📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

पटिसम्भिदामग्गपाळि

१. महावग्गो

मातिका

. सोतावधाने पञ्ञा सुतमये ञाणं.

. सुत्वान संवरे पञ्ञा सीलमये ञाणं.

. संवरित्वा समादहने पञ्ञा समाधिभावनामये ञाणं.

. पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

. अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.

. पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं.

. आरम्मणं पटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाणं.

. भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.

. मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.

१०. बहिद्धा वुट्ठानविवट्टने पञ्ञा गोत्रभुञाणं.

११. दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं.

१२. पयोगप्पटिप्पस्सद्धि पञ्ञा फले ञाणं.

१३. छिन्नवटुमानुपस्सने [छिन्नमनुपस्सने (स्या.), छिन्नवट्टमनुपस्सने (सी. अट्ठ.)] पञ्ञा विमुत्तिञाणं.

१४. तदा समुदागते [समुपागते (स्या.)] धम्मे पस्सने पञ्ञा पच्चवेक्खणे ञाणं.

१५. अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं.

१६. बहिद्धाववत्थाने पञ्ञा गोचरनानत्ते ञाणं.

१७. चरियाववत्थाने पञ्ञा चरियानानत्ते ञाणं.

१८. चतुधम्मववत्थाने पञ्ञा भूमिनानत्ते ञाणं.

१९. नवधम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं.

२०. अभिञ्ञापञ्ञा ञातट्ठे ञाणं.

२१. परिञ्ञापञ्ञा तीरणट्ठे ञाणं.

२२. पहाने पञ्ञा परिच्चागट्ठे ञाणं.

२३. भावनापञ्ञा एकरसट्ठे ञाणं.

२४. सच्छिकिरियापञ्ञा फस्सनट्ठे [फुसनट्ठे (क.)] ञाणं.

२५. अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं.

२६. धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं.

२७. निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं.

२८. पटिभाननानत्ते पञ्ञा [पटिभाणनानत्ते (स्या.)] पटिभानपटिसम्भिदे ञाणं.

२९. विहारनानत्ते पञ्ञा विहारट्ठे ञाणं.

३०. समापत्तिनानत्ते पञ्ञा समापत्तट्ठे ञाणं.

३१. विहारसमापत्तिनानत्ते पञ्ञा विहारसमापत्तट्ठे ञाणं.

३२. अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं.

३३. दस्सनाधिपतेय्यं सन्तो च विहाराधिगमो पणीताधिमुत्तता पञ्ञा अरणविहारे ञाणं.

३४. द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसिभावता पञ्ञा निरोधसमापत्तिया ञाणं.

३५. सम्पजानस्स पवत्तपरियादाने पञ्ञा परिनिब्बाने ञाणं.

३६. सब्बधम्मानं सम्मा समुच्छेदे निरोधे च अनुपट्ठानता पञ्ञा समसीसट्ठे ञाणं.

३७. पुथुनानत्ततेजपरियादाने पञ्ञा सल्लेखट्ठे ञाणं.

३८. असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं.

३९. नानाधम्मप्पकासनता पञ्ञा अत्थसन्दस्सने ञाणं.

४०. सब्बधम्मानं एकसङ्गहतानानत्तेकत्तपटिवेधे पञ्ञा दस्सनविसुद्धिञाणं.

४१. विदितत्ता पञ्ञा खन्तिञाणं.

४२. फुट्ठत्ता पञ्ञा परियोगाहणे [परियोगाहने (स्या.)] ञाणं.

४३. समोदहने पञ्ञा पदेसविहारे ञाणं.

४४. अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं.

४५. नानत्ते पञ्ञा चेतोविवट्टे ञाणं.

४६. अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं.

४७. सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं.

४८. वोसग्गे [वोस्सग्गे (बहूसु)] पञ्ञा विमोक्खविवट्टे ञाणं.

४९. तथट्ठे पञ्ञा सच्चविवट्टे ञाणं.

५०. कायम्पि चित्तम्पि एकववत्थानता सुखसञ्ञञ्च लहुसञ्ञञ्च अधिट्ठानवसेन इज्झनट्ठे पञ्ञा इद्धिविधे ञाणं.

५१. वितक्कविप्फारवसेन नानत्तेकत्तसद्दनिमित्तानं परियोगाहणे पञ्ञा सोतधातुविसुद्धिञाणं.

५२. तिण्णन्नं चित्तानं विप्फारत्ता इन्द्रियानं पसादवसेन नानत्तेकत्तविञ्ञाणचरिया परियोगाहणे पञ्ञा चेतोपरियञाणं.

५३. पच्चयप्पवत्तानं धम्मानं नानत्तेकत्तकम्मविप्फारवसेन परियोगाहणे पञ्ञा पुब्बेनिवासानुस्सतिञाणं.

५४. ओभासवसेन नानत्तेकत्तरूपनिमित्तानं दस्सनट्ठे पञ्ञा दिब्बचक्खुञाणं.

५५. चतुसट्ठिया आकारेहि तिण्णन्नं इन्द्रियानं वसीभावता पञ्ञा आसवानं खये ञाणं.

५६. परिञ्ञट्ठे पञ्ञा दुक्खे ञाणं.

५७. पहानट्ठे पञ्ञा समुदये ञाणं.

५८. सच्छिकिरियट्ठे पञ्ञा निरोधे ञाणं.

५९. भावनट्ठे पञ्ञा मग्गे ञाणं.

६०. दुक्खे ञाणं.

६१. दुक्खसमुदये ञाणं.

६२. दुक्खनिरोधे ञाणं.

६३. दुक्खनिरोधगामिनिया पटिपदाय ञाणं.

६४. अत्थपटिसम्भिदे ञाणं.

६५. धम्मपटिसम्भिदे ञाणं.

६६. निरुत्तिपटिसम्भिदे ञाणं.

६७. पटिभानपटिसम्भिदे ञाणं.

६८. इन्द्रियपरोपरियत्ते ञाणं.

६९. सत्तानं आसयानुसये ञाणं.

७०. यमकपाटिहीरे ञाणं.

७१. महाकरुणासमापत्तिया ञाणं.

७२. सब्बञ्ञुतञाणं.

७३. अनावरणञाणं.

इमानि तेसत्तति ञाणानि. इमेसं तेसत्ततिया ञाणानं सत्तसट्ठि ञाणानि सावकसाधारणानि; छ ञाणानि असाधारणानि सावकेहि.

मातिका निट्ठिता.

१. ञाणकथा

१. सुतमयञाणनिद्देसो

. कथं सोतावधाने पञ्ञा सुतमये ञाणं?

‘‘इमे धम्मा अभिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा परिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा पहातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा भावेतब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा सच्छिकातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा हानभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा ठितिभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा विसेसभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इमे धम्मा निब्बेधभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘सब्बे सङ्खारा अनिच्चा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘सब्बे सङ्खारा दुक्खा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘सब्बे धम्मा अनत्ता’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इदं दुक्खं अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इदं दुक्खसमुदयं [दुक्खसमुदयो (स्या.)] अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इदं दुक्खनिरोधं [दुक्खनिरोधो (स्या.) अट्ठकथा ओलोकेतब्बा] अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

‘‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

. कथं ‘‘इमे धम्मा अभिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?

एको धम्मो अभिञ्ञेय्यो – सब्बे सत्ता आहारट्ठितिका. द्वे धम्मा अभिञ्ञेय्या – द्वे धातुयो. तयो धम्मा अभिञ्ञेय्या – तिस्सो धातुयो. चत्तारो धम्मा अभिञ्ञेय्या – चत्तारि अरियसच्चानि. पञ्च धम्मा अभिञ्ञेय्या – पञ्च विमुत्तायतनानि. छ धम्मा अभिञ्ञेय्या – छ अनुत्तरियानि. सत्त धम्मा अभिञ्ञेय्या – सत्त निद्दसवत्थूनि. अट्ठ धम्मा अभिञ्ञेय्या – अट्ठ अभिभायतनानि. नव धम्मा अभिञ्ञेय्या – नव अनुपुब्बविहारा. दस धम्मा अभिञ्ञेय्या – दस निज्जरवत्थूनि.

. ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्यं. किञ्च, भिक्खवे, सब्बं अभिञ्ञेय्यं? चक्खु [चक्खुं (स्या. क.)], भिक्खवे, अभिञ्ञेय्यं; रूपा अभिञ्ञेय्या; चक्खुविञ्ञाणं अभिञ्ञेय्यं; चक्खुसम्फस्सो अभिञ्ञेय्यो; यम्पिदं [यमिदं (क.) सं. नि. ४.५२ पस्सितब्बो] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अभिञ्ञेय्यं. सोतं अभिञ्ञेय्यं; सद्दा अभिञ्ञेय्या…पे… घानं अभिञ्ञेय्यं; गन्धा अभिञ्ञेय्या… जिव्हा अभिञ्ञेय्या; रसा अभिञ्ञेय्या… कायो अभिञ्ञेय्यो; फोट्ठब्बा अभिञ्ञेय्या… मनो अभिञ्ञेय्यो; धम्मा अभिञ्ञेय्या; मनोविञ्ञाणं अभिञ्ञेय्यं, मनोसम्फस्सो अभिञ्ञेय्यो; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अभिञ्ञेय्यं.’’

रूपं अभिञ्ञेय्यं; वेदना अभिञ्ञेय्या; सञ्ञा अभिञ्ञेय्या; सङ्खारा अभिञ्ञेय्या; विञ्ञाणं अभिञ्ञेय्यं.

चक्खु अभिञ्ञेय्यं; सोतं अभिञ्ञेय्यं; घानं अभिञ्ञेय्यं; जिव्हा अभिञ्ञेय्या; कायो अभिञ्ञेय्यो; मनो अभिञ्ञेय्यो. रूपा अभिञ्ञेय्या; सद्दा अभिञ्ञेय्या; गन्धा अभिञ्ञेय्या; रसा अभिञ्ञेय्या; फोट्ठब्बा अभिञ्ञेय्या; धम्मा अभिञ्ञेय्या. चक्खुविञ्ञाणं अभिञ्ञेय्यं; सोतविञ्ञाणं अभिञ्ञेय्यं; घानविञ्ञाणं अभिञ्ञेय्यं; जिव्हाविञ्ञाणं अभिञ्ञेय्यं; कायविञ्ञाणं अभिञ्ञेय्यं; मनोविञ्ञाणं अभिञ्ञेय्यं. चक्खुसम्फस्सो अभिञ्ञेय्यो; सोतसम्फस्सो अभिञ्ञेय्यो; घानसम्फस्सो अभिञ्ञेय्यो; जिव्हासम्फस्सो अभिञ्ञेय्यो; कायसम्फस्सो अभिञ्ञेय्यो; मनोसम्फस्सो अभिञ्ञेय्यो; चक्खुसम्फस्सजा वेदना अभिञ्ञेय्या; सोतसम्फस्सजा वेदना अभिञ्ञेय्या; घानसम्फस्सजा वेदना अभिञ्ञेय्या; जिव्हासम्फस्सजा वेदना अभिञ्ञेय्या; कायसम्फस्सजा वेदना अभिञ्ञेय्या; मनोसम्फस्सजा वेदना अभिञ्ञेय्या. रूपसञ्ञा अभिञ्ञेय्या; सद्दसञ्ञा अभिञ्ञेय्या; गन्धसञ्ञा अभिञ्ञेय्या; रससञ्ञा अभिञ्ञेय्या; फोट्ठब्बसञ्ञा अभिञ्ञेय्या; धम्मसञ्ञा अभिञ्ञेय्या. रूपसञ्चेतना अभिञ्ञेय्या; सद्दसञ्चेतना अभिञ्ञेय्या; गन्धसञ्चेतना अभिञ्ञेय्या; रससञ्चेतना अभिञ्ञेय्या; फोट्ठब्बसञ्चेतना अभिञ्ञेय्या; धम्मसञ्चेतना अभिञ्ञेय्या. रूपतण्हा अभिञ्ञेय्या; सद्दतण्हा अभिञ्ञेय्या; गन्धतण्हा अभिञ्ञेय्या; रसतण्हा अभिञ्ञेय्या; फोट्ठब्बतण्हा अभिञ्ञेय्या; धम्मतण्हा अभिञ्ञेय्या. रूपवितक्को अभिञ्ञेय्यो; सद्दवितक्को अभिञ्ञेय्यो; गन्धवितक्को अभिञ्ञेय्यो; रसवितक्को अभिञ्ञेय्यो; फोट्ठब्बवितक्को अभिञ्ञेय्यो; धम्मवितक्को अभिञ्ञेय्यो. रूपविचारो अभिञ्ञेय्यो; सद्दविचारो अभिञ्ञेय्यो; गन्धविचारो अभिञ्ञेय्यो; रसविचारो अभिञ्ञेय्यो; फोट्ठब्बविचारो अभिञ्ञेय्यो; धम्मविचारो अभिञ्ञेय्यो.

. पथवीधातु अभिञ्ञेय्या; आपोधातु अभिञ्ञेय्या; तेजोधातु अभिञ्ञेय्या; वायोधातु अभिञ्ञेय्या; आकासधातु अभिञ्ञेय्या; विञ्ञाणधातु अभिञ्ञेय्या.

पथवीकसिणं अभिञ्ञेय्यं; आपोकसिणं अभिञ्ञेय्यं; तेजोकसिणं अभिञ्ञेय्यं; वायोकसिणं अभिञ्ञेय्यं; नीलकसिणं अभिञ्ञेय्यं; पीतकसिणं अभिञ्ञेय्यं; लोहितकसिणं अभिञ्ञेय्यं; ओदातकसिणं अभिञ्ञेय्यं; आकासकसिणं अभिञ्ञेय्यं; विञ्ञाणकसिणं अभिञ्ञेय्यं.

केसा अभिञ्ञेय्या; लोमा अभिञ्ञेय्या; नखा अभिञ्ञेय्या; दन्ता अभिञ्ञेय्या; तचो अभिञ्ञेय्यो, मंसं अभिञ्ञेय्यं; न्हारू [नहारू (स्या.)] अभिञ्ञेय्या; अट्ठी अभिञ्ञेय्या; अट्ठिमिञ्जा अभिञ्ञेय्या [अट्ठिमञ्जं अभिञ्ञेय्यं (स्या. क.)]; वक्कं अभिञ्ञेय्यं; हदयं अभिञ्ञेय्यं; यकनं अभिञ्ञेय्यं; किलोमकं अभिञ्ञेय्यं; पिहकं अभिञ्ञेय्यं; पप्फासं अभिञ्ञेय्यं; अन्तं अभिञ्ञेय्यं अन्तगुणं अभिञ्ञेय्यं; उदरियं अभिञ्ञेय्यं; करीसं अभिञ्ञेय्यं; पित्तं अभिञ्ञेय्यं; सेम्हं अभिञ्ञेय्यं; पुब्बो अभिञ्ञेय्यो; लोहितं अभिञ्ञेय्यं; सेदो अभिञ्ञेय्यो; मेदो अभिञ्ञेय्यो; अस्सु अभिञ्ञेय्यं; वसा अभिञ्ञेय्या; खेळो अभिञ्ञेय्यो; सिङ्घाणिका अभिञ्ञेय्या; लसिका अभिञ्ञेय्या; मुत्तं अभिञ्ञेय्यं; मत्थलुङ्गं अभिञ्ञेय्यं.

चक्खायतनं अभिञ्ञेय्यं; रूपायतनं अभिञ्ञेय्यं. सोतायतनं अभिञ्ञेय्यं; सद्दायतनं अभिञ्ञेय्यं. घानायतनं अभिञ्ञेय्यं; गन्धायतनं अभिञ्ञेय्यं. जिव्हायतनं अभिञ्ञेय्यं; रसायतनं अभिञ्ञेय्यं. कायायतनं अभिञ्ञेय्यं; फोट्ठब्बायतनं अभिञ्ञेय्यं. मनायतनं अभिञ्ञेय्यं; धम्मायतनं अभिञ्ञेय्यं.

चक्खुधातु अभिञ्ञेय्या; रूपधातु अभिञ्ञेय्या; चक्खुविञ्ञाणधातु अभिञ्ञेय्या. सोतधातु अभिञ्ञेय्या; सद्दधातु अभिञ्ञेय्या; सोतविञ्ञाणधातु अभिञ्ञेय्या. घानधातु अभिञ्ञेय्या; गन्धधातु अभिञ्ञेय्या; घानविञ्ञाणधातु अभिञ्ञेय्या. जिव्हाधातु अभिञ्ञेय्या; रसधातु अभिञ्ञेय्या; जिव्हाविञ्ञाणधातु अभिञ्ञेय्या. कायधातु अभिञ्ञेय्या; फोट्ठब्बधातु अभिञ्ञेय्या; कायविञ्ञाणधातु अभिञ्ञेय्या. मनोधातु अभिञ्ञेय्या; धम्मधातु अभिञ्ञेय्या; मनोविञ्ञाणधातु अभिञ्ञेय्या.

चक्खुन्द्रियं अभिञ्ञेय्यं; सोतिन्द्रियं अभिञ्ञेय्यं; घानिन्द्रियं अभिञ्ञेय्यं; जिव्हिन्द्रियं अभिञ्ञेय्यं; कायिन्द्रियं अभिञ्ञेय्यं; मनिन्द्रियं अभिञ्ञेय्यं; जीवितिन्द्रियं अभिञ्ञेय्यं; इत्थिन्द्रियं अभिञ्ञेय्यं; पुरिसिन्द्रियं अभिञ्ञेय्यं; सुखिन्द्रियं अभिञ्ञेय्यं; दुक्खिन्द्रियं अभिञ्ञेय्यं; सोमनस्सिन्द्रियं अभिञ्ञेय्यं; दोमनस्सिन्द्रियं अभिञ्ञेय्यं; उपेक्खिन्द्रियं अभिञ्ञेय्यं; सद्धिन्द्रियं अभिञ्ञेय्यं; वीरियिन्द्रियं [विरियिन्द्रियं (स्या.)] अभिञ्ञेय्यं; सतिन्द्रियं अभिञ्ञेय्यं; समाधिन्द्रियं अभिञ्ञेय्यं; पञ्ञिन्द्रियं अभिञ्ञेय्यं; अनञ्ञातञ्ञस्सामीतिन्द्रियं अभिञ्ञेय्यं; अञ्ञिन्द्रियं अभिञ्ञेय्यं; अञ्ञाताविन्द्रियं अभिञ्ञेय्यं.

. कामधातु अभिञ्ञेय्या; रूपधातु अभिञ्ञेय्या; अरूपधातु अभिञ्ञेय्या. कामभवो अभिञ्ञेय्यो; रूपभवो अभिञ्ञेय्यो; अरूपभवो अभिञ्ञेय्यो. सञ्ञाभवो अभिञ्ञेय्यो; असञ्ञाभवो अभिञ्ञेय्यो; नेवसञ्ञानासञ्ञाभवो अभिञ्ञेय्यो. एकवोकारभवो अभिञ्ञेय्यो; चतुवोकारभवो अभिञ्ञेय्यो; पञ्चवोकारभवो अभिञ्ञेय्यो.

. पठमं झानं [पठमज्झानं (स्या.) एवमीदिसेसु ठानेसु] अभिञ्ञेय्यं; दुतियं झानं अभिञ्ञेय्यं; ततियं झानं अभिञ्ञेय्यं; चतुत्थं झानं अभिञ्ञेय्यं. मेत्ताचेतोविमुत्ति अभिञ्ञेय्या; करुणाचेतोविमुत्ति अभिञ्ञेय्या; मुदिताचेतोविमुत्ति अभिञ्ञेय्या; उपेक्खाचेतोविमुत्ति अभिञ्ञेय्या. आकासानञ्चायतनसमापत्ति अभिञ्ञेय्या; विञ्ञाणञ्चायतनसमापत्ति अभिञ्ञेय्या; आकिञ्चञ्ञायतनसमापत्ति अभिञ्ञेय्या; नेवसञ्ञानासञ्ञायतनसमापत्ति अभिञ्ञेय्या.

अविज्जा अभिञ्ञेय्या; सङ्खारा अभिञ्ञेय्या; विञ्ञाणं अभिञ्ञेय्यं; नामरूपं अभिञ्ञेय्यं; सळायतनं अभिञ्ञेय्यं; फस्सो अभिञ्ञेय्यो; वेदना अभिञ्ञेय्या; तण्हा अभिञ्ञेय्या; उपादानं अभिञ्ञेय्यं; भवो अभिञ्ञेय्यो; जाति अभिञ्ञेय्या; जरामरणं अभिञ्ञेय्यं.

. दुक्खं अभिञ्ञेय्यं; दुक्खसमुदयो अभिञ्ञेय्यो; दुक्खनिरोधो अभिञ्ञेय्यो; दुक्खनिरोधगामिनी पटिपदा अभिञ्ञेय्या. रूपं अभिञ्ञेय्यं; रूपसमुदयो अभिञ्ञेय्यो; रूपनिरोधो अभिञ्ञेय्यो; रूपनिरोधगामिनी पटिपदा अभिञ्ञेय्या. वेदना अभिञ्ञेय्या…पे… सञ्ञा अभिञ्ञेय्या…पे… सङ्खारा अभिञ्ञेय्या…पे… विञ्ञाणं अभिञ्ञेय्यं. चक्खु अभिञ्ञेय्यं…पे… जरामरणं अभिञ्ञेय्यं; जरामरणसमुदयो अभिञ्ञेय्यो; जरामरणनिरोधो अभिञ्ञेय्यो; जरामरणनिरोधगामिनी पटिपदा अभिञ्ञेय्या.

दुक्खस्स परिञ्ञट्ठो अभिञ्ञेय्यो; दुक्खसमुदयस्स पहानट्ठो अभिञ्ञेय्यो; दुक्खनिरोधस्स सच्छिकिरियट्ठो अभिञ्ञेय्यो; दुक्खनिरोधगामिनिया पटिपदाय भावनट्ठो अभिञ्ञेय्यो. रूपस्स परिञ्ञट्ठो अभिञ्ञेय्यो; रूपसमुदयस्स पहानट्ठो अभिञ्ञेय्यो; रूपनिरोधस्स सच्छिकिरियट्ठो अभिञ्ञेय्यो; रूपनिरोधगामिनिया पटिपदाय भावनट्ठो अभिञ्ञेय्यो. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स… चक्खुस्स…पे… जरामरणस्स परिञ्ञट्ठो अभिञ्ञेय्यो; जरामरणसमुदयस्स पहानट्ठो अभिञ्ञेय्यो; जरामरणनिरोधस्स सच्छिकिरियट्ठो अभिञ्ञेय्यो; जरामरणनिरोधगामिनिया पटिपदाय भावनट्ठो अभिञ्ञेय्यो.

दुक्खस्स परिञ्ञापटिवेधट्ठो अभिञ्ञेय्यो; दुक्खसमुदयस्स पहानपटिवेधट्ठो अभिञ्ञेय्यो; दुक्खनिरोधस्स सच्छिकिरियापटिवेधट्ठो अभिञ्ञेय्यो; दुक्खनिरोधगामिनिया पटिपदाय भावनापटिवेधट्ठो अभिञ्ञेय्यो. रूपस्स परिञ्ञापटिवेधट्ठो अभिञ्ञेय्यो; रूपसमुदयस्स पहानपटिवेधट्ठो अभिञ्ञेय्यो; रूपनिरोधस्स सच्छिकिरियापटिवेधट्ठो अभिञ्ञेय्यो; रूपनिरोधगामिनिया पटिपदाय भावनापटिवेधट्ठो अभिञ्ञेय्यो. वेदनाय…पे… सञ्ञाय… सङ्खारानं… विञ्ञाणस्स… चक्खुस्स…पे… जरामरणस्स परिञ्ञापटिवेधट्ठो अभिञ्ञेय्यो; जरामरणसमुदयस्स पहानपटिवेधट्ठो अभिञ्ञेय्यो; जरामरणनिरोधस्स सच्छिकिरियापटिवेधट्ठो अभिञ्ञेय्यो; जरामरणनिरोधगामिनिया पटिपदाय भावनापटिवेधट्ठो अभिञ्ञेय्यो.

. दुक्खं अभिञ्ञेय्यं; दुक्खसमुदयो अभिञ्ञेय्यो; दुक्खनिरोधो अभिञ्ञेय्यो; दुक्खस्स समुदयनिरोधो अभिञ्ञेय्यो; दुक्खस्स छन्दरागनिरोधो अभिञ्ञेय्यो; दुक्खस्स अस्सादो अभिञ्ञेय्यो; दुक्खस्स आदीनवो अभिञ्ञेय्यो; दुक्खस्स निस्सरणं अभिञ्ञेय्यं. रूपं अभिञ्ञेय्यं; रूपसमुदयो अभिञ्ञेय्यो; रूपनिरोधो अभिञ्ञेय्यो; रूपस्स समुदयनिरोधो अभिञ्ञेय्यो; रूपस्स छन्दरागनिरोधो अभिञ्ञेय्यो; रूपस्स अस्सादो अभिञ्ञेय्यो; रूपस्स आदीनवो अभिञ्ञेय्यो; रूपस्स निस्सरणं अभिञ्ञेय्यं. वेदना अभिञ्ञेय्या…पे… सञ्ञा अभिञ्ञेय्या… सङ्खारा अभिञ्ञेय्या… विञ्ञाणं अभिञ्ञेय्यं… चक्खु अभिञ्ञेय्यं…पे… जरामरणं अभिञ्ञेय्यं; जरामरणसमुदयो अभिञ्ञेय्यो; जरामरणनिरोधो अभिञ्ञेय्यो; जरामरणस्स समुदयनिरोधो अभिञ्ञेय्यो; जरामरणस्स छन्दरागनिरोधो अभिञ्ञेय्यो; जरामरणस्स अस्सादो अभिञ्ञेय्यो; जरामरणस्स आदीनवो अभिञ्ञेय्यो; जरामरणस्स निस्सरणं अभिञ्ञेय्यं.

दुक्खं अभिञ्ञेय्यं; दुक्खसमुदयो अभिञ्ञेय्यो; दुक्खनिरोधो अभिञ्ञेय्यो; दुक्खनिरोधगामिनी पटिपदा अभिञ्ञेय्या; दुक्खस्स अस्सादो अभिञ्ञेय्यो; दुक्खस्स आदीनवो अभिञ्ञेय्यो; दुक्खस्स निस्सरणं अभिञ्ञेय्यं. रूपं अभिञ्ञेय्यं; रूपसमुदयो अभिञ्ञेय्यो; रूपनिरोधो अभिञ्ञेय्यो; रूपनिरोधगामिनी पटिपदा अभिञ्ञेय्या; रूपस्स अस्सादो अभिञ्ञेय्यो; रूपस्स आदीनवो अभिञ्ञेय्यो; रूपस्स निस्सरणं अभिञ्ञेय्यं. वेदना अभिञ्ञेय्या…पे… सञ्ञा अभिञ्ञेय्या… सङ्खारा अभिञ्ञेय्या… विञ्ञाणं अभिञ्ञेय्यं… चक्खु अभिञ्ञेय्यं…पे… जरामरणं अभिञ्ञेय्यं; जरामरणसमुदयो अभिञ्ञेय्यो; जरामरणनिरोधो अभिञ्ञेय्यो; जरामरणनिरोधगामिनी पटिपदा अभिञ्ञेय्या; जरामरणस्स अस्सादो अभिञ्ञेय्यो; जरामरणस्स आदीनवो अभिञ्ञेय्यो; जरामरणस्स निस्सरणं अभिञ्ञेय्यं.

. अनिच्चानुपस्सना अभिञ्ञेय्या; दुक्खानुपस्सना अभिञ्ञेय्या; अनत्तानुपस्सना अभिञ्ञेय्या; निब्बिदानुपस्सना अभिञ्ञेय्या; विरागानुपस्सना अभिञ्ञेय्या; निरोधानुपस्सना अभिञ्ञेय्या; पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या. रूपे अनिच्चानुपस्सना अभिञ्ञेय्या; रूपे दुक्खानुपस्सना अभिञ्ञेय्या; रूपे अनत्तानुपस्सना अभिञ्ञेय्या; रूपे निब्बिदानुपस्सना अभिञ्ञेय्या; रूपे विरागानुपस्सना अभिञ्ञेय्या; रूपे निरोधानुपस्सना अभिञ्ञेय्या; रूपे पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना अभिञ्ञेय्या; जरामरणे दुक्खानुपस्सना अभिञ्ञेय्या; जरामरणे अनत्तानुपस्सना अभिञ्ञेय्या; जरामरणे निब्बिदानुपस्सना अभिञ्ञेय्या; जरामरणे विरागानुपस्सना अभिञ्ञेय्या; जरामरणे निरोधानुपस्सना अभिञ्ञेय्या; जरामरणे पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या.

१०. उप्पादो अभिञ्ञेय्यो; पवत्तं अभिञ्ञेय्यं; निमित्तं अभिञ्ञेय्यं; आयूहना [आयुहना (स्या.) एवमुपरिपि] अभिञ्ञेय्या; पटिसन्धि अभिञ्ञेय्या; गति अभिञ्ञेय्या; निब्बत्ति अभिञ्ञेय्या; उपपत्ति अभिञ्ञेय्या; जाति अभिञ्ञेय्या; जरा अभिञ्ञेय्या; ब्याधि अभिञ्ञेय्यो, मरणं अभिञ्ञेय्यं; सोको अभिञ्ञेय्यो; परिदेवो अभिञ्ञेय्यो; उपायासो अभिञ्ञेय्यो.

अनुप्पादो अभिञ्ञेय्यो; अप्पवत्तं अभिञ्ञेय्यं; अनिमित्तं अभिञ्ञेय्यं; अनायूहना [अनायुहना (स्या.) एवमुपरिपि] अभिञ्ञेय्या; अप्पटिसन्धि अभिञ्ञेय्या; अगति अभिञ्ञेय्या; अनिब्बत्ति अभिञ्ञेय्या; अनुपपत्ति अभिञ्ञेय्या; अजाति अभिञ्ञेय्या; अजरा अभिञ्ञेय्या; अब्याधि अभिञ्ञेय्यो; अमतं अभिञ्ञेय्यं; असोको अभिञ्ञेय्यो; अपरिदेवो अभिञ्ञेय्यो; अनुपायासो अभिञ्ञेय्यो.

उप्पादो अभिञ्ञेय्यो; अनुप्पादो अभिञ्ञेय्यो; पवत्तं अभिञ्ञेय्यं; अप्पवत्तं अभिञ्ञेय्यं. निमित्तं अभिञ्ञेय्यं; अनिमित्तं अभिञ्ञेय्यं. आयूहना अभिञ्ञेय्या; अनायूहना अभिञ्ञेय्या. पटिसन्धि अभिञ्ञेय्या; अप्पटिसन्धि अभिञ्ञेय्या. गति अभिञ्ञेय्या; अगति अभिञ्ञेय्या. निब्बत्ति अभिञ्ञेय्या; अनिब्बत्ति अभिञ्ञेय्या. उपपत्ति अभिञ्ञेय्या; अनुपपत्ति अभिञ्ञेय्या. जाति अभिञ्ञेय्या; अजाति अभिञ्ञेय्या. जरा अभिञ्ञेय्या; अजरा अभिञ्ञेय्या. ब्याधि अभिञ्ञेय्यो; अब्याधि अभिञ्ञेय्यो. मरणं अभिञ्ञेय्यं; अमतं अभिञ्ञेय्यं. सोको अभिञ्ञेय्यो; असोको अभिञ्ञेय्यो. परिदेवो अभिञ्ञेय्यो; अपरिदेवो अभिञ्ञेय्यो. उपायासो अभिञ्ञेय्यो; अनुपायासो अभिञ्ञेय्यो.

उप्पादो दुक्खन्ति अभिञ्ञेय्यं. पवत्तं दुक्खन्ति अभिञ्ञेय्यं. निमित्तं दुक्खन्ति अभिञ्ञेय्यं. आयूहना दुक्खन्ति अभिञ्ञेय्यं. पटिसन्धि दुक्खन्ति अभिञ्ञेय्यं. गति दुक्खन्ति अभिञ्ञेय्यं. निब्बत्ति दुक्खन्ति अभिञ्ञेय्यं. उपपत्ति दुक्खन्ति अभिञ्ञेय्यं. जाति दुक्खन्ति अभिञ्ञेय्यं. जरा दुक्खन्ति अभिञ्ञेय्यं. ब्याधि दुक्खन्ति अभिञ्ञेय्यं. मरणं दुक्खन्ति अभिञ्ञेय्यं. सोको दुक्खन्ति अभिञ्ञेय्यं. परिदेवो दुक्खन्ति अभिञ्ञेय्यं. उपायासो दुक्खन्ति अभिञ्ञेय्यं.

अनुप्पादो सुखन्ति अभिञ्ञेय्यं. अप्पवत्तं सुखन्ति अभिञ्ञेय्यं. अनिमित्तं सुखन्ति अभिञ्ञेय्यं. अनायूहना सुखन्ति अभिञ्ञेय्यं. अप्पटिसन्धि सुखन्ति अभिञ्ञेय्यं. अगति सुखन्ति अभिञ्ञेय्यं. अनिब्बत्ति सुखन्ति अभिञ्ञेय्यं. अनुपपत्ति सुखन्ति अभिञ्ञेय्यं. अजाति सुखन्ति अभिञ्ञेय्यं. अजरा सुखन्ति अभिञ्ञेय्यं. अब्याधि सुखन्ति अभिञ्ञेय्यं. अमतं सुखन्ति अभिञ्ञेय्यं. असोको सुखन्ति अभिञ्ञेय्यं. अपरिदेवो सुखन्ति अभिञ्ञेय्यं. अनुपायासो सुखन्ति अभिञ्ञेय्यं.

उप्पादो दुक्खं, अनुप्पादो सुखन्ति अभिञ्ञेय्यं. पवत्तं दुक्खं, अप्पवत्तं सुखन्ति अभिञ्ञेय्यं. निमित्तं दुक्खं, अनिमित्तं सुखन्ति अभिञ्ञेय्यं. आयूहना दुक्खं, अनायूहना सुखन्ति अभिञ्ञेय्यं. पटिसन्धि दुक्खं, अप्पटिसन्धि सुखन्ति अभिञ्ञेय्यं. गति दुक्खं, अगति सुखन्ति अभिञ्ञेय्यं. निब्बत्ति दुक्खं, अनिब्बत्ति सुखन्ति अभिञ्ञेय्यं. उपपत्ति दुक्खं, अनुपपत्ति सुखन्ति अभिञ्ञेय्यं. जाति दुक्खं, अजाति सुखन्ति अभिञ्ञेय्यं. जरा दुक्खं, अजरा सुखन्ति अभिञ्ञेय्यं. ब्याधि दुक्खं, अब्याधि सुखन्ति अभिञ्ञेय्यं. मरणं दुक्खं, अमतं सुखन्ति अभिञ्ञेय्यं. सोको दुक्खं, असोको सुखन्ति अभिञ्ञेय्यं. परिदेवो दुक्खं, अपरिदेवो सुखन्ति अभिञ्ञेय्यं. उपायासो दुक्खं, अनुपायासो सुखन्ति अभिञ्ञेय्यं.

उप्पादो भयन्ति अभिञ्ञेय्यं. पवत्तं भयन्ति अभिञ्ञेय्यं. निमित्तं भयन्ति अभिञ्ञेय्यं. आयूहना भयन्ति अभिञ्ञेय्यं. पटिसन्धि भयन्ति अभिञ्ञेय्यं. गति भयन्ति अभिञ्ञेय्यं. निब्बत्ति भयन्ति अभिञ्ञेय्यं. उपपत्ति भयन्ति अभिञ्ञेय्यं. जाति भयन्ति अभिञ्ञेय्यं. जरा भयन्ति अभिञ्ञेय्यं. ब्याधि भयन्ति अभिञ्ञेय्यं. मरणं भयन्ति अभिञ्ञेय्यं. सोको भयन्ति अभिञ्ञेय्यं. परिदेवो भयन्ति अभिञ्ञेय्यं. उपायासो भयन्ति अभिञ्ञेय्यं.

अनुप्पादो खेमन्ति अभिञ्ञेय्यं. अप्पवत्तं खेमन्ति अभिञ्ञेय्यं. अनिमित्तं खेमन्ति अभिञ्ञेय्यं. अनायूहना खेमन्ति अभिञ्ञेय्यं. अप्पटिसन्धि खेमन्ति अभिञ्ञेय्यं. अगति खेमन्ति अभिञ्ञेय्यं. अनिब्बत्ति खेमन्ति अभिञ्ञेय्यं. अनुपपत्ति खेमन्ति अभिञ्ञेय्यं. अजाति खेमन्ति अभिञ्ञेय्यं. अजरा खेमन्ति अभिञ्ञेय्यं. अब्याधि खेमन्ति अभिञ्ञेय्यं. अमतं खेमन्ति अभिञ्ञेय्यं. असोको खेमन्ति अभिञ्ञेय्यं. अपरिदेवो खेमन्ति अभिञ्ञेय्यं. अनुपायासो खेमन्ति अभिञ्ञेय्यं.

उप्पादो भयं, अनुप्पादो खेमन्ति अभिञ्ञेय्यं. पवत्तं भयं, अप्पवत्तं खेमन्ति अभिञ्ञेय्यं. निमित्तं भयं, अनिमित्तं खेमन्ति अभिञ्ञेय्यं. आयूहना भयं, अनायूहना खेमन्ति अभिञ्ञेय्यं. पटिसन्धि भयं, अप्पटिसन्धि खेमन्ति अभिञ्ञेय्यं. गति भयं, अगति खेमन्ति अभिञ्ञेय्यं. निब्बत्ति भयं, अनिब्बत्ति खेमन्ति अभिञ्ञेय्यं. उपपत्ति भयं, अनुपपत्ति खेमन्ति अभिञ्ञेय्यं. जाति भयं, अजाति खेमन्ति अभिञ्ञेय्यं. जरा भयं, अजरा खेमन्ति अभिञ्ञेय्यं. ब्याधि भयं, अब्याधि खेमन्ति अभिञ्ञेय्यं. मरणं भयं, अमतं खेमन्ति अभिञ्ञेय्यं. सोको भयं, असोको खेमन्ति अभिञ्ञेय्यं. परिदेवो भयं, अपरिदेवो खेमन्ति अभिञ्ञेय्यं. उपायासो भयं, अनुपायासो खेमन्ति अभिञ्ञेय्यं.

उप्पादो सामिसन्ति अभिञ्ञेय्यं. पवत्तं सामिसन्ति अभिञ्ञेय्यं. निमित्तं सामिसन्ति अभिञ्ञेय्यं. आयूहना सामिसन्ति अभिञ्ञेय्यं. पटिसन्धि सामिसन्ति अभिञ्ञेय्यं. गति सामिसन्ति अभिञ्ञेय्यं. निब्बत्ति सामिसन्ति अभिञ्ञेय्यं. उपपत्ति सामिसन्ति अभिञ्ञेय्यं. जाति सामिसन्ति अभिञ्ञेय्यं. जरा सामिसन्ति अभिञ्ञेय्यं. ब्याधि सामिसन्ति अभिञ्ञेय्यं. मरणं सामिसन्ति अभिञ्ञेय्यं. सोको सामिसन्ति अभिञ्ञेय्यं. परिदेवो सामिसन्ति अभिञ्ञेय्यं. उपायासो सामिसन्ति अभिञ्ञेय्यं.

अनुप्पादो निरामिसन्ति अभिञ्ञेय्यं. अप्पवत्तं निरामिसन्ति अभिञ्ञेय्यं. अनिमित्तं निरामिसन्ति अभिञ्ञेय्यं. अनायूहना निरामिसन्ति अभिञ्ञेय्यं. अप्पटिसन्धि निरामिसन्ति अभिञ्ञेय्यं. अगति निरामिसन्ति अभिञ्ञेय्यं. अनिब्बत्ति निरामिसन्ति अभिञ्ञेय्यं. अनुपपत्ति निरामिसन्ति अभिञ्ञेय्यं. अजाति निरामिसन्ति अभिञ्ञेय्यं. अजरा निरामिसन्ति अभिञ्ञेय्यं. अब्याधि निरामिसन्ति अभिञ्ञेय्यं. अमतं निरामिसन्ति अभिञ्ञेय्यं. असोको निरामिसन्ति अभिञ्ञेय्यं. अपरिदेवो निरामिसन्ति अभिञ्ञेय्यं. अनुपायासो निरामिसन्ति अभिञ्ञेय्यं.

उप्पादो सामिसं, अनुप्पादो निरामिसन्ति अभिञ्ञेय्यं. पवत्तं सामिसं, अप्पवत्तं निरामिसन्ति अभिञ्ञेय्यं. निमित्तं सामिसं, अनिमित्तं निरामिसन्ति अभिञ्ञेय्यं. आयूहना सामिसं, अनायूहना निरामिसन्ति अभिञ्ञेय्यं. पटिसन्धि सामिसं, अप्पटिसन्धि निरामिसन्ति अभिञ्ञेय्यं. गति सामिसं, अगति निरामिसन्ति अभिञ्ञेय्यं. निब्बत्ति सामिसं, अनिब्बत्ति निरामिसन्ति अभिञ्ञेय्यं. उपपत्ति सामिसं, अनुपपत्ति निरामिसन्ति अभिञ्ञेय्यं. जाति सामिसं, अजाति निरामिसन्ति अभिञ्ञेय्यं. जरा सामिसं, अजरा निरामिसन्ति अभिञ्ञेय्यं. ब्याधि सामिसं, अब्याधि निरामिसन्ति अभिञ्ञेय्यं. मरणं सामिसं, अमतं निरामिसन्ति अभिञ्ञेय्यं. सोको सामिसं, असोको निरामिसन्ति अभिञ्ञेय्यं. परिदेवो सामिसं, अपरिदेवो निरामिसन्ति अभिञ्ञेय्यं. उपायासो सामिसं, अनुपायासो निरामिसन्ति अभिञ्ञेय्यं.

उप्पादो सङ्खाराति अभिञ्ञेय्यं. पवत्तं सङ्खाराति अभिञ्ञेय्यं. निमित्तं सङ्खाराति अभिञ्ञेय्यं. आयूहना सङ्खाराति अभिञ्ञेय्यं. पटिसन्धि सङ्खाराति अभिञ्ञेय्यं. गति सङ्खाराति अभिञ्ञेय्यं. निब्बत्ति सङ्खाराति अभिञ्ञेय्यं. उपपत्ति सङ्खाराति अभिञ्ञेय्यं. जाति सङ्खाराति अभिञ्ञेय्यं. जरा सङ्खाराति अभिञ्ञेय्यं. ब्याधि सङ्खाराति अभिञ्ञेय्यं. मरणं सङ्खाराति अभिञ्ञेय्यं. सोको सङ्खाराति अभिञ्ञेय्यं. परिदेवो सङ्खाराति अभिञ्ञेय्यं. उपायासो सङ्खाराति अभिञ्ञेय्यं.

अनुप्पादो निब्बानन्ति अभिञ्ञेय्यं. अप्पवत्तं निब्बानन्ति अभिञ्ञेय्यं. अनिमित्तं निब्बानन्ति अभिञ्ञेय्यं. अनायूहना निब्बानन्ति अभिञ्ञेय्यं. अप्पटिसन्धि निब्बानन्ति अभिञ्ञेय्यं. अगति निब्बानन्ति अभिञ्ञेय्यं. अनिब्बत्ति निब्बानन्ति अभिञ्ञेय्यं. अनुपपत्ति निब्बानन्ति अभिञ्ञेय्यं. अजाति निब्बानन्ति अभिञ्ञेय्यं. अजरं निब्बानन्ति अभिञ्ञेय्यं. अब्याधि निब्बानन्ति अभिञ्ञेय्यं. अमतं निब्बानन्ति अभिञ्ञेय्यं. असोको निब्बानन्ति अभिञ्ञेय्यं. अपरिदेवो निब्बानन्ति अभिञ्ञेय्यं. अनुपायासो निब्बानन्ति अभिञ्ञेय्यं.

उप्पादो सङ्खारा, अनुप्पादो निब्बानन्ति अभिञ्ञेय्यं. पवत्तं सङ्खारा, अप्पवत्तं निब्बानन्ति अभिञ्ञेय्यं. निमित्तं सङ्खारा, अनिमित्तं निब्बानन्ति अभिञ्ञेय्यं. आयूहना सङ्खारा, अनायूहना निब्बानन्ति अभिञ्ञेय्यं. पटिसन्धि सङ्खारा, अप्पटिसन्धि निब्बानन्ति अभिञ्ञेय्यं. गति सङ्खारा, अगति निब्बानन्ति अभिञ्ञेय्यं. निब्बत्ति सङ्खारा, अनिब्बत्ति निब्बानन्ति अभिञ्ञेय्यं. उपपत्ति सङ्खारा, अनुपपत्ति निब्बानन्ति अभिञ्ञेय्यं. जाति सङ्खारा, अजाति निब्बानन्ति अभिञ्ञेय्यं. जरा सङ्खारा, अजरा निब्बानन्ति अभिञ्ञेय्यं. ब्याधि सङ्खारा, अब्याधि निब्बान’’न्ति अभिञ्ञेय्यं. मरणं सङ्खारा, अमतं निब्बानन्ति अभिञ्ञेय्यं. सोको सङ्खारा, असोको निब्बानन्ति अभिञ्ञेय्यं. परिदेवो सङ्खारा, अपरिदेवो निब्बानन्ति अभिञ्ञेय्यं. उपायासो सङ्खारा, अनुपायासो निब्बानन्ति अभिञ्ञेय्यं.

पठमभाणवारो.

११. परिग्गहट्ठो अभिञ्ञेय्यो; परिवारट्ठो अभिञ्ञेय्यो; परिपूरट्ठो [परिपूरणट्ठो (क.), परिपूरिट्ठो (सी. अट्ठ.)] अभिञ्ञेय्यो; एकग्गट्ठो अभिञ्ञेय्यो; अविक्खेपट्ठो अभिञ्ञेय्यो; पग्गहट्ठो अभिञ्ञेय्यो; अविसारट्ठो अभिञ्ञेय्यो; अनाविलट्ठो अभिञ्ञेय्यो; अनिञ्जनट्ठो अभिञ्ञेय्यो; एकत्तुपट्ठानवसेन चित्तस्स ठितट्ठो अभिञ्ञेय्यो; आरम्मणट्ठो अभिञ्ञेय्यो; गोचरट्ठो अभिञ्ञेय्यो; पहानट्ठो अभिञ्ञेय्यो; परिच्चागट्ठो अभिञ्ञेय्यो; वुट्ठानट्ठो अभिञ्ञेय्यो; विवट्टनट्ठो [निवत्तनट्ठो (क.)] अभिञ्ञेय्यो; सन्तट्ठो अभिञ्ञेय्यो; पणीतट्ठो अभिञ्ञेय्यो; विमुत्तट्ठो अभिञ्ञेय्यो; अनासवट्ठो अभिञ्ञेय्यो; तरणट्ठो अभिञ्ञेय्यो; अनिमित्तट्ठो अभिञ्ञेय्यो; अप्पणिहितट्ठो अभिञ्ञेय्यो; सुञ्ञतट्ठो अभिञ्ञेय्यो; एकरसट्ठो अभिञ्ञेय्यो; अनतिवत्तनट्ठो अभिञ्ञेय्यो; युगनद्धट्ठो [युगनन्धनट्ठो (क.)] अभिञ्ञेय्यो; निय्यानट्ठो अभिञ्ञेय्यो; हेतुट्ठो [हेतट्ठो (स्या.)] अभिञ्ञेय्यो; दस्सनट्ठो अभिञ्ञेय्यो; आधिपतेय्यट्ठो अभिञ्ञेय्यो.

१२. समथस्स अविक्खेपट्ठो अभिञ्ञेय्यो; विपस्सनाय अनुपस्सनट्ठो अभिञ्ञेय्यो; समथविपस्सनानं एकरसट्ठो अभिञ्ञेय्यो; युगनद्धस्स अनतिवत्तनट्ठो अभिञ्ञेय्यो; सिक्खाय समादानट्ठो अभिञ्ञेय्यो; आरम्मणस्स गोचरट्ठो अभिञ्ञेय्यो; लीनस्स चित्तस्स पग्गहट्ठो अभिञ्ञेय्यो; उद्धतस्स चित्तस्स निग्गहट्ठो अभिञ्ञेय्यो; उभोविसुद्धानं अज्झुपेक्खनट्ठो अभिञ्ञेय्यो; विसेसाधिगमट्ठो अभिञ्ञेय्यो; उत्तरि पटिवेधट्ठो अभिञ्ञेय्यो; सच्चाभिसमयट्ठो अभिञ्ञेय्यो; निरोधे पतिट्ठापकट्ठो अभिञ्ञेय्यो.

सद्धिन्द्रियस्स अधिमोक्खट्ठो अभिञ्ञेय्यो; वीरियिन्द्रियस्स पग्गहट्ठो अभिञ्ञेय्यो; सतिन्द्रियस्स उपट्ठानट्ठो अभिञ्ञेय्यो; समाधिन्द्रियस्स अविक्खेपट्ठो अभिञ्ञेय्यो; पञ्ञिन्द्रियस्स दस्सनट्ठो अभिञ्ञेय्यो.

सद्धाबलस्स अस्सद्धिये अकम्पियट्ठो अभिञ्ञेय्यो; वीरियबलस्स कोसज्जे अकम्पियट्ठो अभिञ्ञेय्यो; सतिबलस्स पमादे अकम्पियट्ठो अभिञ्ञेय्यो; समाधिबलस्स उद्धच्चे अकम्पियट्ठो अभिञ्ञेय्यो; पञ्ञाबलस्स अविज्जाय अकम्पियट्ठो अभिञ्ञेय्यो.

सतिसम्बोज्झङ्गस्स उपट्ठानट्ठो अभिञ्ञेय्यो; धम्मविचयसम्बोज्झङ्गस्स पविचयट्ठो अभिञ्ञेय्यो; वीरियसम्बोज्झङ्गस्स पग्गहट्ठो अभिञ्ञेय्यो; पीतिसम्बोज्झङ्गस्स फरणट्ठो अभिञ्ञेय्यो; पस्सद्धिसम्बोज्झङ्गस्स उपसमट्ठो अभिञ्ञेय्यो; समाधिसम्बोज्झङ्गस्स अविक्खेपट्ठो अभिञ्ञेय्यो; उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानट्ठो अभिञ्ञेय्यो.

सम्मादिट्ठिया दस्सनट्ठो अभिञ्ञेय्यो; सम्मासङ्कप्पस्स अभिनिरोपनट्ठो अभिञ्ञेय्यो; सम्मावाचाय परिग्गहट्ठो अभिञ्ञेय्यो; सम्माकम्मन्तस्स समुट्ठानट्ठो अभिञ्ञेय्यो; सम्माआजीवस्स वोदानट्ठो अभिञ्ञेय्यो; सम्मावायामस्स पग्गहट्ठो अभिञ्ञेय्यो; सम्मासतिया उपट्ठानट्ठो अभिञ्ञेय्यो; सम्मासमाधिस्स अविक्खेपट्ठो अभिञ्ञेय्यो.

१३. इन्द्रियानं आधिपतेय्यट्ठो अभिञ्ञेय्यो; बलानं अकम्पियट्ठो अभिञ्ञेय्यो; बोज्झङ्गानं निय्यानट्ठो अभिञ्ञेय्यो; मग्गस्स हेतुट्ठो अभिञ्ञेय्यो; सतिपट्ठानानं उपट्ठानट्ठो अभिञ्ञेय्यो; सम्मप्पधानानं पदहनट्ठो अभिञ्ञेय्यो; इद्धिपादानं इज्झनट्ठो अभिञ्ञेय्यो; सच्चानं तथट्ठो अभिञ्ञेय्यो; पयोगानं [मग्गानं (सब्बत्थ) अट्ठकथा पस्सितब्बा] पटिप्पस्सद्धट्ठो अभिञ्ञेय्यो; फलानं सच्छिकिरियट्ठो अभिञ्ञेय्यो.

वितक्कस्स अभिनिरोपनट्ठो अभिञ्ञेय्यो; विचारस्स उपविचारट्ठो अभिञ्ञेय्यो; पीतिया फरणट्ठो अभिञ्ञेय्यो; सुखस्स अभिसन्दनट्ठो अभिञ्ञेय्यो. चित्तस्स एकग्गट्ठो अभिञ्ञेय्यो. आवज्जनट्ठो अभिञ्ञेय्यो; विजाननट्ठो अभिञ्ञेय्यो; पजाननट्ठो अभिञ्ञेय्यो; सञ्जाननट्ठो अभिञ्ञेय्यो; एकोदट्ठो अभिञ्ञेय्यो. अभिञ्ञाय ञातट्ठो अभिञ्ञेय्यो; परिञ्ञाय तीरणट्ठो अभिञ्ञेय्यो; पहानस्स परिच्चागट्ठो अभिञ्ञेय्यो; भावनाय एकरसट्ठो अभिञ्ञेय्यो; सच्छिकिरियाय फस्सनट्ठो अभिञ्ञेय्यो; खन्धानं खन्धट्ठो अभिञ्ञेय्यो; धातूनं धातुट्ठो [धातट्ठो (स्या.)] अभिञ्ञेय्यो; आयतनानं आयतनट्ठो अभिञ्ञेय्यो; सङ्खतानं सङ्खतट्ठो अभिञ्ञेय्यो; असङ्खतस्स असङ्खतट्ठो अभिञ्ञेय्यो.

