📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

पाराजिककण्ड-अट्ठकथा (दुतियो भागो)

३. ततियपाराजिकं

ततियं तीहि सुद्धेन, यं बुद्धेन विभावितं;

पाराजिकं तस्स दानि, पत्तो संवण्णनाक्कमो.

यस्मा तस्मा सुविञ्ञेय्यं, यं पुब्बे च पकासितं;

तं वज्जयित्वा अस्सापि, होति संवण्णना अयं.

पठमपञ्ञत्तिनिदानवण्णना

१६२. तेन समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायन्ति एत्थ वेसालियन्ति एवंनामके इत्थिलिङ्गवसेन पवत्तवोहारे नगरे. तञ्हि नगरं तिक्खत्तुं पाकारपरिक्खेपवड्ढनेन विसालीभूतत्ता ‘‘वेसाली’’ति वुच्चति. इदम्पि च नगरं सब्बञ्ञुतप्पत्तेयेव सम्मासम्बुद्धे सब्बाकारेन वेपुल्लं पत्तन्ति वेदितब्बं. एवं गोचरगामं दस्सेत्वा निवासट्ठान माह – ‘‘महावने कूटागारसालाय’’न्ति. तत्थ महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तो कत्वा हंसवट्टकच्छदनेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा.

अनेकपरियायेन असुभकथं कथेतीति अनेकेहि कारणेहि असुभाकारसन्दस्सनप्पवत्तं कायविच्छन्दनियकथं कथेति. सेय्यथिदं – ‘‘अत्थि इमस्मिं काये केसा लोमा…पे. … मुत्त’’न्ति. किं वुत्तं होति? भिक्खवे, इमस्मिं ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा चन्दनं वा कुङ्कुमं वा कप्पूरं वा वासचुण्णादीनि वा अणुमत्तम्पि सुचिभावं पस्सति. अथ खो परमदुग्गन्धं जेगुच्छं अस्सिरीकदस्सनं केसलोमादिनानप्पकारं असुचिंयेव पस्सति. तस्मा न एत्थ छन्दो वा रागो वा करणीयो. येपि हि उत्तमङ्गे सिरस्मिं जाता केसा नाम, तेपि असुभा चेव असुचिनो च पटिक्कूला च. सो च नेसं असुभासुचिपटिक्कूलभावो वण्णतोपि सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपीति पञ्चहि कारणेहि वेदितब्बो. एवं लोमादीनन्ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१८२) वुत्तनयेन वेदितब्बो. इति भगवा एकमेकस्मिं कोट्ठासे पञ्चपञ्चप्पभेदेन अनेकपरियायेन असुभकथं कथेति.

असुभाय वण्णं भासतीति उद्धुमातकादिवसेन असुभमातिकं निक्खिपित्वा पदभाजनीयेन तं विभजन्तो वण्णेन्तो संवण्णेन्तो असुभाय वण्णं भासति. असुभभावनाय वण्णं भासतीति या अयं केसादीसु वा उद्धुमातकादीसु वा अज्झत्तबहिद्धावत्थूसु असुभाकारं गहेत्वा पवत्तस्स चित्तस्स भावना वड्ढना फातिकम्मं, तस्सा असुभभावनाय आनिसंसं दस्सेन्तो वण्णं भासति, गुणं परिकित्तेति. सेय्यथिदं – ‘‘असुभभावनाभियुत्तो, भिक्खवे, भिक्खु केसादीसु वा वत्थूसु उद्धुमातकादीसु वा पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमं झानं पटिलभति. सो तं पठमज्झानसङ्खातं चित्तमञ्जूसं निस्साय विपस्सनं वड्ढेत्वा उत्तमत्थं अरहत्तं पापुणाती’’ति.

तत्रिमानि पठमस्स झानस्स दस लक्खणानि – पारिपन्थिकतो चित्तविसुद्धि, मज्झिमस्स समाधिनिमित्तस्स पटिपत्ति, तत्थ चित्तपक्खन्दनं, विसुद्धस्स चित्तस्स अज्झुपेक्खनं, समथप्पटिपन्नस्स अज्झुपेक्खनं, एकत्तुपट्ठानस्स अज्झुपेक्खनं, तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन तदुपगवीरियवाहनट्ठेन आसेवनट्ठेन सम्पहंसनाति.

तत्रायं पाळि – ‘‘पठमस्स झानस्स को आदि, किं मज्झे, किं परियोसानं? पठमस्स झानस्स पटिपदाविसुद्धि आदि, उपेक्खानुब्रूहना मज्झे, सम्पहंसना परियोसानं. पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स कति लक्खणानि? आदिस्स तीणि लक्खणानि – यो तस्स परिपन्थो ततो चित्तं विसुज्झति, विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. यञ्च परिपन्थतो चित्तं विसुज्झति, यञ्च विसुद्धत्ता चित्तं मज्झिमं समथनिमित्तं पटिपज्जति, यञ्च पटिपन्नत्ता तत्थ चित्तं पक्खन्दति. पठमस्स झानस्स पटिपदाविसुद्धि आदि, आदिस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘पठमं झानं आदिकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च’.

‘‘पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स कति लक्खणानि? मज्झस्स तीणि लक्खणानि – विसुद्धं चित्तं अज्झुपेक्खति, समथप्पटिपन्नं अज्झुपेक्खति, एकत्तुपट्ठानं अज्झुपेक्खति. यञ्च विसुद्धं चित्तं अज्झुपेक्खति, यञ्च समथप्पटिपन्नं अज्झुपेक्खति, यञ्च एकत्तुपट्ठानं अज्झुपेक्खति. पठमस्स झानस्स उपेक्खानुब्रूहना मज्झे, मज्झस्स इमानि तीणि लक्खणानि. तेन वुच्चति – ‘पठमं झानं मज्झेकल्याणञ्चेव होति तिलक्खणसम्पन्नञ्च’.

‘‘पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स कति लक्खणानि? परियोसानस्स चत्तारि लक्खणानि – तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन सम्पहंसना, इन्द्रियानं एकरसट्ठेन सम्पहंसना, तदुपगवीरियवाहनट्ठेन सम्पहंसना, आसेवनट्ठेन सम्पहंसना. पठमस्स झानस्स सम्पहंसना परियोसानं, परियोसानस्स इमानि चत्तारि लक्खणानि. तेन वुच्चति – ‘पठमं झानं परियोसानकल्याणञ्चेव होति चतुलक्खणसम्पन्नञ्च. ‘‘एवं तिविधत्तगतं चित्तं तिविधकल्याणकं दसलक्खणसम्पन्नं वितक्कसम्पन्नञ्चेव होति विचारसम्पन्नञ्च पीतिसम्पन्नञ्च सुखसम्पन्नञ्च चित्तस्स अधिट्ठानसम्पन्नञ्च सद्धासम्पन्नञ्च वीरियसम्पन्नञ्च सतिसम्पन्नञ्च समाधिसम्पन्नञ्च पञ्ञासम्पन्नञ्चा’’ति (पटि. रो. १.१५८).

आदिस्स आदिस्स असुभसमापत्तिया वण्णं भासतीति ‘‘एवम्पि इत्थम्पी’’ति पुनप्पुनं ववत्थानं कत्वा आदिसन्तो असुभसमापत्तिया वण्णं भासति, आनिसंसं कथेति, गुणं परिकित्तेति. सेय्यथिदं – ‘‘असुभसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयति, उपेक्खा वा पाटिकुल्यता वा सण्ठाति. सेय्यथापि, भिक्खवे, कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयति; एवमेव खो, भिक्खवे, असुभसञ्ञापरिचितेन भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पटिलीयति पटिकुटति पटिवट्टति, न सम्पसारीयती’’ति (अ. नि. ७.४९).

इच्छामहं, भिक्खवे, अद्धमासं पटिसल्लीयितुन्ति अहं भिक्खवे एकं अद्धमासं पटिसल्लीयितुं निलीयितुं एकोव हुत्वा विहरितुं इच्छामीति अत्थो. नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय सद्धेसु कुलेसु पटियत्तं पिण्डपातं नीहरित्वा मय्हं उपनामेति, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति.

कस्मा पन एवमाहाति? अतीते किर पञ्चसता मिगलुद्दका महतीहि दण्डवागुराहि अरञ्ञं परिक्खिपित्वा हट्ठतुट्ठा एकतोयेव यावजीवं मिगपक्खिघातकम्मेन जीविकं कप्पेत्वा निरये उपपन्ना; ते तत्थ पच्चित्वा पुब्बे कतेन केनचिदेव कुसलकम्मेन मनुस्सेसु उपपन्ना कल्याणूपनिस्सयवसेन सब्बेपि भगवतो सन्तिके पब्बज्जञ्च उपसम्पदञ्च लभिंसु; तेसं ततो मूलाकुसलकम्मतो अविपक्कविपाका अपरापरचेतना तस्मिं अद्धमासब्भन्तरे अत्तूपक्कमेन च परूपक्कमेन च जीवतुपच्छेदाय ओकासमकासि, तं भगवा अद्दस. कम्मविपाको नाम न सक्का केनचि पटिबाहितुं. तेसु च भिक्खूसु पुथुज्जनापि अत्थि सोतापन्नसकदागामीअनागामीखीणासवापि. तत्थ खीणासवा अप्पटिसन्धिका, इतरे अरियसावका नियतगतिका सुगतिपरायणा, पुथुज्जनानं पन गति अनियता. अथ भगवा चिन्तेसि – ‘‘इमे अत्तभावे छन्दरागेन मरणभयभीता न सक्खिस्सन्ति गतिं विसोधेतुं, हन्द नेसं छन्दरागप्पहानाय असुभकथं कथेमि. तं सुत्वा अत्तभावे विगतच्छन्दरागताय गतिविसोधनं कत्वा सग्गे पटिसन्धिं गण्हिस्सन्ति. एवं नेसं मम सन्तिके पब्बज्जा सात्थिका भविस्सती’’ति.

ततो तेसं अनुग्गहाय असुभकथं कथेसि कम्मट्ठानसीसेन, नो मरणवण्णसंवण्णनाधिप्पायेन. कथेत्वा च पनस्स एतदहोसि – ‘‘सचे मं इमं अद्धमासं भिक्खू पस्सिस्सन्ति, ‘अज्ज एको भिक्खु मतो, अज्ज द्वे…पे… अज्ज दसा’ति आगन्त्वा आगन्त्वा आरोचेस्सन्ति. अयञ्च कम्मविपाको न सक्का मया वा अञ्ञेन वा पटिबाहितुं. स्वाहं तं सुत्वापि किं करिस्सामि? किं मे अनत्थकेन अनयब्यसनेन सुतेन? हन्दाहं भिक्खूनं अदस्सनं उपगच्छामी’’ति. तस्मा एवमाह – ‘‘इच्छामहं, भिक्खवे, अद्धमासं पतिसल्लीयितुं; नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति.

अपरे पनाहु – ‘‘परूपवादविवज्जनत्थं एवं वत्वा पटिसल्लीनो’’ति. परे किर भगवन्तं उपवदिस्सन्ति – ‘‘अयं ‘सब्बञ्ञू, अहं सद्धम्मवरचक्कवत्ती’ति पटिजानमानो अत्तनोपि सावके अञ्ञमञ्ञं घातेन्ते निवारेतुं न सक्कोति. किमञ्ञं सक्खिस्सती’’ति? तत्थ पण्डिता वक्खन्ति – ‘‘भगवा पटिसल्लानमनुयुत्तो नयिमं पवत्तिं जानाति, कोचिस्स आरोचयितापि नत्थि, सचे जानेय्य अद्धा निवारेय्या’’ति. इदं पन इच्छामत्तं, पठममेवेत्थ कारणं. नास्सुधाति एत्थ ‘‘अस्सुधा’’ति पदपूरणमत्ते अवधारणत्थे वा निपातो; नेव कोचि भगवन्तं उपसङ्कमतीति अत्थो.

अनेकेहि वण्णसण्ठानादीहि कारणेहि वोकारो अस्साति अनेकाकारवोकारो; अनेकाकारवोकिण्णो अनेककारणसम्मिस्सोति वुत्तं होति. को सो? असुभभावनानुयोगो, तं अनेकाकारवोकारं असुभभावनानुयोगं अनुयुत्ता विहरन्तीति युत्तपयुत्ता विहरन्ति. अट्टीयन्तीति सकेन कायेन अट्टा दुक्खिता होन्ति. हरायन्तीति लज्जन्ति. जिगुच्छन्तीति सञ्जातजिगुच्छा होन्ति. दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. मण्डनकजातिकोति मण्डनकपकतिको. सीसंन्हातोति सीसेन सद्धिं न्हातो. दहरो युवाति चेत्थ दहरवचनेन पठमयोब्बनभावं दस्सेति. पठमयोब्बने हि सत्ता विसेसेन मण्डनकजातिका होन्ति. सीसंन्हातोति इमिना मण्डनानुयोगकालं. युवापि हि किञ्चि कम्मं कत्वा संकिलिट्ठसरीरो न मण्डनानुयुत्तो होति; सीसंन्हातो पन सो मण्डनमेवानुयुञ्जति. अहिकुणपादीनि दट्ठुम्पि न इच्छति. सो तस्मिं खणे अहिकुणपेन वा कुक्कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन पटिमुक्केन यथा अट्टीयेय्य हरायेय्य जिगुच्छेय्य; एवमेव ते भिक्खू सकेन कायेन अट्टीयन्ता हरायन्ता जिगुच्छन्ता सो विय पुरिसो तं कुणपं विगतच्छन्दरागताय अत्तनो कायं परिच्चजितुकामा हुत्वा सत्थं आदाय अत्तनापि अत्तानं जीविता वोरोपेन्ति. ‘‘त्वं मं जीविता वोरोपेहि; अहं त’’न्ति एवं अञ्ञमञ्ञम्पि जीविता वोरोपेन्ति.

मिगलण्डिकम्पि समणकुत्तकन्ति मिगलण्डिकोति तस्स नामं; समणकुत्तकोति समणवेसधारको. सो किर सिखामत्तं ठपेत्वा सीसं मुण्डेत्वा एकं कासावं निवासेत्वा एकं अंसे कत्वा विहारंयेव उपनिस्साय विघासादभावेन जीवति. तम्पि मिगलण्डिकं समणकुत्तकं उपसङ्कमित्वा एवं वदन्ति. साधूति आयाचनत्थे निपातो. नोति उपयोगबहुवचनं, साधु आवुसो अम्हे जीविता वोरोपेहीति वुत्तं होति. एत्थ च अरिया नेव पाणातिपातं करिंसु न समादपेसुं, न समनुञ्ञा अहेसुं. पुथुज्जना पन सब्बमकंसु. लोहितकन्ति लोहितमक्खितं. येन वग्गुमुदानदीति वग्गुमता लोकस्स पुञ्ञसम्मता नदी. सोपि किर ‘‘तं पापं तत्थ पवाहेस्सामी’’ति सञ्ञाय गतो, नदिया आनुभावेन अप्पमत्तकम्पि पापं पहीनं नाम नत्थि.

१६३. अहुदेव कुक्कुच्चन्ति तेसु किर भिक्खूसु केनचिपि कायविकारो वा वचीविकारो वा न कतो, सब्बे सता सम्पजाना दक्खिणेन पस्सेन निपज्जिंसु. तं अनुस्सरतो तस्स कुक्कुच्चं अहोसियेव. अहु विप्पटिसारोति तस्सेव कुक्कुच्चस्स सभावनियमनत्थमेतं वुत्तं. विप्पटिसारकुक्कुच्चं अहोसि, न विनयकुक्कुच्चन्ति. अलाभा वत मेतिआदि कुक्कुच्चस्स पवत्तिआकारदस्सनत्थं वुत्तं. तत्थ अलाभा वत मेति आयतिं दानि मम हितसुखलाभा नाम नत्थीति अनुत्थुनाति. ‘‘न वत मे लाभा’’तिइमिना पन तमेवत्थं दळ्हं करोति. अयञ्हेत्थ अधिप्पायो – सचेपि कोचि ‘‘लाभा ते’’ति वदेय्य, तं मिच्छा, न वत मे लाभाति. दुल्लद्धं वत मेति कुसलानुभावेन लद्धम्पि इदं मनुस्सत्तं दुल्लद्धं वत मे. न वत मे सुलद्धन्तिइमिना पन तमेवत्थं दळ्हं करोति. अयञ्हेत्थ अधिप्पायो – सचेपि कोचि ‘‘सुलद्धं ते’’ति वदेय्य, तं मिच्छा; न वत मे सुलद्धन्ति. अपुञ्ञं पसुतन्ति अपुञ्ञं उपचितं जनितं वा. कस्माति चे? योहं भिक्खू…पे… वोरोपेसिन्ति. तस्सत्थो – यो अहं सीलवन्ते ताय एव सीलवन्तताय कल्याणधम्मे उत्तमधम्मे सेट्ठधम्मे भिक्खू जीविता वोरोपेसिन्ति.

अञ्ञतरा मारकायिकाति नामवसेन अपाकटा एका भुम्मदेवता मिच्छादिट्ठिका मारपक्खिका मारस्सनुवत्तिका ‘‘एवमयं मारधेय्यं मारविसयं नातिक्कमिस्सती’’ति चिन्तेत्वा सब्बाभरणविभूसिता हुत्वा अत्तनो आनुभावं दस्सयमाना अभिज्जमाने उदके पथवीतले चङ्कममाना विय आगन्त्वा मिगलण्डिकं समणकुत्तकं एतदवोच. साधु साधूति सम्पहंसनत्थे निपातो; तस्मा एव द्विवचनं कतं. अतिण्णे तारेसीति संसारतो अतिण्णे इमिना जीवितावोरोपनेन तारेसि परिमोचेसीति. अयं किर एतिस्सा देवताय बालाय दुम्मेधाय लद्धि ‘‘ये न मता, ते संसारतो न मुत्ता. ये मता, ते मुत्ता’’ति. तस्मा संसारमोचकमिलक्खा विय एवंलद्धिका हुत्वा तम्पि तत्थ नियोजेन्ती एवमाह. अथ खो मिगलण्डिको समणकुत्तको ताव भुसं उप्पन्नविप्पटिसारोपि तं देवताय आनुभावं दिस्वा ‘‘अयं देवता एवमाह – अद्धा इमिना अत्थेन एवमेव भवितब्ब’’न्ति निट्ठं गन्त्वा ‘‘लाभा किर मे’’तिआदीनि परिकित्तयन्तो. विहारेन विहारं परिवेणेन परिवेणं उपसङ्कमित्वा एवं वदेतीति तं तं विहारञ्च परिवेणञ्च उपसङ्कमित्वा द्वारं विवरित्वा अन्तो पविसित्वा भिक्खू एवं वदति – ‘‘को अतिण्णो, कं तारेमी’’ति?

होतियेव भयन्ति मरणं पटिच्च चित्तुत्रासो होति. होति छम्भितत्तन्ति हदयमंसं आदिं कत्वा तस्मा सरीरचलनं होति; अतिभयेन थद्धसरीरत्तन्तिपि एके, थम्भितत्तञ्हि छम्भितत्तन्ति वुच्चति. लोमहंसोति उद्धंठितलोमता, खीणासवा पन सत्तसुञ्ञताय सुदिट्ठत्ता मरणकसत्तमेव न पस्सन्ति, तस्मा तेसं सब्बम्पेतं नाहोसीति वेदितब्बं. एकम्पि भिक्खुं द्वेपि…पे… सट्ठिम्पि भिक्खू एकाहेन जीविता वोरोपेसीति एवं गणनवसेन सब्बानिपि तानि पञ्च भिक्खुसतानि जीविता वोरोपेसि.

१६४. पटिसल्लाना वुट्ठितोति तेसं पञ्चन्नं भिक्खुसतानं जीवितक्खयपत्तभावं ञत्वा ततो एकीभावतो वुट्ठितो जानन्तोपि अजानन्तो विय कथासमुट्ठापनत्थं आयस्मन्तं आनन्दं आमन्तेसि. किं नु खो आनन्द तनुभूतो विय भिक्खुसङ्घोति आनन्द इतो पुब्बे बहू भिक्खू एकतो उपट्ठानं आगच्छन्ति, उद्देसं परिपुच्छं गण्हन्ति सज्झायन्ति, एकपज्जोतो विय आरामो दिस्सति, इदानि पन अद्धमासमत्तस्स अच्चयेन तनुभूतो विय तनुको मन्दो अप्पको विरळविरळो विय जातो भिक्खुसङ्घो. किन्नु खो कारणं, किं दिसासु पक्कन्ता भिक्खूति?

अथायस्मा आनन्दो कम्मविपाकेन तेसं जीवितक्खयप्पत्तिं असल्लक्खेन्तो असुभकम्मट्ठानानुयोगपच्चया पन सल्लक्खेन्तो ‘‘तथा हि पन भन्ते भगवा’’तिआदिं वत्वा भिक्खूनं अरहत्तप्पत्तिया अञ्ञं कम्मट्ठानं याचन्तो ‘‘साधु भन्ते भगवा’’तिआदिमाह. तस्सत्थो – साधु भन्ते भगवा अञ्ञं कारणं आचिक्खतु, येन भिक्खुसङ्घो अरहत्ते पतिट्ठहेय्य; महासमुद्दं ओरोहणतित्थानि विय हि अञ्ञानिपि दसानुस्सतिदसकसिणचतुधातुववत्थानब्रह्मविहारानापानसतिप्पभेदानि बहूनि निब्बानोरोहणकम्मट्ठानानि सन्ति. तेसु भगवा भिक्खू समस्सासेत्वा अञ्ञतरं कम्मट्ठानं आचिक्खतूति अधिप्पायो.

अथ भगवा तथा कातुकामो थेरं उय्योजेन्तो ‘‘तेनहानन्दा’’तिआदिमाह. तत्थ वेसालिं उपनिस्सायाति वेसालिं उपनिस्साय समन्ता गावुतेपि अद्धयोजनेपि यावतिका भिक्खू विहरन्ति, ते सब्बे सन्निपातेहीति अत्थो. ते सब्बे उपट्ठानसालायं सन्निपातेत्वाति अत्तना गन्तुं युत्तट्ठानं सयं गन्त्वा अञ्ञत्थ दहरभिक्खू पहिणित्वा मुहुत्तेनेव अनवसेसे भिक्खू उपट्ठानसालायं समूहं कत्वा. यस्स दानि भन्ते भगवा कालं मञ्ञतीति एत्थ अयमधिप्पायो – भगवा भिक्खुसङ्घो सन्निपतितो एस कालो भिक्खूनं धम्मकथं कातुं, अनुसासनिं दातुं, इदानि यस्स तुम्हे कालं जानाथ, तं कत्तब्बन्ति.

आनापानस्सतिसमाधिकथा

१६५. अथ खो भगवा…पे… भिक्खू आमन्तेसि – अयम्पि खो भिक्खवेति आमन्तेत्वा च पन भिक्खूनं अरहत्तप्पत्तिया पुब्बे आचिक्खितअसुभकम्मट्ठानतो अञ्ञं परियायं आचिक्खन्तो ‘‘आनापानस्सतिसमाधी’’ति आह.

इदानि यस्मा भगवता भिक्खूनं सन्तपणीतकम्मट्ठानदस्सनत्थमेव अयं पाळि वुत्ता, तस्मा अपरिहापेत्वा अत्थयोजनाक्कमं एत्थ वण्णनं करिस्सामि. तत्र ‘‘अयम्पि खो भिक्खवे’’ति इमस्स ताव पदस्स अयं योजना – भिक्खवे न केवलं असुभभावनायेव किलेसप्पहानाय संवत्तति, अपिच अयम्पि खो आनापानस्सतिसमाधि…पे… वूपसमेतीति.

अयं पनेत्थ अत्थवण्णना – आनापानस्सतीति अस्सासपस्सासपरिग्गाहिका सति. वुत्तञ्हेतं पटिसम्भिदायं

‘‘आनन्ति अस्सासो, नो पस्सासो. अपानन्ति पस्सासो, नो अस्सासो. अस्सासवसेन उपट्ठानं सति, पस्सासवसेन उपट्ठानं सति. यो अस्ससति तस्सुपट्ठाति, यो पस्ससति तस्सुपट्ठाती’’ति (पटि. म. १.१६०).

समाधीति ताय आनापानपरिग्गाहिकाय सतिया सद्धिं उप्पन्ना चित्तेकग्गता; समाधिसीसेन चायं देसना, न सतिसीसेन. तस्मा आनापानस्सतिया युत्तो समाधि आनापानस्सतिसमाधि, आनापानस्सतियं वा समाधि आनापानस्सतिसमाधीति एवमेत्थ अत्थो वेदितब्बो. भावितोति उप्पादितो वड्ढितो च. बहुलीकतोति पुनप्पुनं कतो. सन्तो चेव पणीतो चाति सन्तो चेव पणीतो चेव, उभयत्थ एवसद्देन नियमो वेदितब्बो. किं वुत्तं होति? अयञ्हि यथा असुभकम्मट्ठानं केवलं पटिवेधवसेन सन्तञ्च पणीतञ्च ओळारिकारम्मणत्ता पन पटिकूलारम्मणत्ता च आरम्मणवसेन नेव सन्तं न पणीतं, न एवं केनचि परियायेन असन्तो वा अप्पणीतो वा, अपिच खो आरम्मणसन्ततायपि सन्तो वूपसन्तो निब्बुतो पटिवेधसङ्खातअङ्गसन्ततायपि आरम्मणप्पणीततायपि पणीतो अतित्तिकरो अङ्गप्पणीततायपीति. तेन वुत्तं – ‘‘सन्तो चेव पणीतो चा’’ति.

असेचनको च सुखो च विहारोति एत्थ पन नास्स सेचनन्ति असेचनको अनासित्तको अब्बोकिण्णो पाटेक्को आवेणिको, नत्थेत्थ परिकम्मेन वा उपचारेन वा सन्तता आदिमनसिकारतो पभुति अत्तनो सभावेनेव सन्तो च पणीतो चाति अत्थो. केचि पन असेचनकोति अनासित्तको ओजवन्तो सभावेनेव मधुरोति वदन्ति. एवमयं असेचनको च अप्पितप्पितक्खणे कायिकचेतसिकसुखप्पटिलाभाय संवत्तनतो सुखो च विहारोति वेदितब्बो.

उप्पन्नुप्पन्नेति अविक्खम्भिते अविक्खम्भिते. पापकेति लामके. अकुसले धम्मेति अकोसल्लसम्भूते धम्मे. ठानसो अन्तरधापेतीति खणेनेव अन्तरधापेति विक्खम्भेति. वूपसमेतीति सुट्ठु उपसमेति, निब्बेधभागियत्ता वा अनुपुब्बेन अरियमग्गवुड्ढिप्पतो समुच्छिन्दति पटिप्पस्सम्भेतीतिपि अत्थो.

सेय्यथापीति ओपम्मनिदस्सनमेतं. गिम्हानं पच्छिमे मासेति आसाळ्हमासे. ऊहतं रजोजल्लन्ति अद्धमासे वातातपसुक्खाय गोमहिंसादिपादप्पहारसम्भिन्नाय पथविया उद्धं हतं ऊहतं आकासे समुट्ठितं रजञ्च रेणुञ्च. महा अकालमेघोति सब्बं नभं अज्झोत्थरित्वा उट्ठितो आसाळ्हजुण्हपक्खे सकलं अद्धमासं वस्सनकमेघो. सो हि असम्पत्ते वस्सकाले उप्पन्नत्ता अकालमेघोति इधाधिप्पेतो. ठानसो अन्तरधापेति वूपसमेतीति खणेनेव अदस्सनं नेति, पथवियं सन्निसीदापेति. एवमेव खोति ओपम्मसम्पटिपादनमेतं. ततो परं वुत्तनयमेव.

इदानि कथं भावितो च भिक्खवे आनापानस्सतिसमाधीति एत्थ कथन्ति आनापानस्सतिसमाधिभावनं नानप्पकारतो वित्थारेतुकम्यतापुच्छा. भावितो च भिक्खवे आनापानस्सतिसमाधीति नानप्पकारतो वित्थारेतुकम्यताय पुट्ठधम्मनिदस्सनं. एस नयो दुतियपदेपि. अयं पनेत्थ सङ्खेपत्थो – भिक्खवे केनपकारेन केनाकारेन केन विधिना भावितो आनापानस्सतिसमाधि केनपकारेन बहुलीकतो सन्तो चेव…पे… वूपसमेतीति.

इदानि तमत्थं वित्थारेन्तो ‘‘इध भिक्खवे’’तिआदिमाह. तत्थ इध भिक्खवे भिक्खूति भिक्खवे इमस्मिं सासने भिक्खु. अयञ्हेत्थ इधसद्दो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो अञ्ञसासनस्स तथाभावपटिसेधनो च. वुत्तञ्हेतं – ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९). तेन वुत्तं – ‘‘इमस्मिं सासने भिक्खू’’ति.

अरञ्ञगतो वा…पे… सुञ्ञागारगतो वाति इदमस्स आनापानस्सतिसमाधिभावनानुरूपसेनासनपरिग्गहपरिदीपनं. इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं आनापानस्सतिसमाधिआरम्मणं अभिरुहितुं न इच्छति. कूटगोणयुत्तरथो विय उप्पथमेव धावति. तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य. अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्जेय्य वा; एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्ञं वा…पे… सुञ्ञागारं वा पवेसेत्वा तत्थ अस्सासपस्सासथम्भे सतियोत्तेन बन्धितब्बं. एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्जति च. तेनाहु पोराणा –

‘‘यथा थम्भे निबन्धेय्य, वच्छं दम्मं नरो इध;

बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति. (विसुद्धि. १.२१७; दी. नि. अट्ठ. २.३७४; म. नि. अट्ठ. १.१०७; पटि. म. अट्ठ. २.१.१६३);

एवमस्सेतं सेनासनं भावनानुरूपं होति. तेन वुत्तं – ‘‘इदमस्स आनापानस्सतिसमआधिभावनानुरूपसेनासनपरिग्गहपरिदीपन’’न्ति.

