📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
पेटकोपदेसपाळि
१. अरियसच्चप्पकासनपठमभूमि
नमो सम्मासम्बुद्धानं परमत्थदस्सीनं
सीलादिगुणपारमिप्पत्तानं.
१. दुवे ¶ ¶ ¶ हेतू दुवे पच्चया सावकस्स सम्मादिट्ठिया उप्पादाय – परतो च घोसो सच्चानुसन्धि, अज्झत्तञ्च योनिसो मनसिकारो. तत्थ कतमो परतो घोसो? या परतो देसना ओवादो अनुसासनी सच्चकथा सच्चानुलोमो. चत्तारि सच्चानि – दुक्खं समुदयो निरोधो मग्गो. इमेसं चतुन्नं सच्चानं या ¶ देसना सन्दस्सना विवरणा विभजना उत्तानीकिरिया [उत्तानिकिरिया (क.)] पकासना – अयं वुच्चति सच्चानुलोमो घोसोति.
२. तत्थ कतमो अज्झत्तं योनिसो मनसिकारो?
अज्झत्तं योनिसो मनसिकारो नाम यो यथादेसिते धम्मे बहिद्धा आरम्मणं अनभिनीहरित्वा योनिसो मनसिकारो – अयं वुच्चति योनिसो मनसिकारो.
तंआकारो योनिसो द्वारो विधि उपायो. यथा पुरिसो सुक्खे कट्ठे विगतस्नेहे सुक्खाय उत्तरारणिया थले अभिमन्थमानं भब्बो जोतिस्स अधिगमाय ¶ . तं किस्स हेतु. योनिसो अग्गिस्स अधिगमाय. एवमेवस्स यमिदं दुक्खसमुदयनिरोधमग्गानं अविपरीतधम्मदेसनं मनसिकरोति – अयं वुच्चति योनिसो मनसिकारो.
यथा ¶ तिस्सो उपमा पुब्बे अस्सुता च अस्सुतपुब्बा च पटिभन्ति. यो हि कोचि कामेसु अवीतरागोति…पे… दुवे उपमा अयोनिसो कातब्बा पच्छिमेसु वुत्तं. तत्थ यो च परतो घोसो यो च अज्झत्तं योनिसो मनसिकारो – इमे द्वे पच्चया. परतो घोसेन या उप्पज्जति पञ्ञा – अयं वुच्चति सुतमयी पञ्ञा. या अज्झत्तं योनिसो मनसिकारेन उप्पज्जति पञ्ञा – अयं वुच्चति चिन्तामयी पञ्ञाति. इमा द्वे पञ्ञा वेदितब्बा. पुरिमका च द्वे पच्चया. इमे द्वे हेतू द्वे पच्चया सावकस्स सम्मादिट्ठिया उप्पादाय.
३. तत्थ परतो घोसस्स सच्चानुसन्धिस्स देसितस्स अत्थं अविजानन्तो अत्थप्पटिसंवेदी भविस्सतीति नेतं ठानं विज्जति. न च अत्थप्पटिसंवेदी योनिसो मनसिकरिस्सतीति नेतं ठानं विज्जति. परतो घोसस्स सच्चानुसन्धिस्स देसितस्स अत्थं विजानन्तो अत्थप्पटिसंवेदी भविस्सतीति ठानमेतं विज्जति. अत्थप्पटिसंवेदी च योनिसो मनसिकरिस्सतीति ठानमेतं विज्जति. एस हेतु एतं आरम्मणं एसो उपायो सावकस्स निय्यानस्स, नत्थञ्ञो. सोयं न च सुत्तस्स अत्थविजाननाय सह युत्तो नापि घोसानुयोगेन परतो घोसस्स अत्थं अविजानन्तेन सक्का उत्तरिमनुस्सधम्मं अलमरियञाणदस्सनं अधिगन्तुं, तस्मा निब्बायितुकामेन सुतमयेन अत्था परियेसितब्बा. तत्थ ¶ परियेसनाय अयं अनुपुब्बी भवति सोळस हारा, पञ्च नया, अट्ठारस मूलपदानि.
तत्थायं ¶ उद्दानगाथा
सोळसहारा नेत्ती, पञ्चनया सासनस्स परियेट्ठि;
अट्ठारसमूलपदा, कच्चायनगोत्तनिद्दिट्ठा.
देसना विचयो युत्ति पदट्ठानं लक्खणं चतुब्यूहो आवट्टो विभत्ति परिवत्तनो वेवचनो पञ्ञत्ति ओतरणो सोधनो अधिट्ठानो परिक्खारो समारोपनो – इमे सोळस हारा.
तत्थ उद्दानगाथा
देसना ¶ विचयो युत्ति, पदट्ठानो च लक्खणो [पदट्ठानञ्च लक्खणं (पी.)];
चतुब्यूहो च आवट्टो, विभत्ति परिवत्तनो.
वेवचनो च पञ्ञत्ति, ओतरणो च सोधनो;
अधिट्ठानो परिक्खारो, समारोपनो सोळसो – [सोळस हारा (पी. क.)];
नन्दियावट्टो तिपुक्खलो सीहविक्कीळितो दिसालोचनो अङ्कुसोति.
तत्थ उद्दानगाथा
पठमो नन्दियावट्टो, दुतियो च तिपुक्खलो;
सीहविक्कीळितो नाम, ततियो होति सो नयो.
दिसालोचनमाहंसु, चतुत्थो नयलञ्जको;
पञ्चमो अङ्कुसो नाम [पञ्चमं अङ्कुसं आहु (पी. क.)], सब्बे पञ्च नया गता.
६. तत्थ कतमानि अट्ठारस मूलपदानि?
अविज्जा ¶ तण्हा लोभो दोसो मोहो सुभसञ्ञा सुखसञ्ञा निच्चसञ्ञा अत्तसञ्ञा समथो ¶ विपस्सना अलोभो अदोसो अमोहो असुभसञ्ञा दुक्खसञ्ञा अनिच्चसञ्ञा अनत्तसञ्ञा, इमानि अट्ठारस मूलपदानि. तत्थ नव पदानि अकुसलानि यत्थ सब्बं अकुसलं समोसरति. नव पदानि कुसलानि यत्थ सब्बं कुसलं समोसरति.
कतमानि नव पदानि अकुसलानि यत्थ सब्बं अकुसलं समोसरति?
अविज्जा याव अत्तसञ्ञा, इमानि नव पदानि अकुसलानि, यत्थ सब्बं अकुसलं समोसरति.
कतमानि नव पदानि कुसलानि यत्थ सब्बं कुसलं समोसरति?
समथो याव अनत्तसञ्ञा, इमानि नव पदानि कुसलानि यत्थ सब्बं कुसलं समोसरति. इमानि अट्ठारस मूलपदानि.
तत्थ इमा उद्दानगाथा
तण्हा ¶ च अविज्जा लोभो, दोसो तथेव मोहो च;
चत्तारो च विपल्लासा, किलेसभूमि नव पदानि.
ये च सतिपट्ठाना समथो, विपस्सना कुसलमूलं;
एतं सब्बं कुसलं, इन्द्रियभूमि नवपदानि.
सब्बं कुसलं नवहि पदेहि युज्जति, नवहि चेव अकुसलं;
एकके नव मूलपदानि, उभयतो अट्ठारस मूलपदानि.
इमेसं अट्ठारसन्नं मूलपदानं यानि नव पदानि अकुसलानि, अयं दुक्खसमुदयो; यानि नव पदानि कुसलानि, अयं दुक्खनिरोधगामिनी पटिपदा. इति समुदयस्स दुक्खं फलं, दुक्खनिरोधगामिनिया पटिपदाय निरोधं फलं. इमानि ¶ चत्तारि अरियसच्चानि भगवता बाराणसियं देसितानि.
७. तत्थ दुक्खस्स अरियसच्चस्स अपरिमाणानि अक्खरानि पदानि ब्यञ्जनानि आकारानि ¶ निरुत्तियो निद्देसा देसिता एतस्सेवत्थस्स सङ्कासनाय पकासनाय विवरणाय विभजनाय उत्तानीकम्मताय पञ्ञापनायाति या एवं सब्बेसं सच्चानं. इति एकमेकं सच्चं अपरिमाणेहि अक्खरपदब्यञ्जनआकारनिरुत्तिनिद्देसेहि परियेसितब्बं, तञ्च ब्यञ्जनं अत्थपुथुत्तेन पन अत्थेव ब्यञ्जनपुथुत्तेन.
यो हि कोचि समणो वा ब्राह्मणो वा एवं वदेय्य ‘‘अहं इदं दुक्खं पच्चक्खाय अञ्ञं दुक्खं पञ्ञपेस्सामी’’ति तस्स तं वाचावत्थुकमेवस्स पुच्छितो च न सम्पायिस्सति. एवं सच्चानि. यञ्च रत्तिं भगवा अभिसम्बुद्धो, यञ्च रत्तिं अनुपादाय परिनिब्बुतो, एत्थन्तरे यं किञ्चि भगवता भासितं सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं, सब्बं तं धम्मचक्कं पवत्तितं. न किञ्चि बुद्धानं भगवन्तानं ¶ धम्मदेसनाय धम्मचक्कतो बहिद्धा, तस्स सब्बं सुत्तं अरियधम्मेसु परियेसितब्बं. तत्थ परिग्गण्हनाय आलोकसभानि चत्तारि अरियसच्चानि थावरानि इमानि.
तत्थ कतमं दुक्खं? जाति जरा ब्याधि मरणं संखित्तेन पञ्चुपादानक्खन्धा दुक्खा. तत्थायं लक्खणनिद्देसो, पातुभावलक्खणा ¶ जाति, परिपाकलक्खणा जरा, दुक्खदुक्खतालक्खणो ब्याधि, चुतिलक्खणं मरणं, पियविप्पयोगविपरिणामपरितापनलक्खणो सोको, लालप्पनलक्खणो परिदेवो, कायसम्पीळनलक्खणं दुक्खं, चित्तसम्पीळनलक्खणं दोमनस्सं, किलेसपरिदहनलक्खणो उपायासो, अमनापसमोधानलक्खणो अप्पियसम्पयोगो, मनापविनाभावलक्खणो पियविप्पयोगो, अधिप्पायविवत्तनलक्खणो अलाभो, अपरिञ्ञालक्खणा पञ्चुपादानक्खन्धा, परिपाकचुतिलक्खणं जरामरणं, पातुभावचुतिलक्खणं चुतोपपत्ति, पटिसन्धिनिब्बत्तनलक्खणो समुदयो, समुदयपरिजहनलक्खणो निरोधो, अनुसयसमुच्छेदलक्खणो मग्गो. ब्याधिलक्खणं दुक्खं, सञ्जाननलक्खणो समुदयो, निय्यानिकलक्खणो मग्गो, सन्तिलक्खणो निरोधो. अप्पटिसन्धिभावनिरोधलक्खणा अनुपादिसेसा निब्बानधातु, दुक्खञ्च समुदयो च, दुक्खञ्च निरोधो च, दुक्खञ्च मग्गो च, समुदयो च दुक्खञ्च, समुदयो च निरोधो च, समुदयो च मग्गो च, निरोधो च समुदयो च, निरोधो च दुक्खञ्च, निरोधो च मग्गो च, मग्गो च निरोधो च, मग्गो च समुदयो च, मग्गो च दुक्खञ्च.
‘‘यमेकरत्तिं ¶ [जातक १ वीसतिनिपाते अयोघरजातके] पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति.
अट्ठिमा, आनन्द, दानुपपत्तियो एकुत्तरिके सुत्तं – अयं जाति.
तत्थ कतमा जरा?
अचरित्वा ¶ [ध. प. १५५] ब्रह्मचरियं, अलद्धा योब्बने धनं;
जिण्णकोञ्चाव झायन्ति, खीणमच्छेव पल्लले.
पञ्च पुब्बनिमित्तानि देवेसु – अयं जरा.
तत्थ ¶ कतमो ब्याधि?
सामं तेन कुतो राज, तुवम्पि जरायन्ति वेदेसि;
खत्तिय कम्मस्स फलो, लोको न हि कम्मं पनयति.
तयो गिलाना – अयं ब्याधि.
तत्थ कतमं मरणं?
यथापि [दीघनिकाये अधोलिखितगाथा] कुम्भकारस्स, कतं मत्तिकभाजनं;
खुद्दकञ्च महन्तञ्च, यं पक्कं यञ्च आमकं;
सब्बं भेदनपरियन्तं, एवं मच्चान जीवितं.
ममायिते पस्सथ फन्दमाने [हञ्ञमाने (पी) पस्स सु. नि. ७८३], मच्छेव अप्पोदके खीणसोते;
एतम्पि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो.
उदकप्पनसुत्तं – इदं मरणं.
तत्थ कतमो सोको?
इध ¶ सोचति पेच्च सोचति, पापकारी उभयत्थ सोचति;
सो सोचति सो विहञ्ञति, दिस्वा कम्मकिलिट्ठमत्तनो [कम्मकिलिट्ठं अत्थनो (पी.) पस्स ध. प. १५].
तीणि दुच्चरितानि – अयं सोको.
तत्थ कतमो परिदेवो?
कामेसु [सु. नि. ७८०] गिद्धा पसुता पमूळ्हा, अवदानिया ते विसमे निविट्ठा;
दुक्खूपनीता ¶ परिदेवयन्ति, किंसु भविस्साम इतो चुतासे.
तिस्सो विपत्तियो – अयं परिदेवो.
तत्थ ¶ कतमं दुक्खं?
सतं आसि अयोसङ्कू [अयोसङ्कु (पी. क.) पस्स थेरगा. ११९७], सब्बे पच्चत्तवेदना;
जलिता जातवेदाव, अच्चिसङ्घसमाकुला.
महा वत सो परिळाहो [परिदाघो (पी. क.) पस्स सं. नि. ५.१११३] संयुत्तके सुत्तं सच्चसंयुत्तेसु – इदं दुक्खं.
तत्थ कतमं दोमनस्सं?
सङ्कप्पेहि परेतो [परतो (क.) पस्स सु. नि. ८२४] सो, कपणो विय झायति;
सुत्वा परेसं निग्घोसं, मङ्कु होति तथाविधो.
द्वेमे तपनीया धम्मा – इदं दोमनस्सं.
तत्थ कतमो उपायासो?
कम्मारानं यथा उक्का, अन्तो डय्हति नो बहि;
एवं डय्हति मे हदयं, सुत्वा निब्बत्तमम्बुजं.
तयो अग्गी – अयं उपायासो.
तत्थ कतमो अप्पियसम्पयोगो?
अयसाव ¶ [ध. प. २४०] मलं समुट्ठितं, ततुट्ठाय तमेव खादति;
एवं अतिधोनचारिनं, सानि कम्मानि नयन्ति दुग्गतिं.
द्वेमे तथागतं अब्भाचिक्खन्ति, एकुत्तरिके सुत्तं दुकेसु – अयं अप्पियसम्पयोगो.
तत्थ ¶ कतमो पियविप्पयोगो?
सुपिनेन यथापि सङ्गतं, पटिबुद्धो पुरिसो न पस्सति;
एवम्पि पियायितं [ममायितं (पी. क.) पस्स सु. नि. ८१३] जनं, पेतं कालङ्कतं [कालकतं (पी.)] न पस्सति.
ते देवा चवनधम्मं विदित्वा तीहि वाचाहि अनुसासन्ति. अयं पियविप्पयोगो.
यम्पिच्छं ¶ न लभति, तिस्सो मारधीतरो;
तस्स चे कामयानस्स [कामयमानस्स (क.) पस्स सु. नि. ७७३], छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति.
संखित्तेन पञ्चुपादानक्खन्धा दुक्खा.
चक्खु सोतञ्च घानञ्च, जिव्हा कायो ततो मनं;
एते लोकामिसा घोरा, यत्थ सत्ता पुथुज्जना.
पञ्चिमे भिक्खवे खन्धा – इदं दुक्खं.
तत्थ कतमा जरा च मरणञ्च?
अप्पं वत जीवितं इदं, ओरं वस्ससतापि मीयते [मीयति (सु. नि. ८१०)];
अथ वापि अकिच्छं जीवितं, अथ खो सो जरसापि मीयते.
संयुत्तके पसेनदिसंयुत्तके सुत्तं अय्यिका मे कालङ्कता – अयं जरा च मरणञ्च.
तत्थ कतमा चुति च उपपत्ति च?
‘‘सब्बे ¶ सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं;
यथाकम्मं गमिस्सन्ति, अत्तकम्मफलूपगा’’ति [पुञ्ञपापफलूपगाति (सं. नि. १.१३३)]. –
अयं चुति च उपपत्ति च.
इमेहि सुत्तेहि एकसदिसेहि च अञ्ञेहि नवविधं सुत्तं तं अनुपविट्ठेहि ¶ लक्खणतो दुक्खं ञत्वा साधारणञ्च असाधारणञ्च दुक्खं अरियसच्चं निद्दिसितब्बं. गाथाहि गाथा अनुमिनितब्बा, ब्याकरणेहि वा ब्याकरणं – इदं दुक्खं.
कामेसु सत्ता कामसङ्गसत्ता [कामपसङ्गसत्ता (पी.) पस्स उदा. ६३], संयोजने वज्जमपस्समाना;
न हि जातु संयोजनसङ्गसत्ता, ओघं तरेय्युं विपुलं महन्तं.
चत्तारो आसवा सुत्तं – अयं दुक्खसमुदयो.
तत्थ ¶ कतमो दुक्खनिरोधो?
यम्हि न माया वसती न मानो,
यो वीतलोभो अममो निरासो,
पनुण्णकोधो [पनुन्नकोधो (पी.) पस्स उदा. २६] अभिनिब्बुतत्तो;
सो ब्राह्मणो सो समणो स भिक्खु.
द्वेमा विमुत्तियो, रागविरागा च चेतोविमुत्ति; अविज्जाविरागा च पञ्ञाविमुत्ति – अयं निरोधो.
तत्थ कतमो मग्गो?
एसेव मग्गो नत्थञ्ञो, दस्सनस्स विसुद्धिया;
अरियो अट्ठङ्गिको मग्गो, मारस्सेतं पमोहनं.
सत्तिमे, भिक्खवे, बोज्झङ्गा – अयं मग्गो.
तत्थ ¶ कतमानि चत्तारि अरियसच्चानि?
‘‘ये धम्मा [महाव. ६०] हेतुप्पभवा, तेसं हेतुं तथागतो आह;
तेसञ्च यो निरोधो, एवंवादी महासमणो’’ति.
हेतुप्पभवा ¶ धम्मा दुक्खं, हेतुसमुदयो, यं भगवतो वचनं. अयं धम्मो यो निरोधो, ये हि केचि संयोजनियेसु धम्मेसु अस्सदानुपस्सिनो विहरन्ति. किलेसा तण्हा पवड्ढति, तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. तत्थ यं संयोजनं – अयं समुदयो. ये संयोजनिया धम्मा ये च सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति – इदं दुक्खं. या संयोजनियेसु धम्मेसु आदीनवानुपस्सना – अयं मग्गो. परिमुच्चति जातिया जराय ब्याधीहि मरणेहि सोकेहि परिदेवेहि याव उपायासेहि – इदं निब्बानं. इमानि चत्तारि सच्चानि.
तत्थ कतमा अनुपादिसेसा निब्बानधातु?
अत्थङ्गतस्स न पमाणमत्थि, तं हि वा नत्थि येन नं पञ्ञपेय्य;
सब्बसङ्गानं समूहतत्ता विदू, सिता वादसतस्सु [वादसतस्स (पी. क.)] सब्बे.
संयुत्तके गोधिकसंयुत्तं.
इमानि ¶ असाधारणानि सुत्तानि. यहिं यहिं सच्चानि निद्दिट्ठानि, तहिं तहिं सच्चलक्खणतो ओतारेत्वा [ओहारेत्वा (पी. क.)] अपरिमाणेहि ब्यञ्जनेहि सो अत्थो परियेसितब्बो. तत्थ अत्थानुपरिवत्ति ब्यञ्जनेन पुन ब्यञ्जनानुपरिवत्ति अत्थेन तस्स एकमेकस्स अपरिमाणानि ब्यञ्जनानि इमेहि सुत्तेहि यथानिक्खित्तेहि चत्तारि अरियसच्चानि निद्दिसितब्बानि. पञ्चनिकाये अनुपविट्ठाहि गाथाहि गाथा अनुमिनितब्बा, ब्याकरणेन ब्याकरणं. इमानि असाधारणानि सुत्तानि.
तेसं ¶ इमा उद्दानगाथा
यमेकरत्तिं पठमं, अट्ठ दानूपपत्तियो;
पञ्च पुब्बनिमित्तानि, खीणमच्छंव पल्ललं.
सामं ¶ तेन कुतो राज, तयो देवा गिलानका;
यथापि कुम्भकारस्स, यथा नदिदकप्पनं.
इध सोचति पेच्च सोचति, तीणि दुच्चरितानि च;
कामेसु गिद्धा पसुता, याव तिस्सो विपत्तियो.
सतं आसि [सतमायु (सी.), सतधातु (पी.)] अयोसङ्कू, परिळाहो महत्तरो;
सङ्कप्पेहि परेतो सो, तत्थ तपनियेहि च.
कम्मारानं यथा उक्का, तयो अग्गी पकासिता;
अयतो मलमुप्पन्नं, अब्भक्खानं तथागते.
तिविधं देवानुसासन्ति, सुपिनेन सङ्गमो यथा;
तिस्सो चेव मारधीता, सल्लविद्धोव रुप्पति.
चक्खु सोतञ्च घानञ्च, पञ्चक्खन्धा पकासिता;
अप्पं वत जीवितं इदं, अय्यिका मे महल्लिका.
सब्बे सत्ता मरिस्सन्ति, उपपत्ति चुतिचयं;
कामेसु सत्ता पसुता, आसवेहि चतूहि च.
यम्हि न माया वसति, द्वेमा चेतोविमुत्तियो;
एसेव मग्गो नत्थञ्ञो, बोज्झङ्गा च सुदेसिता.
अत्थङ्गतस्स ¶ न पमाणमत्थि, गोधिको परिनिब्बुतो;
ये धम्मा हेतुप्पभवा, संयोजनानुपस्सिनो.
इमा दस तेसं उद्दानगाथा.
१०. तत्थिमानि ¶ साधारणानि सुत्तानि येसु सुत्तेसु साधारणानि सच्चानि देसितानि अनुलोमम्पि पटिलोमम्पि वोमिस्सकम्पि. तत्थ अयं आदि.
अविज्जाय ¶ निवुतो लोको, [अजिताति भगवा]
विविच्छा पमादा नप्पकासति;
जप्पाभिलेपनं [जप्पानुलेपनं (क.) पस्स सु. नि. १०३९] ब्रूमि, दुक्खमस्स महब्भयं.
तत्थ या अविज्जा च विविच्छा च, अयं समुदयो. यं महब्भयं, इदं दुक्खं. इमानि द्वे सच्चानि – दुक्खञ्च समुदयो च. ‘‘संयोजनं संयोजनिया च धम्मा’’ति संयुत्तके चित्तसंयुत्तकेसु ब्याकरणं. तत्थ यं संयोजनं, अयं समुदयो. ये संयोजनिया धम्मा, इदं दुक्खं. इमानि द्वे सच्चानि – दुक्खञ्च समुदयो च.
तत्थ कतमं दुक्खञ्च निरोधो च?
उच्छिन्नभवतण्हस्स, नेत्तिच्छिन्नस्स [सन्तचित्तस्स (सु. नि. ७५१)] भिक्खुनो;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.
यं चित्तं, इदं दुक्खं. यो भवतण्हाय उपच्छेदो, अयं दुक्खनिरोधो. विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवोति निद्देसो. इमानि द्वे सच्चानि – दुक्खञ्च निरोधो च. द्वेमा, भिक्खवे, विमुत्तियो; रागविरागा च चेतोविमुत्ति, अविज्जाविरागा च पञ्ञाविमुत्ति. यं चित्तं, इदं दुक्खं. या विमुत्ति, अयं निरोधो. इमानि द्वे सच्चानि – दुक्खञ्च निरोधो च.
तत्थ ¶ कतमं दुक्खञ्च मग्गो च?
कुम्भूपमं [ध. प. ४०] कायमिमं विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;
योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया.
तत्थ ¶ यञ्च कुम्भूपमो कायो यञ्च नगरूपमं चित्तं, इदं दुक्खं. यं पञ्ञावुधेन मारं योधेथाति अयं मग्गो. इमानि द्वे सच्चानि. यं, भिक्खवे, न तुम्हाकं, तं पजहितब्बं. या संयोजना, अयं मग्गो. ये ते धम्मा अनत्तनिया पहातब्बा, रूपं याव विञ्ञाणं, इदं दुक्खञ्च मग्गो च.
तत्थ कतमं दुक्खञ्च समुदयो च निरोधो च?
ये ¶ केचि सोका परिदेविता वा, दुक्खा च [दुक्खञ्च (पी. क.) पस्स उदा. ७०] लोकस्मिमनेकरूपा;
पियं पटिच्चप्पभवन्ति एते, पिये असन्ते न भवन्ति एते.
ये सोकपरिदेवा, यं च अनेकरूपं दुक्खं, यं पेमतो भवति, इदं दुक्खं. यं पेमं, अयं समुदयो. यो तत्थ छन्दरागविनयो पियस्स अकिरिया, अयं निरोधो. इमानि तीणि सच्चानि. तिम्बरुको परिब्बाजको पच्चेति ‘‘सयंकतं परंकत’’न्ति. यथेसा वीमंसा, इदं दुक्खं. या ¶ एते द्वे अन्ते अनुपगम्म मज्झिमा पटिपदा अविज्जापच्चया सङ्खारा याव जातिपच्चया जरामरणं, इदम्पि दुक्खञ्च समुदयो च. विञ्ञाणं नामरूपं सळायतनं फस्सो वेदना भवो जाति जरामरणं, इदं दुक्खं. अविज्जा सङ्खारा तण्हा उपादानं, अयं समुदयो. इति इदं सयंकतं वीमंसेय्याति [वीमंसीयति (पी. क.)] यञ्च पटिच्चसमुप्पादे दुक्खं, इदं एसो समुदयो निद्दिट्ठो. अविज्जानिरोधा सङ्खारनिरोधो च याव च जरामरणनिरोधोति अयं निरोधो. इमानि तीणि सच्चानि दुक्खञ्च समुदयो च निरोधो च.
११. तत्थ कतमं दुक्खञ्च समुदयो च मग्गो च?
‘‘यो दुक्खमद्दक्खि [सं. नि. १.१५७] यतोनिदानं, कामेसु सो जन्तु कथं नमेय्य;
कामा हि लोके सङ्गाति ञत्वा, तेसं सतीमा विनयाय सिक्खे’’ति.
यो ¶ दुक्खमद्दक्खि, इदं दुक्खं. यतो भवति, अयं समुदयो. सन्दिट्ठं यतो भवति याव तस्स विनयाय सिक्खा, अयं मग्गो. इमानि तीणि सच्चानि.
एकादसङ्गुत्तरेसु गोपालकोपमसुत्तं.
तत्थ याव रूपसञ्ञुत्ता यञ्च सळायतनं यथा वणं पटिच्छादेति यञ्च तित्थं यथा च लभति धम्मूपसञ्हितं उळारं पीतिपामोज्जं चतुब्बिधं च अत्तभावतो ¶ च वत्थु, इदं दुक्खं. याव आसाटिकं हारेता [साटेता (सी. पी.) पस्स अङ्गुत्तरनिकाये] होति, अयं समुदयो. रूपसञ्ञुत्ता आसाटकहरणं [आसाटिकसाटना (पी.)] वणपटिच्छादनं वीथिञ्ञुता गोचरकुसलञ्च, अयं मग्गो. अवसेसा धम्मा अत्थि हेतू अत्थि पच्चया अत्थि निस्सया सावसेसदोहिता अनेकपूजा च कल्याणमित्ततप्पच्चया धम्मा वीथिञ्ञुता च हेतु, इमानि तीणि सच्चानि.
तत्थ ¶ कतमं दुक्खञ्च मग्गो च निरोधो च?
सति कायगता उपट्ठिता, छसु फस्सायतनेसु संवुतो [संवरो (पी. क.) पस्स उदा. २५];
सततं भिक्खु समाहितो, जञ्ञा [जानेय्य (पी. क.)] निब्बानमत्तनो.
तत्थ या च कायगता सति यञ्च सळायतनं यत्थ सब्बञ्चेतं दुक्खं. या च कायगता सति यो च सीलसंवरो यो च समाधि यत्थ या सति, अयं पञ्ञाक्खन्धो. सब्बम्पि सीलक्खन्धो समाधिक्खन्धो, अयं मग्गो. एवंविहारिना ञातब्बं निब्बानं. अयं निरोधो, इमानि तीणि सच्चानि. सीले पतिट्ठाय द्वे धम्मा भावेतब्बा समथो च विपस्सना च. तत्थ यं चित्तसहजाता धम्मा, इदं दुक्खं. यो च समथो ¶ या च विपस्सना, अयं मग्गो. रागविरागा च चेतोविमुत्ति, अविज्जाविरागा च पञ्ञाविमुत्ति, अयं निरोधो. इमानि तीणि सच्चानि.
तत्थ ¶ कतमो समुदयो च निरोधो च?
आसा च पीहा अभिनन्दना च, अनेकधातूसु सरा पतिट्ठिता;
अञ्ञाणमूलप्पभवा पजप्पिता, सब्बा मया ब्यन्तिकता समूलिका.
अञ्ञाणमूलप्पभवाति पुरिमकेहि समुदयो. सब्बा मया ब्यन्तिकता समूलिकाति निरोधो. इमानि द्वे सच्चानि. चतुन्नं धम्मानं अननुबोधा अप्पटिवेधा वित्थारेन कातब्बं. अरियस्स सीलस्स समाधिनो पञ्ञाय विमुत्तिया. तत्थ यो इमेसं चतुन्नं धम्मानं अननुबोधा अप्पटिवेधा, अयं समुदयो. पटिवेधो भवनेत्तिया, अयं निरोधो. अयं समुदयो च निरोधो च.
तत्थ कतमो समुदयो च मग्गो च?
यानि [सु. नि. १०४१] सोतानि लोकस्मिं, [अजिताति भगवा]
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे.
यानि ¶ सोतानीति अयं समुदयो. या च पञ्ञा या च सति निवारणं पिधानञ्च, अयं मग्गो. इमानि द्वे सच्चानि. सञ्चेतनियं सुत्तं दळ्हनेमियानाकारो छहि मासेहि निद्दिट्ठो. तत्थ यं कायं कायकम्मं सवङ्कं सदोसं सकसावं या सवङ्कता ¶ सदोसता सकसावता, अयं समुदयो. एवं वचीकम्मं मनोकम्मं अवङ्कं अदोसं अकसावं, या अवङ्कता अदोसता अकसावता, अयं मग्गो. एवं वचीकम्मं मनोकम्मं. इमानि द्वे सच्चानि समुदयो च मग्गो च.
तत्थ कतमो समुदयो च निरोधो च मग्गो च?
‘‘निस्सितस्स चलितं, अनिस्सितस्स चलितं नत्थि, चलिते असति पस्सद्धि, पस्सद्धिया सति नति न होति, नतिया असति [असतिया (पी.) पस्स उदा. ७४] आगतिगति न होति, आगतिगतिया असति चुतूपपातो न होति, चुतूपपाते असति नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्सा’’ति.
तत्थ ¶ द्वे निस्सया, अयं समुदयो. यो च अनिस्सयो, या च अनति, अयं मग्गो. या आगतिगति न होति चुतूपपातो च यो एसेवन्तो दुक्खस्साति, अयं निरोधो. इमानि तीणि सच्चानि. अनुपट्ठितकायगता सति…पे… यं विमुत्तिञाणदस्सनं, अयं समुदयो. एकारसउपनिस्सया विमुत्तियो याव उपनिस्सयउपसम्पदा उपट्ठितकायगतासतिस्स विहरति. सीलसंवरो सोसानियो होति, यञ्च विमुत्तिञाणदस्सनं, अयं मग्गो. या च विमुत्ति, अयं निरोधो. इमानि तीणि सच्चानि. समुदयो च निरोधो च मग्गो च.
१२. तत्थ कतमो निरोधो च मग्गो च?
सयं ¶ कतेन सच्चेन, तेन अत्तना अभिनिब्बानगतो वितिण्णकङ्खो;
विभवञ्च ञत्वा लोकस्मिं, ताव खीणपुनब्भवो स भिक्खु.
यं सच्चेन, अयं मग्गो. यं खीणपुनब्भवो, अयं निरोधो. इमानि द्वे सच्चानि. पञ्च विमुत्तायतनानि सत्था वा धम्मं देसेसि अञ्ञतरो वा विञ्ञू सब्रह्मचारीति वित्थारेन कातब्बा. तस्स अत्थप्पटिसंवेदिस्स पामोज्जं जायति, पमुदितस्स पीति जायति, याव निब्बिन्दन्तो ¶ विरज्जति, अयं मग्गो. या विमुत्ति, अयं निरोधो. एवं पञ्च विमुत्तायतनानि वित्थारेन. इमानि द्वे सच्चानि निरोधो च मग्गो च.
इमानि साधारणानि सुत्तानि. इमेहि साधारणेहि सुत्तेहि यथानिक्खित्तेहि पटिवेधतो च लक्खणतो च ओतारेत्वा अञ्ञानि सुत्तानि निद्दिसितब्बानि अपरिहायन्तेन. गाथाहि गाथा अनुमिनितब्बा, ब्याकरणेहि ब्याकरणं. इमे च साधारणा दस परिवड्ढका एको च चतुक्को निद्देसो साधारणो. अयञ्च पकिण्णकनिद्देसो. एकं पञ्च छ च सवेकदेसो सब्बं. इमे द्वे परिवज्जना पुरिमका च दस. इमे द्वादस परिवड्ढका सच्चानि. एत्तावता सब्बं सुत्तं नत्थि, तं ब्याकरणं वा गाथा विय. इमेहि द्वादसहि परिवड्ढकेहि न ओतरितुं अप्पमत्तेन परियेसित्वा निद्दिसितब्बा.
तत्थायं सङ्खेपो. सब्बं दुक्खं सत्तहि पदेहि समोसरणं गच्छति. कतरेहि सत्तहि? अप्पियसम्पयोगो च पियविप्पयोगो च, इमेहि द्वीहि ¶ पदेहि सब्बं दुक्खं निद्दिसितब्बं. तस्स द्वे निस्सया – कायो च चित्तञ्च ¶ . तेन वुच्चति ‘‘कायिकं दुक्खं चेतसिकञ्चे’’ति, नत्थि तं दुक्खं न कायिकं वा न चेतसिकं, सब्बं दुक्खं द्वीहि दुक्खेहि निद्दिसितब्बं कायिकेन च चेतसिकेन च. तीहि दुक्खताहि सङ्गहितं दुक्खदुक्खताय सङ्खारदुक्खताय विपरिणामदुक्खताय. इति तं सब्बं दुक्खं तीहि दुक्खताहि सङ्गहितं. इति इदञ्च दुक्खं तिविधं. दुविधं दुक्खं कायिकञ्च चेतसिकञ्च. दुविधं अप्पियसम्पयोगो च पियविप्पयोगो च. इदं सत्तविधं दुक्खं.
तत्थ तिविधो समुदयो अचतुत्थो अपञ्चमो. कतमो तिविधो? तण्हा च दिट्ठि च कम्मं. तत्थ तण्हा च भवसमुदयो कम्मं. तथा [तत्थ (पी.)] निब्बत्तस्स हीनपणीतता [हीनपणीतताय (पी.)], अयं समुदयो. इति यापि भवगतीसु हीनता च पणीतता च, यापि तीहि दुक्खताहि सङ्गहिता, योपि द्वीहि मूलेहि समुदानीतो अविज्जाय निवुतस्स भवतण्हासंयुत्तस्स सविञ्ञाणको कायो, सोपि तीहि दुक्खताहि सङ्गहितो.
तथा विपल्लासतो दिट्ठिभवगन्तब्बा. सा सत्तविधा निद्दिसितब्बा. एको विपल्लासो तीणि निद्दिसीयति, चत्तारि विपल्लासवत्थूनि. तत्थ कतमो एको विपल्लासो? यो विपरीतग्गाहो पटिक्खेपेन, ओतरणं यथा ‘‘अनिच्चे निच्च’’मिति विपरीतं गण्हाति. एवं चत्तारो विपल्लासा. अयमेको विपल्लासीयति सञ्ञा चित्तं दिट्ठि. कतमानि चत्तारि विपल्लासवत्थूनि ¶ ? कायो ¶ वेदना चित्तं धम्मा. एवं विपल्लासगतस्स अकुसलञ्च पवड्ढेति. तत्थ सञ्ञाविपल्लासो दोसं अकुसलमूलं पवड्ढेति. चित्तविपल्लासो लोभं अकुसलमूलं पवड्ढेति. दिट्ठिविपल्लासो मोहं अकुसलमूलं पवड्ढेति. तत्थ दोसस्स अकुसलमूलस्स तीणि मिच्छत्तानि फलं – मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो; लोभस्स अकुसलमूलस्स तीणि मिच्छत्तानि फलं – मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि; मोहस्स अकुसलमूलस्स द्वे मिच्छत्तानि फलं – मिच्छादिट्ठि च मिच्छासति च. एवं अकुसलं सहेतु सप्पच्चयं विपल्लासा च पच्चयो, अकुसलमूलानि सहेतू एतेयेव पटिपक्खेन अनूना अनधिका द्वीहि पच्चयेहि निद्दिसितब्बा. निरोधे च मग्गे च विपल्लासमुपादाय परतो [परितो (पी.)] पटिपक्खेन चतस्सो.
तत्थिमा उद्दानगाथा
अविज्जाय ¶ निवुतो लोको, चित्तं संयोजनम्पि;
सा पच्छिन्नभवतण्हा, द्वेमा चेव विमुत्तियो.
कुम्भूपमं कायमिमं, यं न तुम्हाकं तं पजह [जहा (पी. क.)];
ये केचि सोकपरिदेवा, तिम्बरुको च सयंकतं.
दुक्खं दिट्ठि च उप्पन्नं, यञ्च गोपालकोपमं;
सति कायगता माहु, समथो च विपस्सना.
आसा पिहा च अभिनन्दना च, चतुन्नमननुबोधना;
यानि ¶ सोतानि लोकस्मिं, दळ्हं नेमियानाकारो.
यं निस्सितस्स चलितं, अनुपट्ठितकायगतासति;
सयं कतेन सच्चेन, विमुत्तायतनेहि च.
पेटकोपदेसे महाकच्चायनेन भासिते पठमभूमि अरियसच्चप्पकासना नातं जीवता भगवता मादिसेन समुद्दनेन तथागतेनाति.
२. सासनपट्ठानदुतियभूमि
१३. तत्थ ¶ ¶ कतमं सासनप्पट्ठानं? संकिलेसभागियं सुत्तं, वासना भागियं सुत्तं, निब्बेधभागियं सुत्तं, असेक्खभागियं सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च, संकिलेसभागियञ्च निब्बेधभागियञ्च, संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च, वासनाभागियञ्च निब्बेधभागियञ्च. आणत्ति, फलं, उपायो, आणत्ति च फलञ्च, फलञ्च उपायो च, आणत्ति च फलञ्च उपायो च. अस्सादो, आदीनवो, निस्सरणं, अस्सादो च आदीनवो च, अस्सादो च निस्सरणञ्च, आदीनवो च निस्सरणञ्च, अस्सादो च आदीनवो च निस्सरणञ्च. लोकिकं, लोकुत्तरं, लोकिकञ्च लोकुत्तरञ्च. कम्मं, विपाको, कम्मञ्च विपाको च. निद्दिट्ठं, अनिद्दिट्ठं, निद्दिट्ठञ्च अनिद्दिट्ठञ्च. ञाणं, ञेय्यं, ञाणञ्च ञेय्यञ्च. दस्सनं, भावना, दस्सनञ्च भावना च. विपाककम्मं, न विपाककम्मं, नेवविपाकनविपाककम्मं ¶ . सकवचनं, परवचनं, सकवचनञ्च परवचनञ्च. सत्ताधिट्ठानं, धम्माधिट्ठानं, सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च. थवो, सकवचनाधिट्ठानं, परवचनाधिट्ठानं, सकवचनाधिट्ठानञ्च परवचनाधिट्ठानञ्च. किरियं, फलं, किरियञ्च फलञ्च. अनुञ्ञातं, पटिक्खित्तं, अनुञ्ञातञ्च पटिक्खित्तञ्च. इमानि छ पटिक्खित्तानि.
१४. तत्थ ¶ कतमं संकिलेसभागियं सुत्तं?
कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता;
पमत्तबन्धुना बद्धा, मच्छाव कुमिनामुखे;
जरामरणमन्वेन्ति, वच्छो खीरपकोव [खीरूपकोव (क.) पस्स उदा. ६४] मातरं.
पञ्चिमे, भिक्खवे, नीवरणा.
तत्थ कतमं वासनाभागियं सुत्तं?
मनोपुब्बङ्गमा ¶ धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनी.
संयुत्तके सुत्तं.
महानामस्स सक्कस्स इदं भगवा सक्यानं कपिलवत्थुम्हि नगरे नयवित्थारेन सद्धासीलपरिभावितं सुत्तं भावञ्ञेन परिभावितं तं नाम पच्छिमे काले.
तत्थ कतमं निब्बेधभागियं सुत्तं?
उद्धं अधो [उदा. ६१] सब्बधि विप्पमुत्तो, अयं अहस्मीति अनानुपस्सी;
एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवाय.
सीलानि नु खो भवन्ति किमत्थियानि आनन्दो पुच्छति सत्थारं.
तत्थ ¶ कतमं असेक्खभागियं सुत्तं?
‘‘यस्स सेलूपमं चित्तं, ठितं नानुपकम्पति;
विरत्तं ¶ रजनीयेसु, कोपनेय्ये [कोपनीये (क.) पस्स उदा. ३४] न कुप्पति;
यस्सेवं भावितं चित्तं, कुतो तं दुक्खमेस्सती’’ति.
सारिपुत्तो नाम भगवा थेरञ्ञतरो सो मं आसज्ज अप्पटिनिस्सज्ज चारिकं पक्कमति, सारिपुत्तस्स ब्याकरणं कातब्बं. यस्स नून भगवा कायगता सति अभाविता अस्स अबहुलीकता वित्थारेन कातब्बं.
१५. तत्थ कतमं संकिलेसभागियञ्च वासनाभागियञ्च?
छन्नमतिवस्सति [उदा. ४५], विवटं नातिवस्सति;
तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.
छन्नमतिवस्सतीति ¶ संकिलेसो. विवटं नातिवस्सतीति वासना. तमो तमपरायनोति वित्थारेन. तत्थ यो च तमो यो च तमपरायनो, अयं संकिलेसो. यो च जोति यो च जोतिपरायनो, अयं वासना.
तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं?
न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [दारुजं पब्बजञ्च (पी.) ध. प. ३४५; सं. नि. १.१२१];
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा.
न तं दळ्हं बन्धनमाहु धीरा, यदा पुत्तेसु दारेसु च या अपेक्खा, अयं संकिलेसो. एतम्पि ¶ छेत्वा परिब्बजन्ति धीरा अनपेक्खिनो सब्बकामे पहायाति, अयं निब्बेधो. यं चेतयितं पकप्पितं या च नामरूपस्स अवक्कन्ति होति. इमेहि चतूहि पदेहि संकिलेसो. पच्छिमकेहि चतूहि निब्बेधो.
तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं?
अयं ¶ लोको सन्तापजातो, फस्सपरेतो रोगं [रोदं (पी.) पस्स उदा. ३०] वदति अत्ततो;
येन येन हि मञ्ञन्ति, ततो तं होति अञ्ञथा.
अञ्ञथाभावी भवसत्तो लोको, भवपरेतो भवमेवाभिनन्दति;
यदभिनन्दति तं भयं, यस्स भायति तं दुक्खं;
भवविप्पहानाय खो पनिदं ब्रह्मचरियं वुस्सति.
ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खमाहंसु, सब्बेते ‘‘अविप्पमुत्ता भवस्मा’’ति वदामि. ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणमाहंसु, सब्बेते ‘‘अनिस्सटा भवस्मा’’ति वदामि. उपधिं हि पटिच्च दुक्खमिदं सम्भोति, सब्बुपादानक्खया नत्थि दुक्खस्स सम्भवो, लोकमिमं ¶ पस्स, पुथू अविज्जाय परेता भूता भूतरता भवा अपरिमुत्ता. ये हि केचि भवा सब्बधि सब्बत्थताय सब्बेते भवा अनिच्चा दुक्खा विपरिणामधम्माति.
‘‘एवमेतं ¶ यथाभूतं, सम्मप्पञ्ञाय पस्सतो;
भवतण्हा पहीयति, विभवं नाभिनन्दति;
सब्बसो तण्हानं खया, असेसविरागनिरोधो निब्बानं.
‘‘तस्स निब्बुतस्स भिक्खुनो, अनुपादा पुनब्भवो न होति;
अभिभूतो मारो विजितसङ्गामो, उपेच्चगा सब्बभवानि तादी’’ति.
अयं लोको सन्तापजातो याव दुक्खन्ति यं तण्हा संकिलेसो.
यं पुनग्गहणं ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विमोक्खमाहंसु, सब्बेते ‘‘अविमुत्ता भवस्मा’’ति वदामि. ये वा पन केचि समणा वा ब्राह्मणा वा विभवेन भवस्स निस्सरणमाहंसु ‘‘अनिस्सटा भवस्मा’’ति वदामि. अयं दिट्ठिसंकिलेसो, तं दिट्ठिसंकिलेसो ¶ च तण्हासंकिलेसो च, उभयमेतं संकिलेसो. यं पुनग्गहणं भवविप्पहानाय ब्रह्मचरियं वुस्सति, याव सब्बसो उपादानक्खया सम्भवा, इदं निब्बेधभागियं. तस्स ¶ निब्बुतस्स भिक्खुनो याव उपच्चगा सब्बभवानि तादीति इदं असेक्खभागियं. चत्तारो पुग्गला अनुसोतगामी संकिलेसो ठितत्तो च पटिसोतगामी च निब्बेधो. थले तिट्ठतीति असेक्खभूमि.
१६. तत्थ कतमं वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं?
‘‘ददतो [उदा. ७५; दी. नि. २.१९७] पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति;
कुसलो च जहाति पापकं, रागदोसमोहक्खया सनिब्बुतो’’ति.
‘‘ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयती’’ति वासना. ‘‘कुसलो च जहाति पापकं, रागदोसमोहक्खया सनिब्बुतो’’ति निब्बेधो.
सोतानुगतेसु धम्मेसु वचसा परिचितेसु मनसानुपेक्खितेसु दिट्ठिया सुप्पटिविद्धेसु पञ्चानिसंसा पाटिकङ्खा. इधेकच्चस्स बहुस्सुता धम्मा होन्ति धाता अपमुट्ठा वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा, सो युञ्जन्तो घटेन्तो वायमन्तो दिट्ठेव धम्मे विसेसं पप्पोति. नो चे दिट्ठेव धम्मे विसेसं पप्पोति, गिलानो पप्पोति. नो चे गिलानो ¶ पप्पोति, मरणकालसमये पप्पोति. नो चे मरणकालसमये पप्पोति, देवभूतो पापुणाति. नो चे देवभूतो पापुणाति, तेन धम्मरागेन ताय धम्मनन्दिया पच्चेकबोधिं पापुणाति.
तत्थायं दिट्ठेव धम्मे पापुणाति, अयं निब्बेधो. यं ¶ सम्पराये पच्चेकबोधिं पापुणाति, अयं वासना. इमानि सोळस सुत्तानि सब्बसासनं अतिग्गण्हन्तो तिट्ठन्ति. इमेहि सोळसहि सुत्तेहि नवविधो सुत्तन्तो विभत्तो भवति. सो च पञ्ञवतो नो दुप्पञ्ञस्स, युत्तस्स नो अयुत्तस्स, अकम्मस्स विहारिस्स पकतिया लोके संकिलेसो ¶ चरति. सो संकिलेसो तिविधो – तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसो. ततो संकिलेसतो उट्ठहन्तो संकिलेसो धम्मेसु पतिट्ठहति, लोकियेसु पतिट्ठहतीति. तत्थाकुसलो दिट्ठतो सचे तं सीलञ्च दिट्ठिञ्च परामसति, तस्स सो तण्हासंकिलेसो होति. सचे पनस्स एवं होति ‘‘इमिनाहं सीलेन वा वतेन वा ब्रह्मचरियेन वा देवो वा भविस्सं [भविस्सामि (पी.)] देवञ्ञतरो वा’’ति यस्स होति मिच्छादिट्ठि, एतस्स मिच्छादिट्ठिसंकिलेसो भवति. सचे पन सीले पतिट्ठितो अपरामट्ठस्स हि सीलवतं होति, तस्स तं सीलवतो योनिसो गहितं अविप्पटिसारं जनेति याव विमुत्तिञाणदस्सनं, तञ्च तस्स दिट्ठेव धम्मे कालङ्कतस्स वा तम्हियेव वा पन अपरापरियायेन वा, अञ्ञेसु खन्धेसु एवं सुतं ‘‘सुचरितं वासनाय संवत्तती’’ति वासनाभागियं सुत्तं वुच्चति. तत्थ सीलेसु ठितस्स विनीवरणं चित्तं, तं ततो सक्कायदिट्ठिप्पहानाय भगवा धम्मं देसेति. सो अच्चन्तनिट्ठं निब्बानं पापुणाति; यदि वा सासनन्तरे, अच्चन्तं निब्बानं पापुणाति, यदि वा एकासने छ अभिञ्ञे. तत्थ ¶ द्वे पुग्गला अरियधम्मे पापुणन्ति सद्धानुसारी च धम्मानुसारी च. तत्थ धम्मानुसारी उग्घटितञ्ञू, सद्धानुसारी नेय्यो. तत्थ उग्घटितञ्ञू दुविधो – कोचि तिक्खिन्द्रियो कोचि मुदिन्द्रियो. तत्थ नेय्योपि दुविधो – कोचि तिक्खिन्द्रियो कोचि मुदिन्द्रियो. तत्थ यो च उग्घटितञ्ञू मुदिन्द्रियो, यो च नेय्यो तिक्खिन्द्रियो, इमे पुग्गला असमिन्द्रिया होन्ति. तत्थ इमे पुग्गला समिन्द्रिया परिहायन्ति च उग्घटितञ्ञुतो, विपञ्चितञ्ञू नेय्यतो, इमे मज्झिमा भूमिगता विपञ्चितञ्ञू होति. इमे तयो पुग्गला.
१७. तत्थ चतुत्था पन पञ्चमा उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो च, तत्थ उग्घटितञ्ञू पुग्गलो इन्द्रियानि पटिलभित्वा दस्सनभूमियं ठितो सोतापत्तिफलञ्च पापुणाति, एकबीजी होति पठमो सोतापन्नो. तत्थ विपञ्चितञ्ञू पुग्गलो इन्द्रियानि पटिलभित्वा दस्सनभूमियं ठितो सोतापत्तिफलञ्च पापुणाति, कोलंकोलो च होति दुतियो सोतापन्नो ¶ . तत्थ नेय्यो पुग्गलो इन्द्रियानि पटिलभित्वा दस्सनभूमियं ठितो सोतापत्तिफलञ्च पापुणाति, सत्तक्खत्तुपरमो च होति ¶ , अयं ततियो सोतापन्नो. इमे तयो पुग्गला इन्द्रियवेमत्तताय सोतापत्तिफले ठिता.
उग्घटितञ्ञू एकबीजी होति, विपञ्चितञ्ञू कोलंकोलो होति, नेय्यो सत्तक्खत्तुपरमो होति. इदं निब्बेधभागियं सुत्तं. सचे ¶ पन तदुत्तरि वायमति, अच्चन्तनिट्ठं निब्बानं पापुणाति. तत्थ उग्घटितञ्ञू पुग्गलो यो तिक्खिन्द्रियो, ते द्वे पुग्गला होन्ति – अनागामिफलं पापुणित्वा अन्तरापरिनिब्बायी च उपहच्चपरिनिब्बायी च. तत्थ विपञ्चितञ्ञू पुग्गलो यो तिक्खिन्द्रियो, ते द्वे पुग्गला होन्ति – अनागामिफलं पापुणन्ति असङ्खारपरिनिब्बायी च ससङ्खारपरिनिब्बायी च. तत्थ नेय्यो अनागामिफलं पापुणन्तो उद्धंसोतो अकनिट्ठगामी होति, उग्घटितञ्ञू च विपञ्चितञ्ञू च, इन्द्रियनानत्तेन उग्घटितञ्ञू पुग्गलो तिक्खिन्द्रियो अन्तरापरिनिब्बायी होति, उग्घटितञ्ञू मुदिन्द्रियो उद्धंसोतो अकनिट्ठगामी होति. उग्घटितञ्ञू च विपञ्चितञ्ञू च इन्द्रियनानत्तेन उग्घटितञ्ञू पुग्गलो तिक्खिन्द्रियो ससङ्खारपरिनिब्बायी होति, तिक्खिन्द्रियो अन्तरापरिनिब्बायी होति, उग्घटितञ्ञू मुदिन्द्रियो उपहच्चपरिनिब्बायी होति. विपञ्चितञ्ञू तिक्खिन्द्रियो असङ्खारपरिनिब्बायी होति, विपञ्चितञ्ञू मुदिन्द्रियो ससङ्खारपरिनिब्बायी होति, नेय्यो उपहच्चपरिनिब्बायी होति, विपञ्चितञ्ञू तिक्खिन्द्रियो असङ्खारपरिनिब्बायी होति. विपञ्चितञ्ञू मुदिन्द्रियो ससङ्खारपरिनिब्बायी होति, नेय्यो उद्धंसोतो अकनिट्ठगामी होति. इति पञ्च अनागामिनो, छट्ठो सकदागामी, तयो च सोतापन्नाति इमे नव सेक्खा.
तत्थ उग्घटितञ्ञू पुग्गलो तिक्खिन्द्रियो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति उभतोभागविमुत्तो पञ्ञाविमुत्तो च. तत्थ उग्घटितञ्ञू पुग्गलो मुदिन्द्रियो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति, ठितकप्पी [ठितकप्पि (पी. क.) पस्स पु. प. १७] च पटिवेधनभावो पुग्गलो च तिक्खिन्द्रियो सो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति चेतनाभब्बो च रक्खणाभब्बो च. तत्थ विपञ्चितञ्ञू मुदिन्द्रियो अरहत्तं पापुणन्तो द्वे पुग्गला होन्ति, सचे चेतेति न परिनिब्बायी, नो चे चेतेति परिनिब्बायीति. सचे अनुरक्खति न परिनिब्बायी, नो चे अनुरक्खति परिनिब्बायीति. तत्थ नेय्यो पुग्गलो भावनानुयोगमनुयुत्तो परिहानधम्मो ¶ होति कम्मनियतो वा समसीसि वा, इमे नव अरहन्तो इदं चतुब्बिधं सुत्तं संकिलेसभागियं असेक्खभागियं. इमेसु पुग्गलेसु तथागतस्स दसविधं बलं पवत्तति.
१८. कतमं ¶ दसविधं? इध बुद्धानं भगवन्तानं अप्पवत्तिते धम्मचक्के महेसक्खा देवपुत्ता याचनाय अभियाता [अतियाता (पी. क.)] होन्ति ‘‘देसेतु सुगतो धम्म’’न्ति. सो अनुत्तरेन बुद्धचक्खुना वोलोकेन्तो अद्दसासि सत्तानं तयो रासीनं सम्मत्तनियतो मिच्छत्तनियतो अनियतो. तत्थ सम्मत्तनियतो रासि मिच्छासतिं आपज्जेय्याति नेतं ठानं विज्जति, असत्थुको परिनिब्बायेय्याति नेतं ठानं विज्जति, समापत्तिं आपज्जेय्याति ठानमेतं विज्जति. तत्थ मिच्छत्तनियतो रासि अरियसमापत्तिं पटिपज्जिस्सतीति नेतं ठानं विज्जति, अनरियमिच्छापटिपत्तिं पटिपज्जिस्सतीति ठानमेतं विज्जति. तत्थ ¶ अनियतो रासि सम्मापटिपज्जमानं सम्मत्तनियतरासिं गमिस्सतीति ठानमेतं विज्जति, मिच्छापटिपज्जमानो सम्मत्तनियतरासिं गमिस्सतीति नेतं ठानं विज्जति. सम्मापटिपज्जमानं सम्मत्तनियतरासिं गमिस्सतीति ठानमेतं विज्जति, मिच्छापटिपज्जमानं मिच्छत्तनियतरासिं गमिस्सतीति ठानमेतं विज्जति. इमे तयो अनुत्तरेन बुद्धचक्खुना वोलोकेन्तस्स सम्मासम्बुद्धस्स मे सतो इमे धम्मा अनभिसम्बुद्धाति एत्तवता मं कोचि सहधम्मेन पटिचोदिस्सतीति नेतं ठानं विज्जति, वीतरागस्स ते पटिजानतो अखीणासवताय सहधम्मेन कोचि पटिचोदिस्सतीति नेतं ठानं विज्जति. यतो पन इमस्स अनियतस्स रासिस्स धम्मदेसना, सा न दिस्सति तक्करस्स सम्मादुक्खक्खयायाति नेतं ठानं विज्जति, तथा ओवदितो यं पन मे अनियतरासि सावको पुब्बेनापरं विसेसं न सच्छिकरिस्सतीति नेतं ठानं विज्जति.
१९. यं खो मुनि नानप्पकारस्स नानानिरुत्तियो देवनागयक्खानं दमेति धम्मे ववत्थानेन वत्वा कारणतो अञ्ञं पारं गमिस्सतीति नेतं ठानं विज्जति. धम्मपटिसम्भिदा. यतो पनिमा निरुत्तितो सत्त सत्त निरुत्तियो नाभिसम्भुनेय्याति नेतं ठानं विज्जति. निरुत्तिपटिसम्भिदा. निरुत्ति खो पन अभिसमग्गरतानं सावकानं तमत्थमविञ्ञापयेति नेतं ठानं विज्जति. अत्थपटिसम्भिदा ¶ . महेसक्खा देवपुत्ता उपसङ्कमित्वा पञ्हे पुच्छिंसु ¶ . कायिकेन वा मानसिकेन वा परिपीळितस्स हत्थकुणीति वा पादे वा खञ्जे दन्धस्स [दन्तस्स (पी. क.)] सो अत्थो न परिभाजियतीति नेतं ठानं विज्जति. पटिभानपटिसम्भिदा. यम्हि तं तेसं होति तम्हि असन्तं भवतीति नेतं ठानं विज्जति. यं हि नासं तेसं न भवति, तम्हि नासं तेसं भविस्सतीति नेतं ठानं विज्जति. एवं समुदयस्स निरोधाय दस अकुसलकम्मपथा. मारो वा इन्दो वा ब्रह्मा वा तथागतो वा चक्कवत्ती वा सो वत नाम मातुगामो भविस्सतीति नेतं ठानं विज्जति, पुरिसो अस्स राजा चक्कवत्ती सक्को देवानमिन्दो भविस्सतीति ठानमेतं विज्जति. इतिस्स एवरूपं बलं एवरूपं ञाणं, इदं वुच्चति ठानाट्ठानञाणं पठमं तथागतबलं तं निद्दिसितब्बं. तीहि रासीहि चतूहि वेसारज्जेहि चतूहि पटिसम्भिदाहि ¶ पटिच्चसमुप्पादस्स पवत्तियं निवत्तियं भागियञ्च. कुसलं कुसलविपाकेसु च उपपज्जति यञ्च इत्थिपुरिसानं. इदं पठमं बलं तथागतो एवं जानाति.
येसं पन सम्मत्तनियतो रासि, नायं सब्बत्थगामिनी पटिपदा, निब्बानगामिनीयेवायं पटिपदा. तत्थ सिया मिच्छत्तनियतो रासि, एसापि न सब्बत्थगामिनी पटिपदा. सक्कायसमुदयगामिनीयेवायं पटिपदा ¶ होतु, अयं तत्थ तत्थ पटिपत्तिया ठितो गच्छति निब्बानं, गच्छति अपायं, गच्छति देवमनुस्सस्स. यं यं वा पटिपदं पटिपज्जेय्य सब्बत्थ गच्छेय्य, अयं सब्बत्थगामिनी पटिपदा. यं एत्थ ञाणं यथाभूतं, इदं वुच्चति सब्बत्थगामिनी पटिपदाञाणं दुतियं तथागतबलं.
सा खो पनायं सब्बत्थगामिनी पटिपदा नानाधिमुत्ता केचि कामेसु केचि दुक्करकारियं केचि अत्तकिलमथानुयोगमनुयुत्ता केचि संसारेन सुद्धिं पच्चेन्ति केचि अनज्जाभावनाति. तेन तेन चरितेन विनिबन्धानं सत्तानं यं ञाणं यथाभूतं नानागतं लोकस्स अनेकाधिमुत्तगतं यथाभूतं पजानाति. इदं ततियं तथागतबलं.
तत्थ सत्तानं अधिमुत्ता भवन्ति आसेवन्ति भावेन्ति बहुलीकरोन्ति. तेसं कम्मुपसयानं तदाधिमुत्तानं. सा चेव धातु संवहति. कतरा पनेसा धातु नेक्खम्मधातु बलधातु काचि सम्पत्ति काचि मिच्छत्तञ्च धातु अधिमुत्ता भवन्ति. अञ्ञतरा उत्तरि न समनुपस्सन्ति. ते तदेवट्ठानं मया ¶ जरामरणस्स अभिनिविस्स वोहरन्ति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति. यथा भगवा सक्कस्स देवानमिन्दस्स भासितं. यं तत्थ यथाभूतं ञाणं. इदं वुच्चति चतुत्थं तथागतबलं.
तत्थ यंयेव धातु [यं यदेव धातुं (क.)] सेट्ठन्ति तं तं कायेन च वाचाय च आरम्भन्ति चेतसिको. आरम्भो चेतना कम्मं कायिका ¶ वाचसिका आरम्भो चेतसिकत्ता कम्मन्तरं तथागतो एवं पजानाति ‘‘इमिना सत्तेन एवं धातुकेन एवरूपं कम्मं कतं, तं अतीतमद्धानं इमिना हेतुना तस्स एवरूपो विपाको विपच्चति एतरहि विपच्चिस्सति वा अनागतमद्धान’’न्ति. एवं पच्चुप्पन्नमद्धानं पजानाति ‘‘अयं पुग्गलो एवंधातुको इदं कम्मं करोति’’. तण्हाय च दिट्ठिया च इमिना हेतुना न तस्स विपाको दिट्ठेयेव धम्मे निब्बत्तिस्सति, उपपज्जे वा’’ति अपरम्हि वा परियाये एवं पजानाति ‘‘अयं पुग्गलो एवरूपं कम्मं करिस्सति अनागतमद्धानं, इमिना हेतुना तस्स एवरूपो विपाको निब्बत्तिस्सति, इमिना हेतुना यानि चत्तारि ¶ कम्मट्ठानानि इदं कम्मट्ठानं पच्चुप्पन्नसुखं आयतिं च सुखविपाकं’’ …पे… इति अयं अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं हेतुसो ठानसो विपाकवेमत्ततं पजानाति उच्चावचा हीनपणीतता, इदं वुच्चति कम्मविपाकञाणं पञ्चमं तथागतबलं.