१४. चित्तट्ठो अभिञ्ञेय्यो; चित्तानन्तरियट्ठो अभिञ्ञेय्यो; चित्तस्स वुट्ठानट्ठो अभिञ्ञेय्यो; चित्तस्स विवट्टनट्ठो अभिञ्ञेय्यो; चित्तस्स हेतुट्ठो अभिञ्ञेय्यो; चित्तस्स पच्चयट्ठो अभिञ्ञेय्यो; चित्तस्स वत्थुट्ठो [वत्थट्ठो (स्या.)] अभिञ्ञेय्यो; चित्तस्स भूमट्ठो [भुम्मट्ठो (स्या. सी. अट्ठ.) (एकत्ते उपनिबन्धनट्ठो अभिञ्ञेय्यो) (क.) अट्ठकथा पस्सितब्बा] अभिञ्ञेय्यो; चित्तस्स आरम्मणट्ठो अभिञ्ञेय्यो; चित्तस्स गोचरट्ठो अभिञ्ञेय्यो; चित्तस्स चरियट्ठो अभिञ्ञेय्यो; चित्तस्स गतट्ठो अभिञ्ञेय्यो; चित्तस्स अभिनीहारट्ठो अभिञ्ञेय्यो; चित्तस्स निय्यानट्ठो अभिञ्ञेय्यो; चित्तस्स निस्सरणट्ठो अभिञ्ञेय्यो.

१५. एकत्ते आवज्जनट्ठो अभिञ्ञेय्यो; एकत्ते विजाननट्ठो अभिञ्ञेय्यो; एकत्ते पजाननट्ठो अभिञ्ञेय्यो; एकत्ते सञ्जाननट्ठो अभिञ्ञेय्यो; एकत्ते एकदट्ठो अभिञ्ञेय्यो; एकत्ते उपनिबन्धट्ठो अभिञ्ञेय्यो; एकत्ते पक्खन्दनट्ठो अभिञ्ञेय्यो; एकत्ते पसीदनट्ठो अभिञ्ञेय्यो; एकत्ते सन्तिट्ठनट्ठो अभिञ्ञेय्यो; एकत्ते विमुच्चनट्ठो अभिञ्ञेय्यो; एकत्ते ‘‘एतं सन्त’’न्ति पस्सनट्ठो अभिञ्ञेय्यो; एकत्ते यानीकतट्ठो अभिञ्ञेय्यो; एकत्ते वत्थुकतट्ठो अभिञ्ञेय्यो; एकत्ते अनुट्ठितट्ठो अभिञ्ञेय्यो; एकत्ते परिचितट्ठो अभिञ्ञेय्यो; एकत्ते सुसमारद्धट्ठो अभिञ्ञेय्यो; एकत्ते परिग्गहट्ठो अभिञ्ञेय्यो; एकत्ते परिवारट्ठो अभिञ्ञेय्यो; एकत्ते परिपूरट्ठो अभिञ्ञेय्यो; एकत्ते समोधानट्ठो अभिञ्ञेय्यो; एकत्ते अधिट्ठानट्ठो अभिञ्ञेय्यो; एकत्ते आसेवनट्ठो अभिञ्ञेय्यो; एकत्ते भावनट्ठो अभिञ्ञेय्यो; एकत्ते बहुलीकम्मट्ठो अभिञ्ञेय्यो; एकत्ते सुसमुग्गतट्ठो अभिञ्ञेय्यो; एकत्ते सुविमुत्तट्ठो अभिञ्ञेय्यो; एकत्ते बुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते अनुबुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते पटिबुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते सम्बुज्झनट्ठो अभिञ्ञेय्यो; एकत्ते बोधनट्ठो अभिञ्ञेय्यो; एकत्ते अनुबोधनट्ठो अभिञ्ञेय्यो; एकत्ते पटिबोधनट्ठो अभिञ्ञेय्यो; एकत्ते सम्बोधनट्ठो अभिञ्ञेय्यो; एकत्ते बोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते अनुबोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते पटिबोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते सम्बोधिपक्खियट्ठो अभिञ्ञेय्यो; एकत्ते जोतनट्ठो अभिञ्ञेय्यो; एकत्ते उज्जोतनट्ठो अभिञ्ञेय्यो; एकत्ते अनुजोतनट्ठो अभिञ्ञेय्यो; एकत्ते पटिजोतनट्ठो अभिञ्ञेय्यो; एकत्ते सञ्जोतनट्ठो अभिञ्ञेय्यो.

१६. पतापनट्ठो [पकासनट्ठो (क.)] अभिञ्ञेय्यो; विरोचनट्ठो अभिञ्ञेय्यो; किलेसानं सन्तापनट्ठो अभिञ्ञेय्यो; अमलट्ठो अभिञ्ञेय्यो; विमलट्ठो अभिञ्ञेय्यो; निम्मलट्ठो अभिञ्ञेय्यो; समट्ठो अभिञ्ञेय्यो; समयट्ठो अभिञ्ञेय्यो; विवेकट्ठो अभिञ्ञेय्यो; विवेकचरियट्ठो अभिञ्ञेय्यो; विरागट्ठो अभिञ्ञेय्यो; विरागचरियट्ठो अभिञ्ञेय्यो; निरोधट्ठो अभिञ्ञेय्यो; निरोधचरियट्ठो अभिञ्ञेय्यो; वोसग्गट्ठो [वोस्सग्गट्ठो (स्या. क.)] अभिञ्ञेय्यो; वोसग्गचरियट्ठो अभिञ्ञेय्यो; विमुत्तट्ठो अभिञ्ञेय्यो; विमुत्तिचरियट्ठो अभिञ्ञेय्यो.

छन्दट्ठो अभिञ्ञेय्यो; छन्दस्स मूलट्ठो अभिञ्ञेय्यो; छन्दस्स पादट्ठो अभिञ्ञेय्यो; छन्दस्स पधानट्ठो अभिञ्ञेय्यो; छन्दस्स इज्झनट्ठो अभिञ्ञेय्यो; छन्दस्स अधिमोक्खट्ठो अभिञ्ञेय्यो; छन्दस्स पग्गहट्ठो अभिञ्ञेय्यो; छन्दस्स उपट्ठानट्ठो अभिञ्ञेय्यो; छन्दस्स अविक्खेपट्ठो अभिञ्ञेय्यो; छन्दस्स दस्सनट्ठो अभिञ्ञेय्यो.

वीरियट्ठो अभिञ्ञेय्यो; वीरियस्स मूलट्ठो अभिञ्ञेय्यो; वीरियस्स पादट्ठो अभिञ्ञेय्यो; वीरियस्स पधानट्ठो अभिञ्ञेय्यो; वीरियस्स इज्झनट्ठो अभिञ्ञेय्यो; वीरियस्स अधिमोक्खट्ठो अभिञ्ञेय्यो; वीरियस्स पग्गहट्ठो अभिञ्ञेय्यो; वीरियस्स उपट्ठानट्ठो अभिञ्ञेय्यो; वीरियस्स अविक्खेपट्ठो अभिञ्ञेय्यो; वीरियस्स दस्सनट्ठो अभिञ्ञेय्यो.

चित्तट्ठो अभिञ्ञेय्यो; चित्तस्स मूलट्ठो अभिञ्ञेय्यो; चित्तस्स पादट्ठो अभिञ्ञेय्यो; चित्तस्स पधानट्ठो अभिञ्ञेय्यो; चित्तस्स इज्झनट्ठो अभिञ्ञेय्यो; चित्तस्स अधिमोक्खट्ठो अभिञ्ञेय्यो; चित्तस्स पग्गहट्ठो अभिञ्ञेय्यो; चित्तस्स उपट्ठानट्ठो अभिञ्ञेय्यो; चित्तस्स अविक्खेपट्ठो अभिञ्ञेय्यो; चित्तस्स दस्सनट्ठो अभिञ्ञेय्यो.

वीमंसट्ठो अभिञ्ञेय्यो; वीमंसाय मूलट्ठो अभिञ्ञेय्यो; वीमंसाय पादट्ठो अभिञ्ञेय्यो; वीमंसाय पधानट्ठो अभिञ्ञेय्यो; वीमंसाय इज्झनट्ठो अभिञ्ञेय्यो; वीमंसाय अधिमोक्खट्ठो अभिञ्ञेय्यो; वीमंसाय पग्गहट्ठो अभिञ्ञेय्यो; वीमंसाय उपट्ठानट्ठो अभिञ्ञेय्यो; वीमंसाय अविक्खेपट्ठो अभिञ्ञेय्यो; वीमंसाय दस्सनट्ठो अभिञ्ञेय्यो.

१७. दुक्खट्ठो अभिञ्ञेय्यो; दुक्खस्स पीळनट्ठो अभिञ्ञेय्यो; दुक्खस्स सङ्खतट्ठो अभिञ्ञेय्यो; दुक्खस्स सन्तापट्ठो अभिञ्ञेय्यो; दुक्खस्स विपरिणामट्ठो अभिञ्ञेय्यो. समुदयट्ठो अभिञ्ञेय्यो; समुदयस्स आयूहनट्ठो [आयुहनट्ठो (स्या.)] अभिञ्ञेय्यो; समुदयस्स निदानट्ठो अभिञ्ञेय्यो; समुदयस्स सञ्ञोगट्ठो अभिञ्ञेय्यो; समुदयस्स पलिबोधट्ठो अभिञ्ञेय्यो; निरोधट्ठो अभिञ्ञेय्यो; निरोधस्स निस्सरणट्ठो अभिञ्ञेय्यो; निरोधस्स विवेकट्ठो अभिञ्ञेय्यो; निरोधस्स असङ्खतट्ठो अभिञ्ञेय्यो; निरोधस्स अमतट्ठो अभिञ्ञेय्यो. मग्गट्ठो अभिञ्ञेय्यो; मग्गस्स निय्यानट्ठो अभिञ्ञेय्यो; मग्गस्स हेतुट्ठो अभिञ्ञेय्यो; मग्गस्स दस्सनट्ठो अभिञ्ञेय्यो; मग्गस्स आधिपतेय्यट्ठो अभिञ्ञेय्यो.

तथट्ठो अभिञ्ञेय्यो; अनत्तट्ठो अभिञ्ञेय्यो; सच्चट्ठो अभिञ्ञेय्यो; पटिवेधट्ठो अभिञ्ञेय्यो; अभिजाननट्ठो अभिञ्ञेय्यो; परिजाननट्ठो अभिञ्ञेय्यो; धम्मट्ठो अभिञ्ञेय्यो; धातुट्ठो अभिञ्ञेय्यो; ञातट्ठो अभिञ्ञेय्यो; सच्छिकिरियट्ठो अभिञ्ञेय्यो; फस्सनट्ठो अभिञ्ञेय्यो; अभिसमयट्ठो अभिञ्ञेय्यो.

१८. नेक्खम्मं अभिञ्ञेय्यं; अब्यापादो अभिञ्ञेय्यो; आलोकसञ्ञा अभिञ्ञेय्या; अविक्खेपो अभिञ्ञेय्यो; धम्मववत्थानं अभिञ्ञेय्यं; ञाणं अभिञ्ञेय्यं; पामोज्जं [पामुज्जं (स्या.)] अभिञ्ञेय्यं.

पठमं झानं अभिञ्ञेय्यं; दुतियं झानं अभिञ्ञेय्यं; ततियं झानं अभिञ्ञेय्यं; चतुत्थं झानं अभिञ्ञेय्यं. आकासानञ्चायतनसमापत्ति अभिञ्ञेय्या; विञ्ञाणञ्चायतनसमापत्ति अभिञ्ञेय्या; आकिञ्चञ्ञायतनसमापत्ति अभिञ्ञेय्या; नेवसञ्ञानासञ्ञायतनसमापत्ति अभिञ्ञेय्या.

अनिच्चानुपस्सना अभिञ्ञेय्या; दुक्खानुपस्सना अभिञ्ञेय्या; अनत्तानुपस्सना अभिञ्ञेय्या; निब्बिदानुपस्सना अभिञ्ञेय्या; विरागानुपस्सना अभिञ्ञेय्या; निरोधानुपस्सना अभिञ्ञेय्या; पटिनिस्सग्गानुपस्सना अभिञ्ञेय्या; खयानुपस्सना अभिञ्ञेय्या; वयानुपस्सना अभिञ्ञेय्या; विपरिणामानुपस्सना अभिञ्ञेय्या; अनिमित्तानुपस्सना अभिञ्ञेय्या; अप्पणिहितानुपस्सना अभिञ्ञेय्या; सुञ्ञतानुपस्सना अभिञ्ञेय्या; अधिपञ्ञाधम्मविपस्सना अभिञ्ञेय्या; यथाभूतञाणदस्सनं अभिञ्ञेय्यं; आदीनवानुपस्सना अभिञ्ञेय्या; पटिसङ्खानुपस्सना अभिञ्ञेय्या; विवट्टनानुपस्सना अभिञ्ञेय्या.

१९. सोतापत्तिमग्गो अभिञ्ञेय्यो; सोतापत्तिफलसमापत्ति अभिञ्ञेय्या; सकदागामिमग्गो अभिञ्ञेय्यो; सकदागामिफलसमापत्ति अभिञ्ञेय्या; अनागामिमग्गो अभिञ्ञेय्यो; अनागामिफलसमापत्ति अभिञ्ञेय्या; अरहत्तमग्गो अभिञ्ञेय्यो; अरहत्तफलसमापत्ति अभिञ्ञेय्या.

अधिमोक्खट्ठेन सद्धिन्द्रियं अभिञ्ञेय्यं; पग्गहट्ठेन वीरियिन्द्रियं अभिञ्ञेय्यं; उपट्ठानट्ठेन सतिन्द्रियं अभिञ्ञेय्यं; अविक्खेपट्ठेन समाधिन्द्रियं अभिञ्ञेय्यं; दस्सनट्ठेन पञ्ञिन्द्रियं अभिञ्ञेय्यं; अस्सद्धिये अकम्पियट्ठेन सद्धाबलं अभिञ्ञेय्यं; कोसज्जे अकम्पियट्ठेन वीरियबलं अभिञ्ञेय्यं; पमादे अकम्पियट्ठेन सतिबलं अभिञ्ञेय्यं; उद्धच्चे अकम्पियट्ठेन समाधिबलं अभिञ्ञेय्यं; अविज्जाय अकम्पियट्ठेन पञ्ञाबलं अभिञ्ञेय्यं; उपट्ठानट्ठेन सतिसम्बोज्झङ्गो अभिञ्ञेय्यो; पविचयट्ठेन धम्मविचयसम्बोज्झङ्गो अभिञ्ञेय्यो; पग्गहट्ठेन वीरियसम्बोज्झङ्गो अभिञ्ञेय्यो; फरणट्ठेन पीतिसम्बोज्झङ्गो अभिञ्ञेय्यो; उपसमट्ठेन पस्सद्धिसम्बोज्झङ्गो अभिञ्ञेय्यो; अविक्खेपट्ठेन समाधिसम्बोज्झङ्गो अभिञ्ञेय्यो; पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गो अभिञ्ञेय्यो.

दस्सनट्ठेन सम्मादिट्ठि अभिञ्ञेय्या; अभिनिरोपनट्ठेन सम्मासङ्कप्पो अभिञ्ञेय्यो; परिग्गहट्ठेन सम्मावाचा अभिञ्ञेय्या; समुट्ठानट्ठेन सम्माकम्मन्तो अभिञ्ञेय्यो; वोदानट्ठेन सम्माआजीवो अभिञ्ञेय्यो; पग्गहट्ठेन सम्मावायामो अभिञ्ञेय्यो; उपट्ठानट्ठेन सम्मासति अभिञ्ञेय्या; अविक्खेपट्ठेन सम्मासमाधि अभिञ्ञेय्यो.

आधिपतेय्यट्ठेन इन्द्रिया अभिञ्ञेय्या; अकम्पियट्ठेन बला अभिञ्ञेय्या; निय्यानट्ठेन बोज्झङ्गा अभिञ्ञेय्या; हेतुट्ठेन मग्गो अभिञ्ञेय्यो; उपट्ठानट्ठेन सतिपट्ठाना अभिञ्ञेय्या; पदहनट्ठेन सम्मप्पधाना अभिञ्ञेय्या; इज्झनट्ठेन इद्धिपादा अभिञ्ञेय्या; तथट्ठेन सच्चा अभिञ्ञेय्या; अविक्खेपट्ठेन समथो अभिञ्ञेय्यो; अनुपस्सनट्ठेन विपस्सना अभिञ्ञेय्या; एकरसट्ठेन समथविपस्सना अभिञ्ञेय्या; अनतिवत्तनट्ठेन युगनद्धं अभिञ्ञेय्यं.

संवरट्ठेन सीलविसुद्धि अभिञ्ञेय्या; अविक्खेपट्ठेन चित्तविसुद्धि अभिञ्ञेय्या; दस्सनट्ठेन दिट्ठिविसुद्धि अभिञ्ञेय्या; मुत्तट्ठेन विमोक्खो अभिञ्ञेय्यो; पटिवेधट्ठेन विज्जा अभिञ्ञेय्या; परिच्चागट्ठेन विमुत्ति अभिञ्ञेय्या; समुच्छेदट्ठेन खये ञाणं अभिञ्ञेय्यं; पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं अभिञ्ञेय्यं.

२०. छन्दो मूलट्ठेन अभिञ्ञेय्यो; मनसिकारो समुट्ठानट्ठेन अभिञ्ञेय्यो; फस्सो समोधानट्ठेन अभिञ्ञेय्यो; वेदना समोसरणट्ठेन अभिञ्ञेय्या; समाधि पमुखट्ठेन अभिञ्ञेय्यो; सति आधिपतेय्यट्ठेन अभिञ्ञेय्या; पञ्ञा ततुत्तरट्ठेन अभिञ्ञेय्या; विमुत्ति सारट्ठेन अभिञ्ञेय्या; अमतोगधं निब्बानं परियोसानट्ठेन अभिञ्ञेय्यं.

ये ये धम्मा अभिञ्ञाता होन्ति ते ते धम्मा ञाता होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा अभिञ्ञेय्याति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्ति.

दुतियभाणवारो.

२१. कथं ‘‘इमे धम्मा परिञ्ञेय्या’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?

एको धम्मो परिञ्ञेय्यो – फस्सो सासवो उपादानियो. द्वे धम्मा परिञ्ञेय्या – नामञ्च रूपञ्च. तयो धम्मा परिञ्ञेय्या – तिस्सो वेदना. चत्तारो धम्मा परिञ्ञेय्या – चत्तारो आहारा. पञ्च धम्मा परिञ्ञेय्या – पञ्चुपादानक्खन्धा. छ धम्मा परिञ्ञेय्या – छ अज्झत्तिकानि आयतनानि. सत्त धम्मा परिञ्ञेय्या – सत्त विञ्ञाणट्ठितियो. अट्ठ धम्मा परिञ्ञेय्या – अट्ठ लोकधम्मा. नव धम्मा परिञ्ञेय्या – नव सत्तावासा. दस धम्मा परिञ्ञेय्या – दसायतनानि.

‘‘सब्बं, भिक्खवे, परिञ्ञेय्यं. किञ्च, भिक्खवे, सब्बं परिञ्ञेय्यं? चक्खु, भिक्खवे, परिञ्ञेय्यं; रूपा परिञ्ञेय्या; चक्खुविञ्ञाणं परिञ्ञेय्यं; चक्खुसम्फस्सो परिञ्ञेय्यो; यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि परिञ्ञेय्यं. सोतं परिञ्ञेय्यं; सद्दा परिञ्ञेय्या…पे… घानं परिञ्ञेय्यं, गन्धा परिञ्ञेय्या… जिव्हा परिञ्ञेय्या; रसा परिञ्ञेय्या… कायो परिञ्ञेय्यो; फोट्ठब्बा परिञ्ञेय्या…पे… मनो परिञ्ञेय्यो; धम्मा परिञ्ञेय्या… मनोविञ्ञाणं परिञ्ञेय्यं; मनोसम्फस्सो परिञ्ञेय्यो; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि परिञ्ञेय्यं.’’ रूपं परिञ्ञेय्यं…पे… वेदना परिञ्ञेय्या… सञ्ञा परिञ्ञेय्या… सङ्खारा परिञ्ञेय्या… विञ्ञाणं परिञ्ञेय्यं… चक्खु परिञ्ञेय्यं…पे… जरामरणं परिञ्ञेय्यं… अमतोगधं निब्बानं परियोसानट्ठेन परिञ्ञेय्यं. येसं येसं धम्मानं पटिलाभत्थाय वायमन्तस्स ते ते धम्मा पटिलद्धा होन्ति, एवं ते धम्मा परिञ्ञाता चेव होन्ति तीरिता च.

२२. नेक्खम्मं पटिलाभत्थाय वायमन्तस्स नेक्खम्मं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अब्यापादं पटिलाभत्थाय वायमन्तस्स अब्यापादो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. आलोकसञ्ञं पटिलाभत्थाय वायमन्तस्स आलोकसञ्ञा पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अविक्खेपं पटिलाभत्थाय वायमन्तस्स अविक्खेपो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. धम्मववत्थानं पटिलाभत्थाय वायमन्तस्स धम्मववत्थानं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. ञाणं पटिलाभत्थाय वायमन्तस्स ञाणं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. पामोज्जं पटिलाभत्थाय वायमन्तस्स पामोज्जं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.

पठमं झानं पटिलाभत्थाय वायमन्तस्स पठमं झानं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. दुतियं झानं…पे… ततियं झानं… चतुत्थं झानं पटिलाभत्थाय वायमन्तस्स चतुत्थं झानं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. आकासानञ्चायतनसमापत्तिं पटिलाभत्थाय वायमन्तस्स आकासानञ्चायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विञ्ञाणञ्चायतनसमापत्तिं पटिलाभत्थाय वायमन्तस्स विञ्ञाणञ्चायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. आकिञ्चञ्ञायतनसमापत्तिं पटिलाभत्थाय वायमन्तस्स आकिञ्चञ्ञायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय वायमन्तस्स नेवसञ्ञानासञ्ञायतनसमापत्ति पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.

अनिच्चानुपस्सनं पटिलाभत्थाय वायमन्तस्स अनिच्चानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. दुक्खानुपस्सनं पटिलाभत्थाय वायमन्तस्स दुक्खानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अनत्तानुपस्सनं पटिलाभत्थाय वायमन्तस्स अनत्तानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. निब्बिदानुपस्सनं पटिलाभत्थाय वायमन्तस्स निब्बिदानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विरागानुपस्सनं पटिलाभत्थाय वायमन्तस्स विरागानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. निरोधानुपस्सनं पटिलाभत्थाय वायमन्तस्स निरोधानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. पटिनिस्सग्गानुपस्सनं पटिलाभत्थाय वायमन्तस्स पटिनिस्सग्गानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. खयानुपस्सनं पटिलाभत्थाय वायमन्तस्स खयानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. वयानुपस्सनं पटिलाभत्थाय वायमन्तस्स वयानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विपरिणामानुपस्सनं पटिलाभत्थाय वायमन्तस्स विपरिणामानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अनिमित्तानुपस्सनं पटिलाभत्थाय वायमन्तस्स अनिमित्तानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अप्पणिहितानुपस्सनं पटिलाभत्थाय वायमन्तस्स अप्पणिहितानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. सुञ्ञतानुपस्सनं पटिलाभत्थाय वायमन्तस्स सुञ्ञतानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.

अधिपञ्ञाधम्मविपस्सनं पटिलाभत्थाय वायमन्तस्स अधिपञ्ञाधम्मविपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. यथाभूतञाणदस्सनं पटिलाभत्थाय वायमन्तस्स यथाभूतञाणदस्सनं पटिलद्धं होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. आदीनवानुपस्सनं पटिलाभत्थाय वायमन्तस्स आदीनवानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. पटिसङ्खानुपस्सनं पटिलाभत्थाय वायमन्तस्स पटिसङ्खानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. विवट्टनानुपस्सनं पटिलाभत्थाय वायमन्तस्स विवट्टनानुपस्सना पटिलद्धा होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.

सोतापत्तिमग्गं पटिलाभत्थाय वायमन्तस्स सोतापत्तिमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. सकदागामिमग्गं पटिलाभत्थाय वायमन्तस्स सकदागामिमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अनागामिमग्गं पटिलाभत्थाय वायमन्तस्स अनागामिमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च. अरहत्तमग्गं पटिलाभत्थाय वायमन्तस्स अरहत्तमग्गो पटिलद्धो होति. एवं सो धम्मो परिञ्ञातो चेव होति तीरितो च.

येसं येसं धम्मानं पटिलाभत्थाय वायमन्तस्स ते ते धम्मा पटिलद्धा होन्ति. एवं ते धम्मा परिञ्ञाता चेव होन्ति तीरिता च. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा परिञ्ञेय्याति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्ति.

२३. कथं ‘‘इमे धम्मा पहातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?

एको धम्मो पहातब्बो – अस्मिमानो. द्वे धम्मा पहातब्बा – अविज्जा च भवतण्हा च. तयो धम्मा पहातब्बा – तिस्सो तण्हा. चत्तारो धम्मा पहातब्बा – चत्तारो ओघा. पञ्च धम्मा पहातब्बा – पञ्च नीवरणानि. छ धम्मा पहातब्बा – छ तण्हाकाया. सत्त धम्मा पहातब्बा – सत्तानुसया. अट्ठ धम्मा पहातब्बा – अट्ठ मिच्छत्ता. नव धम्मा पहातब्बा – नव तण्हामूलका. दस धम्मा पहातब्बा – दस मिच्छत्ता.

२४. द्वे पहानानि – समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं. समुच्छेदप्पहानञ्च लोकुत्तरं खयगामिमग्गं भावयतो; पटिप्पस्सद्धिप्पहानञ्च फलक्खणे. तीणि पहानानि – कामानमेतं निस्सरणं यदिदं नेक्खम्मं; रूपानमेतं निस्सरणं यदिदं आरुप्पं; यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं, निरोधो तस्स निस्सरणं. नेक्खम्मं पटिलद्धस्स कामा पहीना चेव होन्ति परिच्चत्ता च. आरुप्पं पटिलद्धस्स रूपा पहीना चेव होन्ति परिच्चत्ता च. निरोधं पटिलद्धस्स सङ्खारा पहीना चेव होन्ति परिच्चत्ता च. चत्तारि पहानानि दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झन्तो पजहति; समुदयसच्चं पहानपटिवेधं पटिविज्झन्तो पजहति; निरोधसच्चं सच्छिकिरियापटिवेधं पटिविज्झन्तो पजहति; मग्गसच्चं भावनापटिवेधं पटिविज्झन्तो पजहति. पञ्च पहानानि – विक्खम्भनप्पहानं, तदङ्गप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानं. विक्खम्भनप्पहानञ्च नीवरणानं पठमं झानं भावयतो; तदङ्गप्पहानञ्च दिट्ठिगतानं निब्बेधभागियं समाधिं भावयतो; समुच्छेदप्पहानञ्च लोकुत्तरं खयगामिमग्गं भावयतो; पटिप्पस्सद्धिप्पहानञ्च फलक्खणे; निस्सरणप्पहानञ्च निरोधो निब्बानं.

‘‘सब्बं, भिक्खवे, पहातब्बं. किञ्च, भिक्खवे, सब्बं पहातब्बं? चक्खु, भिक्खवे, पहातब्बं; रूपा पहातब्बा; चक्खुविञ्ञाणं पहातब्बं; चक्खुसम्फस्सो पहातब्बो; यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि पहातब्बं. सोतं पहातब्बं; सद्दा पहातब्बा…पे… घानं पहातब्बं; गन्धा पहातब्बा… जिव्हा पहातब्बा; रसा पहातब्बा… कायो पहातब्बो; फोट्ठब्बा पहातब्बा… मनो पहातब्बो; धम्मा पहातब्बा… मनोविञ्ञाणं पहातब्बं;… मनोसम्फस्सो पहातब्बो; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि पहातब्बं.’’ रूपं पस्सन्तो पजहति, वेदनं पस्सन्तो पजहति, सञ्ञं पस्सन्तो पजहति, सङ्खारे पस्सन्तो पजहति, विञ्ञाणं पस्सन्तो पजहति. चक्खुं…पे… जरामरणं…पे… अमतोगधं निब्बानं परियोसानट्ठेन पस्सन्तो पजहति. ये ये धम्मा पहीना होन्ति ते ते धम्मा परिच्चत्ता होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा पहातब्बाति सोतावधानं, तं पजानना पञ्ञा सुतमये ञाण’’न्ति.

ततियभाणवारो.

२५. कथं ‘‘इमे धम्मा भावेतब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?

एको धम्मो भावेतब्बो – कायगतासति सातसहगता. द्वे धम्मा भावेतब्बा – समथो च विपस्सना च. तयो धम्मा भावेतब्बा – तयो समाधी. चत्तारो धम्मा भावेतब्बा – चत्तारो सतिपट्ठाना. पञ्च धम्मा भावेतब्बा – पञ्चङ्गिको समाधि [सम्मासमाधी (स्या.)]. छ धम्मा भावेतब्बा – छ अनुस्सतिट्ठानानि. सत्त धम्मा भावेतब्बा – सत्त बोज्झङ्गा. अट्ठ धम्मा भावेतब्बा – अरियो अट्ठङ्गिको मग्गो. नव धम्मा भावेतब्बा – नव पारिसुद्धिपधानियङ्गानि. दस धम्मा भावेतब्बा – दस कसिणायतनानि.

२६. द्वे भावना – लोकिया च भावना, लोकुत्तरा च भावना. तिस्सो भावना – रूपावचरकुसलानं धम्मानं भावना, अरूपावचरकुसलानं धम्मानं भावना, अपरियापन्नकुसलानं धम्मानं भावना. रूपावचरकुसलानं धम्मानं भावना अत्थि हीना, अत्थि मज्झिमा, अत्थि पणीता. अरूपावचरकुसलानं धम्मानं भावना अत्थि हीना, अत्थि मज्झिमा, अत्थि पणीता. अपरियापन्नकुसलानं धम्मानं भावना पणीता.

२७. चतस्सो भावना – दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झन्तो भावेति, समुदयसच्चं पहानप्पटिवेधं पटिविज्झन्तो भावेति, निरोधसच्चं सच्छिकिरियापटिवेधं पटिविज्झन्तो भावेति, मग्गसच्चं भावनापटिवेधं पटिविज्झन्तो भावेति. इमा चतस्सो भावना.

अपरापि चतस्सो भावना – एसनाभावना, पटिलाभाभावना, एकरसाभावना, आसेवनाभावना. कतमा एसनाभावना? सब्बेसं समाधिं समापज्जन्तानं तत्थ जाता धम्मा एकरसा होन्तीति – अयं एसनाभावना. कतमा पटिलाभाभावना? सब्बेसं समाधिं समापन्नानं तत्थ जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – अयं पटिलाभाभावना. कतमा एकरसाभावना? अधिमोक्खट्ठेन सद्धिन्द्रियं भावयतो सद्धिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. पग्गहट्ठेन वीरियिन्द्रियं भावयतो वीरियिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. उपट्ठानट्ठेन सतिन्द्रियं भावयतो सतिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. अविक्खेपट्ठेन समाधिन्द्रियं भावयतो समाधिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. दस्सनट्ठेन पञ्ञिन्द्रियं भावयतो पञ्ञिन्द्रियस्स वसेन चत्तारि इन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना.

अस्सद्धिये अकम्पियट्ठेन सद्धाबलं भावयतो सद्धाबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. कोसज्जे अकम्पियट्ठेन वीरियबलं भावयतो वीरियबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. पमादे अकम्पियट्ठेन सतिबलं भावयतो सतिबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. उद्धच्चे अकम्पियट्ठेन समाधिबलं भावयतो समाधिबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना. अविज्जाय अकम्पियट्ठेन पञ्ञाबलं भावयतो पञ्ञाबलस्स वसेन चत्तारि बलानि एकरसा होन्तीति – बलानं एकरसट्ठेन भावना.

उपट्ठानट्ठेन सतिसम्बोज्झङ्गं भावयतो सतिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. पविचयट्ठेन धम्मविचयसम्बोज्झङ्गं भावयतो धम्मविचयसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. पग्गहट्ठेन वीरियसम्बोज्झङ्गं भावयतो वीरियसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. फरणट्ठेन पीतिसम्बोज्झङ्गं भावयतो पीतिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. उपसमट्ठेन पस्सद्धिसम्बोज्झङ्गं भावयतो पस्सद्धिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. अविक्खेपट्ठेन समाधिसम्बोज्झङ्गं भावयतो समाधिसम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना. पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गं भावयतो उपेक्खासम्बोज्झङ्गस्स वसेन छ बोज्झङ्गा एकरसा होन्तीति – बोज्झङ्गानं एकरसट्ठेन भावना.

दस्सनट्ठेन सम्मादिट्ठिं भावयतो सम्मादिट्ठिया वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. अभिनिरोपनट्ठेन सम्मासङ्कप्पं भावयतो सम्मासङ्कप्पस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. परिग्गहट्ठेन सम्मावाचं भावयतो सम्मावाचाय वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. समुट्ठानट्ठेन सम्माकम्मन्तं भावयतो सम्माकम्मन्तस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. वोदानट्ठेन सम्माआजीवं भावयतो सम्माआजीवस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. पग्गहट्ठेन सम्मावायामं भावयतो सम्मावायामस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. उपट्ठानट्ठेन सम्मासतिं भावयतो सम्मासतिया वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. अविक्खेपट्ठेन सम्मासमाधिं भावयतो सम्मासमाधिस्स वसेन सत्त मग्गङ्गा एकरसा होन्तीति – मग्गङ्गानं एकरसट्ठेन भावना. अयं एकरसाभावना.

कतमा आसेवनाभावना? इध भिक्खु पुब्बण्हसमयं आसेवति, मज्झन्हिकसमयम्पि [मज्झन्तिकसमयम्पि (स्या. क.)] आसेवति, सायन्हसमयम्पि आसेवति, पुरेभत्तम्पि आसेवति, पच्छाभत्तम्पि आसेवति, पुरिमेपि यामे आसेवति, मज्झिमेपि यामे आसेवति, पच्छिमेपि यामे आसेवति, रत्तिम्पि आसेवति, दिवापि आसेवति, रत्तिन्दिवापि [रत्तिदिवापि (क.)] आसेवति, काळेपि आसेवति, जुण्हेपि आसेवति, वस्सेपि आसेवति, हेमन्तेपि आसेवति, गिम्हेपि आसेवति, पुरिमेपि वयोखन्धे आसेवति, मज्झिमेपि वयोखन्धे आसेवति, पच्छिमेपि वयोखन्धे आसेवति – अयं आसेवनाभावना. इमा चतस्सो भावना.

२८. अपरापि चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. कथं तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना? कामच्छन्दं पजहतो नेक्खम्मवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. ब्यापादं पजहतो अब्यापादवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. थिनमिद्धं [थीनमिद्धं (स्या. सी. अट्ठ.)] पजहतो आलोकसञ्ञावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. उद्धच्चं पजहतो अविक्खेपवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. विचिकिच्छं पजहतो धम्मववत्थानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अविज्जं पजहतो ञाणवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अरतिं पजहतो पामोज्जवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. नीवरणे पजहतो पठमज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. वितक्कविचारे पजहतो दुतियज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. पीतिं पजहतो ततियज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सुखदुक्खे पजहतो चतुत्थज्झानवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.

रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं पजहतो आकासानञ्चायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आकासानञ्चायतनसञ्ञं पजहतो विञ्ञाणञ्चायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. विञ्ञाणञ्चायतनसञ्ञं पजहतो आकिञ्चञ्ञायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आकिञ्चञ्ञायतनसञ्ञं पजहतो नेवसञ्ञानासञ्ञायतनसमापत्तिवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.

निच्चसञ्ञं पजहतो अनिच्चानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सुखसञ्ञं पजहतो दुक्खानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अत्तसञ्ञं पजहतो अनत्तानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. नन्दिं पजहतो निब्बिदानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. रागं पजहतो विरागानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. समुदयं पजहतो निरोधानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आदानं पजहतो पटिनिस्सग्गानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. घनसञ्ञं पजहतो खयानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आयूहनं पजहतो वयानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. धुवसञ्ञं पजहतो विपरिणामानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. निमित्तं पजहतो अनिमित्तानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. पणिधिं पजहतो अप्पणिहितानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अभिनिवेसं पजहतो सुञ्ञतानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सारादानाभिनिवेसं पजहतो अधिपञ्ञा धम्मविपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सम्मोहाभिनिवेसं पजहतो यथाभूतञाणदस्सनवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. आलयाभिनिवेसं पजहतो आदीनवानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अप्पटिसङ्खं पजहतो पटिसङ्खानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सञ्ञोगाभिनिवेसं पजहतो विवट्टनानुपस्सनावसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.

दिट्ठेकट्ठे किलेसे पजहतो सोतापत्तिमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. ओळारिके किलेसे पजहतो सकदागामिमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. अनुसहगते किलेसे पजहतो अनागामिमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. सब्बकिलेसे पजहतो अरहत्तमग्गवसेन जाता धम्मा अञ्ञमञ्ञं नातिवत्तन्तीति – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना. एवं तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना.

कथं इन्द्रियानं एकरसट्ठेन भावना? कामच्छन्दं पजहतो नेक्खम्मवसेन पञ्चिन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. ब्यापादं पजहतो अब्यापादवसेन पञ्चिन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना…पे… सब्बकिलेसे पजहतो अरहत्तमग्गवसेन पञ्चिन्द्रियानि एकरसा होन्तीति – इन्द्रियानं एकरसट्ठेन भावना. एवं इन्द्रियानं एकरसट्ठेन भावना.

कथं तदुपगवीरियवाहनट्ठेन भावना? कामच्छन्दं पजहतो नेक्खम्मवसेन वीरियं वाहेतीति – तदुपगवीरियवाहनट्ठेन भावना. ब्यापादं पजहतो अब्यापादवसेन वीरियं वाहेतीति – तदुपगवीरियवाहनट्ठेन भावना…पे… सब्बकिलेसे पजहतो अरहत्तमग्गवसेन वीरियं वाहेतीति – तदुपगवीरियवाहनट्ठेन भावना. एवं तदुपगवीरियवाहनट्ठेन भावना.

कथं आसेवनट्ठेन भावना? कामच्छन्दं पजहन्तो नेक्खम्मं आसेवतीति – आसेवनट्ठेन भावना. ब्यापादं पजहन्तो अब्यापादं आसेवतीति – आसेवनट्ठेन भावना…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गं आसेवतीति – आसेवनट्ठेन भावना. एवं आसेवनट्ठेन भावना.

इमा चतस्सो भावना रूपं पस्सन्तो भावेति, वेदनं पस्सन्तो भावेति, सञ्ञं पस्सन्तो भावेति, सङ्खारे पस्सन्तो भावेति, विञ्ञाणं पस्सन्तो भावेति, चक्खुं…पे… जरामरणं…पे… अमतोगधं निब्बानं परियोसानट्ठेन पस्सन्तो भावेति. ये ये धम्मा भाविता होन्ति ते ते धम्मा एकरसा होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा भावेतब्बाति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्ति.

चतुत्थभाणवारो.

२९. कथं ‘‘इमे धम्मा सच्छिकातब्बा’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?

एको धम्मो सच्छिकातब्बो – अकुप्पा चेतोविमुत्ति. द्वे धम्मा सच्छिकातब्बा – विज्जा च विमुत्ति च. तयो धम्मा सच्छिकातब्बा – तिस्सो विज्जा. चत्तारो धम्मा सच्छिकातब्बा – चत्तारि सामञ्ञफलानि. पञ्च धम्मा सच्छिकातब्बा – पञ्च धम्मक्खन्धा. छ धम्मा सच्छिकातब्बा – छ अभिञ्ञा. सत्त धम्मा सच्छिकातब्बा – सत्त खीणासवबलानि. अट्ठ धम्मा सच्छिकातब्बा – अट्ठ विमोक्खा. नव धम्मा सच्छिकातब्बा – नव अनुपुब्बनिरोधा. दस धम्मा सच्छिकातब्बा – दस असेक्खा धम्मा.

‘‘सब्बं, भिक्खवे, सच्छिकातब्बं. किञ्च, भिक्खवे, सब्बं सच्छिकातब्बं? चक्खु, भिक्खवे, सच्छिकातब्बं; रूपा सच्छिकातब्बा; चक्खुविञ्ञाणं सच्छिकातब्बं; चक्खुसम्फस्सो सच्छिकातब्बो; यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सच्छिकातब्बं. सोतं सच्छिकातब्बं; सद्दा सच्छिकातब्बा…पे… घानं सच्छिकातब्बं; गन्धा सच्छिकातब्बा… जिव्हा सच्छिकातब्बा; रसा सच्छिकातब्बा… कायो सच्छिकातब्बो; फोट्ठब्बा सच्छिकातब्बा… मनो सच्छिकातब्बो; धम्मा सच्छिकातब्बा; मनोविञ्ञाणं सच्छिकातब्बं; मनोसम्फस्सो सच्छिकातब्बो; यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सच्छिकातब्बं’’. रूपं पस्सन्तो सच्छिकरोति, वेदनं पस्सन्तो सच्छिकरोति, सञ्ञं पस्सन्तो सच्छिकरोति, सङ्खारे पस्सन्तो सच्छिकरोति, विञ्ञाणं पस्सन्तो सच्छिकरोति. चक्खुं…पे… जरामरणं…पे… अमतोगधं निब्बानं परियोसानट्ठेन पस्सन्तो सच्छिकरोति. ये ये धम्मा सच्छिकता होन्ति ते ते धम्मा फस्सिता [फुसिता (स्या.)] होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा सच्छिकातब्बाति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाण’’न्ति.

३०. कथं ‘‘इमे धम्मा हानभागिया, इमे धम्मा ठितिभागिया, इमे धम्मा विसेसभागिया, इमे धम्मा निब्बेधभागिया’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?

पठमस्स झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.

दुतियस्स झानस्स लाभिं वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. उपेक्खासुखसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.

ततियस्स झानस्स लाभिं पीतिसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. अदुक्खमसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.

चतुत्थस्स झानस्स लाभिं उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.

आकासानञ्चायतनस्स लाभिं रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.

विञ्ञाणञ्चायतनस्स लाभिं आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो.

आकिञ्चञ्ञायतनस्स लाभिं विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – हानभागियो धम्मो. तदनुधम्मता सति सन्तिट्ठति – ठितिभागियो धम्मो. नेवसञ्ञानासञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति – विसेसभागियो धम्मो. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता – निब्बेधभागियो धम्मो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इमे धम्मा हानभागिया, इमे धम्मा ठितिभागिया, इमे धम्मा विसेसभागिया, इमे धम्मा निब्बेधभागियाति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं’’.

३१. कथं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं? ‘‘रूपं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेना’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं. ‘‘वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेना’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं.

३२. कथं ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदयं अरियसच्चं, इदं दुक्खनिरोधं अरियसच्चं, इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं?

३३. तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं; सङ्खित्तेन पञ्चुपादानक्खन्धा [पञ्चुपादानक्खन्धापि (क.) सतिपट्ठानसुत्ते सच्चविभङ्गे च पस्सितब्बं] दुक्खा.

तत्थ कतमा जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो – अयं वुच्चति जाति.

तत्थ कतमा जरा या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – अयं वुच्चति जरा.

तत्थ कतमं मरणं? या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया [कालंकिरिया (क.)] खन्धानं भेदो कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो – इदं वुच्चति मरणं.

तत्थ कतमो सोको? ञातिब्यसनेन [यो ञातिब्यसनेन (स्या.) पस्स सच्चविभङ्गे] वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिज्झायना दोमनस्सं सोकसल्लं – अयं वुच्चति सोको.

तत्थ कतमो परिदेवो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना, परिदेवना आदेवितत्तं परिदेवितत्तं वाचा पलापो विप्पलापो लालप्पो लालप्पना लालप्पितत्तं – अयं वुच्चति परिदेवो.

तत्थ कतमं दुक्खं? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं, कायसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति दुक्खं.

तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं, चेतोसम्फस्सजं असातं वेदयितं, चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति दोमनस्सं.

तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासना उपायासना आयासितत्तं उपायासितत्तं – अयं वुच्चति उपायासो.

तत्थ कतमो अप्पियेहि सम्पयोगो दुक्खो? इध यस्स ते होन्ति अनिट्ठा अकन्ता अमनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा, ये वा पनस्स ते होन्ति अनत्थकामा अहितकामा अफासुकामा अयोगक्खेमकामा, या तेहि सद्धिं सङ्गति समागमो समोधानं मिस्सीभावो – अयं वुच्चति अप्पियेहि सम्पयोगो दुक्खो.

तत्थ कतमो पियेहि विप्पयोगो दुक्खो? इध यस्स ते होन्ति इट्ठा कन्ता मनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा, ये वा पनस्स ते होन्ति अत्थकामा हितकामा फासुकामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, या तेहि सद्धिं असङ्गति असमागमो असमोधानं अमिस्सीभावो – अयं वुच्चति पियेहि विप्पयोगो दुक्खो.

तत्थ कतमं यम्पिच्छं न लभति तम्पि दुक्खं? जातिधम्मानं सत्तानं एवं इच्छा उप्पज्जति – ‘‘अहो वत मयं न जातिधम्मा अस्साम, न च वत नो जाति आगच्छेय्या’’ति. न खो पनेतं इच्छाय पत्तब्बं – इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं. जराधम्मानं सत्तानं…पे… ब्याधिधम्मानं सत्तानं… मरणधम्मानं सत्तानं… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मानं सत्तानं एवं इच्छा उप्पज्जति – ‘‘अहो वत मयं न सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा अस्साम, न च वत नो सोकपरिदेवदुक्खदोमनस्सुपायासा आगच्छेय्यु’’न्ति. न खो पनेतं इच्छाय पत्तब्बं – इदम्पि यम्पिच्छं न लभति तम्पि दुक्खं.

तत्थ कतमे सङ्खित्तेन पञ्चुपादानक्खन्धा दुक्खा? सेय्यथिदं [सेय्यथीदं (स्या. सी. अट्ठ.)] – रूपुपादानक्खन्धो, [रूपूपादानक्खन्धो (स्या.) एवमुपरिपि], वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो – इमे वुच्चन्ति सङ्खित्तेन पञ्चुपादानक्खन्धा दुक्खा. इदं वुच्चति दुक्खं अरियसच्चं.

३४. तत्थ कतमं दुक्खसमुदयं अरियसच्चं? यायं तण्हा पोनोभविका [पोनोब्भविका (स्या.)] नन्दिरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा भवतण्हा विभवतण्हा, सा खो पनेसा तण्हा कत्थ उप्पज्जमाना उप्पज्जति, कत्थ निविसमाना निविसति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. किञ्च लोके पियरूपं सातरूपं? चक्खु लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सोतं लोके…पे… घानं लोके… जिव्हा लोके… कायो लोके… मनो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. रूपा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दा लोके पियरूपं सातरूपं…पे… धम्मा लोके… चक्खुविञ्ञाणं लोके…पे… मनोविञ्ञाणं लोके… चक्खुसम्फस्सो लोके…पे… मनोसम्फस्सो लोके… चक्खुसम्फस्सजा वेदना लोके…पे… मनोसम्फस्सजा वेदना लोके… रूपसञ्ञा लोके…पे… धम्मसञ्ञा लोके… रूपसञ्चेतना लोके…पे… धम्मसञ्चेतना लोके… रूपतण्हा लोके…पे… धम्मतण्हा लोके… रूपवितक्को लोके…पे… धम्मवितक्को लोके… रूपविचारो लोके…पे… धम्मविचारो लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. इदं वुच्चति दुक्खसमुदयं अरियसच्चं.

३५. तत्थ कतमं दुक्खनिरोधं अरियसच्चं? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो, सा खो पनेसा तण्हा कत्थ पहीयमाना पहीयति, कत्थ निरुज्झमाना निरुज्झति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. किञ्च लोके पियरूपं सातरूपं? चक्खुलोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति…पे… धम्मविचारो लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. इदं वुच्चति दुक्खनिरोधं अरियसच्चं.

३६. तत्थ कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि. तत्थ कतमा सम्मादिट्ठि? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं – अयं वुच्चति सम्मादिट्ठि.

तत्थ कतमो सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – अयं वुच्चति सम्मासङ्कप्पो.

तत्थ कतमा सम्मावाचा? मुसावादा वेरमणी [वेरमणि (क.)], पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं वुच्चति सम्मावाचा.

तत्थ कतमो सम्माकम्मन्तो? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी – अयं वुच्चति सम्माकम्मन्तो.

तत्थ कतमो सम्माआजीवो? इध अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं [जीवितं (क.)] कप्पेति – अयं वुच्चति सम्माआजीवो.

तत्थ कतमो सम्मावायामो? इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय …पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति – अयं वुच्चति सम्मावायामो.

तत्थ कतमा सम्मासति? इध भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं – अयं वुच्चति सम्मासति.

तत्थ कतमो सम्मासमाधि? इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति सम्मासमाधि. इदं वुच्चति दुक्खनिरोधगामिनी पटिपदा अरियसच्चं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘इदं दुक्खं अरियसच्चं, इदं दुक्खसमुदयं अरियसच्चं, इदं दुक्खनिरोधं अरियसच्चं, इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति सोतावधानं, तंपजानना पञ्ञा सुतमये ञाणं. एवं सोतावधाने पञ्ञा सुतमये ञाणं.

सुतमयञाणनिद्देसो पठमो.

२. सीलमयञाणनिद्देसो

३७. कथं सुत्वान संवरे पञ्ञा सीलमये ञाणं? पञ्च सीलानि – परियन्तपारिसुद्धिसीलं, अपरियन्तपारिसुद्धिसीलं, परिपुण्णपारिसुद्धिसीलं, अपरामट्ठपारिसुद्धिसीलं, पटिप्पस्सद्धिपारिसुद्धिसीलन्ति.

तत्थ कतमं परियन्तपारिसुद्धिसीलं? अनुपसम्पन्नानं परियन्तसिक्खापदानं – इदं परियन्तपारिसुद्धिसीलं. कतमं अपरियन्तपारिसुद्धिसीलं? उपसम्पन्नानं अपरियन्तसिक्खापदानं – इदं अपरियन्तपारिसुद्धिसीलं. कतमं परिपुण्णपारिसुद्धिसीलं? पुथुज्जनकल्याणकानं कुसलधम्मे युत्तानं सेक्खपरियन्ते [सेखपरियन्ते (क.)] परिपूरकारीनं काये च जीविते च अनपेक्खानं परिच्चत्तजीवितानं – इदं परिपुण्णपारिसुद्धिसीलं. कतमं अपरामट्ठपारिसुद्धिसीलं? सत्तन्नं सेक्खानं – इदं अपरामट्ठपारिसुद्धिसीलं. कतमं पटिप्पस्सद्धिपारिसुद्धिसीलं? तथागतसावकानं खीणासवानं पच्चेकबुद्धानं तथागतानं अरहन्तानं सम्मासम्बुद्धानं – इदं पटिप्पस्सद्धिपारिसुद्धिसीलं.

३८. अत्थि सीलं परियन्तं, अत्थि सीलं अपरियन्तं. तत्थ कतमं तं सीलं परियन्तं? अत्थि सीलं लाभपरियन्तं, अत्थि सीलं यसपरियन्तं, अत्थि सीलं ञातिपरियन्तं, अत्थि सीलं अङ्गपरियन्तं, अत्थि सीलं जीवितपरियन्तं.

कतमं तं सीलं लाभपरियन्तं? इधेकच्चो लाभहेतु लाभपच्चया लाभकारणा यथासमादिन्नं [यथासमादिण्णं (क.)] सिक्खापदं वीतिक्कमति – इदं तं सीलं लाभपरियन्तं. कतमं तं सीलं यसपरियन्तं? इधेकच्चो यसहेतु यसपच्चया यसकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं यसपरियन्तं. कतमं तं सीलं ञातिपरियन्तं? इधेकच्चो ञातिहेतु ञातिपच्चया ञातिकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं ञातिपरियन्तं. कतमं तं सीलं अङ्गपरियन्तं? इधेकच्चो अङ्गहेतु अङ्गपच्चया अङ्गकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं अङ्गपरियन्तं. कतमं तं सीलं जीवितपरियन्तं? इधेकच्चो जीवितहेतु जीवितपच्चया जीवितकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति – इदं तं सीलं जीवितपरियन्तं. एवरूपानि सीलानि खण्डानि छिद्दानि सबलानि कम्मासानि न भुजिस्सानि न विञ्ञुप्पसत्थानि [न विञ्ञूपसत्थानि (क.)] परामट्ठानि असमाधिसंवत्तनिकानि [न समाधिसंवत्तनिकानि (क.)] न अविप्पटिसारवत्थुकानि न पामोज्जवत्थुकानि न पीतिवत्थुकानि न पस्सद्धिवत्थुकानि न सुखवत्थुकानि न समाधिवत्थुकानि न यथाभूतञाणदस्सनवत्थुकानि न एकन्तनिब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तन्ति – इदं तं सीलं परियन्तं.