अथ वा यस्मा इदं कम्मट्ठानप्पभेदे मुद्धभूतं सब्बञ्ञुबुद्धपच्चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्चजित्वा न सुकरं सम्पादेतुं, सद्दकण्टकत्ता झानस्स. अगामके पन अरञ्ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तदेव च पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं सम्पापुणितुं, तस्मास्स अनुरूपंसेनासनं दस्सेन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह.

वत्थुविज्जाचरियो विय हि भगवा, सो यथा वत्थुविज्जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्कारं लभति; एवमेव योगावचरस्स अनुरूपसेनासनं उपपरिक्खित्वा एत्थ कम्मट्ठानं अनुयुञ्जितब्बन्ति उपदिसति. ततो तत्थ कम्मट्ठानं अनुयुत्तेन योगिना कमेन अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्कारं लभति. अयं पन भिक्खु ‘‘दीपिसदिसो’’ति वुच्चति. यथा हि महादीपिराजा अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति; एवमेवायं अरञ्ञादीसु कम्मट्ठानं अनुयुञ्जन्तो भिक्खु यथाक्कमेन सोतापत्तिसकदागामिअनागामिअरहत्तमग्गे चेव अरियफलञ्च गण्हातीति वेदितब्बो. तेनाहु पोराणा –

‘‘यथापि दीपिको नाम, निलीयित्वा गण्हती मिगे;

तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको;

अरञ्ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति. (मि. प. ६.१.५);

तेनस्स परक्कमजवयोग्गभूमिं अरञ्ञसेनासनं दस्सेन्तो भगवा ‘‘अरञ्ञगतो वा’’तिआदिमाह.

तत्थ अरञ्ञगतो वाति अरञ्ञन्ति ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) च ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५३) च एवं वुत्तलक्खणेसु अरञ्ञेसु अनुरूपं यंकिञ्चि पविवेकसुखं अरञ्ञं गतो. रुक्खमूलगतो वाति रुक्खसमीपं गतो. सुञ्ञागारगतो वाति सुञ्ञं विवित्तोकासं गतो. एत्थ च ठपेत्वा अरञ्ञञ्च रुक्खमूलञ्च अवसेससत्तविधसेनासनगतोपि सुञ्ञागारगतोति वत्तुं वट्टति. एवमस्स उतुत्तयानुकूलं धातुचरियानुकूलञ्च आनापानस्सतिभावनानुरूपं सेनासनं उपदिसित्वा अलीनानुद्धच्चपक्खिकं सन्तमिरियापथं उपदिसन्तो ‘‘निसीदती’’ति आह. अथस्स निसज्जाय दळ्हभावं अस्सासपस्सासानं पवत्तनसुखतं आरम्मणपरिग्गहूपायञ्च दस्सेन्तो ‘‘पल्लङ्कं आभुजित्वा’’तिआदिमाह.

तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति आबन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा, अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनप्पच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति. कम्मट्ठानं न परिपतति. वुड्ढिं फातिं उपगच्छति.

परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा. अथ वा ‘‘परी’’ति परिग्गहट्ठो; ‘‘मुख’’न्ति निय्यानट्ठो; ‘‘सती’’ति उपट्ठानट्ठो; तेन वुच्चति – ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति. एवं पटिसम्भिदायं (पटि. म. १.१६४-१६५) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो – ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति. सो सतोव अस्ससतीति सो भिक्खु एवं निसीदित्वा एवञ्च सतिं उपट्ठपेत्वा तं सतिं अविजहन्तो सतोएव अस्ससति, सतो पस्ससति, सतोकारी होतीति वुत्तं होति.

इदानि येहाकारेहि सतोकारी होति, ते दस्सेन्तो ‘‘दीघं वा अस्ससन्तो’’तिआदिमाह. वुत्तञ्हेतं पटिसम्भिदायं – ‘‘सो सतोव अस्ससति, सतो पस्ससती’’ति एतस्सेव विभङ्गे –

‘‘बात्तिंसाय आकारेहि सतोकारी होति. दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतोकारी होति. दीघं पस्सासवसेन…पे… पटिनिस्सग्गानुपस्सी अस्सासवसेन पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सतोकारी होती’’ति (पटि. म. १.१६५).

तत्थ दीघं वा अस्ससन्तोति दीघं वा अस्सासं पवत्तेन्तो. ‘‘अस्सासो’’ति बहि निक्खमनवातो. ‘‘पस्सासो’’ति अन्तो पविसनवातो. सुत्तन्तट्ठकथासु पन उप्पटिपाटिया आगतं.

तत्थ सब्बेसम्पि गब्भसेय्यकानं मातुकुच्छितो निक्खमनकाले पठमं अब्भन्तरवातो बहि निक्खमति. पच्छा बाहिरवातो सुखुमं रजं गहेत्वा अब्भन्तरं पविसन्तो तालुं आहच्च निब्बायति. एवं ताव अस्सासपस्सासा वेदितब्बा. या पन तेसं दीघरस्सता, सा अद्धानवसेन वेदितब्बा. यथा हि ओकासद्धानं फरित्वा ठितं उदकं वा वालिका वा ‘‘दीघमुदकं दीघा वालिका, रस्समुदकं रस्सा वालिका’’ति वुच्चति. एवं चुण्णविचुण्णापि अस्सासपस्सासा हत्थिसरीरे अहिसरीरे च तेसं अत्तभावसङ्खातं दीघं अद्धानं सणिकं पूरेत्वा सणिकमेव निक्खमन्ति, तस्मा ‘‘दीघा’’ति वुच्चन्ति. सुनखससादीनं अत्तभावसङ्खातं रस्सं अद्धानं सीघं पूरेत्वा सीघमेव निक्खमन्ति, तस्मा ‘‘रस्सा’’ति वुच्चन्ति. मनुस्सेसु पन केचि हत्थिअहिआदयो विय कालद्धानवसेन दीघं अस्ससन्ति च पस्ससन्ति च. केचि सुनखससादयो विय रस्सं. तस्मा तेसं कालवसेन दीघमद्धानं निक्खमन्ता च पविसन्ता च ते दीघा. इत्तरमद्धानं निक्खमन्ता च पविसन्ता च ‘‘रस्सा’’ति वेदितब्बा. तत्रायं भिक्खु नवहाकारेहि दीघं अस्ससन्तो च पस्ससन्तो च ‘‘दीघं अस्ससामि पस्ससामी’’ति पजानाति. एवं पजानतो चस्स एकेनाकारेन कायानुपस्सनासतिपट्ठानभावना सम्पज्जतीति वेदितब्बा. यथाह पटिसम्भिदायं

‘‘कथं दीघं अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति? दीघं अस्सासं अद्धानसङ्खाते अस्ससति, दीघं पस्सासं अद्धानसङ्खाते पस्ससति, दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्जति; छन्दवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, छन्दवसेन ततो सुखुमतरं दीघं पस्सासं अद्धानसङ्खाते पस्ससति, छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्जं उप्पज्जति; पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति, पामोज्जवसेन ततो सुखुमतरं दीघं पस्सासं…पे… दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि. पामोज्जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि दीघं अस्सासपस्सासा चित्तं विवत्तति, उपेक्खा सण्ठाति. इमेहि नवहि आकारेहि दीघं अस्सासपस्सासा कायो; उपट्ठानं सति; अनुपस्सना ञाणं; कायो उपट्ठानं, नो सति; सति उपट्ठानञ्चेव सति च. ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सनासतिपट्ठानभावना’’ति (पटि. म. १.१६६).

एसेव नयो रस्सपदेपि. अयं पन विसेसो – ‘‘यथा एत्थ ‘दीघं अस्सासं अद्धानसङ्खाते’ति वुत्तं; एवमिध ‘रस्सं अस्सासं इत्तरसङ्खाते अस्ससती’’ति आगतं. तस्मा तस्स वसेन याव ‘‘तेन वुच्चति काये कायानुपस्सनासतिपट्ठानभावना’’ति ताव योजेतब्बं. एवमयं अद्धानवसेन इत्तरवसेन च इमेहाकारेहि अस्सासपस्सासे पजानन्तो दीघं वा अस्ससन्तो ‘‘दीघं अस्ससामी’’ति पजानाति…पे… रस्सं वा पस्ससन्तो ‘‘रस्सं पस्ससामी’’ति पजानातीति वेदितब्बो.

एवं पजानतो चस्स –

‘‘दीघो रस्सो च अस्सासो;

पस्सासोपि च तादिसो;

चत्तारो वण्णा वत्तन्ति;

नासिकग्गेव भिक्खुनो’’ति. (विसुद्धि. १.२१९; पटि. म. अट्ठ. २.१.१६३);

सब्बकायप्पटिसंवेदी अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खतीति सकलस्स अस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो ‘‘अस्ससिस्सामी’’ति सिक्खति. सकलस्स पस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो ‘‘पस्ससिस्सामी’’ति सिक्खति. एवं विदितं करोन्तो पाकटं करोन्तो ञाणसम्पयुत्तचित्तेन अस्ससति चेव पस्ससति च; तस्मा ‘‘अस्ससिस्सामि पस्ससिस्सामी’’ति सिक्खतीति वुच्चति. एकस्स हि भिक्खुनो चुण्णविचुण्णविसटे अस्सासकाये पस्सासकाये वा आदि पाकटो होति, न मज्झपरियोसानं. सो आदिमेव परिग्गहेतुं सक्कोति, मज्झपरियोसाने किलमति. एकस्स मज्झं पाकटं होति, न आदिपरियोसानं. सो मज्झमेव परिग्गहेतुं सक्कोति, आदिपरियोसाने किलमति. एकस्स परियोसानं पाकटं होति, न आदिमज्झं. सो परियोसानंयेव परिग्गहेतुं सक्कोति, आदिमज्झे किलमति. एकस्स सब्बम्पि पाकटं होति, सो सब्बम्पि परिग्गहेतुं सक्कोति, न कत्थचि किलमति. तादिसेन भवितब्बन्ति दस्सेन्तो आह – ‘‘सब्बकायप्पटिसंवेदी अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खती’’ति.

तत्थ सिक्खतीति एवं घटति वायमति. यो वा तथाभूतस्स संवरो; अयमेत्थ अधिसीलसिक्खा. यो तथाभूतस्स समाधि; अयं अधिचित्तसिक्खा. या तथाभूतस्स पञ्ञा; अयं अधिपञ्ञासिक्खाति. इमा तिस्सो सिक्खायो तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोतीति एवमेत्थ अत्थो दट्ठब्बो. तत्थ यस्मा पुरिमनये केवलं अस्ससितब्बं पस्ससितब्बमेव च, न अञ्ञं किञ्चि कातब्बं; इतो पट्ठाय पन ञाणुप्पादनादीसु योगो करणीयो. तस्मा तत्थ ‘‘अस्ससामीति पजानाति पस्ससामीति पजानाति’’च्चेव वत्तमानकालवसेन पाळिं वत्वा इतो पट्ठाय कत्तब्बस्स ञाणुप्पादनादिनो आकारस्स दस्सनत्थं ‘‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’’तिआदिना नयेन अनागतवचनवसेन पाळि आरोपिताति वेदितब्बा.

पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खतीति ओळारिकं कायसङ्खारं पस्सम्भेन्तो पटिप्पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति.

तत्रेवं ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा. इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च चित्तञ्च सदरथा होन्ति. ओळारिकानं कायचित्तानं ओळारिकत्ते अवूपसन्ते अस्सासपस्सासापि ओळारिका होन्ति, बलवतरा हुत्वा पवत्तन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनस्स कायोपि चित्तम्पि परिग्गहिता होन्ति, तदा ते सन्ता होन्ति वूपसन्ता. तेसु वूपसन्तेसु अस्सासपस्सासा सुखुमा हुत्वा पवत्तन्ति, ‘‘अत्थि नु खो नत्थी’’ति विचेतब्बाकारप्पत्ता होन्ति. सेय्यथापि पुरिसस्स धावित्वा पब्बता वा ओरोहित्वा महाभारं वा सीसतो ओरोपेत्वा ठितस्स ओळारिका अस्सासपस्सासा होन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति. यदा पनेस तं परिस्समं विनोदेत्वा न्हत्वा च पिवित्वा च अल्लसाटकं हदये कत्वा सीताय छायाय निपन्नो होति, अथस्स ते अस्सासपस्सासा सुखुमा होन्ति, ‘‘अत्थि नु खो नत्थी’’ति विचेतब्बाकारप्पत्ता. एवमेव इमस्स भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च…पे… विचेतब्बाकारप्पत्ता होन्ति. तं किस्स हेतु? तथा हिस्स पुब्बे अपरिग्गहितकाले ‘‘ओळारिकोळारिके कायसङ्खारे पस्सम्भेमी’’ति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि, परिग्गहितकाले पन अत्थि. तेनस्स अपरिग्गहितकालतो परिग्गहितकाले कायसङ्खारो सुखुमो होति. तेनाहु पोराणा –

‘‘सारद्धे काये चित्ते च, अधिमत्तं पवत्तति;

असारद्धम्हि कायम्हि, सुखुमं सम्पवत्तती’’ति. (विसुद्धि. १.२२०; पटि. म. अट्ठ. २.१.१६३);

परिग्गहेपि ओळारिको, पठमज्झानूपचारे सुखुमो; तस्मिम्पि ओळारिको पठमज्झाने सुखुमो. पठमज्झाने च दुतियज्झानूपचारे च ओळारिको, दुतियज्झाने सुखुमो. दुतियज्झाने च ततियज्झानूपचारे च ओळारिको, ततियज्झाने सुखुमो. ततियज्झाने च चतुत्थज्झानूपचारे च ओळारिको, चतुत्थज्झाने अतिसुखुमो अप्पवत्तिमेव पापुणाति. इदं ताव दीघभाणकसंयुत्तभाणकानं मतं.

मज्झिमभाणका पन ‘‘पठमज्झाने ओळारिको, दुतियज्झानूपचारे सुखुमो’’ति एवं हेट्ठिमहेट्ठिमज्झानतो उपरूपरिज्झानूपचारेपि सुखुमतरं इच्छन्ति. सब्बेसंयेव पन मतेन अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भति, परिग्गहितकाले पवत्तकायसङ्खारो पठमज्झानूपचारे…पे… चतुत्थज्झानूपचारे पवत्तकायसङ्खारो चतुत्थज्झाने पटिप्पस्सम्भति. अयं ताव समथे नयो.

विपस्सनायं पन अपरिग्गहे पवत्तो कायसङ्खारो ओळारिको, महाभूतपरिग्गहे सुखुमो. सोपि ओळारिको, उपादारूपपरिग्गहे सुखुमो. सोपि ओळारिको, सकलरूपपरिग्गहे सुखुमो. सोपि ओळारिको, अरूपपरिग्गहे सुखुमो. सोपि ओळारिको, रूपारूपपरिग्गहे सुखुमो. सोपि ओळारिको, पच्चयपरिग्गहे सुखुमो. सोपि ओळारिको, सप्पच्चयनामरूपपरिग्गहे सुखुमो. सोपि ओळारिको, लक्खणारम्मणिकविपस्सनाय सुखुमो. सोपि दुब्बलविपस्सनाय ओळारिको, बलवविपस्सनाय सुखुमो. तत्थ पुब्बे वुत्तनयेनेव पुरिमस्स पुरिमस्स पच्छिमेन पच्छिमेन पस्सद्धि वेदितब्बा. एवमेत्थ ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा.

पटिसम्भिदायं पनस्स सद्धिं चोदनासोधनाहि एवमत्थो वुत्तो – ‘‘कथं पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे… पस्ससिस्सामी’’ति सिक्खति? कतमे कायसङ्खारा? दीघं अस्सासा कायिका एते धम्मा कायप्पटिबद्धा कायसङ्खारा, ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति. दीघं पस्सासा कायिका एते धम्मा…पे… रस्सं अस्सासा…पे… रस्सं पस्सासा… सब्बकायप्पटिसंवेदी अस्सासा… सब्बकायप्पटिसंवेदी पस्सासा कायिका एते धम्मा कायप्पटिबद्धा कायसङ्खारा, ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति.

यथारूपेहि कायसङ्खारेहि या कायस्स आनमना विनमना सन्नमना पणमना इञ्जना फन्दना चलना कम्पना पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति.

यथारूपेहि कायसङ्खारेहि या कायस्स न आनमना न विनमना न सन्नमना न पणमना अनिञ्जना अफन्दना अचलना अकम्पना, सन्तं सुखुमं पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति.

इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना न होति, अस्सासपस्सासानञ्च पभावना न होति, आनापानस्सतिया च पभावना न होति, आनापानस्सतिसमाधिस्स च पभावना न न होति, न च नं तं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.

इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे… पस्ससिस्सामीति सिक्खति. एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.

यथा कथं विय? सेय्यथापि कंसे आकोटिते पठमं ओळारिका सद्दा पवत्तन्ति, ओळारिकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके सद्दे अथ पच्छा सुखुमका सद्दा पवत्तन्ति, सुखुमकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणतापि चित्तं पवत्तति; एवमेव पठमं ओळारिका अस्सासपस्सासा पवत्तन्ति, ओळारिकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके अस्सासपस्सासे अथ पच्छा सुखुमका अस्सासपस्सासा पवत्तन्ति, सुखुमकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके अस्सासपस्सासे अथ पच्छा सुखुमअस्सासपस्सासनिमित्तारम्मणतापि चित्तं न विक्खेपं गच्छति.

एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्च नं समापत्तिं पण्डिता समापज्जन्तिपि वुट्ठहन्तिपि.

पस्सम्भयं कायसङ्खारन्ति अस्सासपस्सासा कायो, उपट्ठानं सति, अनुपस्सना ञाणं. कायो उपट्ठानं नो सति, सति उपट्ठानञ्चेव सति च, ताय सतिया तेन ञाणेन तं कायं अनुपस्सति. तेन वुच्चति – ‘‘काये कायानुपस्सना सतिपट्ठानभावनाति (पटि. म. १.१७१).

अयं तावेत्थ कायानुपस्सनावसेन वुत्तस्स पठमचतुक्कस्स अनुपुब्बपदवण्णना.

यस्मा पनेत्थ इदमेव चतुक्कं आदिकम्मिकस्स कम्मट्ठानवसेन वुत्तं, इतरानि पन तीणि चतुक्कानि एत्थ पत्तज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन वुत्तानि, तस्मा इदं कम्मट्ठानं भावेत्वा आनापानस्सतिचतुत्थज्झानपदट्ठानाय विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पापुणितुकामेन बुद्धपुत्तेन यं कातब्बं तं सब्बं इधेव ताव आदिकम्मिकस्स कुलपुत्तस्स वसेन आदितो पभुति एवं वेदितब्बं. चतुब्बिधं ताव सीलं विसोधेतब्बं. तत्थ तिविधा विसोधना – अनापज्जनं, आपन्नवुट्ठानं, किलेसेहि च अप्पतिपीळनं. एवं विसुद्धसीलस्स हि भावना सम्पज्जति. यम्पिदं चेतियङ्गणवत्तं बोधियङ्गणवत्तं उपज्झायवत्तं आचरियवत्तं जन्ताघरवत्तं उपोसथागारवत्तं द्वेअसीति खन्धकवत्तानि चुद्दसविधं महावत्तन्ति इमेसं वसेन आभिसमाचारिकसीलं वुच्चति, तम्पि साधुकं परिपूरेतब्बं. यो हि ‘‘अहं सीलं रक्खामि, किं आभिसमाचारिकेन कम्म’’न्ति वदेय्य, तस्स सीलं परिपूरेस्सतीति नेतं ठानं विज्जति. आभिसमाचारिकवत्ते पन परिपूरे सीलं परिपूरति, सीले परिपूरे समाधि गब्भं गण्हाति. वुत्तञ्हेतं भगवता – ‘‘सो वत, भिक्खवे, भिक्खु आभिसमाचारिकं धम्मं अपरिपूरेत्वा ‘सीलानि परिपूरेस्सती’ति नेतं ठानं विज्जती’’ति (अ. नि. ५.२१) वित्थारेतब्बं. तस्मा तेन यम्पिदं चेतियङ्गणवत्तादि आभिसमाचारिकसीलं वुच्चति, तम्पि साधुकं परिपूरेतब्बं. ततो –

‘‘आवासो च कुलं लाभो, गणो कम्मञ्च पञ्चमं;

अद्धानं ञाति आबाधो, गन्थो इद्धीति ते दसा’’ति.

एवं वुत्तेसु दससु पलिबोधेसु यो पलिबोधो अत्थि, सो उपच्छिन्दितब्बो.

एवं उपच्छिन्नपलिबोधेन कम्मट्ठानं उग्गहेतब्बं. तम्पि दुविधं होति – सब्बत्थककम्मट्ठानञ्च पारिहारियकम्मट्ठानञ्च. तत्थ सब्बत्थककम्मट्ठानं नाम भिक्खुसङ्घादीसु मेत्ता मरणस्सति च असुभसञ्ञातिपि एके. कम्मट्ठानिकेन हि भिक्खुना पठमं ताव परिच्छिन्दित्वा सीमट्ठकभिक्खुसङ्घे मेत्ता भावेतब्बा; ततो सीमट्ठकदेवतासु, ततो गोचरगामे इस्सरजने, ततो तत्थ मनुस्से उपादाय सब्बसत्तेसु. सो हि भिक्खुसङ्घे मेत्ताय सहवासीनं मुदुचित्ततं जनेति, अथस्स सुखसंवासता होति. सीमट्ठकदेवतासु मेत्ताय मुदुकतचित्ताहि देवताहि धम्मिकाय रक्खाय सुसंविहितारक्खो होति. गोचरगामे इस्सरजने मेत्ताय मुदुकतचित्तसन्तानेहि इस्सरेहि धम्मिकाय रक्खाय सुरक्खितपरिक्खारो होति. तत्थ मनुस्सेसु मेत्ताय पसादितचित्तेहि तेहि अपरिभूतो हुत्वा विचरति. सब्बसत्तेसु मेत्ताय सब्बत्थ अप्पटिहतचारो होति.

मरणस्सतिया पन ‘‘अवस्सं मरितब्ब’’न्ति चिन्तेन्तो अनेसनं पहाय उपरूपरिवड्ढमानसंवेगो अनोलीनवुत्तिको होति. असुभसञ्ञाय दिब्बेसुपि आरम्मणेसु तण्हा नुप्पज्जति. तेनस्सेतं तयं एवं बहूपकारत्ता ‘‘सब्बत्थ अत्थयितब्बं इच्छितब्ब’’न्ति कत्वा अधिप्पेतस्स च योगानुयोगकम्मस्स पदट्ठानत्ता ‘‘सब्बत्थककम्मट्ठान’’न्ति वुच्चति.

अट्ठतिंसारम्मणेसु पन यं यस्स चरितानुकूलं, तं तस्स निच्चं परिहरितब्बत्ता यथावुत्तेनेव नयेन ‘‘पारिहारियकम्मट्ठान’’न्तिपि वुच्चति. इध पन इदमेव आनापानस्सतिकम्मट्ठानं ‘‘पारिहारियकम्मट्ठान’’न्ति वुच्चति. अयमेत्थ सङ्खेपो. वित्थारो पन सीलविसोधनकथं पलिबोधुपच्छेदकथञ्च इच्छन्तेन विसुद्धिमग्गतो गहेतब्बो.

एवं विसुद्धसीलेन पन उपच्छिन्नपलिबोधेन च इदं कम्मट्ठानं उग्गण्हन्तेन इमिनाव कम्मट्ठानेन चतुत्थज्झानं निब्बत्तेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स बुद्धपुत्तस्स सन्तिके उग्गहेतब्बं. तं अलभन्तेन अनागामिस्स, तम्पि अलभन्तेन सकदागामिस्स, तम्पि अलभन्तेन सोतापन्नस्स, तम्पि अलभन्तेन आनापानचतुत्थज्झानलाभिस्स, तम्पि अलभन्तेन पाळिया अट्ठकथाय च असम्मूळ्हस्स विनिच्छयाचरियस्स सन्तिके उग्गहेतब्बं. अरहन्तादयो हि अत्तना अधिगतमग्गमेव आचिक्खन्ति. अयं पन गहनपदेसे महाहत्थिपथं नीहरन्तो विय सब्बत्थ असम्मूळ्हो सप्पायासप्पायं परिच्छिन्दित्वा कथेति.

तत्रायं अनुपुब्बिकथा – तेन भिक्खुना सल्लहुकवुत्तिना विनयाचारसम्पन्नेन वुत्तप्पकारमाचरियं उपसङ्कमित्वा वत्तपटिपत्तिया आराधितचित्तस्स तस्स सन्तिके पञ्चसन्धिकं कम्मट्ठानं उग्गहेतब्बं. तत्रिमे पञ्च सन्धयो – उग्गहो, परिपुच्छा, उपट्ठानं, अप्पना, लक्खणन्ति. तत्थ ‘‘उग्गहो’’ नाम कम्मट्ठानस्स उग्गण्हनं, ‘‘परिपुच्छा’’ नाम कम्मट्ठानस्स परिपुच्छना, ‘‘उपट्ठानं’’ नाम कम्मट्ठानस्स उपट्ठानं, ‘‘अप्पना’’ नाम कम्मट्ठानप्पना, ‘‘लक्खणं’’ नाम कम्मट्ठानस्स लक्खणं. ‘‘एवंलक्खणमिदं कम्मट्ठान’’न्ति कम्मट्ठानसभावूपधारणन्ति वुत्तं होति.

एवं पञ्चसन्धिकं कम्मट्ठानं उग्गण्हन्तो अत्तनापि न किलमति, आचरियम्पि न विहेठेति; तस्मा थोकं उद्दिसापेत्वा बहुकालं सज्झायित्वा एवं पञ्चसन्धिकं कम्मट्ठानं उग्गहेत्वा सचे तत्थ सप्पायं होति, तत्थेव वसितब्बं. नो चे तत्थ सप्पायं होति, आचरियं आपुच्छित्वा सचे मन्दपञ्ञो योजनपरमं गन्त्वा, सचे तिक्खपञ्ञो दूरम्पि गन्त्वा अट्ठारससेनासनदोसविवज्जितं, पञ्चसेनासनङ्गसमन्नागतं सेनासनं उपगम्म तत्थ वसन्तेन उपच्छिन्नखुद्दकपलिबोधेन कतभत्तकिच्चेन भत्तसम्मदं पटिविनोदेत्वा रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो एकपदम्पि असम्मुस्सन्तेन इदं आनापानस्सतिकम्मट्ठानं मनसिकातब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन इमं कथामग्गं इच्छन्तेन विसुद्धिमग्गतो (विसुद्धि. १.५५) गहेतब्बो.

यं पन वुत्तं ‘‘इदं आनापानस्सतिकम्मट्ठानं मनसिकातब्ब’’न्ति तत्रायं मनसिकारविधि

‘‘गणना अनुबन्धना, फुसना ठपना सल्लक्खणा;

विवट्टना पारिसुद्धि, तेसञ्च पटिपस्सना’’ति. (विसुद्धि. १.२२३; पटि. म. अट्ठ. २.१.१६३);

‘‘गणना’’ति गणनायेव. ‘‘अनुबन्धना’’ति अनुवहना. ‘‘फुसना’’ति फुट्ठट्ठानं. ‘‘ठपना’’ति अप्पना. ‘‘सल्लक्खणा’’ति विपस्सना. ‘‘विवट्टना’’ति मग्गो. ‘‘पारिसुद्धी’’ति फलं. ‘‘तेसञ्च पटिपस्सना’’ति पच्चवेक्खणा. तत्थ इमिना आदिकम्मिककुलपुत्तेन पठमं गणनाय इदं कमट्ठानं मनसिकातब्बं. गणेन्तेन च पञ्चन्नं हेट्ठा न ठपेतब्बं, दसन्नं उपरि न नेतब्बं, अन्तरे खण्डं न दस्सेतब्बं. पञ्चन्नं हेट्ठा ठपेन्तस्स हि सम्बाधे ओकासे चित्तुप्पादो विप्फन्दति, सम्बाधे वजे सन्निरुद्धगोगणो विय. दसन्नं उपरि नेन्तस्स गणनानिस्सितोव चित्तुप्पादो होति. अन्तरा खण्डं दस्सेन्तस्स ‘‘सिखाप्पत्तं नु खो मे कम्मट्ठानं, नो’’ति चित्तं विकम्पति. तस्मा एते दोसे वज्जेत्वा गणेतब्बं.

गणेन्तेन च पठमं दन्धगणनाय धञ्ञमापकगणनाय गणेतब्बं. धञ्ञमापको हि नाळिं पूरेत्वा ‘‘एक’’न्ति वत्वा ओकिरति. पुन पूरेन्तो किञ्चि कचवरं दिस्वा तं छड्डेन्तो ‘‘एकं एक’’न्ति वदति. एस नयो ‘‘द्वे द्वे’’तिआदीसु. एवमेव इमिनापि अस्सासपस्सासेसु यो उपट्ठाति तं गहेत्वा ‘‘एकं एक’’न्ति आदिंकत्वा याव ‘‘दस दसा’’ति पवत्तमानं पवत्तमानं उपलक्खेत्वाव गणेतब्बं. तस्सेवं गणयतो निक्खमन्ता च पविसन्ता च अस्सासपस्सासा पाकटा होन्ति.