तथा सत्ता यं वा कम्मसमादानं समादियन्ता तत्थ एवं पजानाति इमस्स पुग्गलस्स कम्माधिमुत्तस्स रागचरितस्स नेक्खम्मधातूनं पारिपूरिं गच्छन्ति, तस्स रागानुगते सुञ्ञमानस्स पठमं झानं संकिलिस्सति, सचे पुन उत्तरि वायामतो झानवोदानगते मानसे विसेसभागियं पटिपदं अनुयुञ्जियति. तस्स हि झानभागियंयेव पठमज्झाने ठितस्स दुतियं झानं वोदानं गच्छति, ततियञ्च ¶ झानं समापज्जितुकामस्स सोमनस्सिन्द्रियं चित्तं परियादाय तिट्ठति, तस्स सा पीति अविसेसभागियं ततियं झानं आदिस्स तिट्ठति. सचे तस्स निस्सरणं यथाभूतं पजानाति. तथागतस्स चतुत्थज्झानं वोदानं गच्छतियेव, चतुत्थस्स झानस्स हानभागिया धम्मा, ते च धम्मा यत्थ पजायन्ति येहि चतुत्थज्झानं वोदानं दिस्सति. एवं अज्झासयसमापत्तिया या चतस्सो समापत्तियो तीणि विमोक्खमुखानि अट्ठ विमोक्खझानानीति चत्तारि झानानि विमोक्खाति. अट्ठ च विमोक्खा तीणि च विमोक्खमुखानि. समाधीति चत्तारो ¶ समाधी – छन्दसमाधि वीरियसमाधि चित्तसमाधि वीमंसासमाधीति. समापत्तियो चतस्सो अज्झासयसमापत्तियो इति इमेसं झानानं विमोक्खसमापत्तीति एवरूपो संकिलेसो रागचरितस्स पुग्गलस्स. एवं दोसचरितस्स. मोहचरितस्स. रागचरितस्स पुग्गलस्स एवरूपं वोदानं इति यं एत्थ ञाणं यथाभूतं असाधारणं सब्बसत्तेहि. इदं वुच्चति छट्ठं तथागतबलं.
तत्थ तथागतो एवं पजानाति लोकिका धम्मा लोकुत्तरा धम्मा भावनाभागियं इन्द्रियं नामं लभन्ति. आधिपतेय्यभूमिं उपादाय बलं नामं लभन्ति थामगतं मनो मनिन्द्रियं तं उपादाय. वीरियं नामं लभन्ति आरम्भधातुं उपादाय. इतिस्स देव एवरूपं ञाणं इमेहि च धम्मेहि इमे पुग्गला समन्नागतातिपि धम्मदेसनं अकासि. आकारतो च वोकारतो च आसयज्झासयस्स ¶ अधिमुत्तिसमन्नागतानं. इदं वुच्चति परसत्तानं परपुग्गलानं इन्द्रियबलवीरियवेमत्ततं ञाणं सत्तमं तथागतबलं.
तत्थ च तथागतो लोकादीसु च भूमीसु संयोजनानञ्च सेक्खानं द्वीहि बलेहि गतिं पजानाति, पुब्बेनिवासानुस्सतिया अतीते संसारे एतरहि च पच्चुप्पन्ने दिब्बचक्खुना चुतूपपातं इति इमानि द्वे बलानि दिब्बचक्खुतो अभिनीहितानि. सो अतीतमद्धानं दिब्बस्स ¶ चक्खुनो गोचरो सो एतरहि सति गोचरो इति अत्तनो च परेसं च पुब्बेनिवासञाणं अनेकविधं नानप्पकारकं पच्चुप्पन्नमद्धानं दिब्बेन चक्खुना इमानि द्वे तथागतबलानि, अट्ठमं पुब्बेनिवासो, नवमं दिब्बचक्खु.
पुन चपरं तथागतो अरियपुग्गलानं झानं वोदानं निब्बेधभागियं पजानाति अयं पुग्गलो इमिना मग्गेन इमाय पटिपदाय आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सच्छिकत्वा उपसम्पज्ज विहरतीति इति अत्तनो च आसवानं खयं ञाणं दिट्ठेकट्ठानं चतुभूमिमुपादाय याव नवन्नं अरहन्तानं आसवक्खयो ओधिसो सेक्खानं अनोधिसो अरहन्तानं. तत्थ चेतोविमुत्ति द्वीहि आसवेहि अनासवा कामासवेन च भवासवेन च, पञ्ञाविमुत्ति द्वीहि आसवेहि अनासवा दिट्ठासवेन च अविज्जासवेन च, इमासं द्विन्नं विमुत्तीनं यथाभूतं ¶ ञाणं, इदं वुच्चति आसवक्खये ञाणं. दसमं तथागतबलं.
२०. इमेसु ¶ दससु बलेसु ठितो तथागतो पञ्चविधं सासनं देसेति संकिलेसभागियं वासनाभागियं दस्सनभागियं भावनाभागियं असेक्खभागियं. तत्थ यो तण्हासंकिलेसो, इमस्स अलोभो निस्सरणं. यो दिट्ठिसंकिलेसो, इमस्स अमोहो निस्सरणं. यो दुच्चरितसंकिलेसो, इमस्स तीणि कुसलानि निस्सरणं. किं निदानं? तीणि इमानि [तीणि हि इमानि (पी.)] मनोदुच्चरितानि – अभिज्झा ब्यापादो मिच्छादिट्ठि. तत्थ अभिज्झा मनोदुच्चरितं कायकम्मं उपट्ठपेति, अदिन्नादानं सब्बञ्च तदुपनिब्बद्धं वाचाकम्मं उपट्ठपेति, मुसावादञ्च सब्बवितथं सब्बं वाचमभावं सब्बमक्खं पलासं अभिज्झा अकुसलमूलन्ति, सुचरिते सुचरितं मुसावादा अदिन्नादाना अभिज्झाय चेतना, तत्थ ब्यापादो मनोदुच्चरितं कायकम्मं उपट्ठपेति, पाणातिपातं सब्बञ्च मेतं आकड्ढनं परिकड्ढनं निब्बद्धं रोचनं वाचाकम्मं उपट्ठपेति, पिसुणवाचं फरुसवाचं मिच्छादिट्ठि मनोदुच्चरितञ्च अभिज्झं ब्यापादं मिच्छादिट्ठिं पयोजेति, तस्स यो कोचि मिच्छादिट्ठि चागो रागजो वा दोसजो वा सब्बसो मिच्छादिट्ठि सम्भूतो इमिना कारणेन मिच्छादिट्ठिं उपट्ठपेति, कामेसुमिच्छाचारं वचीकम्मं उपट्ठपेति सम्फप्पलापं. इमानि ¶ तीणि दुच्चरितानि अकुसलमूलानि.
या अभिज्झा, सो लोभो. यो ब्यापादो, सो दोसो. या मिच्छादिट्ठि, सो मोहो. तानि अट्ठ मिच्छत्तानि उपट्ठपेन्ति. तेसु गहितेसु तीसु अकुसलमूलेसु दसविधं अकुसलमूलं पारिपूरिं गच्छति, तस्स तिविधस्स दुच्चरितसंकिलेसस्स वासनाभागियञ्च सुत्तं निस्सरणं. तत्थ ¶ यो बहुसितो निद्देसो यथा लोभो दोसो मोहोपि, तत्थ असितुं एत्थ लोभो उस्सदो तेन कारणेन तेसु वा धम्मेसु लोभो पञ्ञपियति. तत्थायं मोहो अकुसलं मोहो अयं अविज्जा, सा चतुब्बिधा रूपे अभिनिविट्ठा, रूपं अत्ततो समनुपस्सति, अविज्जागतो रूपवन्तं अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. तत्थ कतमं पदं सक्कायदिट्ठिया उच्छेदं वदति ‘‘तं जीवं तं सरीर’’न्ति नत्थिकदिट्ठि अधिच्चसमुप्पन्नदिट्ठि च अञ्ञो च करोति, अञ्ञो पटिसंवेदियति. पच्छिमसट्ठिकप्पानं तीणि पदानि सक्कायदिट्ठिया सस्सतं भजन्ति ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति अकिरियञ्च तं दुक्खमिच्छतो अहेतुका च पतन्ति अनज्झाभावो च कम्मानं सब्बञ्च मानयि [मानति (पी.)]. तत्थ ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति संसारेन ¶ सुद्धि आजीवका छळासीति पञ्ञपेन्ति. यथारूपे सक्कायदिट्ठिया चतुवत्थुका, एवं पञ्चसु खन्धेसु वीसतिवत्थुका सक्कायदिट्ठिया सस्सतं भजति. अञ्ञाजीवका च सस्सतवादिके च सीलब्बतं भजन्ति परामसन्ति ¶ इमिना भविस्सामि देवो वा देवञ्ञतरो वा, अयं सीलब्बतपरामासो. तत्थ सक्कायदिट्ठिया सो रूपं अत्ततो समनुपस्सति, ‘‘तं जीवं तं सरीर’’मिति तं कङ्खति विचिकिच्छति नाधिमुच्चति नाभिप्पसीदति पुब्बन्ते अपरन्ते पुब्बन्तापरन्ते…पे… इति वासनाभागियेसु ठितस्स अयं उपक्किलेसो.
२१. तत्थ सद्धिन्द्रियेन सब्बं विचिकिच्छितं पजहति, पञ्ञिन्द्रियेन उदयब्बयं पस्सति, समाधिन्द्रियेन चित्तं एकोदि करोति वीरियिन्द्रियेन आरभति. सो इमेहि पञ्चहि इन्द्रियेहि सद्धानुसारी अवेच्चप्पसादे निरतो अनन्तरियं समाधिं उप्पादेति. इन्द्रियेहि सुद्धेहि धम्मानुसारी अप्पच्चयताय अनन्तरियं समाधिं उप्पादेति. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति. सच्चानि इदं दस्सनभागियं सुत्तं. तस्स पञ्चन्नं ओरम्भागियानं संयोजनानं तीणि संयोजनानि दस्सनपहातब्बानि सब्बेन सब्बं पहीनानि द्वे पुग्गलकतानि. तत्थ तीणि अकुसलमूलानि भावनापहातब्बानि उपरिक्खित्तानि छ भवे निब्बत्तेन्ति. तत्थ तेसु अभिज्झाय च ब्यापादेसु तनुकतेसु छ भवा परिक्खया मरियादं गच्छन्ति, द्वे भवा अवसिट्ठा. तस्स अभिज्झा च ब्यापादो च सब्बेन सब्बं परिक्खीणा होन्ति. एको भवो अवसिट्ठो होति. सो च मानवसेन निब्बत्तेति. किञ्चापि एत्थ अञ्ञेपि चत्तारो किलेसा रूपरागो भवरागो अविज्जा उद्धच्चं केतुस्मिमानभूता नप्पटिबला अस्मिमानं विनिवत्तेतुं, सब्बेपि ¶ ते अस्मिमानस्स पहानं आरभते. खीणेसु न च तेसु इदमुत्तरिदस्सनभूमियं पञ्चसु सेक्खपुग्गलेसु तीसु च पटिप्पन्नकेसु द्वीसु च फलट्ठेसु भावनाभागियं सुत्तं. तदुत्तरि असेक्खभागियसुत्तं, कत्थचि भूमि निपीळियति. इदञ्च पञ्चमं सुत्तं. तिण्णं पुग्गलानं देसितं पुथुज्जनस्स सेक्खस्स असेक्खस्स संकिलेसभागियं वासनाभागियं. पुथुज्जनस्स ¶ दस्सनभागियं. भावनाभागियं पञ्चन्नं सेक्खानं. यं पठमनिद्दिट्ठं असेक्खभागियं सब्बेसं अरहन्तानं. सा पन पञ्चविधा सत्तवीसआकारे [सत्तवीसं आकारे (पी.)] परियेसितब्बं. एतेसु तस्स गतीनं ततो उत्तरि. तञ्च खो सङ्खेपेन पञ्ञासाय आकारेहि ¶ सम्पतति, ये पञ्ञास आकारा सासने निद्दिट्ठा, ते सङ्खिपियन्ता दसहि आकारेहि पतन्ति. ये अरियसच्चं निक्खेपेन ठिते सङ्खिपियत्ता अट्ठसु आकारेसु पतन्ति. चतूसु च साधारणेसु सुत्तेसु या हारसम्पातस्स भूमि, ते सङ्खिपियन्ता पञ्चसु सुत्तेसु पतन्ति. संकिलेसभागिये वासनाभागिये भावनाभागिये निब्बेधभागिये असेक्खभागिये च. ते सङ्खिपियन्ता चतूसु सुत्तेसु पतन्ति. संकिलेसभागिये वासनाभागिये निब्बेधभागिये असेक्खभागिये च. ते सङ्खिपियमाना तीसु सुत्तेसु पतन्ति, पुथुज्जनभागिये सेक्खभागिये असेक्खभागिये च. ते सङ्खिपियन्ता द्वीसु सुत्तेसु पतन्ति निब्बेधभागिये च पुब्बयोगभागिये च. यथा वुत्तं ¶ भगवता द्वे अत्थवसे सम्पस्समाना तथागता अरहन्तो सम्मासम्बुद्धा धम्मं देसेन्ति सुत्तं गेय्यं…पे… सत्था पुब्बयोगसमन्नागते अप्पकसिरेन मञ्ञमाना वसियन्ति पुब्बयोगा च भविस्सन्ति सन्तानं मञ्ञमानाधराय. तत्थ पञ्ञावेमत्ततं अत्तनो समनुपस्समानेन अट्ठविधे सुत्तसङ्खेपे, यत्थ यत्थ सक्कोति, तत्थ तत्थ योजेतब्बं. तत्थ तत्थ योजेत्वा सुत्तस्स अत्थो निद्दिसितब्बो. न हि सति वेदना मनो धारेत्वा सक्का येन केनचि सुत्तस्स अत्थो यथाभूतं निद्दिसितुं.
तत्थ पुरिमकानं सुत्तानं इमा उद्दानगाथा
कामन्धा जालसञ्छन्ना, पञ्च नीवरणानि च;
मनोपुब्बङ्गमा धम्मा, महानामो च साकियो.
उद्धं अधो विप्पमुत्तो, यञ्च सीलकिमत्थिया;
यस्स सेलूपमं चित्तं, उपतिस्स पुच्छादिका.
यस्स कायगतासति, छन्नं तमोपरायणो;
न तं दळ्हं चेतसिकं, अयं लोकोतिआदिकं.
चत्तारो चेव पुग्गला, ददतो पुञ्ञं पवड्ढितं;
सोतानुगतधम्मेसु, इमा तेसं उद्दानगाथा.
२२. तत्थ ¶ कतमा आणत्ति?
सचे भायथ [उदा. ४४] दुक्खस्स, सचे वो दुक्खमप्पियं;
माकत्थ पापकं कम्मं, आवि वा यदि वा रहो.
‘‘अतीते ¶ , राध, रूपे अनपेक्खो होही’’ति वित्थारेन कातब्बा. ‘‘सीलवन्तेन ¶ , आनन्द, पुग्गलेन सदा करणीया किन्तिमे अविप्पटिसारो अस्सा’’ति. अयं वुच्चति आणत्ति.
तत्थ कतमं फलं?
धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.
इदं फलं.
तत्थ कतमो उपायो?
‘‘सब्बे धम्मा [ध. प. २७९] अनत्ता’’ति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
‘‘सत्तहङ्गेहि समन्नागतो खो, भिक्खु, अपि हिमवन्तं पब्बतराजानं चालेय्य, को पन वादो छवं अविज्जं सत्तकेसु’’ वेय्याकरणं कातब्बं. अयं उपायो.
तत्थ कतमा आणत्ति च फलञ्च?
सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं;
माकत्थ पापकं कम्मं, आवि वा यदि वा रहो.
सचे हि पापकं कम्मं, करोथ वा करिस्सथ;
न वो दुक्खा पमोक्खात्थि, उपच्चापि पलायतं [पलायतो (पी.)].
पुरिमिकाय ¶ गाथाय आणत्ति पच्छिमिकाय फलं. सीले पतिट्ठाय द्वे धम्मा भावेतब्बा या च चित्तभावना या च पञ्ञाभावना या च आणत्ति रागविरागा च फलं.
तत्थ ¶ कतमं फलञ्च उपायो च?
सीले पतिट्ठाय [सं. नि. १.२३] नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जटं.
पुरिमिकाय अड्ढगाथाय उपायो, पच्छिमिकाय अड्ढगाथाय फलं. नन्दियो [नन्दिको (पी. क.)] सक्को इसिवुत्थपुरिरिकामएकरक्खे [इसिवुत्त… (पी.)] सुत्तं मूलतो उपादाय याव ¶ छसु धम्मेसु. उत्तरि पञ्चसु धम्मेसु याचयोगो [यो च योगो (पी.)] करणीयो, अयं उपायो. असहगतस्स कामासवापि चित्तं मुच्चतीति. सब्बासु छसु तीसु. अयं उपायो च फलञ्च.
तत्थ कतमा आणत्ति च फलञ्च उपायो च?
सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं उहच्च [ऊहच्च (सु. नि. ११२५)], एवं मच्चुतरो सिया.
‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराजा’’ति आणत्ति. ‘‘सदा सतो’’ति उपायो. ‘‘अत्तानुदिट्ठिं उहच्च, एवं मच्चुतरो सिया’’ति फलं. समाधिं, भिक्खवे, भावेथ, समाहितो, भिक्खवे, भिक्खु रूपं अनिच्चन्ति पजानाति. एवं पस्सं अरियसावको परिमुच्चति जातियापि…पे… उपायासेहिपि इध तीणिपि’’.
कामं कामयमानस्स, तस्स चेतं समिज्झति. अयं अस्सादो.
‘‘धम्मचरिया ¶ समचरिया कुसलचरिया हेतूहि, ब्राह्मण, एवमिधेकच्चे सत्ता कायस्स भेदा सुगतिं सग्गं लोकं उपपज्जन्ति’’. अयं अस्सादो.
तत्थ ¶ कतमो आदीनवो?
कामेसु वे हञ्ञते सब्बा मुच्चेव – अयं आदीनवो. पसेनदिसंयुत्तके सुत्ते पब्बतोपमा – अयं आदीनवो.
तत्थ कतमं निस्सरणं?
यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तति.
संयुत्तके सुत्तं पारिच्छत्तको पण्डुपलासो सन्निपलासो – इदं निस्सरणं.
तत्थ ¶ कतमो अस्सादो च आदीनवो च?
यानि [जा. १.२.१४४ दुकनिपाते] करोति पुरिसो, तानि अत्तनि पस्सति;
कल्याणकारी कल्याणं, पापकारी च पापकं.
तत्थ यं पापकारी पच्चनुभोति अयं अस्सादो. लाभालाभअट्ठकेसु ब्याकरणं, तत्थ अलाभो अयसो निन्दा दुक्खं, अयं आदीनवो. लाभो यसो सुखं पसंसा, अयं अस्सादो.
तत्थ कतमं अस्सादो च निस्सरणञ्च?
‘‘सुखो विपाको पुञ्ञानं, अधिप्पायो च इज्झति;
खिप्पञ्च परमं सन्तिं, निब्बानमधिगच्छती’’ति.
यो च विपाको पुञ्ञानं या च अधिप्पायस्स इज्झना, अयं अस्सादो. यं खिप्पञ्च परमं सन्तिं निब्बानमधिगच्छति, इदं निस्सरणं.
बात्तिंसाय चेव महापुरिसलक्खणेहि समन्नागतस्स महापुरिसस्स द्वेयेव गतियो होन्ति, सचे ¶ अगारं अज्झावसति, राजा ¶ होति चक्कवत्ती याव अभिविजिनित्वा अज्झावसति अयं अस्सादो. सचे अगारस्मा अनगारियं पब्बजति सब्बेन ओघेन [ओसधेन (पी. क.)] निस्सरणं अयं अस्सादो च निस्सरणञ्च.
तत्थ कतमो आदीनवो च निस्सरणञ्च?
आदानस्स [आदिन्नस्स (क.)] भयं ञत्वा, जातिमरणसम्भवं;
अनादातुं निब्बत्तति, जातिमरणसङ्खया.
पुरिमिकाय अड्ढगाथाय जातिमरणसम्भवो आदीनवो. अनादातुं निब्बत्तति जातिमरणसङ्खयाति निस्सरणं.
किच्छं वतायं लोको आपन्नो यमिदं जायते च मीयते च. याव कुदस्सुनामस्स दुक्खस्स अन्तो भविस्सति परतो वाति एत्थ या उपरिक्खा, अयं आदीनवो. यो गेधं ञत्वा अभिनिक्खमति याव पुराणकाय राजधानिया, इदं निस्सरणं. अयं आदीनवो च निस्सरणञ्च.
तत्थ ¶ कतमो अस्सादो च आदीनवो च निस्सरणञ्च?
कामा हि चित्रा विविधा [मधुरा (थेरगा. ७८७)] मनोरमा, विरूपरूपेहि मथेन्ति चित्तं;
तस्मा अहं [थेरगा. ७८७] पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.
यं ‘‘कामा हि चित्रा विविधा मनोरमा’’ति अयं अस्सादो. यं ‘‘विरूपरूपेहि मथेन्ति चित्त’’न्ति अयं आदीनवो. यं अहं ¶ अगारस्मा पब्बजितोम्हि राज अपण्णकं सामञ्ञमेव सेय्योति इदं निस्सरणं.
बलवं बालोपमसुत्तं यं आसाय वा वेदनीयं कम्मं गाहति, तथा चेपि यं यं पापकम्मं अनुभोति, तत्थ दुक्खवेदनीयेन कम्मेन अभावितकायेन च याव परित्तचेतसो च आदीनवं दस्सेति सुखवेदनीयेन कम्मेन अस्सादेति. यं पुरासदिसो होति. भावितचित्तो भावितकायो भावितपञ्ञो महानामो अपरित्तचेतसो, इदं निस्सरणं.
२४. तत्थ ¶ कतमं लोकिकं सुत्तं?
न हि पापं कतं कम्मं, सज्जुखीरंव मुच्चति;
डहन्तं बालमन्वेति, भस्मच्छन्नोव [भस्माछन्नोव (क.) पस्स ध. प. ७१] पावको.
चत्तारि अगतिगमनानि, इदं लोकिकं सुत्तं.
तत्थ कतमं लोकुत्तरं सुत्तं?
‘‘यस्सिन्द्रियानि समथङ्गतानि [समथं गतानि (पी.) पस्स ध. प. ९४], अस्सा यथा सारथिना सुदन्ता;
पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो’’ति.
‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामी’’ति इदं लोकुत्तरं सुत्तं.
तत्थ ¶ कतमं लोकिकं लोकुत्तरञ्च सुत्तं?
सत्तिया विय ओमट्ठो, दय्हमानोव मत्थके;
कामरागप्पहानाय, सतो भिक्खु परिब्बजे.
‘‘सत्तिया विय ओमट्ठो, दय्हमानोव मत्थके’’ति लोकिकं;
‘‘कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति लोकुत्तरं;
कबळीकारे ¶ आहारे अत्थि छन्दोति लोकिकं. नत्थि छन्दोति लोकुत्तरं सुत्तं.
तत्थ कतमं कम्मं?
यो पाणमतिपातेति, मुसावादञ्च भासति;
लोके अदिन्नं आदियति [आदियि (क.) पस्स अ. नि. ५.१७४], परदारञ्च गच्छति.
सुरामेरयपानञ्च, यो नरो अनुयुञ्जति;
अप्पहाय ¶ पञ्च वेरानि, दुस्सीलो इति वुच्चति.
तीणिमानि, भिक्खवे, दुच्चरितानि. इदं कम्मं.
तत्थ कतमो विपाको?
सट्ठिवस्ससहस्सानि, यथारूपी विपच्चगा.
‘‘दिट्ठा मया, भिक्खवे [सं. नि. ४.१३५], छ फस्सायतनिका नाम निरया. दिट्ठा मया, भिक्खवे, छ फस्सायतनिका नाम सग्गा’’. अयं विपाको.
तत्थ कतमं कम्मञ्च विपाको च?
अयसाव मलं समुट्ठितं, ततुट्ठाय तमेव खादति;
एवं अतिधोनचारिनं, सानि कम्मानि नयन्ति दुग्गतिं.
अयसाव मलं समुट्ठितं, याव सानि कम्मानीति इदं कम्मं. नयन्ति दुग्गतिन्ति विपाको.
चतूसु सम्मापटिपज्जमानो मातरि पितरि तथागते तथागतसावके ¶ या सम्मापटिपत्ति, इदं कम्मं. यं देवेसु उपपज्जति, अयं विपाको. इदं कम्मञ्च विपाको च.
२५. तत्थ ¶ कतमं निद्दिट्ठं सुत्तं?
नेलङ्गो सेतपच्छादो, एकारो वत्तती [वत्तते (क.) उदा. ६५] रथो;
अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धनं;
यं वा चित्तं समणेसु, चित्तागहपति दिस्सति.
एवं इमाय गाथाय निद्दिट्ठो अत्थो.
गोपालकोपमे ¶ एकादस पदानि. एवं खो, भिक्खवे, भिक्खु रूपञ्ञू होति. या च अतिरेकपूजाय पूजेता होतीति. इमानि एकादस पदानि यथाभासितानि निद्दिट्ठो अत्थो.
तत्थ कतमो अनिद्दिट्ठो अत्थो?
सुखो विवेको तुट्ठस्स, सुतधम्मस्स पस्सतो;
अब्यापज्जं [अब्यापज्झं (पी. क.) पस्स उदा. ११] सुखं लोके, पाणभूतेसु संयमोति.
सुखा विरागता लोके, कामानं समतिक्कमो;
अस्मिमानस्स यो विनयो, एतं वे परमं सुखन्ति.
इदं अनिद्दिट्ठं. अट्ठ महापुरिसवितक्का. इदं अनिद्दिट्ठं.
तत्थ कतमं निद्दिट्ठञ्च अनिद्दिट्ठञ्च?
पसन्ननेत्तो [सु. नि. ५५५] सुमुखो, ब्रहा उजु पतापवा;
मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.
पसन्ननेत्तो ¶ याव आदिच्चोव विरोचसीति निद्दिट्ठो. पसन्ननेत्तो यो भगवा कथञ्च पन पसन्ननेत्तता, कथं सुमुखता, कथं ब्रहकायता, कथं उजुकता, कथं पतापवता, कथं विरोचताति अनिद्दिट्ठो. फेणपिण्डोपमं वेय्याकरणं यथा फेणपिण्डो एवं रूपं यथा पुब्बुळो एवं वेदना माया विञ्ञाणं पञ्चक्खन्धा पञ्चहि उपमाहि निद्दिट्ठा. केन कारणेन फेणपिण्डोपमं रूपं सब्बञ्च चक्खुविञ्ञेय्यं यं वा चतूहि आयतनेहि? कथं वेदना पुब्बुळूपमा? कतरा च सा वेदना सुखा दुक्खा अदुक्खमसुखा? एवमेसा अनिद्दिट्ठा. एवं निद्दिट्ठञ्च अनिद्दिट्ठञ्च.
२६. तत्थ ¶ कतमं ञाणं?
पञ्ञा हि सेट्ठा लोकस्मिं, यायं निब्बेधगामिनी;
याय [यायं (क.) पस्स इतिवु. ४१] सम्मा पजानाति, जातिमरणसङ्खयं.
तीणिमानि ¶ इन्द्रियानि अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं, इदं ञाणं.
तत्थ कतमं नेय्यं?
कामेसु [उदा. ६३] सत्ता कामसङ्गसत्ता, संयोजने वज्जमपस्समाना;
न हि जातु संयोजनसङ्गसत्ता, ओघं तरेय्युं विपुलं महन्तं.
चतूहि ¶ अङ्गेहि समन्नागता कायस्स भेदा देवेसु उप्पज्जन्ति. उदाने कापियं सुत्तं अपण्णकपसादनीयं – इदं नेय्यं.
तत्थ कतमं ञाणञ्च नेय्यञ्च?
सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
यदा पस्सतीति ञाणं. यो सब्बधम्मे अनत्ताकारेन उपट्ठपेति इदं नेय्यं.
चत्तारि अरियसच्चानि, तत्थ तीणि नेय्यानि मग्गसच्चं सीलक्खन्धो च पञ्ञाक्खन्धो च, इदं ञाणञ्च नेय्यञ्च.
एसेव मग्गो [ध. प. २७४ धम्मपदे] नत्थञ्ञो, दस्सनस्स विसुद्धिया;
एतञ्हि तुम्हे पटिपज्जथ, मारस्सेतं पमोहनं.
चतूहि अङ्गेहि समन्नागतो अरियसावको अत्तनाव [अत्तनायेव (क.) सं. नि. ५.१००३] अत्तानं ब्याकरेय्य ‘‘खीणनिरयोम्हि याव सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति. इदं दस्सनं.
यस्सिन्द्रियानि सुभावितानि, अज्झत्तं बहिद्धा च सब्बलोके;
सो पुग्गलो मति च रूपसञ्ञी, सुमोहगता न जानाति [किंसु मोहगतानु जानाति (क.)].
चत्तारि धम्मपदानि – अनभिज्झा अब्यापादो सम्मासति सम्मासमाधि. अयं ¶ भावना.
तत्थ कतमं दस्सनञ्च भावना च?
वचसा मनसाथ कम्मुना च, अविरुद्धो सम्मा विदित्वा [विदित्वान (क.) सु. नि. ३६७] धम्मं;
निब्बानपदाभिपत्थयानो, सम्मा सो लोके परिब्बजेय्य.
सोतापत्तिफलं सच्छिकातुकामेन कतमे धम्मा मनसिकातब्बा, भगवा आह पञ्चुपादानक्खन्धा. इदं दस्सनञ्च भावना च.
यानि करोति पुरिसोति वित्थारो. तीणिमानि, भिक्खवे, सुचरितानि. इमे विपाकधम्मधम्मा.
तत्थ कतमे नविपाकधम्मधम्मा?
रूपं वेदयितं सञ्ञा, विञ्ञाणं या चेव चेतना;
नेसोहमस्मि न मेसो अत्ता, इति दिट्ठो विरज्जति.
पञ्चिमे, भिक्खवे, खन्धा – इमे नविपाकधम्मधम्मा.
तत्थ कतमो नेवविपाको नविपाकधम्मधम्मो?
‘‘ये ¶ एवं पटिपज्जन्ति, नयं बुद्धेन देसितं;
ते दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारका’’ति.
इति या च सम्मापटिपत्ति यो च निरोधो, उभयमेतं नेवविपाको नविपाकधम्मो. ब्रह्मचरियं ¶ वो, भिक्खवे, देसेस्सामि, ब्रह्मचरियफलानि च ब्रह्मचरियञ्च अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियफलानि सोतापत्तिफलं याव अरहत्तं.
२९. तत्थ ¶ कतमं सकवचनं?
सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासनं.
तीणिमानि, भिक्खवे, विमोक्खमुखानि. इदं सकवचनं.
तत्थ कतमं परवचनं?
नत्थि पुत्तसमं पेमं, नत्थि गोणसमितं धनं;
नत्थि सूरियसमा आभा, समुद्दपरमा सरा.
हेतुना मारिसा कोसिया सुभासितेन सङ्गामविजयो सोपि नाम, भिक्खवे, सक्को देवानमिन्दो सकं फलं परिभुञ्जमानोति वित्थारेन कातब्बं. इदं परवचनं.
तत्थ कतमं सकवचनञ्च परवचनञ्च?
‘‘यं पत्तं यञ्च पत्तब्बं, उभयमेतं रजानुकिण्णं;
ये एवंवादिनो नत्थि, तेसं कामेसु दोसो’’ति.
इदं परवचनं. ये च खो ते उभो अन्ते अनुपगम्म वट्टं तेसं नत्थि पञ्ञापनाय. इदं सकवचनं.
‘‘नन्दति ¶ ¶ पुत्तेहि पुत्तिमा, गोमा गोहि [भोगिको भोगेहि (पी.) सं. नि. १.१२] तथेव नन्दति;
उपधी हि नरस्स नन्दना, न हि सो नन्दति यो निरूपधी’’ति – परवचनं.
‘‘सोचति पुत्तेहि पुत्तिमा, गोमा गोहि तथेव सोचति;
उपधी हि नरस्स सोचना, न हि सो सोचति यो निरूपधी’’ति – सकवचनं.
इदं सकवचनं परवचनञ्च.
३०. तत्थ ¶ कतमं सत्ताधिट्ठानं?
ये केचि भूता भविस्सन्ति ये वापि, सब्बे गमिस्सन्ति पहाय देहं;
तं सब्बजानिं कुसलो विदित्वा, धम्मे [आतापियो (उदा. ४२)] ठितो ब्रह्मचरियं चरेय्य.
तयोमे, भिक्खवे, सत्थारो, तथागतो अरहं सेक्खो पटिपदो. इदं सत्ताधिट्ठानं.
तत्थ कतमं धम्माधिट्ठानं?
यञ्च कामसुखं [उदा. १२] लोके, यञ्चिदं दिवियं सुखं;
तण्हक्खयसुखस्सेते, कलं नाग्घन्ति सोळसिं.
सत्तिमे ¶ , भिक्खवे, बोज्झङ्गा, इदं धम्माधिट्ठानं.
तत्थ कतमं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च? दुद्दसमन्तं सच्चं दुद्दसो पटिवेधो बालेहि, जानतो पस्सतो नत्थि नन्दीति वदामि. दुद्दसमन्तं सच्चं दुद्दसो पटिवेधो बालेहीति धम्माधिट्ठानं. जानतो पस्सतो नत्थि नन्दीति सत्ताधिट्ठानं. दारुक्खन्धोपमं गङ्गाय तीरिया ओरिमञ्च तीरं पारिमञ्च तीरं थले वा [थलेव च (क.) संयुत्तनिकाये] न च उस्सीदनं, मज्झे च न संसीदनं मनुस्सग्गाहो च अमनुस्सग्गाहो च अन्तोपूतिभावो च, इदं धम्माधिट्ठानं. एवं पन भिक्खु निब्बाननिन्नो भविस्सति निब्बानपरायणोति सत्ताधिट्ठानं. इदं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च.
तत्थ कतमो थवो?
मग्गानट्ठङ्गिको ¶ सेट्ठो, सच्चानं चतुरो पदा;
विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा.
तीणिमानि, भिक्खवे, अग्गानि – बुद्धो सत्तानं, विरागो धम्मानं, सङ्घो गणानं. अयं थवो.
३१. तत्थ ¶ कतमं अनुञ्ञातं?
कायेन ¶ [ध. प. ३६१] संवरो साधु, साधु वाचाय संवरो;
मनसा संवरो साधु, साधु सब्बत्थ संवुतो;
सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चति.
इदं भगवता अनुञ्ञातं.
तीणिमानि, भिक्खवे, करणीयानि – कायसुचरितं वचीसुचरितं मनोसुचरितं. इदं अनुञ्ञातं.
तत्थ कतमं पटिक्खित्तं?
नत्थि पुत्तसमं पेमं. वित्थारो इदं पटिक्खित्तं.
तीणिमानि, भिक्खवे, अकरणीयानि सयं अभिञ्ञाय देसितानि. कतमानि तीणि? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. इदं पटिक्खित्तं.
तत्थ कतमं अनुञ्ञातञ्च पटिक्खित्तञ्च?
कायेन कुसलं करे, अस्स कायेन संवुतो;
कायदुच्चरितं हित्वा, कायसुचरितं चरे.
द्वीहि पठमपदेहि चतुत्थेन च पदेन अनुजानाति. कायदुच्चरितं हित्वाति ततियेन पदेन पटिक्खित्तन्ति. महाविभङ्गो अचिरतपानादो.
तत्थिमा उद्दानगाथा
सचे ¶ भायसि दुक्खस्स, माभिनन्दि अनागतं;
वस्सकाले यथा छत्तं, कुसलानि कमत्थके.
सब्बे ¶ धम्मा अनत्ताति, समागतं विचालये;
न वो दुक्खा पमोक्खात्थि, समथो च विपस्सना.
कामच्छन्दं उपादाय, यो सो वितक्केहि खज्जति;
सुभावितत्ते बोज्झङ्गे, सो इमं विजटये जटं.
सुञ्ञतो लोकं अवेक्खस्सु, समाधिभावि भावसे;
कामं कामयमानस्स, धम्मचरियाय सुगतिं.
हञ्ञते सब्बा मुच्चेव, निप्पोठेन्तो चतुद्दिसा;
यो कामे परिवज्जेति, पारिछत्तोपमेव च.
यानि ¶ करोति पुरिसो, लोकधम्मा पकासिता;
सुखो विपाको पुञ्ञानं, ततियं अञ्ञं न विज्जति.
आदानस्स भयं ञत्वा, जायते जीयतेपि च;
कामा हि चित्रा विविधा, अथ लोणसल्लोपमं.
न हि पापं कतं कम्मं, अगतीहि च गच्छति;
यस्सिन्द्रियानि समथङ्गतानि, तथेव पञ्चञाणिको.
सत्तिया विय ओमट्ठो, विञ्ञाणञ्च पतिट्ठिता;
यो पाणमतिपातेति, तीणि दुच्चरितानि च.
सट्ठिवस्ससहस्सानि, खणं लद्धान दुल्लभं;
अयसाव मलं समुट्ठितं, चतूसु पटिपत्तिसु.
नेलङ्गो ¶ सेतपच्छादो, अथ गोपालकोपमं;
सुखो विवेको तुट्ठस्स, वितक्का च सुदेसिता.
फेणपिण्डोपमं रूपं, ब्रहा उजु पतापवा;
पञ्ञा हि सेट्ठा लोकस्मिं, अनञ्ञा तीणि इन्द्रियानि.
कामेसु ¶ सत्ता कामसङ्गसत्ता, अथ वण्णो रहस्सवा;
सब्बे धम्मा अनत्ताति, अरियसच्चञ्च देसितं.
एसेव मग्गो नत्थञ्ञो, सोतापन्नोति ब्याकरे;
यस्सिन्द्रियानि सुभावितानि, अथ धम्मपदेहि च.
वचसा मनसा चेव, पञ्चक्खन्धा अनिच्चतो;
यानि करोति पुरिसो, तीणि सुचरितानि च.
रूपं वेदयितं सञ्ञा, पञ्चक्खन्धा पकासिता;
यो एवं पटिपज्जति, ब्रह्मा चेव फलानि च.
सब्बपापस्स अकरणं, विमोक्खा तं हि देसिता;
नत्थि पुत्तसमं पेमं, देवानं असुरान च.
यं पत्तं यञ्च पत्तब्बं, नन्दति सोचति निच्चं;
ये केचि भूता भविस्सन्ति, सत्थारो च पकासिता.
यञ्च ¶ कामसुखं लोके, बोज्झङ्गा च सुदेसिता;
मग्गानट्ठङ्गिको सेट्ठो, तयो च अग्गपत्तियो.
कायेन संवरो साधु, करणीयञ्च देसितं;
नत्थि अत्तसमं पेमं, अरिया तीणि च देसिता.
कायेन ¶ कुसलं अभिरतो, विनयञ्च कामसुखं लोके;
बोज्झङ्गा च सुदेसिता, दुद्दसं अनतं चेव परापरं च;
पेटकोपदेसे सासनप्पट्ठानं नाम दुतियभूमि समत्ता.
३. सुत्ताधिट्ठानततियभूमि
३२. तत्थ ¶ ¶ कतमं सुत्ताधिट्ठानं?
लोभाधिट्ठानं दोसाधिट्ठानं मोहाधिट्ठानं अलोभाधिट्ठानं अदोसाधिट्ठानं अमोहाधिट्ठानं कायकम्माधिट्ठानं वाचाकम्माधिट्ठानं मनोकम्माधिट्ठानं सद्धिन्द्रियाधिट्ठानं वीरियिन्द्रियाधिट्ठानं सतिन्द्रियाधिट्ठानं समाधिन्द्रियाधिट्ठानं पञ्ञिन्द्रियाधिट्ठानं.
तत्थ कतमं लोभाधिट्ठानं?
वितक्कमथितस्स [वितक्कनिम्मथितस्स (क.) ध. प. ३४९] जन्तुनो, तिब्बरागस्स सुभानुपस्सिनो;
भिय्यो तण्हा पवड्ढति, एस खो गाळ्हं करोति बन्धनं.
वितक्कमथितस्साति कामरागो. सुभानुपस्सिनोति कामरागवत्थु. भिय्यो तण्हा पवड्ढतीति कामतण्हा. एस गाळ्हं करोति बन्धनन्ति रागं, इति यो यो धम्मो मूलनिक्खित्तो, सो येवेत्थ धम्मो उग्गावहितब्बो [उग्गापयितब्बो (पी. क.)]. न भगवा एकं धम्मं आरब्भ अञ्ञं धम्मं देसेति. यस्स वितक्केति कामवितक्को तमेव वितक्कं कामवितक्केन निद्दिसीयति. तिब्बरागस्साति तस्सेव वितक्कस्स वत्थुं निद्दिसति. सुभानुपस्सिनो भिय्यो तण्हा पवड्ढतीति तमेव रागं कामतण्हाति ¶ निद्दिसति. एस गाळ्हं करोति बन्धनन्ति तमेव तण्हासंयोजनं निद्दिसति. एवं गाथासु अनुमिनितब्बं. एवं सवेय्याकरणेसु.
तत्थ ¶ भगवा एकं धम्मं तिविधं निद्दिसति, निस्सन्दतो हेतुतो फलतो.
ददं पियो [पस्स संयुत्तनिकाये] होति भजन्ति नं बहू, कित्तिञ्च पप्पोति यसो च वड्ढति;
अमङ्कुभूतो परिसं विगाहति, विसारदो होति नरो अमच्छरी.
ददन्ति ¶ यं यं दानं, इदं दानमयिकं पुञ्ञक्रियं. तत्थ हेतु. यं चेतं. भजन्ति नं बहू, कित्तिन्ति यो च कल्याणो कित्तिसद्दो लोके अब्भुग्गच्छति, यं बहुकस्स जनस्स पियो भवति मनापो च. यञ्च अविप्पटिसारी कालङ्करोति अयं निस्सन्दो. यं कायस्स भेदा देवेसु उपपज्जतीति इदं फलं. इदं लोभाधिट्ठानं.
यो पाणमतिपातेति, मुसावादञ्च भासति;
लोके अदिन्नं आदियति, परदारञ्च गच्छति;
सुरामेरयपानञ्च, यो नरो अनुयुञ्जति [अभिगिज्झति (पी. क.) पस्स अ. नि. ५.१७४].
अप्पहाय पञ्च वेरानि, दुस्सीलो इति वुच्चति;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति.
यो पाणमतिपातेतीति दुट्ठो पाणमतिपातेति. मुसावादञ्च भासतीति दोसोपघाताय मुसावादञ्च भासति. सुरामेरयपानञ्च, यो नरो अनुयुञ्जतीति दोसो निदानं. यो ¶ च सुरामेरयपानं अनुयुञ्जति यथापरदारविहारी [यथापमुदितविहारी (क.)] अमित्ता जनयन्ति.
पञ्च वेरानि अप्पहायाति पञ्चन्नं भिक्खापदानं समतिक्कमनं सब्बेसं दोसजानं सा पण्णत्ति, तेनेव दोसजनितेन कम्मेन दुस्सीलो इति वुच्चति सोपि धम्मो हेतुना निद्दिसितब्बो, निस्सन्देन फलेन च.
तीणि बालस्स बाललक्खणानि – दुब्भासितभासी [दुब्भासितभासिता (पी. क.) पस्स अ. नि. ३.३] च होति, दुच्चिन्तितचिन्ती च दुक्कटकम्मकारी च. तत्थ यं कायेन च वाचाय च परक्कमति, इदमस्स दुक्कटकम्मकारी. तायं यथा च मुसावादं भासति यथा पुब्बनिद्दिट्ठं ¶ , इदमस्स दुब्भासिता. यञ्च सङ्कप्पेति मनोदुच्चरितं ब्यापादं, इदमस्स दुच्चिन्तितचिन्तिता. यं सो इमेहि तीहि बाललक्खणेहि समन्नागतो तीणि तज्जानि दुक्खानि दोमनस्सानि अनुभवति, सो च होति सभग्गतो वा परिसग्गतो वा तज्जं कथं कथन्ति. यदा भवति सो च पाणातिपातादिदसअकुसलकम्मपथा, सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेतीति. पुन चपरं यदा पस्सति चोरं राजापराधिकं रञ्ञा गहितं जीविता वोरोपेतं, तस्सेवं भवति सचे ममम्पि राजा जानेय्य ¶ ममम्पि राजा गाहापेत्वा जीविता वोरोपेय्याति, सो ततोनिदानं दुक्खं ¶ दोमनस्सं पटिसंवेदेति. पुन चपरं बालो यदा भवति आसना समारूळ्हो याव या मे गति भविस्सति इतो पेच्च परं मरणाति सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेति इति बाललक्खणं हेतु. तीणि तज्जानि दुक्खानि निस्सन्दो. कायस्स भेदा निरयेसु उपपज्जति, इदं फलं. इदं दोसाधिट्ठानं.
सतञ्चेव सहस्सानं, कप्पानं संसरिस्सति;
अथवा पि ततो भिय्यो, गब्भा गब्भं गमिस्सथ.
अनुपादाय बुद्धवचनं, सङ्खारे अत्ततो उपादाय;
दुक्खस्सन्तं करिस्सन्ति, ठानमेतं न विज्जति.
यो यं अनमतग्गसंसारं समापन्नो जायते च मीयते च, अयं अविज्जाहेतुका. यानिपि च सङ्खारानं पयोजनानि, तानिपि अविज्जापच्चयानि, यं अदस्सनं बुद्धवचनस्स, अयं अविज्जासुत्तेयेव निद्दिट्ठं. यो च सङ्खारे अत्ततो हरति पञ्चक्खन्धे पञ्च दिट्ठियो उपगच्छति. ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति इदं सुत्तं अविज्जाय निक्खित्तं, अविज्जाय निक्खिपितं. एवं सत्था सुत्ते नयेन [सुतनयेन (पी.)] धम्मेन निद्दिसति. असाधारणेन तंयेव तत्थ निद्दिसितब्बं. न अञ्ञं.
ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘‘इदं दुक्ख’’न्ति नप्पजानन्ति चत्तारि सच्चानि वित्थारेन, यं तत्थ अप्पजानना, इदं दुक्खं, अयं हेतु. अप्पजानन्तो विविधे सङ्खारे अभिसङ्खरोति, अयं निस्सन्दो. यञ्च दिट्ठिगतानि परामसति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अयं निस्सन्दो. यं ¶ पुनब्भवं ¶ निब्बत्तेति, इदं फलं. अयम्पि धम्मो सनिद्दिट्ठो हेतुतो च फलतो च निस्सन्दतो च.
एत्थ पन केचि धम्मा साधारणा भवन्ति. हेतु खलु आदितोयेव सुत्ते निक्खिपिस्सन्ति. यथा किं भवे चत्तारिमानि, भिक्खवे, अगतिगमनानि. तत्थ यञ्च छन्दागतिं गच्छति यञ्च भयागतिं गच्छति, अयं लोभो अकुसलमूलं. यं दोसा, अयं दोसोयेव ¶ . यं मोहा, अयं मोहोयेव. एवं इमानि तीणि अकुसलमूलानि आदितोयेव उपपरिक्खितब्बानि. यत्थ एकं निद्दिसितब्बं, तत्थ एकं निद्दिसीयति. तथा द्वे यथा तीणि, न हि आदीहि अनिक्खित्ते हेतु वा निस्सन्दो वा फलं वा निद्दिसितब्बं.
अयञ्चेत्थ गाथा –
छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति;
निहीयति [निहीयते (पी. क.) पस्स अ. नि. ४.१७] तस्स यसो, काळपक्खेव चन्दिमा.
कत्थ छन्दा च अयं लोभो यथा निद्दिट्ठं पुब्बे. इदं मोहाधिट्ठानं.
‘‘असुभानुपस्सिं [असुभानुपस्सी (पी.) पस्स ध. प. ८] विहरन्तं, इन्द्रियेसु सुसंवुतं;
भोजनम्हि च मत्तञ्ञुं, सद्धं आरद्धवीरियं;
तं वे नप्पसहति मारो, वातो सेलंव पब्बत’’न्ति.
तत्थ या असुभाय उपपरिक्खा, अयं कामेसु आदीनवदस्सनेन परिच्चागो. इन्द्रियेसु सुसंवुतो तस्सेव अलोभस्स पारिपूरियं मम आयतनसोचितं अनुपादाय. भोजनम्हि च मत्तञ्ञुन्ति रसतण्हापहानं. इति अयं अलोभो असुभानुपस्सिताय वत्थुतो धारयति, सो अलोभो ¶ हेतु. इन्द्रियेसु गुत्तद्वारताय गोचरतो धारयति, भोजनेमत्तञ्ञुताय परतो धारयति, अयं निस्सन्दो. तं वे नप्पसहति मारो, वातो सेलं व पब्बतन्ति, इदं फलं. इति योयेव धम्मो आदिम्हि निक्खित्तो, सोयेव मज्झे चेव अवसाने च.
नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि असमुप्पन्नस्स कामच्छन्दस्स अनुप्पादाय उप्पन्नस्स वा पहानाय, यथयिदं [यदिदं (पी. क.) पस्स अ. नि. १.१७] असुभनिमित्तं. तत्थ असुभनिमित्तं ¶ मनसिकरोन्तस्स अनुप्पन्नो चेव कामच्छन्दो न उप्पज्जति, उप्पन्नो च कामच्छन्दो पहीयति. इदं अलोभस्स वत्थु. यं पुन अनुप्पन्नो कामरागो परियादियति रूपरागं अरूपरागं, इति फलं. इति अयम्पि च धम्मो निद्दिट्ठो हेतुतो च निस्सन्दतो च फलतो च. इदं अलोभाधिट्ठानं.
तत्थ ¶ कतमं अदोसाधिट्ठानं?
एकम्पि चे पाणमदुट्ठचित्तो, मेत्तायति कुसलो [कुसली (क.) पस्स इतिवु. २७] तेन होति;
सब्बे च पाणे मनसानुकम्पं [अनुकम्पमानो (पी.)], पहूतमरियो पकरोति पुञ्ञं.
एकम्पि चे पाणमदुट्ठचित्तो मेत्तायतीति अयं अदोसो. निग्घातेन अस्सादो, कुसलो तेन होतीति तेन कुसलेन धम्मेन संयुत्तो धम्मपञ्ञत्तिं गच्छति. कुसलोति यथा पञ्ञाय पञ्ञो पण्डिच्चेन पण्डितो. पहूतमरियो पकरोति पुञ्ञन्ति तस्सायेव विपाको अयं लोकियस्स, न हि लोकुत्तरस्स. तत्थ ¶ या मेत्तायना, अयं हेतु. यं कुसलो भवति अयं निस्सन्दो. याव अब्यापज्जो भूमियं बहुपुञ्ञं पसवति, इदं फलं. इति अदोसो निद्दिट्ठो हेतुतो च निस्सन्दतो च फलतो च.
एकादसानिसंसा मेत्ताय चेतोविमुत्तिया. तत्थ या मेत्ताचेतोविमुत्ति, अयं अरियधम्मेसु रागविरागा चेतोविमुत्ति, लोकिकाय भूमिका हेतु, यं सुखं आयतिं मनापो होति मनुस्सानं, इमे एकादस धम्मा निस्सन्दो. यञ्च अकतावी ब्रह्मकाये उपपज्जति. इदं फलं. इदं अदोसाधिट्ठानं.
पञ्ञा हि सेट्ठा लोकस्मिं, यायं निब्बेधगामिनी [निब्बेधभागिनी (पी. क.) पस्स इतिवु. ४१];
याय सम्मा पजानाति, जातिमरणसङ्खयं.
पञ्ञा ¶ हि सेट्ठाति वत्थुं. निब्बेधगामिनीति निब्बानगामिनियं यथाभूतं पटिविज्झति. सम्मा पजानाति, जातिमरणसङ्खयन्ति अमोहो. पञ्ञाति हेतु. यं पजानाति अयं निस्सन्दो. यो जातिमरणसङ्खयो, इदं फलं. इति अमोहो निद्दिट्ठो हेतुना च निस्सन्देन च फलेन च.
तीणिमानि, भिक्खवे [इतिवु. ६२ तिकनिपाते], इन्द्रियानि अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं. तत्थ कतमं अनञ्ञातञ्ञस्सामीतिन्द्रियं? इध, भिक्खवे, भिक्खु अनभिसमेतस्स दुक्खस्स अरियसच्चस्स अभिसमयाय छन्दं जनेति वायमति, वीरियं आरभति ¶ , चित्तं पग्गण्हाति पदहति. एवं चतुन्नं अरियसच्चानं कातब्बं. तत्थ कतमं अञ्ञिन्द्रियं? इध ¶ , भिक्खवे, भिक्खु ‘‘इदं दुक्खं अरियसच्च’’न्ति यथाभूतं पजानाति, या च मग्गो, इदं अञ्ञिन्द्रियं. आसवक्खया अनासवो होति, इदं वुच्चति अञ्ञाताविन्द्रियं. तथायं पञ्ञा, अयं हेतु. यं छन्दं जनेति वायमति, या पजानाति, अयं निस्सन्दो. येन सब्बसो आसवानं खया हेतु, यं खये ञाणमुप्पज्जति, अनुप्पादे ञाणञ्च, अयं निस्सन्दो. यं अरहत्तं, इदं फलं. तत्थ खीणा मे जाति, वुसितं ब्रह्मचरियं, कतं करणीयन्ति, इदं खये ञाणं. नापरं इत्थत्तायाति पजानामीति इदं अनुप्पादे ञाणं. इति इमानि इन्द्रियानि अमोहो निद्दिट्ठो हेतुना च निस्सन्देन च फलेन च. इमानि असाधारणानि निद्दिट्ठानि.
तत्थ कतमानि कुसलमूलानि साधारणानि? कुसलञ्च वो, भिक्खवे, देसेस्सामि कुसलमूलञ्चेव. तत्थ कतमं कुसलमूलं? अलोभो अदोसो अमोहो. तत्थ कतमं कुसलं? अट्ठ सम्मत्तानि सम्मादिट्ठि याव सम्मासमाधि. तत्थ यानि कुसलमूलानि, अयं हेतु. यञ्च अलोभो तीणि कम्मानि समुट्ठापेति सङ्कप्पं वायामं समाधिञ्च, अयं अलोभस्स निस्सन्दो. तत्थ यो अदोसो, अयं हेतु. यं तयो धम्मे पट्ठपेति सम्मावाचं सम्माकम्मन्तं सम्माआजीवञ्च, अयं निस्सन्दो. तत्थ ¶ यो अमोहो हेतु, यं द्वे धम्मे उपट्ठपेति अविपरीतदस्सनम्पि च अनभिलापनं, अयं निस्सन्दो. इमस्स ब्रह्मचरियस्स यं फलं, ता द्वे विमुत्तियो रागविरागा चेतोविमुत्ति अविज्जा विरागा च पञ्ञाविमुत्ति, इदं फलं. इति इमानि तीणि कुसलमूलानि निद्दिट्ठानि हेतुतो ¶ च निस्सन्दतो च फलतो च. एवं साधारणानि कुसलानि पटिविज्झितब्बानि.
यत्थ दुवे यत्थ तीणि. अयञ्चेत्थ गाथा.
‘‘तुलमतुलञ्च सम्भवं, भवसङ्खारमवस्सजि मुनि;
अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भव’’न्ति.
तुलमतुलञ्च सम्भवन्ति तुलसङ्खतं अतुलसङ्खतं. तत्थ ये सङ्खता तुलं, ते द्वे धम्मा अस्सादो च आदीनवो च तुलिता भवन्ति. एत्तको कामेसु अस्सादो. एत्तको आदीनवो इमस्स, इदं निस्सरणन्ति इति निब्बानं पजानाति. द्वीहि कारणेहि अतुलं न च सक्का तुलयितुं. एत्तकं एतं नेतं परमत्थीति तेन अतुलं. अथ पापुणा रतनं करित्वा अच्छरियभावेन ¶ अतुलं. तत्थ कुसलस्स च अभिसम्भवा जानना पस्सना, अयं अमोहो. यं तत्थ ञाता ओसिरणा भवसङ्खारानं, अयं अलोभो. यं अज्झत्तरतो समाहितोति विक्खेपपटिसंहरणा, अयं अदोसो. इति इमानि तीणि कुसलमूलानि. तुलमतुलसम्भवन्ति ¶ अयं अमोहो. यो भवसङ्खारानं समोसरणं लोभो सम्मासमाधीनं अस्सादो, अयं हेतु. यं अज्झत्तरतो अविज्जण्डकोसं सम्भेदो, अयं निस्सन्दो. सा पवत्ति इमानि तीणि निद्दिट्ठानि कुसलमूलानि हेतुतो च निस्सन्दतो च फलतो च.
एत्तावता एसा पवत्ति च निवत्ति च अकुसलमूलेहि पवत्तति, कुसलमूलेहि निवत्ततीति इमेहि च तीहि सब्बं अकुसलमूलं समोसरणं गच्छति. सो धम्मे वा वचनतो निद्दिट्ठो तण्हाति वा कोधोति वा असम्पजञ्ञन्ति वा अनुसयोति वा मक्खोति वा पळासोति वा अस्सतीति वा इस्साति वा मच्छरियन्ति वा अञ्ञाणन्ति वा, तेहि ये च वत्थूहि निद्दिसितब्बं. यस्सिमानि द्वे वचनानि धम्मपदानि निद्दिट्ठानि न सो अत्थि किलेसा, यो इमेसु नवसु पदेसु समोधानं समोसरणं गच्छति. अयं किलेसो, न च लोभो, न च दोसो, न च मोहो.
यथा अकुसलमूलानि, एवं कुसलानि पटिक्खेपेन निद्दिसितब्बानि.
इदं अमोहाधिट्ठानं.
३७. तत्थ ¶ कतमं कायकम्माधिट्ठानं?
कायेन कुसलं करे, अस्स कायेन संवुतो;
कायदुच्चरितं हित्वा, कायेन सुचरितं चरे.
तीणिमानि, भिक्खवे, सुचरितानि [इतिवु. ६९ सुचरितसुत्ते]. पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, इदं कायकम्माधिट्ठानं.
तत्थ कतमं वाचाकम्माधिट्ठानं?
सुभासितं ¶ [सु. नि. ४५२ सुत्तनिपाते] उत्तममाहु सन्तो, धम्मं भणे नाधम्मं तं दुतियं;
पियं भणे नाप्पियं तं ततियं, सच्चं भणे नालिकं तं चतुत्थं.
चत्तारिमानि ¶ च वचीसुचरितानि इदं वाचाकम्माधिट्ठानं.
तत्थ कतमं मनोकम्माधिट्ठानं?
मनेन कुसलं कम्मं, मनसा संवुतो भवे;
मनोदुच्चरितं हित्वा, मनसा सुचरितं चरे.
तीणिमानि मनोसुचरितानि, अनभिज्झा, अब्यापादो, सम्मादिट्ठि, इदं मनोकम्माधिट्ठानं. इमानि असाधारणानि सुत्तानि.
तत्थ कतमानि साधारणानि सुत्तानि?
वाचानुरक्खी मनसा सुसंवुतो, कायेन च नाकुसलं कयिरा [अकुसलं न कयिरा (पी. क.) पस्स ध. प. २८१];
एते तयो कम्मपथे विसोधये, आराधये मग्गमिसिप्पवेदितं.
तिस्सो इमा, भिक्खवे, पारिसुद्धियो – कायकम्मपारिसुद्धि, वाचाकम्मपारिसुद्धि, मनोकम्मपारिसुद्धि.
तत्थ कतमा कायकम्मपारिसुद्धि? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी. तत्थ कतमा वचीकम्मपारिसुद्धि? मुसावादा वेरमणी…पे… सम्फप्पलापा वेरमणी. तत्थ कतमा मनोकम्मपारिसुद्धि? अनभिज्झा अब्यापादो सम्मादिट्ठि. इदं साधारणसुत्तं.
इति ¶ साधारणानि च सुत्तानि असाधारणानि च सुत्तानि पटिविज्झितब्बानि. पटिविज्झित्वा वाचाय कायेन च सुत्तस्स अत्थो निद्दिसितब्बो.
३८. तत्थ कतमं सद्धिन्द्रियाधिट्ठानं?
यस्स ¶ ¶ सद्धा [सं. नि. १.२६०; थेरगा. ५०७ अट्ठकनिपाते च पस्सितब्बं] तथागते, अचला सुप्पतिट्ठिता;
सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.
सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;
अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.
सद्धा वे नन्दिका आराधिको, नो तस्स सद्धोति;
सब्बं सियाति भगवन्तं, तथारूपो धम्मसम्पसादो.
इदं सद्धिन्द्रियाधिट्ठानं.
तत्थ कतमं वीरियाधिट्ठानं?
आरम्भथ [आरभथ (पी.) पस्स सं. नि. १.१८५] निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
चत्तारोमे, भिक्खवे, सम्मप्पधाना, इदं वीरियाधिट्ठानं.
तत्थ कतमं सतिन्द्रियाधिट्ठानं?
सतीमतो सदा भद्दं, भद्दमत्थु सतीमतो;
सतीमतो सदा [सुवे (सं. नि. १.२३८)] सेय्यो, सतीमा सुखमेधति.
चत्तारो सतिपट्ठाना वित्थारेन कातब्बा, इदं सतिन्द्रियाधिट्ठानं.
तत्थ कतमं समाधिन्द्रियाधिट्ठानं?
आकङ्खतो ते नरदम्मसारथि, देवा मनुस्सा मनसा विचिन्तितं;
सब्बेन जञ्ञा कसिणापि पाणिनो, सन्तं समाधिं अरणं निसेवतो.
तयोमे ¶ , भिक्खवे, समाधी – सवितक्को सविचारो, अवितक्को विचारमत्तो, अवितक्को अविचारो. इदं समाधिन्द्रियाधिट्ठानं.
तत्थ ¶ ¶ कतमं पञ्ञिन्द्रियाधिट्ठानं?
पञ्ञा हि सेट्ठा लोकस्मिन्ति वित्थारेन.
तिस्सो इमा, भिक्खवे, पञ्ञा – सुतमयी, चिन्तामयी, भावनामयी, इदं पञ्ञिन्द्रियाधिट्ठानं सुत्तं, इमानि इन्द्रियाधिट्ठानानि असाधारणानि सुत्तानि.
३९. तत्थ कतमानि साधारणानि इन्द्रियाधिट्ठानानि सुत्तानि?