कतमं तं सीलं अपरियन्तं? अत्थि सीलं न लाभपरियन्तं, अत्थि सीलं न यसपरियन्तं, अत्थि सीलं न ञातिपरियन्तं, अत्थि सीलं न अङ्गपरियन्तं, अत्थि सीलं न जीवितपरियन्तं.

कतमं तं सीलं न लाभपरियन्तं? इधेकच्चो लाभहेतु लाभपच्चया लाभकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न लाभपरियन्तं. कतमं तं सीलं न यसपरियन्तं? इधेकच्चो यसहेतु यसपच्चया यसकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न यसपरियन्तं. कतमं तं सीलं न ञातिपरियन्तं? इधेकच्चो ञातिहेतु ञातिपच्चया ञातिकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न ञातिपरियन्तं. कतमं तं सीलं न अङ्गपरियन्तं? इधेकच्चो अङ्गहेतु अङ्गपच्चया अङ्गकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न अङ्गपरियन्तं. कतमं तं सीलं न जीवितपरियन्तं? इधेकच्चो जीवितहेतु जीवितपच्चया जीवितकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति! इदं तं सीलं न जीवितपरियन्तं. एवरूपानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि अविप्पटिसारवत्थुकानि पामोज्जवत्थुकानि पीतिवत्थुकानि पस्सद्धिवत्थुकानि सुखवत्थुकानि समाधिवत्थुकानि यथाभूतञाणदस्सनवत्थुकानि एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति – इदं तं सीलं अपरियन्तं.

३९. किं सीलं? कति सीलानि? किं समुट्ठानं सीलं? कति धम्मसमोधानं सीलं?

किं सीलन्ति चेतना सीलं, चेतसिकं सीलं, संवरो सीलं, अवीतिक्कमो सीलं. कति सीलानीति तीणि सीलानि – कुसलसीलं, अकुसलसीलं, अब्याकतसीलं.किं समुट्ठानं सीलन्ति कुसलचित्तसमुट्ठानं कुसलसीलं, अकुसलचित्तसमुट्ठानं अकुसलसीलं, अब्याकतचित्तसमुट्ठानं अब्याकतसीलं. कति धम्मसमोधानं सीलन्ति संवरसमोधानं सीलं, अवीतिक्कमसमोधानं सीलं, तथाभावे जातचेतनासमोधानं सीलं.

४०. पाणातिपातं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. अदिन्नादानं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. कामेसुमिच्छाचारं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. मुसावादं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. पिसुणं वाचं [पिसुणावाचं (स्या. क.) दी. नि. १.९ पस्सितब्बा] संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. फरुसं वाचं [फरुसवाचं (स्या. क.)] संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. सम्फप्पलापं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. अभिज्झं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. ब्यापादं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. मिच्छादिट्ठिं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं.

४१. नेक्खम्मेन कामच्छन्दं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. अब्यापादेन ब्यापादं संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं. आलोकसञ्ञाय थिनमिद्धं…पे… अविक्खेपट्ठेन उद्धच्चं… धम्मववत्थानेन विचिकिच्छं… ञाणेन अविज्जं… पामोज्जेन अरतिं….

पठमेन झानेन [पठमज्झानेन (स्या.) एवमीदिसेसु ठानेसु] नीवरणे…पे… दुतियेन झानेन वितक्कविचारे… ततियेन झानेन पीतिं… चतुत्थेन झानेन सुखदुक्खं… आकासानञ्चायतनसमापत्तिया रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं… विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञं… आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञं… नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञं.

अनिच्चानुपस्सनाय निच्चसञ्ञं…पे… दुक्खानुपस्सनाय सुखसञ्ञं… अनत्ता अनुपस्सनाय अत्तसञ्ञं… निब्बिदानुपस्सनाय नन्दिं… विरागानुपस्सनाय रागं… निरोधा अनुपस्सनाय समुदयं… पटिनिस्सग्गानुपस्सनाय आदानं… खयानुपस्सनाय घनसञ्ञं… वयानुपस्सनाय आयूहनं.. विपरिणामानुपस्सनाय धुवसञ्ञं… अनिमित्तानुपस्सनाय निमित्तं…. अप्पणिहितानुपस्सनाय पणिधिं… सुञ्ञतानुपस्सनाय अभिनिवेसं… अधिपञ्ञाधम्मविपस्सनाय सारादानाभिनिवेसं… यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसं… आदीनवानुपस्सनाय आलयाभिनिवेसं… पटिसङ्खानुपस्सनाय अप्पटिसङ्खं… विवट्टनानुपस्सनाय सञ्ञोगाभिनिवेसं….

सोतापत्तिमग्गेन दिट्ठेकट्ठे किलेसे…पे… सकदागामिमग्गेन ओळारिके किलेसे… अनागामिमग्गेन अणुसहगते किलेसे… अरहत्तमग्गेन सब्बकिलेसे संवरट्ठेन सीलं, अवीतिक्कमट्ठेन सीलं.

पञ्च सीलानि – पाणातिपातस्स पहानं सीलं, वेरमणी सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सीलं. एवरूपानि सीलानि चित्तस्स अविप्पटिसाराय संवत्तन्ति, पामोज्जाय संवत्तन्ति, पीतिया संवत्तन्ति, पस्सद्धिया संवत्तन्ति, सोमनस्साय संवत्तन्ति, आसेवनाय संवत्तन्ति, भावनाय संवत्तन्ति, बहुलीकम्माय संवत्तन्ति, अलङ्काराय संवत्तन्ति, परिक्खाराय संवत्तन्ति, परिवाराय संवत्तन्ति, पारिपूरिया संवत्तन्ति, एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति.

एवरूपानं सीलानं संवरपारिसुद्धि अधिसीलं, संवरपारिसुद्धिया ठितं चित्तं न विक्खेपं गच्छति, अविक्खेपपारिसुद्धि अधिचित्तं संवरपारिसुद्धिं सम्मा पस्सति, अविक्खेपपारिसुद्धिं सम्मा पस्सति. दस्सनपारिसुद्धि अधिपञ्ञा. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा. यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा.

इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति, जानन्तो सिक्खति, पस्सन्तो सिक्खति, पच्चवेक्खन्तो सिक्खति, चित्तं अधिट्ठहन्तो सिक्खति, सद्धाय अधिमुच्चन्तो सिक्खति, वीरियं पग्गण्हन्तो सिक्खति, सतिं उपट्ठपेन्तो सिक्खति, चित्तं समादहन्तो सिक्खति, पञ्ञाय पजानन्तो सिक्खति, अभिञ्ञेय्यं अभिजानन्तो सिक्खति, परिञ्ञेय्यं परिजानन्तो सिक्खति, पहातब्बं पजहन्तो सिक्खति, सच्छिकातब्बं सच्छिकरोन्तो सिक्खति, भावेतब्बं भावेन्तो सिक्खति.

पञ्च सीलानि – अदिन्नादानस्स…पे… कामेसुमिच्छाचारस्स… मुसावादस्स… पिसुणाय वाचाय… फरुसाय वाचाय… सम्फप्पलापस्स… अभिज्झाय… ब्यापादस्स… मिच्छादिट्ठिया… भावेतब्बं भावेन्तो सिक्खन्ति.

नेक्खम्मेन कामच्छन्दस्स…पे… अब्यापादेन ब्यापादस्स… आलोकसञ्ञाय थिनमिद्धस्स… अविक्खेपेन उद्धच्चस्स… … धम्मववत्थानेन विचिकिच्छाय… ञाणेन अविज्जाय… पामोज्जेन अरतिया… भावेतब्बं भावेन्तो सिक्खति.

पठमेन झानेन नीवरणानं…पे… दुतियेन झानेन वितक्कविचारानं… ततियेन झानेन पीतिया… चतुत्थेन झानेन सुखदुक्खानं… आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय… विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय… आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय… नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय… भावेतब्बं भावेन्तो सिक्खति.

अनिच्चानुपस्सनाय निच्चसञ्ञाय…पे… दुक्खानुपस्सनाय सुखसञ्ञाय… अनत्तानुपस्सनाय अत्तसञ्ञाय… निब्बिदानुपस्सनाय नन्दिया… विरागानुपस्सनाय रागस्स… निरोधानुपस्सनाय समुदयस्स… पटिनिस्सग्गानुपस्सनाय आदानस्स… खयानुपस्सनाय घनसञ्ञाय… वयानुपस्सनाय आयूहनस्स… विपरिणामानुपस्सनाय धुवसञ्ञाय… अनिमित्तानुपस्सनाय निमित्तस्स… अप्पणिहितानुपस्सनाय पणिधिया… सुञ्ञतानुपस्सनाय अभिनिवेसस्स… अधिपञ्ञाधम्मविपस्सनाय सारागाभिनिवेसस्स… यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसस्स… आदीनवानुपस्सनाय आलयाभिनिवेसस्स… पटिसङ्खानुपस्सनाय अप्पटिसङ्खाय… विवट्टनानुपस्सनाय सञ्ञोगाभिनिवेसस्स भावेतब्बं भावेन्तो सिक्खति.

सोतापत्तिमग्गेन दिट्ठेकट्ठानं किलेसानं…पे… सकदागामिमग्गेन ओळारिकानं किलेसानं… अनागामिमग्गेन अनुसहगतानं किलेसानं… अरहत्तमग्गेन सब्बकिलेसानं पहानं सीलं, वेरमणी सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सीलं. एवरूपानि सीलानि चित्तस्स अविप्पटिसाराय संवत्तन्ति, पामोज्जाय संवत्तन्ति, पीतिया संवत्तन्ति, पस्सद्धिया संवत्तन्ति, सोमनस्साय संवत्तन्ति, आसेवनाय संवत्तन्ति, भावनाय संवत्तन्ति, बहुलीकम्माय संवत्तन्ति, अलङ्काराय संवत्तन्ति, परिक्खाराय संवत्तन्ति, परिवाराय संवत्तन्ति, पारिपूरिया संवत्तन्ति, एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति.

४२. एवरूपानं सीलानं संवरपारिसुद्धि अधिसीलं. संवरपारिसुद्धिया ठितं चित्तं अविक्खेपं गच्छति, अविक्खेपपारिसुद्धि अधिचित्तं. संवरपारिसुद्धिं सम्मा पस्सति, अविक्खेपपारिसुद्धिं सम्मा पस्सति. दस्सनपारिसुद्धि अधिपञ्ञा. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा. यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति, जानन्तो सिक्खति, पस्सन्तो सिक्खति, पच्चवेक्खन्तो सिक्खति, चित्तं अधिट्ठहन्तो सिक्खति, सद्धाय अधिमुच्चन्तो सिक्खति, वीरियं पग्गण्हन्तो सिक्खति, सतिं उपट्ठपेन्तो सिक्खति, चित्तं समादहन्तो सिक्खति, पञ्ञाय पजानन्तो सिक्खति, अभिञ्ञेय्यं अभिजानन्तो सिक्खति, परिञ्ञेय्यं परिजानन्तो सिक्खति पहातब्बं पजहन्तो सिक्खति, सच्छिकातब्बं सच्छिकरोन्तो सिक्खति, भावेतब्बं भावेन्तो सिक्खति. तं ञातट्ठेन ञाणं पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सुत्वान संवरे पञ्ञा सीलमये ञाणं’’.

सीलमयञाणनिद्देसो दुतियो.

३. समाधिभावनामयञाणनिद्देसो

४३. कथं संवरित्वा समादहने पञ्ञा समाधिभावनामये ञाणं? एको समाधि – चित्तस्स एकग्गता. द्वे समाधी – लोकियो समाधि, लोकुत्तरो समाधि. तयो समाधी – सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि. चत्तारो समाधी – हानभागियो समाधि, ठितिभागियो समाधि, विसेसभागियो समाधि, निब्बेधभागियो समाधि. पञ्च समाधी – पीतिफरणता, सुखफरणता, चेतोफरणता, आलोकफरणता, पच्चवेक्खणानिमित्तं [पच्चवेक्खनानिमित्तं (क.)].

छ समाधी – बुद्धानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, धम्मानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, सङ्घानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, सीलानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, चागानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, देवतानुस्सतिवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. सत्त समाधी – समाधिकुसलता, समाधिस्स समापत्तिकुसलता, समाधिस्स ठितिकुसलता, समाधिस्स वुट्ठानकुसलता, समाधिस्स कल्लताकुसलता [कल्लितकुसलता (स्या. क.)], समाधिस्स गोचरकुसलता, समाधिस्स अभिनीहारकुसलता. अट्ठ समाधी – पथवीकसिणवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, आपोकसिणवसेन…पे… तेजोकसिणवसेन… वायोकसिणवसेन… नीलकसिणवसेन… पीतकसिणवसेन… लोहितकसिणवसेन… ओदातकसिणवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. नव समाधी – रूपावचरो समाधि अत्थि हीनो, अत्थि मज्झोमो, अत्थि पणीतो; अरूपावचरो समाधि अत्थि हीनो, अत्थि मज्झोमो, अत्थि पणीतो; सुञ्ञतो समाधि, अनिमित्तो समाधि, अप्पणिहितो समाधि. दस समाधी – उद्धुमातकसञ्ञावसेन चित्तस्स एकग्गता अविक्खेपो समाधि, विनीलकसञ्ञावसेन…पे… विपुब्बकसञ्ञावसेन… विच्छिद्दकसञ्ञावसेन… विक्खायितकसञ्ञावसेन… विक्खित्तकसञ्ञावसेन… हतविक्खित्तकसञ्ञावसेन… लोहितकसञ्ञावसेन… पुळवकसञ्ञावसेन [पुळुवक सञ्ञावसेन (क.)] … अट्ठिकसञ्ञावसेन चित्तस्स एकग्गता अविक्खेपो समाधि. इमे पञ्चपञ्ञास समाधि.

४४. अपि च, पञ्चवीसति समाधिस्स समाधिट्ठा – परिग्गहट्ठेन समाधि, परिवारट्ठेन समाधि, परिपूरट्ठेन समाधि, एकग्गट्ठेन समाधि, अविक्खेपट्ठेन समाधि, अविसारट्ठेन समाधि, अनाविलट्ठेन समाधि, अनिञ्जनट्ठेन समाधि, विमुत्तट्ठेन समाधि, एकत्तुपट्ठानवसेन चित्तस्स ठितत्ता समाधि, समं एसतीति समाधि, विसमं नेसतीति समाधि, समं एसितत्ता समाधि, विसमं नेसितत्ता समाधि, समं आदियतीति समाधि, विसमं नादियतीति समाधि, समं आदिन्नत्ता समाधि, विसमं अनादिन्नत्ता समाधि, समं पटिपज्जतीति समाधि, विसमं नप्पटिपज्जतीति समाधि, समं पटिपन्नत्ता समाधि, विसमं नप्पटिपन्नत्ता समाधि, समं झायतीति समाधि, विसमं झापेतीति समाधि, समं झातत्ता समाधि, विसमं झापितत्ता समाधि, समो च हितो च सुखो चाति समाधि. इमे पञ्चवीसति समाधिस्स समाधिट्ठा. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘संवरित्वा समादहने पञ्ञा समाधिभावनामये ञाणं’’.

समाधिभावनामयञाणनिद्देसो ततियो.

४. धम्मट्ठितिञाणनिद्देसो

४५. कथं पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं? अविज्जा सङ्खारानं उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च. इमेहि नवहाकारेहि अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जा सङ्खारानं उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च. इमेहि नवहाकारेहि अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

सङ्खारा विञ्ञाणस्स…पे… विञ्ञाणं नामरूपस्स… नामरूपं सळायतनस्स… सळायतनं फस्सस्स… फस्सो वेदनाय… वेदना तण्हाय… तण्हा उपादानस्स… उपादानं भवस्स… भवो जातिया… जाति जरामरणस्स उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च. इमेहि नवहाकारेहि जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति जरामरणस्स उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च सञ्ञोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च. इमेहि नवहाकारेहि जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

४६. अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

सङ्खारा हेतु, विञ्ञाणं हेतुसमुप्पन्नं…पे… विञ्ञाणं हेतु, नामरूपं हेतुसमुप्पन्नं… नामरूपं हेतु, सळायतनं हेतुसमुप्पन्नं… सळायतनं हेतु, फस्सो हेतुसमुप्पन्नो… फस्सो हेतु, वेदना हेतुसमुप्पन्ना… वेदना हेतु, तण्हा हेतुसमुप्पन्ना… तण्हा हेतु, उपादानं हेतुसमुप्पन्नं… उपादानं हेतु, भवो हेतुसमुप्पन्नो… भवो हेतु, जाति हेतुसमुप्पन्ना… जाति हेतु, जरामरणं हेतुसमुप्पन्नं. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति हेतु, जरामरणं हेतुसमुप्पन्नं. उभोपेते धम्मा हेतुसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

अविज्जा पटिच्चा, सङ्खारा पटिच्चसमुप्पन्ना. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जा पटिच्चा, सङ्खारा पटिच्चसमुप्पन्ना. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

सङ्खारा पटिच्चा, विञ्ञाणं पटिच्चसमुप्पन्नं…पे… विञ्ञाणं पटिच्चा, नामरूपं पटिच्चसमुप्पन्नं… नामरूपं पटिच्चा, सळायतनं पटिच्चसमुप्पन्नं… सळायतनं पटिच्चा, फस्सो पटिच्चसमुप्पन्नो… फस्सो पटिच्चा, वेदना पटिच्चसमुप्पन्ना… वेदना पटिच्चा, तण्हा पटिच्चसमुप्पन्ना… तण्हा पटिच्चा, उपादानं पटिच्चसमुप्पन्नं… उपादानं पटिच्चा, भवो पटिच्चसमुप्पन्नो… भवो पटिच्चा, जाति पटिच्चसमुप्पन्ना… जाति पटिच्चा, जरामरणं पटिच्चसमुप्पन्नं. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति पटिच्चा, जरामरणं पटिच्चसमुप्पन्नं. उभोपेते धम्मा पटिच्चसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

सङ्खारा पच्चया, विञ्ञाणं पच्चयसमुप्पन्नं…पे… विञ्ञाणं पच्चयो, नामरूपं पच्चयसमुप्पन्नं… नामरूपं पच्चयो, सळायतनं पच्चयसमुप्पन्नं… सळायतनं पच्चयो, फस्सो पच्चयसमुप्पन्नो… फस्सो पच्चयो, वेदना पच्चयसमुप्पन्ना… वेदना पच्चयो, तण्हा पच्चयसमुप्पन्ना… तण्हा पच्चयो, उपादानं पच्चयसमुप्पन्नं… उपादानं पच्चयो, भवो पच्चयसमुप्पन्नो… भवो पच्चयो, जाति पच्चयसमुप्पन्ना… जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं. उभोपेते धम्मा पच्चयसमुप्पन्नाति – पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं.

४७. पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो. इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया. इध पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना. इमे पञ्च धम्मा इधुपपत्तिभवस्मिं पुरेकतस्स कम्मस्स पच्चया. इध परिपक्कत्ता आयतनानं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा उपगमनं उपादानं, चेतना भवो. इमे पञ्च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्चया. आयतिं पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना. इमे पञ्च धम्मा आयतिं उपपत्तिभवस्मिं इध कतस्स कम्मस्स पच्चया. इतिमे चतुसङ्खेपे तयो अद्धे तिसन्धिं वीसतिया आकारेहि पटिच्चसमुप्पादं जानाति पस्सति अञ्ञाति पटिविज्झति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं’’.

धम्मट्ठितिञाणनिद्देसो चतुत्थो.

५. सम्मसनञाणनिद्देसो

४८. कथं अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं?

यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो ववत्थेति एकं सम्मसनं, दुक्खतो ववत्थेति एकं सम्मसनं, अनत्ततो ववत्थेति एकं सम्मसनं.

या काचि वेदना…पे… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं अनिच्चतो ववत्थेति एकं सम्मसनं, दुक्खतो ववत्थेति एकं सम्मसनं, अनत्ततो ववत्थेति एकं सम्मसनं.

चक्खुं…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चतो ववत्थेति एकं सम्मसनं, दुक्खतो ववत्थेति एकं सम्मसनं, अनत्ततो ववत्थेति एकं सम्मसनं.

रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं…पे… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.

रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं.

जातिपच्चया जरामरणं, असति जातिया नत्थि जरामरणन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं जातिपच्चया जरामरणं, असति जातिया नत्थि जरामरणन्ति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. भवपच्चया जाति, असति…पे… उपादानपच्चया भवो, असति…पे… तण्हापच्चया उपादानं, असति…पे… वेदनापच्चया तण्हा, असति…पे… फस्सपच्चया वेदना, असति…पे… सळायतनपच्चया फस्सो, असति…पे… नामरूपपच्चया सळायतनं, असति…पे… विञ्ञाणपच्चया नामरूपं, असति…पे… सङ्खारपच्चया विञ्ञाणं, असति…पे… अविज्जापच्चया सङ्खारा, असति अविज्जाय नत्थि सङ्खाराति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. अतीतम्पि अद्धानं… अनागतम्पि अद्धानं अविज्जापच्चया सङ्खारा, असति अविज्जाय नत्थि सङ्खाराति सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अतीतानागतपच्चुप्पन्नानं धम्मानं सङ्खिपित्वा ववत्थाने पञ्ञा सम्मसने ञाणं’’.

सम्मसनञाणनिद्देसो पञ्चमो.

६. उदयब्बयञाणनिद्देसो

४९. कथं पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं? जातं रूपं पच्चुप्पन्नं, तस्स निब्बत्तिलक्खणं उदयो, विपरिणामलक्खणं वयो, अनुपस्सना ञाणं. जाता वेदना…पे… जाता सञ्ञा… जाता सङ्खारा… जातं विञ्ञाणं… जातं चक्खु…पे… जातो भवो पच्चुप्पन्नो, तस्स निब्बत्तिलक्खणं उदयो, विपरिणामलक्खणं वयो, अनुपस्सना ञाणं.

५०. पञ्चन्नं खन्धानं उदयं पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि पस्सति? पञ्चन्नं खन्धानं उदयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति, वयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति; उदयब्बयं पस्सन्तो पञ्ञास लक्खणानि पस्सति.

रूपक्खन्धस्स उदयं पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि पस्सति? वेदनाक्खन्धस्स…पे… सञ्ञाक्खन्धस्स…पे… सङ्खारक्खन्धस्स…पे… विञ्ञाणक्खन्धस्स उदयं पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि पस्सति? रूपक्खन्धस्स उदयं पस्सन्तो पञ्च लक्खणानि पस्सति, वयं पस्सन्तो पञ्च लक्खणानि पस्सति; उदयब्बयं पस्सन्तो दस लक्खणानि पस्सति. वेदनाक्खन्धस्स…पे… सञ्ञाक्खन्धस्स… सङ्खारक्खन्धस्स… विञ्ञाणक्खन्धस्स उदयं पस्सन्तो पञ्च लक्खणानि पस्सति, वयं पस्सन्तो पञ्च लक्खणानि पस्सति; उदयब्बयं पस्सन्तो दस लक्खणानि पस्सति.

रूपक्खन्धस्स उदयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जासमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. तण्हासमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. कम्मसमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. आहारसमुदया रूपसमुदयोति – पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सति. रूपक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति.

वयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जानिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. तण्हानिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. कम्मनिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. आहारनिरोधा रूपनिरोधोति – पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स वयं पस्सति. रूपक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति. उदयब्बयं पस्सन्तो इमानि दस लक्खणानि पस्सति.

वेदनाक्खन्धस्स उदयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जासमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. तण्हासमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. कम्मसमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. फस्ससमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स उदयं पस्सति. वेदनाक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति.

वयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जानिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. तण्हानिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. कम्मनिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. फस्सनिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सति. वेदनाक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति. उदयब्बयं पस्सन्तो इमानि दस लक्खणानि पस्सति.

सञ्ञाक्खन्धस्स…पे… सङ्खारक्खन्धस्स…पे… विञ्ञाणक्खन्धस्स उदयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जासमुदया विञ्ञाणसमुदयोति – पच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स उदयं पस्सति. तण्हासमुदया विञ्ञाणसमुदयोतिपच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स उदयं पस्सति. कम्मसमुदया विञ्ञाणसमुदयोति – पच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स उदयं पस्सति. नामरूपसमुदया विञ्ञाणसमुदयोति – पच्चयसमुदयट्ठेन विञ्ञाणक्खन्धस्स उदयं पस्सति. निब्बत्तिलक्खणं पस्सन्तोपि विञ्ञाणक्खन्धस्स उदयं पस्सति. विञ्ञाणक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति.

वयं पस्सन्तो कतमानि पञ्च लक्खणानि पस्सति? अविज्जानिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. तण्हानिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. कम्मनिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. नामरूपनिरोधा विञ्ञाणनिरोधोति – पच्चयनिरोधट्ठेन विञ्ञाणक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि विञ्ञाणक्खन्धस्स वयं पस्सति. विञ्ञाणक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति. उदयब्बयं पस्सन्तो इमानि दस लक्खणानि पस्सति.

पञ्चन्नं खन्धानं उदयं पस्सन्तो इमानि पञ्चवीसति लक्खणानि पस्सति, वयं पस्सन्तो इमानि पञ्चवीसति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो इमानि पञ्ञास लक्खणानि पस्सति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं’’. रूपक्खन्धो [रूपक्खन्धा (स्या.)] आहारसमुदयो. वेदना, सञ्ञा, सङ्खारा – तयो [सङ्खाराति सेसा (स्या.)] खन्धा फस्ससमुदया. विञ्ञाणक्खन्धो नामरूपसमुदयो.

उदयब्बयञाणनिद्देसो छट्ठो.

७. भङ्गानुपस्सनाञाणनिद्देसो

५१. कथं आरम्मणं पटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाणं? रूपारम्मणता चित्तं उप्पज्जित्वा भिज्जति. तं आरम्मणं पटिसङ्खा तस्स चित्तस्स भङ्गं अनुपस्सति. अनुपस्सतीति, कथं अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति, विरज्जति, नो रज्जति. निरोधेति, नो समुदेति. पटिनिस्सज्जति, नो आदियति.

५२. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति. दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति. अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति. निब्बिन्दन्तो नन्दिं पजहति. विरज्जन्तो रागं पजहति. निरोधेन्तो समुदयं पजहति. पटिनिस्सज्जन्तो आदानं पजहति.

वेदनारम्मणता…पे… सञ्ञारम्मणता… सङ्खारारम्मणता… विञ्ञाणारम्मणता… चक्खु…पे… जरामरणारम्मणता चित्तं उप्पज्जित्वा भिज्जति. तं आरम्मणं पटिसङ्खा तस्स चित्तस्स भङ्गं अनुपस्सति. अनुपस्सतीति, कथं अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. निरोधेति, नो समुदेति. पटिनिस्सज्जति, नो आदियति.

अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति. दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति. अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति. निब्बिन्दन्तो नन्दिं पजहति. विरज्जन्तो रागं पजहति. निरोधेन्तो समुदयं पजहति. पटिनिस्सज्जन्तो आदानं पजहति.

वत्थुसङ्कमना चेव, पञ्ञाय च विवट्टना;

आवज्जना बलञ्चेव, पटिसङ्खा विपस्सना.

आरम्मणअन्वयेन , उभो एकववत्थना [एकववत्थाना (क.)];

निरोधे अधिमुत्तता, वयलक्खणविपस्सना.

आरम्मणञ्च पटिसङ्खा, भङ्गञ्च अनुपस्सति;

सुञ्ञतो च उपट्ठानं, अधिपञ्ञा विपस्सना.

कुसलो तीसु अनुपस्सनासु, चतस्सो च [चतूसु च (स्या.)] विपस्सनासु;

तयो उपट्ठाने कुसलता, नानादिट्ठीसु न कम्पतीति.

तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘आरम्मणं पटिसङ्खा भङ्गानुपस्सने पञ्ञा विपस्सने ञाणं’’.

भङ्गानुपस्सनाञाणनिद्देसो सत्तमो.

८. आदीनवञाणनिद्देसो

५३. कथं भयतुपट्ठाने पञ्ञा आदीनवे ञाणं? उप्पादो भयन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं भयन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. निमित्तं भयन्ति…पे… आयूहना भयन्ति…पे… पटिसन्धि भयन्ति… गति भयन्ति… निब्बत्ति भयन्ति… उपपत्ति भयन्ति… जाति भयन्ति… जरा भयन्ति… ब्याधि भयन्ति … मरणं भयन्ति… सोको भयन्ति… परिदेवो भयन्ति… उपायासो भयन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.

अनुप्पादो खेमन्ति – सन्तिपदे ञाणं. अप्पवत्तं खेमन्ति – सन्तिपदे ञाणं…पे… अनुपायासो खेमन्ति – सन्तिपदे ञाणं.

उप्पादो भयं, अनुप्पादो खेमन्ति – सन्तिपदे ञाणं. पवत्तं भयं, अप्पवत्तं खेमन्ति – सन्तिपदे ञाणं…पे… उपायासो भयं, अनुपायासो खेमन्ति – सन्तिपदे ञाणं.

उप्पादो दुक्खन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं दुक्खन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं…पे… उपायासो दुक्खन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.

अनुप्पादो सुखन्ति – सन्तिपदे ञाणं. अप्पवत्तं सुखन्ति – सन्तिपदे ञाणं…पे… अनुपायासो सुखन्ति – सन्तिपदे ञाणं.

उप्पादो दुक्खं, अनुप्पादो सुखन्ति – सन्तिपदे ञाणं. पवत्तं दुक्खं, अप्पवत्तं सुखन्ति – सन्तिपदे ञाणं…पे… उपायासो दुक्खं, अनुपायासो सुखन्ति – सन्तिपदे ञाणं.

उप्पादो सामिसन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं सामिसन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं…पे… उपायासो सामिसन्ति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.

अनुप्पादो निरामिसन्ति – सन्तिपदे ञाणं. अप्पवत्तं निरामिसन्ति – सन्तिपदे ञाणं…पे… अनुपायासो निरामिसन्ति – सन्तिपदे ञाणं.

उप्पादो सामिसं, अनुप्पादो निरामिसन्ति – सन्तिपदे ञाणं. पवत्तं सामिसं, अप्पवत्तं निरामिसन्ति – सन्तिपदे ञाणं…पे… उपायासो सामिसं, अनुपायासो निरामिसन्ति – सन्तिपदे ञाणं.

उप्पादो सङ्खाराति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं. पवत्तं सङ्खाराति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं…पे… उपायासो सङ्खाराति – भयतुपट्ठाने पञ्ञा आदीनवे ञाणं.

अनुप्पादो निब्बानन्ति – सन्तिपदे ञाणं. अप्पवत्तं निब्बानन्ति – सन्तिपदे ञाणं…पे… अनुपायासो निब्बानन्ति – सन्तिपदे ञाणं.

उप्पादो सङ्खारा, अनुप्पादो निब्बानन्ति – सन्तिपदे ञाणं. पवत्तं सङ्खारा, अप्पवत्तं निब्बानन्ति – सन्तिपदे ञाणं…पे… उपायासो सङ्खारा, अनुपायासो निब्बानन्ति – सन्तिपदे ञाणं.

उप्पादञ्च पवत्तञ्च, निमित्तं दुक्खन्ति पस्सति;

आयूहनं पटिसन्धिं, ञाणं आदीनवे इदं.

अनुप्पादं अप्पवत्तं, अनिमित्तं सुखन्ति च;

अनायूहनं अप्पटिसन्धिं, ञाणं सन्तिपदे इदं.

इदं आदीनवे ञाणं, पञ्चठानेसु जायति;

पञ्चठाने सन्तिपदे, दस ञाणे पजानाति;

द्विन्नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति.

तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘भयतुपट्ठाने पञ्ञा आदीनवे ञाणं’’.

आदीनवञाणनिद्देसो अट्ठमो.

९. सङ्खारुपेक्खाञाणनिद्देसो

५४. कथं मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना [मुच्चितुकम्यतापटिसङ्खासन्तिट्ठना (क.)] पञ्ञा सङ्खारुपेक्खासु ञाणं? उप्पादं मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना [उप्पादमुञ्चितुकम्यता… (स्या.)] पञ्ञा सङ्खारुपेक्खासु ञाणं, पवत्तं मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं, निमित्तं मुञ्चितुकम्यता…पे… आयूहनं मुञ्चितुकम्यता… पटिसन्धिं मुञ्चितुकम्यता… गतिं मुञ्चितुकम्यता… निब्बत्तिं मुञ्चितुकम्यता… उपपत्तिं मुञ्चितुकम्यता… जातिं मुञ्चितुकम्यता… जरं मुञ्चितुकम्यता… ब्याधिं मुञ्चितुकम्यता… मरणं मुञ्चितुकम्यता… सोकं मुञ्चितुकम्यता… परिदेवं मुञ्चितुकम्यता…पे… उपायासं मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.

उप्पादो दुक्खन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं दुक्खन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो दुक्खन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.

उप्पादो भयन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं भयन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो भयन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.

उप्पादो सामिसन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं सामिसन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो सामिसन्ति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.

उप्पादो सङ्खाराति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. पवत्तं सङ्खाराति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं…पे… उपायासो सङ्खाराति – मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं.

उप्पादो सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा. ये च सङ्खारा या च उपेक्खा उभोपेते सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा. पवत्तं सङ्खारा…पे… निमित्तं सङ्खारा… आयूहना सङ्खारा… पटिसन्धि सङ्खारा… गति सङ्खारा… निब्बत्ति सङ्खारा… उपपत्ति सङ्खारा… जाति सङ्खारा… जरा सङ्खारा… ब्याधि सङ्खारा… मरणं सङ्खारा… सोको सङ्खारा… परिदेवो सङ्खारा…पे… उपायासो सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा. ये च सङ्खारा या च उपेक्खा उभोपेते सङ्खारा, ते सङ्खारे अज्झुपेक्खतीति – सङ्खारुपेक्खा.

५५. कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? अट्ठहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. पुथुज्जनस्स कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? सेक्खस्स कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? वीतरागस्स कतिहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? पुथुज्जनस्स द्वीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. सेक्खस्स तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. वीतरागस्स तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति.

पुथुज्जनस्स कतमेहि द्वीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? पुथुज्जनो सङ्खारुपेक्खं अभिनन्दति वा विपस्सति वा. पुथुज्जनस्स इमेहि द्वीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. सेक्खस्स कतमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? सेक्खो सङ्खारुपेक्खं अभिनन्दति वा विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति. सेक्खस्स इमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति. वीतरागस्स कतमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति? वीतरागो सङ्खारुपेक्खं विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति, तदज्झुपेक्खित्वा सुञ्ञतविहारेन वा अनिमित्तविहारेन वा अप्पणिहितविहारेन वा विहरति. वीतरागस्स इमेहि तीहाकारेहि सङ्खारुपेक्खाय चित्तस्स अभिनीहारो होति.

५६. कथं पुथुज्जनस्स च सेक्खस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति? पुथुज्जनस्स सङ्खारुपेक्खं अभिनन्दतो चित्तं किलिस्सति, भावनाय परिपन्थो होति, पटिवेधस्स अन्तरायो होति, आयतिं पटिसन्धिया पच्चयो होति. सेक्खस्सपि सङ्खारुपेक्खं अभिनन्दतो चित्तं किलिस्सति, भावनाय परिपन्थो होति, उत्तरिपटिवेधस्स अन्तरायो होति, आयतिं पटिसन्धिया पच्चयो होति. एवं पुथुज्जनस्स च सेक्खस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति अभिनन्दट्ठेन.

कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति? पुथुज्जनो सङ्खारुपेक्खं अनिच्चतोपि दुक्खतोपि अनत्ततोपि विपस्सति. सेक्खोपि सङ्खारुपेक्खं अनिच्चतोपि दुक्खतोपि अनत्ततोपि विपस्सति. वीतरागोपि सङ्खारुपेक्खं अनिच्चतोपि दुक्खतोपि अनत्ततोपि विपस्सति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो एकत्तं होति अनुपस्सनट्ठेन.

कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनस्स सङ्खारुपेक्खा कुसला होति. सेक्खस्सपि सङ्खारुपेक्खा कुसला होति. वीतरागस्स सङ्खारुपेक्खा अब्याकता होति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति कुसलाब्याकतट्ठेन.

कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनस्स सङ्खारुपेक्खा किञ्चिकाले सुविदिता होति, किञ्चिकाले न सुविदिता होति. सेक्खस्सपि सङ्खारुपेक्खा किञ्चिकाले सुविदिता होति, किञ्चिकाले न सुविदिता होति. वीतरागस्स सङ्खारुपेक्खा अच्चन्तं सुविदिता होति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति विदितट्ठेन च अविदितट्ठेन च.

कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनो सङ्खारुपेक्खं अतित्तत्ता विपस्सति. सेक्खोपि सङ्खारुपेक्खं अतित्तत्ता विपस्सति. वीतरागो सङ्खारुपेक्खं तित्तत्ता विपस्सति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति तित्तट्ठेन च अतित्तट्ठेन च.

कथं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? पुथुज्जनो सङ्खारुपेक्खं तिण्णं संयोजनानं पहानाय सोतापत्तिमग्गं पटिलाभत्थाय विपस्सति. सेक्खो सङ्खारुपेक्खं तिण्णं सञ्ञोजनानं पहीनत्ता उत्तरिपटिलाभत्थाय विपस्सति. वीतरागो सङ्खारुपेक्खं सब्बकिलेसानं पहीनत्ता दिट्ठधम्मसुखविहारत्थाय विपस्सति. एवं पुथुज्जनस्स च सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति पहीनट्ठेन च अप्पहीनट्ठेन च.

कथं सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति? सेक्खो सङ्खारुपेक्खं अभिनन्दति वा विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति. वीतरागो सङ्खारुपेक्खं विपस्सति वा पटिसङ्खाय वा फलसमापत्तिं समापज्जति, तदज्झुपेक्खित्वा सुञ्ञतविहारेन वा अनिमित्तविहारेन वा अप्पणिहितविहारेन वा विहरति. एवं सेक्खस्स च वीतरागस्स च सङ्खारुपेक्खाय चित्तस्स अभिनीहारो नानत्तं होति विहारसमापत्तट्ठेन.

५७. कति सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति? कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति. दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति.

कतमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति? पठमं झानं पटिलाभत्थाय नीवरणे पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. दुतियं झानं पटिलाभत्थाय वितक्कविचारे पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. ततियं झानं पटिलाभत्थाय पीतिं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. चतुत्थं झानं पटिलाभत्थाय सुखदुक्खे पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. आकासानञ्चायतनसमापत्तिं पटिलाभत्थाय रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. विञ्ञाणञ्चायतनसमापत्तिं पटिलाभत्थाय आकासानञ्चायतनसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. आकिञ्चञ्ञायतनसमापत्तिं पटिलाभत्थाय विञ्ञाणञ्चायतनसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. इमा अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति.

कतमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? सोतापत्तिमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. सोतापत्तिफलसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. सकदागामिमग्गं पटिलाभत्थाय…पे… सकदागामिफलसमापत्तत्थाय…पे… अनागामिमग्गं पटिलाभत्थाय…पे… अनागामिफलसमापत्तत्थाय …पे… अरहत्तमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. अरहत्तफलसमापत्तत्थाय…पे… सुञ्ञतविहारसमापत्तत्थाय…पे… अनिमित्तविहारसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं. इमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति.

५८. कति सङ्खारुपेक्खा कुसला, कति अकुसला, कति अब्याकता? पन्नरस सङ्खारुपेक्खा कुसला, तिस्सो सङ्खारुपेक्खा अब्याकता. नत्थि सङ्खारुपेक्खा अकुसला.

पटिसङ्खासन्तिट्ठना पञ्ञा, अट्ठ चित्तस्स गोचरा;

पुथुज्जनस्स द्वे होन्ति, तयो सेक्खस्स गोचरा;

तयो च वीतरागस्स, येहि चित्तं विवट्टति.

अट्ठ समाधिस्स पच्चया, दस ञाणस्स गोचरा;

अट्ठारस सङ्खारुपेक्खा, तिण्णं विमोक्खान पच्चया.

इमे अट्ठारसाकारा, पञ्ञा यस्स परिच्चिता;

कुसलो सङ्खारुपेक्खासु, नानादिट्ठीसु न कम्पतीति.

तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘मुञ्चितुकम्यतापटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणं’’.

सङ्खारुपेक्खाञाणनिद्देसो नवमो.

१०. गोत्रभुञाणनिद्देसो

५९. कथं बहिद्धा वुट्ठानविवट्टने पञ्ञा गोत्रभुञाणं? उप्पादं अभिभुय्यतीति – गोत्रभु. पवत्तं अभिभुय्यतीति – गोत्रभु. निमित्तं अभिभुय्यतीति – गोत्रभु. आयूहनं अभिभुय्यतीति – गोत्रभु. पटिसन्धिं अभिभुय्यतीति – गोत्रभु. गतिं अभिभुय्यतीति – गोत्रभु. निब्बत्तिं अभिभुय्यतीति – गोत्रभु. उपपत्तिं अभिभुय्यतीति – गोत्रभु. जातिं अभिभुय्यतीति – गोत्रभु. जरं अभिभुय्यतीति – गोत्रभु. ब्याधिं अभिभुय्यतीति – गोत्रभु. मरणं अभिभुय्यतीति – गोत्रभु. सोकं अभिभुय्यतीति – गोत्रभु. परिदेवं अभिभुय्यतीति – गोत्रभु. उपायासं अभिभुय्यतीति – गोत्रभु. बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति – गोत्रभु. अनुप्पादं पक्खन्दतीति – गोत्रभु. अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.

उप्पादं अभिभुय्यित्वा अनुप्पादं पक्खन्दतीति – गोत्रभु. पवत्तं अभिभुय्यित्वा अप्पवत्तं पक्खन्दतीति – गोत्रभु. निमित्तं अभिभुय्यित्वा अनिमित्तं पक्खन्दतीति – गोत्रभु …पे… बहिद्धा सङ्खारनिमित्तं अभिभुय्यित्वा निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.

उप्पादा वुट्ठातीति – गोत्रभु. पवत्ता वुट्ठातीति – गोत्रभु. निमित्ता वुट्ठातीति – गोत्रभु. आयूहना वुट्ठातीति – गोत्रभु. पटिसन्धिया वुट्ठातीति – गोत्रभु. गतिया वुट्ठातीति – गोत्रभु. निब्बत्तिया वुट्ठातीति – गोत्रभु. उपपत्तिया वुट्ठातीति – गोत्रभु. जातिया वुट्ठातीति – गोत्रभु. जराय वुट्ठातीति – गोत्रभु. ब्याधिम्हा वुट्ठातीति – गोत्रभु. मरणा वुट्ठातीति – गोत्रभु. सोका वुट्ठातीति – गोत्रभु. परिदेवा वुट्ठातीति – गोत्रभु. उपायासा वुट्ठातीति – गोत्रभु. बहिद्धा सङ्खारनिमित्ता वुट्ठातीति – गोत्रभु. अनुप्पादं पक्खन्दतीति – गोत्रभु. अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.

उप्पादा वुट्ठहित्वा [वुट्ठित्वा (स्या. क.)] अनुप्पादं पक्खन्दतीति – गोत्रभु. पवत्ता वुट्ठहित्वा अप्पवत्तं पक्खन्दतीति – गोत्रभु. निमित्ता वुट्ठहित्वा अनिमित्तं पक्खन्दतीति – गोत्रभु. आयूहना वुट्ठहित्वा अनायूहनं पक्खन्दतीति – गोत्रभु. पटिसन्धिया वुट्ठहित्वा अप्पटिसन्धिं पक्खन्दतीति – गोत्रभु. गतिया वुट्ठहित्वा अगतिं पक्खन्दतीति – गोत्रभु. निब्बत्तिया वुट्ठहित्वा अनिब्बत्तिं पक्खन्दतीति – गोत्रभु. उपपत्तिया वुट्ठहित्वा अनुपपत्तिं पक्खन्दतीति – गोत्रभु. जातिया वुट्ठहित्वा अजातिं पक्खन्दतीति – गोत्रभु. जराय वुट्ठहित्वा अजरं पक्खन्दतीति – गोत्रभु. ब्याधिम्हा वुट्ठहित्वा अब्याधिं पक्खन्दतीति – गोत्रभु. मरणा वुट्ठहित्वा अमतं पक्खन्दतीति – गोत्रभु. सोका वुट्ठहित्वा असोकं पक्खन्दतीति – गोत्रभु. परिदेवा वुट्ठहित्वा अपरिदेवं पक्खन्दतीति – गोत्रभु. उपायासा वुट्ठहित्वा अनुपायासं पक्खन्दतीति – गोत्रभु. बहिद्धा सङ्खारनिमित्ता वुट्ठहित्वा निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.

उप्पादा विवट्टतीति – गोत्रभु. पवत्ता विवट्टतीति – गोत्रभु…पे… बहिद्धा सङ्खारनिमित्ता विवट्टतीति – गोत्रभु. अनुप्पादं पक्खन्दतीति – गोत्रभु. अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.

उप्पादा विवट्टित्वा अनुप्पादं पक्खन्दतीति – गोत्रभु. पवत्ता विवट्टित्वा अप्पवत्तं पक्खन्दतीति – गोत्रभु…पे… बहिद्धा सङ्खारनिमित्ता विवट्टित्वा निरोधं निब्बानं पक्खन्दतीति – गोत्रभु.

६०. कति गोत्रभू धम्मा समथवसेन उप्पज्जन्ति? कति गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति? अट्ठ गोत्रभू धम्मा समथवसेन उप्पज्जन्ति. दस गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति.

कतमे अट्ठ गोत्रभू धम्मा समथवसेन उप्पज्जन्ति? पठमं झानं पटिलाभत्थाय नीवरणे अभिभुय्यतीति – गोत्रभु. दुतियं झानं पटिलाभत्थाय वितक्कविचारे अभिभुय्यतीति – गोत्रभु. ततियं झानं पटिलाभत्थाय पीतिं अभिभुय्यतीति – गोत्रभु. चतुत्थं झानं पटिलाभत्थाय सुखदुक्खे अभिभुय्यतीति – गोत्रभु. आकासानञ्चायतनसमापत्तिं पटिलाभत्थाय रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं अभिभुय्यतीति – गोत्रभु. विञ्ञाणञ्चायतनसमापत्तिं पटिलाभत्थाय आकासानञ्चायतनसञ्ञं अभिभुय्यतीति – गोत्रभु. आकिञ्चञ्ञायतनसमापत्तिं पटिलाभत्थाय विञ्ञाणञ्चायतनसञ्ञं अभिभुय्यतीति – गोत्रभु. नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं अभिभुय्यतीति – गोत्रभु. इमे अट्ठ गोत्रभू धम्मा समथवसेन उप्पज्जन्ति.

कतमे दस गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति? सोतापत्तिमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति – गोत्रभु. सोतापत्तिफलसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… अभिभुय्यतीति – गोत्रभु. सकदागामिमग्गं पटिलाभत्थाय…पे… सकदागामिफलसमापत्तत्थाय… अनागामिमग्गं पटिलाभत्थाय… अनागामिफलसमापत्तत्थाय… अरहत्तमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं बहिद्धा सङ्खारनिमित्तं अभिभुय्यतीति – गोत्रभु. अरहत्तफलसमापत्तत्थाय… सुञ्ञतविहारसमापत्तत्थाय… अनिमित्तविहारसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं…पे… अभिभुय्यतीति – गोत्रभु. इमे दस गोत्रभू धम्मा विपस्सनावसेन उप्पज्जन्ति.

कति गोत्रभू धम्मा कुसला, कति अकुसला, कति अब्याकता? पन्नरस गोत्रभू धम्मा कुसला, तयो गोत्रभू धम्मा अब्याकता. नत्थि गोत्रभू धम्मा अकुसलाति.

सामिसञ्च निरामिसं, पणिहितञ्च अप्पणिहितं;

सञ्ञुत्तञ्च विसञ्ञुत्तं, वुट्ठितञ्च अवुट्ठितं.

अट्ठ समाधिस्स पच्चया, दस ञाणस्स गोचरा;

अट्ठारस गोत्रभू धम्मा, तिण्णं विमोक्खान पच्चया.

इमे अट्ठारसाकारा, पञ्ञा यस्स परिच्चिता;

कुसलो विवट्टे वुट्ठाने, नानादिट्ठीसु न कम्पतीति.

तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘बहिद्धा वुट्ठानविवट्टने पञ्ञा गोत्रभुञाणं’’.

गोत्रभुञाणनिद्देसो दसमो.

११. मग्गञाणनिद्देसो

६१. कथं दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’. अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

पग्गहट्ठेन सम्मावायामो मिच्छावायामा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

उपट्ठानट्ठेन सम्मासति मिच्छासतिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि …पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

६२.

अजातं झापेति जातेन, झानं तेन पवुच्चति;

झानविमोक्खे कुसलता, नानादिट्ठीसु न कम्पति.

समादहित्वा यथा चे विपस्सति, विपस्समानो तथा चे समादहे;

विपस्सना च समथो तदा अहु, समानभागा युगनद्धा वत्तरे.

दुक्खा सङ्खारा सुखो, निरोधो इति दस्सनं [निरोधोति दस्सनं (स्या. क.)];

दुभतो वुट्ठिता पञ्ञा, फस्सेति अमतं पदं.

विमोक्खचरियं जानाति, नानत्तेकत्तकोविदो;

द्विन्नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति.

तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’.

मग्गञाणनिद्देसो एकादसमो.

१२. फलञाणनिद्देसो

६३. कथं पयोगप्पटिप्पस्सद्धिपञ्ञा फले ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मादिट्ठि. मग्गस्सेतं फलं.

अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा वुट्ठाति तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासङ्कप्पो. मग्गस्सेतं फलं.

परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मावाचा. मग्गस्सेतं फलं.

समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्माकम्मन्तो. मग्गस्सेतं फलं.

वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्माआजीवो. मग्गस्सेतं फलं.

पग्गहट्ठेन सम्मावायामो मिच्छावायामा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मावायामो. मग्गस्सेतं फलं.

उपट्ठानट्ठेन सम्मासति मिच्छासतिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासति. मग्गस्सेतं फलं.

अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं.

सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं.

अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं.

अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति. तंपयोगप्पटिप्पस्सद्धत्ता उप्पज्जति सम्मासमाधि. मग्गस्सेतं फलं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पयोगप्पटिप्पस्सद्धिपञ्ञा फले ञाणं’’.

फलञाणनिद्देसो द्वादसमो.

१३. विमुत्तिञाणनिद्देसो

६४. कथं छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं? सोतापत्तिमग्गेन सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, दिट्ठानुसयो, विचिकिच्छानुसयो अत्तनो चित्तस्स उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि पञ्चहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.

सकदागामिमग्गेन ओळारिकं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, ओळारिको कामरागानुसयो, पटिघानुसयो – अत्तनो चित्तस्स उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि चतूहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.

अनागामिमग्गेन अनुसहगतं कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, अनुसहगतो कामरागानुसयो, पटिघानुसयो – अत्तनो चित्तस्स उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि चतूहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.

अरहत्तमग्गेन रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा, मानानुसयो, भवरागानुसयो, अविज्जानुसयो – अत्तनो चित्तस्स उपक्किलेसा सम्मा समुच्छिन्ना होन्ति. इमेहि अट्ठहि उपक्किलेसेहि सपरियुट्ठानेहि चित्तं विमुत्तं होति सुविमुत्तं. तंविमुत्ति ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘छिन्नवटुमानुपस्सने पञ्ञा विमुत्तिञाणं’’.

विमुत्तिञाणनिद्देसो तेरसमो.

१४. पच्चवेक्खणञाणनिद्देसो

६५. कथं तदा समुदागते धम्मे पस्सने पञ्ञा पच्चवेक्खणे ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता. अभिनिरोपनट्ठेन सम्मासङ्कप्पो तदा समुदागतो. परिग्गहट्ठेन सम्मावाचा तदा समुदागता. समुट्ठानट्ठेन सम्माकम्मन्तो तदा समुदागतो. वोदानट्ठेन सम्माआजीवो तदा समुदागतो. पग्गहट्ठेन सम्मावायामो तदा समुदागतो. उपट्ठानट्ठेन सम्मासति तदा समुदागता. अविक्खेपट्ठेन सम्मासमाधि तदा समुदागतो.

