप्पणिहितो विमोक्खो. यत्थ न पणिदहति, तेन सुञ्ञोति – सुञ्ञतो विमोक्खो. एवं समोधानट्ठेन ¶ अधिगमनट्ठेन पटिलाभट्ठेन पटिवेधट्ठेन सच्छिकिरियट्ठेन फस्सनट्ठेन अभिसमयट्ठेन तयो विमोक्खा एकक्खणे होन्ति. इमेहि सत्तहाकारेहि तयो विमोक्खा एकक्खणे होन्ति.
२२९. अत्थि विमोक्खो, अत्थि मुखं, अत्थि विमोक्खमुखं, अत्थि विमोक्खपच्चनीकं, अत्थि विमोक्खानुलोमं, अत्थि विमोक्खविवट्टो, अत्थि विमोक्खभावना, अत्थि विमोक्खप्पटिप्पस्सद्धि.
कतमो विमोक्खो? सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो. कतमो सुञ्ञतो विमोक्खो? अनिच्चानुपस्सनाञाणं निच्चतो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. दुक्खानुपस्सनाञाणं सुखतो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. अनत्तानुपस्सनाञाणं अत्ततो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. निब्बिदानुपस्सनाञाणं नन्दिया अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. विरागानुपस्सनाञाणं रागतो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. निरोधानुपस्सनाञाणं समुदयतो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. पटिनिस्सग्गानुपस्सनाञाणं आदानतो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. अनिमित्तानुपस्सनाञाणं निमित्ततो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. अप्पणिहितानुपस्सनाञाणं पणिधिया अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो. सुञ्ञतानुपस्सनाञाणं सब्बाभिनिवेसेहि मुच्चतीति – सुञ्ञतो विमोक्खो.
रूपे ¶ अनिच्चानुपस्सनाञाणं निच्चतो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो…पे… रूपे सुञ्ञतानुपस्सनाञाणं सब्बाभिनिवेसेहि मुच्चतीति – सुञ्ञतो विमोक्खो. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सनाञाणं निच्चतो अभिनिवेसा मुच्चतीति – सुञ्ञतो विमोक्खो…पे… जरामरणे सुञ्ञतानुपस्सनाञाणं सब्बाभिनिवेसेहि ¶ मुच्चतीति – सुञ्ञतो विमोक्खो. अयं ¶ सुञ्ञतो विमोक्खो.
कतमो अनिमित्तो विमोक्खो? अनिच्चानुपस्सनाञाणं निच्चतो निमित्ता मुच्चतीति – अनिमित्तो ¶ विमोक्खो. दुक्खानुपस्सनाञाणं सुखतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. अनत्तानुपस्सनाञाणं अत्ततो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. निब्बिदानुपस्सनाञाणं नन्दिया निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. विरागानुपस्सनाञाणं रागतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. निरोधानुपस्सनाञाणं समुदयतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. पटिनिस्सग्गानुपस्सनाञाणं आदानतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. अनिमित्तानुपस्सनाञाणं सब्बनिमित्तेहि मुच्चतीति – अनिमित्तो विमोक्खो. अप्पणिहितानुपस्सनाञाणं पणिधिया निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो.
रूपे अनिच्चानुपस्सनाञाणं निच्चतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो ¶ …पे… रूपे अनिमित्तानुपस्सनाञाणं सब्बनिमित्तेहि मुच्चतीति – अनिमित्तो विमोक्खो. रूपे अप्पणिहितानुपस्सनाञाणं पणिधिया निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. रूपे सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सनाञाणं निच्चतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो…पे… जरामरणे अनिच्चानुपस्सनाञाणं सब्बनिमित्तेहि मुच्चतीति – अनिमित्तो विमोक्खो. जरामरणे अप्पणिहितानुपस्सनाञाणं पणिधिया निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. जरामरणे सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो निमित्ता मुच्चतीति – अनिमित्तो विमोक्खो. अयं अनिमित्तो विमोक्खो.
कतमो अप्पणिहितो विमोक्खो? अनिच्चानुपस्सनाञाणं निच्चतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. दुक्खानुपस्सनाञाणं सुखतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. अनत्तानुपस्सनाञाणं अत्ततो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. निब्बिदानुपस्सनाञाणं नन्दिया पणिधिया मुच्चतीति ¶ – अप्पणिहितो विमोक्खो. विरागानुपस्सनाञाणं ¶ रागतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. निरोधानुपस्सनाञाणं समुदयतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. पटिनिस्सग्गानुपस्सनाञाणं आदानतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. अनिमित्तानुपस्सनाञाणं ¶ निमित्ततो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. अप्पणिहितानुपस्सनाञाणं ¶ सब्बपणिधीहि मुच्चतीति – अप्पणिहितो विमोक्खो. सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो.
रूपे अनिच्चानुपस्सनाञाणं निच्चतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो…पे… रूपे अप्पणिहितानुपस्सनाञाणं सब्बपणिधीहि मुच्चतीति – अप्पणिहितो विमोक्खो. रूपे सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सनाञाणं निच्चतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो…पे… जरामरणे अप्पणिहितानुपस्सनाञाणं सब्बपणिधीहि मुच्चतीति – अप्पणिहितो विमोक्खो. जरामरणे सुञ्ञतानुपस्सनाञाणं अभिनिवेसतो पणिधिया मुच्चतीति – अप्पणिहितो विमोक्खो. अयं अप्पणिहितो विमोक्खो. अयं विमोक्खो.
२३०. कतमं मुखं? ये तत्थ जाता अनवज्जा कुसला बोधिपक्खियाधम्मा, इदं मुखं.
कतमं विमोक्खमुखं? यं तेसं धम्मानं आरम्मणं निरोधो निब्बानं, इदं विमोक्खमुखं. विमोक्खञ्च मुखञ्च विमोक्खमुखं, इदं विमोक्खमुखं.
कतमं ¶ विमोक्खपच्चनीकं? तीणि अकुसलमूलानि विमोक्खपच्चनीकानि, तीणि दुच्चरितानि विमोक्खपच्चनीकानि, सब्बेपि अकुसला धम्मा विमोक्खपच्चनीका, इदं विमोक्खपच्चनीकं.
कतमं ¶ विमोक्खानुलोमं? तीणि कुसलमूलानि विमोक्खानुलोमानि, तीणि सुचरितानि विमोक्खानुलोमानि, सब्बेपि कुसला धम्मा विमोक्खानुलोमा, इदं विमोक्खानुलोमं.
कतमो ¶ विमोक्खविवट्टो? सञ्ञाविवट्टो, चेतोविवट्टो, चित्तविवट्टो, ञाणविवट्टो, विमोक्खविवट्टो, सच्चविवट्टो. सञ्जानन्तो विवट्टतीति – सञ्ञाविवट्टो. चेतयन्तो विवट्टतीति – चेतोविवट्टो. विजानन्तो विवट्टतीति – चित्तविवट्टो. ञाणं करोन्तो विवट्टतीति – ञाणविवट्टो. वोसज्जन्तो विवट्टतीति – विमोक्खविवट्टो. तथट्ठेन विवट्टतीति – सच्चविवट्टो.
यत्थ ¶ सञ्ञाविवट्टो तत्थ चेतोविवट्टो, यत्थ चेतोविवट्टो तत्थ सञ्ञाविवट्टो, यत्थ सञ्ञाविवट्टो चेतोविवट्टो तत्थ चित्तविवट्टो, यत्थ चित्तविवट्टो तत्थ सञ्ञाविवट्टो चेतोविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो तत्थ ञाणविवट्टो, यत्थ ञाणविवट्टो तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो तत्थ विमोक्खविवट्टो, यत्थ विमोक्खविवट्टो तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो विमोक्खविवट्टो तत्थ सच्चविवट्टो, यत्थ सच्चविवट्टो तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो विमोक्खविवट्टो. अयं विमोक्खविवट्टो.
कतमा ¶ विमोक्खभावना? पठमस्स झानस्स आसेवना भावना बहुलीकम्मं, दुतियस्स झानस्स आसेवना भावना बहुलीकम्मं, ततियस्स झानस्स आसेवना भावना बहुलीकम्मं, चतुत्थस्स झानस्स आसेवना भावना बहुलीकम्मं, आकासानञ्चायतनसमापत्तिया आसेवना भावना बहुलीकम्मं, विञ्ञाणञ्चायतनसमापत्तिया…पे… आकिञ्चञ्ञायतनसमापत्तिया… नेवसञ्ञानासञ्ञायतनसमापत्तिया आसेवना भावना बहुलीकम्मं, सोतापत्तिमग्गस्स आसेवना भावना बहुलीकम्मं, सकदागामिमग्गस्स आसेवना भावना बहुलीकम्मं, अनागामिमग्गस्स आसेवना भावना बहुलीकम्मं, अरहत्तमग्गस्स आसेवना भावना बहुलीकम्मं, अयं ¶ विमोक्खभावना.
कतमा विमोक्खप्पटिप्पस्सद्धि? पठमस्स झानस्स पटिलाभो वा विपाको वा, दुतियस्स झानस्स पटिलाभो वा विपाको वा, ततियस्स झानस्स…पे… चतुत्थस्स झानस्स… आकासानञ्चायतनसमापत्तिया… विञ्ञाणञ्चायतनसमापत्तिया… आकिञ्चञ्ञायतनसमापत्तिया… नेवसञ्ञानासञ्ञायतनसमापत्तिया पटिलाभो वा विपाको ¶ वा, सोतापत्तिमग्गस्स सोतापत्तिफलं, सकदागामिमग्गस्स सकदागामिफलं, अनागामिमग्गस्स अनागामिफलं, अरहत्तमग्गस्स अरहत्तफलं, अयं विमोक्खप्पटिप्पस्सद्धीति.
ततियभाणवारो.
विमोक्खकथा निट्ठिता.
६. गतिकथा
२३१. गतिसम्पत्तिया ¶ ¶ ¶ ञाणसम्पयुत्ते कतिनं हेतूनं पच्चया उपपत्ति होति? खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं कामावचरानं देवानं ञाणसम्पयुत्ते कतिनं हेतूनं पच्चया उपपत्ति होति? रूपावचरानं देवानं कतिनं हेतूनं पच्चया उपपत्ति होति? अरूपावचरानं देवानं कतिनं हेतूनं पच्चया उपपत्ति होति?
गतिसम्पत्तिया ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया उपपत्ति होति. खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं कामावचरानं देवानं ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया उपपत्ति होति. रूपावचरानं देवानं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति. अरूपावचरानं देवानं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति.
२३२. गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलकम्मस्स जवनक्खणे तयो हेतू कुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – कुसलमूलपच्चयापि सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – अकुसलमूलपच्चयापि सङ्खारा. पटिसन्धिक्खणे तयो हेतू अब्याकता; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूपं’’ ¶ .
पटिसन्धिक्खणे पञ्चक्खन्धा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया ¶ होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे चत्तारो ¶ महाभूता सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति. पटिसन्धिक्खणे तयो जीवितसङ्खारा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति ¶ , विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे नामञ्च रूपञ्च सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे चुद्दस धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे चत्तारो खन्धा अरूपिनो सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे पञ्चिन्द्रियानि सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे तयो हेतू सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे नामञ्च विञ्ञाणञ्च सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे ¶ चुद्दस धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे अट्ठवीसति धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. गतिसम्पत्तिया ञाणसम्पयुत्ते इमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति.
खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं कामावचरानं देवानं ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलकम्मस्स जवनक्खणे तयो हेतू कुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘कुसलमूलपच्चयापि सङ्खारा’’. निकन्तिक्खणे द्वे हेतू अकुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘अकुसलमूलपच्चयापि सङ्खारा’’. पटिसन्धिक्खणे तयो हेतू अब्याकता; तस्मिं खणे जातचेतनाय सहजातपच्चया ¶ होन्ति. तेन वुच्चति – ‘‘नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूपं’’.
पटिसन्धिक्खणे ¶ पञ्चक्खन्धा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे चत्तारो महाभूता सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति. पटिसन्धिक्खणे तयो जीवितसङ्खारा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया ¶ होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे नामञ्च रूपञ्च सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे चुद्दस धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया ¶ होन्ति. पटिसन्धिक्खणे चत्तारो खन्धा अरूपिनो सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे पञ्चिन्द्रियानि सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे तयो हेतू सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे नामञ्च विञ्ञाणञ्च सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे चुद्दस धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे अट्ठवीसति धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं कामावचरानं देवानं ञाणसम्पयुत्ते इमेसं अट्ठन्नं ¶ हेतूनं पच्चया उपपत्ति होति.
रूपावचरानं देवानं कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलकम्मस्स जवनक्खणे तयो हेतू कुसला…पे… रूपावचरानं देवानं इमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति.
अरूपावचरानं देवानं कतमेसं अट्ठन्नं हेतूनं ¶ पच्चया उपपत्ति होति? कुसलकम्मस्स जवनक्खणे तयो हेतू कुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘कुसलमूलपच्चयापि सङ्खारा’’. निकन्तिक्खणे द्वे हेतू अकुसला; तस्मिं खणे जातचेतनाय ¶ सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘अकुसलमूलपच्चयापि सङ्खारा’’. पटिसन्धिक्खणे तयो हेतू अब्याकता; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘नामपच्चयापि विञ्ञाणं विञ्ञाणपच्चयापि नामं’’.
पटिसन्धिक्खणे चत्तारो खन्धा अरूपिनो सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे पञ्चिन्द्रियानि सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे तयो हेतू सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे नामञ्च विञ्ञाणञ्च सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे चुद्दस धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया ¶ होन्ति, सम्पयुत्तपच्चया ¶ होन्ति. अरूपावचरानं देवानं इमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति.
२३३. गतिसम्पत्तिया ञाणविप्पयुत्ते कतिनं हेतूनं पच्चया उपपत्ति होति? खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं कामावचरानं देवानं ञाणविप्पयुत्ते कतिनं हेतूनं पच्चया उपपत्ति होति?
गतिसम्पत्तिया ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होति. खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं कामावचरानं देवानं ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होति ¶ .
गतिसम्पत्तिया ञाणविप्पयुत्ते कतमेसं छन्नं हेतूनं पच्चया उपपत्ति होति? कुसलकम्मस्स जवनक्खणे द्वे हेतू कुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – कुसलमूलपच्चयापि सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – अकुसलमूलपच्चयापि सङ्खारा. पटिसन्धिक्खणे द्वे हेतू अब्याकता; तस्मिं खणे जातचेतनाय ¶ सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूपं’’.
पटिसन्धिक्खणे पञ्चक्खन्धा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया ¶ होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे चत्तारो महाभूता सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति. पटिसन्धिक्खणे तयो जीवितसङ्खारा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे नामञ्च रूपञ्च सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे चुद्दस धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे चत्तारो खन्धा अरूपिनो सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे चत्तारि इन्द्रियानि सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे द्वे हेतू सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे नामञ्च विञ्ञाणञ्च सहजातपच्चया ¶ होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति. पटिसन्धिक्खणे इमे द्वादस धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, सम्पयुत्तपच्चया होन्ति ¶ . पटिसन्धिक्खणे ¶ इमे छब्बीसति धम्मा सहजातपच्चया होन्ति, अञ्ञमञ्ञपच्चया होन्ति, निस्सयपच्चया होन्ति, विप्पयुत्तपच्चया होन्ति. गतिसम्पत्तिया ञाणविप्पयुत्ते इमेसं छन्नं हेतूनं पच्चया उपपत्ति होति.
खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं कामावचरानं देवानं ञाणविप्पयुत्ते कतमेसं छन्नं हेतूनं पच्चया उपपत्ति होति? कुसलकम्मस्स जवनक्खणे द्वे हेतू कुसला; तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति – ‘‘कुसलमूलपच्चयापि सङ्खारा…पे… खत्तियमहासालानं ब्राह्मणमहासालानं गहपतिमहासालानं ¶ कामावचरानं देवानं ञाणविप्पयुत्ते इमेसं छन्नं हेतूनं पच्चया उपपत्ति होती’’ति.
गतिकथा निट्ठिता.
७. कम्मकथा
२३४. अहोसि ¶ ¶ कम्मं, अहोसि कम्मविपाको. अहोसि कम्मं, नाहोसि कम्मविपाको. अहोसि कम्मं, अत्थि कम्मविपाको. अहोसि कम्मं, नत्थि कम्मविपाको. अहोसि कम्मं, भविस्सति कम्मविपाको. अहोसि कम्मं, न भविस्सति कम्मविपाको. [अतीतकम्मं]
अत्थि कम्मं, अत्थि कम्मविपाको. अत्थि कम्मं, नत्थि कम्मविपाको. अत्थि कम्मं, भविस्सति कम्मविपाको ¶ . अत्थि कम्मं, न भविस्सति कम्मविपाको. [पच्चुप्पन्नकम्मं]
भविस्सति कम्मं, भविस्सति कम्मविपाको. भविस्सति कम्मं, न भविस्सति कम्मविपाको. [अनागतकम्मं]
२३५. अहोसि कुसलं कम्मं, अहोसि कुसलस्स कम्मस्स विपाको. अहोसि कुसलं कम्मं, नाहोसि कुसलस्स कम्मस्स विपाको. अहोसि कुसलं कम्मं, अत्थि कुसलस्स कम्मस्स विपाको. अहोसि कुसलं कम्मं, नत्थि कुसलस्स कम्मस्स विपाको. अहोसि कुसलं कम्मं, भविस्सति कुसलस्स कम्मस्स विपाको. अहोसि कुसलं कम्मं, न भविस्सति कुसलस्स कम्मस्स विपाको.
अत्थि कुसलं कम्मं, अत्थि कुसलस्स कम्मस्स विपाको. अत्थि कुसलं कम्मं, नत्थि कुसलस्स कम्मस्स विपाको. अत्थि कुसलं कम्मं, भविस्सति कुसलस्स कम्मस्स विपाको. अत्थि कुसलं कम्मं, न भविस्सति कुसलस्स कम्मस्स विपाको.
भविस्सति ¶ कुसलं कम्मं, भविस्सति कुसलस्स कम्मस्स विपाको. भविस्सति कुसलं कम्मं, न भविस्सति कुसलस्स कम्मस्स विपाको.
अहोसि अकुसलं कम्मं, अहोसि अकुसलस्स कम्मस्स विपाको. अहोसि अकुसलं कम्मं, नाहोसि अकुसलस्स कम्मस्स विपाको. अहोसि ¶ अकुसलं कम्मं, अत्थि अकुसलस्स कम्मस्स विपाको. अहोसि अकुसलं कम्मं, नत्थि अकुसलस्स कम्मस्स विपाको. अहोसि अकुसलं कम्मं, भविस्सति अकुसलस्स कम्मस्स विपाको. अहोसि अकुसलं कम्मं, न भविस्सति अकुसलस्स कम्मस्स विपाको.
अत्थि अकुसलं ¶ कम्मं, अत्थि अकुसलस्स कम्मस्स विपाको. अत्थि अकुसलं कम्मं, नत्थि अकुसलस्स कम्मस्स विपाको. अत्थि अकुसलं कम्मं, भविस्सति अकुसलस्स कम्मस्स विपाको. अत्थि अकुसलं कम्मं, न भविस्सति अकुसलस्स कम्मस्स विपाको.
भविस्सति अकुसलं कम्मं, भविस्सति ¶ अकुसलस्स कम्मस्स विपाको. भविस्सति अकुसलं कम्मं, न भविस्सति अकुसलस्स कम्मस्स विपाको.
अहोसि सावज्जं कम्मं…पे… अहोसि अनवज्जं कम्मं…पे… अहोसि कण्हं कम्मं…पे… अहोसि सुक्कं कम्मं…पे… अहोसि सुखुद्रयं कम्मं…पे… अहोसि दुक्खुद्रयं कम्मं…पे… अहोसि सुखविपाकं कम्मं…पे… अहोसि दुक्खविपाकं कम्मं, अहोसि दुक्खविपाकस्स कम्मस्स विपाको. अहोसि दुक्खविपाकं कम्मं, नाहोसि दुक्खविपाकस्स कम्मस्स विपाको. अहोसि दुक्खविपाकं कम्मं, अत्थि दुक्खविपाकस्स कम्मस्स विपाको. अहोसि दुक्खविपाकं कम्मं, नत्थि दुक्खविपाकस्स कम्मस्स विपाको. अहोसि दुक्खविपाकं कम्मं, भविस्सति दुक्खविपाकस्स कम्मस्स विपाको. अहोसि दुक्खविपाकं कम्मं, न भविस्सति दुक्खविपाकस्स कम्मस्स विपाको.
अत्थि दुक्खविपाकं कम्मं, अत्थि दुक्खविपाकस्स कम्मस्स विपाको. अत्थि दुक्खविपाकं कम्मं, नत्थि दुक्खविपाकस्स कम्मस्स विपाको. अत्थि दुक्खविपाकं कम्मं, भविस्सति दुक्खविपाकस्स कम्मस्स विपाको. अत्थि दुक्खविपाकं कम्मं, न भविस्सति दुक्खविपाकस्स कम्मस्स विपाको.
भविस्सति ¶ दुक्खविपाकं कम्मं, भविस्सति दुक्खविपाकस्स कम्मस्स विपाको. भविस्सति दुक्खविपाकं कम्मं, न भविस्सति दुक्खविपाकस्स कम्मस्स विपाकोति.
कम्मकथा निट्ठिता.
८. विपल्लासकथा
२३६. पुरिमनिदानं ¶ ¶ . ‘‘चत्तारोमे ¶ ¶ , भिक्खवे [अ. नि. ४.४९ पस्सितब्बा], सञ्ञाविपल्लासा चित्तविपल्लासा दिट्ठिविपल्लासा. कतमे चत्तारो? अनिच्चे, भिक्खवे, निच्चन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. दुक्खे, भिक्खवे, सुखन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. अनत्तनि, भिक्खवे, अत्ताति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. असुभे, भिक्खवे, सुभन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो. इमे खो, भिक्खवे, चत्तारो सञ्ञाविपल्लासा चित्तविपल्लासा दिट्ठिविपल्लासा.
‘‘चत्तारोमे, भिक्खवे, नसञ्ञाविपल्लासा नचित्तविपल्लासा नदिट्ठिविपल्लासा. कतमे चत्तारो? अनिच्चे, भिक्खवे, अनिच्चन्ति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो. दुक्खे, भिक्खवे, दुक्खन्ति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो. अनत्तनि, भिक्खवे, अनत्ताति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो. असुभे, भिक्खवे, असुभन्ति नसञ्ञाविपल्लासो नचित्तविपल्लासो नदिट्ठिविपल्लासो. इमे खो, भिक्खवे, चत्तारो नसञ्ञाविपल्लासा नचित्तविपल्लासा नदिट्ठिविपल्लासा’’ति.
‘‘अनिच्चे ¶ निच्चसञ्ञिनो, दुक्खे च सुखसञ्ञिनो;
अनत्तनि च अत्ताति [अत्तसञ्ञिनो (स्या.) अ. नि. ४.४९ पस्सितब्बा], असुभे सुभसञ्ञिनो;
मिच्छादिट्ठिहता सत्ता, खित्तचित्ता विसञ्ञिनो.
‘‘ते ¶ ¶ योगयुत्ता मारस्स, अयोगक्खेमिनो जना;
सत्ता गच्छन्ति संसारं, जातिमरणगामिनो.
‘‘यदा च बुद्धा लोकस्मिं, उप्पज्जन्ति पभङ्करा;
ते इमं धम्मं पकासेन्ति, दुक्खूपसमगामिनं.
‘‘तेसं सुत्वान सप्पञ्ञा, सचित्तं पच्चलद्धु [पच्चलद्धुं (स्या.), पच्चलद्धा अ. नि. ४.४९] ते;
अनिच्चं अनिच्चतो दक्खुं, दुक्खमद्दक्खु दुक्खतो.
‘‘अनत्तनि ¶ अनत्ताति, असुभं असुभतद्दसुं;
सम्मादिट्ठिसमादाना, सब्बं दुक्खं उपच्चगु’’न्ति.
इमे चत्तारो विपल्लासा दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना, अप्पहीनाति. केचि पहीना, केचि अप्पहीना? अनिच्चे निच्चन्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो पहीनो. दुक्खे सुखन्ति सञ्ञा उप्पज्जति, चित्तं उप्पज्जति, दिट्ठिविपल्लासो पहीनो. अनत्तनि अत्ताति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो पहीनो. असुभे सुभन्ति सञ्ञा उप्पज्जति, चित्तं उप्पज्जति, दिट्ठिविपल्लासो पहीनो. द्वीसु वत्थूसु छ विपल्लासा पहीना ¶ . द्वीसु वत्थूसु द्वे विपल्लासा पहीना, चत्तारो विपल्लासा अप्पहीना. चतूसु वत्थूसु अट्ठ विपल्लासा पहीना, चत्तारो विपल्लासा अप्पहीनाति.
विपल्लासकथा निट्ठिता.
९. मग्गकथा
२३७. मग्गोति ¶ ¶ केनट्ठेन मग्गो? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया पहानाय मग्गो चेव हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च, पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स वोदानाय मग्गो चेव हेतु च, विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि पटिवेधाय [उत्तरिं पटिवेधाय (स्या.)] मग्गो चेव हेतु च, सच्चाभिसमयाय मग्गो चेव हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पस्स पहानाय मग्गो चेव हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च, पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स वोदानाय मग्गो चेव ¶ हेतु च, विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि ¶ पटिवेधाय मग्गो चेव हेतु च, सच्चाभिसमयाय मग्गो चेव हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय पहानाय मग्गो चेव हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च, पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स वोदानाय मग्गो चेव हेतु च, विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि पटिवेधाय मग्गो चेव हेतु च, सच्चाभिसमयाय ¶ मग्गो चेव हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
समुट्ठानट्ठेन ¶ सम्माकम्मन्तो मिच्छाकम्मन्तस्स पहानाय मग्गो चेव हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स वोदानाय मग्गो चेव हेतु च, विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि पटिवेधाय मग्गो चेव हेतु च, सच्चाभिसमयाय मग्गो चेव हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
वोदानट्ठेन सम्माआजीवो मिच्छाआजीवस्स पहानाय मग्गो चेव हेतु च…पे… पग्गहट्ठेन सम्मावायामो मिच्छावायामस्स पहानाय मग्गो चेव हेतु ¶ च…पे… उपट्ठानट्ठेन सम्मासति मिच्छासतिया पहानाय मग्गो चेव हेतु च…पे… अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधिस्स पहानाय मग्गो चेव हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च, पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स वोदानाय मग्गो चेव हेतु च, विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि पटिवेधाय मग्गो चेव हेतु च, सच्चाभिसमयाय मग्गो चेव हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिकस्स कामरागसञ्ञोजनस्स पटिघसञ्ञोजनस्स ओळारिकस्स कामरागानुसयस्स पटिघानुसयस्स पहानाय मग्गो चेव ¶ हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च, पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स वोदानाय मग्गो चेव हेतु च, विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि पटिवेधाय मग्गो चेव हेतु च, सच्चाभिसमयाय मग्गो चेव हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन ¶ सम्मासमाधि अनुसहगतस्स कामरागसञ्ञोजनस्स ¶ पटिघसञ्ञोजनस्स, अनुसहगतस्स कामरागानुसयस्स पटिघानुसयस्स पहानाय मग्गो चेव हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च, पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स वोदानाय मग्गो चेव हेतु च ¶ , विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि पटिवेधाय मग्गो चेव हेतु च, सच्चाभिसमयाय मग्गो चेव हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागस्स अरूपरागस्स मानस्स उद्धच्चस्स अविज्जाय, मानानुसयस्स भवरागानुसयस्स अविज्जानुसयस्स पहानाय मग्गो चेव हेतु च, सहजातानं धम्मानं उपत्थम्भनाय मग्गो चेव हेतु च, किलेसानं परियादानाय मग्गो चेव हेतु च, पटिवेधादिविसोधनाय मग्गो चेव हेतु च, चित्तस्स अधिट्ठानाय मग्गो चेव हेतु च, चित्तस्स, वोदानाय मग्गो चेव हेतु च, विसेसाधिगमाय मग्गो चेव हेतु च, उत्तरि पटिवेधाय मग्गो चेव हेतु च, सच्चाभिसमयाय मग्गो चेव, हेतु च, निरोधे पतिट्ठापनाय मग्गो चेव हेतु च.
दस्सनमग्गो सम्मादिट्ठि, अभिनिरोपनमग्गो सम्मासङ्कप्पो ¶ , परिग्गहमग्गो सम्मावाचा, समुट्ठानमग्गो सम्माकम्मन्तो, वोदानमग्गो सम्माआजीवो, पग्गहमग्गो सम्मावायामो, उपट्ठानमग्गो सम्मासति, अविक्खेपमग्गो सम्मासमाधि. उपट्ठानमग्गो सतिसम्बोज्झङ्गो, पविचयमग्गो धम्मविचयसम्बोज्झङ्गो, पग्गहमग्गो वीरियसम्बोज्झङ्गो, फरणमग्गो पीतिसम्बोज्झङ्गो, उपसममग्गो ¶ पस्सद्धिसम्बोज्झङ्गो, अविक्खेपमग्गो समाधिसम्बोज्झङ्गो, पटिसङ्खानमग्गो उपेक्खासम्बोज्झङ्गो.
अस्सद्धिये अकम्पियमग्गो सद्धाबलं, कोसज्जे अकम्पियमग्गो वीरियबलं, पमादे अकम्पियमग्गो सतिबलं, उद्धच्चे अकम्पियमग्गो समाधिबलं, अविज्जाय अकम्पियमग्गो पञ्ञाबलं. अधिमोक्खमग्गो सद्धिन्द्रियं, पग्गहमग्गो वीरियिन्द्रियं, उपट्ठानमग्गो ¶ सतिन्द्रियं, अविक्खेपमग्गो समाधिन्द्रियं, दस्सनमग्गो पञ्ञिन्द्रियं.
आधिपतेय्यट्ठेन इन्द्रिया मग्गो, अकम्पियट्ठेन बला मग्गो, निय्यानट्ठेन बोज्झङ्गा मग्गो, हेतुट्ठेन मग्गङ्गा मग्गो, उपट्ठानट्ठेन सतिपट्ठाना मग्गो, पदहनट्ठेन सम्मप्पधाना मग्गो, इज्झनट्ठेन इद्धिपादा मग्गो, तथट्ठेन सच्चानि मग्गो, अविक्खेपट्ठेन समथो मग्गो, अनुपस्सनट्ठेन विपस्सना मग्गो, एकरसट्ठेन समथविपस्सना मग्गो, अनतिवत्तनट्ठेन युगनद्धा मग्गो, संवरट्ठेन सीलविसुद्धि मग्गो, अविक्खेपट्ठेन चित्तविसुद्धि मग्गो, दस्सनट्ठेन दिट्ठिविसुद्धि मग्गो, मुत्तट्ठेन विमोक्खो मग्गो, पटिवेधट्ठेन विज्जा ¶ मग्गो, परिच्चागट्ठेन विमुत्ति मग्गो, समुच्छेदट्ठेन खये ञाणं मग्गो, छन्दो मूलट्ठेन मग्गो, मनसिकारो समुट्ठानट्ठेन ¶ मग्गो, फस्सो समोधानट्ठेन मग्गो, वेदना समोसरणट्ठेन मग्गो, समाधि पमुखट्ठेन मग्गो, सति आधिपतेय्यट्ठेन मग्गो, पञ्ञा ततुत्तरट्ठेन मग्गो, विमुत्ति सारट्ठेन मग्गो, अमतोगधं निब्बानं परियोसानट्ठेन मग्गोति.
मग्गकथा निट्ठिता.
१०. मण्डपेय्यकथा
२३८. ‘‘मण्डपेय्यमिदं ¶ ¶ , भिक्खवे, ब्रह्मचरियं. सत्था सम्मुखीभूतो तिधत्तमण्डो [तिविधो मण्डो (बहूसु) अट्ठकथा ओलोकेतब्बा]. सत्थरि सम्मुखीभूते देसनामण्डो, पटिग्गहमण्डो, ब्रह्मचरियमण्डो’’.
कतमो देसनामण्डो? चतुन्नं अरियसच्चानं आचिक्खना देसना पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं [उत्तानिकम्मं (क.)], चतुन्नं सतिपट्ठानानं…पे… चतुन्नं सम्मप्पधानानं… चतुन्नं इद्धिपादानं… पञ्चन्नं इन्द्रियानं… पञ्चन्नं ¶ बलानं… सत्तन्नं बोज्झङ्गानं… अरियस्स अट्ठङ्गिकस्स मग्गस्स आचिक्खना देसना पञ्ञापना ¶ पट्ठपना विवरणा विभजना उत्तानीकम्मं – अयं देसनामण्डो.
कतमो पटिग्गहमण्डो? भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा ये वा पनञ्ञेपि केचि विञ्ञातारो – अयं पटिग्गहमण्डो.
कतमो ब्रह्मचरियमण्डो? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि – अयं ब्रह्मचरियमण्डो.
२३९. अधिमोक्खमण्डो सद्धिन्द्रियं, अस्सद्धियं कसटो; अस्सद्धियं कसटं छड्डेत्वा सद्धिन्द्रियस्स अधिमोक्खमण्डं ¶ पिवतीति – मण्डपेय्यं. पग्गहमण्डो वीरियिन्द्रियं, कोसज्जं कसटो; कोसज्जं कसटं छड्डेत्वा वीरियिन्द्रियस्स पग्गहमण्डं पिवतीति – मण्डपेय्यं. उपट्ठानमण्डो सतिन्द्रियं, पमादो कसटो; पमादं कसटं छड्डेत्वा सतिन्द्रियस्स उपट्ठानमण्डं पिवतीति – मण्डपेय्यं. अविक्खेपमण्डो समाधिन्द्रियं, उद्धच्चं कसटो; उद्धच्चं कसटं छड्डेत्वा ¶ समाधिन्द्रियस्स अविक्खेपमण्डं पिवतीति – मण्डपेय्यं. दस्सनमण्डो पञ्ञिन्द्रियं, अविज्जं कसटो; अविज्जं कसटं छड्डेत्वा पञ्ञिन्द्रियस्स दस्सनमण्डं पिवतीति – मण्डपेय्यं.
अस्सद्धिये अकम्पियमण्डो सद्धाबलं, अस्सद्धियं कसटो; अस्सद्धियं कसटं ¶ छड्डेत्वा सद्धाबलस्स अस्सद्धिये अकम्पियमण्डं पिवतीति – मण्डपेय्यं. कोसज्जे अकम्पियमण्डो वीरियबलं, कोसज्जं कसटो; कोसज्जं कसटं छड्डेत्वा वीरियबलस्स कोसज्जे अकम्पियमण्डं पिवतीति – मण्डपेय्यं. पमादे अकम्पियमण्डो सतिबलं, पमादो कसटो; पमादं कसटं छड्डेत्वा सतिबलस्स पमादे अकम्पियमण्डं पिवतीति – मण्डपेय्यं. उद्धच्चे अकम्पियमण्डो समाधिबलं, उद्धच्चं कसटो; उद्धच्चं कसटं छड्डेत्वा समाधिबलस्स उद्धच्चे अकम्पियमण्डं पिवतीति – मण्डपेय्यं. अविज्जाय अकम्पियमण्डो पञ्ञाबलं, अविज्जा कसटो; अविज्जं कसटं छड्डेत्वा पञ्ञाबलस्स अविज्जाय अकम्पियमण्डं पिवतीति – मण्डपेय्यं.
उपट्ठानमण्डो ¶ सतिसम्बोज्झङ्गा, पमादो कसटो; पमादं कसटं छड्डेत्वा सतिसम्बोज्झङ्गस्स उपट्ठानमण्डं पिवतीति – मण्डपेय्यं. पविचयमण्डो धम्मविचयसम्बोज्झङ्गो, अविज्जा कसटो; अविज्जं कसटं छड्डेत्वा धम्मविचयसम्बोज्झङ्गस्स पविचयमण्डं पिवतीति – मण्डपेय्यं. पग्गहमण्डो वीरियसम्बोज्झङ्गो, कोसज्जं कसटो; कोसज्जं कसटं छड्डेत्वा वीरियसम्बोज्झङ्गस्स पग्गहमण्डं पिवतीति – मण्डपेय्यं. फरणमण्डो पीतिसम्बोज्झङ्गो, परिळाहो कसटो; परिळाहं कसटं छड्डेत्वा पीतिसम्बोज्झङ्गस्स फरणमण्डं पिवतीति – मण्डपेय्यं. उपसममण्डो पस्सद्धिसम्बोज्झङ्गो ¶ , दुट्ठुल्लं कसटो; दुट्ठुल्लं कसटं छड्डेत्वा पस्सद्धिसम्बोज्झङ्गस्स ¶ उपसममण्डं पिवतीति – मण्डपेय्यं. अविक्खेपमण्डो समाधिसम्बोज्झङ्गो, उद्धच्चं कसटो; उद्धच्चं कसटं छड्डेत्वा समाधिसम्बोज्झङ्गस्स अविक्खेपमण्डं पिवतीति – मण्डपेय्यं. पटिसङ्खानमण्डो उपेक्खासम्बोज्झङ्गो, अप्पटिसङ्खा कसटो; अप्पटिसङ्खं कसटं छड्डेत्वा उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानमण्डं पिवतीति – मण्डपेय्यं.
दस्सनमण्डो सम्मादिट्ठि, मिच्छादिट्ठि कसटो; मिच्छादिट्ठिं कसटं छड्डेत्वा सम्मादिट्ठिया दस्सनमण्डं पिवतीति – मण्डपेय्यं. अभिनिरोपनमण्डो सम्मासङ्कप्पो, मिच्छासङ्कप्पो कसटो; मिच्छासङ्कप्पं कसटं छड्डेत्वा सम्मासङ्कप्पस्स अभिनिरोपनमण्डं पिवतीति – मण्डपेय्यं. परिग्गहमण्डो ¶ सम्मावाचा, मिच्छावाचा कसटो; मिच्छावाचं कसटं छड्डेत्वा सम्मावाचाय परिग्गहमण्डं पिवतीति – मण्डपेय्यं. समुट्ठानमण्डो सम्माकम्मन्तो, मिच्छाकम्मन्तो कसटो; मिच्छाकम्मन्तं कसटं छड्डेत्वा सम्माकम्मन्तस्स समुट्ठानमण्डं पिवतीति – मण्डपेय्यं. वोदानमण्डो सम्माआजीवो, मिच्छाआजीवो कसटो; मिच्छाआजीवं कसटं छड्डेत्वा सम्माआजीवस्स वोदानमण्डं पिवतीति – मण्डपेय्यं. पग्गहमण्डो सम्मावायामो, मिच्छावायामो कसटो; मिच्छावायामं कसटं छड्डेत्वा सम्मावायामस्स पग्गहमण्डं पिवतीति – मण्डपेय्यं. उपट्ठानमण्डो सम्मासति, मिच्छासति कसटो; मिच्छासतिं कसटं छड्डेत्वा सम्मासतिया उपट्ठानमण्डं पिवतीति – मण्डपेय्यं. अविक्खेपमण्डो ¶ सम्मासमाधि, मिच्छासमाधि कसटो; मिच्छासमाधिं कसटं छड्डेत्वा सम्मासमाधिस्स अविक्खेपमण्डं पिवतीति – मण्डपेय्यं.
२४०. अत्थि मण्डो, अत्थि पेय्यं, अत्थि कसटो. अधिमोक्खमण्डो सद्धिन्द्रियं, अस्सद्धियं कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो ¶ – इदं पेय्यं. पग्गहमण्डो वीरियिन्द्रियं, कोसज्जं कसटो; यो तत्थ अत्थरसो ¶ धम्मरसो विमुत्तिरसो – इदं पेय्यं. उपट्ठानमण्डो सतिन्द्रियं, पमादो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. अविक्खेपमण्डो समाधिन्द्रियं, उद्धच्चं कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. दस्सनमण्डो पञ्ञिन्द्रियं, अविज्जा कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं.
अस्सद्धिये अकम्पियमण्डो सद्धाबलं, अस्सद्धियं कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. कोसज्जे अकम्पियमण्डो वीरियबलं, कोसज्जं कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. पमादे अकम्पियमण्डो सतिबलं, पमादो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. उद्धच्चे अकम्पियमण्डो समाधिबलं, उद्धच्चं कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. अविज्जाय अकम्पियमण्डो पञ्ञाबलं, अविज्जा कसटो; यो तत्थ अत्थरसो धम्मरसो ¶ विमुत्तिरसो – इदं पेय्यं.
उपट्ठानमण्डो सतिसम्बोज्झङ्गो, पमादो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. पविचयमण्डो धम्मविचयसम्बोज्झङ्गो, अविज्जा कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. पग्गहमण्डो वीरियसम्बोज्झङ्गो, कोसज्जं कसटो; ¶ यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. फरणमण्डो पीतिसम्बोज्झङ्गो, परिळाहो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. उपसममण्डो पस्सद्धिसम्बोज्झङ्गो, दुट्ठुल्लं कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. अविक्खेपमण्डो समाधिसम्बोज्झङ्गो, उद्धच्चं कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. पटिसङ्खानमण्डो उपेक्खासम्बोज्झङ्गो, अपटिसङ्खा कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं.