अवीतरागो [अ. नि. ६.५४] कामेसु, यस्स पञ्चिन्द्रिया मुदू;
सद्धा सति च वीरियं, समथो च विपस्सना;
तादिसं भिक्खुमासज्ज, पुब्बेव उपहञ्ञति.
पञ्चिमानि इन्द्रियानि. सद्धिन्द्रियादिइन्द्रियं दट्ठब्बं. तीसु अवेच्चप्पसादे वित्थारेन सुत्तं कातब्बं. इमानि साधारणानि इन्द्रियाधिट्ठानानि सुत्तानि. यं यस्स सम्बन्धं कुसलस्स वा अकुसलस्स वा तेन तेन अधिट्ठानेन तं सुत्तं निद्दिसितब्बं, नत्थञ्ञो धम्मो निद्दिसितब्बो. तत्थ साधारणं कुसलं नापि कुसलं अकुसलं यथा साधारणानि च कुसलमूलानि साधारणानि च अकुसलमूलानि उप्पन्नं कामवितक्कं पजहति…पे… चत्तारो सम्मप्पधाना कुसलं अकुसलञ्च.
तत्थिमा उद्दानगाथा
वितक्को हि ममत्थिको [पमत्थिको (पी.)], ददं पियो नरो इति;
यो ¶ पाणमतिपातेति, तीणि तस्स बाललक्खणं.
सतञ्चेव सहस्सानं, ये च समणब्राह्मणा;
छन्दा दोसा भया मोहा, चतूहि अगतीहि च.
असुभानुपस्सिं विहरन्तं, निमित्तेसु असुभा च;
एकम्पि चे पियं पाणं, मित्ता सचे सुभासिता.
पञ्ञा हि सेट्ठा लोकस्मिं, अनुञ्ञा तीणि इन्द्रियानि;
कुसलाकुसलमूलानि च, तुलमतुलञ्च सम्भवं.
कायेन कुसलं करे, तीणि सुचरितानि च;
सुभासितं उत्तममाहु, सन्तो वचीसुचरितानि च.
कायेन ¶ च कुसलं कयिरा, मनोदुच्चरितानि च;
कायानुरक्खी च सदा, तिस्सो च पारिसुद्धियो.
यस्स सद्धा तथागते, समुप्पादे च देसितो;
आरम्भथ निक्कमथ, या च सम्मप्पधानता.
सतीमतो सदा भद्दं, सतिपट्ठानभावना;
आकङ्खतो च अनञ्ञाणं, ये च तीणि समाधयो.
पञ्ञा ¶ हि सेट्ठा लोकस्मिं, तिस्सो पञ्ञा पकासिता;
अवीतरागो कामेसु, तथेव पञ्चिन्द्रिया.
इति थेरस्स महाकच्चायनस्स
जम्बुवनवासिनो पेटकोपदेसे
ततियभूमि सुत्ताधिट्ठानं नाम.
४. सुत्तविचयचतुत्थभूमि
४०. तत्थ ¶ कतमो सुत्तविचयो?
तत्थ ¶ कुसलेहि धम्मेहि अकुसलेहि धम्मेहि पुब्बापरसो साधुकं उपपरिक्खियति. किंनु खो इदं सुत्तं आरभि…पे… तेहि सुत्तेहि सह अधिसन्नट्ठेहि युज्जति उदाहु न युज्जतीति?
यथा भगवा किलेसे आदिम्हि तत्थ देसेति. किं देसितं? तेसं किलेसानं पहानं उदाहु नो देसितन्ति उपपरिक्खितब्बं. यदि न देसितं भगवति तेसं किलेसानं पहानं कुसला धम्मा परियेसितब्बा यत्थ ते अकुसला पहानं गच्छन्ति. सचे समन्नेहमानो न लभति. तत्थ अकुसला धम्मा अपकड्ढितब्बा वीमंसितब्बा, संकिलेसभागियसुत्तं, यदि किलेसा अपकड्ढियन्ता. ये वा न देन्ति तत्थ उपपरिक्खितब्बा अरियमग्गधम्मा तासु भूमीसु किलेसा पहानं गच्छन्ति, उदाहु न गच्छन्तीति. यत्तका पन किलेसा देसिता. न तत्तका अरियधम्मा देसिता. यत्थ किलेसा पहानं गच्छन्ति, तत्थ ये किलेसा अरियधम्मानं पटिपक्खेन न युज्जन्ति, ते अपकड्ढितब्बा, सचे अपकड्ढियन्ता योजनं देति. तत्थ एवं वीमंसितब्बं. द्वे तीणि वा तदुत्तरि वा किलेसा एकेन अरियमग्गेन पहानं गच्छन्तीति. सचे एवं वीमंसियन्ता योजनं देति, तत्थ उपपरिक्खितब्बं. परम्पराय वा पिटकसम्पदानेन वा सुत्तस्स अत्थो च नत्थो च. यं वा न सक्का सुत्तं ¶ निद्दिसितुं नेव सुत्तं विचिकिच्छितब्बं. एवं यथा आदिम्हि कुसला धम्मा होन्ति. ये किलेसा ¶ ते पहीनेय्याति. ते उपपरिक्खितब्बा. पुरो वा कुसलो पटिपक्खेन वा पुरो देसना, अनूना अनधिका उग्गहेतब्बा. यथा पठमो उत्तिलो येसमिदानि किलेसानं ये अरियधम्मा देसिता इमे किलेसा इमेहि अरियधम्मेहि पहीयन्ति, उदाहु नप्पहीयन्तीति विचिनितब्बा. यदि उपपरिक्खियमाना युज्जन्ति, गहेतब्बा. अथ न युज्जन्ति, ये किलेसा अपटिपक्खा होन्ति, ते किलेसा अपरिपक्खितब्बा. ये च अरियधम्मा पटिपक्खा होन्ति, ते अरियधम्मा अपकड्ढितब्बा ¶ . न हि अरियधम्मा अनागामिकिलेसप्पहानं गच्छन्ति, नापि अरियधम्मा सब्बकिलेसानं पहानाय संवत्तन्ति. यथा कुसला मेत्ता अकुसलो रागो न तु कुसला मेत्ताति कारेत्वा अकुसलस्स रागस्स पहानाय सम्भवति ब्यापादो मेत्ताय पहानं गच्छति. तस्मा उभो किलेसा उपपरिक्खितब्बा. यो यो च धम्मो उपदिसियति कुसलो वा अकुसलो वा सो अपकड्ढितब्बो. सचे ते युज्जन्ति अपकड्ढियमानो नत्थि उपपरिक्खितब्बं. द्वे वा किलेसा एकेन अरियधम्मेन पहीनेय्याति द्वीहि वा अरियधम्मेहि एको वा किलेसो पहीयतीति.
अथ वा एवम्पि उपपरिक्खियमानं युज्जति, तत्थ वीमंसितब्बं वा यथा युज्जति तत्थ वीमंसितब्बं वा, यथा ननु सक्का सुत्तं निद्दिसितुं, न हि सुत्ते विचिकिच्छितब्बं. किलेसो ¶ मं अरियधम्मेसु देसितेसु उभयतो उपपरिक्खितब्बं. किर ये वा इमे किलेसा देसिता ये च अरियधम्मा देसिता गाथाय वा ब्याकरणेन वा, किं नु खो इमे किलेसा इमेहि अरियधम्मेहि पहीयन्ति, उदाहु नप्पहीयन्ति? इमे वा अरियधम्मा इमेसं किलेसानं पहानाय संवत्तन्तीति. किञ्चापि कुसलेहि धम्मेहि अकुसला धम्मा पहानं गच्छन्ति. न तु सब्बेहि अरियधम्मेहि सब्बाकुसला पहानं गच्छन्ति. यथा मेत्ता कुसलो अकुसलो च रागो न तु कुसला मेत्ता अकुसलो रागोति कारेत्वा मेत्ताय रागो पहानं, ब्यापादो मेत्ताय पहानं गच्छन्ति. एवं किलेसोति कारेत्वा सुत्तेन पहानं गच्छति. न सुत्तो धम्मोति कारेत्वा सब्बं किलेसस्स पहानाय संवत्तति. यं तु सुत्तस्स अरियधम्मो संकिलेसपटिपक्खो, सो तेन पहानं गच्छतीति.
४१. तत्थ कुसले देसिते सुत्ते ब्याकरणे वा संकिलेसा न युज्जन्ति अरियधम्मा वा, ते महापदेसे निद्दिसितब्बावयवेन अपकड्ढितब्बा ¶ . तत्थ किलेसेहि च देसितेहि अरियधम्मेसु च यदिपि तेन अरियधम्मेन ते किलेसा पहानं गच्छन्ति. तत्थपि उत्तरि उपपरिक्खितब्बं. केन कारणेन एते किलेसा पजहितब्बा, केन कारणेन अरियधम्मा देसिताति? येन येन वा आकारेन अरियधम्मा देसिता, तेन तेन पकारेन अयं किलेसो ठितो. अत्थि हि एको किलेसो, तेन वा अरियधम्मा न अञ्ञथा अञ्ञथा पहातब्बो, यथा दिट्ठि रागो अविज्जा च दस्सनेन पहातब्बा. सा चे एवञ्च अविज्जा भावनाय भूमि वा धम्मा भावनाय पहातब्बा. सायेव उद्धंभागियं असङ्खतदस्सनाय विमुत्तिया अनिमित्तेन चेतोसमाधिना ¶ अमनसिकारेन पहीयति. एवं सात्थं सब्यञ्जनं उपपरिक्खितब्बं. ये दस्सनेन पहातब्बा किलेसा दस्सनाकारेन अरियधम्मो देसितो, भावनाय ¶ पहातब्बा भावनाकारेन अरियधम्मो देसितो, पतिसेवना पहातब्बा पतिसेवनाकारेन अरियधम्मो देसितो, एवं विनोदनपहातब्बा याव सत्त आसवा कातब्बा, यावञ्ञथा. अञ्ञथा हेस धम्मो पहातब्बो अञ्ञेनाकारेन अरियधम्मो देसितो, सो अरियधम्मो अञ्ञथा परियेसितब्बो. यदि अयं धम्मो परियेसतो यो च देसेति येन येनाकारेन, सो अरियधम्मो परियेसितब्बो, तेनाकारेन किलेसो पहीयति. सो तत्थ उपपरिक्खितब्बो. अथ न युज्जति यदि हि तेन सुत्तेन विहितं सुत्तं वीमंसितब्बं. यथा युज्जति, तथा गहेतब्बं. यथा न युज्जति, तथा न गहेतब्बं, अद्धा एतं भगवता न भासितं, आयस्मता वा दुग्गहितं, यथा महापदेसे निद्दिसितब्बं, भगवता यथाभूतं देसितं, यो च धम्मो देसितो कुसलो च अकुसलो च तस्स धम्मस्स पच्चयो परियेसितब्बो. न हि पच्चया विना धम्मो अप्पच्चयो उप्पज्जति. तत्थ को आकारो परियेसनाय?
तत्थ तथारूपं सहेतु सप्पच्चयं सोयं धम्मो वुत्तोति इदं वीमंसितब्बं. सो च पच्चयो तिविधो – मुदु मज्झो अधिमत्तो. तत्थ मुदुम्हि पच्चये मुदुधम्मो गहेतब्बो, एवं सत्येस पच्चयो दुविधो परंपरापच्चयो च समनन्तरपच्चयो च. सो पच्चयो मुदुतेन ब्याधिमत्तं परियेसितब्बं. किं कारणं? अञ्ञतरोपि पच्चयो अञ्ञेहि पच्चयेहि परियत्तिं वा पारिपूरिं वा गच्छति ¶ . तत्थ यो धम्मो देसितो, तस्स धम्मस्स ¶ एतेन वा कारणेन वा हेतु परियेसितब्बो. यथा पच्चयो हेतुना पच्चयेन च, सो तस्स धम्मस्स निस्सन्दो परियेसितब्बो. यथा निद्दिट्ठो अधिट्ठाने पधानं परियेसति, सो पच्चयो परियेसितब्बो. न हि मुदुस्स धम्मस्स अधिमत्तो निस्सन्दो अधिमत्तस्स वा निस्सन्दस्स मुदुधम्मो, अथ मुदुस्स मुदु मज्झाय मज्झो अधिमत्तस्स अधिमत्तो युज्जति, तं गहेतब्बं, अथ न युज्जति न गहेतब्बं. यञ्च भगवा आरभति धम्मं देसेतुं, तंयेव धम्मं मज्झन्तपरियोसानं देसेति, यथा सुत्ताधिट्ठाने धम्मा आदिम्हि निद्दिसति, तंयेव बहु तस्स सुत्तस्स परियोसानं. तस्स हि धम्मस्स वसेन तं सुत्तं होति गाथा वा ब्याकरणं खुद्दकं महन्तं वा, यथा पन दुविधा अनुरूपन्ति वा थपना च देसनाथपना. रूपन्तिपि धम्मस्स परियेसितब्बा. यथा च भगवता पञ्चन्नं इन्द्रियानं संवरणं देसितं तण्हाय निग्गहणत्थं इच्छाव होति. देसेति यथा गोपालकोपमे सुत्ते अञ्ञेहिपि सुत्तेहि भगवा भासति इच्छाव होति मज्झिमनिकाये वितक्को अयं भगवतो देसनानुरूपन्ति इति सो धम्मो अञ्ञेसुपि वेय्याकरणेसु परियेसितब्बो. न हि एकं हि सुत्ते दट्ठब्बो. युज्जनं तं गहेतब्बं.
४२. तत्थ कतमं अनुञ्ञातं? यं किञ्चि सुत्तं भगवता न भासितं तञ्च सुत्तेसुयेव ¶ न्दिस्सति, एवमेतं धारेतब्बं. यथा असुकेन भासितन्ति, तं सुत्तं वीमंसितब्बं. किं नु खो इमं सुत्तं ¶ अनुञ्ञातं खमं भगवतो उदाहु नानुञ्ञातं खमं, किञ्चि रूपञ्च सुत्तं भगवतो अनुञ्ञातं खमं किञ्चि रूपञ्च नानुञ्ञातं खमं? यं सब्बसो अनोतारेत्वा दसबलो गोचरं देसेति, तं सब्बं सुत्तं भगवतो नानुञ्ञातं खमं. अत्थिपि सो सावको दसबलानं गोचरं जानाति ओधिसो अनोधिसो, तं पन बलं सब्बसो न जानाति अञ्ञथा नाम सवनेन, यथा आयस्मता सारिपुत्तेन येन ब्राह्मणो ओवदितो, तस्स आयस्मतो नत्थि इन्द्रियबलवेमत्तञाणं, तेन पुग्गलपरो [पुग्गलो परोपरञ्च (पी.)] परञ्च तं अजानन्तो सति उत्तरिकरणीये उप्पादितो, सो भगवता अपसादितो. यथाव आयस्मा महाकस्सपो भागिनेय्यं ओवदति अनन्तरियसमन्नागतो इद्धिपाटिहीरेन अङ्गुलियो अदीपेत्वा ¶ यं सब्बेसं धम्मानं कम्मसमादानानं हेतुसो ठानसो यथाभूतं ञाणं, तस्स आयस्मतो संविज्जते, तेन नं ओवदति, तं भगवा करोति.
‘‘सचेपि दस पज्जोते, धारयिस्ससि कस्सप;
नेव दक्खति रूपानि, चक्खु तस्स न विज्जती’’ति.
अपि च खो यथा दूतो राजवचनेन सत्तमनुसासति, एवं सेसानुगो अञ्ञातकं घोसं परेसं देसेति. अनुञ्ञातखमसुत्तं गहेतब्बं. अननुञ्ञातखमं न गहेतब्बं.
तत्थ कतमो सुत्तसङ्करो? पञ्चविधं ¶ सुत्तं, संकिलेसभागियं वासनाभागियं दस्सनभागियं भावनाभागियं असेक्खभागियं. अञ्ञं आराधेय्य अञ्ञं देसेति अञ्ञस्स च सुत्तस्स अत्थं अञ्ञम्हि सुत्ते निद्दिसति. सुत्तस्स वा हि अनेकाकारं अत्थं निद्दिसति. अरियधम्मसाधने अत्थं विवरति. वासनाभागियस्स अत्थं दस्सनभागियेसु निद्दिसति. ओरम्भागियानं संयोजनानं अत्थं उद्धंभागियेसु निद्दिसति. मुदुमज्झानं इन्द्रियानं अधिमत्तेसु सुत्तेसु निद्दिसति. इति अयं सुत्तं सम्भेदं हेतुना च निस्सन्देन च फलेन च निद्देसेन च मुदुमज्झाधिमत्ततायपि च अत्थेन च ब्यञ्जनेन च यो सम्भेदो, अयं वुच्चति सुत्तसङ्करो. यो असम्भेदो, अयं वुच्चति सुत्तविचयो.
तत्थायं उद्दानगाथा
पुरिमानं ¶ अक्खण्डं, यथाभूतस्स पच्चयो;
निस्सन्दो वासनासद्धि, अनुञ्ञा सुत्तसङ्करो.
थेरस्स महाकच्चायनस्स
सुत्तविचयो नाम चतुत्थभूमि.
५. पञ्चमभूमि
४३. तत्थ ¶ ¶ कतमो हारविभङ्गो? यत्थ सोळस हारा अक्खरसो भेदं गच्छन्ति. तत्थ आदिम्हि देसनाहारो. तत्थ अयं गाथा कुसला वा अकुसला वा सच्चानि वा सच्चेकदेसो वा. किं देसितन्ति? सुत्ते वीमंसा देसनाहारो. यथा अरियसच्चानि निक्खेपो चत्तारि सच्चानि ¶ साधारणानि असाधारणानि च. यानि च अट्ठारस पदानि दुक्खतो सत्त पदानि सङ्खेपेन कायिकेन चेतसिकेन दुक्खेन, अप्पियसम्पयोगेन पियविप्पयोगेन च तीहि च सङ्खताहि. तत्थ तीणि सङ्खतलक्खणानि तिस्सो दुक्खता उप्पादो सङ्खतलक्खणं, सङ्खारदुक्खताय दुक्खता च सङ्खतलक्खणं, विपरिणामदुक्खताय दुक्खताति अञ्ञथत्थं च सङ्खतलक्खणं, दुक्खदुक्खताय च दुक्खता, इमेसं तिण्णं सङ्खतलक्खणानं तीसु वेदनाभूमीसु अदुक्खमसुखा वेदना उप्पादो सङ्खतलक्खणं, सङ्खारदुक्खताय च दुक्खता तयो सङ्खतलक्खणं, सुखा वेदनाय च विपरिणामदुक्खताय च दुक्खताति अञ्ञथत्तं सङ्खतलक्खणं, दुक्खावेदना दुक्खदुक्खता च दुक्खता इमम्हि इमेसु नवपदेसु पठमकेसु सत्तसु पदेसु सोळससु पदेसु दुक्खा परियेसितब्बा, एकादस दुक्खताय च लक्खणं ¶ निद्देसे निद्दिट्ठं. पातुभावलक्खणा जातिया च पातुभावचुतिलक्खणो चुतोति वित्थारेन पन्नरसपदानि कत्तब्बानि, एवं साधारणानि असाधारणानि च सत्तसु दससु पदेसु सञ्ञास तिविधे च सासनप्पट्ठाने अट्ठारसविधेसु च सुत्ताधिट्ठानेसु दसविधेसु च सुत्तविधेय्येसु सोळसविधेसु च हारेसु एकवीसतिविधाय च पविचयवीमंसायाति इदं देसितं. यथाभूतञ्च देसितन्ति, अयं वुच्चति देसनाहारो.
पदं पञ्हा च पुच्छा च, किं पुब्बं किञ्च पच्छिमं;
अनुगीति सा च विचयो, हारो विचयोति निद्दिट्ठो.
पदन्ति ¶ पठमं पदं. तस्स को अत्थो? यं भगवा पुट्ठो आयस्मता अजितेन तं गहेतब्बं, कतिपदानि पुट्ठानि यथाकिं केनस्सु निवुतो लोकोति गाथा, इमानि कतिपदानि चत्तारि इति विसज्जनाय पुच्छा. यत्तकेहि पदेहि भगवता विसज्जितानि पदानि इति पुच्छाय च या पदानं सङ्कासना, इदं वुच्चति पदन्ति.
पञ्हाति इमानि चत्तारि पदानि. कति पञ्हा? एको वा द्वे वा तदुत्तरि वा इमानि चत्तारि पदानि एको पञ्हो, अत्थानुपरिवत्ति ब्यञ्जनं होति, सम्बहुलानिपि पदानि एकमेवत्थं पुच्छति. इमानि चत्तारि पदानि अनुपरिवत्तीनि तं ब्यञ्जनेन एको पञ्होव होति. केनस्सु ¶ निवुतो लोकोति ¶ लोकं सन्धाय पुच्छति, केनस्सु नप्पकासति किस्साभिलेपनं ब्रूसीति तंयेव पुच्छति. किंसु तस्स महब्भयन्ति तंयेव पुच्छति. एवं अत्थानुपरिवत्ति ब्यञ्जनं एको पञ्हो होति, सो पञ्हो चतुब्बिधो एकंसब्याकरणीयो विभज्जब्याकरणीयो पटिपुच्छाब्याकरणीयो ठपनियोति. तत्थ चक्खु अनिच्चन्ति एकंसब्याकरणीयो, यं अनिच्चं तं दुक्खन्ति विभज्जब्याकरणीयो, सिया अनिच्चं न चक्खु, यानिपि आयतनानि च न चक्खु, तानिपि अनिच्चन्ति न चक्खुयेव, अयं विभज्जब्याकरणीयो, यं चक्खु तं चक्खुन्द्रियं नेति पटिपुच्छाब्याकरणीयो, तं चक्खु तथागतोति ठपनियो. अञ्ञत्र चक्खुनाति ठपनियो पञ्हो. इदं पञ्हं भगवा किं पुच्छितो, लोकस्स संकिलेसो पुच्छितो. किं कारणं? तिविधो हि संकिलेसो तण्हासंकिलेसो च दिट्ठिसंकिलेसो च दुच्चरितसंकिलेसो च. तत्थ अविज्जाय निवुतोति अविज्जं दस्सेति, जप्पाति तण्हं दस्सेति, महब्भयन्ति अकुसलस्स कम्मस्स विपाकं दस्सेति, सोतं नाम सुखवेदनीयस्स कम्मस्स दुक्खवेदनीयो विपाको भविस्सतीति नेतं ठानं विज्जतीति भगवा विसज्जेति, चतूहि यो पदेहि अविज्जाय निवुतो लोकोति…पे… एवं वुच्चति.
४५. तदुत्तरि पटिपुच्छति, सवन्ति सब्बधि सोताति गाथा, चत्तारि पदानि पुच्छति तं भगवा द्वीहि पदेहि विसज्जेति.
यानि ¶ सोतानि लोकस्मिं, सति तेसं निवारणं;
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे.
इमानि चत्तारि पदानि द्वीहि पदेहि विसज्जेति. इदं पदन्ति पुच्छितो, तस्स संकिलिट्ठस्स ¶ लोकस्स वोदानं पुच्छितो, सोतानि छ तण्हाकाया बहुलाधिवचनेन निद्दिट्ठा भवन्ति सब्बेहि आयतनेहि. तानि सोतानि केन निवारियन्तीति परियुट्ठानपहानं पुच्छति, केन सोता पिधीयरेति अनुसयसमुग्घातं पुच्छति. तत्थ भगवा छसु द्वारेसु सतिया देसेति, यो हि सम्पजानो विहरति सतिदोवारिके च तस्स इन्द्रियानि गुत्तानि सम्भवन्ति. तत्थ गुत्तेसु इन्द्रियेसु या या विपस्सना, सा सा तेसं तेसं सोतानं तस्सा च अविज्जाय यो लोको निवुतो अच्चन्तपहानाय संवत्तति. एवं सोतानि पिहितानिपि भवन्ति ततो उत्तरि पुच्छति.
पञ्ञा ¶ च सति च नामरूपस्स खो तस्स भगवन्तं पुट्ठुमागम्म कत्थेतं उपसम्मति इमानि चत्तारि पदानि भगवा एकेन पदेन विसज्जेति.
यमेतं पञ्हं अपुच्छि [पुच्छसे पञ्हं (पी. क.) पस्स सु. नि. १०४३], अजित तं वदामि ते…पे…;
विञ्ञाणस्स निरोधेन, एत्थेतं उपसम्मति.
इमिना पञ्हेन किं पुच्छति? अनुपादिसेसनिब्बानधातुं पुच्छति, तं भगवा अनुपादिसेसाय निब्बानधातुया विसज्जेति. तत्थ ¶ पठमेन पञ्हेन संकिलेसं पुच्छति. दुतियेन पञ्हेन वोदानं पुच्छति. ततियेन पञ्हेन सोपादिसेसनिब्बानधातुं पुच्छति. चतुत्थेन पञ्हेन अनुपादिसेसनिब्बानधातुं पटिपुच्छति ततो उत्तरि पटिपुच्छति.
ये च सङ्खातधम्मासे, ये च सेखा [सेक्खा (क.) पस्स सु. नि. १०४४] पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस.
इमानि चत्तारि पदानि पुच्छति. कति च पन ते पञ्हे सङ्खातधम्मा च अरहन्ता सेक्खा च? किं पुब्बं किञ्च पच्छिमन्ति अयमत्थो. तत्थ कतरं पठमं पुच्छति, कतरं पच्छा? अरहन्तं पठमं पुच्छति. सेक्खधम्मे तत्थ केन पदेन सङ्खातधम्माति अरहन्तो गहिता, पुथूति सेक्खा गहिता. तेसं मे निपकोति साधारणं पदं भगवन्तं पुच्छति. तस्स साधारणानि च असाधारणानि च पञ्हेसु पुच्छितब्बानि. तं भगवा विसज्जेति. न तथा पुट्ठं, पठमं पुट्ठं, तं पच्छा विसज्जेति. यं पच्छा पुच्छितं पठमं विसज्जेति. किञ्च इदं पुच्छितं विसुद्धानं विसुज्झन्तानञ्च का इरियाति इदं पुच्छि, तं कामेसु नाभिगिज्झेय्य. मनसानाविलो सियाति परियुट्ठानानि वितक्केन च भगवा निवारेति, द्वे पन वितक्कअनाविलताय ¶ परियुट्ठानं, यथा नीवरणेसु निद्दिट्ठं. कुसला सब्बधम्मेसूति अरहन्तं विसज्जेति.
केनस्सु तरति ओघन्ति गाथा, इमानि चत्तारि पदानि. चत्तारोयेव पञ्हा. किं ¶ कारणं, न हि एत्थ अत्थानुपरिवत्ति ब्यञ्जनं [यथानुपरिवत्थिवज्जं (पी. क.)] यथा पठमं अजितपञ्हेसु, तस्स न एकंसेन बहूनि विसज्जनानि, बहुका पञ्हा, एकोव न चापि, सब्बे पुच्छति, पुब्बे विसज्जितो, यथा चतुत्थो अजितोपञ्हे, यं ¶ एत्थ यथाभूतं परियेसनापदबन्धेन विसज्जनायो एवं यथाभूतं परियेसति. यो पुन एत्थ यं एवं पुच्छति तत्थ अयमाकारो पुच्छनायं अन्तोजटा बहिजटाति गाथा [सं. नि. १.२९] पुच्छितविसज्जनाय मग्गितब्बा. कथं विसज्जिताति भगवाति विसज्जेति? सीले पतिट्ठाय नरो सपञ्ञोति गाथा. तत्थ चित्तभावनाय समथा, पञ्ञाभावनाय विपस्सना. तत्थ एवं अनुमीयति, ये धम्मा समथेन च विपस्सनाय च पहीयन्ति, ते इमे अन्तोजटा बहिजटा. तत्थ विसज्जनं समथेन रागो पहीयति, विपस्सनाय अविज्जा. अज्झत्तवत्थुको रागो अन्तोजटा, बाहिरवत्थुको रागो बहिजटा. अज्झत्तवत्थुका सक्कायदिट्ठि, अयं अन्तोजटा. एकसट्ठि दिट्ठिगतानि च बाहिरवत्थुकानि बहिजटा, या हि अज्झत्तवत्थुका या दिट्ठिभागियेन भविस्सति, अयं जटा. तथा संखित्तेन या काचि अज्झत्तवत्थुका तण्हा च दिट्ठि च, अयं अन्तोजटा. या काचि बाहिरवत्थुका तण्हा च दिट्ठि च, अयं बहिजटा.
यथा देवता भगवन्तं पुच्छति ‘‘चतुचक्कं नवद्वार’’न्ति गाथा [संयुत्तनिकाये]. तत्थ भगवा विसज्जेति ‘‘छेत्वा नद्धिं वरत्तं चा’’ति गाथा, इदं भगवा दुक्खनिरोधगामिनिं पटिपदं विसज्जेति. इमाय विसज्जनाय भगवा अनुमीयति ¶ किलेसे एत्थ पुरिमाय गाथाय निद्दिसितब्बेन. तं हि चतुचक्कन्ति चत्तारो वा हत्थपादा. नवद्वारन्ति नव वणमुखानि. यथा चतुचक्कन्ति चत्तारो उपादाना, उपादानप्पच्चया भवो, उपादाननिरोधा भवनिरोधो. नवद्वारन्ति नव मानविधा, मानजातिकाय हि दुक्खं सेय्येनम्हि परसो तीणि तिकानि पुण्णं. तिकेन संयुत्तं हि पञ्चकामगुणिको रागो. तत्थ नद्धीति तण्हा विसज्जीयति. वरत्तन्ति मानं विसज्जेति, इच्छा लोभो च पापकोति पञ्चकामगुणिको रागो. तत्थ विसमलोभो पापकोति निद्दिसियति समूलतण्हन्ति. अञ्ञाणमूलका तण्हाति अञ्ञाणमूलका तण्हा, तण्हाय च दिट्ठिया च पहानं. ये च पुन अञ्ञेपि केचि चतुचक्कयोगेन तेनेव कारणेन च युज्जन्ति, संसारगामिनो धम्मा सब्बे निद्दिसितब्बा. तत्थायं गाथा विसज्जना पुच्छाय ¶ च विसज्जनाय समेति [समंति (पी.)]. यं यदि सन्देन अथ सह ब्याकरणेन अनुगीतियं च सो विचयोति भगवा यत्तकानि पदानि निक्खिपति, तत्तकेहि अनुगायति.
४६. अट्ठहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति [कातुमरहति (पी. क.) पस्स अ. नि. ८.१६]. इमानि अट्ठ पदानि निक्खित्तानि. छहि पदेहि भगवा अनुगायति.
‘‘यो वे न ब्यथति [ब्याथति (क.)] पत्वा, परिसं उग्गवादिनिं;
न च हापेति वचनं, न च छादेति सासनं.
‘‘असन्दिद्धिं च भणति, पुच्छितो न च कुप्पति;
स वे तादिसको भिक्खु, दूतेय्यं गन्तुमरहती’’ति.
तत्थ पन भगवा यत्तकानि पदानि निक्खिपति, तत्तकेहि अनुगायति. सत्तहि, भिक्खवे, अङ्गेहि समन्नागतो कल्याणमित्तो पियो गरुभावनीयोति वित्थारेन, इदं भगवा सत्तहि पदेहि अनुगायति. इति बहुस्सुतवा अनुगायति, अप्पतरकथं पदं वा निक्खेपो, बहुस्सुतवा नव पदानि निक्खेपो, अप्पतरिका अनुगीतिया बहुतरिका अनुगायति. अयं वुच्चति ते अनुगीति च विचयो, अयं ¶ विचयो नाम हारो.
तत्थ कतमो युत्तिहारो?
सब्बेसं हारानं, या भूमी यो च गोचरो तेसं;
युत्तायुत्ति परिक्खा, हारो युत्तीति निद्दिट्ठो.
हारानं सोळसन्नं यथा देसना यथा विचयो यो च निद्दिसियति, अयं निद्देसो. अयं पुच्छा सुत्तेसु न युज्जतीति या तत्थ वीमंसा, अयं युत्ति.
यथा हि सहेतू सप्पच्चया सत्ता संकिलिस्सन्ति, अत्थि हेतु अत्थि पच्चयो सत्तानं संकिलेसाय, सहेतू सप्पच्चया सत्ता विसुज्झन्ति, अत्थि हेतु अत्थि पच्चयो सत्तानं विसुद्धिया. सीलवता, आनन्द, पुग्गलेन न वेय्याकरणिया किन्ति मे विप्पटिसारो उप्पादेय्य…पे… अब्याकरणं कत्तब्बं, अयं विसुद्धिया मग्गो. तस्स हेतु को पच्चयो, सीलक्खन्धस्स ¶ चत्तारि चत्तारि हेतु च पच्चयो च. सप्पुरिससंसेवो यो च पतिरूपदेसवासो च, अयं उपादापच्चयता सप्पच्चयो. यं पोराणकम्मं अस्स विपाको पच्चयो, ताय पच्चयाय अत्तसम्मापणिधि, अयं ¶ हेतु. इति सीलक्खन्धो सहेतु सप्पच्चयोति इदं लोकिकं सीलं.
यं पन लोकुत्तरं सीलं, तस्स तीणि इन्द्रियानि पच्चयो – सद्धिन्द्रियं वीरियिन्द्रियं समाधिन्द्रियं – अयं पच्चयो. सतिन्द्रियञ्च पञ्ञिन्द्रियञ्च हेतु. पञ्ञाय निब्बेधगामिनिया, यं सीलं जायति. सोतापन्नस्स च सीलं तेनायं हेतु अयं पच्चयो. यं पुन समाधिनो पस्सद्धि च पीति च पामोज्जं पच्चयो. यं सुखं हेतु तेन समाधिक्खन्धो सहेतु सप्पच्चयो. यं ¶ समाहितो यथाभूतं पजानाति, अयं पञ्ञा. तस्स परतोघोसो अज्झत्तं च योनिसो मनसिकारो हेतु च पच्चयो च, इति इमे तयो खन्धा सहेतू सप्पच्चया एवं सत्त पञ्ञा. सत्तब्याकरणीसु च सुत्तेसु न युज्जति. अयं युत्तिहारो. सो चतूसु महापदेसेसु दट्ठब्बो.
धम्मं देसेति जिनो, तस्स च धम्मस्स यं पदट्ठानं;
इति याव सब्बधम्मा, एसो हारो पदट्ठानो.
तत्थ पञ्चकामगुणा कामरागस्स पदट्ठानं. येसं केसञ्चि कामरागो उप्पज्जति उप्पन्नो वा उप्पज्जिस्सति वा, एतेसु येपि पञ्चसु रूपेसु आयतनेसु नाञ्ञत्र एतेहि कामरागस्स पदट्ठानन्ति. वुच्चते, तेन पञ्च कामगुणा कामरागस्स पदट्ठानं. पञ्चिन्द्रियानि रूपरागस्स पदट्ठानं. मनिन्द्रियं भवरागस्स पदट्ठानं. पञ्चक्खन्धा सक्कायदिट्ठिया पदट्ठानं. एकसट्ठि दिट्ठिगतानि दिट्ठिरागस्स पदट्ठानं. कामधातु कामरागस्स पदट्ठानं. अरूपधातु अरूपरागस्स पदट्ठानं. सुखसञ्ञा कामरागस्स पदट्ठानं. ब्यापादसञ्ञा ब्यापादस्स पदट्ठानं. असम्पजञ्ञता सम्मोहस्स पदट्ठानं. नव आघातवत्थूनि ब्यापादस्स पदट्ठानं. नवविधं मानं [नवमानं विधमानस्स (पी. क.)] मानस्स पदट्ठानं. सुखा वेदना रागानुसयस्स पदट्ठानं. दुक्खा वेदना पटिघानुसयस्स पदट्ठानं. अदुक्खमसुखा वेदना अविज्जानुसयस्स पदट्ठानं. अत्तवादुपादानञ्च मुसावादो च लोभस्स पदट्ठानं. पाणातिपातो च पिसुणवाचा च फरुसवाचा च ब्यापादस्स पदट्ठानं. मिच्छत्तञ्च सम्फप्पलापो च मोहस्स पदट्ठानं. भवं भोगञ्च ¶ वोकारो अहंकारस्स पदट्ठानं. बाहिरानं परिग्गहो ¶ ममंकारस्स ¶ पदट्ठानं. कायस्स सङ्गं [कायवङ्कं (पी.)] दिट्ठिया पदट्ठानं. कायिकदोसो दोसस्स पदट्ठानं. कायिककासावो लोभस्स पदट्ठानं. यो यो वा पन धम्मो येन येन आरम्मणेन उप्पज्जति सच्चाधिट्ठानेन वा धम्माधिट्ठानेन वा अनुसयनेन वा, सो धम्मो तस्स पदट्ठानं. तेन सारम्मणेन सो धम्मो उप्पज्जति.
यथा मनुस्सो पुरिमस्स पदस्स पदट्ठानं अलभन्तो दुतियं पदं उद्धरति, सो पच्छानुपदं संहरति. यदि पन यो न दुतियपदस्स पदट्ठानं लभति, अपरं पदं उद्धरति. तस्स यो चेसो पच्चयो भवति. एवं धम्मो कुसलो वा अकुसलो वा अब्याकतो वा पदट्ठानं अलभन्तो न पवत्तति. यथा पयुत्तस्स धम्मस्स योनिलाभो [योनिसो लाभो (पी.)], अयं वुच्चति पदट्ठानो हारो.
वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा तेन;
सब्बे भवन्ति वुत्ता, सो हारो लक्खणो नाम.
येसञ्च सुसमारद्धा, निच्चं कायगतासतीति गाथाय वुत्ताय कायगतासतिया वुत्ता वेदनागता चित्तगता धम्मगता च सति चतुन्नं सतिपट्ठानानं एकेन सतिपट्ठानेन. न हि चित्तं एकस्मिं विञ्ञाणट्ठितिया पवत्तति, नानासु गतीसु पवत्तति, कायगतासतिया वुत्ताय वुत्ता वेदनागता चित्तधम्मगता च. न हि कायगतासतिया भाविताय सतिपट्ठाना चत्तारो भावनापारिपूरिं न गच्छन्ति. एवं ¶ तस्सदिसेसु धम्मेसु वुत्तेसु सब्बधम्मा वुत्ता च भवन्ति.
सचित्तपरियोदापनं, एतं बुद्धान सासनन्ति गाथा चेतसिका धम्मा वुत्ता, चित्ते रूपं वुत्तं. इदं नामरूपं दुक्खं अरियसच्चं. ततो सचित्तपरियोदापना यं यं ओदपेति, तं दुक्खं. येन ओदपेति, सो मग्गो. यतो ओदपना, सो निरोधो. चक्खुं च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तत्थ सहजाता वेदना सञ्ञा चेतना फस्सो मनसिकारो एते ते धम्मा एकलक्खणा उप्पादलक्खणेन. यो च रूपे निब्बिन्दति, वेदनाय सो निब्बिन्दति, सञ्ञासङ्खारविञ्ञाणेसुपि सो निब्बिन्दति. इति ¶ ये एकलक्खणा धम्मा, तेसं एकम्हि धम्मे निद्दिट्ठे सब्बे धम्मा निद्दिट्ठा होन्ति, अयं वुच्चति लक्खणो हारो.
तत्थ ¶ कतमो चतुब्यूहो हारो?
निरुत्ति अधिप्पायो च, ब्यञ्जना देसनाय च;
सुत्तत्थो पुब्बापरसन्धि, एसो हारो चतुब्यूहो.
तत्थ कतमा निरुत्ति, सा कथं परियेसितब्बा [पस्सितब्बा (पी. क.)]? यथा वुत्तं भगवता एकादसहि अङ्गेहि समन्नागतो भिक्खु खिप्पं धम्मेसु महत्तं पापुणाति, अत्थकुसलो च होति, धम्मकुसलो च होति, निरुत्तिकुसलो च होति, इत्थाधिवचनकुसलो च होति, पुरिसाधिवचनकुसलो च, विपुरिसाधिवचनकुसलो च, अतीताधिवचनकुसलो च, अनागताधिवचनकुसलो च, पच्चुप्पन्नाधिवचनकुसलो च. एकाधिप्पायेन कुसलो नानाधिप्पायेन कुसलो. किम्हि ¶ देसितं, अतीतानागतपच्चुप्पन्नं. इत्थाधिवचनेन पुरिसाधिवचनेन विपुरिसाधिवचनेन सब्बं यथासुत्तं निद्दिट्ठं. तं ब्यञ्जनतो निरुत्तिकोसल्लतो यो यं सुत्तस्स सुनिरुत्तिदुन्निरुत्तितं अवेक्खति, इदं एवं निरोपयितब्बं. इदम्पि न निरोपयितब्बं. इदं वुच्चते निरुत्तिकोसल्लं.
४९. तत्थ कतमं अधिप्पायकोसल्लं? यथादेसितस्स सुत्तस्स सब्बस्स वारं गच्छति इमेन भगवता देसितब्बन्ति. यथा किं अप्पमादो अमतं पदं, पमादो मच्चुनो पदन्ति गाथा. एत्थ भगवतो को अधिप्पायो? ये असीतिमेव आकङ्खन्ति ते अप्पमत्ता विहरिस्सन्ति, अयं अधिप्पायो.
योगस्स कालं न निवत्तति या च, सो न तत्थ पापिन्तवे भवन्ति;
वेदनामग्गइसिना [वेदनामग्गं इसिना (पी.)] पवेदितं, धुतरजासवा दुक्खा पमोक्खाता.
एत्थ भगवतो को अधिप्पायो? ये दुक्खे नास्सादका [दुक्खेन साधका (पी.)], ते वीरियमारभिस्सन्ति दुक्खक्खयायाति. अयं तत्थ भगवतो अधिप्पायो. इति गाथाय वा ब्याकरणेन वा देसिते इमिना सुत्तेन साधका, यो ¶ एवं धम्मानुधम्मं पटिपज्जतीति सो अधिप्पायो, अयं वुच्चति देसनाधिप्पायो.
तत्थ कतमो पुब्बापरसन्धि? यं ¶ गाथायं वा सुत्तेसु वा पदानि असीति तानि भवन्ति एवं वा एवमेति तस्सा गाथाय सुत्तस्स वा यानि पुरिमानि पदानि यानि च पच्छिमकानि ¶ , तानि समोसारेतब्बानि. एवं सो पुब्बापरेन सन्धि ञायति. या एका समारद्धा गाथा द्वे तीणि वा तस्स मेकदेसे भासितानं अभासिताहि गाथाहि अनिद्दिट्ठो अत्थो भवति तदुपधारितब्बं. यंव सब्बा [यं वत्तब्बं (पी.)] इतिस्स परियेसमानस्स परियेसना कङ्खा, तस्स वा पुग्गलस्स पञ्ञत्तीनं अपरे परियेसितब्बं. इदं वुच्चते पुब्बापरेन सन्धि. कोसल्लन्ति वत्थुतो निदानकोसल्लं. ब्यञ्जनतो निरुत्तिकोसल्लं. देसनाधिप्पायकोसल्लं. पुब्बापरेन सन्धिकोसल्लं. तत्थ तस्स गाथा परियेसिता निदानं वा. उपलब्भितुं न अत्थो निद्दिसितब्बो वत्थुतो निदानकोसल्लं अत्थकोसल्लं इमेहि चतूहि पदेहि अत्थो परियेसियन्तो यथाभूतं परियिट्ठो होति. अथ च सब्बो वत्थुतो वा निदानेन वा यो अधिप्पायो ब्यञ्जनो निरुत्ति सन्धि च अनुत्तरो एसो पुब्बापरेन एवं सुत्तत्थेन देसितब्बं. अयं चतुब्यूहो हारो.
एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;
आवट्टति पटिपक्खे, आवट्टो नाम सो हारो.
यथा किं उन्नळानं पमत्तानन्ति गाथायो. यं पमादो, इदं किस्स पदट्ठानं? कुसलानं धम्मानं ओसग्गस्स. कुसलधम्मोसग्गो पन किस्स पदट्ठानं ¶ ? अकुसलधम्मपटिसेवनाय. किस्स पदट्ठानं, कुसलधम्मपटिसेवनाय? किस्स पदट्ठानं, किलेसवत्थुपटिसेवनाय? इति पमादेन मोहपक्खिया दिट्ठि अविज्जा छन्दरागपक्खिया. तत्थ तण्हा च दिट्ठि चत्तारो आसवा तण्हा कामासवो च भवासवो च दिट्ठासवो च अविज्जासवो च. तत्थ चित्ते अत्थीति दिट्ठि चेतसिकेसु निच्चन्ति पञ्चसु कामगुणेसु अज्झावहनेन कामासवो, उपपत्तीसु आसत्ति भवासवो. तत्थ रूपकायो ¶ कामासवस्स भवासवस्स च पदट्ठानं. नामकायो दिट्ठासवस्स अविज्जासवस्स च पदट्ठानं.
तत्थ अल्लियनाय अज्झत्तवाहनं कामासवस्स लक्खणं. पत्थनगन्थनअभिसङ्खारकायसङ्खारणं भवासवस्स लक्खणं, अभिनिवेसो च परामासो च दिट्ठासवस्स लक्खणं. अप्पटिवेधो धम्मेसु असम्पजञ्ञा च अविज्जासवस्स लक्खणं. इमे चत्तारो आसवा चत्तारि उपादानानि. कामासवो कामुपादानं, भवासवो भवुपादानं, दिट्ठासवो दिट्ठुपादानं, अविज्जासवो अत्तवादुपादानं, इमेहि चतूहि उपादानेहि पञ्चक्खन्धा. तत्थ अविज्जासवो चित्ते पहातब्बो, सो चित्ते चित्तानुपस्सिस्स पहीयति. दिट्ठासवो धम्मेसु पहातब्बो, सो धम्मेसु ¶ धम्मानुपस्सिस्स पहीयति. भवासवो आसत्तिया पहातब्बो, सो वेदनासु वेदनानुपस्सिस्स पहीयति. कामासवो पञ्चसु कामगुणेसु पहातब्बो, सो काये कायानुपस्सिस्स पहीयति. तत्थ कायानुपस्सना दुक्खमरियसच्चं भजति. वेदनानुपस्सना पञ्चन्नं इन्द्रियानं पच्चयो सुखिन्द्रियस्स ¶ दुक्खिन्द्रियस्स सोमनस्सिन्द्रियस्स दोमनस्सिन्द्रियस्स उपेक्खिन्द्रियस्स, सत्तकिलेसोपचारो तेन समुदयं भजति. चित्ते चित्तानुपस्सना निरोधं भजति. धम्मेसु धम्मानुपस्सना मग्गं भजति. तेनस्स चतूसु च दस्सनेन तस्सेव सब्बे पहीयन्ति, येन निद्दिट्ठा पठमं उन्नळानं पमत्तानं तेसं वड्ढन्ति आसवा. जानतो हि पस्सतो आसवानं खयो दुक्खं समुदयो निरोधो मग्गो हि अकुसला धम्मा. एवं परियेसितब्बा. याव तस्स अकुसलस्स गति ततो पटिपक्खेन अकुसले धम्मे परियेसति तेसं किलेसानं हारेन आवट्टति. अयं वुच्चते आवट्टो हारो. एवं सुक्कापि धम्मा परियेसितब्बा. अकुसलधम्मे आगमिस्स.
तत्थ आवट्टस्स हारस्स अयं भूमि सति उपट्ठाना च विपल्लासा च चत्तारि ञाणानि सक्कायसमुप्पादायगामिनी च पटिपदा सक्कायनिरोधगामिनी पटिपदा.
५१. तत्थ कतमो विभत्ति हारो? यं किञ्चि विभज्जब्याकरणीयं वुच्चति विभत्ति हारो. यथा किं आगन्त्वा च पुन पुग्गलो होति, नो वागतं ¶ न परिभासति [नो वा न परिभासति (पी.), न तावायं परिभासि (क.)] परिपुच्छताय पञ्हाय अतियनं एकस्स किञ्चि – अयं वुच्चते विभत्ति हारो.
तत्थ कतमो परिवत्तनो हारो. यं किञ्चि पटिपक्खनिद्देसो, अयं वुच्चति परिवत्तनो हारो. यथा वुत्तं ¶ भगवता सम्मादिट्ठिकस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा होतीति वित्थारेन सब्बानि मग्गङ्गानि. अयं वुच्चते परिवत्तनो हारो.
तत्थ कतमो वेवचनो हारो?
वेवचनेहि अनेकेहि, एकं धम्मं पकासितं;
सुत्ते यो जानाति सुत्तविदू, वेवचनो नाम सो हारो.
यथा आयस्मा सारिपुत्तो एकम्हि वत्थुम्हि वेवचनेन नानावुत्तेन भगवता पसंसितो ‘‘महापञ्ञो सारिपुत्तो हासपञ्ञो जवनपञ्ञो’’ति इदं पञ्ञाय वेवचनं. यथा च मग्गविभङ्गे ¶ निय्यानत्थो एकमेकं मग्गङ्गं वेवचनेहि निद्दिट्ठं. एवं अविज्जाय वेवचना. एकं अकुसलमूलं तदेव सन्तं तेसु तेसु जनपदेसु तेन तेन पजानन्ति. न हि अनेन तदेवपि आलपियन्ति अञ्ञं भजति. सब्बकामजहस्स भिक्खुनोति कामा आलपिता. यस्स नित्थिण्णो सङ्कोति तेयेव कामे सङ्काति आलपति. सुणमानस्स पुरेतरं रज्जन्ति तेयेव कामे रज्जन्ति आलपति. एवं सुत्तम्हि यो धम्मो देसियति तस्स परियेट्ठि ‘‘कतमस्स धम्मस्स इदं नामं कतमस्स इदं वेवचन’’न्ति. सब्बञ्ञू हि येसं येसं या निरुत्ति होति, यथागामि तेन तेन देसेतीति तस्स वेवचनं परियेसितब्बं. अयं वेवचनो हारो.
५२. तत्थ कतमो पञ्ञत्ति हारो? चत्तारि ¶ अरियसच्चानीति सुत्तं निद्दिसति, निक्खेपपञ्ञत्ति. या समुदयपञ्ञत्ति. कबळीकारे आहारे अत्थि छन्दो अत्थि रागो याव पतिट्ठितं. तत्थ विञ्ञाणं पभवपञ्ञत्तिं पञ्ञपेति. कबळीकारे आहारे नत्थि छन्दो…पे… समुग्घाति पञ्ञत्ति.
तस्स कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चतीति पहानपञ्ञत्तिं पञ्ञपेति. तण्हा यस्स पुरक्खता पञ्ञा ¶ परिवत्तति गाथा मनापपञ्ञत्तिं पञ्ञपेति. एवं पन मनापपञ्ञत्तीति एकधम्मं भगवा पञ्ञपेति. न हि तण्हा दुक्खसमुदयोति कारेत्वा सब्बत्थ तण्हासमुदयो निद्दिसितब्बो. यथा उप्पन्नं कामवितक्कं नाधिवासेति विनोदेति पजहतीति पटिक्खेपपञ्ञत्ति. एवं सब्बेसं धम्मानं कुसलानञ्च अकुसलानञ्च यञ्चस्स धम्मक्खेत्तं भवति, सो चेव धम्मो तत्थ पवत्तति. तदवसिट्ठा धम्मा तस्सानुवत्तका होन्ति. सा दुविधा पञ्ञत्ति – पराधीनपञ्ञत्ति च साधीनपञ्ञत्ति च. कतमा साधीनपञ्ञत्ति? समाधिं, भिक्खवे [पस्स सं. नि. ३.५], भावेथ, समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाति. ‘‘रूपं अनिच्च’’न्ति यथाभूतं पजानाति, अयं साधीनपञ्ञत्ति पराधीनपञ्ञत्ति च, सा पञ्ञत्ति पञ्ञाय च सीलस्स च, यथा चत्तारि झानानि भावेथ. तस्स अत्थि समाधिन्द्रियं मुदूनि चत्तारि इन्द्रियानि तानि चतुपराधीनानि, तीणि अवेच्चप्पसादेति ¶ पराधीनं समाधिन्द्रियं चत्तारि इन्द्रियानि पराधीनाति चतूसु अरियसच्चेसु अपराधीनं पञ्ञिन्द्रियं सतिपट्ठानेसु सम्मप्पधानेसु वीरियिन्द्रियं. इति सके पदट्ठाने सके खेत्तसाधीनो सो धम्मो, सो च तत्थ पञ्ञापेतब्बो. तस्स पटिपक्खा निघातो निद्दिसितब्बो. एत्थायं अनेकाकारपञ्ञत्ति केन कारणेन अयं धम्मो पञ्ञत्तोति. अयं वुच्चते पञ्ञत्ति.
५३. तत्थ ¶ कतमो ओतरणो हारो? छसु धम्मेसु ओतारेतब्बं. कतमेसु छसु? खन्धेसु धातूसु आयतनेसु इन्द्रियेसु सच्चेसु पटिच्चसमुप्पादेसु. नत्थि तं सुत्तं वा गाथा वा ब्याकरणं वा. इमेसु छन्नं धम्मानं अञ्ञतरस्मिं न सन्दिस्सति. एत्तावता एस सब्बा देसना या ता खन्धा वा धातुयो वा आयतनानि वा सच्चानि वा पटिच्चसमुप्पादो वा, तत्थ पञ्चन्नं खन्धानं वेदनाक्खन्धो रागदोसमोहानं पदट्ठानं. तत्थ तिस्सो वेदनायो तस्स सुखाय वेदनाय सोमनस्सो सविचारो, दुक्खाय वेदनाय दोमनस्सो सविचारो, अदुक्खमसुखाय वेदनाय उपेक्खो सविचारो. यं पुन तत्थ वेदयितं इदं दुक्खसच्चं, खन्धेसु सङ्खारक्खन्धो तत्थ कायो पमत्तं सउपवत्तति, तञ्च सङ्खारगतो द्विधा च भवङ्गोतरणं कम्मं तीणि च सङ्खारानि ¶ पुञ्ञाभिसङ्खारा वा अपुञ्ञा वा आनेञ्जा वा हेतु सब्बसरागस्स नो वीतरागस्स, दोसस्स अभिसङ्खारानि च अवीतरागो चेतेति च पकप्पेति च, वीतरागो ¶ पन चेतेति च नो अभिसङ्खरोति, यं उण्हं वजिरं कट्ठे वा रुक्खे वा अञ्ञत्थ वा पतन्तं भिन्दति च डहति च, एवं सरागचेतना चेतेति च अभिसङ्खरोति च. यथा सतं वजिरं न भिन्दति न च डहति, एवं वीतरागचेतना चेतेति न च अभिसङ्खरोति. तत्थ पञ्चन्नं खन्धानं एको खन्धो अनिन्द्रियसरीरं सञ्ञाक्खन्धो.
तत्थ धातूनं अट्ठारस धातुयो. तत्थ या रूपी दस धातुयो, तासु देसियमानासु रूपक्खन्धो निद्दिसितब्बो, दुक्खं अरियसच्चं. येपि च छ विञ्ञाणकाया मनोधातुसत्तमा, तत्थ विञ्ञाणक्खन्धो च निद्दिसितब्बो, दुक्खं अरियसच्चं. धम्मधातु पन धम्मसमोसरणा, सो धम्मो हेतुना च निस्सन्देन च फलेन च किच्चेन च वेवचनेन च येन येन उपलब्भति, तेन तेन निद्दिसितब्बो. यदि वा कुसला यदि वा अकुसला यदि वा अब्याकता यदि वा असङ्खता. द्वादसन्नं आयतनानं दस आयतनानि रूपानि तं दुक्खं अरियसच्चं निद्दिसितब्बं. रूपक्खन्धो च मनायतनञ्च विञ्ञाणक्खन्धेन निद्दिसितब्बं, दुक्खं अरियसच्चं. धम्मायतनं नानाधम्मसमोसरणं. तत्थ ये धम्मा इन्द्रियानं इन्द्रियेसु निद्दिसितब्बा, ये अनिन्द्रियानं अनिन्द्रियेसु निद्दिसितब्बा. परियायतो च ¶ ओतारेतब्बा. यथा सा धम्मधातु तथा धम्मायतनं परियेसितब्बं. यायेव हि धम्मधातु तदेव धम्मायतनं अनूनं अनधिकं.
तत्थ पटिच्चसमुप्पादो अत्थि तिविधो, अत्थि चतुब्बिधो, अत्थि दुविधो. तत्थ तिविधो पटिच्चसमुप्पादो हेतुफलनिस्सन्दो. अविज्जा सङ्खारा तण्हा उपादानं च अयं हेतु, विञ्ञाणं ¶ नामरूपं सळायतनं फस्सो वेदना च अयं पच्चयो, यो भवो अयं विपाको, या जाति मरणं अयं निस्सन्दो.
कथं चतुब्बिधो हेतु पच्चयो विपाको निस्सन्दो च? अविज्जा च तण्हासङ्खारा च उपादानं च – अयं हेतु. विञ्ञाणं नामरूपस्स पच्चयो. नामरूपं उपपज्जति, तथा उपपन्नस्स सळायतनं फस्सो वेदना च – अयं पच्चयो. यो भवो अयं विपाको. या जाति या च जरामरणं – अयं निस्सन्दो.
कथं दुविधो पटिच्चसमुप्पादो? अविज्जा सङ्खारा तण्हा उपादानं – अयं समुदयो. विञ्ञाणं नामरूपं सळायतनं फस्सो वेदना भवो जाति मरणञ्च ¶ – इदं दुक्खं. यं पन अविज्जानिरोधा सङ्खारनिरोधो इमानि तप्पटिपक्खेन द्वे सच्चानि. तस्मा पटिच्चसमुप्पादो येन आकारेन निद्दिट्ठो, तेन तेन निद्दिसितब्बो.
तथा बावीसति इन्द्रियानि. द्वादस इन्द्रियानि चक्खुन्द्रियानि चक्खुन्द्रियं येन दोमनस्सिन्द्रियं, इदं दुक्खं. पुरिसिन्द्रियं च दिट्ठिया च तण्हापदट्ठानं. यतो पुरिसो पुरिसकानं तं एवं कातब्बता. अथ अज्झत्तं सारज्जति. अयं अहंकारो तं यसा सारत्तो बहिद्धा परियेसति, अयं ममंकारो एवं इत्थी, तत्थ ¶ सुखिन्द्रियं च सोमनस्सिन्द्रियं च पुरिसिन्द्रियस्सानुवत्तका होन्ति. तस्स अधिप्पायपरिपुण्णा लोभधम्मा कुसलमूले पवड्ढेन्ति. तस्स चे अयमधिप्पायो न पारिपूरिं गच्छति. तस्स दुक्खिन्द्रियं च दोमनस्सिन्द्रियं च वत्तति. दोसो च अकुसलमूलं पवड्ढति. सचे पन उपेक्खा भावेति उपेक्खिन्द्रियस्स अनुवत्तकामा भवति. अमोहो च कुसलमूलं पवड्ढति. इति सत्त इन्द्रियानि किलेसवत्थुमुपादाय अनन्वेमानि अवमानि सब्बस्स वेदना इत्थिन्द्रियं पुरिसिन्द्रियं. तत्थ अट्ठ इन्द्रियानि सद्धिन्द्रियं याव अञ्ञाताविनो इन्द्रियं, अयं दुक्खनिरोधगामिनी पटिपदा. दसन्नं पञ्ञिन्द्रियानं कामरागस्स पदट्ठानं. मनिन्द्रियं भवरागस्स पदट्ठानं. पञ्ञिन्द्रियानि रूपरागस्स पदट्ठानं. इत्थिन्द्रियं च पुरिसिन्द्रियं च सत्त पञ्ञत्तिया पदट्ठानं. तत्थ येन येन इन्द्रियेन युत्तं वा गाथाय ओतारेतुं सक्कोति, तेन तेन निद्दिसितब्बो. एवं खन्धेसु धातूसु आयतनेसु सच्चेसु पटिच्चसमुप्पादेसु अयं ओतरणो हारो.
५४. तत्थ कतमो सोधनो हारो? यो गाथा एकेन आरम्भो भासिस्सन्ति. तत्थ एकिस्सा भासिताय अवसिट्ठासु भासितासु सो अत्थो न निद्दिसितब्बो. किं कारणं? न हि ¶ ताव सो अत्थो भासितो, सो अभासितो न सक्का निद्दिसितुं. यथा ¶ किं अप्पमादो अमतं पदन्ति गाथा अयमेका गाथा निद्दिसितब्बा. किं कारणं, अत्थिक्खाताव इमस्स आरम्भस्स अनभासितं?
एवं [एतं (पी.) पस्स ध. प. २२] विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;
अप्पमादे पमोदन्ति, अरियानं गोचरे रताति.
इदं ¶ अभासितं. इमिस्सापि गाथाय भासिताय अत्थो निद्दिसितब्बो. किं कारणं, अत्थि तत्थ अवसिट्ठं? ते झायिनो [ध. प. २३] साततिका, निच्चं दळ्हपरक्कमाति गाथा, एवं इमा गाथायो उपधारिता यदा भवन्ति, तदा अत्थो निद्दिसितब्बो. एवं अस्सुतपुब्बेसु सुत्तेसु ब्याकरणेसु वा एकुद्देसो भासितो. या वीमंसा तुलना इदं अत्थि किच्चं, इदं सुत्तं भासितं तस्स वेवचनं निद्दिट्ठं वा न वाति. तत्थ या वीमंसा, अयं वुच्चते सोधनो हारो.
५५. तत्थ कतमो अधिट्ठानो हारो? एकत्तता च वेमत्तता च. तत्थ कितपञ्ञत्ति च किच्चपञ्ञत्ति च. सा एकत्तता च वेमत्तता च यथा पञ्ञत्ति एकवेवचनेन वेमत्तता पजानातीति पञ्ञा, सा च आधिपतेय्यट्ठेन पञ्ञत्ति. यं अनोमत्तियट्ठेन पञ्ञत्तन्ति. तं अनोमत्तियट्ठेन पञ्ञाबलं. तनुभूता ¶ गोचरत्तवसा सेवसति तीसु रतनेसु अनुस्सति बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति अविपरीतानुस्सरणताय. सम्मादिट्ठि धम्मानं पविचयेन धम्मविचयसम्बोज्झङ्गो अभिनीहारतो अभिञ्ञाति. सङ्खेपेन मग्गा का वत्थु अविकोपनताय एकत्ता, यथा उण्हेन संसट्ठं उण्होदकं, सीतेन संसट्ठं सीतोदकं खारोदकं गुळ्होदकन्ति, इदं एकत्तता वेमत्तता च.
अत्थि ¶ पुन धम्मो नानाधम्मसङ्घतो एकतो यथारूपं चत्तारो वारेतब्बा, तञ्च रूपन्ति एकत्तता. पथवीधातु आपो तेजो वायोधातूति वेमत्तता. एवं सब्बा चतस्सो धातुयो रूपन्ति एकत्तता, पथवीधातु आपो तेजो वायोधातूति वेमत्तता. पथवीधातूति लक्खणतो एकत्तता, संकिण्णवत्थुतो वेमत्तता. यं किञ्चि कक्खळलक्खणं, सब्बं तं पथवीधातूति एकत्तता. केसा लोमा नखा दन्ता छवि चम्मन्ति वेमत्तता. एवं सब्बं चतस्सो धातुयो रूपन्ति एकत्तं. सद्दा गन्धा रसा फोट्ठब्बाति वेमत्तता.