उपट्ठानट्ठेन सतिसम्बोज्झङ्गो तदा समुदागतो. पविचयट्ठेन धम्मविचयसम्बोज्झङ्गो तदा समुदागतो. पग्गहट्ठेन वीरियसम्बोज्झङ्गो तदा समुदागतो. फरणट्ठेन पीतिसम्बोज्झङ्गो तदा समुदागतो. उपसमट्ठेन पस्सद्धिसम्बोज्झङ्गो तदा समुदागतो. अविक्खेपट्ठेन समाधिसम्बोज्झङ्गो तदा समुदागतो. पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गो तदा समुदागतो.

अस्सद्धिये अकम्पियट्ठेन सद्धाबलं तदा समुदागतं. कोसज्जे अकम्पियट्ठेन वीरियबलं तदा समुदागतं. पमादे अकम्पियट्ठेन सतिबलं तदा समुदागतं. उद्धच्चे अकम्पियट्ठेन समाधिबलं तदा समुदागतं. अविज्जाय अकम्पियट्ठेन पञ्ञाबलं तदा समुदागतं.

अधिमोक्खट्ठेन सद्धिन्द्रियं तदा समुदागतं. पग्गहट्ठेन वीरियिन्द्रियं तदा समुदागतं. उपट्ठानट्ठेन सतिन्द्रियं तदा समुदागतं. अविक्खेपट्ठेन समाधिन्द्रियं तदा समुदागतं. दस्सनट्ठेन पञ्ञिन्द्रियं तदा समुदागतं.

आधिपतेय्यट्ठेन इन्द्रिया तदा समुदागता. अकम्पियट्ठेन बला तदा समुदागता. निय्यानट्ठेन सम्बोज्झङ्गा तदा समुदागता. हेतुट्ठेन मग्गो तदा समुदागतो. उपट्ठानट्ठेन सतिपट्ठाना तदा समुदागता. पदहनट्ठेन सम्मप्पधाना तदा समुदागता. इज्झनट्ठेन इद्धिपादा तदा समुदागता. तथट्ठेन सच्चा तदा समुदागता. अविक्खेपट्ठेन समथो तदा समुदागतो. अनुपस्सनट्ठेन विपस्सना तदा समुदागता. एकरसट्ठेन समथविपस्सना तदा समुदागता. अनतिवत्तनट्ठेन युगनद्धं तदा समुदागतं. संवरट्ठेन सीलविसुद्धि तदा समुदागता. अविक्खेपट्ठेन चित्तविसुद्धि तदा समुदागता. दस्सनट्ठेन दिट्ठिविसुद्धि तदा समुदागता. विमुत्तट्ठेन विमोक्खो तदा समुदागतो. पटिवेधट्ठेन विज्जा तदा समुदागता. परिच्चागट्ठेन विमुत्ति तदा समुदागता. समुच्छेदट्ठेन खये ञाणं तदा समुदागतं.

छन्दो मूलट्ठेन तदा समुदागतो. मनसिकारो समुट्ठानट्ठेन तदा समुदागतो. फस्सो समोधानट्ठेन तदा समुदागतो. वेदना समोसरणट्ठेन तदा समुदागता. समाधि पमुखट्ठेन तदा समुदागतो. सति आधिपतेय्यट्ठेन तदा समुदागता. पञ्ञा तदुत्तरट्ठेन तदा समुदागता. विमुत्ति सारट्ठेन तदा समुदागता. अमतोगधं निब्बानं परियोसानट्ठेन तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता.

सोतापत्तिफलक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता. अभिनिरोपनट्ठेन सम्मासङ्कप्पो तदा समुदागतो…पे… पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं तदा समुदागतं. छन्दो मूलट्ठेन तदा समुदागतो. मनसिकारो समुट्ठानट्ठेन तदा समुदागतो. फस्सो समोधानट्ठेन तदा समुदागतो. वेदना समोसरणट्ठेन तदा समुदागता. समाधि पमुखट्ठेन तदा समुदागतो. सति आधिपतेय्यट्ठेन तदा समुदागता. पञ्ञा तदुत्तरट्ठेन तदा समुदागता. विमुत्ति सारट्ठेन तदा समुदागता. अमतोगधं निब्बानं परियोसानट्ठेन तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता.

सकदागामिमग्गक्खणे…पे… सकदागामिफलक्खणे…पे… अनागामिमग्गक्खणे…पे… अनागामिफलक्खणे…पे… अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता…पे… समुच्छेदट्ठेन खये ञाणं तदा समुदागतं. छन्दो मूलट्ठेन तदा समुदागतो…पे… अमतोगधं निब्बानं परियोसानट्ठेन तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता.

अरहत्तफलक्खणे दस्सनट्ठेन सम्मादिट्ठि तदा समुदागता …पे… पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं तदा समुदागतं. छन्दो मूलट्ठेन तदा समुदागतो …पे… अमतोगधं निब्बानं परियोसानट्ठेन तदा समुदागतं. वुट्ठहित्वा पच्चवेक्खति, इमे धम्मा तदा समुदागता. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘तदा समुदागते धम्मे पस्सने पञ्ञा पच्चवेक्खणे ञाणं’’.

पच्चवेक्खणञाणनिद्देसो चुद्दसमो.

१५. वत्थुनानत्तञाणनिद्देसो

६६. कथं अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं? कथं अज्झत्तधम्मे ववत्थेति? चक्खुं अज्झत्तं ववत्थेति, सोतं अज्झत्तं ववत्थेति, घानं अज्झत्तं ववत्थेति, जिव्हं अज्झत्तं ववत्थेति, कायं अज्झत्तं ववत्थेति, मनं अज्झत्तं ववत्थेति.

कथं चक्खुं अज्झत्तं ववत्थेति? चक्खु अविज्जासम्भूतन्ति ववत्थेति, चक्खु तण्हासम्भूतन्ति ववत्थेति, चक्खु कम्मसम्भूतन्ति ववत्थेति, चक्खु आहारसम्भूतन्ति ववत्थेति, चक्खु चतुन्नं महाभूतानं उपादायाति ववत्थेति, चक्खु उप्पन्नन्ति ववत्थेति, चक्खु समुदागतन्ति ववत्थेति. चक्खु अहुत्वा सम्भूतं, हुत्वा न भविस्सतीति ववत्थेति. चक्खुं अन्तवन्ततो ववत्थेति, चक्खु अद्धुवं असस्सतं विपरिणामधम्मन्ति ववत्थेति, चक्खु अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ववत्थेति. चक्खुं अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं चक्खुं अज्झत्तं ववत्थेति.

कथं सोतं अज्झत्तं ववत्थेति? सोतं अविज्जासम्भूतन्ति ववत्थेति…पे… एवं सोतं अज्झत्तं ववत्थेति. कथं घानं अज्झत्तं ववत्थेति? घानं अविज्जासम्भूतन्ति ववत्थेति…पे… एवं घानं अज्झत्तं ववत्थेति. कथं जिव्हं अज्झत्तं ववत्थेति? जिव्हा अविज्जासम्भूताति ववत्थेति, जिव्हा तण्हासम्भूताति ववत्थेति, जिव्हा कम्मसम्भूताति ववत्थेति, जिव्हा आहारसम्भूताति ववत्थेति, जिव्हा चतुन्नं महाभूतानं उपादायाति ववत्थेति, जिव्हा उप्पन्नाति ववत्थेति जिव्हा समुदागताति ववत्थेति. जिव्हा अहुत्वा सम्भूता, हुत्वा न भविस्सतीति ववत्थेति. जिव्हं अन्तवन्ततो ववत्थेति, जिव्हा अद्धुवा असस्सता विपरिणामधम्माति ववत्थेति, जिव्हा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ववत्थेति. जिव्हं अनिच्चतो ववत्थेति, नो निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. एवं जिव्हं अज्झत्तं ववत्थेति.

कथं कायं अज्झत्तं ववत्थेति? कायो अविज्जासम्भूतोति ववत्थेति, कायो तण्हासम्भूतोति ववत्थेति, कायो कम्मसम्भूतोति ववत्थेति, कायो आहारसम्भूतोति ववत्थेति, कायो चतुन्नं महाभूतानं उपादायाति ववत्थेति, कायो उप्पन्नोति ववत्थेति, कायो समुदागतोति ववत्थेति. कायो अहुत्वा सम्भूतो, हुत्वा न भविस्सतीति ववत्थेति. कायं अन्तवन्ततो ववत्थेति, कायो अद्धुवो असस्सतो विपरिणामधम्मोति ववत्थेति, कायो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मोति ववत्थेति. कायं अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. एवं कायं अज्झत्तं ववत्थेति.

कथं मनं अज्झत्तं ववत्थेति? मनो अविज्जासम्भूतोति ववत्थेति, मनो तण्हासम्भूतोति ववत्थेति, मनो कम्मसम्भूतोति ववत्थेति, मनो आहारसम्भूतोति ववत्थेति, मनो उप्पन्नोति ववत्थेति, मनो समुदागतोति ववत्थेति. मनो अहुत्वा सम्भूतो, हुत्वा न भविस्सतीति ववत्थेति. मनं अन्तवन्ततो ववत्थेति, मनो अद्धुवो असस्सतो विपरिणामधम्मोति ववत्थेति, मनो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मोति ववत्थेति. मनं अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं मनं अज्झत्तं ववत्थेति. एवं अज्झत्तधम्मे ववत्थेति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं’’.

वत्थुनानत्तञाणनिद्देसो पन्नरसमो.

१६. गोचरनानत्तञाणनिद्देसो

६७. कथं बहिद्धा ववत्थाने पञ्ञा गोचरनानत्ते ञाणं? कथं बहिद्धा धम्मे ववत्थेति? रूपे बहिद्धा ववत्थेति, सद्दे बहिद्धा ववत्थेति, गन्धे बहिद्धा ववत्थेति, रसे बहिद्धा ववत्थेति, फोट्ठब्बे बहिद्धा ववत्थेति, धम्मे बहिद्धा ववत्थेति.

कथं रूपे बहिद्धा ववत्थेति? रूपा अविज्जासम्भूताति ववत्थेति रूपा तण्हासम्भूताति ववत्थेति, रूपा कम्मसम्भूताति ववत्थेति, रूपा आहारसम्भूताति ववत्थेति, रूपा चतुन्नं महाभूतानं उपादायाति ववत्थेति, रूपा उप्पन्नाति ववत्थेति, रूपा समुदागताति ववत्थेति. रूपा अहुत्वा सम्भूता, हुत्वा न भविस्सन्तीति ववत्थेति. रूपे अन्तवन्ततो ववत्थेति, रूपा अद्धुवा असस्सता विपरिणामधम्माति ववत्थेति. रूपा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ववत्थेति. रूपे अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं रूपे बहिद्धा ववत्थेति.

कथं सद्दे बहिद्धा ववत्थेति? सद्दा अविज्जासम्भूताति ववत्थेति…पे… सद्दा चतुन्नं महाभूतानं उपादायाति ववत्थेति, सद्दा उप्पन्नाति ववत्थेति, सद्दा समुदागताति ववत्थेति. सद्दा अहुत्वा सम्भूता, हुत्वा न भविस्सन्तीति ववत्थेति. सद्दे अन्तवन्ततो ववत्थेति, सद्दा अद्धुवा असस्सता विपरिणामधम्माति ववत्थेति, सद्दा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ववत्थेति. सद्दे अनिच्चतो ववत्थेति, नो निच्चतो…पे… एवं सद्दे बहिद्धा ववत्थेति.

कथं गन्धे बहिद्धा ववत्थेति? गन्धा अविज्जासम्भूताति ववत्थेति, गन्धा तण्हासम्भूताति ववत्थेति…पे… एवं गन्धे बहिद्धा ववत्थेति. कथं रसे बहिद्धा ववत्थेति? रसा अविज्जासम्भूताति ववत्थेति, रसा तण्हासम्भूताति ववत्थेति…पे… एवं रसे बहिद्धा ववत्थेति. कथं फोट्ठब्बे बहिद्धा ववत्थेति? फोट्ठब्बा अविज्जासम्भूताति ववत्थेति, फोट्ठब्बा तण्हासम्भूताति ववत्थेति, फोट्ठब्बा कम्मसम्भूताति ववत्थेति, फोट्ठब्बा आहारसम्भूताति ववत्थेति, फोट्ठब्बा उप्पन्नाति ववत्थेति. फोट्ठब्बा समुदागताति ववत्थेति…पे… एवं फोट्ठब्बे बहिद्धा ववत्थेति.

कथं धम्मे बहिद्धा ववत्थेति? धम्मा अविज्जासम्भूताति ववत्थेति, धम्मा तण्हासम्भूताति ववत्थेति, धम्मा कम्मसम्भूताति ववत्थेति, धम्मा आहारसम्भूताति ववत्थेति, धम्मा उप्पन्नाति ववत्थेति, धम्मा समुदागताति ववत्थेति. धम्मा अहुत्वा सम्भूता, हुत्वा न भविस्सन्तीति ववत्थेति. धम्मे अन्तवन्ततो ववत्थेति, धम्मा अद्धुवा असस्सता विपरिणामधम्माति ववत्थेति, धम्मा अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति ववत्थेति. धम्मे अनिच्चतो ववत्थेति, नो निच्चतो; दुक्खतो ववत्थेति, नो सुखतो; अनत्ततो ववत्थेति, नो अत्ततो; निब्बिन्दति, नो नन्दति; विरज्जति, नो रज्जति; निरोधेति, नो समुदेति; पटिनिस्सज्जति, नो आदियति…पे… अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति. एवं धम्मे बहिद्धा ववत्थेति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘बहिद्धा ववत्थाने पञ्ञा गोचरनानत्ते ञाणं’’.

गोचरनानत्तञाणनिद्देसो सोळसमो.

१७. चरियानानत्तञाणनिद्देसो

६८. कथं चरियाववत्थाने पञ्ञा चरियानानत्ते ञाणं? चरियाति तिस्सो चरियायो – विञ्ञाणचरिया, अञ्ञाणचरिया, ञाणचरिया.

कतमा विञ्ञाणचरिया? दस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया रूपेसु, दस्सनट्ठो चक्खुविञ्ञाणं विञ्ञाणचरिया रूपेसु, दिट्ठत्ता अभिनिरोपना विपाकमनोधातु [अभिनिरोपनविपाकमनोधातु (स्या.)] विञ्ञाणचरिया रूपेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया रूपेसु. सवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया सद्देसु, सवनत्थो सोतविञ्ञाणं विञ्ञाणचरिया सद्देसु, सुतत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया सद्देसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया सद्देसु. घायनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया गन्धेसु, घायनट्ठो [घायनत्थो (स्या. क.)] घानविञ्ञाणं विञ्ञाणचरिया गन्धेसु, घायितत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया गन्धेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया गन्धेसु. सायनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया रसेसु, सायनट्ठो जिव्हाविञ्ञाणं विञ्ञाणचरिया रसेसु, सायितत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया रसेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया रसेसु. फुसनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया फोट्ठब्बेसु, फुसनट्ठो कायविञ्ञाणं विञ्ञाणचरिया फोट्ठब्बेसु, फुट्ठत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया फोट्ठब्बेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया फोट्ठब्बेसु. विजाननत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया धम्मेसु, विजाननट्ठो मनोविञ्ञाणं विञ्ञाणचरिया धम्मेसु, विञ्ञातत्ता अभिनिरोपना विपाकमनोधातु विञ्ञाणचरिया धम्मेसु, अभिनिरोपितत्ता विपाकमनोविञ्ञाणधातु विञ्ञाणचरिया धम्मेसु.

६९. विञ्ञाणचरियाति केनट्ठेन विञ्ञाणचरिया? नीरागा चरतीति – विञ्ञाणचरिया. निद्दोसा चरतीति – विञ्ञाणचरिया. निम्मोहा चरतीति – विञ्ञाणचरिया. निम्माना चरतीति – विञ्ञाणचरिया. निद्दिट्ठि चरतीति – विञ्ञाणचरिया निउद्धच्चा चरतीति – विञ्ञाणचरिया. निब्बिचिकिच्छा चरतीति – विञ्ञाणचरिया. नानुसया चरतीति – विञ्ञाणचरिया. रागविप्पयुत्ता चरतीति – विञ्ञाणचरिया. दोसविप्पयुत्ता चरतीति – विञ्ञाणचरिया. मोहविप्पयुत्ता चरतीति – विञ्ञाणचरिया. मानविप्पयुत्ता चरतीति – विञ्ञाणचरिया. दिट्ठिविप्पयुत्ता चरतीति – विञ्ञाणचरिया. उद्धच्चविप्पयुत्ता चरतीति – विञ्ञाणचरिया. विचिकिच्छाविप्पयुत्ता चरतीति – विञ्ञाणचरिया. अनुसयविप्पयुत्ता चरतीति – विञ्ञाणचरिया. कुसलेहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. अकुसलेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. सावज्जेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. अनवज्जेहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. कण्हेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. सुक्केहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. सुखुद्रयेहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. दुक्खुद्रयेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. सुखविपाकेहि कम्मेहि सम्पयुत्ता चरतीति – विञ्ञाणचरिया. दुक्खविपाकेहि कम्मेहि विप्पयुत्ता चरतीति – विञ्ञाणचरिया. विञ्ञाते चरतीति – विञ्ञाणचरिया. विञ्ञाणस्स एवरूपा चरिया होतीति – विञ्ञाणचरिया. पकतिपरिसुद्धमिदं चित्तं निक्किलेसट्ठेनाति – विञ्ञाणचरिया. अयं विञ्ञाणचरिया.

कतमा अञ्ञाणचरिया? मनापियेसु रूपेसु रागस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; रागस्स जवना अञ्ञाणचरिया. अमनापियेसु रूपेसु दोसस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दोसस्स जवना अञ्ञाणचरिया. तदुभयेन असमपेक्खनस्मिं वत्थुस्मिं मोहस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मोहस्स जवना अञ्ञाणचरिया. विनिबन्धस्स मानस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मानस्स जवना अञ्ञाणचरिया. परामट्ठाय दिट्ठिया जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दिट्ठिया जवना अञ्ञाणचरिया. विक्खेपगतस्स उद्धच्चस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; उद्धच्चस्स जवना अञ्ञाणचरिया. अनिट्ठङ्गताय विचिकिच्छाय जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; विचिकिच्छाय जवना अञ्ञाणचरिया. थामगतस्स अनुसयस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; अनुसयस्स जवना अञ्ञाणचरिया.

मनापियेसु सद्देसु…पे… मनापियेसु गन्धेसु…पे… मनापियेसु रसेसु…पे… मनापियेसु फोट्ठब्बेसु…पे… मनापियेसु धम्मेसु रागस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; रागस्स जवना अञ्ञाणचरिया. अमनापियेसु धम्मेसु दोसस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दोसस्स जवना अञ्ञाणचरिया. तदुभयेन असमपेक्खनस्मिं वत्थुस्मिं मोहस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मोहस्स जवना अञ्ञाणचरिया. विनिबन्धस्स मानस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; मानस्स जवना अञ्ञाणचरिया. परामट्ठाय दिट्ठिया जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दिट्ठिया जवना अञ्ञाणचरिया. विक्खेपगतस्स उद्धच्चस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; उद्धच्चस्स जवना अञ्ञाणचरिया; अनिट्ठङ्गताय विचिकिच्छाय जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; विचिकिच्छाय जवना अञ्ञाणचरिया. थामगतस्स अनुसयस्स जवनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; अनुसयस्स जवना अञ्ञाणचरिया.

७०. अञ्ञाणचरियाति केनट्ठेन अञ्ञाणचरिया? सरागा चरतीति – अञ्ञाणचरिया. सदोसा चरतीति – अञ्ञाणचरिया. समोहा चरतीति – अञ्ञाणचरिया. समाना चरतीति – अञ्ञाणचरिया. सदिट्ठि चरतीति – अञ्ञाणचरिया. सउद्धच्चा चरतीति – अञ्ञाणचरिया. सविचिकिच्छा चरतीति – अञ्ञाणचरिया. सानुसया चरतीति – अञ्ञाणचरिया. रागसम्पयुत्ता चरतीति – अञ्ञाणचरिया. दोससम्पयुत्ता चरतीति – अञ्ञाणचरिया. मोहसम्पयुत्ता चरतीति – अञ्ञाणचरिया. मानसम्पयुत्ता चरतीति – अञ्ञाणचरिया. दिट्ठिसम्पयुत्ता चरतीति – अञ्ञाणचरिया. उद्धच्चसम्पयुत्ता चरतीति – अञ्ञाणचरिया. विचिकिच्छासम्पयुत्ता चरतीति – अञ्ञाणचरिया. अनुसयसम्पयुत्ता चरतीति – अञ्ञाणचरिया. कुसलेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. अकुसलेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. सावज्जेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. अनवज्जेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. कण्हेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. सुक्केहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. सुखुद्रयेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. दुक्खुद्रयेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. सुखविपाकेहि कम्मेहि विप्पयुत्ता चरतीति – अञ्ञाणचरिया. दुक्खविपाकेहि कम्मेहि सम्पयुत्ता चरतीति – अञ्ञाणचरिया. अञ्ञाते चरतीति – अञ्ञाणचरिया. अञ्ञाणस्स एवरूपा चरिया होतीति – अञ्ञाणचरिया. अयं अञ्ञाणचरिया.

७१. कतमा ञाणचरिया? अनिच्चानुपस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; अनिच्चानुपस्सना ञाणचरिया. दुक्खानुपस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; दुक्खानुपस्सना ञाणचरिया. अनत्तानुपस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; अनत्तानुपस्सना ञाणचरिया. निब्बिदानुपस्सनत्थाय…पे… विरागानुपस्सनत्थाय… निरोधानुपस्सनत्थाय… पटिनिस्सग्गानुपस्सनत्थाय… खयानुपस्सनत्थाय… वयानुपस्सनत्थाय… विपरिणामानुपस्सनत्थाय… अनिमित्तानुपस्सनत्थाय… अप्पणिहितानुपस्सनत्थाय… सुञ्ञतानुपस्सनत्थाय… अधिपञ्ञाधम्मानुपस्सनत्थाय… यथाभूतञाणदस्सनत्थाय… आदीनवानुपस्सनत्थाय… पटिसङ्खानुपस्सनत्थाय आवज्जनकिरियाब्याकता विञ्ञाणचरिया; पटिसङ्खानुपस्सना ञाणचरिया. विवट्टनानुपस्सना ञाणचरिया. सोतापत्तिमग्गो ञाणचरिया. सोतापत्तिफलसमापत्ति ञाणचरिया. सकदागामिमग्गो ञाणचरिया. सकदागामिफलसमापत्ति ञाणचरिया. अनागामिमग्गो ञाणचरिया. अनागामिफलसमापत्ति ञाणचरिया. अरहत्तमग्गो ञाणचरिया. अरहत्तफलसमापत्ति ञाणचरिया.

ञाणचरियाति केनट्ठेन ञाणचरिया? नीरागा चरतीति – ञाणचरिया. निद्दोसा चरतीति – ञाणचरिया…पे… नानुसया चरतीति – ञाणचरिया. रागविप्पयुत्ता चरतीति – ञाणचरिया. दोसविप्पयुत्ता चरतीति – ञाणचरिया. मोहविप्पयुत्ता चरतीति – ञाणचरिया. मानविप्पयुत्ता…पे… दिट्ठिविप्पयुत्ता… उद्धच्चविप्पयुत्ता… विचिकिच्छाविप्पयुत्ता… अनुसयविप्पयुत्ता… कुसलेहि कम्मेहि सम्पयुत्ता… अकुसलेहि कम्मेहि विप्पयुत्ता… सावज्जेहि कम्मेहि विप्पयुत्ता… अनवज्जेहि कम्मेहि सम्पयुत्ता… कण्हेहि कम्मेहि विप्पयुत्ता… सुक्केहि कम्मेहि सम्पयुत्ता… सुखुद्रयेहि कम्मेहि सम्पयुत्ता… दुक्खुद्रयेहि कम्मेहि विप्पयुत्ता… सुखविपाकेहि कम्मेहि सम्पयुत्ता चरतीति – ञाणचरिया. दुक्खविपाकेहि कम्मेहि विप्पयुत्ता चरतीति – ञाणचरिया. ञाते चरतीति – ञाणचरिया. ञाणस्स एवरूपा चरिया होतीति – ञाणचरिया. अयं ञाणचरिया. अञ्ञा विञ्ञाणचरिया, अञ्ञा अञ्ञाणचरिया, अञ्ञा ञाणचरियाति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘चरियाववत्थाने पञ्ञा चरियानानत्ते ञाणं’’.

चरियानानत्तञाणनिद्देसो सत्तरसमो.

१८. भूमिनानत्तञाणनिद्देसो

७२. कथं चतुधम्मववत्थाने पञ्ञा भूमिनानत्ते ञाणं? चतस्सो भूमियो – कामावचरा भूमि, रूपावचरा भूमि, अरूपावचरा भूमि, अपरियापन्ना भूमि. कतमा कामावचरा भूमि? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे [परनिम्मितवसवत्तिदेवे (क.)] अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं – अयं कामावचरा भूमि.

कतमा रूपावचरा भूमि? हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा – अयं रूपावचरा भूमि.

कतमा अरूपावचरा भूमि? हेट्ठतो आकासानञ्चायतनूपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनूपगे देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा – अयं अरूपावचरा भूमि.

कतमा अपरियापन्ना भूमि? अपरियापन्ना मग्गा च मग्गफलानि च असङ्खता च धातु – अयं अपरियापन्ना भूमि. इमा चतस्सो भूमियो.

अपरापि चतस्सो भूमियो चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारि झानानि, चतस्सो अप्पमञ्ञायो, चतस्सो अरूपसमापत्तियो, चतस्सो पटिसम्भिदा, चतस्सो पटिपदा, चत्तारि आरम्मणानि, चत्तारो अरियवंसा, चत्तारि सङ्गहवत्थूनि, चत्तारि चक्कानि, चत्तारि धम्मपदानि – इमा चतस्सो भूमियो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘चतुधम्मववत्थाने पञ्ञा भूमिनानत्ते ञाणं’’.

भूमिनानत्तञाणनिद्देसो अट्ठारसमो.

१९. धम्मनानत्तञाणनिद्देसो

७३. कथं नवधम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं? कथं धम्मे ववत्थेति? कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति. रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. अपरियापन्ने धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.

कथं कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति? दस कुसलकम्मपथे कुसलतो ववत्थेति, दस अकुसलकम्मपथे अकुसलतो ववत्थेति, रूपञ्च विपाकञ्च किरियञ्च अब्याकततो ववत्थेति – एवं कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति.

कथं रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति? इधट्ठस्स चत्तारि झानानि कुसलतो ववत्थेति, तत्रूपपन्नस्स चत्तारि झानानि अब्याकततो ववत्थेति – एवं रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.

कथं अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति? इधट्ठस्स चतस्सो अरूपावचरसमापत्तियो कुसलतो ववत्थेति, तत्रूपपन्नस्स चतस्सो अरूपावचरसमापत्तियो अब्याकततो ववत्थेति – एवं अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.

कथं अपरियापन्ने धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति? चत्तारो अरियमग्गे कुसलतो ववत्थेति, चत्तारि च सामञ्ञफलानि निब्बानञ्च अब्याकततो ववत्थेति – एवं अपरियापन्ने धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. एवं धम्मे ववत्थेति.

नव पामोज्जमूलका धम्मा. अनिच्चतो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहिते चित्ते यथाभूतं पजानाति पस्सति. यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति. दुक्खतो मनसिकरोतो पामोज्जं जायति…पे… अनत्ततो मनसिकरोतो पामोज्जं जायति…पे… विमुच्चति.

रूपं अनिच्चतो मनसिकरोतो पामोज्जं जायति…पे… रूपं दुक्खतो मनसिकरोतो…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं दुक्खतो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं अनत्ततो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहिते चित्ते यथाभूतं पजानाति पस्सति. यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति. इमे नव पामोज्जमूलका धम्मा.

७४. नव योनिसो मनसिकारमूलका धम्मा. अनिच्चतो योनिसो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहितेन चित्तेन ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. दुक्खतो योनिसो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहितेन चित्तेन ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. अनत्ततो योनिसो मनसिकरोतो पामोज्जं जायति…पे….

रूपं अनिच्चतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… रूपं दुक्खतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… रूपं अनत्ततो योनिसो मनसिकरोतो पामोज्जं जायति…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं दुक्खतो योनिसो मनसिकरोतो पामोज्जं जायति…पे… जरामरणं अनत्ततो योनिसो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. समाहितेन चित्तेन ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. इमे नव योनिसो मनसिकारमूलका धम्मा.

नव नानत्ता – धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, वेदनानानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्तं – इमे नव नानत्ता. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘नवधम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं’’.

धम्मनानत्तञाणनिद्देसो एकूनवीसतिमो.

२०-२४. ञाणपञ्चकनिद्देसो

७५. कथं अभिञ्ञापञ्ञा ञातट्ठे ञाणं, परिञ्ञापञ्ञा तीरणट्ठे ञाणं, पहानेपञ्ञा परिच्चागट्ठे ञाणं, भावना पञ्ञा एकरसट्ठे ञाणं, सच्छिकिरियापञ्ञा फस्सनट्ठे ञाणं? ये ये धम्मा अभिञ्ञाता होन्ति, ते ते धम्मा ञाता होन्ति. ये ये धम्मा परिञ्ञाता होन्ति, ते ते धम्मा तीरिता होन्ति. ये ये धम्मा पहीना होन्ति, ते ते धम्मा परिच्चत्ता होन्ति. ये ये धम्मा भाविता होन्ति, ते ते धम्मा एकरसा होन्ति. ये ये धम्मा सच्छिकता होन्ति, ते ते धम्मा फस्सिता होन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अभिञ्ञा पञ्ञा ञातट्ठे ञाणं, परिञ्ञा पञ्ञा तीरणट्ठे ञाणं, पहाने पञ्ञा परिच्चागट्ठे ञाणं, भावना पञ्ञा एकरसट्ठे ञाणं, सच्छिकिरिया पञ्ञा फुसनट्ठे ञाणं’’.

ञाणपञ्चकनिद्देसो चतुवीसतिमो.

२५-२८. पटिसम्भिदाञाणनिद्देसो

७६. कथं अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं? सद्धिन्द्रियं धम्मो, वीरियिन्द्रियं धम्मो, सतिन्द्रियं धम्मो, समाधिन्द्रियं धम्मो, पञ्ञिन्द्रियं धम्मो. अञ्ञो सद्धिन्द्रियं धम्मो, अञ्ञो वीरियिन्द्रियं धम्मो, अञ्ञो सतिन्द्रियं धम्मो, अञ्ञो समाधिन्द्रियं धम्मो, अञ्ञो पञ्ञिन्द्रियं धम्मो. येन ञाणेन इमे नाना धम्मा ञाता, तेनेव ञाणेन इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं’’.

अधिमोक्खट्ठो अत्थो, पग्गहट्ठो अत्थो, उपट्ठानट्ठो अत्थो, अविक्खेपट्ठो अत्थो, दस्सनट्ठो अत्थो. अञ्ञो अधिमोक्खट्ठो अत्थो, अञ्ञो पग्गहट्ठो अत्थो, अञ्ञो उपट्ठानट्ठो अत्थो, अञ्ञो अविक्खेपट्ठो अत्थो, अञ्ञो दस्सनट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता, तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.

पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता, तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.

पञ्चसु धम्मेसु ञाणानि, पञ्चसु अत्थेसु ञाणानि, दससु निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.

७७. सद्धाबलं धम्मो, वीरियबलं धम्मो, सतिबलं धम्मो, समाधिबलं धम्मो, पञ्ञाबलं धम्मो. अञ्ञो सद्धाबलं धम्मो, अञ्ञो वीरियबलं धम्मो, अञ्ञो सतिबलं धम्मो, अञ्ञो समाधिबलं धम्मो, अञ्ञो पञ्ञाबलं धम्मो. येन ञाणेन इमे नाना धम्मा ञाता, तेनेव ञाणेन इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं’’.

अस्सद्धिये अकम्पियट्ठो अत्थो. कोसज्जे अकम्पियट्ठो अत्थो. पमादे अकम्पियट्ठो अत्थो. उद्धच्चे अकम्पियट्ठो अत्थो. अविज्जाय अकम्पियट्ठो अत्थो. अञ्ञो अस्सद्धिये अकम्पियट्ठो अत्थो, अञ्ञो कोसज्जे अकम्पियट्ठो अत्थो, अञ्ञो पमादे अकम्पियट्ठो अत्थो, अञ्ञो उद्धच्चे अकम्पियट्ठो अत्थो, अञ्ञो अविज्जाय अकम्पियट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता, तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.

पञ्च धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, पञ्च अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता, तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.

पञ्चसु [पञ्च (?)] धम्मेसु ञाणानि, पञ्चसु [पञ्च (?)] अत्थेसु ञाणानि, दससु [दस (?)] निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.

सतिसम्बोज्झङ्गो धम्मो, धम्मविचयसम्बोज्झङ्गो धम्मो, वीरियसम्बोज्झङ्गो धम्मो, पीतिसम्बोज्झङ्गो धम्मो, पस्सद्धिसम्बोज्झङ्गो धम्मो, समाधिसम्बोज्झङ्गो धम्मो, उपेक्खासम्बोज्झङ्गो धम्मो. अञ्ञो सतिसम्बोज्झङ्गो धम्मो, अञ्ञो धम्मविचयसम्बोज्झङ्गो धम्मो, अञ्ञो वीरियसम्बोज्झङ्गो धम्मो, अञ्ञो पीतिसम्बोज्झङ्गो धम्मो, अञ्ञो पस्सद्धिसम्बोज्झङ्गो धम्मो, अञ्ञो समाधिसम्बोज्झङ्गो धम्मो, अञ्ञो उपेक्खासम्बोज्झङ्गो धम्मो. येन ञाणेन इमे नाना धम्मा ञाता, तेनेव ञाणेन इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं’’.

उपट्ठानट्ठो अत्थो, पविचयट्ठो अत्थो, पग्गहट्ठो अत्थो, फरणट्ठो अत्थो, उपसमट्ठो अत्थो, अविक्खेपट्ठो अत्थो, पटिसङ्खानट्ठो अत्थो. अञ्ञो उपट्ठानट्ठो अत्थो, अञ्ञो पविचयट्ठो अत्थो, अञ्ञो पग्गहट्ठो अत्थो, अञ्ञो फरणट्ठो अत्थो, अञ्ञो उपसमट्ठो अत्थो, अञ्ञो अविक्खेपट्ठो अत्थो, अञ्ञो पटिसङ्खानट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता, तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.

सत्त धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, सत्त अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता, तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.

सत्तसु धम्मेसु ञाणानि, सत्तसु अत्थेसु ञाणानि, चुद्दससु निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.

सम्मादिट्ठि धम्मो, सम्मासङ्कप्पो धम्मो, सम्मावाचा धम्मो, सम्माकम्मन्तो धम्मो, सम्माआजीवो धम्मो, सम्मावायामो धम्मो, सम्मासति धम्मो, सम्मासमाधि धम्मो. अञ्ञो सम्मादिट्ठि धम्मो, अञ्ञो सम्मासङ्कप्पो धम्मो, अञ्ञो सम्मावाचा धम्मो, अञ्ञो सम्माकम्मन्तो धम्मो, अञ्ञो सम्माआजीवो धम्मो, अञ्ञो सम्मावायामो धम्मो, अञ्ञो सम्मासति धम्मो, अञ्ञो सम्मासमाधि धम्मो. येन ञाणेन इमे नाना धम्मा ञाता, तेनेव ञाणेन इमे नाना धम्मा पटिविदिताति. तेन वुच्चति – ‘‘धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं’’.

दस्सनट्ठो अत्थो, अभिनिरोपनट्ठो अत्थो, परिग्गहट्ठो अत्थो, समुट्ठानट्ठो अत्थो, वोदानट्ठो अत्थो, पग्गहट्ठो अत्थो, उपट्ठानट्ठो अत्थो, अविक्खेपट्ठो अत्थो. अञ्ञो दस्सनट्ठो अत्थो, अञ्ञो अभिनिरोपनट्ठो अत्थो, अञ्ञो परिग्गहट्ठो अत्थो, अञ्ञो समुट्ठानट्ठो अत्थो, अञ्ञो वोदानट्ठो अत्थो, अञ्ञो पग्गहट्ठो अत्थो, अञ्ञो उपट्ठानट्ठो अत्थो, अञ्ञो अविक्खेपट्ठो अत्थो. येन ञाणेन इमे नाना अत्था ञाता तेनेव ञाणेन इमे नाना अत्था पटिविदिताति. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं’’.

अट्ठ धम्मे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा, अट्ठ अत्थे सन्दस्सेतुं ब्यञ्जननिरुत्ताभिलापा. अञ्ञा धम्मनिरुत्तियो, अञ्ञा अत्थनिरुत्तियो. येन ञाणेन इमा नाना निरुत्तियो ञाता, तेनेव ञाणेन इमा नाना निरुत्तियो पटिविदिताति. तेन वुच्चति – ‘‘निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं’’.

अट्ठसु धम्मेसु ञाणानि, अट्ठसु अत्थेसु ञाणानि सोळससु निरुत्तीसु ञाणानि. अञ्ञानि धम्मेसु ञाणानि, अञ्ञानि अत्थेसु ञाणानि, अञ्ञानि निरुत्तीसु ञाणानि. येन ञाणेन इमे नाना ञाणा ञाता, तेनेव ञाणेन इमे नाना ञाणा पटिविदिताति. तेन वुच्चति – ‘‘पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं. धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं. निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं. पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं’’.

पटिसम्भिदाञाणनिद्देसो अट्ठवीसतिमो.

२९-३१. ञाणत्तयनिद्देसो

७८. कथं विहारनानत्ते पञ्ञा विहारट्ठे ञाणं, समापत्तिनानत्ते पञ्ञा समापत्तट्ठे ञाणं, विहारसमापत्तिनानत्ते पञ्ञा विहारसमापत्तट्ठे ञाणं? निमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अनिमित्तो विहारो. पणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अप्पणिहितो विहारो. अभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – सुञ्ञतो विहारो.

निमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्ता समापत्ति. पणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहिता समापत्ति. अभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञता समापत्ति.

निमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्तविहारसमापत्ति. पणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहितविहारसमापत्ति. अभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञतविहारसमापत्ति.

७९. रूपनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अनिमित्तो विहारो. रूपपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अप्पणिहितो विहारो. रूपाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – सुञ्ञतो विहारो.

रूपनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्ता समापत्ति. रूपपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहिता समापत्ति. रूपाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञता समापत्ति.

रूपनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्तविहारसमापत्ति. रूपपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहितविहारसमापत्ति. रूपाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञतविहारसमापत्ति.

वेदनानिमित्तं …पे… सञ्ञानिमित्तं… सङ्खारनिमित्तं… विञ्ञाणनिमित्तं… चक्खुनिमित्तं…पे… जरामरणनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अनिमित्तो विहारो. जरामरणपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – अप्पणिहितो विहारो. जरामरणाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति – सुञ्ञतो विहारो.

जरामरणनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्ता समापत्ति. जरामरणपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहिता समापत्ति. जरामरणाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञता समापत्ति.

जरामरणनिमित्तं भयतो सम्पस्समानो अनिमित्ते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अनिमित्तं आवज्जित्वा समापज्जति – अनिमित्तविहारसमापत्ति. जरामरणपणिधिं भयतो सम्पस्समानो अप्पणिहिते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं अप्पणिहितं आवज्जित्वा समापज्जति – अप्पणिहितविहारसमापत्ति. जरामरणाभिनिवेसं भयतो सम्पस्समानो सुञ्ञते अधिमुत्तत्ता फुस्स फुस्स वयं पस्सति, पवत्तं अज्झुपेक्खित्वा निरोधं निब्बानं सुञ्ञतं आवज्जित्वा समापज्जति – सुञ्ञतविहारसमापत्ति. अञ्ञो अनिमित्तो विहारो, अञ्ञो अप्पणिहितो विहारो, अञ्ञो सुञ्ञतो विहारो. अञ्ञा अनिमित्तसमापत्ति, अञ्ञा अप्पणिहितसमापत्ति, अञ्ञा सुञ्ञतसमापत्ति. अञ्ञा अनिमित्ता विहारसमापत्ति, अञ्ञा अप्पणिहिता विहारसमापत्ति, अञ्ञा सुञ्ञता विहारसमापत्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘विहारनानत्ते पञ्ञा विहारट्ठे ञाणं, समापत्तिनानत्ते पञ्ञा समापत्तट्ठे ञाणं, विहारसमापत्तिनानत्ते पञ्ञा विहारसमापत्तट्ठे ञाणं’’.

ञाणत्तयनिद्देसो एकतिंसतिमो.

३२. आनन्तरिकसमाधिञाणनिद्देसो

८०. कथं अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं? नेक्खम्मवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. तस्स समाधिस्स वसेन उप्पज्जति ञाणं. तेन ञाणेन आसवा खीयन्ति. इति पठमं समथो, पच्छा ञाणं. तेन ञाणेन आसवानं खयो होति. तेन वुच्चति – ‘‘अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं’’.

आसवाति कतमे ते आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. कत्थेते आसवा खीयन्ति? सोतापत्तिमग्गेन अनवसेसो दिट्ठासवो खीयति, अपायगमनीयो कामासवो खीयति, अपायगमनीयो भवासवो खीयति, अपायगमनीयो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. सकदागामिमग्गेन ओळारिको कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अनागामिमग्गेन अनवसेसो कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अरहत्तमग्गेन अनवसेसो भवासवो खीयति, अनवसेसो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति.

अब्यापादवसेन …पे… आलोकसञ्ञावसेन… अविक्खेपवसेन… धम्मववत्थानवसेन… ञाणवसेन… पामोज्जवसेन… पठमज्झानवसेन… दुतियज्झानवसेन… ततियज्झानवसेन… चतुत्थज्झानवसेन… आकासानञ्चायतनसमापत्तिवसेन… विञ्ञाणञ्चायतनसमापत्तिवसेन… आकिञ्चञ्ञायतनसमापत्तिवसेन… नेवसञ्ञानासञ्ञायतनसमापत्तिवसेन… पथवीकसिणवसेन… आपोकसिणवसेन … तेजोकसिणवसेन… वायोकसिणवसेन… नीलकसिणवसेन… पीतकसिणवसेन… लोहितकसिणवसेन… ओदातकसिणवसेन… आकासकसिणवसेन… विञ्ञाणकसिणवसेन… बुद्धानुस्सतिवसेन… धम्मानुस्सतिवसेन… सङ्घानुस्सतिवसेन… सीलानुस्सतिवसेन… चागानुस्सतिवसेन… देवतानुस्सतिवसेन… आनापानस्सतिवसेन… मरणस्सतिवसेन… कायगतासतिवसेन… उपसमानुस्सतिवसेन… उद्धुमातकसञ्ञावसेन… विनीलकसञ्ञावसेन… विपुब्बकसञ्ञावसेन… विच्छिद्दकसञ्ञावसेन… विक्खायितकसञ्ञावसेन… विक्खित्तकसञ्ञावसेन… हतविक्खित्तकसञ्ञावसेन … लोहितकसञ्ञावसेन… पुळवकसञ्ञावसेन… अट्ठिकसञ्ञावसेन.

८१. दीघं अस्सासवसेन…पे… दीघं पस्सासवसेन… रस्सं अस्सासवसेन… रस्सं पस्सासवसेन… सब्बकायपटिसंवेदी अस्सासवसेन… सब्बकायपटिसंवेदी पस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासवसेन… पस्सम्भयं कायसङ्खारं पस्सासवसेन… पीतिपटिसंवेदी अस्सासवसेन… पीतिपटिसंवेदी पस्सासवसेन… सुखपटिसंवेदी अस्सासवसेन… सुखपटिसंवेदी पस्सासवसेन… चित्तसङ्खारपटिसंवेदी अस्सासवसेन… चित्तसङ्खारपटिसंवेदी पस्सासवसेन… पस्सम्भयं चित्तसङ्खारं अस्सासवसेन… पस्सम्भयं चित्तसङ्खारं पस्सासवसेन… चित्तपटिसंवेदी अस्सासवसेन… चित्तपटिसंवेदी पस्सासवसेन… अभिप्पमोदयं चित्तं अस्सासवसेन… अभिप्पमोदयं चित्तं पस्सासवसेन… समादहं चित्तं…पे… विमोचयं चित्तं… अनिच्चानुपस्सी … विरागानुपस्सी… निरोधानुपस्सी… पटिनिस्सग्गानुपस्सी अस्सासवसेन… पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. तस्स समाधिस्स वसेन उप्पज्जति ञाणं, तेन ञाणेन आसवा खीयन्ति. इति पठमं समथो, पच्छा ञाणं. तेन ञाणेन आसवानं खयो होति. तेन वुच्चति – ‘‘अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं’’.

आसवाति कतमे ते आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. कत्थेते आसवा खीयन्ति? सोतापत्तिमग्गेन अनवसेसो दिट्ठासवो खीयति, अपायगमनीयो कामासवो खीयति, अपायगमनीयो भवासवो खीयति, अपायगमनीयो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. सकदागामिमग्गेन ओळारिको कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अनागामिमग्गेन अनवसेसो कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अरहत्तमग्गेन अनवसेसो भवासवो खीयति, अनवसेसो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अविक्खेपपरिसुद्धत्ता आसवसमुच्छेदे पञ्ञा आनन्तरिकसमाधिम्हि ञाणं’’.

आनन्तरिकसमाधिञाणनिद्देसो द्वत्तिंसतिमो.

३३. अरणविहारञाणनिद्देसो

८२. कथं दस्सनाधिपतेय्यं सन्तो च विहाराधिगमो पणीताधिमुत्तता पञ्ञा अरणविहारे ञाणं? दस्सनाधिपतेय्यन्ति अनिच्चानुपस्सना दस्सनाधिपतेय्यं, दुक्खानुपस्सना दस्सनाधिपतेय्यं, अनत्तानुपस्सना दस्सनाधिपतेय्यं, रूपे अनिच्चानुपस्सना दस्सनाधिपतेय्यं, रूपे दुक्खानुपस्सना दस्सनाधिपतेय्यं, रूपे अनत्तानुपस्सना दस्सनाधिपतेय्यं; वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना दस्सनाधिपतेय्यं, जरामरणे दुक्खानुपस्सना दस्सनाधिपतेय्यं, जरामरणे अनत्तानुपस्सना दस्सनाधिपतेय्यं.

सन्तो च विहाराधिगमोति सुञ्ञतो विहारो सन्तो विहाराधिगमो. अनिमित्तो विहारो सन्तो विहाराधिगमो. अप्पणिहितो विहारो सन्तो विहाराधिगमो.

पणीताधिमुत्तताति सुञ्ञते अधिमुत्तता पणीताधिमुत्तता. अनिमित्ते अधिमुत्तता पणीताधिमुत्तता. अप्पणिहिते अधिमुत्तता पणीताधिमुत्तता.

अरणविहारोति पठमं झानं अरणविहारो. दुतियं झानं अरणविहारो. ततियं झानं अरणविहारो. चतुत्थं झानं अरणविहारो. आकासानञ्चायतनसमापत्ति अरणविहारो…पे… नेवसञ्ञानासञ्ञायतनसमापत्ति अरणविहारो.

अरणविहारोति केनट्ठेन अरणविहारो? पठमेन झानेन नीवरणे हरतीति – अरणविहारो. दुतियेन झानेन वितक्कविचारे हरतीति – अरणविहारो. ततियेन झानेन पीतिं हरतीति – अरणविहारो. चतुत्थेन झानेन सुखदुक्खे हरतीति – अरणविहारो. आकासानञ्चायतनसमापत्तिया रूपसञ्ञं पटिघसञ्ञं नानत्तसञ्ञं हरतीति – अरणविहारो. विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञं हरतीति – अरणविहारो. आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञं हरतीति – अरणविहारो. नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञं हरतीति – अरणविहारो. अयं अरणविहारो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘दस्सनाधिपतेय्यं सन्तो च विहाराधिगमो पणीताधिमुत्तता पञ्ञा अरणविहारे ञाणं’’.

अरणविहारञाणनिद्देसो तेत्तिंसतिमो.

३४. निरोधसमापत्तिञाणनिद्देसो

८३. कथं द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसिभावता पञ्ञा निरोधसमापत्तिया ञाणं?

द्वीहि बलेहीति द्वे बलानि – समथबलं, विपस्सनाबलं. कतमं समथबलं? नेक्खम्मवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं. अब्यापादवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं. आलोकसञ्ञावसेन चित्तस्सेकग्गता अविक्खेपो समथबलं. अविक्खेपवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं. पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्सेकग्गता अविक्खेपो समथबलं.

समथबलन्ति केनट्ठेन समथबलं? पठमेन झानेन नीवरणे न कम्पतीति – समथबलं. दुतियेन झानेन वितक्कविचारे न कम्पतीति – समथबलं. ततियेन झानेन पीतिया न कम्पतीति – समथबलं. चतुत्थेन झानेन सुखदुक्खे न कम्पतीति – समथबलं. आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय न कम्पतीति – समथबलं. विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय न कम्पतीति – समथबलं. नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय न कम्पतीति – समथबलं. उद्धच्चे च उद्धच्चसहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति – समथबलं. इदं समथबलं.

कतमं विपस्सनाबलं? अनिच्चानुपस्सना विपस्सनाबलं. दुक्खानुपस्सना विपस्सनाबलं. अनत्तानुपस्सना विपस्सनाबलं. निब्बिदानुपस्सना विपस्सनाबलं. विरागानुपस्सना विपस्सनाबलं. निरोधानुपस्सना विपस्सनाबलं. पटिनिस्सग्गानुपस्सना विपस्सनाबलं. रूपे अनिच्चानुपस्सना विपस्सनाबलं …पे… रूपे पटिनिस्सग्गानुपस्सना विपस्सनाबलं. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सना विपस्सनाबलं…पे… जरामरणे पटिनिस्सग्गानुपस्सना विपस्सनाबलं.

विपस्सनाबलन्ति केनट्ठेन विपस्सनाबलं? अनिच्चानुपस्सनाय निच्चसञ्ञाय न कम्पतीति – विपस्सनाबलं. दुक्खानुपस्सनाय सुखसञ्ञाय न कम्पतीति – विपस्सनाबलं. अनत्तानुपस्सनाय अत्तसञ्ञाय न कम्पतीति – विपस्सनाबलं. निब्बिदानुपस्सनाय नन्दिया न कम्पतीति – विपस्सनाबलं. विरागानुपस्सनाय रागे न कम्पतीति – विपस्सनाबलं. निरोधानुपस्सनाय समुदये न कम्पतीति – विपस्सनाबलं. पटिनिस्सग्गानुपस्सनाय आदाने न कम्पतीति – विपस्सनाबलं. अविज्जाय च अविज्जा सहगतकिलेसे च खन्धे च न कम्पति न चलति न वेधतीति – विपस्सनाबलं. इदं विपस्सनाबलं.

तयो च सङ्खारानं पटिप्पस्सद्धियाति कतमेसं तिण्णन्नं सङ्खारानं पटिप्पस्सद्धिया? दुतियं झानं समापन्नस्स वितक्कविचारा वचीसङ्खारा पटिप्पस्सद्धा होन्ति. चतुत्थं झानं समापन्नस्स अस्सासपस्सासा कायसङ्खारा पटिप्पस्सद्धा होन्ति. सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च चित्तसङ्खारा पटिप्पस्सद्धा होन्ति. इमेसं तिण्णन्नं सङ्खारानं पटिप्पस्सद्धिया.

८४. सोळसहि ञाणचरियाहीति कतमाहि सोळसहि ञाणचरियाहि? अनिच्चानुपस्सना ञाणचरिया, दुक्खानुपस्सना ञाणचरिया, अनत्तानुपस्सना ञाणचरिया, निब्बिदानुपस्सना ञाणचरिया, विरागानुपस्सना ञाणचरिया, निरोधानुपस्सना ञाणचरिया, पटिनिस्सग्गानुपस्सना ञाणचरिया, विवट्टनानुपस्सना ञाणचरिया, सोतापत्तिमग्गो ञाणचरिया, सोतापत्तिफलसमापत्ति ञाणचरिया, सकदागामिमग्गो ञाणचरिया, सकदागामिफलसमापत्ति ञाणचरिया, अनागामिमग्गो ञाणचरिया, अनागामिफलसमापत्ति ञाणचरिया, अरहत्तमग्गो ञाणचरिया, अरहत्तफलसमापत्ति ञाणचरिया – इमाहि सोळसहि ञाणचरियाहि.

८५. नवहि समाधिचरियाहीति कतमाहि नवहि समाधिचरियाहि? पठमं झानं समाधिचरिया, दुतियं झानं समाधिचरिया, ततियं झानं समाधिचरिया, चतुत्थं झानं समाधिचरिया, आकासानञ्चायतनसमापत्ति…पे… विञ्ञाणञ्चायतनसमापत्ति… आकिञ्चञ्ञायतनसमापत्ति… नेवसञ्ञानासञ्ञायतनसमापत्ति समाधिचरिया. पठमं झानं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च – इमाहि नवहि समाधिचरियाहि.