दस्सनमण्डो सम्मादिट्ठि, मिच्छादिट्ठि कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. अभिनिरोपनमण्डो सम्मासङ्कप्पो, मिच्छासङ्कप्पो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं ¶ पेय्यं. परिग्गहमण्डो सम्मावाचा, मिच्छावाचा कसटो; यो तत्थ अत्थरसो ¶ धम्मरसो विमुत्तिरसो – इदं पेय्यं. समुट्ठानमण्डो सम्माकम्मन्तो, मिच्छाकम्मन्तो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. वोदानमण्डो ¶ सम्माआजीवो, मिच्छाआजीवो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. पग्गहमण्डो सम्मावायामो, मिच्छावायामो कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. उपट्ठानमण्डो सम्मासति, मिच्छासति कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं. अविक्खेपमण्डो सम्मासमाधि, मिच्छासमाधि कसटो; यो तत्थ अत्थरसो धम्मरसो विमुत्तिरसो – इदं पेय्यं.
दस्सनमण्डो सम्मादिट्ठि… अभिनिरोपनमण्डो सम्मासङ्कप्पो… परिग्गहमण्डो सम्मावाचा… समुट्ठानमण्डो सम्माकम्मन्तो… वोदानमण्डो सम्माआजीवो… पग्गहमण्डो सम्मावायामो… उपट्ठानमण्डो सम्मासति… अविक्खेपमण्डो सम्मासमाधि.
उपट्ठानमण्डो सतिसम्बोज्झङ्गो… पविचयमण्डो धम्मविचयसम्बोज्झङ्गो… पग्गहमण्डो वीरियसम्बोज्झङ्गो… फरणमण्डो पीतिसम्बोज्झङ्गो… उपसममण्डो पस्सद्धिसम्बोज्झङ्गो… अविक्खेपमण्डो समाधिसम्बोज्झङ्गो… पटिसङ्खानमण्डो उपेक्खासम्बोज्झङ्गो.
अस्सद्धिये अकम्पियमण्डो सद्धाबलं… कोसज्जे अकम्पियमण्डो वीरियबलं… पमादे अकम्पियमण्डो सतिबलं… उद्धच्चे अकम्पियमण्डो समाधिबलं… अविज्जाय अकम्पियमण्डो पञ्ञाबलं.
अधिमोक्खमण्डो ¶ सद्धिन्द्रियं… पग्गहमण्डो वीरियिन्द्रियं… उपट्ठानमण्डो सतिन्द्रियं… अविक्खेपमण्डो ¶ समाधिन्द्रियं… दस्सनमण्डो पञ्ञिन्द्रियं.
आधिपतेय्यट्ठेन इन्द्रिया मण्डो, अकम्पियट्ठेन बला मण्डो, निय्यानट्ठेन बोज्झङ्गा मण्डो, हेतुट्ठेन मग्गो मण्डो, उपट्ठानट्ठेन सतिपट्ठाना मण्डो, पदहनट्ठेन सम्मप्पधाना मण्डो, इज्झनट्ठेन इद्धिपादा मण्डो, तथट्ठेन सच्चा मण्डो, अविक्खेपट्ठेन समथो मण्डो, अनुपस्सनट्ठेन विपस्सना मण्डो, एकरसट्ठेन समथविपस्सना मण्डो, अनतिवत्तनट्ठेन युगनद्धा मण्डो, संवरट्ठेन सीलविसुद्धि मण्डो, अविक्खेपट्ठेन चित्तविसुद्धि मण्डो, दस्सनट्ठेन दिट्ठिविसुद्धि मण्डो, मुत्तट्ठेन ¶ विमोक्खो ¶ मण्डो, पटिवेधट्ठेन विज्जा मण्डो, परिच्चागट्ठेन विमुत्ति मण्डो, समुच्छेदट्ठेन खये ञाणं मण्डो, पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं मण्डो, छन्दो मूलट्ठेन मण्डो, मनसिकारो समुट्ठानट्ठेन मण्डो, फस्सो समोधानट्ठेन मण्डो, वेदना समोसरणट्ठेन मण्डो, समाधि पमुखट्ठेन मण्डो, सति आधिपतेय्यट्ठेन मण्डो, पञ्ञा ततुत्तरट्ठेन मण्डो, विमुत्ति सारट्ठेन मण्डो, अमतोगधं निब्बानं परियोसानट्ठेन मण्डोति.
चतुत्थभाणवारो.
मण्डपेय्यकथा निट्ठिता.
महावग्गो पठमो.
तस्सुद्दानं –
ञाणदिट्ठी ¶ च अस्सासा, इन्द्रियं विमोक्खपञ्चमा;
गतिकम्मविपल्लासा, मग्गो मण्डेन ते दसाति.
एस निकायधरेहि ठपितो, असमो [अस्समो (स्या.)] पठमो पवरो
वरवग्गोति [वरमग्गोति (स्या.)].
२. युगनद्धवग्गो
१. युगनद्धकथा
१. एवं ¶ ¶ ¶ मे सुतं – एकं समयं आयस्मा आनन्दो कोसम्बियं विहरति घोसितारामे. तत्र खो आयस्मा आनन्दो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवो’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पच्चस्सोसुं. आयस्मा आनन्दो एतदवोच –
‘‘यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा मम सन्तिके अरहत्तपत्तं [अरहत्तं (स्या.), अरहत्तपत्तिं अ. नि. ४.१७०] ब्याकरोति, सब्बसो चतूहि मग्गेहि एतेसं वा अञ्ञतरेन. कतमेहि चतूहि?
‘‘इधावुसो, भिक्खु समथपुब्बङ्गमं विपस्सनं भावेति. तस्स समथपुब्बङ्गमं विपस्सनं भावयतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति [बहुलिं करोति (क.) अ. नि. ४.१७० पस्सितब्बा]. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘पुन चपरं, आवुसो, भिक्खु विपस्सनापुब्बङ्गमं समथं भावेति. तस्स विपस्सनापुब्बङ्गमं समथं भावयतो मग्गो सञ्जायति. सो तं ¶ मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘पुन चपरं, आवुसो, भिक्खु समथविपस्सनं युगनद्धं [युगनन्धं (क. सी. अट्ठ.)] भावेति. तस्स समथविपस्सनं युगनद्धं ¶ भावयतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो ¶ बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘पुन चपरं, आवुसो, भिक्खुनो धम्मुद्धच्चविग्गहितं मानसं होति. सो, आवुसो, समयो यं तं चित्तं अज्झत्तमेव [अज्झत्तञ्ञेव (स्या. क.)] सन्तिट्ठति सन्निसीदति एकोदि ¶ होति समाधियति. तस्स मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘यो हि कोचि, आवुसो, भिक्खु वा भिक्खुनी वा मम सन्तिके अरहत्तपत्तं ब्याकरोति, सब्बसो इमेहि चतूहि मग्गेहि, एतेसं वा अञ्ञतरेना’’ति.
१. सुत्तन्तनिद्देसो
२. कथं समथपुब्बङ्गमं विपस्सनं भावेति? नेक्खम्मवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. तत्थ जाते धम्मे अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो ¶ अनुपस्सनट्ठेन विपस्सना. इति पठमं समथो, पच्छा विपस्सना. तेन वुच्चति – ‘‘समथपुब्बङ्गमं विपस्सनं भावेती’’ति. भावेतीति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना.
मग्गो सञ्जायतीति कथं मग्गो सञ्जायति? दस्सनट्ठेन सम्मादिट्ठि मग्गो सञ्जायति, अभिनिरोपनट्ठेन सम्मासङ्कप्पो मग्गो सञ्जायति, परिग्गहट्ठेन सम्मावाचा मग्गो सञ्जायति, समुट्ठानट्ठेन सम्माकम्मन्तो मग्गो सञ्जायति, वोदानट्ठेन सम्माआजीवो मग्गो सञ्जायति, पग्गहट्ठेन सम्मावायामो मग्गो सञ्जायति, उपट्ठानट्ठेन सम्मासति मग्गो सञ्जायति, अविक्खेपट्ठेन सम्मासमाधि मग्गो सञ्जायति – एवं मग्गो सञ्जायति.
सो तं मग्गं आसेवति भावेति बहुलीकरोति आसेवतीति कथं आसेवति? आवज्जन्तो आसेवति, जानन्तो आसेवति, पस्सन्तो आसेवति, पच्चवेक्खन्तो आसेवति, चित्तं ¶ अधिट्ठहन्तो आसेवति, सद्धाय अधिमुच्चन्तो आसेवति, वीरियं पग्गण्हन्तो आसेवति, सतिं उपट्ठापेन्तो आसेवति, चित्तं समादहन्तो आसेवति, पञ्ञाय पजानन्तो आसेवति, अभिञ्ञेय्यं ¶ अभिजानन्तो आसेवति, परिञ्ञेय्यं परिजानन्तो आसेवति, पहातब्बं पजहन्तो आसेवति ¶ , भावेतब्बं ¶ भावेन्तो आसेवति, सच्छिकातब्बं सच्छिकरोन्तो आसेवति – एवं आसेवति.
भावेतीति कथं भावेति? आवज्जन्तो भावेति, जानन्तो भावेति, पस्सन्तो भावेति, पच्चवेक्खन्तो भावेति, चित्तं अधिट्ठहन्तो भावेति, सद्धाय अधिमुच्चन्तो भावेति, वीरियं पग्गण्हन्तो भावेति, सतिं उपट्ठापेन्तो भावेति, चित्तं समादहन्तो भावेति, पञ्ञाय पजानन्तो भावेति, अभिञ्ञेय्यं अभिजानन्तो भावेति, परिञ्ञेय्यं परिजानन्तो भावेति, पहातब्बं पजहन्तो भावेति, भावेतब्बं भावेन्तो भावेति, सच्छिकातब्बं सच्छिकरोन्तो भावेति – एवं भावेति.
बहुलीकरोतीति कथं बहुलीकरोति? आवज्जन्तो बहुलीकरोति, जानन्तो बहुलीकरोति, पस्सन्तो बहुलीकरोति, पच्चवेक्खन्तो बहुलीकरोति, चित्तं अधिट्ठहन्तो बहुलीकरोति, सद्धाय अधिमुच्चन्तो बहुलीकरोति, वीरियं पग्गण्हन्तो बहुलीकरोति, सतिं उपट्ठापेन्तो बहुलीकरोति, चित्तं समादहन्तो बहुलीकरोति, पञ्ञाय पजानन्तो बहुलीकरोति, अभिञ्ञेय्यं अभिजानन्तो बहुलीकरोति, परिञ्ञेय्यं परिजानन्तो बहुलीकरोति, पहातब्बं पजहन्तो बहुलीकरोति, भावेतब्बं भावेन्तो बहुलीकरोति, सच्छिकातब्बं सच्छिकरोन्तो बहुलीकरोति – एवं बहुलीकरोति.
तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति ¶ अनुसया ब्यन्तीहोन्तीति कथं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति? सोतापत्तिमग्गेन, सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो – इमानि तीणि सञ्ञोजनानि पहीयन्ति; दिट्ठानुसयो, विचिकिच्छानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. सकदागामिमग्गेन ओळारिकं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं – इमानि द्वे सञ्ञोजनानि पहीयन्ति; ओळारिको कामरागानुसयो, पटिघानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. अनागामिमग्गेन अनुसहगतं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं ¶ – इमानि द्वे सञ्ञोजनानि पहीयन्ति; अनुसहगतो कामरागानुसयो, पटिघानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. अरहत्तमग्गेन रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि पञ्च सञ्ञोजनानि पहीयन्ति; मानानुसयो, भवरागानुसयो ¶ , अविज्जानुसयो – इमे तयो अनुसया ब्यन्तीहोन्ति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
३. अब्यापादवसेन ¶ चित्तस्स एकग्गता अविक्खेपो समाधि…पे… आलोकसञ्ञावसेन चित्तस्स एकग्गता अविक्खेपो समाधि…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. तत्थ जाते धम्मे अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो ¶ अनुपस्सनट्ठेन विपस्सना. इति पठमं समथो, पच्छा विपस्सना. तेन वुच्चति – ‘‘समथपुब्बङ्गमं विपस्सनं भावेती’’ति. भावेतीति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना.
मग्गो सञ्जायतीति कथं मग्गो सञ्जायति? दस्सनट्ठेन सम्मादिट्ठि मग्गो सञ्जायति, अभिनिरोपनट्ठेन सम्मासङ्कप्पो मग्गो सञ्जायति…पे… अविक्खेपट्ठेन सम्मासमाधि मग्गो सञ्जायति. एवं मग्गो सञ्जायति.
सो तं मग्गं आसेवति भावेति बहुलीकरोति आसेवतीति कथं आसेवति? आवज्जन्तो आसेवति…पे… सच्छिकातब्बं सच्छिकरोन्तो आसेवति, एवं आसेवति. भावेतीति कथं भावेति? आवज्जन्तो भावेति, जानन्तो भावेति…पे… सच्छिकातब्बं सच्छिकरोन्तो भावेति, एवं भावेति. बहुलीकरोतीति कथं बहुलीकरोति? आवज्जन्तो बहुलीकरोति, जानन्तो बहुलीकरोति…पे… सच्छिकातब्बं सच्छिकरोन्तो बहुलीकरोति, एवं बहुलीकरोति.
तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्तीति कथं सञ्ञोजना पहीयन्ति, अनुसया ब्यन्तीहोन्ति? सोतापत्तिमग्गेन ¶ ¶ सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो – इमानि तीणि सञ्ञोजनानि पहीयन्ति; दिट्ठानुसयो, विचिकिच्छानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. सकदागामिमग्गेन ओळारिकं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं – इमानि द्वे सञ्ञोजनानि पहीयन्ति; ओळारिको कामरागानुसयो पटिघानुसयो ¶ – इमे द्वे अनुसया ब्यन्तीहोन्ति. अनागामिमग्गेन अनुसहगतं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं – इमानि द्वे सञ्ञोजनानि पहीयन्ति; अनुसहगतो कामरागानुसयो, पटिघानुसयो – इमे द्वे अनुसया ब्यन्तीहोन्ति. अरहत्तमग्गेन रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि पञ्च सञ्ञोजनानि पहीयन्ति; मानानुसयो, भवरागानुसयो, अविज्जानुसयो – इमे तयो अनुसया ¶ ब्यन्तीहोन्ति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं समथपुब्बङ्गमं विपस्सनं भावेति.
४. कथं विपस्सनापुब्बङ्गमं समथं भावेति? अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना. तत्थ जातानं धम्मानञ्च वोसग्गारम्मणता [वोस्सग्गारम्मणता (स्या. क.)] चित्तस्स एकग्गता अविक्खेपो. समाधि इति पठमं विपस्सना, पच्छा समथो. तेन वुच्चति – ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति. भावेतीति ¶ चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
रूपं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, रूपं दुक्खतो अनुपस्सनट्ठेन विपस्सना, रूपं अनत्ततो अनुपस्सनट्ठेन विपस्सना. तत्थ जातानं धम्मानञ्च वोसग्गारम्मणता चित्तस्स एकग्गता अविक्खेपो समाधि. इति पठमं विपस्सना, पच्छा समथो. तेन वुच्चति – ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
वेदनं…पे… सञ्ञं ¶ … सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, जरामरणं दुक्खतो…पे… अनत्ततो अनुपस्सनट्ठेन विपस्सना. तत्थ जातानं धम्मानञ्च वोसग्गारम्मणता चित्तस्स एकग्गता अविक्खेपो समाधि. इति पठमं विपस्सना, पच्छा समथो. तेन वुच्चति – ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं ¶ मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं विपस्सनापुब्बङ्गमं समथं ¶ भावेति.
५. कथं समथविपस्सनं युगनद्धं भावेति? सोळसहि आकारेहि समथविपस्सनं युगनद्धं भावेति. आरम्मणट्ठेन गोचरट्ठेन पहानट्ठेन परिच्चागट्ठेन वुट्ठानट्ठेन विवट्टनट्ठेन सन्तट्ठेन पणीतट्ठेन विमुत्तट्ठेन अनासवट्ठेन तरणट्ठेन अनिमित्तट्ठेन अप्पणिहितट्ठेन सुञ्ञतट्ठेन एकरसट्ठेन अनतिवत्तनट्ठेन युगनद्धट्ठेन.
कथं ¶ आरम्मणट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधारम्मणो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना निरोधारम्मणा. इति आरम्मणट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘आरम्मणट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं आरम्मणट्ठेन समथविपस्सनं युगनद्धं भावेति.
कथं गोचरट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति गोचरट्ठेन ¶ समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति ¶ . तेन वुच्चति – ‘‘गोचरट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं पहानट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसे च खन्धे च पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसे च खन्धे च पजहतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति पहानट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘पहानट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं परिच्चागट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसे च खन्धे च परिच्चजतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसे च खन्धे च परिच्चजतो अनुपस्सनट्ठेन ¶ विपस्सना निरोधगोचरा. इति परिच्चागट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘परिच्चागट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं वुट्ठानट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसेहि च खन्धेहि च वुट्ठहतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसेहि च खन्धेहि च ¶ वुट्ठहतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति वुट्ठानट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘वुट्ठानट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं ¶ विवट्टनट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसेहि च खन्धेहि च विवट्टतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसेहि च खन्धेहि च विवट्टतो अनुपस्सनट्ठेन विपस्सना निरोधगोचरा. इति विवट्टनट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘विवट्टनट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं सन्तट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सन्तो होन्ति निरोधगोचरो, अविज्जं पजहतो ¶ अनुपस्सनट्ठेन विपस्सना सन्ता होति निरोधगोचरा. इति सन्तट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘सन्तट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं पणीतट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि पणीतो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना पणीता होति निरोधगोचरा ¶ . इति पणीतट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘पणीतट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं विमुत्तट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि कामासवा विमुत्तो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना अविज्जासवा विमुत्ता ¶ होति निरोधगोचरा. इति रागविरागा चेतोविमुत्ति अविज्जाविरागा पञ्ञा विमुत्तट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘विमुत्तट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं अनासवट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि कामासवेन अनासवो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना अविज्जासवेन अनासवा होति निरोधगोचरा. इति अनासवट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘अनासवट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं ¶ तरणट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चसहगतकिलेसे च खन्धे च तरतो चित्तस्स एकग्गता अविक्खेपो समाधि निरोधगोचरो, अविज्जासहगतकिलेसे च खन्धे च तरतो अनुपस्सनट्ठेन ¶ विपस्सना निरोधगोचरा. इति तरणट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘तरणट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं अनिमित्तट्ठेन समथविपस्सनं युगनद्धं ¶ भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सब्बनिमित्तेहि अनिमित्तो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना सब्बनिमित्तेहि अनिमित्ता होति निरोधगोचरा. इति अनिमित्तट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘अनिमित्तट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं अप्पणिहितट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सब्बपणिधीहि अप्पणिहितो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना सब्बपणिधीहि अप्पणिहिता होति निरोधगोचरा. इति अप्पणिहितट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘अप्पणिहितट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति.
कथं ¶ सुञ्ञतट्ठेन समथविपस्सनं युगनद्धं भावेति? उद्धच्चं पजहतो चित्तस्स एकग्गता अविक्खेपो समाधि सब्बाभिनिवेसेहि सुञ्ञो होति निरोधगोचरो, अविज्जं पजहतो अनुपस्सनट्ठेन विपस्सना ¶ सब्बाभिनिवेसेहि सुञ्ञा होति निरोधगोचरा. इति सुञ्ञतट्ठेन समथविपस्सना एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्तीति. तेन वुच्चति – ‘‘सुञ्ञतट्ठेन समथविपस्सनं युगनद्धं भावेती’’ति. भावेतीति चतस्सो भावना – आसेवनट्ठेन भावना…पे… मग्गो सञ्जायतीति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं सुञ्ञतट्ठेन समथविपस्सनं युगनद्धं भावेति. इमेहि सोळसहि आकारेहि समथविपस्सनं युगनद्धं भावेति, एवं समथविपस्सनं युगनद्धं भावेति.
सुत्तन्तनिद्देसो.
२. धम्मुद्धच्चवारनिद्देसो
६. कथं ¶ धम्मुद्धच्चविग्गहितं मानसं होति? अनिच्चतो मनसिकरोतो ओभासो उप्पज्जति, ओभासो ¶ धम्मोति ओभासं आवज्जति, ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति, दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति, अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति. तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो होति सो समयो, यं तं चित्तं अज्झत्तमेव सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति ¶ . तस्स मग्गो सञ्जायती’’ति कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति, एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
अनिच्चतो मनसिकरोतो ञाणं उप्पज्जति, पीति उप्पज्जति, पस्सद्धि उप्पज्जति, सुखं उप्पज्जति, अधिमोक्खो उप्पज्जति, पग्गहो उप्पज्जति, उपट्ठानं उप्पज्जति, उपेक्खा उप्पज्जति, निकन्ति उप्पज्जति, ‘निकन्ति धम्मो’ति निकन्तिं आवज्जति. ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति, दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति, अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति. तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो ¶ होति सो समयो, यं तं चित्तं अज्झत्तमेव सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. तस्स मग्गो सञ्जायती’’ति. कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति, एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
दुक्खतो मनसिकरोतो…पे… अनत्ततो मनसिकरोतो ओभासो उप्पज्जति…पे… ञाणं उप्पज्जति, पीति उप्पज्जति, पस्सद्धि उप्पज्जति, सुखं उप्पज्जति, अधिमोक्खो उप्पज्जति, पग्गहो उप्पज्जति, उपट्ठानं उप्पज्जति, उपेक्खा उप्पज्जति, निकन्ति उप्पज्जति, ‘निकन्ति धम्मो’ति निकन्तिं आवज्जति. ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो ¶ अनत्ततो उपट्ठानं, अनिच्चतो उपट्ठानं, दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति ¶ . तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो…पे… एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति’’.
रूपं अनिच्चतो मनसिकरोतो…पे… रूपं दुक्खतो मनसिकरोतो… रूपं अनत्ततो मनसिकरोतो… वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो ¶ मनसिकरोतो…पे… जरामरणं दुक्खतो मनसिकरोतो, जरामरणं अनत्ततो मनसिकरोतो ओभासो उप्पज्जति…पे… ञाणं उप्पज्जति, पीति उप्पज्जति, पस्सद्धि उप्पज्जति, सुखं उप्पज्जति, अधिमोक्खो उप्पज्जति, पग्गहो उप्पज्जति, उपट्ठानं उप्पज्जति, उपेक्खा उप्पज्जति, निकन्ति उप्पज्जति, ‘निकन्ति धम्मो’ति निकन्तिं आवज्जति. ततो विक्खेपो उद्धच्चं. तेन उद्धच्चेन विग्गहितमानसो. जरामरणं अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति. जरामरणं अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति, जरामरणं दुक्खतो उपट्ठानं यथाभूतं नप्पजानाति. तेन वुच्चति – ‘‘धम्मुद्धच्चविग्गहितमानसो होति. सो समयो, यं तं चित्तं अज्झत्तमेव सन्तिट्ठति सन्निसीदति एकोदि होति समाधियति. तस्स मग्गो सञ्जायती’’ति. कथं मग्गो सञ्जायति…पे… एवं मग्गो सञ्जायति. एवं सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति. एवं धम्मुद्धच्चविग्गहितं ¶ मानसं होति.
ओभासे चेव ञाणे च, पीतिया च विकम्पति;
पस्सद्धिया सुखे चेव, येहि चित्तं पवेधति.
अधिमोक्खे ¶ च पग्गाहे, उपट्ठाने च कम्पति;
उपेक्खावज्जनाय चेव, उपेक्खाय च निकन्तिया.
इमानि दस ठानानि, पञ्ञा यस्स परिच्चिता;
धम्मुद्धच्चकुसलो होति, न च सम्मोह गच्छति.
विक्खिपति चेव किलिस्सति च, चवति चित्तभावना;
विक्खिपति ¶ न किलिस्सति, भावना परिहायति.
विक्खिपति न किलिस्सति, भावना न परिहायति;
न च विक्खिपते चित्तं न किलिस्सति, न चवति चित्तभावना.
इमेहि चतूहि ठानेहि चित्तस्स सङ्खेपविक्खेपविग्गहितं [सङ्खेपं विक्खेपं विग्गहितं (स्या.)] दस ठाने सम्पजानातीति.
युगनद्धकथा निट्ठिता.
२. सच्चकथा
८. पुरिमनिदानं ¶ . ‘‘चत्तारिमानि ¶ , भिक्खवे [सं. नि. ५.१०९०], तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेतं ¶ ; ‘अयं दुक्खसमुदयो’ति तथमेतं अवितथमेतं अनञ्ञथमेतं, ‘अयं दुक्खनिरोधो’ति तथमेतं अवितथमेतं अनञ्ञथमेतं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति तथमेतं अवितथमेतं अनञ्ञथमेतं. इमानि खो, भिक्खवे, चत्तारि तथानि अवितथानि अनञ्ञथानि’’.
१. पठमसुत्तन्तनिद्देसो
कथं दुक्खं तथट्ठेन सच्चं? चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो – इमे चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. एवं दुक्खं तथट्ठेन सच्चं.
कथं समुदयो तथट्ठेन सच्चं? चत्तारो समुदयस्स समुदयट्ठा तथा अवितथा अनञ्ञथा. समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो ¶ पलिबोधट्ठो – इमे चत्तारो समुदयस्स समुदयट्ठा तथा अवितथा अनञ्ञथा. एवं समुदयो तथट्ठेन सच्चं.
कथं निरोधो तथट्ठेन सच्चं? चत्तारो निरोधस्स ¶ निरोधट्ठा तथा अवितथा अनञ्ञथा. निरोधस्स निस्सरणट्ठो, विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो – इमे चत्तारो निरोधस्स निरोधट्ठा तथा अवितथा अनञ्ञथा. एवं निरोधो तथट्ठेन सच्चं.
कथं मग्गो तथट्ठेन सच्चं? चत्तारो मग्गस्स मग्गट्ठा तथा अवितथा अनञ्ञथा. मग्गस्स ¶ निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, आधिपतेय्यट्ठो – इमे चत्तारो मग्गस्स मग्गट्ठा तथा अवितथा अनञ्ञथा. एवं मग्गो तथट्ठेन सच्चं.
९. कतिहाकारेहि ¶ चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि चत्तारि सच्चानि एकप्पटिवेधानि. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन – इमेहि चतूहाकारेहि चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो तथट्ठो, समुदयस्स समुदयट्ठो तथट्ठो, निरोधस्स निरोधट्ठो तथट्ठो, मग्गस्स मग्गट्ठो तथट्ठो – इमेहि चतूहाकारेहि तथट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं अनत्तट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि अनत्तट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो अनत्तट्ठो, समुदयस्स समुदयट्ठो अनत्तट्ठो, निरोधस्स निरोधट्ठो अनत्तट्ठो, मग्गस्स मग्गट्ठो अनत्तट्ठो – इमेहि चतूहाकारेहि अनत्तट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं सच्चट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि सच्चट्ठेन ¶ चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो सच्चट्ठो, समुदयस्स ¶ समुदयट्ठो सच्चट्ठो, निरोधस्स निरोधट्ठो सच्चट्ठो, मग्गस्स ¶ मग्गट्ठो सच्चट्ठो – इमेहि चतूहाकारेहि सच्चट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? चतूहाकारेहि पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो पटिवेधट्ठो, समुदयस्स समुदयट्ठो पटिवेधट्ठो निरोधस्स निरोधट्ठो पटिवेधट्ठो, मग्गस्स मग्गट्ठो पटिवेधट्ठो – इमेहि चतूहाकारेहि पटिवेधट्ठेन चत्तारि ¶ सच्चानि एकसङ्गहितानि यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
१०. कतिहाकारेहि चत्तारि सच्चानि एकप्पटिवेधानि? यं अनिच्चं तं दुक्खं, यं दुक्खं तं अनिच्चं, यं अनिच्चञ्च दुक्खञ्च तं अनत्ता. यं अनिच्चञ्च दुक्खञ्च अनत्ता च तं तथं. यं अनिच्चं च दुक्खञ्च अनत्ता च तथञ्च तं सच्चं. यं अनिच्चञ्च दुक्खञ्च अनत्ता च तथञ्च सच्चञ्च तं एकसङ्गहितं. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कतिहाकारेहि ¶ चत्तारि सच्चानि एकप्पटिवेधानि? नवहाकारेहि चत्तारि सच्चानि एकप्पटिवेधानि. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन, अभिञ्ञट्ठेन, परिञ्ञट्ठेन, पहानट्ठेन, भावनट्ठेन, सच्छिकिरियट्ठेन – इमेहि नवहाकारेहि चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? नवहाकारेहि तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो तथट्ठो, समुदयस्स समुदयट्ठो तथट्ठो, निरोधस्स निरोधट्ठो तथट्ठो, मग्गस्स मग्गट्ठो तथट्ठो, अभिञ्ञाय अभिञ्ञट्ठो तथट्ठो, परिञ्ञाय परिञ्ञट्ठो तथट्ठो, पहानस्स पहानट्ठो तथट्ठो, भावनाय भावनट्ठो तथट्ठो, सच्छिकिरियाय सच्छिकिरियट्ठो तथट्ठो – इमेहि नवहाकारेहि तथट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं ¶ ¶ अनत्तट्ठेन… सच्चट्ठेन… पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? नवहाकारेहि पटिवेधट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स दुक्खट्ठो पटिवेधट्ठो, समुदयस्स समुदयट्ठो पटिवेधट्ठो, निरोधस्स निरोधट्ठो पटिवेधट्ठो, मग्गस्स मग्गट्ठो ¶ पटिवेधट्ठो, अभिञ्ञाय अभिञ्ञट्ठो पटिवेधट्ठो, परिञ्ञाय परिञ्ञट्ठो पटिवेधट्ठो, पहानस्स पहानट्ठो पटिवेधट्ठो, भावनाय भावनट्ठो पटिवेधट्ठो, सच्छिकिरियाय सच्छिकिरियट्ठो पटिवेधट्ठो – इमेहि नवहाकारेहि पटिवेधट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
११. कतिहाकारेहि ¶ चत्तारि सच्चानि एकप्पटिवेधानि? द्वादसहि आकारेहि चत्तारि सच्चानि एकप्पटिवेधानि. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन, अभिजाननट्ठेन, परिजाननट्ठेन, धम्मट्ठेन, तथट्ठेन, ञातट्ठेन, सच्छिकिरियट्ठेन, फस्सनट्ठेन, अभिसमयट्ठेन – इमेहि द्वादसहि आकारेहि चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? सोळसहि आकारेहि तथट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो, तथट्ठो; समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठो तथट्ठो; निरोधस्स निस्सरणट्ठो, विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो तथट्ठो; मग्गस्स निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, आधिपतेय्यट्ठो तथट्ठो – इमेहि ¶ सोळसहि आकारेहि तथट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
कथं ¶ अनत्तट्ठेन…पे… सच्चट्ठेन… पटिवेधट्ठेन… अभिजाननट्ठेन… परिजाननट्ठेन… धम्मट्ठेन… तथट्ठेन… ञातट्ठेन… सच्छिकिरियट्ठेन… फस्सनट्ठेन… अभिसमयट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि? सोळसहि आकारेहि अभिसमयट्ठेन चत्तारि सच्चानि एकप्पटिवेधानि. दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो, अभिसमयट्ठो; समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठो, अभिसमयट्ठो; निरोधस्स निस्सरणट्ठो ¶ , विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो, अभिसमयट्ठो; मग्गस्स निय्यानट्ठो, हेतुट्ठो, दस्सनट्ठो, आधिपतेय्यट्ठो, अभिसमयट्ठो – इमेहि सोळसहि आकारेहि अभिसमयट्ठेन चत्तारि सच्चानि एकसङ्गहितानि. यं एकसङ्गहितं तं एकत्तं. एकत्तं एकेन ञाणेन पटिविज्झतीति – चत्तारि सच्चानि एकप्पटिवेधानि.
१२. सच्चानं कति लक्खणानि? सच्चानं द्वे लक्खणानि. सङ्खतलक्खणञ्च, असङ्खतलक्खणञ्च – सच्चानं इमानि द्वे लक्खणानि.
सच्चानं कति लक्खणानि? सच्चानं छ लक्खणानि. सङ्खतानं सच्चानं उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितानं अञ्ञथत्तं ¶ पञ्ञायति असङ्खतस्स सच्चस्स न उप्पादो पञ्ञायति ¶ , न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति – सच्चानं इमानि छ लक्खणानि.
सच्चानं कति लक्खणानि? सच्चानं द्वादस लक्खणानि. दुक्खसच्चस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; समुदयसच्चस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; मग्गसच्चस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; निरोधसच्चस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति – सच्चानं इमानि द्वादस लक्खणानि.
चतुन्नं सच्चानं कति कुसला, कति अकुसला, कति अब्याकता? समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं ¶ , निरोधसच्चं अब्याकतं. दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं.
सिया तीणि सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं तीहि सच्चेहि सङ्गहितं? वत्थुवसेन परियायेन सियाति. कथञ्च सिया? यं दुक्खसच्चं अकुसलं, समुदयसच्चं अकुसलं – एवं अकुसलट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं द्वीहि सच्चेहि सङ्गहितं. यं दुक्खसच्चं कुसलं, मग्गसच्चं कुसलं – एवं कुसलट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानि ¶ , एकसच्चं द्वीहि सच्चेहि सङ्गहितं. यं दुक्खसच्चं अब्याकतं, निरोधसच्चं अब्याकतं – एवं अब्याकतट्ठेन द्वे सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं द्वीहि सच्चेहि सङ्गहितं. एवं सिया तीणि सच्चानि एकसच्चेन सङ्गहितानि, एकसच्चं तीहि सच्चेहि सङ्गहितं वत्थुवसेन परियायेनाति.
२. दुतियसुत्तन्तपाळि
१३. ‘‘पुब्बे ¶ मे, भिक्खवे [सं. नि. ३.२६], सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘को नु खो रूपस्स अस्सादो, को आदीनवो, किं निस्सरणं; को वेदनाय अस्सादो, को आदीनवो, किं निस्सरणं; को सञ्ञाय अस्सादो, को आदीनवो, किं निस्सरणं; को सङ्खारानं अस्सादो, को आदीनवो, किं निस्सरणं; को विञ्ञाणस्स अस्सादो, को आदीनवो, किं निस्सरण’न्ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘यं खो ¶ रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं रूपस्स अस्सादो. यं रूपं अनिच्चं, तं दुक्खं विपरिणामधम्मं – अयं रूपस्स आदीनवो. यो रूपस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं रूपस्स निस्सरणं. यं वेदनं पटिच्च…पे… यं सञ्ञं पटिच्च… यं सङ्खारे पटिच्च… यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं – अयं विञ्ञाणस्स अस्सादो. यं विञ्ञाणं अनिच्चं तं दुक्खं विपरिणामधम्मं – अयं विञ्ञाणस्स आदीनवो. यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं – इदं विञ्ञाणस्स निस्सरणं’’.
‘‘यावकीवञ्चाहं ¶ , भिक्खवे, इमेसं पञ्चन्नं उपादानक्खन्धानं एवं अस्सादञ्च अस्सादतो आदीनवञ्च ¶ आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं नाब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं [अभिसम्बुद्धो पच्चञ्ञासिं (स्या.) सं. नि. ३.२६ पस्सितब्बा] यतो च ख्वाहं, भिक्खवे, इमेसं पञ्चन्नं उपादानक्खन्धानं एवं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, ‘सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (स्या. क.) सं. नि. ३.२७ पस्सितब्बा]. अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति.
३. दुतियसुत्तन्तनिद्देसो
१४. यं ¶ रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपस्स अस्सादोति – पहानप्पटिवेधो समुदयसच्चं. यं रूपं अनिच्चं तं दुक्खं विपरिणामधम्मं, अयं रूपस्स आदीनवोति – परिञ्ञापटिवेधो दुक्खसच्चं. यो रूपस्मिं छन्दरागविनयो छन्दरागप्पहानं, इदं रूपस्स निस्सरणन्ति – सच्छिकिरियापटिवेधो निरोधसच्चं. या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि – भावनापटिवेधो मग्गसच्चं.
यं वेदनं पटिच्च…पे… यं सञ्ञं पटिच्च… यं सङ्खारे पटिच्च… यं विञ्ञाणं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं विञ्ञाणस्स ¶ अस्सादोति – पहानप्पटिवेधो समुदयसच्चं. यं विञ्ञाणं अनिच्चं तं दुक्खं विपरिणामधम्मं, अयं विञ्ञाणस्स आदीनवोति – परिञ्ञापटिवेधो दुक्खसच्चं. यो विञ्ञाणस्मिं छन्दरागविनयो छन्दरागप्पहानं, इदं विञ्ञाणस्स निस्सरणन्ति – सच्छिकिरियापटिवेधो निरोधसच्चं. या इमेसु ¶ तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि – भावनापटिवेधो मग्गसच्चं.
१५. सच्चन्ति कतिहाकारेहि सच्चं? एसनट्ठेन ¶ , परिग्गहट्ठेन, पटिवेधट्ठेन. कथं एसनट्ठेन सच्चं? जरामरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. जरामरणं जातिनिदानं, जातिसमुदयं, जातिजातिकं, जातिप्पभवन्ति – एवं परिग्गहट्ठेन सच्चं. जरामरणञ्च पजानाति, जरामरणसमुदयञ्च पजानाति, जरामरणनिरोधञ्च पजानाति, जरामरणनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
जाति किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. जाति भवनिदाना, भवसमुदया, भवजातिका, भवप्पभवाति – एवं परिग्गहट्ठेन सच्चं. जातिञ्च पजानाति, जातिसमुदयञ्च पजानाति, जातिनिरोधञ्च पजानाति, जातिनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
भवो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवोति – एवं एसनट्ठेन सच्चं ¶ . भवो उपादाननिदानो, उपादानसमुदयो, उपादानजातिको, उपादानप्पभवोति – एवं परिग्गहट्ठेन सच्चं. भवं च पजानाति, भवसमुदयञ्च ¶ पजानाति, भवनिरोधञ्च पजानाति, भवनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
उपादानं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. उपादानं तण्हानिदानं, तण्हासमुदयं, तण्हाजातिकं, तण्हापभवन्ति – एवं परिग्गहट्ठेन सच्चं. उपादानञ्च पजानाति, उपादानसमुदयञ्च पजानाति, उपादाननिरोधञ्च पजानाति उपादाननिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
तण्हा किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. तण्हा वेदनानिदाना, वेदनासमुदया, वेदनाजातिका, वेदनापभवाति – एवं परिग्गहट्ठेन सच्चं. तण्हञ्च पजानाति, तण्हासमुदयञ्च पजानाति, तण्हानिरोधञ्च पजानाति, तण्हानिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
वेदना ¶ ¶ किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. वेदना फस्सनिदाना, फस्ससमुदया, फस्सजातिका, फस्सप्पभवाति – एवं परिग्गहट्ठेन सच्चं. वेदनञ्च पजानाति, वेदनासमुदयञ्च पजानाति, वेदनानिरोधञ्च पजानाति, वेदनानिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
फस्सो ¶ किंनिदानो, किंसमुदयो, किंजातिको, किंपभवोति – एवं एसनट्ठेन सच्चं. फस्सो सळायतननिदानो, सळायतनसमुदयो, सळायतनजातिको, सळायतनप्पभवोति – एवं परिग्गहट्ठेन सच्चं. फस्सञ्च पजानाति, फस्ससमुदयञ्च पजानाति, फस्सनिरोधञ्च पजानाति, फस्सनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
सळायतनं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. सळायतनं नामरूपनिदानं, नामरूपसमुदयं, नामरूपजातिकं, नामरूपप्पभवन्ति – एवं परिग्गहट्ठेन सच्चं. सळायतनञ्च पजानाति, सळायतनसमुदयञ्च पजानाति, सळायतननिरोधञ्च पजानाति, सळायतननिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
नामरूपं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. नामरूपं विञ्ञाणनिदानं, विञ्ञाणसमुदयं, विञ्ञाणजातिकं, विञ्ञाणप्पभवन्ति ¶ – एवं परिग्गहट्ठेन सच्चं. नामरूपञ्च पजानाति, नामरूपसमुदयञ्च पजानाति, नामरूपनिरोधञ्च पजानाति, नामरूपनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
विञ्ञाणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवन्ति – एवं एसनट्ठेन सच्चं. विञ्ञाणं सङ्खारनिदानं, सङ्खारसमुदयं, सङ्खारजातिकं ¶ , सङ्खारप्पभवन्ति – एवं परिग्गहट्ठेन सच्चं. विञ्ञाणञ्च पजानाति, विञ्ञाणसमुदयञ्च पजानाति, विञ्ञाणनिरोधञ्च पजानाति, विञ्ञाणनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
सङ्खारा ¶ किंनिदाना, किंसमुदया, किंजातिका, किंपभवाति – एवं एसनट्ठेन सच्चं. सङ्खारा अविज्जानिदाना, अविज्जासमुदया, अविज्जाजातिका, अविज्जापभवाति – एवं परिग्गहट्ठेन सच्चं. सङ्खारे च पजानाति, सङ्खारसमुदयञ्च पजानाति, सङ्खारनिरोधञ्च पजानाति, सङ्खारनिरोधगामिनिं पटिपदञ्च पजानाति – एवं पटिवेधट्ठेन सच्चं.