अत्थि पुन धम्मो वेमत्तता अञ्ञो नामं लभति. यथा कायानुपस्सनाय नवसञ्ञा विनीलकसञ्ञा उद्धुमातकसञ्ञा, अयं असुभसञ्ञा, या एकत्तता आरम्मणतो वेमत्ततो, सा एवं सञ्ञावेदनासु आदीनवं समनुपस्सतो तथाधिट्ठानं समाधिन्द्रियं च सायेव ¶ धम्मेसु तत्थ सञ्ञाभावना वीरियिन्द्रियं च धम्मेसु धम्मानुपस्सना चित्ते अत्तसञ्ञं पजहतो पञ्ञिन्द्रियं च चित्ते चित्तानुपस्सना. (इति) [( ) नत्थि पी. पोत्थके] यो कोचि ञाणपचारो सब्बसो ¶ पञ्ञाय गोचरो पञ्ञा, अयं वेमत्तता, यथा कामरागो भवरागो दिट्ठिरागोति वेमत्तता तण्हाय. इति यं एकत्तताय च वेमत्तताय च ञाणं वीमंसना तुलना. अयं अधिट्ठानो हारो.
५६. तत्थ कतमो परिक्खारो हारो? सहेतु सप्पच्चयं वोदानञ्च संकिलेसो च, यं तदुभयं परियेट्ठि, स परिक्खारो हारो. इति धम्मानं सहेतुकानं हेतु परियेसितब्बो, सप्पच्चयानं पच्चयो परियेसितब्बो.
तत्थ किं नानाकरणं, हेतुस्स च पच्चयस्स च? सभावो हेतु, परभावो पच्चयो. परभावस्स पच्चयो हेतुपि, सभावस्स हेतुया परभावस्स कस्सचि पच्चयो अवुत्तो हेतु, वुत्तो पच्चयो. अज्झत्तिको हेतु, बाहिरो पच्चयो. सभावो हेतु, परभावो पच्चयो. निब्बत्तको हेतु, पटिग्गाहको [परिग्गाहको (क.)] पच्चयो. नेवासिको हेतु, आगन्तुको पच्चयो. असाधारणो हेतु, साधारणो पच्चयो. एकोयेव हेतु, अपरापरो पच्चयो.
हेतुस्स उपकरणं समुदानेतब्बो. समुदानं हेतु, तत्थ दुविधो हेतु. दुविधो पच्चयो – समनन्तरपच्चयो च परम्परपच्चयो च. हेतुपि दुविधो – समनन्तरहेतु च परम्परहेतु च. तत्थ कतमो परम्परपच्चयो? अविज्जा नामरूपस्स परम्परपच्चयो, विञ्ञाणं समनन्तरपच्चयताय पच्चयो. यदि आदिम्हि अविज्जानिरोधो भवति नामरूपस्स निरोधोपि. तत्थ समनन्तरं किं कारणं परम्परपच्चयो समनन्तरपच्चयो समुद्दानितो, अयं पच्चयतो. तत्थ ¶ कतमो परम्परहेतु? विजानन्तस्स परम्परहेतुताय हेतु, अञ्ञाकारो समनन्तरहेतुताय हेतु. यस्स हि यं समनन्तरं निब्बत्तति, सो तस्स हेतुपि जातिनिरोधा बहि आकारनिरोधो, आकारनिरोधा दण्डनिरोधो, दण्डनिरोधा खण्डनिरोधो. एवं हेतुपि द्विधा सो ताहि पस्सितब्बो.
पटिच्चसमुप्पादो ¶ यथा अविज्जापच्चयो तस्स पुन किंपच्चयो, अयोनिसो मनसिकारो. सो कस्स पच्चयो सङ्खारानं, इति पच्चयो च समुप्पन्नं च तस्स को हेतु अविज्जायेव ¶ . तथा हि पुरिमा कोटि न पञ्ञायति. तत्थ अविज्जानुसयो अविज्जापरियुट्ठानस्स हेतु पुरिमा हेतु पच्छा पच्चयो, सापि अविज्जासङ्खारानं पच्चयो चतूहि कारणेहि सहजातपच्चयताय समनन्तरपच्चयताय अभिसन्दनपच्चयताय पतिट्ठानपच्चयताय.
५७. कथं सहजातपच्चयताय अविज्जासङ्खारानं पच्चयो? यं चित्तं रागपरियुट्ठं, तत्थ अविज्जापरियुट्ठानेन सब्बं पञ्ञाय गोचरं हन्ति. तत्थ सङ्खारा तिपच्चयट्ठिका अद्धाभूमिकारमहत्तस्स [लद्धा भूमिकरमहत्तस्स (पी. क.)] अयं अविज्जासहसमुप्पन्नं वुद्धिं विरूळ्हिं वेपुल्लतमापज्जन्ती चतूहि कारणेहि पञ्ञा पहीयति. कतमेहि चतूहि? अनुसयो परियुट्ठानं संयोजनं उपादानं. तत्थ अनुसयो परियुट्ठानं जाति परियुट्ठिता संयुज्जति संयुत्ता उपादियति उपादानपच्चया भवो. एवं ¶ ते सङ्खारा तिविधा उप्पन्ना भूमिगता नासञ्ञत्थ अयं मग्गेन विनीतत्तायाति [विनिभत्ताय (पी.), विनिभत्तताय (क.)] ते थामगता अपतिविनीतातिपि ते सङ्खाराति वुच्चति, एवं सहेतुसमुप्पन्नट्ठेन अत्थि मेव पच्चया सङ्खारानं पच्चयो निद्दिट्ठं अपनेत्वा कुसलं अकुसलं कुसलो च अकुसलो च पक्खिपितब्बो, विपाकधम्मा अपनेत्वा वचनीयं अवचनीयं वचनीयञ्च अवचनीयञ्च पक्खिपितब्बं, भवअपेविरित्ता, सब्बसुत्तं परिक्खिपितब्बं.
दस तथागतबलानि चत्तारि वेसारज्जानि पुञ्ञानि अनञ्ञाकतं अविज्जा समनन्तरपच्चयताय सङ्खारानं पच्चयो येन चित्तेन सह समुप्पन्ना अविज्जा तस्स चित्तस्स समनन्तरचित्तं समुप्पन्नन्ति, तस्स यं समनन्तरचित्तं समुप्पन्नन्ति, तस्स पच्छिमस्स चित्तस्स पुरिमचित्तं हेतुपच्चयताय पच्चयो, तेन अविज्जा हेतु तेन चित्तेन उपादानं अनोकासकता ञाणं न उप्पज्जन्ति. या तस्स अप्पमादा धातु अभिज्झाभिसन्दिता तहिं विपल्लासा उप्पज्जन्ति ‘‘असुभे सुभ’’न्ति ‘‘दुक्खे सुख’’न्ति, तत्थ सङ्खारा उप्पज्जन्ति रत्ता दुट्ठा मूलस्स चेतना रागपरियुट्ठानेन ब्यापादपरियुट्ठानेन अविज्जापरियुट्ठानेन दिट्ठिविपल्लासो वत्थुनिद्देसे निद्दिसितब्बो ¶ , यं विपरीतचित्तो विजानाति अयं चित्तविपल्लासो, या विपरीतसञ्ञा उपग्गण्हाति अयं सञ्ञाविपल्लासो. यं विपरीतदिट्ठि अभिनिविसति अयं दिट्ठिविपल्लासो. अट्ठ ¶ मिच्छत्तानि वड्ढन्ति, तीणि अकुसलानि अयोनिसो मनसिकारे उप्पन्नं विञ्ञाणञ्च विज्जञ्च करोन्ति. इति पुब्बापरन्ते अकुसलानातरितरो सङ्खारा वुद्धिं वेपुल्लतं गच्छन्ति. ते च महता च अप्पटिविदिता पोनोभविका [पोनोब्भविका (क.)] सङ्खारा भवन्ति. इति एवं अविज्जा सहजातपच्चयताय सङ्खारानं पच्चयो समनन्तरपच्चयताय च.
५८. कथं ¶ अभिसन्दनाकारेन अविज्जा सङ्खारानं पच्चयो? सा अविज्जा ते सङ्खारे अभिसन्नेति परिप्फरति. सेय्यथापि नाम उप्पलं वा पदुमं वा तं उदके वड्ढं अस्स, सीतेन वारिना अभिसन्नं परिसन्दनं वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जति. एवं अभिसन्दनट्ठेन अविज्जा सङ्खारानं पच्चयो.
कथं पतिट्ठहनट्ठेन अविज्जा सङ्खारानं पच्चयो? ते सङ्खारा अविज्जायं निस्साय वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जन्ति. सेय्यथापि नाम उप्पलं वा पदुमं वा पथविं निस्साय पथविं पतिट्ठाय वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जति. एते सङ्खारा अविज्जायं पतिट्ठिता अविज्जायं निस्साय वुद्धिं विरूळ्हिं वेपुल्लतं गच्छन्ति. एवं पतिट्ठहनट्ठेन अविज्जा सङ्खारानं पच्चयो.
पुन रागसहगतस्स कम्मस्स विपाकेन पटिसन्धिम्हि भवो निब्बत्तति, तं कम्मस्स [कामस्स (पी.)] सब्बं अभिनिविट्ठं अञ्ञाणवसेन पोनोभविका सङ्खाराति वुच्चन्ति, एवम्पि अविज्जापच्चया सङ्खारा अत्थि. पुन ¶ पञ्चसु ये च सेक्खा पुग्गला, ये च असञ्ञिसमापत्तिं समापन्ना, ये च भवगता, ये च अन्तोगतायेव संसेदजा, ये च वा पन अञ्ञो हि कोचि अनागामिभूता न चेतेन्ति न च पत्थेन्ति, तेसं किं पच्चया सङ्खारा. पुन रागा अत्थि तेसं सङ्खारानि उपादानानि चित्तमनुस्सरन्तियेव अविपक्कविपाकसमूहता असमुच्छिन्नपच्चया तेसं पुन च गतो भवति. एवम्पि हि अविज्जापच्चया सङ्खारा. पुन सा ते न उपादाना नपि सङ्खारा अत्थि, पुन तेसं सत्त अनुसया असमूहता असमुच्छिन्ना तदारम्मणं भवति. विञ्ञाणस्स पतिट्ठाय विञ्ञाणपच्चया नामरूपं. एवम्पि अविज्जापच्चया सङ्खारा. पुन सा यं किञ्चि कम्मं आचयगामि सब्बं तं अविज्जावसेन अभिसङ्खरियति ¶ तण्हावसेन च अल्लीयति अञ्ञाणवसेन च तत्थ आदीनवम्पि न जानाति. तदेव विञ्ञाणबीजं भवति, सायेव तण्हासिनेहो भवति. सायेव अविज्जा सम्मोहोति. एवम्पि अविज्जापच्चया सङ्खारा वत्तब्बा. इति इमेहि आकारेहि अविज्जा सङ्खारानं पच्चयो.
तत्थ अविज्जाय हेतु अयोनिसो मनसिकारो पच्चयो होति. तत्थ अभिच्छेदो अयं तत्थ ततियं बलं [फलं (पी.)] निवत्ति, अयं पटिसन्धि. तत्थ पुनब्भवो यो अवेच्छेदो असमुग्घातनट्ठेन अयं अनुसयो. यथा ¶ पटाकं वा साटकं वा द्वे जना पीळेसु च एका वा बलं वा अस्स निवाटस्सेसु, न पन पीळेसु सोसेय्य. तत्थ यं सिनेहा आपोधातु अनुपुल्लना सोसेतब्बा. उण्हधातुमागम्म सचे पुन तं आकासे निक्खिपेय्य तं उस्सावेन येभुय्यतरं सिनेहमापज्जेय्य, ¶ न हि अनागम्म तेजोधातुं परिसेसं गच्छेय्य. एवमेव भवग्गपरमापि समापत्ति न अनुरूपस्स समुग्घाताय संवत्तति. ते हि आलयन्ति सम्मसन्ति, न च तण्हाय तण्हापहानं गच्छन्ति. तत्थ सो असमुग्घातो. अविज्जाय अनुसयो च चित्तस्स सम्पलिबोधो, इदं परियुट्ठानं. यथाभूतं विञ्ञाणस्स अप्पटिवेधो अयं अविज्जाआसवो अविज्जाविञ्ञाणबीजं भवति. यं बीजं सो हेतु न समुच्छिज्जति, असमुच्छिज्जन्तो पटिसन्देहति. पटिसन्दहन्तो न समुग्घातं गच्छति. असमुग्घातं चित्तं परियोनहति, परियोनद्धचित्तो यथाभूतं नप्पजानाति, इति सञ्ञाणस्स सासवत्थो, अविज्जत्थो, हेतुअत्थो, अवच्छेदत्थो, अनिवत्तिअत्थो, फलत्थो पटिसन्धिअत्थो, पुनब्भवत्थो, असमुग्घातत्थो, अनुसयत्थो, परियुट्ठानत्थो, अपटिवेधनत्थो. एत्तावता अविज्जाय खेत्तं निद्दिट्ठं भवति. अयं वुच्चते परिक्खारो नाम हारो.
५९. तत्थ कतमो समारोपनो हारो? उग्घटितम्हि ¶ तम्हि सन्तञ्चेव च नं वित्थारं पन वत्तब्बं. वित्थारविधं चित्तञ्ञा अयं समारोपनो हारो. तत्थ नामनिद्देसो उपघटका [उग्घटका (पी.)] वत्थुनिद्देसो वेवचनं वत्थुभूतो वित्थारो. यथा किं, या भिक्खूनं वत्ततो [निवत्ततो (पी.)] पहातब्बो, अयं उपघटना.
तत्थ ¶ कतमो समारोपनो? किञ्चि न वत्तब्बं, रूपरागं वा नामवन्तपहातब्बं [नाममन्तपहातब्बं (क.)]. याव विञ्ञाणन्ति वित्थारेन कातब्बानि. अविज्जा ता ओपम्मेन पञ्ञापेतब्बा, अयं समारोपनो. निस्सितचित्तस्स च मत्तिको च निस्सयो तण्हा च दिट्ठि च. तत्थ दिट्ठि अविज्जा तण्हा सङ्खारा. तत्थ दिट्ठिपच्चया तण्हा इमे अविज्जापच्चया सङ्खारा. तत्थ निस्सितं विञ्ञाणं इदं सङ्खारपच्चया विञ्ञाणं याव जरामरणं, इदं संखित्तेन भासिते अवसिट्ठं परोपयति.
अनिस्सितस्स [पस्स उदा. ७४] चलितं नत्थीति तस्स एवं दिट्ठिया तण्हाय च पहानं तत्थ दिट्ठिअविज्जानिरोधाय भूतं विञ्ञाणं सरागट्ठानियेसु धम्मेसु तं तं धम्मं उपेच्च अञ्ञं धम्मं धावति मक्कटोपमताय, अथ ख्वस्स परित्तेसु धम्मेसु सरागट्ठानियेसु छन्दरागो नत्थि कुतो ततो चलना, अधिमत्तेसु सत्तेसु चित्तं निवेस्सयति तं अपतिट्ठितं विञ्ञाणं अनाहारं निरुज्झति विञ्ञाणनिरोधा नामरूपनिरोधो याव जरामरणनिरोधो. अयं समारोपनो.
तत्थ ¶ रागवसेन विञ्ञाणस्स चलितं सपरिग्गहो, तस्मिं चलिते असति यो परिकिलेसोपचारो ¶ तिविधो अग्गि पटिप्पस्सद्धो भवति. तेनाह चलिते असन्ते पस्सद्धि होति. तत्थ यं समारोपना पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति. याव विमुत्तितमिति ञाणदस्सनं भवति. सो आसवानं खया च विमुत्ति नो उपपज्जति. तस्स उपपत्तिस्स आगतिगतिया असन्तिया नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्साति अनुपादिसेसा निब्बानधातु. इदमस्स सुत्तस्स मज्झे समारोपितं पटिच्चसमुप्पादे च विमुत्तियं च योगो न च एतं तस्स संखित्तेन भासितस्स वित्थारेन अत्थं विभज्जन्ति. अयं वुच्चते समारोपनो हारो. न च संकिलेसभागियेन सुत्तेन संकिलेसभागियो ये च धम्मा समारोपयितब्बा नाञ्ञे. एवं वासनाभागिये निब्बेधभागिये, अयं समारोपनो हारो. इमे सोळस हारा.
सुवीरस्स महाकच्चायनस्स जम्बुवनवासिनो पेटकोपदेसे
पञ्चमा भूमि.
६. सुत्तत्थसमुच्चयभूमि
६०. बुद्धानं ¶ ¶ ¶ भगवन्तानं सासनं तिविधेन सङ्गहं गच्छति, खन्धेसु धातूसु आयतनेसु च. तत्थ पञ्चक्खन्धा रूपक्खन्धो याव विञ्ञाणक्खन्धो. दस रूपआयतनानि चक्खु रूपा च याव कायो फोट्ठब्बा च, अयं रूपक्खन्धो. तत्थ छ वेदनाकाया वेदनाक्खन्धो चक्खुसम्फस्सजा वेदना याव मनोसम्फस्सजा वेदना, अयं वेदनाक्खन्धो. तत्थ छ सञ्ञाकाया सञ्ञाक्खन्धो, रूपसञ्ञा याव धम्मसञ्ञा इमे छ सञ्ञाकाया, अयं सञ्ञाक्खन्धो. तत्थ छ चेतनाकाया सङ्खारक्खन्धो, रूपसञ्चेतना याव धम्मसञ्चेतना इमे छ चेतनाकाया, अयं सङ्खारक्खन्धो. तत्थ छ विञ्ञाणकाया विञ्ञाणक्खन्धो, चक्खुविञ्ञाणं याव मनोविञ्ञाणं इमे छ विञ्ञाणकाया, अयं विञ्ञाणक्खन्धो. इमे पञ्चक्खन्धा.
तेसं का परिञ्ञा? अनिच्चं दुक्खं सञ्ञा अनत्ताति एसा एतेसं परिञ्ञा. तत्थ कतमो खन्धत्थो? समूहत्थो खन्धत्थो, पुञ्जत्थो खन्धत्थो, रासत्थो खन्धत्थो. तं ¶ यथा दब्बक्खन्धो वनक्खन्धो दारुक्खन्धो अग्गिक्खन्धो उदकक्खन्धो वायुक्खन्धो इति एवं खन्धेसु सब्बसङ्गहोव एवं खन्धत्थो.
तत्थ अट्ठारस धातुयो चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु…पे… मनोधातु धम्मधातु मनोविञ्ञाणधातु. एतायो अट्ठारस धातुयो. तासं परिञ्ञा अनिच्चं दुक्खं सञ्ञा अनत्ताति एसा एतासं परिञ्ञा. तत्थ को धातुअत्थो? वुच्चते अवयवत्थो धातुअत्थो. अवयवोति चक्खु नो पसादो चक्खुधातु. एवं पञ्चसु धातूसु पुन रागववच्छेदत्थो धातुअत्थो. ववच्छिन्ना हि चक्खुधातु. एवं पञ्चसु पुनराह एकन्तिपकत्यत्थेन धातुअत्थोति वुच्चते. तं यथा, पकतिया अयं पुरिसो पित्तिको सेम्हिको वातिको सन्निपातिकोति एवं पकतिचक्खुधातु दसन्नं पिया च सब्बेसु इन्द्रियेसु…पे… विसभागत्थो धातुअत्थो.
तत्थ ¶ द्वादसायतनानि कतमानि? छ अज्झत्तिकानि छ बाहिरानि. चक्खायतनं याव मनायतनन्ति अज्झत्तिकं, रूपायतनं याव धम्मायतनन्ति बाहिरं. एतानि द्वादस आयतनानि. एतेसं का परिञ्ञा? अनिच्चं दुक्खं सञ्ञा अनत्ताति, एसा एतेसं परिञ्ञा. अपि ¶ ¶ च द्विधा परिञ्ञा ञातपरिञ्ञा च पहानपरिञ्ञा च. तत्थ ञातपरिञ्ञा नाम अनिच्चं दुक्खं सञ्ञा अनत्ताति, एसा ञातपरिञ्ञा. पहानपरिञ्ञा पन छन्दरागप्पहाना, एसा पहानपरिञ्ञा. तत्थ कतमो आयतनत्थो? वुच्चते आकारत्थो आयतनत्थो. यथा सुवण्णाकरो दुब्बण्णाकरो, यथा द्वीहि तेहि आकारेहि ते ते गावा उत्तिट्ठन्ति. एवं एतेहि चित्तचेतसिका गावा उत्तिट्ठन्ति कम्मकिलेसा दुक्खधम्मा च. पुनराह आयदानत्थो आयतनत्थो. यथा रञ्ञो आयदानेहि आयो भवति, एवं आयदानत्थो आयतनत्थो.
६१. चत्तारि अरियसच्चानि दुक्खं समुदयो निरोधो मग्गो च. दुक्खं यथा समासेन धम्माचरियं मानसञ्च, समुदयो समासेन अविज्जा च तण्हा च, निरोधो समासेन विज्जा च विमुत्ति च, मग्गो समासेन समथो च विपस्सना च.
तत्थ सत्ततिंस बोधिपक्खिका धम्मा कतमे? चत्तारो सतिपट्ठाना याव अरियो अट्ठङ्गिको मग्गो, एवमेते सत्ततिंस बोधिपक्खिका धम्मा. ये धम्मा अतीतानागतपच्चुप्पन्नानं बुद्धानं भगवन्तानं पच्चेकबुद्धानं सावकानं च निब्बानाय संवत्तन्तीति, सो मग्गो चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध भिक्खु काये कायानुपस्सी विहरति, सम्मप्पधानं…पे… इद्धिपादं…पे… इन्द्रियानि…पे… बलानि…पे… तत्थ को इन्द्रियत्थो? इन्दत्थो ¶ इन्द्रियत्थो, आधिपतेय्यत्थो इन्द्रियत्थो, पसादत्थो इन्द्रियत्थो, असाधारणं कस्स किरियत्थो इन्द्रियत्थो अनवपरियत्थो बलत्थो, थामत्थो बलत्थो, उपादायत्थो बलत्थो, उपत्थम्भनत्थो बलत्थो.
तत्थ कतमे सत्त बोज्झङ्गा? सतिसम्बोज्झङ्गो याव उपेक्खासम्बोज्झङ्गो. तत्थ कतमो अट्ठङ्गिको मग्गो? सम्मादिट्ठि याव सम्मासमाधि. तत्थ अट्ठङ्गिको मग्गोति खन्धो सीलक्खन्धो च समाधिक्खन्धो च पञ्ञाक्खन्धो च. तत्थ या च सम्मावाचा यो च सम्माकम्मन्तो यो च सम्माआजीवो, अयं सीलक्खन्धो. या च सम्मासति यो च सम्मावायामो यो च सम्मासमाधि, अयं समाधिक्खन्धो. यो च सम्मासङ्कप्पो या च सम्मादिट्ठि, अयं पञ्ञाक्खन्धो. एवं तायो तिस्सो सिक्खा. एवं तीहाकारेहि दस पदानि…पे….
तत्थ ¶ ¶ योगावचरो सीलक्खन्धे ठितो दोसं अकुसलं न उपादियति, दोसानुसयं समूहनति, दोससल्लं उद्धरति, दुक्खवेदनं परिजानाति, कामधातुं समतिक्कमति. समाधिक्खन्धे ठितो लोभं अकुसलं न उपादियति, रागानुसयं समूहनति, लोभसल्लं उद्धरति, सुखवेदनं परिजानाति, रूपधातुं समतिक्कमति. पञ्ञाक्खन्धे ठितो मोहं अकुसलं न उपादियति, अविज्जानुसयं समूहनति, मोहसल्लं दिट्ठिसल्लञ्च उद्धरति, अदुक्खमसुखवेदनं ¶ परिजानाति, अरूपधातुं समतिक्कमति. इति तीहि खन्धेहि तीणि अकुसलमूलानि न उपादियति, चत्तारि सल्लानि उद्धरति, तिस्सो वेदना परिजानाति, तेधातुकं समतिक्कमति.
६२. तत्थ कतमा अविज्जा? यं चतूसु अरियसच्चेसु अञ्ञाणन्ति वित्थारेन यथा सो पाणसज्जेसु कथंकथा कातब्बं. तत्थ कतमं विञ्ञाणं? छ विञ्ञाणकाया वेदना सञ्ञा चेतना फस्सो मनसिकारो, इदं नामं. तत्थ कतमं रूपं? चातुमहाभूतिकं चतुन्नं महाभूतानं उपादायरूपस्स पञ्ञत्तिं. इति पुरिमकञ्च नामं इदञ्च रूपं तदुभयं नामरूपन्ति वुच्चति. तत्थ छळायतनन्ति छ अज्झत्तिकानि आयतनानि, चक्खु अज्झत्तिकं आयतनं याव मनो अज्झत्तिकं आयतनं. फस्सोति छ फस्सकाया चक्खुसम्फस्सो याव मनोसम्फस्सोति फस्सो. छ वेदनाकाया वेदना. तण्हाति छ तण्हाकाया तण्हा. उपादानन्ति चत्तारि उपादानानि कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति उपादानं. भवोति तयो भवा कामभवो रूपभवो अरूपभवो. तत्थ कतमा जाति? या पठमं खन्धानं पठमं धातूनं पठमं आयतनानं उप्पत्ति जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति खन्धानं पातुभावो, अयं जाति. तत्थ ¶ कतमा जरा? जरा नाम यं तं खण्डिच्चं पालिच्चं वलित्तचता पविवित्तं चतुन्नं महाभूतानं विवण्णतं भग्गो तं जरा हीयना पहीयना आयुनो हानि संहानि इन्द्रियानं परिभेदो उपनाहो परिपाको, अयं जरा. तत्थ कतमं मरणं? मरणं नाम यं तस्मिं तस्मिं सत्तनिकाये तेसं तेसं सत्तानं चुति चवनता मरणं कालङ्किरिया उद्धुमातकानं भेदो कायस्स जीवितिन्द्रियस्स उपच्छेदो, इदं मरणं. इति पुरिमिका च जरा इदञ्च मरणं तदुभयं जरामरणं.
तत्थ ¶ अन्धकारतिमिसा यथाभूतं अप्पजाननलक्खणा अविज्जा सङ्खारानं पदट्ठानं ह. अभिसङ्खरणलक्खणा सङ्खारा, उपचयपुनब्भवाभिरोपनपच्चुपट्ठाना. ते विञ्ञाणस्स पदट्ठानं. वत्थु सविञ्ञत्तिलक्खणं विञ्ञाणं, तं नामरूपस्स पदट्ठानं. अनेकसन्निस्सयलक्खणं नामरूपं, तं सळायतनस्स पदट्ठानं. इन्द्रियववत्थापनलक्खणं सळायतनं, तं फस्सस्स पदट्ठानं ¶ . सन्निपातलक्खणो फस्सो, सो वेदनाय पदट्ठानं. अनुभवनलक्खणा वेदना, सा तण्हाय पदट्ठानं. अज्झोसानलक्खणा तण्हा, सा उपादानस्स पदट्ठानं. आदानपरिहननलक्खणं उपादानं, तं भवस्स पदट्ठानं ¶ . नानागतिविक्खेपलक्खणो भवो, सो जातिया पदट्ठानं. खन्धानं पातुभावलक्खणा जाति, सा जराय पदट्ठानं. उपनयपरिपाकलक्खणा जरा, सा मरणस्स पदट्ठानं. आयुक्खयजीवितउपरोधलक्खणं मरणं, तं दुक्खस्स पदट्ठानं. कायसम्पीळनलक्खणं दुक्खं, तं दोमनस्सस्स पदट्ठानं. चित्तसम्पीळनलक्खणं दोमनस्सं, तं सोकस्स पदट्ठानं. सोचनलक्खणो सोको, सो परिदेवस्स पदट्ठानं. वचीनिच्छारणलक्खणो परिदेवो, सो उपायासस्स पदट्ठानं. ये आयासा ते उपायासा.
नव पदानि यत्थ सब्बो अकुसलपक्खो सङ्गहं समोसरणं गच्छति. कतमानि नव पदानि? द्वे मूलकिलेसा, तीणि अकुसलमूलानि, चत्तारो विपल्लासा. तत्थ द्वे मूलकिलेसा अविज्जा च भवतण्हा च, तीणि अकुसलमूलानि लोभो दोसो मोहो च. चत्तारो विपल्लासा [अ. नि. ४.४९] – ‘‘अनिच्चे निच्च’’न्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो, ‘‘दुक्खे सुख’’न्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो, ‘‘अनत्तनि अत्ता’’ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो, ‘‘असुभे सुभ’’न्ति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासो.
६३. तत्थ अविज्जा नाम चतूसु अरियसच्चेसु यथाभूतं अञ्ञाणं, अयं अविज्जा. भवतण्हा नाम यो भवेसु रागो सारागो इच्छा मुच्छा पत्थना नन्दी अज्झोसानं अपरिच्चागो, अयं भवतण्हा.
तत्थ ¶ कतमो लोभो अकुसलमूलं?
लोभो नाम सो तेसु तेसु परवत्थूसु परदब्बेसु परट्ठानेसु परसापतेय्येसु परपरिग्गहितेसु ¶ लोभो लुब्भना इच्छा मुच्छा पत्थना नन्दी अज्झोसानं अपरिच्चागो, अयं लोभो अकुसलमूलं. कस्सेतं मूलं? लोभो लोभजस्स अकुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स च, तथा यथा तंसम्पयुत्तानं चित्तचेतसिकानं धम्मानं मूलं.
तत्थ ¶ कतमो दोसो अकुसलमूलं?
सो सत्तेसु आघातो अक्खन्ति अप्पच्चयो ब्यापादो पदोसो अनत्थकामता चेतसो पटिघातो, अयं दोसो अकुसलमूलं.
कस्सेतं मूलं?
दोसजस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स सम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं.
तत्थ कतमो मोहो अकुसलमूलं?
यं चतूसु अरियसच्चेसु अनभिसमयो असम्पज्जग्गाहो अप्पटिवेधो मोहो मुय्हना सम्मोहो सम्मुय्हना अविज्जा तमो अन्धकारो आवरणं नीवरणं छदनं अच्छदनं [अवेच्छदनं (पी. क.)] अपसच्छागमनं कुसलानं धम्मानं, अयं मोहो अकुसलमूलं.
कस्सेतं मूलं?
मोहजस्स अकुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स च तंसम्पयुत्तकानञ्च चित्तचेतसिकानं धम्मानं मूलं.
तत्थ ¶ विपल्लासा जानितब्बा, विपल्लासानं वत्थु जानितब्बं. यं विपल्लासं सिया, तं जानितब्बं. तत्थ एको विपल्लासो तीणि विपल्लासानि चत्तारि विपल्लासवत्थूनि. कतमो एको विपल्लासो च, येन पटिपक्खेन विपल्लासितं गण्हाति?
‘‘अनिच्चे निच्च’’न्ति, ‘‘दुक्खे सुख’’न्ति, ‘‘अनत्तनि अत्ता’’ति, ‘‘असुभे सुभ’’न्ति, अयं एको विपल्लासो.
कतमानि चत्तारि विपल्लासवत्थूनि?
कायो वेदना चित्तं धम्मा च. इमानि चत्तारि विपल्लासवत्थूनि.
कतमानि तीणि विपल्लासानि?
सञ्ञा चित्तं दिट्ठि च. इमानि तीणि विपल्लासानि.
तत्थ ¶ मनापिके वत्थुम्हि इन्द्रियवत्थे वण्णायतने वा यो निमित्तस्स उग्गाहो, अयं सञ्ञाविपल्लासो. तत्थ विपरीतचित्तस्स वत्थुम्हि सति विञ्ञत्ति, अयं चित्तविपल्लासो. तत्थ विपरीतचित्तस्स तम्हि रूपे ‘‘असुभे सुभ’’न्ति या खन्ति रुचि उपेक्खना निच्छयो दिट्ठि निदस्सनं सन्तीरणा, अयं दिट्ठिविपल्लासो. तत्थ वत्थुभेदेन कायेसु द्वादस विपल्लासा भवन्ति. तयो ¶ काये तयो वेदनाय तयो चित्ते तयो धम्मे, चत्तारो सञ्ञाविपल्लासा चत्तारो चित्तविपल्लासा चत्तारो दिट्ठिविपल्लासा, आयतनूपचयतो चक्खुविञ्ञाणसञ्ञासमङ्गिस्स रूपेसु द्वादस विपल्लासा याव मनो सञ्ञासमङ्गिस्स, धम्मेसु द्वादस विपल्लासा छ द्वादसका चत्तारि विपल्लासा भवन्ति. आरम्मणनानत्ततो ¶ हि अपरिमितसङ्खेय्यानं सत्तानं [अत्तानं (क.)] अपरिमितमसङ्खेय्या विपल्लासा भवन्ति हीनुक्कट्ठमज्झिमताय.
६४. तत्थ पञ्चक्खन्धा चत्तारि अत्तभाववत्थूनि भवन्ति. यो रूपक्खन्धो, सो कायो अत्तभाववत्थु. यो वेदनाक्खन्धो, सो वेदना अत्तभाववत्थु. यो सञ्ञाक्खन्धो च सङ्खारक्खन्धो च, ते धम्मा अत्तभाववत्थु. यो विञ्ञाणक्खन्धो, सो चित्तं अत्तभाववत्थु. इति पञ्चक्खन्धा चत्तारि अत्तभाववत्थूनि. तत्थ काये ‘‘असुभे सुभ’’न्ति विपल्लासो भवति. एवं वेदनासु…पे… चित्ते…पे… धम्मेसु च अत्तविपल्लासो भवति. तत्थ चतुन्नं विपल्लासानं समुग्घातनत्थं भगवा चत्तारो सतिपट्ठाने देसेति पञ्ञपेति काये कायानुपस्सी विहरतो ‘‘असुभे सुभ’’न्ति विपल्लासं समुग्घातेति, एवं वेदनासु, चित्ते, धम्मेसु च कातब्बं.
तत्थ अन्धकारतिमिसा अप्पटिवेधलक्खणा अविज्जा, तस्सा विपल्लासपदट्ठानं. अज्झोसानलक्खणा तण्हा, तस्सा पियरूपसातरूपं पदट्ठानं. अत्तासयवञ्चनालक्खणो लोभो, तस्स अदिन्नादानं पदट्ठानं. इध विवादलक्खणो दोसो, तस्स पाणातिपातो पदट्ठानं. वत्थुविप्पटिपत्तिलक्खणो मोहो, तस्स मिच्छापटिपत्ति पदट्ठानं. सङ्खतानं धम्मानं अविनासग्गहणलक्खणा निच्चसञ्ञा, तस्सा सब्बसङ्खारा पदट्ठानं. सासवफस्सोपगमनलक्खणा सुखसञ्ञा, तस्सा ममङ्कारो पदट्ठानं. धम्मेसु उपगमनलक्खणा अत्तसञ्ञा ¶ , तस्सा अहङ्कारो पदट्ठानं. वण्णसङ्गहणलक्खणा सुभसञ्ञा, तस्सा इन्द्रियअसंवरो पदट्ठानं. एतेहि नवहि पदेहि उद्दिट्ठेहि सब्बो अकुसलपक्खो निद्दिट्ठो भवति, सो च खो बहुस्सुतेन सक्का जानितुं नो अप्पस्सुतेन, पञ्ञवता नो दुप्पञ्ञेन, युत्तेन नो अयुत्तेन.
नव ¶ ¶ पदानि कुसलानि यत्थ सब्बो कुसलपक्खो सङ्गहो समोसरणं गच्छन्ति. कतमानि नव पदानि? समथो विपस्सना अलोभो अदोसो अमोहो अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा असुभसञ्ञा च.
तत्थ कतमो समथो? या चित्तस्स ठिति सण्ठिति अवट्ठिति ठानं पट्ठानं उपट्ठानं समाधि समाधानं अविक्खेपो अविप्पटिसारो वूपसमो मानसो एकग्गं चित्तस्स, अयं समथो.
तत्थ कतमा विपस्सना? खन्धेसु वा धातूसु वा आयतनेसु वा नामरूपेसु वा पटिच्चसमुप्पादेसु वा पटिच्चसमुप्पन्नेसु वा धम्मेसु दुक्खेसु वा समुदयेसु वा निरोधे वा मग्गे वा कुसलाकुसलेसु वा धम्मेसु सावज्जअनवज्जेसु वा कण्हसुक्केसु वा सेवितब्बअसेवितब्बेसु वा सो यथाभूतं विचयो पविचयो वीमंसा परवीमंसा गाहना अग्गाहना परिग्गाहना चित्तेन परिचितना तुलना उपपरिक्खा ञाणं विज्जा वा चक्खु बुद्धि मेधा पञ्ञा ओभासो आलोको आभा पभा खग्गो नाराचो [नारज्जो (पी. क.)] धम्मविचयसम्बोज्झङ्गो ¶ सम्मादिट्ठि मग्गङ्गं, अयं विपस्सना. तेनेसा विपस्सना इति वुच्चति विविधा वा एसा विपस्सनाति, तस्मा एसा विपस्सनाति वुच्चति. द्विधा चेसा हि विपस्सना धम्मविपस्सनाति वुच्चति, द्विधा इमाय पस्सति सुभञ्च असुभञ्च कण्हञ्च सुक्कञ्च सेवितब्बञ्च असेवितब्बञ्च कम्मञ्च विपाकञ्च बन्धञ्च विमोक्खञ्च आचयञ्च अपचयञ्च पवत्तिञ्च निवत्तिञ्च संकिलेसञ्च वोदानञ्च, एवं विपस्सनाति वुच्चति. अथ वा विइति उपसग्गो पस्सनाति अत्थो तस्मा विपस्सनाति वुच्चते, अयं विपस्सना.
६५. तत्थ द्वे रोगा सत्तानं अविज्जा च भवतण्हा च, एतेसं द्विन्नं रोगानं निघाताय भगवता द्वे भेसज्जानि वुत्तानि समथो च विपस्सना च. इमानि द्वे भेसज्जानि पटिसेवेन्तो द्वे अरोगे सच्छिकरोति रागविरागं चेतोविमुत्तिं अविज्जाविरागञ्च पञ्ञाविमुत्तिं. तत्थ तण्हारोगस्स समथो भेसज्जं, रागविरागा चेतोविमुत्ति अरोगं. अविज्जारोगस्स विपस्सनाभेसज्जं अविज्जाविरागा पञ्ञाविमुत्ति अरोगं. एवञ्हि भगवा चाह, ‘‘द्वे धम्मा परिञ्ञेय्या [पस्स दी. नि. ३.३५२] नामञ्च रूपञ्च, द्वे धम्मा पहातब्बा अविज्जा च भवतण्हा च, द्वे धम्मा भावेतब्बा समथो च विपस्सना ¶ च, द्वे धम्मा सच्छिकातब्बा विज्जा च विमुत्ति चा’’ति. तत्थ समथं भावेन्तो रूपं परिजानाति, रूपं परिजानन्तो तण्हं पजहति, तण्हं पजहन्तो रागविरागा ¶ चेतोविमुत्तिं सच्छिकरोति, विपस्सनं भावेन्तो नामं परिजानाति, नामं परिजानन्तो अविज्जं पजहति, अविज्जं पजहन्तो अविज्जाविरागा पञ्ञाविमुत्तिं ¶ सच्छिकरोति. यदा भिक्खुनो द्वे धम्मा परिञ्ञाता भवन्ति नामञ्च रूपञ्च, तथास्स द्वे धम्मा पहीना भवन्ति अविज्जा च भवतण्हा च. द्वे धम्मा भाविता भवन्ति समथो च विपस्सना च, द्वे धम्मा सच्छिकातब्बा भवन्ति विज्जा च विमुत्ति च. एत्तावता भिक्खु कतकिच्चो भवति. एसा सोपादिसेसा निब्बानधातु. तस्स आयुपरियादाना जीवितिन्द्रियस्स उपरोधा इदञ्च दुक्खं निरुज्झति, अञ्ञञ्च दुक्खं न उप्पज्जति. तत्थ यो इमेसं खन्धानं धातुआयतनानं निरोधो वूपसमो अञ्ञेसञ्च खन्धधातुआयतनानं अप्पटिसन्धि अपातुभावो, अयं अनुपादिसेसा निब्बानधातु.
तत्थ कतमं अलोभो कुसलमूलं? यंधातुको अलोभो अलुब्भना अलुब्भितत्तं अनिच्छा अपत्थना अकन्ता अनज्झोसानं. अयं अलोभो कुसलमूलं. कस्सेतं मूलं? अलोभजस्स कुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं. अथ वा अरियो अट्ठङ्गिको मग्गो कुसलन्ति वुच्चति, सो तिण्णं मग्गङ्गानं मूलं. कतमेसं तिण्णं, सम्मासङ्कप्पस्स सम्मावायामस्स सम्मासमाधिस्स च इमेसं मूलन्ति, तस्मा कुसलमूलन्ति वुच्चति.
तत्थ कतमं अदोसो कुसलमूलं? या ¶ सत्तेसु वा सङ्खारेसु वा अनघातो अप्पटिघातो अब्यापत्ति अब्यापादो अदोसो मेत्ता मेत्तायना अत्थकामता हितकामता चेतसो पसादो, अयं अदोसो कुसलमूलं. कस्सेतं मूलं? अदोसजस्स कुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं. अथ वा तिण्णं मग्गङ्गानं मूलं. कतमेसं तिण्णं? सम्मावाचाय सम्माकम्मन्तस्स सम्माआजीवस्स च इमेसं तिण्णं मग्गङ्गानं मूलं, तस्मा कुसलमूलन्ति वुच्चति.
तत्थ कतमं अमोहो कुसलमूलं? यं चतूसु अरियसच्चेसु यथाभूतं ञाणदस्सनं अभिसमयो सम्मा च पच्चागमो पटिवेधो अमोहो असम्मुय्हना असम्मोहो विज्जापकासो आलोको अनावरणं ¶ सेक्खानं कुसलानं धम्मानं, अयं अमोहो कुसलमूलं. कस्सेतं मूलं? अमोहजस्स कुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्च चित्तचेतसिकानं धम्मानं मूलं. अथ वा द्विन्नं मग्गङ्गानं एतं मूलं. कतमेसं द्विन्नं? सम्मादिट्ठिया च सम्मासतिया च इमेसं द्विन्नं मग्गङ्गानं मूलं, तस्मा कुसलमूलन्ति वुच्चति. एवं ¶ इमेसं तीहि कुसलमूलेहि अट्ठङ्गिको मग्गो योजेतब्बो.
६६. तत्थ ¶ कतमा अनिच्चसञ्ञा? ‘‘सब्बे सङ्खारा उप्पादवयधम्मिनो’’ति च या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं अनिच्चसञ्ञा. तस्सा को निस्सन्दो? अनिच्चसञ्ञाय भाविताय बहुलीकताय अट्ठसु लोकधम्मेसु चित्तं नानुसन्धति न सन्धति न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.
तत्थ कतमा दुक्खसञ्ञा? ‘‘सब्बे सङ्खारा दुक्खा’’ति या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं दुक्खसञ्ञा. तस्सा को निस्सन्दो? दुक्खसञ्ञाय भाविताय बहुलीकताय आलस्से संपमादे विम्हये च चित्तं नानुसन्धति न सन्धति न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.
तत्थ कतमा अनत्तसञ्ञा? ‘‘सब्बेसु धम्मेसु अनत्ता’’ति या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं अनत्तसञ्ञा. तस्सा को निस्सन्दो, अनत्तसञ्ञाय भाविताय बहुलीकताय अहङ्कारो चित्तं नानुसन्धति न सन्धति, ममङ्कारो न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.
तत्थ कतमा असुभसञ्ञा? ‘‘सत्त सङ्खारा ¶ असुभा’’ति या सञ्ञा सञ्जानना ववत्थपना उग्गाहो, अयं असुभसञ्ञा. तस्सा को निस्सन्दो? असुभसञ्ञाय भाविताय बहुलीकताय सुभनिमित्ते चित्तं नानुसन्धति न सन्धति न सण्ठहति, उपेक्खा वा पटिक्कूलता वा सण्ठहति, अयमस्सा निस्सन्दो.
तत्थ पञ्चन्नं खन्धानं परिञ्ञा भगवता देसिता, यो तत्थ असुभसञ्ञा रूपक्खन्धस्स परिञ्ञत्तं, दुक्खसञ्ञा वेदनाक्खन्धस्स परिञ्ञत्तं, अनत्तसञ्ञा सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स परिञ्ञत्तं, अनिच्चसञ्ञा विञ्ञाणक्खन्धस्स परिञ्ञत्तं. तत्थ समथेन तण्हं समुग्घातेति, विपस्सना अविज्जं ¶ समुग्घातेति, अदोसेन दोसं समुग्घातेति, अमोहेन मोहं समुग्घातेति, अनिच्चसञ्ञाय निच्चसञ्ञं समुग्घातेति, दुक्खसञ्ञाय सुखसञ्ञं समुग्घातेति, अनत्तसञ्ञाय अत्तसञ्ञं समुग्घातेति, असुभसञ्ञाय सुभसञ्ञं समुग्घातेति.
चित्तविक्खेपपटिसंहरणलक्खणो समथो, तस्स झानानि पदट्ठानं. सब्बधम्मं यथाभूतं पटिवेधलक्खणा विपस्सना, तस्सा सब्बनेय्यं पदट्ठानं. इच्छापटिसंहरणलक्खणो अलोभो, तस्स अदिन्नादाना वेरमणी पदट्ठानं. अब्यापादलक्खणो अदोसो, तस्स पाणातिपाता वेरमणी ¶ पदट्ठानं. वत्थुअप्पटिहतलक्खणो अमोहो, तस्स सम्मापटिपत्ति पदट्ठानं. सङ्खतानं धम्मानं विनासग्गहणलक्खणा अनिच्चसञ्ञा, तस्सा उदयब्बयो पदट्ठानं. सासवफस्ससञ्जाननलक्खणा दुक्खसञ्ञा, तस्सा वेदना पदट्ठानं. सब्बधम्मअनुपगमनलक्खणा अनत्तसञ्ञा, तस्सा धम्मसञ्ञा ¶ पदट्ठानं. विनीलकविपुब्बकउद्धुमातकसमुग्गहणलक्खणा असुभसञ्ञा, तस्सा निब्बिदा पदट्ठानं. इमेसु नवसु पदेसु उपदिट्ठेसु सब्बो कुसलपक्खो उपदिट्ठो भवति, सो च बहुस्सुतेन सक्का जानितुं नो अप्पस्सुतेन, पञ्ञवता नो दुप्पञ्ञेन, युत्तेन नो अयुत्तेनाति.
६७. तत्थ निच्चसञ्ञाधिमुत्तस्स अपरापरं चित्तं पणामेन्तो सतिमपच्चवेक्खतो अनिच्चसञ्ञा न उपट्ठाति, पञ्चसु कामगुणेसु सुखस्सादाधिमुत्तस्स इरियापथस्स अगतिमपच्चवेक्खतो दुक्खसञ्ञा न उपट्ठाति, खन्धधातुआयतनेसु अत्ताधिमुत्तस्स नानाधातुअनेकधातुविनिब्भोगमपच्चवेक्खतो अनत्तसञ्ञा न उपट्ठाति, वण्णसण्ठानाभिरतस्स काये सुभाधिमुत्तस्स च विप्पटिच्छन्ना असुभसञ्ञा न उपट्ठाति.
अविप्पटिसारलक्खणा सद्धा, सद्दहना पच्चुपट्ठानं. तस्स चत्तारि सोतापत्तियङ्गानि पदट्ठानं. एवञ्हि वुत्तं भगवता [पस्स संयुत्तनिकाये] सद्धिन्द्रियं भिक्खवे, कुहिं दट्ठब्बं, चतूसु सोतापत्तियङ्गेसु कुसलेसु धम्मेसु.
सूराअपटिक्खेपनलक्खणं वीरियिन्द्रियं, वीरियिन्द्रियारम्भो पच्चुपट्ठानं. तस्स अतीता चत्तारो सम्मप्पधाना पदट्ठानं. यथा वुत्तं भगवता [पस्स संयुत्तनिकाये] वीरियिन्द्रियं, भिक्खवे, कुहिं दट्ठब्बं, चतूसु सम्मप्पधानेसु.
सति ¶ सरणलक्खणा, असम्मोहपच्चुपट्ठाना. तस्स अतीता चत्तारो सतिपट्ठाना पदट्ठानं. यथा वुत्तं भगवता ¶ सतिन्द्रियं भिक्खवे, कुहिं दट्ठब्बं, चतूसु सतिपट्ठानेसु.
एकग्गलक्खणो समाधि, अविक्खेपपच्चुपट्ठानो, तस्स चत्तारि ञाणानि पदट्ठानं. यथा वुत्तं भगवता समाधिन्द्रियं, भिक्खवे, कुहिं दट्ठब्बं, चतूसु झानेसु.
पजाननलक्खणा पञ्ञा, भूतत्थसन्तीरणा पच्चुपट्ठाना, तस्स चत्तारि अरियसच्चानि पदट्ठानं. यथा वुत्तं भगवता [पस्स संयुत्तनिकाये] पञ्ञिन्द्रियं, भिक्खवे, कुहिं दट्ठब्बं, चतूसु अरियसच्चेसु.
चत्तारि ¶ चक्कानि [पस्स अ. नि. ४.३१] पतिरूपदेसवासो चक्कं, सप्पुरिसूपनिस्सयो चक्कं, अत्तसम्मापणिधानं चक्कं, पुब्बे कतपुञ्ञता चक्कं. तत्थ अरियसन्निस्सयलक्खणो पतिरूपदेसवासो, सो सप्पुरिसूपनिस्सयस्स पदट्ठानं. अरियसन्निस्सयलक्खणो सप्पुरिस्सूपनिस्सयो, सो अत्तसम्मापणिधानस्स पदट्ठानं. सम्मापटिपत्तिलक्खणं अत्तसम्मापणिधानं, तं पुञ्ञानं पदट्ठानं. कुसलधम्मोपचयलक्खणं पुञ्ञं, तं सब्बसम्पत्तीनं पदट्ठानं.
एकादससीलमूलका धम्मा सीलवतो अविप्पटिसारो भवति…पे… सो विमुत्तिञाणदस्सनं ‘‘नापरं इत्थत्ताया’’ति पजानना. तत्थ वेरमणिलक्खणं सीलं, तं अविप्पटिसारस्स पदट्ठानं. न अत्तानुवादलक्खणो अविप्पटिसारो, सो पामोज्जस्स पदट्ठानं. अभिप्पमोदनलक्खणं पामोज्जं, तं पीतिया पदट्ठानं. अत्तमनलक्खणा पीति ¶ , सा पस्सद्धिया पदट्ठानं. कम्मनियलक्खणा पस्सद्धि, सा सुखस्स पदट्ठानं. अब्यापादलक्खणं सुखं, तं समाधिनो पदट्ठानं. अविक्खेपनलक्खणो समाधि, सो यथाभूतञाणदस्सनस्स पदट्ठानं. अविपरीतसन्तीरणलक्खणा पञ्ञा, सा निब्बिदाय पदट्ठानं अनालयनलक्खणा निब्बिदा, सा विरागस्स पदट्ठानं. असंकिलेसलक्खणो विरागो, सो विमुत्तिया पदट्ठानं. अकुसलधम्मविवेकलक्खणा विमुत्ति, सा विमुत्तिनो वोदानस्स पदट्ठानं.
६८. चतस्सो अरियभूमियो चत्तारि सामञ्ञफलानि. तत्थ यो यथाभूतं पजानाति, एसा दस्सनभूमि. सोतापत्तिफलञ्च सो यथाभूतं ¶ पजानित्वा निब्बिन्दति, इदं तनुकामरागस्स पदट्ठानं ब्यापादानं. सकदागामिफलञ्च सण्हं विरज्जति, अयं रागविरागा चेतोविमुत्ति. अनागामिफलञ्च यं अविज्जाविरागा विमुच्चति, अयं कताभूमि. अरहत्तञ्च सामञ्ञफलानीति को वचनत्थो, अरियो अट्ठङ्गिको मग्गो सामञ्ञं, तस्सेतानि फलानि सामञ्ञफलानीति वुच्चति. किस्स ब्रह्मञ्ञफलानीति वुच्चन्ते? ब्रह्मञ्ञअरियो अट्ठङ्गिको मग्गो, तस्स तानि फलानीति ब्रह्मञ्ञफलानीति वुच्चन्ते.
तत्थ सोतापन्नो कथं होति? सह सच्चाभिसमया अरियसावकस्स तीणि संयोजनानि पहीयन्ति सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो च, इमेसं तिण्णं संयोजनानं पहाना परिक्खया अरियसावको होति सोतापन्नो अविनिपातधम्मो याव दुक्खस्सन्तं करोति.
तत्थ ¶ ¶ कतमा सक्कायदिट्ठि? अस्सुतवा बालो पुथुज्जनो याव अरियधम्मे अकोविदो, सो रूपं अत्ततो समनुपस्सति याव विञ्ञाणस्मिं अत्तानं, सो इमेसु पञ्चसु खन्धेसु अत्तग्गाहो वा अत्तनियग्गाहो वा एसोहमस्मि एकस्मिं वसवत्तिको [अवत्तितो (पी. क.)] पक्खित्तो अनुग्गहो अनुसयन्तो अङ्गमङ्गन्ति परति. या तथाभूतस्स खन्ति रुचि पेक्खना आकारपरिवितक्को दिट्ठिनिज्झायना अभिप्पसन्ना, अयं वुच्चते सक्कायदिट्ठीति.
तत्थ पञ्च दिट्ठियो उच्छेदं भजन्ति. कतमायो पञ्च? रूपं अत्ततो समनुपस्सति, याव विञ्ञाणं अत्ततो समनुपस्सति, इमायो पञ्च उच्छेदं भजन्ति, अवसेसायो पन्नरस सस्सतं भजन्ति. इति सक्कायदिट्ठिपहाना द्वासट्ठिदिट्ठिगतानि पहीयन्ति. पहाना उच्छेदं सस्सतञ्च न भजति. इति उच्छेदसस्सतप्पहाना अरियसावकस्स न किञ्चि दिट्ठिगतं भवति, अञ्ञा वा लोकुत्तराय सम्मादिट्ठिया. कथं पन सक्कायदिट्ठि न भवति? इध अरियसावको सुतवा होति, सब्बो सुक्कपक्खो कातब्बो, याव अरियधम्मेसु कोविदो रूपं अनत्ततो समनुपस्सति, याव विञ्ञाणं…पे… एवमस्स समनुपस्सन्तस्स सक्कायदिट्ठि न भवति.
कथं ¶ विचिकिच्छा न भवति? इध अरियसावको बुद्धे न कङ्खति, न विचिकिच्छति अभिप्पसीदति, इतिपि सो भगवाति सब्बं. धम्मे न कङ्खति न विचिकिच्छति सब्बं. याव तण्हक्खयो विरागो निरोधो निब्बानन्ति, इमिना दुतियेन आकङ्खियेन धम्मेन ¶ समन्नागतो होति. सङ्घे न कङ्खति…पे… याव पूजा देवानञ्च मनुस्सानञ्चाति, इमिना ततियेन आकङ्खियेन धम्मेन समन्नागतो होति.
सब्बे सङ्खारा दुक्खाति न कङ्खति न विचिकिच्छति अधिमुच्चति अभिप्पसीदति. तण्हा दुक्खसमुदयोति न कङ्खति न विचिकिच्छति. तण्हानिरोधा दुक्खनिरोधोति न कङ्खति न विचिकिच्छति. अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदाति न कङ्खति न विचिकिच्छति अधिमुच्चति अभिप्पसीदति. याव बुद्धे वा धम्मे वा सङ्घे वा दुक्खे वा समुदये वा निरोधे वा मग्गे वा कङ्खायना विमति विचिकिच्छा द्वेधापथा आसप्पना [अप्पना (पी. क.) ध. स. १००८ निक्खेपकण्डे पस्सितब्बं] परिसप्पना अनवट्ठानं अधिट्ठागमनं [अनिट्ठागमनं (क.)] अनेकंसो अनेकंसिकता, ते तस्स पहीना भवन्ति पणुन्ना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा.
६९. तत्थ सीलब्बतपरामासो द्विधा – सीलस्स वा सुद्धस्स वा. तत्थ सीलस्स सीलब्बतपरामासो ¶ इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा तत्थ कपोतपादाहि अच्छराहि सद्धिं कीळिस्सामि रमिस्सामि परिचरिस्सामीति. यथाभूतदस्सनन्ति रुचिविमुत्ति रागो रागपरिवत्तका दिट्ठिरूपना पस्सना असन्तुस्सितस्स सीलब्बतपरामासो. तत्थ कतमो सुद्धस्स सीलब्बतपरामासो? इधेकच्चो सीलं परामसति, सीलेन सुज्झति, सीलेन नीयति, सीलेन मुच्चति, सुखं वीतिक्कमति, दुक्खं वीतिक्कमति, सुखदुक्खं ¶ वीतिक्कमति अनुपापुणाति उपरिमेन. तदुभयं सीलवतं परामसति तदुभयेन सीलवतेन सुज्झन्ति मुच्चन्ति नीयन्ति, सुखं वीतिक्कमन्ति, दुक्खं वीतिक्कमन्ति, सुखदुक्खं वीतिक्कमन्ति, अनुपापुणन्तीति अविसुचिकरं धम्मं अविमुत्तिकरं धम्मं विसुचितो विमुत्तितो पच्चागच्छन्तस्स या तथाभूतस्स खन्ति रुचि मुत्ति पेक्खना आकारपरिवितक्को दिट्ठिनिज्झायना पस्सना, अयं सुद्धस्स सीलब्बतपरामासो. एते उभो परामासा अरियसावकस्स पहीना ¶ भवन्ति याव आयतिं अनुप्पादधम्मा, सो सीलवा भवति अरियकन्तेहि सीलेहि समन्नागतो अक्खण्डेहि याव उपसमसंवत्तनिकेहि. इमेसं तिण्णं संयोजनानं पहाना सुतवा अरियसावको भवति सोतापन्नो अविनिपातधम्मो, सब्बं.
सहसच्चाभिसमया, इति को वचनत्थो? चत्तारो अभिसमया, परिञ्ञाभिसमयो पहानाभिसमयो सच्छिकिरियाभिसमयो भावनाभिसमयो.
तत्थ अरियसावको दुक्खं परिञ्ञाभिसमयेन अभिसमेति, समुदयं पहानाभिसमयेन अभिसमेति, निरोधं सच्छिकिरियाभिसमयेन अभिसमेति, मग्गं भावनाभिसमयेन अभिसमेति. किं कारणं? दुक्खस्स परिञ्ञाभिसमयो, समुदयस्स पहानाभिसमयो, निरोधस्स सच्छिकिरियाभिसमयो, मग्गस्स भावनाभिसमयो. समथविपस्सनाय कथं अभिसमेति? आरम्मणे चित्तं उपनिबन्धेत्वा पञ्चक्खन्धे दुक्खतो पस्सति. तत्थ यो उपनिबन्धो, अयं समथो. या परियोगाहना, अयं विपस्सना. पञ्चक्खन्धे ¶ दुक्खाति पस्सतो यो पञ्चक्खन्धेसु आलयो निकन्ति उपगमनं अज्झोसाना इच्छा मुच्छा पणिधि पत्थना पहीयति. तत्थ पञ्चक्खन्धा दुक्खं. यो तत्थ आलयो निकन्ति उपगमनं अज्झोसानं इच्छा मुच्छा पणिधि पत्थना, अयं समुदयो. यं तस्स पहानं, सो निरोधो समथो विपस्सना च मग्गो, एवं तेसं चतुन्नं अरियसच्चानं एककाले एकक्खणे एकचित्ते अपुब्बं अचरिमं अभिसमयो भवति. तेनाह भगवा ‘‘सहसच्चाभिसमया अरियसावकस्स तीणि संयोजनानि पहीयन्ती’’ति.
७०. तत्थ ¶ समथविपस्सना युगनद्धा वत्तमाना एककाले एकक्खणे एकचित्ते चत्तारि किच्चानि करोति, दुक्खं परिञ्ञाभिसमयेन अभिसमेति, याव मग्गं भावनाभिसमयेन अभिसमेति. किं कारणा? दुक्खं परिञ्ञाभिसमयो, याव मग्गं भावनाभिसमयो. एवं दिट्ठन्तो यथा नावा जलं गच्छन्ती चत्तारि किच्चानि करोति, पारिमं तीरं पापेति, ओरिमं तीरं जहति, भारं वहति, सोतं छिन्दति; एवमेव समथविपस्सना युगनद्धा वत्तमाना एककाले एकक्खणे एकचित्ते चत्तारि किच्चानि करोति ¶ , दुक्खं परिञ्ञाभिसमयेन अभिसमेति, याव मग्गं भावनाभिसमयेन अभिसमेति. यथा वा सूरियो उदयन्तो एककाले अपुब्बं अचरिमं चत्तारि किच्चानि करोति, अन्धकारं विधमति, आलोकं पातुकरोति, रूपं निदस्सीयति, सीतं परियादियति; एवमेव समथविपस्सना युगनद्धा वत्तमाना एककाले…पे… यथा पदीपो जलन्तो एककाले अपुब्बं अचरिमं चत्तारि किच्चानि करोति, अन्धकारं विधमति, आलोकं पातुकरोति, रूपं ¶ निदस्सीयति, उपादानं परियादियति; एवमेव समथविपस्सना युगनद्धा वत्तमाना एककाले…पे….
यदा अरियसावको सोतापन्नो भवति अविनिपातधम्मो नियतो याव दुक्खस्सन्तं करोति, अयं दस्सनभूमि. सोतापत्तिफलञ्च सोतापत्तिफले ठितो उत्तरि समथविपस्सनं भावेन्तो युगनद्धा वत्तमाना कामरागब्यापादानं येभुय्येन पहाना अरियसावको होति. सकदागामि परिनिट्ठितत्ता सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति, अयं तनुभूमि.
सकदागामिफलञ्च यो सकदागामिफले ठितो विपस्सनं भावेन्तो कामरागब्यापादे सानुसये अनवसेसं पजहति, कामरागब्यापादेसु अनवसेसं पहीनेसु पञ्चोरम्भागियानि संयोजनानि पहीनानि भवन्ति सक्कायदिट्ठि सीलब्बतपरामासो विचिकिच्छा कामच्छन्दो ब्यापादो च, इमेसं पञ्चन्नं ओरम्भागियानं संयोजनानं पहाना [पहानाय (पी. क.)] अरियसावको होति अनागामी तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका, अयं वीतरागभूमि.
अनागामिफलञ्च अनागामिफले ठितो उत्तरि समथविपस्सनं भावेन्तो पञ्च उद्धम्भागियानि संयोजनानि पजहति रूपरागअरूपरागमानउद्धच्चअविज्जञ्च. इमेसं पञ्चन्नं उद्धम्भागियानं संयोजनानं पहाना अरियसावको अरहा भवति, खीणासवो वुसितवा सम्मदञ्ञा [सम्पजञ्ञो (पी. क.)] विमुत्तो परिक्खीणभवसंयोजनो अनुप्पत्तसदत्थो, अयं कताभूमि.