वसीति पञ्च वसियो. आवज्जनवसी, समापज्जनवसी, अधिट्ठानवसी, वुट्ठानवसी, पच्चवेक्खणावसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं आवज्जति; आवज्जनाय दन्धायितत्तं नत्थीति – आवज्जनवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जति; समापज्जनाय दन्धायितत्तं नत्थीति – समापज्जनवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं अधिट्ठाति; अधिट्ठाने दन्धायितत्तं नत्थीति – अधिट्ठानवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं वुट्ठाति; वुट्ठाने दन्धायितत्तं नत्थीति – वुट्ठानवसी. पठमं झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं पच्चवेक्खति; पच्चवेक्खणाय दन्धायितत्तं नत्थीति – पच्चवेक्खणावसी.

दुतियं झानं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं यत्थिच्छकं यदिच्छकं यावतिच्छकं आवज्जति; आवज्जनाय दन्धायितत्तं नत्थीति – आवज्जनवसी. नेवसञ्ञानासञ्ञायतनसमापत्तिं यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जति…पे… अधिट्ठाति… वुट्ठाति… पच्चवेक्खति; पच्चवेक्खणाय दन्धायितत्तं नत्थीति – पच्चवेक्खणावसी. इमा पञ्च वसियो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिपस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावता पञ्ञा निरोधसमापत्तिया ञाणं’’.

निरोधसमापत्तिञाणनिद्देसो चतुत्तिंसतिमो.

३५. परिनिब्बानञाणनिद्देसो

८६. कथं सम्पजानस्स पवत्तपरियादाने पञ्ञा परिनिब्बाने ञाणं? इध सम्पजानो नेक्खम्मेन कामच्छन्दस्स पवत्तं परियादियति, अब्यापादेन ब्यापादस्स पवत्तं परियादियति, आलोकसञ्ञाय थिनमिद्धस्स पवत्तं परियादियति, अविक्खेपेन उद्धच्चस्स पवत्तं परियादियति, धम्मववत्थानेन विचिकिच्छाय…पे… ञाणेन अविज्जाय… पामोज्जेन अरतिया … पठमेन झानेन नीवरणानं पवत्तं परियादियति…पे… अरहत्तमग्गेन सब्बकिलेसानं पवत्तं परियादियति.

अथ वा पन सम्पजानस्स अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स इदञ्चेव चक्खुपवत्तं परियादियति, अञ्ञञ्च चक्खुपवत्तं न उप्पज्जति. इदञ्चेव सोतपवत्तं…पे… घानपवत्तं… जिव्हापवत्तं… कायपवत्तं… मनोपवत्तं परियादियति, अञ्ञञ्च मनोपवत्तं न उप्पज्जति. इदं सम्पजानस्स पवत्तपरियादाने पञ्ञा परिनिब्बाने ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सम्पजानस्स पवत्तपरियादाने पञ्ञा परिनिब्बाने ञाणं’’.

परिनिब्बानञाणनिद्देसो पञ्चतिंसतिमो.

३६. समसीसट्ठञाणनिद्देसो

८७. कथं सब्बधम्मानं सम्मा समुच्छेदे निरोधे च अनुपट्ठानता पञ्ञा समसीसट्ठे ञाणं? सब्बधम्मानन्ति – पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा, कामावचरा धम्मा, रूपावचरा धम्मा, अरूपावचरा धम्मा, अपरियापन्ना धम्मा. सम्मा समुच्छेदेति नेक्खम्मेन कामच्छन्दं सम्मा समुच्छिन्दति. अब्यापादेन ब्यापादं सम्मा समुच्छिन्दति. आलोकसञ्ञाय थिनमिद्धं सम्मा समुच्छिन्दति. अविक्खेपेन उद्धच्चं सम्मा समुच्छिन्दति. धम्मववत्थानेन विचिकिच्छं सम्मा समुच्छिन्दति. ञाणेन अविज्जं सम्मा समुच्छिन्दति. पामोज्जेन अरतिं सम्मा समुच्छिन्दति. पठमेन झानेन नीवरणे सम्मा समुच्छिन्दति…पे… अरहत्तमग्गेन सब्बकिलेसे सम्मा समुच्छिन्दति.

निरोधेति नेक्खम्मेन कामच्छन्दं निरोधेति. अब्यापादेन ब्यापादं निरोधेति. आलोकसञ्ञाय थिनमिद्धं निरोधेति. अविक्खेपेन उद्धच्चं निरोधेति. धम्मववत्थानेन विचिकिच्छं निरोधेति. ञाणेन अविज्जं निरोधेति. पामोज्जेन अरतिं निरोधेति. पठमेन झानेन नीवरणे निरोधेति…पे… अरहत्तमग्गेन सब्बकिलेसे निरोधेति.

अनुपट्ठानताति नेक्खम्मं पटिलद्धस्स कामच्छन्दो न उपट्ठाति. अब्यापादं पटिलद्धस्स ब्यापादो न उपट्ठाति. आलोकसञ्ञं पटिलद्धस्स थिनमिद्धं न उपट्ठाति. अविक्खेपं पटिलद्धस्स उद्धच्चं न उपट्ठाति. धम्मववत्थानं पटिलद्धस्स विचिकिच्छा न उपट्ठाति. ञाणं पटिलद्धस्स अविज्जा न उपट्ठाति. पामोज्जं पटिलद्धस्स अरति न उपट्ठाति. पठमं झानं पटिलद्धस्स नीवरणा न उपट्ठहन्ति…पे… अरहत्तमग्गं पटिलद्धस्स सब्बकिलेसा न उपट्ठहन्ति.

समन्ति कामच्छन्दस्स पहीनत्ता नेक्खम्मं समं. ब्यापादस्स पहीनत्ता अब्यापादो समं. थिनमिद्धस्स पहीनत्ता आलोकसञ्ञा समं. उद्धच्चस्स पहीनत्ता अविक्खेपो समं. विचिकिच्छाय पहीनत्ता धम्मववत्थानं समं. अविज्जाय पहीनत्ता ञाणं समं. अरतिया पहीनत्ता पामोज्जं समं. नीवरणानं पहीनत्ता पठमं झानं समं…पे… सब्बकिलेसानं पहीनत्ता अरहत्तमग्गो समं.

सीसन्ति तेरस सीसानि – पलिबोधसीसञ्च तण्हा, विनिबन्धनसीसञ्च मानो, परामाससीसञ्च दिट्ठि, विक्खेपसीसञ्च उद्धच्चं, संकिलेससीसञ्च अविज्जा, अधिमोक्खसीसञ्च सद्धा, पग्गहसीसञ्च वीरियं, उपट्ठानसीसञ्च सति, अविक्खेपसीसञ्च समाधि, दस्सनसीसञ्च पञ्ञा, पवत्तसीसञ्च जीवितिन्द्रियं, गोचरसीसञ्च विमोक्खो, सङ्खारसीसञ्च निरोधो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सब्बधम्मानं सम्मा समुच्छेदे निरोधे च अनुपट्ठानता पञ्ञा समसीसट्ठे ञाणं’’.

समसीसट्ठञाणनिद्देसो छत्तिंसतिमो.

३७. सल्लेखट्ठञाणनिद्देसो

८८. कथं पुथुनानत्तेकत्ततेजपरियादाने पञ्ञा सल्लेखट्ठे [पुथुनानत्तेकत्ततेजपरियादाने (क.)] ञाणं? पुथूति – रागो पुथु, दोसो पुथु, मोहो पुथु, कोधो…पे… उपनाहो… मक्खो… पळासो… इस्सा… मच्छरियं… माया… साठेय्यं… थम्भो… सारम्भो… मानो… अतिमानो… मदो… पमादो… सब्बे किलेसा… सब्बे दुच्चरिता… सब्बे अभिसङ्खारा… सब्बे भवगामिकम्मा.

नानत्तेकत्तन्ति कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं. ब्यापादो नानत्तं, अब्यापादो एकत्तं. थिनमिद्धं नानत्तं, आलोकसञ्ञा एकत्तं. उद्धच्चं नानत्तं, अविक्खेपो एकत्तं. विचिकिच्छा नानत्तं, धम्मववत्थानं एकत्तं. अविज्जा नानत्तं, ञाणं एकत्तं. अरति नानत्तं, पामोज्जं एकत्तं. नीवरणा नानत्तं, पठमं झानं एकत्तं…पे… सब्बे किलेसा नानत्तं, अरहत्तमग्गो एकत्तं.

तेजोति पञ्च तेजा – चरणतेजो, गुणतेजो, पञ्ञातेजो, पुञ्ञतेजो, धम्मतेजो. चरणतेजेन तेजितत्ता दुस्सील्यतेजं परियादियति. गुणतेजेन तेजितत्ता अगुणतेजं परियादियति. पञ्ञातेजेन तेजितत्ता दुप्पञ्ञतेजं परियादियति. पुञ्ञतेजेन तेजितत्ता अपुञ्ञतेजं परियादियति. धम्मतेजेन तेजितत्ता अधम्मतेजं परियादियति.

सल्लेखोति कामच्छन्दो असल्लेखो, नेक्खम्मं सल्लेखो. ब्यापादो असल्लेखो, अब्यापादो सल्लेखो. थिनमिद्धं असल्लेखो, आलोकसञ्ञा सल्लेखो. उद्धच्चं असल्लेखो, अविक्खेपो सल्लेखो. विचिकिच्छा असल्लेखो, धम्मववत्थानं सल्लेखो. अविज्जा असल्लेखो, ञाणं सल्लेखो. अरति असल्लेखो, पामोज्जं सल्लेखो. नीवरणा असल्लेखो, पठमं झानं सल्लेखो…पे… सब्बकिलेसा असल्लेखो, अरहत्तमग्गो सल्लेखो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पुथुनानत्ततेजपरियादाने पञ्ञा सल्लेखट्ठे ञाणं’’.

सल्लेखट्ठञाणनिद्देसो सत्ततिंसतिमो.

३८. वीरियारम्भञाणनिद्देसो

८९. कथं असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं? अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं.

अनुप्पन्नस्स कामच्छन्दस्स अनुप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नस्स कामच्छन्दस्स पहानाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. अनुप्पन्नस्स नेक्खम्मस्स उप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नस्स नेक्खम्मस्स ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं…पे….

अनुप्पन्नानं सब्बकिलेसानं अनुप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नानं सब्बकिलेसानं पहानाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं…पे… अनुप्पन्नस्स अरहत्तमग्गस्स उप्पादाय असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. उप्पन्नस्स अरहत्तमग्गस्स ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘असल्लीनत्तपहितत्तपग्गहट्ठे पञ्ञा वीरियारम्भे ञाणं’’.

वीरियारम्भञाणनिद्देसो अट्ठतिंसतिमो.

३९. अत्थसन्दस्सनञाणनिद्देसो

९०. कथं नानाधम्मप्पकासनता पञ्ञा अत्थसन्दस्सने ञाणं? नानाधम्माति पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा, कामावचरा धम्मा, रूपावचरा धम्मा, अरूपावचरा धम्मा, अपरियापन्ना धम्मा.

पकासनताति रूपं अनिच्चतो पकासेति, रूपं दुक्खतो पकासेति, रूपं अनत्ततो पकासेति. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो पकासेति, जरामरणं दुक्खतो पकासेति, जरामरणं अनत्ततो पकासेति.

अत्थसन्दस्सनेति कामच्छन्दं पजहन्तो नेक्खम्मत्थं सन्दस्सेति. ब्यापादं पजहन्तो अब्यापादत्थं सन्दस्सेति. थिनमिद्धं पजहन्तो आलोकसञ्ञत्थं सन्दस्सेति. उद्धच्चं पजहन्तो अविक्खेपत्थं सन्दस्सेति. विचिकिच्छं पजहन्तो धम्मववत्थानत्थं सन्दस्सेति. अविज्जं पजहन्तो ञाणत्थं सन्दस्सेति. अरतिं पजहन्तो पामोज्जत्थं सन्दस्सेति. नीवरणे पजहन्तो पठमझानत्थं सन्दस्सेति …पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गत्थं सन्दस्सेति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘नानाधम्मपकासनता पञ्ञा अत्थसन्दस्सने ञाणं’’.

अत्थसन्दस्सनञाणनिद्देसो नवतिंसतिमो.

४०. दस्सनविसुद्धिञाणनिद्देसो

९१. कथं सब्बधम्मानं एकसङ्गहतानानत्तेकत्तपटिवेधे पञ्ञा दस्सनविसुद्धिञाणं? सब्बधम्मानन्ति पञ्चक्खन्धा…पे… अपरियापन्ना धम्मा.

एकसङ्गहताति द्वादसहि आकारेहि सब्बे धम्मा एकसङ्गहिता. तथट्ठेन, अनत्तट्ठेन, सच्चट्ठेन, पटिवेधट्ठेन, अभिजाननट्ठेन, परिजाननट्ठेन, धम्मट्ठेन, धातुट्ठेन, ञातट्ठेन, सच्छिकिरियट्ठेन, फुसनट्ठेन, अभिसमयट्ठेन – इमेहि द्वादसहि आकारेहि सब्बे धम्मा एकसङ्गहिता.

नानत्तेकत्तन्ति कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं…पे… सब्बकिलेसा नानत्तं, अरहत्तमग्गो एकत्तं.

पटिवेधेति दुक्खसच्चं परिञ्ञापटिवेधं पटिविज्झति. समुदयसच्चं पहानपटिवेधं पटिविज्झति. निरोधसच्चं सच्छिकिरियापटिवेधं पटिविज्झति. मग्गसच्चं भावनापटिवेधं पटिविज्झति.

दस्सनविसुद्धीति सोतापत्तिमग्गक्खणे दस्सनं विसुज्झति; सोतापत्तिफलक्खणे दस्सनं विसुद्धं. सकदागामिमग्गक्खणे दस्सनं विसुज्झति; सकदागामिफलक्खणे दस्सनं विसुद्धं. अनागामिमग्गक्खणे दस्सनं विसुज्झति; अनागामिफलक्खणे दस्सनं विसुद्धं. अरहत्तमग्गक्खणे दस्सनं विसुज्झति; अरहत्तफलक्खणे दस्सनं विसुद्धं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सब्बधम्मानं एकसङ्गहतानानत्तेकत्तपटिवेधे पञ्ञा दस्सनविसुद्धिञाणं’’.

दस्सनविसुद्धिञाणनिद्देसो चत्तालीसमो.

४१. खन्तिञाणनिद्देसो

९२. कथं विदितत्ता पञ्ञा खन्तिञाणं? रूपं अनिच्चतो विदितं, रूपं दुक्खतो विदितं, रूपं अनत्ततो विदितं. यं यं विदितं तं तं खमतीति – विदितत्ता पञ्ञा खन्तिञाणं. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अनिच्चतो विदितं, जरामरणं दुक्खतो विदितं, जरामरणं अनत्ततो विदितं. यं यं विदितं तं तं खमतीति – विदितत्ता पञ्ञा खन्तिञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘विदितत्ता पञ्ञा खन्तिञाणं’’.

खन्तिञाणनिद्देसो एकचत्तालीसमो.

४२. परियोगाहणञाणनिद्देसो

९३. कथं फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं? रूपं अनिच्चतो फुसति, रूपं दुक्खतो फुसति, रूपं अनत्ततो फुसति. यं यं फुसति तं तं परियोगाहतीति – फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं अनिच्चतो फुसति, दुक्खतो फुसति, अनत्ततो फुसति. यं यं फुसति तं तं परियोगाहतीति – फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘फुट्ठत्ता पञ्ञा परियोगाहणे ञाणं’’.

परियोगाहणञाणनिद्देसो द्वेचत्तालीसमो.

४३. पदेसविहारञाणनिद्देसो

९४. कथं समोदहने पञ्ञा पदेसविहारे ञाणं? मिच्छादिट्ठिपच्चयापि वेदयितं, मिच्छादिट्ठिवूपसमपच्चयापि वेदयितं. सम्मादिट्ठिपच्चयापि वेदयितं, सम्मादिट्ठिवूपसमपच्चयापि वेदयितं. मिच्छासङ्कप्पपच्चयापि वेदयितं, मिच्छासङ्कप्पवूपसमपच्चयापि वेदयितं. सम्मासङ्कप्पपच्चयापि वेदयितं, सम्मासङ्कप्पवूपसमपच्चयापि वेदयितं…पे… मिच्छाविमुत्तिपच्चयापि वेदयितं, मिच्छाविमुत्तिवूपसमपच्चयापि वेदयितं. सम्माविमुत्तिपच्चयापि वेदयितं, सम्माविमुत्तिवूपसमपच्चयापि वेदयितं. छन्दपच्चयापि वेदयितं, छन्दवूपसमपच्चयापि वेदयितं. वितक्कपच्चयापि वेदयितं, वितक्कवूपसमपच्चयापि वेदयितं. सञ्ञापच्चयापि वेदयितं, सञ्ञावूपसमपच्चयापि वेदयितं.

छन्दो च अवूपसन्तो होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं. छन्दो च वूपसन्तो होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं. छन्दो च वूपसन्तो होति, वितक्को च वूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं. छन्दो च वूपसन्तो होति, वितक्को च वूपसन्तो होति, सञ्ञा च वूपसन्ता होति, तप्पच्चयापि वेदयितं. अप्पत्तस्स पत्तिया अत्थि आसवं, तस्मिम्पि ठाने अनुप्पत्ते तप्पच्चयापि वेदयितं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘समोदहने पञ्ञा पदेसविहारे ञाणं’’.

पदेसविहारञाणनिद्देसो तेचत्तालीसमो.

४४-४९. छविवट्टञाणनिद्देसो

९५. कथं अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं? नेक्खम्माधिपतत्ता पञ्ञा कामच्छन्दतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. अब्यापादाधिपतत्ता पञ्ञा ब्यापादतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. आलोकसञ्ञाधिपतत्ता पञ्ञा थिनमिद्धतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. अविक्खेपाधिपतत्ता पञ्ञा उद्धच्चतो सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. धम्मववत्थानाधिपतत्ता पञ्ञा विचिकिच्छाय सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. ञाणाधिपतत्ता पञ्ञा अविज्जाय सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. पामोज्जाधिपतत्ता पञ्ञा अरतिया सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. पठमज्झानाधिपतत्ता पञ्ञा नीवरणेहि सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं…पे… अरहत्तमग्गाधिपतत्ता पञ्ञा सब्बकिलेसेहि सञ्ञाय विवट्टतीति – अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अधिपतत्ता पञ्ञा सञ्ञाविवट्टे ञाणं’’.

९६. कथं नानत्ते पञ्ञा चेतोविवट्टे ञाणं? कामच्छन्दो नानत्तं, नेक्खम्मं एकत्तं. नेक्खम्मेकत्तं चेतयतो कामच्छन्दतो चित्तं विवट्टतीति – नानत्ते पञ्ञा चेतोविवट्टे ञाणं. ब्यापादो नानत्तं, अब्यापादो एकत्तं. अब्यापादेकत्तं चेतयतो ब्यापादतो चित्तं विवट्टतीति – नानत्ते पञ्ञा चेतोविवट्टे ञाणं. थिनमिद्धं नानत्तं, आलोकसञ्ञा एकत्तं. आलोकसञ्ञेकत्तं चेतयतो थिनमिद्धतो चित्तं विवट्टतीति – नानत्ते पञ्ञा चेतोविवट्टे ञाणं…पे… सब्बकिलेसा नानत्तं, अरहत्तमग्गो एकत्तं. अरहत्तमग्गेकत्तं चेतयतो सब्बकिलेसेहि चित्तं विवट्टतीति – नानत्ते पञ्ञा चेतोविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘नानत्ते पञ्ञा चेतोविवट्टे ञाणं’’.

९७. कथं अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं? कामच्छन्दं पजहन्तो नेक्खम्मवसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं. ब्यापादं पजहन्तो अब्यापादवसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं. थिनमिद्धं पजहन्तो आलोकसञ्ञावसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं…पे… सब्बकिलेसे पजहन्तो अरहत्तमग्गवसेन चित्तं अधिट्ठातीति – अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अधिट्ठाने पञ्ञा चित्तविवट्टे ञाणं’’.

९८. कथं सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं? ‘‘चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा’’ति यथाभूतं जानतो [पजानतो (स्या.)] पस्सतो चक्खाभिनिवेसतो [कामाभिनिवेसतो (स्या.) अट्ठकथा ओलोकेतब्बा] ञाणं विवट्टतीति – सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं. ‘‘सोतं सुञ्ञं…पे… घानं सुञ्ञं… जिव्हा सुञ्ञा… कायो सुञ्ञो… मनो सुञ्ञो अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा’’ति यथाभूतं जानतो पस्सतो मनाभिनिवेसतो ञाणं विवट्टतीति – सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘सुञ्ञते पञ्ञा ञाणविवट्टे ञाणं’’.

९९. कथं वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं? नेक्खम्मेन कामच्छन्दं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. अब्यापादेन ब्यापादं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. आलोकसञ्ञाय थिनमिद्धं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. अविक्खेपेन उद्धच्चं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. धम्मववत्थानेन विचिकिच्छं वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं…पे… अरहत्तमग्गेन सब्बकिलेसे वोसज्जतीति – वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘वोसग्गे पञ्ञा विमोक्खविवट्टे ञाणं’’.

१००. कथं तथट्ठे पञ्ञा सच्चविवट्टे ञाणं? दुक्खस्स पीळनट्ठं सङ्खतट्ठं सन्तापट्ठं विपरिणामट्ठं परिजानन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं. समुदयस्स आयूहनट्ठं निदानट्ठं सञ्ञोगट्ठं पलिबोधट्ठं पजहन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं. निरोधस्स निस्सरणट्ठं विवेकट्ठं असङ्खतट्ठं अमतट्ठं सच्छिकरोन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं. मग्गस्स निय्यानट्ठं हेतुट्ठं दस्सनट्ठं आधिपतेय्यट्ठं भावेन्तो विवट्टतीति – तथट्ठे पञ्ञा सच्चविवट्टे ञाणं.

सञ्ञाविवट्टो, चेतोविवट्टो, चित्तविवट्टो, ञाणविवट्टो, विमोक्खविवट्टो, सच्चविवट्टो. सञ्जानन्तो विवट्टतीति – सञ्ञाविवट्टो. चेतयन्तो विवट्टतीति – चेतोविवट्टो. विजानन्तो विवट्टतीति – चित्तविवट्टो. ञाणं करोन्तो विवट्टतीति – ञाणविवट्टो. वोसज्जन्तो विवट्टतीति – विमोक्खविवट्टो. तथट्ठे विवट्टतीति – सच्चविवट्टो.

यत्थ सञ्ञाविवट्टो, तत्थ चेतोविवट्टो. यत्थ चेतोविवट्टो, तत्थ सञ्ञाविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो तत्थ चित्तविवट्टो. यत्थ चित्तविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो, तत्थ ञाणविवट्टो. यत्थ ञाणविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो, तत्थ विमोक्खविवट्टो. यत्थ विमोक्खविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो. यत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो विमोक्खविवट्टो, तत्थ सच्चविवट्टो. यत्थ सच्चविवट्टो, तत्थ सञ्ञाविवट्टो चेतोविवट्टो चित्तविवट्टो ञाणविवट्टो विमोक्खविवट्टो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘तथट्ठे पञ्ञा सच्चविवट्टे ञाणं’’.

छविवट्टञाणनिद्देसो नवचत्तालीसमो.

५०. इद्धिविधञाणनिद्देसो

१०१. कथं कायम्पि चित्तम्पि एकववत्थानता सुखसञ्ञञ्च लहुसञ्ञञ्च अधिट्ठानवसेन इज्झनट्ठे पञ्ञा इद्धिविधे ञाणं? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा मुदुं करित्वा कम्मनियं कायम्पि चित्ते समोदहति, चित्तम्पि काये समोदहति, कायवसेन चित्तं परिणामेति, चित्तवसेन कायं परिणामेति, कायवसेन चित्तं अधिट्ठाति, चित्तवसेन कायं अधिट्ठाति; कायवसेन चित्तं परिणामेत्वा चित्तवसेन कायं परिणामेत्वा कायवसेन चित्तं अधिट्ठहित्वा चित्तवसेन कायं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च काये ओक्कमित्वा विहरति. सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन इद्धिविधञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो अनेकविहितं इद्धिविधं पच्चनुभोति.

१०२. एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं; तिरोकुट्टं [तिरोकुड्डं (स्या.)] तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति [चङ्कमति (स्या.) दी. नि. १.२३८ पस्सितब्बा] सेय्यथापि पक्खी सकुणो इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति [परिमसति (स्या.)] परिमज्जति; याव ब्रह्मलोकापि कायेन वसं वत्तेति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘कायम्पि चित्तम्पि एकववत्थानता सुखसञ्ञञ्च लहुसञ्ञञ्च अधिट्ठानवसेन इज्झनट्ठे पञ्ञा इद्धिविधे ञाणं’’.

इद्धिविधञाणनिद्देसो पञ्ञासमो.

५१. सोतधातुविसुद्धिञाणनिद्देसो

१०३. कथं वितक्कविप्फारवसेन नानत्तेकत्तसद्दनिमित्तानं परियोगाहणे पञ्ञा सोतधातुविसुद्धिञाणं? इध भिक्खु छन्दसमाधि…पे… वीरियसमाधि… चित्तसमाधि… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा, मुदुं करित्वा कम्मनियं दूरेपि सद्दानं सद्दनिमित्तं मनसि करोति, सन्तिकेपि सद्दानं सद्दनिमित्तं मनसि करोति, ओळारिकानम्पि सद्दानं सद्दनिमित्तं मनसि करोति, सुखुमानम्पि सद्दानं सद्दनिमित्तं मनसि करोति, सण्हसण्हानम्पि सद्दानं सद्दनिमित्तं मनसि करोति, पुरत्थिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, पच्छिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, उत्तरायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, दक्खिणायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, पुरत्थिमायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, पच्छिमायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, उत्तरायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, दक्खिणायपि अनुदिसाय सद्दानं सद्दनिमित्तं मनसि करोति, हेट्ठिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति, उपरिमायपि दिसाय सद्दानं सद्दनिमित्तं मनसि करोति. सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन सोतधातुविसुद्धिञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति – दिब्बे च मानुसे च ये दूरे सन्तिके च. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘वितक्कविप्फारवसेन नानत्तेकत्तसद्दनिमित्तानं परियोगाहणे पञ्ञा सोतधातुविसुद्धिञाणं’’.

सोतधातुविसुद्धिञाणनिद्देसो एकपञ्ञासमो.

५२. चेतोपरियञाणनिद्देसो

१०४. कथं तिण्णं चित्तानं विप्फारत्ता इन्द्रियानं पसादवसेन नानत्तेकत्तविञ्ञाणचरियापरियोगाहणे पञ्ञा चेतोपरियञाणं? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे… चित्तसमाधि…पे… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा, मुदुं करित्वा कम्मनियं एवं पजानाति – ‘‘इदं रूपं सोमनस्सिन्द्रियसमुट्ठितं, इदं रूपं दोमनस्सिन्द्रियसमुट्ठितं, इदं रूपं उपेक्खिन्द्रियसमुट्ठित’’न्ति. सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन चेतोपरियञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति – सरागं वा चित्तं ‘‘सरागं चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं चित्त’’न्ति पजानाति, सदोसं वा चित्तं…पे… वीतदोसं वा चित्तं… समोहं वा चित्तं… वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं ‘‘अविमुत्तं चित्तन्ति पजानाति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘तिण्णं चित्तानं विप्फारत्ता इन्द्रियानं पसादवसेन नानत्तेकत्तविञ्ञाणचरियापरियोगाहणे पञ्ञा चेतोपरियञाणं’’.

चेतोपरियञाणनिद्देसो द्वेपञ्ञासमो.

५३. पुब्बेनिवासानुस्सतिञाणनिद्देसो

१०५. कथं पच्चयपवत्तानं धम्मानं नानत्तेकत्तकम्मविप्फारवसेन परियोगाहणे पञ्ञा पुब्बेनिवासानुस्सतिञाणं? इध भिक्खु छन्दसमाधि…पे… मुदुं करित्वा कम्मनियं एवं पजानाति – ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति; एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.

सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो, जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि, अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवम आयुपरियन्तो, सो ततो चुतो इधूपपन्नो’’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘पच्चयपवत्तानं धम्मानं नानत्तेकत्तकम्मविप्फारवसेन परियोगाहणे पञ्ञा पुब्बेनिवासानुस्सतिञाणं’’.

पुब्बेनिवासानुस्सतिञाणनिद्देसो तेपञ्ञासमो.

५४. दिब्बचक्खुञाणनिद्देसो

१०६. कथं ओभासवसेन नानत्तेकत्तरूपनिमित्तानं दस्सनट्ठे पञ्ञा दिब्बचक्खुञाणं? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे… चित्तसमाधि…पे… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेति परिदमेति, मुदुं करोति कम्मनियं. सो इमेसु चतूसु इद्धिपादेसु चित्तं परिभावेत्वा परिदमेत्वा, मुदुं करित्वा कम्मनियं आलोकसञ्ञं मनसि करोति, दिवासञ्ञं अधिट्ठाति – ‘‘यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा’’. इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. सो तथाभावितेन चित्तेन परिसुद्धेन परियोदातेन सत्तानं चुतूपपातञाणाय चित्तं अभिनीहरति अभिनिन्नामेति. सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन, सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता, वचीदुच्चरितेन समन्नागता, मनोदुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिट्ठिका, मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता, वचीसुचरितेन समन्नागता, मनोसुचरितेन समन्नागता अरियानं अनुपवादका, सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘ओभासवसेन नानत्तेकत्तरूपनिमित्तानं दस्सनट्ठे पञ्ञा दिब्बचक्खुञाणं’’.

दिब्बचक्खुञाणनिद्देसो चतुपञ्ञासमो.

५५. आसवक्खयञाणनिद्देसो

१०७. कथं चतुसट्ठिया आकारेहि तिण्णन्नं इन्द्रियानं वसिभावता पञ्ञा आसवानं खये ञाणं? कतमेसं तिण्णन्नं इन्द्रियानं? अनञ्ञातञ्ञस्सामीतिन्द्रियस्स अञ्ञिन्द्रियस्स अञ्ञाताविन्द्रियस्स.

अनञ्ञातञ्ञस्सामीतिन्द्रियं कति ठानानि गच्छति, अञ्ञिन्द्रियं कति ठानानि गच्छति, अञ्ञाताविन्द्रियं कति ठानानि गच्छति? अनञ्ञातञ्ञस्सामीतिन्द्रियं एकं ठानं गच्छति – सोतापत्तिमग्गं. अञ्ञिन्द्रियं छ ठानानि गच्छति – सोतापत्तिफलं, सकदागामिमग्गं, सकदागामिफलं, अनागामिमग्गं, अनागामिफलं, अरहत्तमग्गं. अञ्ञाताविन्द्रियं एकं ठानं गच्छति – अरहत्तफलं.

सोतापत्तिमग्गक्खणे अनञ्ञातञ्ञस्सामीतिन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति, वीरियिन्द्रियं पग्गहपरिवारं होति, सतिन्द्रियं उपट्ठानपरिवारं होति, समाधिन्द्रियं अविक्खेपपरिवारं होति, पञ्ञिन्द्रियं दस्सनपरिवारं होति, मनिन्द्रियं विजाननपरिवारं होति, सोमनस्सिन्द्रियं अभिसन्दनपरिवारं होति, जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. सोतापत्तिमग्गक्खणे जाता धम्मा ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव कुसला होन्ति, सब्बेव अनासवा होन्ति, सब्बेव निय्यानिका होन्ति, सब्बेव अपचयगामिनो होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. सोतापत्तिमग्गक्खणे अनञ्ञातञ्ञस्सामीतिन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च.

सोतापत्तिफलक्खणे अञ्ञिन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति, वीरियिन्द्रियं पग्गहपरिवारं होति, सतिन्द्रियं उपट्ठानपरिवारं होति, समाधिन्द्रियं अविक्खेपपरिवारं होति, पञ्ञिन्द्रियं दस्सनपरिवारं होति, मनिन्द्रियं विजाननपरिवारं होति, सोमनस्सिन्द्रियं अभिसन्दनपरिवारं होति, जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. सोतापत्तिफलक्खणे जाता धम्मा सब्बेव अब्याकता होन्ति, ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव अनासवा होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. सोतापत्तिफलक्खणे अञ्ञिन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च.

सकदागामिमग्गक्खणे …पे… सकदागामिफलक्खणे…पे… अनागामिमग्गक्खणे…पे… अनागामिफलक्खणे…पे… अरहत्तमग्गक्खणे अञ्ञिन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति…पे… जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. अरहत्तमग्गक्खणे जाता धम्मा ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव कुसला होन्ति, सब्बेव अनासवा होन्ति, सब्बेव निय्यानिका होन्ति, सब्बेव अपचयगामिनो होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. अरहत्तमग्गक्खणे अञ्ञिन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च.

अरहत्तफलक्खणे अञ्ञाताविन्द्रियस्स सद्धिन्द्रियं अधिमोक्खपरिवारं होति, वीरियिन्द्रियं पग्गहपरिवारं होति, सतिन्द्रियं उपट्ठानपरिवारं होति, समाधिन्द्रियं अविक्खेपपरिवारं होति, पञ्ञिन्द्रियं दस्सनपरिवारं होति, मनिन्द्रियं विजाननपरिवारं होति, सोमनस्सिन्द्रियं अभिसन्दनपरिवारं होति, जीवितिन्द्रियं पवत्तसन्तताधिपतेय्यपरिवारं होति. अरहत्तफलक्खणे जाता धम्मा सब्बेव अब्याकता होन्ति, ठपेत्वा चित्तसमुट्ठानं रूपं सब्बेव अनासवा होन्ति, सब्बेव लोकुत्तरा होन्ति, सब्बेव निब्बानारम्मणा होन्ति. अरहत्तफलक्खणे अञ्ञाताविन्द्रियस्स इमानि अट्ठिन्द्रियानि सहजातपरिवारा होन्ति, अञ्ञमञ्ञपरिवारा होन्ति, निस्सयपरिवारा होन्ति, सम्पयुत्तपरिवारा होन्ति, सहगता होन्ति, सहजाता होन्ति, संसट्ठा होन्ति, सम्पयुत्ता होन्ति. तेव तस्स आकारा चेव होन्ति परिवारा च. इति इमानि अट्ठट्ठकानि चतुसट्ठि होन्ति.

आसवाति कतमे ते आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो. कत्थेते आसवा खीयन्ति? सोतापत्तिमग्गेन अनवसेसो दिट्ठासवो खीयति, अपायगमनीयो कामासवो खीयति, अपायगमनीयो भवासवो खीयति, अपायगमनीयो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. सकदागामिमग्गेन ओळारिको कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अनागामिमग्गेन अनवसेसो कामासवो खीयति, तदेकट्ठो भवासवो खीयति, तदेकट्ठो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. अरहत्तमग्गेन अनवसेसो भवासवो खीयति, अनवसेसो अविज्जासवो खीयति. एत्थेते आसवा खीयन्ति. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘चतुसट्ठिया आकारेहि तिण्णन्नं इन्द्रियानं वसिभावता पञ्ञा आसवानं खये ञाणं’’.

आसवक्खयञाणनिद्देसो पञ्चपञ्ञासमो.

५६-६३. सच्चञाणचतुक्कद्वयनिद्देसो

१०८. कथं परिञ्ञट्ठे पञ्ञा दुक्खे ञाणं, पहानट्ठे पञ्ञा समुदये ञाणं, सच्छिकिरियट्ठे पञ्ञा निरोधे ञाणं, भावनट्ठे पञ्ञा मग्गे ञाणं? दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो परिञ्ञातट्ठो; समुदयस्स आयूहनट्ठो निदानट्ठो सञ्ञोगट्ठो पलिबोधट्ठो पहानट्ठो; निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो सच्छिकिरियट्ठो; मग्गस्स निय्यानट्ठो हेतुट्ठो दस्सनट्ठो आधिपतेय्यट्ठो भावनट्ठो. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘परिञ्ञट्ठे पञ्ञा दुक्खे ञाणं, पहानट्ठे पञ्ञा समुदये ञाणं, सच्छिकिरियट्ठे पञ्ञा निरोधे ञाणं, भावनट्ठे पञ्ञा मग्गे ञाणं’’.

१०९. कथं दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं? मग्गसमङ्गिस्स ञाणं दुक्खे पेतं ञाणं, दुक्खसमुदये पेतं ञाणं, दुक्खनिरोधे पेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदाय पेतं ञाणं.

तत्थ कतमं दुक्खे ञाणं? दुक्खं आरब्भ या उप्पज्जति पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरि मेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति दुक्खे ञाणं. दुक्खसमुदयं आरब्भ…पे… दुक्खनिरोधं आरब्भ…पे… दुक्खनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति दुक्खनिरोधगामिनिया पटिपदाय ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं’’.

सच्चञाणचतुक्कद्वयनिद्देसो तेसट्ठिमो.

६४-६७. सुद्धिकपटिसम्भिदाञाणनिद्देसो

११०. कथं अत्थपटिसम्भिदे ञाणं, धम्मपटिसम्भिदे ञाणं, निरुत्तिपटिसम्भिदे ञाणं, पटिभानपटिसम्भिदे ञाणं? अत्थेसु ञाणं अत्थपटिसम्भिदा, धम्मेसु ञाणं धम्मपटिसम्भिदा, निरुत्तीसु ञाणं निरुत्तिपटिसम्भिदा, पटिभानेसु ञाणं पटिभानपटिसम्भिदा. अत्थनानत्ते पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मनानत्ते पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिनानत्ते पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभाननानत्ते पञ्ञा पटिभानपटिसम्भिदे ञाणं, अत्थववत्थाने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मववत्थाने पञ्ञा धम्मपटिसम्भिदे ञाणं निरुत्तिववत्थाने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानववत्थाने पञ्ञा पटिभानपटिसम्भिदे ञाणं.

अत्थसल्लक्खणे पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मसल्लक्खणे पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिसल्लक्खणे पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानसल्लक्खणे पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थूपलक्खणे पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मूपलक्खणे पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तूपलक्खणे पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानूपलक्खणे पञ्ञा पटिभानपटिसम्भिदे ञाणं.

अत्थप्पभेदे पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मप्पभेदे पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिप्पभेदे पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानप्पभेदे पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थप्पभावने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मप्पभावने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिप्पभावने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानप्पभावने पञ्ञा पटिभानपटिसम्भिदे ञाणं.

अत्थजोतने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मजोतने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिजोतने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानजोतने पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थविरोचने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मविरोचने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिविरोचने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानविरोचने पञ्ञा पटिभानपटिसम्भिदे ञाणं. अत्थप्पकासने पञ्ञा अत्थपटिसम्भिदे ञाणं, धम्मप्पकासने पञ्ञा धम्मपटिसम्भिदे ञाणं, निरुत्तिप्पकासने पञ्ञा निरुत्तिपटिसम्भिदे ञाणं, पटिभानप्पकासने पञ्ञा पटिभानपटिसम्भिदे ञाणं. तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति – ‘‘अत्थपटिसम्भिदे ञाणं, धम्मपटिसम्भिदे ञाणं, निरुत्तिपटिसम्भिदे ञाणं, पटिभानपटिसम्भिदे ञाणं’’.

सुद्धिकपटिसम्भिदाञाणनिद्देसो सत्तसट्ठिमो.

६८. इन्द्रियपरोपरियत्तञाणनिद्देसो

१११. कतमं तथागतस्स इन्द्रियपरोपरियत्त ञाणं? इध तथागतो सत्ते पस्सति अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये अप्पेकच्चे परलोकवज्जभयदस्साविनो अप्पेकच्चे न परलोकवज्जभयदस्साविनो.

अप्परजक्खे महारजक्खेति सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो. आरद्धवीरियो पुग्गलो अप्परजक्खो, कुसीतो पुग्गलो महारजक्खो. उपट्ठितस्सति पुग्गलो अप्परजक्खो, मुट्ठस्सति पुग्गलो महारजक्खो. समाहितो पुग्गलो अप्परजक्खो, असमाहितो पुग्गलो महारजक्खो. पञ्ञवा पुग्गलो अप्परजक्खो, दुप्पञ्ञो पुग्गलो महारजक्खो.

तिक्खिन्द्रिये मुदिन्द्रियेति सद्धो पुग्गलो तिक्खिन्द्रियो, अस्सद्धो पुग्गलो मुदिन्द्रियो. आरद्धवीरियो पुग्गलो तिक्खिन्द्रियो, कुसीतो पुग्गलो मुदिन्द्रियो. उपट्ठितस्सति पुग्गलो तिक्खिन्द्रियो, मुट्ठस्सति पुग्गलो मुदिन्द्रियो. समाहितो पुग्गलो तिक्खिन्द्रियो, असमाहितो पुग्गलो मुदिन्द्रियो. पञ्ञवा पुग्गलो तिक्खिन्द्रियो, दुप्पञ्ञो पुग्गलो मुदिन्द्रियो.

स्वाकारे द्वाकारेति सद्धो पुग्गलो स्वाकारो, अस्सद्धो पुग्गलो द्वाकारो. आरद्धवीरियो पुग्गलो स्वाकारो, कुसीतो पुग्गलो द्वाकारो. उपट्ठितस्सति पुग्गलो स्वाकारो, मुट्ठस्सति पुग्गलो द्वाकारो. समाहितो पुग्गलो स्वाकारो, असमाहितो पुग्गलो द्वाकारो. पञ्ञवा पुग्गलो स्वाकारो, दुप्पञ्ञो पुग्गलो द्वाकारो.

सुविञ्ञापये दुविञ्ञापयेति सद्धो पुग्गलो सुविञ्ञापयो, अस्सद्धो पुग्गलो दुविञ्ञापयो. आरद्धवीरियो पुग्गलो सुविञ्ञापयो, कुसीतो पुग्गलो दुविञ्ञापयो. उपट्ठितस्सति पुग्गलो सुविञ्ञापयो, मुट्ठस्सति पुग्गलो दुविञ्ञापयो. समाहितो पुग्गलो सुविञ्ञापयो, असमाहितो पुग्गलो दुविञ्ञापयो. पञ्ञवा पुग्गलो सुविञ्ञापयो, दुप्पञ्ञो पुग्गलो दुविञ्ञापयो.

अप्पेकच्चे परलोकवज्जभयदस्साविनो, अप्पेकच्चे न परलोकवज्जभयदस्साविनोति सद्धो पुग्गलो परलोकवज्जभयदस्सावी, अस्सद्धो पुग्गलो न परलोकवज्जभयदस्सावी. आरद्धवीरियो पुग्गलो परलोकवज्जभयदस्सावी, कुसीतो पुग्गलो न परलोकवज्जभयदस्सावी. उपट्ठितस्सति पुग्गलो परलोकवज्जभयदस्सावी, मुट्ठस्सति पुग्गलो न परलोकवज्जभयदस्सावी. समाहितो पुग्गलो परलोकवज्जभयदस्सावी, असमाहितो पुग्गलो न परलोकवज्जभयदस्सावी. पञ्ञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पञ्ञो पुग्गलो न परलोकवज्जभयदस्सावी.

११२. लोकोति – खन्धलोको, धातुलोको, आयतनलोको, विपत्तिभवलोको, विपत्तिसम्भवलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको.

एको लोको – सब्बे सत्ता आहारट्ठितिका. द्वे लोका – नामञ्च, रूपञ्च. तयो लोका – तिस्सो वेदना. चत्तारो लोका – चत्तारो आहारा. पञ्च लोका – पञ्चुपादानक्खन्धा. छ लोका – छ अज्झत्तिकानि आयतनानि. सत्त लोका – सत्त विञ्ञाणट्ठितियो. अट्ठ लोका – अट्ठ लोकधम्मा. नव लोका – नव सत्तावासा. दस लोका – दसायतनानि. द्वादसलोका – द्वादसायतनानि. अट्ठारस लोका – अट्ठारस धातुयो.

वज्जन्ति सब्बे किलेसा वज्जा, सब्बे दुच्चरिता वज्जा, सब्बे अभिसङ्खारा वज्जा, सब्बे भवगामिकम्मा वज्जा. इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि उक्खित्तासिके वधके. इमेहि पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाति पस्सति अञ्ञाति पटिविज्झति – इदं तथागतस्स इन्द्रियपरोपरियत्ते ञाणं.

इन्द्रियपरोपरियत्तञाणनिद्देसो अट्ठसट्ठिमो.

६९. आसयानुसयञाणनिद्देसो

११३. कतमं तथागतस्स सत्तानं आसयानुसये ञाणं? इध तथागतो सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, भब्बाभब्बे सत्ते पजानाति. कतमो [कतमो च (स्या. क.)] सत्तानं आसयो? ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा, ‘‘अन्तवा लोको’’ति वा, ‘‘अनन्तवा लोको’’ति वा, ‘‘तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणा’’ति वा, ‘‘न होति तथागतो परं मरणा’’ति वा, ‘‘होति च न च होति तथागतो परं मरणा’’ति वा, ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा. इति भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वा.

एते वा पन उभो अन्ते अनुपगम्म इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अनुलोमिका खन्ति पटिलद्धा होति, यथाभूतं वा ञाणं. कामं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’’ति. कामं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’’ति. नेक्खम्मं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो (नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’’ति. नेक्खम्मं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’’ति. ब्यापादं सेवन्तञ्ञेव जानाति) [( ) एत्थन्तरे पाठा नत्थि स्यामपोत्थके, एवमुपरिपि] – ‘‘अयं पुग्गलो ब्यापादगरुको ब्यापादासयो ब्यापादाधिमुत्तो’’ति. ब्यापादं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो (अब्यापादगरुको अब्यापादासयो अब्यापादाधिमुत्तो’’ति. अब्यापादं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो अब्यापादगरुको अब्यापादासयो अब्यापादाधिमुत्तो’’ति. अब्यापादं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो ब्यापादगरुको ब्यापादासयो ब्यापादाधिमुत्तो’’ति. थिनमिद्धं सेवन्तञ्ञेव जानाति) – ‘‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’ति. थिनमिद्धं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो आलोकसञ्ञागरुको आलोकसञ्ञासयो आलोकसञ्ञाधिमुत्तो’’ति. आलोकसञ्ञं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो (आलोकसञ्ञागरुको आलोकसञ्ञासयो आलोकसञ्ञाधिमुत्तो’’ति. आलोकसञ्ञं सेवन्तञ्ञेव जानाति – ‘‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’ति.) अयं सत्तानं आसयो.

११४. कतमो च सत्तानं अनुसयो? सत्तानुसया – कामरागानुसयो, पटिघानुसयो, मानानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, भवरागानुसयो, अविज्जानुसयो. यं लोके पियरूपं सातरूपं, एत्थ सत्तानं कामरागानुसयो अनुसेति. यं लोके अप्पियरूपं असातरूपं, एत्थ सत्तानं पटिघानुसयो अनुसेति. इति इमेसु द्वीसु धम्मेसु अविज्जा अनुपतिता, तदेकट्ठो मानो च दिट्ठि च विचिकिच्छा च दट्ठब्बा. अयं सत्तानं अनुसयो.

कतमञ्च सत्तानं चरितं? पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारो परित्तभूमको वा महाभूमको वा. इदं सत्तानं चरितं.

११५. कतमा च सत्तानं अधिमुत्ति? सन्ति सत्ता हीनाधिमुत्तिका, सन्ति सत्ता पणीताधिमुत्तिका. हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति. पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति. अतीतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु; पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु. अनागतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति; पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति. अयं सत्तानं अधिमुत्ति.

कतमे सत्ता अभब्बा? ये ते सत्ता कम्मावरणेन समन्नागता, किलेसावरणेन समन्नागता, विपाकावरणेन समन्नागता, अस्सद्धा अच्छन्दिका दुप्पञ्ञा, अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं – इमे ते सत्ता अभब्बा.

कतमे सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन समन्नागता, न किलेसावरणेन समन्नागता, न विपाकावरणेन समन्नागता, सद्धा छन्दिका पञ्ञवन्तो, भब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं – इमे ते सत्ता भब्बा. इदं तथागतस्स सत्तानं आसयानुसये ञाणं.

आसयानुसयञाणनिद्देसो नवसट्ठिमो.

७०. यमकपाटिहीरञाणनिद्देसो

११६. कतमं तथागतस्स यमकपाटिहीरे ञाणं? इध तथागतो यमकपाटिहीरं करोति असाधारणं सावकेहि. उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति; हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तति; पुरत्थिमकायतो अग्गिक्खन्धो पवत्तति, पच्छिमकायतो उदकधारा पवत्तति; पच्छिमकायतो अग्गिक्खन्धो पवत्तति, पुरत्थिमकायतो उदकधारा पवत्तति; दक्खिणअक्खितो अग्गिक्खन्धो पवत्तति, वामअक्खितो उदकधारा पवत्तति; वामअक्खितो अग्गिक्खन्धो पवत्तति, दक्खिणअक्खितो उदकधारा पवत्तति; दक्खिणकण्णसोततो अग्गिक्खन्धो पवत्तति, वामकण्णसोततो उदकधारा पवत्तति; वामकण्णसोततो अग्गिक्खन्धो पवत्तति, दक्खिणकण्णसोततो उदकधारा पवत्तति; दक्खिणनासिकासोततो अग्गिक्खन्धो पवत्तति, वामनासिकासोततो उदकधारा पवत्तति; वामनासिकासोततो अग्गिक्खन्धो पवत्तति, दक्खिणनासिकासोततो उदकधारा पवत्तति; दक्खिणअंसकूटतो अग्गिक्खन्धो पवत्तति, वामअंसकूटतो उदकधारा पवत्तति; वामअंसकूटतो अग्गिक्खन्धो पवत्तति, दक्खिणअंसकूटतो उदकधारा पवत्तति; दक्खिणहत्थतो अग्गिक्खन्धो पवत्तति, वामहत्थतो उदकधारा पवत्तति; वामहत्थतो अग्गिक्खन्धो पवत्तति, दक्खिणहत्थतो उदकधारा पवत्तति; दक्खिणपस्सतो अग्गिक्खन्धो पवत्तति, वामपस्सतो उदकधारा पवत्तति; वामपस्सतो अग्गिक्खन्धो पवत्तति, दक्खिणपस्सतो उदकधारा पवत्तति; दक्खिणपादतो अग्गिक्खन्धो पवत्तति, वामपादतो उदकधारा पवत्तति; वामपादतो अग्गिक्खन्धो पवत्तति, दक्खिणपादतो उदकधारा पवत्तति; अङ्गुलङ्गुलेहि अग्गिक्खन्धो पवत्तति, अङ्गुलन्तरिकाहि उदकधारा पवत्तति; अङ्गुलन्तरिकाहि अग्गिक्खन्धो पवत्तति, अङ्गुलङ्गुलेहि उदकधारा पवत्तति; एकेकलोमतो अग्गिक्खन्धो पवत्तति, एकेकलोमतो उदकधारा पवत्तति; लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्तति.

छन्नं वण्णानं – नीलानं, पीतकानं, लोहितकानं, ओदातानं, मञ्जिट्ठानं [मञ्जेट्ठानं (स्या. क.)], पभस्सरानं भगवा चङ्कमति, निम्मितो तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. भगवा तिट्ठति, निम्मितो चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. भगवा निसीदति, निम्मितो चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. भगवा सेय्यं कप्पेति, निम्मितो चङ्कमति वा तिट्ठति वा निसीदति वा. निम्मितो चङ्कमति, भगवा तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो तिट्ठति, भगवा चङ्कमति वा निसीदति वा सेय्यं वा कप्पेति. निम्मितो निसीदति, भगवा चङ्कमति वा तिट्ठति वा सेय्यं वा कप्पेति. निम्मितो सेय्यं कप्पेति, भगवा चङ्कमति वा तिट्ठति वा निसीदति वा. इदं तथागतस्स यमकपाटिहीरे ञाणं.

यमकपाटिहीरञाणनिद्देसो सत्ततिमो.

७१. महाकरुणाञाणनिद्देसो

११७. कतमं तथागतस्स महाकरुणासमापत्तिया ञाणं? बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. आदित्तो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. उय्युत्तो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. पयातो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. कुम्मग्गप्पटिपन्नो [कुम्मग्गं पटिपन्नो (स्या.)] लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. उपनीयति लोको अद्धुवोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. अताणो [अत्ताणो (स्या.)] लोको अनभिस्सरोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. अस्सको लोको, सब्बं पहाय गमनीयन्ति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. ऊनो लोको अतीतो तण्हादासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. अतायनो लोकसन्निवासोति – पस्सन्तानं…पे… अलेणो लोकसन्निवासोति – पस्सन्तानं …पे… असरणो लोकसन्निवासोति – पस्सन्तानं…पे… असरणीभूतो लोकसन्निवासोति – पस्सन्तानं…पे….