१६. जरामरणं ¶ दुक्खसच्चं, जाति समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. जाति दुक्खसच्चं, भवो समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. भवो दुक्खसच्चं, उपादानं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना ¶ मग्गसच्चं. उपादानं दुक्खसच्चं, तण्हा समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. तण्हा दुक्खसच्चं, वेदना समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. वेदना दुक्खसच्चं, फस्सो समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. फस्सो दुक्खसच्चं, सळायतनं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. सळायतनं दुक्खसच्चं, नामरूपं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. नामरूपं दुक्खसच्चं, विञ्ञाणं समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. विञ्ञाणं दुक्खसच्चं, सङ्खारा समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. सङ्खारा दुक्खसच्चं, अविज्जा समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं.
जरामरणं ¶ सिया दुक्खसच्चं, सिया समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चं. जाति सिया दुक्खसच्चं ¶ , सिया समुदयसच्चं…पे… भवो सिया दुक्खसच्चं, सिया समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधप्पजानना मग्गसच्चन्ति.
भाणवारो.
सच्चकथा निट्ठिता.
३. बोज्झङ्गकथा
१७. ¶ सावत्थिनिदानं. ‘‘सत्तिमे ¶ , भिक्खवे [सं. नि. ५.२००], बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो ¶ , धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा’’.
बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति – बोज्झङ्गा. बुज्झन्तीति – बोज्झङ्गा. अनुबुज्झन्तीति – बोज्झङ्गा. पटिबुज्झन्तीति – बोज्झङ्गा. सम्बुज्झन्तीति – बोज्झङ्गा.
बुज्झनट्ठेन बोज्झङ्गा, अनुबुज्झनट्ठेन बोज्झङ्गा, पटिबुज्झनट्ठेन बोज्झङ्गा, सम्बुज्झनट्ठेन बोज्झङ्गा.
बोधेन्तीति – बोज्झङ्गा. अनुबोधेन्तीति – बोज्झङ्गा. पटिबोधेन्तीति – बोज्झङ्गा. सम्बोधेन्तीति – बोज्झङ्गा.
बोधनट्ठेन बोज्झङ्गा, अनुबोधनट्ठेन बोज्झङ्गा, पटिबोधनट्ठेन बोज्झङ्गा, सम्बोधनट्ठेन बोज्झङ्गा.
बोधिपक्खियट्ठेन बोज्झङ्गा, अनुबोधिपक्खियट्ठेन बोज्झङ्गा, पटिबोधिपक्खियट्ठेन बोज्झङ्गा, सम्बोधिपक्खियट्ठेन बोज्झङ्गा.
बुद्धिलभनट्ठेन ¶ बोज्झङ्गा, बुद्धिपटिलभनट्ठेन बोज्झङ्गा, बुद्धिरोपनट्ठेन बोज्झङ्गा, बुद्धिअभिरोपनट्ठेन बोज्झङ्गा, बुद्धिपापनट्ठेन बोज्झङ्गा, बुद्धिसम्पापनट्ठेन बोज्झङ्गा.
मूलमूलकादिदसकं
१८. मूलट्ठेन ¶ बोज्झङ्गा, मूलचरियट्ठेन बोज्झङ्गा, मूलपरिग्गहट्ठेन बोज्झङ्गा, मूलपरिवारट्ठेन बोज्झङ्गा ¶ , मूलपरिपूरणट्ठेन [मूलपरिपूरट्ठेन (स्या. क.) एवमुपरिपि] बोज्झङ्गा, मूलपरिपाकट्ठेन बोज्झङ्गा, मूलपटिसम्भिदट्ठेन ¶ बोज्झङ्गा, मूलपटिसम्भिदापापनट्ठेन बोज्झङ्गा, मूलपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, मूलपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
हेतुट्ठेन बोज्झङ्गा, हेतुचरियट्ठेन बोज्झङ्गा, हेतुपरिग्गहट्ठेन बोज्झङ्गा, हेतुपरिवारट्ठेन बोज्झङ्गा, हेतुपरिपूरणट्ठेन बोज्झङ्गा, हेतुपरिपाकट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदापापनट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, हेतुपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
पच्चयट्ठेन बोज्झङ्गा, पच्चयचरियट्ठेन बोज्झङ्गा, पच्चयपरिग्गहट्ठेन बोज्झङ्गा, पच्चयपरिवारट्ठेन बोज्झङ्गा, पच्चयपरिपूरणट्ठेन बोज्झङ्गा, पच्चयपरिपाकट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदापापनट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, पच्चयपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
विसुद्धट्ठेन बोज्झङ्गा, विसुद्धिचरियट्ठेन बोज्झङ्गा, विसुद्धिपरिग्गहट्ठेन बोज्झङ्गा, विसुद्धिपरिवारट्ठेन बोज्झङ्गा, विसुद्धिपरिपूरणट्ठेन बोज्झङ्गा, विसुद्धिपरिपाकट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदापापनट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, विसुद्धिपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
अनवज्जट्ठेन बोज्झङ्गा, अनवज्जचरियट्ठेन ¶ बोज्झङ्गा, अनवज्जपरिग्गहट्ठेन बोज्झङ्गा, अनवज्जपरिवारट्ठेन बोज्झङ्गा, अनवज्जपरिपूरणट्ठेन बोज्झङ्गा, अनवज्जपरिपाकट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदापापनट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, अनवज्जपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
नेक्खम्मट्ठेन ¶ बोज्झङ्गा, नेक्खम्मचरियट्ठेन बोज्झङ्गा, नेक्खम्मपरिग्गहट्ठेन बोज्झङ्गा, नेक्खम्मपरिवारट्ठेन बोज्झङ्गा, नेक्खम्मपरिपूरणट्ठेन बोज्झङ्गा, नेक्खम्मपरिपाकट्ठेन ¶ ¶ बोज्झङ्गा, नेक्खम्मपटिसम्भिदट्ठेन बोज्झङ्गा, नेक्खम्मपटिसम्भिदापापनट्ठेन बोज्झङ्गा, नेक्खम्मपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, नेक्खम्मपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
विमुत्तट्ठेन बोज्झङ्गा, विमुत्तिचरियट्ठेन बोज्झङ्गा, विमुत्तिपरिग्गहट्ठेन बोज्झङ्गा, विमुत्तिपरिवारट्ठेन बोज्झङ्गा, विमुत्तिपरिपूरणट्ठेन बोज्झङ्गा, विमुत्तिपरिपाकट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदापापनट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, विमुत्तिपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
अनासवट्ठेन बोज्झङ्गा, अनासवचरियट्ठेन बोज्झङ्गा, अनासवपरिग्गहट्ठेन बोज्झङ्गा, अनासवपरिवारट्ठेन बोज्झङ्गा, अनासवपरिपूरणट्ठेन बोज्झङ्गा, अनासवपरिपाकट्ठेन बोज्झङ्गा ¶ , अनासवपटिसम्भिदट्ठेन बोज्झङ्गा, अनासवपटिसम्भिदापापनट्ठेन बोज्झङ्गा, अनासवपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, अनासवपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
विवेकट्ठेन बोज्झङ्गा, विवेकचरियट्ठेन बोज्झङ्गा, विवेकपरिग्गहट्ठेन बोज्झङ्गा, विवेकपरिवारट्ठेन बोज्झङ्गा, विवेकपरिपूरणट्ठेन बोज्झङ्गा, विवेकपरिपाकट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदापापनट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, विवेकपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
वोसग्गट्ठेन बोज्झङ्गा, वोसग्गचरियट्ठेन बोज्झङ्गा, वोसग्गपरिग्गहट्ठेन बोज्झङ्गा, वोसग्गपरिवारट्ठेन बोज्झङ्गा, वोसग्गपरिपूरणट्ठेन बोज्झङ्गा, वोसग्गपरिपाकट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदापापनट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदाय वसीभावट्ठेन बोज्झङ्गा, वोसग्गपटिसम्भिदाय वसीभावप्पत्तानम्पि बोज्झङ्गा.
१९. मूलट्ठं बुज्झन्तीति – बोज्झङ्गा. हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. पच्चयट्ठं बुज्झन्तीति – बोज्झङ्गा. विसुद्धट्ठं बुज्झन्तीति – बोज्झङ्गा. अनवज्जट्ठं बुज्झन्तीति – बोज्झङ्गा. नेक्खम्मट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. अनासवट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. विवेकट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . वोसग्गट्ठं बुज्झन्तीति – बोज्झङ्गा.
मूलचरियट्ठं ¶ ¶ बुज्झन्तीति – बोज्झङ्गा. हेतुचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. पच्चयचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विसुद्धिचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. अनवज्जचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. नेक्खम्मचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तिचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. अनासवचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विवेकचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. वोसग्गचरियट्ठं बुज्झन्तीति – बोज्झङ्गा.
मूलपरिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपरिवारट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिवारट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपरिपूरणट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिपूरट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपरिपाकट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपरिपाकट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपटिसम्भिदट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपटिसम्भिदट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपटिसम्भिदापापनट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपटिसम्भिदापापनट्ठं बुज्झन्तीति – बोज्झङ्गा. मूलपटिसम्भिदाय वसीभावट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वोसग्गपटिसम्भिदाय वसीभावट्ठं बुज्झन्तीति – बोज्झङ्गा…पे….
परिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. परिवारट्ठं बुज्झन्तीति – बोज्झङ्गा. परिपूरणट्ठं बुज्झन्तीति – बोज्झङ्गा. एकग्गट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. अविसारट्ठं बुज्झन्तीति – बोज्झङ्गा. अनाविलट्ठं बुज्झन्तीति – बोज्झङ्गा. अनिञ्जनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्तुपट्ठानवसेन चित्तस्स ठितट्ठं बुज्झन्तीति – बोज्झङ्गा. आरम्मणट्ठं बुज्झन्तीति – बोज्झङ्गा. गोचरट्ठं बुज्झन्तीति – बोज्झङ्गा. पहानट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. परिच्चागट्ठं बुज्झन्तीति – बोज्झङ्गा. वुट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. विवट्टनट्ठं बुज्झन्तीति – बोज्झङ्गा. सन्तट्ठं बुज्झन्तीति – बोज्झङ्गा. पणीतट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. अनासवट्ठं बुज्झन्तीति – बोज्झङ्गा. तरणट्ठं बुज्झन्तीति – बोज्झङ्गा. अनिमित्तट्ठं बुज्झन्तीति – बोज्झङ्गा. अप्पणिहितट्ठं बुज्झन्तीति – बोज्झङ्गा. सुञ्ञतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकरसट्ठं बुज्झन्तीति – बोज्झङ्गा. अनतिवत्तनट्ठं बुज्झन्तीति – बोज्झङ्गा. युगनद्धट्ठं बुज्झन्तीति – बोज्झङ्गा. निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. आधिपतेय्यट्ठं बुज्झन्तीति – बोज्झङ्गा.
समथस्स अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. विपस्सनाय अनुपस्सनट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. समथविपस्सनानं एकरसट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. युगनद्धस्स अनतिवत्तनट्ठं बुज्झन्तीति – बोज्झङ्गा. सिक्खाय समादानट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. आरम्मणस्स गोचरट्ठं बुज्झन्तीति – बोज्झङ्गा. लीनस्स चित्तस्स पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. उद्धतस्स चित्तस्स निग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. उभोविसुद्धानं अज्झुपेक्खनट्ठं बुज्झन्तीति – बोज्झङ्गा. विसेसाधिगमट्ठं बुज्झन्तीति – बोज्झङ्गा. उत्तरि पटिवेधट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्चाभिसमयट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधे पतिट्ठापकट्ठं बुज्झन्तीति – बोज्झङ्गा.
सद्धिन्द्रियस्स अधिमोक्खट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… पञ्ञिन्द्रियस्स दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. सद्धाबलस्स अस्सद्धिये अकम्पियट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… पञ्ञाबलस्स अविज्जाय अकम्पियट्ठं बुज्झन्तीति – बोज्झङ्गा. सतिसम्बोज्झङ्गस्स उपट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. सम्मादिट्ठिया दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… सम्मासमाधिस्स अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा.
इन्द्रियानं आधिपतेय्यट्ठं बुज्झन्तीति – बोज्झङ्गा. बलानं अकम्पियट्ठं बुज्झन्तीति – बोज्झङ्गा. निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. मग्गस्स हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. सतिपट्ठानानं उपट्ठानट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. सम्मप्पधानानं पदहनट्ठं बुज्झन्तीति – बोज्झङ्गा. इद्धिपादानं इज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्चानं तथट्ठं बुज्झन्तीति – बोज्झङ्गा. पयोगानं पटिप्पस्सद्धट्ठं बुज्झन्तीति – बोज्झङ्गा. फलानं सच्छिकिरियट्ठं बुज्झन्तीति – बोज्झङ्गा.
वितक्कस्स अभिनिरोपनट्ठं बुज्झन्तीति – बोज्झङ्गा. विचारस्स उपविचारट्ठं बुज्झन्तीति – बोज्झङ्गा. पीतिया फरणट्ठं बुज्झन्तीति – बोज्झङ्गा. सुखस्स अभिसन्दनट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स एकग्गट्ठं बुज्झन्तीति – बोज्झङ्गा.
आवज्जनट्ठं बुज्झन्तीति – बोज्झङ्गा. विजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. पजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. सञ्जाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकोदट्ठं बुज्झन्तीति – बोज्झङ्गा. अभिञ्ञाय ञातट्ठं [अभिञ्ञेय्यत्थं (स्या.)] बुज्झन्तीति – बोज्झङ्गा. परिञ्ञाय तीरणट्ठं बुज्झन्तीति – बोज्झङ्गा. पहानस्स परिच्चागट्ठं बुज्झन्तीति – बोज्झङ्गा. भावनाय एकरसट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . सच्छिकिरियाय फस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . खन्धानं खन्धट्ठं बुज्झन्तीति – बोज्झङ्गा. धातूनं धातुट्ठं बुज्झन्तीति – बोज्झङ्गा. आयतनानं आयतनट्ठं बुज्झन्तीति – बोज्झङ्गा. सङ्खतानं सङ्खतट्ठं बुज्झन्तीति – बोज्झङ्गा. असङ्खतस्स असङ्खतट्ठं बुज्झन्तीति – बोज्झङ्गा.
चित्तट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. चित्तानन्तरियट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. चित्तस्स वुट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स विवट्टनट्ठं [विवज्जनट्ठं (स्या.)] बुज्झन्तीति – बोज्झङ्गा. चित्तस्स हेतुट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स पच्चयट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स वत्थुट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स भूमट्ठं [भुम्मट्ठं (स्या.) पटि. म. १.१४ पस्सितब्बा] बुज्झन्तीति – बोज्झङ्गा. चित्तस्स आरम्मणट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स गोचरट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स चरियट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स गतट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स अभिनीहारट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. चित्तस्स निस्सरणट्ठं बुज्झन्तीति – बोज्झङ्गा.
एकत्ते आवज्जनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते विजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सञ्जाननट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते एकोदट्ठं बुज्झन्तीति – बोज्झङ्गा. ( ) [(एकत्ते उपनिबन्धनट्ठं बुज्झन्तीति – बोज्झङ्गा) (सब्बत्थ)]. एकत्ते पक्खन्दनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पसीदनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सन्तिट्ठनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते विमुच्चनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते ¶ एतं सन्तन्ति पस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते यानीकतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते वत्थुकतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुट्ठितट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते परिचितट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सुसमारद्धट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . एकत्ते परिग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते परिवारट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते परिपूरणट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते समोधानट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अधिट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते आसेवनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते भावनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बहुलीकम्मट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सुसमुग्गतट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सुविमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुबुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिबुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सम्बुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बोधनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुबोधनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिबोधनट्ठं बुज्झन्तीति ¶ – बोज्झङ्गा. एकत्ते सम्बुज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते बोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुबोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिबोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सम्बोधिपक्खियट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते जोतनट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. एकत्ते उज्जोतनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते अनुजोतनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते पटिजोतनट्ठं बुज्झन्तीति – बोज्झङ्गा. एकत्ते सञ्जोतनट्ठं बुज्झन्तीति – बोज्झङ्गा.
पतापनट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. विरोचनट्ठं बुज्झन्तीति – बोज्झङ्गा ¶ . किलेसानं सन्तापनट्ठं बुज्झन्तीति – बोज्झङ्गा. अमलट्ठं बुज्झन्तीति – बोज्झङ्गा. विमलट्ठं बुज्झन्तीति – बोज्झङ्गा. निम्मलट्ठं बुज्झन्तीति – बोज्झङ्गा. समट्ठं बुज्झन्तीति – बोज्झङ्गा. समयट्ठं बुज्झन्तीति – बोज्झङ्गा. विवेकट्ठं बुज्झन्तीति – बोज्झङ्गा. विवेकचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विरागट्ठं बुज्झन्तीति – बोज्झङ्गा. विरागचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. वोसग्गट्ठं बुज्झन्तीति – बोज्झङ्गा. वोसग्गचरियट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. विमुत्तिचरियट्ठं बुज्झन्तीति – बोज्झङ्गा.
छन्दट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स मूलट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स पादट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स पधानट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स इज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स अधिमोक्खट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स उपट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. छन्दस्स दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा.
वीरियट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… चित्तट्ठं बुज्झन्तीति – बोज्झङ्गा…पे… वीमंसट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय मूलट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. वीमंसाय पादट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय पधानट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय इज्झनट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय अधिमोक्खट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय पग्गहट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय उपट्ठानट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय अविक्खेपट्ठं बुज्झन्तीति – बोज्झङ्गा. वीमंसाय दस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा.
दुक्खट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स पीळनट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स ¶ सङ्खतट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स सन्तापट्ठं बुज्झन्तीति – बोज्झङ्गा. दुक्खस्स विपरिणामट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. समुदयट्ठं बुज्झन्तीति – बोज्झङ्गा. समुदयस्स आयूहनट्ठं निदानट्ठं सञ्ञोगट्ठं पलिबोधट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधट्ठं बुज्झन्तीति – बोज्झङ्गा. निरोधस्स निस्सरणट्ठं विवेकट्ठं असङ्खतट्ठं अमतट्ठं बुज्झन्तीति – बोज्झङ्गा. मग्गट्ठं बुज्झन्तीति – बोज्झङ्गा. मग्गस्स निय्यानट्ठं हेतुट्ठं दस्सनट्ठं आधिपतेय्यट्ठं बुज्झन्तीति – बोज्झङ्गा.
तथट्ठं ¶ बुज्झन्तीति – बोज्झङ्गा. अनत्तट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्चट्ठं बुज्झन्तीति – बोज्झङ्गा. पटिवेधट्ठं बुज्झन्तीति – बोज्झङ्गा. अभिजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. परिजाननट्ठं बुज्झन्तीति – बोज्झङ्गा. धम्मट्ठं बुज्झन्तीति – बोज्झङ्गा. धातुट्ठं बुज्झन्तीति – बोज्झङ्गा. ञातट्ठं बुज्झन्तीति – बोज्झङ्गा. सच्छिकिरियट्ठं बुज्झन्तीति – बोज्झङ्गा. फस्सनट्ठं बुज्झन्तीति – बोज्झङ्गा. अभिसमयट्ठं बुज्झन्तीति – बोज्झङ्गा.
नेक्खम्मं बुज्झन्तीति – बोज्झङ्गा. अब्यापादं ¶ बुज्झन्तीति – बोज्झङ्गा. आलोकसञ्ञं बुज्झन्तीति – बोज्झङ्गा. अविक्खेपं बुज्झन्तीति – बोज्झङ्गा. धम्मववत्थानं बुज्झन्तीति – बोज्झङ्गा. ञाणं बुज्झन्तीति – बोज्झङ्गा. पामोज्जं बुज्झन्तीति – बोज्झङ्गा. पठमं झानं बुज्झन्तीति – बोज्झङ्गा…पे… अरहत्तमग्गं बुज्झन्तीति – बोज्झङ्गा. अरहत्तफलसमापत्तिं बुज्झन्तीति – बोज्झङ्गा.
अधिमोक्खट्ठेन सद्धिन्द्रियं बुज्झन्तीति – बोज्झङ्गा…पे… दस्सनट्ठेन पञ्ञिन्द्रियं बुज्झन्तीति – बोज्झङ्गा. अस्सद्धिये अकम्पियट्ठेन सद्धाबलं बुज्झन्तीति – बोज्झङ्गा…पे… अविज्जाय अकम्पियट्ठेन पञ्ञाबलं बुज्झन्तीति – बोज्झङ्गा. उपट्ठानट्ठेन सतिसम्बोज्झङ्गं बुज्झन्तीति – बोज्झङ्गा…पे… पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गं बुज्झन्तीति – बोज्झङ्गा.
दस्सनट्ठेन सम्मादिट्ठिं बुज्झन्तीति – बोज्झङ्गा…पे… अविक्खेपट्ठेन सम्मासमाधिं बुज्झन्तीति – बोज्झङ्गा. आधिपतेय्यट्ठेन इन्द्रियं बुज्झन्तीति – बोज्झङ्गा. अकम्पियट्ठेन बलं बुज्झन्तीति – बोज्झङ्गा. निय्यानट्ठं बुज्झन्तीति – बोज्झङ्गा. हेतुट्ठेन मग्गं बुज्झन्तीति – बोज्झङ्गा. उपट्ठानट्ठेन सतिपट्ठानं बुज्झन्तीति ¶ – बोज्झङ्गा. पदहनट्ठेन सम्मप्पधानं बुज्झन्तीति – बोज्झङ्गा. इज्झनट्ठेन इद्धिपादं बुज्झन्तीति – बोज्झङ्गा. तथट्ठेन सच्चं बुज्झन्तीति – बोज्झङ्गा. अविक्खेपट्ठेन समथं बुज्झन्तीति – बोज्झङ्गा. अनुपस्सनट्ठे विपस्सनं ¶ …पे… एकरसट्ठेन समथविपस्सनं ¶ बुज्झन्तीति – बोज्झङ्गा. अनतिवत्तनट्ठेन युगनद्धं बुज्झन्तीति – बोज्झङ्गा. संवरट्ठेन सीलविसुद्धिं बुज्झन्तीति – बोज्झङ्गा. अविक्खेपट्ठेन चित्तविसुद्धिं बुज्झन्तीति – बोज्झङ्गा. दस्सनट्ठेन दिट्ठिविसुद्धिं बुज्झन्तीति – बोज्झङ्गा. मुत्तट्ठेन विमोक्खं बुज्झन्तीति – बोज्झङ्गा. पटिवेधट्ठेन विज्जं बुज्झन्तीति – बोज्झङ्गा. परिच्चागट्ठेन विमुत्तिं बुज्झन्तीति – बोज्झङ्गा. समुच्छेदट्ठेन खये ञाणं बुज्झन्तीति – बोज्झङ्गा. पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं बुज्झन्तीति – बोज्झङ्गा.
छन्दं मूलट्ठेन बुज्झन्तीति – बोज्झङ्गा. मनसिकारं समुट्ठानट्ठेन बुज्झन्तीति – बोज्झङ्गा. फस्सं समोधानट्ठेन बुज्झन्तीति – बोज्झङ्गा. वेदनं समोसरणट्ठेन बुज्झन्तीति – बोज्झङ्गा. समाधिं पमुखट्ठेन बुज्झन्तीति – बोज्झङ्गा. सतिं आधिपतेय्यट्ठेन ¶ बुज्झन्तीति – बोज्झङ्गा. पञ्ञं ततुत्तरट्ठेन बुज्झन्तीति – बोज्झङ्गा. विमुत्तिं सारट्ठेन बुज्झन्तीति – बोज्झङ्गा. अमतोगधं निब्बानं परियोसानट्ठेन बुज्झन्तीति – बोज्झङ्गा.
२०. सावत्थिनिदानं. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवो’’ति [आवुसोति (स्या.) सं. नि. ५.१८५ पस्सितब्बा]. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘सत्तिमे, आवुसो, बोज्झङ्गा ¶ . कतमे सत्त? सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, आवुसो, सत्त बोज्झङ्गा. इमेसं ख्वाहं, आवुसो, सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि. येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकसमयं…पे… सायन्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं ¶ विहरामि. सतिसम्बोज्झङ्गो इति चे मे, ‘आवुसो, होति, अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं [तिट्ठन्तं चरं (स्या.) सं. नि. ५.१८५ पस्सितब्बा] ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि. धम्मविचयसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि.
‘‘सेय्यथापि, आवुसो, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स. सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं, तं तदेव ¶ दुस्सयुगं पुब्बण्हसमयं पारुपेय्य. यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं…पे… सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य. एवमेव ख्वाहं, आवुसो, इमेसं सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन ¶ तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि. येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकसमयं…पे… सायन्हसमयं ¶ विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं विहरामि. सतिसम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि…पे… उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति. तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि’’.
सुत्तन्तनिद्देसो
२१. कथं सतिसम्बोज्झङ्गो इति चे मे होतीति बोज्झङ्गो? यावता निरोधूपट्ठाति तावता सतिसम्बोज्झङ्गो. इति चे मे होतीति बोज्झङ्गो. सेय्यथापि तेलप्पदीपस्स झायतो यावता अच्चि तावता वण्णो, यावता वण्णो तावता अच्चि. एवमेव यावता निरोधूपट्ठाति तावता सतिसम्बोज्झङ्गो. इति चे मे होतीति बोज्झङ्गो.
कथं ¶ अप्पमाणो इति चे मे होतीति बोज्झङ्गो? पमाणबद्धा [पमाणवन्ता (स्या.), अट्ठकथा ओलोकेतब्बा] किलेसा, सब्बे च परियुट्ठाना, ये च सङ्खारा पोनोभविका अप्पमाणो निरोधो अचलट्ठेन असङ्खतट्ठेन. यावता निरोधूपट्ठाति तावता अप्पमाणो. इति चे मे होतीति बोज्झङ्गो.
कथं सुसमारद्धो इति चे मे होतीति – बोज्झङ्गो? विसमा किलेसा, सब्बे ¶ च परियुट्ठाना, ये च सङ्खारा पोनोभविका, समधम्मो निरोधो सन्तट्ठेन पणीतट्ठेन. यावता निरोधूपट्ठाति तावता सुसमारद्धो इति चे मे होतीति बोज्झङ्गो.
कथं ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि; सचेपि चवति ‘‘इदप्पच्चया चवती’’ति पजानामि? कतिहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति? कतिहाकारेहि सतिसम्बोज्झङ्गो चवति? अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति. अट्ठहाकारेहि सतिसम्बोज्झङ्गो चवति.
कतमेहि ¶ ¶ अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति? अनुप्पादं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, उप्पादं अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, अप्पवत्तं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, पवत्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, अनिमित्तं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, निमित्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, निरोधं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, सङ्खारे अनावज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति – इमेहि अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति.
कतमेहि अट्ठहाकारेहि सतिसम्बोज्झङ्गो चवति? उप्पादं आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, अनुप्पादं अनावज्जितत्ता सतिसम्बोज्झङ्गो चवति, पवत्तं आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, अप्पवत्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो चवति, निमित्तं आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, अनिमित्तं अनावज्जितत्ता सतिसम्बोज्झङ्गो ¶ चवति, सङ्खारे आवज्जितत्ता सतिसम्बोज्झङ्गो चवति, निरोधं अनावज्जितत्ता सतिसम्बोज्झङ्गो चवति – इमेहि अट्ठहाकारेहि सतिसम्बोज्झङ्गो चवति. एवं ¶ ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि. सचेपि चवति, ‘‘इदप्पच्चया मे चवती’’ति पजानामि…पे….
कथं उपेक्खासम्बोज्झङ्गो इति चे मे होतीति बोज्झङ्गो? यावता निरोधूपट्ठाति तावता उपेक्खासम्बोज्झङ्गो इति चे मे होतीति बोज्झङ्गो. सेय्यथापि तेलप्पदीपस्स झायतो यावता अच्चि तावता वण्णो, यावता वण्णो तावता अच्चि. एवमेव यावता निरोधूपट्ठाति तावता उपेक्खासम्बोज्झङ्गो इति चे होतीति बोज्झङ्गो.
कथं अप्पमाणो इति चे होतीति बोज्झङ्गो? पमाणबद्धा किलेसा, सब्बे च परियुट्ठाना, ये च सङ्खारा पोनोभविका अप्पमाणो निरोधो अचलट्ठेन असङ्खतट्ठेन. यावता निरोधूपट्ठाति तावता अप्पमाणो इति चे होतीति बोज्झङ्गो.
कथं सुसमारद्धो इति चे होतीति बोज्झङ्गो? विसमा किलेसा, सब्बे च परियुट्ठाना, ये च सङ्खारा पोनोभविका समधम्मो निरोधो ¶ सन्तट्ठेन पणीतट्ठेन. यावता निरोधूपट्ठाति तावता सुसमारद्धो इति चे होतीति बोज्झङ्गो.
कथं ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि; सचेपि चवति ‘‘इदप्पच्चया ¶ मे चवती’’ति पजानामि? कतिहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति? कतिहाकारेहि उपेक्खासम्बोज्झङ्गो चवति ¶ ? अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति. अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो चवति.
कतमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति? अनुप्पादं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, उप्पादं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, अप्पवत्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, पवत्तं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, अनिमित्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, निमित्तं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, निरोधं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति, सङ्खारे अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो तिट्ठति – इमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो तिट्ठति.
कतमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो चवति? उप्पादं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, अनुप्पादं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, पवत्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, अप्पवत्तं अनावज्जितत्ता ¶ उपेक्खासम्बोज्झङ्गो चवति, निमित्तं आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति ¶ , अनिमित्तं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, सङ्खारे आवज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति, निरोधं अनावज्जितत्ता उपेक्खासम्बोज्झङ्गो चवति – इमेहि अट्ठहाकारेहि उपेक्खासम्बोज्झङ्गो चवति. एवं ‘‘तिट्ठन्तञ्च नं तिट्ठती’’ति पजानामि; सचेपि चवति, ‘‘इदप्पच्चया मे चवती’’ति पजानामि.
बोज्झङ्गकथा निट्ठिता.
४. मेत्ताकथा
२२. सावत्थिनिदानं ¶ . ‘‘मेत्ताय ¶ , भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय ¶ परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मूळ्हो कालङ्करोति, उत्तरि [उत्तरिं (स्या. पी.) अ. नि. ११.१५ पस्सितब्बा] अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति. मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय – इमे एकादसानिसंसा पाटिकङ्खा’’ ¶ .
अत्थि अनोधिसो फरणा मेत्ताचेतोविमुत्ति, अत्थि ओधिसो फरणा मेत्ताचेतोविमुत्ति, अत्थि दिसाफरणा मेत्ताचेतोविमुत्ति. कतिहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति, कतिहाकारेहि ओधिसो फरणा मेत्ताचेतोविमुत्ति, कतिहाकारेहि दिसाफरणा मेत्ताचेतोविमुत्ति? पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति, सत्तहाकारेहि ओधिसो फरणा मेत्ताचेतोविमुत्ति, दसहाकारेहि दिसाफरणा मेत्ताचेतोविमुत्ति.
कतमेहि पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति? सब्बे सत्ता अवेरा अब्यापज्जा [अब्यापज्झा (स्या.)] अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पाणा…पे… सब्बे भूता…पे… सब्बे पुग्गला…पे… सब्बे अत्तभावपरियापन्ना अवेरा अब्यापज्जा ¶ अनीघा सुखी अत्तानं परिहरन्तूति. इमेहि पञ्चहाकारेहि अनोधिसो फरणा मेत्ताचेतोविमुत्ति.
कतमेहि सत्तहाकारेहि ओधिसो फरणा मेत्ताचेतोविमुत्ति? सब्बा इत्थियो अवेरा अब्यापज्जा ¶ अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पुरिसा…पे… सब्बे अरिया…पे… सब्बे अनरिया…पे… सब्बे देवा…पे… सब्बे मनुस्सा…पे… सब्बे विनिपातिका अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तूति. इमेहि सत्तहाकारेहि ¶ ओधिसो फरणा मेत्ताचेतोविमुत्ति.
कतमेहि दसहाकारेहि दिसाफरणा मेत्ताचेतोविमुत्ति? सब्बे पुरत्थिमाय दिसाय सत्ता अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तु ¶ . सब्बे पच्छिमाय दिसाय सत्ता…पे… सब्बे उत्तराय दिसाय सत्ता…पे… सब्बे दक्खिणाय दिसाय सत्ता…पे… सब्बे पुरत्थिमाय अनुदिसाय सत्ता…पे… सब्बे पच्छिमाय अनुदिसाय सत्ता…पे… सब्बे उत्तराय अनुदिसाय सत्ता…पे… सब्बे दक्खिणाय अनुदिसाय सत्ता…पे… सब्बे हेट्ठिमाय दिसाय सत्ता…पे… सब्बे उपरिमाय दिसाय सत्ता अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पुरत्थिमाय दिसाय पाणा…पे… भूता… पुग्गला… अत्तभावपरियापन्ना… सब्बा इत्थियो… सब्बे पुरिसा… सब्बे अरिया… सब्बे अनरिया… सब्बे देवा… सब्बे मनुस्सा… सब्बे विनिपातिका अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तु. सब्बे पच्छिमाय दिसाय विनिपातिका…पे… सब्बे उत्तराय दिसाय विनिपातिका… सब्बे दक्खिणाय दिसाय विनिपातिका… सब्बे पुरत्थिमाय अनुदिसाय विनिपातिका… सब्बे पच्छिमाय अनुदिसाय विनिपातिका… सब्बे उत्तराय अनुदिसाय विनिपातिका… सब्बे दक्खिणाय अनुदिसाय विनिपातिका… सब्बे हेट्ठिमाय दिसाय विनिपातिका… सब्बे उपरिमाय दिसाय विनिपातिका अवेरा अब्यापज्जा अनीघा सुखी अत्तानं परिहरन्तूति. इमेहि दसहाकारेहि ¶ दिसाफरणा मेत्ताचेतोविमुत्ति.
१. इन्द्रियवारो
२३. सब्बेसं सत्तानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे सत्ता अवेरिनो होन्तु मा वेरिनो, सुखिनो होन्तु मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे सत्ते मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि ¶ विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय अधिमुच्चति. सद्धिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – वीरियं पग्गण्हाति. वीरियिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सतिं उपट्ठापेति. सतिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – चित्तं समादहति. समाधिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – पञ्ञाय पजानाति. पञ्ञिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि ¶ पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति भावीयति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया अलङ्कारा होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया परिवारा होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना [संसीदना (क. सी. अट्ठ.)] होन्ति, सन्तिट्ठना होन्ति, विमुच्चना होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति ¶ , वत्थुकता होन्ति, अनुट्ठिता ¶ होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति ¶ , सुविमुत्ता होन्ति, निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
२. बलवारो
२४. सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – अस्सद्धिये न कम्पति. सद्धाबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – कोसज्जे न कम्पति. वीरियबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – पमादे न कम्पति. सतिबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – उद्धच्चे न कम्पति. समाधिबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – अविज्जाय न कम्पति. पञ्ञाबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति भावीयति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया अलङ्कारा ¶ होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया परिवारा ¶ होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमानि पञ्च बलानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना ¶ होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता ¶ होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
३. बोज्झङ्गवारो
२५. सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सतिं उपट्ठापेति. सतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – पञ्ञाय पविचिनाति. धम्मविचयसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – वीरियं पग्गण्हाति. वीरियसम्बोज्झङ्गपरिभाविता होति ¶ मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – परिळाहं पटिप्पस्सम्भेति. पीतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – दुट्ठुल्लं पटिप्पस्सम्भेति. पस्सद्धिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – चित्तं समादहति. समाधिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – ञाणेन किलेसे पटिसङ्खाति. उपेक्खासम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति भावीयति. इमे सत्त बोज्झङ्गा मेत्ताय ¶ चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया अलङ्कारा होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया परिवारा होन्ति. इमेहि सत्तहि बोज्झङ्गेहि ¶ मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना ¶ होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति, निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
४. मग्गङ्गवारो
२६. सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा पस्सति. सम्मादिट्ठिपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा अभिनिरोपेति. सम्मासङ्कप्पपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा परिग्गण्हाति. सम्मावाचापरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा समुट्ठापेति. सम्माकम्मन्तपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा वोदापेति ¶ . सम्माआजीवपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे ¶ सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा पग्गण्हाति. सम्मावायामपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा उपट्ठापेति. सम्मासतिपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा समादहति. सम्मासमाधिपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया भावना होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति भावीयति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया बहुलीकता होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति बहुलीकरीयति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया अलङ्कारा होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति स्वालङ्कता होन्ति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया परिक्खारा होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति सुपरिक्खता होति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया परिवारा होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना ¶ होन्ति ¶ , भावना होन्ति ¶ , बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
२७. सब्बेसं पाणानं…पे… सब्बेसं भूतानं… सब्बेसं पुग्गलानं… सब्बेसं अत्तभावपरियापन्नानं… सब्बासं इत्थीनं… सब्बेसं पुरिसानं… सब्बेसं अरियानं… सब्बेसं अनरियानं… सब्बेसं देवानं… सब्बेसं मनुस्सानं… सब्बेसं विनिपातिकानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे विनिपातिका अवेरिनो होन्तु मा ¶ वेरिनो, सुखिनो होन्तु मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे विनिपातिके मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय ¶ अधिमुच्चति. सद्धिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बेसं पुरत्थिमाय दिसाय सत्तानं…पे… सब्बेसं पच्छिमाय दिसाय सत्तानं… सब्बेसं उत्तराय दिसाय सत्तानं… सब्बेसं दक्खिणाय दिसाय सत्तानं… सब्बेसं पुरत्थिमाय अनुदिसाय सत्तानं… सब्बेसं पच्छिमाय अनुदिसाय सत्तानं… सब्बेसं उत्तराय अनुदिसाय सत्तानं… सब्बेसं दक्खिणाय अनुदिसाय सत्तानं… सब्बेसं हेट्ठिमाय दिसाय सत्तानं… सब्बेसं उपरिमाय दिसाय सत्तानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे उपरिमाय दिसाय सत्ता अवेरिनो होन्तु मा वेरिनो, सुखिनो होन्तु ¶ मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे उपरिमाय दिसाय सत्ते मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे उपरिमाय दिसाय सत्ता अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय अधिमुच्चति. सद्धिन्द्रियपरिभाविता ¶ होति मेत्ताचेतोविमुत्ति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बेसं पुरत्थिमाय दिसाय पाणानं…पे… भूतानं… पुग्गलानं ¶ अत्तभावपरियापन्नानं… सब्बासं इत्थीनं… सब्बेसं पुरिसानं… सब्बेसं अरियानं… सब्बेसं अनरियानं… सब्बेसं देवानं… सब्बेसं मनुस्सानं… सब्बेसं विनिपातिकानं… सब्बेसं पच्छिमाय दिसाय विनिपातिकानं… सब्बेसं उत्तराय दिसाय विनिपातिकानं… सब्बेसं दक्खिणाय दिसाय विनिपातिकानं… सब्बेसं पुरत्थिमाय अनुदिसाय विनिपातिकानं… सब्बेसं ¶ पच्छिमाय अनुदिसाय विनिपातिकानं… सब्बेसं उत्तराय अनुदिसाय विनिपातिकानं… सब्बेसं दक्खिणाय अनुदिसाय विनिपातिकानं… सब्बेसं हेट्ठिमाय दिसाय विनिपातिकानं… सब्बेसं उपरिमाय दिसाय विनिपातिकानं पीळनं वज्जेत्वा अपीळनाय, उपघातं वज्जेत्वा अनुपघातेन, सन्तापं वज्जेत्वा असन्तापेन, परियादानं वज्जेत्वा अपरियादानेन, विहेसं वज्जेत्वा अविहेसाय, सब्बे उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु मा वेरिनो, सुखिनो होन्तु मा दुक्खिनो, सुखितत्ता होन्तु मा दुक्खितत्ताति – इमेहि अट्ठहाकारेहि सब्बे उपरिमाय दिसाय विनिपातिके मेत्तायतीति – मेत्ता. तं धम्मं चेतयतीति – चेतो. सब्बब्यापादपरियुट्ठानेहि विमुच्चतीति – विमुत्ति. मेत्ता च चेतो च विमुत्ति चाति – मेत्ताचेतोविमुत्ति.