अरहन्तोव ¶ अयं सोपादिसेसा निब्बानधातु. तस्स आयुक्खया जीवितिन्द्रियापरोधा इदञ्च दुक्खं निरुज्झति, अञ्ञञ्च ¶ दुक्खं न उप्पज्जति. यो इमस्स दुक्खस्स निरोधो वूपसमो, अञ्ञस्स च अपातुभावो, अयं ¶ अनुपादिसेसा निब्बानधातु. इमा द्वे निब्बानधातुयो. इति सच्चानि वुत्तानि. सच्चाभिसमयो वुत्तो, किलेसववत्थानं वुत्तं, पहानं वुत्तं, भूमियो वुत्ता, फलानि वुत्तानि, निब्बानधातुयो वुत्ता. एवमिमेसु वुत्तेसु सब्बबोधि वुत्ता भवति. एत्थ योगो करणीयो.
७१. तत्थ कतमायो नव अनुपुब्बसमापत्तियो? चत्तारि झानानि चतस्सो च अरूपसमापत्तियो निरोधसमापत्ति च. तत्थ चत्तारि झानानि कतमानि? इध, भिक्खवे, [पस्स दीघनिकाये] भिक्खु विविच्चेव कामेहीति वित्थारेन कातब्बानि. तत्थ कतमा चत्तारो अरूपसमापत्तियो? विरागिनो वत वत्तब्बो, याव निरोधसमापत्ति वित्थारेन कातब्बा. इमायो नव अनुपुब्बसमापत्तियो.
तत्थ कतमं पठमं झानं? पञ्चङ्गविप्पयुत्तं पञ्चङ्गसमन्नागतं. कतमेहि पञ्चहि अङ्गेहि विप्पयुत्तं? पञ्चहि नीवरणेहि. तत्थ कतमानि पञ्च नीवरणानि? कामच्छन्दोति वित्थारेतब्बो. तत्थ कतमो कामच्छन्दो? यो पञ्चसु कामगुणेसु छन्दरागो पेमं निकन्ति अज्झोसानं इच्छा मुच्छा पत्थना अपरिच्चागो अनुसयो परियुट्ठानं, अयं कामच्छन्दनीवरणं. तत्थ ¶ कतमं ब्यापादनीवरणं? यो सत्तेसु सङ्खारेसु च आघातो…पे… यथा दोसे तथा निओट्ठाना, अयं ब्यापादो नीवरणं. तत्थ कतमं मिद्धं? या चित्तस्स जळता चित्तस्स गरुत्तं चित्तस्स अकम्मनीयता चित्तस्स निक्खेपो निद्दायना पचलिकता पचलायना पचलायनं, इदं मिद्धं. तत्थ कतमं थिनं [थीनं (पी.)]? या कायस्स थिनता जळता कायस्स गरुत्ता कायस्स अप्पस्सद्धि, इदं थिनं. इति इदञ्च थिनं पुरिमकञ्च मिद्धं तदुभयं थिनमिद्धनीवरणन्ति वुच्चति. तत्थ कतमं उद्धच्चं? यो अवूपसमो चित्तस्स, इदं उद्धच्चं. तत्थ कतमं कुक्कुच्चं? यो चेतसो विलेखो अलञ्चना विलञ्चना हदयलेखो विप्पटिसारो, इदं कुक्कुच्चं. इति इदञ्च कुक्कुच्चं पुरिमकञ्च उद्धच्चं तदुभयं उद्धच्चकुक्कुच्चनीवरणन्ति वुच्चति. तत्थ कतमं विचिकिच्छानीवरणं? यो बुद्धे वा धम्मे वा सङ्घे वा…पे… अयं विचिकिच्छा. अपि ¶ च खो पन पञ्च विचिकिच्छायो समनन्तरायिका देसन्तरायिका समापत्तन्तरायिका मग्गन्तरायिका सग्गन्तरायिका, इमायो पञ्च ¶ विचिकिच्छायो ¶ . इध पन समापत्तन्तरायिका विचिकिच्छा अधिप्पेता. इमे पञ्च नीवरणा.
तत्थ नीवरणानीति को वचनत्थो, कुतो निवारयन्तीति? सब्बतो कुसलपक्खिका निवारयन्ति. कथं [किं कं (पी. क.)] निवारयन्ति? कामच्छन्दो असुभतो निवारयति, ब्यापादो मेत्ताय [मेत्ततो (पी.)] निवारयति, थिनं पस्सद्धितो निवारयति, मिद्धं वीरियारम्भतो निवारयति, उद्धच्चं समथतो निवारयति, कुक्कुच्चं अविप्पटिसारतो निवारयति, विचिकिच्छा पञ्ञातो पटिच्चसमुप्पादतो निवारयति.
अपरो परियायो. कामच्छन्दो अलोभतो कुसलमूलतो निवारयति, ब्यापादो अदोसतो निवारयति, थिनमिद्धं समाधितो निवारयति, उद्धच्चकुक्कुच्चं सतिपट्ठानेहि निवारयति, विचिकिच्छा अमोहतो कुसलमूलतो निवारयति.
अपरो परियायो. तयो विहारा दिब्बविहारो ब्रह्मविहारो अरियविहारो. दिब्बविहारो चत्तारि झानानि, ब्रह्मविहारो चत्तारि अप्पमाणानि, अरियविहारो सत्ततिंस बोधिपक्खिया धम्मा. तत्थ कामच्छन्दो उद्धच्चं कुक्कुच्चञ्च दिब्बविहारं निवारयति, ब्यापादो ब्रह्मविहारं निवारयति, थिनमिद्धं विचिकिच्छा च अरियविहारं निवारयति.
अपरो परियायो. कामच्छन्दो ब्यापादो उद्धच्चकुक्कुच्चञ्च समथं निवारयन्ति, थिनमिद्धं विचिकिच्छा च विपस्सनं निवारयन्ति, अतो नीवरणन्ति वुच्चन्ते. इमेहि ¶ पञ्चहि अङ्गेहि विप्पयुत्तं पठमं झानं.
कतमेहि पञ्चहि अङ्गेहि सम्पयुत्तं पठमं झानं? वितक्कविचारेहि पीतिया सुखेन च चित्तेकग्गताय च. इमेसं पञ्चन्नं अङ्गानं उप्पादपटिलाभसमन्नागमो सच्छिकिरियं पठमं झानं पटिलद्धन्ति वुच्चति. इमानि पञ्च अङ्गानि उप्पादेत्वा विहरतीति, तेन वुच्चते पठमं झानं उपसम्पज्ज विहरतीति दिब्बेन विहारेन.
तत्थ दुतियं झानं चतुरङ्गसमन्नागतं पीतिसुखेन चित्तेकग्गताय अज्झत्तं सम्पसादनेन इमानि चत्तारि अङ्गानि उप्पादेत्वा सम्पादेत्वा विहरति, तेन वुच्चति दुतियं झानं उपसम्पज्ज विहरतीति.
तत्थ ¶ ¶ पञ्चङ्गसमन्नागतं ततियं झानं सतिया सम्पजञ्ञे सुखेन चित्तेकग्गताय उपेक्खाय इमानि पञ्चङ्गानि उप्पादेत्वा सम्पादेत्वा विहरति, तेन वुच्चति ततियं झानं उपसम्पज्ज विहरतीति.
तत्थ चतुत्थं झानं चतुरङ्गसमन्नागतं उपेक्खाय सतिपारिसुद्धिया अदुक्खमसुखाय वेदनाय चित्तेकग्गता च, इमेहि चतूहङ्गेहि समन्नागतं चतुत्थं झानं. इति इमेसं चतुन्नं अङ्गानं उप्पादो पटिलाभो समन्नागमो सच्छिकिरिया चतुत्थं झानं पटिलद्धन्ति वुच्चति. इमानि चत्तारि झानानि उप्पादेत्वा सम्पादेत्वा उपसम्पज्ज विहरति, तेन वुच्चति दिब्बेन विहारेन विहरतीति.
तत्थ ¶ कतमो अनिच्चट्ठो? पीळनट्ठो अनिच्चट्ठो पभङ्गट्ठो सम्पापनट्ठो विवेकट्ठो अनिच्चट्ठो, अयं अनिच्चट्ठो.
तत्थ कतमो दुक्खट्ठो? पीळनट्ठो दुक्खट्ठो सम्पीळनट्ठो संवेगट्ठो ब्याधिनट्ठो, अयं दुक्खट्ठो.
तत्थ कतमो सुञ्ञट्ठो? अनुपलित्तो सुञ्ञट्ठो, असम्भाजनट्ठो गतपट्ठो [अप्पट्ठो (पी.)] विवट्टट्ठो, अयं सुञ्ञट्ठो.
तत्थ कतमो अनत्तट्ठो? अनिस्सरियट्ठो अनत्तट्ठो, अवसवत्तनट्ठो, अकामकारिट्ठो परिविदट्ठो, अयं अनत्तट्ठोति.
सुत्तत्थसमुच्चयो नाम संवत्तिसन्तिका पेटकभूमि समत्ता.
७. हारसम्पातभूमि
७२. झानं ¶ ¶ विरागो. चत्तारि झानानि वित्थारेन कातब्बानि. तानि दुविधानि; बोज्झङ्गविप्पयुत्तानि च बोज्झङ्गसम्पयुत्तानि च. तत्थ बोज्झङ्गविप्पयुत्तानि बाहिरकानि, बोज्झङ्गसम्पयुत्तानि अरियपुग्गलानि. तत्थ येन छ पुग्गलमूलानि तेसं निक्खिपेत्वा रागचरितो, दोसचरितो, मोहचरितो, रागदोसचरितो, रागमोहचरितो, दोसमोहचरितो, समभागचरितो, इति इमेसं पुग्गलानं झानं समापज्जितानं पञ्च नीवरणानि पटिपक्खो तेसं पटिघाताय यथा असमत्थो तीणि अकुसलमूलानि ¶ निग्गण्हाति. लोभेन अकुसलमूलेन अभिज्झा च उद्धच्चञ्च उप्पिलवतं अलोभेन कुसलमूलेन निग्गण्हाति, कुक्कुच्चञ्च विचिकिच्छा च मोहपक्खो, तं अमोहेन निग्गण्हाति. दोसो च थिनमिद्धञ्च दोसपक्खो, तं अदोसेन निग्गण्हाति.
तत्थ अलोभस्स पारिपूरिया नेक्खम्मवितक्कं वितक्केति. तत्थ अदोसस्स पारिपूरिया अब्यापादवितक्कं वितक्केति. तत्थ अमोहस्स पारिपूरिया अविहिंसावितक्कं वितक्केति. तत्थ अलोभस्स पारिपूरिया विवित्तो होति कामेहि. तत्थ अदोसस्स पारिपूरिया अमोहस्स पारिपूरिया च विवित्तो होति पापकेहि अकुसलेहि धम्मेहि, सवितक्कं ¶ सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति.
वितक्काति तयो वितक्का – नेक्खम्मवितक्को अब्यापादवितक्को अविहिंसावितक्को. तत्थ पठमाभिनिपातो वितक्को, पटिलद्धस्स विचरणं विचारो. यथा पुरिसो दूरतो पुरिसं पस्सति आगच्छन्तं, न च ताव जानाति एसो इत्थीति वा पुरिसोति वा यदा तु पटिलभति इत्थीति वा पुरिसोति वा एवं वण्णोति वा एवं सण्ठानोति वा इमे वितक्कयन्तो उत्तरि उपपरिक्खन्ति किं नु खो अयं सीलवा उदाहु दुस्सीलो अड्ढो वा दुग्गतोति वा. एवं विचारो वितक्के अप्पेति, विचारो चरियति च अनुवत्तति च. यथा पक्खी पुब्बं आयूहति पच्छा नायूहति यथा आयूहना एवं वितक्को, यथा पक्खानं पसारणं ¶ एवं विचारो अनुपालति वितक्केति विचरति विचारेति. वितक्कयति वितक्केति, अनुविचरति विचारेति. कामसञ्ञाय पटिपक्खो वितक्को, ब्यापादसञ्ञाय विहिंससञ्ञाय च पटिपक्खो विचारो. वितक्कानं कम्मं अकुसलस्स अमनसिकारो, विचारानं कम्मं जेट्ठानं संवारणा. यथा पलिको तुण्हिको सज्झायं करोति एवं वितक्को, यथा तंयेव अनुपस्सति एवं विचारो. यथा अपरिञ्ञा एवं वितक्को. यथा परिञ्ञा एवं विचारो. निरुत्तिपटिसम्भिदायञ्च पटिभानपटिसम्भिदायञ्च वितक्को, धम्मपटिसम्भिदायञ्च अत्थपटिसम्भिदायञ्च विचारो. कल्लिता कोसल्लत्तं चित्तस्स वितक्को, अभिनीहारकोसल्लं चित्तस्स विचारो ¶ . इदं कुसलं इदं अकुसलं इदं भावेतब्बं इदं पहातब्बं इदं सच्छिकातब्बन्ति वितक्को, यथा पहानञ्च भावना च सच्छिकिरिया च एवं विचारो. इमेसु वितक्कविचारेसु ठितस्स दुविधं दुक्खं न उप्पज्जति कायिकञ्च चेतसिकञ्च; दुविधं सुखं उप्पज्जति कायिकञ्च ¶ चेतसिकञ्च. इति वितक्कजनितं चेतसिकं सुखं पीति कायिकं सुखं कायिकोयेव. या तत्थ चित्तस्स एकग्गता, अयं समाधि. इति पठमं झानं पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं.
तेसंयेव वितक्कविचारानं अभिक्खणं आसेवनाय तस्स तप्पोणमानसं होति. तस्स वितक्कविचारा ओळारिका खायन्ति. यञ्च पीतिसुखञ्च नेक्खम्मञ्च ओळारिकं भवति. अपि च समाधिजा पीति रति च जायति. तस्स विचारारम्मणं. तेसं वूपसमा अज्झत्तं चेतो सम्पसीदति. ये वितक्कविचारा द्वे धम्मानुस्सरितब्बा. पच्चुप्पन्ना दरणितब्बं. तेसं वूपसमा एकोदिभावं चित्तेकग्गतं होति. तस्स एकोदिभावेन पीति पारिपूरिं गच्छति. या पीति, तं सोमनस्सिन्द्रियं, यं सुखं, तं सुखिन्द्रियं. या चित्तेकग्गता, अयं समाधि. तं दुतियं झानं चतुरङ्गसमन्नागतं. सो पीतिया विरागा याति ओजहि जल्लसहगतं.
७३. तत्थ सोमनस्सचित्तमुपादानन्ति च सो तं विचिनन्तो उपेक्खमेव मनसिकरोति. सो पीतिया विरागा उपेक्खको विहरति. यथा च पीतिया सुखमानितं, तं कायेन पटिसंवेदेति सम्पजानो विहरति. येन सतिसम्पजञ्ञेन उपेक्खापारिपूरिं गच्छति. इदं ततियं झानं चतुरङ्गसमन्नागतं.
तथा ¶ कायिकस्स सुखस्स पहानाय पठमे झाने सोमनस्सिन्द्रियं निरुज्झति. दुतिये झाने दुक्खिन्द्रियं निरुज्झति. सो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति ¶ . तत्थ चतूहि इन्द्रियेहि उपेक्खा पसादा होति, दुक्खिन्द्रियेन दोमनस्सिन्द्रियेन सुखिन्द्रियेन सोमनस्सिन्द्रियेन च. तेसं निरोधा उपेक्खासम्पजञ्ञं होति, तत्थ सुखिन्द्रियेन सोमनस्सिन्द्रियेन च असति होति, तेसं निरोधा सतिमा होति, दुक्खिन्द्रियेन दोमनस्सिन्द्रियेन च असम्पजञ्ञं, तेसं निरोधा सम्पजञ्ञं होति, इति उपेक्खाय च सञ्ञा, सतो सम्पजानो चित्तेकग्गता च इदं वुच्चते च चतुत्थं झानं.
तत्थ यो रागचरितो पुग्गलो तस्स सुखिन्द्रियञ्च सोमनस्सिन्द्रियञ्च; यो दोसचरितो पुग्गलो तस्स दुक्खिन्द्रियञ्च दोमनस्सिन्द्रियञ्च; यो मोहचरितो पुग्गलो तस्स असति च असम्पजञ्ञञ्च.
तत्थ ¶ रागचरितस्स पुग्गलस्स ततिये झाने चतुत्थे च अनुनयो निरुज्झति, दोसचरितस्स पठमे झाने दुतिये च पटिघं निरुज्झति, मोहचरितस्स पुग्गलस्स पठमे झाने दुतिये च असम्पजञ्ञं निरुज्झति. ततिये झाने चतुत्थे च असति निरुज्झति, एवमेव तेसं तिण्णं पुग्गलानं चत्तारि झानानि वोदानं गमिस्सन्ति.
तत्थ रागदोसचरितस्स पुग्गलस्स असम्पजञ्ञञ्च अनुनयो च पटिघञ्च, तेन हानभागियं [पहानभागियं (पी. क.)] झानं होति. तत्थ ¶ रागमोहचरितस्स पुग्गलस्स अनुनयत्तं च आदीनवं दस्सिता, तं तस्स हानभागियं झानं होति. तत्थ दोसमोहचरितस्स पुग्गलस्स पटिघो च असति च असम्पजञ्ञञ्च आदीनवं दस्सिता तेन तस्स हानभागियं झानं होति.
तत्थ रागदोसमोहसमभागचरितस्स पुग्गलस्स विसेसभागियं झानं होति, इमानि चत्तारि झानानि सत्तसु पुग्गलेसु निद्दिसितब्बानि. चतूसु च समाधीसु छन्दसमाधिना पठमं झानं, वीरियसमाधिना दुतियं झानं, चित्तसमाधिना ततियं झानं, वीमंसासमाधिना चतुत्थं झानं. अप्पणिहितेन पठमं झानं, सुञ्ञताय दुतियं झानं, अनिमित्तेन ततियं झानं, आनापानस्सतिया चतुत्थं झानं. कामवितक्कब्यापादानञ्च तं तं वूपसमेन पठमं झानं होति, वितक्कविचारानं वूपसमेन दुतियं झानं, सुखिन्द्रियसोमनस्सिन्द्रियानं वूपसमेन ततियं झानं, कायसङ्खारानं वूपसमेन चतुत्थं झानञ्च. चागाधिट्ठानेन पठमं झानं, सच्चाधिट्ठानेन दुतियं झानं, पञ्ञाधिट्ठानेन ततियं झानं, उपसमाधिट्ठानेन चतुत्थं झानं. इमानि चत्तारि झानानि सङ्खेपनिद्देसेन निद्दिट्ठानि, तत्थ समाधिन्द्रियं पारिपूरिं गच्छति. अनुवत्तनकानि चत्तारि, तत्थ यो पठमं झानं निस्साय आसवक्खयं पापुणाति, सो सुखाय ¶ पटिपदाय दन्धाभिञ्ञाय दोमनस्सिन्द्रियपटिपक्खेन. यो दुतियं झानं निस्साय आसवानं खयं पापुणाति, सो सुखाय पटिपदाय खिप्पाभिञ्ञाय दुक्खिन्द्रियपटिपक्खेन. यो ततियं झानं निस्साय आसवानं खयं पापुणाति, सो सुखाय पटिपदाय दन्धाभिञ्ञाय सोमनस्सिन्द्रियपटिपक्खेन. यो चतुत्थं झानं ¶ निस्साय आसवानं खयं पापुणाति, सो सुखाय पटिपदाय खिप्पाभिञ्ञाय सुखिन्द्रियपटिपक्खेन गतो.
पकिण्णकनिद्देसो.
७४. यानि ¶ चत्तारि झानानि, तेसं झानानं इमानि अङ्गानि, तेसं अङ्गानं समूहो [सम्मोहो (पी. क.)] अस्स अङ्गा, अयं झानभूमि को विसेसोति अस्स विसेसो. इमे सम्भारा तेहि अयं समुदागमो, तस्स समुदागमस्स अयं उपनिसा, ताय उपनिसाय अयं भावना. तस्सा भावनाय अयं आदीनवो. तेन अयं परिहानि. कस्स परिहानीति तदुपगज्झायिनो [तदुपकज्झायिनो (पी. क.)]. तं यथा भणितं पच्चवेक्खन्तो अयं विसेसो. तेन विसेसेन अयं अस्सादो, सो कस्स अस्सादो अझानिया झायिनो, तस्सा अझानिया झायिनो, इदं कल्लिता कोसल्ले ठितज्झानं अनोमद्दियतं गच्छति झानबलं, झानबले ठितस्स अयं पारमिप्पत्तस्स इमानि झानङ्गानि अनाविलसङ्कप्पो पठमे झाने झानङ्गानि भावी. सो पीति तदनुसारित्ताव पठमे झाने झानङ्गं तस्सङ्गुनो च धम्मा तदभिसन्निताय च. पीति दुतिये झाने झानङ्गधम्मता खो पन तथा पवत्तस्स सहगतं झानङ्गधम्मं ससुखताय अज्झत्तं सम्पसादो दुतिये झाने झानङ्गं मनोसम्पसादनताय ¶ तदभिसन्निताय च. पीति दुतिये झाने झानङ्गं अज्झत्तं सम्पसादनं समाधिता [समाधिका (पी.)] पीति दुतिये झाने झानङ्गं, चेतसो एकोदिभावो दुतिये झाने झानङ्गं, उपेक्खा फस्सता ततिये झाने झानङ्गं, सुखं तस्स अङ्गन्ति च. चेतसो एकोदिभावो चतुत्थे झाने झानङ्गं, उपेक्खा अदुक्खमसुखा चतुत्थे झाने झानङ्गं, अभिनिसाभूमि उपेक्खासतिपारिसुद्धि चतुत्थे झाने झानङ्गं. सतिपारिसुद्धि च अनेकज्झाभूमीसु झानङ्गसमायुत्ता पीति चेतसो एकोदिभावो चतुत्थे झाने झानङ्गं.
तत्थ कतमा झानभूमि? सवितक्के सविचारे विवेका अनुगता पठमे झाने झानभूमि. अवितक्के अविचारे अज्झत्तं सम्पसादनं जनितं पीतिमनुगता दुतिये झाने झानभूमि. सुखसातसमोहिता सप्पीतिका ततिये झाने झानभूमि. तस्स सुखदुक्खसहगता अभिनीहारसहगता चतुत्थे झाने झानभूमि. अप्पमाणसहगता सत्तारम्मणा पठमे झाने झानभूमि. अभिभूमिआयतनसहगता रूपसञ्ञीसु दुतिये झाने झानभूमि. विमोक्खसहगतानं ¶ विमोक्खेसु ततिये झाने झानभूमि. अनुपस्सनासहगता कायसङ्खारा सम्मा चतुत्थस्स झानस्स भूमि.
७५. तत्थ ¶ कतमे झानविसेसा? विविच्चेव कामेहि विविच्च पापकेहि अकुसलेहि धम्मेहि चित्तचेतसिकसहगता कामधातुसमतिक्कमनतापि, अयं झानविसेसो. अवितक्का चेव अविचारा च सप्पीतिकाय सतिसहगताय पीतिसहगता सञ्ञामनसिकारा समुदाचरन्ति. अयं ¶ झानविसेसो. अवितक्काय भूमिया अविचारेयेव सति अनुगता उपेक्खासहगता मनसिकारा समुदाचरन्ति. तदनुधम्मताय च सति सण्डहति [सन्दहति (पी.)]. तञ्च भूमिं उपसम्पज्ज विहरति, अयं झानविसेसो. सतिपारिसुद्धिसहगता सञ्ञामनसिकारा समुदाचरन्ति, तञ्च भूमिं उपसम्पज्ज विहरति, अयं झानविसेसो. विञ्ञाणञ्चायतनसहगताय भूमियं आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति, तञ्च भूमिं उपसम्पज्ज विहरति, अयं झानविसेसो.
झानसम्भारा नेक्खम्मवितक्को सम्भारो कामवितक्कविनोदनाधिप्पायता. अब्यापादवितक्को सम्भारो ब्यापादवितक्कपटिविनोदनाधिप्पायता. अविहिंसावितक्को सम्भारो विहिंसावितक्कपटिविनोदनाधिप्पायता. इन्द्रियेसु गुत्तद्वारता अप्पिच्छता सम्भारो परिसुद्धाजीवो चतुन्नं समापत्तीनं सम्भारो अकम्मस्स विहारिता. मग्गसम्भारो समापत्तिपज्जनता. फलसम्भारो झाननिब्बत्तिताय झानसमुदागमो. कुसलहेतु यं झानं समुदयं गच्छन्ति को च [कोचि (क.)] न कुतोचि नेक्खम्मप्पत्ता समुदागच्छन्ति. आलम्बनिरोधसमाधि सन्तो समुदागच्छन्ति. अवीतिक्कन्ता समुदागच्छन्ति. सुखिन्द्रियं सोमनस्सिन्द्रियं पहानाय ते च अब्यापज्जताय समुदागच्छन्ति. तं पन सन्धाय समुदागच्छन्ति. अपरिदाहनाय समुदागच्छन्ति. अयं ञाणसमुदागमो.
७६. तत्थ कतमा उपनिसा? कल्याणमित्तता ¶ झानस्स उपनिसा. कल्याणसम्पवङ्कता झानस्स उपनिसा. इन्द्रियेसु गुत्तद्वारता झानस्स उपनिसा. असन्तुट्ठिता कुसलेसु धम्मेसु झानस्स उपनिसा. सद्धम्मस्सवनं झानस्स उपनिसा. संवेजनिये ठाने संविग्गस्स योनिसो पधानं. अयं झानोपनिसा.
तत्थ ¶ कतमा भावना? मेत्तासेवना अब्यापादवितक्कभावना. करुणासेवना अविहिंसावितक्कभावना. मुदिताभावना पीतिसुखसम्पजञ्ञा कारिता. उपेक्खाभावना पस्सवता ¶ उपेक्खाभावना अपस्सवता उपेक्खा च अज्झुपेक्खा च, असुभसञ्ञाभावना दुक्खापटिपदा दन्धाभिञ्ञा भवसन्धाभिञ्ञा भवसन्धानं, सा छब्बिधा भावना भाविता बहुलीकता अनुट्ठिता वत्थुकता यानीकता परिचिता सुसमारद्धा. अयं भावना.
एवं भावयन्तस्स अयं आदीनवो. पठमे झाने सङ्खारसमन्नागतो एसो धम्मो अस्सुतो सासवो. सचे एस धम्मो अयं सीलो आसन्नपटिपक्खो च एस धम्मो कामो पतिचारो पतिविचारो समापत्तीनं च सब्बोळारिको एस धम्मो वितक्कविचारो च. तत्थ चित्तं खोभेन्ति, कायो चेत्थ किलमति, कायम्हि चेत्थ किलन्ते चित्तं विहञ्ञति. अनभिनीहारक्खमोव अभिञ्ञानं इमे आदीनवा पठमे झाने.
दुतिये ¶ झाने इमे आदीनवा पीतिफरणसहगतो च एसो धम्मो, न समुदाचारस्सेति चित्तं. असोधयं उपगमो चेस धम्मो उपगमिपरिस्सयो [उपगमिपरिचयो (पी.)] दोमनस्सपच्चत्थिको चेस धम्मो. तत्थ तत्थ युत्तीनं पीति परज्जतो चेस धम्मो दुक्करं होति, अवत्तसन्तासभूमिपरिवज्जयन्तो चतूसु दुक्खतासु एस धम्मो अनुविद्धापनसद्धाय [अनुविद्धा पस्सतिया (पी.)] दुक्खताय च न पलिबोधदुक्खताय च अभिञ्ञादुक्खताय च रोगदुक्खताय च, इमे आदीनवा दुतिये झाने.
तत्थ कतमे आदीनवा ततिये झाने? उपेक्खासुखसहगताय तत्थ सातावीनं पञ्चन्नं उपेक्खासुखं परिवत्तितो एस धम्मो तेन निच्चसञ्ञितानञ्च यं होति. दुक्खोपनियं सुखं चित्तस्स सङ्खोभतं उपादाय सुखदुक्खाय गतो सवति. सुखदुक्खानुकतञ्च उपादाय अनभिहारक्खमं चित्तं होति. अभिञ्ञाय सच्छिकिरियासु सब्बेपि चेते धम्मा तीसु झानसमापत्तीसु चतूहि च दुक्खताहि अनुविद्धानं सा भया दुक्खताय पलिबोधदुक्खताय च अभिञ्ञाय दुक्खताय च इमे आदीनवा ततिये झाने.
तत्थ ¶ कतमे ¶ आदीनवा चतुत्थे झाने? आकिञ्चञ्ञासमापत्तिका ते धम्मानुसमापत्तिका एतिस्सा च भूमियं सातानं बालपुथुज्जनानं अनेकविधानि दिट्ठिगतानि उप्पज्जन्ति. ओळारिका सुखुमेहि च रूपसञ्ञाहि अनुविधानि एतानि झानानि सदा अनुदयमेत्ताझानकलानुदनुकलाय साधारणा, दुक्करा च सब्बे चत्तारो महासम्भारा समुदागतानि च एतानि झानानि अञ्ञमञ्ञं निस्साय समुदागच्छन्ति. एत्थ समुदागता च एते धम्मा न समत्ता होन्ति. असमुग्गहितनिमित्ता च एते धम्मा परिहायन्ति. निरुज्झन्ति च एते धम्मा न उपादियन्ति निरुज्झङ्गानि च, एतेसं धम्मानं झानानि निमित्तानि न झाननिमित्तसञ्ञा ¶ वोकिरति. अप्पटिलद्धपुब्बा च झायीवसेन च भवति [झायी च वसेन च भवति (पी. क.)]. इमेहि आदीनवेहि अयं झानपरिहानि.
७७. निरोधसमापत्तिया अपटिसङ्खाय अवसेससञ्ञिनो आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति, सो निरोधसमापत्तितो परिहायति. आनेञ्जसञ्ञिनो असञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसहगता मनसिकारा समुदाचरन्ति, तञ्च भूमिं न पजानाति, सो ततो परिहायति. आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा मनसिकारा समुदाचरन्ति, तञ्च भूमिं न पजानाति, सो ततो परिहायति. विञ्ञाणञ्चायतनं समापन्नस्स रूपसञ्ञासहगता. वित्थारेन…पे… याव पठमे झाने कामसञ्ञासहगता कातब्बा. सकस्स ¶ [सा तस्स (पी. क.)] परिहायति, कलङ्कज्झाने कलङ्कं झायति, परिसमन्ततो झायति, भिन्दन्तो झायति, न सज्झायति, आयूहन्तो झायति, किञ्चि च निपरिचितो झायति. अतिविधावन्तो झायति, अतिमञ्ञन्तो झायति, कायसङ्खारे अप्पटिसम्भारे झायति, परियुट्ठानस्स निस्सरणं अजानन्तो झायति, नीवरणाभिभूतो झायति, अस्सापत्तिमनसिकरोन्तो झानस्स अस्सादो कामरागपरियुट्ठानं पहानं झानस्स अस्सादो कामरागहेतूनं धम्मानं उदयन्ति, निरुज्झङ्गानि एतेसं धम्मानं झानानि उपरिमा सुखुपेक्खा कामकम्मकिलेसानं पहानं अस्सादो, एवं खो पुन झानस्स अस्सादो महासंवासमप्पीळिते लोकसंनिवासे असम्बोधोकासा विगमेस्समिदं झानप्पहाना. अयं पलिरोधमप्पलिरोधलोकसन्निवासे एसनिधमिदं झानं अनमतग्गसंसारसमापन्नानं सत्तानं संसारप्पहानना आनिसंसो, यमिदं झानस्स ¶ अस्सादो कायस्स अझानियझायिनो भवति. अझानियझानियझायीहि अपरामसन्तो अझानियझायितं झायति, यानि कलङ्कज्झायिनो पदानि, तानि अनुधितानि पटिपक्खे.
७८. तत्थ कतमं झानकोसल्लं? समापत्तिकोसल्लं झानकोसल्लं, झानविसेसकोसल्लं झानकोसल्लं, झानन्तरिककोसल्लं झानकोसल्लं, समापत्तिवुट्ठानकोसल्लं झानकोसल्लं, झाने सभावकोसल्लं झानकोसल्लं, झाने आदीनवकोसल्लं झानकोसल्लं, झाने निस्सरणकोसल्लं झानकोसल्लं, झानफलेन ¶ उपादाय कोसल्लं, झानफलेन पटिसङ्खानफले अपरिहानधम्मता निब्बत्तिझाने च कीळितापि विसेसभागियं झानं पटिलब्भति. इदं पनस्साति भवहारिता च आरम्मणानिमित्तग्गाहो अनभिनीहारबलं, चित्तेकग्गता निमित्तासु गतिसहिता समथबलेन असंसीदनञ्च झाने मग्गफलं समथं पवत्ते समाधिनो उपेक्खापलिपुब्बापरनिमित्तासयो पग्गाहिनो [मग्गाहिनो (पी.)] सतिबलं तं पवत्तितानञ्च विपस्सनानं समञ्ञाबले.
तत्थ ¶ कतमा झानपारमिता? सुपारमिता मेत्ता कामेसु सत्ता कामसङ्गसत्ताति [उदा. ६३ उदाने पस्सितब्बं] यम्हि सुत्ते देसनाय वोहारेन द्वे सच्चानि निद्दिट्ठानि, दुक्खञ्च समुदयो च, विचयेन हारेन ये संयोजनीयेसु धम्मेसु वज्जं न पस्सन्ति, ते ओघं तरिस्सन्तीति नेतं ठानं विज्जति. न तरिस्सन्तीति अत्थि एसा युत्ति च विचयो च इदं नु किस्स पदट्ठानं, कामेसु सत्ताति पञ्च कामगुणा, तं कामतण्हाय पदट्ठानं. संयोजने वज्जमपस्समानाति अविज्जाय पदट्ठानं, न हि जातु संयोजनसङ्गसत्ता ओघं तरेय्युं विपुलं महन्तन्ति उपादानस्स पदट्ठानं. कामेसु सत्ताति कामा द्विधा – वत्थुकामा च किलेसकामा च, तत्थ ¶ किलेसकामा कामतण्हा कामतण्हाय युत्ता भवन्ति रूपतण्हा भवतण्हा लक्खणेन हारेन, संयोजने वज्जमपस्समानाति संयोजनस्स. यो तत्थ छन्दरागो तस्स किं पदट्ठानं? सुखा वेदना द्वे च इन्द्रियानि – सुखिन्द्रियञ्च सोमनस्सिन्द्रियञ्च. इति सुखाय वेदनाय गहिताय तयोपि वेदना गहिता होन्ति. वेदनाक्खन्धे गहिते सब्बे पञ्चक्खन्धा गहिता होन्ति. रूपसद्दगन्धरसफोट्ठब्बा गहिता, वत्थुकामेसु ¶ गहितेसु सब्बानि छ बाहिरानि आयतनानि गहितानि होन्ति. अज्झत्तिकबाहिरेसु आयतनेसु यो सतो, अयं वुच्चते लक्खणो हारो, तत्थ यो ओळारिकम्हि किलेसे अज्झावसितो सब्बकिलेसेसु यो न ततो सुखुमतरेसु न वीतरागो भवति. तत्थ बाहिरसंयोजनं ममन्ति अज्झत्तसंयोजनं अहन्ति. तत्थ भगवतो को अधिप्पायो? ये ओघं तरितुकामा ते संयोजनीयेसु धम्मेसु आदीनवानुपस्सिनो विहरिस्सन्तीति अयमेत्थ भगवतो अधिप्पायो. कामेसु सत्ताति येसु च सत्ता येन च सत्ता येसञ्च सत्ता अयं चतुब्बिधो आकारो सब्बेसं हारभागियो.
७९. तत्थ कतमानि तीणि विपल्लासानि पदट्ठानानि च? चित्तविपल्लासस्स दिट्ठिविपल्लासस्स सञ्ञाविपल्लासस्स तयो विपल्लासा तीणि अकुसलमूलानि पदट्ठानं. तीणि अकुसलमूलानि ¶ हीनप्पणीतकारियकम्मस्स पदट्ठानं. चतुन्नञ्च उपादानानं दोसो अकुसलमूलं दिस्सति. हीनप्पणीतकारियकम्मस्स पदट्ठानं. यथा मातुया वा पितुनो वा अञ्ञतरस्स वा पुन उळारस्स भिक्खुनो अभयं देति. तत्थ अञ्ञो मिच्छा पटिपज्जेय्य कायेन वा वाचाय वा. तत्थ सो ब्यापादमुपादाय तेसं उळारानं रक्खावरणगुत्तिया अनुपालयन्तो यो उळारानं अभयं देति. तेसं अभये दिन्ने यो तत्थ मिच्छा पटिपज्जेय्य. तत्थ सो ब्यापादं उपादायन्तो दोसजं कम्मं करोति. यो तत्थ असाधु इन्द्रिया नीवरणं यं तेसं अभयं दक्खिणतो सञ्ञं इदं पणीतं कारणं मया पुन तत्थ मिच्छापटिपत्ति अयं ब्यापादो हीनगमिवकम्मं लोभो मोहो च इमानि नीवरणानि वचनानि तानि चत्तारि उपादानानि ¶ तेहि चतूहि उपादानेहि यो सो उपादानो इत्थी वा पुरिसो वा तेसं पञ्चक्खन्धानं तेयेव उपादानो समुदयो इदं दुक्खञ्च समुदयो च सोयेव देसनाहारो.
तत्थ कामेसु ये न पज्जन्ति, ते आदीनवानुपस्सनाय पज्जन्ति. इतिस्सा कामधातुया निक्खमितुकामता, अयं वुच्चति नेक्खम्मच्छन्दो. यो तत्थ अनभिसङ्खारानं किञ्चि विसोधेति तस्स धावरा वा, अयं अब्यापादच्छन्दो. किञ्चि विहिंसति, अयं विहिंसाछन्दो. इति नेक्खम्माभिनीहता तयो छन्दा – नेक्खम्मच्छन्दो अब्यापादच्छन्दो अविहिंसाछन्दो. तत्थ ¶ ¶ नेक्खम्मच्छन्दो अलोभो; अब्यापादच्छन्दो अदोसो; अविहिंसाछन्दो अमोहो. इमानि तीणि कुसलमूलानि अट्ठसु सम्पत्तेसु परहितानि, तेसंयेव चतुन्नं उपादानानं निरोधाय संवत्तन्ति. सचे वा पुन कम्मं करेय्य कण्हं वा सुक्कं वा तस्स विपाकहानाय संवत्तन्ति. इदं कम्मं अकण्हं असुक्कं कम्मक्खयाय संवत्तति. तत्थ यो तिण्णं अकुसलमूलानं निरोधो, अयं निरोधो. सोयेव मग्गो तत्थ पटिपदानि इमानि द्वे सच्चानि इमानि चत्तारि सच्चानि आवट्टो हारो.
कामेसु सत्ताति ये सेक्खा, ते एकेनेवाकारेन सत्ता. ये पुथुज्जना, ते द्वीहाकारेहि सत्ता, तस्सायं पञ्हो विभज्जब्याकरणीयो वत्तब्बो. किञ्चापि सोतापन्नो पटिसेवनाय, नो च खो अभिनिवेसे सत्तो यो हि अपचयाय पदहति, न उपचयाय. सेक्खो हि किलेसवसेन कामे पटिसेवति. पुथुज्जनो पन किलेससमुट्ठानाय कामे पटिसेवति. तत्थ कामेसु सत्तानं चतुओघं तरिस्सतीति विभज्जब्याकरणीयो, अयं विभत्ति.
८०. परिवत्तनोति कामे ये नेव सज्जन्ति न च संयोजनेहि संयुत्ता, ते ओघं तरिस्सन्ति विपुलं महन्तन्ति. अयं सुत्तस्स पटिपक्खो.
वेवचनन्ति यो कामेसु सत्तो यो च तत्थ कामानं गुणो, तत्थ विसो सत्तो. येपि कामानं आहारा धम्मा, तत्थ विसो सत्तो. तत्थिमं कामानं वेवचनं पाको रजो सल्लं गण्डो ईति उपद्दवोति. यानि वा पन अञ्ञानि ¶ वेवचनानि तत्थ विसो सत्तोति वेवचनं. सत्तो बन्धो मुच्छितो गधितो अज्झोसितो कामे अज्झापन्ना परिमुत्तो तब्बहुलविहारीति. यानि वा पन अञ्ञानि वेवचनानि, अयं वेवचनो नाम. कामप्पचारपञ्ञत्तिया किलेसगोचरपञ्ञत्तिया पञ्ञत्ता चित्तन्ति वेवचनं. सत्तो तब्बहुलविहारीति यानि वा पन अञ्ञानि. इमे कामप्पचारपञ्ञत्तिया किलेसगोचर पञ्ञत्तिया ¶ पञ्ञत्ता, बीजपञ्ञत्तिया पञ्ञत्ता, सङ्खारा संयोजनपञ्ञत्तिया पञ्ञत्ता, उपादानं हेतुपञ्ञत्तिया पञ्ञत्तं, पुग्गलो पुथुपञ्ञत्तिया पञ्ञत्तो.
ओतरणोति इमाय पटिच्चसमुप्पादो दुक्खञ्च समुदयो च. ये किलेसा ये सङ्खारा संयोजनानि च पञ्चसु खन्धेसु सङ्खारक्खन्धो धम्मायतनेसु ¶ अकुसला धम्मायतनानि इन्द्रियेसु सुखिन्द्रियञ्च, सोमनस्सिन्द्रियञ्च, अयं इन्द्रियोतरणो.
सोधनोति एत्तको. एसेव आरम्भो निद्दिसितब्बो सुत्तत्थो.
अधिट्ठानोति इमे धम्मा अत्थि एकत्तताय पञ्ञत्ता अत्थि वेमत्तताय. ये सञ्ञा बाहिरो कामे, ते वेमत्तताय पञ्ञत्ता. पञ्चसु कामगुणेसु सत्ताति परियुट्ठानविपल्लासा वेमत्तताय पञ्ञत्ता ओघं तरेय्युं. विपुलं महन्तन्ति अविज्जा एकत्तताय पञ्ञत्ता.
परिक्खारोति तस्स को हेतु को पच्चयो? आरम्मणपच्चयताय पच्चयो. अयोनिसो च मनसिकारो सन्निस्सयस्स पच्चयताय पच्चयो. अविज्जा समनन्तरपच्चयताय पच्चयो. रागानुसयो हेतुपच्चयताय पच्चयो. अयं हेतु, अयं पच्चयो.
समारोपनो ¶ पच्चयोति ये कामेसु सत्ता सुगता सुरूपाति अयं कामधातुया छन्दो रागो ते अपुञ्ञमया सङ्खारा. ते किं पच्चया? अविज्जा पच्चया. ते किस्स पच्चया? विञ्ञाणस्स पच्चया. इति अविज्जापच्चया सङ्खारा. सङ्खारपच्चया विञ्ञाणं याव जरामरणं एवमेतस्स केवलस्स महतो दुक्खक्खन्धस्स समुदयो होति एकं सुत्तं गतं. पञ्चनीवरणिकं सुत्तं कातब्बं.
८१. तत्थ कतमो देसनाहारो नाम? या च अभिज्झा यो च ब्यापादो यञ्च उद्धच्चं, अयं तण्हा. यञ्च थिनमिद्धं, यञ्च कुक्कुच्चं या च विचिकिच्छा, अयं दिट्ठि. या पन कायस्स अकम्मनियता किञ्चापि तं मिद्धं नो तु सभावकिलेसताय किलेसो, इति या च चित्तसल्लीयना या च कायाकम्मनियता, अयं पक्खोपकिलेसो न तु सभावकिलेसो. तत्थ अत्तसञ्ञानुपचित्तं किलमथो कुक्कुच्चानुपचित्तं थिनं या चित्तस्स लीयना, इति इमे पञ्च नीवरणा चत्तारि नीवरणानि सभावकिलेसा थिनमिद्धं नीवरणपक्खोपकिलेसो. यथा चत्तारो आसवा सभावआसवताय आसवा नो तु चित्तसासवताय ¶ आसवा. सभावताय आसवा. पक्खे आसवताय आसवा. अथ पनाह सुत्तन्तं येन ते सम्पयुत्ता वा विप्पयुत्ता वा आसवा, तेयेव एते वत्तब्बा सासवा वा अनासवा वा.
तत्थ ¶ ¶ कतमो विचयो. अभिज्झा कामतण्हा रूपतण्हा भवतण्हा. यं वा पन किञ्चि अज्झोसानगतं सासवा अभिज्झितस्स मेत्तानुपस्सिय यो अनत्थं चरति. तत्थ यो ब्यापादं उप्पादेति, अचरि चरिस्सतीति. एवं नव आघातवत्थूनि कत्तब्बानि, तस्सेवं ब्यापादानुपस्सिस्स किलेसो यो परिदाहो कायकिलमथो अकम्मनियता मिद्धं. चित्तानुपस्सिस्स पटिघातेन खियना, इदं थिनमिद्धं. तत्थ अधिकरणअवूपसमो, इदं उद्धच्चं. यं किं कसथमीति [करथमीति (पी. क.)] इदं कुक्कुच्चं. यं यथा इदं सन्तीरणं, अयं विचिकिच्छा. तत्थ अविज्जा च तण्हा च अत्थि, इदं परियुट्ठानं. आवरणं नीवरणं छदनं उपक्किलेसो च अत्थि, इदं कामच्छन्दो कामरागपरियुट्ठानस्स पदट्ठानं. ब्यापादो ब्यापादपरियुट्ठानस्स पदट्ठानं. थिनमिद्धं थिनमिद्धपरियुट्ठानस्स पदट्ठानं. उद्धच्चकुक्कुच्चं अविज्जापरियुट्ठानस्स पदट्ठानं. विचिकिच्छा विचिकिच्छापरियुट्ठानस्स पदट्ठानं. कामरागपरियुट्ठानं अनुसयसंयोजनस्स पदट्ठानं. ब्यापादपरियुट्ठानं पटिघसंयोजनस्स पदट्ठानं. थिनमिद्धपरियुट्ठानं मानसंयोजनस्स पदट्ठानं. अविज्जापरियुट्ठानञ्च विचिकिच्छापरियुट्ठानञ्च दिट्ठिसंयोजनस्स पदट्ठानं.
तत्थ कतमो लक्खणो हारो? कामरागपरियुट्ठाने वुत्ते सब्बानि परियुट्ठानानि वुत्तानि होन्तीति. संयोजनेसु वुत्तेसु सब्बसंयोजनानि वुत्तानि होन्ति. अयं लक्खणो हारो.
८२. तत्थ कतमो चतुब्यूहो हारो? ये इमे पञ्च नीवरणा झानपटिपक्खो सो दुक्खसमुदयो. यं फलं, इदं दुक्खं. तत्थ कामच्छन्दस्स ¶ नेक्खम्मवितक्को पटिपक्खो; ब्यापादस्स अब्यापादवितक्को पटिपक्खो; तिण्णं नीवरणानं अविहिंसावितक्को पटिपक्खो. इति इमे तयो वितक्का. नेक्खम्मवितक्को समाधिक्खन्धं भजति. अब्यापादवितक्को सीलक्खन्धं भजति. अविहिंसावितक्को पञ्ञाक्खन्धं भजति. इमे तयो खन्धा. अरियो अट्ठङ्गिको मग्गो नीवरणप्पहानाय संवत्तति. यं नीवरणप्पहानं, अयं निरोधो. इमानि चत्तारि सच्चानि. अयं चतुब्यूहो हारो.
तत्थ कतमो आवट्टो हारो? पञ्च नीवरणानि दस भवन्ति. यदपि अज्झत्तं सारज्जति ¶ , तदपि नीवरणं. यदपि बहिद्धा सारज्जति, तदपि नीवरणं, एवं ¶ याव विचिकिच्छा इमे दस नीवरणा. अज्झत्तबहिद्धा किलेसा इमानि द्वे संयोजनानि अज्झत्तसंयोजनञ्च बहिद्धासंयोजनञ्च. तत्थ अहन्ति अज्झत्तं, ममन्ति बहिद्धा. सक्कायदिट्ठि अज्झत्तं, एकसट्ठि दिट्ठिगतानि बहिद्धा. यो अज्झत्तं छन्दरागो रूपेसु अवीतरागो भवति अवीतच्छन्दो. एवं याव विञ्ञाणे, अयं अज्झत्ता तण्हा. यं छसु बाहिरेसु आयतनेसु तीसु च भवेसु अज्झोसानं, अयं बहिद्धा तण्हा. इमानि द्वे सच्चानि संयोजनानि संयोजनीया च धम्मा. तत्थ संयोजनेसु धम्मेसु या निब्बिदानुपस्सना च, अयं मग्गो. यं संयोजनप्पहानं, अयं निरोधो. अयं आवट्टो हारो.
तत्थ कतमो विभत्तिहारो? संयोजनन्ति न एतं एकंसेन. मानसंयोजनं दिट्ठिभागियन्ति न तं एकंसेन अदिट्ठमानं निस्सायमानं ¶ न पजहति. यो पञ्च उद्धम्भागियो मानो किञ्चापि सो दिट्ठिपक्खे सिया. न तु ओरम्भागियं संयोजनं तस्स पहानाय संवत्ततीति. यो च अहंकारो न पविद्धोयं पनस्स एवं होति. कदासु नामाहं तं सन्तं आयतनं सच्छिकत्वा उपसम्पज्ज विहरिस्सामि, यं अरिया सन्तं आयतनं उपसम्पज्ज विहरिस्सन्तीति, अयं अभिज्झा न च तं नीवरणं. अत्थि पन अरहतो कायकिलेसमिद्धञ्च ओक्कमति न च तं नीवरणं तस्स थिनमिद्धं नीवरणन्ति. न एकंसेन. अयं विभत्तिहारो.
परिवत्तनोति पञ्च नीवरणा पञ्चङ्गिकेन झानेन पहानं गच्छन्ति. अयं तेसं पटिपक्खो नीवरणो असुकस्स पहीनाति न अञ्ञानुमिनितब्बं, परमत्थमज्झत्तं, अयं परिवत्तना.
तत्थ कतमो वेवचनो? कामच्छन्दो छन्दरागो पेमं निकन्तीति वेवचनं. नीवरणं छदनं उपक्किलेसो परियुट्ठानन्ति वेवचनं.
पञ्ञत्तीति अविज्जापच्चया किच्चपञ्ञत्तिया [पच्चापञ्ञत्तिया (क.)] पञ्ञत्ति, ब्यापादो विक्खेपपञ्ञत्तिया पञ्ञत्ति, थिनमिद्धं असमुग्घातपञ्ञत्तिया पञ्ञत्ति. एवं सब्बेपि एते पञ्च नीवरणा इमम्हि सुत्ते विक्खेपपञ्ञत्तिया पञ्ञत्ति.
तत्थ कतमो ओतरणो? इमे पञ्च नीवरणा अविज्जा च तण्हा च तत्थ अविज्जामूला ¶ नीवरणा. या तण्हा इमे सङ्खारा, ते अविज्जापच्चया ¶ इमे ¶ द्वे धम्मा पञ्चसु खन्धेसु सङ्खारक्खन्धपरियापन्ना, आयतनेसु धम्मायतनं, धातूसु धम्मधातु, इन्द्रियेसु इमेसं धम्मानं पदट्ठानं सुखिन्द्रियस्स च सोमनस्सिन्द्रियस्स च इत्थिन्द्रियस्स च पुरिसिन्द्रियस्स च.
तत्थ कतमो सोधनो हारो? इदं सुत्तं यथा आरब्भ निक्खित्तं सो अत्थो भासितो इमेहि पञ्चहि पदेहि.
तत्थ कामच्छन्दो च ब्यापादो च विचिकिच्छा च न एकत्तताय पञ्ञत्ता, कामाति न एकत्तताय पञ्ञत्ता, अथ खलु वेमत्तताय पञ्ञत्ता. अयं अधिट्ठानो हारो.
तत्थ कतमो परिक्खारो? कामच्छन्दस्स अयोनिसो मनसिकारो सुभारम्मणपच्चयो; सुभनिमित्तञ्च हेतु. ब्यापादस्स अयोनिसो मनसिकारो आघातवत्थूनि च पच्चयो; पटिघानुसयो हेतु. थिनमिद्धस्स पटिसंहारो पच्चयो; पवत्तिया किलमथा चलना तञ्च हेतु. उद्धच्चकुक्कुच्चस्स रजनीयं आरम्मणियं अस्सादियाकिन्द्रियं ताव अपरिपुण्णञ्च ञाणं पच्चयो; कामसञ्ञा च दिट्ठिअनुसयो च हेतु. विचिकिच्छाय नव मानविधा आरम्मणं मानानुसयो, सोव पच्चयो; विचिकिच्छानुसयो हेतु. एते पञ्च धम्मा सहेतु सप्पच्चया उप्पज्जन्ति.
तत्थ कतमो समारोपनो हारो? इमे पञ्च नीवरणा चत्तारोपि एते आसवा गण्डापि [तण्हापि (पी.)] एते सल्लापि एते उपादानानि एते. तेसु एव बाहिरेसु धम्मेसु संकिलेसभागियं सुत्तन्ति पञ्ञत्तिं गच्छति. अयं समारोपनो हारो.
निद्दिट्ठं ¶ संकिलेसिकभागियं सुत्तं.
८३. मनोपुब्बङ्गमा धम्माति गाथा.
तत्थ कतमो देसना हारो? इमम्हि सुत्ते को अत्थो खन्धववत्थानेन विञ्ञाणक्खन्धं देसेति, धातुववत्थानेन मनोविञ्ञाणधातुं, आयतनववत्थानेन मनायतनं, इन्द्रियववत्थानेन मनिन्द्रियं. तस्स किं पुब्बङ्गमा धम्मा? संखित्तेन छ धम्मा पुब्बङ्गमा धम्मा कुसलमूलानि च ¶ अकुसलमूलानि च अनिमित्तं इमम्हि सुत्ते कुसलमूलं देसितं. तत्थ कतमा मनोपुब्बङ्गमा धम्मा? मनो तेसं पुब्बङ्गमं, यथापि बलस्स राजा पुब्बङ्गमो, एवमेव ¶ धम्मानं मनोपुब्बङ्गमा. तत्थ तिविधानं पुब्बङ्गमानं नेक्खम्मच्छन्देन अब्यापादच्छन्देन अविहिंसाछन्देन. अलोभस्स नेक्खम्मच्छन्देन पुब्बङ्गमा. अदोसस्स अब्यापादच्छन्देन पुब्बङ्गमा. अमोहस्स अविहिंसाछन्देन पुब्बङ्गमा. तत्थ मनोसेट्ठाति मनसा इमे धम्मा उस्सटा मनेन वा निम्मिता. मनोव इमेसं धम्मानं सेट्ठोति मनोव इमेसं धम्मानं सेट्ठजेट्ठोति मनोव इमेसं धम्मानं आधिपच्चं करोतीति मनोसेट्ठा. मनोजवाति ¶ यत्थ मनो गच्छति. तत्थ इमे धम्मा गच्छन्तीति मनोजवा. यथा वातो सीघं गच्छति अञ्ञो वा कोचि सीघं गामको वुच्चते वातजवोति पक्खिगामिकोति, एवमेव इमे धम्मा मनेन सम्पजायमाना गच्छन्ति, तत्थ इमे धम्मा गच्छन्तीति मनोजवाति. ते तिविधा छन्दसमुदानिता अनाविलता च सङ्कप्पो. सत्तविधा च कायिकं सुचरितं वाचसिकं सुचरितं, ते दस कुसलकम्मपथा. तत्थ मनसा चे पसन्नेनाति मनोकम्मं. भासति वाति वचीकम्मं. करोति वाति कायकम्मं. इमेहि इमस्मिं सुत्ते दस कुसलकम्मपथा परमापि सन्ता सीलवता परमा. सो भवति विवत्तियं न लोकनिय्यानाय वासनाभागियं सुत्तं भवति. अयं देसना.
तत्थ कतमो विचयो हारो? मनोपुब्बङ्गमा धम्माति कुसलमूलानि च अट्ठङ्गसम्मत्तानि. इदं सुत्तं.
युत्तीति दसन्नं कुसलकम्मपथानं यो विपाको, सो सुखवेदनीयो अब्यापादस्सङ्गमानो. छायाव अनपायिनीति अनुगच्छति अत्थि एसा युत्ति.
पदट्ठानन्ति अट्ठारसन्नं मनोपविचारानं पदट्ठानं. मनोपुब्बङ्गमा धम्माति सब्बकुसलपक्खस्स इमे धम्मा पदट्ठानं. मनसा चे पसन्नेनाति यो चेतसो पसादो, इदं सद्धिन्द्रियस्स पदट्ठानं. भासति वाति सम्मावाचाय. करोति वाति सम्माकम्मन्तस्स च सम्मावायामस्स च पदट्ठानं.
लक्खणोति ¶ इति पुब्बङ्गमा धम्माति वेदनापुब्बङ्गमापि एते, सञ्ञापुब्बङ्गमापि एते, सङ्खारपुब्बङ्गमापि एते. ये केचि धम्मा सहजाता सब्बे पुब्बङ्गमा एतेसं धम्मानं. ततो नं सुखमन्वेतीति सोमनस्समपि नं अन्वेति यं सुसुखच्छाया तदापि नं सुखं तदपि अन्वेति.
८४. तत्थ ¶ ¶ कतमो चतुब्यूहो हारो? मनोपुब्बङ्गमाति न इदं एकादिवचनं. किं कारणा? सब्बे येव इमे छविञ्ञाणकाया, इमम्हि भगवतो को अधिप्पायो? ये सुखेन अत्थिका, ते मनं पसादेन्तीति अयं इमम्हि सुत्ते भगवतो अधिप्पायो. अत्थो पुब्बेयेव निद्दिट्ठो.
यानि हि कुसलमूलानि, तानि अट्ठानिसंसमत्ता हेतु, अयं अट्ठङ्गिको मग्गो. दस ठानानि देसनाहेतूनि देसनापच्चया निद्देसना च. तत्थ यं मञ्ञे दुक्खेन सह नामरूपं विञ्ञाणसच्चन्ति अङ्गेन कुसलमूलं पहीयति, अयं अप्पहीनभूमियं समुदयो. यं तेसं पहाना, अयं निरोधो. इमानि चत्तारि सच्चानि. अयं आवट्टो हारो.
विभत्तीति –
मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनीति.
तं ¶ न एकंसेन समणस्स वा ब्राह्मणस्स वा पन होति. तस्स वा मिच्छादिट्ठिकस्स सकसत्थे चित्तं पसादेति, तेन च पसन्नेन चित्तेन भासति ब्याकरोति न तं सुखमन्वेति न छायाव अनुगामिनी, दुक्खमेव तं अन्वेति. यथा वहन्तं चक्कं पदमन्वेति, इदं तं विभज्जब्याकरणीयं. मनसा चे पसन्नेन कायकम्मं वचीकम्मं सुखवेदनीयन्ति समग्गते सुखवेदनीयं मिच्छग्गते दुक्खवेदनीयं, अयं विभत्ति.
तत्थ कतमो परिवत्तनो हारो? मनोपुब्बङ्गमा धम्माति यं मनसा पदुट्ठेन भासति वा करोति वा दुक्खमस्सानुगामिनी, एतानियेव द्वे सुत्तानि भासितानि एस एव च पटिपक्खो. वेवचनन्ति यदिदं मनोचित्तं विञ्ञाणं मनिन्द्रियं मनोविञ्ञाणधातु.
पञ्ञत्तीति मनोपुब्बङ्गमा धम्माति अयं मनो किञ्चि पञ्ञत्तिया पञ्ञत्तं. धम्माति कुसलकम्मपथपञ्ञत्तिया पञ्ञत्तं. मनोसेट्ठाति विसिट्ठपञ्ञत्तिया पञ्ञत्तं. मनोजवाति सहपञ्ञत्तिया पञ्ञत्तं. चित्तन्ति नेक्खम्मपञ्ञत्तिया पञ्ञत्तं. मनसा चे पसन्नेनाति सद्धिन्द्रियपञ्ञत्तिया पञ्ञत्तं. मनसा चे पसन्नेनाति अनाविलसङ्कप्पदुतियज्झानपञ्ञत्तिया पञ्ञत्तं ¶ . मनसा चे पसन्नेनाति ¶ अस्सद्धानं पटिपक्खपञ्ञत्तिया पञ्ञत्तं. भासति वाति सम्मावाचापञ्ञत्तिया पञ्ञत्तं. करोति वाति सम्माकम्मन्तपञ्ञत्तिया पञ्ञत्तं. ततो ¶ नं सुखमन्वेतीति झानसमाधानं. इन्द्रियेसु मनिन्द्रियं. पटिच्चसमुप्पादे विञ्ञाणं. मनोपुब्बङ्गमा धम्माति मेत्ता च मुदुता च झानेसु दुतियं झानं ततियञ्च. खन्धेसु सङ्खारक्खन्धपरियापन्नो. धातूसु धम्मधातु, आयतनेसु धम्मायतनं. यं कुसलं इन्द्रियेसु सुखिन्द्रियञ्च सोमनस्सिन्द्रियञ्च पदट्ठानं. इमेसं धम्मानं पटिच्चसमुप्पन्नानं फस्सपच्चया सुखवेदनीयो फस्सो सुखवेदना मनोपविचारेसु सोमनस्सविचारो छत्तिंसेसु पठमपदेसु छ सोमनस्सनेक्खम्मस्सिता. इति अयं ओतरणो हारो.
तत्थ कतमो सोधनो हारो? यं अत्थं आरब्भ इदं सुत्तं भासितं. सो अत्थो नियुत्तो एतमत्थं आरब्भ सुत्तं. अयं सोधनो हारो.
८५. तत्थ कतमो अधिट्ठानो हारो? मनोपुब्बङ्गमा धम्माति वेवचनपञ्ञत्ति, न एकत्तपञ्ञत्ति. धम्माति एकतो न वेवचनपञ्ञत्ति. मनसा चे पसन्नेनाति सो पसादो द्विधो अज्झत्तञ्च अब्यापादाविक्खम्भनबहिद्धा च ओकप्पनतो. सो अज्झत्तपसादो द्विधो. समुग्घातपसादो च विक्खम्भनपसादो च ब्यापादपरियुट्ठानं. विघातो न मूलपसादो जातमूलम्पि वा. पसादो सब्यापादं विघातेन. ततो नं सुखमन्वेतीति सुखं कायिकञ्च चेतसिकञ्च अप्पियविप्पयोगोपि पियसम्पयोगोपि नेक्खम्मसुखम्पि पुथुज्जनसुखम्पि पीतिसम्बोज्झङ्गम्पि चेतसिकं सुखं ¶ . यम्पि पस्सद्धकायो सुखं वेदेति, तम्पि कायिकं सुखं बोज्झङ्गा च चेतसिकं सुखं. यम्पि पस्सद्धकायो सुखं वेदेसि, तम्पि तञ्च सुखपदट्ठानं पञ्ञत्तिया यथावुत्तं तं अपरामट्ठं कुसलानं धम्मानं. अन्वेतीति अप्पना सन्दिस्सति न चायं वा पत्तभूतो अन्वेति. तदिदं सुत्तं द्वीहि आकारेहि अधिट्ठातब्बं. हेतुना च यो पसन्नमानसो विपाकेन च यो दुक्खवेदनीयो.