अथानेन तं दन्धगणनं धञ्ञमापकगणनं पहाय सीघगणनाय गोपालकगणनाय गणेतब्बं. छेको हि गोपालको सक्खरायो उच्छङ्गेन गहेत्वा रज्जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघत्थम्भमत्थके निसिन्नो द्वारं पत्तं पत्तंयेव गावं ‘‘एको द्वे’’ति सक्खरं खिपित्वा खिपित्वा गणेति. तियामरत्तिं सम्बाधे ओकासे दुक्खं वुत्थगोगणो निक्खमन्तो अञ्ञमञ्ञं उपनिघंसन्तो वेगेन वेगेन पुञ्जो पुञ्जो हुत्वा निक्खमति. सो वेगेन वेगेन ‘‘तीणि चत्तारि पञ्च दसा’’ति गणेतियेव. एवमिमस्सापि पुरिमनयेन गणयतो अस्सासपस्सासा पाकटा हुत्वा सीघं सीघं पुनप्पुनं सञ्चरन्ति. ततो तेन ‘‘पुनप्पुनं सञ्चरन्ती’’ति ञत्वा अन्तो च बहि च अग्गहेत्वा द्वारप्पत्तं द्वारप्पत्तंयेव गहेत्वा ‘‘एको द्वे तीणि चत्तारि पञ्च, एको द्वे तीणि चत्तारि पञ्च छ, एको द्वे तीणि चत्तारि पञ्च छ सत्त…पे… अट्ठ… नव… दसा’’ति सीघं सीघं गणेतब्बमेव. गणनापटिबद्धे हि कम्मट्ठाने गणनाबलेनेव चित्तं एकग्गं होति अरित्तूपत्थम्भनवसेन चण्डसोते नावाठपनमिव.

तस्सेवं सीघं सीघं गणयतो कम्मट्ठानं निरन्तरप्पवत्तं विय हुत्वा उपट्ठाति. अथ ‘‘निरन्तरं पवत्तती’’ति ञत्वा अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बं. अन्तोपविसनवातेन हि सद्धिं चित्तं पवेसयतो अब्भन्तरं वातब्भाहतं मेदपूरितं विय होति, बहिनिक्खमनवातेन सद्धिं चित्तं नीहरतो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति. फुट्ठोकासे पन सतिं ठपेत्वा भावेन्तस्सेव भावना सम्पज्जति. तेन वुत्तं – ‘‘अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्ब’’न्ति.

कीव चिरं पनेतं गणेतब्बन्ति? याव विना गणनाय अस्सासपस्सासारम्मणे सति सन्तिट्ठति. बहि विसटवितक्कविच्छेदं कत्वा अस्सासपस्सासारम्मणे सति सण्ठपनत्थंयेव हि गणनाति.

एवं गणनाय मनसिकत्वा अनुबन्धनाय मनसिकातब्बं. अनुबन्धना नाम गणनं पटिसंहरित्वा सतिया निरन्तरं अस्सासपस्सासानं अनुगमनं; तञ्च खो न आदिमज्झपरियोसानानुगमनवसेन. बहिनिक्खमनवातस्स हि नाभि आदि, हदयं मज्झं, नासिकग्गं परियोसानं. अब्भन्तरपविसनवातस्स नासिकग्गं आदि, हदयं मज्झं, नाभि परियोसानं. तञ्चस्स अनुगच्छतो विक्खेपगतं चित्तं सारद्धाय चेव होति इञ्जनाय च. यथाह –

‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता च. पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति (पटि. म. १.१५७).

तस्मा अनुबन्धनाय मनसिकरोन्तेन न आदिमज्झपरियोसानवसेन मनसिकातब्बं. अपिच खो फुसनावसेन च ठपनावसेन च मनसिकातब्बं. गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थि. फुट्ठफुट्ठट्ठानेयेव पन गणेन्तो गणनाय च फुसनाय च मनसि करोति. तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो अप्पनावसेन च चित्तं ठपेन्तो ‘‘अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोती’’ति वुच्चति. स्वायमत्थो अट्ठकथायं वुत्तपङ्गुळदोवारिकोपमाहि पटिसम्भिदायं वुत्तककचोपमाय च वेदितब्बो.

तत्रायं पङ्गुळोपमा – ‘‘सेय्यथापि पङ्गुळो दोलाय कीळतं मातापुत्तानं दोलं खिपित्वा तत्थेव दोलत्थम्भमूले निसिन्नो कमेन आगच्छन्तस्स च गच्छन्तस्स च दोलाफलकस्स उभो कोटियो मज्झञ्च पस्सति, न च उभोकोटिमज्झानं दस्सनत्थं ब्यावटो होति. एवमेवायं भिक्खु सतिवसेन उपनिबन्धनत्थम्भमूले ठत्वा अस्सासपस्सासदोलं खिपित्वा तत्थेव निमित्ते सतिया निसिन्नो कमेन आगच्छन्तानञ्च गच्छन्तानञ्च फुट्ठट्ठाने अस्सासपस्सासानं आदिमज्झपरियोसानं सतिया अनुगच्छन्तो तत्थ च चित्तं ठपेन्तो पस्सति, न च तेसं दस्सनत्थं ब्यावटो होति. अयं पङ्गुळोपमा.

अयं पन दोवारिकोपमा – ‘‘सेय्यथापि दोवारिको नगरस्स अन्तो च बहि च पुरिसे ‘को त्वं, कुतो वा आगतो, कुहिं वा गच्छसि, किं वा ते हत्थे’ति न वीमंसति, न हि तस्स ते भारा. द्वारप्पत्तं द्वारप्पत्तंयेव पन वीमंसति; एवमेव इमस्स भिक्खुनो अन्तो पविट्ठवाता च बहि निक्खन्तवाता च न भारा होन्ति, द्वारप्पत्ता द्वारप्पत्तायेव भाराति. अयं दोवारिकोपमा.

ककचोपमा पन आदितोपभुति एवं वेदितब्बा. वुत्तञ्हेतं –

‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;

अजानतो च तयो धम्मे, भावनानुपलब्भति.

‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;

जानतो च तयो धम्मे, भावना उपलब्भती’’ति. (पटि. म. १.१५९);

कथं इमे तयो धम्मा एकचित्तस्स आरम्मणं न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति? सेय्यथापि रुक्खो समे भूमिभागे निक्खित्तो, तमेनं पुरिसो ककचेन छिन्देय्य, रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति.

यथा रुक्खो समे भूमिभागे निक्खित्तो; एवं उपनिबन्धननिमित्तं. यथा ककचदन्ता; एवं अस्सासपस्सासा. यथा रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, एवमेव भिक्खु नासिकग्गे वा मुखनिमित्ते वा सतिं उपट्ठपेत्वा निसिन्नो होति, न आगते वा गते वा अस्सासपस्सासे मनसि करोति, न आगता वा गता वा अस्सासपस्सासा अविदिता होन्ति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति.

पधानन्ति कतमं पधानं? आरद्धवीरियस्स कायोपि चित्तम्पि कम्मनियं होति – इदं पधानं. कतमो पयोगो? आरद्धवीरियस्स उपक्किलेसा पहीयन्ति, वितक्का वूपसम्मन्ति – अयं पयोगो. कतमो विसेसो? आरद्धवीरियस्स संयोजना पहीयन्ति, अनुसया ब्यन्ती होन्ति – अयं विसेसो. एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्च पञ्ञायति, पयोगञ्च साधेति, विसेसमधिगच्छति.

‘‘आनापानस्सती यस्स, परिपुण्णा सुभाविता;

अनुपुब्बं परिचिता, यथा बुद्धेन देसिता;

सो इमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति. (पटि. म. १.१६०);

अयं ककचोपमा. इध पनस्स आगतागतवसेन अमनसिकारमत्तमेव पयोजनन्ति वेदितब्बं. इदं कम्मट्ठानं मनसिकरोतो कस्सचि नचिरेनेव निमित्तञ्च उप्पज्जति, अवसेसज्झानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जति. कस्सचि पन गणनावसेनेव मनसिकारकालतोपभुति अनुक्कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति. यथा सारद्धकायस्स मञ्चे वा पीठे वा निसीदतो मञ्चपीठं ओनमति, विकूजति, पच्चत्थरणं वलिं गण्हाति. असारद्धकायस्स पन निसीदतो नेव मञ्चपीठं ओनमति, न विकूजति, न पच्चत्थरणं वलिं गण्हाति, तूलपिचुपूरितं विय मञ्चपीठं होति. कस्मा? यस्मा असारद्धो कायो लहुको होति; एवमेव गणनावसेन मनसिकारकालतोपभुति अनुक्कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति.

तस्स ओळारिके अस्सासपस्सासे निरुद्धे सुखुमअस्सासपस्सासनिमित्तारम्मणं चित्तं पवत्तति, तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरसुखुमतमनिमित्तारम्मणं पवत्ततियेव. कथं? यथा पुरिसो महतिया लोहसलाकाय कंसताळं आकोटेय्य, एकप्पहारेन महासद्दो उप्पज्जेय्य, तस्स ओळारिकसद्दारम्मणं चित्तं पवत्तेय्य, निरुद्धे ओळारिके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणं, तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरसुखुमतमसद्दनिमित्तारम्मणं चित्तं पवत्ततेव; एवन्ति वेदितब्बं. वुत्तम्पि चेतं – ‘‘सेय्यथापि कंसे आकोटिते’’ति (पटि. म. १.१७१) वित्थारो.

यथा हि अञ्ञानि कम्मट्ठानानि उपरूपरि विभूतानि होन्ति, न तथा इदं. इदं पन उपरूपरि भावेन्तस्स भावेन्तस्स सुखुमत्तं गच्छति, उपट्ठानम्पि न उपगच्छति. एवं अनुपट्ठहन्ते पन तस्मिं न तेन भिक्खुना उट्ठायासना चम्मखण्डं पप्फोटेत्वा गन्तब्बं. किं कातब्बं? ‘‘आचरियं पुच्छिस्सामी’’ति वा ‘‘नट्ठं दानि मे कम्मट्ठान’’न्ति वा न वुट्ठातब्बं, इरियापथं विकोपेत्वा गच्छतो हि कम्मट्ठानं नवनवमेव होति. तस्मा यथानिसिन्नेनेव देसतो आहरितब्बं.

तत्रायं आहरणूपायो. तेन हि भिक्खुना कम्मट्ठानस्स अनुपट्ठहनभावं ञत्वा इति पटिसञ्चिक्खितब्बं – ‘‘इमे अस्सासपस्सासा नाम कत्थ अत्थि, कत्थ नत्थि, कस्स वा अत्थि, कस्स वा नत्थी’’ति. अथेवं पटिसञ्चिक्खता ‘‘इमे अन्तोमातुकुच्छियं नत्थि, उदके निमुग्गानं नत्थि, तथा असञ्ञीभूतानं मतानं चतुत्थज्झानसमापन्नानं रूपारूपभवसमङ्गीनं निरोधसमापन्नान’’न्ति ञत्वा एवं अत्तनाव अत्ता पटिचोदेतब्बो – ‘‘ननु त्वं, पण्डित, नेव मातुकुच्छिगतो, न उदके निमुग्गो, न असञ्ञीभूतो, न मतो, न चतुत्थज्झानसमआपन्नो, न रूपारूपभवसमङ्गी, न निरोधसमापन्नो, अत्थियेव ते अस्सासपस्सासा, मन्दपञ्ञताय पन परिग्गहेतुं न सक्कोसी’’ति. अथानेन पकतिफुट्ठवसेनेव चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. इमे हि दीघनासिकस्स नासा पुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं. तस्मानेन इमं नाम ठानं घट्टेन्तीति निमित्तं पट्ठपेतब्बं. इममेव हि अत्थवसं पटिच्च वुत्तं भगवता – ‘‘नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिभावनं वदामी’’ति (म. नि. ३.१४९; सं. नि. ५.९९२). किञ्चापि हि यंकिञ्चि कम्मट्ठानं सतस्स सम्पजानस्सेव सम्पज्जति, इतो अञ्ञं पन मनसिकरोन्तस्स पाकटं होति. इदं पन आनापानस्सतिकम्मट्ठानं गरुकं गरुकभावनं बुद्धपच्चेकबुद्धबुद्धपुत्तानं महापुरिसानमेव मनसिकारभूमिभूतं, न चेव इत्तरं, न च इत्तरसत्तसमासेवितं. यथा यथा मनसि करीयति, तथा तथा सन्तञ्चेव होति सुखुमञ्च. तस्मा एत्थ बलवती सति च पञ्ञा च इच्छितब्बा.

यथा हि मट्ठसाटकस्स तुन्नकरणकाले सूचिपि सुखुमा इच्छितब्बा, सूचिपासवेधनम्पि ततो सुखुमतरं; एवमेव मट्ठसाटकसदिसस्स इमस्स कम्मट्ठानस्स भावनाकाले सूचिपटिभागा सतिपि सूचिपासवेधनपटिभागा तंसम्पयुत्ता पञ्ञापि बलवती इच्छितब्बा. ताहि च पन सतिपञ्ञाहि समन्नागतेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा.

यथा पन कस्सको कसिं कसित्वा बलिबद्दे मुञ्चित्वा गोचराभिमुखे कत्वा छायाय निसिन्नो विस्समेय्य, अथस्स ते बलिबद्दा वेगेन अटविं पविसेय्युं. यो होति छेको कस्सको सो पुन ते गहेत्वा योजेतुकामो न तेसं अनुपदं गन्त्वा अटविं आहिण्डति. अथ खो रस्मिञ्च पतोदञ्च गहेत्वा उजुकमेव तेसं निपाततित्थं गन्त्वा निसीदति वा निपज्जति वा. अथ ते गोणे दिवसभागं चरित्वा निपाततित्थं ओतरित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा ठिते दिस्वा रस्मिया बन्धित्वा पतोदेन विज्झन्तो आनेत्वा योजेत्वा पुन कम्मं करोति; एवमेव तेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा. सतिरस्मिं पन पञ्ञापतोदञ्च गहेत्वा पकतिफुट्ठोकासे चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. एवञ्हिस्स मनसिकरोतो नचिरस्सेव ते उपट्ठहन्ति, निपाततित्थे विय गोणा. ततो तेन सतिरस्मिया बन्धित्वा तस्मिंयेव ठाने योजेत्वा पञ्ञापतोदेन विज्झन्तेन पुन कम्मट्ठानं अनुयुञ्जितब्बं; तस्सेवमनुयुञ्जतो नचिरस्सेव निमित्तं उपट्ठाति. तं पनेतं न सब्बेसं एकसदिसं होति; अपिच खो कस्सचि सुखसम्फस्सं उप्पादयमानो तूलपिचु विय, कप्पासपिचु विय, वातधारा विय च उपट्ठातीति एकच्चे आहु.

अयं पन अट्ठकथाविनिच्छयो – इदञ्हि कस्सचि तारकरूपं विय, मणिगुळिका विय, मुत्तागुळिका विय च कस्सचि खरसम्फस्सं हुत्वा कप्पासट्ठि विय, सारदारुसूचि विय च कस्सचि दीघपामङ्गसुत्तं विय, कुसुमदामं विय, धूमसिखा विय च कस्सचि वित्थत मक्कटकसुत्तं विय, वलाहकपटलं विय, पदुमपुप्फं विय, रथचक्कं विय, चन्दमण्डलं विय, सूरियमण्डलं विय च उपट्ठाति. तञ्च पनेतं यथा सम्बहुलेसु भिक्खूसु सुत्तन्तं सज्झायित्वा निसिन्नेसु एकेन भिक्खुना ‘‘तुम्हाकं कीदिसं हुत्वा इदं सुत्तं उपट्ठाती’’ति वुत्ते एको ‘‘मय्हं महती पब्बतेय्या नदी विय हुत्वा उपट्ठाती’’ति आह. अपरो ‘‘मय्हं एका वनराजि विय’’. अञ्ञो ‘‘मय्हं सीतच्छायो साखासम्पन्नो फलभारभरितरुक्खो विया’’ति. तेसञ्हि तं एकमेव सुत्तं सञ्ञानानताय नानतो उपट्ठाति. एवं एकमेव कम्मट्ठानं सञ्ञानानताय नानतो उपट्ठाति. सञ्ञजञ्हि एतं सञ्ञानिदानं सञ्ञाप्पभवं तस्मा सञ्ञानानताय नानतो उपट्ठातीति वेदितब्बं.

एत्थ च अञ्ञमेव अस्सासारम्मणं चित्तं, अञ्ञं पस्सासारम्मणं, अञ्ञं निमित्तारम्मणं यस्स हि इमे तयो धम्मा नत्थि, तस्स कम्मट्ठानं नेव अप्पनं न उपचारं पापुणाति. यस्स पनिमे तयो धम्मा अत्थि, तस्सेव कम्मट्ठानं अप्पनञ्च उपचारञ्च पापुणाति. वुत्तञ्हेतं –

‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;

अजानतो च तयो धम्मे, भावनानुपलब्भति.

‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स;

जानतो च तयो धम्मे, भावना उपलब्भती’’ति. (विसुद्धि. १.२३१);

एवं उपट्ठिते पन निमित्ते तेन भिक्खुना आचरियसन्तिकं गन्त्वा आरोचेतब्बं – ‘‘मय्हं, भन्ते, एवरूपं नाम उपट्ठाती’’ति. आचरियेन पन ‘‘एतं निमित्त’’न्ति वा ‘‘न निमित्त’’न्ति वा न वत्तब्बं. ‘‘एवं होति, आवुसो’’ति वत्वा पन ‘‘पुनप्पुनं मनसि करोही’’ति वत्तब्बो. ‘‘निमित्त’’न्ति हि वुत्ते वोसानं आपज्जेय्य; ‘‘न निमित्त’’न्ति वुत्ते निरासो विसीदेय्य. तस्मा तदुभयम्पि अवत्वा मनसिकारेयेव नियोजेतब्बोति. एवं ताव दीघभाणका. मज्झिमभाणका पनाहु – ‘‘निमित्तमिदं, आवुसो, कम्मट्ठानं पुनप्पुनं मनसि करोहि सप्पुरिसाति वत्तब्बो’’ति. अथानेन निमित्तेयेव चित्तं ठपेतब्बं. एवमस्सायं इतो पभुति ठपनावसेन भावना होति. वुत्तञ्हेतं पोराणेहि –

‘‘निमित्ते ठपयं चित्तं, नानाकारं विभावयं;

धीरो अस्सासपस्सासे, सकं चित्तं निबन्धती’’ति. (विसुद्धि. १.२३२; पटि. म. अट्ठ. २.१.१६३);

तस्सेवं निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ति किलेसा सन्निसिन्नाव सति उपट्ठितायेव, चित्तं समाहितमेव. इदञ्हि द्वीहाकारेहि चित्तं समाहितं नाम होहि – उपचारभूमियं वा नीवरणप्पहानेन, पटिलाभभूमियं वा अङ्गपातुभावेन. तत्थ ‘‘उपचारभूमी’’ति उपचारसमाधि; ‘‘पटिलाभभूमी’’ति अप्पनासमाधि. तेसं किं नानाकरणं? उपचारसमाधि कुसलवीथियं जवित्वा भवङ्गं ओतरति, अप्पनासमाधि दिवसभागे अप्पेत्वा निसिन्नस्स दिवसभागम्पि कुसलवीथियं जवति, न भवङ्गं ओतरति. इमेसु द्वीसु समाधीसु निमित्तपातुभावेन उपचारसमाधिना समाहितं चित्तं होति. अथानेन तं निमित्तं नेव वण्णतो मनसिकातब्बं, न लक्खणतो पच्चवेक्खितब्बं. अपिच खो खत्तियमहेसिया चक्कवत्तिगब्भो विय कस्सकेन सालियवगब्भो विय च अप्पमत्तेन रक्खितब्बं; रक्खितं हिस्स फलदं होति.

‘‘निमित्तं रक्खतो लद्ध, परिहानि न विज्जति;

आरक्खम्हि असन्तम्हि, लद्धं लद्धं विनस्सती’’ति.

तत्रायं रक्खणूपायो – तेन भिक्खुना आवासो, गोचरो, भस्सं, पुग्गलो, भोजनं, उतु, इरियापथोति इमानि सत्त असप्पायानि वज्जेत्वा तानेव सत्त सप्पायानि सेवन्तेन पुनप्पुनं तं निमित्तं मनसिकातब्बं.

एवं सप्पायसेवनेन निमित्तं थिरं कत्वा वुड्ढिं विरूळ्हिं गमयित्वा वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादनता, निमित्तकुसलता, यस्मिं समये चित्तं सपग्गहेतब्ब तस्मिं समये चित्तपग्गण्हना, यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तनिग्गण्हना, यस्मिं समये चित्तं सम्पहंसेतब्बं तस्मिं समये सम्पहंसेतब्बं तस्मिं समये चित्तसम्पहंसना, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तअज्झुपेक्खना, असमाहितपुग्गलपरिवज्जना, समाहितपुग्गलसेवना, तदधिमुत्तताति इमानि दस अप्पनाकोसल्लानि अविजहन्तेन योगो करणीयो.

तस्सेवं अनुयुत्तस्स विहरतो इदानि अप्पना उप्पज्जिस्सतीति भवङ्गं विच्छिन्दित्वा निमित्तारम्मणं मनोद्वारावज्जनं उप्पज्जति. तस्मिञ्च निरुद्धे तदेवारम्मणं गहेत्वा चत्तारि पञ्च वा जवनानि, येसं पठमं परिकम्मं, दुतियं उपचारं, ततियं अनुलोमं, चतुत्थं गोत्रभु, पञ्चमं अप्पनाचित्तं. पठमं वा परिकम्मञ्चेव उपचारञ्च, दुतियं अनुलोमं, ततियं गोत्रभु, चतुत्थं अप्पनाचित्तन्ति वुच्चति. चतुत्थमेव हि पञ्चमं वा अप्पेति, न छट्ठं सत्तमं वा आसन्नभवङ्गपातत्ता.

आभिधम्मिकगोदत्तत्थेरो पनाह – ‘‘आसेवनपच्चयेन कुसला धम्मा बलवन्तो होन्ति; तस्मा छट्ठं सत्तमं वा अप्पेती’’ति. तं अट्ठकथासु पटिक्खित्तं. तत्थ पुब्बभागचित्तानि कामावचरानि होन्ति, अप्पनाचित्तं पन रूपावचरं. एवमनेन पञ्चङ्गविप्पहीनं, पञ्चङ्गसमन्नागतं, दसलक्खणसम्पन्नं, तिविधकल्याणं, पठमज्झानं अधिगतं होति. सो तस्मिंयेवारम्मणे वितक्कादयो वूपसमेत्वा दुतियततियचतुत्थज्झानानि पापुणाति. एत्तावता च ठपनावसेन भावनाय परियोसानप्पत्तो होति. अयमेत्थ सङ्खेपकथा. वित्थारो पन इच्छन्तेन विसुद्धिमग्गतो गहेतब्बो.

एवं पत्तचतुत्थज्झानो पनेत्थ भिक्खु सल्लक्खणाविवट्टनावसेन कम्मट्ठानं वड्ढेत्वा पारिसुद्धिं पत्तुकामो तदेव झानं आवज्जनसमापज्जनअधिट्ठानवुट्ठानपच्चवेक्खणसङ्खातेहि पञ्चहाकारेहि वसिप्पत्तं पगुणं कत्वा अरूपपुब्बङ्गमं वा रूपं, रूपपुब्बङ्गमं वा अरूपन्ति रूपारूपं परिग्गहेत्वा विपस्सनं पट्ठपेति. कथं? सो हि झाना वुट्ठहित्वा झानङ्गानि परिग्गहेत्वा तेसं निस्सयं हदयवत्थुं तं निस्सयानि च भूतानि तेसञ्च निस्सयं सकलम्पि करजकायं पस्सति. ततो ‘‘झानङ्गानि अरूपं, वत्थादीनि रूप’’न्ति रूपारूपं ववत्थपेति.

अथ वा समापत्तितो वुट्ठहित्वा केसादीसु कोट्ठासेसु पथवीधातुआदिवसेन चत्तारि भूतानि तंनिस्सितरूपानि च परिग्गहेत्वा यथापरिग्गहितरूपारम्मणं यथापरिग्गहितरूपवत्थुद्वारारम्मणं वा ससम्पयुत्तधम्मं विञ्ञाणञ्च पस्सति. ततो ‘‘भूतादीनि रूपं ससम्पयुत्तधम्मं विञ्ञाणं अरूप’’न्ति ववत्थपेति.

अथ वा समापत्तितो वुट्ठहित्वा अस्सासपस्सासानं समुदयो करजकायो च चित्तञ्चाति पस्सति. यथा हि कम्मारगग्गरिया धममानाय भस्तञ्च पुरिसस्स च तज्जं वायामं पटिच्च वातो सञ्चरति; एवमेव कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासाति. ततो अस्सासपस्सासे च कायञ्च रूपं, चित्तञ्च तंसम्पयुत्तधम्मे च अरूपन्ति ववत्थपेति.

एवं नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसति, परियेसन्तो च तं दिस्वा तीसुपि अद्धासु नामरूपस्स पवत्तिं आरब्भ कङ्खं वितरति. वितिण्णकङ्खो कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने ओभासादयो दस विपस्सनुपक्किलेसे पहाय उपक्किलेसविमुत्तं पटिपदाञाणं ‘‘मग्गो’’ति ववत्थपेत्वा उदयं पहाय भङ्गानुपस्सनं पत्वा निरन्तरं भङ्गानुपस्सनेन भयतो उपट्ठितेसु सब्बसङ्खारेसु निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो यथाक्कमं चत्तारो अरियमग्गे पापुणित्वा अरहत्तफले पतिट्ठाय एकूनवीसतिभेदस्स पच्चवेक्खणञाणस्स परियन्तप्पत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति. एत्तावता चस्स गणनं आदिं कत्वा विपस्सनापरियोसाना आनापानस्सतिसमाधिभावना च समत्ता होतीति.

अयं सब्बाकारतो पठमचतुक्कवण्णना.

इतरेसु पन तीसु चतुक्केसु यस्मा विसुं कम्मट्ठानभावनानयो नाम नत्थि; तस्मा अनुपदवण्णनानयेनेव नेसं अत्थो वेदितब्बो. पीतिप्पटिसंवेदीति पीतिं पटिसंविदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि पीति पटिसंविदिता होति – आरम्मणतो च असम्मोहतो च.

कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता.

कथं असम्मोहतो? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तकपीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधेन असम्मोहतो पीति पटिसंविदिता होति. वुत्तञ्हेतं पटिसम्भिदायं

‘‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति. दीघं पस्सासवसेन…पे… रस्सं अस्सासवसेन… रस्सं पस्सासवसेन… सब्बकायप्पटिसंवेदी अस्सासवसेन… सब्बकायप्पटिसंवेदी पस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासवसेन… पस्सम्भयं कायसङ्खारं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति, ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति. आवज्जतो सा पीति पटिसंविदिता होति जानतो… पस्सतो… पच्चवेक्खतो… चित्तं अधिट्ठहतो… सद्धाय अधिमुच्चतो… वीरियं पग्गण्हतो… सतिं उपट्ठापयतो… चित्तं समादहतो… पञ्ञाय पजानतो… अभिञ्ञेय्यं अभिजानतो… परिञ्ञेय्यं परिजानतो… पहातब्बं पजहतो… भावेतब्बं भावयतो… सच्छिकातब्बं सच्छिकरोतो सा पीति पटिसंविदिता होति. एवं सा पीति पटिसंविदिता होती’’ति (पटि. म. १.१७२).

एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानि. इदं पनेत्थ विसेसमत्तं. तिण्णं झानानं वसेन सुखपटिसंवेदिता चतुन्नम्पि वसेन चित्तसङ्खारपटिसंवेदिता वेदितब्बा. ‘‘चित्तसङ्खारो’’ति वेदनादयो द्वे खन्धा. सुखप्पटिसंवेदिपदे चेत्थ विपस्सनाभूमिदस्सनत्थं ‘‘सुखन्ति द्वे सुखानि – कायिकञ्च सुखं चेतसिकञ्चा’’ति पटिसम्भिदायं वुत्तं. पस्सम्भयं चित्तसङ्खारन्ति ओळारिकं ओळारिकं चित्तसङ्खारं पस्सम्भेन्तो, निरोधेन्तोति अत्थो. सो वित्थारतो कायसङ्खारे वुत्तनयेनेव वेदितब्बो. अपिचेत्थ पीतिपदे पीतिसीसेन वेदना वुत्ता. सुखपदे सरूपेनेव वेदना. द्वीसु चित्तसङ्खारपदेसु ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि. म. १.१७४; म. नि. १.४६३) वचनतो सञ्ञासम्पयुत्ता वेदनाति. एवं वेदनानुपस्सनानयेन इदं चतुक्कं भासितन्ति वेदितब्बं.

ततियचतुक्केपि चतुन्नं झानानं वसेन चित्तपटिसंवेदिता वेदितब्बा. अभिप्पमोदयं चित्तन्ति चित्तं मोदेन्तो पमोदेन्तो हासेन्तो पहासेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि अभिप्पमोदो होति – समाधिवसेन च विपस्सनावसेन च.

कथं समाधिवसेन? सप्पीतिके द्वे झाने समापज्जति, सो समापत्तिक्खणे सम्पयुत्ताय पीतिया चित्तं आमोदेति पमोदेति. कथं विपस्सनावसेन? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तकपीतिं खयतो वयतो सम्मसति; एवं विपस्सनाक्खणे झानसम्पयुत्तकपीतिं आरम्मणं कत्वा चित्तं आमोदेति पमोदेति. एवं पटिपन्नो ‘‘अभिप्पमोदयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति.

समादहं चित्तन्ति पठमज्झानादिवसेन आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तकचित्तं खयतो वयतो सम्मसतो विपस्सनाक्खणे लक्खणपटिवेधेन उप्पज्जति खणिकचित्तेकग्गता; एवं उप्पन्नाय खणिकचित्तेकग्गताय वसेनपि आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो ‘‘समादहं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्चति.

विमोचयं चित्तन्ति पठमज्झानेन नीवरणेहि चित्तं मोचेन्तो विमोचेन्तो, दुतियेन वितक्कविचारेहि, ततियेन पीतिया, चतुत्थेन सुखदुक्खेहि चित्तं मोचेन्तो विमोचेन्तो. तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तकचित्तं खयतो वयतो सम्मसति. सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो, दुक्खानुपस्सनाय सुखसञ्ञातो, अनत्तानुपस्सनाय अत्तसञ्ञातो, निब्बिदानुपस्सनाय नन्दितो, विरागानुपस्सनाय रागतो, निरोधानुपस्सनाय समुदयतो, पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति च. तेन वुत्तं – ‘‘विमोचयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति. एवं चित्तानुपस्सनावसेन इदं चतुक्कं भासितन्ति वेदितब्बं.