उद्धतो लोको अवूपसन्तोति – पस्सन्तानं…पे… ससल्लो लोकसन्निवासो, विद्धो पुथुसल्लेहि; तस्स नत्थञ्ञो कोचि सल्लानं उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे… अविज्जन्धकारावरणो लोकसन्निवासो अण्डभूतो किलेसपञ्जरपक्खित्तो; तस्स नत्थञ्ञो कोचि आलोकं दस्सेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… अविज्जागतो लोकसन्निवासो अण्डभूतो परियोनद्धो तन्ताकुलकजातो [तन्ताकुलजातो (स्या.)] कुलागण्डिकजातो [गुळागुण्ठिकजातो (स्या.), गुलागुण्डिकजातो (क. सी. अट्ठ.) दी. नि. २.९५ पस्सितब्बा] मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्ततीति – पस्सन्तानं…पे… अविज्जाविसदोससंलित्तो लोकसन्निवासो किलेसकललीभूतोति – पस्सन्तानं…पे… रागदोसमोहजटाजटितो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि जटं विजटेता, अञ्ञत्र मयाति – पस्सन्तानं…पे….

तण्हासङ्घाटपटिमुक्को लोकसन्निवासोति – पस्सन्तानं…पे… तण्हाजालेन ओत्थटो [ओत्थतो (क.)] लोकसन्निवासोति – पस्सन्तानं…पे… तण्हासोतेन वुय्हति लोकसन्निवासोति – पस्सन्तानं…पे… तण्हासञ्ञोजनेन सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… तण्हानुसयेन अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… तण्हासन्तापेन सन्तप्पति लोकसन्निवासोति – पस्सन्तानं…पे… तण्हापरिळाहेन परिडय्हति लोकसन्निवासोति – पस्सन्तानं…पे….

दिट्ठिसङ्घाटपटिमुक्को लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिजालेन ओत्थटो लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिसोतेन वुय्हति लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिसञ्ञोजनेन सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठानुसयेन अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिसन्तापेन सन्तप्पति लोकसन्निवासोति – पस्सन्तानं…पे… दिट्ठिपरिळाहेन परिडय्हति लोकसन्निवासोति – पस्सन्तानं…पे….

जातिया अनुगतो लोकसन्निवासोति – पस्सन्तानं…पे… जराय अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… ब्याधिना अभिभूतो लोकसन्निवासोति – पस्सन्तानं …पे… मरणेन अब्भाहतो लोकसन्निवासोति – पस्सन्तानं…पे… दुक्खे पतिट्ठितो लोकसन्निवासोति – पस्सन्तानं…पे….

तण्हाय उड्डितो लोकसन्निवासोति – पस्सन्तानं…पे… जरापाकारपरिक्खित्तो लोकसन्निवासोति – पस्सन्तानं…पे… मच्चुपासेन परिक्खित्तो लोकसन्निवासोति – पस्सन्तानं…पे… महाबन्धनबन्धो लोकसन्निवासो – रागबन्धनेन दोसबन्धनेन मोहबन्धनेन मानबन्धनेन दिट्ठिबन्धनेन किलेसबन्धनेन दुच्चरितबन्धनेन; तस्स नत्थञ्ञो कोचि बन्धनं मोचेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महासम्बाधप्पटिपन्नो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि ओकासं दस्सेता, अञ्ञत्र मयाति – पस्सन्तानं… महापलिबोधेन पलिबुद्धो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि पलिबोधं छेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महापपाते पतितो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि पपाता उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महाकन्तारप्पटिपन्नो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि कन्तारं तारेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महासंसारप्पटिपन्नो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि संसारा मोचेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महाविदुग्गे सम्परिवत्तति लोकसन्निवासो; तस्स नत्थञ्ञो कोचि विदुग्गा उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महापलिपे [महापल्लेपे (स्या.)] पलिपन्नो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि पलिपा उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे….

अब्भाहतो लोकसन्निवासोति – पस्सन्तानं…पे… आदित्तो लोकसन्निवासो – रागग्गिना दोसग्गिना मोहग्गिना जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; तस्स नत्थञ्ञो कोचि निब्बापेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… उन्नीतको लोकसन्निवासो हञ्ञति निच्चमताणो पत्तदण्डो तक्करोति – पस्सन्तानं…पे… वज्जबन्धनबद्धो लोकसन्निवासो आघातनपच्चुपट्ठितो; तस्स नत्थञ्ञो कोचि बन्धनं मोचेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… अनाथो लोकसन्निवासो परमकारुञ्ञप्पत्तो; तस्स नत्थञ्ञो कोचि तायेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… दुक्खाभितुन्नो [दुक्खाभितुण्णो (क.)] लोकसन्निवासो चिररत्तं पीळितोति – पस्सन्तानं…पे… गधितो लोकसन्निवासो निच्चं पिपासितोति – पस्सन्तानं…पे….

अन्धो लोकसन्निवासो अचक्खुकोति – पस्सन्तानं…पे… हतनेत्तो लोकसन्निवासो अपरिणायकोति – पस्सन्तानं…पे… विपथपक्खन्दो [विपथं पक्खन्तो (स्या.)] लोकसन्निवासो अञ्जसापरद्धो; तस्स नत्थञ्ञो कोचि अरियपथं आनेता, अञ्ञत्र मयाति – पस्सन्तानं…पे… महोघपक्खन्दो लोकसन्निवासो; तस्स नत्थञ्ञो कोचि ओघा उद्धता, अञ्ञत्र मयाति – पस्सन्तानं…पे….

११८. द्वीहि दिट्ठिगतेहि परियुट्ठितो लोकसन्निवासोति – पस्सन्तानं…पे… तीहि दुच्चरितेहि विप्पटिपन्नो लोकसन्निवासोति – पस्सन्तानं…पे… चतूहि योगेहि युत्तो लोकसन्निवासो चतुयोगयोजितोति – पस्सन्तानं…पे… चतूहि गन्थेहि [गण्ठेहि (स्या.)] गन्थितो लोकसन्निवासोति – पस्सन्तानं…पे… चतूहि उपादानेहि उपादियति लोकसन्निवासोति – पस्सन्तानं…पे… पञ्चगतिसमारुळ्हो लोकसन्निवासोति – पस्सन्तानं…पे… पञ्चहि कामगुणेहि रज्जति लोकसन्निवासोति – पस्सन्तानं…पे… पञ्चहि नीवरणेहि ओत्थटो लोकसन्निवासोति – पस्सन्तानं…पे… छहि विवादमूलेहि विवदति लोकसन्निवासोति – पस्सन्तानं…पे… छहि तण्हाकायेहि रज्जति लोकसन्निवासोति – पस्सन्तानं…पे… छहि दिट्ठिगतेहि परियुट्ठितो लोकसन्निवासोति – पस्सन्तानं …पे… सत्तहि अनुसयेहि अनुसटो लोकसन्निवासोति – पस्सन्तानं…पे… सत्तहि सञ्ञोजनेहि सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… सत्तहि मानेहि उन्नतो [उण्णतो (स्या. क.)] लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठहि लोकधम्मेहि सम्परिवत्तति लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठहि मिच्छत्तेहि निय्यातो लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठहि पुरिसदोसेहि दुस्सति लोकसन्निवासोति – पस्सन्तानं…पे… नवहि आघातवत्थूहि आघातितो लोकसन्निवासोति – पस्सन्तानं …पे… नवविधमानेहि उन्नतो लोकसन्निवासोति – पस्सन्तानं…पे… नवहि तण्हामूलकेहि धम्मेहि रज्जति लोकसन्निवासोति – पस्सन्तानं…पे… दसहि किलेसवत्थूहि किलिस्सति लोकसन्निवासोति – पस्सन्तानं…पे… दसहि आघातवत्थूहि आघातितो लोकसन्निवासोति – पस्सन्तानं…पे… दसहि अकुसलकम्मपथेहि समन्नागतो लोकसन्निवासोति – पस्सन्तानं…पे… दसहि सञ्ञोजनेहि सञ्ञुत्तो लोकसन्निवासोति – पस्सन्तानं…पे… दसहि मिच्छत्तेहि निय्यातो लोकसन्निवासोति – पस्सन्तानं…पे… दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो लोकसन्निवासोति – पस्सन्तानं…पे… दसवत्थुकाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो लोकसन्निवासोति – पस्सन्तानं…पे… अट्ठसततण्हापपञ्चसतेहि पपञ्चितो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. द्वासट्ठिया दिट्ठिगतेहि परियुट्ठितो लोकसन्निवासोति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.

अहञ्चम्हि तिण्णो, लोको च अतिण्णो अहं चम्हि मुत्तो, लोको च अमुत्तो; अहञ्चम्हि दन्तो, लोको च अदन्तो; अहं चम्हि सन्तो, लोको च असन्तो; अहं चम्हि अस्सत्थो, लोको च अनस्सत्थो; अहं चम्हि परिनिब्बुतो, लोको च अपरिनिब्बुतो; पहोमि ख्वाहं तिण्णो तारेतुं, मुत्तो मोचेतुं, दन्तो दमेतुं, सन्तो समेतुं, अस्सत्थो अस्सासेतुं, परिनिब्बुतो परे च परिनिब्बापेतुन्ति – पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. इदं तथागतस्स महाकरुणासमापत्तिया ञाणं.

महाकरुणाञाणनिद्देसो एकसत्ततिमो.

७२-७३. सब्बञ्ञुतञाणनिद्देसो

११९. कतमं तथागतस्स सब्बञ्ञुतञ्ञाणं? सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं [अनावरणं ञाणं (स्या.) एवमुपरिपि].

१२०. अतीतं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. अनागतं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. पच्चुप्पन्नं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

चक्खु चेव रूपा च, एवं तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. सोतञ्चेव सद्दा च…पे… घानञ्चेव गन्धा च… जिव्हा चेव रसा च… कायो चेव फोट्ठब्बा च… मनो चेव धम्मा च, एवं तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता अनिच्चट्ठं दुक्खट्ठं अनत्तट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता रूपस्स अनिच्चट्ठं दुक्खट्ठं अनत्तट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता वेदनाय…पे… यावता सञ्ञाय…पे… यावता सङ्खारानं…पे… यावता विञ्ञाणस्स …पे… यावता चक्खुस्स…पे… जरामरणस्स अनिच्चट्ठं दुक्खट्ठं अनत्तट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता अभिञ्ञाय अभिञ्ञट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता परिञ्ञाय परिञ्ञट्ठं…पे… यावता पहानस्स [पहानाय (स्या.)] पहानट्ठं…पे… यावता भावनाय भावनट्ठं…पे… यावता सच्छिकिरियाय सच्छिकिरियट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता खन्धानं खन्धट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता धातूनं धातुट्ठं…पे… यावता आयतनानं आयतनट्ठं…पे… यावता सङ्खतानं सङ्खतट्ठं…पे… यावता असङ्खतस्स असङ्खतट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता कुसले धम्मे, सब्बं [सब्बे (अट्ठकथा)] जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता अकुसले धम्मे…पे… यावता अब्याकते धम्मे… यावता कामावचरे धम्मे… यावता रूपावचरे धम्मे… यावता अरूपावचरे धम्मे… यावता अपरियापन्ने धम्मे, सब्बं [सब्बे (अट्ठकथा)] जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता दुक्खस्स दुक्खट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता समुदयस्स समुदयट्ठं…पे… यावता निरोधस्स निरोधट्ठं…पे… यावता मग्गस्स मग्गट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता धम्मपटिसम्भिदाय धम्मपटिसम्भिदट्ठं…पे… यावता निरुत्तिपटिसम्भिदाय निरुत्तिपटिसम्भिदट्ठं…पे… यावता पटिभानपटिसम्भिदाय पटिभानपटिसम्भिदट्ठं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता इन्द्रियपरोपरियत्तञाणं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता सत्तानं आसयानुसये ञाणं…पे… यावता यमकपाटिहीरे ञाणं…पे… यावता महाकरुणासमापत्तिया ञाणं, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तं सब्बं जानातीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

१२१.

न तस्स अद्दिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं.

सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति [महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५].

समन्तचक्खूति केनट्ठेन समन्तचक्खु? चुद्दस बुद्धञाणानि. दुक्खे ञाणं बुद्धञाणं, दुक्खसमुदये ञाणं बुद्धञाणं, दुक्खनिरोधे ञाणं बुद्धञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं बुद्धञाणं, अत्थपटिसम्भिदे ञाणं बुद्धञाणं, धम्मपटिसम्भिदे ञाणं बुद्धञाणं, निरुत्तिपटिसम्भिदे ञाणं बुद्धञाणं, पटिभानपटिसम्भिदे ञाणं बुद्धञाणं, इन्द्रियपरोपरियत्ते ञाणं बुद्धञाणं, सत्तानं आसयानुसये ञाणं बुद्धञाणं, यमकपाटिहीरे ञाणं बुद्धञाणं, महाकरुणासमापत्तिया ञाणं बुद्धञाणं, सब्बञ्ञुतञ्ञाणं बुद्धञाणं, अनावरणञाणं बुद्धञाणं – इमानि चुद्दस बुद्धञाणानि. इमेसं चुद्दसन्नं बुद्धञाणानं अट्ठ ञाणानि सावकसाधारणानि; छ ञाणानि असाधारणानि सावकेहि.

यावता दुक्खस्स दुक्खट्ठो, सब्बो ञातो; अञ्ञातो दुक्खट्ठो नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता दुक्खस्स दुक्खट्ठो, सब्बो ञातो, सब्बो दिट्ठो, सब्बो विदितो, सब्बो सच्छिकतो, सब्बो फस्सितो पञ्ञाय; अफस्सितो पञ्ञाय दुक्खट्ठो नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं. यावता समुदयस्स समुदयट्ठो…पे… यावता निरोधस्स निरोधट्ठो… यावता मग्गस्स मग्गट्ठो…पे… यावता अत्थपटिसम्भिदाय अत्थपटिसम्भिदट्ठो… यावता धम्मपटिसम्भिदाय धम्मपटिसम्भिदट्ठो… यावता निरुत्तिपटिसम्भिदाय निरुत्तिपटिसम्भिदट्ठो… यावता पटिभानपटिसम्भिदाय पटिभानपटिसम्भिदट्ठो, सब्बो ञातो, सब्बो दिट्ठो, सब्बो विदितो, सब्बो सच्छिकतो, सब्बो फस्सितो पञ्ञाय; अफस्सितो पञ्ञाय पटिभानपटिसम्भिदट्ठो नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता इन्द्रियपरोपरियत्तञाणं…पे… यावता सत्तानं आसयानुसये ञाणं… यावता यमकपाटिहीरे ञाणं… यावता महाकरुणासमापत्तिया ञाणं; सब्ब ञातं, सब्बं दिट्ठं, सब्बं विदितं, सब्बं सच्छिकतं, सब्बं फस्सितं पञ्ञाय; अफस्सितं पञ्ञाय महाकरुणासमापत्तिया ञाणं नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

यावता सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, सब्बं ञातं, सब्बं दिट्ठं, सब्बं विदितं, सब्बं सच्छिकतं, सब्बं फस्सितं पञ्ञाय; अफस्सितं पञ्ञाय नत्थीति – सब्बञ्ञुतञ्ञाणं. तत्थ आवरणं नत्थीति – अनावरणञाणं.

तस्स अद्दिट्ठमिधत्थि किञ्चि, अथो अविञ्ञातमजानितब्बं;

सब्बं अभिञ्ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति.

सब्बञ्ञुतञाणनिद्देसो तेसत्ततिमो.

ञाणकथा निट्ठिता.

२. दिट्ठिकथा

१२२. का दिट्ठि, कति दिट्ठिट्ठानानि, कति दिट्ठिपरियुट्ठानानि, कति दिट्ठियो, कति दिट्ठाभिनिवेसा, कतमो दिट्ठिट्ठानसमुग्घातोति?

[१] का दिट्ठीति अभिनिवेसपरामासो दिट्ठि. [२] कति दिट्ठिट्ठानानीति अट्ठ दिट्ठिट्ठानानि. [३] कति दिट्ठिपरियुट्ठानानीति अट्ठारस दिट्ठिपरियुट्ठानानि. [४] कति दिट्ठियोति सोळस दिट्ठियो. [५] कति दिट्ठाभिनिवेसाति तीणि सतं दिट्ठाभिनिवेसा. [६] कतमो दिट्ठिट्ठानसमुग्घातोति सोतापत्तिमग्गो दिट्ठिट्ठानसमुग्घातो.

१२३. कथं अभिनिवेसपरामासो दिट्ठि? [कति अभिनिवेसपरामासो दिट्ठीति (स्या.)] रूपं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. वेदनं एतं मम…पे… सञ्ञं एतं मम… सङ्खारे एतं मम… विञ्ञाणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुं एतं मम…पे… सोतं एतं मम… घानं एतं मम… जिव्हं एतं मम… कायं एतं मम… मनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपे [रूपं (स्या.) तथा पञ्चसु आरम्मणेसु एकवचनेन] एतं मम…पे… सद्दे एतं मम… गन्धे एतं मम… रसे एतं मम… फोट्ठब्बे एतं मम… धम्मे एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुविञ्ञाणं एतं मम…पे… सोतविञ्ञाणं एतं मम… घानविञ्ञाणं एतं मम… जिव्हाविञ्ञाणं एतं मम… कायविञ्ञाणं एतं मम… मनोविञ्ञाणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुसम्फस्सं एतं मम…पे… सोतसम्फस्सं एतं मम… घानसम्फस्सं एतं मम… जिव्हासम्फस्सं एतं मम… कायसम्फस्सं एतं मम… मनोसम्फस्सं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. चक्खुसम्फस्सजं वेदनं…पे… सोतसम्फस्सजं वेदनं… घानसम्फस्सजं वेदनं… जिव्हासम्फस्सजं वेदनं… कायसम्फस्सजं वेदनं… मनोसम्फस्सजं वेदनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

रूपसञ्ञं एतं मम…पे… सद्दसञ्ञं एतं मम… गन्धसञ्ञं एतं मम… रससञ्ञं एतं मम… फोट्ठब्बसञ्ञं एतं मम… धम्मसञ्ञं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपसञ्चेतनं एतं मम…पे… सद्दसञ्चेतनं एतं मम… गन्धसञ्चेतनं एतं मम… रससञ्चेतनं एतं मम… फोट्ठब्बसञ्चेतनं एतं मम… धम्मसञ्चेतनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपतण्हं एतं मम…पे… सद्दतण्हं एतं मम… गन्धतण्हं एतं मम… रसतण्हं एतं मम… फोट्ठब्बतण्हं एतं मम… धम्मतण्हं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपवितक्कं एतं मम…पे… सद्दवितक्कं एतं मम… गन्धवितक्कं एतं मम… रसवितक्कं एतं मम… फोट्ठब्बवितक्कं एतं मम… धम्मवितक्कं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. रूपविचारं एतं मम…पे… सद्दविचारं एतं मम… गन्धविचारं एतं मम… रसविचारं एतं मम… फोट्ठब्बविचारं एतं मम… धम्मविचारं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

पथवीधातुं एतं मम…पे… आपोधातुं एतं मम… तेजोधातुं एतं मम… वायोधातुं एतं मम… आकासधातुं एतं मम… विञ्ञाणधातुं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. पथवीकसिणं एतं मम…पे… आपोकसिणं… तेजोकसिणं… वायोकसिणं … नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासकसिणं… विञ्ञाणकसिणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

केसं एतं मम…पे… लोमं एतं मम… नखं एतं मम… दन्तं एतं मम… तचं एतं मम… मंसं एतं मम… न्हारुं एतं मम… अट्ठिं एतं मम… अट्ठिमिञ्जं एतं मम… वक्कं एतं मम… हदयं एतं मम… यकनं एतं मम… किलोमकं एतं मम… पिहकं एतं मम… पप्फासं एतं मम… अन्तं एतं मम… अन्तगुणं एतं मम… उदरियं एतं मम… करीसं एतं मम… पित्तं एतं मम… सेम्हं एतं मम… पुब्बं एतं मम … लोहितं एतं मम… सेदं एतं मम… मेदं एतं मम… अस्सुं एतं मम… वसं एतं मम … खेळं एतं मम… सिङ्घाणिकं एतं मम… लसिकं एतं मम… मुत्तं एतं मम… मत्थलुङ्गं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

चक्खायतनं एतं मम…पे… रूपायतनं एतं मम… सोतायतनं एतं मम… सद्दायतनं एतं मम… घानायतनं एतं मम… गन्धायतनं एतं मम… जिव्हायतनं एतं मम… रसायतनं एतं मम… कायायतनं एतं मम… फोट्ठब्बायतनं एतं मम… मनायतनं एतं मम… धम्मायतनं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

चक्खुधातुं एतं मम…पे… रूपधातुं एतं मम… चक्खुविञ्ञाणधातुं एतं मम… सोतधातुं एतं मम… सद्दधातुं एतं मम… सोतविञ्ञाणधातुं एतं मम… घानधातुं एतं मम… गन्धधातुं एतं मम… घानविञ्ञाणधातुं एतं मम… जिव्हाधातुं एतं मम… रसधातुं एतं मम… जिव्हाविञ्ञाणधातुं एतं मम… कायधातुं एतं मम… फोट्ठब्बधातुं एतं मम… कायविञ्ञाणधातुं एतं मम… मनोधातुं एतं मम… धम्मधातुं एतं मम… मनोविञ्ञाणधातुं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

चक्खुन्द्रियं एतं मम…पे… सोतिन्द्रियं एतं मम… घानिन्द्रियं एतं मम… जिव्हिन्द्रियं एतं मम… कायिन्द्रियं एतं मम… मनिन्द्रियं एतं मम… जीवितिन्द्रियं एतं मम… इत्थिन्द्रियं एतं मम… पुरिसिन्द्रियं एतं मम… सुखिन्द्रियं एतं मम… दुक्खिन्द्रियं एतं मम… सोमनस्सिन्द्रियं एतं मम… दोमनस्सिन्द्रियं एतं मम… उपेक्खिन्द्रियं एतं मम… सद्धिन्द्रियं एतं मम… वीरियिन्द्रियं एतं मम… सतिन्द्रियं एतं मम… समाधिन्द्रियं एतं मम… पञ्ञिन्द्रियं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

कामधातुं एतं मम…पे… रूपधातुं एतं मम… अरूपधातुं एतं मम… कामभवं एतं मम… रूपभवं एतं मम… अरूपभवं एतं मम… सञ्ञाभवं एतं मम… असञ्ञाभवं एतं मम… नेवसञ्ञानासञ्ञाभवं एतं मम… एकवोकारभवं एतं मम… चतुवोकारभवं एतं मम… पञ्चवोकारभवं एतं मम… पठमज्झानं एतं मम… दुतियज्झानं एतं मम… ततियज्झानं एतं मम… चतुत्थज्झानं एतं मम… मेत्तं चेतोविमुत्तिं एतं मम… करुणं चेतोविमुत्तिं एतं मम… मुदितं चेतोविमुत्तिं एतं मम… उपेक्खं चेतोविमुत्तिं एतं मम… आकासानञ्चायतनसमापत्तिं एतं मम… विञ्ञाणञ्चायतनसमापत्तिं एतं मम… आकिञ्चञ्ञायतनसमापत्तिं एतं मम… नेवसञ्ञानासञ्ञायतनसमापत्तिं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि.

अविज्जं एतं मम…पे… सङ्खारे एतं मम… विञ्ञाणं एतं मम… नामरूपं एतं मम… सळायतनं एतं मम… फस्सं एतं मम… वेदनं एतं मम… तण्हं एतं मम… उपादानं एतं मम… भवं एतं मम … जातिं एतं मम… जरामरणं एतं मम, एसोहमस्मि, एसो मे अत्ताति – अभिनिवेसपरामासो दिट्ठि. एवं अभिनिवेसपरामासो दिट्ठि.

१२४. कतमानि अट्ठ दिट्ठिट्ठानानि? खन्धापि दिट्ठिट्ठानं, अविज्जापि दिट्ठिट्ठानं, फस्सोपि दिट्ठिट्ठानं, सञ्ञापि दिट्ठिट्ठानं, वितक्कोपि [वितक्कापि (स्या.)] दिट्ठिट्ठानं, अयोनिसो मनसिकारोपि दिट्ठिट्ठानं, पापमित्तोपि दिट्ठिट्ठानं, परतोघोसोपि दिट्ठिट्ठानं.

खन्धा हेतु खन्धा पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं खन्धापि दिट्ठिट्ठानं. अविज्जा हेतु अविज्जा पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं अविज्जापि दिट्ठिट्ठानं. फस्सो हेतु फस्सो पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं फस्सोपि दिट्ठिट्ठानं. सञ्ञा हेतु सञ्ञा पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं सञ्ञापि दिट्ठिट्ठानं. वितक्को हेतु वितक्को पच्चयो दिट्ठिट्ठानं उपादाय, समुट्ठानट्ठेन – एवं वितक्कोपि दिट्ठिट्ठानं. अयोनिसो मनसिकारो हेतु अयोनिसो मनसिकारो पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं अयोनिसो मनसिकारोपि दिट्ठिट्ठानं. पापमित्तो हेतु पापमित्तो पच्चयो दिट्ठिट्ठानं उपादाय, समुट्ठानट्ठेन – एवं पापमित्तोपि दिट्ठिट्ठानं. परतोघोसो हेतु परतोघोसो पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन – एवं परतोघोसोपि दिट्ठिट्ठानं. इमानि अट्ठ दिट्ठिट्ठानानि.

१२५. कतमानि अट्ठारस दिट्ठिपरियुट्ठानानि? या दिट्ठि दिट्ठिगतं, दिट्ठिगहनं, दिट्ठिकन्तारं, दिट्ठिविसूकं, दिट्ठिविप्फन्दितं, दिट्ठिसञ्ञोजनं, दिट्ठिसल्लं, दिट्ठिसम्बाधो, दिट्ठिपलिबोधो, दिट्ठिबन्धनं, दिट्ठिपपातो, दिट्ठानुसयो, दिट्ठिसन्तापो, दिट्ठिपरिळाहो, दिट्ठिगन्थो, दिट्ठुपादानं, दिट्ठाभिनिवेसो, दिट्ठिपरामासो – इमानि अट्ठारस दिट्ठिपरियुट्ठानानि.

१२६. कतमा सोळस दिट्ठियो? अस्साददिट्ठि, अत्तानुदिट्ठि, मिच्छादिट्ठि, सक्कायदिट्ठि, सक्कायवत्थुका सस्सतदिट्ठि, सक्कायवत्थुका उच्छेददिट्ठि, अन्तग्गाहिकादिट्ठि, पुब्बन्तानुदिट्ठि, अपरन्तानुदिट्ठि, सञ्ञोजनिका दिट्ठि, अहन्ति मानविनिबन्धा दिट्ठि, ममन्ति मानविनिबन्धा दिट्ठि, अत्तवादपटिसंयुत्ता दिट्ठि, लोकवादपटिसंयुत्ता दिट्ठि, भवदिट्ठि, विभवदिट्ठि – इमा सोळस दिट्ठियो.

१२७. कतमे तीणि सतं दिट्ठाभिनिवेसा? अस्साददिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अत्तानुदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? मिच्छादिट्ठिया कतिहाकारेहि अभिनिवेसो होति? सक्कायदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? सक्कायवत्थुकाय सस्सतदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? सक्कायवत्थुकाय उच्छेददिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? पुब्बन्तानुदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अपरन्तानुदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? सञ्ञोजनिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अहन्ति मानविनिबन्धाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? ममन्ति मानविनिबन्धाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? अत्तवादपटिसंयुत्ताय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? लोकवादपटिसंयुत्ताय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? भवदिट्ठिया कतिहाकारेहि अभिनिवेसो होति? विभवदिट्ठिया कतिहाकारेहि अभिनिवेसो होति?

अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो होति. अत्तानुदिट्ठिया वीसतिया आकारेहि अभिनिवेसो होति. मिच्छादिट्ठिया दसहाकारेहि अभिनिवेसो होति. सक्कायदिट्ठिया वीसतिया आकारेहि अभिनिवेसो होति. सक्कायवत्थुकाय सस्सतदिट्ठिया पन्नरसहि आकारेहि अभिनिवेसो होति. सक्कायवत्थुकाय उच्छेददिट्ठिया पञ्चहाकारेहि अभिनिवेसो होति. अन्तग्गाहिकाय दिट्ठिया पञ्ञासाय आकारेहि अभिनिवेसो होति. पुब्बन्तानुदिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. अपरन्तानुदिट्ठिया चतुचत्तालीसाय आकारेहि अभिनिवेसो होति. सञ्ञोजनिकाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. अहन्ति मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. ममन्ति मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो होति. अत्तवादपटिसंयुत्ताय दिट्ठिया वीसतिया आकारेहि अभिनिवेसो होति. लोकवादपटिसंयुत्ताय दिट्ठिया अट्ठहि आकारेहि अभिनिवेसो होति. भवदिट्ठिया एकेन आकारेन [एकूनवीसतिया आकारेन (स्या.)] अभिनिवेसो होति. विभवदिट्ठिया एकेन आकारेन अभिनिवेसो होति.

१. अस्साददिट्ठिनिद्देसो

१२८. अस्साददिट्ठिया कतमेहि पञ्चतिंसाय आकारेहि अभिनिवेसो होति? यं रूपं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं रूपस्स अस्सादोति – अभिनिवेसपरामासो दिट्ठि. दिट्ठि न अस्सादो, अस्सादो न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञो अस्सादो. या च दिट्ठि यो च अस्सादो – अयं वुच्चति अस्साददिट्ठि.

अस्साददिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति. ताय दिट्ठिविपत्तिया समन्नागतो पुग्गलो दिट्ठिविपन्नो. दिट्ठिविपन्नो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो. तं किस्स हेतु? दिट्ठि हिस्स पापिका. यो दिट्ठिया रागो [या दिट्ठि यो रागो (स्या.)], सो न दिट्ठि. दिट्ठि न रागो. अञ्ञा दिट्ठि, अञ्ञो रागो. या च दिट्ठि यो च रागो – अयं वुच्चति दिट्ठिरागो. ताय च दिट्ठिया तेन च रागेन समन्नागतो पुग्गलो दिट्ठिरागरत्तो. दिट्ठिरागरत्ते पुग्गले दिन्नं दानं न महप्फलं होति न महानिसंसं. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.

मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो – निरयो वा तिरच्छानयोनि वा. मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं, यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका. सेय्यथापि निम्बबीजं वा कोसातकीबीजं वा तित्तकालाबुबीजं वा अल्लाय पथविया निक्खित्तं यं चेव पथविरसं उपादियति, यञ्च आपोरसं उपादियति, सब्बं तं तित्तकत्ताय कटुकत्ताय असातत्ताय [असारताय (स्या.)] संवत्तति. तं किस्स हेतु? बीजं हिस्स पापिकं. एवमेवं मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं, यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.

मिच्छादिट्ठि दिट्ठिगतं, दिट्ठिगहनं, दिट्ठिकन्तारं, दिट्ठिविसूकं, दिट्ठिविप्फन्दितं, दिट्ठिसञ्ञोजनं, दिट्ठिसल्लं, दिट्ठिसम्बाधो, दिट्ठिपलिबोधो, दिट्ठिबन्धनं, दिट्ठिपपातो, दिट्ठानुसयो, दिट्ठिसन्तापो, दिट्ठिपरिळाहो, दिट्ठिगन्थो, दिट्ठुपादानं, दिट्ठाभिनिवेसो, दिट्ठिपरामासो – इमेहि अट्ठारसहि आकारेहि परियुट्ठितचित्तस्स सञ्ञोगो.

१२९. अत्थि सञ्ञोजनानि चेव दिट्ठियो च, अत्थि सञ्ञोजनानि न च दिट्ठियो. कतमानि सञ्ञोजनानि चेव दिट्ठियो च? सक्कायदिट्ठि, सीलब्बतपरामासो – इमानि सञ्ञोजनानि चेव दिट्ठियो च. कतमानि सञ्ञोजनानि, न च दिट्ठियो? कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, मानसञ्ञोजनं, विचिकिच्छासञ्ञोजनं, भवरागसञ्ञोजनं, इस्सासञ्ञोजनं, मच्छरियसञ्ञोजनं, अनुनयसञ्ञोजनं, अविज्जासञ्ञोजनं – इमानि सञ्ञोजनानि, न च दिट्ठियो.

यं वेदनं पटिच्च…पे… यं सञ्ञं पटिच्च…पे… यं सङ्खारे [ये सङ्खारे (क.) सं. नि. ३.२८ पस्सितब्बा] पटिच्च…पे… यं विञ्ञाणं पटिच्च… यं चक्खुं पटिच्च… यं सोतं पटिच्च… यं घानं पटिच्च… यं जिव्हं पटिच्च… यं कायं पटिच्च… यं मनं पटिच्च… यं रूपे पटिच्च… यं सद्दे पटिच्च… यं गन्धे पटिच्च … यं रसे पटिच्च… यं फोट्ठब्बे पटिच्च… यं धम्मे पटिच्च… यं चक्खुविञ्ञाणं पटिच्च… यं सोतविञ्ञाणं पटिच्च… यं घानविञ्ञाणं पटिच्च… यं जिव्हाविञ्ञाणं पटिच्च… यं कायविञ्ञाणं पटिच्च… यं मनोविञ्ञाणं पटिच्च … यं चक्खुसम्फस्सं पटिच्च… यं सोतसम्फस्सं पटिच्च… यं घानसम्फस्सं पटिच्च… यं जिव्हासम्फस्सं पटिच्च… यं कायसम्फस्सं पटिच्च… यं मनोसम्फस्सं पटिच्च… यं चक्खुसम्फस्सजं वेदनं पटिच्च… यं सोतसम्फस्सजं वेदनं पटिच्च… यं घानसम्फस्सजं वेदनं पटिच्च… यं जिव्हासम्फस्सजं वेदनं पटिच्च… यं कायसम्फस्सजं वेदनं पटिच्च… यं मनोसम्फस्सजं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं मनोसम्फस्सजाय वेदनाय अस्सादोति – अभिनिवेसपरामासो दिट्ठि. दिट्ठि न अस्सादो, अस्सादो न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञो अस्सादो. या च दिट्ठि यो च अस्सादो – अयं वुच्चति अस्साददिट्ठि.

अस्साददिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति. ताय दिट्ठिविपत्तिया समन्नागतो पुग्गलो दिट्ठिविपन्नो. दिट्ठिविपन्नो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो. तं किस्स हेतु? दिट्ठि हिस्स पापिका. यो दिट्ठिया रागो, सो न दिट्ठि. दिट्ठि न रागो. अञ्ञा दिट्ठि, अञ्ञो रागो. या च दिट्ठि यो च रागो, अयं वुच्चति दिट्ठिरागो. ताय च दिट्ठिया तेन च रागेन समन्नागतो पुग्गलो दिट्ठिरागरत्तो. दिट्ठिरागरत्ते पुग्गले दिन्नं दानं न महप्फलं होति न महानिसंसं. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.

मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो – निरयो वा तिरच्छानयोनि वा. मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं, यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका. सेय्यथापि निम्बबीजं वा कोसातकीबीजं वा तित्तकालाबुबीजं वा अल्लाय पथविया निक्खित्तं यञ्चेव पथविरसं उपादियति यञ्च आपोरसं उपादियति, सब्बं तं तित्तकत्ताय कटुकत्ताय असातत्ताय संवत्तति. तं किस्स हेतु? बीजं हिस्स पापिकं. एवमेवं मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं, या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स पापिका अस्साददिट्ठि मिच्छादिट्ठि.

मिच्छादिट्ठि दिट्ठिगतं दिट्ठिगहनं…पे… दिट्ठाभिनिवेसो दिट्ठिपरामासो – इमेहि अट्ठारसहि आकारेहि परियुट्ठितचित्तस्स सञ्ञोगो.

अत्थि सञ्ञोजनानि चेव दिट्ठियो च, अत्थि सञ्ञोजनानि न च दिट्ठियो. कतमानि सञ्ञोजनानि चेव दिट्ठियो च? सक्कायदिट्ठि, सीलब्बतपरामासो – इमानि सञ्ञोजनानि चेव दिट्ठियो च. कतमानि सञ्ञोजनानि, न च दिट्ठियो? कामरागसञ्ञोजनं, पटिघसञ्ञोजनं, मानसञ्ञोजनं, विचिकिच्छासञ्ञोजनं, भवरागसञ्ञोजनं, इस्सासञ्ञोजनं, मच्छरियसञ्ञोजनं, अनुनयसञ्ञोजनं, अविज्जासञ्ञोजनं – इमानि सञ्ञोजनानि, न च दिट्ठियो. अस्साददिट्ठिया इमेहि पञ्चतिंसाय आकारेहि अभिनिवेसो होति.

अस्साददिट्ठिनिद्देसो पठमो.

२. अत्तानुदिट्ठिनिद्देसो

१३०. अत्तानुदिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं; वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं.

१३१. कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं अत्ततो समनुपस्सति – ‘‘यं पथवीकसिणं, सो अहं; यो अहं, तं पथवीकसिण’’न्ति. पथवीकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो पथवीकसिणं अत्ततो समनुपस्सति – ‘‘यं पथवीकसिणं, सो अहं; यो अहं, तं पथवीकसिण’’न्ति. पथवीकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… अत्तानुदिट्ठि मिच्छादिट्ठि. मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

इधेकच्चो आपोकसिणं… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं अत्ततो समनुपस्सति – ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति. ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि, सो वण्णो; यो वण्णो, सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेव इधेकच्चो…पे… ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति.

कथं रूपवन्तं अत्तानं समनुपस्सति? इधेकच्चो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना रूपेन रूपवा’’ति. रूपवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन अयं अत्ता इमिना रूपेन रूपवा’’ति. रूपवन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपवन्तं अत्तानं समनुपस्सति.

कथं अत्तनि रूपं समनुपस्सति? इधेकच्चो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इदं रूप’’न्ति. अत्तनि रूपं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इदं रूप’’न्ति. अत्तनि रूपं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि रूपं समनुपस्सति.

कथं रूपस्मिं अत्तानं समनुपस्सति? इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं रूपे’’ति. रूपस्मिं अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेवं इधेकच्चो वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं रूपे’’ति. रूपस्मिं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था रूपवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपस्मिं अत्तानं समनुपस्सति.

१३२. कथं वेदनं अत्ततो समनुपस्सति? इधेकच्चो चक्खुसम्फस्सजं वेदनं सोतसम्फस्सजं वेदनं घानसम्फस्सजं वेदनं जिव्हासम्फस्सजं वेदनं कायसम्फस्सजं वेदनं मनोसम्फस्सजं वेदनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा वेदना सो अहं, यो अहं सा मनोसम्फस्सजा वेदना’’ति – मनोसम्फस्सजं वेदनञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोसम्फस्सजं वेदनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा वेदना सो अहं, यो अहं सा मनोसम्फस्सजा वेदना’’ति – मनोसम्फस्सजं वेदनञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं वेदनं अत्ततो समनुपस्सति.

कथं वेदनावन्तं अत्तानं समनुपस्सति? इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाय वेदनावा’’ति. वेदनावन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाय वेदनावा’’ति. वेदनावन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं वेदनावन्तं अत्तानं समनुपस्सति.

कथं अत्तनि वेदनं समनुपस्सति? इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं वेदना’’ति. अत्तनि वेदनं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं वेदना’’ति. अत्तनि वेदनं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि वेदनं समनुपस्सति.

कथं वेदनाय अत्तानं समनुपस्सति? इधेकच्चो सञ्ञं…पे… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाया’’ति. वेदनाय अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेवं इधेकच्चो सञ्ञं… सङ्खारे… विञ्ञाणं… रूपं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय वेदनाया’’ति. वेदनाय अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था वेदनावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं वेदनाय अत्तानं समनुपस्सति.

१३३. कथं सञ्ञं अत्ततो समनुपस्सति? इधेकच्चो चक्खुसम्फस्सजं सञ्ञं…पे… सोतसम्फस्सजं सञ्ञं… घानसम्फस्सजं सञ्ञं… जिव्हासम्फस्सजं सञ्ञं… कायसम्फस्सजं सञ्ञं… मनोसम्फस्सजं सञ्ञं अत्ततो समनुपस्सति. या मनोसम्फस्सजा सञ्ञा सो अहं, यो अहं सा मनोसम्फस्सजा सञ्ञा’’ति. मनोसम्फस्सजं सञ्ञञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोसम्फस्सजं सञ्ञं अत्ततो समनुपस्सति – ‘‘या मनोसम्फस्सजा सञ्ञा सो अहं, यो अहं सा मनोसम्फस्सजा सञ्ञा’’ति. मनोसम्फस्सजं सञ्ञञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सञ्ञं अत्ततो समनुपस्सति.

कथं सञ्ञावन्तं अत्तानं समनुपस्सति? इधेकच्चो सङ्खारे…पे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय सञ्ञाय सञ्ञावा’’ति. सञ्ञावन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो सङ्खारे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय सञ्ञाय सञ्ञावा’’ति. सञ्ञावन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सञ्ञावन्तं अत्तानं समनुपस्सति.

कथं अत्तनि सञ्ञं समनुपस्सति? इधेकच्चो सङ्खारे…पे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं सञ्ञा’’ति. अत्तनि सञ्ञं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो. अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो सङ्खारे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि अयं सञ्ञा’’ति. अत्तनि सञ्ञं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि सञ्ञं समनुपस्सति.

कथं सञ्ञाय अत्तानं समनुपस्सति? इधेकच्चो सङ्खारे …पे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय सञ्ञाया’’ति. सञ्ञाय अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेव इधेकच्चो सङ्खारे… विञ्ञाणं… रूपं… वेदनं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमाय सञ्ञाया’’ति. सञ्ञाय अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था सञ्ञावत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि न च दिट्ठियो. एवं सञ्ञाय अत्तानं समनुपस्सति.

१३४. कथं सङ्खारे अत्ततो समनुपस्सति? इधेकच्चो चक्खुसम्फस्सजं चेतनं सोतसम्फस्सजं चेतनं घानसम्फस्सजं चेतनं जिव्हासम्फस्सजं चेतनं कायसम्फस्सजं चेतनं मनोसम्फस्सजं चेतनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा चेतना, सो अहं; यो अहं सा मनोसम्फस्सजा चेतना’’ति – मनोसम्फस्सजं चेतनञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोसम्फस्सजं चेतनं अत्ततो समनुपस्सति. ‘‘या मनोसम्फस्सजा चेतना सो अहं, यो अहं सा मनोसम्फस्सजा चेतना’’ति – मनोसम्फस्सजं चेतनञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सङ्खारे अत्ततो समनुपस्सति.

कथं सङ्खारवन्तं अत्तानं समनुपस्सति? इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमेहि सङ्खारेहि सङ्खारवा’’ति. सङ्खारवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेव इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता. इमेहि सङ्खारेहि सङ्खारवा’’ति. सङ्खारवन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सङ्खारवन्तं अत्तानं समनुपस्सति.

कथं अत्तनि सङ्खारे समनुपस्सति? इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इमे सङ्खारा’’ति. अत्तनि सङ्खारे समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इमे सङ्खारा’’ति. अत्तनि सङ्खारे समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि सङ्खारे समनुपस्सति.

कथं सङ्खारेसु अत्तानं समनुपस्सति? इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमेसु सङ्खारेसू’’ति. सङ्खारेसु अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेव इधेकच्चो विञ्ञाणं… रूपं… वेदनं… सञ्ञं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमेसु सङ्खारेसू’’ति. सङ्खारेसु अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था सङ्खारवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं सङ्खारेसु अत्तानं समनुपस्सति.

१३५. कथं विञ्ञाणं अत्ततो समनुपस्सति? इधेकच्चो चक्खुविञ्ञाणं… सोतविञ्ञाणं… घानविञ्ञाणं… जिव्हाविञ्ञाणं कायविञ्ञाणं… मनोविञ्ञाणं अत्ततो समनुपस्सति. ‘‘यं मनोविञ्ञाणं, सो अहं; यो अहं, तं मनोविञ्ञाण’’न्ति – मनोविञ्ञाणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि सो वण्णो, यो वण्णो सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो मनोविञ्ञाणं अत्ततो समनुपस्सति. ‘‘यं मनोविञ्ञाणं, सो अहं; यो अहं तं मनोविञ्ञाण’’न्ति – मनोविञ्ञाणञ्च अत्तञ्च अद्वयं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं विञ्ञाणं अत्ततो समनुपस्सति.

कथं विञ्ञाणवन्तं अत्तानं समनुपस्सति? इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना विञ्ञाणेन विञ्ञाणवा’’ति. विञ्ञाणवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया. अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना विञ्ञाणेन विञ्ञाणवा’’ति. विञ्ञाणवन्तं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दुतिया विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं विञ्ञाणवन्तं अत्तानं समनुपस्सति.

कथं अत्तनि विञ्ञाणं समनुपस्सति? इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इदं विञ्ञाण’’न्ति. अत्तनि विञ्ञाणं समनुपस्सति. सेय्यथापि पुप्फं गन्धसम्पन्नं अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘इदं पुप्फं, अयं गन्धो; अञ्ञं पुप्फं, अञ्ञो गन्धो. सो खो पनायं गन्धो इमस्मिं पुप्फे’’ति. पुप्फस्मिं गन्धं समनुपस्सति. एवमेवं इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. इमस्मिञ्च पन अत्तनि इदं विञ्ञाण’’न्ति. अत्तनि विञ्ञाणं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं ततिया विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं अत्तनि विञ्ञाणं समनुपस्सति.

कथं विञ्ञाणस्मिं अत्तानं समनुपस्सति? इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं विञ्ञाणे’’ति. विञ्ञाणस्मिं अत्तानं समनुपस्सति. सेय्यथापि मणि करण्डके पक्खित्तो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं मणि, अयं करण्डको. अञ्ञो मणि, अञ्ञो करण्डको. सो खो पनायं मणि इमस्मिं करण्डके’’ति. करण्डकस्मिं मणिं समनुपस्सति. एवमेवं इधेकच्चो रूपं… वेदनं… सञ्ञं… सङ्खारे अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमस्मिं विञ्ञाणे’’ति. विञ्ञाणस्मिं अत्तानं समनुपस्सति. अभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं चतुत्था विञ्ञाणवत्थुका अत्तानुदिट्ठि. अत्तानुदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं विञ्ञाणस्मिं अत्तानं समनुपस्सति. अत्तानुदिट्ठिया इमेहि वीसतिया आकारेहि अभिनिवेसो होति.

अत्तानुदिट्ठिनिद्देसो दुतियो.

३. मिच्छादिट्ठिनिद्देसो

१३६. मिच्छादिट्ठिया कतमेहि दसहाकारेहि अभिनिवेसो होति? ‘‘नत्थि दिन्न’’न्ति – वत्थु [वत्थुं (स्या.) एवमुपरिपि]. एवंवादो मिच्छाभिनिवेसपरामासो [मिच्छादिट्ठाभिनिवेसपरामासो (स्या.)] दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा मिच्छावत्थुका मिच्छादिट्ठि. मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘नत्थि यिट्ठ’’न्ति – वत्थु…पे… ‘‘नत्थि हुत’’न्ति – वत्थु… ‘‘नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति – वत्थु… ‘‘नत्थि अयं लोको’’ति – वत्थु… ‘‘नत्थि परो लोको’’ति – वत्थु… ‘‘नत्थि माता’’ति – वत्थु… ‘‘नत्थि पिता’’ति – वत्थु… ‘‘नत्थि सत्ता ओपपातिका’’ति – वत्थु… ‘‘नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मापटिपन्ना, ये इमञ्च लोकं, परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति – वत्थु. एवंवादो मिच्छाभिनिवेसपरामासो दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं दसमा मिच्छावत्थुका मिच्छादिट्ठि. मिच्छादिट्ठि दिट्ठिविपत्ति…पे… मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स द्वेव गतियो…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. मिच्छादिट्ठिया इमेहि दसहाकारेहि अभिनिवेसो होति.

मिच्छादिट्ठिनिद्देसो ततियो.

४. सक्कायदिट्ठिनिद्देसो

१३७. सक्कायदिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं.

कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं…पे… ओदातकसिणं अत्ततो समनुपस्सति. ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति – ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो…पे… एवमेवं इधेकच्चो ओदातकसिणं अत्ततो समनुपस्सति. अभिनिवेसपरामासो दिट्ठि…पे… अयं पठमा रूपवत्थुका सक्कायदिट्ठि. सक्कायदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति…पे… सक्कायदिट्ठिया इमेहि वीसतिया आकारेहि अभिनिवेसो होति.

सक्कायदिट्ठिनिद्देसो चतुत्थो.

५. सस्सतदिट्ठिनिद्देसो

१३८. सक्कायवत्थुकाय सस्सतदिट्ठिया कतमेहि पन्नरसहि आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनावन्तं वा अत्तानं…पे… सञ्ञावन्तं वा अत्तानं… सङ्खारवन्तं वा अत्तानं… विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं.

कथं रूपवन्तं अत्तानं समनुपस्सति? इधेकच्चो वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति. तस्स एवं होति – ‘‘अयं खो मे अत्ता. सो खो पन मे अयं अत्ता इमिना रूपेन रूपवा’’ति. रूपवन्तं अत्तानं समनुपस्सति. सेय्यथापि रुक्खो छायासम्पन्नो अस्स. तमेनं पुरिसो एवं वदेय्य – ‘‘अयं रुक्खो, अयं छाया; अञ्ञो रुक्खो, अञ्ञा छाया. सो खो पनायं रुक्खो इमाय छायाय छायावा’’ति. छायावन्तं रुक्खं समनुपस्सति. एवमेवं इधेकच्चो वेदनं…पे… अयं पठमा सक्कायवत्थुका सस्सतदिट्ठि. सस्सतदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपवन्तं अत्तानं समनुपस्सति…पे… सक्कायवत्थुकाय सस्सतदिट्ठिया इमेहि पन्नरसहि आकारेहि अभिनिवेसो होति.

सस्सतदिट्ठिनिद्देसो पञ्चमो.

६. उच्छेददिट्ठिनिद्देसो

१३९. सक्कायवत्थुकाय उच्छेददिट्ठिया कतमेहि पञ्चहि आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, वेदनं अत्ततो समनुपस्सति, सञ्ञं अत्ततो समनुपस्सति, सङ्खारे अत्ततो समनुपस्सति, विञ्ञाणं अत्ततो समनुपस्सति.

कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं…पे… ओदातकसिणं अत्ततो समनुपस्सति. ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति – ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो…पे… अयं पठमा सक्कायवत्थुका उच्छेददिट्ठि. उच्छेददिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति…पे… सक्कायवत्थुकाय उच्छेददिट्ठिया इमेहि पञ्चहि आकारेहि अभिनिवेसो होति.

उच्छेददिट्ठिनिद्देसो छट्ठो.

७. अन्तग्गाहिकादिट्ठिनिद्देसो

१४०. अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्ञासाय आकारेहि अभिनिवेसो होति? ‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति? ‘‘अन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया… ‘‘होति तथागतो परं मरणा’’ति…पे… न होति तथागतो परं मरणा’’ति… ‘‘होति च न च होति तथागतो परं मरणा’’ति… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतिहाकारेहि अभिनिवेसो होति?

‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो होति…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो होति.