परिक्खारोति भगवा पञ्चसतेन भिक्खुसङ्घेन नगरं पविसति राजगहं. तत्थ मनुस्सो पुग्गलो भगवन्तं परिविसति, तस्स पसादो उप्पन्नो कुसलमूलपुब्बयोगावचरोपि. सो अञ्ञेसञ्च अक्खाति, इदं वाचं भासति ¶ लाभा तेसं, येसं निवेसनं भगवा पविसति, अम्हाकम्पि यदि भवेय्य मयम्पि भगवतो संपसादं लच्छम्हाति. येन भगवा तेनञ्जलिं पणामेत्वा ‘‘नमो भगवतो नमो भगवतो’’ति अब्यापादमानो एकमन्ते अट्ठासि. तदनन्तरे भगवा इमं सुत्तं अभासित्थ ‘‘मनोपुब्बङ्गमा धम्मा’’ति. सब्बं सुत्तं तथा यं परेसं भासति इदं ¶ वाचाकम्मं. यं अञ्जलिं पणामेति, इदं कायकम्मं. यो मनोपसादो, इदं मनोकम्मं. तत्थ यं परेसं पकासेति भासति वण्णं. येसं भगवा निवेसनं गच्छतीति. सब्बं तस्स अलोभो कुसलमूलं. यं भगवति मेत्तचित्तो, तस्स अदोसो कुसलमूलं ¶ . यं अञ्जलिं पणामेति मानञ्च निग्गण्हाति, तत्थस्स अमोहो कुसलमूलं पातुभवति. यं उळारपञ्ञं पटिलभति, इदमस्स दिट्ठिविपल्लासप्पहानं. यं तथायेव संवरो होति, इदमस्स सञ्ञाविपल्लासप्पहानं. यं मनस्स पसादनं, इदमस्स चित्तविपल्लासप्पहानन्ति अकुसलविपल्लासानं विक्खम्भनं पहानं पच्चयो. तीणि कुसलमूलानि यो अनाविलचित्तसङ्कप्पो, सो तस्स मनसिकारोति वुच्चति. यं किलेसेहि विक्खम्भनं इति विपल्लासा च आरम्मणा सप्पच्चयताय पच्चयो कुसलमूलानि च सन्दिस्सयताय पच्चयो, सो च मनसिकारो हेतुना इमिना पच्चयेन चित्तं उप्पन्नं. तत्थ यं ससत्थारम्मणं चित्तं पवत्तं अयं बुद्धानुस्सति. यम्पि भगवतो गुणे मनसि करोति, अयमस्स धम्मानुस्सति. तत्थ सतिसम्पजञ्ञं हेतु, अयञ्च पच्चयो. वाचा पञ्ञा हेतु वितक्कविचारा पच्चयो. कायसङ्खारा कम्मस्स अभिसङ्खारो नाम हेतु वा अप्पच्चयो सुखवेदनीयस्स कम्मस्स उपचयो हेतुका कम्मस्स पच्चयो.
८६. तत्थ कतमो समारोपनो हारो? मनसायेव पसन्नेन सतोयेवेत्थ पसन्नो अपि च चित्तवोदाना सत्ता विमुच्चन्तीति तेन सत्ता चित्तपुब्बङ्गमा चित्तेन पसन्नेन चेतनापि तत्थ चित्तभूता भवन्तीति पटिघा अयं चेतनानं पसादेन कायो चस्स पसादो ¶ , सो च आरभति पसादेन पसन्नो सञ्ञानन्ति चस्स अविपरीता, सो पञ्चविधो विक्खम्भना, कायपस्सम्भनायेवा पसादो चित्तसितो चित्तं पन पुब्बंयेव पसन्नं. अयं समारोपना. एवं पञ्चन्नम्पि पसादो. ततो नं सुखमन्वेतीति कतमं भगवा निद्दिसति? न हि अत्तसच्चं तस्स कम्मस्स विपाको अन्वेति. तस्स उपायो अनुगच्छति यदा सितपच्चया उप्पज्जते ¶ सोमनस्सं अविप्पटिसारोपि अन्वेति. अयं समारोपनो हारो.
महानाम सक्कस्स सुत्तं [पस्स सं. नि. ५.१०१७]. तस्मिं चे समये अस्सतो असम्पजानो कालं करेय्य कामे भवति. अस्सतो अभिसमाहारो यो मा भायि, महानाम, यं तं चित्तं दीघरत्तं सद्धापरिभावितं सीलपरिभावितं सुतचागपरिभावितन्ति वित्थारेन कातब्बं. चागेन च पञ्ञाय च किं दस्सेति? या सद्धा, सा चेतसो पसादो. या अनाविलसङ्कप्पिता, सा सद्धा. किं कारणा? अनाविललक्खणा. अनाविललक्खणा हि सद्धा. अपरे ¶ आहु गुणपरिसुद्धिनिट्ठागमनलक्खणा, यञ्च अपरे वा वचनपटिग्गहलक्खणा सद्धा. अपरो परियायो ¶ अत्तानं यदि एवं ओकप्पेति ‘‘नाहं किञ्चि जानामीति एसा अहं तत्थ अनुञ्ञत्ता अनञ्ञता’’ति. अयं सद्धाति. अपरो परियायो एकसट्ठिया दिट्ठिगतानं आदीनवानुपस्सना अनिच्चं दुक्खमनत्ताति. तेन च पदिट्ठं भवति यथा गम्भीरे उदपाने उदकं चक्खुना पस्सति न च कायेन अभिसम्भुनाति. एवमस्स अरिया निज्झानक्खन्तिया दिट्ठि भवति, न च सच्छिकता. अयं वुच्चति सद्धा. सा च लोकिका. अपरो परियायो खमति पुथुज्जनभूतस्स वीसति चाति को सक्कायाधीना न निवेसो. न एतं एकन्ति नयसञ्ञा यथाभूतं दिट्ठिया तु खलु मुदूहि पञ्चहि इन्द्रियेहि दस्सनमग्गेन पहीना भवन्ति. दिट्ठेकट्ठा च किलेसा, अयं सद्धा.
सोतापत्तङ्गमदुक्खायं भूमियं परिपुण्णा वुच्चति. तस्मिंयेव भूमियं सेक्खसीलं अरिया धारन्ति वुच्चति. तस्मिंयेव भूमियं मुदुपञ्ञा पञ्ञिन्द्रियन्ति वुच्चति. तस्मिंयेव भूमियं खन्धेहि अनत्थिकता, अयं चागो. तस्मा सद्धा चागाधिट्ठानेन निद्दिसितब्बा. यतिकेन [तेन (क.)] भिय्यो मनेन सा हिस्स विपरीता दिट्ठिका अस्सद्धा, सा नयनउपधीसु पमत्ता समादिन्ना. तत्थ सद्धिन्द्रियं यो कामं परिविस्सन्ति इति सन्तपापपटिनिस्सग्गा न चागाधिट्ठानं पञ्ञिन्द्रियेन पञ्ञाधिट्ठानं, सीलेन उपसमाधिट्ठानं. इमे चत्तारो ¶ धम्मा सीलं परिभावयन्ति सद्धा सीलं चागो च पञ्ञाति. तत्थ सद्धाय ओघं तरति. यं सीलं, अयं अप्पमादो. यो चागो, इदं पञ्ञाय कम्मं. या पञ्ञा, इदं पञ्ञिन्द्रियं, तत्थ यं सद्धिन्द्रियं. तं तीसु अवेच्चप्पसादेसु. यं सीलं, तं सद्धिन्द्रियेसु. यो चागो, सो चतूसु ¶ झानेसु. या पञ्ञा, सा सच्चेसु, सति सब्बत्थगामिनी. तस्स सेक्खस्स भद्दिका भति, भद्दिको अभिसम्परायो. तस्स सम्मुट्ठस्सतिकस्स सीलं करोन्तस्स न कायसम्मुट्ठस्सतिताय तानि वा इन्द्रियानि तं वा कुसलमूलं कम्मविपाकं भवति. तस्स तिकस्स अत्थनिद्देसो. तत्थ सद्धा सीलं चागो पञ्ञा चत्तारो धम्मा. या सद्धा या च पञ्ञा, इदं मनोसुचरितं. यं सीलं, इदं कायिकं वाचसिकं सुचरितं. यो चागो, इदं चेतसिकं अलोभो सुचरितं. इति चित्ते गहिते पञ्चक्खन्धा गहिता भवन्ति. इमेहि धम्मेहि सुचरितं इदं दुक्खञ्च अरियसच्चं पदट्ठानं मग्गस्स.
८७. तत्थ कतमो विचयो हारो? या च सद्धा यञ्च सीलं. तं किस्स करोति? या सद्धा ताय भगवन्तं अनुस्सरति मत्तेनपि हत्थिना समागता, अस्स भो कुक्कुरा सब्बं सीलेन नप्पटिपज्जति कायेन वा वाचाय वा ठानं विसारदो भवतीति अविप्पटिसारी पञ्ञा यस्स पञ्ञत्तं उपट्ठपेति. तस्स अखण्डस्स ¶ सीलं यं न पच्छि तस्सं मोहस्स अकुसलचित्तं ¶ उप्पज्जति मिच्छादिट्ठिसहगतं वा, अयं विचयो हारो. धम्मवादिनो भद्दिकाराति भविस्सति अत्थि एसा युत्ति.
तत्थ कतमो पदट्ठानो हारो? यमिदं चित्तं दीघरत्तं परिभावितं सद्धाय सीलेन चागेन पञ्ञाय समाधिना पठमज्झानस्स पदट्ठानं. या सद्धा अस्स अनाविलसङ्कप्पो, तं दुतियज्झानस्स पदट्ठानं. तीणि च अवेच्चप्पसादा यं सीलं, तं अरियकन्तं, तं सीलक्खन्धस्स पदट्ठानं. या पञ्ञा, सा पञ्ञाक्खन्धस्स पदट्ठानं. इमे च धम्मा इदञ्च चित्तं एकोदिभूतसमाधिस्स पदट्ठानं. सद्धा सद्धिन्द्रियस्स पदट्ठानं. चागो समाधिन्द्रियस्स पदट्ठानं. पञ्ञा पञ्ञिन्द्रियस्स पदट्ठानं. सद्धा च पञ्ञा च विपस्सना पदट्ठानं. सीलञ्च चागो च समथस्स पदट्ठानं. सद्धा च पञ्ञा च अविज्जा विरागाय पञ्ञाविमुत्तिया पदट्ठानं. सीलञ्च चागो च रागविरागाय चेतोविमुत्तिया पदट्ठानं.
तत्थ कतमो लक्खणो हारो? विञ्ञाणे वुत्ते सद्धासतिभाविते सब्बे पञ्चक्खन्धा वुत्ता भवन्ति. सद्धाय भणिताय सब्बानि सत्त धनानि भणितानि होन्ति सद्धाधनं…पे… सीलक्खन्धे वुत्ते समाधिक्खन्धो च पञ्ञाक्खन्धो च वुत्ता भवन्ति. यं तं चित्तं दीघरत्तं परिभावितं पच्छिमके ¶ काले न तदनुपरिवत्ति भविस्सतीति नेतं ठानं विज्जति. तत्थ ¶ सञ्ञापि तदनुपरिवत्तिनी भवति. येपि तज्जातिका धम्मा, तेपि तदनुपरिवत्तिनो भवन्ति. रूपसञ्ञा रूपसञ्चेतनानुपस्सनमनसिकारो एवं छन्नं आयतनानं विञ्ञाणकाये, अयं लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इध सुत्ते भगवतो को अधिप्पायो? ये भद्दिकं भतिं आकङ्खेय्य भद्दिकञ्च अभिसम्परायं, ते सद्धं सीलं चागं पञ्ञञ्च मनसि करिस्सन्ति, अयं अधिप्पायो. ये चञ्ञेपि सत्ता तथागतस्स सम्मुखं न पटियुज्झन्ते, इमं धम्मं सोता अविप्पटिसारतो कालं करिस्सन्तीति, अयं अधिप्पायो.
८८. तत्थ कतमो आवट्टो हारो? इदम्पि चत्तारो धम्मा सद्धा च पञ्ञा च अस्सद्धियञ्च अविज्जञ्च हनन्ति. सीलञ्च चागो च तण्हा च दोसञ्च हनन्ति. तस्स द्वे मूलानि पहीयन्ति. दुक्खं निवत्तेति अप्पहीनभूमियञ्च द्विमूलानि पञ्चक्खन्धा. द्वे अरियसच्चानि समथो च विपस्सना च. द्विन्नं मूलानं पहानं. इमानि द्वे सच्चानि निरोधो च मग्गो च. अयं आवट्टो हारो.
तत्थ ¶ कतमो विभत्ति? यं तं चित्तं सद्धापरिभावितं…पे… सचे पुथुज्जनस्स तस्सपि भद्दिका भति भविस्सतीति न एकंसेन तस्स कम्मं दिट्ठेयेव धम्मे विपाकन्ति पच्चेस्सति, अपरम्हि वा परियाये भविस्सति. यं वा अतीतं ¶ विपाकाय पच्चुपट्ठितं, तप्पच्चयानि चेतानि, ये यथा महाकम्मविभङ्गे ‘‘तेनायं विभज्जब्याकरणियो निद्देसो धम्मचारिनो या भद्दिका भती’’ति.
तत्थ कतमा परिवत्तना? अस्सद्धियं दुस्सील्यं यं मच्छेरं दुप्पञ्ञं च [दुप्पञ्ञियं (क.)] यञ्च पटिपक्खेन पहीना भवन्ति, अयं परिवत्तना.
तत्थ कतमं वेवचनं? यं तं चित्तं दीघरत्तं परिभावितं चित्तं मनोविञ्ञाणं…पे… यं सद्धाबलं सद्धिन्द्रियं, यं सीलं तं सुचरितं, संयमो नियमो दमो खन्धता इमानि तस्स वेवचनानि. यो चागो सो पटिनिस्सग्गो अलोभो वोसग्गो चागोयिट्ठानं. या पञ्ञा सा पञ्ञत्ता पञ्ञप्पभा पञ्ञिन्द्रियं पञ्ञाबलं.
तत्थ ¶ कतमा पञ्ञत्ति? यं तं चित्तं बीजं पञ्ञत्तिया पञ्ञत्तं. परिभावना वासना पञ्ञत्तिया पञ्ञत्ति. सद्धा पसादपञ्ञत्तिया पञ्ञत्ता. सीलं सुचरितपञ्ञत्तिया पञ्ञत्तं. चागो पुञ्ञकिरियपञ्ञत्तिया पञ्ञत्तो. पञ्ञा वीमंसपञ्ञत्तिया पञ्ञत्ता. इमे तयो धम्मा सद्धा सीलं चागो पञ्ञवतो पारिसुद्धिं गच्छन्ति.
तत्थ कतमो ओतरणो? यं चित्तं, तं खन्धेसु विञ्ञाणक्खन्धो, धातूसु मनोविञ्ञाणधातु, आयतनेसु मनायतनं. ये चत्तारो धम्मा, ते खन्धेसु सङ्खारक्खन्धे परियापन्ना…पे… धातूसु आयतनेसु.
तत्थ ¶ कतमो सोधनो हारो? इदं भगवतो भासितं महानामेन सक्केन पुच्छितेन सब्बं तं नियुत्तं.
तत्थ कतमो अधिट्ठानो? इदं चित्तं वेमत्तताय पञ्ञत्तं अकुसलेहि चित्तेहि अपरिभावितेहि परिभावितन्ति यानि पुन परिभावितानि अञ्ञेसम्पि तत्थ उपादाय पञ्ञत्तं सब्बेपिमे चत्तारो धम्मा एकत्तताय पञ्ञत्ता. भद्दिका भतीति कामभोगिनो तेव रूपधातु अरूपधातु मनुस्साति सब्बा भद्दिका भति तदेव कथाय पञ्ञत्तं, अयं पञ्ञत्ति.
तत्थ ¶ कतमो परिक्खारो? चित्तस्स इन्द्रियानि पच्चयो आधिपतेय्यपच्चयताय मनसिकारो. हेतुपच्चयताय पच्चयो. सद्धाय लोकिका पञ्ञा हेतुपच्चयताय पच्चयो. योनिसो च मनसिकारो पच्चयो. सीलस्स पतिरूपदेसवासो पच्चयो. अत्तसम्मापणिधानञ्च हेतु. चागस्स अलोभो हेतु. अविप्पटिसारो च हेतुपच्चयो. पञ्ञा परतो च घोसो अज्झत्तञ्च योनिसो मनसिकारो हेतुपच्चयो च.
तत्थ कतमो समारोपनो? यं तं चित्तं दीघरत्तं परिभावितन्ति चेतसिकापि. एत्थ सब्बे धम्मा परिभाविता भद्दिका ते भति भविस्सति, भद्दिका उपपत्तिको अभिसम्परायो. इति ये केचि मनुस्सका उपभोगपरिभोगा सब्बे भद्दिका भतियेव, अयं समारोपनो.
८९. उद्धं ¶ अधो सब्बधि वीतरागोति गाथा [पस्स उदा. ६१ उदाने]. तत्थ किं उद्धं नाम? यं ¶ इतो उद्धं भविस्सति अनागामी, इदं उद्धं. अधो नाम यमतिक्कन्तमतीतं, इदमवोच अपदानतन्ति उद्धं. तत्थ अतीतेन सस्सतदिट्ठि पुब्बन्ताकप्पिकानं अपरन्तदिट्ठि केसञ्चि, उच्छेददिट्ठिं यं [उच्छेददिट्ठियं (क.)] वुत्तकप्पिकानं इमा चेव दिट्ठियो उच्छेददिट्ठि च सस्सतदिट्ठि च. तत्थायं सस्सतदिट्ठि इमानि पन्नरस पदानि सक्कायदिट्ठि सस्सतं भजन्ति. रूपवन्तं मे अत्ता, अत्तनि मे रूपं, रूपं मे अत्ताति यदुच्चते पञ्ञं परिदहन्ति. या उच्छेददिट्ठि सा पञ्चसतानि उच्छेदं भजन्ति. ते ‘‘तं जीवं तं सरीर’’न्ति पस्सन्ति, रूपं मे अत्ताति तथारूपा चतुब्बिधा सक्कायदिट्ठि उच्छेदेन च सस्सतेन च. एवं पञ्चसु खन्धेसु वीसतिवत्थुकाय दिट्ठिया पन्नरस पदानि पुब्बन्तं भजन्ति. सस्सतदिट्ठिया पञ्च पदानि अपरन्तं भजन्ति उच्छेददिट्ठिया. तत्थ ‘‘अयमहमस्मी’’ति पस्सन्ता रूपं अत्ततो समनुपस्सति, सो उच्छेदवादी रूपवन्तञ्च अत्तानं, अत्तनि च रूपं, रूपस्मिं वा अत्ताति सो पस्सति चाति इति उच्छेददिट्ठि च, अत्ततो पटिस्सरति सस्सतदिट्ठि पुब्बन्ततो च पटिस्सरति. ‘‘अयमहमस्मी’’ति न समनुपस्सति. तस्स दिट्ठासवा पहानं गच्छन्ति. यो तीसु अद्धासु पुब्बन्ते च अपरन्ते च तेन तेन निद्दिट्ठानेन उद्धं अधो सब्बधि वीतरागो ‘‘अहमस्मी’’ति न अनुपस्सतीति इमिना द्वारेन इमिना पयोगेन इमिना उपायेन इदं दस्सनभूमि च सोतापत्तिफलञ्च सो अरियो पयोगो अनभावंगतेन संसारेन अपुनब्भवाति यो कोचि अरियो पयोगो ¶ पुनब्भवाय मुदूनि वा पञ्चिन्द्रियानि मज्झानि अधिमत्तानि वा सब्बं अपुनब्भवप्पहानाय संवत्तन्ति. अहन्ति दिट्ठोघो कामोघो भवोघो अविज्जोघो च ओधिसो. तत्थ देसनाहारेन चत्तारि सच्चानि पञ्चहि इन्द्रियेहि सोतापत्तिफलेन च द्वे सच्चानि मग्गो च निरोधो च. सक्कायसमुदयेन द्वे सच्चानि दुक्खञ्च समुदयो च, अयं देसना हारो.
तत्थ ¶ कतमो विचयो? ‘‘अयमहमस्मी’’ति असमनुपस्सन्तो तीणि दस्सनप्पहातब्बानि संयोजनानि पजहति. अयं विचयो.
तत्थ कतमा युत्ति? तिविधा पुग्गला कोचि उग्घटितञ्ञू कोचि विपञ्चितञ्ञू कोचि नेय्यो. उग्घटितञ्ञू तिक्खिन्द्रियो च ततो विपञ्चितञ्ञू मुदिन्द्रियो ततो मुदिन्द्रियेहि नेय्यो. तत्थ उग्घटितञ्ञू तिक्खिन्द्रियताय दस्सनभूमिमागम्म ¶ सोतापत्तिफलं पापुणाति, एकबीजको भवति. अयं पठमो सोतापन्नो. विपञ्चितञ्ञू मुदूहि इन्द्रियेहि दस्सनभूमिमागम्म सोतापत्तिफलं पापुणाति, कोलंकोलो च होति. अयं दुतियो सोतापन्नो. तत्थ नेय्यो दस्सनभूमिमागम्म सोतापत्तिफलं पापुणाति, सत्तक्खत्तुपरमो च भवति. अयं ततियो सोतापन्नो.
अत्थि एसा युत्ति मुदुमज्झाधिमत्तेहि इन्द्रियेहि मुदुमज्झाधिमत्तं भूमिं सच्छिकरेय्य सक्कायदिट्ठिप्पहानेन वा दिट्ठिगतानि पजहति. अयं ¶ युत्ति.
तत्थ कतमो पदट्ठानो? तत्थ सक्कायदिट्ठि सब्बमिच्छादिट्ठिया पदट्ठानं. सक्कायो नामरूपस्स पदट्ठानं. नामरूपं सक्कायदिट्ठिया पदट्ठानं. पञ्च इन्द्रियानि रूपीनि रूपरागस्स पदट्ठानं. सळायतनं अहंकारस्स पदट्ठानं. तत्थ कतमो लक्खणो? द्वीसु दिट्ठीसु पहीनासु तत्थ एका दिट्ठि दिट्ठिगतानि पहानं गच्छन्ति. उद्धं च अधो च वीतरागो सब्बरजनीयेसु वीतरागो होति. तज्जा परभूमियं, इदं पच्चयन्ति यथाभूतं पस्सति. सो सब्बपटिच्चसमुप्पादं आमसति. अयं लक्खणो हारो.
९०. तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? ये सत्ता ये नाभिरमिस्सन्ति, ते दिट्ठिप्पहानाय वायमिस्सन्ति. अयमेत्थ भगवतो अधिप्पायो. अयं चतुब्यूहो हारो.
तत्थ कतमो आवट्टो हारो? यानिमानि मुदूनि पञ्चिन्द्रियानि तानि ओरम्भागियानि पञ्चिन्द्रियानि. सब्बेन सब्बं समूहनन्ति अभिज्झाब्यापादो च भावनाकारेन सेक्खाय विमुत्तिया बलं सद्धा, उद्धम्भागियानि दिट्ठिवसेन बलं सद्धा, वीरियिन्द्रियं आरभितत्ता सतिन्द्रियं पग्गहितत्ता अच्चन्तं निट्ठं गच्छन्ति. तत्थ यानि इन्द्रियानि, अयं मग्गो संकिलेसप्पहानं. अयं निरोधो आयतिं अनुप्पादधम्मो, इदं दुक्खं. अयं आवट्टो हारो.
तत्थ ¶ कतमो विभत्ति हारो? ‘‘अयमहमस्मी’’ति ¶ यो समनुपस्सति, सो च खो अधिमत्तेन लोकिका यं भूमियं न तु अरियेन पयोगेन सो सक्कायदिट्ठि पजहति. यं वुच्चति तज्जाय भूमिया अधिमत्ताय. तत्थ तज्जाय भूमियं पञ्चहि आकारेहि अधिमत्ततं पटिलभति सीलेन वतेन बाहुस्सच्चेन समाधिना नेक्खम्मसुखेन. तत्थ अप्पत्ते पत्तसञ्ञी ¶ अधिमानं गण्हाति. एतस्मिंयेव वत्थुप्पत्तियं भगवा इदं सुत्तं भासति. सीलवा वतमत्तेनाति. तत्थ यो अप्पत्ते पत्तसञ्ञी तस्स यो समाधि, सो सामिसो कापुरिससेवितो पन सो कापुरिसा वुच्चन्ति पुथुज्जना. आमिसं यञ्च अरियमग्गमागम्म लोकिका अनरियं तेन समाधि होति अनरियो कापुरिससेवितो. यो पन अरियाकारेन यथाभूतं न जानाति न पस्सति [जानाति पस्सति (पी.)], सो अधिगमनं पजहति यो अरियेन समाधिना अकापुरिससेवितेन निरामिसेन नीयति, तत्थ अकापुरिसा वुच्चन्ति अरियपुग्गला. यो तेहि सेवितो समाधि, सो अकापुरिससेवितो. तस्मा एकं विभज्जब्याकरणीयं ‘‘अयमहमस्मी’’ति असमनुपस्सन्तो तथा पातेति.
तत्थ कतमा परिवत्तना? इमाय दस्सनभूमिया किलेसा पहातब्बा, तेहि पहीयन्ति अनिद्दिट्ठापि भगवता निद्दिसितब्बा यो.
तत्थ कतमं वेवचनं? या ¶ सक्कायदिट्ठिया अत्तदिट्ठिया. अयं भूमि. ये किलेसा पहातब्बा. ते अप्पहीयन्ति अनिद्दिट्ठापि भगवता सस्सतदिट्ठि च उच्छेददिट्ठि च, सा परियन्तदिट्ठि च. या अपरियन्तदिट्ठि च, सा सस्सतदिट्ठि च. या उच्छेददिट्ठि, सा नत्थिका दिट्ठि. या सस्सतदिट्ठि, सा अकिरियदिट्ठि. इदं वेवचनं.
तत्थ कतमा पञ्ञत्ति? तण्हा संयोजनपञ्ञत्तिया पञ्ञत्ता. मग्गो पटिलाभपञ्ञत्तिया पञ्ञत्तो. इन्द्रिया पटिलाभपञ्ञत्तिया पञ्ञत्ताति. तत्थ कतमो ओतरणो? सक्कायो दुक्खं दस्सनप्पहातब्बो. समुदयो मग्गो. इन्द्रियानि तानि च निद्दिट्ठानि खन्धधातुआयतनेसु.
तत्थ कतमो सोधनो हारो? यञ्हि आरब्भ भगवता इदं सुत्तं भासितं, सो आरब्भ निद्दिट्ठो. तत्थ कतमो परिक्खारो? नामरूपस्स हेतुपच्चयोपि विञ्ञाणं हेतु बीजं. तेन अविज्जा च सङ्खारा च पच्चयो. निवत्तिनयो न अपरो परियायो सब्बभवो, ये च सब्बभवस्स हेतु परभण्डपच्चयो इति सम्मादिट्ठि परतो च घोसो योनिसो च मनसिकारो पच्चयो ¶ . या पञ्ञा उप्पादेति, एसा हेतु सम्मादिट्ठिया सम्मासङ्कप्पो भवति, या सम्मासमाधि [सम्मादिट्ठि (पी.)], अयं परिक्खारो.
तत्थ ¶ कतमो समारोपनो? ‘‘अयमहमस्मी’’ति ¶ असमनुपस्सी दुक्खतो रोगतो…पे… पन्नरस पदानि. सीलानि भगवा किमत्थियानि किमानिसंसानि. सीलानि, आनन्द, अविप्पटिसारत्थानि याव विमुत्ति. तत्थ दुविधो अत्थो – पुरिसत्थो च वचनत्थो च.
९१. तत्थ कतमो पुरिसत्थो? यायं न पच्छानुतापिता अयं अविप्पटिसारो, अयं पुरिसत्थो. यथा कोचि ब्रूहयति इमत्थमासेवति सो भणेय्य, किञ्चि ममेत्थ अधीनं तस्सत्थाय इदं किरियं आरभामीति. अयं पुरिसत्थो.
तत्थ कतमो वचनत्थो? सीलानि कायिकं वा वाचसिकं वा सुचरितं अविप्पटिसारोति. तत्थ सीलस्स वतस्स च भासोयेव. अनञ्ञा सुगतकम्मता सुचरितं अयं अविप्पटिसारो. एवं याव विमुत्तीति एकमेकस्मिं पदे द्वे अत्था – पुरिसत्थो च वचनत्थो च, यथा इमम्हि सुत्ते एवं सब्बेसु सुत्तेसु द्वे द्वे अत्था. अयं हि परमत्थो उत्तमत्थो च. यं निब्बानसच्छिकं निस्साय यं सकं सच्छिकातब्बं भवति, सो वुच्चति कतस्स [सतस्स (क.)] कत्थोति. अयं पुन वेवचनं सम्पजानाति. इमिना नियुत्तत्थमभिलब्भन्ति वचनत्थो. तत्थ यं अत्थं सावको अभिकङ्खति. तस्स यो पटिलाभो, अयं पुरिसत्थो. यं यं भगवा धम्मं देसेति, तस्स तस्स धम्मस्स या अत्थविञ्ञत्ति. अयं अत्थो, तत्थ ¶ सीलानं अविप्पटिसारो अत्थोपि आनिसंसोपि. एसो च आनिसंसो यं दुग्गतिं न गच्छति. यथा तं भगवता एसानिसंसो धम्मे सुचिण्णे न दुग्गतिं गच्छति धम्मचारी, अयं अत्थो.
यं पुरिसो भावनाभूमियं सीलानि आरब्भ सीलेन संयुत्तो होति एवं याव विमुत्ति तथा सीलक्खन्धो. तत्थ यो च अविप्पटिसारो अनुसयवसेन निद्दिट्ठो, तञ्च सीलं अयं सीलक्खन्धो. पामोज्जपीतिपस्सद्धीति च समाधिन्द्रियेन, अयं समाधिक्खन्धो. यं समाहितो यथाभूतं पजानाति, अयं पञ्ञाक्खन्धो. इमे तयो खन्धा सीलं समाधि पञ्ञा च तथा सीलं परिपूरेति यं वीरियिन्द्रियं तेन कारणेन सो सीलं परिपूरेति, अनुप्पन्नस्स च अकुसलस्स अनुप्पादाय वायमति, उप्पन्नस्स च पहानाय अनुप्पन्नस्स च कुसलस्स उप्पादाय, उप्पन्नस्स च कुसलस्स भिय्योभावाय ¶ इति वीरियिन्द्रियं निद्दिट्ठं. तत्थ यो समाधिक्खन्धो ¶ , इदं समाधिन्द्रियं. पञ्ञाक्खन्धो पञ्ञिन्द्रियं, तं चतूसु सम्मप्पधानेसु दट्ठब्बं. तथा यो अनुप्पन्नस्स च अकुसलस्स अनुप्पादाय वायमति, इदं पठमं सम्मप्पधानं. यं उप्पन्नस्स, इदं दुतियं. चत्तारि सम्मप्पधानानि चतूसु झानेसु पस्सितब्बानि. तथा ¶ सीलक्खन्धेन नेक्खम्मधातु च अधिका [आदिका (पी.)], तयो च वितक्का नेक्खम्मवितक्को अब्यापादवितक्को अविहिंसावितक्को च. साधारणभूता. या पियायमानस्स पामोज्जेन इदं कायिकं सुखं आनितं अनियमीतिपेमेन, इदं दुक्खं. यो तत्थ अविक्खेपो, अयं समाधि. इदं पञ्चङ्गिकं पठमं झानं. या चेतसिका पस्सद्धि सवितक्कं सविचारं विरोधनं, यो किलेसो च परिदाहो, सो पठमे झाने निरुद्धो. तथा या च किलेसपस्सद्धि या च वितक्कविचारानं पस्सद्धि, उभयेपि एते धम्मे पस्सद्धायं. तत्थ कायस्स चित्तस्स च सुखं सुखायना, इदं पीतिसुखिनो पस्सद्धि. योपि एकोदिभावो चित्तस्स, तेन एकोदिभावेन यं चित्तस्स अज्झत्तं सम्पसादनं, इदं चतुत्थं झानङ्गं. इति अज्झत्तञ्च सम्पसादो चेतसो च एकोदिभावो पीति च सुखञ्च, इदं दुतियं झानं चतुरङ्गिकं. यो पस्सद्धकायो सुखं वेदेति, तेन अधिमत्तेन सुखेन फरित्वा सुखं चेतसिकं यं, सो पीतिवीतरागो एवं तस्स पीतिवीतरागताय उपेक्खं पटिलभति. सो पीतिया च विरागा उपेक्खं पटिलभति. सुखञ्च पटिसंवेदेति. सति च सम्मा पञ्ञाय पटिलभति. सचे सति एकग्गता इदं पञ्चङ्गिकं ततियं झानं. यं ¶ सुखिनो चित्तं समाधियति, अयं एकग्गताय पराविधानभागिया, पठमे झाने अत्थि चित्तेकग्गता नो चक्खुस्स वेदना सब्बं पारिपूरिं गच्छति. यथा चतुत्थे झाने, तथा या उपेक्खा पस्सम्भयं सतिसम्पजञ्ञं चित्तेकग्गता च, इदं चतुत्थं झानं.
९२. यथा समाधि दस्सयितब्बं, तथा पञ्ञिन्द्रियं तं चतूसु अरियसच्चेसु पस्सितब्बं. यं समाहितो यथाभूतं पजानाति, सा पजानना चतुब्बिधा असुभतो दुक्खतो अनत्ततो च, यदारम्मणं तं दुक्खं अरियसच्चं, यं पजानन्तो निब्बिन्दति विमुच्चति तथा यं कामासवस्स पहानं भवासवस्स दिट्ठासवस्स अविज्जासवस्स, अयं निरोधो अप्पहीनभूमियं ¶ आसवसमुदयो. इमानि चत्तारि अरियसच्चानि यथा पञ्ञिन्द्रियं पस्सितब्बं. यथायं समाहितो यथाभूतं पजानाति, अयं दस्सनभूमि. सोतापत्तिफलञ्च यथाभूतं पजानन्तो निब्बिन्दतीति, इदं तनुकञ्च. कामरागब्यापादं सकदागामिफलञ्च यं निब्बिन्दति विरज्जति, अयं पठमज्झानभावनाभूमि च रागविरागा चेतोविमुत्ति अनागामिफलञ्च. यं विमुत्ति विमुच्चति, अयं अविज्जाविरागा पञ्ञाविमुत्ति अरहत्तञ्च. इमे अविप्पटिसारा च वीरियिन्द्रियञ्च चत्तारो सम्मप्पधाना अविप्पटिसारा तञ्च उपरि याव ¶ समाधि, एवं ते चत्तारि झानानि समाधिन्द्रियञ्च यं समाहितो यथाभूतं पजानाति. इमे चत्तारो सतिपट्ठाना सीलपारिपूरिमुपादाय चागसंहितेन च निब्बेधिकानञ्च निमित्तानं अनाविलमना, इदं सतिन्द्रियं चत्तारो सतिपट्ठाना. यं ¶ पुन इमाय धम्मदेसनाय तीसु ठानेसु दिट्ठोगमनकिन्द्रियं किलेसपहानेन च सेक्खसीलं, इदं सद्धिन्द्रियं. चत्तारि च सोतापत्तियङ्गानि फलानि. समाधिन्द्रियानि सोपनियाहारीनि सब्बसुत्तेसु निद्दिसितब्बानि. यं झानं पटिलभनं वीरियगहितंयेव ञाणं पटिस्सरतो, अयं सुतमयी पञ्ञा. यो समाधि पुब्बापरनिमित्ताभासो अनोमगतिताय यथाकामो, अयं चिन्तामयी पञ्ञा, यं तथासमाहितो यथाभूतं पजानाति, अयं भावनामयी पञ्ञा. अयं सुत्तनिद्देसो.
इमं सुत्तं निब्बेधभागियं बुज्झकारधिकं बुज्झितब्बं. येहि अङ्गेहि समन्नागतं तं बुज्झिस्सन्ति तस्स अङ्गानि बुज्झिस्सन्ति, तेन बोज्झङ्गा. तथा आदितो याव सीलं वतं चेतना करणीया, किस्स सीलानि पारिपूरेति. अनुप्पन्नस्स च अकुसलस्स अनुप्पादाय उप्पन्नस्स च अकुसलस्स पहानाय अनुप्पन्नस्स कुसलस्स उप्पादाय उप्पन्नस्स च कुसलस्स भिय्योभावाय, इदं वीरियं तस्स तस्स बुज्झितस्स अङ्गन्ति. अयं वीरियसम्बोज्झङ्गो. इमिना वीरियेन द्वे धम्मा आदितो अविप्पटिसारो पामोज्जञ्च या पुन पीति अविप्पटिसारपच्चया पामोज्जपच्चया, अयं पीतिसम्बोज्झङ्गो. यं पीतिमनस्स कायो पस्सम्भति. अयं पस्सद्धिसम्बोज्झङ्गो. तेन ¶ कायिकसुखमानितं यं सुखिनो चित्तं समाधियति, अयं समाधिसम्बोज्झङ्गो. यं समाहितो यथाभूतं पजानाति, अयं धम्मविचयसम्बोज्झङ्गो. या सीलमुपादाय पञ्चन्नं बोज्झङ्गानं उपादायानुलोमता निमित्तायना पीतिभागियानञ्च विसेसभागियानञ्च ¶ अपिलापनता सहगता होति अनवमग्गो, अयं सतिसम्बोज्झङ्गो. यं यथाभूतं पजानाति, अच्चारद्धवीरियं करोति. उद्धच्चभूमीति कता अभिपत्थितं पेसेति. कोसज्जभूमीति गरहितो रहितेहि अङ्गेहि बुज्झति यं चक्खुसमथपथं, सा उपेक्खाति. तेन सा उपेक्खा तस्स बोज्झङ्गस्स अङ्गन्ति करित्वा उपेक्खासम्बोज्झङ्गोति वुच्चते. एसो सुत्तनिद्देसो.
९३. तत्थ कतमा देसना? अस्मिं सुत्ते चत्तारि अरियसच्चानि देसितानि. तत्थ कतमो विचयो? सीलवतो अविप्पटिसारो याव विमुत्ति इमिस्साय पुच्छाय मिनिकिमत्थस्समीति द्वे पदानि पुच्छा द्वे पदानि विसज्जनानि द्वीहि पदेहि द्वे अभिञ्ञं द्वीहि चेव पदेहि विसज्जना किं पुच्छति निब्बाधिकं कायभूमिं कम्मस्स तथा हि पतिट्ठा च असेक्खे धम्मे उप्पादेति. तत्थ कतमा युत्ति? सीलवतो ¶ अविप्पटिसारो भवति किं निच्छन्दस्स ¶ च विरागो अत्थि एसा युत्ति. तत्थ कतमं पदट्ठानं? वीरियं वीरियिन्द्रियस्स पदट्ठानं. समाधि समाधिन्द्रियस्स पदट्ठानं. पञ्ञा पञ्ञिन्द्रियस्स पदट्ठानं. वीरियं अदोसस्स पदट्ठानं. समाधि अलोभस्स पदट्ठानं. पञ्ञा अमोहस्स पदट्ठानं. वीरियिन्द्रियं तिण्णं मग्गङ्गानं पदट्ठानं, सम्मावाचाय सम्माकम्मन्तस्स सम्माआजीवस्स. समाधिन्द्रियं तिण्णं मग्गङ्गानं पदट्ठानं, सम्मासङ्कप्पस्स सम्मावाचाय सम्मासमाधिनो. पञ्ञिन्द्रियं द्विन्नं मग्गङ्गानं पदट्ठानं, सम्मासतिया सम्मादिट्ठिया च.
तत्थ कतमो लक्खणो? सीलक्खन्धे वुत्ते सब्बे तयो खन्धा वुत्ता भवन्ति, सीलमेव हि सेलोपमता यथा सेलो सब्बपच्चत्थिकेहि अकरणीयो एवं तं चित्तं सब्बकिलेसेहि न कम्पतीति, अयं अमोहो. विरत्तं [पस्स उदा. ३४ उदानपाळियं] रजनीयेसूति अयं अलोभो. कोपनेय्ये न कुप्पतीति अयं अदोसो. तत्थ पञ्ञा अमोहो कुसलमूलं, अलोभो अलोभोयेव, अदोसो अदोसोयेव. इमेहि तीहि कुसलमूलेहि सेक्खभूमियं ठितो असेक्खमग्गं उप्पादेति. सेक्खभूमि सम्पत्तिकम्मधम्मे उप्पादेति, सा च सम्माविमुत्ति, यञ्च विमुत्तिरसञाणदस्सनं इमे दस असेक्खानं अरहत्तं धम्मा. तत्थ अट्ठङ्गिकेन मग्गेन चतुब्बिधा भावनापि लब्भति. सीलभावना कायभावना चित्तभावना ¶ पञ्ञाभावना च. तत्थ सम्माकम्मन्तेन सम्माआजीवेन च कायो भावितो. सम्मावाचाय सम्मावायामेन च सीलं भावितं. सम्मासङ्कप्पेन सम्मासमाधिना च चित्तं भावितं. सम्मादिट्ठिया सम्मासतिया च पञ्ञा भाविता. इमाय चतुब्बिधाय भावनाय द्वे धम्मा भावनापारिपूरिं गच्छन्ति चित्तं पञ्ञञ्च. चित्तं भावनाय समथो, पञ्ञा भावनाय विपस्सना. तत्थ पञ्ञा अविज्जापहानेन चित्तं उपक्किलेसेहि अमिस्सीकतन्ति. पञ्ञा भावनाय चित्तभावनंयेव परिपूरेति. एवं यस्स सुभावितं चित्तं कुतो तं दुक्खमेस्सतीति. अपि च खो पन तस्स आयस्मतो अब्यापादधातु अधिमुत्ता, न सो पेतं समापन्नो तस्स सङ्खापहारं देति, सङ्खावितक्किते सरीरे दुक्खं न वेदियति, अयं सुत्तत्थो.
९४. तत्थ कतमा देसना? इमम्हि सुत्ते दस असेक्खा अरहत्तधम्मा देसिता अप्पमाणा च सम्मा विभावना. तत्थ कतमो विचयो? सेलोपमता ये ये धम्मा वेदनीयसुखदुक्खोपगता, ते सब्बे निरूपं वानुपस्सन्तानं वूपगता कायतो वेदयितपरिक्खारो अप्पवत्तितो दुक्खं न वेदियति. तत्थ कतमा युत्ति, यस्सेवं भावितं चित्तं कुतो तं [नं (क.)] दुक्खमेस्सतीति. तीसु भावनासु दुक्खं नक्खमति चित्तं चित्तभावनाय च. निरोधभावनाय च ¶ आनन्तरिका समाधिभावनाय च. इति यस्सेवं भावितं चित्तन्ति समाधि फलस्स पदट्ठानं.
तत्थ कतमो लक्खणो? यस्सेवं भावितं [पस्स उदा. ३४ उदानपाळियं] चित्तन्ति चित्तानि भावितानि यथा पठमं निद्दिट्ठानि पञ्ञा सीलं कायो चित्तं, सीलम्पि सुभावितं कायिकचेतसिकञ्च ठितत्ता नानुपकम्पतीति वेदनापि तथा सञ्ञापि सङ्खारापि. कुतो तं दुक्खमेस्सतीति सुखम्पि नानुगच्छति, अदुक्खमसुखम्पि नागतन्ति.
तत्थ कतमो चतुब्यूहो हारो? इध भगवतो को अधिप्पायो? ये दुक्खेन अधिका भविस्सन्ति, ते एवरूपाहि समापत्तीहि विरहिस्सन्ति. अयमेत्थ भगवतो अधिप्पायो. ये च अप्पसन्ना, ते हि भविस्सन्ति, पसन्नानञ्च ¶ पीतिपामोज्जं भविस्सति, अयं तत्थ भगवतो अधिप्पायो. आवट्टोति नत्थि आवट्टनस्स भूमि.
विभत्तीति यस्सेवं भावितं चित्तं कुतो तं दुक्खमेस्सतीति दुविधो निद्देसो – दुक्खहेतुनिद्देसो च पटिपक्खनिद्देसो च. को सो दुक्खहेतु? यतो दुक्खं आगच्छति पटिपक्खे वुत्ते सेसधम्मानं सीलं हेतु च पच्चयो च, ते सब्बे धम्मा वुत्ता होन्ति. एकबोधिपक्खिये धम्मे वुत्ते सब्बे बोधगमनीया धम्मा वुत्ता भवन्ति.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? ये अविप्पटिसारेन छन्दिका, ते सीलपारिपूरी भवन्ति पामोज्जछन्दिका अविप्पटिसारीपारिपूरी, अयमेत्थ भगवतो अधिप्पायो…पे… अयं चतुब्यूहो हारो.
तत्थ कतमो आवट्टो? इदं ¶ सुत्तं निब्बेधभागियं. यो निब्बेधो, अयं निरोधो. येन निब्बिज्झति, सो मग्गो. यं निब्बिज्झति, तं दुक्खं. यं निब्बेधगामिना मग्गेन पहीयति, समुदयोयं वुत्तो.
तत्थ कतमा विभत्ति? सीलवतो अविप्पटिसारोति विभज्जब्याकरणीयं, परामसन्तस्स नत्थि अविप्पटिसारो याव दोसकतं कायेन वा वाचाय वा अकुसलं आरभति. किञ्चिपिस्स एवं होति ‘‘सुकतमेतं सुचरितमेतं नो चस्स तेन अविप्पटिसारेन पामोज्जं जायति ¶ याव विमुत्ति, तस्स सीलवतो अविप्पटिसारो’’ति विभज्जब्याकरणीयं, अयं विभत्तिहारो.
तत्थ कतमा परिवत्तना? इमेहि सत्तहि उपनिसासम्पत्तीहि एकादस उपनिसा विभत्तियं पजहानं पजहन्ति, अयं परिवत्तना.
तत्थ कतमा वेवचना? इमेसं अरियधम्मानं बलबोज्झङ्गविमोक्खसमाधिसमापत्तीनं इमानि वेवचनानि.
तत्थ कतमा पञ्ञत्ति? सीलवतो अविप्पटिसारोति सीलक्खन्धे नेक्खम्मपञ्ञत्तिया पञ्ञत्तं, निसज्जपञ्ञत्ति च एवं दस अङ्गानि द्वीहि द्वीहि अङ्गेहि पञ्ञत्तानि.
तत्थ कतमो ओतरणो? इदं निब्बेधभागियसुत्तं पञ्चसु ओतिण्णं यथा यं पठमं निद्दिट्ठं एवमिन्द्रियादिखन्धधातुआयतनेसु निद्दिसितब्बानि.
तत्थ ¶ कतमो सोधनो हारो? सीलवतो अविप्पटिसारोति न ताव सुद्धो आरम्भो अविप्पटिसारिनो पामोज्जन्ति न ताव सुद्धो आरम्भो यानि एकादस पदानि देसितानि यदा तदा सुद्धो आरम्भो, अयं सोधनो.
तत्थ ¶ कतमो अधिट्ठानो? सीलवेमत्तताय पञ्ञत्तं एवं दस पदानि सब्बानि सीलक्खन्धस्स आनिसंसो, ते च पतिरूपदेसवासो च पच्चयो अत्तसम्मापणिधानञ्च हेतु, समाधिक्खन्धस्स सुखं हेतु पस्सद्धि पच्चयो, येन झानसहजाति च ठानन्ति झानङ्गा अपरो परियायो कामेसु आदीनवानुपस्सना समाधिनो पच्चयो नेक्खम्मे आनिसंसदस्साविता हेतु.
तत्थ कतमा समारोपना? यं वीरियिन्द्रियं, सो सीलक्खन्धो. यं सीलं, ते चत्तारो धम्मा पधाना. यं धम्मानुधम्मपटिपत्ति, सो पातिमोक्खसंवरो.
९५. यस्स सेलोपमं चित्तन्ति गाथा [पस्स उदा. ३४ उदाने], सेलोपमन्ति उपमा यथा सेलो वातेन न कम्पति न उण्हेन न सीतेन संकम्पति. यथा अनेका अचेतना, ते उण्हेन मिलायन्ति, सीतेन अवसुस्सन्ति, वातेन भजन्ति. न एवं सेलो विरत्तं रजनीयेसु दोसनीये न दुस्सतीति ¶ कारणं दोसनीये दोमनस्सन्तं, न दुट्ठेन वा कम्पति उण्हेन वा, सो मिलायति सीतेन वा अवसुस्सति, एवं चित्तं रागेन नानुस्सति सीतेन कम्पतीति. किं कारणं? विरत्तं रजनीयेसु दोसनीये न दुस्सति. किं कारणं? दोसनीये ¶ पनस्सन्ति न दुस्सति, अदुट्ठं तं न कोसिस्सन्ति, तेन कुप्पनीये न कुप्पति, यस्सेवं भावितं चित्तं कुतो तं दुक्खनिद्देसो च ¶ कुतो एवरूपस्स दुक्खं आगमिस्सतीति निद्दिट्ठं.
परिवत्तनाति कुतो तं दुक्खमेस्सतीति यं चेतसिकं सुखं अनुपादिसेसा अयं नत्थि सोपादिसेसा अयं अत्थि. पुन एवमाहंसु तं खणं तं मुहुत्तं उभयमेव अवेदयितं सोपादिसेसं यञ्च अनुपादिसेसं यञ्च तं खणं तं मुहुत्तं अनुपादिसेसं यञ्च सोपादिसेसं च अवेदयितं. सुखमापन्नस्स अनावत्तिकन्ति अयमेत्थ विसेसो परिवत्तना.
तत्थ ¶ कतमो वेवचनो? यस्सेवं भावितं चित्तं वा भावितं सुभावितं अनुट्ठितं वत्थुकतं सुसमारद्धं. चित्तन्ति मनो विञ्ञाणं मनिन्द्रियं मनोविञ्ञाणधातु.
तत्थ ¶ कतमा पञ्ञत्ति? चित्तं मनो सङ्खारा वूपसमपञ्ञत्तिया पञ्ञत्तं. समाधि असेक्खपञ्ञत्तिया पञ्ञत्तो. दुक्खं उच्छिन्नपञ्ञत्तिया पञ्ञत्तं.
तत्थ कतमो ओतरणो? चित्ते निद्दिट्ठे पञ्चक्खन्धा निद्दिट्ठा होन्ति, अयं खन्धेसु ओतरणो, मनोविञ्ञाणधातुया निद्दिट्ठाय अट्ठारस धातुयो निद्दिट्ठा होन्ति, अयं धातूसु ओतरणो. मनायतने निद्दिट्ठे सब्बानि आयतनानि निद्दिट्ठानि होन्ति. तत्थ मनायतनं नामरूपस्स पदट्ठानं. नामरूपपच्चया सळायतनं. तथा पटिच्चसमुप्पादे. अयं ओतरणो. तत्थ कतमो सोधनो सुद्धोयेव आरम्भो.
तत्थ कतमो अधिट्ठानो? छळिन्द्रियं भावना एकत्तायं पञ्ञत्ति छट्ठितेन कायो एकत्ताय पञ्ञत्तो.
तत्थ कतमो परिक्खारो? चित्तस्स पुब्बहेतु समुप्पादाय मनसिकारो च तप्पोणता च यं असमाहितभूमियं च विसेसधम्मानं अभावितत्ता चित्तसततं गच्छति, सचे समाधिनो सुखं हेतु अविप्पटिसारो पच्चयो, अयं हेतु अयं पच्चयो परिक्खारो.
तत्थ ¶ कतमा समारोपना? यस्सेवं भावितन्ति तस्स धम्मा समारोपयितब्बा. कायो सीलं पञ्ञा भावितचित्तन्ति अनभिरतं अनपणतं अनेकं अनुतं अनापज्जासत्तं अयं समञ्ञायतना न तस्स सेक्खस्स सम्मासमाधि सब्बे असेक्खा दस अरहन्तधम्मा निद्दिट्ठा होन्ति. असेक्खभागियानि सुत्तानि.
९६. यस्स ¶ नून, भन्ते, कायगतासति अभाविता, अयं सो अञ्ञतरं सब्रह्मचारिं [सब्रह्मचारीनं (क.)] आसज्ज समापज्ज अप्पटिनिसज्ज जनपदचारिकं पक्कमेय्य, सो आयस्मा इमस्मिं विप्पटिजानाति द्वे पजानि पटिजानाति चित्तभावनायञ्च दिट्ठिया पहानं, कायभावनायञ्च दिट्ठिप्पहानं, कायभावनायञ्च तण्हापहानं, यं पठमं उपमं करोति. असुचिनापि सुचिनापि पथवी नेव अट्टियति न जिगुच्छति न पीतिपामोज्जं पटिलभति, एवमेव ¶ हि पथवीसमेन सो चेतसा अन्वयेन अप्पकेन अवेरेन अब्यापज्जेन विहरामीति. इति सो आयस्मा किं पटिजानाति, कायभावनाय सुखिन्द्रियपहानं पटिजानाति, चित्तभावनाय सोमनस्सिन्द्रियपहानं पटिजानाति. कायिका वेदना रागानुसयमनुगतानं सुखिन्द्रियं पटिक्खिपति. न हि वेदनाक्खन्धं या चेतसिका सुखवेदना तत्थ अयं पटिलाभपच्चया उप्पज्जति सुखं सोमनस्सं. सोतं पटिक्खिपति, न हि मनोसम्फस्सजं वेदनं. तत्थ चतूसु महाभूतेसु रूपक्खन्धस्स अनुसयपटिघपहानं भणति. कामे रूपञ्च तञ्च असेक्खभूमियं. काये कायानुपस्सना दिट्ठधम्मसुखविहारञ्च. बलेन च उस्साहेन च सब्बं मनसि कतत्तानं पहानं ¶ मेदं कतालिकाय च पुरिसेन च मण्डनकजातिकेन च, एतेहि इमस्स मातापितुसम्भूतं पच्चवेक्खणं, सो कायेन च कायानुपस्सनाय च चित्तेन च चित्तानुपस्सनाय च द्वे धम्मे धारेति. कायकिलेसवत्थुं चित्तेन च चित्तसन्निस्सये चित्तेन सुभावितेन सत्तन्नं च समापत्तीनं विहरितुं पटिजानाति.
गहपतिपुत्तोपमताय च यथा गहपतिपुत्तस्स नानारङ्गानं वत्थकरण्डको पुण्णो भवेय्य, सो यं यदेव वत्थयुगं पुब्बण्हसमये आकङ्खति, पुब्बण्हसमये निब्बापेति, एवं मज्झन्हिकसमये, सायन्हसमये, एवमेव सो आयस्मा चित्तस्स सुभावितत्ता यथारूपेन विहारेन आकङ्खति पुब्बण्हसमयं विहरितुं, तथारूपेन [यथारूपेन (पी. क.)] पुब्बण्हसमयं विहरति, मज्झन्हिकसमये, सायन्हसमये. तेन वेस आयस्मता उपमाय मे आसिताय पथवी वा अनुत्तरा इन्द्रियभावना भावितचित्तेन. तेन सो आयस्मा इदं अट्ठविधं भावनं पटिजानाति चतूसु महाभूतेसु, कायभावनं उपकचण्डालं पुरिसमेतकं भवतलाकासु चित्तभावनं, इमाहि भावनाहि ताय भावनाय च समथा पारिपूरिमन्तेहि. इमेहि चतूहि पञ्ञापारिपूरिमन्तेहि.
९७. कथं ¶ उपकचण्डालं पटिकूलेसु धम्मेसु अप्पटिकूलसञ्ञी विहरति? कायो ¶ पकतिया अप्पटिकूलं काये उद्धुमातकसञ्ञा संखित्तेन नव सञ्ञा इमे पटिकूला धम्मा चेसो आयस्मा पटिकूलतो अजिगुच्छितो कायगतासतिया भावनानुयोगमनुयुत्तो विहरति, न हि तस्स जिगुच्छप्पहाय चित्तं पटिकूलति.
कथं ¶ अप्पटिकूलेसु धम्मेसु पटिकूलसञ्ञी विहरतीति? कायो सब्बलोकस्स अप्पटिकूलो तं सो आयस्मा असुभसञ्ञाय विहरति. एवं अप्पटिकूलेसु धम्मेसु पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च अप्पटिकूलेसु च अप्पटिकूलसञ्ञी विहरतीति अपि सब्बोयं लोकस्स यमिदं मुण्डो पत्तपाणी कुलेसु पिण्डाय विचरति, तेन च सो आयस्मा सुवण्णदुब्बण्णेन अप्पटिकूलसञ्ञी चित्तेन च कायेन निब्बिदासहगतेन अप्पटिकूलसञ्ञी, एवं पटिकूलेसु अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? पटिकूलेसु च धम्मेसु सुभसञ्ञिनो इत्थिरूपे पटिकूलेसु च जिगुच्छिनो विनीलकविपुब्बके तत्थ सो आयस्मा पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु धम्मेसु तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति सतो च सम्पजानो च? अप्पटिकूलेसु च धम्मेसु सुभसञ्ञिनो इत्थिरूपे पटिकूलेसु च जिगुच्छिनो विनीलकविपुब्बके तदुभयं अभिनिवज्जयित्वा ‘नेतं मम’‘नेसोहमस्मि’‘नेसो मे’ अत्ताति विहरति. एवं ¶ तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति सतो सम्पजानो.
अपरो परियायो. तेधातुको लोकसन्निवासो सब्बबालपुथुज्जनानं अप्पटिकूलसञ्ञा. तत्थ च आयस्मा सारिपुत्तो अप्पटिकूलसञ्ञी विहरति. एवं अप्पटिकूलेसु धम्मेसु पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु धम्मेसु अप्पटिकूलसञ्ञी विहरति? पटिकूलसञ्ञिनो सब्बसेक्खा इध का तेधातुके सब्बलोके. तत्थ कतमो भूमिप्पत्तो समाधिफले सच्छिकतो अप्पटिकूलसञ्ञी विहरति ¶ ? किं कारणं? न हि तं अत्थि यस्स लोकस्स पहानाय पटिकूलसञ्ञी उप्पादेय्य.
कथं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु पटिकूलसञ्ञी विहरति? तेधातुके लोकसन्निवासे याव कामलोकभूमता हि रागानं वीतरागानं पटिकूलसमता रूपारूपधातुं अप्पटिकूलसमता. तत्थ च आयस्मा सारिपुत्तो पटिकूलसञ्ञी विहरति. एवं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु पटिकूलसञ्ञी विहरति.
कथं ¶ पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? यं किञ्चि परतो दुरुत्तानं दुरागतानं वचनपथानं तं वचनं अप्पटिकूलं यावता वाचसो अप्पतिरूपा तथा जनस्स अप्पटिकूलसञ्ञा. तत्थ आयस्मा सारिपुत्तो अभिञ्ञाय सच्छिकतो अप्पटिकूलसञ्ञी विहरति, एवं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति.
९८. कथं ¶ पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु तदुभयं अभिनिवज्जयित्वा उपेक्खको च विहरति सतो च सम्पजानो? यञ्च नेसं समनुपस्सति ये धम्मा दुच्चरिता, ते धम्मा अप्पटिकूला. तत्थ आयस्मा सारिपुत्तो इति पटिसञ्चिक्खति ये धम्मा दुच्चरिता, ते धम्मा अनिट्ठविपाका. ये धम्मा सुचरिता, ते आचयगामिनो. सो च सुचरितं आचयगामिनिं करित्वा दुच्चरितं अनिट्ठविपाकं करित्वा तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति.
अथ पटिकूलेसु च धम्मेसु अप्पटिकूलेसु च पटिकूलसञ्ञी विहरति. तण्हा पटिकूलधम्मा किं कारणं? तण्हावसेन हि सत्ता द्वीहि धम्मेहि सत्ता, कबळीकारे आहारे रसतण्हाय सत्ता, फस्से सुखसञ्ञाय सत्ता. तत्थायस्मा सारिपुत्तो कबळीकारे च आहारे पटिकूलसञ्ञी विहरति, फस्से च दुक्खसञ्ञी विहरति. एवं पटिकूलेसु च अप्पटिकूलेसु च पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च धम्मेसु अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? तण्हाक्खयं अनुत्तरं निब्बानं तथा बालपुथुज्जनानं पटिकूलसञ्ञा पहतसञ्ञा च. तत्थायस्मतो ¶ सारिपुत्तस्स अप्पटिकूलसञ्ञा अब्यापादसञ्ञा च सामं पञ्ञाय पस्सित्वा एवं पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति.
कथं पटिकूलेसु च अप्पटिकूलेसु च धम्मेसु अप्पटिकूलसञ्ञी विहरति? ततिये ¶ च निब्बाने पटिकूलसञ्ञिनो यसेन च कित्तिनि च अप्पटिकूलसञ्ञिनो. तत्थायस्मा सारिपुत्तो अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं सम्मापञ्ञाय पटिजानन्तो पटिकूलञ्च अप्पटिकूलञ्च धम्मं तदुभयं अभिनिवज्जयित्वा अप्पटिकूलसञ्ञी विहरति.
कथं ¶ पटिकूलं अप्पटिकूलञ्च धम्मं तदुभयं अभिनिवज्जयित्वा उपेक्खको विहरति? सतो च सम्पजानो च, यञ्च समनुपस्सति अनुनयो अप्पटिकूलो धम्मो पटिघो च पटिकूलो धम्मो, तत्थायस्मा सारिपुत्तो अनुनयस्स पटिघप्पहीनत्ता उपेक्खको विहरति सतो सम्पजानो च. यञ्चस्स समनुपस्सति अयं पञ्चविधा अनुत्तरा इन्द्रियभावना. अयं सुत्तनिद्देसो.
९९. तत्थ कतमो देसनाहारो? इमम्हि सुत्ते किं देसितब्बं? तत्थ वुच्चते, इमम्हि सुत्ते दिट्ठधम्मसुखविहारो देसितो, तथा विमुत्तं चित्तं पच्चवेक्खणा च अधिपञ्ञाधम्मं देसितं.
तत्थ कतमो विचयो? ये काये कायानुपस्सिनो विहरन्ति, तेसं चित्तं अनुनयप्पटिघेन न विहरति अनुनयप्पटिघेन चाभिरममानस्स चित्तं समग्गतं भविस्सतीति भावनाय बलमेतं, अयं विचयो हारो.
तत्थ कतमो युत्तिहारो? कायभावनाय च चित्तभावनाय च न किञ्चि सब्रह्मचारी अतिमञ्ञिस्सतीति. अत्थि एसा युत्ति, अयं युत्तिहारो.
तत्थ कतमो पदट्ठानो हारो? कायभावनाय ¶ पठमस्स सति उपट्ठानस्स पदट्ठानं. या पथवीसमचित्तता, सा अनिच्चानुपस्सनाय पदट्ठानं.