सब्बे उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सद्धाय अधिमुच्चति. सद्धिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सब्बे उपरिमाय दिसाय विनिपातिका ¶ अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – वीरियं पग्गण्हाति. वीरियिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
सतिं ¶ उपट्ठापेति. सतिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति. चित्तं समादहति. समाधिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति. पञ्ञाय पजानाति. पञ्ञिन्द्रियपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि पञ्चिन्द्रियानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि इन्द्रियेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बे ¶ उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – अस्सद्धिये न कम्पति. सद्धाबलपरिभाविता होति मेत्ताचेतोविमुत्ति. कोसज्जे न कम्पति. वीरियबलपरिभाविता होति मेत्ताचेतोविमुत्ति. पमादे न कम्पति. सतिबलपरिभाविता होति मेत्ताचेतोविमुत्ति. उद्धच्चे न कम्पति. समाधिबलपरिभाविता होति मेत्ताचेतोविमुत्ति. अविज्जाय न कम्पति. पञ्ञाबलपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमानि ¶ पञ्च बलानि मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि पञ्चहि बलेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बे उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो ¶ होन्तु, सुखिनो होन्तूति – सतिं उपट्ठापेति. सतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
पञ्ञाय पविचिनाति. धम्मविचयसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. वीरियं पग्गण्हाति. वीरियसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. परिळाहं पटिप्पस्सम्भेति. पीतिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. दुट्ठुल्लं पटिप्पस्सम्भेति. पस्सद्धिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. चित्तं समादहति. समाधिसम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति. ञाणेन किलेसे पटिसङ्खाति. उपेक्खासम्बोज्झङ्गपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे सत्त बोज्झङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि सत्तहि बोज्झङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… निब्बत्तेन्ति जोतेन्ति पतापेन्ति.
सब्बे ¶ उपरिमाय दिसाय विनिपातिका अवेरिनो होन्तु, खेमिनो होन्तु, सुखिनो होन्तूति – सम्मा पस्सति. सम्मादिट्ठि परिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा अभिनिरोपेति. सम्मासङ्कप्पपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा परिग्गण्हाति. सम्मावाचापरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा समुट्ठापेति. सम्माकम्मन्तपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा वोदापेति. सम्मा आजीवपरिभाविता होति ¶ मेत्ताचेतोविमुत्ति. सम्मा पग्गण्हाति. सम्मावायामपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा उपट्ठाति. सम्मासतिपरिभाविता होति मेत्ताचेतोविमुत्ति. सम्मा समादहति. सम्मासमाधिपरिभाविता होति मेत्ताचेतोविमुत्ति.
इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति आसेवीयति…पे… इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया परिभाविता होन्ति. इमेहि अट्ठहि मग्गङ्गेहि मेत्ताचेतोविमुत्ति सुपरिवुता होति. इमे अट्ठ मग्गङ्गा मेत्ताय चेतोविमुत्तिया आसेवना होन्ति, भावना होन्ति, बहुलीकता होन्ति, अलङ्कारा होन्ति, परिक्खारा होन्ति, परिवारा होन्ति, पारिपूरी ¶ होन्ति, सहगता होन्ति, सहजाता होन्ति ¶ , संसट्ठा होन्ति, सम्पयुत्ता होन्ति, पक्खन्दना होन्ति, पसीदना होन्ति, सन्तिट्ठना होन्ति, विमुच्चना होन्ति, ‘‘एतं सन्त’’न्ति फस्सना होन्ति, यानीकता होन्ति, वत्थुकता होन्ति, अनुट्ठिता होन्ति, परिचिता होन्ति, सुसमारद्धा होन्ति, सुभाविता होन्ति, स्वाधिट्ठिता होन्ति, सुसमुग्गता होन्ति, सुविमुत्ता होन्ति निब्बत्तेन्ति जोतेन्ति पतापेन्तीति.
मेत्ताकथा निट्ठिता.
५. विरागकथा
२८. विरागो ¶ ¶ ¶ मग्गो, विमुत्ति फलं. कथं विरागो मग्गो? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो ¶ विरागारम्मणो विरागगोचरो विरागे समुदागतो [समुपागतो (स्या.)] विरागे ठितो विरागे पतिट्ठितो.
विरागोति द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं गच्छन्तीति – विरागो मग्गो. एतेन मग्गेन बुद्धा च सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो. यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा, अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो [विमोक्खो (स्या.), मोक्खो (अट्ठ.)] च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा विरज्जति. परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय विरज्जति. समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता विरज्जति. वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा विरज्जति. पग्गहट्ठेन सम्मावायामो मिच्छावायामा विरज्जति. उपट्ठानट्ठेन ¶ सम्मासति मिच्छासतिया विरज्जति. अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो विरज्जति. तदनुवत्तककिलेसेहि ¶ च खन्धेहि च विरज्जति. बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो विरागारम्मणो विरागगोचरो विरागे समुदागतो विरागे ठितो विरागे पतिट्ठितो.
विरागोति द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं गच्छन्तीति – विरागो मग्गो ¶ . एतेन मग्गेन बुद्धा च सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो. यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा, अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि ¶ च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो विरागारम्मणो विरागगोचरो विरागे समुदागतो विरागे ठितो विरागे पतिट्ठितो.
विरागोति द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं ¶ गच्छन्तीति – विरागो मग्गो. एतेन मग्गेन बुद्धा च सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो. यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा. अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति. विरागो विरागारम्मणो…पे… मग्गानं अट्ठङ्गिको सेट्ठो.
अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया विरज्जति, तदनुवत्तककिलेसेहि च खन्धेहि च विरज्जति, बहिद्धा च सब्बनिमित्तेहि विरज्जति विरागो विरागारम्मणो विरागगोचरो विरागे समुदागतो विरागे ठितो विरागे पतिट्ठितो.
विरागोति ¶ द्वे विरागा – निब्बानञ्च विरागो, ये च निब्बानारम्मणताजाता धम्मा सब्बे विरागा होन्तीति – विरागा. सहजातानि सत्तङ्गानि विरागं गच्छन्तीति – विरागो मग्गो. एतेन मग्गेन बुद्धा च ¶ सावका च अगतं दिसं निब्बानं गच्छन्तीति – अट्ठङ्गिको मग्गो ¶ . यावता पुथुसमणब्राह्मणानं परप्पवादानं मग्गा. अयमेव अरियो अट्ठङ्गिको मग्गो अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो चाति – मग्गानं अट्ठङ्गिको सेट्ठो.
दस्सनविरागो सम्मादिट्ठि. अभिनिरोपनविरागो सम्मासङ्कप्पो. परिग्गहविरागो सम्मावाचा. समुट्ठानविरागो सम्माकम्मन्तो. वोदानविरागो सम्माआजीवो ¶ . पग्गहविरागो सम्मावायामो. उपट्ठानविरागो सम्मासति. अविक्खेपविरागो सम्मासमाधि. उपट्ठानविरागो सतिसम्बोज्झङ्गो. पविचयविरागो धम्मविचयसम्बोज्झङ्गो. पग्गहविरागो वीरियसम्बोज्झङ्गो. फरणविरागो पीतिसम्बोज्झङ्गो. उपसमविरागो पस्सद्धिसम्बोज्झङ्गो. अविक्खेपविरागो समाधिसम्बोज्झङ्गो. पटिसङ्खानविरागो उपेक्खासम्बोज्झङ्गो. अस्सद्धिये ¶ अकम्पियविरागो सद्धाबलं. कोसज्जे अकम्पियविरागो वीरियबलं. पमादे अकम्पियविरागो सतिबलं. उद्धच्चे अकम्पियविरागो समाधिबलं. अविज्जाय अकम्पियविरागो पञ्ञाबलं. अधिमोक्खविरागो सद्धिन्द्रियं. पग्गहविरागो वीरियिन्द्रियं. उपट्ठानविरागो सतिन्द्रियं. अविक्खेपविरागो समाधिन्द्रियं. दस्सनविरागो पञ्ञिन्द्रियं. आधिपतेय्यट्ठेन इन्द्रियानि विरागो. अकम्पियट्ठेन बलं विरागो. निय्यानट्ठेन बोज्झङ्गा विरागो. हेतुट्ठेन मग्गो विरागो. उपट्ठानट्ठेन सतिपट्ठाना विरागो. पदहनट्ठेन सम्मप्पधाना ¶ विरागो. इज्झनट्ठेन इद्धिपादा विरागो. तथट्ठेन सच्चा विरागो. अविक्खेपट्ठेन समथो विरागो. अनुपस्सनट्ठेन विपस्सना विरागो. एकरसट्ठेन समथविपस्सना विरागो. अनतिवत्तनट्ठेन युगनद्धं विरागो. संवरट्ठेन सीलविसुद्धि विरागो. अविक्खेपट्ठेन चित्तविसुद्धि विरागो. दस्सनट्ठेन दिट्ठिविसुद्धि विरागो. विमुत्तट्ठेन विमोक्खो विरागो. पटिवेधट्ठेन विज्जा विरागो. परिच्चागट्ठेन विमुत्ति विरागो. समुच्छेदट्ठेन खये ञाणं विरागो. छन्दो मूलट्ठेन विरागो. मनसिकारो समुट्ठानट्ठेन विरागो. फस्सो समोधानट्ठेन विरागो. वेदना समोसरणट्ठेन विरागो. समाधि पमुखट्ठेन विरागो. सति आधिपतेय्यट्ठेन विरागो. पञ्ञा ततुत्तरट्ठेन विरागो. विमुत्ति सारट्ठेन विरागो. अमतोगधं निब्बानं परियोसानट्ठेन मग्गो.
दस्सनमग्गो सम्मादिट्ठि, अभिनिरोपनमग्गो सम्मासङ्कप्पो…पे… अमतोगधं निब्बानं परियोसानट्ठेन मग्गो. एवं विरागो मग्गो.
२९. कथं विमुत्ति फलं? सोतापत्तिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया विमुत्ता होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्ता होति, बहिद्धा च सब्बनिमित्तेहि विमुत्ता होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ¶ ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे मुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा ¶ सब्बे च विमुत्ता होन्तीति – विमुत्ति फलं.
अभिनिरोपनट्ठेन ¶ सम्मासङ्कप्पो मिच्छासङ्कप्पा विमुत्तो ¶ होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय विमुत्ता होति, समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता विमुत्तो होति, वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा विमुत्तो होति, पग्गहट्ठेन सम्मावायामो मिच्छावायामा विमुत्तो होति, उपट्ठानट्ठेन सम्मासति मिच्छासतिया विमुत्ता होति, अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति. द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
सकदागामिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ¶ ओळारिका कामरागानुसया पटिघानुसया विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणताजाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
अनागामिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति ¶ विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता…पे….
अरहत्तफलक्खणे ¶ ¶ दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया विमुत्तो होति, तदनुवत्तककिलेसेहि च खन्धेहि च विमुत्तो होति, बहिद्धा च सब्बनिमित्तेहि विमुत्तो होति, विमुत्ति विमुत्तारम्मणा विमुत्तिगोचरा विमुत्तिया समुदागता विमुत्तिया ठिता विमुत्तिया पतिट्ठिता. विमुत्तीति द्वे विमुत्तियो – निब्बानञ्च विमुत्ति, ये च निब्बानारम्मणता जाता धम्मा सब्बे विमुत्ता होन्तीति – विमुत्ति फलं.
दस्सनविमुत्ति ¶ सम्मादिट्ठि…पे… अविक्खेपविमुत्ति सम्मासमाधि, उपट्ठानविमुत्ति सतिसम्बोज्झङ्गो, पटिसङ्खानविमुत्ति उपेक्खासम्बोज्झङ्गो. अस्सद्धिये अकम्पियविमुत्ति सद्धाबलं…पे… अविज्जाय अकम्पियविमुत्ति पञ्ञाबलं. अधिमोक्खविमुत्ति सद्धिन्द्रियं…पे… दस्सनविमुत्ति पञ्ञिन्द्रियं.
आधिपतेय्यट्ठेन इन्द्रिया विमुत्ति. अकम्पियट्ठेन बला विमुत्ति, निय्यानट्ठेन बोज्झङ्गा विमुत्ति, हेतुट्ठेन मग्गो विमुत्ति, उपट्ठानट्ठेन सतिपट्ठाना विमुत्ति, पदहनट्ठेन सम्मप्पधाना विमुत्ति, इज्झनट्ठेन इद्धिपादा विमुत्ति, तथट्ठेन सच्चा विमुत्ति, अविक्खेपट्ठेन समथो ¶ विमुत्ति, अनुपस्सनट्ठेन विपस्सना विमुत्ति, एकरसट्ठेन समथविपस्सना विमुत्ति, अनतिवत्तनट्ठेन युगनद्धं विमुत्ति, संवरट्ठेन सीलविसुद्धि विमुत्ति, अविक्खेपट्ठेन चित्तविसुद्धि विमुत्ति, दस्सनट्ठेन दिट्ठिविसुद्धि विमुत्ति, विमुत्तट्ठेन विमोक्खो विमुत्ति, पटिवेधट्ठेन विज्जा विमुत्ति, परिच्चागट्ठेन विमुत्ति विमुत्ति, पटिप्पस्सद्धियट्ठेन अनुप्पादे ञाणं विमुत्ति, छन्दो मूलट्ठेन विमुत्ति, मनसिकारो समुट्ठानट्ठेन विमुत्ति, फस्सो समोधानट्ठेन विमुत्ति, वेदना समोसरणट्ठेन विमुत्ति, समाधि पमुखट्ठेन विमुत्ति, सति आधिपतेय्यट्ठेन विमुत्ति, पञ्ञा ततुत्तरट्ठेन विमुत्ति, विमुत्ति सारट्ठेन विमुत्ति, अमतोगधं निब्बानं परियोसानट्ठेन विमुत्ति. एवं विमुत्ति फलं. एवं विरागो मग्गो ¶ , विमुत्ति फलन्ति.
विरागकथा निट्ठिता.
६. पटिसम्भिदाकथा
१. धम्मचक्कपवत्तनवारो
३०. एवं ¶ ¶ मे सुतं – एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तत्र खो भगवा पञ्चवग्गिये भिक्खू आमन्तेसि –
‘‘द्वेमे ¶ , भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा. कतमे द्वे? यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो; यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो. एते खो [एते ते (स्या. क. सी. अट्ठ.) सं. नि. ५.१०८१; महाव. १३ पस्सितब्बा], भिक्खवे, उभो अन्ते अनुपगम्म मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.
‘‘कतमा च सा, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं खो सा, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.
‘‘इदं ¶ खो पन, भिक्खवे, दुक्खं अरियसच्चं. जातिपि दुक्खा, जरापि दुक्खा, ब्याधिपि दुक्खो, मरणम्पि दुक्खं, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं; संखित्तेन पञ्चुपादानक्खन्धा दुक्खा. इदं खो पन, भिक्खवे, दुक्खसमुदयं अरियसच्चं – यायं तण्हा पोनोभविका नन्दिरागसहगता तत्रतत्राभिनन्दिनी ¶ , सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा. इदं ¶ खो पन, भिक्खवे, दुक्खनिरोधं अरियसच्चं – यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो. इदं खो पन, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं – अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘‘इदं दुक्खं अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’न्ति मे, भिक्खवे…पे… परिञ्ञातन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘‘इदं ¶ दुक्खसमुदयं अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु ¶ चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्ब’न्ति मे, भिक्खवे…पे… पहीनन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘‘इदं दुक्खनिरोधं अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधं अरियसच्चं सच्छिकातब्ब’न्ति मे, भिक्खवे…पे… सच्छिकतन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्ब’न्ति मे, भिक्खवे…पे… भावितन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘यावकीवञ्च ¶ मे, भिक्खवे, इमेसु चतूसु अरियसच्चेसु एवं तिपरिवट्टं द्वादसाकारं यथाभूतं ञाणदस्सनं न सुविसुद्धं अहोसि ¶ , नेव तावाहं, भिक्खवे ¶ , सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. यतो च खो मे, भिक्खवे, इमेसु चतूसु अरियसच्चेसु एवं तिपरिवट्टं द्वादसाकारं यथाभूतं ञाणदस्सनं सुविसुद्धं अहोसि, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति.
इदमवोच भगवा. अत्तमना पञ्चवग्गिया भिक्खू भगवतो भासितं अभिनन्दुन्ति.
इमस्मिञ्च ¶ पन वेय्याकरणस्मिं भञ्ञमाने आयस्मतो कोण्डञ्ञस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति.
पवत्तिते च पन भगवता धम्मचक्के भुम्मा [भूमा (क.)] देवा सद्दमनुस्सावेसुं – ‘‘एतं भगवता बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मि’’न्ति. भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिका [चातुम्महाराजिका (स्या.)] देवा सद्दमनुस्सावेसुं…पे… चातुमहाराजिकानं देवानं सद्दं सुत्वा तावतिंसा देवा…पे… यामा देवा…पे… तुसिता देवा…पे… निम्मानरती देवा…पे… परनिम्मितवसवत्ती देवा…पे… ब्रह्मकायिका देवा ¶ सद्दमनुस्सावेसुं – ‘‘एतं भगवता बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मि’’न्ति.
इतिह तेन खणेन तेन लयेन तेन मुहुत्तेन याव ब्रह्मलोका सद्दो अब्भुग्गच्छि. अयञ्च दससहस्सी लोकधातु संकम्पि सम्पकम्पि सम्पवेधि, अप्पमाणो च उळारो ओभासो लोके पातुरहोसि अतिक्कम्म [अतिक्कम्मेव (स्या. क.) सं. नि. ५.१०८१ पस्सितब्बा] देवानं देवानुभावन्ति.
अथ खो भगवा इमं उदानं उदानेसि – ‘‘अञ्ञासि वत, भो, कोण्डञ्ञो; अञ्ञासि वत, भो, कोण्डञ्ञो’’ति. इति हिदं आयस्मतो कोण्डञ्ञस्स अञ्ञासिकोण्डञ्ञो त्वेव [अञ्ञाकोण्डञ्ञोत्वेव (स्या.)] नामं अहोसि.
[क] ‘इदं ¶ दुक्खं अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु ¶ चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं ¶ ¶ धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. इमा दस निरुत्तिया निरुत्तिपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ञाणं पटिभानपटिसम्भिदा’’.
‘‘‘तं ¶ खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’न्ति…पे… परिञ्ञातन्ति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं ¶ उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च ¶ . ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. इमा दस निरुत्तियो निरुत्तिपटिसम्भिदाय आरम्मणा ¶ चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ञाणं पटिभानपटिसम्भिदा’’.
दुक्खे अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ख] ‘‘‘इदं ¶ दुक्खसमुदयं अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्ब’न्ति…पे… पहीनन्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे. ¶ … आलोको उदपादि…पे…’’.
दुक्खसमुदये अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ग] ‘‘‘इदं दुक्खनिरोधं अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधं अरियसच्चं सच्छिकातब्ब’न्ति…पे… सच्छिकतन्ति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
दुक्खनिरोधे ¶ अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[घ] ‘‘‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्ब’न्ति…पे… भावितन्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
चतूसु अरियसच्चेसु सट्ठि धम्मा, सट्ठि अत्था, वीसतिसतनिरुत्तियो, चत्तालीसञ्च द्वे च ञाणसतानि.
२. सतिपट्ठानवारो
३१. ‘‘‘अयं काये कायानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं ¶ उदपादि…पे… आलोको उदपादि. सा खो पनायं काये कायानुपस्सना भावेतब्बाति मे, भिक्खवे,…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
‘‘अयं वेदनासु…पे… अयं चित्ते…पे… अयं धम्मेसु धम्मानुपस्सनाति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बा ति…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको ¶ उदपादि’’.
[क] ‘‘‘अयं काये कायानुपस्सना’ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सा ¶ खो पनायं काये कायानुपस्सना भावेतब्बाति…पे… भाविताति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा ¶ उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन ¶ वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा ¶ . इमा दस निरुत्तियो निरुत्तिपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ञाणं पटिभानपटिसम्भिदा’’.
काये कायानुपस्सनासतिपट्ठाने पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ख-घ] ‘‘अयं वेदनासु…पे… अयं चित्ते…पे… अयं धम्मेसु ¶ धम्मानुपस्सनाति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बा ति…पे… भाविताति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
धम्मेसु ¶ धम्मानुपस्सना सतिपट्ठाने पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
चतूसु सतिपट्ठानेसु सट्ठि धम्मा, सट्ठि अत्था, वीसतिसतनिरुत्तियो, चत्तालीसञ्च ¶ द्वे च ञाणसतानि.
३. इद्धिपादवारो
३२. ‘‘अयं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति मे, भिक्खवे…पे… भावितोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
‘‘अयं ¶ वीरियसमाधि…पे… अयं चित्तसमाधि…पे… अयं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सो खो पनायं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
[क] ‘‘‘अयं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो’ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको ¶ उदपादीति – ओभासट्ठेन.
चक्खुं ¶ धम्मो, ञाणं धम्मो, पञ्ञा धम्मो, विज्जा धम्मो, आलोको धम्मो. इमे पञ्च धम्मा धम्मपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये ¶ तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘धम्मेसु ञाणं धम्मपटिसम्भिदा’’.
दस्सनट्ठो अत्थो, ञातट्ठो अत्थो, पजाननट्ठो अत्थो, पटिवेधट्ठो अत्थो, ओभासट्ठो अत्थो. इमे पञ्च अत्था अत्थपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘अत्थेसु ञाणं अत्थपटिसम्भिदा’’.
पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. इमा दस निरुत्तियो निरुत्तिपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा ¶ च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा’’.
पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. इमानि वीसति ञाणानि पटिभानपटिसम्भिदाय आरम्मणा चेव होन्ति गोचरा च. ये तस्सा आरम्मणा ते तस्सा गोचरा. ये तस्सा गोचरा ते तस्सा आरम्मणा. तेन वुच्चति – ‘‘पटिभानेसु ¶ ञाणं पटिभानपटिसम्भिदा’’.
छन्दसमाधिपधानसङ्खारसमन्नागते इद्धिपादे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
[ख-घ] ‘‘अयं वीरियसमाधि…पे… अयं चित्तसमाधि…पे… अयं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे…’’.
वीमंसासमाधिपधानसङ्खारसमन्नागते इद्धिपादे पन्नरस धम्मा, पन्नरस अत्था, तिंस निरुत्तियो, सट्ठि ञाणानि.
चतूसु इद्धिपादेसु सट्ठि धम्मा, सट्ठि अत्था, वीसतिसतनिरुत्तियो, चत्तालीसञ्च द्वे च ञाणसतानि.
४. सत्तबोधिसत्तवारो
३३. ‘‘‘समुदयो ¶ ¶ समुदयो’ति खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘निरोधो निरोधो’ति खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’. विपस्सिस्स बोधिसत्तस्स वेय्याकरणे दस धम्मा, दस अत्था, वीसति निरुत्तियो, चत्तालीसं [चत्तालीस (क.)] ञाणानि.
‘‘‘समुदयो ¶ समुदयो’ति खो, भिक्खवे, सिखिस्स बोधिसत्तस्स…पे… वेस्सभुस्स ¶ बोधिसत्तस्स…पे… ककुसन्धस्स बोधिसत्तस्स…पे… कोणागमनस्स बोधिसत्तस्स…पे… कस्सपस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘निरोधो निरोधो’ति खो, भिक्खवे, कस्सपस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’. कस्सपस्स बोधिसत्तस्स वेय्याकरणे दस धम्मा, दस अत्था, वीसति निरुत्तियो, चत्तालीस ञाणानि.
‘‘‘समुदयो समुदयो’ति खो, भिक्खवे, गोतमस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘निरोधो निरोधो’ति खो, भिक्खवे, गोतमस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’. गोतमस्स बोधिसत्तस्स वेय्याकरणे दस धम्मा, दस अत्था, वीसति निरुत्तियो, चत्तालीस ञाणानि.
सत्तन्नं बोधिसत्तानं सत्तसु वेय्याकरणेसु सत्तति धम्मा, सत्तति अत्था, चत्तालीससतं [चत्तारीससता (स्या.)] निरुत्तियो, असीति च द्वे च ञाणसतानि.
५. अभिञ्ञादिवारो
३४. ‘‘‘यावता अभिञ्ञाय अभिञ्ञट्ठो ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय अभिञ्ञट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. अभिञ्ञाय अभिञ्ञट्ठे पञ्चवीसति धम्मा ¶ , पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता ¶ परिञ्ञाय परिञ्ञट्ठो…पे… यावता पहानस्स पहानट्ठो…पे… यावता भावनाय भावनट्ठो…पे… यावता सच्छिकिरियाय सच्छिकिरियट्ठो ¶ ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय सच्छिकिरियट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. सच्छिकिरियाय सच्छिकिरियट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
अभिञ्ञाय ¶ अभिञ्ञट्ठे, परिञ्ञाय परिञ्ञट्ठे, पहानाय पहानट्ठे, भावनाय भावनट्ठे, सच्छिकिरियाय सच्छिकिरियट्ठे पञ्चवीससतं धम्मा, पञ्चवीससतं अत्था, अड्ढतेय्यानि निरुत्तिसतानि, पञ्च ञाणसतानि.
६. खन्धादिवारो
३५. ‘‘‘यावता खन्धानं खन्धट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय खन्धट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. खन्धानं खन्धट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता धातूनं धातुट्ठो…पे… यावता आयतनानं आयतनट्ठो…पे… यावता सङ्खतानं सङ्खतट्ठो…पे… यावता असङ्खतस्स असङ्खतट्ठो ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय असङ्खतट्ठो ¶ नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. असङ्खतस्स असङ्खतट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
खन्धानं खन्धट्ठे, धातूनं धातुट्ठे, आयतनानं आयतनट्ठे सङ्खतानं सङ्खतट्ठे, असङ्खतस्स असङ्खतट्ठे पञ्चवीसतिसतं धम्मा, पञ्चवीसतिसतं अत्था, अड्ढतेय्यानि निरुत्तिसतानि, पञ्च ञाणसतानि.
७. सच्चवारो
३६. ‘‘‘यावता दुक्खस्स दुक्खट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय दुक्खट्ठो नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. दुक्खस्स दुक्खट्ठे ¶ पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता समुदयस्स समुदयट्ठो…पे… यावता निरोधस्स निरोधट्ठो…पे… यावता मग्गस्स मग्गट्ठो ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय मग्गट्ठो ¶ नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. मग्गस्स मग्गट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
चतूसु अरियसच्चेसु सतं धम्मा, सतं अत्था, द्वे निरुत्तिसतानि, चत्तारि ञाणसतानि.
८. पटिसम्भिदावारो
३७. ‘‘‘यावता अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय अत्थपटिसम्भिदट्ठो ¶ नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता धम्मपटिसम्भिदाय धम्मपटिसम्भिदट्ठो…पे… यावता निरुत्तिपटिसम्भिदाय निरुत्तिपटिसम्भिदट्ठो…पे… यावता पटिभानपटिसम्भिदाय पटिभानपटिसम्भिदट्ठो, ञातो दिट्ठो विदितो सच्छिकतो फस्सितो पञ्ञाय. अफस्सितो पञ्ञाय पटिभानपटिसम्भिदट्ठो नत्थी’ति – चक्खुं उदपादि ¶ …पे… आलोको उदपादि’’. पटिभानपटिसम्भिदट्ठे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
चतूसु पटिसम्भिदासु सतं धम्मा, सतं अत्था, द्वे निरुत्तिसतानि, चत्तारि ञाणसतानि.
९. छबुद्धधम्मवारो
३८. ‘‘‘यावता इन्द्रियपरोपरियत्ते ञाणं, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. अफस्सितं पञ्ञाय इन्द्रियपरोपरियत्ते ञाणं नत्थी’ति – चक्खुं उदपादि…पे… आलोको उदपादि’’. इन्द्रियपरोपरियत्ते ञाणे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
‘‘‘यावता ¶ सत्तानं आसयानुसये ञाणं…पे… यावता यमकपाटिहीरे ञाणं ¶ …पे… यावता महाकरुणासमापत्तिया ञाणं…पे… यावता सब्बञ्ञुतञ्ञाणं…पे… यावता अनावरणं ञाणं, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. अफस्सितं पञ्ञाय अनावरणं ञाणं नत्थी’ति – चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि ¶ , विज्जा उदपादि, आलोको उदपादि’’. अनावरणे ञाणे पञ्चवीसति धम्मा, पञ्चवीसति अत्था, पञ्ञास निरुत्तियो, सतं ञाणानि.
छसु बुद्धधम्मेसु दियड्ढसतं धम्मा, दियड्ढसतं अत्था, तीणि निरुत्तिसतानि, छ ञाणसतानि.
पटिसम्भिदाधिकरणे [पटिसम्भिदापकरणे (स्या.)] अड्ढनवधम्मसतानि [अड्ढनवमानि धम्मसतानि (स्या.), अड्ढनवमधम्मसतानि (क.)], अड्ढनवअत्थसतानि, निरुत्तिसहस्सञ्च सत्त च निरुत्तिसतानि, तीणि च ञाणसहस्सानि, चत्तारि च ञाणसतानीति.
पटिसम्भिदाकथा निट्ठिता.
७. धम्मचक्ककथा
१. सच्चवारो
३९. एकं ¶ ¶ समयं भगवा बाराणसियं विहरति…पे… इति हिदं आयस्मतो कोण्डञ्ञस्स ‘‘अञ्ञासिकोण्डञ्ञो’’ त्वेव नामं अहोसि.
[क] ‘‘इदं दुक्खं अरियसच्च’’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा उदपादीति – पजाननट्ठेन ¶ . विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो. ञाणं धम्मो, ञातट्ठो अत्थो. पञ्ञा धम्मो, पजाननट्ठो अत्थो. विज्जा धम्मो, पटिवेधट्ठो अत्थो. आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था दुक्खवत्थुका ¶ सच्चवत्थुका सच्चारम्मणा सच्चगोचरा सच्चसङ्गहिता सच्चपरियापन्ना सच्चे समुदागता सच्चे ठिता सच्चे पतिट्ठिता.
४०. धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठापेन्तो पवत्तेतीति ¶ – धम्मचक्कं. धम्मे वसिप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे वसिं पापेन्तो पवत्तेतीति – धम्मचक्कं ¶ . धम्मे पारमिप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे पारमिं पापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मे वेसारज्जप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे वेसारज्जं पापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मं सक्करोन्तो पवत्तेतीति – धम्मचक्कं. धम्मं गरुं करोन्तो [गरुकरोन्तो (स्या.)] पवत्तेतीति – धम्मचक्कं. धम्मं मानेन्तो पवत्तेतीति – धम्मचक्कं. धम्मं पूजेन्तो पवत्तेतीति – धम्मचक्कं ¶ . धम्मं अपचायमानो पवत्तेतीति – धम्मचक्कं. धम्मद्धजो पवत्तेतीति – धम्मचक्कं. धम्मकेतु पवत्तेतीति – धम्मचक्कं. धम्माधिपतेय्यो पवत्तेतीति – धम्मचक्कं. तं खो पन धम्मचक्कं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिन्ति – धम्मचक्कं.
सद्धिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वीरियिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सतिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पञ्ञिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सद्धाबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वीरियबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सतिबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधिबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पञ्ञाबलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सतिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. धम्मविचयसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वीरियसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पीतिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पस्सद्धिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधिसम्बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. उपेक्खासम्बोज्झङ्गो ¶ धम्मो. तं धम्मं पवत्तेतीति ¶ – धम्मचक्कं ¶ . सम्मादिट्ठि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मासङ्कप्पो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मावाचा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्माकम्मन्तो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्माआजीवो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मावायामो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मासति धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सम्मासमाधि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
आधिपतेय्यट्ठेन इन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अकम्पियट्ठेन बलं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. निय्यानिकट्ठेन बोज्झङ्गो धम्मो. तं धम्मं पवत्तेतीति ¶ – धम्मचक्कं. हेतुट्ठेन मग्गो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. उपट्ठानट्ठेन सतिपट्ठाना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पदहनट्ठेन सम्मप्पधाना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. इज्झनट्ठेन इद्धिपादा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. तथट्ठेन सच्चा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अविक्खेपट्ठेन समथो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अनुपस्सनट्ठेन विपस्सना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. एकरसट्ठेन समथविपस्सना धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अनतिवत्तनट्ठेन युगनद्धं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. संवरट्ठेन सीलविसुद्धि धम्मो. तं धम्मं ¶ पवत्तेतीति – धम्मचक्कं. अविक्खेपट्ठेन चित्तविसुद्धि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. दस्सनट्ठेन दिट्ठिविसुद्धि धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. मुत्तट्ठेन विमोक्खो धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पटिवेधट्ठेन विज्जा धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. परिच्चागट्ठेन विमुत्ति धम्मो ¶ . तं धम्मं पवत्तेतीति – धम्मचक्कं. समुच्छेदट्ठेन खये ञाणं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. छन्दो मूलट्ठेन धम्मो. तं धम्मो पवत्तेतीति – धम्मचक्कं. मनसिकारो समुट्ठानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. फस्सो समोधानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. वेदना समोसरणट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. समाधि पमुखट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. सति आधिपतेय्यट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. पञ्ञा ततुत्तरट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. विमुत्ति सारट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं. अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
‘‘तं ¶ खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’’न्ति…पे… परिञ्ञातन्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति ¶ – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन. चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था दुक्खवत्थुका सच्चवत्थुका सच्चारम्मणा सच्चगोचरा सच्चसङ्गहिता सच्चपरियापन्ना सच्चे समुदागता सच्चे ठिता सच्चे पतिट्ठिता.
धम्मचक्कन्ति ¶ केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मपरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो तं धम्मं पवत्तेतीति – धम्मचक्कं.
[ख-घ] ‘‘इदं दुक्खसमुदयं अरियसच्च’’न्ति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… ‘‘तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्ब’’न्ति…पे… ‘‘पहीन’’न्ति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो ¶ अत्थो. इमे पञ्च धम्मा पञ्च अत्था समुदयवत्थुका सच्चवत्थुका…पे… निरोधवत्थुका सच्चवत्थुका…पे… मग्गवत्थुका सच्चवत्थुका सच्चारम्मणा सच्चगोचरा सच्चसङ्गहिता सच्चपरियापन्ना सच्चे समुदागता सच्चे ठिता सच्चे पतिट्ठिता.
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
२. सतिपट्ठानवारो
४१. ‘‘‘अयं ¶ काये कायानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सा खो पनायं काये कायानुपस्सना भावेतब्बाति ¶ मे, भिक्खवे,…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
‘‘अयं वेदनासु…पे… अयं चित्ते… अयं धम्मेसु धम्मानुपस्सनाति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बाति मे, भिक्खवे…पे… भाविताति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
अयं काये कायानुपस्सनाति पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सा खो पनायं काये कायानुपस्सना भावेतब्बाति…पे… भाविताति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था कायवत्थुका सतिपट्ठानवत्थुका…पे… वेदनावत्थुका सतिपट्ठानवत्थुका… चित्तवत्थुका सतिपट्ठानवत्थुका… धम्मवत्थुका सतिपट्ठानवत्थुका सतिपट्ठानारम्मणा सतिपट्ठानगोचरा सतिपट्ठानसङ्गहिता सतिपट्ठानपरियापन्ना सतिपट्ठाने समुदागता सतिपट्ठाने ठिता सतिपट्ठाने पतिट्ठिता.
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं ¶ …पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
३. इद्धिपादवारो
४२. ‘‘‘अयं ¶ छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो’ति मे ¶ , भिक्खवे पुब्बे अननुस्सुतेसु ¶ धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बो’ति मे, भिक्खवे…पे… भावितोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
‘‘अयं वीरियसमाधि…पे… अयं चित्तसमाधि…पे… अयं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. सो खो पनायं वीमंसासमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति मे, भिक्खवे…पे… भावितोति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि’’.
अयं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन? ञाणं उदपादीति – केनट्ठेन? पञ्ञा उदपादीति – केनट्ठेन? विज्जा उदपादीति – केनट्ठेन? आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन. ञाणं उदपादीति – ञातट्ठेन. पञ्ञा ¶ उदपादीति – पजाननट्ठेन. विज्जा उदपादीति – पटिवेधट्ठेन. आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो. ञाणं धम्मो, ञातट्ठो अत्थो. पञ्ञा धम्मो, पजाननट्ठो अत्थो. विज्जा धम्मो, पटिवेधट्ठो अत्थो. आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था छन्दवत्थुका इद्धिपादवत्थुका इद्धिपादारम्मणा इद्धिपादगोचरा इद्धिपादसङ्गहिता इद्धिपादपरियापन्ना इद्धिपादे समुदागता इद्धिपादे ठिता इद्धिपादे पतिट्ठिता.
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति ¶ – धम्मचक्कं. धम्मे ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मे वसिप्पत्तो पवत्तेतीति ¶ – धम्मचक्कं. धम्मे वसिं पापेन्तो पवत्तेतीति – धम्मचक्कं. धम्मे पारमिप्पत्तो पवत्तेतीति – धम्मचक्कं. धम्मे पारमिं पापेन्तो पवत्तेतीति – धम्मचक्कं…पे… धम्मं अपचायमानो पवत्तेतीति – धम्मचक्कं. धम्मद्धजो पवत्तेतीति – धम्मचक्कं. धम्मकेतु पवत्तेतीति – धम्मचक्कं. धम्माधिपतेय्यो पवत्तेतीति – धम्मचक्कं. तं खो पन धम्मचक्कं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा ¶ मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिन्ति – धम्मचक्कं.
सद्धिन्द्रियं धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कं.
अयं वीरियसमाधिपधानसङ्खारसमन्नागतो इद्धिपादोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि…पे… सो खो पनायं वीरियसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो भावेतब्बोति…पे… भावितोति पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि.
चक्खुं उदपादीति – केनट्ठेन…पे… आलोको उदपादीति – केनट्ठेन? चक्खुं उदपादीति – दस्सनट्ठेन…पे… आलोको उदपादीति – ओभासट्ठेन.
चक्खुं धम्मो, दस्सनट्ठो अत्थो…पे… आलोको धम्मो, ओभासट्ठो अत्थो. इमे पञ्च धम्मा पञ्च अत्था वीरियवत्थुका इद्धिपादवत्थुका…पे… चित्तवत्थुका इद्धिपादवत्थुका… वीमंसावत्थुका इद्धिपादवत्थुका इद्धिपादारम्मणा इद्धिपादगोचरा इद्धिपादसङ्गहिता इद्धिपादपरियापन्ना इद्धिपादे समुदागता इद्धिपादे ठिता इद्धिपादे पतिट्ठिता ¶ .
धम्मचक्कन्ति केनट्ठेन धम्मचक्कं? धम्मञ्च पवत्तेति चक्कञ्चाति – धम्मचक्कं. चक्कञ्च पवत्तेति धम्मञ्चाति – धम्मचक्कं. धम्मेन पवत्तेतीति – धम्मचक्कं. धम्मचरियाय पवत्तेतीति – धम्मचक्कं. धम्मे ¶ ठितो पवत्तेतीति – धम्मचक्कं. धम्मे पतिट्ठितो पवत्तेतीति – धम्मचक्कं…पे… अमतोगधं निब्बानं परियोसानट्ठेन धम्मो. तं धम्मं पवत्तेतीति – धम्मचक्कन्ति.
धम्मचक्ककथा निट्ठिता.
८. लोकुत्तरकथा
४३. कतमे ¶ ¶ ¶ धम्मा लोकुत्तरा? चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, चत्तारो अरियमग्गा, चत्तारि च सामञ्ञफलानि, निब्बानञ्च – इमे धम्मा लोकुत्तरा.