[क] ‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं लोको चेव सस्सतं चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘सस्सतो लोको’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि …पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

वेदना लोको चेव सस्सता चाति…पे… सञ्ञा लोको चेव सस्सता चाति…पे… सङ्खारा लोको चेव सस्सता चाति…पे… विञ्ञाणं लोको चेव सस्सतञ्चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पञ्चमी सस्सतो लोकोति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[ख] ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं लोको चेव असस्सतञ्चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अयं पठमा ‘‘असस्सतो लोको’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि दिट्ठिविपत्ति…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

वेदना लोको चेव असस्सता चाति…पे… सञ्ञा लोको चेव असस्सता चाति…पे… सङ्खारा लोको चेव असस्सता चाति…पे… विञ्ञाणं लोको चेव असस्सतञ्चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[ग] ‘‘अन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? इधेकच्चो परित्तं ओकासं नीलकतो फरति. तस्स एवं होति – ‘‘अन्तवा अयं लोको परिवटुमो’’ति. अन्तसञ्ञी होति. यं फरति, तं वत्थु चेव लोको च. येन फरति, सो अत्ता चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘अन्तवा लोको’’ति अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

इधेकच्चो परित्तं ओकासं पीतकतो फरति… लोहितकतो फरति… ओदातकतो फरति… ओभासकतो फरति. तस्स एवं होति – ‘‘अन्तवा अयं लोको परिवटुमो’’ति. अन्तसञ्ञी होति. यं फरति तं वत्थु चेव लोको च. येन फरति सो अत्ता चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अन्तवा लोकोति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[घ] ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? इधेकच्चो विपुलं ओकासं नीलकतो फरति. तस्स एवं होति – ‘‘अनन्तवा अयं लोको अपरियन्तो’’ति. अनन्तसञ्ञी होति. यं फरति तं वत्थु चेव लोको च; येन फरति सो अत्ता चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

इधेकच्चो विपुलं ओकासं पीतकतो फरति… लोहितकतो फरति… ओदातकतो फरति… ओभासकतो फरति. तस्स एवं होति – ‘‘अनन्तवा अयं लोको अपरियन्तो’’ति. अनन्तसञ्ञी होति. यं फरति तं वत्थु चेव लोको च; येन फरति सो अत्ता चेव लोको चाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अनन्तवा लोकोति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[ङ] ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं जीवञ्चेव सरीरञ्च; यं जीवं तं सरीरं, यं सरीरं तं जीवन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

वेदना जीवा चेव सरीरं च… सञ्ञा जीवा चेव सरीरं च… सङ्खारा जीवा चेव सरीरं च… विञ्ञाणं जीवञ्चेव सरीरञ्च; यं जीवं तं सरीरं, यं सरीरं तं जीवन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[च] ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं सरीरं, न जीवं; जीवं न सरीरं. अञ्ञं जीवं अञ्ञं सरीरन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

वेदना सरीरं, न जीवं… सञ्ञा सरीरं, न जीवं… सङ्खारा सरीरं, न जीवं… विञ्ञाणं सरीरं, न जीवं; जीवं न सरीरं. अञ्ञं जीवं, अञ्ञं सरीरन्ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… अञ्ञं जीवं, अञ्ञं सरीरन्ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[छ] ‘‘होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतो कायस्स भेदा होतिपि तिट्ठतिपि उप्पज्जतिपि निब्बत्ततिपीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतो कायस्स भेदा होतिपि तिट्ठतिपि उप्पज्जतिपि निब्बत्ततिपीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[ज] ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतोपि कायस्स भेदा उच्छिज्जति विनस्सति; न होति तथागतो परं मरणाति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतोपि कायस्स भेदा उच्छिज्जति विनस्सति. ‘‘न होति तथागतो परं मरणा’’ति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[झ] ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतो कायस्स भेदा होति च न च होतीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि न च दिट्ठियो.

वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतो कायस्स भेदा होति च न च होतीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि…पे… ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति.

[ञ] ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया कतमेहि पञ्चहाकारेहि अभिनिवेसो होति? रूपं इधेव मरणधम्मं. तथागतो कायस्स भेदा परं मरणा नेव होति न न होतीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि, अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

वेदना इधेव मरणधम्मा…पे… सञ्ञा इधेव मरणधम्मा… सङ्खारा इधेव मरणधम्मा… विञ्ञाणं इधेव मरणधम्मं. तथागतो कायस्स भेदा परं मरणा नेव होति न न होतीति – अभिनिवेसपरामासो दिट्ठि. ताय दिट्ठिया सो अन्तो गहितोति – अन्तग्गाहिका दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पञ्चमी ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिका दिट्ठि. अन्तग्गाहिका दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्चहाकारेहि अभिनिवेसो होति. अन्तग्गाहिकाय दिट्ठिया इमेहि पञ्ञासाय आकारेहि अभिनिवेसो होति.

अन्तग्गाहिकादिट्ठिनिद्देसो सत्तमो.

८. पुब्बन्तानुदिट्ठिनिद्देसो

१४१. पुब्बन्तानुदिट्ठिया कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका – पुब्बन्तानुदिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.

पुब्बन्तानुदिट्ठिनिद्देसो अट्ठमो.

९. अपरन्तानुदिट्ठिनिद्देसो

१४२. अपरन्तानुदिट्ठिया कतमेहि चतुचत्तालीसाय आकारेहि अभिनिवेसो होति? सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादा – अपरन्तानुदिट्ठिया इमेहि चतुचत्तालीसाय आकारेहि अभिनिवेसो होति.

अपरन्तानुदिट्ठिनिद्देसो नवमो.

१०-१२. सञ्ञोजनिकादिदिट्ठिनिद्देसो

१४३. सञ्ञोजनिकाय दिट्ठिया कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? या दिट्ठि दिट्ठिगतं दिट्ठिगहनं…पे… दिट्ठाभिनिवेसो दिट्ठिपरामासो – सञ्ञोजनिकाय दिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.

१४४. ‘‘अह’’न्ति – मानविनिबन्धाय दिट्ठिया कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? चक्खु अहन्ति – अभिनिवेसपरामासो. अहन्ति – मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘अह’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

सोतं अहन्ति…पे… घानं अहन्ति…पे… जिव्हा अहन्ति…पे… कायो अहन्ति…पे… मनो अहन्ति…पे… रूपा अहन्ति…पे… धम्मा अहन्ति… चक्खुविञ्ञाणं अहन्ति…पे… मनोविञ्ञाणं अहन्ति – अभिनिवेसपरामासो. अहन्ति – मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं अट्ठारसमी ‘‘अह’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘अह’’न्ति – मानविनिबन्धाय दिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.

१४५. ‘‘मम’’न्ति – मानविनिबन्धाय दिट्ठिया कतमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति? चक्खु ममन्ति – अभिनिवेसपरामासो. ममन्ति – मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा ‘‘मम’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

सोतं ममन्ति…पे… घानं ममन्ति…पे… जिव्हा ममन्ति…पे… कायो ममन्ति…पे… मनो ममन्ति…पे… रूपा ममन्ति…पे… धम्मा ममन्ति…पे… चक्खुविञ्ञाणं ममन्ति…पे… मनोविञ्ञाणं ममन्ति अभिनिवेसपरामासो. ममन्ति मानविनिबन्धा दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं अट्ठारसमी ‘‘मम’’न्ति – मानविनिबन्धा दिट्ठि. मानविनिबन्धा दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. ‘‘मम’’न्ति – मानविनिबन्धाय दिट्ठिया इमेहि अट्ठारसहि आकारेहि अभिनिवेसो होति.

सञ्ञोजनिकादिदिट्ठिनिद्देसो द्वादसमो.

१३. अत्तवादपटिसंयुत्तदिट्ठिनिद्देसो

१४६. अत्तवादपटिसंयुत्ताय दिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं…पे….

कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं…पे… ओदातकसिणं अत्ततो समनुपस्सति. ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति – ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो ‘‘या अच्चि, सो वण्णो; यो वण्णो, सा अच्ची’’ति – अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेवं इधेकच्चो ओदातकसिणं अत्ततो समनुपस्सति…पे… अयं पठमा रूपवत्थुका अत्तवादपटिसंयुत्ता दिट्ठि. अत्तवादपटिसंयुत्ता दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति…पे… अत्तवादपटिसंयुत्ताय दिट्ठिया इमेहि वीसतिया आकारेहि अभिनिवेसो होति.

अत्तवादपटिसंयुत्तदिट्ठिनिद्देसो तेरसमो.

१४. लोकवादपटिसंयुत्तदिट्ठिनिद्देसो

१४७. लोकवादपटिसंयुत्ताय दिट्ठिया कतमेहि अट्ठहि आकारेहि अभिनिवेसो होति? सस्सतो अत्ता च लोको चाति – अभिनिवेसपरामासो लोकवादपटिसंयुत्ता दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा, दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं पठमा लोकवादपटिसंयुत्ता दिट्ठि. लोकवादपटिसंयुत्ता दिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो.

असस्सतो अत्ता च लोको चाति…पे… सस्सतो च असस्सतो च अत्ता च लोको चाति…पे… नेव सस्सतो नासस्सतो अत्ता च लोको चाति… अन्तवा अत्ता च लोको चाति… अनन्तवा अत्ता च लोको चाति… अन्तवा च अनन्तवा च अत्ता च लोको चाति… नेव अन्तवा न अनन्तवा अत्ता च लोको चाति अभिनिवेसपरामासो लोकवादपटिसंयुत्ता दिट्ठि. दिट्ठि न वत्थु, वत्थु न दिट्ठि. अञ्ञा दिट्ठि, अञ्ञं वत्थु. या च दिट्ठि यञ्च वत्थु – अयं अट्ठमी लोकवादपटिसंयुत्ता दिट्ठि. लोकवादपटिसंयुत्ता दिट्ठि मिच्छादिट्ठि …पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. लोकवादपटिसंयुत्ताय दिट्ठिया इमेहि अट्ठहि आकारेहि अभिनिवेसो होति.

लोकवादपटिसंयुत्तदिट्ठिनिद्देसो चुद्दसमो.

१५-१६. भव-विभवदिट्ठिनिद्देसो

१४८. ओलीयनाभिनिवेसो भवदिट्ठि. अतिधावनाभिनिवेसो विभवदिट्ठि. अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो कति भवदिट्ठियो, कति विभवदिट्ठियो? अत्तानुदिट्ठिया वीसतिया आकारेहि अभिनिवेसो कति भवदिट्ठियो कति विभवदिट्ठियो…पे… लोकवादपटिसंयुत्ताय दिट्ठिया अट्ठहि आकारेहि अभिनिवेसो कति भवदिट्ठियो कति विभवदिट्ठियो?

अस्साददिट्ठिया पञ्चतिंसाय आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. अत्तानुदिट्ठिया वीसतिया आकारेहि अभिनिवेसो पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो. मिच्छादिट्ठिया दसहि आकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. सक्कायदिट्ठिया वीसतिया आकारेहि अभिनिवेसो पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो. सक्कायवत्थुकाय सस्सतदिट्ठिया पन्नरसहि आकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. सक्कायवत्थुकाय उच्छेददिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो.

‘‘सस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. ‘‘असस्सतो लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. ‘‘अन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. ‘‘अनन्तवा लोको’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. ‘‘तं जीवं तं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. ‘‘होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. ‘‘न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. ‘‘होति च न च होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो ‘‘नेव होति न न होति तथागतो परं मरणा’’ति – अन्तग्गाहिकाय दिट्ठिया पञ्चहाकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो.

पुब्बन्तानुदिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. अपरन्तानुदिट्ठिया चतुचत्तारीसाय आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. सञ्ञोजनिकाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो. अहन्ति – मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सब्बाव ता विभवदिट्ठियो. ममन्ति – मानविनिबन्धाय दिट्ठिया अट्ठारसहि आकारेहि अभिनिवेसो सब्बाव ता भवदिट्ठियो. अत्तवादपटिसंयुत्ताय दिट्ठिया वीसतिया आकारेहि अभिनिवेसो पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो. लोकवादपटिसंयुत्ताय दिट्ठिया अट्ठहि आकारेहि अभिनिवेसो सिया भवदिट्ठियो, सिया विभवदिट्ठियो.

सब्बाव ता दिट्ठियो अस्साददिट्ठियो. सब्बाव ता दिट्ठियो अत्तानुदिट्ठियो. सब्बाव ता दिट्ठियो मिच्छादिट्ठियो. सब्बाव ता दिट्ठियो सक्कायदिट्ठियो. सब्बाव ता दिट्ठियो अन्तग्गाहिका दिट्ठियो. सब्बाव ता दिट्ठियो सञ्ञोजनिका दिट्ठियो. सब्बाव ता दिट्ठियो अत्तवादपटिसंयुत्ता दिट्ठियो.

भवञ्च दिट्ठिं विभवञ्च दिट्ठिं, एतं द्वयं तक्किका निस्सितासे;

तेसं निरोधम्हि न हत्थि ञाणं, यत्थायं लोको विपरीतसञ्ञीति.

१४९. ‘‘द्वीहि, भिक्खवे, दिट्ठिगतेहि परियुट्ठिता देवमनुस्सा ओलीयन्ति [ओलियन्ति (स्या. क.) इतिवु. ४९ पस्सितब्बा] एके, अतिधावन्ति एके; चक्खुमन्तो च पस्सन्ति. कथञ्च, भिक्खवे, ओलीयन्ति एके? भवारामा, भिक्खवे, देवमनुस्सा भवरता भवसम्मुदिता. तेसं भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति नाधिमुच्चति. एवं खो, भिक्खवे, ओलीयन्ति एके.

‘‘कथञ्च, भिक्खवे, अतिधावन्ति एके? भवेनेव खो पनेके अट्टीयमाना [अट्टियमाना (स्या. क.) इतिवु. ४९ पस्सितब्बा] हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ति – ‘‘यतो किर, भो, अयं अत्ता कायस्स भेदा परं मरणा उच्छिज्जति विनस्सति न होति परं मरणा, एतं सन्तं एतं पणीतं एतं याथावन्ति. एवं खो, भिक्खवे, अतिधावन्ति एके.

‘‘कथञ्च, भिक्खवे, चक्खुमन्तो च पस्सन्ति? इध, भिक्खवे, भिक्खु भूतं भूततो पस्सति. भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भिक्खवे, चक्खुमन्तो च पस्सन्ति.

‘‘यो [अयं गाथा इतिवु. ४९ दिस्सति] भूतं भूततो दिस्वा, भूतस्स च अतिक्कमं;

यथाभूतेधिमुच्चति, भवतण्हा परिक्खया.

‘‘स वे भूतपरिञ्ञातो, वीततण्हो भवाभवे;

भूतस्स विभवा भिक्खु, नागच्छति पुनब्भव’’न्ति.

१५०. तयो पुग्गला विपन्नदिट्ठी, तयो पुग्गला सम्पन्नदिट्ठी. कतमे तयो पुग्गला विपन्नदिट्ठी? तित्थियो च, तित्थियसावको च, यो च मिच्छादिट्ठिको – इमे तयो पुग्गला विपन्नदिट्ठी.

कतमे तयो पुग्गला सम्पन्नदिट्ठी? तथागतो च, तथागतसावको च, यो च सम्मादिट्ठिको – इमे तयो पुग्गला सम्पन्नदिट्ठी.

‘‘कोधनो उपनाही च, पापमक्खी च यो नरो;

विपन्नदिट्ठि मायावी, तं जञ्ञा वसलो इति’’ [इमे (स्या.) सु. नि. ११६ पस्सितब्बा].

अक्कोधनो अनुपनाही, विसुद्धो [अमक्खी (स्या.) अट्ठकथा ओलोकेतब्बा] सुद्धतं गतो;

सम्पन्नदिट्ठि मेधावी, तं जञ्ञा अरियो इतीति.

तिस्सो विपन्नदिट्ठियो, तिस्सो सम्पन्नदिट्ठियो. कतमा तिस्सो विपन्नदिट्ठियो? एतं ममाति – विपन्नदिट्ठि. एसोहमस्मीति – विपन्नदिट्ठि. एसो मे अत्ताति – विपन्नदिट्ठि. इमा तिस्सो विपन्नदिट्ठियो.

कतमा तिस्सो सम्पन्नदिट्ठियो? नेतं ममाति – सम्पन्नदिट्ठि. नेसोहमस्मीति – सम्पन्नदिट्ठि. न मेसो अत्ताति – सम्पन्नदिट्ठि. इमा तिस्सो सम्पन्नदिट्ठियो.

एतं ममाति – का दिट्ठि, कति दिट्ठियो, कतमन्तानुग्गहिता ता दिट्ठियो? एसोहमस्मीति – का दिट्ठि, कति दिट्ठियो, कतमन्तानुग्गहिता ता दिट्ठियो? एसो मे अत्ताति – का दिट्ठि, कति दिट्ठियो, कतमन्तानुग्गहिता ता दिट्ठियो?

एतं ममाति – पुब्बन्तानुदिट्ठि. अट्ठारस दिट्ठियो. पुब्बन्तानुग्गहिता ता दिट्ठियो. एसोहमस्मीति – अपरन्तानुदिट्ठि. चतुचत्तारीसं दिट्ठियो. अपरन्तानुग्गहिता ता दिट्ठियो. एसो मे अत्ताति – वीसतिवत्थुका अत्तानुदिट्ठि. वीसतिवत्थुका सक्कायदिट्ठि. सक्कायदिट्ठिप्पमुखानि [सक्कायदिट्ठिप्पमुखेन (स्या.)] द्वासट्ठि दिट्ठिगतानि. पुब्बन्तापरन्तानुग्गहिता ता दिट्ठियो.

१५१. ‘‘ये केचि, भिक्खवे, मयि निट्ठं गता, सब्बे ते दिट्ठिसम्पन्ना. तेसं दिट्ठिसम्पन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा. कतमेसं पञ्चन्नं इध निट्ठा? सत्तक्खत्तुपरमस्स, कोलंकोलस्स, एकबीजिस्स, सकदागामिस्स, यो च दिट्ठेव धम्मे अरहा – इमेसं पञ्चन्नं इध निट्ठा.

‘‘कतमेसं पञ्चन्नं इध विहाय निट्ठा? अन्तरापरिनिब्बायिस्स, उपहच्चपरिनिब्बायिस्स, असङ्खारपरिनिब्बायिस्स, ससङ्खारपरिनिब्बायिस्स, उद्धंसोतस्स, अकनिट्ठगामिनो – इमेसं पञ्चन्नं इध विहाय निट्ठा.

‘‘ये केचि, भिक्खवे, मयि निट्ठं गता, सब्बे ते दिट्ठिसम्पन्ना. तेसं दिट्ठिसम्पन्नानं इमेसं पञ्चन्नं इध निट्ठा, इमेसं पञ्चन्नं इध विहाय निट्ठा.

‘‘ये केचि, भिक्खवे, मयि अवेच्चप्पसन्ना, सब्बे ते सोतापन्ना. तेसं सोतापन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा. कतमेसं पञ्चन्नं इध निट्ठा? सत्तक्खत्तुपरमस्स, कोलंकोलस्स, एकबीजिस्स, सकदागामिस्स, यो च दिट्ठेव धम्मे अरहा – इमेसं पञ्चन्नं इध निट्ठा.

‘‘कतमेसं पञ्चन्नं इध विहाय निट्ठा? अन्तरापरिनिब्बायिस्स, उपहच्चपरिनिब्बायिस्स, असङ्खारपरिनिब्बायिस्स, ससङ्खारपरिनिब्बायिस्स, उद्धंसोतस्स, अकनिट्ठगामिनो – इमेसं पञ्चन्नं इध विहाय निट्ठा.

‘‘ये केचि, भिक्खवे, मयि अवेच्चप्पसन्ना, सब्बे ते सोतापन्ना. तेसं सोतापन्नानं इमेसं पञ्चन्नं इध निट्ठा. इमेसं पञ्चन्नं इध विहाय निट्ठाति’’.

भवविभवदिट्ठिनिद्देसो सोळसमो.

दिट्ठिकथा निट्ठिता.

३. आनापानस्सतिकथा

१. गणनवार

१५२. सोळसवत्थुकं आनापानस्सतिसमाधिं [आनापानसतिसमाधिं (सी. अट्ठ.)] भावयतो समाधिकानि द्वे ञाणसतानि उप्पज्जन्ति – अट्ठ परिपन्थे [परिबन्धे (क.)] ञाणानि, अट्ठ च उपकारे ञाणानि, अट्ठारस उपक्किलेसे ञाणानि, तेरस वोदाने ञाणानि, बात्तिंस सतोकारिस्स [सतोकारीसु (स्या.)] ञाणानि, चतुवीसति समाधिवसेन ञाणानि, द्वेसत्तति विपस्सनावसेन ञाणानि, अट्ठ निब्बिदाञाणानि, अट्ठ निब्बिदानुलोमञाणानि, अट्ठ निब्बिदापटिप्पस्सद्धिञाणानि, एकवीसति विमुत्तिसुखे ञाणानि.

कतमानि अट्ठ परिपन्थे ञाणानि, अट्ठ च उपकारे ञाणानि? कामच्छन्दो समाधिस्स परिपन्थो, नेक्खम्मं समाधिस्स उपकारं. ब्यापादो समाधिस्स परिपन्थो, अब्यापादो समाधिस्स उपकारं. थिनमिद्धं समाधिस्स परिपन्थो, आलोकसञ्ञा समाधिस्स उपकारं. उद्धच्चं समाधिस्स परिपन्थो, अविक्खेपो समाधिस्स उपकारं. विचिकिच्छा समाधिस्स परिपन्थो, धम्मववत्थानं समाधिस्स उपकारं. अविज्जा समाधिस्स परिपन्थो, ञाणं समाधिस्स उपकारं. अरति समाधिस्स परिपन्थो, पामोज्जं समाधिस्स उपकारं. सब्बेपि अकुसला धम्मा समाधिस्स परिपन्था, सब्बेपि कुसला धम्मा समाधिस्स उपकारा. इमानि अट्ठ परिपन्थे ञाणानि, अट्ठ च उपकारे ञाणानि.

गणनवारो पठमो.

२. सोळसञाणनिद्देसो

१५३. इमेहि सोळसहि आकारेहि उदुचित्तं चित्तं समुदुचितं चित्तं एकत्ते सन्तिट्ठति, नीवरणेहि विसुज्झति. कतमे ते एकत्ता? नेक्खम्मं एकत्तं, अब्यापादो एकत्तं, आलोकसञ्ञा एकत्तं, अविक्खेपो एकत्तं, धम्मववत्थानं एकत्तं, ञाणं एकत्तं, पामोज्जं एकत्तं, सब्बेपि कुसला धम्मा एकत्ता.

नीवरणाति, कतमे ते नीवरणा? कामच्छन्दो नीवरणं, ब्यापादो नीवरणं, थिनमिद्धं नीवरणं, उद्धच्चकुक्कुच्चं नीवरणं, विचिकिच्छा नीवरणं, अविज्जा नीवरणं, अरति नीवरणं, सब्बेपि अकुसला धम्मा नीवरणा.

नीवरणाति, केनट्ठेन नीवरणा? निय्यानावरणट्ठेन नीवरणा. कतमे ते निय्याना? नेक्खम्मं अरियानं निय्यानं. तेन च नेक्खम्मेन अरिया निय्यन्ति. कामच्छन्दो निय्यानावरणं. तेन च कामच्छन्देन निवुतत्ता नेक्खम्मं अरियानं निय्यानं नप्पजानातीति – कामच्छन्दो निय्यानावरणं. अब्यापादो अरियानं निय्यानं. तेन च अब्यापादेन अरिया निय्यन्ति. ब्यापादो निय्यानावरणं. तेन च ब्यापादेन निवुतत्ता अब्यापादं अरियानं निय्यानं नप्पजानातीति – ब्यापादो निय्यानावरणं. आलोकसञ्ञा अरियानं निय्यानं. ताय च आलोकसञ्ञाय अरिया निय्यन्ति. थिनमिद्धं निय्यानावरणं. तेन च थिनमिद्धेन निवुतत्ता आलोकसञ्ञं अरियानं निय्यानं नप्पजानातीति – थिनमिद्धं निय्यानावरणं. अविक्खेपो अरियानं निय्यानं. तेन च अविक्खेपेन अरिया निय्यन्ति. उद्धच्चं निय्यानावरणं. तेन च उद्धच्चेन निवुतत्ता अविक्खेपं अरियानं निय्यानं नप्पजानातीति – उद्धच्चं निय्यानावरणं. धम्मववत्थानं अरियानं निय्यानं. तेन च धम्मववत्थानेन अरिया निय्यन्ति. विचिकिच्छा निय्यानावरणं. ताय च विचिकिच्छाय निवुतत्ता धम्मववत्थानं अरियानं निय्यानं नप्पजानातीति – विचिकिच्छा निय्यानावरणं. ञाणं अरियानं निय्यानं. तेन च ञाणेन अरिया निय्यन्ति. अविज्जा निय्यानावरणं. ताय च अविज्जाय निवुतत्ता ञाणं अरियानं निय्यानं नप्पजानातीति – अविज्जा निय्यानावरणं. पामोज्जं अरियानं निय्यानं. तेन च पामोज्जेन अरिया निय्यन्ति. अरति निय्यानावरणं. ताय च अरतिया निवुतत्ता पामोज्जं अरियानं निय्यानं नप्पजानातीति – अरति निय्यानावरणं. सब्बेपि कुसला धम्मा अरियानं निय्यानं. तेहि च कुसलेहि धम्मेहि अरिया निय्यन्ति. सब्बेपि अकुसला धम्मा निय्यानावरणा. तेहि च अकुसलेहि धम्मेहि निवुतत्ता कुसले धम्मे अरियानं निय्यानं नप्पजानातीति – सब्बेपि अकुसला धम्मा निय्यानावरणा. इमेहि च पन नीवरणेहि विसुद्धचित्तस्स सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो खणिकसमोधाना.

सोळसञाणनिद्देसो दुतियो.

३. उपक्किलेसञाणनिद्देसो

पठमच्छक्कं

१५४. इमेहि च पन नीवरणेहि विसुद्धचित्तस्स सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो खणिकसमोधाना कतमे अट्ठारस उपक्किलेसा उप्पज्जन्ति? अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तविक्खेपगतं चित्तं समाधिस्स परिपन्थो. पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धाविक्खेपगतं चित्तं समाधिस्स परिपन्थो. अस्सासपटिकङ्खना निकन्ति तण्हाचरिया समाधिस्स परिपन्थो. पस्सासपटिकङ्खना निकन्ति तण्हाचरिया समाधिस्स परिपन्थो. अस्सासेनाभितुन्नस्स पस्सासपटिलाभे मुच्छना समाधिस्स परिपन्थो. पस्सासेनाभितुन्नस्स अस्सासपटिलाभे मुच्छना समाधिस्स परिपन्थो.

अनुगच्छना च अस्सासं, पस्सासं अनुगच्छना;

सति अज्झत्तविक्खेपा, कङ्खना बहिद्धाविक्खेपपत्थना [विक्खेपपन्थना (स्या.)].

अस्सासेनाभितुन्नस्स, पस्सासपटिलाभे मुच्छना;

पस्सासेनाभितुन्नस्स, अस्सासपटिलाभे मुच्छना.

छ एते उपक्किलेसा, आनापानस्सतिसमाधिस्स;

येहि विक्खिप्पमानस्स [विकम्पमानस्स (स्या.)], नो च चित्तं विमुच्चति;

विमोक्खं अप्पजानन्ता, ते होन्ति परपत्तियाति.

दुतियच्छक्कं

१५५. निमित्तं आवज्जतो अस्सासे चित्तं विकम्पति – समाधिस्स परिपन्थो. अस्सासं आवज्जतो निमित्ते चित्तं विकम्पति – समाधिस्स परिपन्थो. निमित्तं आवज्जतो पस्सासे चित्तं विकम्पति – समाधिस्स परिपन्थो. पस्सासं आवज्जतो निमित्ते चित्तं विकम्पति – समाधिस्स परिपन्थो. अस्सासं आवज्जतो पस्सासे चित्तं विकम्पति – समाधिस्स परिपन्थो. पस्सासं आवज्जतो अस्सासे चित्तं विकम्पति – समाधिस्स परिपन्थो.

निमित्तं आवज्जमानस्स, अस्सासे विक्खिपते मनो;

अस्सासं आवज्जमानस्स, निमित्ते चित्तं विकम्पति.

निमित्तं आवज्जमानस्स, पस्सासे विक्खिपते मनो;

पस्सासं आवज्जमानस्स, निमित्ते चित्तं विकम्पति.

अस्सासं आवज्जमानस्स, पस्सासे विक्खिपते मनो;

पस्सासं आवज्जमानस्स, अस्सासे चित्तं विकम्पति.

छ एते उपक्किलेसा, आनापानस्सतिसमाधिस्स;

येहि विक्खिप्पमानस्स, नो च चित्तं विमुच्चति;

विमोक्खं अप्पजानन्ता, ते होन्ति परपत्तियाति.

ततियच्छक्कं

१५६. अतीतानुधावनं चित्तं विक्खेपानुपतितं – समाधिस्स परिपन्थो. अनागतपटिकङ्खनं चित्तं विकम्पितं – समाधिस्स परिपन्थो. लीनं चित्तं कोसज्जानुपतितं – समाधिस्स परिपन्थो. अतिपग्गहितं चित्तं उद्धच्चानुपतितं – समाधिस्स परिपन्थो. अभिनतं चित्तं रागानुपतितं – समाधिस्स परिपन्थो. अपनतं चित्तं ब्यापादानुपतितं – समाधिस्स परिपन्थो.

अतीतानुधावनं चित्तं, अनागतपटिकङ्खनं लीनं;

अतिपग्गहितं अभिनतं, अपनतं चित्तं न समाधियति.

छ एते उपक्किलेसा, आनापानस्सतिसमाधिस्स;

येहि उपक्किलिट्ठसङ्कप्पो, अधिचित्तं नप्पजानातीति.

१५७. अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धाविक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अस्सासपटिकङ्खनाय निकन्तिया तण्हाचरियाय कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासपटिकङ्खनाय निकन्तिया तण्हाचरियाय कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अस्सासेनाभितुन्नस्स पस्सासपटिलाभे मुच्छितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासेनाभितुन्नस्स अस्सासपटिलाभे मुच्छितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. निमित्तं आवज्जतो अस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अस्सासं आवज्जतो निमित्ते चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. निमित्तं आवज्जतो पस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासं आवज्जतो निमित्ते चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अस्सासं आवज्जतो पस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासं आवज्जतो अस्सासे चित्तं विकम्पितत्ता कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अतीतानुधावनेन चित्तेन विक्खेपानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अनागतपटिकङ्खनेन चित्तेन विकम्पितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. लीनेन चित्तेन कोसज्जानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अतिपग्गहितेन चित्तेन उद्धच्चानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अभिनतेन चित्तेन रागानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. अपनतेन चित्तेन ब्यापादानुपतितेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च.

आनापानस्सति यस्स, परिपुण्णा अभाविता;

कायोपि इञ्जितो होति, चित्तम्पि होति इञ्जितं;

कायोपि फन्दितो होति, चित्तम्पि होति फन्दितं.

आनापानस्सति यस्स, परिपुण्णा सुभाविता;

कायोपि अनिञ्जितो होति, चित्तम्पि होति अनिञ्जितं;

कायोपि अफन्दितो होति, चित्तम्पि होति अफन्दितन्ति.

इमेहि च पन नीवरणेहि विसुद्धचित्तस्स सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो खणिकसमोधाना इमे अट्ठारस उपक्किलेसा उप्पज्जन्ति.

उपक्किलेसञाणनिद्देसो ततियो.

४. वोदानञाणनिद्देसो

१५८. कतमानि तेरस वोदाने ञाणानि? अतीतानुधावनं चित्तं विक्खेपानुपतितं; तं विवज्जयित्वा एकट्ठाने समादहति – एवम्पि चित्तं न विक्खेपं गच्छति. अनागतपटिकङ्खनं चित्तं विकम्पितं; तं विवज्जयित्वा तत्थेव अधिमोचेति – एवम्पि चित्तं न विक्खेपं गच्छति. लीनं चित्तं कोसज्जानुपतितं; तं पग्गण्हित्वा कोसज्जं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. अतिपग्गहितं चित्तं उद्धच्चानुपतितं; तं विनिग्गण्हित्वा उद्धच्चं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. अभिनतं चित्तं रागानुपतितं; तं सम्पजानो हुत्वा रागं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. अपनतं चित्तं ब्यापादानुपतितं; तं सम्पजानो हुत्वा ब्यापादं पजहति – एवम्पि चित्तं न विक्खेपं गच्छति. इमेहि छहि ठानेहि परिसुद्धं चित्तं परियोदातं एकत्तगतं होति.

कतमे ते एकत्ता? दानवोसग्गुपट्ठानेकत्तं, समथनिमित्तुपट्ठानेकत्तं, वयलक्खणुपट्ठानेकत्तं, निरोधुपट्ठानेकत्तं. दानवोसग्गुपट्ठानेकत्तं चागाधिमुत्तानं, समथनिमित्तुपट्ठानेकत्तञ्च अधिचित्तमनुयुत्तानं, वयलक्खणुपट्ठानेकत्तञ्च विपस्सकानं, निरोधुपट्ठानेकत्तञ्च अरियपुग्गलानं – इमेहि चतूहि ठानेहि एकत्तगतं चित्तं पटिपदाविसुद्धिपक्खन्दञ्चेव होति, उपेक्खानुब्रूहितञ्च, ञाणेन च सम्पहंसितं.

पठमस्स झानस्स को आदि, किं मज्झे, किं परियोसानं? पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं. पठमस्स झानस्स पटिपदाविसुद्धि आदि. आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि. यो तस्स परिपन्थो ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. पठमस्स झानस्स पटिपदाविसुद्धि आदि. आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘‘पठमं झानं आदिकल्याणञ्चेव होति लक्खणसम्पन्नञ्च’’.

पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे. मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि. विसुद्धं चित्तं अज्झुपेक्खति, समथपटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति – पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे. मज्झस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘‘पठमं झानं मज्झेकल्याणञ्चेव होति लक्खणसम्पन्नञ्च’’.

पठमस्स झानस्स सम्पहंसना परियोसानं. परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि. तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. पठमस्स झानस्स सम्पहंसना परियोसानं. परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति – ‘‘पठमं झानं परियोसानकल्याणञ्चेव होति लक्खणसम्पन्नञ्च’’. एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.

दुतियस्स झानस्स को आदि, किं मज्झे, किं परियोसानं? दुतियस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं पीतिसम्पन्नञ्चेव होति सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.

ततियस्स झानस्स को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं सुखसम्पन्नञ्चेव होति चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.

चतुत्थस्स झानस्स को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नञ्च उपेक्खासम्पन्नञ्चेव होति चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.

आकासानञ्चायतनसमापत्तिया…पे… विञ्ञाणञ्चायतनसमापत्तिया… आकिञ्चञ्ञायतनसमापत्तिया… नेवसञ्ञानासञ्ञायतनसमापत्तिया को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं उपेक्खासम्पन्नञ्चेव होति चित्तस्स अधिट्ठानसम्पन्नं च…पे… पञ्ञासम्पन्नञ्च.

अनिच्चानुपस्सनाय को आदि, किं मज्झे, किं परियोसानं…पे… एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च. दुक्खानुपस्सनाय…पे… अनत्तानुपस्सनाय… निब्बिदानुपस्सनाय… विरागानुपस्सनाय… निरोधानुपस्सनाय… पटिनिस्सग्गानुपस्सनाय… खयानुपस्सनाय… वयानुपस्सनाय… विपरिणामानुपस्सनाय… अनिमित्तानुपस्सनाय… अप्पणिहितानुपस्सनाय… सुञ्ञतानुपस्सनाय… अधिपञ्ञाधम्मविपस्सनाय… यथाभूतञाणदस्सनाय… आदीनवानुपस्सनाय… पटिसङ्खानुपस्सनाय… विवट्टनानुपस्सनाय… पञ्ञासम्पन्नञ्च.

सोतापत्तिमग्गस्स…पे… सकदागामिमग्गस्स… अनागामिमग्गस्स… अरहत्तमग्गस्स को आदि, किं मज्झे, किं परियोसानं? अरहत्तमग्गस्स पटिपदाविसुद्धि आदि उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं. अरहत्तमग्गस्स पटिपदाविसुद्धि आदि. आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि. यो तस्स परिपन्थो ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति – अरहत्तमग्गस्स पटिपदाविसुद्धि आदि. आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘‘अरहत्तमग्गो आदिकल्याणो चेव होति लक्खणसम्पन्नो च’’.

अरहत्तमग्गस्स उपेक्खानुब्रूहना मज्झे. मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि. विसुद्धं चित्तं अज्झुपेक्खति, समथपटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथपटिपन्नं अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति. तेन वुच्चति – ‘‘अरहत्तमग्गो मज्झेकल्याणो चेव होति लक्खणसम्पन्नो च’’.

अरहत्तमग्गस्स सम्पहंसना परियोसानं. परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि. तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. अरहत्तमग्गस्स सम्पहंसना परियोसानं. परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति – ‘‘अरहत्तमग्गो परियोसानकल्याणो चेव होति लक्खणसम्पन्नो च’’. एवं तिवत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्च.

१५९.

निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;

अजानतो च तयो धम्मे, भावना नुपलब्भति.

निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;

जानतो च तयो धम्मे, भावना उपलब्भतीति.

कथं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति? सेय्यथापि रुक्खो समे भूमिभागे निक्खित्तो. तमेनं पुरिसो ककचेन छिन्देय्य. रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति; न आगते वा गते वा ककचदन्ते मनसि करोति. न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति. यथा रुक्खो समे भूमिभागे निक्खित्तो. एवं उपनिबन्धना निमित्तं. यथा ककचदन्ता, एवं अस्सासपस्सासा. यथा रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति. एवमेवं भिक्खु नासिकग्गे वा मुखनिमित्ते वा सतिं उपट्ठपेत्वा निसिन्नो होति, न आगते वा गते वा अस्सासपस्सासे मनसि करोति, न आगता वा गता वा अस्सासपस्सासा अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति. विसेसमधिगच्छति पधानञ्च.

कतमं पधानं? आरद्धवीरियस्स कायोपि चित्तम्पि कम्मनियं होति – इदं पधानं. कतमो पयोगो? आरद्धवीरियस्स उपक्किलेसा पहीयन्ति, वितक्का वूपसमन्ति – अयं पयोगो. कतमो विसेसो? आरद्धवीरियस्स सञ्ञोजना पहीयन्ति, अनुसया ब्यन्तीहोन्ति [अनुसया ब्यासन्ति (स्या.)]. अयं विसेसो. एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति.

१६०.

आनापानस्सति यस्स, परिपुण्णा सुभाविता;

अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;

सो इमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति.

आनन्ति अस्सासो, नो पस्सासो. अपानन्ति [अपानन्ति (क.)] पस्सासो, नो अस्सासो. अस्सासवसेन उपट्ठानं सति, पस्सासवसेन उपट्ठानं सति.

यो अस्ससति तस्सुपट्ठाति, यो पस्ससति तस्सुपट्ठाति. परिपुण्णाति परिग्गहट्ठेन परिपुण्णा, परिवारट्ठेन परिपुण्णा, परिपूरट्ठेन परिपुण्णा. सुभाविताति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. तस्सिमे चत्तारो भावनट्ठा यानीकता होन्ति वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा.

यानीकताति यत्थ यत्थ आकङ्खति तत्थ तत्थ वसिप्पत्तो होति बलप्पत्तो वेसारज्जप्पत्तो. तस्स मे ते धम्मा आवज्जनपटिबद्धा [आवज्जनपटिबन्धा (क.) एवमीदिसेसु पदेसु] होन्ति आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा. तेन वुच्चति – ‘‘यानीकता’’ति. वत्थुकताति यस्मिं यस्मिं वत्थुस्मिं चित्तं स्वाधिट्ठितं होति, तस्मिं तस्मिं वत्थुस्मिं सति सुपट्ठिता होति. यस्मिं यस्मिं वा पन वत्थुस्मिं सति सूपट्ठिता [सुपट्ठिता (क.)] होति, तस्मिं तस्मिं वत्थुस्मिं चित्तं स्वाधिट्ठितं होति. तेन वुच्चति – ‘‘वत्थुकता’’ति. अनुट्ठिताति वत्थुस्मिं येन येन चित्तं अभिनीहरति तेन तेन सति अनुपरिवत्तति. येन येन वा पन सति अनुपरिवत्तति तेन तेन चित्तं अभिनीहरति. तेन वुच्चति – ‘‘अनुट्ठिता’’ति. परिचिताति परिग्गहट्ठेन परिचिता, परिवारट्ठेन परिचिता, परिपूरट्ठेन परिचिता. सतिया परिग्गण्हन्तो जिनाति पापके अकुसले धम्मे. तेन वुच्चति – ‘‘परिचिता’’ति. सुसमारद्धाति चत्तारो सुसमारद्धा – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सुसमारद्धा, इन्द्रियानं एकरसट्ठेन सुसमारद्धा, तदुपगवीरियवाहनट्ठेन सुसमारद्धा, तप्पच्चनीकानं किलेसानं सुसमूहतत्ता [सुसमुहतत्ता (क.)] सुसमारद्धा.

१६१. सुसमन्ति अत्थि समं, अत्थि सुसमं. कतमं समं? ये तत्थ जाता अनवज्जा कुसला बोधिपक्खिया – इदं समं. कतमं सुसमं? यं तेसं तेसं धम्मानं आरम्मणं निरोधो निब्बानं – इदं सुसमं. इति इदञ्च समं इदञ्च सुसमं ञातं होति दिट्ठं विदितं सच्छिकतं फस्सितं पञ्ञाय. आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मूळा [अपमुट्ठा (स्या.)], पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. तेन वुच्चति – ‘‘सुसमारद्धा’’ति.

अनुपुब्बं परिचिताति दीघं अस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. दीघं पस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. रस्सं अस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. रस्सं पस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. पटिनिस्सग्गानुपस्सी पस्सासवसेन पुरिमा पुरिमा परिचिता, पच्छिमा पच्छिमा अनुपरिचिता. सब्बापि सोळसवत्थुका आनापानस्सतियो अञ्ञमञ्ञं परिचिता चेव होन्ति अनुपरिचिता च. तेन वुच्चति – ‘‘अनुपुब्बपरिचिता’’ति.

यथाति दस यथत्था – अत्तदमथत्थो यथत्थो, अत्तसमथत्थो यथत्थो, अत्तपरिनिब्बापनत्थो यथत्थो, अभिञ्ञत्थो यथत्थो, परिञ्ञत्थो यथत्थो, पहानत्थो यथत्थो, भावनत्थो यथत्थो, सच्छिकिरियत्थो यथत्थो, सच्चाभिसमयत्थो यथत्थो, निरोधे पतिट्ठापकत्थो यथत्थो.

बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पापुणि, बलेसु च वसीभावं.

१६२. बुद्धोति केनट्ठेन बुद्धो? बुज्झिता सच्चानीति – बुद्धो. बोधेता पजायाति – बुद्धो. सब्बञ्ञुताय बुद्धो. सब्बदस्साविताय बुद्धो. अनञ्ञनेय्यताय बुद्धो. विसविताय [विकतिताय (स्या.)] बुद्धो. खीणासवसङ्खातेन बुद्धो. निरुपलेपसङ्खातेन [निरुपक्किलेससङ्खातेन (स्या.)] बुद्धो. एकन्तवीतरागोति – बुद्धो. एकन्तवीतदोसोति – बुद्धो. एकन्तवीतमोहोति – बुद्धो. एकन्तनिक्किलेसोति – बुद्धो. एकायनमग्गं गतोति – बुद्धो. एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति – बुद्धो. अबुद्धिविहतत्ता बुद्धिपटिलाभा – बुद्धो. बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं – बुद्धोति. देसिताति अत्तदमथत्थो यथत्थो यथा बुद्धेन देसितो, अत्तसमथत्थो यथत्थो यथा बुद्धेन देसितो, अत्तपरिनिब्बापनत्थो यथत्थो यथा बुद्धेन देसितो…पे… निरोधे पतिट्ठापकत्थो यथत्थो यथा बुद्धेन देसितो.

सोति गहट्ठो वा होति पब्बजितो वा. लोकोति. खन्धलोको धातुलोको आयतनलोको विपत्तिभवलोको विपत्तिसम्भवलोको सम्पत्तिभवलोको सम्पत्तिसम्भवलोको. एको लोको – सब्बे सत्ता आहारट्ठितिका…पे… अट्ठारस लोका – अट्ठारस धातुयो. पभासेतीति अत्तदमथत्थं यथत्थं अभिसम्बुद्धत्ता. सो इमं लोकं ओभासेति भासेति पभासेति. अत्तसमथत्थं यथत्थं अभिसम्बुद्धत्ता. सो इमं लोकं ओभासेति भासेति पभासेति. अत्तपरिनिब्बापनत्थं यथत्थं अभिसम्बुद्धत्ता. सो इमं लोकं ओभासेति भासेति पभासेति…पे… निरोधे पतिट्ठापकत्थं यथत्थं अभिसम्बुद्धत्ता. सो इमं लोकं ओभासेति भासेति पभासेति.

अब्भा मुत्तोव चन्दिमाति यथा अब्भा, एवं किलेसा. यथा चन्दो, एवं अरियञाणं. यथा चन्दिमा देवपुत्तो, एवं भिक्खु. यथा चन्दो अब्भा मुत्तो महिका मुत्तो धूमरजा मुत्तो राहुगहणा [राहुपाणा (स्या.)] विप्पमुत्तो भासते च तपते च विरोचते [विरोचति (स्या.)] च, एवमेवं भिक्खु सब्बकिलेसेहि विप्पमुत्तो भासते च तपते च विरोचते च. तेन वुच्चति – अब्भा मुत्तोव चन्दिमाति. इमानि तेरस वोदाने ञाणानि.

वोदानञाणनिद्देसो चतुत्थो.

भाणवारो.

५. सतोकारिञाणनिद्देसो

१६३. कतमानि बात्तिंस सतोकारिस्स ञाणानि? इध भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति सतो पस्ससति. दीघं वा अस्ससन्तो ‘‘दीघं अस्ससामी’’ति पजानाति. दीघं वा पस्ससन्तो ‘‘दीघं पस्ससामी’’ति पजानाति. रस्सं वा अस्ससन्तो ‘‘रस्सं अस्ससामी’’ति पजानाति. रस्सं वा पस्ससन्तो ‘‘रस्सं पस्ससामी’’ति पजानाति. ‘‘सब्बकायपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति. ‘‘सब्बकायपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति. ‘‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति. ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति. पीतिपटिसंवेदी…पे… सुखपटिसंवेदी… चित्तसङ्खारपटिसंवेदी … पस्सम्भयं चित्तसङ्खारं… चित्तपटिसंवेदी… अभिप्पमोदयं चित्तं… समादहं चित्तं… विमोचयं चित्तं… अनिच्चानुपस्सी… विरागानुपस्सी… निरोधानुपस्सी… ‘‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति सिक्खति. ‘‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति.

१६४. इधाति इमिस्सा दिट्ठिया, इमिस्सा खन्तिया, इमिस्सा रुचिया, इमस्मिं आदाये, इमस्मिं धम्मे, इमस्मिं विनये, इमस्मिं धम्मविनये, इमस्मिं पावचने, इमस्मिं ब्रह्मचरिये, इमस्मिं सत्थुसासने. तेन वुच्चति – ‘‘इधा’’ति. भिक्खूति पुथुज्जनकल्याणको वा होति भिक्खु सेक्खो वा अरहा वा अकुप्पधम्मो. अरञ्ञन्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञं. रुक्खमूलन्ति यत्थ भिक्खुनो आसनं पञ्ञत्तं होति मञ्चो वा पीठं वा भिसि वा तट्टिका वा चम्मखण्डो वा तिणसन्थरो [तिणसण्ठरो (स्या.)] वा पण्णसन्थरो वा पलालसन्थरो [पलाससण्ठरो (स्या.)] वा, तत्थ भिक्खु चङ्कमति वा तिट्ठति वा निसीदति वा सेय्यं वा कप्पेति. सुञ्ञन्ति केनचि अनाकिण्णं होति गहट्ठेहि वा पब्बजितेहि वा. अगारन्ति [आगारन्ति (स्या.)] विहारो अड्ढयोगो पासादो हम्मियं गुहा. निसीदति पल्लङ्कं आभुजित्वाति निसिन्नो होति पल्लङ्कं आभुजित्वा. उजुं कायं पणिधायाति उजुको होति कायो ठितो [पनिधितो (स्या.)] सुपणिहितो. परिमुखं सतिं उपट्ठपेत्वाति. परीति परिग्गहट्ठो. मुखन्ति निय्यानट्ठो. सतीति उपट्ठानट्ठो. तेन वुच्चति – ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति.

१६५. सतोव अस्ससति, सतो पस्ससतीति बात्तिंसाय आकारेहि सतो कारी होति. दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति. रस्सं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति. रस्सं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतो कारी होति.

पठमचतुक्कनिद्देसो

१६६. कथं दीघं अस्ससन्तो ‘‘दीघं अस्ससामी’’ति पजानाति, दीघं पस्ससन्तो ‘‘दीघं पस्ससामी’’ति पजानाति? दीघं अस्सासं अद्धानसङ्खाते अस्ससति, दीघं पस्सासं अद्धानसङ्खाते पस्ससति, दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्जति. छन्दवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, छन्दवसेन ततो सुखुमतरं दीघं पस्सासं अद्धानसङ्खाते पस्ससति, छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्जं उप्पज्जति. पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, पामोज्जवसेन ततो सुखुमतरं दीघं पस्सासं अद्धानसङ्खाते पस्ससति, पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि दीघं अस्सासपस्सासापि चित्तं विवत्तति, उपेक्खा सण्ठाति. इमेहि नवहाकारेहि दीघं अस्सासपस्सासा कायो. उपट्ठानं सति. अनुपस्सना ञाणं. कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.

१६७. अनुपस्सतीति कथं तं कायं अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो. दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. निरोधेति, नो समुदेति. पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति. दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति. अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति. निब्बिन्दन्तो नन्दिं पजहति. विरज्जन्तो रागं पजहति. निरोधेन्तो समुदयं पजहति. पटिनिस्सज्जन्तो आदानं पजहति. एवं तं कायं अनुपस्सति.

भावनाति चतस्सो भावना – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना, इन्द्रियानं एकरसट्ठेन भावना, तदुपगवीरियवाहनट्ठेन भावना, आसेवनट्ठेन भावना. दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.

कथं विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति? कथं वेदनाय उप्पादो विदितो होति? अविज्जासमुदया वेदनासमुदयोति – पच्चयसमुदयट्ठेन वेदनाय उप्पादो विदितो होति. तण्हासमुदया वेदनासमुदयोति… कम्मसमुदया वेदनासमुदयोति… फस्ससमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाय उप्पादो विदितो होति. निब्बत्तिलक्खणं पस्सतोपि वेदनाय उप्पादो विदितो होति. एवं वेदनाय उप्पादो विदितो होति.

कथं वेदनाय उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो भयतुपट्ठानं विदितं होति. अनत्ततो मनसिकरोतो सुञ्ञतुपट्ठानं विदितं होति. एवं वेदनाय उपट्ठानं विदितं होति.

कथं वेदनाय अत्थङ्गमो विदितो होति? अविज्जानिरोधा वेदनानिरोधोति – पच्चयनिरोधट्ठेन वेदनाय अत्थङ्गमो विदितो होति. तण्हानिरोधा वेदनानिरोधोति …पे… कम्मनिरोधा वेदनानिरोधोति…पे… फस्सनिरोधा वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाय अत्थङ्गमो विदितो होति. विपरिणामलक्खणं पस्सतोपि वेदनाय अत्थङ्गमो विदितो होति. एवं वेदनाय अत्थङ्गमो विदितो होति. एवं विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.

कथं विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति? कथं सञ्ञाय उप्पादो विदितो होति? अविज्जासमुदया सञ्ञासमुदयोति – पच्चयसमुदयट्ठेन सञ्ञाय उप्पादो विदितो होति. तण्हासमुदया सञ्ञासमुदयोति…पे… कम्मसमुदया सञ्ञासमुदयोति…पे… फस्ससमुदया सञ्ञासमुदयोति – पच्चयसमुदयट्ठेन सञ्ञाय उप्पादो विदितो होति. निब्बत्तिलक्खणं पस्सतोपि सञ्ञाय उप्पादो विदितो होति. एवं सञ्ञाय उप्पादो विदितो होति.

कथं सञ्ञाय उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो भयतुपट्ठानं विदितं होति. अनत्ततो मनसिकरोतो सुञ्ञतुपट्ठानं विदितं होति. एवं सञ्ञाय उपट्ठानं विदितं होति.

कथं सञ्ञाय अत्थङ्गमो विदितो होति? अविज्जानिरोधा सञ्ञानिरोधोति – पच्चयनिरोधट्ठेन सञ्ञाय अत्थङ्गमो विदितो होति. तण्हानिरोधा सञ्ञानिरोधोति…पे… कम्मनिरोधा सञ्ञानिरोधोति…पे… फस्सनिरोधा सञ्ञानिरोधोति – पच्चयनिरोधट्ठेन सञ्ञाय अत्थङ्गमो विदितो होति. विपरिणामलक्खणं पस्सतोपि सञ्ञाय अत्थङ्गमो विदितो होति. एवं सञ्ञाय अत्थङ्गमो विदितो होति. एवं विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.

कथं विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति? कथं वितक्कानं उप्पादो विदितो होति? अविज्जासमुदया वितक्कसमुदयोति – पच्चयसमुदयट्ठेन वितक्कानं उप्पादो विदितो होति. तण्हासमुदया वितक्कसमुदयोति…पे… कम्मसमुदया वितक्कसमुदयोति…पे… सञ्ञासमुदया वितक्कसमुदयोति – पच्चयसमुदयट्ठेन वितक्कानं उप्पादो विदितो होति. निब्बत्तिलक्खणं पस्सतोपि वितक्कानं उप्पादो विदितो होति. एवं वितक्कानं उप्पादो विदितो होति.

कथं वितक्कानं उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतुपट्ठानं विदितं होति. दुक्खतो मनसिकरोतो भयतुपट्ठानं विदितं होति. अनत्ततो मनसिकरोतो सुञ्ञतुपट्ठानं विदितं होति. एवं वितक्कानं उपट्ठानं विदितं होति.