तत्थ कतमो लक्खणो? यं पथवीसमेन चेतसा विहरति अत्तानुपस्सी पथवीसमेन गिही ¶ विहरति. को अत्थो पथवीसमेनाति? यथा ये च सेलोपमताय अकम्मयुत्ता एवमेव पथवीसमो अयं हिरियताय. अयं लक्खणो.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि ब्याकरणे को तस्स आयस्मतो अधिप्पायो? ये केचि अरहन्ता इन्द्रियभावनं आकङ्खियन्ति, ते पथवीसमतं उप्पादयिस्सन्तीति. अयं अधिप्पायो.
तत्थ कतमो आवट्टोति? नत्थि आवट्टस्स भूमि.
तत्थ ¶ कतमो विभत्ति? यो कायानुपस्सी विहरति, सो पथवीसमचित्ततं पटिलभिस्सतीति न एकंसेन. किं कारणं? ये खण्डकादिछिन्नकादिनो, न ते पथवीसमचित्ततं पटिलभन्ति. सब्बा कायगतासति सेक्खभावनाय निब्बानं फलं, अयं विभत्ति.
तत्थ कतमो परिवत्तनो हारो? ये कायानुपस्सिनो विहरिस्सन्ति, तेसंयेव कायपच्चया उप्पज्जेय्य आसवा विघातपरिळाहा, अयं परिवत्तनो हारो.
तत्थ कतमो ओतरणो? पञ्चक्खन्धा [सत्तेसु च पञ्चक्खन्धा (पी.)] अवितिण्णा [अवतिण्णा (पी.)] बावीसतिन्द्रियानि, तथा यं मनिन्द्रियं, तं मनोधातु मनायतनञ्च. यं समाधिन्द्रियं, तं धम्मधातु धम्मायतनञ्च. अयं ओतरणो हारो.
तत्थ ¶ कतमो सोधनो हारो? ये च मनसा चत्तारो भावेतब्बा, ते सब्बे भाविता यं तं मनेन पहीने पत्तब्बतं सब्बत्थ एतस्स च अत्थाय आरम्भो, सो अत्थो सुद्धो. अयं सोधनो हारो.
तत्थ कतमो अधिट्ठानो? अयं समाधि एकत्तताय पञ्ञत्तो, छ काया एकत्तताय पञ्ञत्ता. पञ्चिन्द्रियानि रूपीनि रूपकायो. छ वेदनाकाया वेदनाकायो. छ सञ्ञाकाया सञ्ञाकायो. छ चेतनाकाया चेतनाकायो. छ विञ्ञाणकाया विञ्ञाणकायो. सब्बेपि एते धम्मा धम्मकायोतियेव सङ्खं गच्छन्ति. अयं अधिट्ठानो.
परिक्खारोति ¶ समापत्तिकोसल्लञ्च वीथिकोसल्लञ्च [धीतिकोसल्लञ्च (पी.)] हेतु. यञ्च गोचरकोसल्लं यञ्च कल्लं तं कोसल्लं पच्चयो. वोदानकोसल्लं हेतु, कल्लं पच्चयो. सुखं हेतु, अब्यापज्जं पच्चयो. अयं परिक्खारो.
तत्थ कतमो समारोपनोति? यथा पथवी सुचिम्पि निक्खीपन्ते असुचिम्पि निक्खित्ते तादिसेयेव एवं कायो मनापिकेहिपि फस्सेहि अमनापिकेहिपि फस्सेहि तादिसोयेव पटिघसम्फस्सेन वा सुखाय वेदनाय तादिसं यो चित्तं. इदं सुत्तं विभत्तं सओपम्मं उग्घटितञ्ञुस्स पुग्गलस्स विभागेन. तत्थ समारोपनाय अवकासो नत्थि.
१००. तत्थ ¶ कतमं सुत्तं संकिलेसभागियं? यतो च कुसलेहि धम्मेहि न विरोधति, न वड्ढति, इमं आदीनवं भगवा देसेति, तस्मा छन्नं विवरेय्य, विवटं नातिवस्सति, ततो आदीनवतो विवरेय्याति तं ¶ तीहि धम्मेहि नाभिधंसिताति असुभसञ्ञाय रागेन नाभिधंसियति. मेत्ताय दोसेन नाभिधंसियति. विपस्सना मोहेन नाभिधंसियति. एवञ्चस्स यो यो धम्मो पटिपक्खो तम्हि तम्हि धम्मे परिपूरिस्सति. यो तस्स धम्मस्स अकुसलो धम्मो पटिपक्खो, तेन नाधिवासियति.
अपरो परियायो. ये इमे धम्मा अत्तना न सक्कोति वुट्ठानं, ते एते धम्मा देसिता. छन्नमतिवस्सतीति तेहि वितक्कं येन च सक्का पुन देसितं चित्तं विभावेतुं परियोदापेतुं विवेकनिन्नस्स विवेकपोणस्स विवेकपब्भारस्स वुद्धिं विरूळ्हिं वेपुल्लतं आपज्जति कुसलेसु धम्मेसु, सेय्यथापि नाम उप्पलं वा कुमुदं वा पदुमं वा उदके सुक्कपक्खे चन्दो यावरत्ति यावदिवसो आगच्छति, तस्स वुद्धियेव पाटिकङ्खितब्बा, न परिहानि, एवंविधं तं चित्तं नाभिधंसियति. अपरोपेत्थ यो अकूटो असठो अमायावी उजु पुरिसो यथाभूतं अत्तानं आविकरोति. तत्थ यो छादेति तस्स अकुसला धम्मा चित्तं अनुधावन्ति. छन्नमतिवस्सतीति यो पन होति असठो अकूटो अमायावी उजु पुरिसो यथाभूतं अत्तानं आविकरोति. तस्स चित्तं अकुसलेहि धम्मेहि न विद्धंसियति, अयं सुत्तत्थो.
१०१. तत्थ कतमा देसना? इध देसिता दस अकुसलकम्मपथा अधिवस्सनताय दस कुसलकम्मपथा अनधिवस्सनताय अकुसलेहि न ¶ विसुज्झति. यथा वुत्तं भगवता ‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ती’’ति.
तत्थ ¶ कतमो विचयो? यस्सेवं चित्तं अधिवासियति, तस्स बुज्झितस्स यं भवेय्य कूटेय्य, तं आनन्तरियेनपि सत्थरि वा गुणानुकम्पनताय, अयं विचयो.
तत्थ कतमा युत्तीति? एवं अनधिवसियन्तं चित्तं वुट्ठाति. वुट्ठितं पतिट्ठहति कुसलेसु धम्मेसूति अत्थि एसा युत्ति.
पदट्ठानन्ति ¶ छन्नमतिवस्सतीति छन्नं असंवरानं पदट्ठानं, विवटं नातिवस्सतीति अछन्नं संवरणानं. तस्मा छन्नं विवरेय्य विवटं नातिवस्सतीति देसनाय पदट्ठानं.
लक्खणोति छन्नमतिवस्सतीति ये केचि विचित्तेन छन्नेन एकलक्खणा धम्मा सब्बे ते अविद्धंसियन्ति. तस्मा छन्नं विवरेय्य. विवटं नातिवस्सतीति ये केचि तेन अच्छन्नेन एकलक्खणा धम्मा सब्बे ते नातिवस्सन्तीति लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? येसं केसञ्चि चित्तं अकुसला धम्मा अधिपटिदेसिता ते यथाधम्मं पटिकरिस्सन्तीति अयं तत्थ भगवतो अधिप्पायो. अयं चतुब्यूहो हारो.
आवट्टोति ¶ यं छन्नं तं दुविधं कम्पमानं समुच्छितब्बो. आनन्तरियसमाधीनं. तत्थ पस्सद्धियञ्च मानो आसवे वड्ढेति, अस्सद्धियेन च पमादं गच्छति, पमादेन ओनमति, उन्नळभावं गच्छति. वुत्तं चेतं भगवता ‘‘उन्नळानं पमत्तानं तेसं वड्ढन्ति आसवा’’ति चत्तारि तानि उपादानानि, यानि चत्तारि उपादानानि, ते पञ्चुपादानक्खन्धा भवन्ति. इमानि सच्चानि दुक्खञ्च समुदयो च. तस्मा छन्नं विवरेय्याति येन हेतुना, ते आसवा वड्ढन्ति. तेसं पहीनत्ता आसवा पहीयन्ते. तत्थ अप्पमादेन अस्सद्धियं पहीयति उद्धच्चकुक्कुच्चप्पहानेन ओळारिकता तस्स द्वे धम्मा न समथो च भावना च पारिपूरिं गच्छन्ति. यो तेसं आसवानं खयो, अयं निरोधो. इमानि चत्तारि सच्चानि, अयं आवट्टो.
तत्थ कतमो विभत्ति हारो? छन्नमतिवस्सतीति न एकंसो. किं कारणं? यस्स अस्सा निवत्तना यथापि सेक्खानं. यथावुत्तं भगवता –
‘‘किञ्चापि ¶ सेक्खो पकरेय्य पापं, कायेन वाचाय उद चेतसा वा;
अभब्बो हि तस्स परिगुहनाय, अभब्बता दिट्ठपदस्स होती’’ति.
किञ्चापि ¶ तेसं निवारणं चित्तं होति. अपि तु अप्पच्चया समाये च ते निद्दिसितब्बा, अयं विभत्तिहारो.
तत्थ कतमो परिवत्तनो हारो. छन्नमतिवस्सतीति यस्स ये धम्मा सब्बं अनविवटं अतिवस्सियति, विवटं नातिवस्सति, अवगुणन्तं नातिवस्सति. अयं परिवत्तनो हारो.
तत्थ कतमो वेवचनो हारो. छन्नन्ति आवुतं निवुतं पिहितं पटिकुज्जितं सञ्छन्नं परोधं, विवटं नातिवस्सतीति यस्स ते धम्मा पब्बज्जिता ¶ विनोदं नाधिवस्सिता वन्तिकताति, अयं वेवचनो हारो.
तत्थ कतमो पञ्ञत्ति हारो. छन्नमतिवस्सतीति किलेसभागियपञ्ञत्तं विवटं नातिवस्सतीति सधम्मकिच्चं यं पटिपदा पञ्ञत्तिया पञ्ञत्तं, तस्मा हि छन्नं विवरेय्याति अनुसासनपञ्ञत्तिया पञ्ञत्तं, विवटं नातिवस्सतीति निद्धानपञ्ञत्तिया पञ्ञत्तं, अयं पञ्ञत्ति हारो.
तत्थ कतमो ओतरणो हारो? छन्नमतिवस्सतीति तयो किलेसा रागो दोसो मोहो, ते खन्धेसु सङ्खारक्खन्धो…पे… ते पुरा यथा निद्दिट्ठं खन्धधातुआयतनेसु, अयं ओतरणो हारो.
तत्थ कतमो सोधनो हारो? येनारम्भेन इदं सुत्तं भासति सो आरम्भो नियुत्तो.
अधिट्ठानोति छन्नमतिवस्सतीति एकत्तताय पञ्ञत्तं. किंकारणं? इदं हि अतिवस्सतीति इमस्स च अतिवस्सति एवञ्च अतिवस्सतीति अयं वेमत्तताय या सुणसाधारणेहि लक्खणेहि पञ्ञापियति, सा एकत्तपञ्ञत्ति.
तत्थ कतमो परिक्खारो? यञ्च तं अतिवस्सियन्ति, तस्स द्वे हेतू द्वे पच्चया अकुसलपसुतेव ¶ वाचकत्ताभिरति च. इमे द्वे अयोनिसोमनसिकारो च कुसला धम्मा वोपसग्गा च, इमे द्वे पच्चया.
तत्थ कतमो समारोपनो? छन्नमतिवस्सतीति वेमति पस्सतीति छन्नं यं परिग्गहितुं यं अदेसितुं अप्पस्सुतं यं कथंकथा विभूतेन ¶ अकुसलमूलेन यं तण्हाय च ते वड्ढति दोसाति सन्नित्वा ते अप्पसक्खयेन सङ्खारा. सङ्खारपच्चया विञ्ञाणं याव जरामरणं, अयं समारोपनो ¶ . यं पुन तथा देसना, तस्सेव अकुसला धम्मा वुद्धिं विरूळ्हिं वेपुल्लतमापज्जति तस्स सङ्खारा निरोधा, अयं समारोपनो.
१०२. चत्तारो पुग्गला [पस्स अ. नि. ४.८५] तमो तमपरायनोति…पे… तत्थ कतमो वुच्चते तमो नाम? यो तमो अन्धकारो, यथा वुत्तं भगवता ‘‘यथा अन्धकारे तस्मिं भयानके सकम्पिधातुपुरिसो न पस्सति, एवमेव अञ्ञाणतो तमोपनन्धकारो पापकसकम्मसविपाकं न सद्धो होति. इति एवं लक्खणता अञ्ञाणं तमो अविज्जा मोहो, येन सत्ता यथाभूतं नप्पजानन्ति, इति वुच्चति तमोति. सो तिण्णं चक्खूनं तमो मंसचक्खुनो दिब्बचक्खुनो पञ्ञाचक्खुनो, इमेसं चक्खूनं इध तमो निद्दिसियति अञ्ञाणन्ति. तत्थ कतमं अञ्ञाणं अदस्सनं? अथ निस्सये यं पुब्बन्ते अञ्ञाणं अपरन्ते अञ्ञाणं पुब्बन्तापरन्ते अञ्ञाणं हेतुम्हि अञ्ञाणं पच्चयम्हि अञ्ञाणं तस्स अञ्ञाणिनो समाधिभूतस्स एसो निस्सन्दो. यं न जानाति इदं सेवितब्बं इदं न मनसिकातब्बन्ति. सो तेन तमेन निद्दिसियति तमोपि यथा वुच्चति. मूळ्होति एवं चेतना. तेन तमेन सो पुग्गलो वुच्चति. तमोति ¶ सो तेन तमेन असमूहतेन असमुच्छिन्नेन तप्परमो भवति तप्परायनो, अयं वुच्चति पुग्गलो तमो तमपरायनोति. परायनोयेव धम्मो मनसिकातब्बो सो तमो दहति अञ्ञचित्तं उपट्ठपेति. ते चस्स धम्मा निज्झानक्खमन्ति. सो सुतमयाय पञ्ञाय समनुपस्सति.
तत्थ कतमो तमो जोतिपरायनो? सो तेन पञ्ञावसेन इरियति एवं तस्सेव इरियन्तस्स परायनो भवति. अयं वुच्चते पुग्गलो तमो जोतिपरायनो.
तत्थ कतमो पुग्गलो जोति जोतिपरायनो [जोतिपरायनो (पी.)]? तत्थ वुच्चति जोति नाम यं तस्स चे तमस्स पटिपक्खेन ये च धम्मे अन्तमसो ञाणालोको, सो सुणधम्मो पुग्गलो तमो जोतिपरायनो, तत्थ वुच्चते, योयं पुग्गलो तमो जोतिपरायनो, सो यदि तथारूपं कल्याणमित्तं पटिलभति, यो नं अकुसलतो च निवारेति ¶ भावितकुसलताव भावी नियोजेतीति ¶ . एवञ्च सद्धम्मं देसेति. इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा. इमे धम्मा सेवितब्बा, इमे धम्मा न सेवितब्बा. इमे धम्मा भजितब्बा, इमे धम्मा न भजितब्बा. इमे धम्मा उपसम्पज्ज विहातब्बा, इमे धम्मा न उपसम्पज्ज विहातब्बा. इमे धम्मा मनसिकातब्बा, इमे धम्मा न मनसिकातब्बाति. पच्चते सञ्ञाय यथा सञ्ञायति सतिन्द्रियानि, सो एवं पजानाति. इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा. इमे धम्मा सेवितब्बा, इमे ¶ धम्मा न सेवितब्बा. इमे धम्मा भावेतब्बा, इमे धम्मा न भावेतब्बा. इमे धम्मा उपसम्पज्ज विहातब्बा, इमे धम्मा न उपसम्पज्ज विहातब्बा. इमे धम्मा मनसिकातब्बा, इमे धम्मा न मनसिकातब्बाति. सो ते धम्मे सुसुय्यति, सोतं ओदहति, अञ्ञं चित्तं उपट्ठपेति, ते चस्स धम्मा निज्झानक्खमन्ति, सो सुतमयाय पञ्ञाय समन्नागतो सो तेन पच्चयवसेन इरियति एवं तस्सेव इरियन्ति तप्परमो भवति तप्परायनो. अयं वुच्चते पुग्गलो तमो तमपरायनो.
तत्थ कतमो पुग्गलो जोति तमपरायनो? जोति नाम या तस्सेव तमस्स पटिपक्खेन ये धम्मा अन्तमसो ञाणालोको, सो पुन धम्मो. कतमा उच्चते? पञ्ञायतो पण्डितोति वुच्चते, सो एवं पजानाति. इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे धम्मा सावज्जा, इमे धम्मा अनवज्जा. इमे धम्मा सेवितब्बा, इमे धम्मा न सेवितब्बा. इमे धम्मा भावितब्बा, इमे धम्मा न भावितब्बा. इमे धम्मा उपसम्पज्ज विहातब्बा, इमे धम्मा न उपसम्पज्ज विहातब्बा. इमे धम्मा मनसिकातब्बा, इमे धम्मा न मनसिकातब्बा. इध पन पापमित्तसंसेवनो पापमित्तवसानुगो अकुसले धम्मे अभिवड्ढेति, कुसले धम्मे पजहति. सो तेन पमादेन पच्चयसञ्ञा अमनसिकत्वा अस्सतिअसम्पजञ्ञं आसेवति. तया यो पटिपक्खो तमो, सो पवड्ढेति. सो तमाभिभूतो परायनो तमपरमो चेव भवति. अयं ¶ वुच्चति पुग्गलो जोति तमपरायनो.
१०३. तत्थ कतमो पुग्गलो जोति जोतिपरायनो? तत्थ वुच्चते सोयं पुग्गलो कल्याणमित्तस्स सन्निस्सितो भवति सक्का संयोगी कुसलं ¶ गवेसी, सो कल्याणमित्ते उपसङ्कमित्वा परिपुच्छति, परिपञ्हयति? किं कुसलं, किं अकुसलं? किं सावज्जं, किं अनवज्जं? किं सेवितब्बं, किं न सेवितब्बं? किं भावितब्बं, किं न भावितब्बं? किं उपसम्पज्ज विहातब्बं, किं न उपसम्पज्ज विहातब्बं? किं मनसिकातब्बं, किं न मनसिकातब्बं? कथं संकिलेसो होति, कथं वोदानं होति? कथं पवत्ति होति, कथं निवत्ति ¶ होति? कथं बन्धो होति, कथं मोक्खो होति? कथं सक्कायसमुदयो होति, कथं सक्कायनिरोधो होति? सो एत्थ देसितं यथा उपट्ठितं तथा सम्पटिपज्जन्तो सो एवं पजानाति. इमे धम्मा कुसला, इमे धम्मा अकुसला. एवं…पे… याव कथं सक्कायसमुदयो होति, कथं सक्कायनिरोधो होतीति वित्थारेन कातब्बं. सो ते धम्मे अधिपाटिकङ्खाति एवं लक्खणं ञाणं विज्जा आलोकं वड्ढेति. सो पुग्गलो तप्परमो भवति तप्परायनो, अयं वुच्चते पुग्गलो जोति जोतिपरायनो.
तत्थ कतमो पुग्गलो तमो तमपरायनो? यो अकुसलं धम्मं दीपेति. तं भावनाय हीनासु गतीसु उपपत्तिं दस्सेति, तप्परमो भवति तप्परायनो. अयं वुच्चते पुग्गलो तमो तमपरायनो.
तत्थ यो पुग्गलो तमो जोतिपरायनो? सो तमेन अकुसलस्स कम्मस्स विपाकं दस्सेति. तमेति यं चक्खु कल्याणमित्तस्स येन अकुसले धम्मे पजहति, कुसले धम्मे अभिवड्ढति.
तत्थ ¶ यो च पणीतासु गतीसु उपपत्तिं दस्सेति, तप्परमो तेन वुच्चते तमो जोतिपरायनो.
तत्थ यो पुग्गलो जोति तमपरायनो? कुसलस्स कम्मविपाकं दस्सेति. यं चक्खु पापमित्तसंसग्गेन पापमित्तुपसेवेन पापमित्तवसानुगो अकुसलं धम्मं अभिवड्ढति, तं भावनाय हीनासु गतीसु उपपत्तिं दस्सेति. तप्परमो तेन वुच्चते जोति तमपरायनो.
तत्थ यो पुग्गलो जोति जोतिपरायनो सो जोतिता पभाता [जोतितभावताय (पी.)] याव पणीतासु गतीसु उपपत्तिं दस्सेति. तप्परमो तेनाह जोति जोतिपरायनो.
जोतितमपरायनेन ¶ दस अकुसलानं कम्मानं उदयं दस्सेति. तमेन पुग्गलेन अकुसलानं कम्मानं विपाकं दस्सेति. न अकुसलानं धम्मानं विपाकं दस्सेति. तमेन अट्ठ मिच्छत्तानि दस्सेति. जोतिना अट्ठ सम्मत्तानि दस्सेति. जोतिना तमपरायनेन दस अकुसलकम्मपथे दस्सेति. जोतिना पणीतत्तं दस्सेति. तमेन जोतिपरायनेन अतपनीयं धम्मं दस्सेति. जोतिना तमपरायनेन तपनीयं धम्मं दस्सेति. अयं सुत्तत्थो.
१०४. तत्थ ¶ कतमो देसना हारो? इमम्हि सुत्ते किं देसितं? तत्थ वुच्चते इमम्हि सुत्ते कुसलाकुसला धम्मा देसिता. कुसलाकुसलानञ्च धम्मानं विपाको देसितो. हीनप्पणीतानञ्च सत्तानं गति नानाकारणं देसितं. अयं देसना हारो.
तत्थ कतमो विचयो हारो? अकुसलस्स ¶ कम्मस्स यो विपाकं पच्चनुभोति. तत्थ ठितो अकुसले धम्मे उप्पादियति विचयन्तं युज्जति. कुसलस्स कम्मस्स यो विपाकं पच्चनुभोति. तत्थ ठितो कुसले धम्मे उप्पादियति विचयन्तं युज्जति. अयं विचयो युत्ति च.
तत्थ कतमो पदट्ठानो हारो? यो पुग्गलो जोति, सो पच्चवेक्खणाय पदट्ठानं. यो पुग्गलो तमो, सो तमादिन्नं वानुपस्सनाय पदट्ठानन्ति दस्सेति. तमेन जोतिपरायनेन अप्पमादस्स पदट्ठानं दस्सेति, तमो अविज्जाय च दिट्ठिया च पदट्ठानं दस्सेति. जोतिना तमपरायनेन पमादस्स च दिट्ठिया च पदट्ठानं दस्सेति. अयं पदट्ठानो.
तत्थ कतमो लक्खणो हारो? तमेन तमपरायनेन तमोति अविज्जाय निद्दिट्ठाय सब्बकिलेसधम्मा निद्दिट्ठा होन्ति. तमेन जोतिपरायनेन जोतिविज्जाय निद्दिट्ठाय सब्बे बोधिपक्खियधम्मा निद्दिट्ठा होन्ति. जोतितमपरायनेन पमादो निद्दिट्ठो होति. तमेन जोतिपरायनेन अप्पमादो निद्दिट्ठो होति. अयं लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इमम्हि सुत्ते भगवतो को अधिप्पायो? ये सत्ता नीचकुलिनो, न ते इमं सुत्वा कुसले धम्मे समादाय वत्तिस्सन्ति. ये सत्ता उच्चकुलिनो, ते इमं धम्मदेसनं सुत्वा ¶ भिय्योसो मत्ताय कुसले धम्मे समादाय वत्तिस्सन्तीति. अयं चतुब्यूहो हारो. भूमियं उपदेसो.
तत्थ कतमो आवट्टो हारो? या अविज्जातो पभूति तण्हा, अयं समुदयो. यो तमो तमपरायनो, इदं दुक्खं. इमानि द्वे सच्चानि दुक्खञ्च समुदयो च जोति येन सुत्तेन धम्मेन पञ्ञापियति, सो ¶ धम्मो पञ्ञिन्द्रियस्स पदट्ठानं. तेन अमोहेन तीणि कुसलमूलानि पारिपूरिं गच्छन्ति सग्गस्स पदट्ठानं.
तत्थ कतमा विभत्ति? तमो तमपरायनोति न एकंसेन. किं कारणं? अत्थि तमो च ¶ भवो अपरापरियवेदनीयेन च कुसलेन जोतिना पुग्गलेन सहोपत्तिभावे. अत्थि जोति च भवो अपरापरियवेदनीयेन च अकुसलेन तमेन पुग्गलेन सहोपत्तिभावे परिवत्तना तमेसु पटिपक्खोति जोतिना तमपरायनो.
तत्थ कतमो वेवचनो? यो तमो, सो एवं अत्तब्यापादाय पटिपन्नो, सो अस्सद्धाय बालो अकुसलो अब्यत्तो अनादीनवदस्सी. यो जोति, सो अत्तहिताय पटिपन्नो पण्डितो कुसलो ब्यत्तो आदीनवदस्सी. अयं वेवचनो.
तत्थ कतमा पञ्ञत्ति? सो पुग्गलो विपाकपञ्ञत्तिया पञ्ञापियति, अकुसले परियादिन्नता पञ्ञापियति. जोतिकुसलधम्मुपपत्तिपञ्ञत्तिया पञ्ञापियति कुसलधम्मविपाकपञ्ञत्तिया चाति.
ओतरणोति ये अविज्जापच्चया सङ्खारा यञ्च जरामरणं या च अविज्जा, तं पदट्ठानं, निद्देसेन विज्जुप्पादो अविज्जानिरोधो यो याव जरामरणनिरोधो, इमे द्वे धम्मा सङ्खारक्खन्धपरियापन्ना. धम्मधातु धम्मायतनञ्च पदट्ठानं निद्देसेन धातूसु.
तत्थ कतमो सोधनो? इमस्स सुत्तस्स देसितस्स आरम्भो. अधिट्ठानोति ¶ तमोति भगवा ब्रवीति, न एकं पुग्गलं देसेति. यावता सत्तानं गति, तत्थ ये दुच्चरितधम्मेन उपपन्ना, ते बहुलाधिवचनेन तमो निद्दिसति. या जोति सब्बसत्तेसु कुसलधम्मोपपत्ति सब्बं तं जोतीति अभिलपति अयमेकता पच्चयो योनिसोमनसिकारपञ्ञत्ति चतुन्नं महाभूतानं पुग्गलानं.
तत्थ ¶ कतमो परिक्खारो? अकुसलस्स पापमित्तता पच्चयो, अयोनिसो मनसिकारो हेतु. कुसलस्स कल्याणमित्तता पच्चयो, योनिसो मनसिकारो हेतु.
तत्थ कतमा समारोपनाति? इधेकच्चो नीचे कुले पच्चाजातो होतीति नीचे कुले पच्चाजातो रूपेसु सद्देसु गन्धेसु रसेसु फस्सेसु, सो उपपन्नो सब्बम्हि मानुस्सके उपभोगपरिभोगे. जोति पणीतेसु कुसलेसु उपपन्नो सब्बम्हि मानुस्सके उपभोगपरिभोगे उपपन्नोति.
१०५. तत्थ ¶ कतमं संकिलेसभागियं निब्बेधभागियं च सुत्तं? न तं दळ्हं बन्धनमाहु धीराति गाथा. केन कारणेन तं बन्धनं दळ्हं? चतूहि कारणेहि इस्सरियेन सक्का मोचेतुं धनेन वा अञ्ञेन वा याचनाय वा परायनेन वा. येसु च अयं रागो मणिकुण्डलेसु पुत्तेसु दारेसु च या अपेक्खा, इदमस्स चेतसिकबन्धनं. तं न सक्का इस्सरियेन वा धनेन वा अञ्ञेन वा याचनाय वा परायनेन वा मोचेतुं. न च तत्थ कोचि अत्थि ¶ पाटिभोगो. इमिना बन्धनतो मोचयित्थाति देवो वा मनुस्सो वा तदिदं बन्धनं रागानुसयेन च छसु बाहिरेसु च आयतनेसु बन्धति. रूपेसु रूपतण्हा बन्धति, याव धम्मेसु धम्मतण्हा. यो इध लोके बन्धो परलोकस्मिं बन्धो नीयति. सो बन्धो जायति, बन्धो मीयति. बन्धो अस्मा लोका परं लोकं गच्छति. न सक्का मोचेतुं अञ्ञत्र अरियमग्गेन इमञ्च बन्धनं. मरणभावञ्च उपपत्तिभावञ्च भयतो विदित्वा छन्दरागं पजहति. सो इमं छन्दरागं पजहित्वा अतिक्कमति. अयञ्च लोको इतो परं दुतियो.
तत्थ यं बन्धनासङ्खारानं पहानं इदं वुच्चति उभयेसु ठानेसु वीरियं, गन्धपरिवातो [गन्थपरिवसो (पी.) गन्थपरिवुतो (क.)] सुमुनि नोपलिम्पति. तथेव परिग्गहेसु पुत्तेसु दारेसु च अवूळ्हो सल्लोति तस्सेव तण्हाय पहानं दस्सेति. अयं तण्हामूलस्स पहाना वरे [अहनावरे (पी.), अहनावरो (क.)] अप्पमत्तोति कामो पमादवत्तति पहानाय नेक्खम्माभिरतो अप्पमादविहारी भवति. तस्स आसयं पहानाय नेव इमं लोकं आसीसति न परलोकं. न इधलोकं निस्सितं, पियरूपं सातरूपं आकङ्खति. नापि परलोकं निस्सितं पियरूपं सातरूपं ¶ आकङ्खति, तेन वुच्चते ‘‘नासीसते लोकमिमं परं लोकञ्चा’’ति. यं तस्स पहानं तं छेदनं अट्ठकवग्गियेसु मुनि निद्दिट्ठो. सो इध विरोधो अट्ठकवग्गियेसु नासीसनं इध अनाथा. तथायं तण्हाय तस्स परिग्गहस्स वत्थुकामस्स ¶ एकगाथाय एते सब्बे कामा दस्सिता. तेन भगवा देसेति ‘‘एतम्पि छेत्वान परिब्बजन्ति अनपेक्खिनो सब्बकामे पहाया’’ति. इमिस्सा गाथाय द्विधा निद्देसो संसन्दननिद्देसो च समयनिद्देसो च, यथा अयं गाथा संकिलेसभागियञ्च निब्बेधभागियञ्च, एवं ताय गाथाय संकिलेसभागियञ्च निब्बेधभागियञ्च विसज्जना. एवं गाथा सब्बगाथासु ब्याकरणेसु वा निद्दिट्ठं सुत्तं.
१०६. तत्थ कतमा देसना? इमं सुत्तं केनाधिप्पायेन देसितं. ये रागचरिता सत्ता, ते कामे पजहिस्सन्तीति अयं तत्थ भगवतो अधिप्पायो.
तत्थ कतमो विचयो? यस्स दसवत्थुका किलेसा उत्तिण्णा वन्ता विदिता. कतमे दसविधाति ¶ , किलेसकामा च ओरम्भागियउद्धम्भागिया च संयोजना दसवत्थुकानि आयतनानि, अयं विचयो.
तत्थ कतमा युत्ति? ये सारत्ता ते गाळ्हबन्धनेन बन्धन्ति अत्थि एसा युत्ति.
तत्थ कतमो पदट्ठानो? सारत्तो मणिकुण्डलेसु ममंकारस्स पदट्ठानं. अपेक्खाति अतीतवत्थुस्स सरागस्स पदट्ठानं. एतम्पि छेत्वाति भावनाय पदट्ठानं.
तत्थ कतमो लक्खणो? सारत्तचित्तो मणिकुण्डलेसु यो अहंकारे विसत्तो ममंकारे विसत्तो, यो पुत्तदारे सारत्तो. खेत्तवत्थुस्मिं सारत्तो. अयं ¶ लक्खणो हारो.
तत्थ कतमो चतुब्यूहो हारो? इध सुत्ते भगवतो को अधिप्पायो. ये निब्बानेन छन्दिका भविस्सन्ति, ते पुत्तदारे तण्हं पजहिस्सन्ति. अयं तत्थ भगवतो अधिप्पायो. इमानि चत्तारि सच्चानि.
तत्थ कतमो आवट्टो? या पुत्तदारे तण्हा, अयं समुदयो. ये उपादिन्नक्खन्धा, ते ये च बाहिरेसु रूपेसु रूपपरिग्गहो, इदं दुक्खं, यं ¶ तत्थ छेदनीयं, अयं निरोधो. येन भिज्जति, अयं मग्गो. विभत्तीति नत्थि विभत्तिया भूमि, परिवत्तनोति पटिपक्खो निद्दिट्ठो.
तत्थ कतमो वेवचनो? निद्दिट्ठो वेवचनो. तत्थ कतमो ओतरणो? अत्थि तण्हा एको सत्तो ओतिण्णो तप्पच्चया विञ्ञाणं याव जरामरणं. या तत्थ वेदना, अयं अविज्जा विज्जुप्पादा अविज्जानिरोधो याव जरामरणनिरोधो.
तत्थ कतमो सोधनो? सुद्धो गाथाय आरम्भो. तत्थ कतमो अधिट्ठानो? न तं दळ्हं बन्धनमाहु धीराति एकत्तताय पञ्ञत्ता, न वेमत्तताय. चत्तारो रागा कामरागो रूपरागो भवरागो दिट्ठिरागो चाति एकत्तताय पञ्ञत्ता.
तत्थ कतमो परिक्खारो? येसं रागो मणिकुण्डलेसु तस्स सुभसञ्ञा हेतु, अनुब्यञ्जनसो ¶ च निमित्तग्गाहिता पच्चयो. याय ते छिन्नानि तस्स असुभसञ्ञा हेतु, निमित्तग्गहणअनुब्यञ्जनग्गहणविनोदनं पच्चयो.
तत्थ ¶ कतमो समारोपनो? सारत्तो मणिकुण्डलेसु सम्मूळ्हविधो दुट्ठातिपि एतम्पि [एवम्पि (पी. क.)] छेत्वान परिब्बजन्तीति तं परिञ्ञातत्थं परिवज्जितत्थं पजहिता, अयं समारोपनो.
१०७. यं चेतसिकं यं पकप्पितं वित्थारेन पच्चयो, यं वा चेतसिकं कायिकं चेतसिकं कम्मं. किंकारणा? चेतसिका हि चेतना मनोकम्माति वुच्चते, सा चेतनाकम्मं, यं चेतसिकं इमं कायिकञ्च वाचसिकञ्च इमानि तीणि कम्मानि निद्दिट्ठानि. कायकम्मं वचीकम्मञ्च तानि कुसलानि पियं कायेन च वाचाय च आरभति परामसति, अयं वुच्चति सीलब्बतपरामासो. सङ्कप्पना ते तिविधा सङ्खारा पुञ्ञमया अपुञ्ञमया आनेञ्जमया, तप्पच्चया विञ्ञाणं ते आरम्मणमेतं होति विञ्ञाणस्स ठितिया. या सुभसञ्ञा सुखसञ्ञा अत्तसञ्ञा च. इदं चेतसिकं. यं रूपूपगं विञ्ञाणं तिट्ठति रूपारम्मणं रूपपतिट्ठितं नन्दूपसेचनं वुद्धिं विरूळ्हिं वेपुल्लतं गच्छति, अयं सङ्कप्पना, इति यं विञ्ञाणट्ठितीसु ¶ ठितं पठमाभिनिब्बत्तिआरम्मणवसेन उपादानं, इदं वुच्चति चेतसिकन्ति.
तत्थ ठितस्स अरूपस्स या निकन्ति अज्झोसानं, इदम्पि सकम्पितं मनापिकेसु रूपेसु पियरूपसातरूपेसु आभोगो, इदं चेतसिकं. यं चेतेति सत्तेसु [सत्तसु (पी.)] मनापिकेसु अभिज्झाकायगन्थो पटिघानुसयेसु ब्यापादकायगन्थो सब्बे चत्तारो गन्था, अयं ¶ पञ्चसु कामगुणेसु पठमाभिनिपातो चित्तस्स या चेतना यस्स तत्थ अस्सादानुपस्सिस्स अनेका पापका अकुसला धम्मा चित्तं अरूपवतियो होन्ति. पुग्गलो रागानुबन्धिभूतो तेहि किलेसकामेहि यथा कामकरणीयो, अयं वुच्चते कामेसु पकप्पना. एवं सब्बे चत्तारो ओघा. यं तेहि कामेहि संयुत्तो विहरति भावितो अज्झोसन्नो, अयं चेतना. यस्स तथायं अवीतरागस्स अधिगतपेमस्स तस्स विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा दुक्खानुपरिवत्तितं विञ्ञाणं होति सरितस्स वयधम्मसमुप्पादो चित्तं परियादियति, इदं वुच्चति पकप्पितन्ति.
एकमेकस्स चेतेति च पकप्पेति च विञ्ञाणस्स ठिति या होति, सा च ठिति द्विधा आरम्मणट्ठिति च आहारट्ठिति च. तत्थ या आरम्मणट्ठिति, अयं नामरूपस्स पच्चयो ¶ . या आहारट्ठिति या पुनब्भवाभिनिब्बत्तिका ठिति या च पोनोभविका ठिति, अयं वुच्चति आरम्मणं. तं होति विञ्ञाणस्स ठितिया तस्स विञ्ञाणपच्चया नामरूपं याव जरामरणञ्च चेतेति, अथ च पुन पत्थयते यतो न पोनोभविका अनागतवत्थुम्हि, अयं पटिपक्खो निद्दिट्ठो. न चेतेति न पत्थयति अथ च दूसेतीति दुविधो निद्देसो. अस्स पुब्बे होति तं चेतसिकं तं पकप्पितं असमूहतं तप्पच्चया, अयं विञ्ञाणस्स ठिति होति.
१०८. अथ ¶ वा तस्स अनुसया आविभवन्ति तप्पच्चया तस्स पुनब्भवो निब्बत्तति. अथ वा नं संकियते अप्पेतु आगारे वा, सुखुमा वा सन्ति वा न संकियते कामे तं एवं निच्चेसुपि आगारेसु जातो होति. तं नयति यं नो कप्पेतुं एवं सङ्खारा चेतिता पकप्पिता च आरम्मणभूता ¶ होन्ति, या च चेतना या च पकप्पना यञ्च वत्थु निब्बत्तं, उभोपि एते आरम्मणं विञ्ञाणस्स तथा चेतनाय च सङ्कप्पनाय च पत्थनाय च भूता सत्ता चेतेति च सङ्कप्पेति च. यं गवेसना न च चेतेति न च सङ्कप्पेति. कतमे च सत्ता भूता? ये च तनुजातअण्डजापि अण्डका अनुभिन्ना संसेदजा न च सम्भिन्ना इमे भूता. कतमे सम्भवेसिनो गब्भगता अण्डगता संसरन्तो इमे न चेतेति न पत्थेति न च सङ्कप्पेति. अनुसये न च पुनब्भवो निब्बत्तीति? ये भूता सत्ता ये सम्भवेसिनो, ते थावरा. ये वा सतो चेतेन्ति पत्थेन्ति च ये थावरा. ते न च चेतेन्ति, न च पत्थेन्ति, न च सङ्कप्पेन्ति, अनुसयेन च संसरन्ति.
अपरो परियायो. ये अरियपुग्गला सेक्खा, तत्थ ते न च चेतेन्ति, न च सङ्कप्पेन्ति, अनुसयेन पुन उप्पज्जन्ति.
अपरो परियायो. सुखुमा पाणा भूमिगता उदकगता चक्खुनो आपाथं नागच्छन्ति, ते न च चेतेन्ति, न च सङ्कप्पेन्ति, अनुसयेन च संसरन्ति.
अपरो परियायो. बाहिका सब्बे भिक्खू अभिमानिका, ते न च चेतेन्ति, न च पत्थयन्ति, अनुसयेन च संसरन्ति, न च चेतेन्ति, न च सङ्कप्पेन्ति, न च अनुसेन्ति. आरम्मणम्पेतं ¶ न होति विञ्ञाणस्स ठितिया.
न च चेतेतीति परियुट्ठानसमुग्घातं दस्सेति. न च अनुसेतीति अनुसयसमुग्घातं दस्सेति ¶ . न च चेतेतीति ओळारिकानं किलेसानं पहानं दस्सेति. न च अनुसेतीति सुखुमानं किलेसानं पहानं दस्सेति. न च चेतेतीति येन भूमि च न च पत्थयन्तीति सकदागामी अनागामी, न च अनुसेतीति अरहं, न च चेतेतीति सीलक्खन्धस्स पटिपक्खेन पहानं दस्सेति, न च पत्थयतीति समाधिक्खन्धस्स पटिपक्खेन पहानं दस्सेति, न च अनुसयतीति पञ्ञाक्खन्धस्स पटिपक्खेन पहानं दस्सेति, न च चेतेतीति अपुञ्ञमयानं सङ्खारानं पहानं दस्सेति, न च पत्थयतीति पुञ्ञमयानं सङ्खारानं पहानं दस्सेति, न च अनुसेतीति आनेञ्जमयानं सङ्खारानं पहानं दस्सेति, न च चेतेतीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, न च पत्थयतीति अञ्ञिन्द्रियं, न च अनुसयतीति अञ्ञाताविनो इन्द्रियं. न च चेतेतीति मुदुका इन्द्रियभावना, न च पत्थयतीति ¶ मज्झइन्द्रियभावना, न च अनुसेतीति अधिमत्ता इन्द्रियभावना. अयं सुत्तत्थो.
१०९. तत्थ कतमा देसना? इध सुत्ते चत्तारि सच्चानि देसितानि. यञ्च चेतयितं यञ्च पकप्पितं अत्थि एतं आरम्मणं चित्तं पतिट्ठति विचिनति [विचिनयति (पी. क.)] युज्जति. न च चेतेतीति न च पत्थयतीति अत्थि एवं आरम्मणं अनुसये विञ्ञाणमिति विचिनियति युज्जति न च चेतेति न च पत्थयति. अनुसयप्पहाना विञ्ञाणट्ठितिं न गवेसन्ति, विचियन्तं युज्जति. अयं युत्तिविचयो.
तत्थ कतमो पदट्ठानो? चेतना ¶ परियुट्ठानं चेतनापरियुट्ठानस्स पदट्ठानं. सङ्कप्पनं उपादानस्स पदट्ठानं. अनुसयो परियुट्ठानस्स पदट्ठानं. तेसं छन्दरागविनासाय भावना भवरागस्स पहानं.
तत्थ कतमो लक्खणो? यं चेतसिकन्ति वेदयितं पकप्पितं उग्गहितं विञ्ञातं तब्बिञ्ञाणं आरम्मणम्पि पच्चयोपि.
तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अधिप्पायो? ये पुनब्भवं न इच्छन्ति, ते न चेतयिस्सन्ति न च पत्थयिस्सन्तीति, अयं अधिप्पायो.
आवट्टोति या च चेतना पत्थना च अनुसयो च विञ्ञाणट्ठितिपहाना च, इमानि द्वे सच्चानि. विभत्तीति नत्थि विभत्तिया भूमि. परिवत्तना पन पटिपक्खं सुत्तं.
तत्थ ¶ कतमो वेवचनो? चेतना रूपसञ्चेतना यावधम्मसञ्चेतना. यो अनुसयो, ते सत्त अनुसया.
पञ्ञत्तीति चेतनापरियुट्ठानं पञ्ञत्तिया पञ्ञत्ता. सङ्कप्पनं उपादानपञ्ञत्तिया पञ्ञत्तं. अनुसयो हेतुपञ्ञत्तिया पञ्ञत्तो. विञ्ञाणट्ठिति उपपत्तिहेतुपञ्ञत्तिया पञ्ञत्ता. चेतना सङ्कप्पना अनुसयो समुच्छेदो छन्दरागविनयपञ्ञत्तिया पञ्ञत्तो. पठमे केचि द्वीहि परिवत्तकेहि पटिच्चसमुप्पादो इदप्पच्चयताय मज्झपञ्ञत्ति.
ओतरणोति ¶ द्वीहि परिवत्तकेहि दुक्खञ्च समुदयो च मज्झिमकेहि मग्गो च निरोधो च. सोधनोति सुत्ते सुत्तस्स आरम्भो.
अधिट्ठानोति ¶ यञ्चेतयितं सब्बं अधिट्ठानेन एकत्ताय पञ्ञत्तं. सङ्कप्पितन्ति उपादानेकत्ताय पञ्ञत्तं. विञ्ञाणं एकत्ताय पञ्ञत्तं.
परिक्खारोति सुभञ्च आरम्मणं अयोनिसो मनसिकारो चेतना हेतुपच्चयताय पच्चयो. विञ्ञाणस्स पतिट्ठानो धम्मो आरम्मणपच्चयताय पच्चयो. तस्स मनसिकारो हेतुपच्चयताय पच्चयो.
तत्थ कतमो समारोपनो? इदं सुत्तं सञ्ञितं तत्थ चेतेति विसज्जना इति निद्दिसितब्बा. तस्स दिट्ठिया विञ्ञाणपच्चया नामरूपं याव जरामरणं, अयं समारोपनो. आरम्मणमेतं न होति विञ्ञाणस्स ठितिया, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा याव जरामरणनिरोधो.
११०. तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं? अयं लोको [पस्स उदा. ३० उदाने] सन्तापजातो याव ये हि केचि समणा वा ब्राह्मणा वा भवेन भवस्स विप्पमोक्खमाहंसु. संकिलेसभागियं उपधिं हि पटिच्च दुक्खमिदं सम्भोति, या ता पन तण्हा पहीयन्ति, भवं नाभिनन्दतीति निब्बेधस्स निब्बुतस्स [निच्चुतस्स (पी. क.)] भिक्खुनो अनुपादाय पुनब्भवो न होति. उपच्चगा सब्बभवानि तादीति असेक्खभागियं.
तत्थ सन्तापजातोति रागजो सन्तापो दोसजो मोहजोति. तेसं सत्तानं ठानं दस्सेति ¶ . लोको सन्तापजातोति फस्सो तिविधो सुखवेदनीयो दुक्खवेदनीयो अदुक्खमसुखवेदनीयो. तत्थ सुखवेदनीयो फस्सो रागसन्तापो, दुक्खवेदनीयो दोससन्तापो, अदुक्खमसुखवेदनीयो मोहसन्तापो. यथा ¶ च भगवा आह पठमकस्स वलाहकस्स गोमग्गे [कोमग्गे (पी. क.) पस्स अ. नि. ३.३५] येहि गहपतिपुत्त रागजेहि दोसजेहि मोहजेहि सन्तापेहि दुक्खं सुपति, ते मम सन्तापा न सन्ति.
रोगं ¶ वदति अत्ततोति तेहि सन्तापेहि सन्तापितो तिविधं विपल्लासं पटिलभति सञ्ञाविपल्लासं चित्तविपल्लासं दिट्ठिविपल्लासं. तत्थ असुभे सुभन्ति सञ्ञाविपल्लासो. दुक्खे सुखन्ति चित्तविपल्लासो. अनिच्चे निच्चन्ति अनत्तनि अत्ताति दिट्ठिविपल्लासो.
यथा चित्तस्स विपल्लासो सञ्ञादिट्ठिते तिविधा वितक्का – चित्तवितक्को विपल्लासो सञ्ञावितक्को विपल्लासो दिट्ठिवितक्को विपल्लासोपि. तत्थ अविज्जा विपल्लासो गोचरा गतिपतेय्यभूमि, यथा हि तं सञ्जानाति यथा विजानाति यथा सञ्जानाति च विजानाति च. यथा खन्ति चेतेति इमे चत्तारो विपल्लासा सत्ता येहि चतुब्बिधं अत्तभाववत्थुं रोगभूतं गण्डभूतं ‘‘अत्ता’’ति वदन्ति. रोगं वदति अत्ततोति अयं आवट्टो. येन येन हि मञ्ञति ततो तं होति अञ्ञथाति सुभन्ति मञ्ञति न तथा होति. एवं सुखन्ति निच्चं अत्ताति सो अञ्ञथा भवमेव सन्तं अनागतं भवं पत्थयति, तेन वुच्चति ‘‘भवरागो’’ति. भवमेवाभिनन्दति, यं अभिनन्दति, तं दुक्खन्ति पञ्चक्खन्धे निद्दिसियति. यञ्च तप्पच्चया सोकपरिदेवदुक्खं तस्स हि भावेस्सति. एत्तावता संकिलेसो होति. पहानत्थं खो पन ब्रह्मचरियं ¶ वुस्सति. तिण्णं सन्तापानं छन्दरागविनयो होति.
उपधिं हि पटिच्च दुक्खमिदं भवतीति ये भवमेवाभिनन्दन्ति यस्स भावेस्सति, तं दुक्खं तस्स दुक्खस्स पहानमाह. सब्बसो उपादानञ्च यं नत्थि दुक्खस्स सम्भवोति चत्तारो विपल्लासा यथा निद्दिट्ठउपादानमाह. तस्स पठमो विपल्लासो कामुपादानं, दुतियं दिट्ठुपादानं, ततियं सीलब्बतुपादानं, चतुत्थं अत्तवादुपादानं, तेसं यो खयो नत्थि दुक्खस्स सम्भवो उपधि निदानं दुक्खनिरोधमाह. एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो विभवतण्हा न होति. विभवं नाभिनन्दतीति दस्सनभूमिं मन्तेति सब्बसो तण्हक्खयं निब्बानन्ति द्वे विमुत्तियो कथेति रागविरागञ्च अविज्जाविरागञ्च. तस्स भिक्खुनोति अनुपादिसेसनिब्बानधातुं मन्तेति. अयं सुत्तस्स अत्थनिद्देसो.
१११. तत्थ ¶ कतमो विचयो? यस्स यत्थ परिळाहेति तस्स परिडय्हन्तस्स सो यथाभूतं नत्थि निब्बिन्दति च, अयं विचयो च युत्ति च. पदट्ठानो ¶ रागजो परिळाहो सुखिन्द्रियस्स दोमनस्सिन्द्रियस्स च पदट्ठानं. दोसजो परिळाहो सुखिन्द्रियस्स दोमनस्सिन्द्रियस्स च पदट्ठानं. मोहजो परिळाहो उपेक्खिन्द्रियस्स दोमनस्सिन्द्रियस्स च पदट्ठानं.
तत्थ कतमो लक्खणो हारो? फस्सपरेतो वेदनापरेतो सञ्ञापरेतोपि सङ्खारपरेतोपि येन येन मञ्ञति यदि सुभनिमित्तेन यदि सुखनिमित्तेन यदि निच्चनिमित्तेन यदि अत्तनिमित्तेन असुभे सुभन्ति मञ्ञति, एवं सब्बं रागजे परिळाहे वुत्ते चत्तारो परिळाहा वुत्ता भवन्ति. रागजो दोसजो मोहजो दिट्ठिजो ¶ च रागं वदामीति अत्ततो वदति. सब्बानि पन्नरस पदानि अनिच्चं दुक्खन्ति.
तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अधिप्पायो? ये परिळाहेन न अच्छन्ति ते भवं नाभिनन्दन्ति. ये भवं नाभिनन्दन्ति, ते परिनिब्बायिस्सन्ति. अयं अधिप्पायो.
तत्थ कतमो आवट्टो? संकिलेसभागियेन दुक्खञ्च समुदयञ्च निद्दिसति. निब्बेधभागियेन मग्गञ्च निरोधञ्च.
तत्थ कतमा विभत्ति? सन्तापजातो रोगजातो रोगं वदति अत्ततो तं न एकंसेन होति अमनसिकारा सन्तापजातो खो न च रोगं अत्ततो वदति.
तत्थ कतमो परिवत्तनो? पक्खपटिपक्खनिदस्सनत्थं भूमि परिवत्तनाय.
तत्थ कतमो वेवचनो हारो? रोगञ्च अत्ततो वदति सल्लं अत्ततो वदति. पन्नरस पदानि सब्बानि वत्तब्बानि.
तत्थ कतमा पञ्ञत्ति? सन्तापजातोति दोमनस्सपदट्ठानं. सब्बे वचनपञ्ञत्तिया पञ्ञपेति. रोगं वदति अत्ततो विपल्लासो संकिलेसपञ्ञत्तिया पञ्ञपेति. यं नाभिनन्दति, तं ¶ दुक्खन्ति विपल्लासनिक्खेपपञ्ञत्तिया पञ्ञत्ता. ते अकतसत्ता लोका मज्झेन वेमत्तताय पञ्ञत्ता.
तत्थ कतमो ओतरणो? सन्तापजातोति तीणि अकुसलमूलानि, ते सङ्खारा सङ्खारक्खन्धपरियापन्ना, धातूसु धम्मधातु, आयतनेसु ¶ धम्मायतनं. इन्द्रियेसु इत्थिन्द्रियं पुरिसिन्द्रियञ्च पदट्ठानं.
तत्थ ¶ कतमो सोधनो? सुद्धो सुत्तस्स आरम्भो.
तत्थ कतमो अधिट्ठानो हारो? परिळाहोति ये सत्ता लोका एकत्तपञ्ञत्तिया पञ्ञत्ता, ते अकतसत्ता लोका मज्झेन वेमत्तताय पञ्ञत्ता.
तत्थ कतमो परिक्खारो? सन्तापजातोति अयोनिसो मनसिकारो हेतु, विपल्लासञ्च पच्चयो. तत्थ द्वीहि धम्मेहि अत्ता अभिनिविट्ठा चित्तञ्च चेतसिकञ्च धम्मे उभयानि तस्स विपरीतेन परामसतो. अपरो परियायो, चेतसिकेहि धम्मेहि अत्तसञ्ञा अनत्तसञ्ञा समुग्घातेति. अपरो परियायो. अनिच्चसञ्ञा चेतसिकेसु धम्मेसु, न तु अत्तसञ्ञा. इदं वुच्चति चित्तन्ति वा मनोति वा विञ्ञाणन्ति वा इदं दीघरत्तं अब्भुग्गतं एतं मम, एसोहमस्मि, एसो मे अत्ताति. तत्थ चेतसिका धम्मानुपस्सना एसापि धम्मसञ्ञा. तस्स को हेतु, को पच्चयो? अहंकारो हेतु, ममंकारो पच्चयो.
तत्थ कतमो समारोपनो? अयं लोको सन्तापजातोति अकुसलं मन्तेति विञ्ञाणं नामरूपस्स पच्चयो याव जरामरणन्ति, अयं समारोपनो.
११२. एवमेतं यथाभूतं, सम्मप्पञ्ञाय पस्सति अकुसलमूलानं पहानं. तत्थ अविज्जानिरोधो अविज्जानिरोधा याव जरामरणनिरोधो, अयं समारोपनो.
चत्तारो ¶ पुग्गला [पस्स अ. नि. ४.५] – अनुसोतगामी पटिसोतगामी ठितत्तो, तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणोति.
तत्थ यो अनुसोतगामी अयं कामे सेवति. पापञ्च कम्मं करोति याव कामे पटिसेवति ¶ . इदं लोभो अकुसलमूलं, सो येव तण्हा, सो तेहि कामेहि वुय्हति अनुसोतगामीति वुच्चति. यो पुग्गलो ताहि गमितो तप्पच्चया तस्स हेतु अकुसलकम्मं करोति कायेन च वाचाय च, अयं वुच्चति पापकम्मं करोतीति. तस्स तीणि सोतानि सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो. इमेहि तीहि सोतेहि ¶ तिविधधातुयं उप्पज्जति कामधातुयं रूपधातुयं अरूपधातुयं. तेन पटिपक्खेन यो कामे न पटिसेवति. यो सीलवतं न परामसति. यो सक्कायदिट्ठीनं पहानाय कामेसु यथाभूतं आदीनवं पस्सति. येन च ते धम्मे पटिसेवति. यञ्च तप्पच्चया तिट्ठति ब्राह्मणोति अरहं किर. तत्थ अरहं तस्स पारङ्गतो होति, पारङ्गतस्स थले तिट्ठति सोपादिसेसा निब्बानधातु. अनुसोतगामिनीति दस्सनप्पहातब्बानं संयोजनानं अप्पहानमाह. पटिसोतगामिनीति फले दिट्ठेकट्ठानञ्च किलेसानं पहानमाह, ठितत्तेन पञ्चन्नं ओरम्भागियानं संयोजनानं पहानमाह. तत्थ अनुसोतगामिना मग्गरूपिमाह. पटिसोतगामिना ठितत्तेन च मग्गमितिमाह. पारङ्गतेन सावका असेक्खा ¶ च सम्मासम्बुद्धा च वुत्ता. अनुसोतगामिना सक्कायसमुदयगामिनिं पटिपदमाह. पटिसोतगामिना ठितत्तेन सक्कायनिरोधगामिनिं पटिपदमाह. पारङ्गतेन दस असेक्खा अरहन्ता धम्मा वुत्ता. अयं सुत्तत्थो.
११३. तत्थ कतमा देसना? इमस्मिं हि सुत्ते चत्तारि अरियसच्चानि देसितानि. तेधातुकलोकसमतिक्कमनञ्च.
तत्थ कतमो विचयो हारो? यो कामे पटिसेवति पापं [पापकं (पी.)] करेय्याति यो च कामे न पटिसेवति सो पापकम्मं न करेय्याति यो च इमेहि द्वीहि भूमीहि उत्तिण्णो पारङ्गतोति या वीमंसा अयं विचयो.
युत्तीति युज्जति सुत्तेसु, नायुज्जतीति या वीमंसाय, अयं युत्ति. पदट्ठानोति अनुसोतगामिना सत्तन्नं संयोजनानं पदट्ठानं. अकुसलस्स किरिया अकुसलस्स मूलानं पदट्ठानं. पटिसोतगामिना यथाभूतदस्सनस्स पदट्ठानं. ठितत्तेन असंहारियाय [असहारियाय (पी.)] पदट्ठानं. पारङ्गतोति कदाचि भूमिया पदट्ठानं.
तत्थ कतमो लक्खणो हारो? यो अनुसोतं गच्छति तण्हावसेन. सब्बेसम्पि किलेसानं वसेन गच्छति. यो पटिसोतं वायमति. तण्हाय सब्बेसम्पि सो किलेसानं वायमति ¶ पटिसोतं. यो ¶ अत्तना ठितो कायेनपि सो ठितो वाचाचित्तेनपि सो ठितो. अयं लक्खणो हारो.
तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अधिप्पायो? ये अनुसोतगामिनिया पटिपदाय नाभिरमिस्सन्ति, ते पटिसोतं वायमिस्सन्तीति याव कदाचि भूमियं, अयं अधिप्पायो. आवट्टोति ¶ इध सुत्ते चत्तारि सुत्तानि देसितानि.
तत्थ कतमो विभत्ति हारो? यो कामे पटिसेवति पापञ्च कम्मं करोति. सो अनुसोतगामीति न एकंसेन सोतापन्नोपि कामे पटिसेवति. तं भागियञ्च पापकम्मं करोति. किञ्चापि सेक्खोपि करेय्य पापं यथा सुत्ते निद्दिट्ठो न च सो अनुसोतगामी, इदं विभज्जब्याकरणीयं. न च कामे पटिसेवति न च पापकम्मं करोति पटिसोतगामी न च एकंसेन सब्बे बाहिरको कामेसु वीतरागो न च कामे पटिसेवति, तेन च पापकम्मं करोति अनुसोतगामी पटिसोतगामी, अयं विभत्ति.
तत्थ कतमो परिवत्तनो हारो? निद्दिट्ठो पटिपक्खो. वेवचनोति कामेसु वत्थुकामापि किलेसकामापि रूपसद्दगन्धरसफस्सपुत्तदारदासकम्मकरपोरिसञ्च परिग्गहा.
पञ्ञत्तीति सब्बे पुथुज्जना एकत्ताय पञ्ञत्ता. अनुसोतगामीति किलेससमुदाचारपञ्ञत्तिया पञ्ञत्ता. ये पन सेक्खा पुग्गला, ते निब्बानपञ्ञत्तिया [निट्ठानपञ्ञत्तिया (क.)] पञ्ञत्ता. ये पन अनागामी, ते असंहारिय पञ्ञत्तिया पञ्ञत्ता, अयं पञ्ञत्ति.
ओतरणोति यो अनुसोतगामी, सो दुक्खं. ये तस्स धम्मा, ते दुक्खस्स समुदयो. यं रूपं, अयं रूपक्खन्धो, एवं पञ्चपि खन्धा पटिच्चसमुप्पादो, ते किलेसा सङ्खारक्खन्धपरियापन्ना धम्मायतनं धम्मधातु इन्द्रियेसु च पञ्ञत्ता.
सोधनोति येनारम्भेन इदं सुत्तं देसितं, सो आरम्भो सब्बो सुद्धो.
अधिट्ठानोति ¶ ¶ पटिसोतगामिना सब्बे सोतापन्ना एकत्तेन वा निद्दिट्ठा रागानुसयपटिसोतगामिनो सेक्खाव मग्गो च सेक्खो च पुग्गलो ठितत्तोति.
वीतरागो ¶ एकत्ताय पञ्ञत्तो. पारङ्गतोति सब्बे अरहन्तो सब्बे पच्चेकबुद्धा सम्मासम्बुद्धा च एकत्ताय पञ्ञत्ता.
परिक्खारोति अनुसोतगामिनो पापमित्तपच्चयो कामपरियुट्ठानं हेतु. पटिसोतगामिनो द्वे हेतू द्वे पच्चया च याव सम्मादिट्ठिया उप्पादायदिट्ठि [उपादायदिट्ठि (पी.)], तस्स पटिलद्धमग्गो हेतु आरम्भो पच्चयो कायिको चेतसिकस्स कोट्ठासो च. समारोपनोति विभत्ति इदं सुत्तं नत्थि समारोपनाय भूमि.