चतुत्थचतुक्के पन अनिच्चानुपस्सीति एत्थ ताव अनिच्चं वेदितब्बं, अनिच्चता वेदितब्बा, अनिच्चानुपस्सना वेदितब्बा, अनिच्चानुपस्सी वेदितब्बो. तत्थ ‘‘अनिच्च’’न्ति पञ्चक्खन्धा. कस्मा? उप्पादवयञ्ञथत्तभावा. ‘‘अनिच्चता’’ति तेसञ्ञेव उप्पादवयञ्ञथत्तं हुत्वा अभावो वा निब्बत्तानं तेनेवाकारेन अठत्वा खणभङ्गेन भेदोति अत्थो. ‘‘अनिच्चानुपस्सना’’ति तस्सा अनिच्चताय वसेन रूपादीसु ‘‘अनिच्च’’न्ति अनुपस्सना; ‘‘अनिच्चानुपस्सी’’ति ताय अनुपस्सनाय समन्नागतो; तस्मा एवं भूतो अस्ससन्तो च पस्ससन्तो च इध ‘‘अनिच्चानुपस्सी अस्ससिस्सामि, पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो.

विरागानुपस्सीति एत्थ पन द्वे विरागा – खयविरागो च अच्चन्तविरागो च. तत्थ ‘‘खयविरागो’’ति सङ्खारानं खणभङ्गो; ‘‘अच्चन्तविरागो’’ति निब्बानं; ‘‘विरागानुपस्सना’’ति तदुभयदस्सनवसेन पवत्ता विपस्सना च मग्गो च. ताय दुविधायपि अनुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च ‘‘विरागानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो. निरोधानुपस्सीपदेपि एसेव नयो.

पटिनिस्सग्गानुपस्सीति एत्थापि द्वे पटिनिस्सग्गा – परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च. पटिनिस्सग्गोयेव अनुपस्सना पटिनिस्सग्गानुपस्सना; विपस्सनामग्गानमेतं अधिवचनं. विपस्सना हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. मग्गो समुच्छेदवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, आरम्मणकरणेन च निब्बाने पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सगो चाति वुच्चति. उभयम्पि पन पुरिमपुरिमञाणानं अनुअनु पस्सनतो अनुपस्सनाति वुच्चति. ताय दुविधाय पटिनिस्सग्गानुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च पटिनिसग्गानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति वेदितब्बो. एवं भावितोति एवं सोळसहि आकारेहि भावितो. सेसं वुत्तनयमेव.

आनापानस्सतिसमाधिकथा निट्ठिता.

१६७. अथ खो भगवातिआदिम्हि पन अयं सङ्खेपत्थो. एवं भगवा आनापानस्सतिसमाधिकथाय भिक्खू समस्सासेत्वा अथ यं तं ततियपाराजिकपञ्ञत्तिया निदानञ्चेव पकरणञ्च उप्पन्नं भिक्खूनं अञ्ञमञ्ञं जीविता वोरोपनं, एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातेत्वा पटिपुच्छित्वा विगरहित्वा च यस्मा तत्थ अत्तना अत्तानं जीविता वोरोपनं मिगलण्डिकेन च वोरोपापनं पाराजिकवत्थु न होति; तस्मा तं ठपेत्वा पाराजिकस्स वत्थुभूतं अञ्ञमञ्ञं जीविता वोरोपनमेव गहेत्वा पाराजिकं पञ्ञपेन्तो ‘‘यो पन भिक्खु सञ्चिच्च मनुस्सविग्गह’’न्तिआदिमाह. अरियपुग्गलमिस्सकत्ता पनेत्थ ‘‘मोघपुरिसा’’ति अवत्वा ‘‘ते भिक्खू’’ति वुत्तं.

एवं मूलच्छेज्जवसेन दळ्हं कत्वा ततियपाराजिके पञ्ञत्ते अपरम्पि अनुपञ्ञत्तत्थाय मरणवण्णसंवण्णनवत्थु उदपादि, तस्सुप्पत्तिदीपनत्थं ‘‘एवञ्चिदं भगवता’’तिआदि वुत्तं.

१६८. तत्थ पटिबद्धचित्ताति छन्दरागेन पटिबद्धचित्ता; सारत्ता अपेक्खवन्तोति अत्थो. मरणवण्णं संवण्णेमाति जीविते आदीनवं दस्सेत्वा मरणस्स गुणं वण्णेम; आनिसंसं दस्सेमाति. कतकल्याणोतिआदीसु अयं पदत्थो – कल्याणं सुचिकम्मं कतं तयाति त्वं खो असि कतकल्याणो. तथा कुसलं अनवज्जकम्मं कतं तयाति कतकुसलो. मरणकाले सम्पत्ते या सत्तानं उप्पज्जति भयसङ्खाता भीरुता, ततो तायनं रक्खणकम्मं कतं तयाति कतभीरुत्ताणो पापं. लामककम्मं अकतं तयाति अकतपापो. लुद्दं दारुणं दुस्सील्यकम्मं अकतं तयाति अकतलुद्दो. किब्बिसं साहसिककम्मं लोभादिकिलेसुस्सदं अकतं तयाति अकतकिब्बिसो. कस्मा इदं वुच्चति? यस्मा सब्बप्पकारम्पि कतं तया कल्याणं, अकतं तया पापं; तेन तं वदाम – ‘‘किं तुय्हं इमिना रोगाभिभूतत्ता लामकेन पापकेन दुक्खबहुलत्ता दुज्जीवितेन’’. मतं ते जीविता सेय्योति तव मरणं जीविता सुन्दरतरं. कस्मा? यस्मा इतो त्वं कालङ्कतो कतकालो हुत्वा कालं कत्वा मरित्वाति अत्थो. कायस्स भेदा…पे… उपपज्जिस्ससि. एवं उपपन्नो च तत्थ दिब्बेहि देवलोके उप्पन्नेहि पञ्चहि कामगुणेहि मनापियरूपादिकेहि पञ्चहि वत्थुकामकोट्ठासेहि समप्पितो समङ्गीभूतो परिचरिस्ससि सम्पयुत्तो समोधानगतो हुत्वा इतो चितो च चरिस्ससि, विचरिस्ससि अभिरमिस्ससि वाति अत्थो.

१६९. असप्पायानीति अहितानि अवुड्ढिकरानि यानि खिप्पमेव जीवितक्खयं पापेन्ति.

पदभाजनीयवण्णना

१७२. सञ्चिच्चाति अयं ‘‘सञ्चिच्च मनुस्सविग्गह’’न्ति मातिकाय वुत्तस्स सञ्चिच्चपदस्स उद्धारो. तत्थ न्ति उपसग्गो, तेन सद्धिं उस्सुक्कवचनमेतं सञ्चिच्चाति; तस्स सञ्चेतेत्वा सुट्ठु चेतेत्वाति अत्थो. यस्मा पन यो सञ्चिच्च वोरोपेति, सो जानन्तो सञ्जानन्तो होति, तञ्चस्स वोरोपनं चेच्च अभिवितरित्वा वीतिक्कमो होति. तस्मा ब्यञ्जने आदरं अकत्वा अत्थमेव दस्सेतुं ‘‘जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्कमो’’ति एवमस्स पदभाजनं वुत्तं. तत्थ जानन्तोति ‘‘पाणो’’ति जानन्तो. सञ्जानन्तोति ‘‘जीविता वोरोपेमी’’ति सञ्जानन्तो; तेनेव पाणजाननाकारेन सद्धिं जानन्तोति अत्थो. चेच्चाति वधकचेतनावसेन चेतेत्वा पकप्पेत्वा. अभिवितरित्वाति उपक्कमवसेन मद्दन्तो निरासङ्कचित्तं पेसेत्वा. वीतिक्कमोति एवं पवत्तस्स यो वीतिक्कमो अयं सञ्चिच्चसद्दस्स सिखाप्पत्तो अत्थोति वुत्तं होति.

इदानि ‘‘मनुस्सविग्गहं जीविता वोरोपेय्या’’ति एत्थ वुत्तं मनुस्सत्तभावं आदितो पट्ठाय दस्सेतुं ‘‘मनुस्सविग्गहो नामा’’तिआदिमाह. तत्थ गब्भसेय्यकानं वसेन सब्बसुखुमअत्तभावदस्सनत्थं ‘‘यं मातुकुच्छिस्मि’’न्ति वुत्तं. पठमं चित्तन्ति पटिसन्धिचित्तं. उप्पन्नन्ति जातं. पठमं विञ्ञाणं पातुभूतन्ति इदं तस्सेव वेवचनं. ‘‘मातुकुच्छिस्मिं पठमं चित्त’’न्ति वचनेन चेत्थ सकलापि पञ्चवोकारपटिसन्धि दस्सिता होति. तस्मा तञ्च पठमं चित्तं तंसम्पयुत्ता च तयो अरूपक्खन्धा तेन सह निब्बत्तञ्च कललरूपन्ति अयं सब्बपठमो मनुस्सविग्गहो. तत्थ ‘‘कललरूप’’न्ति इत्थिपुरिसानं कायवत्थुभावदसकवसेन समतिंस रूपानि, नपुंसकानं कायवत्थुदसकवसेन वीसति. तत्थ इत्थिपुरिसानं कललरूपं जातिउण्णाय एकेन अंसुना उद्धटतेलबिन्दुमत्तं होति अच्छं विप्पसन्नं. वुत्तञ्चेतं अट्ठकथायं

‘‘तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;

एवंवण्णप्पटिभागं कललन्ति पवुच्चती’’ति. (विभ. अट्ठ. २६ पकिण्णककथा; सं. नि. अट्ठ. १.१.२३५);

एवं परित्तकं वत्थुं आदिं कत्वा पकतिया वीसवस्ससतायुकस्स सत्तस्स याव मरणकाला एत्थन्तरे अनुपुब्बेन वुड्ढिप्पत्तो अत्तभावो एसो मनुस्सविग्गहो नाम.

जीविता वोरोपेय्याति कललकालेपि तापनमद्दनेहि वा भेसज्जसम्पदानेन वा ततो वा उद्धम्पि तदनुरूपेन उपक्कमेन जीविता वियोजेय्याति अत्थो. यस्मा पन जीविता वोरोपनं नाम अत्थतो जीवितिन्द्रियुपच्छेदनमेव होति, तस्मा एतस्स पदभाजने ‘‘जीवितिन्द्रियं उपच्छिन्दति उपरोधेति सन्ततिं विकोपेती’’ति वुत्तं. तत्थ जीवितिन्द्रियस्स पवेणिघटनं उपच्छिन्दन्तो उपरोधेन्तो च ‘‘जीवितिन्द्रियं उपच्छिन्दति उपरोधेती’’ति वुच्चति. स्वायमत्थो ‘‘सन्ततिं विकोपेती’’तिपदेन दस्सितो. विकोपेतीति वियोजेति.

तत्थ दुविधं जीवितिन्द्रियं – रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियञ्च. तेसु अरूपजीवितिन्द्रिये उपक्कमो नत्थि, तं वोरोपेतुं न सक्का. रूपजीवितिन्द्रिये पन अत्थि, तं वोरोपेतुं सक्का. तं पन वोरोपेन्तो अरूपजीवितिन्द्रियम्पि वोरोपेति. तेनेव हि सद्धिं तं निरुज्झति तदायत्तवुत्तितो. तं पन वोरोपेन्तो किं अतीतं वोरोपेति, अनागतं, पच्चुप्पन्नन्ति? नेव अतीतं, न अनागतं, तेसु हि एकं निरुद्धं एकं अनुप्पन्नन्ति उभपम्पि असन्तं, असन्तत्ता उपक्कमो नत्थि, उपक्कमस्स नत्थिताय एकम्पि वोरोपेतुं न सक्का. वुत्तम्पि चेतं –

‘‘अतीते चित्तक्खणे जीवित्थ, न जीवति; न जीविस्सति. अनागते चित्तक्खणे जीविस्सति, न जीवित्थ; न जीवति. पच्चुप्पन्ने चित्तक्खणे जीवति, न जीवित्थ; न जीविस्सती’’ति (महानि. १०).

तस्मा यत्थ जीवति तत्थ उपक्कमो युत्तोति पच्चुप्पन्नं वोरोपेति.

पच्चुप्पन्नञ्च नामेतं खणपच्चुप्पन्नं, सन्ततिपच्चुप्पन्नं, अद्धापच्चुप्पन्नन्ति तिविधं. तत्थ ‘‘खणपच्चुप्पन्नं’’ नाम उप्पादजराभङ्गसमङ्गि, तं वोरोपेतुं न सक्का. कस्मा? सयमेव निरुज्झनतो. ‘‘सन्ततिपच्चुप्पन्नं’’ नाम सत्तट्ठजवनवारमत्तं सभागसन्ततिवसेन पवत्तित्वा निरुज्झनकं, याव वा उण्हतो आगन्त्वा ओवरकं पविसित्वा निसिन्नस्स अन्धकारं होति, सीततो वा आगन्त्वा ओवरके निसिन्नस्स याव विसभागउतुपातुभावेन पुरिमको उतु नप्पटिप्पस्सम्भति, एत्थन्तरे ‘‘सन्ततिपच्चुप्पन्न’’न्ति वुच्चति. पटिसन्धितो पन याव चुति, एतं ‘‘अद्धापच्चुप्पन्नं’’ नाम. तदुभयम्पि वोरोपेतुं सक्का. कथं? तस्मिञ्हि उपक्कमे कते लद्धुपक्कमं जीवितनवकं निरुज्झमानं दुब्बलस्स परिहीनवेगस्स सन्तानस्स पच्चयो होति. ततो सन्ततिपच्चुप्पन्नं वा अद्धापच्चुप्पन्नं वा यथापरिच्छिन्नं कालं अपत्वा अन्तराव निरुज्झति. एवं तदुभयम्पि वोरोपेतुं सक्का, तस्मा तदेव सन्धाय ‘‘सन्ततिं विकोपेती’’ति इदं वुत्तन्ति वेदितब्बं.

इमस्स पनत्थस्स आविभावत्थं पाणो वेदितब्बो, पाणातिपातो वेदितब्बो, पाणातिपाति वेदितब्बो, पाणातिपातस्स पयोगो वेदितब्बो. तत्थ ‘‘पाणो’’ति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. जीवितिन्द्रियञ्हि अतिपातेन्तो ‘‘पाणं अतिपातेती’’ति वुच्चति तं वुत्तप्पकारमेव. ‘‘पाणातिपातो’’ति याय चेतनाय जीवितिन्द्रियुपच्छेदकं पयोगं समुट्ठापेति, सा वधकचेतना ‘‘पाणातिपातो’’ति वुच्चति. ‘‘पाणातिपाती’’ति वुत्तचेतनासमङ्गि पुग्गलो दट्ठब्बो. ‘‘पाणातिपातस्स पयोगो’’ति पाणातिपातस्स छपयोगा – साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति.

तत्थ ‘‘साहत्थिको’’ति सयं मारेन्तस्स कायेन वा कायप्पटिबद्धेन वा पहरणं. ‘‘आणत्तिको’’ति अञ्ञं आणापेन्तस्स ‘‘एवं विज्झित्वा वा पहरित्वा वा मारेही’’ति आणापनं. ‘‘निस्सग्गियो’’ति दूरे ठितं मारेतुकामस्स कायेन वा कायप्पटिबद्धेन वा उसुसत्तियन्तपासाणादीनं निस्सज्जनं. ‘‘थावरो’’ति असञ्चारिमेन उपकरणेन मारेतुकामस्स ओपातअपस्सेनउपनिक्खिपनं भेसज्जसंविधानं. ते चत्तारोपि परतो पाळिवण्णनायमेव वित्थारतो आविभविस्सन्ति.

विज्जामयइद्धिमया पन पाळियं अनागता. ते एवं वेदितब्बा. सङ्खेपतो हि मारणत्थं विज्जापरिजप्पनं विज्जामयो पयोगो. अट्ठकथासु पन ‘‘कतमो विज्जामयो पयोगो? आथब्बणिका आथब्बणं पयोजेन्ति; नगरे वा रुद्धे सङ्गामे वा पच्चुपट्ठिते पटिसेनाय पच्चत्थिकेसु पच्चामित्तेसु ईतिं उप्पादेन्ति, उपद्दवं उप्पादेन्ति, रोगं उप्पादेन्ति, पज्जरकं उप्पादेन्ति, सूचिकं करोन्ति, विसूचिकं करोन्ति, पक्खन्दियं करोन्ति. एवं आथब्बणिका आथब्बणं पयोजेन्ति. विज्जाधारा विज्जं परिवत्तेत्वा नगरे वा रुद्धे…पे… पक्खन्दियं करोन्ती’’ति एवं विज्जामयं पयोगं दस्सेत्वा आथब्बणिकेहि च विज्जाधरेहि च मारितानं बहूनि वत्थूनि वुत्तानि, किं तेहि! इदञ्हेत्थ लक्खणं मारणाय विज्जापरिजप्पनं विज्जामयो पयोगोति.

कम्मविपाकजाय इद्धिया पयोजनं इद्धिमयो पयोगो. कम्मविपाकजिद्धि च नामेसा नागानं नागिद्धि, सुपण्णानं सुपण्णिद्धि, यक्खानं यक्खिद्धि, देवानं देविद्धि, राजूनं राजिद्धीति बहुविधा. तत्थ दिट्ठदट्ठफुट्ठविसानं नागानं दिस्वा डंसित्वा फुसित्वा च परूपघातकरणे ‘‘नागिद्धि’’ वेदितब्बा. सुपण्णानं महासमुद्दतो द्वत्तिब्यामसतप्पमाणनागुद्धरणे ‘‘सुपण्णिद्धि’’ वेदितब्बा. यक्खा पन नेव आगच्छन्ता न पहरन्ता दिस्सन्ति, तेहि पहटसत्ता पन तस्मिंयेव ठाने मरन्ति, तत्र तेसं ‘‘यक्खिद्धि’’ दट्ठब्बा. वेस्सवणस्स सोतापन्नकालतो पुब्बे नयनावुधेन ओलोकितकुम्भण्डानं मरणे अञ्ञेसञ्च देवानं यथासकं इद्धानुभावे ‘‘देविद्धि’’ वेदितब्बा. रञ्ञो चक्कवत्तिस्स सपरिसस्स आकासगमनादीसु, असोकस्स हेट्ठा उपरि च योजने आणापवत्तनादीसु, पितुरञ्ञो च सीहळनरिन्दस्स दाठाकोटनेन चूळसुमनकुटुम्बियस्समरणे ‘‘राजिद्धि’’ दट्ठब्बाति.

केचि पन ‘‘पुन चपरं, भिक्खवे, समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसाअनुपेक्खिता होति ‘अहो वतायं कुच्छिगतो गब्भो न सोत्थिना अभिनिक्खमेय्या’ति. एवम्पि भिक्खवे कुलुम्बस्स उपघातो होती’’ति आदिकानि सुत्तानि दस्सेत्वा भावनामयिद्धियापि परूपघातकम्मं वदन्ति; सह परूपघातकरणेन च आदित्तघरूपरिखित्तस्स उदकघटस्स भेदनमिव इद्धिविनासञ्च इच्छन्ति; तं तेसं इच्छामत्तमेव. कस्मा? यस्मा कुसलवेदनावितक्कपरित्तत्तिकेहि न समेति. कथं? अयञ्हि भावनामयिद्धि नाम कुसलत्तिके कुसला चेव अब्याकता च, पाणातिपातो अकुसलो. वेदनात्तिके अदुक्खमसुखसम्पयुत्ता पाणातिपातो दुक्खसम्पयुत्तो. वितक्कत्तिके अवितक्काविचारा, पाणातिपातो सवितक्कसविचारो. परित्तत्तिके महग्गता, पाणातिपातो परित्तोति.

सत्थहारकं वास्स परियेसेय्याति एत्थ हरतीति हारकं. किं हरति? जीवितं. अथ वा हरितब्बन्ति हारकं; उपनिक्खिपितब्बन्ति अत्थो. सत्थञ्च तं हारकञ्चाति सत्थहारकं. अस्साति मनुस्सविग्गहस्स. परियेसेय्याति यथा लभति तथा करेय्य; उपनिक्खिपेय्याति अत्थो. एतेन थावरप्पयोगं दस्सेति. इतरथा हि परियिट्ठमत्तेनेव पाराजिको भवेय्य; न चेतं युत्तं. पाळियं पन सब्बं ब्यञ्जनं अनादियित्वा यं एत्थ थावरप्पयोगसङ्गहितं सत्थं, तदेव दस्सेतुं ‘‘असिं वा…पे… रज्जुं वा’’ति पदभाजनं वुत्तं.

तत्थ सत्थन्ति वुत्तावसेसं यंकिञ्चि समुखं वेदितब्बं. लगुळपासाणविसरज्जूनञ्च जीवितविनासनभावतो सत्थसङ्गहो वेदितब्बो. मरणवण्णं वाति एत्थ यस्मा ‘‘किं तुय्हिमिना पापकेन दुज्जीवितेन, यो त्वं न लभसि पणीतानि भोजनानि भुञ्जितु’’न्तिआदिना नयेन जीविते आदीनवं दस्सेन्तोपि ‘‘त्वं खोसि उपासक कतकल्याणो…पे… अकतं तया पापं, मतं ते जीविता सेय्यो, इतो त्वं कालङ्कतो परिचरिस्ससि अच्छरापरिवुतो नन्दनवने सुखप्पत्तो विहरिस्ससी’’तिआदिना नयेन मरणे वण्णं भणन्तोपि मरणवण्णमेव संवण्णेति. तस्मा द्विधा भिन्दित्वा पदभाजनं वुत्तं – ‘‘जीविते आदीनवं दस्सेति, मरणे वण्णं भणती’’ति.

मरणाय वा समादपेय्याति मरणत्थाय उपायं गाहापेय्य. सत्थं वा आहराति आदीसु च यम्पि न वुत्तं ‘‘सोब्भे वा नरके वा पपाते वा पपता’’तिआदि, तं सब्बं परतो वुत्तनयत्ता अत्थतो वुत्तमेवाति वेदितब्बं. न हि सक्का सब्बं सरूपेनेव वत्तुं.

इति चित्तमनोति इतिचित्तो इतिमनो; ‘‘मतं ते जीविता सेय्यो’’ति एत्थ वुत्तमरणचित्तो मरणमनोति अत्थो. यस्मा पनेत्थ मनो चित्तसद्दस्स अत्थदीपनत्थं वुत्तो, अत्थतो पनेतं उभयम्पि एकमेव, तस्मा तस्स अत्थतो अभेदं दस्सेतुं ‘‘यं चित्तं तं मनो, यं मनो तं चित्त’’न्ति वुत्तं. इतिसद्दं पन उद्धरित्वापि न ताव अत्थो वुत्तो. चित्तसङ्कप्पोति इमस्मिं पदे अधिकारवसेन इतिसद्दो आहरितब्बो. इदञ्हि ‘‘इतिचित्तसङ्कप्पो’’ति एवं अवुत्तम्पि अधिकारतो वुत्तमेव होतीति वेदितब्बं. तथा हिस्स तमेवअत्थं दस्सेन्तो ‘‘मरणसञ्ञी’’तिआदिमाह. यस्मा चेत्थ ‘‘सङ्कप्पो’’ति नयिदं वितक्कस्स नामं. अथ खो संविदहनमत्तस्सेतं अधिवचनं. तञ्च संविदहनं इमस्मिं अत्थे सञ्ञाचेतनाधिप्पायेहि सङ्गहं गच्छति. तस्मा चित्तो नानप्पकारको सङ्कप्पो अस्साति चित्तसङ्कप्पोति एवमत्थो दट्ठब्बो. तथा हिस्स पदभाजनम्पि सञ्ञाचेतनाधिप्पायवसेन वुत्तं. एत्थ च ‘‘अधिप्पायो’’ति वितक्को वेदितब्बो.

उच्चावचेहि आकारेहीति महन्तामहन्तेहि उपायेहि. तत्थ मरणवण्णसंवण्णने ताव जीविते आदीनवदस्सनवसेन अवचाकारता मरणे वण्णभणनवसेन उच्चाकारता वेदितब्बा. समादपने पन मुट्ठिजाणुनिप्फोटनादीहि मरणसमादपनवसेन उच्चाकारता, एकतो भुञ्जन्तस्स नखे विसं पक्खिपित्वा मरणादिसमादपनवसेन अवचाकारता वेदितब्बा.

सोब्भे वा नरके वा पपाते वाति एत्थ सोब्भो नाम समन्ततो छिन्नतटो गम्भीरो आवाटो. नरको नाम तत्थ तत्थ फलन्तिया भूमिया सयमेव निब्बत्ता महादरी, यत्थ हत्थीपि पतन्ति, चोरापि निलीना तिट्ठन्ति. पपातोति पब्बतन्तरे वा थलन्तरे वा एकतो छिन्नो होति. पुरिमे उपादायाति मेथुनं धम्मं पटिसेवित्वा अदिन्नञ्च आदियित्वा पाराजिकं आपत्तिं आपन्ने पुग्गले उपादाय. सेसं पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति.

१७४. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यस्मा हेट्ठा पदभाजनीयम्हि सङ्खेपेनेव मनुस्सविग्गहपाराजिकं दस्सितं, न वित्थारेन आपत्तिं आरोपेत्वा तन्ति ठपिता. सङ्खेपदस्सिते च अत्थे न सब्बाकारेनेव भिक्खू नयं गहेतुं सक्कोन्ति, अनागते च पापपुग्गलानम्पि ओकासो होति, तस्मा भिक्खूनञ्च सब्बाकारेन नयग्गहणत्थं अनागते च पापपुग्गलानं ओकासपटिबाहनत्थं पुन ‘‘सामं अधिट्ठाया’’तिआदिना नयेन मातिकं ठपेत्वा वित्थारतो मनुस्सविग्गहपाराजिकं दस्सेन्तो ‘‘सामन्ति सयं हनती’’तिआदिमाह.

तत्रायं अनुत्तानपदवण्णनाय सद्धिं विनिच्छयकथा – कायेनाति हत्थेन वा पादेन वा मुट्ठिना वा जाणुना वा येन केनचि अङ्गपच्चङ्गेन. कायपटिबद्धेनाति कायतो अमोचितेन असिआदिना पहरणेन. निस्सग्गियेनाति कायतो च कायपटिबद्धतो च मोचितेन उसुसत्तिआदिना. एत्तावता साहत्थिको च निस्सग्गियो चाति द्वे पयोगा वुत्ता होन्ति.

तत्थ एकमेको उद्दिस्सानुद्दिस्सभेदतो दुविधो. तत्थ उद्देसिके यं उद्दिस्स पहरति, तस्सेव मरणेन कम्मुना बज्झति. ‘‘यो कोचि मरतू’’ति एवं अनुद्देसिके पहारप्पच्चया यस्स कस्सचि मरणेन कम्मुना बज्झति. उभयथापि च पहरितमत्ते वा मरतु पच्छा वा तेनेव रोगेन, पहरितमत्तेयेव कम्मुना बज्झति. मरणाधिप्पायेन च पहारं दत्वा तेन अमतस्स पुन अञ्ञचित्तेन पहारे दिन्ने पच्छापि यदि पठमप्पहारेनेव मरति, तदा एव कम्मुना बद्धो. अथ दुतियप्पहारेन मरति, नत्थि पाणातिपातो. उभयेहि मतेपि पठमप्पहारेनेव कम्मुना बद्धो. उभयेहि अमते नेवत्थि पाणातिपातो. एस नयो बहूहिपि एकस्स पहारे दिन्ने. तत्रापि हि यस्स पहारेन मरति, तस्सेव कम्मुना बद्धो होतीति.

कम्मापत्तिब्यत्तिभावत्थञ्चेत्थ एळकचतुक्कम्पि वेदितब्बं. यो हि एळकं एकस्मिं ठाने निपन्नं उपधारेति ‘‘रत्तिं आगन्त्वा वधिस्सामी’’ति. एळकस्स च निपन्नोकासे तस्स माता वा पिता वा अरहा वा पण्डुकासावं पारुपित्वा निपन्नो होति. सो रत्तिभागे आगन्त्वा ‘‘एळकं मारेमी’’ति मातरं वा पितरं वा अरहन्तं वा मारेति. ‘‘इमं वत्थुं मारेमी’’ति चेतनाय अत्थिभावतो घातको च होति, अनन्तरियकम्मञ्च फुसति, पाराजिकञ्च आपज्जति. अञ्ञो कोचि आगन्तुको निपन्नो होति, ‘‘एळकं मारेमी’’ति तं मारेति, घातको च होति पाराजिकञ्च आपज्जति, आनन्तरियं न फुसति. यक्खो वा पेतो वा निपन्नो होति, ‘‘एळकं मारेमी’’ति तं मारेति घातकोव होति, न चानन्तरियं फुसति, न च पाराजिकं आपज्जति, थुल्लच्चयं पन होति. अञ्ञो कोचि निपन्नो नत्थि, एळकोव होति तं मारेति, घातको च होति, पाचित्तियञ्च आपज्जति. ‘‘मातापितुअरहन्तानं अञ्ञतरं मारेमी’’ति तेसंयेव अञ्ञतरं मारेति, घातको च होति, आनन्तरियञ्च फुसति, पाराजिकञ्च आपज्जति. ‘‘तेसं अञ्ञतरं मारेस्सामी’’ति अञ्ञं आगन्तुकं मारेति, यक्खं वा पेतं वा मारेति, एळकं वा मारेति, पुब्बे वुत्तनयेन वेदितब्बं. इध पन चेतना दारुणा होतीति.