लोकुत्तराति केनट्ठेन लोकुत्तरा? लोकं तरन्तीति – लोकुत्तरा. लोका उत्तरन्तीति – लोकुत्तरा. लोकतो उत्तरन्तीति – लोकुत्तरा. लोकम्हा उत्तरन्तीति – लोकुत्तरा. लोकं अतिक्कमन्तीति – लोकुत्तरा. लोकं समतिक्कमन्तीति – लोकुत्तरा. लोकं समतिक्कन्ताति – लोकुत्तरा. लोकेन अतिरेकाति – लोकुत्तरा. लोकन्तं तरन्तीति – लोकुत्तरा. लोका निस्सरन्तीति – लोकुत्तरा. लोकतो निस्सरन्तीति – लोकुत्तरा. लोकम्हा निस्सरन्तीति – लोकुत्तरा. लोका निस्सटाति ¶ – लोकुत्तरा. लोकेन निस्सटाति – लोकुत्तरा. लोकम्हा निस्सटाति – लोकुत्तरा. लोके न तिट्ठन्तीति – लोकुत्तरा. लोकस्मिं न तिट्ठन्तीति – लोकुत्तरा. लोके न लिम्पन्तीति – लोकुत्तरा. लोकेन न लिम्पन्तीति – लोकुत्तरा. लोके असंलित्ताति – लोकुत्तरा. लोकेन असंलित्ताति – लोकुत्तरा. लोके अनुपलित्ताति – लोकुत्तरा. लोकेन अनुपलित्ताति – लोकुत्तरा. लोके विप्पमुत्ताति – लोकुत्तरा. लोकेन विप्पमुत्ताति – लोकुत्तरा. लोका विप्पमुत्ताति – लोकुत्तरा. लोकतो विप्पमुत्ताति – लोकुत्तरा. लोकम्हा विप्पमुत्ताति ¶ – लोकुत्तरा. लोके विसञ्ञुत्ताति – लोकुत्तरा. लोकेन विसञ्ञुत्ताति – लोकुत्तरा. लोका विसञ्ञुत्ताति – लोकुत्तरा. लोकस्मिं विसञ्ञुत्ताति – लोकुत्तरा. लोकतो विसञ्ञुत्ताति – लोकुत्तरा. लोकम्हा विसञ्ञुत्ताति – लोकुत्तरा. लोका सुज्झन्तीति – लोकुत्तरा. लोकतो सुज्झन्तीति – लोकुत्तरा. लोकम्हा सुज्झन्तीति – लोकुत्तरा. लोका विसुज्झन्तीति – लोकुत्तरा. लोकतो विसुज्झन्तीति – लोकुत्तरा. लोकम्हा विसुज्झन्तीति – लोकुत्तरा. लोका वुट्ठहन्तीति [उद्धरन्तीति (क.), उट्ठहन्तीति (सी. अट्ठ.)] – लोकुत्तरा. लोकतो वुट्ठहन्तीति ¶ – लोकुत्तरा. लोकम्हा वुट्ठहन्तीति – लोकुत्तरा. लोका विवट्टन्तीति – लोकुत्तरा ¶ . लोकतो विवट्टन्तीति – लोकुत्तरा. लोकम्हा विवट्टन्तीति – लोकुत्तरा. लोके न सज्जन्तीति – लोकुत्तरा. लोके न गय्हन्तीति – लोकुत्तरा. लोके न बज्झन्तीति – लोकुत्तरा. लोकं समुच्छिन्दन्तीति – लोकुत्तरा. लोकं समुच्छिन्नत्ताति – लोकुत्तरा. लोकं ¶ पटिप्पस्सम्भेन्तीति – लोकुत्तरा. लोकं पटिप्पस्सम्भितत्ताति – लोकुत्तरा. लोकस्स अपथाति – लोकुत्तरा. लोकस्स अगतीति – लोकुत्तरा. लोकस्स अविसयाति – लोकुत्तरा. लोकस्स असाधारणाति – लोकुत्तरा. लोकं वमन्तीति – लोकुत्तरा. लोकं न पच्चावमन्तीति – लोकुत्तरा. लोकं पजहन्तीति – लोकुत्तरा. लोकं न उपादियन्तीति – लोकुत्तरा. लोकं विसिनेन्तीति – लोकुत्तरा. लोकं न उस्सिनेन्तीति – लोकुत्तरा. लोकं विधूपेन्तीति – लोकुत्तरा. लोकं न संधूपेन्तीति – लोकुत्तरा. लोकं समतिक्कम्म अभिभुय्य तिट्ठन्तीति – लोकुत्तरा.
लोकुत्तरकथा निट्ठिता.
९. बलकथा
४४. सावत्थिनिदानं ¶ [सं. नि. ५.७०५-७१६ पस्सितब्बा]. ‘‘पञ्चिमानि ¶ , भिक्खवे, बलानि. कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च बलानि.
‘‘अपि च, अट्ठसट्ठि बलानि – सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं, हिरिबलं, ओत्तप्पबलं, पटिसङ्खानबलं, भावनाबलं, अनवज्जबलं, सङ्गहबलं, खन्तिबलं, पञ्ञत्तिबलं, निज्झत्तिबलं, इस्सरियबलं ¶ , अधिट्ठानबलं, समथबलं, विपस्सनाबलं, दस सेखबलानि, दस असेखबलानि, दस खीणासवबलानि, दस इद्धिबलानि, दस तथागतबलानि’’.
कतमं सद्धाबलं? अस्सद्धिये न कम्पतीति – सद्धाबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन सद्धाबलं, किलेसानं परियादानट्ठेन सद्धाबलं, पटिवेधादिविसोधनट्ठेन सद्धाबलं, चित्तस्स अधिट्ठानट्ठेन सद्धाबलं, चित्तस्स वोदानट्ठेन सद्धाबलं, विसेसाधिगमट्ठेन सद्धाबलं, उत्तरि पटिवेधट्ठेन ¶ सद्धाबलं, सच्चाभिसमयट्ठेन सद्धाबलं, निरोधे पतिट्ठापकट्ठेन सद्धाबलं. इदं सद्धाबलं.
कतमं वीरियबलं? कोसज्जे न कम्पतीति – वीरियबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन वीरियबलं, किलेसानं परियादानट्ठेन वीरियबलं, पटिवेधादिविसोधनट्ठेन वीरियबलं, चित्तस्स अधिट्ठानट्ठेन वीरियबलं, चित्तस्स वोदानट्ठेन वीरियबलं, विसेसाधिगमट्ठेन वीरियबलं, उत्तरि पटिवेधट्ठेन वीरियबलं, सच्चाभिसमयट्ठेन वीरियबलं, निरोधे पतिट्ठापकट्ठेन वीरियबलं. इदं वीरियबलं.
कतमं ¶ ¶ सतिबलं? पमादे न कम्पतीति – सतिबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन सतिबलं…पे… निरोधे पतिट्ठापकट्ठेन सतिबलं. इदं सतिबलं.
कतमं ¶ समाधिबलं? उद्धच्चे न कम्पतीति – समाधिबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन समाधिबलं…पे… निरोधे पतिट्ठापकट्ठेन समाधिबलं. इदं समाधिबलं.
कतमं पञ्ञाबलं? अविज्जाय न कम्पतीति – पञ्ञाबलं. सहजातानं धम्मानं उपत्थम्भनट्ठेन पञ्ञाबलं…पे… निरोधे पतिट्ठापकट्ठेन पञ्ञाबलं. इदं पञ्ञाबलं.
कतमं हिरिबलं? नेक्खम्मेन कामच्छन्दं हिरीयतीति [हिरियतीति (स्या. क.)] – हिरिबलं. अब्यापादेन ब्यापादं हिरीयतीति – हिरिबलं. आलोकसञ्ञाय थिनमिद्धं हिरीयतीति – हिरिबलं. अविक्खेपेन उद्धच्चं हिरीयतीति – हिरिबलं. धम्मववत्थानेन विचिकिच्छं हिरीयतीति – हिरिबलं. ञाणेन अविज्जं हिरीयतीति – हिरिबलं. पामोज्जेन अरतिं हिरीयतीति – हिरिबलं. पठमेन झानेन नीवरणे हिरीयतीति – हिरिबलं…पे… अरहत्तमग्गेन सब्बकिलेसे हिरीयतीति – हिरिबलं. इदं हिरिबलं.
कतमं ओत्तप्पबलं? नेक्खम्मेन कामच्छन्दं ओत्तप्पतीति – ओत्तप्पबलं. अब्यापादेन ब्यापादं ओत्तप्पतीति – ओत्तप्पबलं. आलोकसञ्ञाय थिनमिद्धं ओत्तप्पतीति – ओत्तप्पबलं. अविक्खेपेन उद्धच्चं ओत्तप्पतीति – ओत्तप्पबलं. धम्मववत्थानेन विचिकिच्छं ओत्तप्पतीति – ओत्तप्पबलं. ञाणेन अविज्जं ओत्तप्पतीति – ओत्तप्पबलं ¶ . पामोज्जेन अरतिं ओत्तप्पतीति – ओत्तप्पबलं. पठमेन झानेन नीवरणे ओत्तप्पतीति – ओत्तप्पबलं…पे… अरहत्तमग्गेन ¶ सब्बकिलेसे ओत्तप्पतीति – ओत्तप्पबलं. इदं ओत्तप्पबलं.
कतमं पटिसङ्खानबलं? नेक्खम्मेन कामच्छन्दं पटिसङ्खातीति – पटिसङ्खानबलं. अब्यापादेन ब्यापादं पटिसङ्खातीति – पटिसङ्खानबलं. आलोकसञ्ञाय थिनमिद्धं पटिसङ्खातीति – पटिसङ्खानबलं. अविक्खेपेन उद्धच्चं पटिसङ्खातीति – पटिसङ्खानबलं. धम्मववत्थानेन विचिकिच्छं पटिसङ्खातीति – पटिसङ्खानबलं. ञाणेन अविज्जं पटिसङ्खातीति – पटिसङ्खानबलं ¶ . पामोज्जेन अरतिं पटिसङ्खातीति – पटिसङ्खानबलं. पठमेन ¶ झानेन नीवरणे पटिसङ्खातीति – पटिसङ्खानबलं…पे… अरहत्तमग्गेन सब्बकिलेसे पटिसङ्खातीति – पटिसङ्खानबलं. इदं पटिसङ्खानबलं.
कतमं भावनाबलं? कामच्छन्दं पजहन्तो नेक्खम्मं भावेतीति – भावनाबलं. ब्यापादं पजहन्तो अब्यापादं भावेतीति – भावनाबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञं भावेतीति – भावनाबलं. उद्धच्चं पजहन्तो अविक्खेपं भावेतीति – भावनाबलं. विचिकिच्छं पजहन्तो धम्मववत्थानं भावेतीति – भावनाबलं. अविज्जं पजहन्तो ञाणं भावेतीति – भावनाबलं. अरतिं पजहन्तो पामोज्जं भावेतीति – भावनाबलं. नीवरणे पजहन्तो पठमं झानं भावेतीति – भावनाबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गं भावेतीति – भावनाबलं. इदं भावनाबलं.
कतमं अनवज्जबलं? कामच्छन्दस्स पहीनत्ता नेक्खम्मे नत्थि किञ्चि ¶ वज्जन्ति – अनवज्जबलं. ब्यापादस्स पहीनत्ता अब्यापादे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. थिनमिद्धस्स पहीनत्ता आलोकसञ्ञाय नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. उद्धच्चस्स पहीनत्ता अविक्खेपे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. विचिकिच्छाय पहीनत्ता धम्मववत्थाने नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. अविज्जाय पहीनत्ता ञाणे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. अरतिया पहीनत्ता पामोज्जे नत्थि किञ्चि वज्जन्ति अनवज्जबलं. नीवरणानं पहीनत्ता पठमज्झाने नत्थि किञ्चि वज्जन्ति – अनवज्जबलं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गे नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. इदं अनवज्जबलं.
कतमं ¶ सङ्गहबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं सङ्गण्हातीति – सङ्गहबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं सङ्गण्हातीति – सङ्गहबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं सङ्गण्हातीति – सङ्गहबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं सङ्गण्हातीति – सङ्गहबलं. इदं सङ्गहबलं.
कतमं ¶ खन्तिबलं? कामच्छन्दस्स पहीनत्ता नेक्खम्मं खमतीति – खन्तिबलं. ब्यापादस्स पहीनत्ता अब्यापादो खमतीति – खन्तिबलं. थिनमिद्धस्स पहीनत्ता आलोकसञ्ञा खमतीति – खन्तिबलं. उद्धच्चस्स पहीनत्ता अविक्खेपो खमतीति – खन्तिबलं. विचिकिच्छाय पहीनत्ता ¶ धम्मववत्थानं खमतीति – खन्तिबलं. अविज्जाय पहीनत्ता ¶ ञाणं खमतीति – खन्तिबलं. अरतिया पहीनत्ता पामोज्जं खमतीति – खन्तिबलं. नीवरणानं पहीनत्ता पठमं झानं खमतीति – खन्तिबलं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गो खमतीति – खन्तिबलं. इदं खन्तिबलं.
कतमं पञ्ञत्तिबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. इदं पञ्ञत्तिबलं.
कतमं निज्झत्तिबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं निज्झापेतीति – निज्झत्तिबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं निज्झापेतीति – निज्झत्तिबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं निज्झापेतीति – निज्झत्तिबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं निज्झापेतीति – निज्झत्तिबलं. इदं निज्झत्तिबलं.
कतमं इस्सरियबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं वसं वत्तेतीति – इस्सरियबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं वसं वत्तेतीति – इस्सरियबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन ¶ चित्तं वसं वत्तेतीति – इस्सरियबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं वसं वत्तेतीति – इस्सरियबलं. इदं इस्सरियबलं.
कतमं अधिट्ठानबलं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं अधिट्ठातीति – अधिट्ठानबलं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं अधिट्ठातीति ¶ – अधिट्ठानबलं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन ¶ चित्तं अधिट्ठातीति – अधिट्ठानबलं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं अधिट्ठातीति – अधिट्ठानबलं. इदं अधिट्ठानबलं.
कतमं समथबलं? नेक्खम्मवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं, अब्यापादवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं, आलोकसञ्ञावसेन चित्तस्स एकग्गता ¶ अविक्खेपो समथबलं…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं, पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समथबलं.
समथबलन्ति केनट्ठेन समथबलं? पठमेन झानेन नीवरणे न कम्पतीति – समथबलं. दुतियेन झानेन वितक्कविचारे न कम्पतीति – समथबलं. ततियेन झानेन पीतिया न कम्पतीति – समथबलं. चतुत्थेन झानेन सुखदुक्खे न कम्पतीति – समथबलं. आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय न कम्पतीति – समथबलं ¶ . विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय न कम्पतीति – समथबलं. उद्धच्चे च उद्धच्चसहगतकिलेसे च खन्धे च न कम्पती न चलति न वेधतीति – समथबलं. इदं समथबलं.
कतमं विपस्सनाबलं? अनिच्चानुपस्सना विपस्सनाबलं, दुक्खानुपस्सना विपस्सनाबलं…पे… पटिनिस्सग्गानुपस्सना विपस्सनाबलं, रूपे अनिच्चानुपस्सना विपस्सनाबलं, रूपे दुक्खानुपस्सना विपस्सनाबलं…पे… रूपे पटिनस्सग्गानुपस्सना विपस्सनाबलं, वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना विपस्सनाबलं, जरामरणे दुक्खानुपस्सना विपस्सनाबलं…पे… जरामरणे पटिनिस्सग्गानुपस्सना विपस्सनाबलं. विपस्सनाबलन्ति केनट्ठेन विपस्सनाबलं? अनिच्चानुपस्सनाय निच्चसञ्ञाय न कम्पतीति – विपस्सनाबलं. दुक्खानुपस्सनाय सुखसञ्ञाय न कम्पतीति – विपस्सनाबलं. अनत्तानुपस्सनाय अत्तसञ्ञाय ¶ कम्पतीति – विपस्सनाबलं. निब्बिदानुपस्सनाय नन्दिया न कम्पतीति – विपस्सनाबलं. विरागानुपस्सनाय रागे न कम्पतीति – विपस्सनाबलं. निरोधानुपस्सना ¶ समुदये न कम्पतीति – विपस्सनाबलं ¶ . पटिनिस्सग्गानुपस्सनाय आदाने न कम्पतीति – विपस्सनाबलं. अविज्जाय अविज्जासहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति – विपस्सनाबलं. इदं विपस्सनाबलं.
कतमानि दस सेखबलानि, दस असेखबलानि? सम्मादिट्ठिं [सम्मादिट्ठि (क.) एवमीदिसेसु नवसु पदेसु दुतियन्तवचनेन. दी. नि. ३.३४८ पस्सितब्बा] सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता असेखबलं. सम्मासङ्कप्पं सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता – असेखबलं ¶ . सम्मावाचं…पे… सम्माकम्मन्तं… सम्माआजीवं… सम्मावायामं… सम्मासतिं… सम्मासमाधिं… सम्माञाणं…पे… सम्माविमुत्तिं सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता – असेखबलं. इमानि दस सेखबलानि, दस असेखबलानि.
कतमानि दस खीणासवबलानि? [अ. नि. १०.९० पस्सितब्बा] इध खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि खीणासवस्स भिक्खुनो अनिच्चतो सब्बे सङ्खारा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन चपरं खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति. यम्पि खीणासवस्स भिक्खुनो अङ्गारकासूपमा कामा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु ¶ आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन चपरं खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तीभूतं [ब्यन्तिभूतं (क.)] सब्बसो आसवट्ठानियेहि धम्मेहि. यम्पि खीणासवस्स भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारं विवेकट्ठं नेक्खम्माभिरतं ब्यन्तिभूतं सब्बसो आसवट्ठानियेहि धम्मेहि, इदम्पि खीणासवस्स भिक्खुनो बलं ¶ होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन ¶ चपरं खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता. यम्पि खीणासवस्स भिक्खुनो चत्तारो सतिपट्ठाना भाविता होन्ति सुभाविता, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति.
पुन चपरं खीणासवस्स भिक्खुनो चत्तारो सम्मप्पधाना भाविता होन्ति सुभाविता…पे… चत्तारो इद्धिपादा भाविता होन्ति सुभाविता… पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि… पञ्च बलानि भावितानि होन्ति सुभावितानि… सत्त बोज्झङ्गा ¶ भाविता होन्ति सुभाविता…पे… अरियो अट्ठङ्गिको मग्गो भावितो होति सुभावितो. यम्पि खीणासवस्स भिक्खुनो अट्ठङ्गिको मग्गो भावितो होति सुभावितो, इदम्पि खीणासवस्स भिक्खुनो बलं होति, यं बलं ¶ आगम्म खीणासवो भिक्खु आसवानं खयं पटिजानाति – ‘‘खीणा मे आसवा’’ति. इमानि दस खीणासवबलानि.
कतमानि दस इद्धिबलानि? अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मा पयोगप्पच्चया इज्झनट्ठेन इद्धि – इमानि दस इद्धिबलानि.
कतमानि दस तथागतबलानि? इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.
पुन चपरं तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति. यम्पि तथागतो अतीतानागतपच्चुप्पन्नानं ¶ कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं, नदति, ब्रह्मचक्कं पवत्तेति.
पुन ¶ चपरं तथागतो सब्बत्थगामिनिं पटिपदं [सब्बत्थगामिनीपटिपदं (स्या.) म. नि. १.१४८ पस्सितब्बा] यथाभूतं पजानाति. यम्पि ¶ तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.
पुन चपरं तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति. यम्पि तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति. यम्पि तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन ¶ चपरं तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति. यम्पि तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति. यम्पि तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं सउद्देसं ¶ अनेकविहितं पुब्बेनिवासं अनुस्सरति. यम्पि तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे… इदम्पि तथागतस्स…पे….
पुन चपरं तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने…पे… यम्पि ¶ तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने…पे… इदम्पि तथागतस्स…पे….
पुन ¶ चपरं तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. यम्पि तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. इमानि दस तथागतबलानि.
४५. केनट्ठेन सद्धाबलं? केनट्ठेन वीरियबलं? केनट्ठेन सतिबलं? केनट्ठेन समाधिबलं? केनट्ठेन पञ्ञाबलं? केनट्ठेन हिरिबलं? केनट्ठेन ओत्तप्पबलं? केनट्ठेन पटिसङ्खानबलं…पे… केनट्ठेन तथागतबलं?
अस्सद्धिये अकम्पियट्ठेन सद्धाबलं. कोसज्जे अकम्पियट्ठेन वीरियबलं. पमादे अकम्पियट्ठेन सतिबलं. उद्धच्चे अकम्पियट्ठेन समाधिबलं. अविज्जाय अकम्पियट्ठेन पञ्ञाबलं ¶ ¶ . हिरीयति पापके अकुसले धम्मेति – हिरिबलं. ओत्तप्पति पापके अकुसले धम्मेति – ओत्तप्पबलं. ञाणेन किलेसे पटिसङ्खातीति – पटिसङ्खानबलं. तत्थ जाता धम्मा एकरसा होन्तीति – भावनाबलं. तत्थ नत्थि किञ्चि वज्जन्ति – अनवज्जबलं. तेन चित्तं सङ्गण्हातीति – सङ्गहबलं. तं तस्स खमतीति – [तं खमतीति (क.)] खन्तिबलं. तेन चित्तं पञ्ञपेतीति – पञ्ञत्तिबलं. तेन चित्तं निज्झापेतीति – निज्झत्तिबलं. तेन चित्तं वसं वत्तेतीति – इस्सरियबलं. तेन चित्तं अधिट्ठातीति – अधिट्ठानबलं. तेन चित्तं एकग्गन्ति – समथबलं. तत्थ जाते धम्मे अनुपस्सतीति – विपस्सनाबलं. तत्थ सिक्खतीति – सेखबलं. तत्थ सिक्खितत्ता – असेखबलं. तेन आसवा खीणाति – खीणासवबलं. तस्स इज्झतीति – इद्धिबलं. अप्पमेय्यट्ठेन तथागतबलन्ति.
बलकथा निट्ठिता.
१०. सुञ्ञकथा
४६. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा आनन्दो येन भगवा ¶ तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘‘सुञ्ञो लोको, सुञ्ञो लोको’ति, भन्ते, वुच्चति ¶ . कित्तावता नु खो, भन्ते, ‘सुञ्ञो लोको’ति वुच्चती’’ति? ‘‘यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ‘सुञ्ञो लोको’ति वुच्चति. किञ्चानन्द [किञ्च आनन्द सं. नि. ४.८५], सुञ्ञं अत्तेन वा अत्तनियेन वा? चक्खु खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा. रूपा सुञ्ञा अत्तेन वा अत्तनियेन वा. चक्खुविञ्ञाणं सुञ्ञं अत्तेन वा अत्तनियेन वा. चक्खुसम्फस्सो सुञ्ञो अत्तेन वा अत्तनियेन वा. यम्पिदं [यदिदं (क.) सं. नि. ४.८५ पस्सितब्बा] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा.
‘‘सोतं सुञ्ञं…पे… सद्दा सुञ्ञा… घानं सुञ्ञं… गन्धा सुञ्ञा… जिव्हा सुञ्ञा… रसा सुञ्ञा… कायो सुञ्ञो… फोट्ठब्बा सुञ्ञा… मनो सुञ्ञो अत्तेन वा अत्तनियेन वा. धम्मा सुञ्ञा अत्तेन वा अत्तनियेन वा. मनोविञ्ञाणं सुञ्ञं अत्तेन वा अत्तनियेन वा. मनोसम्फस्सो सुञ्ञो अत्तेन वा अत्तनियेन वा. यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा तस्मा ‘सुञ्ञो लोको’ति वुच्चती’’ति.
१. मातिका
४७. सुञ्ञसुञ्ञं ¶ [सुञ्ञं सुञ्ञं (स्या.)], सङ्खारसुञ्ञं, विपरिणामसुञ्ञं, अग्गसुञ्ञं, लक्खणसुञ्ञं, विक्खम्भनसुञ्ञं, तदङ्गसुञ्ञं, समुच्छेदसुञ्ञं, पटिप्पस्सद्धिसुञ्ञं ¶ , निस्सरणसुञ्ञं, अज्झत्तसुञ्ञं ¶ , बहिद्धासुञ्ञं, दुभतोसुञ्ञं, सभागसुञ्ञं, विसभागसुञ्ञं, एसनासुञ्ञं, परिग्गहसुञ्ञं, पटिलाभसुञ्ञं, पटिवेधसुञ्ञं, एकत्तसुञ्ञं, नानत्तसुञ्ञं, खन्तिसुञ्ञं, अधिट्ठानसुञ्ञं, परियोगाहणसुञ्ञं [परियोगाहनसुञ्ञं (स्या.)], सम्पजानस्स पवत्तपरियादानं सब्बसुञ्ञतानं परमत्थसुञ्ञं.
२. निद्देसो
४८. कतमं ¶ सुञ्ञसुञ्ञं? चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. सोतं सुञ्ञं…पे… घानं सुञ्ञं… जिव्हा सुञ्ञा… कायो सुञ्ञो… मनो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं सुञ्ञसुञ्ञं.
कतमं सङ्खारसुञ्ञं? तयो सङ्खारा – पुञ्ञाभिसङ्खारो, अपुञ्ञाभिसङ्खारो, आनेञ्जाभिसङ्खारो. पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारेन च आनेञ्जाभिसङ्खारेन च सुञ्ञो. अपुञ्ञाभिसङ्खारो पुञ्ञाभिसङ्खारेन च आनेञ्जाभिसङ्खारेन च सुञ्ञो. आनेञ्जाभिसङ्खारो पुञ्ञाभिसङ्खारेन च अपुञ्ञाभिसङ्खारेन च सुञ्ञो. इमे तयो सङ्खारा.
अपरेपि तयो सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो. कायसङ्खारो वचीसङ्खारेन च चित्तसङ्खारेन च सुञ्ञो. वचीसङ्खारो कायसङ्खारेन च चित्तसङ्खारेन च सुञ्ञो. चित्तसङ्खारो कायसङ्खारेन ¶ च वचीसङ्खारेन च सुञ्ञो. इमे तयो सङ्खारा.
अपरेपि तयो सङ्खारा – अतीता सङ्खारा, अनागता सङ्खारा, पच्चुप्पन्ना सङ्खारा. अतीता सङ्खारा अनागतेहि च पच्चुप्पन्नेहि च सङ्खारेहि सुञ्ञा. अनागता सङ्खारा अतीतेहि च पच्चुप्पन्नेहि च सङ्खारेहि सुञ्ञा पच्चुप्पन्ना सङ्खारा अतीतेहि च अनागतेहि च सङ्खारेहि सुञ्ञा. इमे तयो सङ्खारा; इदं सङ्खारसुञ्ञं.
कतमं विपरिणामसुञ्ञं? जातं रूपं सभावेन सुञ्ञं. विगतं रूपं विपरिणतञ्चेव सुञ्ञञ्च. जाता वेदना सभावेन सुञ्ञा. विगता वेदना विपरिणता चेव सुञ्ञा च ¶ …पे… जाता सञ्ञा… जाता सङ्खारा… जातं विञ्ञाणं… जातं चक्खु…पे… जातो भवो सभावेन ¶ सुञ्ञो. विगतो भवो विपरिणतो चेव सुञ्ञो च. इदं विपरिणामसुञ्ञं.
कतमं अग्गसुञ्ञं? अग्गमेतं पदं सेट्ठमेतं पदं विसिट्ठमेतं [विसेट्ठमेतं (क.)] पदं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानं. इदं अग्गसुञ्ञं.
कतमं ¶ लक्खणसुञ्ञं? द्वे लक्खणानि – बाललक्खणञ्च पण्डितलक्खणञ्च. बाललक्खणं पण्डितलक्खणेन सुञ्ञं. पण्डितलक्खणं बाललक्खणेन सुञ्ञं. तीणि लक्खणानि – उप्पादलक्खणं, वयलक्खणं, ठितञ्ञथत्तलक्खणं. उप्पादलक्खणं वयलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. वयलक्खणं उप्पादलक्खणेन ¶ च ठितञ्ञथत्तलक्खणेन च सुञ्ञं, ठितञ्ञथत्तलक्खणं उप्पादलक्खणेन च वयलक्खणेन च सुञ्ञं.
रूपस्स उप्पादलक्खणं वयलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. रूपस्स वयलक्खणं उप्पादलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. रूपस्स ठितञ्ञथत्तलक्खणं उप्पादलक्खणेन च वयलक्खणेन च सुञ्ञं. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स… चक्खुस्स… जरामरणस्स उप्पादलक्खणं वयलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. जरामरणस्स वयलक्खणं उप्पादलक्खणेन च ठितञ्ञथत्तलक्खणेन च सुञ्ञं. जरामरणस्स ठितञ्ञथत्तलक्खणं उप्पादलक्खणेन च वयलक्खणेन च सुञ्ञं. इदं लक्खणसुञ्ञं.
कतमं विक्खम्भनसुञ्ञं? नेक्खम्मेन कामच्छन्दो विक्खम्भितो चेव सुञ्ञो च. अब्यापादेन ब्यापादो विक्खम्भितो चेव सुञ्ञो च. आलोकसञ्ञाय थिनमिद्धं विक्खम्भितञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं विक्खम्भितञ्चेव सुञ्ञञ्च. धम्मववत्थानेन विचिकिच्छा विक्खम्भिता चेव सुञ्ञा च. ञाणेन अविज्जा विक्खम्भिता चेव सुञ्ञा च. पामोज्जेन अरति विक्खम्भिता चेव सुञ्ञा च. पठमेन झानेन नीवरणा विक्खम्भिता चेव सुञ्ञा च…पे… अरहत्तमग्गेन सब्बकिलेसा विक्खम्भिता चेव सुञ्ञा च. इदं विक्खम्भनसुञ्ञं.
कतमं ¶ ¶ ¶ तदङ्गसुञ्ञं? नेक्खम्मेन कामच्छन्दो तदङ्गसुञ्ञो. अब्यापादेन ब्यापादो तदङ्गसुञ्ञो. आलोकसञ्ञाय थिनमिद्धं तदङ्गसुञ्ञं. अविक्खेपेन उद्धच्चं तदङ्गसुञ्ञं. धम्मववत्थानेन विचिकिच्छा तदङ्गसुञ्ञा. ञाणेन अविज्जा तदङ्गसुञ्ञा. पामोज्जेन अरति तदङ्गसुञ्ञा. पठमेन झानेन नीवरणा तदङ्गसुञ्ञा…पे… विवट्टनानुपस्सनाय सञ्ञोगाभिनिवेसो तदङ्गसुञ्ञो. इदं तदङ्गसुञ्ञं.
कतमं समुच्छेदसुञ्ञं? नेक्खम्मेन कामच्छन्दो समुच्छिन्नो चेव सुञ्ञो च. अब्यापादेन ब्यापादो समुच्छिन्नो चेव सुञ्ञो च. आलोकसञ्ञाय ¶ थिनमिद्धं समुच्छिन्नञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं समुच्छिन्नञ्चेव सुञ्ञञ्च. धम्मववत्थानेन विचिकिच्छा समुच्छिन्ना चेव सुञ्ञा च. ञाणेन अविज्जा समुच्छिन्ना चेव सुञ्ञा च. पामोज्जेन अरति समुच्छिन्ना चेव सुञ्ञा च. पठमेन झानेन नीवरणा समुच्छिन्ना चेव सुञ्ञा च…पे… अरहत्तमग्गेन सब्बकिलेसा समुच्छिन्ना चेव सुञ्ञा च. इदं समुच्छेदसुञ्ञं.
कतमं पटिप्पस्सद्धिसुञ्ञं? नेक्खम्मेन कामच्छन्दो पटिप्पस्सद्धो चेव सुञ्ञो च. अब्यापादेन ब्यापादो पटिप्पस्सद्धो चेव सुञ्ञो च. आलोकसञ्ञाय थिनमिद्धं पटिप्पस्सद्धञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं पटिप्पस्सद्धञ्चेव सुञ्ञञ्च ¶ . धम्मववत्थानेन विचिकिच्छा पटिप्पस्सद्धा चेव सुञ्ञा च. ञाणेन अविज्जा पटिप्पस्सद्धा चेव सुञ्ञा च. पामोज्जेन अरति पटिप्पस्सद्धा चेव सुञ्ञा च. पठमेन झानेन नीवरणा पटिप्पस्सद्धा चेव सुञ्ञा च…पे… अरहत्तमग्गेन सब्बकिलेसा पटिप्पस्सद्धा चेव सुञ्ञा च. इदं पटिप्पस्सद्धिसुञ्ञं.
कतमं निस्सरणसुञ्ञं? नेक्खम्मेन कामच्छन्दो निस्सटो चेव सुञ्ञो च. अब्यापादेन ब्यापादो निस्सटो चेव सुञ्ञो च. आलोकसञ्ञाय थिनमिद्धं निस्सटञ्चेव सुञ्ञञ्च. अविक्खेपेन उद्धच्चं निस्सटञ्चेव सुञ्ञञ्च. धम्मववत्थानेन विचिकिच्छा निस्सटा चेव सुञ्ञा च. ञाणेन अविज्जा निस्सटा चेव सुञ्ञा च. पामोज्जेन अरति निस्सटा चेव सुञ्ञा च. पठमेन झानेन नीवरणा निस्सटा चेव सुञ्ञा च ¶ …पे… अरहत्तमग्गेन सब्बकिलेसा निस्सटा चेव सुञ्ञा च. इदं निस्सरणसुञ्ञं.
कतमं अज्झत्तसुञ्ञं? अज्झत्तं चक्खुं सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन ¶ वा सस्सतेन वा अविपरिणामधम्मेन वा. अज्झत्तं सोतं सुञ्ञं… अज्झत्तं घानं सुञ्ञं… अज्झत्तं जिव्हा सुञ्ञा… अज्झत्तं कायो सुञ्ञो… अज्झत्तं मनो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन ¶ वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं अज्झत्तसुञ्ञं.
कतमं बहिद्धासुञ्ञं? बहिद्धा रूपा सुञ्ञा…पे… बहिद्धा धम्मा सुञ्ञा अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं बहिद्धासुञ्ञं.
कतमं ¶ दुभतोसुञ्ञं? यञ्च अज्झत्तं चक्खु ये च बहिद्धा रूपा उभयमेतं सुञ्ञं [उभयतो तं सुञ्ञा (स्या.)] अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. यञ्च अज्झत्तं सोतं ये च बहिद्धा सद्दा…पे… यञ्च अज्झत्तं घानं ये च बहिद्धा गन्धा… या च अज्झत्तं जिव्हा ये च बहिद्धा रसा… यो च अज्झत्तं कायो ये च बहिद्धा फोट्ठब्बा… यो च अज्झत्तं मनो ये च बहिद्धा धम्मा उभयमेतं सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा. इदं दुभतोसुञ्ञं.
कतमं सभागसुञ्ञं? छ अज्झत्तिकानि आयतनानि सभागानि चेव सुञ्ञानि च. छ बाहिरानि आयतनानि सभागानि चेव सुञ्ञानि च. छ विञ्ञाणकाया सभागा चेव सुञ्ञा च. छ फस्सकाया सभागा चेव सुञ्ञा च. छ वेदनाकाया सभागा चेव ¶ सुञ्ञा च. छ सञ्ञाकाया सभागा चेव सुञ्ञा च. छ चेतनाकाया सभागा चेव सुञ्ञा च. इदं सभागसुञ्ञं.
कतमं विसभागसुञ्ञं? छ अज्झत्तिकानि आयतनानि छहि बाहिरेहि आयतनेहि विसभागानि चेव सुञ्ञानि च. छ बाहिरानि आयतनानि छहि विञ्ञाणकायेहि विसभागानि चेव सुञ्ञानि च. छ विञ्ञाणकाया छहि फस्सकायेहि विसभागा चेव सुञ्ञा च. छ फस्सकाया ¶ छहि वेदनाकायेहि विसभागा चेव सुञ्ञा च. छ वेदनाकाया छहि सञ्ञाकायेहि विसभागा चेव सुञ्ञा च. छ सञ्ञाकाया छहि चेतनाकायेहि विसभागा चेव सुञ्ञा च. इदं विसभागसुञ्ञं.
कतमं ¶ एसनासुञ्ञं? नेक्खम्मेसना कामच्छन्देन सुञ्ञा. अब्यापादेसना ब्यापादेन सुञ्ञा. आलोकसञ्ञेसना थिनमिद्धेन सुञ्ञा. अविक्खेपेसना उद्धच्चेन सुञ्ञा. धम्मववत्थानेसना विचिकिच्छाय सुञ्ञा. ञाणेसना अविज्जाय सुञ्ञा. पामोज्जेसना अरतिया सुञ्ञा. पठमज्झानेसना नीवरणेहि सुञ्ञा…पे… अरहत्तमग्गेसना सब्बकिलेसेहि सुञ्ञा. इदं एसनासुञ्ञं.
कतमं परिग्गहसुञ्ञं? नेक्खम्मपरिग्गहो कामच्छन्देन सुञ्ञो. अब्यापादपरिग्गहो ब्यापादेन सुञ्ञो. आलोकसञ्ञापरिग्गहो थिनमिद्धेन ¶ सुञ्ञो. अविक्खेपपरिग्गहो उद्धच्चेन सुञ्ञो ¶ . धम्मववत्थानपरिग्गहो विचिकिच्छाय सुञ्ञो. ञाणपरिग्गहो अविज्जाय सुञ्ञो. पामोज्जपरिग्गहो अरतिया सुञ्ञो. पठमज्झानपरिग्गहो नीवरणेहि सुञ्ञो…पे… अरहत्तमग्गपरिग्गहो सब्बकिलेसेहि सुञ्ञो. इदं परिग्गहसुञ्ञं.
कतमं पटिलाभसुञ्ञं? नेक्खम्मपटिलाभो कामच्छन्देन सुञ्ञो. अब्यापादपटिलाभो ब्यापादेन सुञ्ञो. आलोकसञ्ञापटिलाभो थिनमिद्धेन सुञ्ञो. अविक्खेपपटिलाभो उद्धच्चेन सुञ्ञो. धम्मववत्थानपटिलाभो विचिकिच्छाय सुञ्ञो. ञाणपटिलाभो अविज्जाय सुञ्ञो. पामोज्जपटिलाभो अरतिया सुञ्ञो. पठमज्झानपटिलाभो नीवरणेहि सुञ्ञो…पे… अरहत्तमग्गपटिलाभो सब्बकिलेसेहि सुञ्ञो. इदं पटिलाभसुञ्ञं.
कतमं पटिवेधसुञ्ञं? नेक्खम्मप्पटिवेधो कामच्छन्देन सुञ्ञो. अब्यापादप्पटिवेधो ब्यापादेन सुञ्ञो. आलोकसञ्ञाप्पटिवेधो थिनमिद्धेन सुञ्ञो. अविक्खेपप्पटिवेधो उद्धच्चेन सुञ्ञो. धम्मववत्थानप्पटिवेधो विचिकिच्छाय सुञ्ञो. ञाणप्पटिवेधो अविज्जाय सुञ्ञो. पामोज्जप्पटिवेधो अरतिया सुञ्ञो. पठमज्झानप्पटिवेधो नीवरणेहि सुञ्ञो…पे… अरहत्तमग्गप्पटिवेधो सब्बकिलेसेहि सुञ्ञो. इदं पटिवेधसुञ्ञं.
कतमं ¶ एकत्तसुञ्ञं, नानत्तसुञ्ञं? कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं. नेक्खम्मेकत्तं चेतयतो कामच्छन्देन ¶ सुञ्ञं. ब्यापादो नानत्तं, अब्यापादो एकत्तं. अब्यापादेकत्तं चेतयतो ब्यापादेन सुञ्ञं. थिनमिद्धं नानत्तं, आलोकसञ्ञा एकत्तं. आलोकसञ्ञेकत्तं चेतयतो थिनमिद्धेन सुञ्ञं. उद्धच्चं नानत्तं, अविक्खेपो एकत्तं. अविक्खेपेकत्तं चेतयतो उद्धच्चेन सुञ्ञं. विचिकिच्छा नानत्तं, धम्मववत्थानं एकत्तं. धम्मववत्थानेकत्तं चेतयतो विचिकिच्छाय सुञ्ञं. अविज्जा नानत्तं, ञाणं एकत्तं. ञाणेकत्तं चेतयतो ¶ अविज्जाय सुञ्ञं. अरति नानत्तं, पामोज्जं एकत्तं. पामोज्जेकत्तं चेतयतो अरतिया सुञ्ञं. नीवरणा नानत्तं, पठमज्झानं एकत्तं. पठमज्झानेकत्तं चेतयतो नीवरणेहि सुञ्ञं…पे… सब्बकिलेसा नानत्तं, अरहत्तमग्गो एकत्तं. अरहत्तमग्गेकत्तं ¶ चेतयतो सब्बकिलेसेहि सुञ्ञं. इदं एकत्तसुञ्ञं नानत्तसुञ्ञं.
कतमं खन्तिसुञ्ञं? नेक्खम्मखन्ति कामच्छन्देन सुञ्ञा. अब्यापादखन्ति ब्यापादेन सुञ्ञा. आलोकसञ्ञाखन्ति थिनमिद्धेन सुञ्ञा. अविक्खेपखन्ति उद्धच्चेन सुञ्ञा. धम्मववत्थानखन्ति विचिकिच्छाय सुञ्ञा. ञाणखन्ति अविज्जाय सुञ्ञा. पामोज्जखन्ति अरतिया सुञ्ञा. पठमज्झानखन्ति नीवरणेहि सुञ्ञा…पे… अरहत्तमग्गखन्ति सब्बकिलेसेहि सुञ्ञा. इदं खन्तिसुञ्ञं.
कतमं अधिट्ठानसुञ्ञं? नेक्खम्माधिट्ठानं कामच्छन्देन सुञ्ञं. अब्यापादाधिट्ठानं ब्यापादेन सुञ्ञं. आलोकसञ्ञाधिट्ठानं थिनमिद्धेन सुञ्ञं. अविक्खेपाधिट्ठानं उद्धच्चेन सुञ्ञं. धम्मववत्थानाधिट्ठानं विचिकिच्छाय सुञ्ञं. ञाणाधिट्ठानं अविज्जाय सुञ्ञं. पामोज्जाधिट्ठानं अरतिया सुञ्ञं. पठमज्झानाधिट्ठानं ¶ नीवरणेहि सुञ्ञं…पे… अरहत्तमग्गाधिट्ठानं सब्बकिलेसेहि सुञ्ञं. इदं अधिट्ठानसुञ्ञं.
कतमं परियोगाहणसुञ्ञं? नेक्खम्मपरियोगाहणं कामच्छन्देन सुञ्ञं. अब्यापादपरियोगाहणं ब्यापादेन सुञ्ञं. आलोकसञ्ञापरियोगाहणं थिनमिद्धेन सुञ्ञं. अविक्खेपपरियोगाहणं उद्धच्चेन सुञ्ञं. धम्मववत्थानपरियोगाहणं विचिकिच्छाय सुञ्ञं. ञाणपरियोगाहणं अविज्जाय सुञ्ञं. पामोज्जपरियोगाहणं अरतिया सुञ्ञं. पठमज्झानपरियोगाहणं नीवरणेहि सुञ्ञं…पे… अरहत्तमग्गपरियोगाहणं सब्बकिलेसेहि सुञ्ञं. इदं परियोगाहणसुञ्ञं.