११४. पञ्चानिसंसा सोतानुगतानं धम्मानं [पस्स अ. नि. ४.१९१] याव दिट्ठिया सुप्पटिविद्धानं सुत्तं वित्थारेन कातब्बं. युञ्जतो घटेन्तस्स वायमतो गिलानो मरणकाले देवभूतो पच्चेकबोधिं पापुणाति. सोतानुगताति सद्धम्मस्सवनेन कतं होति. न च अधिपञ्ञाधम्मविपस्सनाय तस्स चित्तं तसितं होति, न च अनिब्बिद्धत्तं, इदं च सुत्तं पञ्चन्नं पुग्गलानं देसितं, सद्धानुसारिनो मुदिन्द्रियस्स तिक्खिन्द्रियस्स च धम्मानुसारिनो तिक्खिन्द्रियस्स मुदिन्द्रियस्स च. यो पन मोहचरितो पुग्गलो न सक्कोति युञ्जितुं घटितुं वायमितुं यथाभूतं यथासमाधिका विमुत्ति तं खणं तं लयं तं मुहुत्तं फलं दस्सेति. साधु परिहायति परो तं दुय्हति, नो तु सुखअविपाकिनी भवति ¶ . तस्स दिट्ठे येव च धम्मे उपपज्जअपरापरियवेदनीयं. तत्थ यो पुग्गलो धम्मानुसारी तस्स यदि सोतानुगता धम्मा होन्ति सो युञ्जन्तो पापुणाति. यो धम्मानुसारी मुदिन्द्रियो, सो गिलानो पापुणाति. यो सद्धानुसारी तिक्खिन्द्रियो, सो मरणकालसमये पापुणाति. यो मुदिन्द्रियो, सो देवभूतो पापुणाति. यदा देवभूतो न पापुणाति, न सो तेनेव धम्मरागेन ताय धम्मनन्दिया पच्चेकबोधिं पापुणाति. यो सोतानुगतेसु युञ्जति घटेति वायमति, सो पुब्बापन्नेन विसेसं सञ्जानाति, सञ्जानन्तो पापुणाति. सचे पन गिलानस्स मनसिकारो होति, तत्थ युञ्जन्तो पापुणाति. सचे पनस्स मरणकाले संविग्गो होति, तत्थ ¶ युञ्जन्तो पापुणाति. सचे पन न कत्थचि [कत्थ (पी. क.), तत्थ (क.)] संवेगो होति, तस्स देवभूतस्स सुखिनो धम्मभूता पादा एवं अविलपति. सो एवं जानाति ‘‘अयं सो धम्मविनयो यत्थ मयं पुब्बे मनुस्सभूता ब्रह्मचरियं चरिम्हा’’ति. अथ देवभूतो पापुणाति. दिब्बेसु वा पञ्चसु कामगुणेसु अज्झोसितो होति पमादविहारी, सो तेन कुसलमूलेन पच्चेकबोधिं पापुणाति.
या परतोघोसेन वचसा सुपरिचिता, अयं सुतमयी पञ्ञा. ये पन धम्मा होन्ति मनसा अनुपेक्खिता, अयं चिन्तामयी पञ्ञा. यं दिट्ठिया सुप्पटिविद्धा, अयं भावनामयी पञ्ञा ¶ . यं सोतानुगता वचसा परिचिता होन्ति, सो च दिट्ठे येव धम्मे परिनिब्बायी, अयं अरहं पुग्गलो. यो उपपज्जति देवभूतो पापुणाति, तत्थ च परिनिब्बायति, अयं अनागामी. यो तेन कुसलमूलेन पच्चेकबोधिं पापुणाति, अयं पुब्बयोगसम्भारसम्भूतो पुग्गलो.
सोतानुगता ¶ धम्माति पठमं विमुत्तायतनं, वचसा परिचिताति दुतियं ततियञ्च विमुत्तायतनं, मनसा अनुपेक्खिताति चतुत्थं विमुत्तायतनं दिट्ठिया सुप्पटिविद्धाति पञ्चमं विमुत्तायतनं.
सोतानुगताय विमुत्तिया वचसा या वाचा सुप्पटिविद्धा अनुपुब्बधम्मस्स सोतेन सुत्वा सीलक्खन्धे परिपूरेति, मनसा अनुपेक्खिता समाधिक्खन्धं परिपूरेति, दिट्ठिया सुप्पटिविद्धा पञ्ञाक्खन्धं परिपूरेति.
सोतानुगता धम्मा बहुस्सुता होन्तीति वित्थारेन कातब्बं. इदं पठमं सद्धापदानं मनसा अनुपेक्खिताति पटिसल्लानबहुलो विहरति, वित्थारेन कातब्बं. इदं दुतियं सद्धापदानं दिट्ठिया सुप्पटिविद्धाति अनासवा चेतोविमुत्तिया नापरं इत्थत्तायाति पजानातीति. इदं ततियं सद्धापदानं.
सोतानुगता धम्माति सेक्खं सत्था दस्सेति. मनसा अनुपेक्खिताति अरहत्तं सत्था दस्सेति. दिट्ठिया सुप्पटिविद्धाति तथागतं अरहन्तं सम्मासम्बुद्धं सत्था दस्सेति.
सोतानुगता ¶ धम्माति कामानं निस्सरणं दस्सेति. मनसा अनुपेक्खिताति रूपधातुया निस्सरणं दस्सेति. दिट्ठिया सुप्पटिविद्धाति तेधातुकानं निस्सरणं दस्सेति. अयं सुत्तत्थो.
११५. तत्थ कतमो देसनाहारो? इमम्हि सुत्ते तयो एसना देसिता सोतानुगतेहि धम्मेहि वचसा परिचितेहि कामेसनाय समथमग्गो. दिट्ठिया सुप्पटिविद्धेहि ब्रह्मचरियेसनाय समथमग्गो.
विचयोति यथा सुत्तं मनसिकरोन्तो विचिनन्तो सुतमयिपञ्ञं पटिलभति. यथा च सो ¶ मनसिकरोतीति यथा सुतधम्मा तदा चिन्तामयिपञ्ञं पटिलभति. यथा दिट्ठेव ¶ धम्मे मनसिकरोति तदा भावनामयिपञ्ञं पटिलभति. अयं विचयो.
सुतेन सुतमयिपञ्ञं पटिलभति. चिन्ताय चिन्तामयिपञ्ञं भावनाय भावनामयिपञ्ञं पटिलभति. अत्थि एसा युत्ति.
पदट्ठानोति सोतानुगता धम्माति धम्मस्सवनस्स पदट्ठानं. वचसा परिचिताति युञ्जनाय पदट्ठानं. मनसा अनुपेक्खिताति धम्मानुधम्माय विपस्सनाय पदट्ठानं. दिट्ठिया अनुपेक्खिताति पञ्ञायपि अनुपेक्खिता दिट्ठियापि अनुपेक्खिता.
चतुब्यूहोति इमम्हि सुत्ते भगवतो को अधिप्पायो? ये इमाहि द्वीहि पञ्ञाहि समन्नागता तेहि….
स निब्बुतोति मग्गफलं अनुपादिसेसञ्च निब्बानधातुं मन्तेति, दानेन ओळारिकानं किलेसानं पहानं मन्तेति. सीलेन मज्झिमानं, पञ्ञाय सुखुमकिलेसानं मन्तेति, रागदोसमोहक्खया स निब्बुतोति कता च भूमि.
ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति;
कुसलो च जहाति पापकन्ति मग्गो वुत्तो;
रागदोसमोहक्खया स निब्बुतोति मग्गफलमाह.
ददतो ¶ पुञ्ञं पवड्ढति, संयमतोति तीहि पदेहि लोकिकं कुसलमूलं वुत्तं. रागदोसमोहक्खया स निब्बुतोति लोकुत्तरं कुसलमूलं वुत्तं.
ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयतीति पुथुज्जनभूमिं मन्तेति. कुसलो च जहाति पापकन्ति सेक्खभूमिं मन्तेति. रागदोसमोहक्खया स निब्बुतोति असेक्खभूमि वुत्ता.
ददतो ¶ पुञ्ञं पवड्ढति, संयमतो वेरं न चीयतीति मग्गनिया पटिपदा वुत्ता. कुसलो ¶ च जहाति पापकन्ति सेक्खविमुत्ति. रागदोसमोहक्खया स निब्बुतोति असेक्खविमुत्ति.
ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयतीति दानकथं सीलकथं मग्गकथं लोकिकानं धम्मानं देसनमाह. कुसलो च जहाति पापकन्ति लोके आदीनवानुपस्सना. रागदोसमोहक्खया स निब्बुतोति सामुक्कंसिकाय धम्मदेसनायपि पटिविद्धा.
ददतो पुञ्ञं पवड्ढतीति पाणानं अभयदानेन पाणातिपाता वेरमणिसत्तानं अभयं देति. एवं सब्बानि सिक्खापदानि कातब्बानि. संयमतो वेरं न चीयतीति सीले पतिट्ठाय चित्तं संयमेति, तस्स संयमतो पारिपूरिं गच्छति. रागदोसमोहक्खया स निब्बुतोति द्वे विमुत्तियो. अयं सुत्तनिद्देसो.
११६. तत्थ कतमा देसना? इमम्हि सुत्ते किं देसितं? द्वे सुगतियो देवा च मनुस्सा च, दिब्बा च पञ्चकामगुणा, मानुस्सका च. द्वीहि पदेहि निद्देसो. ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति, कुसलो च जहाति पापकन्ति मग्गो वुत्तो. रागदोसमोहक्खया स निब्बुतोति द्वे निब्बानधातुयो देसिता सोपादिसेसा च अनुपादिसेसा च. अयं देसना.
विचयोति ददतो पुञ्ञं पवड्ढतीति इमिना पठमेन पदेन दानमयिकपुञ्ञकिरियवत्थु वुत्तं. तेनस्स आनन्तरियानं कुसलानं धम्मानं. दुतियेन पदेन… यन्ति, निय्यानिकं सासनन्ति, अयं अधिप्पायो. अस्सवनेन ¶ च अमनसिकारेन च अप्पटिवेधेन च सक्कायसमुदयगामिनी पटिपदा वुत्ता. सवनेन ¶ च मनसिकारेन च पटिवेधेन च सक्कायनिरोधगामिनी पटिपदा वुत्ता. अयं आवट्टो.
विभत्तीति एकंसब्याकरणीयो. नत्थि तत्थ विभत्तिया भूमि. परिवत्तनाति ये पञ्चानिसंसा, ते पञ्चादिना पटिपक्खेन तेनेव दिट्ठेव धम्मे पापुणाति, तं उपपज्जमाना अपरो परियायो.
वेवचनन्ति सोतानुगता धम्माति यं सुत्तं दिट्ठम्पि पञ्ञिन्द्रियं विञ्ञत्तम्पि दिट्ठिया सुप्पटिविद्धम्पि विभावितम्पि.
पञ्ञत्तीति ¶ सोतानुगताधम्माति देसना अविज्जापञ्ञत्तिया पञ्ञत्तं. मनसिकारो पामोज्जपञ्ञत्तिया पञ्ञत्तो, दिट्ठधम्मापि आनिसंसपञ्ञत्तिया पञ्ञत्ता.
ओतरणोति तिस्सो पञ्ञा वचसा परिचितेसु सुतमयीपञ्ञा मनसा अनुपेक्खितेसु चिन्तामयीपञ्ञा दिट्ठिया सुप्पटिविद्धासु भावनामयीपञ्ञा. इमानि अरियसच्चानि इन्द्रियानि विज्जुप्पादा अविज्जानिरोधो पटिच्चसमुप्पादो इन्द्रियेसु तीणि इन्द्रियानि, आयतनेसु धम्मायतनपरियापन्ना धातूसु धम्मधातुपरियापन्नाति. सोधनोति यो आरम्भो सुत्तस्स पवेसो नियुत्तो.
अधिट्ठानोति पञ्चानिसंसाति वेमत्तताय पञ्ञत्ता आनिसंसा सोता अनुगताति वेमत्तताय अरियवोहारो पञ्ञत्तो, धम्मे च सवनन्ति एकत्तताय पञ्ञत्तं.
परिक्खारोति धम्मस्सवनस्स पयिरुपासना पच्चयो, सद्धा हेतु. मनसा अनुपेक्खिताति अत्थप्पटिसंवेदिता पच्चयो, धम्मप्पटिसंवेदिता हेतु, दिट्ठिया सुप्पटिविद्धाति ¶ सद्धम्मस्सवनञ्च मनसिकारो च पच्चयो, सुतमयी चिन्तामयी पञ्ञा हेतु. समारोपनोति विभत्तं सुत्तं अपरो परियायो निब्बत्ति बले नत्थि. तत्थ समारोपनाय भूमि.
११७. तत्थ कतमं वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं? ददतो पुञ्ञं पवड्ढतीति गाथा. ददतोति दानमयिकपुञ्ञकिरियवत्थु वुत्तं. संयमतो वेरं न चीयतीति सीलमयिकपुञ्ञकिरियवत्थु वुत्तं. कुसलो च जहाति पापकन्ति लोभस्स च मोहस्स च ब्यापादस्स च पहानमाह. रागदोसमोहक्खया स निब्बुतोति लोभस्स च मोहस्स च ब्यापादस्स ¶ च छन्दरागविनयमाहाति. ददतो पुञ्ञं पवड्ढतीति गाथा अलोभो कुसलमूलं भवति. संयमतो वेरं न चीयतीति अदोसो कुसलमूलं भवति. संयमतो वेरं न चीयतीति अवेरा असपत्ता अब्यापादताय सदा. कुसलो च जहाति पापकन्ति ञाणुप्पादा अञ्ञाणनिरोधो. चतुत्थपदेन रागदोसमोहक्खयेन रागविरागा चेतोविमुत्तिमोहक्खयेन अविज्जाविरागा पञ्ञाविमुत्ति, अयं विचयो.
युत्तीति दाने ठितो उभयं हि परिपूरेति. मच्छरियञ्च पजहति. पुञ्ञञ्च पवड्ढति. अत्थि एसा युत्ति.
पदट्ठानन्ति ¶ ददतो पुञ्ञं पवड्ढतीति चागाधिट्ठानस्स पदट्ठानं. संयमतो वेरं न चीयतीति पञ्ञाधिट्ठानस्स पदट्ठानं कुसलो च जहाति पापकन्ति सच्चाधिट्ठानस्स पदट्ठानं. रागदोसमोहक्खया स निब्बुतोति उपसमाधिट्ठानस्स पदट्ठानं. अयं पदट्ठानो.
तत्थ ¶ कतमो लक्खणो? ददतो पुञ्ञं पवड्ढति संयमतो वेरं न चीयति. ददतोपि वेरं न करियाति कुसलो च जहाति पापकं रागदोसमोहक्खया स निब्बुतो रूपक्खयापि वेदनक्खयापि, येन रूपेन दिट्ठं, तेन तथागतो पञ्ञपेन्तो पञ्ञपेय्य रूपस्स खया विरागनिरोधाति एवं पञ्चक्खन्धा.
चतुब्यूहो इध भगवतो को अधिप्पायो? ये महाभोगानं पत्थयिस्सन्ति? ते दानं दस्सन्ति परिस्सयपहानाय, ये अवेराभिछन्दका, ते पञ्च वेरानि पजहिस्सन्ति, ये कुसलाभिछन्दका, ते अट्ठङ्गिकं मग्गं भावेस्सन्ति अट्ठन्नं मिच्छत्तानं पहानाय. ये निब्बायितुकामा, ते रागदोसमोहं पजहिस्सन्तीति अयं भगवतो अधिप्पायो.
आवट्टोति यञ्च अददतो मच्छरियं यञ्च असंयमतो वेरं यञ्च अकुसलस्स पापस्स अप्पहानं, अयं दुक्खनिद्देसो न समुदयो. अलोभेन च अदोसेन च अमोहेन च कुसलेन इमानि तीणि कुसलमूलानि. तेसं पच्चयो अट्ठ सम्मत्तानि, अयं मग्गो. तेसं रागदोसमोहानं खया, अयं निरोधो.
विभत्तीति ददतो पुञ्ञं पवड्ढतीति न एकंसेन यो राजदण्डभयेन देति, यो च अकप्पियस्स परिभोगेन सीलवन्तेसु देति, न तस्स पुञ्ञं ¶ पवड्ढतीति सो चेतं दानं अकुसलेन देति, दण्डदानं सत्थदानं अपुञ्ञमयं पवड्ढति, न पुञ्ञं. संयमतो वेरं न चीयतीति न एकंसेन किं कारणं यञ्च यो पदं दिट्ठधम्मिकं पस्सति यदि मम राजानो गहेत्वा हत्थं वा छिन्देय्य…पे… न तेन संयमेन वेरं न करोति. यो तु एवं समादियति पाणातिपातस्स ¶ पापको विपाकोति, दिट्ठे येव धम्मे अभिसम्पराये च एवं सब्बस्स अकुसलस्स हेतुतो आरति. इमिना संयमेन वेरं न चीयति.
परिवत्तनाति ददतो पुञ्ञं पवड्ढतीति अददतो पुञ्ञं न पवड्ढति. यं दानमयं, तं संयमतो वेरं न चीयति, असंयमतो वेरं करीयति. कुसलो च जहाति पापकं अकुसलो न जहाति. रागदोसमोहक्खया सनिब्बुतोति दूतं पेसेत्वा पणीतं पेसेत्वापि न पक्कोसामि, सो ¶ सयमेव पन महाभिक्खुसङ्घपरिवारो अम्हाकं वसनट्ठानं सम्पत्तो अम्हेहि च सन्थागारसाला [सन्धागारसाला (क.)] कारिता, एत्थ मयं दसबलं आनेत्वा मङ्गलं भणापेमाति चिन्तेत्वा उपसङ्कमिंसु. येन सन्थागारं तेनुपसङ्कमिंसूति तं दिवसं किर सन्थागारे चित्तकम्मं निट्ठापेत्वा अट्टका मुत्तमत्ता होन्ति. बुद्धा नाम अरञ्ञज्झासया अरञ्ञारामा अन्तोगामे वसेय्युं वा नो वाति तस्मा भगवतो मनं जानित्वाव पटिजग्गिस्सामाति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु. इदानि पन मनं लभित्वा पटिजग्गितुकामा येन सन्थागारं, तेनुपसङ्कमिंसु. सब्बसन्थरिन्ति यथा सब्बं सन्थतं होति एवं येन भगवा तेनुपसङ्कमिंसूति. एत्थ पन ते मल्लराजानो सन्थागारं पटिजग्गित्वा नगरवीथियोपि सम्मज्जापेत्वा धजे उस्सापेत्वा सुवण्णघटिकदलियो च ठपापेत्वा सकलनगरं दीपमालाहि विप्पकिण्णतारकं विय कत्वा खीरपके [खीरुपके (पी. क.)] दारके खीरं पायेथ, दहरे कुमारे लहुं लहुं भोजापेत्वा सयापेथ, उच्चासद्दं माकरि, अज्ज एकरत्तिं सत्था अन्तोगामेव वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्तीति भेरिं चरापेत्वा सयं दण्डकदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु. भगवन्तं येव पुरक्खत्वाति भगवन्तं पुरतो ¶ कत्वा, तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो अतिविय विरोचति. समन्तपासादिको सुवण्णवण्णो अभिरूपो दस्सनीयो पुरत्थिमकायतो ¶ सुवण्णवण्णा रस्मि उट्ठहित्वा गगनतले असीतिहत्थं ठानं गण्हाति. पच्छिमकायतो दक्खिणहत्थतो वामहत्थतो सुवण्णवण्णा हेट्ठा पादतलेहि पवाळवण्णरस्मि उट्ठहित्वा घनपथवियं असीतिहत्थं ठानं गण्हाति, एवं समन्ता असीतिहत्थमत्तं ठानं छब्बण्णबुद्धरस्मियो विज्जोतमाना वितण्डमाना विधावन्ति, सब्बे दिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय सुवण्णघटतो निक्खन्तसुवण्णरसधाराहि सिञ्चमाना विय पसारितसुवण्णपटपरिक्खित्ता व्विय वेरम्भवातसमुट्ठितकिंसुककिंसुकारकणिकारपुप्फचुण्णसमोकिण्णा विय विप्पकसन्तं असीतिअनुब्यञ्जनब्यामप्पभा द्वत्तिंसवरलक्खणसमुज्जलं सरीरं समुग्गततारकं विय गगनतलं विकसितमिव पदुमवनं सब्बफालिफुल्लो विय योजनसतिको पारिच्छत्तको पटिपाटिया ठपितानं द्वत्तिंसचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं निब्बुतो असेक्खस्स नत्थि निब्बुति.
वेवचनन्ति ददतो पुञ्ञं पवड्ढति, अनुमोदतोपि पुञ्ञं पवड्ढति. चित्तस्स समादहतोपि वेय्यावच्चकिरियायपि पुञ्ञं पवड्ढतीति.
पञ्ञत्तीति ददतो पुञ्ञं पवड्ढति, अलोभस्स पटिनिस्सयघातपञ्ञत्तिया पञ्ञत्तं. संयमतो ¶ वेरं न चीयतीति अदोसस्स पटिनिस्सयघातपञ्ञत्तिया पञ्ञत्तं कुसलो च जहाति पापकन्ति अमोहस्स पटिनिस्सयघातपञ्ञत्तिया पञ्ञत्तं.
ओतरणोति ¶ पञ्चसु इन्द्रियेसु ददतो पुञ्ञं पवड्ढति, संयमतो वेरं न चीयति संयमेन सीलक्खन्धो. ओतिण्णो छसु इन्द्रियेसु संवरो, अयं समाधिक्खन्धो, यं कुसलो च जहाति पापकं, अयं पञ्ञाक्खन्धो, रागदोसमोहक्खया स निब्बुतोति विमुत्तिक्खन्धो. धातूसु धम्मधातु, आयतनेसु मनायतनं.
सोधनोति येनारम्भेन इदं सुत्तं देसितं सो आरम्भो सुद्धो.
अधिट्ठानो दानन्ति एकत्तताय पञ्ञत्तं. चागो परिच्चागो धम्मदानं आमिसदानं, अट्ठ दानानि वित्थारेन कातब्बानि, अयं वेमत्तता. न च ददतो ¶ एकत्तपञ्ञत्तिया पञ्ञत्तं. खन्ती अनवज्जन्ति पञ्ञत्तिया पञ्ञत्तं. रागदोसमोहक्खया स निब्बुतोति रोधवीरियपञ्ञत्तिया [योध वीरियपञ्ञत्तिया (पी. क.)] पञ्ञत्ता.
परिक्खारोति दानस्स पामोज्जं पच्चयो, अलोभो हेतु. संयमतो योनिसो मनसिकारो हेतु, परिच्चागो पच्चयो. कुसलो च जहाति पापकन्ति यथाभूतदस्सनं पच्चयो, ञाणप्पटिलाभो हेतु. रागदोसमोहक्खया स निब्बुतोति परतो च घोसो अज्झत्तञ्च योनिसो मनसिकारो मग्गो च हेतु च पच्चयो च.
समारोपनोति ददतो पुञ्ञं पवड्ढतीति गाथा तस्स सीलम्पि वड्ढति. संयमोपि वड्ढति. संयमतो वेरं न चीयतीति. अञ्ञेपि किलेसा न चीयन्ति येपिस्स तप्पच्चया उप्पज्जेय्युं आसवा विघाता, तेपिस्स न उप्पज्जन्ति. रागदोसमोहक्खया स निब्बुतोति रागदोसस्सापि खया रागानुसयस्सपि खया दोसस्स मोहस्सापि स निब्बुतोति सोपादिसेसा निब्बानधातु अनुपादिसेसापि. अयं समारोपनो.
थेरस्स महाकच्चायनस्स पेटकोपदेसे
हारस्स सम्पातभूमि समत्ता.
८. सुत्तवेभङ्गियं
११८. पुब्बा ¶ ¶ कोटि न पञ्ञायति अविज्जाय च भवतण्हाय च. तत्थ अविज्जानीवरणानं तण्हासंयोजनानं सत्तानं पुब्बकोटि न पञ्ञायति. तत्थ ये सत्ता तण्हासंयोजना, ते अज्झोसानबहुला मन्दविपस्सका. ये पन उस्सन्नदिट्ठिका सत्ता, ते विपस्सनाबहुला मन्दज्झोसाना.
तत्थ तण्हाचरिता सत्ता सत्तसञ्ञाभिनिविट्ठा अनुप्पादवयदस्सिनो. ते पञ्चसु खन्धेसु अत्तानं समनुपस्सन्ति ‘‘रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तान’’न्ति. एवं पञ्चक्खन्धा. अञ्ञेहि खन्धेहि अत्तानं समनुपस्सन्ति तस्स उस्सन्नदिट्ठिका सत्ता विपस्समाना खन्धे उजुं अत्ततो समनुपस्सन्ति. ते रूपं अत्तको समनुपस्सन्ति. यं रूपं, सो अत्ता. यो अहं, तं रूपं. सो रूपविनासं पस्सति, अयं उच्छेदवादी ¶ . इति पञ्चन्नं खन्धानं पठमाभिनिपाता सक्कायदिट्ठियो पञ्च उच्छेदं भजन्ति ‘‘तं जीवं तं सरीर’’न्ति. एकमेकम्हि खन्धे तीहि पदेहि पच्छिमकेहि सस्सतं भजति ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति. इतो बहिद्धाते पब्बजिता तण्हाचरिता कामसुखल्लिकानुयोगमनुयुत्ता विहरन्ति. तेन ये च निस्सन्देन दिट्ठिचरिता अत्तकिलमथानुयोगमनुयुत्ता ¶ विहरन्ति. तेन येव दिट्ठिसुखेन एत्तावता बाहिरको पयोगो.
तत्थ दिट्ठिचरिता सत्ता ये अरियधम्मविनयं ओतरन्ति, ते धम्मानुसारिनो होन्ति. ये तण्हाचरिता सत्ता अरियं धम्मविनयं ओतरन्ति, ते सद्धानुसारिनो होन्ति.
तत्थ ये दिट्ठिचरिता सत्ता, ते कामेसु दोसदिट्ठी, न च ये कामेसु अनुसया समूहता, ते अत्तकिलमथानुयोगमनुयुत्ता विहरन्ति. तेसं सत्था धम्मं देसेति. अञ्ञो वा सावको कामेहि नत्थि अत्थोति ते च पुब्बेयेव कामेहि अनत्थिका इति कामे अप्पकसिरेन पटिनिस्सज्जन्ति. ते चेतसिकेन दुक्खेन अनज्झोसिता. तेन वुच्चति ‘‘सुखा पटिपदा’’ति ¶ . ये पन तण्हाचरिता सत्ता, ते कामेसु अज्झोसिता, तेसं सत्था वा धम्मं देसेति. अञ्ञतरो वा भिक्खु कामेहि नत्थि अत्थोति, ते पियरूपं दुक्खेन पटिनिस्सज्जन्ति. तेन वुच्चति ‘‘दुक्खा पटिपदा’’ति. इति इमे सब्बसत्ता द्वीसु पटिपदासु समोसरणं गच्छन्ति दुक्खायञ्च सुखायञ्च.
तत्थ ये दिट्ठिचरिता सत्ता, ते द्विधा मुदिन्द्रिया च तिक्खिन्द्रिया च. तत्थ ये दिट्ठिचरिता सत्ता तिक्खिन्द्रिया सुखेन पटिनिस्सज्जन्ति, खिप्पञ्च अभिसमेन्ति, तेन वुच्चति ‘‘खिप्पाभिञ्ञा सुखा पटिपदा’’ति. तत्थ ये दिट्ठिचरिता सत्ता मुदिन्द्रिया पठमं तिक्खिन्द्रियं उपादाय दन्धतरं अभिसमेन्ति, ते सुखेन पटिनिस्सज्जन्ति, दन्धञ्च अभिसमेन्ति. तेन वुच्चति ‘‘सुखा पटिपदा दन्धाभिञ्ञा’’ति. तत्थ तण्हाचरिता सत्ता द्विधा तिक्खिन्द्रिया च मुदिन्द्रिया च. तत्थ ¶ ये तण्हाचरिता सत्ता तिक्खिन्द्रिया दुक्खेन पटिनिस्सज्जन्ति, खिप्पञ्च अभिसमेन्ति. तेन वुच्चति ‘‘दुक्खा पटिपदा खिप्पाभिञ्ञा’’ति. तत्थ ये तण्हाचरिता सत्ता मुदिन्द्रिया पठमं तिक्खिन्द्रियं उपादाय दन्धतरं अभिसमेन्ति, ते दुक्खेन पटिनिस्सज्जन्ति, दन्धञ्च अभिसमेन्ति. तेन वुच्चति ‘‘दुक्खा पटिपदा दन्धाभिञ्ञा’’ति. इमा चतस्सो पटिपदायो अपञ्चमा अछट्ठा. ये हि केचि निब्बुता निब्बायिस्सन्ति ¶ वा इमाहि चतूहि पटिपदाहि अनञ्ञाहि अयं पटिपदाचतुक्केन किलेसे निद्दिसति. या चतुक्कमग्गेन अरियधम्मेसु निद्दिसितब्बा, अयं वुच्चति सीहविक्कीळितो नाम नयो.
११९. तत्रिमे चत्तारो आहारा. चत्तारो विपल्लासा उपादाना योगा गन्था आसवा ओघा सल्ला विञ्ञाणट्ठितियो अगतिगमनाति, एवं इमानि सब्बानि दस पदानि. अयं सुत्तस्स संसन्दना.
चत्तारो आहारा. तत्थ यो च कबळीकारो आहारो यो च फस्सो आहारो, इमे तण्हाचरितेन पहातब्बा. तत्थ यो च मनोसञ्चेतनाहारो यो च विञ्ञाणाहारो, इमे दिट्ठिचरितेन पहातब्बा.
पठमो आहारो पठमो विपल्लासो, दुतियो आहारो दुतियो विपल्लासो, ततियो आहारो ततियो विपल्लासो, चतुत्थो आहारो चतुत्थो विपल्लासो. इमे चत्तारो विपल्लासा अपञ्चमा अछट्ठा. इदञ्च पमाणा चत्तारो आहारा.
तत्थ ¶ पठमे विपल्लासे ठितो कामे उपादियति, इदं कामुपादानं. दुतिये विपल्लासे ठितो अनागतं भवं उपादियति, इदं सीलब्बतुपादानं. ततिये विपल्लासे ठितो विपरीतो दिट्ठिं उपादियति, इदं दिट्ठुपादानं. चतुत्थे ¶ विपल्लासे ठितो खन्धे अत्ततो उपादियति, इदं अत्तवादुपादानं.
तत्थ कामुपादाने ठितो कामे अभिज्झायति गन्थति, अयं अभिज्झाकायगन्थो. सीलब्बतुपादाने ठितो ब्यापादं गन्थति, अयं ब्यापादकायगन्थो. दिट्ठुपादाने ठितो परामासं गन्थति, अयं परामासकायगन्थो. अत्तवादुपादाने ठितो पपञ्चन्तो गन्थति, अयं इदंसच्चाभिनिवेसो कायगन्थो.
तस्स गन्थिता किलेसा आसवन्ति. किञ्चि पन वुच्चति विप्पटिसारो. ये विप्पटिसारा [यो विप्पटिसारो (पी. क.)] ते अनुसया. तत्थ अभिज्झाकायगन्थेन कामासवो, ब्यापादकायगन्थेन भवासवो, परामासकायगन्थेन दिट्ठासवो, इदं सच्चाभिनिवेसकायगन्थेन अविज्जासवो.
ते ¶ चत्तारो आसवा वेपुल्लभावं गता ओघा होन्ति, तेन वुच्चन्ति ‘‘ओघा’’ति. तत्थ कामासवो कामोघो, भवासवो भवोघो, अविज्जासवो अविज्जोघो, दिट्ठासवो दिट्ठोघो.
ते चत्तारो ओघा आसयमनुपविट्ठा अनुसयसहगता वुच्चन्ति. सल्लाति हदयमाहच्च तिट्ठन्ता. तत्थ कामोघो रागसल्लं, भवोघो दोससल्लं, अविज्जोघो मोहसल्लं, दिट्ठोघो दिट्ठिसल्लं.
इमेहि चतूहि सल्लेहि परियादिन्नं विञ्ञाणं चतूसु धम्मेसु तिट्ठति रूपे वेदनाय सञ्ञाय सङ्खारेसु. इमा चतस्सो विञ्ञाणट्ठितियो. तत्थ रागसल्लेन नन्दूपसेचनं रूपूपगं विञ्ञाणं तिट्ठति. दोससल्लेन वेदनूपगं मोहसल्लेन सञ्ञूपगं ¶ दिट्ठिसल्लेन नन्दूपसेचनं सङ्खारूपगं विञ्ञाणं तिट्ठति.
चतूहि विञ्ञाणट्ठितीहि चतुब्बिधं अगतिं गच्छन्ति छन्दा दोसा भया मोहा. रागेन छन्दा अगतिं गच्छति, दोसेन दोसा अगतिं गच्छति, मोहेन मोहा अगतिं गच्छति, दिट्ठिया भया अगतिं गच्छति. इति इदञ्च कम्मं इमे च किलेसा. अयं संसारस्स हेतु.
१२०. तत्थिमा ¶ चतस्सो दिसा कबळीकाराहारो ‘‘असुभे सुभ’’न्ति विपल्लासो कामुपादानं कामयोगो अभिज्झाकायगन्थो कामासवो कामोघो रागसल्लं रूपूपगा विञ्ञाणट्ठिति छन्दा अगतिगमनं. अयं पठमा दिसा.
फस्सो आहारो ‘‘दुक्खे सुख’’न्ति विपल्लासो सीलब्बतुपादानं भवयोगोब्यापादो कायगन्थो भवासवो भवोघो दोससल्लं वेदनूपगा विञ्ञाणट्ठिति दोसा अगतिगमनं, अयं दुतिया दिसा.
मनोसञ्चेतनाहारो ‘‘अनत्तनि अत्ता’’ति विपल्लासो दिट्ठुपादानं दिट्ठियोगो परामासकायगन्थो दिट्ठासवो दिट्ठोघो दिट्ठिसल्लं सञ्ञूपगा विञ्ञाणट्ठिति भया अगतिगमनं. अयं ततिया दिसा.
विञ्ञाणाहारो ‘‘अनिच्चे निच्च’’न्ति विपल्लासो अत्तवादुपादानं अविज्जायोगो इदंसच्चाभिनिवेसो कायगन्थो अविज्जासवो अविज्जोघो मोहसल्लं सङ्खारूपगा विञ्ञाणट्ठिति मोहा अगतिगमनं, अयं ¶ चतुत्थी दिसा. इति इमेसं दसन्नं सुत्तानं पठमेन पदेन पठमाय दिसाय आलोकनं. अयं वुच्चति दिसालोकना.
चतूहि ¶ विपल्लासेहि अकुसलपक्खे दिसाविलोकना किलेसं संयोजेत्वा अयं अकुसलपक्खे दिसाविलोकनाय भूमि पञ्चन्नं दसन्नं सुत्तानं यानि पठमानि पदानि इमेसं धम्मानं को अत्थो? एको अत्थो, ब्यञ्जनमेव नानं. एवं दुतिया एवं ततिया एवं चतुत्थी. अयं पठमा संसन्दना.
इमिना पेय्यालेन सब्बे किलेसा चतूसु पदेसु पक्खिपितब्बा. ततो कुसलपक्खे चतस्सो पटिपदा चत्तारि झानानि चत्तारो सतिपट्ठाना चत्तारो विहारा दिब्बो ब्रह्मा अरियो आनेञ्जो चत्तारो सम्मप्पधाना चत्तारो अच्छरिया अब्भुतधम्मा चत्तारो अधिट्ठाना चत्तारो समाधयो छन्दसमाधि वीरियसमाधि चित्तसमाधि वीमंसासमाधि. चत्तारो धम्मा सुखभागिया नाञ्ञत्र बोज्झङ्गा नाञ्ञत्र तपसा नाञ्ञतिन्द्रियसंवरा नाञ्ञत्र सब्बनिस्सग्गा चत्तारि अप्पमाणानि.
तत्थ दुक्खा पटिपदा दन्धाभिञ्ञा भावियमाना बहुलीकरियमाना पठमं झानं परिपूरेति, पठमं झानं परिपुण्णं पठमं सतिपट्ठानं परिपूरेति ¶ , पठमं सतिपट्ठानं परिपुण्णं पठमं विहारं परिपूरेति, पठमो विहारो परिपुण्णो पठमं सम्मप्पधानं परिपूरेति, पठमं सम्मप्पधानं परिपुण्णं पठमं अच्छरियं अब्भुतधम्मं परिपूरेति, पठमो अच्छरियो अब्भुतो धम्मो परिपुण्णो पठमं अधिट्ठानं परिपूरेति, पठमं अधिट्ठानं परिपुण्णं छन्दसमाधिं परिपूरेति, छन्दसमाधि परिपुण्णो इन्द्रियसंवरं परिपूरेति, इन्द्रियसंवरो परिपुण्णो पठमं मेत्ताअप्पमाणं परिपूरेति. एवं याव सब्बनिस्सग्गो चतुत्थं अप्पमाणं परिपूरेति.
तत्थ पठमा च पटिपदा पठमञ्च झानं पठमञ्च सतिपट्ठानं पठमो च विहारो पठमञ्च सम्मप्पधानं ¶ पठमो च अच्छरियो अब्भुतो धम्मो सच्चाधिट्ठानञ्च छन्दसमाधि च इन्द्रियसंवरो च मेत्ता च अप्पमाणं. अयं पठमा दिसा.
दुक्खा च [दुतिया च (क.)] पटिपदा खिप्पाभिञ्ञा दुतियं झानं दुतियञ्च सतिपट्ठानं दुतियो च विहारो दुतियञ्च सम्मप्पधानं दुतियो च अच्छरियो अब्भुतो ¶ धम्मो चागाधिट्ठानं चित्तसमाधि चत्तारो इद्धिपादा करुणा च अप्पमाणं, अयं दुतिया दिसा.
सुखा च [ततिया च (क.)] पटिपदा दन्धाभिञ्ञा ततियञ्च झानं ततियञ्च सतिपट्ठानं ततियो च विहारो ततियञ्च सम्मप्पधानं ततियो च अच्छरियो अब्भुतो धम्मो पञ्ञाधिट्ठानञ्च वीरियसमाधि च बोज्झङ्गा च मुदिता च अप्पमाणं. अयं ततिया दिसा.
सुखा च [चतुत्थी च (क.)] पटिपदा खिप्पाभिञ्ञा चतुत्थं झानं चतुत्थञ्च सतिपट्ठानं चतुत्थो च विहारो चतुत्थञ्च सम्मप्पधानं चतुत्थो च अच्छरियो अब्भुतो धम्मो उपसमाधिट्ठानञ्च वीमंसासमाधि च सब्बनिस्सग्गो च उपेक्खा अप्पमाणञ्च. अयं चतुत्थी दिसा. इमासं चतस्सन्नं दिसानं आलोकना. अयं वुच्चति दिसालोकनो नाम नयो.
तत्थायं योजना. चत्तारो च आहारा चतस्सो च पटिपदा, चत्तारो च विपल्लासा चत्तारो च सतिपट्ठाना, चत्तारि च उपादानानि चत्तारि च झानानि चत्तारो च योगा विहारा च, गन्था च सम्मप्पधाना च, आसवा च अच्छरिया अब्भुतधम्मा च, ओघा च अधिट्ठानानि च, सल्ला च समाधयो, विञ्ञाणट्ठितियो ¶ चत्तारो च सुखभागिया धम्मा, चत्तारि च अगतिगमनानि चत्तारि च अप्पमाणानि इति कुसलाकुसलानं पटिपक्खवसेन योजना, अयं वुच्चति दिसालोकनो नयो.
तस्स ¶ चत्तारि सामञ्ञफलानि परियोसानं, यो च धम्मो कुसलाकुसलनिद्देसे पठमो दिसानिद्देसो, इमस्स सोतापत्तिफलं परियोसानं दुतियं सकदागामिफलं, ततियं अनागामिफलं, चतुत्थं अरहत्तफलं.
तत्थ कतमो तिपुक्खलो नयो? ये च दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति द्वे पुग्गला, ये च सुखाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्यन्ति द्वे पुग्गला.
इमेसं चतुन्नं पुग्गलानं यो पुग्गलो सुखाय पटिपदाय दन्धाभिञ्ञाय निय्याति, यो च पुग्गलो दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्याति. इमे द्वे पुग्गला भवन्ति. तत्थ यो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति ¶ , अयं उग्घटितञ्ञू. यो पच्छिमो पुग्गलो साधारणो, अयं विपञ्चितञ्ञू. यो पुग्गलो दन्धाभिञ्ञाय दुक्खाय पटिपदाय निय्याति, अयं नेय्यो. इमे चत्तारो भवित्वा तीणि होन्ति, तत्थ उग्घटितञ्ञुस्स समथपुब्बङ्गमा विपस्सना, नेय्यस्स विपस्सनापुब्बङ्गमो समथो, विपञ्चितञ्ञुस्स समथविपस्सना युगनद्धा. उग्घटितञ्ञुस्स मुदुका देसना, नेय्यस्स तिक्खा देसना, विपञ्चितञ्ञुस्स तिक्खमुदुका देसना.
उग्घटितञ्ञुस्स अधिपञ्ञासिक्खा, नेय्यस्स अधिचित्तसिक्खा, विपञ्चितञ्ञुस्स अधिसीलसिक्खा. इति इमेसं पुग्गलानं चतूहि पटिपदाहि निय्यानं.
तत्थ ¶ अयं संकिलेसो, तीणि अकुसलमूलानि तयो फस्सा तिस्सो वेदना तयो उपविचारा तयो संकिलेसा तयो वितक्का तयो परिळाहा तीणि सङ्खतलक्खणानि तिस्सो दुक्खताति.
तीणि अकुसलमूलानीति लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं. तयो फस्साति सुखवेदनीयो फस्सो, दुक्खवेदनीयो फस्सो, अदुक्खमसुखवेदनीयो फस्सो. तिस्सो वेदनाति सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना. तयो उपविचाराति सोमनस्सोपविचारो दोमनस्सोपविचारो उपेक्खोपविचारो. तयो संकिलेसाति रागो दोसो मोहो. तयो वितक्काति कामवितक्को ब्यापादवितक्को विहिंसावितक्को. तयो परिळाहाति ¶ रागजो दोसजो मोहजो. तीणि सङ्खतलक्खणानीति उप्पादो ठिति वयो. तिस्सो दुक्खताति दुक्खदुक्खता विपरिणामदुक्खता सङ्खतदुक्खता.
तत्थ लोभो अकुसलमूलं कुतो समुट्ठितं? तिविधं आरम्मणं मनापिकं अमनापिकं उपेक्खाठानियञ्च. तत्थ मनापिकेन आरम्मणेन लोभो अकुसलमूलं समुट्ठहति. इति मनापिका आरम्मणा सुखवेदनीयो फस्सो, सुखवेदनीयं फस्सं पटिच्च उप्पज्जते सुखवेदना, सुखवेदनं पटिच्च उप्पज्जते सोमनस्सूपविचारो, सोमनस्सूपविचारं पटिच्च उप्पज्जते रागो, रागं पटिच्च उप्पज्जते कामवितक्को, कामवितक्कं पटिच्च उप्पज्जते रागजो परिळाहो ¶ रागजं परिळाहं पटिच्च उप्पज्जते उप्पादो सङ्खतलक्खणो, उप्पादं सङ्खतलक्खणं पटिच्च उप्पज्जते विपरिणामदुक्खता.
दोसो ¶ अकुसलमूलं कुतो समुट्ठितं? अमनापिकेन आरम्मणेन दोसो अकुसलमूलं समुट्ठितं. इति अमनापिका आरम्मणा दुक्खवेदनीयो फस्सो, दुक्खवेदनीयं फस्सं पटिच्च उप्पज्जते दुक्खवेदना, दुक्खवेदनं पटिच्च उप्पज्जते दोमनस्सूपविचारो, दोमनस्सूपविचारं पटिच्च उप्पज्जते दोसो, दोसं पटिच्च उप्पज्जते ब्यापादवितक्को, ब्यापादवितक्कं पटिच्च उप्पज्जते दोसजो परिळाहो, दोसजं परिळाहं पटिच्च उप्पज्जते ठितस्स अञ्ञथत्तं सङ्खतलक्खणं, ठितस्स अञ्ञथत्तं सङ्खतलक्खणं पटिच्च उप्पज्जते दुक्खदुक्खता वेदना.
मोहो अकुसलमूलं कुतो समुट्ठितं? उपेक्खाठानियेन आरम्मणेन मोहो अकुसलमूलं समुट्ठितं. इति उपेक्खाठानिया आरम्मणा अदुक्खमसुखवेदनीयो फस्सो, अदुक्खमसुखवेदनीयं फस्सं पटिच्च उप्पज्जते अदुक्खमसुखा वेदना, अदुक्खमसुखवेदनं पटिच्च उप्पज्जते उपेक्खूपविचारो, उपेक्खूपविचारं पटिच्च उप्पज्जते मोहो, मोहं पटिच्च उप्पज्जते विहिंसावितक्को, विहिंसावितक्कं पटिच्च उप्पज्जते मोहजो परिळाहो, मोहजं परिळाहं पटिच्च उप्पज्जते वयो सङ्खतलक्खणं, वयं सङ्खतलक्खणं पटिच्च उप्पज्जते सङ्खतदुक्खता, इति अयं तिण्णं किलेसानं निद्देसो, अयं वुच्चते कुसलपक्खे तिपुक्खलो नयो.
इति तीणि अकुसलमूलानि न चतुत्थानि न पञ्चमानि, तयो फस्साति तिस्सो वेदना याव सङ्खतदुक्खताति, यो ¶ कोचि अकुसलपक्खो, सब्बो सो तीसु अकुसलमूलेसु समोसरति.
तत्थ ¶ कतमो कुसलपक्खो? तीणि कुसलमूलानि, तिस्सो पञ्ञा सुतमयी पञ्ञा चिन्तामयी पञ्ञा भावनामयी पञ्ञा. तयो समाधी सवितक्कसविचारो…पे… तिस्सो सिक्खा अधिसीलसिक्खा…पे… सिक्खा. तीणि निमित्तानि समथनिमित्तं पग्गहनिमित्तं उपेक्खानिमित्तं. तयो वितक्का नेक्खम्मवितक्को…पे… अविहिंसावितक्को. तीणि इन्द्रियानि अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति वित्थारो. तयो उपविचारा नेक्खम्मूपविचारो अब्यापादूपविचारो अविहिंसूपविचारो. तिस्सो एसना कामेसना भवेसना ब्रह्मचरियेसना. तयो खन्धा सीलक्खन्धो समाधिक्खन्धो पञ्ञाक्खन्धो.
तत्थ ¶ यं अलोभो कुसलमूलं, तं सुतमयिपञ्ञं परिपूरेति, सुतमयी पञ्ञा परिपुण्णा सवितक्कं सविचारं समाधिं परिपूरेति, सवितक्को सविचारो समाधि परिपुण्णो अधिचित्तसिक्खं परिपूरेति, अधिचित्तसिक्खा परिपुण्णा समथनिमित्तं परिपूरेति, समथनिमित्तं परिपुण्णं नेक्खम्मवितक्कं परिपूरेति, नेक्खम्मवितक्को परिपुण्णो अनञ्ञातञ्ञस्सामीतिन्द्रियं परिपूरेति, अनञ्ञातञ्ञस्सामीतिन्द्रियं परिपुण्णं नेक्खम्मूपविचारं परिपूरेति, नेक्खम्मूपविचारो परिपुण्णो कामेसनं पजहति, कामेसनप्पहानं समाधिक्खन्धं परिपूरेति.
अदोसो कुसलमूलं चिन्तामयिपञ्ञं परिपूरेति, चिन्तामयी पञ्ञा परिपुण्णा अवितक्कविचारमत्तं समाधिं परिपूरेति ¶ . अवितक्कविचारमत्तो समाधि परिपुण्णो अधिसीलसिक्खं परिपूरेति, अधिसीलसिक्खा परिपुण्णा उपेक्खानिमित्तं परिपूरेति, उपेक्खानिमित्तं परिपुण्णं अब्यापादवितक्कं परिपूरेति, अब्यापादवितक्को परिपुण्णो अञ्ञिन्द्रियं परिपूरेति, अञ्ञिन्द्रियं परिपुण्णं अब्यापादूपविचारं परिपूरेति, अब्यापादूपविचारो परिपुण्णो भवेसनं पजहति, भवेसनप्पहानं सीलक्खन्धं परिपूरेति.
अमोहो कुसलमूलं भावनामयिपञ्ञं परिपूरेति, भावनामयीपञ्ञा परिपुण्णा अवितक्कअविचारं समाधिं परिपूरेति, अवितक्को अविचारो समाधि परिपुण्णो अधिपञ्ञासिक्खं परिपूरेति, अधिपञ्ञासिक्खा परिपुण्णा पग्गहनिमित्तं परिपूरेति, पग्गहनिमित्तं परिपुण्णं अञ्ञाताविनो इन्द्रियं परिपूरेति, अञ्ञाताविनो इन्द्रियं परिपुण्णं अविहिंसूपविचारं परिपूरेति, अविहिंसूपविचारो परिपुण्णो ब्रह्मचरियेसनं परिपूरेति, ब्रह्मचरियेसना परिपुण्णा पञ्ञाक्खन्धं परिपूरेति.
इति इमे तयो धम्मा कुसलपक्खिका सब्बे कुसला धम्मा तीहि तिकनिद्देसेहि निद्दिसियन्ति ¶ तीणि विमोक्खमुखानि तस्स परियोसानं. तत्थ पठमेन अप्पणिहितं, दुतियेन सुञ्ञतं, ततियेन अनिमित्तं. अयं वुच्चति दुतियो तिपुक्खलो नाम नयो.
तत्थ ये इमे तयो पुग्गला उग्घटितञ्ञू विपञ्चितञ्ञू नेय्योति. इमेसं तिण्णं पुग्गलानं ये च पुग्गला सुखाय पटिपदाय खिप्पाभिञ्ञाय, सुखाय पटिपदाय दन्धाभिञ्ञाय च निय्यन्ति, ते द्वे पुग्गला. ये च द्वे पुग्गला दुक्खाय ¶ पटिपदाय खिप्पाभिञ्ञाय, दुक्खाय पटिपदाय दन्धाभिञ्ञाय च निय्यन्ति ¶ , इमे चत्तारो तेन विसेसेन द्वे भवन्ति दिट्ठिचरितो च तण्हाचरितो च. इमे चत्तारो भवित्वा तयो भवन्ति, तयो भवित्वा द्वे भवन्ति. इमेसं द्विन्नं पुग्गलानं अयं संकिलेसो, अविज्जा च तण्हा च, अहिरिकञ्च अनोत्तप्पञ्च, अस्सति च असम्पजञ्ञञ्च, नीवरणानि च संयोजनानि च, अज्झोसानञ्च अभिनिवेसो च, अहंकारो च ममंकारो च, अस्सद्धियञ्च दोवचस्सञ्च, कोसज्जञ्च अयोनिसो च मनसिकारो, विचिकिच्छा च अभिज्झा च, असद्धम्मस्सवनञ्च असमापत्ति च.
तत्थ अविज्जा च अहिरिकञ्च अस्सति च नीवरणानि च अज्झोसानञ्च अहंकारो च अस्सद्धियञ्च कोसज्जञ्च विचिकिच्छा च असद्धम्मस्सवनञ्च, अयं एका दिसा.
तण्हा च अनोत्तप्पञ्च असम्पजञ्ञञ्च संयोजनानि च अभिनिवेसो च ममंकारो च दोवचस्सता च अयोनिसो मनसिकारो च अभिज्झा च असमापत्ति च, अयं दुतिया दिसा. दसन्नं दुकानं दस पदानि पठमानि कातब्बानि. संखित्तेन अत्थं ञापेन्ति पटिपक्खे कण्हपक्खस्स सब्बेसं दुकानं दस पदानि दुतियकानि, अयं दुतिया दिसा.
इति अकुसलानं धम्मानं दुक्खनिद्देसो, अयं समुदयो. यं तं धम्मं अज्झावसति नामञ्च रूपञ्च इदं दुक्खं इति अयञ्च समुदयो, इदञ्च दुक्खं, इमानि द्वे सच्चानि दुक्खञ्च समुदयो च नन्दियावट्टस्स नयस्स पठमनिद्देसो.
तत्थ कतमो कुसलपक्खो? समथो च विपस्सना च, विज्जा च चरणञ्च, सति च सम्पजञ्ञञ्च, हिरी च ओत्तप्पञ्च, अहंकारप्पहानञ्च ¶ ममंकारप्पहानञ्च, सम्मावायामो च योनिसो च मनसिकारो, सम्मासति च सम्मासमाधि च, पञ्ञा च निब्बिदा च, समापत्ति च सद्धम्मस्सवनञ्च, सोमनस्सञ्च धम्मानुधम्मप्पटिपत्ति च.
तत्थ ¶ समथो च विज्जा च सति च हिरी च अहंकारप्पहानञ्च सम्मावायामो च सम्मासति च पञ्ञा च समापत्ति च सोमनस्सञ्च, इमे धम्मा एका दिसा. विपस्सना च चरणञ्च सम्पजञ्ञञ्च ओत्तप्पञ्च ममंकारप्पहानञ्च योनिसो मनसिकारो च सम्मासमाधि च निब्बिदा च सद्धम्मस्सवनञ्च धम्मानुधम्मप्पटिपत्ति च, अयं दुतिया दिसा. इति कुसलपक्खे च अकुसलपक्खे च नन्दियावट्टस्स पन नयस्स चतस्सो दिसा.
तासु ¶ यानि अकुसलपक्खस्स पठमानि पदानि अकुसलानि कुसलेहि पहानं गच्छन्ति, तानि कुसलपक्खे दुतियेहि पदेहि पहानं गच्छन्ति. तेसं पहाना रागविरागा चेतोविमुत्ति यानि अकुसलपक्खस्स दुतियानि अकुसलपदानि पहानं गच्छन्ति, तानि कुसलपक्खस्स पठमेहि पदेहि पहानं गच्छन्ति. तेसं पहाना अविज्जाविरागा पञ्ञाविमुत्ति परियोसानं. इमेसं तिण्णं नयानं पठमो नयो सीहविक्कीळितो नाम. अट्ठ पदानि चत्तारि च कुसलानि चत्तारि च अकुसलानि इमानि अट्ठ पदानि मूलपदानि, अत्थनयेन दुतियो तिपुक्खलो. सो छहि धम्मेहि नेति कुसलमूलानि च नेति अकुसलमूलानि च, इति इमानि छ पदानि पुरिमकानि च अट्ठ मूलपदानि इमानि चुद्दस पदानि अट्ठारसन्नं मूलपदानं. तत्थ ¶ यो पच्छिमको नयो नन्दियावट्टो, सो चतूहि धम्मेहि नेति. अविज्जाय च तण्हाय च समथेन च विपस्सनाय च, इमे चत्तारो धम्मा इमानि अट्ठारस मूलपदानि तीसु नयेसु निद्दिट्ठानि.
तत्थ यानि नव पदानि कुसलानि, तत्थ सब्बं कुसलं समोसरति. तेसञ्च नवन्नं मूलानं चत्तारि पदानि सीहविक्कीळितनये तीणि तिपुक्खले द्वे नन्दियावट्टे, इच्चेते कुसलस्स पक्खा. तत्थ यानि नव पदानि कुसलानि, तत्थ सब्बं कुसलं युज्जति. तत्थ सीहविक्कीळिते नये चत्तारि पदानि तीणि तिपुक्खले द्वे नन्दियावट्टे इमानि नव पदानि कुसलानि निद्दिट्ठानि.
तत्थ यानि नन्दियावट्टे नये चत्तारि पदानि, तत्थ अट्ठारस मूलपदानि समोसरन्ति. यथा कथं, समथो च अलोभो च अदोसो च असुभसञ्ञा च दुक्खसञ्ञा च इमानि कुसलपक्खे पञ्च पदानि समथं भजन्ति. विपस्सना च अमोहो च अनिच्चसञ्ञा च अनत्तसञ्ञा च इमानि चत्तारि पदानि विपस्सनं भजन्ति. इमानि नव पदानि कुसलानि द्वीसु पदेसु योजितानि, तत्थ अकुसलपक्खे नवन्नं अकुसलमूलपदानं या च तण्हा यो च लोभो यो च दोसो या च सुभसञ्ञा या च सुखसञ्ञा, इमानि पञ्च पदानि तण्हं भजन्ति ¶ . या च अविज्जा यो च मोहो या च निच्चसञ्ञा या च अत्तसञ्ञा, इमानि चत्तारि पदानि अविज्जं भजन्ति. एतानि नव पदानि अकुसलानि सुसंखित्तानि. इति तयो नया एकं नयं न पविट्ठा. एवं अट्ठारस मूलपदानि नन्दियावट्टनये निद्दिसितब्बानि.
कथं ¶ अट्ठारस मूलपदानि, तिपुक्खले ¶ नये युज्जन्ति? नवन्नं पदानं कुसलानं, विपस्सना च अमोहो च अनिच्चसञ्ञा च अनत्तसञ्ञा च, इमानि चत्तारि पदानि; अमोहो च समथो च अलोभो च असुभसञ्ञा च, इमानि चत्तारि पदानि; लोभो च दोसो च, एवं इमानि नव पदानि तीसु कुसलेसु योजेतब्बानि. तत्थ नवन्नं पदानं अकुसलानं तण्हा च लोभो च सुभसञ्ञा च सुखसञ्ञा च, इमानि चत्तारि पदानि लोभो अकुसलमूलं; अविज्जा च मोहो च निच्चसञ्ञा च अत्तसञ्ञा च अयं मोहो अयं दोसो, ये च इमानि नव पदानि तीसु अकुसलेसु योजितानि. एवं अट्ठारस मूलपदानि कुसलमूलेसु च योजेत्वा तिपुक्खलेन नयेन निद्दिसितब्बानि.
कथं अट्ठारस मूलपदानि सीहविक्कीळिते नये युज्जन्ति? तण्हा च सुभसञ्ञा च, अयं पठमो विपल्लासो. लोभो च सुखसञ्ञा च, अयं दुतियो विपल्लासो. अविज्जा च निच्चसञ्ञा च, अयं ततियो विपल्लासो. मोहो च अत्तसञ्ञा च, अयं चतुत्थो विपल्लासो. इति नव पदानि अकुसलमूलानि चतूसु पदेसु योजितानि. तत्थ नवन्नं मूलपदानं कुसलानं समथो च असुभसञ्ञा च, इदं पठमं सतिपट्ठानं. अलोभो च दुक्खसञ्ञा च, इदं दुतियं सतिपट्ठानं. विपस्सना च अनिच्चसञ्ञा च, इदं ततियं सतिपट्ठानं. अमोहो च अनत्तसञ्ञा च, इदं चतुत्थं सतिपट्ठानं. इमानि अट्ठारस मूलपदानि सीहविक्कीळितनयं अनुपविट्ठानि. इमेसं तिण्णं नयानं या भूमि च यो रागो च यो दोसो च एकं नयं पविसति. एकस्स नयस्स अकुसले वा धम्मे कुसले वा धम्मे विञ्ञाते पटिपक्खो अन्वेसितब्बो, पटिपक्खे अन्वेसित्वा सो नयो निद्दिसितब्बो, तम्हि नये ¶ निद्दिट्ठो. यथा एकम्हि नये सब्बे नया पविट्ठा तथा निद्दिसितब्बा. एकम्हि च नये अट्ठारस मूलपदानि पविट्ठानि, तम्हि धम्मे विञ्ञाते सब्बे धम्मा विञ्ञाता होन्ति. इमेसं तिण्णं नयानं सीहविक्कीळितनयस्स चत्तारि फलानि परियोसानं. पठमाय दिसाय पठमं फलं, दुतियाय दिसाय दुतियं फलं, ततियाय दिसाय ततियं फलं, चतुत्थाय दिसाय चतुत्थं फलं. तिपुक्खलस्स नयस्स तीणि विमोक्खमुखानि परियोसानं. पठमाय दिसाय अप्पणिहितं, दुतियाय दिसाय सुञ्ञतं, ततियाय दिसाय अनिमित्तं. नन्दियावट्टस्स नयस्स रागविरागा चेतोविमुत्ति अविज्जाविरागा च पञ्ञाविमुत्ति परियोसानं ¶ . पठमाय दिसाय रागविरागा ¶ चेतोविमुत्ति, दुतियाय दिसाय अविज्जाविरागा पञ्ञाविमुत्ति. इमे तयो नया इमेसं तिण्णं नयानं अट्ठारसन्नं मूलपदानं आलोकना, अयं वुच्चति दिसालोकनो [दिसालोचनो (क.)] नयो. आलोकेत्वान जानाति ‘‘अयं धम्मो इमं धम्मं भजती’’ति सम्मा योजना. कुसलपक्खे अकुसलपक्खे च अयं नयो अङ्कुसो नाम. इमे पञ्च नया.
तत्थिमा उद्दानगाथा
तण्हा च अविज्जापि च, लोभो दोसो तथेव मोहो च;
चत्तारो च विपल्लासा, किलेसभूमी नव पदानि.
ये ¶ च सतिपट्ठाना, समथो च विपस्सना कुसलमूला;
एतं सब्बं कुसलं, इन्द्रियभूमी नव पदानि.
सब्बकुसलं नवहि पदेहि युज्जति, नवहि चेव अकुसलं;
एते ते मूलपदा, उभतो अट्ठारस पदानि.
तण्हा चेव अविज्जा च, समथो च विपस्सना;
यो नेति सब्बेसु योगयुत्तो, अयं नयो नन्दियावट्टो.
यं कुसलमूलेहि, नयति कुसलअकुसलमूलेहि;
भूतं तथं अवितथं, तिपुक्खलं तं नयं आहु.
सो नेति विपल्लासेहि, किलेसइन्द्रियेहि च;
धम्मे तं नयं विनयमाहु, सीहविक्कीळितं नाम.
वेय्याकरणे वुत्ते, कुसलताहि अकुसलताहि च;
तयो आलोकयति, अयं नयो दिसालोचनो नाम.
ओलोकेत्वा दिसालोचनेन, उक्खिपिय यं समानेति;
सब्बे कुसलाकुसले, अयं नयो अङ्कुसो नाम.
नयसमुट्ठानं.
पेटकोपदेसे ¶ महाकच्चायनस्स थेरस्स सुत्तविभङ्गस्स
[वेभङ्गिस्स (पी. क.)] दस्सनं समत्तं.
यानि ¶ चतुक्कानि अकुसलानि कुसलानि च सीहविक्कीळिते नये निद्दिट्ठानि, तिकानि कुसलानि च अकुसलानि च तिपुक्खले नये निद्दिट्ठानि, दुकानि कुसलानि च अकुसलानि च नन्दियावट्टे नये निद्दिट्ठानि. येसु ¶ द्वीसु धम्मेसु [विसुद्धीसु (क.)] कुसलेसु सो अत्थो तिकेसु विभज्जमानस्स भवभूमि, अथ च सब्बो [पुब्बो (क.)] च अत्थो तीहि ब्यञ्जनेहि निद्दिसति. तत्तकानि वुच्चति. यो अत्थो चतूहि पदेहि अट्ठवीसतिभागेहि नत्थिभूमि निद्दिसितुं, अवचरन्तोव चतूहि पदेहि निद्दिसति. इति यं यथानिद्दिट्ठस्स अविकोसना इदं पमाणं. यथा सब्बे समाधयो तीसु समाधीसु परियेसितब्बा, सवितक्कसविचारे अवितक्कविचारमत्ते अवितक्कअविचारे इदं पमाणं, नत्थि चतुत्थो समाधि. तथा तिस्सो पञ्ञा चिन्तामयी सुतमयी भावनामयी सब्बासु पञ्ञासु निद्दिसति, नत्थि चतुत्थी पञ्ञा न चिन्तामयी न सुतमयी न भावनामयी, पञ्ञा नास्स अत्थि इमेसं धम्मानं या अविक्खेपना, इदं वुच्चति पमाणन्ति.
थेरस्स महाकच्चायनस्स जम्बुवनवासिनो पेटकोपदेसो
समत्तो.
पेटकोपदेसपकरणं निट्ठितं.