अञ्ञानिपि एत्थ पलालपुञ्जादिवत्थूनि वेदितब्बानि. यो हि ‘‘लोहितकं असिं वा सत्तिं वा पुच्छिस्सामी’’ति पलालपुञ्जे पवेसेन्तो तत्थ निपन्नं मातरं वा पितरं वा अरहन्तं वा आगन्तुकपुरिसं वा यक्खं वा पेतं वा तिरच्छानगतं वा मारेति, वोहारवसेन ‘‘घातको’’ति वुच्चति, वधकचेतनाय पन अभावतो नेव कम्मं फुसति, न आपत्तिं आपज्जति. यो पन एवं पवेसेन्तो सरीरसम्फस्सं सल्लक्खेत्वा ‘‘सत्तो मञ्ञे अब्भन्तरगतो मरतू’’ति पवेसेत्वा मारेति, तस्स तेसं वत्थूनं अनुरूपेन कम्मबद्धो च आपत्ति च वेदितब्बा. एस नयो तत्थ निदहनत्थं पवेसेन्तस्सापि वनप्पगुम्बादीसु खिपन्तस्सापि.

योपि ‘‘चोरं मारेमी’’ति चोरवेसेन गच्छन्तं पितरं मारेति, आनन्तरियञ्च फुसति, पाराजिको च होति. यो पन परसेनाय अञ्ञञ्च योधं पितरञ्च कम्मं करोन्ते दिस्वा योधस्स उसुं खिपति, ‘‘एतं विज्झित्वा मम पितरं विज्झिस्सती’’ति यथाधिप्पायं गते पितुघातको होति. ‘‘योधे विद्धे मम पिता पलायिस्सती’’ति खिपति, उसु अयथाधिप्पायं गन्त्वा पितरं मारेति, वोहारवसेन ‘‘पितुघातको’’ति वुच्चति; आनन्तरियं पन नत्थीति.

अधिट्ठहित्वाति समीपे ठत्वा. आणापेतीति उद्दिस्स वा अनुद्दिस्स वा आणापेति. तत्थ परसेनाय पच्चुपट्ठिताय अनुद्दिस्सेव ‘‘एवं विज्झ, एवं पहर, एवं घातेही’’ति आणत्ते यत्तके आणत्तो घातेति, तत्तका उभिन्नं पाणातिपाता. सचे तत्थ आणापकस्स मातापितरो होन्ति, आनन्तरियम्पि फुसति. सचे आणत्तस्सेव मातापितरो, सोव आनन्तरियं फुसति. सचे अरहा होति, उभोपि आनन्तरियं फुसन्ति. उद्दिसित्वा पन ‘‘एतं दीघं रस्सं रत्तकञ्चुकं नीलकञ्चुकं हत्थिक्खन्धे निसिन्नं मज्झे निसिन्नं विज्झ पहर घातेही’’ति आणत्ते सचे सो तमेव घातेति, उभिन्नम्पि पाणातिपातो; आनन्तरियवत्थुम्हि च आनन्तरियं. सचे अञ्ञं मारेति, आणापकस्स नत्थि पाणातिपातो. एतेन आणत्तिको पयोगो वुत्तो होति. तत्थ –

वत्थुं कालञ्च ओकासं, आवुधं इरियापथं;

तुलयित्वा पञ्च ठानानि, धारेय्यत्थं विचक्खणो.

अपरो नयो –

वत्थु कालो च ओकासो, आवुधं इरियापथो;

किरियाविसेसोति इमे, छ आणत्तिनियामका.

तत्थ ‘‘वत्थू’’ति मारेतब्बो सत्तो. ‘‘कालो’’ति पुब्बण्हसायन्हादिकालो च योब्बनथावरियादिकालो च. ‘‘ओकासो’’ति गामो वा वनं वा गेहद्वारं वा गेहमज्झं वा रथिका वा सिङ्घाटकं वाति एवमादि. ‘‘आवुध’’न्ति असि वा उसु वा सत्ति वाति एवमादि. ‘‘इरियापथो’’ति मारेतब्बस्स गमनं वा निसज्जा वाति एवमादि. ‘‘किरियाविसेसो’’ति विज्झनं वा छेदनं वा भेदनं वा सङ्खमुण्डकं वाति एवमादि.

यदि हि वत्थुं विसंवादेत्वा ‘‘यं मारेही’’ति आणत्तो ततो अञ्ञं मारेति, ‘‘पुरतो पहरित्वा मारेही’’ति वा आणत्तो पच्छतो वा पस्सतो वा अञ्ञस्मिं वा पदेसे पहरित्वा मारेति. आणापकस्स नत्थि कम्मबन्धो; आणत्तस्सेव कम्मबन्धो. अथ वत्थुं अविसंवादेत्वा यथाणत्तिया मारेति, आणापकस्स आणत्तिक्खणे आणत्तस्स च मारणक्खणेति उभयेसम्पि कम्मबन्धो. वत्थुविसेसेन पनेत्थ कम्मविसेसो च आपत्तिविसेसो च होतीति. एवं ताव वत्थुम्हि सङ्केतविसङ्केतता वेदितब्बा.

काले पन यो ‘‘अज्ज स्वे’’ति अनियमेत्वा ‘‘पुब्बण्हे मारेही’’ति आणत्तो यदा कदाचि पुब्बण्हे मारेति, नत्थि विसङ्केतो. यो पन ‘‘अज्ज पुब्बण्हे’’ति वुत्तो मज्झन्हे वा सायन्हे वा स्वे वा पुब्बण्हे मारेति. विसङ्केतो होति, आणापकस्स नत्थि कम्मबन्धो. पुब्बण्हे मारेतुं वायमन्तस्स मज्झन्हे जातेपि एसेव नयो. एतेन नयेन सब्बकालप्पभेदेसु सङ्केतविसङ्केतता वेदितब्बा.

ओकासेपि यो ‘‘एतं गामे ठितं मारेही’’ति अनियमेत्वा आणत्तो तं यत्थ कत्थचि मारेति, नत्थि विसङ्केतो. यो पन ‘‘गामेयेवा’’ति नियमेत्वा आणत्तो वने मारेति, तथा ‘‘वने’’ति आणत्तो गामे मारेति. ‘‘अन्तोगेहद्वारे’’ति आणत्तो गेहमज्झे मारेति, विसङ्केतो. एतेन नयेन सब्बोकासभेदेसु सङ्केतविसङ्केतता वेदितब्बा.

आवुधेपि यो ‘‘असिना वा उसुना वा’’ति अनियमेत्वा ‘‘आवुधेन मारेही’’ति आणत्तो येन केनचि आवुधेन मारेति, नत्थि विसङ्केतो. यो पन ‘‘असिना’’ति वुत्तो उसुना, ‘‘इमिना वा असिना’’ति वुत्तो अञ्ञेन असिना मारेति. एतस्सेव वा असिस्स ‘‘इमाय धाराय मारेही’’ति वुत्तो इतराय वा धाराय तलेन वा तुण्डेन वा थरुना वा मारेति, विसङ्केतो. एतेन नयेन सब्बआवुधभेदेसु सङ्केतविसङ्केतता वेदितब्बा.

इरियापथे पन यो ‘‘एतं गच्छन्तं मारेही’’ति वदति, आणत्तो च नं सचे गच्छन्तं मारेति, नत्थि विसङ्केतो. ‘‘गच्छन्तमेव मारेही’’ति वुत्तो पन सचे निसिन्नं मारेति. ‘‘निसिन्नमेव वा मारेही’’ति वुत्तो गच्छन्तं मारेति, विसङ्केतो होति. एतेन नयेन सब्बइरियापथभेदेसु सङ्केतविसङ्केतता वेदितब्बा.

किरियाविसेसेपि यो ‘‘विज्झित्वा मारेही’’ति वुत्तो विज्झित्वाव मारेति, नत्थि विसङ्केतो. यो पन ‘‘विज्झित्वा मारेही’’ति वुत्तो छिन्दित्वा मारेति, विसङ्केतो. एतेन नयेन सब्बकिरियाविसेसभेदेसु सङ्केतविसङ्केतता वेदितब्बा.

यो पन लिङ्गवसेन ‘‘दीघं रस्सं काळं ओदातं किसं थूलं मारेही’’ति अनियमेत्वा आणापेति, आणत्तो च यंकिञ्चि तादिसं मारेति, नत्थि विसङ्केतो उभिन्नं पाराजिकं. अथ पन सो अत्तानं सन्धाय आणापेति, आणत्तो च ‘‘अयमेव ईदिसो’’ति आणापकमेव मारेति, आणापकस्स दुक्कटं, वधकस्स पाराजिकं. आणापको अत्तानं सन्धाय आणापेति, इतरो अञ्ञं तादिसं मारेति, आणापको मुच्चति, वधकस्सेव पाराजिकं. कस्मा? ओकासस्स अनियमितत्ता. सचे पन अत्तानं सन्धाय आणापेन्तोपि ओकासं नियमेति, ‘‘असुकस्मिं नाम रत्तिट्ठाने वा दिवाट्ठाने वा थेरासने वा नवासने वा मज्झिमासने वा निसिन्नं एवरूपं नाम मारेही’’ति. तत्थ च अञ्ञो निसिन्नो होति, सचे आणत्तो तं मारेति, नेव वधको मुच्चति न आणापको. कस्मा? ओकासस्स नियमितत्ता. सचे पन नियमितोकासतो अञ्ञत्र मारेति, आणापको मुच्चतीति अयं नयो महाअट्ठकथायं सुट्ठु दळ्हं कत्वा वुत्तो. तस्मा एत्थ न अनादरियं कातब्बन्ति.

अधिट्ठायाति मातिकावसेन आणत्तिकपयोगकथा निट्ठिता.

इदानि ये दूतेनाति इमस्स मातिकापदस्स निद्देसदस्सनत्थं ‘‘भिक्खु भिक्खुं आणापेती’’तिआदयो चत्तारो वारा वुत्ता. तेसु सो तं मञ्ञमानोति सो आणत्तो यो आणापकेन ‘‘इत्थन्नामो’’ति अक्खातो, तं मञ्ञमानो तमेव जीविता वोरोपेति, उभिन्नं पाराजिकं. तं मञ्ञमानो अञ्ञन्ति ‘‘यं जीविता वोरोपेही’’ति वुत्तो तं मञ्ञमानो अञ्ञं तादिसं जीविता वोरोपेति, मूलट्ठस्स अनापत्ति. अञ्ञं मञ्ञमानो तन्ति यो आणापकेन वुत्तो, तस्स बलवसहायं समीपे ठितं दिस्वा ‘‘इमस्स बलेनायं गज्जति, इमं ताव जीविता वोरोपेमी’’ति पहरन्तो इतरमेव परिवत्तित्वा तस्मिं ठाने ठितं ‘‘सहायो’’ति मञ्ञमानो जीविता वोरोपेति, उभिन्नं पाराजिकं. अञ्ञं मञ्ञमानो अञ्ञन्ति पुरिमनयेनेव ‘‘इमं तावस्स सहायं जीविता वोरोपेमी’’ति सहायमेव वोरोपेति, तस्सेव पाराजिकं.

दूतपरम्परापदस्स निद्देसवारे इत्थन्नामस्स पावदातिआदीसु एको आचरियो तयो बुद्धरक्खितधम्मरक्खितसङ्घरक्खितनामका अन्तेवासिका दट्ठब्बा. तत्थ भिक्खु भिक्खुं आणापेतीति आचरियो कञ्चि पुग्गलं मारापेतुकामो तमत्थं आचिक्खित्वा बुद्धरक्खितं आणापेति. इत्थन्नामस्स पावदाति गच्छ त्वं, बुद्धरक्खित, एतमत्थं धम्मरक्खितस्स पावद. इत्थन्नामो इत्थन्नामस्स पावदतूति धम्मरक्खितोपि सङ्घरक्खितस्स पावदतु. इत्थन्नामो इत्थन्नामं जीविता वोरोपेतूति एवं तया आणत्तेन धम्मरक्खितेन आणत्तो सङ्घरक्खितो इत्थन्नामं पुग्गलं जीविता वोरोपेतु; सो हि अम्हेसु वीरजातिको पटिबलो इमस्मिं कम्मेति. आपत्ति दुक्कटस्साति एवं आणापेन्तस्स आचरियस्स ताव दुक्कटं. सो इतरस्स आरोचेतीति बुद्धरक्खितो धम्मरक्खितस्स, धम्मरक्खितो च सङ्घरक्खितस्स ‘‘अम्हाकं आचरियो एवं वदति – ‘इत्थन्नामं किर जीविता वोरोपेही’ति. त्वं किर अम्हेसु वीरपुरिसो’’ति आरोचेति; एवं तेसम्पि दुक्कटं. वधको पटिग्गण्हातीति ‘‘साधु वोरोपेस्सामी’’ति सङ्घरक्खितो सम्पटिच्छति. मूलट्ठस्स आपत्ति थुल्लच्चयस्साति सङ्घरक्खितेन पटिग्गहितमत्ते आचरियस्स थुल्लच्चयं. महाजनो हि तेन पापे नियोजितोति. सो तन्ति सो चे सङ्घरक्खितो तं पुग्गलं जीविता वोरोपेति, सब्बेसं चतुन्नम्पि जनानं पाराजिकं. न केवलञ्च चतुन्नं, एतेनूपायेन विसङ्केतं अकत्वा परम्पराय आणापेन्तं समणसतं समणसहस्सं वा होतु सब्बेसं पाराजिकमेव.

विसक्कियदूतपदनिद्देसे सो अञ्ञं आणापेतीति सो आचरियेन आणत्तो बुद्धरक्खितो धम्मरक्खितं अदिस्वा वा अवत्तुकामो वा हुत्वा सङ्घरक्खितमेव उपसङ्कमित्वा ‘‘अम्हाकं आचरियो एवमाह – ‘इत्थन्नामं किर जीविता वोरोपेही’’ति विसङ्केतं करोन्तो आणापेति. विसङ्केतकरणेनेव हि एस ‘‘विसक्कियदूतो’’ति वुच्चति. आपत्ति दुक्कटस्साति आणत्तिया ताव बुद्धरक्खितस्स दुक्कटं. पटिग्गण्हाति आपत्ति दुक्कटस्साति सङ्घरक्खितेन सम्पटिच्छिते मूलट्ठस्सेव दुक्कटन्ति वेदितब्बं. एवं सन्ते पटिग्गहणे आपत्तियेव न सिया, सञ्चरित्त पटिग्गहणमरणाभिनन्दनेसुपि च आपत्ति होति, मरणपटिग्गहणे कथं न सिया तस्मा पटिग्गण्हन्तस्सेवेतं दुक्कटं. तेनेवेत्थ ‘‘मूलट्ठस्सा’’ति न वुत्तं. पुरिमनयेपि चेतं पटिग्गण्हन्तस्स वेदितब्बमेव; ओकासाभावेन पन न वुत्तं. तस्मा यो यो पटिग्गण्हाति, तस्स तस्स तप्पच्चया आपत्तियेवाति अयमेत्थ अम्हाकं खन्ति. यथा चेत्थ एवं अदिन्नादानेपीति.

सचे पन सो तं जीविता वोरोपेति, आणापकस्स च बुद्धरक्खितस्स वोरोपकस्स च सङ्घरक्खितस्साति उभिन्नम्पि पाराजिकं. मूलट्ठस्स पन आचरियस्स विसङ्केतत्ता पाराजिकेन अनापत्ति. धम्मरक्खितस्स अजाननताय सब्बेन सब्बं अनापत्ति. बुद्धरक्खितो पन द्विन्नं सोत्थिभावं कत्वा अत्तना नट्ठोति.

गतपच्चागतदूतनिद्देसे – सो गन्त्वा पुन पच्चागच्छतीति तस्स जीविता वोरोपेतब्बस्स समीपं गन्त्वा सुसंविहितारक्खत्ता तं जीविता वोरोपेतुं असक्कोन्तो आगच्छति. यदा सक्कोसि तदाति किं अज्जेव मारितो मारितो होति, गच्छ यदा सक्कोसि, तदा नं जीविता वोरोपेहीति. आपत्ति दुक्कटस्साति एवं पुन आणत्तियापि दुक्कटमेव होति. सचे पन सो अवस्सं जीविता वोरोपेतब्बो होति, अत्थसाधकचेतना मग्गानन्तरफलसदिसा, तस्मा अयं आणत्तिक्खणेयेव पाराजिको. सचेपि वधको सट्ठिवस्सातिक्कमेन तं वधति, आणापको च अन्तराव कालङ्करोति, हीनाय वा आवत्तति, अस्समणोव हुत्वा कालञ्च करिस्सति, हीनाय वा आवत्तिस्सति. सचे आणापको गिहिकाले मातरं वा पितरं वा अरहन्तं वा सन्धाय एवं आणापेत्वा पब्बजति, तस्मिं पब्बजिते आणत्तो तं मारेति, आणापको गिहिकालेयेव मातुघातको पितुघातको अरहन्तघातको वा होति, तस्मा नेवस्स पब्बज्जा, न उपसम्पदा रुहति. सचेपि मारेतब्बपुग्गलो आणत्तिक्खणे पुथुज्जनो, यदा पन नं आणत्तो मारेति तदा अरहा होति, आणत्ततो वा पहारं लभित्वा दुक्खमूलिकं सद्धं निस्साय विपस्सन्तो अरहत्तं पत्वा तेनेवाबाधेन कालंकरोति, आणापको आणत्तिक्खणेयेव अरहन्तघातको. वधको पन सब्बत्थ उपक्कमकरणक्खणेयेव पाराजिकोति.

इदानि ये सब्बेसुयेव इमेसु दूतवसेन वुत्तमातिकापदेसु सङ्केतविसङ्केतदस्सनत्थं

वुत्ता तयो वारा, तेसु पठमवारे ताव – यस्मा तं सणिकं वा भणन्तो तस्स वा बधिरताय ‘‘मा घातेही’’ति एतं वचनं न सावेति, तस्मा मूलट्ठो न मुत्तो. दुतियवारे – सावितत्ता मुत्तो. ततियवारे पन तेन च सावितत्ता इतरेन च ‘‘साधू’’ति सम्पटिच्छित्वा ओरतत्ता उभोपि मुत्ताति.

दूतकथा निट्ठिता.

१७५. अरहो रहोसञ्ञीनिद्देसादीसु अरहोति सम्मुखे. रहोति परम्मुखे. तत्थ यो उपट्ठानकाले वेरिभिक्खुम्हि भिक्खूहि सद्धिं आगन्त्वा पुरतो निसिन्नेयेव अन्धकारदोसेन तस्स आगतभावं अजानन्तो ‘‘अहो वत इत्थन्नामो हतो अस्स, चोरापि नाम तं न हनन्ति, सप्पो वा न डंसति, न सत्थं वा विसं वा आहरती’’ति तस्स मरणं अभिनन्दन्तो ईदिसानि वचनानि उल्लपति, अयं अरहो रहोसञ्ञी उल्लपति नाम. सम्मुखेव तस्मिं परम्मुखसञ्ञीति अत्थो. यो पन तं पुरतो निसिन्नं दिस्वा पुन उपट्ठानं कत्वा गतेहि भिक्खूहि सद्धिं गतेपि तस्मिं ‘‘इधेव सो निसिन्नो’’ति सञ्ञी हुत्वा पुरिमनयेनेव उल्लपति, अयं रहो अरहोसञ्ञी उल्लपति नाम. एतेनेवुपायेन अरहो अरहोसञ्ञी च रहो रहोसञ्ञी च वेदितब्बो. चतुन्नम्पि च एतेसं वाचाय वाचाय दुक्कटन्ति वेदितब्बं.

इदानि मरणवण्णसंवण्णनाय विभागदस्सनत्थं वुत्तेसु पञ्चसु कायेन संवण्णनादिमातिकानिद्देसेसु – कायेन विकारं करोतीति यथा सो जानाति ‘‘सत्थं वा आहरित्वा विसं वा खादित्वा रज्जुया वा उब्बन्धित्वा सोब्भादीसु वा पपतित्वा यो मरति सो किर धनं वा लभति, यसं वा लभति, सग्गं वा गच्छतीति अयमत्थो एतेन वुत्तो’’ति तथा हत्थमुद्दादीहि दस्सेति. वाचाय भणतीति तमेवत्थं वाक्यभेदं कत्वा भणति. ततियवारो उभयवसेन वुत्तो. सब्बत्थ संवण्णनाय पयोगे पयोगे दुक्कटं. तस्स दुक्खुप्पत्तियं संवण्णकस्स थुल्लच्चयं. यं उद्दिस्स संवण्णना कता, तस्मिं मते संवण्णनक्खणेयेव संवण्णकस्स पाराजिकं. सो तं न जानाति अञ्ञो ञत्वा ‘‘लद्धो वत मे सुखुप्पत्तिउपायो’’ति ताय संवण्णनाय मरति, अनापत्ति. द्विन्नं उद्दिस्स संवण्णनाय कताय एको ञत्वा मरति, पाराजिकं. द्वेपि मरन्ति, पाराजिकञ्च अकुसलरासि च. एस नयो सम्बहुलेसु. अनुद्दिस्स मरणं संवण्णेन्तो आहिण्डति, यो यो तं संवण्णनं ञत्वा मरति, सब्बो तेन मारितो होति.

दूतेन संवण्णनायं ‘‘असुकं नाम गेहं वा गामं वा गन्त्वा इत्थन्नामस्स एवं मरणवण्णं संवण्णेही’’ति सासने आरोचितमत्ते दुक्कटं. यस्सत्थाय पहितो तस्स दुक्खुप्पत्तिया मूलट्ठस्स थुल्लच्चयं, मरणेन पाराजिकं. दूतो ‘‘ञातो दानि अयं सग्गमग्गो’’ति तस्स अनारोचेत्वा अत्तनो ञातिस्स वा सालोहितस्स वा आरोचेति, तस्मिं मते विसङ्केतो होति, मूलट्ठो मुच्चति. दूतो तथेव चिन्तेत्वा सयं संवण्णनाय वुत्तं कत्वा मरति, विसङ्केतोव. अनुद्दिस्स पन सासने आरोचिते यत्तका दूतस्स संवण्णनाय मरन्ति, तत्तका पाणातिपाता. सचे मातापितरो मरन्ति, आनन्तरियम्पि होति.

१७६. लेखासंवण्णनाय – लेखं छिन्दतीति पण्णे वा पोत्थके वा अक्खरानि लिखति – ‘‘यो सत्थं वा आहरित्वा पपाते वा पपतित्वा अञ्ञेहि वा अग्गिप्पवेसनउदकप्पवेसनादीहि उपायेहि मरति, सो इदञ्चिदञ्च लभती’’ति वा ‘‘तस्स धम्मो होती’’ति वाति. एत्थापि दुक्कटथुल्लच्चया वुत्तनयेनेव वेदितब्बा. उद्दिस्स लिखिते पन यं उद्दिस्स लिखितं तस्सेव मरणेन पाराजिकं. बहू उद्दिस्स लिखिते यत्तका मरन्ति, तत्तका पाणातिपाता. मातापितूनं मरणेन आनन्तरियं. अनुद्दिस्स लिखितेपि एसेव नयो. ‘‘बहू मरन्ती’’ति विप्पटिसारे उप्पन्ने तं पोत्थकं झापेत्वा वा यथा वा अक्खरानि न पञ्ञायन्ति तथा कत्वा मुच्चति. सचे सो परस्स पोत्थको होति, उद्दिस्स लिखितो वा होति अनुद्दिस्स लिखितो वा, गहितट्ठाने ठपेत्वा मुच्चति. सचे मूलेन कीतो होति, पोत्थकस्सामिकानं पोत्थकं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्चति. सचे सम्बहुला ‘‘मरणवण्णं लिखिस्सामा’’ति एकज्झासया हुत्वा एको तालरुक्खं आरोहित्वा पण्णं छिन्दति, एको आहरति, एको पोत्थकं करोति, एको लिखति, एको सचे कण्टकलेखा होति, मसिं मक्खेति, मसिं मक्खेत्वा तं पोत्थकं सज्जेत्वा सब्बेव सभायं वा आपणे वा यत्थ वा पन लेखादस्सनकोतूहलका बहू सन्निपतन्ति, तत्थ ठपेन्ति. तं वाचेत्वा सचेपि एको मरति, सब्बेसं पाराजिकं. सचे बहुका मरन्ति, वुत्तसदिसोव नयो. विप्पटिसारे पन उप्पन्ने तं पोत्थकं सचेपि मञ्जूसायं गोपेन्ति, अञ्ञो च तं दिस्वा नीहरित्वा पुन बहूनं दस्सेति, नेव मुच्चन्ति. तिट्ठतु मञ्जूसा, सचेपि तं पोत्थकं नदियं वा समुद्दे वा खिपन्ति वा धोवन्ति वा खण्डाखण्डं वा छिन्दन्ति, अग्गिम्हि वा झापेन्ति, याव सङ्घट्टितेपि दुद्धोते वा दुज्झापिते वा पत्ते अक्खरानि पञ्ञायन्ति, ताव न मुच्चन्ति. यथा पन अक्खरानि न पञ्ञायन्ति तथेव कते मुच्चन्तीति.

इदानि थावरपयोगस्स विभागदस्सनत्थं वुत्तेसु ओपातादिमातिकानिद्देसेसु मनुस्सं उद्दिस्स ओपातं खनतीति ‘‘इत्थन्नामो पतित्वा मरिस्सती’’ति कञ्चि मनुस्सं उद्दिसित्वा यत्थ सो एकतो विचरति, तत्थ आवाटं खनति, खनन्तस्स ताव सचेपि जातपथविया खनति, पाणातिपातस्स पयोगत्ता पयोगे पयोगे दुक्कटं. यं उद्दिस्स खनति, तस्स दुक्खुप्पत्तिया थुल्लच्चयं, मरणेन पाराजिकं. अञ्ञस्मिं पतित्वा मते अनापत्ति. सचे अनुद्दिस्स ‘‘यो कोचि मरिस्सती’’ति खतो होति, यत्तका पतित्वा मरन्ति, तत्तका पाणातिपाता. आनन्तरियवत्थूसु च आनन्तरियं थुल्लच्चयपाचित्तियवत्थूसु थुल्लच्चयपाचित्तियानि.

बहू तत्थ चेतना; कतमाय पाराजिकं होतीति? महाअट्ठकथायं ताव वुत्तं – ‘‘आवाटं गम्भीरतो च आयामवित्थारतो च खनित्वा पमाणे ठपेत्वा तच्छेत्वा पुञ्छित्वा पंसुपच्छिं उद्धरन्तस्स सन्निट्ठापिका अत्थसाधकचेतना मग्गानन्तरफलसदिसा. सचेपि वस्ससतस्स अच्चयेन पतित्वा अवस्सं मरणकसत्तो होति, सन्निट्ठापकचेतनायमेव पाराजिक’’न्ति. महापच्चरियं पन सङ्खेपट्ठकथायञ्च – ‘‘इमस्मिं आवाटे पतित्वा मरिस्सतीति एकस्मिम्पि कुद्दालप्पहारे दिन्ने सचे कोचि तत्थ पक्खलितो पतित्वा मरति, पाराजिकमेव. सुत्तन्तिकत्थेरा पन सन्निट्ठापकचेतनं गण्हन्ती’’ति वुत्तं.

एको ‘‘ओपातं खनित्वा असुकं नाम आनेत्वा इध पातेत्वा मारेही’’ति अञ्ञं आणापेति, सो तं पातेत्वा मारेति, उभिन्नं पाराजिकं. अञ्ञं पातेत्वा मारेति, सयं पतित्वा मरति, अञ्ञो अत्तनो धम्मताय पतित्वा मरति, सब्बत्थ विसङ्केतो होति, मूलट्ठो मुच्चति. ‘‘असुको असुकं आनेत्वा इध मारेस्सती’’ति खतेपि एसेव नयो. मरितुकामा इध मरिस्सन्तीति खनति, एकस्स मरणे पाराजिकं. बहुन्नं मरणे अकुसलरासि, मातापितूनं मरणे आनन्तरियं, थुल्लच्चयपाचित्तियवत्थूसु थुल्लच्चयपाचित्तियानि.

‘‘ये केचि मारेतुकामा, ते इध पातेत्वा मारेस्सन्ती’’ति खनति, तत्थ पातेत्वा मारेन्ति, एकस्मिं मते पाराजिकं, बहूसु अकुसलरासि, आनन्तरियादिवत्थूसु आनन्तरियादीनि. इधेव अरहन्तापि सङ्गहं गच्छन्ति. पुरिमनये पन ‘‘तेसं मरितुकामताय पतनं नत्थी’’ति ते न सङ्गय्हन्ति. द्वीसुपि नयेसु अत्तनो धम्मताय पतित्वा मते विसङ्केतो. ‘‘ये केचि अत्तनो वेरिके एत्थ पातेत्वा मारेस्सन्ती’’ति खनति, तत्थ च वेरिका वेरिके पातेत्वा मारेन्ति, एकस्मिं मारिते पाराजिकं, बहूसु अकुसलरासि, मातरि वा पितरि वा अरहन्ते वा वेरिकेहि आनेत्वा तत्थ मारिते आनन्तरियं. अत्तनो धम्मताय पतित्वा मतेसु विसङ्केतो.