कतमं ¶ सम्पजानस्स पवत्तपरियादानं सब्बसुञ्ञतानं परमत्थसुञ्ञं? इध सम्पजानो नेक्खम्मेन कामच्छन्दस्स पवत्तं परियादियति, अब्यापादेन ब्यापादस्स पवत्तं परियादियति, आलोकसञ्ञाय थिनमिद्धस्स पवत्तं परियादियति, अविक्खेपेन उद्धच्चस्स पवत्तं परियादियति, धम्मववत्थानेन विचिकिच्छाय पवत्तं परियादियति, ञाणेन अविज्जाय पवत्तं परियादियति, पामोज्जेन अरतिया पवत्तं परियादियति, पठमेन झानेन नीवरणानं पवत्तं परियादियति…पे… अरहत्तमग्गेन सब्बकिलेसानं पवत्तं परियादियति. अथ वा पन सम्पजानस्स ¶ अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स इदं चेव चक्खुपवत्तं परियादियति, अञ्ञञ्च चक्खुपवत्तं ¶ न ¶ उप्पज्जति. इदञ्चेव सोतपवत्तं…पे… घानपवत्तं… जिव्हापवत्तं… कायपवत्तं… मनोपवत्तं परियादियति, अञ्ञञ्च मनोपवत्तं न उप्पज्जति. इदं सम्पजानस्स पवत्तपरियादानं सब्बसुञ्ञतानं परमत्थसुञ्ञन्ति.
सुञ्ञकथा निट्ठिता.
युगनद्धवग्गो दुतियो.
तस्सुद्दानं –
युगनद्धा सच्चबोज्झङ्गा, मेत्ता विरागपञ्चमा;
पटिसम्भिदा धम्मचक्कं, लोकुत्तरबलसुञ्ञाति.
एस निकायधरेहि ठपितो, असमो दुतियो पवरो
वरवग्गोति.
३. पञ्ञावग्गो
१. महापञ्ञाकथा
१. अनिच्चानुपस्सना ¶ ¶ ¶ भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? दुक्खानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अनत्तानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति…पे… ¶ पटिनिस्सग्गानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति?
अनिच्चानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. दुक्खानुपस्सना भाविता बहुलीकता निब्बेधिकपञ्ञं परिपूरेति. अनत्तानुपस्सना भाविता बहुलीकता महापञ्ञं परिपूरेति. निब्बिदानुपस्सना भाविता बहुलीकता तिक्खपञ्ञं परिपूरेति. विरागानुपस्सना भाविता बहुलीकता विपुलपञ्ञं परिपूरेति. निरोधानुपस्सना भाविता बहुलीकता गम्भीरपञ्ञं परिपूरेति. पटिनिस्सग्गानुपस्सना भाविता बहुलीकता असामन्तपञ्ञं [अस्सामन्तपञ्ञं (स्या.)] परिपूरेति. इमा सत्त पञ्ञा भाविता बहुलीकता पण्डिच्चं परिपूरेन्ति. इमा अट्ठ पञ्ञा भाविता बहुलीकता पुथुपञ्ञं परिपूरेन्ति. इमा नव पञ्ञा भाविता बहुलीकता हासपञ्ञं परिपूरेन्ति.
हासपञ्ञा पटिभानपटिसम्भिदा. तस्सा अत्थववत्थानतो अत्थपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. धम्मववत्थानतो धम्मपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. निरुत्तिववत्थानतो निरुत्तिपटिसम्भिदा अधिगता होति सच्छिकता ¶ फस्सिता पञ्ञाय. पटिभानववत्थानतो पटिभानपटिसम्भिदा अधिगता ¶ होति सच्छिकता फस्सिता पञ्ञाय. तस्सिमा चतस्सो पटिसम्भिदायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञाय.
रूपे ¶ अनिच्चानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति…पे… रूपे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? रूपे अनिच्चानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति…पे… रूपे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता असामन्तपञ्ञं परिपूरेति. इमा सत्त पञ्ञा भाविता बहुलीकता पण्डिच्चं परिपूरेन्ति. इमा अट्ठ पञ्ञा ¶ भाविता बहुलीकता पुथुपञ्ञं परिपूरेन्ति. इमा नव पञ्ञा भाविता बहुलीकता हासपञ्ञं परिपूरेन्ति.
हासपञ्ञा पटिभानपटिसम्भिदा. तस्सा अत्थववत्थानतो अत्थपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. धम्मववत्थानतो धम्मपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. निरुत्तिववत्थानतो निरुत्तिपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. पटिभानववत्थानतो पटिभानपटिसम्भिदा अधिगता होति, सच्छिकता फस्सिता पञ्ञाय. तस्सिमा चतस्सो पटिसम्भिदायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञाय.
वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति…पे… जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? जरामरणे अनिच्चानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति…पे… जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता ¶ असामन्तपञ्ञं परिपूरेति. इमा सत्त पञ्ञा भाविता बहुलीकता पण्डिच्चं परिपूरेन्ति. इमा अट्ठ पञ्ञा भाविता बहुलीकता पुथुपञ्ञं परिपूरेन्ति. इमा नव पञ्ञा भाविता बहुलीकता हासपञ्ञं परिपूरेन्ति.
हासपञ्ञा पटिभानपटिसम्भिदा. तस्सा अत्थववत्थानतो अत्थपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय ¶ . धम्मववत्थानतो धम्मपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. निरुत्तिववत्थानतो निरुत्तिपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. पटिभानववत्थानतो पटिभानपटिसम्भिदा अधिगता होति सच्छिकता ¶ फस्सिता पञ्ञाय. तस्सिमा चतस्सो पटिसम्भिदायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञाय.
२. रूपे अनिच्चानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने रूपे अनिच्चानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? रूपे दुक्खानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने रूपे दुक्खानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? रूपे अनत्तानुपस्सना ¶ भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने रूपे अनत्तानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? रूपे निब्बिदानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने रूपे निब्बिदानुपस्सना ¶ भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? रूपे विरागानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने रूपे विरागानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? रूपे निरोधानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने रूपे निरोधानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? रूपे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने रूपे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति?
रूपे अनिच्चानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने रूपे अनिच्चानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. रूपे दुक्खानुपस्सना भाविता बहुलीकता निब्बेधिकपञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने रूपे दुक्खानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. रूपे अनत्तानुपस्सना भाविता बहुलीकता महापञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने रूपे अनत्तानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. रूपे निब्बिदानुपस्सना ¶ भाविता बहुलीकता तिक्खपञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने रूपे निब्बिदानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. रूपे विरागानुपस्सना भाविता बहुलीकता विपुलपञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने रूपे विरागानुपस्सना भाविता बहुलीकता जवनपञ्ञं ¶ परिपूरेति. रूपे निरोधानुपस्सना भाविता बहुलीकता गम्भीरपञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने रूपे निरोधानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. रूपे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता असामन्तपञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने रूपे पटिनिस्सग्गानुपस्सना ¶ भाविता बहुलीकता जवनपञ्ञं परिपूरेति. इमा सत्त पञ्ञा भाविता बहुलीकता पण्डिच्चं परिपूरेन्ति. इमा अट्ठ पञ्ञा भाविता बहुलीकता पुथुपञ्ञं परिपूरेन्ति. इमा नव पञ्ञा भाविता बहुलीकता हासपञ्ञं परिपूरेन्ति.
हासपञ्ञा ¶ पटिभानपटिसम्भिदा. तस्सा अत्थववत्थानतो अत्थपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. धम्मववत्थानतो धम्मपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. निरुत्तिववत्थानतो निरुत्तिपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. पटिभानववत्थानतो पटिभानपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय. तस्सिमा चतस्सो पटिसम्भिदायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञाय.
वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने जरामरणे अनिच्चानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति…पे… जरामरणे पटिनिस्सग्गानुपस्सना ¶ भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? अतीतानागतपच्चुप्पन्ने जरामरणे पटिनिस्सग्गानुपस्सना भाविता बहुलीकता कतमं पञ्ञं परिपूरेति? जरामरणे अनिच्चानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति. अतीतानागतपच्चुप्पन्ने जरामरणे अनिच्चानुपस्सना भाविता बहुलीकता जवनपञ्ञं परिपूरेति…पे… तस्सिमा चतस्सो पटिसम्भिदायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञाय.
३. ‘‘चत्तारोमे ¶ , भिक्खवे [सं. नि. ५.१८५१], धम्मा भाविता बहुलीकता सोतापत्तिफलसच्छिकिरियाय संवत्तन्ति. कतमे चत्तारो? सप्पुरिससंसेवो, सद्धम्मस्सवनं, योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति – इमे खो, भिक्खवे, चत्तारो धम्मा भाविता बहुलीकता सोतापत्तिफलसच्छिकिरियाय संवत्तन्ति.
‘‘चत्तारोमे, भिक्खवे, धम्मा भाविता बहुलीकता सकदागामिफलसच्छिकिरियाय संवत्तन्ति…पे… अनागामिफलसच्छिकिरियाय संवत्तन्ति…पे… अरहत्तफलसच्छिकिरियाय संवत्तन्ति. कतमे चत्तारो? सप्पुरिससंसेवो, सद्धम्मस्सवनं, योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति – इमे खो, भिक्खवे, चत्तारो धम्मा भाविता बहुलीकता अरहत्तमग्गफलसच्छिकिरियाय संवत्तन्ति.
‘‘चत्तारोमे ¶ ¶ , भिक्खवे, धम्मा भाविता बहुलीकता पञ्ञापटिलाभाय ¶ संवत्तन्ति…पे… पञ्ञाबुद्धिया संवत्तन्ति, पञ्ञावेपुल्लाय संवत्तन्ति, महापञ्ञताय संवत्तन्ति, पुथुपञ्ञताय संवत्तन्ति, विपुलपञ्ञताय संवत्तन्ति, गम्भीरपञ्ञताय संवत्तन्ति, असामन्तपञ्ञताय [अस्सामन्तपञ्ञताय (स्या.) सं. नि. ३ पस्सितब्बा] संवत्तन्ति, भूरिपञ्ञताय संवत्तन्ति, पञ्ञाबाहुल्लाय संवत्तन्ति, सीघपञ्ञताय संवत्तन्ति, लहुपञ्ञताय संवत्तन्ति, हासपञ्ञताय संवत्तन्ति, जवनपञ्ञताय संवत्तन्ति, तिक्खपञ्ञताय संवत्तन्ति, निब्बेधिकपञ्ञताय संवत्तन्ति. कतमे चत्तारो? सप्पुरिससंसेवो, सद्धम्मस्सवनं, योनिसोमनसिकारो, धम्मानुधम्मपटिपत्ति – इमे खो, भिक्खवे, चत्तारो धम्मा भाविता बहुलीकता पञ्ञापटिलाभाय संवत्तन्ति, पञ्ञाबुद्धिया संवत्तन्ति…पे… निब्बेधिकपञ्ञताय संवत्तन्ति’’.
१. सोळसपञ्ञानिद्देसो
४. पञ्ञापटिलाभाय संवत्तन्तीति कतमो पञ्ञापटिलाभो? चतुन्नं मग्गञाणानं, चतुन्नं फलञाणानं, चतुन्नं पटिसम्भिदाञाणानं, छन्नं अभिञ्ञाञाणानं, तेसत्ततीनं ञाणानं, सत्तसत्ततीनं ञाणानं लाभो पटिलाभो पत्ति सम्पत्ति फस्सना [फुसना (क.)] सच्छिकिरिया उपसम्पदा. पञ्ञापटिलाभाय संवत्तन्तीति – अयं पञ्ञा पटिलाभो.
पञ्ञाबुद्धिया ¶ संवत्तन्तीति कतमा पञ्ञाबुद्धि? सत्तन्नञ्च सेक्खानं पुथुज्जनकल्याणकस्स च पञ्ञा वड्ढति, अरहतो पञ्ञा वड्ढति. वड्ढितवड्ढना पञ्ञाबुद्धिया संवत्तन्तीति – अयं ¶ पञ्ञाबुद्धि.
पञ्ञावेपुल्लाय संवत्तन्तीति कतमं पञ्ञावेपुल्लं? सत्तन्नं सेक्खानं पुथुज्जनकल्याणकस्स च पञ्ञावेपुल्लं गच्छति. अरहतो पञ्ञा वेपुल्लगता पञ्ञावेपुल्लाय संवत्तन्तीति – इदं पञ्ञावेपुल्लं.
महापञ्ञताय संवत्तन्तीति कतमा महापञ्ञा? महन्ते अत्थे परिग्गण्हातीति – महापञ्ञा. महन्ते धम्मे परिग्गण्हातीति – महापञ्ञा. महन्ता निरुत्तियो परिग्गण्हातीति – महापञ्ञा. महन्तानि पटिभानानि परिग्गण्हातीति – महापञ्ञा. महन्ते सीलक्खन्धे परिग्गण्हातीति – महापञ्ञा. महन्ते समाधिक्खन्धे परिग्गण्हातीति – महापञ्ञा. महन्ते पञ्ञाक्खन्धे परिग्गण्हातीति ¶ – महापञ्ञा. महन्ते विमुत्तिक्खन्धे परिग्गण्हातीति – महापञ्ञा ¶ . महन्ते विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति – महापञ्ञा. महन्तानि ठानाट्ठानानि परिग्गण्हातीति – महापञ्ञा. महन्ता विहारसमापत्तियो परिग्गण्हातीति – महापञ्ञा. महन्तानि अरियसच्चानि परिग्गण्हातीति – महापञ्ञा. महन्ते सतिपट्ठाने परिग्गण्हातीति – महापञ्ञा. महन्ते सम्मप्पधाने परिग्गण्हातीति – महापञ्ञा. महन्ते इद्धिपादे परिग्गण्हातीति – महापञ्ञा. महन्तानि इन्द्रियानि परिग्गण्हातीति – महापञ्ञा. महन्तानि बलानि परिग्गण्हातीति – महापञ्ञा. महन्ते बोज्झङ्गे परिग्गण्हातीति ¶ – महापञ्ञा. महन्तं अरियमग्गं [महन्ते अरियमग्गे (क.)] परिग्गण्हातीति – महापञ्ञा. महन्तानि सामञ्ञफलानि परिग्गण्हातीति – महापञ्ञा. महन्ता अभिञ्ञायो [महाभिञ्ञायो (क.)] परिग्गण्हातीति – महापञ्ञा. महन्तं परमत्थं ¶ निब्बानं परिग्गण्हातीति – महापञ्ञा. महापञ्ञताय संवत्तन्तीति – अयं महापञ्ञा.
पुथुपञ्ञताय संवत्तन्तीति कतमा पुथुपञ्ञा? पुथुनानाखन्धेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाधातूसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाआयतनेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानापटिच्चसमुप्पादेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानासुञ्ञतमनुपलब्भेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाअत्थेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाधम्मेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानानिरुत्तीसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानापटिभानेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानासीलक्खन्धेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानासमाधिक्खन्धेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानापञ्ञाक्खन्धेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाविमुत्तिक्खन्धेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाविमुत्तिञाणदस्सनक्खन्धेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाठानाट्ठानेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाविहारसमापत्तीसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाअरियसच्चेसु ञाणं पवत्ततीति ¶ – पुथुपञ्ञा. पुथुनानासतिपट्ठानेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानासम्मप्पधानेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाइद्धिपादेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाइन्द्रियेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाबलेसु ञाणं पवत्ततीति ¶ – पुथुपञ्ञा. पुथुनानाबोज्झङ्गेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाअरियमग्गेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानासामञ्ञफलेसु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुनानाअभिञ्ञासु ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुज्जनसाधारणे धम्मे अतिक्कम्म [समतिक्कम्म (स्या.)] परमत्थे निब्बाने ञाणं पवत्ततीति – पुथुपञ्ञा. पुथुपञ्ञताय संवत्तन्तीति – अयं पुथुपञ्ञा.
विपुलपञ्ञताय ¶ संवत्तन्तीति कतमा विपुलपञ्ञा? विपुले ¶ अत्थे परिग्गण्हातीति – विपुलपञ्ञा. विपुले धम्मे परिग्गण्हातीति – विपुलपञ्ञा. विपुला निरुत्तियो परिग्गण्हातीति – विपुलपञ्ञा. विपुलानि पटिभानानि परिग्गण्हातीति – विपुलपञ्ञा. विपुले सीलक्खन्धे परिग्गण्हातीति – विपुलपञ्ञा. विपुले समाधिक्खन्धे परिग्गण्हातीति – विपुलपञ्ञा. विपुले पञ्ञाक्खन्धे परिग्गण्हातीति – विपुलपञ्ञा. विपुले विमुत्तिक्खन्धे परिग्गण्हातीति – विपुलपञ्ञा. विपुले विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति – विपुलपञ्ञा. विपुलानि ठानाट्ठानानि परिग्गण्हातीति – विपुलपञ्ञा. विपुला विहारसमापत्तियो परिग्गण्हातीति – विपुलपञ्ञा. विपुलानि अरियसच्चानि ¶ परिग्गण्हातीति – विपुलपञ्ञा. विपुले सतिपट्ठाने परिग्गण्हातीति – विपुलपञ्ञा. विपुले सम्मप्पधाने परिग्गण्हातीति – विपुलपञ्ञा. विपुले इद्धिपादे परिग्गण्हातीति – विपुलपञ्ञा. विपुलानि इन्द्रियानि परिग्गण्हातीति – विपुलपञ्ञा. विपुलानि बलानि परिग्गण्हातीति – विपुलपञ्ञा. विपुले बोज्झङ्गे परिग्गण्हातीति – विपुलपञ्ञा. विपुले अरियमग्गे परिग्गण्हातीति – विपुलपञ्ञा. विपुलानि सामञ्ञफलानि परिग्गण्हातीति – विपुलपञ्ञा. विपुला अभिञ्ञायो परिग्गण्हातीति – विपुलपञ्ञा. विपुलं परमत्थं निब्बानं परिग्गण्हातीति – विपुलपञ्ञा. विपुलपञ्ञताय संवत्तन्तीति – अयं विपुलपञ्ञा.
गम्भीरपञ्ञताय संवत्तन्तीति कतमा गम्भीरपञ्ञा? गम्भीरेसु खन्धेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरासु धातूसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु आयतनेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु पटिच्चसमुप्पादेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु सुञ्ञतमनुपलब्भेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु अत्थेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु धम्मेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरासु निरुत्तीसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु पटिभानेसु ञाणं पवत्ततीति ¶ – गम्भीरपञ्ञा. गम्भीरेसु सीलक्खन्धेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु समाधिक्खन्धेसु ञाणं ¶ पवत्ततीति – गम्भीरपञ्ञा ¶ . गम्भीरेसु पञ्ञाक्खन्धेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु विमुत्तिक्खन्धेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु विमुत्तिञाणदस्सनक्खन्धेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु ठानाट्ठानेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरासु विहारसमापत्तीसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु अरियसच्चेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु सतिपट्ठानेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु सम्मप्पधानेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु इद्धिपादेसु ञाणं पवत्ततीति ¶ – गम्भीरपञ्ञा. गम्भीरेसु इन्द्रियेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु बलेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु बोज्झङ्गेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु अरियमग्गेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरेसु सामञ्ञफलेसु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरासु अभिञ्ञासु ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरे परमत्थे निब्बाने ञाणं पवत्ततीति – गम्भीरपञ्ञा. गम्भीरपञ्ञताय संवत्तन्तीति – अयं गम्भीरपञ्ञा.
असामन्तपञ्ञताय संवत्तन्तीति कतमा असामन्तपञ्ञा? यस्स पुग्गलस्स अत्थववत्थानतो अत्थपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय, धम्मववत्थानतो धम्मपटिसम्भिदा ¶ अधिगता होति सच्छिकता फस्सिता पञ्ञाय, निरुत्तिववत्थानतो निरुत्तिपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय, पटिभानववत्थानतो पटिभानपटिसम्भिदा अधिगता होति सच्छिकता फस्सिता पञ्ञाय, तस्स अत्थे च धम्मे च निरुत्तिया च पटिभाने च न अञ्ञो कोचि सक्कोति अभिसम्भवितुं. अनभिसम्भवनीयो च सो अञ्ञेहीति – असामन्तपञ्ञो.
पुथुज्जनकल्याणकस्स पञ्ञा अट्ठमकस्स पञ्ञाय दूरे विदूरे सुविदूरे न सन्तिके न सामन्ता. पुथुज्जनकल्याणकं उपादाय अट्ठमको असामन्तपञ्ञो. अट्ठमकस्स पञ्ञा सोतापन्नस्स पञ्ञाय दूरे विदूरे सुविदूरे न सन्तिके ¶ न सामन्ता. अट्ठमकं उपादाय सोतापन्नो असामन्तपञ्ञो. सोतापन्नस्स पञ्ञा सकदागामिस्स पञ्ञाय दूरे विदूरे सुविदूरे न सन्तिके न सामन्ता. सोतापन्नं उपादाय सकदागामि असामन्तपञ्ञो. सकदागामिस्स पञ्ञा अनागामिस्स पञ्ञाय दूरे ¶ विदूरे सुविदूरे न सन्तिके न सामन्ता. सकदागामिं उपादाय अनागामी असामन्तपञ्ञो. अनागामिस्स पञ्ञा अरहतो पञ्ञाय दूरे विदूरे सुविदूरे न सन्तिके न सामन्ता. अनागामिं उपादाय अरहा असामन्तपञ्ञो. अरहतो पञ्ञा पच्चेकसम्बुद्धस्स [पच्चेकबुद्धस्स (स्या. क.) अट्ठकथा ओलोकेतब्बा] पञ्ञाय दूरे विदूरे सुविदूरे न सन्तिके न सामन्ता. अरहन्तं उपादाय पच्चेकबुद्धो असामन्तपञ्ञो. पच्चेकबुद्धञ्च सदेवकञ्च लोकं उपादाय तथागतो अरहं सम्मासम्बुद्धो अग्गो ¶ असामन्तपञ्ञो.
५. पञ्ञापभेदकुसलो पभिन्नञाणो अधिगतप्पटिसम्भिदो चतुवेसारज्जप्पत्तो दसबलधारी पुरिसासभो पुरिससीहो पुरिसनागो पुरिसाजञ्ञो पुरिसधोरय्हो अनन्तञाणो अनन्ततेजो अनन्तयसो अड्ढो महद्धनो धनवा नेता विनेता अनुनेता पञ्ञापेता निज्झापेता पेक्खेता ¶ पसादेता. सो हि भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता [सञ्जानेता (स्या.)], अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो मग्गानुगामी [मग्गानुगा (स्या.) महानि. ६९ पस्सितब्बो] च पनस्स एतरहि सावका विहरन्ति पच्छा समन्नागता.
सो हि भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो. नत्थि तस्स भगवतो अञ्ञातं अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्ञाय. अतीतं अनागतं पच्चुप्पन्नं [अतीतानागतपच्चुप्पन्नं (स्या.) महानि. ६९] उपादाय सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ति. यं किञ्चि नेय्यं नाम अत्थि तं सब्बं जानितब्बं [सब्बं धम्मं जानितब्बं (क.)]. अत्तत्थो वा परत्थो वा उभयत्थो वा दिट्ठधम्मिको वा अत्थो सम्परायिको वा अत्थो उत्तानो वा अत्थो गम्भीरो ¶ वा अत्थो गूळ्हो वा अत्थो पटिच्छन्नो वा अत्थो नेय्यो वा अत्थो नीतो वा अत्थो अनवज्जो वा अत्थो निक्किलेसो वा अत्थो वोदानो वा अत्थो परमत्थो वा अत्थो, सब्बं तं अन्तोबुद्धञाणे परिवत्तति.
सब्बं ¶ कायकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति ¶ . सब्बं वचीकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति. सब्बं मनोकम्मं बुद्धस्स भगवतो ञाणानुपरिवत्ति. अतीते बुद्धस्स भगवतो अप्पटिहतं ञाणं. अनागते बुद्धस्स भगवतो अप्पटिहतं ञाणं. पच्चुप्पन्ने बुद्धस्स भगवतो अप्पटिहतं ञाणं. यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं. नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं. नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति. ञाणं अतिक्कमित्वा नेय्यपथो नत्थि. अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. यथा द्विन्नं समुग्गपटलानं सम्मा फुसितानं [सुफुस्सितानं (स्या. क.)] हेट्ठिमं समुग्गपटलं उपरिमं नातिवत्तति, उपरिमं समुग्गपटलं हेट्ठिमं नातिवत्तति, अञ्ञमञ्ञपरियन्तट्ठायिनो; एवमेव बुद्धस्स भगवतो नेय्यञ्च ञाणञ्च अञ्ञमञ्ञपरियन्तट्ठायिनो. यावतकं नेय्यं तावतकं ञाणं, यावतकं ञाणं तावतकं नेय्यं. नेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं नेय्यं. नेय्यं अतिक्कमित्वा ञाणं नप्पवत्तति. ञाणं अतिक्कमित्वा नेय्यपथो नत्थि. अञ्ञमञ्ञपरियन्तट्ठायिनो ते धम्मा. सब्बधम्मेसु बुद्धस्स भगवतो ञाणं पवत्तति.
सब्बे धम्मा बुद्धस्स भगवतो आवज्जनप्पटिबद्धा आकङ्खप्पटिबद्धा मनसिकारप्पटिबद्धा चित्तुप्पादप्पटिबद्धा. सब्बसत्तेसु बुद्धस्स भगवतो ञाणं पवत्तति. सब्बेसं सत्तानं बुद्धो आसयं जानाति, अनुसयं जानाति, चरितं [चरियं (स्या.) महानि. ६९ पस्सितब्बा] जानाति, अधिमुत्तिं जानाति ¶ . अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे ¶ द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बाभब्बे सत्ते पजानाति. सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति.
यथा ये केचि मच्छकच्छपा, अन्तमसो ¶ तिमितिमिङ्गलं उपादाय, अन्तोमहासमुद्दे परिवत्तन्ति, एवमेवं सदेवको लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा अन्तोबुद्धञाणे परिवत्तति. यथा ये केचि पक्खिनो, अन्तमसो गरुळं वेनतेय्यं उपादाय, आकासस्स पदेसे परिवत्तन्ति; एवमेव येपि ते सारिपुत्तसमा पञ्ञाय तेपि बुद्धञाणस्स पदेसे परिवत्तन्ति. बुद्धञाणं देवमनुस्सानं ¶ पञ्ञं फरित्वा अतिघंसित्वा तिट्ठति. येपि ते खत्तियपण्डिता ब्राह्मणपण्डिता गहपतिपण्डिता समणपण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा वोभिन्दन्ता [ते भिन्दन्ता (स्या. क.)] मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते पञ्हं अभिसङ्खरित्वा अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति गूळ्हानि च पटिच्छन्नानि च, कथिता विसज्जिता च ते पञ्हा भगवता होन्ति निद्दिट्ठकारणा [निद्दिट्ठिकारणा (स्या.)]. उपक्खित्तका च ते भगवतो सम्पज्जन्ति. अथ खो भगवा तत्थ अतिरोचति यदिदं पञ्ञायाति. अग्गो असामन्तपञ्ञो, असामन्तपञ्ञताय संवत्तन्तीति – अयं असामन्तपञ्ञा.
६. भूरिपञ्ञताय ¶ संवत्तन्तीति कतमा भूरिपञ्ञा? रागं अभिभुय्यतीति – भूरिपञ्ञा. अभिभविताति – भूरिपञ्ञा. दोसं अभिभुय्यतीति – भूरिपञ्ञा. अभिभविताति – भूरिपञ्ञा. मोहं अभिभुय्यतीति – भूरिपञ्ञा. अभिभविताति – भूरिपञ्ञा. कोधं…पे… उपनाहं ¶ … मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे…पे… सब्बे भवगामिकम्मे अभिभुय्यतीति – भूरिपञ्ञा. अभिभविताति – भूरिपञ्ञा. रागो अरि. तं अरिं मद्दनिपञ्ञाति – भूरिपञ्ञा. दोसो अरि. तं अरिं मद्दनिपञ्ञाति – भूरिपञ्ञा. मोहो अरि. तं अरिं मद्दनिपञ्ञाति – भूरिपञ्ञा. कोधो…पे… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे अभिसङ्खारा…पे… सब्बे भवगामिकम्मा अरि. तं अरिं मद्दनिपञ्ञाति – भूरिपञ्ञा. भूरि वुच्चति पथवी [पठवी (स्या.)]. ताय पथविसमाय वित्थताय विपुलाय पञ्ञाय समन्नागतोति – भूरिपञ्ञा. अपि च, पञ्ञाय मेतं अधिवचनं. भूरि मेधा परिणायिकाति – भूरिपञ्ञा. भूरिपञ्ञताय संवत्तन्तीति – अयं भूरिपञ्ञा.
पञ्ञाबाहुल्लाय ¶ संवत्तन्तीति कतमं पञ्ञाबाहुल्लं? इधेकच्चो ¶ पञ्ञागरुको होति पञ्ञाचरितो पञ्ञासयो पञ्ञाधिमुत्तो पञ्ञाधजो पञ्ञाकेतु पञ्ञाधिपतेय्यो विचयबहुलो पविचयबहुलो ओक्खायनबहुलो समोक्खायनबहुलो [सम्पेक्खायनबहुलो (स्या. क.) महानि. २०४ पस्सितब्बा] सम्पेक्खायनधम्मो विभूतविहारी तच्चरितो तग्गरुको तब्बहुलो तन्निन्नो तप्पोणो ¶ तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो. यथा गणगरुको वुच्चति ‘‘गणबाहुलिको’’ति, चीवरगरुको वुच्चति ‘‘चीवरबाहुलिको’’ति, पत्तगरुको वुच्चति ‘‘पत्तबाहुलिको’’ति, सेनासनगरुको वुच्चति ‘‘सेनासनबाहुलिको’’ति; एवमेवं इधेकच्चो पञ्ञा गरुको ¶ होति पञ्ञाचरितो पञ्ञासयो पञ्ञाधिमुत्तो पञ्ञाधजो पञ्ञाकेतु पञ्ञाधिपतेय्यो विचयबहुलो पविचयबहुलो ओक्खायनबहुलो समोक्खायनबहुलो सम्पेक्खायनधम्मो विभूतविहारी तच्चरितो तग्गरुको तब्बहुलो तन्निन्नो तप्पोणो तप्पब्भारो तदधिमुत्तो तदधिपतेय्यो. पञ्ञाबाहुल्लाय संवत्तन्तीति – इदं पञ्ञाबाहुल्लं.
सीघपञ्ञताय संवत्तन्तीति कतमा सीघपञ्ञा? सीघं सीघं सीलानि परिपूरेतीति – सीघपञ्ञा. सीघं सीघं इन्द्रियसंवरं परिपूरेतीति – सीघपञ्ञा. सीघं सीघं भोजने मत्तञ्ञुतं परिपूरेतीति – सीघपञ्ञा. सीघं सीघं जागरियानुयोगं परिपूरेतीति – सीघपञ्ञा. सीघं सीघं सीलक्खन्धं परिपूरेतीति – सीघपञ्ञा. सीघं सीघं समाधिक्खन्धं परिपूरेतीति – सीघपञ्ञा. सीघं सीघं पञ्ञाक्खन्धं परिपूरेतीति – सीघपञ्ञा ¶ . सीघं सीघं विमुत्तिक्खन्धं परिपूरेतीति – सीघपञ्ञा. सीघं सीघं विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति – सीघपञ्ञा. सीघं सीघं ठानाट्ठानानि पटिविज्झतीति – सीघपञ्ञा. सीघं सीघं विहारसमापत्तियो परिपूरेतीति – सीघपञ्ञा. सीघं सीघं अरियसच्चानि पटिविज्झतीति – सीघपञ्ञा. सीघं सीघं सतिपट्ठाने भावेतीति – सीघपञ्ञा. सीघं सीघं सम्मप्पधाने भावेतीति – सीघपञ्ञा. सीघं सीघं इद्धिपादे भावेतीति – सीघपञ्ञा. सीघं सीघं इन्द्रियानि भावेतीति – सीघपञ्ञा. सीघं सीघं बलानि भावेतीति – सीघपञ्ञा. सीघं सीघं बोज्झङ्गे भावेतीति – सीघपञ्ञा. सीघं सीघं अरियमग्गं भावेतीति – सीघपञ्ञा. सीघं सीघं सामञ्ञफलानि सच्छिकरोतीति – सीघपञ्ञा. सीघं सीघं अभिञ्ञायो पटिविज्झतीति – सीघपञ्ञा. सीघं सीघं परमत्थं निब्बानं सच्छिकरोतीति – सीघपञ्ञा. सीघपञ्ञताय संवत्तन्तीति – अयं सीघपञ्ञा.
लहुपञ्ञताय संवत्तन्तीति कतमा लहुपञ्ञा? लहुं लहुं सीलानि परिपूरेतीति – लहुपञ्ञा. लहुं लहुं इन्द्रियसंवरं परिपूरेतीति – लहुपञ्ञा. लहुं लहुं ¶ भोजने मत्तञ्ञुतं परिपूरेतीति – लहुपञ्ञा. लहुं लहुं जागरियानुयोगं परिपूरेतीति – लहुपञ्ञा. लहुं लहुं सीलक्खन्धं ¶ …पे… समाधिक्खन्धं ¶ … पञ्ञाक्खन्धं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति – लहुपञ्ञा. लहुं लहुं ठानाट्ठानानि पटिविज्झतीति – लहुपञ्ञा. लहुं लहुं विहारसमापत्तियो परिपूरेतीति ¶ – लहुपञ्ञा. लहुं लहुं अरियसच्चानि पटिविज्झतीति – लहुपञ्ञा. लहुं लहुं सतिपट्ठाने भावेतीति – लहुपञ्ञा. लहुं लहुं सम्मप्पधाने भावेतीति – लहुपञ्ञा. लहुं लहुं इद्धिपादे भावेतीति – लहुपञ्ञा. लहुं लहुं इन्द्रियानि भावेतीति – लहुपञ्ञा. लहुं लहुं बलानि भावेतीति – लहुपञ्ञा. लहुं लहुं बोज्झङ्गे भावेतीति – लहुपञ्ञा. लहुं लहुं अरियमग्गं भावेतीति – लहुपञ्ञा. लहुं लहुं सामञ्ञफलानि सच्छिकरोतीति – लहुपञ्ञा. लहुं लहुं अभिञ्ञायो पटिविज्झतीति – लहुपञ्ञा. लहुं लहुं परमत्थं निब्बानं सच्छिकरोतीति – लहुपञ्ञा. लहुपञ्ञताय संवत्तन्तीति – अयं लहुपञ्ञा.
हासपञ्ञताय संवत्तन्तीति कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलानि परिपूरेतीति – हासपञ्ञा. हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो इन्द्रियसंवरं परिपूरेतीति – हासपञ्ञा. हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो भोजने मत्तञ्ञुतं परिपूरेतीति – हासपञ्ञा. हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो जागरियानुयोगं परिपूरेतीति – हासपञ्ञा. हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलक्खन्धं…पे… समाधिक्खन्धं… पञ्ञाक्खन्धं… विमुत्तिक्खन्धं… विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति…पे… ठानाट्ठानानि पटिविज्झतीति… विहारसमापत्तियो परिपूरेतीति ¶ … अरियसच्चानि पटिविज्झतीति… सतिपट्ठाने भावेतीति… सम्मप्पधाने भावेतीति… इद्धिपादे भावेतीति… इन्द्रियानि भावेतीति… बलानि भावेतीति… बोज्झङ्गे भावेतीति ¶ … अरियमग्गं भावेतीति…पे… सामञ्ञफलानि सच्छिकरोतीति – हासपञ्ञा. हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो अभिञ्ञायो पटिविज्झतीति – हासपञ्ञा. हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति – हासपञ्ञा. हासपञ्ञताय संवत्तन्तीति – अयं हासपञ्ञा.
७. जवनपञ्ञताय संवत्तन्तीति कतमा जवनपञ्ञा? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं ¶ वा यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति – जवनपञ्ञा. दुक्खतो खिप्पं जवतीति – जवनपञ्ञा. अनत्ततो खिप्पं जवतीति – जवनपञ्ञा. या काचि ¶ वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं अनिच्चतो खिप्पं जवतीति – जवनपञ्ञा. दुक्खतो खिप्पं जवतीति – जवनपञ्ञा. अनत्ततो खिप्पं जवतीति – जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो खिप्पं जवतीति – जवनपञ्ञा. दुक्खतो खिप्पं जवतीति – जवनपञ्ञा ¶ . अनत्ततो खिप्पं जवतीति – जवनपञ्ञा.
रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति – जवनपञ्ञा. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे [जरामरणं रूपनिरोधे (स्या.)] निब्बाने खिप्पं जवतीति – जवनपञ्ञा.
रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति – जवनपञ्ञा. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति – जवनपञ्ञा. जवनपञ्ञताय संवत्तन्तीति – अयं जवनपञ्ञा.
तिक्खपञ्ञताय संवत्तन्तीति कतमा तिक्खपञ्ञा? खिप्पं ¶ किलेसे छिन्दतीति – तिक्खपञ्ञा. उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति [ब्यन्तिं करोति (क.)] अनभावं गमेतीति – तिक्खपञ्ञा. उप्पन्नं ब्यापादवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति ¶ अनभावं गमेतीति – तिक्खपञ्ञा. उप्पन्नं विहिंसावितक्कं नाधिवासेति…पे… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं ¶ गमेतीति – तिक्खपञ्ञा. उप्पन्नं रागं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति – तिक्खपञ्ञा. उप्पन्नं दोसं…पे… उप्पन्नं मोहं ¶ … उप्पन्नं कोधं… उप्पन्नं उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे…पे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति – तिक्खपञ्ञा. एकस्मिं आसने चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि चतस्सो पटिसम्भिदायो छ अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति – तिक्खपञ्ञा. तिक्खपञ्ञताय संवत्तन्तीति – अयं तिक्खपञ्ञा.
निब्बेधिकपञ्ञताय संवत्तन्तीति कतमा निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो. बहिमुखो न रमति सब्बसङ्खारेसु. अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति – निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अप्पदालितपुब्बं दोसक्खन्धं निब्बिज्झति पदालेतीति – निब्बेधिकपञ्ञा. अनिब्बिद्धपुब्बं अप्पदालितपुब्बं मोहक्खन्धं ¶ निब्बिज्झति पदालेतीति – निब्बेधिकपञ्ञा ¶ . अनिब्बिद्धपुब्बं अप्पदालितपुब्बं कोधं…पे… उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति – निब्बेधिकपञ्ञा. निब्बेधिकपञ्ञताय संवत्तन्तीति – अयं निब्बेधिकपञ्ञा.
इमा सोळस पञ्ञायो. इमाहि सोळसहि पञ्ञाहि समन्नागतो पुग्गलो पटिसम्भिदप्पत्तो.
२. पुग्गलविसेसनिद्देसो
८. द्वे पुग्गला पटिसम्भिदप्पत्ता – एको पुब्बयोगसम्पन्नो, एको न पुब्बयोगसम्पन्नो. यो पुब्बयोगसम्पन्नो सो तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना – एको बहुस्सुतो, एको न बहुस्सुतो ¶ . यो बहुस्सुतो, सो तेन अतिरेको ¶ होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना, द्वेपि बहुस्सुता – एको देसनाबहुलो, एको न देसनाबहुलो. यो देसनाबहुलो, सो तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना, द्वेपि बहुस्सुता, द्वेपि देसनाबहुला – एको गरूपनिस्सितो, एको न गरूपनिस्सितो ¶ . यो गरूपनिस्सितो, सो तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना, द्वेपि बहुस्सुता, द्वेपि देसनाबहुला, द्वेपि गरूपनिस्सिता – एको विहारबहुलो, एको न विहारबहुलो. यो विहारबहुलो, सो तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना, द्वेपि बहुस्सुता, द्वेपि देसनाबहुला, द्वेपि गरूपनिस्सिता, द्वेपि विहारबहुला – एको पच्चवेक्खणाबहुलो ¶ , एको न पच्चवेक्खणाबहुलो. यो पच्चवेक्खणाबहुलो, सो तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना, द्वेपि बहुस्सुता, द्वेपि देसनाबहुला, द्वेपि गरूपनिस्सिता, द्वेपि विहारबहुला, द्वेपि पच्चवेक्खणाबहुला – एको सेखपटिसम्भिदप्पत्तो, एको असेखपटिसम्भिदप्पत्तो. यो असेखपटिसम्भिदप्पत्तो, सो तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना, द्वेपि बहुस्सुता, द्वेपि देसनाबहुला, द्वेपि गरूपनिस्सिता, द्वेपि विहारबहुला, द्वेपि पच्चवेक्खणाबहुला, द्वेपि असेखपटिसम्भिदप्पत्ता – एको सावकपारमिप्पत्तो, एको न ¶ सावकपारमिप्पत्तो. यो सावकपारमिप्पत्तो ¶ , सो ¶ तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
द्वे पुग्गला पटिसम्भिदप्पत्ता, द्वेपि पुब्बयोगसम्पन्ना, द्वेपि बहुस्सुता, द्वेपि देसनाबहुला, द्वेपि गरूपनिस्सिता, द्वेपि विहारबहुला, द्वेपि पच्चवेक्खणाबहुला, द्वेपि असेखपटिसम्भिदप्पत्ता – एको सावकपारमिप्पत्तो, एको पच्चेकसम्बुद्धो. यो पच्चेकसम्बुद्धो, सो तेन अतिरेको होति, अधिको होति, विसेसो होति. तस्स ञाणं पभिज्जति.