कथं वितक्कानं अत्थङ्गमो विदितो होति? अविज्जानिरोधा वितक्कनिरोधोति – पच्चयनिरोधट्ठेन वितक्कानं अत्थङ्गमो विदितो होति. तण्हानिरोधा वितक्कनिरोधोति…पे… कम्मनिरोधा वितक्कनिरोधोति…पे… सञ्ञानिरोधा वितक्कनिरोधोति – पच्चयनिरोधट्ठेन वितक्कानं अत्थङ्गमो विदितो होति. विपरिणामलक्खणं पस्सतोपि वितक्कानं अत्थङ्गमो विदितो होति. एवं वितक्कानं अत्थङ्गमो विदितो होति. एवं विदिता वितक्का उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति.

१६८. दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति, गोचरञ्च पजानाति, समत्थञ्च पटिविज्झति…पे… मग्गं समोधानेति, धम्मे समोधानेति, गोचरञ्च पजानाति, समत्थञ्च पटिविज्झति.

इन्द्रियानि समोधानेतीति कथं इन्द्रियानि समोधानेति? अधिमोक्खट्ठेन सद्धिन्द्रियं समोधानेति, पग्गहट्ठेन वीरियिन्द्रियं समोधानेति, उपट्ठानट्ठेन सतिन्द्रियं समोधानेति, अविक्खेपट्ठेन समाधिन्द्रियं समोधानेति, दस्सनट्ठेन पञ्ञिन्द्रियं समोधानेति. अयं पुग्गलो इमानि इन्द्रियानि इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘इन्द्रियानि समोधानेती’’ति.

गोचरञ्च पजानातीति यं तस्स आरम्मणं, तं तस्स गोचरं. यं तस्स गोचरं, तं तस्स आरम्मणं. पजानातीति पुग्गलो. पजानना पञ्ञा.

समन्ति आरम्मणस्स उपट्ठानं समं, चित्तस्स अविक्खेपो समं, चित्तस्स अधिट्ठानं समं, चित्तस्स वोदानं समं. अत्थोति अनवज्जट्ठो निक्किलेसट्ठो वोदानट्ठो परमट्ठो. पटिविज्झतीति आरम्मणस्स उपट्ठानट्ठं पटिविज्झति, चित्तस्स अविक्खेपट्ठं पटिविज्झति, चित्तस्स अधिट्ठानट्ठं पटिविज्झति, चित्तस्स वोदानट्ठं पटिविज्झति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

बलानि समोधानेतीति कथं बलानि समोधानेति? अस्सद्धिये अकम्पियट्ठेन सद्धाबलं समोधानेति, कोसज्जे अकम्पियट्ठेन वीरियबलं समोधानेति, पमादे अकम्पियट्ठेन सतिबलं समोधानेति, उद्धच्चे अकम्पियट्ठेन समाधिबलं समोधानेति, अविज्जाय अकम्पियट्ठेन पञ्ञाबलं समोधानेति. अयं पुग्गलो इमानि बलानि इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – बलानि समोधानेतीति. गोचरञ्च पजानातीति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

बोज्झङ्गे समोधानेतीति कथं बोज्झङ्गे समोधानेति? उपट्ठानट्ठेन सतिसम्बोज्झङ्गं समोधानेति, पविचयट्ठेन धम्मविचयसम्बोज्झङ्गं समोधानेति, पग्गहट्ठेन वीरियसम्बोज्झङ्गं समोधानेति, फरणट्ठेन पीतिसम्बोज्झङ्गं समोधानेति, उपसमट्ठेन पस्सद्धिसम्बोज्झङ्गं समोधानेति, अविक्खेपट्ठेन समाधिसम्बोज्झङ्गं समोधानेति, पटिसङ्खानट्ठेन उपेक्खासम्बोज्झङ्गं समोधानेति. अयं पुग्गलो इमे बोज्झङ्गे इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘बोज्झङ्गे समोधानेती’’ति. गोचरञ्च पजानातीति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

मग्गं समोधानेतीति कथं मग्गं समोधानेति? दस्सनट्ठेन सम्मादिट्ठिं समोधानेति, अभिनिरोपनट्ठेन सम्मासङ्कप्पं समोधानेति, परिग्गहट्ठेन सम्मावाचं समोधानेति, समुट्ठानट्ठेन सम्माकम्मन्तं समोधानेति, वोदानट्ठेन सम्माआजीवं समोधानेति, पग्गहट्ठेन सम्मावायामं समोधानेति, उपट्ठानट्ठेन सम्मासतिं समोधानेति, अविक्खेपट्ठेन सम्मासमाधिं समोधानेति. अयं पुग्गलो इमं मग्गं इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘मग्गं समोधानेती’’ति. गोचरञ्च पजानातीति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

धम्मे समोधानेतीति कथं धम्मे समोधानेति? आधिपतेय्यट्ठेन इन्द्रियानि समोधानेति, अकम्पियट्ठेन बलानि समोधानेति, निय्यानट्ठेन बोज्झङ्गे समोधानेति, हेतुट्ठेन मग्गं समोधानेति, उपट्ठानट्ठेन सतिपट्ठानं समोधानेति, पदहनट्ठेन सम्मप्पधानं समोधानेति, इज्झनट्ठेन इद्धिपादं समोधानेति तथट्ठेन सच्चं समोधानेति, अविक्खेपट्ठेन समथं समोधानेति, अनुपस्सनट्ठेन विपस्सनं समोधानेति, एकरसट्ठेन समथविपस्सनं समोधानेति, अनतिवत्तनट्ठेन युगनद्धं समोधानेति, संवरट्ठेन सीलविसुद्धिं समोधानेति, अविक्खेपट्ठेन चित्तविसुद्धिं समोधानेति, दस्सनट्ठेन दिट्ठिविसुद्धिं समोधानेति, विमुत्तट्ठेन विमोक्खं समोधानेति, पटिवेधट्ठेन विज्जं समोधानेति, परिच्चागट्ठेन विमुत्तिं समोधानेति, समुच्छेदट्ठेन खये ञाणं समोधानेति, पटिप्पस्सद्धट्ठेन अनुप्पादे ञाणं समोधानेति, छन्दं मूलट्ठेन समोधानेति, मनसिकारं समुट्ठानट्ठेन समोधानेति, फस्सं समोधानट्ठेन समोधानेति, वेदनं समोसरणट्ठेन समोधानेति, समाधिं पमुखट्ठेन समोधानेति, सतिं आधिपतेय्यट्ठेन समोधानेति, पञ्ञं ततुत्तरट्ठेन समोधानेति, विमुत्तिं सारट्ठेन समोधानेति, अमतोगधं निब्बानं परियोसानट्ठेन समोधानेति. अयं पुग्गलो इमे धम्मे इमस्मिं आरम्मणे समोधानेति. तेन वुच्चति – ‘‘धम्मे समोधानेती’’ति.

गोचरञ्च पजानातीति यं तस्स आरम्मणं, तं तस्स गोचरं. यं तस्स गोचरं, तं तस्स आरम्मणं पजानातीति पुग्गलो. पजानना पञ्ञा. समन्ति आरम्मणस्स उपट्ठानं समं, चित्तस्स अविक्खेपो समं, चित्तस्स अधिट्ठानं समं, चित्तस्स वोदानं समं. अत्थोति अनवज्जट्ठो निक्किलेसट्ठो वोदानट्ठो परमट्ठो. पटिविज्झतीति आरम्मणस्स उपट्ठानट्ठं पटिविज्झति, चित्तस्स अविक्खेपट्ठं पटिविज्झति, चित्तस्स अधिट्ठानट्ठं पटिविज्झति, चित्तस्स वोदानट्ठं पटिविज्झति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१६९. कथं रस्सं अस्ससन्तो ‘‘रस्सं अस्ससामी’’ति पजानाति, रस्सं पस्ससन्तो ‘‘रस्सं पस्ससामी’’ति पजानाति? रस्सं अस्सासं इत्तरसङ्खाते अस्ससति, रस्सं पस्सासं इत्तरसङ्खाते पस्ससति, रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतिपि पस्ससतिपि. रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्जति. छन्दवसेन ततो सुखुमतरं रस्सं अस्सासं इत्तरसङ्खाते अस्ससति. छन्दवसेन ततो सुखुमतरं रस्सं पस्सासं इत्तरसङ्खाते पस्ससति. छन्दवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतिपि पस्ससतिपि. छन्दवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्जं उप्पज्जति. पामोज्जवसेन ततो सुखुमतरं रस्सं अस्सासं इत्तरसङ्खाते अस्ससति, पामोज्जवसेन ततो सुखुमतरं रस्सं पस्सासं इत्तरसङ्खाते पस्ससति, पामोज्जवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतिपि पस्ससतिपि. पामोज्जवसेन ततो सुखुमतरं रस्सं अस्सासपस्सासं इत्तरसङ्खाते अस्ससतोपि पस्ससतोपि रस्सा अस्सासपस्सासा चित्तं विवत्तति, उपेक्खा सण्ठाति. इमेहि नवहाकारेहि रस्सा अस्सासपस्सासा कायो उपट्ठानं सति अनुपस्सना ञाणं. कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं कायं अनुपस्सति…पे… एवं तं कायं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. रस्सं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति…पे… रस्सं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७०. कथं ‘‘सब्बकायपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘सब्बकायपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कायोति द्वे काया – नामकायो च रूपकायो च. कतमो नामकायो? वेदना, सञ्ञा, चेतना, फस्सो, मनसिकारो, नामञ्च नामकायो च, ये च वुच्चन्ति चित्तसङ्खारा – अयं नामकायो. कतमो रूपकायो? चत्तारो च महाभूता, चतुन्नञ्च महाभूतानं उपादायरूपं, अस्सासो च पस्सासो च, निमित्तञ्च उपनिबन्धना, ये च वुच्चन्ति कायसङ्खारा – अयं रूपकायो.

कथं ते काया पटिविदिता होन्ति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति. रस्सं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति. रस्सं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते काया पटिविदिता होन्ति.

आवज्जतो ते काया पटिविदिता होन्ति, पजानतो ते काया पटिविदिता होन्ति, पस्सतो ते काया पटिविदिता होन्ति, पच्चवेक्खतो ते काया पटिविदिता होन्ति, चित्तं अधिट्ठहतो ते काया पटिविदिता होन्ति, सद्धाय अधिमुच्चतो ते काया पटिविदिता होन्ति, वीरियं पग्गण्हतो ते काया पटिविदिता होन्ति, सतिं उपट्ठापयतो ते काया पटिविदिता होन्ति, चित्तं समादहतो ते काया पटिविदिता होन्ति, पञ्ञाय पजानतो ते काया पटिविदिता होन्ति, अभिञ्ञेय्यं अभिजानतो ते काया पटिविदिता होन्ति, परिञ्ञेय्यं परिजानतो ते काया पटिविदिता होन्ति, पहातब्बं पजहतो ते काया पटिविदिता होन्ति, भावेतब्बं भावयतो ते काया पटिविदिता होन्ति, सच्छिकातब्बं सच्छिकरोतो ते काया पटिविदिता होन्ति. एवं ते काया पटिविदिता होन्ति. सब्बकायपटिसंवेदी अस्सासपस्सासा कायो उपट्ठानं सति अनुपस्सना ञाणं. कायो उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं कायं अनुपस्सति…पे… एवं तं कायं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना.

सब्बकायपटिसंवेदी अस्सासपस्सासानं [अस्सासपस्सासा (स्या.)] संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि, दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा. यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा. यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति, जानन्तो सिक्खति, पस्सन्तो सिक्खति, पच्चवेक्खन्तो सिक्खति, चित्तं अधिट्ठहन्तो सिक्खति, सद्धाय अधिमुच्चन्तो सिक्खति, वीरियं पग्गण्हन्तो सिक्खति, सतिं उपट्ठपेन्तो सिक्खति, चित्तं समादहन्तो सिक्खति, पञ्ञाय पजानन्तो सिक्खति, अभिञ्ञेय्यं अभिजानन्तो सिक्खति, परिञ्ञेय्यं परिजानन्तो सिक्खति, पहातब्बं पजहन्तो सिक्खति, भावेतब्बं भावेन्तो सिक्खति, सच्छिकातब्बं सच्छिकरोन्तो सिक्खति.

सब्बकायपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति…पे… सब्बकायपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७१. कथं ‘‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति? कतमो कायसङ्खारो? दीघं अस्सासा कायिका. एते धम्मा कायपटिबद्धा कायसङ्खारा. ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. दीघं पस्सासा कायिका. एते धम्मा कायपटिबद्धा कायसङ्खारा. ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. रस्सं अस्सासा रस्सं पस्सासा. सब्बकायपटिसंवेदी अस्सासा सब्बकायपटिसंवेदी पस्सासा कायिका. एते धम्मा कायपटिबद्धा कायसङ्खारा. ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति.

यथारूपेहि कायसङ्खारेहि या कायस्स आनमना विनमना सन्नमना पणमना इञ्जना फन्दना चलना पकम्पना – पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति. यथारूपेहि कायसङ्खारेहि या कायस्स न आनमना न विनमना न सन्नमना न पणमना अनिञ्जना अफन्दना अचलना अकम्पना सन्तं सुखुमं पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति.

इति किर ‘‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना न होति, अस्सासपस्सासानञ्च पभावना न होति, आनापानस्सतिया च पभावना न होति, आनापानस्सतिसमाधिस्स च पभावना न होति; न च नं तं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.

इति किर ‘‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’’ति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति. आनापानस्सतिसमाधिस्स च पभावना होति; तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि. यथा कथं विय? सेय्यथापि कंसे आकोटिते पठमं ओळारिका सद्दा पवत्तन्ति. ओळारिकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके सद्दे, अथ पच्छा सुखुमका सद्दा पवत्तन्ति. सुखुमकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके सद्दे, अथ पच्छा सुखुमसद्दनिमित्तारम्मणतापि चित्तं पवत्तति. एवमेवं पठमं ओळारिका अस्सासपस्सासा पवत्तन्ति; ओळारिकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके अस्सासपस्सासे, अथ पच्छा सुखुमका अस्सासपस्सासा पवत्तन्ति. सुखुमकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके अस्सासपस्सासे, अथ पच्छा सुखुमकअस्सासपस्सासानं निमित्तारम्मणतापि चित्तं न विक्खेपं गच्छति.

एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति; तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि. पस्सम्भयं कायसङ्खारं अस्सासपस्सासा कायो उपट्ठानं सति अनुपस्सना ञाणं. कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं कायं अनुपस्सति…पे… एवं तं कायं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. पस्सम्भयं कायसङ्खारं, अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि, दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा; यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा; यो तत्थ दस्सनट्ठो अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खति, पस्सम्भयं कायसङ्खारं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति…पे… पस्सम्भयं कायसङ्खारं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

अट्ठ अनुपस्सनाञाणानि, अट्ठ च उपट्ठानानुस्सतियो, चत्तारि सुत्तन्तिकवत्थूनि काये कायानुपस्सनाय.

भाणवारो.

दुतियचतुक्कनिद्देसो

१७२. कथं ‘‘पीतिपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति ‘‘पीतिपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कतमा पीति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति पीति पामोज्जं. या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता. चित्तस्स दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति पीति पामोज्जं…पे… रस्सं अस्सासवसेन, रस्सं पस्सासवसेन, सब्बकायपटिसंवेदी अस्सासवसेन, सब्बकायपटिसंवेदी पस्सासवसेन, पस्सम्भयं कायसङ्खारं अस्सासवसेन, पस्सम्भयं कायसङ्खारं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति पीति पामोज्जं. या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं पीति.

कथं सा पीति पटिविदिता होति? दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिविदिता होति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिविदिता होति. रस्सं अस्सासवसेन…पे… रस्सं पस्सासवसेन… सब्बकायपटिसंवेदी अस्सासवसेन… सब्बकायपटिसंवेदी पस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासवसेन… पस्सम्भयं कायसङ्खारं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिविदिता होति. आवज्जतो सा पीति पटिविदिता होति, जानतो…पे… पस्सतो… पच्चवेक्खतो… चित्तं अधिट्ठहतो… सद्धाय अधिमुच्चतो… वीरियं पग्गण्हतो… सतिं उपट्ठापयतो… चित्तं समादहतो… पञ्ञाय पजानतो… अभिञ्ञेय्यं अभिजानतो… परिञ्ञेय्यं परिजानतो… पहातब्बं पजहतो… भावेतब्बं भावयतो… सच्छिकातब्बं सच्छिकरोतो सा पीति पटिविदिता होति. एवं सा पीति पटिविदिता होति.

पीतिपटिसंवेदी अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं. वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं वेदनं अनुपस्सति? अनिच्चतो अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. पीतिपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… पीतिपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७३. कथं ‘‘सुखपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘सुखपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? सुखन्ति द्वे सुखानि – कायिकञ्च सुखं, चेतसिकञ्च सुखं. कतमं कायिकं सुखं? यं कायिकं सातं कायिकं सुखं, कायसम्फस्सजं सातं सुखं वेदयितं, कायसम्फस्सजा साता सुखा वेदना – इदं कायिकं सुखं. कतमं चेतसिकं सुखं? यं चेतसिकं सातं चेतसिकं सुखं, चेतोसम्फस्सजं सातं सुखं वेदयितं, चेतोसम्फस्सजा साता सुखा वेदना – इदं चेतसिकं सुखं.

कथं ते सुखा पटिविदिता होन्ति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते सुखा पटिविदिता होन्ति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते सुखा पटिविदिता होन्ति…पे… सच्छिकातब्बं सच्छिकरोतो ते सुखा पटिविदिता होन्ति. एवं ते सुखा पटिविदिता होन्ति. सुखपटिसंवेदी अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं. वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं वेदनं अनुपस्सति. अनिच्चतो अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. सुखपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… सुखपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७४. कथं ‘‘चित्तसङ्खारपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘चित्तसङ्खारपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कतमो चित्तसङ्खारो? दीघं अस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. दीघं पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा…पे… सुखपटिसंवेदी अस्सासवसेन… सुखपटिसंवेदी पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा – अयं चित्तसङ्खारो.

कथं ते चित्तसङ्खारा पटिविदिता होन्ति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते चित्तसङ्खारा पटिविदिता होन्ति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन ते चित्तसङ्खारा पटिविदिता होन्ति…पे… सच्छिकातब्बं सच्छिकरोतो ते चित्तसङ्खारा पटिविदिता होन्ति. एवं ते चित्तसङ्खारा पटिविदिता होन्ति. चित्तसङ्खारपटिसंवेदी अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया ते ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं वेदनं अनुपस्सति? अनिच्चतो अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. चित्तसङ्खारपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… चित्तसङ्खारपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७५. कथं ‘‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’’ति सिक्खति, ‘‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’’ति सिक्खति? कतमो चित्तसङ्खारो? दीघं अस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. ते चित्तसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. दीघं पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. ते चित्तसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. चित्तसङ्खारपटिसंवेदी अस्सासवसेन… चित्तसङ्खारपटिसंवेदी पस्सासवसेन सञ्ञा च वेदना च चेतसिका – एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा. ते चित्तसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. पस्सम्भयं चित्तसङ्खारं अस्सासपस्सासवसेन वेदना उपट्ठानं सति अनुपस्सना ञाणं. वेदना उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं वेदनं अनुपस्सति. तेन वुच्चति – ‘‘वेदनासु वेदनानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं वेदनं अनुपस्सति…पे… एवं तं वेदनं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. पस्सम्भयं चित्तसङ्खारं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… पस्सम्भयं चित्तसङ्खारं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

अट्ठ अनुपस्सनाञाणानि अट्ठ च उपट्ठानानुस्सतियो चत्तारि सुत्तन्तिकवत्थूनि वेदनासु वेदनानुपस्सनाय.

ततियचतुक्कनिद्देसो

१७६. कथं ‘‘चित्तपटिसंवेदी अस्ससिस्सामी’’ति सिक्खति, ‘‘चित्तपटिसंवेदी पस्ससिस्सामी’’ति सिक्खति? कतमं तं चित्तं? दीघं अस्सासवसेन विञ्ञाणं चित्तं. यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु. दीघं पस्सासवसेन …पे… पस्सम्भयं चित्तसङ्खारं अस्सासवसेन… पस्सम्भयं चित्तसङ्खारं पस्सासवसेन विञ्ञाणं चित्तं. यं चित्तं मनो मानसं हदयं पण्डरं मनो मानयतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातु – इदं चित्तं.

कथं तं चित्तं पटिविदितं होति? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन तं चित्तं पटिविदितं होति. दीघं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन तं चित्तं पटिविदितं होति…पे… सच्छिकातब्बं सच्छिकरोतो तं चित्तं पटिविदितं होति. एवं तं चित्तं पटिविदितं होति. चित्तपटिसंवेदी अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति अनुपस्सना ञाणं. चित्तं उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. चित्तपटिसंवेदी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… चित्तपटिसंवेदी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७७. कथं ‘‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’’ति, ‘‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’’ति सिक्खति? कतमो चित्तस्स अभिप्पमोदो? दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति चित्तस्स अभिप्पमोदो. या चित्तस्स आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता. चित्तस्स दीघं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति चित्तस्स अभिप्पमोदो. या चित्तस्स आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स…पे… चित्तपटिसंवेदी अस्सासवसेन… चित्तपटिसंवेदी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो उप्पज्जति चित्तस्स अभिप्पमोदो. या चित्तस्स आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं चित्तस्स अभिप्पमोदो. अभिप्पमोदयं चित्तं अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति अनुपस्सना ञाणं. चित्तं उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सतीति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. अभिप्पमोदयं चित्तं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… अभिप्पमोदयं चित्तं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७८. कथं ‘‘समादहं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘समादहं चित्तं पस्ससिस्सामी’’ति सिक्खति? कतमो समाधि [कतमञ्च समाधिन्दियं (स्या.)]? दीघं अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, या चित्तस्स ठिति सण्ठिति अवट्ठिति [अधिट्टिति (स्या.)] अविसाहारो अविक्खेपो अविसाहटमानसता [अविसाहतमानसता (स्या. क.)] समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि. दीघं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि…पे… समादहं चित्तं अस्सासवसेन…पे… समादहं चित्तं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि – अयं समाधि. समादहं चित्तं अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति अनुपस्सना ञाणं. चित्तं उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं चित्तं अनुपस्सति. तेन वुच्चति – ‘‘चित्ते चित्तानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. समादहं चित्तं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… समादहं चित्तं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१७९. कथं ‘‘विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति? ‘‘रागतो विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘रागतो विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति. ‘‘दोसतो विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘दोसतो विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति. ‘‘मोहतो विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति…पे… मानतो विमोचयं चित्तं… दिट्ठिया विमोचयं चित्तं… विचिकिच्छाय विमोचयं चित्तं… थिनतो विमोचयं चित्तं… उद्धच्चतो विमोचयं चित्तं… अहिरिकतो विमोचयं चित्तं… ‘‘अनोत्तप्पतो विमोचयं चित्तं अस्ससिस्सामी’’ति सिक्खति, ‘‘अनोत्तप्पतो विमोचयं चित्तं पस्ससिस्सामी’’ति सिक्खति. विमोचयं चित्तं अस्सासपस्सासवसेन विञ्ञाणं चित्तं उपट्ठानं सति…पे….

अनुपस्सतीति कथं तं चित्तं अनुपस्सति…पे… एवं तं चित्तं अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. विमोचयं चित्तं अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… विमोचयं चित्तं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो …पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

अट्ठ अनुपस्सनाञाणानि अट्ठ च उपट्ठानानुस्सतियो चत्तारि सुत्तन्तिकवत्थूनि चित्ते चित्तानुपस्सनाय.

चतुत्थचतुक्कनिद्देसो

१८०. कथं ‘‘अनिच्चानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘अनिच्चानुपस्सी पस्ससिस्सामी’’ति सिक्खति? अनिच्चन्ति किं अनिच्चं? पञ्चक्खन्धा अनिच्चा. केनट्ठेन अनिच्चा? उप्पादवयट्ठेन अनिच्चा. पञ्चन्नं खन्धानं उदयं पस्सन्तो कति लक्खणानि पस्सति, वयं पस्सन्तो कति लक्खणानि पस्सति, उदयब्बयं पस्सन्तो कति लक्खणानि पस्सति? पञ्चन्नं खन्धानं उदयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति, वयं पस्सन्तो पञ्चवीसति लक्खणानि पस्सति. पञ्चन्नं खन्धानं उदयब्बयं पस्सन्तो इमानि पञ्ञास लक्खणानि पस्सति.

‘‘रूपे अनिच्चानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे अनिच्चानुपस्सी पस्ससिस्सामी’’ति सिक्खति. ‘‘वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे अनिच्चानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे अनिच्चानुपस्सी पस्ससिस्सामी’’ति सिक्खति. अनिच्चानुपस्सी अस्सासपस्सासवसेन धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं ते धम्मे अनुपस्सति…पे… एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. अनिच्चानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… अनिच्चानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

कथं ‘‘विरागानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘विरागानुपस्सी पस्ससिस्सामी’’ति सिक्खति? रूपे आदीनवं दिस्वा रूपविरागे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘रूपे विरागानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे विरागानुपस्सी पस्ससिस्सामी’’ति सिक्खति. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे आदीनवं दिस्वा जरामरणविरागे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘जरामरणे विरागानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे विरागानुपस्सी पस्ससिस्सामी’’ति सिक्खति. विरागानुपस्सी अस्सासपस्सासवसेन धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं ते धम्मे अनुपस्सति…पे… एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. विरागानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… विरागानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

कथं ‘‘निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति? रूपे आदीनवं दिस्वा रूपनिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘रूपे निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे… चक्खुस्मिं…पे… जरामरणे आदीनवं दिस्वा जरामरणनिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘जरामरणे निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति.

१८१. कतिहाकारेहि अविज्जाय आदीनवो होति? कतिहाकारेहि अविज्जा निरुज्झति? पञ्चहाकारेहि अविज्जाय आदीनवो होति. अट्ठहाकारेहि अविज्जा निरुज्झति.

कतमेहि पञ्चहाकारेहि अविज्जाय आदीनवो होति? अनिच्चट्ठेन अविज्जाय आदीनवो होति, दुक्खट्ठेन अविज्जाय आदीनवो होति, अनत्तट्ठेन अविज्जाय आदीनवो होति, सन्तापट्ठेन अविज्जाय आदीनवो होति, विपरिणामट्ठेन अविज्जाय आदीनवो होति – इमेहि पञ्चहाकारेहि अविज्जाय आदीनवो होति.

कतमेहि अट्ठहाकारेहि अविज्जा निरुज्झति? निदाननिरोधेन अविज्जा निरुज्झति, समुदयनिरोधेन अविज्जा निरुज्झति, जातिनिरोधेन अविज्जा निरुज्झति, पभवनिरोधेन [आहारनिरोधेन (स्या.)] अविज्जा निरुज्झति, हेतुनिरोधेन अविज्जा निरुज्झति, पच्चयनिरोधेन अविज्जा निरुज्झति, ञाणुप्पादेन अविज्जा निरुज्झति, निरोधुपट्ठानेन अविज्जा निरुज्झति – इमेहि अट्ठहाकारेहि अविज्जा निरुज्झति. इमेहि पञ्चहाकारेहि अविज्जाय आदीनवं दिस्वा – इमेहि अट्ठहाकारेहि अविज्जानिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘अविज्जाय निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘अविज्जाय निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति.

कतिहाकारेहि सङ्खारेसु आदीनवो होति, कतिहाकारेहि सङ्खारा निरुज्झन्ति…पे… कतिहाकारेहि विञ्ञाणे आदीनवो होति, कतिहाकारेहि विञ्ञाणं निरुज्झति… कतिहाकारेहि नामरूपे आदीनवो होति, कतिहाकारेहि नामरूपं निरुज्झति… कतिहाकारेहि सळायतने आदीनवो होति, कतिहाकारेहि सळायतनं निरुज्झति… कतिहाकारेहि फस्से आदीनवो होति, कतिहाकारेहि फस्सो निरुज्झति… कतिहाकारेहि वेदनाय आदीनवो होति, कतिहाकारेहि वेदना निरुज्झति… कतिहाकारेहि तण्हाय आदीनवो होति, कतिहाकारेहि तण्हा निरुज्झति… कतिहाकारेहि उपादाने आदीनवो होति, कतिहाकारेहि उपादानं निरुज्झति… कतिहाकारेहि भवे आदीनवो होति, कतिहाकारेहि भवो निरुज्झति… कतिहाकारेहि जातिया आदीनवो होति, कतिहाकारेहि जाति निरुज्झति… कतिहाकारेहि जरामरणे आदीनवो होति, कतिहाकारेहि जरामरणं निरुज्झति? पञ्चहाकारेहि जरामरणे आदीनवो होति, अट्ठहाकारेहि जरामरणं निरुज्झति.

कतमेहि पञ्चहाकारेहि जरामरणे आदीनवो होति? अनिच्चट्ठेन जरामरणे आदीनवो होति, दुक्खट्ठेन…पे… अनत्तट्ठेन…पे… सन्तापट्ठेन…पे… विपरिणामट्ठेन जरामरणे आदीनवो होति – इमेहि पञ्चहाकारेहि जरामरणे आदीनवो होति.

कतमेहि अट्ठहाकारेहि जरामरणं निरुज्झति? निदाननिरोधेन जरामरणं निरुज्झति, समुदयनिरोधेन…पे… जातिनिरोधेन…पे… पभवनिरोधेन [भवनिरोधेन (स्या.)] … हेतुनिरोधेन… पच्चयनिरोधेन… ञाणुप्पादेन…पे… निरोधुपट्ठानेन जरामरणं निरुज्झति – इमेहि अट्ठहाकारेहि जरामरणं निरुज्झति. इमेहि पञ्चहाकारेहि जरामरणे आदीनवं दिस्वा इमेहि अट्ठहाकारेहि जरामरणनिरोधे छन्दजातो होति सद्धाधिमुत्तो, चित्तञ्चस्स स्वाधिट्ठितं. ‘‘जरामरणे निरोधानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे निरोधानुपस्सी पस्ससिस्सामी’’ति सिक्खति. निरोधानुपस्सी अस्सासपस्सासवसेन धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं ते धम्मे अनुपस्सति…पे… एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना…पे… आसेवनट्ठेन भावना. निरोधानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि…पे… निरोधानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो…पे… पजानन्तो इन्द्रियानि समोधानेति. तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

१८२. कथं ‘‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति? पटिनिस्सग्गाति द्वे पटिनिस्सग्गा – परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च. रूपं परिच्चजतीति – परिच्चागपटिनिस्सग्गो. रूपनिरोधे निब्बाने चित्तं पक्खन्दतीति – पक्खन्दनपटिनिस्सग्गो. ‘‘रूपे पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘रूपे पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति. वेदनं…पे… सञ्ञं… सङ्खारे… विञ्ञाणं… चक्खुं…पे… जरामरणं परिच्चजतीति – परिच्चागपटिनिस्सग्गो. जरामरणनिरोधे निब्बाने चित्तं पक्खन्दतीति – पक्खन्दनपटिनिस्सग्गो. ‘‘जरामरणे पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’’ति सिक्खति, ‘‘जरामरणे पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’’ति सिक्खति. पटिनिस्सग्गानुपस्सी अस्सासपस्सासवसेन धम्मा उपट्ठानं सति अनुपस्सना ञाणं. धम्मा उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन ते धम्मे अनुपस्सति. तेन वुच्चति – ‘‘धम्मेसु धम्मानुपस्सनासतिपट्ठानभावना’’ति.

अनुपस्सतीति कथं ते धम्मे अनुपस्सति? अनिच्चतो अनुपस्सति, नो निच्चतो…पे… पटिनिस्सज्जति, नो आदियति. अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति…पे… पटिनिस्सज्जन्तो आदानं पजहति. एवं ते धम्मे अनुपस्सति. भावनाति चतस्सो भावना. तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावना…पे… आसेवनट्ठेन भावना. पटिनिस्सग्गानुपस्सी अस्सासपस्सासानं संवरट्ठेन सीलविसुद्धि, अविक्खेपट्ठेन चित्तविसुद्धि, दस्सनट्ठेन दिट्ठिविसुद्धि. यो तत्थ संवरट्ठो, अयं अधिसीलसिक्खा; यो तत्थ अविक्खेपट्ठो, अयं अधिचित्तसिक्खा; यो तत्थ दस्सनट्ठो, अयं अधिपञ्ञासिक्खा – इमा तिस्सो सिक्खायो आवज्जन्तो सिक्खति जानन्तो सिक्खति…पे… सच्छिकातब्बं सच्छिकरोन्तो सिक्खति.

पटिनिस्सग्गानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति …पे… पटिनिस्सग्गानुपस्सी अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानन्तो इन्द्रियानि समोधानेति गोचरञ्च पजानाति समत्थञ्च पटिविज्झति; बलानि समोधानेति… बोज्झङ्गे समोधानेति… मग्गं समोधानेति… धम्मे समोधानेति गोचरञ्च पजानाति समत्थञ्च पटिविज्झति.

इन्द्रियानि समोधानेतीति कथं इन्द्रियानि समोधानेति? अधिमोक्खट्ठेन सद्धिन्द्रियं समोधानेति…पे… तेन वुच्चति – ‘‘समत्थञ्च पटिविज्झती’’ति.

अट्ठ अनुपस्सने ञाणानि अट्ठ च उपट्ठानानुस्सतियो चत्तारि सुत्तन्तिकवत्थूनि धम्मेसु धम्मानुपस्सनाय. इमानि बात्तिंस सतोकारिस्स ञाणानि.

सतोकारिञाणनिद्देसो पञ्चमो.

६. ञाणरासिछक्कनिद्देसो

१८३. कतमानि चतुवीसति समाधिवसेन ञाणानि? दीघं अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, दीघं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि…पे… विमोचयं चित्तं अस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि, विमोचयं चित्तं पस्सासवसेन चित्तस्स एकग्गता अविक्खेपो समाधि. इमानि चतुवीसति समाधिवसेन ञाणानि.

कतमानि द्वेसत्तति विपस्सनावसेन ञाणानि? दीघं अस्सासं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना, दीघं पस्सासं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना…पे… विमोचयं चित्तं अस्सासं, विमोचयं चित्तं पस्सासं अनिच्चतो अनुपस्सनट्ठेन विपस्सना, दुक्खतो अनुपस्सनट्ठेन विपस्सना, अनत्ततो अनुपस्सनट्ठेन विपस्सना. इमानि द्वेसत्तति विपस्सनावसेन ञाणानि.

कतमानि अट्ठ निब्बिदाञाणानि? अनिच्चानुपस्सी अस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं, अनिच्चानुपस्सी पस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं…पे… पटिनिस्सग्गानुपस्सी अस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं, पटिनिस्सग्गानुपस्सी पस्सासं यथाभूतं जानाति पस्सतीति – निब्बिदाञाणं. इमानि अट्ठ निब्बिदाञाणानि.

कतमानि अट्ठ निब्बिदानुलोमे ञाणानि? अनिच्चानुपस्सी अस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं, अनिच्चानुपस्सी पस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं…पे… पटिनिस्सग्गानुपस्सी अस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं, पटिनिस्सग्गानुपस्सी पस्सासं भयतुपट्ठाने पञ्ञा निब्बिदानुलोमे ञाणं – इमानि अट्ठ निब्बिदानुलोमे ञाणानि.

कतमानि अट्ठ निब्बिदापटिप्पस्सद्धिञाणानि? अनिच्चानुपस्सी अस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा निब्बिदापटिप्पस्सद्धिञाणं, अनिच्चानुपस्सी पस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा निब्बिदापटिप्पस्सद्धिञाणं…पे… पटिनिस्सग्गानुपस्सी अस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा निब्बिदापटिप्पस्सद्धिञाणं, पटिनिस्सग्गानुपस्सी पस्सासं पटिसङ्खा सन्तिट्ठना पञ्ञा निब्बिदापटिप्पस्सद्धिञाणं – इमानि अट्ठ निब्बिदापटिप्पस्सद्धिञाणानि.

कतमानि एकवीसति विमुत्तिसुखे ञाणानि? सोतापत्तिमग्गेन सक्कायदिट्ठिया पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, विचिकिच्छाय पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, सीलब्बतपरामासस्स…पे… दिट्ठानुसयस्स, विचिकिच्छानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, सकदागामिमग्गेन ओळारिकस्स, कामरागसञ्ञोजनस्स…पे… पटिघसञ्ञोजनस्स, ओळारिकस्स कामरागानुसयस्स, पटिघानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, अनागामिमग्गेन अनुसहगतस्स कामरागसञ्ञोजनस्स…पे… पटिघसञ्ञोजनस्स, अनुसहगतस्स कामरागानुसयस्स, पटिघानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं, अरहत्तमग्गेन, रूपरागस्स…पे… अरूपरागस्स, मानस्स, उद्धच्चस्स, अविज्जाय, मानानुसयस्स, भवरागानुसयस्स, अविज्जानुसयस्स पहीनत्ता समुच्छिन्नत्ता उप्पज्जति विमुत्तिसुखे ञाणं. इमानि एकवीसति विमुत्तिसुखे ञाणानि. सोळसवत्थुकं आनापानस्सतिसमाधिं भावयतो समधिकानि इमानि द्वे ञाणसतानि उप्पज्जन्ति.

ञाणरासिछक्कनिद्देसो छट्ठो.

आनापानस्सतिकथा [आनापानकथा (स्या. क.)] निट्ठिता.

४. इन्द्रियकथा

१. पठमसुत्तन्तनिद्देसो

१८४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति [‘‘भद्दन्ते’’ति (क.)] ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि’’ [सं. नि. ५.४७१].

१८५. इमानि पञ्चिन्द्रियानि कतिहाकारेहि विसुज्झन्ति? इमानि पञ्चिन्द्रियानि पन्नरसहि आकारेहि विसुज्झन्ति. अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो, पसादनीये सुत्तन्ते पच्चवेक्खतो – इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति. कुसीते पुग्गले परिवज्जयतो, आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो, सम्मप्पधाने पच्चवेक्खतो – इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति. मुट्ठस्सती पुग्गले परिवज्जयतो, उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो, सतिपट्ठाने पच्चवेक्खतो – इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति. असमाहिते पुग्गले परिवज्जयतो, समाहिते पुग्गले सेवतो भजतो पयिरुपासतो, झानविमोक्खे पच्चवेक्खतो – इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति. दुप्पञ्ञे पुग्गले परिवज्जयतो, पञ्ञवन्ते पुग्गले सेवतो भजतो पयिरुपासतो, गम्भीरञाणचरियं पच्चवेक्खतो – इमेहि तीहाकारेहि पञ्ञिन्द्रियं विसुज्झति. इति इमे पञ्च पुग्गले परिवज्जयतो, पञ्च पुग्गले सेवतो भजतो पयिरुपासतो, पञ्च सुत्तन्तक्खन्धे पच्चवेक्खतो – इमेहि पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ति.

कतिहाकारेहि पञ्चिन्द्रियानि भावियन्ति, कतिहाकारेहि पञ्चन्नं इन्द्रियानं भावना होति? दसहाकारेहि पञ्चिन्द्रियानि भावियन्ति, दसहाकारेहि पञ्चन्नं इन्द्रियानं भावना होति. अस्सद्धियं पजहन्तो सद्धिन्द्रियं भावेति, सद्धिन्द्रियं भावेन्तो अस्सद्धियं पजहति; कोसज्जं पजहन्तो वीरियिन्द्रियं भावेति, वीरियिन्द्रियं भावेन्तो कोसज्जं पजहति; पमादं पजहन्तो सतिन्द्रियं भावेति, सतिन्द्रियं भावेन्तो पमादं पजहति; उद्धच्चं पजहन्तो समाधिन्द्रियं भावेति, समाधिन्द्रियं भावेन्तो उद्धच्चं पजहति; अविज्जं पजहन्तो पञ्ञिन्द्रियं भावेति, पञ्ञिन्द्रियं भावेन्तो अविज्जं पजहति. इमेहि दसहाकारेहि पञ्चिन्द्रियानि भावियन्ति, इमेहि दसहाकारेहि पञ्चन्नं इन्द्रियानं भावना होति.

कतिहाकारेहि पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि? दसहाकारेहि पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि. अस्सद्धियस्स पहीनत्ता सुप्पहीनत्ता सद्धिन्द्रियं भावितं होति सुभावितं; सद्धिन्द्रियस्स भावितत्ता सुभावितत्ता अस्सद्धियं पहीनं होति सुप्पहीनं. कोसज्जस्स पहीनत्ता सुप्पहीनत्ता वीरियिन्द्रियं भावितं होति सुभावितं; वीरियिन्द्रियस्स भावितत्ता सुभावितत्ता कोसज्जं पहीनं होति सुप्पहीनं. पमादस्स पहीनत्ता सुप्पहीनत्ता सतिन्द्रियं भावितं होति सुभावितं; सतिन्द्रियस्स भावितत्ता सुभावितत्ता पमादो पहीनो होति सुप्पहीनो. उद्धच्चस्स पहीनत्ता सुप्पहीनत्ता समाधिन्द्रियं भावितं होति सुभावितं; समाधिन्द्रियस्स भावितत्ता सुभावितत्ता उद्धच्चं पहीनं होति सुप्पहीनं. अविज्जाय पहीनत्ता पञ्ञिन्द्रियं भावितं होति सुभावितं; पञ्ञिन्द्रियस्स भावितत्ता सुभावितत्ता अविज्जा पहीना होति सुप्पहीना. इमेहि दसहाकारेहि पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि.

१८६. कतिहाकारेहि पञ्चिन्द्रियानि भावियन्ति, कतिहाकारेहि पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च? चतूहाकारेहि पञ्चिन्द्रियानि भावियन्ति चतूहाकारेहि पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. सोतापत्तिमग्गक्खणे पञ्चिन्द्रियानि भावियन्ति; सोतापत्तिफलक्खणे पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. सकदागामिमग्गक्खणे पञ्चिन्द्रियानि भावियन्ति; सकदागामिफलक्खणे पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. अनागामिमग्गक्खणे पञ्चिन्द्रियानि भावियन्ति; अनागामिफलक्खणे पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. अरहत्तमग्गक्खणे पञ्चिन्द्रियानि भावियन्ति; अरहत्तफलक्खणे पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च. इति चतस्सो मग्गविसुद्धियो, चतस्सो फलविसुद्धियो, चतस्सो समुच्छेदविसुद्धियो, चतस्सो पटिप्पस्सद्धिविसुद्धियो. इमेहि चतूहाकारेहि पञ्चिन्द्रियानि भावियन्ति; इमेहि चतूहाकारेहि पञ्चिन्द्रियानि भावितानि चेव होन्ति सुभावितानि च पटिप्पस्सद्धानि च सुप्पटिप्पस्सद्धानि च.

कतिनं पुग्गलानं इन्द्रियभावना; कति पुग्गला भावितिन्द्रिया? अट्ठन्नं पुग्गलानं इन्द्रियभावना; तयो पुग्गला भावितिन्द्रिया. कतमेसं अट्ठन्नं पुग्गलानं इन्द्रियभावना? सत्तन्नञ्च सेक्खानं, पुथुज्जनकल्याणकस्स च – इमेसं अट्ठन्नं पुग्गलानं इन्द्रियभावना. कतमे तयो पुग्गला भावितिन्द्रिया? सवनेन बुद्धो तथागतस्स सावको खीणासवो भावितिन्द्रियो, सयं भूतट्ठेन पच्चेकसम्बुद्धो भावितिन्द्रियो, अप्पमेय्यट्ठेन तथागतो अरहं सम्मासम्बुद्धो भावितिन्द्रियो – इमे तयो पुग्गला भावितिन्द्रिया. इति इमेसं अट्ठन्नं पुग्गलानं इन्द्रियभावना; इमे तयो पुग्गला भावितिन्द्रिया.

सुत्तन्तनिद्देसो पठमो.

२. दुतियसुत्तन्तनिद्देसो

१८७. सावत्थिनिदानं. ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु [चेव (क.) सं. नि. ५.४७६] वा समणसम्मता, ब्राह्मणेसु वा ब्राह्मणसम्मता; न च पनेते आयस्मन्ता [आयस्मन्तो सं. नि. ५.४७६] सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति. ये च खो केचि [ये केचि खो (स्या.), ये हि केचि खो (क.) सं. नि. ५.४७६ पस्सितब्बा] भिक्खवे समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं इन्द्रियानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता, ब्राह्मणेसु वा ब्राह्मणसम्मता; ते च पनायस्मन्ता सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति.

१८८. कतिहाकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति? कतिहाकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति? कतिहाकारेहि पञ्चन्नं इन्द्रियानं अस्सादो होति, कतिहाकारेहि पञ्चन्नं इन्द्रियानं अस्सादं पजानाति? कतिहाकारेहि पञ्चन्नं इन्द्रियानं आदीनवो होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं आदीनवं पजानाति? कतिहाकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं होति; कतिहाकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं पजानाति?

चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति; चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति. चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति. पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादो होति; पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं अस्सादं पजानाति. पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवो होति; पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्रियानं आदीनवं पजानाति. असीतिसतं आकारेहि [असीतिसताकारेहि (स्या.)] पञ्चन्नं इन्द्रियानं निस्सरणं होति; असीतिसतं आकारेहि पञ्चन्नं इन्द्रियानं निस्सरणं पजानाति.

कतमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति; कतमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति? अधिमोक्खत्थाय आवज्जनाय समुदयो सद्धिन्द्रियस्स समुदयो होति, अधिमोक्खवसेन छन्दस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, अधिमोक्खवसेन मनसिकारस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, सद्धिन्द्रियस्स वसेन एकत्तुपट्ठानं सद्धिन्द्रियस्स समुदयो होति; पग्गहत्थाय आवज्जनाय समुदयो वीरियिन्द्रियस्स समुदयो होति, पग्गहवसेन छन्दस्स समुदयो वीरियिन्द्रियस्स समुदयो होति, पग्गहवसेन मनसिकारस्स समुदयो वीरियिन्द्रियस्स समुदयो होति, वीरियिन्द्रियस्स वसेन एकत्तुपट्ठानं वीरियिन्द्रियस्स समुदयो होति; उपट्ठानत्थाय आवज्जनाय समुदयो सतिन्द्रियस्स समुदयो होति, उपट्ठानवसेन छन्दस्स समुदयो सतिन्द्रियस्स समुदयो होति, उपट्ठानवसेन मनसिकारस्स समुदयो सतिन्द्रियस्स समुदयो होति, सतिन्द्रियस्स वसेन एकत्तुपट्ठानं सतिन्द्रियस्स समुदयो होति; अविक्खेपत्थाय आवज्जनाय समुदयो समाधिन्द्रियस्स समुदयो होति, अविक्खेपवसेन छन्दस्स समुदयो समाधिन्द्रियस्स समुदयो होति, अविक्खेपवसेन मनसिकारस्स समुदयो समाधिन्द्रियस्स समुदयो होति, समाधिन्द्रियस्स वसेन एकत्तुपट्ठानं समाधिन्द्रियस्स समुदयो होति; दस्सनत्थाय आवज्जनाय समुदयो पञ्ञिन्द्रियस्स समुदयो होति, दस्सनवसेन छन्दस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति, दस्सनवसेन मनसिकारस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति, पञ्ञिन्द्रियस्स वसेन एकत्तुपट्ठानं पञ्ञिन्द्रियस्स समुदयो होति. अधिमोक्खत्थाय आवज्जनाय समुदयो सद्धिन्द्रियस्स समुदयो होति, पग्गहत्थाय आवज्जनाय समुदयो वीरियिन्द्रियस्स समुदयो होति, उपट्ठानत्थाय आवज्जनाय समुदयो सतिन्द्रियस्स समुदयो होति, अविक्खेपत्थाय आवज्जनाय समुदयो समाधिन्द्रियस्स समुदयो होति, दस्सनत्थाय आवज्जनाय समुदयो पञ्ञिन्द्रियस्स समुदयो होति. अधिमोक्खवसेन छन्दस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, पग्गहवसेन छन्दस्स समुदयो वीरियिन्द्रियस्स समुदयो होति, उपट्ठानवसेन छन्दस्स समुदयो सतिन्द्रियस्स समुदयो होति, अविक्खेपवसेन छन्दस्स समुदयो समाधिन्द्रियस्स समुदयो होति, दस्सनवसेन छन्दस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति. अधिमोक्खवसेन मनसिकारस्स समुदयो सद्धिन्द्रियस्स समुदयो होति, पग्गहवसेन मनसिकारस्स समुदयो वीरियिन्द्रियस्स समुदयो होति, उपट्ठानवसेन मनसिकारस्स समुदयो सतिन्द्रियस्स समुदयो होति, अविक्खेपवसेन मनसिकारस्स समुदयो समाधिन्द्रियस्स समुदयो होति, दस्सनवसेन मनसिकारस्स समुदयो पञ्ञिन्द्रियस्स समुदयो होति. सद्धिन्द्रियस्स वसेन एकत्तुपट्ठानं सद्धिन्द्रियस्स समुदयो होति वीरियिन्द्रियस्स वसेन एकत्तुपट्ठानं वीरियिन्द्रियस्स समुदयो होति, सतिन्द्रियस्स वसेन एकत्तुपट्ठानं सतिन्द्रियस्स समुदयो होति, समाधिन्द्रियस्स वसेन एकत्तुपट्ठानं समाधिन्द्रियस्स समुदयो होति, पञ्ञिन्द्रियस्स वसेन एकत्तुपट्ठानं पञ्ञिन्द्रियस्स समुदयो होति.

इमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयो होति, इमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं समुदयं पजानाति.

कतमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; कतमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति? अधिमोक्खत्थाय आवज्जनाय अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, अधिमोक्खवसेन छन्दस्स अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, अधिमोक्खवसेन मनसिकारस्स अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, सद्धिन्द्रियस्स वसेन एकत्तअनुपट्ठानं [एकत्तं अनुपट्ठानं (स्या.)] सद्धिन्द्रियस्स वसेन अत्थङ्गमो होति; पग्गहत्थाय आवज्जनाय अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, पग्गहवसेन छन्दस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, पग्गहवसेन मनसिकारस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, वीरियिन्द्रियस्स वसेन एकत्तअनुपट्ठानं वीरियिन्द्रियस्स अत्थङ्गमो होति; उपट्ठानत्थाय आवज्जनाय अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन छन्दस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन मनसिकारस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, सतिन्द्रियस्स वसेन एकत्तअनुपट्ठानं सतिन्द्रियस्स अत्थङ्गमो होति; अविक्खेपत्थाय आवज्जनाय अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन छन्दस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन मनसिकारस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, समाधिन्द्रियस्स वसेन एकत्तअनुपट्ठानं समाधिन्द्रियस्स अत्थङ्गमो होति; दस्सनत्थाय आवज्जनाय अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन छन्दस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन मनसिकारस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति, पञ्ञिन्द्रियस्स वसेन एकत्तअनुपट्ठानं पञ्ञिन्द्रियस्स अत्थङ्गमो होति.

अधिमोक्खत्थाय आवज्जनाय अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, पग्गहत्थाय आवज्जनाय अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानत्थाय आवज्जनाय अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपत्थाय आवज्जनाय अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, दस्सनत्थाय आवज्जनाय अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति. अधिमोक्खवसेन छन्दस्स अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, पग्गहवसेन छन्दस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन छन्दस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन छन्दस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन छन्दस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति. अधिमोक्खवसेन मनसिकारस्स अत्थङ्गमो सद्धिन्द्रियस्स अत्थङ्गमो होति, पग्गहवसेन मनसिकारस्स अत्थङ्गमो वीरियिन्द्रियस्स अत्थङ्गमो होति, उपट्ठानवसेन मनसिकारस्स अत्थङ्गमो सतिन्द्रियस्स अत्थङ्गमो होति, अविक्खेपवसेन मनसिकारस्स अत्थङ्गमो समाधिन्द्रियस्स अत्थङ्गमो होति, दस्सनवसेन मनसिकारस्स अत्थङ्गमो पञ्ञिन्द्रियस्स अत्थङ्गमो होति. सद्धिन्द्रियस्स वसेन एकत्तअनुपट्ठानं सद्धिन्द्रियस्स अत्थङ्गमो होति, वीरियिन्द्रियस्स वसेन एकत्तअनुपट्ठानं वीरियिन्द्रियस्स अत्थङ्गमो होति, सतिन्द्रियस्स वसेन एकत्तअनुपट्ठानं सतिन्द्रियस्स अत्थङ्गमो होति, समाधिन्द्रियस्स वसेन एकत्तअनुपट्ठानं समाधिन्द्रियस्स अत्थङ्गमो होति, पञ्ञिन्द्रियस्स वसेन एकत्तअनुपट्ठानं पञ्ञिन्द्रियस्स अत्थङ्गमो होति.

इमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमो होति; इमेहि चत्तारीसाय आकारेहि पञ्चन्नं इन्द्रियानं अत्थङ्गमं पजानाति.

क. अस्सादनिद्देसो

१८९. कतमेहि पञ्चवीसतिया आकारेहि पञ्चन्नं इन्द्र