यो पन ‘‘मरितुकामा वा अमरितुकामा वा मारेतुकामा वा अमारेतुकामा वा ये केचि एत्थ पतिता वा पातिता वा मरिस्सन्ती’’ति सब्बथापि अनुद्दिस्सेव खनति. यो यो मरति तस्स तस्स मरणेन यथानुरूपं कम्मञ्च फुसति, आपत्तिञ्च आपज्जति. सचे गब्भिनी पतित्वा सगब्भा मरति, द्वे पाणातिपाता. गब्भोयेव विनस्सति, एको. गब्भो न विनस्सति, माता मरति, एकोयेव. चोरेहि अनुबद्धो पतित्वा मरति, ओपातखनकस्सेव पाराजिकं. चोरा तत्थ पातेत्वा मारेन्ति, पाराजिकमेव. तत्थ पतितं बहि नीहरित्वा मारेन्ति, पाराजिकमेव. कस्मा? ओपाते पतितप्पयोगेन गहितत्ता. ओपाततो निक्खमित्वा तेनेव आबाधेन मरति, पाराजिकमेव. बहूनि वस्सानि अतिक्कमित्वा पुन कुपितेन तेनेवाबाधेन मरति, पाराजिकमेव. ओपाते पतनप्पच्चया उप्पन्नरोगेन गिलानस्सेव अञ्ञो रोगो उप्पज्जति, ओपातरोगो बलवतरो होति, तेन मतेपि ओपातखणको न मुच्चति. सचे पच्छा उप्पन्नरोगो बलवा होति, तेन मते मुच्चति. उभोहि मते न मुच्चति. ओपाते ओपपातिकमनुस्सो निब्बत्तित्वा उत्तरितुं असक्कोन्तो मरति, पाराजिकमेव. मनुस्सं उद्दिस्स खते यक्खादीसु पतित्वा मतेसु अनापत्ति. यक्खादयो उद्दिस्स खते मनुस्सादीसु मरन्तेसुपि एसेव नयो. यक्खादयो उद्दिस्स खनन्तस्स पन खननेपि तेसं दुक्खुप्पत्तियम्पि दुक्कटमेव. मरणे वत्थुवसेन थुल्लच्चयं वा पाचित्तियं वा. अनुद्दिस्स खते ओपाते यक्खरूपेन वा पेतरूपेन वा पतति, तिरच्छानरूपेन मरति, पतनरूपं पमाणं, तस्मा थुल्लच्चयन्ति उपतिस्सत्थेरो. मरणरूपं पमाणं, तस्मा पाचित्तियन्ति फुस्सदेवत्थेरो. तिरच्छानरूपेन पतित्वा यक्खपेतरूपेन मतेपि एसेव नयो.

ओपातखनको ओपातं अञ्ञस्स विक्किणाति वा मुधा वा देति, यो यो पतित्वा मरति, तप्पच्चया तस्सेव आपत्ति च कम्मबन्धो च. येन लद्धो सो निद्दोसो. अथ सोपि ‘‘एवं पतिता उत्तरितुं असक्कोन्ता नस्सिस्सन्ति, सुउद्धरा वा न भविस्सन्ती’’ति तं ओपातं गम्भीरतरं वा उत्तानतरं वा दीघतरं वा रस्सतरं वा वित्थततरं वा सम्बाधतरं वा करोति, उभिन्नम्पि आपत्ति च कम्मबन्धो च. बहू मरन्तीति विप्पटिसारे उप्पन्ने ओपातं पंसुना पूरेति, सचे कोचि पंसुम्हि पतित्वा मरति, पूरेत्वापि मूलट्ठो न मुच्चति. देवे वस्सन्ते कद्दमो होति, तत्थ लग्गित्वा मतेपि. रुक्खो वा पतन्तो वातो वा वस्सोदकं वा पंसुं हरति, कन्दमूलत्थं वा पथविं खनन्ता तत्थ आवाटं करोन्ति. तत्थ सचे कोचि लग्गित्वा वा पतित्वा वा मरति, मूलट्ठो न मुच्चति. तस्मिं पन ओकासे महन्तं तळाकं वा पोक्खरणिं वा कारेत्वा चेतियं वा पतिट्ठापेत्वा बोधिं वा रोपेत्वा आवासं वा सकटमग्गं वा कारेत्वा मुच्चति. यदापि थिरं कत्वा पूरिते ओपाते रुक्खादीनं मूलानि मूलेहि संसिब्बितानि होन्ति, जातपथवी जाता, तदापि मुच्चति. सचेपि नदी आगन्त्वा ओपातं हरति, एवम्पि मुच्चतीति. अयं ताव ओपातकथा.

ओपातस्सेव पन अनुलोमेसु पासादीसुपि यो ताव पासं ओड्डेति ‘‘एत्थ बज्झित्वा सत्ता मरिस्सन्ती’’ति अवस्सं बज्झनकसत्तानं वसेन हत्था मुत्तमत्ते पाराजिकानन्तरियथुल्लच्चयपाचित्तियानि वेदितब्बानि. उद्दिस्स कते यं उद्दिस्स ओड्डितो, ततो अञ्ञेसं बन्धने अनापत्ति. पासे मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबन्धो. सचे येन लद्धो सो उग्गलितं वा पासं सण्ठपेति, पस्सेन वा गच्छन्ते दिस्वा वतिं कत्वा सम्मुखे पवेसेति, थद्धतरं वा पासयट्ठिं ठपेति, दळ्हतरं वा पासरज्जुं बन्धति, थिरतरं वा खाणुकं वा आकोटेति, उभोपि न मुच्चन्ति. सचे विप्पटिसारे उप्पन्ने पासं उग्गलापेत्वा गच्छति, तं दिस्वा पुन अञ्ञे सण्ठपेन्ति, बद्धा बद्धा मरन्ति, मूलट्ठो न मुच्चति.

सचे पन तेन पासयट्ठि सयं अकता होति, गहितट्ठाने ठपेत्वा मुच्चति. तत्थजातकयट्ठिं छिन्दित्वा मुच्चति. सयं कतयट्ठिं पन गोपेन्तोपि न मुच्चति. यदि हि तं अञ्ञो गण्हित्वा पासं सण्ठपेति, तप्पच्चया मरन्तेसु मूलट्ठो न मुच्चति. सचे तं झापेत्वा अलातं कत्वा छड्डेति, तेन अलातेन पहारं लद्धा मरन्तेसुपि न मुच्चति. सब्बसो पन झापेत्वा वा नासेत्वा वा मुच्चति, पासरज्जुम्पि अञ्ञेहि च वट्टितं गहितट्ठाने ठपेत्वा मुच्चति. रज्जुके लभित्वा सयं वट्टितं उब्बट्टेत्वा वाके लभित्वा वट्टितं हीरं हीरं कत्वा मुच्चति. अरञ्ञतो पन सयं वाके आहरित्वा वट्टितं गोपेन्तोपि न मुच्चति. सब्बसो पन झापेत्वा वा नासेत्वा वा मुच्चति.

अदूहलं सज्जेन्तो चतूसु पादेसु अदूहलमञ्चं ठपेत्वा पासाणे आरोपेति, पयोगे पयोगे दुक्कटं. सब्बसज्जं कत्वा हत्थतो मुत्तमत्ते अवस्सं अज्झोत्थरितब्बकसत्तानं वसेन उद्दिस्सकानुद्दिस्सकानुरूपेन पाराजिकादीनि वेदितब्बानि. अदूहले मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबद्धो. सचे येन लद्धं सो पतितं वा उक्खिपति, अञ्ञेपि पासाणे आरोपेत्वा गरुकतरं वा करोति, पस्सेन वा गच्छन्ते दिस्वा वतिं कत्वा अदूहले पवेसेति, उभोपि न मुच्चन्ति. सचेपि विप्पटिसारे उप्पन्ने अदूहलं पातेत्वा गच्छति, तं दिस्वा अञ्ञो सण्ठपेति, मूलट्ठो न मुच्चति. पासाणे पन गहितट्ठाने ठपेत्वा अदूहलपादे च पासयट्ठियं वुत्तनयेन गहितट्ठाने वा ठपेत्वा झापेत्वा वा मुच्चति.

सूलं रोपेन्तस्सापि सब्बसज्जं कत्वा हत्थतो मुत्तमत्ते सूलमुखे पतित्वा अवस्सं मरणकसत्तानं वसेन उद्दिस्सानुद्दिस्सानुरूपतो पाराजिकादीनि वेदितब्बानि. सूले मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबद्धो. सचे येन लद्धं सो ‘‘एकप्पहारेनेव मरिस्सन्ती’’ति तिखिणतरं वा करोति, ‘‘दुक्खं मरिस्सन्ती’’ति कुण्ठतरं वा करोति, ‘‘उच्च’’न्ति सल्लक्खेत्वा नीचतरं वा ‘‘नीच’’न्ति सल्लक्खेत्वा उच्चतरं वा पुन रोपेति, वङ्कं वा उजुकं अतिउजुकं वा ईसकं पोणं करोति, उभोपि न मुच्चन्ति. सचे पन ‘‘अट्ठाने ठित’’न्ति अञ्ञस्मिं ठाने ठपेति, तं चे मारणत्थाय आदितो पभुति परियेसित्वा कतं होति, मूलट्ठो न मुच्चति. अपरियेसित्वा पन कतमेव लभित्वा रोपिते मूलट्ठो मुच्चति. विप्पटिसारे उप्पन्ने पासयट्ठियं वुत्तनयेन गहितट्ठाने वा ठपेत्वा झापेत्वा वा मुच्चति.

१७७. अपस्सेने सत्थं वाति एत्थ अपस्सेनं नाम निच्चपरिभोगो मञ्चो वा पीठं वा अपस्सेनफलकं वा दिवाट्ठाने निसीदन्तस्स अपस्सेनकत्थम्भो वा तत्थजातकरुक्खो वा चङ्कमे अपस्साय तिट्ठन्तस्स आलम्बनरुक्खो वा आलम्बनफलकं वा सब्बम्पेतं अपस्सयनीयट्ठेन अपस्सेनं नाम; तस्मिं अपस्सेने यथा अपस्सयन्तं विज्झति वा छिन्दति वा तथा कत्वा वासिफरसुसत्तिआरकण्टकादीनं अञ्ञतरं सत्थं ठपेति, दुक्कटं. धुवपरिभोगट्ठाने निरासङ्कस्स निसीदतो वा निपज्जतो वा अपस्सयन्तस्स वा सत्थसम्फस्सपच्चया दुक्खुप्पत्तिया थुल्लच्चयं, मरणेन पाराजिकं. तं चे अञ्ञोपि तस्स वेरिभिक्खु विहारचारिकं चरन्तो दिस्वा ‘‘इमस्स मञ्ञे मरणत्थाय इदं निखित्तं, साधु सुट्ठु मरतू’’ति अभिनन्दन्तो गच्छति, दुक्कटं. सचे पन सोपि तत्थ ‘‘एवं कते सुकतं भविस्सती’’ति तिखिणतरादिकरणेन किञ्चि कम्मं करोति, तस्सापि पाराजिकं. सचे पन ‘‘अट्ठाने ठित’’न्ति उद्धरित्वा अञ्ञस्मिं ठाने ठपेति तदत्थमेव कत्वा ठपिते मूलट्ठो न मुच्चति. पाकतिकं लभित्वा ठपितं होति, मुच्चति. तं अपनेत्वा अञ्ञं तिखिणतरं ठपेति मूलट्ठो मुच्चतेव.

विसमक्खनेपि याव मरणाभिनन्दने दुक्कटं ताव एसेव नयो. सचे पन सोपि खुद्दकं विसमण्डलन्ति सल्लक्खेत्वा महन्ततरं वा करोति, महन्तं वा ‘‘अतिरेकं होती’’ति खुद्दकं करोति, तनुकं वा बहलं; बहलं वा तनुकं करोति, अग्गिना तापेत्वा हेट्ठा वा उपरि वा सञ्चारेति, तस्सापि पाराजिकं. ‘‘इदं अठाने ठित’’न्ति सब्बमेव तच्छेत्वा पुञ्छित्वा अञ्ञस्मिं ठाने ठपेति, अत्तना भेसज्जानि योजेत्वा कते मूलट्ठो न मुच्चति, अत्तना अकते मुच्चति. सचे पन सो ‘‘इदं विसं अतिपरित्त’’न्ति अञ्ञम्पि आनेत्वा पक्खिपति, यस्स विसेन मरति, तस्स पाराजिकं. सचे उभिन्नम्पि सन्तकेन मरति, उभिन्नम्पि पाराजिकं. ‘‘इदं विसं निब्बिस’’न्ति तं अपनेत्वा अत्तनो विसमेव ठपेति, तस्सेव पाराजिकं मूलट्ठो मुच्चति.

दुब्बलं वा करोतीति मञ्चपीठं अटनिया हेट्ठाभागे छिन्दित्वा विदलेहि वा रज्जुकेहि वा येहि वीतं होति, ते वा छिन्दित्वा अप्पावसेसमेव कत्वा हेट्ठा आवुधं निक्खिपति ‘‘एत्थ पतित्वा मरिस्सती’’ति. अपस्सेनफलकादीनम्पि चङ्कमे आलम्बनरुक्खफलकपरियोसानानं परभागं छिन्दित्वा हेट्ठा आवुधं निक्खिपति, सोब्भादीसु मञ्चं वा पीठं वा अपस्सेनफलकं वा आनेत्वा ठपेति, यथा तत्थ निसिन्नमत्तो वा अपस्सितमत्तो वा पतति, सोब्भादीसु वा सञ्चरणसेतु होति, तं दुब्बलं करोति; एवं करोन्तस्स करणे दुक्कटं. इतरस्स दुक्खुप्पत्तिया थुल्लच्चयं, मरणे पाराजिकं. भिक्खुं आनेत्वा सोब्भादीनं तटे ठपेति ‘‘दिस्वा भयेन कम्पेन्तो पतित्वा मरिस्सती’’ति दुक्कटं. सो तत्थेव पतति, दुक्खुप्पत्तिया थुल्लच्चयं, मरणे पाराजिकं. सयं वा पातेति, अञ्ञेन वा पातापेति, अञ्ञो अवुत्तो वा अत्तनो धम्मताय पातेति, अमनुस्सो पातेति, वातप्पहारेन पतति, अत्तनो धम्मताय पतत्ति, सब्बत्थ मरणे पाराजिकं. कस्मा? तस्स पयोगेन सोब्भादितटे ठितत्ता.

उपनिक्खिपनं नाम समीपे निक्खिपनं. तत्थ ‘‘यो इमिना असिना मतो सो धनं वा लभती’’तिआदिना नयेन मरणवण्णं वा संवण्णेत्वा ‘‘इमिना मरणत्थिका मरन्तु, मारणत्थिका मारेन्तू’’ति वा वत्वा असिं उपनिक्खिपति, तस्स उपनिक्खिपने दुक्कटं. मरितुकामो वा तेन अत्तानं पहरतु, मारेतुकामो वा अञ्ञं पहरतु, उभयथापि परस्स दुक्खुप्पत्तिया उपनिक्खेपकस्स थुल्लच्चयं, मरणे पाराजिकं. अनुद्दिस्स निक्खित्ते बहूनं मरणे अकुसलरासि. पाराजिकादिवत्थूसु पाराजिकादीनि. विप्पटिसारे उप्पन्ने असिं गहितट्ठाने ठपेत्वा मुच्चति. किणित्वा गहितो होति, असिस्सामिकानं असिं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्चति. सचे लोहपिण्डिं वा फालं वा कुदालं वा गहेत्वा असि कारापितो होति, यं भण्डं गहेत्वा कारितो, तदेव कत्वा मुच्चति. सचे कुदालं गहेत्वा कारितं विनासेत्वा फालं करोति, फालेन पहारं लभित्वा मरन्तेसुपि पाणातिपाततो न मुच्चति. सचे पन लोहं समुट्ठापेत्वा उपनिक्खिपनत्थमेव कारितो होति, अरेन घंसित्वा चुण्णविचुण्णं कत्वा विप्पकिण्णे मुच्चति. सचेपि संवण्णनापोत्थको विय बहूहि एकज्झासयेहि कतो होति, पोत्थके वुत्तनयेनेव कम्मबन्धविनिच्छयो वेदितब्बो. एस नयो सत्तिभेण्डीसु. लगुळे पासयट्ठिसदिसो विनिच्छयो. तथा पासाणे. सत्थे असिसदिसोव. विसं वाति विसं उपनिक्खिपन्तस्स वत्थुवसेन उद्दिस्सानुद्दिस्सानुरूपतो पाराजिकादिवत्थूसु पाराजिकादीनि वेदितब्बानि. किणित्वा ठपिते पुरिमनयेन पटिपाकतिकं कत्वा मुच्चति. सयं भेसज्जेहि योजिते अविसं कत्वा मुच्चति. रज्जुया पासरज्जुसदिसोव विनिच्छयो.

भेसज्जे – यो भिक्खु वेरिभिक्खुस्स पज्जरके वा विसभागरोगे वा उप्पन्ने असप्पायानिपि सप्पिआदीनि सप्पायानीति मरणाधिप्पायो देति, अञ्ञं वा किञ्चि कन्दमूलफलं तस्स एवं भेसज्जदाने दुक्कटं. परस्स दुक्खुप्पत्तियं मरणे च थुल्लच्चयपाराजिकानि, आनन्तरियवत्थुम्हि आनन्तरियन्ति वेदितब्बं.

१७८. रूपूपहारे – उपसंहरतीति परं वा अमनापरूपं तस्स समीपे ठपेति, अत्तना वा यक्खपेतादिवेसं गहेत्वा तिट्ठति, तस्स उपसंहारमत्ते दुक्कटं. परस्स तं रूपं दिस्वा भयुप्पत्तियं थुल्लच्चयं, मरणे पाराजिकं. सचे पन तदेव रूपं एकच्चस्स मनापं होति, अलाभकेन च सुस्सित्वा मरति, विसङ्केतो. मनापियेपि एसेव नयो. तत्थ पन विसेसेन इत्थीनं पुरिसरूपं पुरिसानञ्च इत्थिरूपं मनापं तं अलङ्करित्वा उपसंहरति, दिट्ठमत्तकमेव करोति, अतिचिरं पस्सितुम्पि न देति, इतरो अलाभकेन सुस्सित्वा मरति, पाराजिकं. सचे उत्तसित्वा मरति, विसङ्केतो. अथ पन उत्तसित्वा वा अलाभकेन वाति अविचारेत्वा ‘‘केवलं पस्सित्वा मरिस्सती’’ति उपसंहरति, उत्तसित्वा वा सुस्सित्वा वा मते पाराजिकमेव. एतेनेवूपायेन सद्दूपहारादयोपि वेदितब्बा. केवलञ्हेत्थ अमनुस्ससद्दादयो उत्रासजनका अमनापसद्दा, पुरिसानं इत्थिसद्दमधुरगन्धब्बसद्दादयो चित्तस्सादकरा मनापसद्दा. हिमवन्ते विसरुक्खानं मूलादिगन्धा कुणपगन्धा च अमनापगन्धा, काळानुसारीमूलगन्धादयो मनापगन्धा. पटिकूलमूलरसादयो अमनापरसा, अप्पटिकूलमूलरसादयो मनापरसा. विसफस्समहाकच्छुफस्सादयो अमनापफोट्ठब्बा, चीनपटहंसपुप्फतूलिकफस्सादयो मनापफोट्ठब्बाति वेदितब्बा.

धम्मूपहारे – धम्मोति देसनाधम्मो वेदितब्बो. देसनावसेन वा निरये च सग्गे च विपत्तिसम्पत्तिभेदं धम्मारम्मणमेव. नेरयिकस्साति भिन्नसंवरस्स कतपापस्स निरये निब्बत्तनारहस्स सत्तस्स पञ्चविधबन्धनकम्मकरणादिनिरयकथं कथेति. तं चे सुत्वा सो उत्तसित्वा मरति, कथिकस्स पाराजिकं. सचे पन सो सुत्वापि अत्तनो धम्मताय मरति, अनापत्ति. ‘‘इदं सुत्वा एवरूपं पापं न करिस्सति ओरमिस्सति विरमिस्सती’’ति निरयकथं कथेति, तं सुत्वा इतरो उत्तसित्वा मरति, अनापत्ति. सग्गकथन्ति देवनाटकादीनं नन्दनवनादीनञ्च सम्पत्तिकथं; तं सुत्वा इतरो सग्गाधिमुत्तो सीघं तं सम्पत्तिं पापुणितुकामो सत्थाहरणविसखादनआहारुपच्छेद-अस्सासपस्साससन्निरुन्धनादीहि दुक्खं उप्पादेति, कथिकस्स थुल्लच्चयं, मरति पाराजिकं. सचे पन सो सुत्वापि यावतायुकं ठत्वा अत्तनो धम्मताय मरति, अनापत्ति. ‘‘इमं सुत्वा पुञ्ञानि करिस्सती’’ति कथेति, तं सुत्वा इतरो अधिमुत्तो कालंकरोति, अनापत्ति.

१७९. आचिक्खनायं – पुट्ठो भणतीति ‘‘भन्ते कथं मतो धनं वा लभति सग्गे वा उपपज्जती’’ति एवं पुच्छितो भणति.

अनुसासनियं – अपुट्ठोति एवं अपुच्छितो सामञ्ञेव भणति.

सङ्केतकम्मनिमित्तकम्मानि अदिन्नादानकथायं वुत्तनयेनेव वेदितब्बानि.

एवं नानप्पकारतो आपत्तिभेदं दस्सेत्वा इदानि अनापत्तिभेदं दस्सेन्तो ‘‘अनापत्ति असञ्चिच्चा’’तिआदिमाह. तत्थ असञ्चिच्चाति ‘‘इमिना उपक्कमेन इमं मारेमी’’ति अचेतेत्वा. एवञ्हि अचेतेत्वा कतेन उपक्कमेन परे मतेपि अनापत्ति, वक्खति च ‘‘अनापत्ति भिक्खु असञ्चिच्चा’’ति. अजानन्तस्साति ‘‘इमिना अयं मरिस्सती’’ति अजानन्तस्स उपक्कमेन परे मतेपि अनापत्ति, वक्खति च विसगतपिण्डपातवत्थुस्मिं ‘‘अनापत्ति भिक्खु अजानन्तस्सा’’ति. नमरणाधिप्पायस्साति मरणं अनिच्छन्तस्स. येन हि उपक्कमेन परो मरति, तेन उपक्कमेन तस्मिं मारितेपि नमरणाधिप्पायस्स अनापत्ति. वक्खति च ‘‘अनापत्ति भिक्खु नमरणाधिप्पायस्सा’’ति. उम्मत्तकादयो पुब्बे वुत्तनया एव. इध पन आदिकम्मिका अञ्ञमञ्ञं जीविता वोरोपितभिक्खू, तेसं अनापत्ति. अवसेसानं मरणवण्णसंवण्णनकादीनं आपत्तियेवाति.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु – इदं सिक्खापदं तिसमुट्ठानं; कायचित्ततो च वाचाचित्ततो च कायवाचाचित्ततो च समुट्ठाति. किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनं. सचेपि हि सिरिसयनं आरूळ्हो रज्जसम्पत्तिसुखं अनुभवन्तो राजा ‘‘चोरो देव आनीतो’’ति वुत्ते ‘‘गच्छथ नं मारेथा’’ति हसमानोव भणति, दोमनस्सचित्तेनेव भणतीति वेदितब्बो. सुखवोकिण्णत्ता पन अनुप्पबन्धाभावा च दुज्जानमेतं पुथुज्जनेहीति.

विनीतवत्थुवण्णना

१८०. विनीतवत्थुकथासु पठमवत्थुस्मिं – कारुञ्ञेनाति ते भिक्खू तस्स महन्तं गेलञ्ञदुक्खं दिस्वा कारुञ्ञं उप्पादेत्वा ‘‘सीलवा त्वं कतकुसलो, कस्मा मीयमानो भायसि, ननु सीलवतो सग्गो नाम मरणमत्तपटिबद्धोयेवा’’ति एवं मरणत्थिकाव हुत्वा मरणत्थिकभावं अजानन्ता मरणवण्णं संवण्णेसुं. सोपि भिक्खु तेसं संवण्णनाय आहारुपच्छेदं कत्वा अन्तराव कालमकासि. तस्मा आपत्तिं आपन्ना. वोहारवसेन पन वुत्तं ‘‘कारुञ्ञेन मरणवण्णं संवण्णेसु’’न्ति. तस्मा इदानिपि पण्डितेन भिक्खुना गिलानस्स भिक्खुनो एवं मरणवण्णो न संवण्णेतब्बो. सचे हि तस्स संवण्णनं सुत्वा आहारूपच्छेदादिना उपक्कमेन एकजवनवारावसेसेपि आयुस्मिं अन्तरा कालंकरोति, इमिनाव मारितो होति. इमिना पन नयेन अनुसिट्ठि दातब्बा – ‘‘सीलवतो नाम अनच्छरिया मग्गफलुप्पत्ति, तस्मा विहारादीसु आसत्तिं अकत्वा बुद्धगतं धम्मगतं सङ्घगतं कायगतञ्च सतिं उपट्ठपेत्वा मनसिकारे अप्पमादो कातब्बो’’ति. मरणवण्णे च संवण्णितेपि यो ताय संवण्णनाय कञ्चि उपक्कमं अकत्वा अत्तनो धम्मताय यथायुना यथानुसन्धिनाव मरति, तप्पच्चया संवण्णको आपत्तिया न कारेतब्बोति.

दुतियवत्थुस्मिं – न च भिक्खवे अप्पटिवेक्खित्वाति एत्थ कीदिसं आसनं पटिवेक्खितब्बं, कीदिसं न पटिवेक्खितब्बं? यं सुद्धं आसनमेव होति अपच्चत्थरणकं, यञ्च आगन्त्वा ठितानं पस्सतंयेव अत्थरीयति, तं नपच्चवेक्खितब्बं, निसीदितुं वट्टति. यम्पि मनुस्सा सयं हत्थेन अक्कमित्वा ‘‘इध भन्ते निसीदथा’’ति देन्ति, तस्मिम्पि वट्टति. सचेपि पठममेवागन्त्वा निसिन्ना पच्छा उद्धं वा अधो वा सङ्कमन्ति, पच्चवेक्खणकिच्चं नत्थि. यम्पि तनुकेन वत्थेन यथा तलं दिस्सति, एवं पटिच्छन्नं होति, तस्मिम्पि पच्चवेक्खणकिच्चं नत्थि. यं पन पटिकच्चेव पावारकोजवादीहि अत्थतं होति, तं हत्थेन परामसित्वा सल्लक्खेत्वा निसीदितब्बं. महापच्चरियं पन ‘‘घनसाटकेनापि अत्थते यस्मिं वलि न पञ्ञायति, तं नप्पटिवेक्खितब्बन्ति वुत्तं.

मुसलवत्थुस्मिं – असञ्चिच्चोति अवधकचेतनो विरद्धपयोगो हि सो. तेनाह ‘‘असञ्चिच्चो अह’’न्ति. उदुक्खलवत्थु उत्तानमेव. वुड्ढपब्बजितवत्थूसुपठमवत्थुस्मिं ‘‘भिक्खुसङ्घस्स पटिबन्धं मा अकासी’’ति पणामेसि. दुतियवत्थुस्मिं – सङ्घमज्झेपि गणमज्झेपि ‘‘महल्लकत्थेरस्स पुत्तो’’ति वुच्चमानो तेन वचनेन अट्टीयमानो ‘‘मरतु अय’’न्ति पणामेसि. ततियवत्थुस्मिं – तस्स दुक्खुप्पादनेन थुल्लच्चयं.

१८१. ततो परानि तीणि वत्थूनि उत्तानत्थानेव. विसगतपिण्डपातवत्थुस्मिं – साराणीयधम्मपूरको सो भिक्खु अग्गपिण्डं सब्रह्मचारीनं दत्वाव भुञ्जति. तेन वुत्तं ‘‘अग्गकारिकं अदासी’’ति. अग्गकारिकन्ति अग्गकिरियं; पठमं लद्धपिण्डपातं अग्गग्गं वा पणीतपणीतं पिण्डपातन्ति अत्थो. या पन तस्स दानसङ्खाता अग्गकिरिया, सा न सक्का दातुं, पिण्डपातञ्हि सो थेरासनतो पट्ठाय अदासि. ते भिक्खूति ते थेरासनतो पट्ठाय परिभुत्तपिण्डपाता भिक्खू; ते किर सब्बेपि कालमकंसु. सेसमेत्थ उत्तानमेव. अस्सद्धेसु पन मिच्छादिट्ठिकेसु कुलेसु सक्कच्चं पणीतभोजनं लभित्वा अनुपपरिक्खित्वा नेव अत्तना परिभुञ्जितब्बं, न परेसं दातब्बं. यम्पि आभिदोसिकं भत्तं वा खज्जकं वा ततो लभति, तम्पि न परिभुञ्जितब्बं. अपिहितवत्थुम्पि हि सप्पविच्छिकादीहि अधिसयितं छड्डनीयधम्मं तानि कुलानि देन्ति. गन्धहलिद्दादिमक्खितोपि ततो पिण्डपातो न गहेतब्बो. सरीरे रोगट्ठानानि पुञ्छित्वा ठपितभत्तम्पि हि तानि दातब्बं मञ्ञन्तीति.

वीमंसनवत्थुस्मिं – वीमंसमानो द्वे वीमंसति – ‘‘सक्कोति नु खो इमं मारेतुं नो’’ति विसं वा वीमंसति, ‘‘मरेय्य नु खो अयं इमं विसं खादित्वा नो’’ति पुग्गलं वा. उभयथापि वीमंसाधिप्पायेन दिन्ने मरतु वा मा वा थुल्लच्चयं. ‘‘इदं विसं एतं मारेतू’’ति वा ‘‘इदं विसं खादित्वा अयं मरतू’’ति वा एवं दिन्ने पन सचे मरति, पाराजिकं; नो चे, थुल्लच्चयं.

१८२-३. इतो परानि तीणि सिलावत्थूनि तीणि इट्ठकवासिगोपानसीवत्थूनि च उत्तानत्थानेव. न केवलञ्च सिलादीनंयेव वसेन अयं आपत्तानापत्तिभेदो होति, दण्डमुग्गरनिखादनवेमादीनम्पि वसेन होतियेव, तस्मा पाळियं अनागतम्पि आगतनयेनेव वेदितब्बं.

अट्टकवत्थूसु – अट्टकोति वेहासमञ्चो वुच्चति; यं सेतकम्ममालाकम्मलताकम्मादीनं अत्थाय बन्धन्ति. तत्थ आवुसो अत्रट्ठितो बन्धाहीति मरणाधिप्पायो यत्र ठितो पतित्वा खाणुना वा भिज्जेय्य, सोब्भपपातादीसु वा मरेय्य, तादिसं ठानं सन्धायाह. एत्थ च कोचि उपरिठानं नियामेति ‘‘इतो पतित्वा मरिस्सती’’ति, कोचि हेट्ठा ठानं ‘‘इध पतित्वा मरिस्सती’’ति, कोचि उभयम्पि ‘‘इतो इध पतित्वा मरिस्सती’’ति. तत्र यो उपरि नियमितट्ठाना अपतित्वा अञ्ञतो पतति, हेट्ठा नियमितट्ठाने वा अपतित्वा अञ्ञत्थ पतति, उभयनियामे वा यंकिञ्चि एकं विराधेत्वा पतति, तस्मिं मते विसङ्केतत्ता अनापत्ति. विहारच्छादनवत्थुस्मिम्पि एसेव नयो.