पच्चेकबुद्धञ्च सदेवकञ्च लोकं उपादाय तथागतो अरहं सम्मासम्बुद्धो अग्गो पटिसम्भिदप्पत्तो पञ्ञापभेदकुसलो पभिन्नञाणो अधिगतपटिसम्भिदो चतुवेसारज्जप्पत्तो दसबलधारी पुरिसासभो पुरिससीहो…पे… येपि ते खत्तियपण्डिता ब्राह्मणपण्डिता गहपतिपण्डिता समणपण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा वोभिन्दन्ता मञ्ञे चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते पञ्हं अभिसङ्खरित्वा अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति गूळ्हानि च ¶ पटिच्छन्नानि च. कथिता विसज्जिता च ते पञ्हा भगवता होन्ति निद्दिट्ठकारणा, उपक्खित्तका च ते भगवतो सम्पज्जन्ति. अथ खो भगवा तत्थ अतिरोचति, यदिदं पञ्ञायाति अग्गो पटिसम्भिदप्पत्तोति.
महापञ्ञाकथा निट्ठिता.
२. इद्धिकथा
९. का ¶ ¶ ¶ इद्धि? कति इद्धियो? इद्धिया कति भूमियो, कति पादा, कति पदानि, कति मूलानि? का इद्धीति? इज्झनट्ठेन इद्धि. कति इद्धियोति? दस इद्धियो. इद्धिया कति भूमियोति? इद्धिया चतस्सो भूमियो, चत्तारो पादा, अट्ठ पदानि, सोळस मूलानि.
१०. कतमा दस इद्धियो? अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो ¶ इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मा पयोगपच्चया [सम्मप्पयोगपच्चया (स्या. क.)] इज्झनट्ठेन इद्धि.
इद्धिया कतमा चतस्सो भूमियो? विवेकजाभूमि पठमं झानं, पीतिसुखभूमि दुतियं झानं, उपेक्खासुखभूमि ततियं झानं, अदुक्खमसुखाभूमि चतुत्थं झानं. इद्धिया इमा चतस्सो भूमियो इद्धिलाभाय इद्धिपटिलाभाय इद्धिविकुब्बनताय इद्धिविसविताय इद्धिवसीभावाय इद्धिवेसारज्जाय संवत्तन्तीति.
इद्धिया कतमे चत्तारो पादा? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इद्धिया इमे चत्तारो पादा इद्धिलाभाय इद्धिपटिलाभाय ¶ इद्धिविकुब्बनताय इद्धिविसविताय इद्धिवसीभावाय इद्धिवेसारज्जाय संवत्तन्तीति.
इद्धिया कतमानि अट्ठ पदानि? छन्दं चे भिक्खु ¶ निस्साय लभति समाधिं, लभति चित्तस्स ¶ एकग्गतं. छन्दो न समाधि, समाधि न छन्दो. अञ्ञो छन्दो, अञ्ञो समाधि. वीरियं चे भिक्खु निस्साय लभति समाधिं, लभति चित्तस्स एकग्गतं. वीरियं न समाधि, समाधि न वीरियं. अञ्ञं वीरियं, अञ्ञो समाधि. चित्तं चे भिक्खु निस्साय लभति समाधिं, लभति चित्तस्स एकग्गतं. चित्तं न समाधि, समाधि न चित्तं. अञ्ञं चित्तं, अञ्ञो समाधि. वीमंसं चे भिक्खु निस्साय लभति समाधिं, लभति चित्तस्स एकग्गतं. वीमंसा न समाधि, समाधि न वीमंसा. अञ्ञा वीमंसा, अञ्ञो समाधि. इद्धिया इमानि अट्ठ पदानि इद्धिलाभाय इद्धिपटिलाभाय इद्धिविकुब्बनताय इद्धिविसविताय इद्धिवसीभावाय इद्धिवेसारज्जाय संवत्तन्तीति.
इद्धिया कतमानि सोळस मूलानि? अनोनतं [अनोणतं (क.)] चित्तं कोसज्जे न इञ्जतीति – आनेञ्जं. अनुन्नतं [(अनुण्णतं (क.)] चित्तं उद्धच्चे न इञ्जतीति – आनेञ्जं. अनभिनतं चित्तं रागे न इञ्जतीति – आनेञ्जं. अनपनतं चित्तं ब्यापादे न इञ्जतीति – आनेञ्जं. अनिस्सितं चित्तं दिट्ठिया न इञ्जतीति – आनेञ्जं. अप्पटिबद्धं चित्तं छन्दरागे न इञ्जतीति – आनेञ्जं. विप्पमुत्तं चित्तं कामरागे न इञ्जतीति – आनेञ्जं ¶ . विसञ्ञुत्तं चित्तं किलेसे न इञ्जतीति – आनेञ्जं. विमरियादिकतं चित्तं किलेसमरियादे ¶ न इञ्जतीति – आनेञ्जं. एकत्तगतं [एकग्गतं (स्या.)] चित्तं नानत्तकिलेसेहि [नानत्तकिलेसे (स्या.)] न इञ्जतीति – आनेञ्जं. सद्धाय परिग्गहितं चित्तं अस्सद्धिये न इञ्जतीति – आनेञ्जं. वीरियेन परिग्गहितं चित्तं कोसज्जे न इञ्जतीति – आनेञ्जं. सतिया परिग्गहितं चित्तं पमादे न इञ्जतीति – आनेञ्जं. समाधिना परिग्गहितं चित्तं उद्धच्चे न इञ्जतीति – आनेञ्जं. पञ्ञाय परिग्गहितं चित्तं अविज्जाय न इञ्जतीति – आनेञ्जं. ओभासगतं चित्तं अविज्जन्धकारे न इञ्जतीति – आनेञ्जं. इद्धिया इमानि सोळस मूलानि इद्धिलाभाय इद्धिपटिलाभाय इद्धिविकुब्बनताय इद्धिविसविताय इद्धिवसीभावाय इद्धिवेसारज्जाय संवत्तन्तीति.
दसइद्धिनिद्देसो
१०. कतमा ¶ अधिट्ठाना इद्धि? इध भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे. पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके. उदकेपि अभिज्जमाने [अभिज्जमानो (क.) दी. नि. १.२३८ पस्सितब्बा] गच्छति, सेय्यथापि पथवियं. आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो. इमेपि चन्दिमसूरिये एवंमहिद्धिके ¶ एवंमहानुभावे पाणिना परामसति परिमज्जति. याव ब्रह्मलोकापि कायेन वसं वत्तेतीति.
इधाति ¶ इमिस्सा दिट्ठिया इमिस्सा खन्तिया इमिस्सा रुचिया इमस्मिं आदाये इमस्मिं धम्मे इमस्मिं विनये इमस्मिं धम्मविनये इमस्मिं पावचने इमस्मिं ब्रह्मचरिये इमस्मिं सत्थुसासने. तेन वुच्चति – ‘‘इधा’’ति. भिक्खूति पुथुज्जनकल्याणको वा होति भिक्खु सेखो वा अरहा वा अकुप्पधम्मो. अनेकविहितं इद्धिविधं पच्चनुभोतीति नानप्पकारं इद्धिविधं पच्चनुभोति. एकोपि हुत्वा बहुधा होतीति पकतिया एको बहुकं आवज्जति, सतं वा सहस्सं वा सतसहस्सं वा आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘‘बहुलो होमी’’ति [होतूति (क.)]. बहुलो होति. यथायस्मा चूळपन्थको [चुल्लपन्थको (स्या.)] एकोपि हुत्वा बहुधा होति, एवमेवं सो ¶ इद्धिमा चेतोवसिप्पत्तो एकोपि हुत्वा बहुधा होति. बहुधापि हुत्वा एको होतीति पकतिया बहुको एकं आवज्जति; आवज्जित्वा ञाणेन अधिट्ठाति – ‘‘एको होमी’’ति. एको होति. यथायस्मा चूळपन्थको बहुधापि हुत्वा एको होति, एवमेवं सो इद्धिमा चेतोवसिप्पत्तो बहुधापि हुत्वा एको होति.
११. आविभावन्ति केनचि अनावटं होति अप्पटिच्छन्नं विवटं पाकटं. तिरोभावन्ति केनचि आवटं होति पटिच्छन्नं पिहितं पटिकुज्जितं. तिरोकुट्टं ¶ तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि ¶ आकासेति पकतिया आकासकसिणसमापत्तिया लाभी होति. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘‘आकासो होतू’’ति. आकासो होति. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति. यथा मनुस्सा पकतिया अनिद्धिमन्तो केनचि अनावटे अपरिक्खित्ते असज्जमाना गच्छन्ति, एवमेवं सो इद्धिमा चेतोवसिप्पत्तो तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे.
पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदकेति पकतिया आपोकसिणसमापत्तिया लाभी होति. पथविं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘‘उदकं होतू’’ति. उदकं होति. सो पथविया उम्मुज्जनिमुज्जं करोति. यथा मनुस्सा पकतिया अनिद्धिमन्तो उदके उम्मुज्जनिमुज्जं करोन्ति, एवमेवं सो इद्धिमा चेतोवसिप्पत्तो पथविया उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके.
उदकेपि ¶ अभिज्जमाने गच्छति, सेय्यथापि पथवियन्ति पकतिया पथवीकसिणसमापत्तिया लाभी होति. उदकं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘‘पथवी होतू’’ति. पथवी होति. सो अभिज्जमाने उदके गच्छति. यथा मनुस्सा पकतिया अनिद्धिमन्तो अभिज्जमानाय पथविया गच्छन्ति, एवमेवं सो इद्धिमा चेतोवसिप्पत्तो अभिज्जमाने ¶ उदके गच्छति, सेय्यथापि पथवियं.
आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणोति पकतिया पथवीकसिणसमापत्तिया लाभी होति. आकासं आवज्जति ¶ . आवज्जित्वा ञाणेन अधिट्ठाति – ‘‘पथवी होतू’’ति. पथवी होति. सो आकासे अन्तलिक्खे चङ्कमतिपि तिट्ठतिपि निसीदतिपि सेय्यम्पि कप्पेति. यथा मनुस्सा पकतिया अनिद्धिमन्तो पथविया चङ्कमन्तिपि तिट्ठन्तिपि निसीदन्तिपि सेय्यम्पि कप्पेन्ति, एवमेवं सो इद्धिमा चेतोवसिप्पत्तो आकासे अन्तलिक्खे चङ्कमतिपि तिट्ठतिपि निसीदतिपि सेय्यम्पि कप्पेति, सेय्यथापि पक्खी सकुणो.
१२. इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति परिमज्जतीति इध सो इद्धिमा चेतोवसिप्पत्तो ¶ निसिन्नको वा निपन्नको वा चन्दिमसूरिये आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति – ‘‘हत्थपासे होतू’’ति. हत्थपासे होति. सो निसिन्नको वा निपन्नको वा चन्दिमसूरिये पाणिना आमसति परामसति परिमज्जति. यथा मनुस्सा पकतिया अनिद्धिमन्तो किञ्चिदेव रूपगतं हत्थपासे आमसन्ति परामसन्ति परिमज्जन्ति, एवमेवं सो इद्धिमा चेतोवसिप्पत्तो निसिन्नको वा निपन्नको वा चन्दिमसूरिये पाणिना आमसति परामसति परिमज्जति.
याव ब्रह्मलोकापि कायेन वसं वत्तेतीति सचे सो इद्धिमा चेतोवसिप्पत्तो ब्रह्मलोकं गन्तुकामो होति, दूरेपि सन्तिके अधिट्ठाति ¶ – ‘‘सन्तिके होतू’’ति. सन्तिके होति. सन्तिकेपि दूरे अधिट्ठाति – ‘‘दूरे होतू’’ति. दूरे होति. बहुकम्पि थोकं अधिट्ठाति – ‘‘थोकं होतू’’ति. थोकं होति. थोकम्पि बहुकं अधिट्ठाति – ‘‘बहुकं होतू’’ति. बहुकं होति. दिब्बेन चक्खुना तस्स ब्रह्मुनो रूपं पस्सति. दिब्बाय सोतधातुया तस्स ब्रह्मुनो सद्दं सुणाति. चेतोपरियञाणेन तस्स ब्रह्मुनो चित्तं पजानाति. सचे सो इद्धिमा चेतोवसिप्पत्तो दिस्समानेन कायेन ब्रह्मलोकं गन्तुकामो होति, कायवसेन चित्तं परिणामेति, कायवसेन चित्तं अधिट्ठाति. कायवसेन चित्तं परिणामेत्वा, कायवसेन चित्तं अधिट्ठहित्वा, सुखसञ्ञञ्च ¶ लहुसञ्ञञ्च ओक्कमित्वा दिस्समानेन कायेन ब्रह्मलोकं गच्छति. सचे सो इद्धिमा चेतोवसिप्पत्तो अदिस्समानेन कायेन ब्रह्मलोकं गन्तुकामो होति, चित्तवसेन कायं परिणामेति, चित्तवसेन कायं अधिट्ठाति. चित्तवसेन कायं परिणामेत्वा, चित्तवसेन कायं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा ¶ अदिस्समानेन कायेन ब्रह्मलोकं गच्छति. सो तस्स ब्रह्मुनो पुरतो रूपिं [रूपं (स्या. क.) दी. नि. १.२३६ पस्सितब्बा] अभिनिम्मिनाति मनोमयं सब्बङ्गपच्चङ्गिं [सब्बङ्गपच्चङ्गं (स्या. क.)] अहीनिन्द्रियं. सचे सो इद्धिमा चङ्कमति, निम्मितोपि तत्थ चङ्कमति. सचे सो इद्धिमा तिट्ठति, निम्मितोपि तत्थ तिट्ठति. सचे सो इद्धिमा निसीदति, निम्मितोपि तत्थ निसीदति. सचे सो इद्धिमा सेय्यं कप्पेति, निम्मितोपि तत्थ ¶ सेय्यं कप्पेति. सचे ¶ सो इद्धिमा धूमायति, निम्मितोपि तत्थ धूमायति. सचे सो इद्धिमा पज्जलति, निम्मितोपि तत्थ पज्जलति. सचे सो इद्धिमा धम्मं भासति, निम्मितोपि तत्थ धम्मं भासति. सचे सो इद्धिमा पञ्हं पुच्छति, निम्मितोपि तत्थ पञ्हं पुच्छति. सचे सो इद्धिमा पञ्हं पुट्ठो विसज्जेति, निम्मितोपि तत्थ पञ्हं पुट्ठो विसज्जेति. सचे सो इद्धिमा तेन ब्रह्मुना सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति, निम्मितोपि तत्थ तेन ब्रह्मुना सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति. यञ्ञदेव सो इद्धिमा करोति, तं तदेव हि सो निम्मितो करोतीति – अयं अधिट्ठाना इद्धि.
१३. कतमा विकुब्बना इद्धि? सिखिस्स भगवतो अरहतो सम्मासम्बुद्धस्स अभिभू नाम सावको ब्रह्मलोके ठितो सहस्सिलोकधातुं [सहस्सीलोकधातुं (स्या.) वत्थु सं. नि. १.१८५] सरेन विञ्ञापेसि. सो दिस्समानेनपि कायेन धम्मं देसेसि; अदिस्समानेनपि कायेन धम्मं देसेसि; दिस्समानेनपि हेट्ठिमेन उपड्ढकायेन अदिस्समानेनपि उपरिमेन उपड्ढकायेन धम्मं देसेसि. दिस्समानेनपि उपरिमेन उपड्ढकायेन, अदिस्समानेनपि हेट्ठिमेन उपड्ढकायेन धम्मं देसेसि. सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति, नागवण्णं वा दस्सेति, सुपण्णवण्णं वा दस्सेति, यक्खवण्णं वा दस्सेति, इन्दवण्णं वा [असुरवण्णं वा दस्सेति, इन्दवण्णं वा (स्या.)] दस्सेति, देववण्णं वा दस्सेति ¶ , ब्रह्मवण्णं वा दस्सेति, समुद्दवण्णं वा दस्सेति, पब्बतवण्णं वा दस्सेति, वनवण्णं वा दस्सेति, सीहवण्णं वा दस्सेति, ब्यग्घवण्णं वा दस्सेति, दीपिवण्णं वा दस्सेति, हत्थिम्पि दस्सेति, अस्सम्पि दस्सेति, रथम्पि दस्सेति, पत्तिम्पि दस्सेति, विविधम्पि सेनाब्यूहं दस्सेतीति – अयं विकुब्बना इद्धि.
१४. कतमा ¶ मनोमया इद्धि? इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गिं ¶ अहीनिन्द्रियं. सेय्यथापि पुरिसो मुञ्जम्हा ईसिकं ¶ पवाहेय्य. तस्स एवमस्स – ‘‘अयं मुञ्जो, अयं ईसिका. अञ्ञो मुञ्जो, अञ्ञा ईसिका. मुञ्जम्हा त्वेव ईसिका पवाळ्हा’’ति. सेय्यथा वा पन पुरिसो असिं कोसिया पवाहेय्य. तस्स एवमस्स – ‘‘अयं असि, अयं कोसि. अञ्ञो असि, अञ्ञा कोसि. कोसिया त्वेव असि पवाळ्हो’’ति. सेय्यथा वा पन पुरिसो अहिं करण्डा उद्धरेय्य. तस्स एवमस्स – ‘‘अयं अहि, अयं करण्डो. अञ्ञो अहि, अञ्ञो करण्डो. करण्डा त्वेव अहि उब्भतो’’ति. एवमेवं भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गिं अहीनिन्द्रियं. अयं मनोमया इद्धि.
१५. कतमा ञाणविप्फारा इद्धि? अनिच्चानुपस्सना निच्चसञ्ञाय पहानट्ठो इज्झतीति – ञाणविप्फारा इद्धि. दुक्खानुपस्सना सुखसञ्ञाय… अनत्तानुपस्सना अत्तसञ्ञाय… निब्बिदानुपस्सनाय ¶ नन्दिया… विरागानुपस्सनाय रागस्स… निरोधानुपस्सनाय समुदयस्स… पटिनिस्सग्गानुपस्सनाय आदानस्स पहानट्ठो इज्झतीति – ञाणविप्फारा इद्धि. आयस्मतो बाकुलस्स ञाणविप्फारा इद्धि, आयस्मतो संकिच्चस्स ञाणविप्फारा इद्धि, आयस्मतो भूतपालस्स ञाणविप्फारा इद्धि. अयं ञाणविप्फारा इद्धि.
१६. कतमा समाधिविप्फारा इद्धि? पठमेन झानेन नीवरणानं पहानट्ठो इज्झतीति – समाधिविप्फारा इद्धि. दुतियेन झानेन वितक्कविचारानं पहानट्ठो इज्झतीति – समाधिविप्फारा इद्धि. ततियेन झानेन पीतिया पहानट्ठो इज्झतीति…पे… चतुत्थेन झानेन सुखदुक्खानं पहानट्ठो इज्झतीति…पे… आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय पहानट्ठो इज्झतीति…पे… विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय पहानट्ठो इज्झतीति…पे… आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय ¶ पहानट्ठो इज्झतीति…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय पहानट्ठो इज्झतीति – समाधिविप्फारा इद्धि. आयस्मतो सारिपुत्तस्स समाधिविप्फारा इद्धि, आयस्मतो सञ्जीवस्स समाधिविप्फारा इद्धि ¶ , आयस्मतो खाणुकोण्डञ्ञस्स समाधिविप्फारा इद्धि, उत्तराय उपासिकाय समाधिविप्फारा इद्धि, सामावतिया उपासिकाय ¶ समाधिविप्फारा इद्धि. अयं समाधिविप्फारा इद्धि.
१७. कतमा अरिया इद्धि? इध भिक्खु [म. नि. ३.४६२ पस्सितब्बा] सचे आकङ्खति – ‘‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति – ‘‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’’न्ति, पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति – ‘‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति – ‘‘अप्पटिकूले च पटिकूले ¶ च पटिकूलसञ्ञी विहरेय्य’’न्ति, पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति – ‘‘पटिकूले च अप्पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो.
कथं पटिकूले अप्पटिकूलसञ्ञी विहरति? अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरति. एवं पटिकूले अप्पटिकूलसञ्ञी विहरति.
कथं अप्पटिकूले पटिकूलसञ्ञी विहरति? इट्ठस्मिं वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरति. एवं अप्पटिकूले पटिकूलसञ्ञी विहरति.
कथं पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरति? अनिट्ठस्मिञ्च इट्ठस्मिञ्च वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरति. एवं पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरति ¶ .
कथं अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरति? इट्ठस्मिञ्च अनिट्ठस्मिञ्च वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरति. एवं अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरति.
कथं पटिकूले च अप्पटिकूले च तदुभयं अभिनिवज्जेत्वा ¶ उपेक्खको विहरति सतो सम्पजानो? इध भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन ¶ फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो. एवं पटिकूले च अप्पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरति सतो सम्पजानो. अयं अरिया इद्धि.
१८. कतमा कम्मविपाकजा इद्धि? सब्बेसं पक्खीनं, सब्बेसं देवानं, एकच्चानं मनुस्सानं, एकच्चानं विनिपातिकानं. अयं कम्मविपाकजा इद्धि.
कतमा ¶ पुञ्ञवतो इद्धि? राजा चक्कवत्ती [चक्कवत्ति (स्या.)] वेहासं गच्छति सद्धिं चतुरङ्गिनिया सेनाय, अन्तमसो अस्सबन्धगोपुरिसे [अस्सबन्धगोपके पुरिसे (स्या.)] उपादाय. जोतिकस्स गहपतिस्स पुञ्ञवतो इद्धि, जटिलस्स गहपतिस्स पुञ्ञवतो इद्धि, मेण्डकस्स गहपतिस्स पुञ्ञवतो ¶ इद्धि, घोसितस्स गहपतिस्स पुञ्ञवतो इद्धि, पञ्चन्नं महापुञ्ञानं पुञ्ञवतो इद्धि. अयं पुञ्ञवतो इद्धि.
कतमा विज्जामया इद्धि? विज्जाधरा विज्जं परिजप्पेत्वा वेहासं गच्छन्ति, आकासे अन्तलिक्खे हत्थिम्पि दस्सेन्ति, अस्सम्पि दस्सेन्ति, रथम्पि दस्सेन्ति, पत्तिम्पि दस्सेन्ति, विविधम्पि सेनाब्यूहं दस्सेन्ति. अयं विज्जामया इद्धि.
कथं तत्थ तत्थ सम्मा पयोगपच्चया इज्झनट्ठेन इद्धि? नेक्खम्मेन कामच्छन्दस्स पहानट्ठो इज्झतीति – तत्थ तत्थ सम्मा पयोगपच्चया इज्झनट्ठेन ¶ इद्धि. अब्यापादेन ब्यापादस्स पहानट्ठो इज्झतीति – तत्थ तत्थ सम्मा पयोगपच्चया इज्झनट्ठेन इद्धि…पे… अरहत्तमग्गेन सब्बकिलेसानं पहानट्ठो इज्झतीति – तत्थ तत्थ सम्मा पयोगपच्चया इज्झनट्ठेन इद्धि. एवं तत्थ तत्थ सम्मा पयोगपच्चया इज्झनट्ठेन इद्धि. इमा दस इद्धियो.
इद्धिकथा निट्ठिता.
३. अभिसमयकथा
१९. अभिसमयोति ¶ ¶ . केन अभिसमेति? चित्तेन अभिसमेति.
हञ्चि चित्तेन अभिसमेति, तेन हि अञ्ञाणी अभिसमेति? न अञ्ञाणी अभिसमेति. ञाणेन अभिसमेति.
हञ्चि ¶ ¶ ञाणेन अभिसमेति, तेन हि अचित्तेन च ञाणेन च अचित्तको [तेन हि अचित्तको (स्या.)] अभिसमेति? न अचित्तको अभिसमेति. चित्तेन च ञाणेन च अभिसमेति.
हञ्चि चित्तेन च ञाणेन च अभिसमेति, तेन हि कामावचरचित्तेन च ञाणेन च अभिसमेति? न कामावचरचित्तेन च ञाणेन च अभिसमेति.
तेन हि रूपावचरचित्तेन च ञाणेन च अभिसमेति? न रूपावचरचित्तेन च ञाणेन च अभिसमेति.
तेन हि अरूपावचरचित्तेन च ञाणेन च अभिसमेति? न अरूपावचरचित्तेन च ञाणेन च अभिसमेति.
तेन हि कम्मस्सकतचित्तेन च ञाणेन च अभिसमेति? न कम्मस्सकतचित्तेन च ञाणेन च अभिसमेति.
तेन ¶ हि सच्चानुलोमिकचित्तेन च ञाणेन च अभिसमेति? न सच्चानुलोमिकचित्तेन च ञाणेन च अभिसमेति.
तेन हि अतीतचित्तेन च ञाणेन च अभिसमेति? न अतीतचित्तेन च ञाणेन च अभिसमेति.
तेन हि अनागतचित्तेन च ञाणेन च अभिसमेति? न अनागतचित्तेन च ञाणेन च अभिसमेति.
तेन हि पच्चुप्पन्नलोकियचित्तेन च ञाणेन च अभिसमेति? न पच्चुप्पन्नलोकियचित्तेन च ञाणेन च अभिसमेति. लोकुत्तरमग्गक्खणे पच्चुप्पन्नचित्तेन च ञाणेन च अभिसमेति.
कथं लोकुत्तरमग्गक्खणे पच्चुप्पन्नचित्तेन च ञाणेन ¶ च अभिसमेति? लोकुत्तरमग्गक्खणे उप्पादाधिपतेय्यं चित्तं ञाणस्स हेतु पच्चयो च. तंसम्पयुत्तं ¶ निरोधगोचरं दस्सनाधिपतेय्यं ञाणं चित्तस्स हेतु पच्चयो च. तंसम्पयुत्तं ञाणं निरोधगोचरं. एवं लोकुत्तरमग्गक्खणे पच्चुप्पन्नचित्तेन च ञाणेन च अभिसमेति.
२०. किं ¶ नु एत्तकोयेव अभिसमयोति? न हि. लोकुत्तरमग्गक्खणे दस्सनाभिसमयो सम्मादिट्ठि, अभिनिरोपनाभिसमयो सम्मासङ्कप्पो, परिग्गहाभिसमयो सम्मावाचा, समुट्ठानाभिसमयो सम्माकम्मन्तो, वोदानाभिसमयो सम्माआजीवो, पग्गहाभिसमयो सम्मावायामो, उपट्ठानाभिसमयो सम्मासति, अविक्खेपाभिसमयो सम्मासमाधि; उपट्ठानाभिसमयो सतिसम्बोज्झङ्गो, पविचयाभिसमयो धम्मविचयसम्बोज्झङ्गो, पग्गहाभिसमयो वीरियसम्बोज्झङ्गो, फरणाभिसमयो पीतिसम्बोज्झङ्गो, उपसमाभिसमयो पस्सद्धिसम्बोज्झङ्गो, अविक्खेपाभिसमयो समाधिसम्बोज्झङ्गो, पटिसङ्खानाभिसमयो उपेक्खासम्बोज्झङ्गो; अस्सद्धिये अकम्पियाभिसमयो सद्धाबलं, कोसज्जे अकम्पियाभिसमयो वीरियबलं, पमादे अकम्पियाभिसमयो सतिबलं, उद्धच्चे अकम्पियाभिसमयो समाधिबलं, अविज्जाय अकम्पियाभिसमयो पञ्ञाबलं; अधिमोक्खाभिसमयो सद्धिन्द्रियं, पग्गहाभिसमयो वीरियिन्द्रियं, उपट्ठानाभिसमयो सतिन्द्रियं, अविक्खेपाभिसमयो समाधिन्द्रियं, दस्सनाभिसमयो पञ्ञिन्द्रियं. आधिपतेय्यट्ठेन इन्द्रियाभिसमयो, अकम्पियट्ठेन बलाभिसमयो, निय्यानट्ठेन ¶ बोज्झङ्गाभिसमयो, हेतुट्ठेन मग्गाभिसमयो, उपट्ठानट्ठेन सतिपट्ठानाभिसमयो, पदहट्ठेन सम्मप्पधानाभिसमयो ¶ , इज्झनट्ठेन इद्धिपादाभिसमयो, तथट्ठेन सच्चाभिसमयो, अविक्खेपट्ठेन समथाभिसमयो, अनुपस्सनट्ठेन विपस्सनाभिसमयो, एकरसट्ठेन समथविपस्सनाभिसमयो, अनतिवत्तनट्ठेन युगनद्धाभिसमयो, संवरट्ठेन सीलविसुद्धिअभिसमयो, अविक्खेपट्ठेन विसुद्धिअभिसमयो, दस्सनट्ठेन दिट्ठिविसुद्धिअभिसमयो, मुत्तट्ठेन विमोक्खाभिसमयो, पटिवेधट्ठेन विज्जाभिसमयो, परिच्चागट्ठेन विमुत्तिअभिसमयो, समुच्छेदट्ठेन खये ञाणं अभिसमयो. छन्दो मूलट्ठेन अभिसमयो, मनसिकारो समुट्ठानट्ठेन अभिसमयो, फस्सो समोधानट्ठेन अभिसमयो, वेदना समोसरणट्ठेन अभिसमयो, समाधि पमुखट्ठेन अभिसमयो ¶ , सति आधिपतेय्यट्ठेन अभिसमयो, पञ्ञा ततुत्तरट्ठेन अभिसमयो, विमुत्ति सारट्ठेन अभिसमयो, अमतोगधं निब्बानं परियोसानट्ठेन अभिसमयो.
२१. किं ¶ नु एत्तकोयेव अभिसमयोति? न हि. सोतापत्तिमग्गक्खणे दस्सनाभिसमयो सम्मादिट्ठि…पे… अमतोगधं निब्बानं परियोसानट्ठेन अभिसमयो.
किं नु एत्तकोयेव अभिसमयोति? न हि. सोतापत्तिफलक्खणे दस्सनाभिसमयो सम्मादिट्ठि…पे… पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं अभिसमयो. छन्दो मूलट्ठेन अभिसमयो…पे… अमतोगधं ¶ ५ निब्बानं परियोसानट्ठेन अभिसमयो.
किं नु एत्तकोयेव अभिसमयोति?
न हि. सकदागामिमग्गक्खणे…पे… सकदागामिफलक्खणे… अनागामिमग्गक्खणे… अनागामिफलक्खणे… अरहत्तमग्गक्खणे…पे… अरहत्तफलक्खणे दस्सनाभिसमयो सम्मादिट्ठि, अभिनिरोपनाभिसमयो सम्मासङ्कप्पो…पे… पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं अभिसमयो. छन्दो मूलट्ठेन अभिसमयो…पे… अमतोगधं निब्बानं परियोसानट्ठेन अभिसमयो.
य्वायं [स्यायं (स्या. पी.)] किलेसे पजहति, अतीते किलेसे पजहति…पे… अनागते किलेसे पजहति, पच्चुप्पन्ने किलेसे पजहति, अतीते किलेसे पजहतीति. हञ्चि अतीते किलेसे पजहति, तेन हि खीणं खेपेति, निरुद्धं निरोधेति, विगतं विगमेति, अत्थङ्गतं अत्थङ्गमेति, अतीतं यं न अत्थि तं पजहतीति? न अतीते किलेसे पजहतीति. अनागते किलेसे पजहतीति. हञ्चि ¶ अनागते किलेसे पजहति, तेन हि अजातं पजहति, अनिब्बत्तं पजहति, अनुप्पन्नं पजहति, अपातुभूतं पजहति, अनागतं यं न अत्थि तं पजहतीति? न अनागते किलेसे पजहतीति. पच्चुप्पन्ने किलेसे पजहतीति. हञ्चि पच्चुप्पन्ने किलेसे पजहति, तेन हि रत्तो रागं पजहति, दुट्ठो दोसं पजहति, मूळ्हो मोहं पजहति, विनिबद्धो मानं पजहति, परामट्ठो दिट्ठिं पजहति ¶ ,
विक्खेपगतो उद्धच्चं पजहति, अनिट्ठङ्गतो विचिकिच्छं पजहति, थामगतो अनुसयं पजहति, कण्हसुक्कधम्मा युगनद्धा ¶ सममेव वत्तन्ति, संकिलेसिका [तंसंकिलेसिका (स्या. क.)] मग्गभावना होति?
न हि अतीते किलेसे पजहति, न अनागते किलेसे पजहति, न पच्चुप्पन्ने किलेसे पजहतीति. हञ्चि न अतीते किलेसे पजहति, न ¶ अनागते…पे… न पच्चुप्पन्ने किलेसे पजहति, तेन हि नत्थि मग्गभावना, नत्थि फलसच्छिकिरिया, नत्थि किलेसप्पहानं, नत्थि धम्माभिसमयोति? अत्थि मग्गभावना, अत्थि फलसच्छिकिरिया, अत्थि किलेसप्पहानं, अत्थि धम्माभिसमयो. यथा कथं विय? सेय्यथापि तरुणो रुक्खो अजातफलो. तमेनं पुरिसो मूलं छिन्देय्य. ये तस्स रुक्खस्स अजातफला, ते अजातायेव न जायन्ति, अनिब्बत्तायेव न निब्बत्तन्ति, अनुप्पन्नायेव न उप्पज्जन्ति, अपातुभूतायेव न पातुभवन्ति. एवमेवं उप्पादो हेतु, उप्पादो पच्चयो किलेसानं निब्बत्तियाति. उप्पादे आदीनवं दिस्वा अनुप्पादे चित्तं पक्खन्दति. अनुप्पादे चित्तस्स पक्खन्दत्ता ये उप्पादपच्चया किलेसा निब्बत्तेय्युं, ते अजातायेव न जायन्ति, अनिब्बत्तायेव न निब्बत्तन्ति, अनुप्पन्नायेव न उप्पज्जन्ति, अपातुभूतायेव न पातुभवन्ति. एवं हेतुनिरोधा दुक्खनिरोधो. पवत्तं हेतु, निमित्तं हेतु, आयूहना हेतु. आयूहना पच्चयो किलेसानं निब्बत्तियाति. आयूहने आदीनवं दिस्वा अनायूहने चित्तं पक्खन्दति. अनायूहने ¶ चित्तस्स पक्खन्दत्ता, ये आयूहनपच्चया किलेसा निब्बत्तेय्युं, ते अजातायेव न जायन्ति, अनिब्बत्तायेव न निब्बत्तन्ति, अनुप्पन्नायेव न उप्पज्जन्ति, अपातुभूतायेव न पातुभवन्ति. एवं हेतुनिरोधा दुक्खनिरोधो. एवं अत्थि मग्गभावना, अत्थि फलसच्छिकिरिया, अत्थि किलेसप्पहानं, अत्थि धम्माभिसमयोति.
अभिसमयकथा निट्ठिता.
४. विवेककथा
२२. सावत्थिनिदानं ¶ [सं नि. ३.५.१४९ पस्सितब्बा]. ‘‘सेय्यथापि ¶ , भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बलकरणीया कम्मन्ता करीयन्ति, एवमेवं, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति.
‘‘कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु ¶ सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं ¶ निरोधनिस्सितं वोस्सग्गपरिणामिं. सम्मासङ्कप्पं…पे… सम्मावाचं… सम्माकम्मन्तं… सम्माआजीवं… सम्मावायामं… सम्मासतिं… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति.
२३. ‘‘सेय्यथापि, भिक्खवे, ये केचि [येपिमे (स्या.) सं. नि. ५.१५० पस्सितब्बा] बीजगामभूतगामा वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बीजगामभूतगामा वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति; एवमेवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं ¶ अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु.
‘‘कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु? इध ¶ , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. सम्मासङ्कप्पं भावेति…पे… सम्मावाचं भावेति… सम्माकम्मन्तं भावेति… सम्माआजीवं भावेति… सम्मावायामं भावेति… सम्मासतिं भावेति… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसू’’ति.
१. मग्गङ्गनिद्देसो
२४. सम्मादिट्ठिया ¶ पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा, पञ्च वोस्सग्गा, द्वादस निस्सया. सम्मासङ्कप्पस्स…पे… सम्मावाचाय… सम्माकम्मन्तस्स… सम्माआजीवस्स… सम्मावायामस्स… सम्मासतिया… सम्मासमाधिस्स पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा, पञ्च वोस्सग्गा, द्वादस निस्सया.
सम्मादिट्ठिया ¶ कतमे पञ्च विवेका? विक्खम्भनविवेको, तदङ्गविवेको समुच्छेदविवेको, पटिप्पस्सद्धिविवेको, निस्सरणविवेको. विक्खम्भनविवेको च नीवरणानं पठमज्झानं भावयतो ¶ , तदङ्गविवेको च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदविवेको च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिविवेको च फलक्खणे, निस्सरणविवेको च निरोधो निब्बानं. सम्मादिट्ठिया इमे पञ्च विवेका. इमेसु पञ्चसु विवेकेसु छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं.
सम्मादिट्ठिया कतमे पञ्च विरागा? विक्खम्भनविरागो, तदङ्गविरागो, समुच्छेदविरागो, पटिप्पस्सद्धिविरागो, निस्सरणविरागो. विक्खम्भनविरागो च नीवरणानं पठमज्झानं भावयतो, तदङ्गविरागो च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदविरागो च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिविरागो च फलक्खणे, निस्सरणविरागो च निरोधो निब्बानं. सम्मादिट्ठिया इमे पञ्च विरागा. इमेसु पञ्चसु विरागेसु छन्दजातो होति ¶ सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं.
सम्मादिट्ठिया ¶ कतमे पञ्च निरोधा? विक्खम्भननिरोधो, तदङ्गनिरोधो, समुच्छेदनिरोधो, पटिप्पस्सद्धिनिरोधो, निस्सरणनिरोधो. विक्खम्भननिरोधो च नीवरणानं पठमज्झानं भावयतो, तदङ्गनिरोधो च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदनिरोधो च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिनिरोधो च फलक्खणे, निस्सरणनिरोधो च अमता धातु. सम्मादिट्ठिया इमे पञ्च निरोधा. इमेसु पञ्चसु निरोधेसु छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं.
सम्मादिट्ठिया कतमे पञ्च वोस्सग्गा? विक्खम्भनवोस्सग्गो, तदङ्गवोस्सग्गो, समुच्छेदवोस्सग्गो, पटिप्पस्सद्धिवोस्सग्गो, निस्सरणवोस्सग्गो. विक्खम्भनवोस्सग्गो च नीवरणानं पठमज्झानं भावयतो, तदङ्गवोस्सग्गो च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदवोस्सग्गो च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिवोस्सग्गो च फलक्खणे, निस्सरणवोस्सग्गो च निरोधो निब्बानं. सम्मादिट्ठिया इमे पञ्च वोस्सग्गा. इमेसु पञ्चसु वोस्सग्गेसु छन्दजातो होति ¶ सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. सम्मादिट्ठिया इमे पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा, पञ्च वोस्सग्गा, द्वादस निस्सया.
२५. सम्मासङ्कप्पस्स ¶ …पे… सम्मावाचाय… सम्माकम्मन्तस्स… सम्माआजीवस्स… सम्मावायामस्स… सम्मासतिया… सम्मासमाधिस्स कतमे पञ्च विवेका? विक्खम्भनविवेको, तदङ्गविवेको, समुच्छेदविवेको, पटिप्पस्सद्धिविवेको, निस्सरणविवेको. विक्खम्भनविवेको च नीवरणानं पठमज्झानं भावयतो, तदङ्गविवेको च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदविवेको च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिविवेको च फलक्खणे निस्सरणविवेको च निरोधो निब्बानं. सम्मासमाधिस्स ¶ इमे पञ्च विवेका. इमेसु पञ्चसु विवेकेसु छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं.
सम्मासमाधिस्स कतमे पञ्च विरागा? विक्खम्भनविरागो, तदङ्गविरागो, समुच्छेदविरागो ¶ , पटिप्पस्सद्धिविरागो, निस्सरणविरागो. विक्खम्भनविरागो च नीवरणानं पठमज्झानं भावयतो, तदङ्गविरागो च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदविरागो च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिविरागो च फलक्खणे, निस्सरणविरागो च निरोधो निब्बानं. सम्मासमाधिस्स इमे पञ्च विरागा. इमेसु पञ्चसु विरागेसु छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं.