अनभिरतिवत्थुस्मिं – सो किर भिक्खु कामवितक्कादीनं समुदाचारं दिस्वा निवारेतुं असक्कोन्तो सासने अनभिरतो गिहिभावाभिमुखो जातो. ततो चिन्तेसि – ‘‘याव सीलभेदं न पापुणामि ताव मरिस्सामी’’ति. अथ तं पब्बतं अभिरुहित्वा पपाते पपतन्तो अञ्ञतरं विलीवकारं ओत्थरित्वा मारेसि. विलीवकारन्ति वेणुकारं. न च भिक्खवे अत्तानं पातेतब्बन्ति न अत्ता पातेतब्बो. विभत्तिब्यत्तयेन पनेतं वुत्तं. एत्थ च न केवलं न पातेतब्बं, अञ्ञेनपि येन केनचि उपक्कमेन अन्तमसो आहारुपच्छेदेनपि न मारेतब्बो. योपि हि गिलानो विज्जमाने भेसज्जे च उपट्ठाकेसु च मरितुकामो आहारं उपच्छिन्दति, दुक्कटमेव. यस्स पन महाआबाधो चिरानुबद्धो, भिक्खू उपट्ठहन्ता किलमन्ति जिगुच्छन्ति ‘‘कदा नु खो गिलानतो मुच्चिस्सामा’’ति अट्टीयन्ति. सचे सो ‘‘अयं अत्तभावो पटिजग्गियमानोपि न तिट्ठति, भिक्खू च किलमन्ती’’ति आहारं उपच्छिन्दति, भेसज्जं न सेवति वट्टति. यो पन ‘‘अयं रोगो खरो, आयुसङ्खारा न तिट्ठन्ति, अयञ्च मे विसेसाधिगमो हत्थप्पत्तो विय दिस्सती’’ति उपच्छिन्दति वट्टतियेव. अगिलानस्सापि उप्पन्नसंवेगस्स ‘‘आहारपरियेसनं नाम पपञ्चो, कम्मट्ठानमेव अनुयुञ्जिस्सामी’’ति कम्मट्ठानसीसेन उपच्छिन्दन्तस्स वट्टति. विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टति. सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टति.

सिलावत्थुस्मिं – दवायाति दवेन हस्सेन; खिड्डायाति अत्थो. सिलाति पासाणो; न केवलञ्च पासाणो, अञ्ञम्पि यंकिञ्चि दारुखण्डं वा इट्ठकाखण्डं वा हत्थेन वा यन्तेन वा पविज्झितुं न वट्टति. चेतियादीनं अत्थाय पासाणादयो हसन्ता हसन्ता पवट्टेन्तिपि खिपन्तिपि उक्खिपन्तिपि कम्मसमयोति वट्टति. अञ्ञम्पि ईदिसं नवकम्मं वा करोन्ता भण्डकं वा धोवन्ता रुक्खं वा धोवनदण्डकं वा उक्खिपित्वा पविज्झन्ति, वट्टति. भत्तविस्सग्गकालादीसु काके वा सोणे वा कट्ठं वा कथलं वा खिपित्वा पलापेति, वट्टति.

१८४. सेदनादिवत्थूनि सब्बानेव उत्तानत्थानि. एत्थ च अहं कुक्कुच्चकोति न गिलानुपट्ठानं न कातब्बं, हितकामताय सब्बं गिलानस्स बलाबलञ्च रुचिञ्च सप्पायासप्पायञ्च उपलक्खेत्वा कातब्बं.

१८५. जारगब्भिनिवत्थुस्मिं – पवुत्थपतिकाति पवासं गतपतिका. गब्भपातनन्ति येन परिभुत्तेन गब्भो पतति, तादिसं भेसज्जं. द्वे पजापतिकवत्थूनि उत्तानत्थानेव. गब्भमद्दनवत्थुस्मिं – ‘‘मद्दित्वा पातेही’’ति वुत्ते अञ्ञेन मद्दापेत्वा पातेति, विसङ्केतं. ‘‘मद्दापेत्वा पातापेही’’ति वुत्तेपि सयं मद्दित्वा पातेति, विसङ्केतमेव. मनुस्सविग्गहे परियायो नाम नत्थि. तस्मा ‘‘गब्भो नाम मद्दिते पतती’’ति वुत्ते सा सयं वा मद्दतु, अञ्ञेन वा मद्दापेत्वा पातेतु, विसङ्केतो नत्थि; पाराजिकमेव तापनवत्थुस्मिम्पि एसेव नयो.

वञ्झित्थिवत्थुस्मिं – वञ्झित्थी नाम या गब्भं न गण्हाति. गब्भं अगण्हनकइत्थी नाम नत्थि, यस्सा पन गहितोपि गब्भो न सण्ठाति, तंयेव सन्धायेतं वुत्तं. उतुसमये किर सब्बित्थियो गब्भं गण्हन्ति. या पनायं ‘‘वञ्झा’’ति वुच्चति, तस्सा कुच्छियं निब्बत्तसत्तानं अकुसलविपाको सम्पापुणाति. ते परित्तकुसलविपाकेन गहितपटिसन्धिका अकुसलविपाकेन अधिभूता विनस्सन्ति. अभिनवपटिसन्धियंयेव हि कम्मानुभावेन द्वीहाकारेहि गब्भो न सण्ठाति – वातेन वा पाणकेहि वा. वातो सोसेत्वा अन्तरधापेति, पाणका खादित्वा. तस्स पन वातस्स पाणकानं वा पटिघाताय भेसज्जे कते गब्भो सण्ठहेय्य; सो भिक्खु तं अकत्वा अञ्ञं खरभेसज्जं अदासि. तेन सा कालमकासि. भगवा भेसज्जस्स कटत्ता दुक्कटं पञ्ञापेसि.

दुतियवत्थुस्मिम्पि एसेव नयो. तस्मा आगतागतस्स परजनस्स भेसज्जं न कातब्बं, करोन्तो दुक्कटं आपज्जति. पञ्चन्नं पन सहधम्मिकानं कातब्बं भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरियाति. समसीलसद्धापञ्ञानञ्हि एतेसं तीसु सिक्खासु युत्तानं भेसज्जं अकातुं न लब्भति, करोन्तेन च सचे तेसं अत्थि, तेसं सन्तकं गहेत्वा योजेत्वा दातब्बं. सचे नत्थि, अत्तनो सन्तकं कातब्बं. सचे अत्तनोपि नत्थि, भिक्खाचारवत्तेन वा ञातकपवारितट्ठानतो वा परियेसितब्बं. अलभन्तेन गिलानस्स अत्थाय अकतविञ्ञत्तियापि आहरित्वा कातब्बं.

अपरेसम्पि पञ्चन्नं कातुं वट्टति – मातु, पितु, तदुपट्ठाकानं, अत्तनो वेय्यावच्चकरस्स, पण्डुपलासस्साति. पण्डुपलासो नाम यो पब्बज्जापेक्खो याव पत्तचीवरं पटियादियति ताव विहारे वसति. तेसु सचे मातापितरो इस्सरा होन्ति, न पच्चासीसन्ति, अकातुं वट्टति. सचे पन रज्जेपि ठिता पच्चासीसन्ति, अकातुं न वट्टति. भेसज्जं पच्चासीसन्तानं भेसज्जं दातब्बं, योजेतुं अजानन्तानं योजेत्वा दातब्बं. सब्बेसं अत्थाय सहधम्मिकेसु वुत्तनयेनेव परियेसितब्बं. सचे पन मातरं विहारे आनेत्वा जग्गति, सब्बं परिकम्मं अनामसन्तेन कातब्बं. खादनीयं भोजनीयं सहत्था दातब्बं. पिता पन यथा सामणेरो एवं सहत्थेन न्हापनसम्बाहनादीनि कत्वा उपट्ठातब्बो. ये च मातापितरो उपट्ठहन्ति पटिजग्गन्ति, तेसम्पि एवमेव कातब्बं. वेय्यावच्चकरो नाम यो वेतनं गहेत्वा अरञ्ञे दारूनि वा छिन्दति, अञ्ञं वा किञ्चि कम्मं करोति, तस्स रोगे उप्पन्ने याव ञातका न पस्सन्ति ताव भेसज्जं कातब्बं. यो पन भिक्खुनिस्सितकोव हुत्वा सब्बकम्मानि करोति, तस्स भेसज्जं कातब्बमेव. पण्डुपलासेपि सामणेरे विय पटिपज्जितब्बं.

अपरेसम्पि दसन्नं कातुं वट्टति – जेट्ठभातु, कनिट्ठभातु, जेट्ठभगिनिया, कनिट्ठभगिनिया, चूळमातुया, महामातुया, चूळपितुनो, महापितुनो, पितुच्छाय, मातुलस्साति. तेसं पन सब्बेसम्पि करोन्तेन तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्बं. सचे पन नप्पहोन्ति, याचन्ति च ‘‘देथ नो, भन्ते, तुम्हाकं पटिदस्सामा’’ति तावकालिकं दातब्बं. सचेपि न याचन्ति, ‘‘अम्हाकं भेसज्जं अत्थि, तावकालिकं गण्हथा’’ति वत्वा वा ‘‘यदा नेसं भविस्सति तदा दस्सन्ती’’ति आभोगं वा कत्वा दातब्बं. सचे पटिदेन्ति, गहेतब्बं, नो चे देन्ति, न चोदेतब्बा. एते दस ञातके ठपेत्वा अञ्ञेसं न कातब्बं.

एतेसं पुत्तपरम्पराय पन याव सत्तमो कुलपरिवट्टो ताव चत्तारो पच्चये आहरापेन्तस्स अकतविञ्ञत्ति वा भेसज्जं करोन्तस्स वेज्जकम्मं वा कुलदूसकापत्ति वा न होति. सचे भातुजाया भगिनिसामिको वा गिलाना होन्ति, ञातका चे, तेसम्पि वट्टति. अञ्ञातका चे, भातु च भगिनिया च कत्वा दातब्बं, ‘‘तुम्हाकं जग्गनट्ठाने देथा’’ति. अथ वा तेसं पुत्तानं कत्वा दातब्बं, ‘‘तुम्हाकं मातापितूनं देथा’’ति. एतेनुपायेन सब्बपदेसुपि विनिच्छयो वेदितब्बो.

तेसं अत्थाय च सामणेरेहि अरञ्ञतो भेसज्जं आहरापेन्तेन ञातिसामणेरेहि वा आहरापेतब्बं. अत्तनो अत्थाय वा आहरापेत्वा दातब्बं. तेहिपि ‘‘उपज्झायस्स आहरामा’’ति वत्तसीसेन आहरितब्बं. उपज्झायस्स मातापितरो गिलाना विहारं आगच्छन्ति, उपज्झायो च दिसापक्कन्तो होति, सद्धिविहारिकेन उपज्झायस्स सन्तकं भेसज्जं दातब्बं. नो चे अत्थि, अत्तनो भेसज्जं उपज्झायस्स परिच्चजित्वा दातब्बं. अत्तनोपि असन्ते वुत्तनयेन परियेसित्वा उपज्झायस्स सन्तकं कत्वा दातब्बं. उपज्झायेनपि सद्धिविहारिकस्स मातापितूसु एवमेव पटिपज्जितब्बं. एस नयो आचरियन्तेवासिकेसुपि. अञ्ञोपि यो आगन्तुको वा चोरो वा युद्धपराजितो इस्सरो वा ञातकेहि परिच्चत्तो कपणो वा गमियमनुस्सो वा गिलानो हुत्वा विहारं पविसति, सब्बेसं अपच्चासीसन्तेन भेसज्जं कातब्बं.

सद्धं कुलं होति चतूहि पच्चयेहि उपट्ठायकं भिक्खुसङ्घस्स मातापितुट्ठानियं, तत्र चे कोचि गिलानो होति, तस्सत्थाय विस्सासेन ‘‘भेसज्जं कत्वा भन्ते देथा’’ति वदन्ति, नेव दातब्बं न कातब्बं. अथ पन कप्पियं ञत्वा एवं पुच्छन्ति – ‘‘भन्ते, असुकस्स नाम रोगस्स किं भेसज्जं करोन्ती’’ति? ‘‘इदञ्चिदञ्च गहेत्वा करोन्ती’’ति वत्तुं वट्टति. ‘‘भन्ते, मय्हं माता गिलाना, भेसज्जं ताव आचिक्खथा’’ति एवं पुच्छिते पन न आचिक्खितब्बं. अञ्ञमञ्ञं पन कथा कातब्बा – ‘‘आवुसो, असुकस्स नाम भिक्खुनो इमस्मिं रोगे किं भेसज्जं करिंसू’’ति? ‘‘इदञ्चिदञ्च भन्ते’’ति. तं सुत्वा इतरो मातु भेसज्जं करोति, वट्टतेव.

महापदुमत्थेरोपि किर वसभरञ्ञो देविया रोगे उप्पन्ने एकाय इत्थिया आगन्त्वा पुच्छितो ‘‘न जानामी’’ति अवत्वा एवमेव भिक्खूहि सद्धिं समुल्लपेसि. तं सुत्वा तस्सा भेसज्जमकंसु. वूपसन्ते च रोगे तिचीवरेन तीहि च कहापणसतेहि सद्धिं भेसज्जचङ्कोटकं पूरेत्वा आहरित्वा थेरस्स पादमूले ठपेत्वा ‘‘भन्ते, पुप्फपूजं करोथा’’ति आहंसु. थेरो ‘‘आचरियभागो नामाय’’न्ति कप्पियवसेन गाहापेत्वा पुप्फपूजं अकासि. एवं ताव भेसज्जे पटिपज्जितब्बं.

परित्ते पन ‘‘गिलानस्स परित्तं करोथ, भन्ते’’ति वुत्ते न कातब्बं, ‘‘भणथा’’ति वुत्ते पन कातब्बं. सचे पिस्स एवं होति ‘‘मनुस्सा नाम न जानन्ति, अकयिरमाने विप्पटिसारिनो भविस्सन्ती’’ति कातब्बं; ‘‘परित्तोदकं परित्तसुत्तं कत्वा देथा’’ति वुत्तेन पन तेसंयेव उदकं हत्थेन चालेत्वा सुत्तं परिमज्जेत्वा दातब्बं. सचे विहारतो उदकं अत्तनो सन्तकं वा सुत्तं देति, दुक्कटं. मनुस्सा उदकञ्च सुत्तञ्च गहेत्वा निसीदित्वा ‘‘परित्तं भणथा’’ति वदन्ति, कातब्बं. नो चे जानन्ति, आचिक्खितब्बं. भिक्खूनं निसिन्नानं पादेसु उदकं आकिरित्वा सुत्तञ्च ठपेत्वा गच्छन्ति ‘‘परित्तं करोथ, परित्तं भणथा’’ति न पादा अपनेतब्बा. मनुस्सा हि विप्पटिसारिनो होन्ति. अन्तोगामे गिलानस्सत्थाय विहारं पेसेन्ति, ‘‘परित्तं भणन्तू’’ति भणितब्बं. अन्तोगामे राजगेहादीसु रोगे वा उपद्दवे वा उप्पन्ने पक्कोसापेत्वा भणापेन्ति, आटानाटियसुत्तादीनि भणितब्बानि. ‘‘आगन्त्वा गिलानस्स सिक्खापदानि देन्तु, धम्मं कथेन्तु. राजन्तेपुरे वा अमच्चगेहे वा आगन्त्वा सिक्खापदानि देन्तु, धम्मं कथेन्तू’’ति पेसितेपि गन्त्वा सिक्खापदानि दातब्बानि, धम्मो कथेतब्बो. ‘‘मतानं परिवारत्थं आगच्छन्तू’’ति पक्कोसन्ति, न गन्तब्बं. सीवथिकदस्सने असुभदस्सने च मरणस्सतिं पटिलभिस्सामीति कम्मट्ठानसीसेन गन्तुं वट्टति. एवं परित्ते पटिपज्जितब्बं.

पिण्डपाते पन – अनामट्ठपिण्डपातो कस्स दातब्बो, कस्स न दातब्बो? मातापितुनं ताव दातब्बो. सचेपि कहापणग्घनको होति, सद्धादेय्यविनिपातनं नत्थि. मातापितुउपट्ठाकानं वेय्यावच्चकरस्स पण्डुपलासस्साति एतेसम्पि दातब्बो. तत्थ पण्डुपलासस्स थालके पक्खिपित्वापि दातुं वट्टति. तं ठपेत्वा अञ्ञेसं आगारिकानं मातापितुनम्पि न वट्टति. पब्बजितपरिभोगो हि आगारिकानं चेतियट्ठानियो. अपिच अनामट्ठपिण्डपातो नामेस सम्पत्तस्स दामरिकचोरस्सापि इस्सरस्सापि दातब्बो. कस्मा? ते हि अदीयमानेपि ‘‘न देन्ती’’ति आमसित्वा दीयमानेपि ‘‘उच्छिट्ठकं देन्ती’’ति कुज्झन्ति. कुद्धा जीवितापि वोरोपेन्ति, सासनस्सापि अन्तरायं करोन्ति. रज्जं पत्थयमानस्स विचरतो चोरनागस्स वत्थु चेत्थ कथेतब्बं. एवं पिण्डपाते पटिपज्जितब्बं.

पटिसन्थारो पन कस्स कातब्बो, कस्स न कातब्बो? पटिसन्थारो नाम विहारं सम्पत्तस्स यस्स कस्सचि आगन्तुकस्स वा दलिद्दस्स वा चोरस्स वा इस्सरस्स वा कातब्बोयेव. कथं? आगन्तुकं ताव खीणपरिब्बयं विहारं सम्पत्तं दिस्वा पानीयं दातब्बं, पादमक्खनतेलं दातब्बं. काले आगतस्स यागुभत्तं, विकाले आगतस्स सचे तण्डुला अत्थि; तण्डुला दातब्बा. अवेलायं सम्पत्तो ‘‘गच्छाही’’ति न वत्तब्बो. सयनट्ठानं दातब्बं. सब्बं अपच्चासीसन्तेनेव कातब्बं. ‘‘मनुस्सा नाम चतुपच्चयदायका एवं सङ्गहे कयिरमाने पुनप्पुनं पसीदित्वा उपकारं करिस्सन्ती’’ति चित्तं न उप्पादेतब्बं. चोरानं पन सङ्घिकम्पि दातब्बं.

पटिसन्थारानिसंसदीपनत्थञ्च चोरनागवत्थु, भातरा सद्धिं जम्बुदीपगतस्स महानागरञ्ञो वत्थु, पितुराजस्स रज्जे चतुन्नं अमच्चानं वत्थु, अभयचोरवत्थूति एवमादीनि बहूनि वत्थूनि महाअट्ठकथायं वित्थारतो वुत्तानि.

तत्रायं एकवत्थुदीपना – सीहळदीपे किर अभयो नाम चोरो पञ्चसतपरिवारो एकस्मिं ठाने खन्धावारं बन्धित्वा समन्ता तियोजनं उब्बासेत्वा वसति. अनुराधपुरवासिनो कदम्बनदिं न उत्तरन्ति, चेतियगिरिमग्गे जनसञ्चारो उपच्छिन्नो. अथेकदिवसं चोरो ‘‘चेतियगिरिं विलुम्पिस्सामी’’ति अगमासि. आरामिका दिस्वा दीघभाणकअभयत्थेरस्स आरोचेसुं. थेरो ‘‘सप्पिफाणितादीनि अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति. ‘‘चोरानं देथ, तण्डुला अत्थी’’ति? ‘‘अत्थि, भन्ते, सङ्घस्सत्थाय आहटा तण्डुला च पत्तसाकञ्च गोरसो चा’’ति. ‘‘भत्तं सम्पादेत्वा चोरानं देथा’’ति. आरामिका तथा करिंसु. चोरा भत्तं भुञ्जित्वा ‘‘केनायं पटिसन्थारो कतो’’ति पुच्छिंसु. ‘‘अम्हाकं अय्येन अभयत्थेरेना’’ति. चोरा थेरस्स सन्तिकं गन्त्वा वन्दित्वा आहंसु – ‘‘मयं सङ्घस्स च चेतियस्स च सन्तकं अच्छिन्दित्वा गहेस्सामाति आगता, तुम्हाकं पन इमिना पटिसन्थारेनम्ह पसन्ना, अज्ज पट्ठाय विहारे धम्मिका रक्खा अम्हाकं आयत्ता होतु, नागरा आगन्त्वा दानं देन्तु, चेतियं वन्दन्तू’’ति. ततो पट्ठाय च नागरे दानं दातुं आगच्छन्ते नदीतीरेयेव पच्चुग्गन्त्वा रक्खन्ता विहारं नेन्ति, विहारेपि दानं देन्तानं रक्खं कत्वा तिट्ठन्ति. तेपि भिक्खूनं भुत्तावसेसं चोरानं देन्ति. गमनकालेपि ते चोरा नदीतीरं पापेत्वा निवत्तन्ति.

अथेकदिवसं भिक्खुसङ्घे खीयनककथा उप्पन्ना ‘‘थेरो इस्सरवताय सङ्घस्स सन्तकं चोरानं अदासी’’ति. थेरो सन्निपातं कारापेत्वा आह – ‘‘चोरा सङ्घस्स पकतिवट्टञ्च चेतियसन्तकञ्च अच्छिन्दित्वा गण्हिस्सामा’’ति आगमिंसु. अथ नेसं मया एवं न हरिस्सन्तीति एत्तको नाम पटिसन्थारो कतो, तं सब्बम्पि एकतो सम्पिण्डेत्वा अग्घापेथ. तेन कारणेन अविलुत्तं भण्डं एकतो सम्पिण्डेत्वा अग्घापेथाति. ततो सब्बम्पि थेरेन दिन्नकं चेतियघरे एकं वरपोत्थकचित्तत्थरणं न अग्घति. ततो आहंसु – ‘‘थेरेन कतपटिसन्थारो सुकतो चोदेतुं वा सारेतुं वा न लब्भा, गीवा वा अवहारो वा नत्थी’’ति. एवं महानिसंसो पटिसन्थारोति सल्लक्खेत्वा कत्तब्बो पण्डितेन भिक्खुनाति.

१८७. अङ्गुलिपतोदकवत्थुस्मिं – उत्तन्तोति किलमन्तो. अनस्सासकोति निरस्सासो. इमस्मिं पन वत्थुस्मिं याय आपत्तिया भवितब्बं सा ‘‘खुद्दकेसु निदिट्ठा’’ति इध न वुत्ता.

तदनन्तरे वत्थुस्मिं – ओत्थरित्वाति अक्कमित्वा. सो किर तेहि आकड्ढियमानो पतितो. एको तस्स उदरं अभिरुहित्वा निसीदि. सेसापि पन्नरस जना पथवियं अज्झोत्थरित्वा अदूहलपासाणा विय मिगं मारेसुं. यस्मा पन ते कम्माधिप्पाया, न मरणाधिप्पाया; तस्मा पाराजिकं न वुत्तं.

भूतवेज्जकवत्थुस्मिं – यक्खं मारेसीति भूतविज्जाकपाठका यक्खगहितं मोचेतुकामा यक्खं आवाहेत्वा मुञ्चाति वदन्ति. नो चे मुञ्चति, पिट्ठेन वा मत्तिकाय वा रूपं कत्वा हत्थपादादीनि छिन्दन्ति, यं यं तस्स छिज्जति तं तं यक्खस्स छिन्नमेव होति. सीसे छिन्ने यक्खोपि मरति. एवं सोपि मारेसि; तस्मा थुल्लच्चयं वुत्तं. न केवलञ्च यक्खमेव, योपि हि सक्कं देवराजं मारेय्य, सोपि थुल्लच्चयमेव आपज्जति.

वाळयक्खवत्थुस्मिं – वाळयक्खविहारन्ति यस्मिं विहारे वाळो चण्डो यक्खो वसति, तं विहारं. यो हि एवरूपं विहारं अजानन्तो केवलं वसनत्थाय पेसेति, अनापत्ति. यो मरणाधिप्पायो पेसेति, सो इतरस्स मरणेन पाराजिकं, अमरणेन थुल्लच्चयं आपज्जति. यथा च वाळयक्खविहारं; एवं यत्थ वाळसीहब्यग्घादिमिगा वा अजगरकण्हसप्पादयो दीघजातिका वा वसन्ति, तं वाळविहारं पेसेन्तस्सापि आपत्तानापत्तिभेदो वेदितब्बो. अयं पाळिमुत्तकनयो. यथा च भिक्खुं वाळयक्खविहारं पेसेन्तस्स; एवं वाळयक्खम्पि भिक्खुसन्तिकं पेसेन्तस्स आपत्तानापत्तिभेदो वेदितब्बो. एसेव नयो वाळकन्तारादिवत्थूसुपि. केवलञ्हेत्थ यस्मिं कन्तारे वाळमिगा वा दीघजातिका वा अत्थि, सो वाळकन्तारो. यस्मिं चोरा अत्थि, सो चोरकन्तारोति एवं पदत्थमत्तमेव नानं. मनुस्सविग्गहपाराजिकञ्च नामेतं सण्हं, परियायकथाय न मुच्चति; तस्मा यो वदेय्य ‘‘असुकस्मिं नाम ओकासे चोरो निसिन्नो, यो तस्स सीसं छिन्दित्वा आहरति, सो राजतो सक्कारविसेसं लभती’’ति. तस्स चेतं वचनं सुत्वा कोचि नं गन्त्वा मारेति, अयं पाराजिको होतीति.

१८८. तं मञ्ञमानोति आदीसु सो किर भिक्खु अत्तनो वेरिभिक्खुं मारेतुकामो चिन्तेसि – ‘‘इमं मे दिवा मारेन्तस्स न सुकरं भवेय्य सोत्थिना गन्तुं, रत्तिं नं मारेस्सामी’’ति सल्लक्खेत्वा रत्तिं आगम्म बहूनं सयितट्ठाने तं मञ्ञमानो तमेव जीविता वोरोपेसि. अपरो तं मञ्ञमानो अञ्ञं, अपरो अञ्ञं तस्सेव सहायं मञ्ञमानो तं, अपरो अञ्ञं तस्सेव सहायं मञ्ञमानो अञ्ञं तस्स सहायमेव जीविता वोरोपेसि. सब्बेसम्पि पाराजिकमेव.

अमनुस्सगहितवत्थूसु पठमे वत्थुस्मिं ‘‘यक्खं पलापेस्सामी’’ति पहारं अदासि, इतरो ‘‘न दानायं विरज्झितुं समत्थो, मारेस्सामि न’’न्ति. एत्थ च नमरणाधिप्पायस्स अनापत्ति वुत्ताति. न एत्तकेनेव अमनुस्सगहितस्स पहारो दातब्बो, तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्बं, रतनसुत्तादीनि परित्तानि भणितब्बानि, ‘‘मा सीलवन्तं भिक्खुं विहेठेही’’ति धम्मकथा कातब्बाति. सग्गकथादीनि उत्तानत्थानि. यञ्हेत्थ वत्तब्बं तं वुत्तमेव.

१८९. रुक्खच्छेदनवत्थु अट्टबन्धनवत्थुसदिसं. अयं पन विसेसो – यो रुक्खेन ओत्थतोपि न मरति, सक्का च होति एकेन पस्सेन रुक्खं छेत्वा पथविं वा खनित्वा निक्खमितुं, हत्थे चस्स वासि वा कुठारी वा अत्थि, तेन अपि जीवितं परिच्चजितब्बं, न च रुक्खो वा छिन्दितब्बो, न पथवी वा खणितब्बा. कस्मा? एवं करोन्तो हि पाचित्तियं आपज्जति, बुद्धस्स आणं भञ्जति, न जीवितपरियन्तं सीलं करोति. तस्मा अपि जीवितं परिच्चजितब्बं, न च सीलन्ति परिग्गहेत्वा न एवं कातब्बं. अञ्ञस्स पन भिक्खुनो रुक्खं वा छिन्दित्वा पथविं वा खनित्वा तं नीहरितुं वट्टति. सचे उदुक्खलयन्तकेन रुक्खं पवट्टेत्वा नीहरितब्बो होति, तंयेव रुक्खं छिन्दित्वा उदुक्खलं गहेतब्बन्ति महासुमत्थेरो आह. अञ्ञम्पि छिन्दित्वा गहेतुं वट्टतीति महापदुमत्थेरो. सोब्भादीसु पतितस्सापि निस्सेणिं बन्धित्वा उत्तारणे एसेव नयो. अत्तना भूतगामं छिन्दित्वा निस्सेणी न कातब्बा, अञ्ञेसं कत्वा उद्धरितुं वट्टतीति.

१९०. दायालिम्पनवत्थूसु – दायं आलिम्पेसुन्ति वने अग्गिं अदंसु. एत्थ पन उद्दिस्सानुद्दिस्सवसेन पाराजिकानन्तरियथुल्लच्चयपाचित्तिवत्थूनं अनुरूपतो पाराजिकादीनि अकुसलरासिभावो च पुब्बे वुत्तनयेनेव वेदितब्बो. ‘‘अल्लतिणवनप्पगुम्बादयो डय्हन्तू’’ति आलिम्पेन्तस्स च पाचित्तियं. ‘‘दब्बूपकरणानि विनस्सन्तू’’ति आलिम्पेन्तस्स दुक्कटं. खिड्डाधिप्पायेनापि दुक्कटन्ति सङ्खेपट्ठकथायं वुत्तं. ‘‘यंकिञ्चि अल्लसुक्खं सइन्द्रियानिन्द्रियं डय्हतू’’ति आलिम्पेन्तस्स वत्थुवसेन पाराजिकथुल्लच्चयपाचित्तियदुक्कटानि वेदितब्बानि.