सम्मासमाधिस्स कतमे पञ्च निरोधा? विक्खम्भननिरोधो ¶ , तदङ्गनिरोधो, समुच्छेदनिरोधो, पटिप्पस्सद्धिनिरोधो, निस्सरणनिरोधो. विक्खम्भननिरोधो च नीवरणानं पठमज्झानं भावयतो, तदङ्गनिरोधो च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदनिरोधो च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिनिरोधो च फलक्खणे, निस्सरणनिरोधो च अमता धातु. सम्मासमाधिस्स इमे पञ्च निरोधा. इमेसु पञ्चसु निरोधेसु छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं.
सम्मासमाधिस्स कतमे पञ्च वोस्सग्गा? विक्खम्भनवोस्सग्गो, तदङ्गवोस्सग्गो, समुच्छेदवोस्सग्गो, पटिप्पस्सद्धिवोस्सग्गो, निस्सरणवोस्सग्गो. विक्खम्भनवोस्सग्गो च नीवरणानं पठमज्झानं भावयतो, तदङ्गवोस्सग्गो च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदवोस्सग्गो च लोकुत्तरं ¶ खयगामिमग्गं भावयतो, पटिप्पस्सद्धिवोस्सग्गो च फलक्खणे, निस्सरणवोस्सग्गो च निरोधो निब्बानं. सम्मासमाधिस्स इमे पञ्च वोस्सग्गा. इमेसु पञ्चसु वोस्सग्गेसु छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. सम्मासमाधिस्स इमे पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा, पञ्च वोस्सग्गा, द्वादस निस्सया.
२६. ‘‘सेय्यथापि, भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्ति ¶ , सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बलकरणीया कम्मन्ता करीयन्ति; एवमेवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय ¶ सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति…पे… सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु…पे… पञ्च बलानि भावेति, पञ्च बलानि बहुलीकरोति…पे… पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु…पे… पञ्चिन्द्रियानि भावेति, पञ्चिन्द्रियानि बहुलीकरोति…पे….
‘‘सेय्यथापि, भिक्खवे, ये केचि बीजगामभूतगामा वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बीजगामभूतगामा वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति, एवमेवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेन्तो पञ्चिन्द्रियानि बहुलीकरोन्तो वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेन्तो पञ्चिन्द्रियानि बहुलीकरोन्तो वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु? इध, भिक्खवे, भिक्खु सद्धिन्द्रियं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. वीरियिन्द्रियं भावेति…पे… सतिन्द्रियं भावेति…पे… समाधिन्द्रियं ¶ भावेति…पे… पञ्ञिन्द्रियं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय…पे… पापुणाति धम्मेसू’’ति.
२. इन्द्रियनिद्देसो
२७. सद्धिन्द्रियस्स पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा, पञ्च वोस्सग्गा, द्वादस निस्सया. वीरियिन्द्रियस्स…पे… सतिन्द्रियस्स… समाधिन्द्रियस्स… पञ्ञिन्द्रियस्स ¶ पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा, पञ्च वोस्सग्गा, द्वादस निस्सया.
सद्धिन्द्रियस्स कतमे पञ्च विवेका? विक्खम्भनविवेको, तदङ्गविवेको, समुच्छेदविवेको, पटिप्पस्सद्धिविवेको, निस्सरणविवेको. विक्खम्भनविवेको च नीवरणानं पठमज्झानं भावयतो, तदङ्गविवेको च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो, समुच्छेदविवेको च लोकुत्तरं खयगामिमग्गं भावयतो, पटिप्पस्सद्धिविवेको च फलक्खणे, निस्सरणविवेको च निरोधो निब्बानं. सद्धिन्द्रियस्स इमे पञ्च विवेका. इमेसु ¶ पञ्चसु विवेकेसु छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं…पे… सद्धिन्द्रियस्स इमे पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा, पञ्च वोस्सग्गा, द्वादस निस्सया.
वीरियिन्द्रियस्स…पे… सतिन्द्रियस्स…पे… समाधिन्द्रियस्स… पञ्ञिन्द्रियस्स कतमे पञ्च विवेका? विक्खम्भनविवेको, तदङ्गविवेको, समुच्छेदविवेको, पटिप्पस्सद्धिविवेको, निस्सरणविवेको…पे… पञ्ञिन्द्रियस्स इमे पञ्च विवेका, पञ्च विरागा, पञ्च निरोधा ¶ , पञ्च वोस्सग्गा, द्वादस निस्सयाति.
विवेककथा निट्ठिता.
५. चरियाकथा
२८. चरियाति ¶ ¶ , अट्ठ चरियायो – इरियापथचरिया, आयतनचरिया, सतिचरिया, समाधिचरिया, ञाणचरिया, मग्गचरिया, पत्तिचरिया, लोकत्थचरियाति.
इरियापथचरियाति चतूसु इरियापथेसु. आयतनचरियाति छसु अज्झत्तिकबाहिरेसु आयतनेसु. सतिचरियाति चतूसु सतिपट्ठानेसु. समाधिचरियाति चतूसु झानेसु. ञाणचरियाति चतूसु अरियसच्चेसु. मग्गचरियाति चतूसु अरियमग्गेसु. पत्तिचरियाति चतूसु सामञ्ञफलेसु. लोकत्थचरियाति तथागतेसु अरहन्तेसु सम्मासम्बुद्धेसु पदेसे [पदेसो (स्या.)] पच्चेकबुद्धेसु पदेसे सावकेसु.
इरियापथचरिया ¶ च पणिधिसम्पन्नानं. आयतनचरिया च इन्द्रियेसु गुत्तद्वारानं. सतिचरिया च अप्पमादविहारीनं. समाधिचरिया च अधिचित्तमनुयुत्तानं. ञाणचरिया च बुद्धिसम्पन्नानं. मग्गचरिया च सम्मापटिपन्नानं. पत्तिचरिया च अधिगतफलानं. लोकत्थचरिया च तथागतानं अरहन्तानं सम्मासम्बुद्धानं पदेसे पच्चेकबुद्धानं पदेसे सावकानं. इमा अट्ठ चरियायो.
२९. अपरापि ¶ अट्ठ चरियायो. अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठापेन्तो सतिया चरति, अविक्खेपं करोन्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणचरियाय चरति, एवं पटिपन्नस्स ¶ कुसला धम्मा आयापेन्तीति आयतनचरियाय चरति, एवं पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरति. इमा अट्ठ चरियायो.
अपरापि ¶ अट्ठ चरियायो. दस्सनचरिया च सम्मादिट्ठिया, अभिनिरोपनचरिया च सम्मासङ्कप्पस्स, परिग्गहचरिया च सम्मावाचाय, समुट्ठानचरिया च सम्माकम्मन्तस्स, वोदानचरिया च सम्माआजीवस्स, पग्गहचरिया च सम्मावायामस्स, उपट्ठानचरिया च सम्मासतिया, अविक्खेपचरिया च सम्मासमाधिस्स. इमा अट्ठ चरियायोति.
चरियाकथा निट्ठिता.
६. पाटिहारियकथा
३०. ‘‘तीणिमानि ¶ ¶ , भिक्खवे [अ. नि. ३.६१ पस्सितब्बा], पाटिहारियानि. कतमानि तीणि? इद्धिपाटिहारियं, आदेसनापाटिहारियं, अनुसासनीपाटिहारियं.
‘‘कतमञ्च, भिक्खवे, इद्धिपाटिहारियं? इध, भिक्खवे, एकच्चो अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति ¶ , बहुधापि हुत्वा एको होति; आविभावं तिरोभावं…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेति. इदं वुच्चति, भिक्खवे, इद्धिपाटिहारियं.
‘‘कतमञ्च ¶ , भिक्खवे, आदेसनापाटिहारियं? इध, भिक्खवे, एकच्चो निमित्तेन आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति. सो बहुं चेपि आदिसति, तथेव तं होति, नो अञ्ञथा. इध पन, भिक्खवे, एकच्चो न हेव खो निमित्तेन आदिसति, अपि च खो मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति. सो बहुं चेपि आदिसति, तथेव तं होति, नो अञ्ञथा. इध पन, भिक्खवे, एकच्चो न हेव खो निमित्तेन आदिसति, नपि मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति, अपि च खो वितक्कयतो विचारयतो वितक्कविप्फारसद्दं सुत्वा आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति. सो बहुं चेपि आदिसति, तथेव तं होति, नो अञ्ञथा. इध पन, भिक्खवे, एकच्चो न हेव खो निमित्तेन आदिसति, नपि मनुस्सानं वा अमनुस्सानं वा देवतानं वा सद्दं सुत्वा आदिसति, नपि वितक्कयतो विचारयतो वितक्कविप्फारसद्दं ¶ सुत्वा आदिसति, अपि च खो अवितक्कं अविचारं समाधिं समापन्नस्स चेतसा चेतो परिच्च पजानाति – ‘यथा इमस्स भोतो मनोसङ्खारा ¶ पणिहिता इमस्स [तथा इमस्स (स्या.), यथा इमस्स (क.) अ. नि. ३.६१ पस्सितब्बा] चित्तस्स अनन्तरा अमुकं नाम वितक्कं वितक्कयिस्सती’ति ¶ [वितक्केस्सतीति (स्या.) अ. नि. ३.६१]. सो बहुं चेपि आदिसति, तथेव तं होति, नो अञ्ञथा. इदं वुच्चति, भिक्खवे, आदेसनापाटिहारियं.
‘‘कतमञ्च, भिक्खवे, अनुसासनीपाटिहारियं? इध, भिक्खवे, एकच्चो एवमनुसासति – ‘एवं वितक्केथ, मा एवं वितक्कयित्थ. एवं मनसि करोथ, मा एवं मनसि करित्थ. इदं पजहथ, इदं उपसम्पज्ज विहरथा’ति. इदं वुच्चति, भिक्खवे, अनुसासनीपाटिहारियं. इमानि खो, भिक्खवे, तीणि पाटिहारियानि’’.
३१. नेक्खम्मं इज्झतीति – इद्धि. कामच्छन्दं पटिहरतीति – पाटिहारियं. ये तेन नेक्खम्मेन समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘तं खो पन नेक्खम्मं एवं आसेवितब्बं, एवं भावेतब्बं ¶ , एवं बहुलीकातब्बं, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं.
अब्यापादो इज्झतीति – इद्धि. ब्यापादं पटिहरतीति – पाटिहारियं. ये तेन अब्यापादेन समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘सो खो पन अब्यापादो एवं आसेवितब्बो, एवं भावेतब्बो, एवं बहुलीकातब्बो, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं.
आलोकसञ्ञा इज्झतीति – इद्धि. थिनमिद्धं पटिहरतीति – पाटिहारियं. ये ताय आलोकसञ्ञाय समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति ¶ – आदेसनापाटिहारियं. ‘‘सा खो पन आलोकसञ्ञा एवं आसेवितब्बा, एवं भावेतब्बा, एवं बहुलीकातब्बा, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं.
अविक्खेपो इज्झतीति – इद्धि. उद्धच्चं पटिहरतीति – पाटिहारियं. ये तेन अविक्खेपेन समन्नागता, सब्बे ते विसुद्धचित्ता ¶ अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘सो खो पन अविक्खेपो एवं आसेवितब्बो, एवं भावेतब्बो, एवं बहुलीकातब्बो, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं.
धम्मववत्थानं इज्झतीति – इद्धि. विचिकिच्छं पटिहरतीति – पाटिहारियं. ये तेन धम्मववत्थानेन समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘तं ¶ खो पन धम्मववत्थानं एवं आसेवितब्बं, एवं भावेतब्बं, एवं बहुलीकातब्बं, एवं तदनुधम्मता, सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं.
ञाणं इज्झतीति – इद्धि. अविज्जं पटिहरतीति – पाटिहारियं. ये तेन ञाणेन समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘तं खो पन ञाणं एवं आसेवितब्बं, एवं भावेतब्बं, एवं बहुलीकातब्बं, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं.
पामोज्जं इज्झतीति – इद्धि. अरतिं पटिहरतीति – पाटिहारियं. ये तेन पामोज्जेन समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘तं खो पन पामोज्जं एवं आसेवितब्बं, एवं भावेतब्बं ¶ , एवं बहुलीकातब्बं, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं…पे….
पठमं झानं इज्झतीति – इद्धि. नीवरणे पटिहरतीति – पाटिहारियं. ये तेन पठमेन झानेन समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘तं खो पन पठमं झानं एवं आसेवितब्बं, एवं भावेतब्बं, एवं बहुलीकातब्बं, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं…पे….
अरहत्तमग्गो इज्झतीति – इद्धि. सब्बकिलेसे पटिहरतीति – पाटिहारियं. ये तेन अरहत्तमग्गेन समन्नागता, सब्बे ते विसुद्धचित्ता अनाविलसङ्कप्पाति – आदेसनापाटिहारियं. ‘‘सो खो पन अरहत्तमग्गो एवं आसेवितब्बो, एवं भावेतब्बो, एवं बहुलीकातब्बो, एवं तदनुधम्मता सति उपट्ठापेतब्बा’’ति – अनुसासनीपाटिहारियं.
३२. नेक्खम्मं इज्झतीति – इद्धि. कामच्छन्दं पटिहरतीति – पाटिहारियं. या च इद्धि यञ्च पाटिहारियं, इदं वुच्चति इद्धिपाटिहारियं. अब्यापादो इज्झतीति – इद्धि. ब्यापादं पटिहरतीति – पाटिहारियं. या च इद्धि यञ्च पाटिहारियं, इदं वुच्चति इद्धिपाटिहारियं. आलोकसञ्ञा इज्झतीति – इद्धि. थिनमिद्धं पटिहरतीति – पाटिहारियं…पे… अरहत्तमग्गो इज्झतीति – इद्धि. सब्बकिलेसे पटिहरतीति – पाटिहारियं. या च इद्धि यञ्च पाटिहारियं, इदं वुच्चति इद्धिपाटिहारियन्ति ¶ .
पाटिहारियकथा निट्ठिता.
७. समसीसकथा
३३. सब्बधम्मानं ¶ ¶ [सब्बेसं धम्मानं (क.) पटि. म. १.८७ पस्सितब्बा] सम्मासमुच्छेदे निरोधे च अनुपट्ठानता पञ्ञा समसीसट्ठे ञाणं.
सब्बधम्मानन्ति पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा, कामावचरा धम्मा, रूपावचरा धम्मा, अरूपावचरा धम्मा, अपरियापन्ना धम्मा. सम्मा समुच्छेदेति नेक्खम्मेन ¶ कामच्छन्दं सम्मा समुच्छिन्दति, अब्यापादेन ब्यापादं सम्मा समुच्छिन्दति, आलोकसञ्ञाय थिनमिद्धं सम्मा समुच्छिन्दति, अविक्खेपेन उद्धच्चं सम्मा समुच्छिन्दति, धम्मववत्थानेन विचिकिच्छं सम्मा समुच्छिन्दति, ञाणेन अविज्जं सम्मा समुच्छिन्दति, पामोज्जेन अरतिं सम्मा समुच्छिन्दति, पठमेन झानेन नीवरणे सम्मा समुच्छिन्दति…पे… अरहत्तमग्गेन सब्बकिलेसे सम्मा समुच्छिन्दति.
निरोधेति नेक्खम्मेन कामच्छन्दं निरोधेति, अब्यापादेन ब्यापादं निरोधेति, आलोकसञ्ञाय थिनमिद्धं निरोधेति, अविक्खेपेन ¶ उद्धच्चं निरोधेति, धम्मववत्थानेन विचिकिच्छं निरोधेति, ञाणेन अविज्जं निरोधेति, पामोज्जेन अरतिं निरोधेति, पठमेन झानेन नीवरणे निरोधेति…पे… अरहत्तमग्गेन सब्बकिलेसे निरोधेति.
अनुपट्ठानताति नेक्खम्मं पटिलद्धस्स कामच्छन्दो न उपट्ठाति, अब्यापादं पटिलद्धस्स ब्यापादो न उपट्ठाति, आलोकसञ्ञं पटिलद्धस्स थिनमिद्धं न उपट्ठाति, अविक्खेपं पटिलद्धस्स उद्धच्चं न उपट्ठाति, धम्मववत्थानं पटिलद्धस्स विचिकिच्छा न उपट्ठाति, ञाणं पटिलद्धस्स अविज्जा न उपट्ठाति, पामोज्जं पटिलद्धस्स अरति न उपट्ठाति, पठमं झानं पटिलद्धस्स ¶ ¶ नीवरणा न उपट्ठन्ति…पे… अरहत्तमग्गं पटिलद्धस्स सब्बकिलेसा न उपट्ठन्ति.
समन्ति कामच्छन्दस्स पहीनत्ता नेक्खम्मं समं, ब्यापादस्स पहीनत्ता अब्यापादो समं, थिनमिद्धस्स पहीनत्ता आलोकसञ्ञा समं, उद्धच्चस्स पहीनत्ता अविक्खेपो समं, विचिकिच्छाय पहीनत्ता धम्मववत्थानं समं, अविज्जाय पहीनत्ता ञाणं समं, अरतिया पहीनत्ता पामोज्जं समं, नीवरणानं पहीनत्ता पठमं झानं समं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गो समं.
सीसन्ति तेरस सीसानि – पलिबोधसीसञ्च तण्हा, विनिबन्धनसीसञ्च मानो ¶ , परामाससीसञ्च दिट्ठि, विक्खेपसीसञ्च उद्धच्चं, संकिलेससीसञ्च अविज्जा, अधिमोक्खसीसञ्च सद्धा, पग्गहसीसञ्च वीरियं, उपट्ठानसीसञ्च सति, अविक्खेपसीसञ्च समाधि, दस्सनसीसञ्च पञ्ञा, पवत्तसीसञ्च जीवितिन्द्रियं, गोचरसीसञ्च विमोक्खो, सङ्खारसीसञ्च निरोधोति.
समसीसकथा निट्ठिता.
८. सतिपट्ठानकथा
३४. सावत्थिनिदानं ¶ ¶ . ‘‘चत्तारोमे ¶ , भिक्खवे, सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना’’ति.
३५. [क] कथं काये कायानुपस्सी विहरति? इधेकच्चो पथवीकायं अनिच्चतो अनुपस्सति, नो निच्चतो; दुक्खतो अनुपस्सति, नो सुखतो; अनत्ततो अनुपस्सति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति, पटिनिस्सज्जति, नो आदियति ¶ . अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. इमेहि सत्तहि आकारेहि कायं अनुपस्सति. कायो उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठाना’’.
भावनाति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना.
इधेकच्चो आपोकायं…पे… तेजोकायं… वायोकायं… केसकायं… लोमकायं… छविकायं… चम्मकायं… मंसकायं… रुधिरकायं… न्हारुकायं [नहारुकायं (स्या.)] … अट्ठिकायं… अट्ठिमिञ्जकायं ¶ अनिच्चतो अनुपस्सति, नो निच्चतो; दुक्खतो अनुपस्सति, नो सुखतो ¶ ; अनत्ततो अनुपस्सति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति, निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो ¶ नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति ¶ . इमेहि सत्तहि आकारेहि कायं अनुपस्सति. कायो उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठाना’’.
भावनाति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. एवं काये कायानुपस्सी विहरति.
[ख] कथं वेदनासु वेदनानुपस्सी विहरति? इधेकच्चो सुखं वेदनं अनिच्चतो अनुपस्सति, नो निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. इमेहि सत्तहि आकारेहि वेदनं अनुपस्सति. वेदना उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठाना’’.
भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना…पे… इधेकच्चो दुक्खं वेदनं…पे… अदुक्खमसुखं वेदनं… सामिसं सुखं वेदनं… निरामिसं सुखं वेदनं… सामिसं दुक्खं वेदनं… निरामिसं दुक्खं वेदनं… सामिसं अदुक्खमसुखं वेदनं… निरामिसं अदुक्खमसुखं वेदनं… चक्खुसम्फस्सजं वेदनं… सोतसम्फस्सजं वेदनं… घानसम्फस्सजं वेदनं… जिव्हासम्फस्सजं वेदनं… कायसम्फस्सजं वेदनं… मनोसम्फस्सजं वेदनं अनिच्चतो अनुपस्सति, नो निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. इमेहि सत्तहि आकारेहि वेदनं अनुपस्सति. वेदना उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठाना’’.
भावनाति ¶ चतस्सो भावना…पे… एवं वेदनासु वेदनानुपस्सी विहरति.
[ग] कथं ¶ ¶ चित्ते चित्तानुपस्सी विहरति? इधेकच्चो सरागं चित्तं अनिच्चतो अनुपस्सति, नो निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति ¶ . इमेहि सत्तहि आकारेहि चित्तं अनुपस्सति. चित्तं उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठाना’’.
भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना.
इधेकच्चो वीतरागं चित्तं…पे… सदोसं चित्तं… वीतदोसं चित्तं… समोहं चित्तं… वीतमोहं चित्तं… संखित्तं चित्तं… विक्खित्तं चित्तं… महग्गतं चित्तं… अमहग्गतं चित्तं… सउत्तरं चित्तं… अनुत्तरं चित्तं… समाहितं चित्तं… असमाहितं चित्तं… विमुत्तं चित्तं… अविमुत्तं चित्तं… चक्खुविञ्ञाणं… सोतविञ्ञाणं… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं… मनोविञ्ञाणं अनिच्चतो अनुपस्सति, नो निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. इमेहि सत्तहि आकारेहि चित्तं अनुपस्सति. चित्तं उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ¶ ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठाना’’.
भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. एवं चित्ते चित्तानुपस्सी विहरति.
[घ] कथं धम्मेसु धम्मानुपस्सी विहरति? इधेकच्चो ठपेत्वा कायं ठपेत्वा वेदनं ठपेत्वा चित्तं तदवसेसे धम्मे अनिच्चतो अनुपस्सति, नो निच्चतो; दुक्खतो अनुपस्सति, नो सुखतो; अनत्ततो अनुपस्सति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. इमेहि सत्तहि आकारेहि ते धम्मे अनुपस्सति. धम्मा उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते ¶ धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठाना’’.
भावनाति ¶ ¶ चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. एवं ¶ धम्मेसु धम्मानुपस्सी विहरतीति.
सतिपट्ठानकथा निट्ठिता.
९. विपस्सनाकथा
३६. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘सो वत, भिक्खवे, भिक्खु कञ्चि [किञ्चि (क.) अ. नि. ६.९९-१०० पस्सितब्बा] सङ्खारं निच्चतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – नेतं ठानं विज्जति; अनुलोमिकाय खन्तिया असमन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति – नेतं ठानं विज्जति; सम्मत्तनियामं अनोक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा [अरहत्तफलं वा (स्या. क.) अ. नि. ६.९८ पस्सितब्बा] सच्छिकरिस्सतीति – नेतं ठानं विज्जति.
‘‘सो वत, भिक्खवे, भिक्खु सब्बसङ्खारे अनिच्चतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – ठानमेतं विज्जति; अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति – ठानमेतं विज्जति, सम्मत्तनियामं ओक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सतीति – ठानमेतं विज्जति.
‘‘सो वत, भिक्खवे, भिक्खु कञ्चि सङ्खारं सुखतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – नेतं ठानं विज्जति; अनुलोमिकाय खन्तिया असमन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति ¶ – नेतं ¶ ठानं विज्जति; सम्मत्तनियामं अनोक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सतीति – नेतं ठानं विज्जति ¶ .
‘‘सो ¶ वत, भिक्खवे, भिक्खु सब्बसङ्खारे दुक्खतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – ठानमेतं विज्जति; अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति – ठानमेतं विज्जति; सम्मत्तनियामं ओक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सतीति – ठानमेतं विज्जति.
‘‘सो वत, भिक्खवे, भिक्खु कञ्चि धम्मं अत्ततो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – नेतं ठानं विज्जति; अनुलोमिकाय खन्तिया असमन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति – नेतं ठानं विज्जति; सम्मत्तनियामं अनोक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सतीति – नेतं ठानं विज्जति.
‘‘सो वत, भिक्खवे, भिक्खु सब्बधम्मे [कञ्चि धम्मं (स्या.), किञ्चि धम्मं (क.) अ. नि. ६.१०० पस्सितब्बा] अनत्ततो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – ठानमेतं विज्जति; अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति – ठानमेतं विज्जति; सम्मत्तनियामं ओक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सतीति – ठानमेतं विज्जति.
‘‘सो वत, भिक्खवे, भिक्खु निब्बानं दुक्खतो समनुपस्सन्तो ¶ अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – नेतं ठानं विज्जति; अनुलोमिकाय खन्तिया असमन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति – नेतं ठानं विज्जति; सम्मत्तनियामं अनोक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सतीति – नेतं ठानं विज्जति.
‘‘सो वत, भिक्खवे, भिक्खु निब्बानं सुखतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सतीति – ठानमेतं विज्जति; अनुलोमिकाय ¶ खन्तिया समन्नागतो सम्मत्तनियामं ओक्कमिस्सतीति – ठानमेतं विज्जति; सम्मत्तनियामं ओक्कममानो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा सच्छिकरिस्सतीति – ठानमेतं विज्जति’’.
३७. कतिहाकारेहि ¶ ¶ अनुलोमिकं खन्तिं पटिलभति, कतिहाकारेहि सम्मत्तनियामं ओक्कमति? चत्तारीसाय आकारेहि अनुलोमिकं खन्तिं पटिलभति, चत्तारीसाय आकारेहि सम्मत्तनियामं ओक्कमति.
कतमेहि चत्तारीसाय आकारेहि अनुलोमिकं खन्तिं पटिलभति, कतमहि चत्तारीसाय आकारेहि सम्मत्तनियामं ओक्कमति? पञ्चक्खन्धे अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो ईतितो उपद्दवतो भयतो उपसग्गतो चलतो पभङ्गुतो [पभङ्गतो (स्या.)] अद्धुवतो अताणतो [अत्ताणतो (स्या.)] अलेणतो असरणतो रित्ततो ¶ तुच्छतो सुञ्ञतो अनत्ततो आदीनवतो विपरिणामधम्मतो असारकतो अघमूलतो वधकतो विभवतो सासवतो सङ्खततो मारामिसतो जातिधम्मतो जराधम्मतो ब्याधिधम्मतो मरणधम्मतो सोकधम्मतो परिदेवधम्मतो उपायासधम्मतो संकिलेसिकधम्मतो.
३८. पञ्चक्खन्धे अनिच्चतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो निच्चं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे दुक्खतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो सुखं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे रोगतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो आरोग्यं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे गण्डतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अगण्डं [निगण्डो (स्या.)] निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे सल्लतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो विसल्लं [निस्सल्लं (स्या.)] निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
पञ्चक्खन्धे ¶ अघतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनघो निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे आबाधतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनाबाधो निब्बानन्ति ¶ ¶ पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे परतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अपरप्पच्चयं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे पलोकतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अपलोकधम्मो निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे ईतितो पस्सन्तो ¶ अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनीतिकं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
पञ्चक्खन्धे उपद्दवतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनुपद्दवं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे भयतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अभयं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे उपसग्गतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनुपसग्गं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे चलतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अचलं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे पभङ्गुतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अपभङ्गु [अप्पभङ्गं (स्या.)] निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
पञ्चक्खन्धे अद्धुवतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं ¶ निरोधो धुवं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे अताणतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो ताणं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे अलेणतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो लेणं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे असरणतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो सरणं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे ¶ रित्ततो पस्सन्तो अनुलोमिकं ¶ खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अरित्तं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
पञ्चक्खन्धे तुच्छतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अतुच्छं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे सुञ्ञतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो परमसुञ्ञं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे अनत्ततो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो परमत्थं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे आदीनवतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनादीनवं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे विपरिणामधम्मतो ¶ पस्सन्तो अनुलोमिकं ¶ खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अविपरिणामधम्मं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
पञ्चक्खन्धे असारकतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो सारं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे अघमूलतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनघमूलं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे वधकतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अवधकं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे विभवतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अविभवं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे सासवतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनासवं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
पञ्चक्खन्धे सङ्खततो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो असङ्खतं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ¶ ओक्कमति. पञ्चक्खन्धे मारामिसतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो निरामिसं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे जातिधम्मतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अजातं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ¶ ओक्कमति. पञ्चक्खन्धे जराधम्मतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं ¶ निरोधो अजरं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे ब्याधिधम्मतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अब्याधि [अब्याधिधम्मं (स्या.)] निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
पञ्चक्खन्धे मरणधम्मतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अमतं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे सोकधम्मतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो असोकं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे परिदेवधम्मतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अपरिदेवं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे उपायासधम्मतो पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो अनुपायासं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति. पञ्चक्खन्धे संकिलेसिकधम्मतो ¶ पस्सन्तो अनुलोमिकं खन्तिं पटिलभति. पञ्चन्नं खन्धानं निरोधो असंकिलिट्ठं निब्बानन्ति पस्सन्तो सम्मत्तनियामं ओक्कमति.
३९. अनिच्चतोति, अनिच्चानुपस्सना. दुक्खतोति, दुक्खानुपस्सना. रोगतोति ¶ , दुक्खानुपस्सना. गण्डतोति, दुक्खानुपस्सना. सल्लतोति, दुक्खानुपस्सना. अघतोति, दुक्खानुपस्सना. आबाधतोति, दुक्खानुपस्सना. परतोति, अनत्तानुपस्सना. पलोकतोति, अनिच्चानुपस्सना. ईतितोति, दुक्खानुपस्सना.
उपद्दवतोति, दुक्खानुपस्सना. भयतोति, दुक्खानुपस्सना ¶ . उपसग्गतोति, दुक्खानुपस्सना. चलतोति, अनिच्चानुपस्सना. पभङ्गुतोति, अनिच्चानुपस्सना. अद्धुवतोति, अनिच्चानुपस्सना. अताणतोति, दुक्खानुपस्सना. अलेणतोति, दुक्खानुपस्सना. असरणतोति, दुक्खानुपस्सना. रित्ततोति, अनत्तानुपस्सना.
तुच्छतोति, अनत्तानुपस्सना. सुञ्ञतोति, अनत्तानुपस्सना. अनत्ततोति ¶ , अनत्तानुपस्सना. आदीनवतोति, दुक्खानुपस्सना. विपरिणामधम्मतोति, अनिच्चानुपस्सना. असारकतोति, अनत्तानुपस्सना. अघमूलतोति ¶ , दुक्खानुपस्सना. वधकतोति, दुक्खानुपस्सना. विभवतोति, अनिच्चानुपस्सना. सासवतोति, दुक्खानुपस्सना.
सङ्खततोति, अनिच्चानुपस्सना. मारामिसतोति, दुक्खानुपस्सना. जातिधम्मतोति, दुक्खानुपस्सना. जराधम्मतोति, दुक्खानुपस्सना. ब्याधिधम्मतोति, दुक्खानुपस्सना. मरणधम्मतोति, अनिच्चानुपस्सना. सोकधम्मतोति, दुक्खानुपस्सना. परिदेवधम्मतोति, दुक्खानुपस्सना. उपायासधम्मतोति, दुक्खानुपस्सना. संकिलेसिकधम्मतोति, दुक्खानुपस्सना.
इमेहि चत्तालीसाय आकारेहि अनुलोमिकं खन्तिं पटिलभति. इमेहि चत्तालीसाय आकारेहि सम्मत्तनियामं ओक्कमति.
इमेहि ¶ चत्तालीसाय आकारेहि अनुलोमिकं खन्तिं पटिलभन्तस्स, इमेहि चत्तालीसाय आकारेहि सम्मत्तनियामं ओक्कमन्तस्स कति अनिच्चानुपस्सना, कति दुक्खानुपस्सना, कति अनत्तानुपस्सना?
पञ्चवीसति ¶ अनत्तानुपस्सना, पञ्ञास अनिच्चानुपस्सना;
सतं पञ्चवीसति चेव, यानि दुक्खे पवुच्चरेति.
विपस्सनाकथा निट्ठिता.
१०. मातिकाकथा
४०. निच्छातो ¶ ¶ [निच्छातो मुच्चतीति (स्या.)], मोक्खो विमोक्खो, विज्जाविमुत्ति, अधिसीलं, अधिचित्तं, अधिपञ्ञा, पस्सद्धि, ञाणं, दस्सनं विसुद्धि [सुद्धि (स्या.)] नेक्खम्मं, निस्सरणं पविवेको, वोस्सग्गो, चरिया, झानविमोक्खो, भावना, अधिट्ठानं, जीवितं.
४१. निच्छातोति ¶ नेक्खम्मेन कामच्छन्दतो निच्छातो, अब्यापादेन ब्यापादतो निच्छातो…पे… पठमेन झानेन नीवरणेहि निच्छातो…पे… अरहत्तमग्गेन सब्बकिलेसेहि निच्छातो.
मोक्खो विमोक्खोति नेक्खम्मेन कामच्छन्दतो मुच्चतीति – मोक्खो विमोक्खो. अब्यापादेन ब्यापादतो मुच्चतीति – मोक्खो विमोक्खो…पे… पठमेन झानेन नीवरणेहि मुच्चतीति – मोक्खो विमोक्खो…पे… अरहत्तमग्गेन सब्बकिलेसेहि ¶ मुच्चतीति – मोक्खो विमोक्खो.
विज्जाविमुत्तीति नेक्खम्मं विज्जतीति विज्जा, कामच्छन्दतो मुच्चतीति विमुत्ति. विज्जन्तो मुच्चति, मुच्चन्तो विज्जतीति – विज्जाविमुत्ति. अब्यापादो [अब्यापादं (स्या.)] विज्जतीति विज्जा, ब्यापादतो विमुच्चतीति विमुत्ति. विज्जन्तो मुच्चति, मुच्चन्तो विज्जतीति – विज्जाविमुत्ति…पे… अरहत्तमग्गो विज्जतीति विज्जा, सब्बकिलेसेहि मुच्चतीति विमुत्ति. विज्जन्तो मुच्चति, मुच्चन्तो विज्जतीति – विज्जाविमुत्ति.
अधिसीलं अधिचित्तं अधिपञ्ञाति नेक्खम्मेन कामच्छन्दं, संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि, दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा ¶ . यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं ¶ अधिपञ्ञासिक्खा. अब्यापादेन ब्यापादं संवरट्ठेन सीलविसुद्धि…पे… अरहत्तमग्गेन सब्बकिलेसे संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि. दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा. यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा.
पस्सद्धीति नेक्खम्मेन कामच्छन्दं पटिप्पस्सम्भेति, अब्यापादेन ब्यापादं पटिप्पस्सम्भेति…पे… अरहत्तमग्गेन सब्बकिलेसे पटिप्पस्सम्भेति.
ञाणन्ति कामच्छन्दस्स पहीनत्ता नेक्खम्मं ञातट्ठेन ञाणं ¶ ; ब्यापादस्स पहीनत्ता अब्यापादो ञातट्ठेन ञाणं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गो ञातट्ठेन ञाणं.
दस्सनन्ति कामच्छन्दस्स पहीनत्ता नेक्खम्मं दिट्ठत्ता दस्सनं. ब्यापादस्स पहीनत्ता अब्यापादो दिट्ठत्ता दस्सनं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गो दिट्ठत्ता दस्सनं.
विसुद्धीति ¶ कामच्छन्दं पजहन्तो नेक्खम्मेन विसुज्झति. ब्यापादं पजहन्तो अब्यापादेन विसुज्झति…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गेन विसुज्झति.
नेक्खम्मन्ति कामानमेतं निस्सरणं, यदिदं नेक्खम्मं. रूपानमेतं निस्सरणं, यदिदं आरुप्पं. यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं, निरोधो तस्स नेक्खम्मं. ब्यापादस्स अब्यापादो नेक्खम्मं. थिनमिद्धस्स आलोकसञ्ञा नेक्खम्मं…पे… सब्बकिलेसानं अरहत्तमग्गो नेक्खम्मं.
निस्सरणन्ति कामानमेतं निस्सरणं, यदिदं नेक्खम्मं. रूपानमेतं निस्सरणं, यदिदं आरुप्पं. यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं, निरोधो तस्स निस्सरणं. कामच्छन्दस्स नेक्खम्मं निस्सरणं. ब्यापादस्स अब्यापादो निस्सरणं…पे… सब्बकिलेसानं अरहत्तमग्गो निस्सरणं.
पविवेकोति कामच्छन्दस्स नेक्खम्मं पविवेको ¶ …पे… सब्बकिलेसानं अरहत्तमग्गो पविवेको ¶ .
वोस्सग्गोति ¶ नेक्खम्मेन कामच्छन्दं वोस्सज्जतीति – वोस्सग्गो. अब्यापादेन ब्यापादं वोस्सज्जतीति – वोस्सग्गो…पे… अरहत्तमग्गेन सब्बकिलेसे वोस्सज्जतीति – वोस्सग्गो.
चरियाति कामच्छन्दं पजहन्तो नेक्खम्मेन चरति. ब्यापादं पजहन्तो अब्यापादेन चरति…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गेन चरति.
झानविमोक्खोति नेक्खम्मं झायतीति – झानं. कामच्छन्दं झापेतीति – झानं. झायन्तो मुच्चतीति – झानविमोक्खो. झापेन्तो मुच्चतीति – झानविमोक्खो. झायन्तीति धम्मा. झापेन्तीति किलेसे. झाते च झापे च जानातीति – झानझायी [झानविमोक्खो (स्या.) अट्ठकथा ओलोकेतब्बा]. अब्यापादो झायतीति झानं. ब्यापादं झापेतीति – झानं…पे… आलोकसञ्ञा झायतीति – झानं. थिनमिद्धं झापेतीति – झानं…पे… अरहत्तमग्गो ¶ झायतीति – झानं. सब्बकिलेसे झापेतीति – झानं. झायन्तो मुच्चतीति – झानविमोक्खो. झापेन्तो मुच्चतीति – झानविमोक्खो. झायन्तीति – धम्मा. झापेन्तीति – किलेसे. झाते च झापे च जानातीति – झानझायी.
४२. भावना अधिट्ठानं जीवितन्ति कामच्छन्दं पजहन्तो नेक्खम्मं भावेतीति – भावनासम्पन्नो. नेक्खम्मवसेन चित्तं अधिट्ठातीति – अधिट्ठानसम्पन्नो. स्वायं एवं भावनासम्पन्नो अधिट्ठानसम्पन्नो ¶ समं जीवति, नो विसमं; सम्मा जीवति, नो मिच्छा; विसुद्धं जीवति, नो किलिट्ठन्ति – आजीवसम्पन्नो. स्वायं एवं भावनासम्पन्नो अधिट्ठानसम्पन्नो आजीवसम्पन्नो यञ्ञदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं – विसारदो उपसङ्कमति अमङ्कुभूतो. तं किस्स हेतु? तथा हि सो भावनासम्पन्नो अधिट्ठानसम्पन्नो आजीवसम्पन्नो.
ब्यापादं पजहन्तो अब्यापादं भावेतीति – भावनासम्पन्नो…पे… थिनमिद्धं पजहन्तो आलोकसञ्ञं भावेतीति – भावनासम्पन्नो…पे… उद्धच्चं पजहन्तो अविक्खेपं भावेतीति – भावनासम्पन्नो…पे… विचिकिच्छं पजहन्तो धम्मववत्थानं भावेतीति – भावनासम्पन्नो…पे… अविज्जं पजहन्तो विज्जं भावेतीति ¶ – भावनासम्पन्नो…पे… अरतिं पजहन्तो पामोज्जं भावेतीति – भावनासम्पन्नो…पे… नीवरणे पजहन्तो पठमं झानं भावेतीति – भावनासम्पन्नो…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गं भावेतीति – भावनासम्पन्नो. अरहत्तमग्गवसेन चित्तं अधिट्ठातीति – अधिट्ठानसम्पन्नो. स्वायं एवं भावनासम्पन्नो ¶ अधिट्ठानसम्पन्नो समं जीवति, नो विसमं; सम्मा जीवति, नो मिच्छा; विसुद्धं जीवति, नो किलिट्ठन्ति – आजीवसम्पन्नो. स्वायं एवं भावनासम्पन्नो अधिट्ठानसम्पन्नो आजीवसम्पन्नो यञ्ञदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं – विसारदो उपसङ्कमति अमङ्कुभूतो. तं किस्स हेतु? तथा ¶ हि सो भावनासम्पन्नो अधिट्ठानसम्पन्नो आजीवसम्पन्नोति.
मातिकाकथा निट्ठिता.
पञ्ञावग्गो ततियो.
तस्सुद्दानं –
पञ्ञा ¶ इद्धि अभिसमयो, विवेको चरियपञ्चमो;
पाटिहारि समसीसि, सतिपट्ठाना विपस्सना;
ततिये पञ्ञावग्गम्हि, मातिकाय च ते दसाति.
महावग्गो युगनद्धो, पञ्ञावग्गो च नामतो;
तयोव वग्गा इमम्हि [तिवग्गो यस्स विक्खेपो (स्या. क.)], पटिसम्भिदापकरणे.
अनन्तनयमग्गेसु, गम्भीरो सागरूपमो;
नभञ्च तारकाकिण्णं, थूलो जातस्सरो यथा;
कथिकानं विसालाय, योगीनं ञाणजोतनन्ति.
पटिसम्भिदामग्गपाळि निट्ठिता.