पटग्गिदानं पन परित्तकरणञ्च भगवता अनुञ्ञातं, तस्मा अरञ्ञे वनकम्मिकेहि वा दिन्नं सयं वा उट्ठितं अग्गिं आगच्छन्तं दिस्वा ‘‘तिणकुटियो मा विनस्सन्तू’’ति तस्स अग्गिनो पटिअग्गिं दातुं वट्टति, येन सद्धिं आगच्छन्तो अग्गि एकतो हुत्वा निरुपादानो निब्बाति. परित्तम्पि कातुं वट्टति तिणकुटिकानं समन्ता भूमितच्छनं परिखाखणनं वा, यथा आगतो अग्गि उपादानं अलभित्वा निब्बाति. एतञ्च सब्बं उट्ठितेयेव अग्गिस्मिं कातुं वट्टति. अनुट्ठिते अनुपसम्पन्नेहि कप्पियवोहारेन कारेतब्बं. उदकेन पन निब्बापेन्तेहि अप्पाणकमेव उदकं आसिञ्चितब्बं.

१९१. आघातनवत्थुस्मिं – यथा एकप्पहारवचने; एवं ‘‘द्वीहि पहारेही’’ति आदिवचनेसुपि पाराजिकं वेदितब्बं. ‘‘द्वीही’’ति वुत्ते च एकेन पहारेन मारितेपि खेत्तमेव ओतिण्णत्ता पाराजिकं, तीहि मारिते पन विसङ्केतं. इति यथापरिच्छेदे वा परिच्छेदब्भन्तरे वा अविसङ्केतं, परिच्छेदातिक्कमे पन सब्बत्थ विसङ्केतं होति, आणापको मुच्चति, वधकस्सेव दोसो. यथा च पहारेसु; एवं पुरिसेसुपि ‘‘एको मारेतू’’ति वुत्ते एकेनेव मारिते पाराजिकं, द्वीहि मारिते विसङ्केतं. ‘‘द्वे मारेन्तू’’ति वुत्ते एकेन वा द्वीहि वा मारिते पाराजिकं, तीहि मारिते विसङ्केतन्ति वेदितब्बं. एको सङ्गामे वेगेन धावतो पुरिसस्स सीसं असिना छिन्दति, असीसकं कबन्धं धावति, तमञ्ञो पहरित्वा पातेसि, कस्स पाराजिकन्ति वुत्ते उपड्ढा थेरा ‘‘गमनूपच्छेदकस्सा’’ति आहंसु. आभिधम्मिकगोदत्तत्थेरो ‘‘सीसच्छेदकस्सा’’ति. एवरूपानिपि वत्थूनि इमस्स वत्थुस्स अत्थदीपने वत्तब्बानीति.

१९२. तक्कवत्थुस्मिं – अनियमेत्वा ‘‘तक्कं पायेथा’’ति वुत्ते यं वा तं वा तक्कं पायेत्वा मारिते पाराजिकं. नियमेत्वा पन ‘‘गोतक्कं महिंसतक्कं अजिकातक्क’’न्ति वा, ‘‘सीतं उण्हं धूपितं अधूपित’’न्ति वा वुत्ते यं वुत्तं, ततो अञ्ञं पायेत्वा मारिते विसङ्केतं.

लोणसोवीरकवत्थुस्मिं – लोणसोवीरकं नाम सब्बरसाभिसङ्खतं एकं भेसज्जं. तं किर करोन्ता हरीतकामलकविभीतककसावे सब्बधञ्ञानि सब्बअपरण्णानि सत्तन्नम्पि धञ्ञानं ओदनं कदलिफलादीनि सब्बफलानि वेत्तकेतकखज्जूरिकळीरादयो सब्बकळीरे मच्छमंसखण्डानि अनेकानि च मधुफाणितसिन्धवलोणनिकटुकादीनि भेसज्जानि पक्खिपित्वा कुम्भिमुखं लिम्पित्वा एकं वा द्वे वा तीणि वा संवच्छरानि ठपेन्ति, तं परिपच्चित्वा जम्बुरसवण्णं होति. वातकासकुट्ठपण्डुभगन्दरादीनं सिनिद्धभोजनं भुत्तानञ्च उत्तरपानं भत्तजीरणकभेसज्जं तादिसं नत्थि. तं पनेतं भिक्खूनं पच्छाभत्तम्पि वट्टति, गिलानानं पाकतिकमेव, अगिलानानं पन उदकसम्भिन्नं पानपरिभोगेनाति.

समन्तपासादिकाय विनयसंवण्णनाय

ततियपाराजिकवण्णना निट्ठिता.

४. चतुत्थपाराजिकं

चतुसच्चविदू सत्था, चतुत्थं यं पकासयि;

पाराजिकं तस्स दानि, पत्तो संवण्णनाक्कमो.

यस्मा तस्मा सुविञ्ञेय्यं, यं पुब्बे च पकासितं;

तं वज्जयित्वा अस्सापि, होति संवण्णना अयं.

वग्गुमुदातीरियभिक्खुवत्थुवण्णना

१९३. तेन समयेन बुद्धो भगवा वेसालियं विहरति…पे… गिहीनं कम्मन्तं अधिट्ठेमाति गिहीनं खेत्तेसु चेव आरामादीसु च कत्तब्बकिच्चं अधिट्ठाम; ‘‘एवं कातब्बं, एवं न कातब्ब’’न्ति आचिक्खाम चेव अनुसासाम चाति वुत्तं होति. दूतेय्यन्ति दूतकम्मं. उत्तरिमनुस्सधम्मस्साति मनुस्से उत्तिण्णधम्मस्स; मनुस्से अतिक्कमित्वा ब्रह्मत्तं वा निब्बानं वा पापनकधम्मस्साति अत्थो. उत्तरिमनुस्सानं वा सेट्ठपुरिसानं झायीनञ्च अरियानञ्च धम्मस्स. असुको भिक्खूतिआदीसु अत्तना एवं मन्तयित्वा पच्छा गिहीनं भासन्ता ‘‘बुद्धरक्खितो नाम भिक्खु पठमस्स झानस्स लाभी, धम्मरक्खितो दुतियस्सा’’ति एवं नामवसेनेव वण्णं भासिंसूति वेदितब्बो. तत्थ एसोयेव खो आवुसो सेय्योति कम्मन्ताधिट्ठानं दूतेय्यहरणञ्च बहुसपत्तं महासमारम्भं न च समणसारुप्पं. ततो पन उभयतोपि एसो एव सेय्यो पासंसतरो सुन्दरतरो यो अम्हाकं गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो. किं वुत्तं होति? इरियापथं सण्ठपेत्वा निसिन्नं वा चङ्कमन्तं वा पुच्छन्तानं वा अपुच्छन्तानं वा गिहीनं ‘‘अयं असुको नाम भिक्खु पठमस्स झानस्स लाभी’’ति एवमादिना नयेन यो अम्हाकं अञ्ञेन अञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णो भासितो भविस्सति, एसो एव सेय्योति. अनागतसम्बन्धे पन असति न एतेहि सो तस्मिं खणे भासितोव यस्मा न युज्जति, तस्मा अनागतसम्बन्धं कत्वा ‘‘यो एवं भासितो भविस्सति, सो एव सेय्यो’’ति एवमेत्थ अत्थो वेदितब्बो. लक्खणं पन सद्दसत्थतो परियेसितब्बं.

१९४. वण्णवा अहेसुन्ति अञ्ञोयेव नेसं अभिनवो सरीरवण्णो उप्पज्जि, तेन वण्णेन वण्णवन्तो अहेसुं. पीणिन्द्रियाति पञ्चहि पसादेहि अभिनिविट्ठोकासस्स परिपुण्णत्ता मनच्छट्ठानं इन्द्रियानं अमिलातभावेन पीणिन्द्रिया. पसन्नमुखवण्णाति किञ्चापि अविसेसेन वण्णवन्तो सरीरवण्णतो पन नेसं मुखवण्णो अधिकतरं पसन्नो; अच्छो अनाविलो परिसुद्धोति अत्थो. विप्पसन्नछविवण्णाति येन च ते महाकणिकारपुप्फादिसदिसेन वण्णेन वण्णवन्तो, तादिसो अञ्ञेसम्पि मनुस्सानं वण्णो अत्थि. यथा पन इमेसं; एवं न तेसं छविवण्णो विप्पसन्नो. तेन वुत्तं – ‘‘विप्पसन्नछविवण्णा’’ति. इतिह ते भिक्खू नेव उद्देसं न परिपुच्छं न कम्मट्ठानं अनुयुञ्जन्ता. अथ खो कुहकताय अभूतगुणसंवण्णनाय लद्धानि पणीतभोजनानि भुञ्जित्वा यथासुखं निद्दारामतं सङ्गणिकारामतञ्च अनुयुञ्जन्ता इमं सरीरसोभं पापुणिंसु, यथा तं बाला भन्तमिगप्पटिभागाति.

वग्गुमुदातीरियाति वग्गुमुदातीरवासिनो. कच्चि भिक्खवे खमनीयन्ति भिक्खवे कच्चि तुम्हाकं इदं चतुचक्कं नवद्वारं सरीरयन्तं खमनीयं सक्का खमितुं सहितुं परिहरितुं न किञ्चि दुक्खं उप्पादेतीति. कच्चि यापनीयन्ति कच्चि सब्बकिच्चेसु यापेतुं गमेतुं सक्का, न किञ्चि अन्तरायं दस्सेतीति. कुच्छि परिकन्तोति कुच्छि परिकन्तितो वरं भवेय्य; ‘‘परिकत्तो’’तिपि पाठो युज्जति. एवं वग्गुमुदातीरिये अनेकपरियायेन विगरहित्वा इदानि यस्मा तेहि कतकम्मं चोरकम्मं होति, तस्मा आयतिं अञ्ञेसम्पि एवरूपस्स कम्मस्स अकरणत्थं अथ खो भगवा भिक्खू आमन्तेसि.

१९५. आमन्तेत्वा च पन ‘‘पञ्चिमे भिक्खवे महाचोरा’’तिआदिमाह. तत्थ सन्तो संविज्जमानाति अत्थि चेव उपलब्भन्ति चाति वुत्तं होति. इधाति इमस्मिं सत्तलोके. एवं होतीति एवं पुब्बभागे इच्छा उप्पज्जति. कुदास्सु नामाहन्ति एत्थ सुइति निपातो; कुदा नामाति अत्थो. सो अपरेन समयेनाति सो पुब्बभागे एवं चिन्तेत्वा अनुक्कमेन परिसं वड्ढेन्तो पन्थदूहनकम्मं पच्चन्तिमगामविलोपन्ति एवमादीनि कत्वा वेपुल्लप्पत्तपरिसो हुत्वा गामेपि अगामे, जनपदेपि अजनपदे करोन्तो हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो.

इति बाहिरकमहाचोरं दस्सेत्वा तेन सदिसे सासने पञ्च महाचोरे दस्सेतुं ‘‘एवमेव खो’’तिआदिमाह. तत्थ पापभिक्खुनोति अञ्ञेसु ठानेसु मूलच्छिन्नो पाराजिकप्पत्तो ‘‘पापभिक्खू’’ति वुच्चति. इध पन पाराजिकं अनापन्नो इच्छाचारे ठितो खुद्दानुखुद्दकानि सिक्खापदानि मद्दित्वा विचरन्तो ‘‘पापभिक्खू’’ति अधिप्पेतो. तस्सापि बाहिरकचोरस्स विय पुब्बभागे एवं होति – ‘‘कुदास्सु नामाहं…पे… परिक्खारान’’न्ति. तत्थ सक्कतोति सक्कारप्पत्तो. गरुकतोति गरुकारप्पत्तो. मानितोति मनसा पियायितो. पूजितोति चतुपच्चयाभिहारपूजाय पूजितो. अपचितोति अपचितिप्पत्तो. तत्थ यस्स चत्तारो पच्चये सक्करित्वा सुट्ठु अभिसङ्खते पणीतपणीते कत्वा देन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति, सो मानितो. यस्स सब्बम्पेतं करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानअञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. इमस्स च पन सब्बम्पि इमं लोकामिसं पत्थयमानस्स एवं होति.

सो अपरेन समयेनाति सो पुब्बभागे एवं चिन्तेत्वा अनुक्कमेन सिक्खाय अतिब्बगारवे उद्धते उन्नळे चपले मुखरे विकिण्णवाचे मुट्ठस्सती असम्पजाने पाकतिन्द्रिये आचरियुपज्झायेहि परिच्चत्तके लाभगरुके पापभिक्खू सङ्गण्हित्वा इरियापथसण्ठपनादीनि कुहकवत्तानि सिक्खापेत्वा ‘‘अयं थेरो असुकस्मिं नाम सेनासने वस्सं उपगम्म वत्तपटिपत्तिं पूरयमानो वस्सं वसित्वा निग्गतो’’ति लोकसम्मतसेनासनसंवण्णनादीहि उपायेहि लोकं परिपाचेतुं पटिबलेहि जातकादीसु कतपरिचयेहि सरसम्पन्नेहि पापभिक्खूहि संवण्णियमानगुणो हुत्वा सतेन वा सहस्सेन वा परिवुतो…पे… भेसज्जपरिक्खारानं. अयं भिक्खवे पठमो महाचोरोति अयं सन्धिच्छेदादिचोरको विय न एकं कुलं न द्वे, अथ खो महाजनं वञ्चेत्वा चतुपच्चयगहणतो ‘‘पठमो महाचोरो’’ति वेदितब्बो. ये पन सुत्तन्तिका वा आभिधम्मिका वा विनयधरा वा भिक्खू भिक्खाचारे असम्पज्जमाने पाळिं वाचेन्ता अट्ठकथं कथेन्ता अनुमोदनाय धम्मकथाय इरियापथसम्पत्तिया च लोकं पसादेन्ता जनपदचारिकं चरन्ति सक्कता गरुकता मानिता पूजिता अपचिता, ते ‘‘तन्तिपवेणिघटनका सासनजोतका’’ति वेदितब्बा.

तथागतप्पवेदितन्ति तथागतेन पटिविद्धं पच्चक्खकतं जानापितं वा. अत्तनो दहतीति परिसमज्झे पाळिञ्च अट्ठकथञ्च संसन्दित्वा मधुरेन सरेन पसादनीयं सुत्तन्तं कथेत्वा धम्मकथावसेन अच्छरियब्भुतजातेन विञ्ञूजनेन ‘‘अहो, भन्ते, पाळि च अट्ठकथा च सुपरिसुद्धा, कस्स सन्तिके उग्गण्हित्था’’ति पुच्छितो ‘‘को अम्हादिसे उग्गहापेतुं समत्थो’’ति आचरियं अनुद्दिसित्वा अत्तना पटिविद्धं सयम्भुञाणाधिगतं धम्मविनयं पवेदेति. अयं तथागतेन सतसहस्सकप्पाधिकानि चत्तारि असङ्खेय्यानि पारमियो पूरेत्वा किच्छेन कसिरेन पटिविद्धधम्मत्थेनको दुतियो महाचोरो.

सुद्धं ब्रह्मचारिन्ति खीणासवभिक्खुं. परिसुद्धं ब्रह्मचरियं चरन्तन्ति निरुपक्किलेसं सेट्ठचरियं चरन्तं; अञ्ञम्पि वा अनागामिं आदिं कत्वा याव सीलवन्तं पुथुज्जनं अविप्पटिसारादिवत्थुकं परिसुद्धं ब्रह्मचरियं चरन्तं. अमूलकेन अब्रह्मचरियेन अनुद्धंसेतीति तस्मिं पुग्गले अविज्जमानेन अन्तिमवत्थुना अनुवदति चोदेति; अयं विज्जमानगुणमक्खी अरियगुणत्थेनको ततियो महाचोरो.

गरुभण्डानि गरुपरिक्खारानीति यथा अदिन्नादाने ‘‘चतुरो जना संविधाय गरुभण्डं अवाहरु’’न्ति (परि. ४७९) एत्थ पञ्चमासकग्घनकं ‘‘गरुभण्ड’’न्ति वुच्चति, इध पन न एवं. अथ खो ‘‘पञ्चिमानि, भिक्खवे, अविस्सज्जियानि न विस्सज्जेतब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितानिपि अविस्सज्जितानि होन्ति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स. कतमानि पञ्च? आरामो, आरामवत्थु…पे… दारुभण्डं, मत्तिकाभण्ड’’न्ति वचनतो अविस्सज्जितब्बत्ता गरुभण्डानि. ‘‘पञ्चिमानि, भिक्खवे, अवेभङ्गियानि न विभजितब्बानि सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तानिपि अविभत्तानि होन्ति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स. कतमानि पञ्च? आरामो, आरामवत्थु…पे… दारुभण्डं, मत्तिकाभण्ड’’न्ति (चूळव. ३२२) वचनतो अवेभङ्गियत्ता साधारणपरिक्खारभावेन गरुपरिक्खारानि. आरामो आरामवत्थूतिआदीसु यं वत्तब्बं तं सब्बं ‘‘पञ्चिमानि, भिक्खवे, अविस्सज्जियानी’’ति खन्धके आगतसुत्तवण्णनायमेव भणिस्साम. तेहि गिही सङ्गण्हातीति तानि दत्वा दत्वा गिहीं सङ्गण्हाति अनुग्गण्हाति. उपलापेतीति ‘‘अहो अम्हाकं अय्यो’’ति एवं लपनके अनुबन्धनके सस्नेहे करोति. अयं अविस्सज्जियं अवेभङ्गियञ्च गरुपरिक्खारं तथाभावतो थेनेत्वा गिहि सङ्गण्हनको चतुत्थो महाचोरो. सो च पनायं इमं गरुभण्डं कुलसङ्गण्हनत्थं विस्सज्जेन्तो कुलदूसकदुक्कटं आपज्जति. पब्बाजनीयकम्मारहो च होति. भिक्खुसङ्घं अभिभवित्वा इस्सरवताय विस्सज्जेन्तो थुल्लच्चयं आपज्जति. थेय्यचित्तेन विस्सज्जेन्तो भण्डं अग्घापेत्वा कारेतब्बोति.

अयं अग्गो महाचोरोति अयं इमेसं चोरानं जेट्ठचोरो; इमिना सदिसो चोरो नाम नत्थि, यो पञ्चिन्द्रियग्गहणातीतं अतिसण्हसुखुमं लोकुत्तरधम्मं थेनेति. किं पन सक्का लोकुत्तरधम्मो हिरञ्ञसुवण्णादीनि विय वञ्चेत्वा थेनेत्वा गहेतुन्ति? न सक्का, तेनेवाह – ‘‘यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती’’ति. अयञ्हि अत्तनि असन्तं तं धम्मं केवलं ‘‘अत्थि मय्हं एसो’’ति उल्लपति, न पन सक्कोति ठाना चावेतुं, अत्तनि वा संविज्जमानं कातुं. अथ कस्मा चोरोति वुत्तोति? यस्मा तं उल्लपित्वा असन्तसम्भावनाय उप्पन्ने पच्चये गण्हाति. एवञ्हि गण्हता ते पच्चया सुखुमेन उपायेन वञ्चेत्वा थेनेत्वा गहिता होन्ति. तेनेवाह – ‘‘तं किस्स हेतु? थेय्याय वो भिक्खवे रट्ठपिण्डो भुत्तो’’ति. अयञ्हि एत्थ अत्थो – यं अवोचुम्ह – ‘‘अयं अग्गो महाचोरो, यो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपती’’ति. तं किस्स हेतूति केन कारणेन एतं अवोचुम्हाति चे. ‘‘थेय्याय वो भिक्खवे रट्ठपिण्डो भुत्तो’’ति भिक्खवे यस्मा सो तेन रट्ठपिण्डो थेय्याय थेय्यचित्तेन भुत्तो होति. एत्थ हि वोकारो ‘‘ये हि वो अरिया अरञ्ञवनपत्थानी’’तिआदीसु (म. नि. १.३५-३६) विय पदपूरणमत्ते निपातो. तस्मा ‘‘तुम्हेहि भुत्तो’’ति एवमस्स अत्थो न दट्ठब्बो.

इदानि तमेवत्थं गाथाहि विभूततरं करोन्तो ‘‘अञ्ञथा सन्त’’न्तिआदिमाह. तत्थ अञ्ञथा सन्तन्ति अपरिसुद्धकायसमाचारादिकेन अञ्ञेनाकारेन सन्तं. अञ्ञथा यो पवेदयेति परिसुद्धकायसमाचारादिकेन अञ्ञेन आकारेन यो पवेदेय्य. ‘‘परमपरिसुद्धो अहं, अत्थि मे अब्भन्तरे लोकुत्तरधम्मो’’ति एवं जानापेय्य. पवेदेत्वा च पन ताय पवेदनाय उप्पन्नं भोजनं अरहा विय भुञ्जति. निकच्च कितवस्सेव भुत्तं थेय्येन तस्स तन्ति निकच्चाति वञ्चेत्वा अञ्ञथा सन्तं अञ्ञथा दस्सेत्वा. अगुम्बअगच्छभूतमेव साखापलासपल्लवादिच्छादनेन गुम्बमिव गच्छमिव च अत्तानं दस्सेत्वा. कितवस्सेवाति वञ्चकस्स केराटिकस्स गुम्बगच्छसञ्ञाय अरञ्ञे आगतागते सकुणे गहेत्वा जीवितकप्पकस्स साकुणिकस्सेव. भुत्तं थेय्येन तस्स तन्ति तस्सापि अनरहन्तस्सेव सतो अरहन्तभावं दस्सेत्वा लद्धभोजनं भुञ्जतो; यं तं भुत्तं तं यथा साकुणिककितवस्स निकच्च वञ्चेत्वा सकुणग्गहणं, एवं मनुस्से वञ्चेत्वा लद्धस्स भोजनस्स भुत्तत्ता थेय्येन भुत्तं नाम होति.

इमं पन अत्थवसं अजानन्ता ये एवं भुञ्जन्ति, कासावकण्ठा…पे… निरयं ते उपपज्जरे कासावकण्ठाति कासावेन वेठितकण्ठा. एत्तकमेव अरियद्धजधारणमत्तं, सेसं सामञ्ञं नत्थीति वुत्तं होति. ‘‘भविस्सन्ति खो पनानन्द अनागतमद्धानं गोत्रभुनो कासावकण्ठा’’ति (म. नि. ३.३८०) एवं वुत्तदुस्सीलानं एतं अधिवचनं. पापधम्माति लामकधम्मा. असञ्ञताति कायादीहि असञ्ञता. पापाति लामकपुग्गला. पापेहि कम्मेहीति तेहि करणकाले आदीनवं अदिस्वा कतेहि परवञ्चनादीहि पापकम्मेहि. निरयं ते उपपज्जरेति निरस्सादं दुग्गतिं ते उपपज्जन्ति; तस्मा सेय्यो अयोगुळोति गाथा. तस्सत्थो – सचायं दुस्सीलो असञ्ञतो इच्छाचारे ठितो कुहनाय लोकं वञ्चको पुग्गलो तत्तं अग्गिसिखूपमं अयोगुळं भुञ्जेय्य अज्झोहरेय्य, तस्स यञ्चेतं रट्ठपिण्डं भुञ्जेय्य, यञ्चेतं अयोगुळं, तेसु द्वीसु अयोगुळोव भुत्तो सेय्यो सुन्दरतरो पणीततरो च भवेय्य, न हि अयोगुळस्स भुत्तत्ता सम्पराये सब्बञ्ञुतञाणेनापि दुज्जानपरिच्छेदं दुक्खं अनुभवति. एवं पटिलद्धस्स पन तस्स रट्ठपिण्डस्स भुत्तत्ता सम्पराये वुत्तप्पकारं दुक्खं अनुभोति, अयञ्हि कोटिप्पत्तो मिच्छाजीवोति.

एवं पापकिरियाय अनादीनवदस्सावीनं आदीनवं दस्सेत्वा ‘‘अथ खो भगवा वग्गुमुदातीरिये भिक्खू अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय…पे… इमं सिक्खापदं उद्दिसेय्याथा’’ति च वत्वा चतुत्थपाराजिकं पञ्ञपेन्तो ‘‘यो पन भिक्खु अनभिजान’’न्ति आदिमाह.

एवं मूलच्छेज्जवसेन दळ्हं कत्वा चतुत्थपाराजिके पञ्ञत्ते अपरम्पि अनुप्पञ्ञत्तत्थाय अधिमानवत्थु उदपादि. तस्सुप्पत्तिदीपनत्थं एतं वुत्तं – ‘‘एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती’’ति.

अधिमानवत्थुवण्णना

१९६. तत्थ अदिट्ठे दिट्ठसञ्ञिनोति अरहत्ते ञाणचक्खुना अदिट्ठेयेव ‘‘दिट्ठं अम्हेहि अरहत्त’’न्ति दिट्ठसञ्ञिनो हुत्वा. एस नयो अप्पत्तादीसु. अयं पन विसेसो – अप्पत्तेति अत्तनो सन्ताने उप्पत्तिवसेन अप्पत्ते. अनधिगतेति मग्गभावनाय अनधिगते; अप्पटिलद्धेतिपि अत्थो. असच्छिकतेति अप्पटिविद्धे पच्चवेक्खणवसेन वा अप्पच्चक्खकते. अधिमानेनाति अधिगतमानेन; ‘‘अधिगता मय’’न्ति एवं उप्पन्नमानेनाति अत्थो, अधिकमानेन वा थद्धमानेनाति अत्थो. अञ्ञं ब्याकरिंसूति अरहत्तं ब्याकरिंसु; ‘‘पत्तं आवुसो अम्हेहि अरहत्तं, कतं करणीय’’न्ति भिक्खूनं आरोचेसुं. तेसं मग्गेन अप्पहीनकिलेसत्ता केवलं समथविपस्सनाबलेन विक्खम्भितकिलेसानं अपरेन समयेन तथारूपपच्चयसमायोगे रागाय चित्तं नमति; रागत्थाय नमतीति अत्थो. एस नयो इतरेसु.

तञ्च खो एतं अब्बोहारिकन्ति तञ्च खो एतं तेसं अञ्ञब्याकरणं अब्बोहारिकं आपत्तिपञ्ञापने वोहारं न गच्छति; आपत्तिया अङ्गं न होतीति अत्थो.

कस्स पनायं अधिमानो उप्पज्जति, कस्स नुप्पज्जतीति? अरियसावकस्स ताव नुप्पज्जति सो हि मग्गफलनिब्बानपहीनकिलेसअवसिट्ठकिलेसपच्चवेक्खणेन सञ्जातसोमनस्सो अरियगुणपटिवेधे निक्कङ्खो. तस्मा सोतापन्नादीनं ‘‘अहं सकदागामी’’तिआदिवसेन अधिमानो नुप्पज्जति. दुस्सीलस्स नुप्पज्जति, सो हि अरियगुणाधिगमे निरासोव. सीलवतोपि परिच्चत्तकम्मट्ठानस्स निद्दारामतादिमनुयुत्तस्स नुप्पज्जति. सुपरिसुद्धसीलस्स पन कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स उप्पज्जति, उप्पन्नो च सुद्धसमथलाभिं वा सुद्धविपस्सनालाभिं वा अन्तरा ठपेति, सो हि दसपि वीसतिपि तिंसम्पि वस्सानि किलेससमुदाचारं अपस्सित्वा ‘‘अहं सोतापन्नो’’ति वा ‘‘सकदागामी’’ति वा ‘‘अनागामी’’ति वा मञ्ञति. समथविपस्सनालाभिं पन अरहत्तेयेव ठपेति. तस्स हि समाधिबलेन किलेसा विक्खम्भिता, विपस्सनाबलेन सङ्खारा सुपरिग्गहिता, तस्मा सट्ठिम्पि वस्सानि असीतिम्पि वस्सानि वस्ससतम्पि किलेसा न समुदाचरन्ति, खीणासवस्सेव चित्तचारो होति. सो एवं दीघरत्तं किलेससमुदाचारं अपस्सन्तो अन्तरा अठत्वाव ‘‘अरहा अह’’न्ति मञ्ञतीति.

सविभङ्गसिक्खापदवण्णना

१९७. अनभिजानन्ति न अभिजानं. यस्मा पनायं अनभिजानं समुदाचरति, स्वस्स सन्ताने अनुप्पन्नो ञाणेन च असच्छिकतोति अभूतो होति. तेनस्स पदभाजने ‘‘असन्तं अभूतं असंविज्जमान’’न्ति वत्वा ‘‘अजानन्तो अपस्सन्तो’’ति वुत्तं.

उत्तरिमनुस्सधम्मन्ति उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्च धम्मं. अत्तुपनायिकन्ति अत्तनि तं उपनेति, अत्तानं वा तत्थ उपनेतीति अत्तुपनायिको, तं अत्तुपनायिकं; एवं कत्वा समुदाचरेय्याति सम्बन्धो. पदभाजने पन यस्मा उत्तरिमनुस्सधम्मो नाम झानं विमोक्खं समाधि समापत्ति ञाणदस्सनं…पे… सुञ्ञागारे अभिरतीति एवं झानादयो अनेकधम्मा वुत्ता. तस्मा तेसं सब्बेसं वसेन अत्तुपनायिकभावं दस्सेन्तो ‘‘ते वा कुसले धम्मे अत्तनि उपनेती’’ति बहुवचननिद्देसं अकासि. तत्थ ‘‘एते धम्मा मयि सन्दिस्सन्ती’’ति समुदाचरन्तो अत्तनि उपनेति. ‘‘अहं एतेसु सन्दिस्सामी’’ति समुदाचरन्तो अत्तानं तेसु उपनेतीति वेदितब्बो.

अलमरियञाणदस्सनन्ति एत्थ लोकियलोकुत्तरा पञ्ञा जाननट्ठेन ञाणं, चक्खुना दिट्ठमिव धम्मं पच्चक्खकरणतो दस्सनट्ठेन दस्सनन्ति ञाणदस्सनं. अरियं विसुद्धं उत्तमं ञाणदस्सनन्ति अरियञाणदस्सनं. अलं परियत्तं किलेसविद्धंसनसमत्थं अरियञाणदस्सनमेत्थ, झानादिभेदे उत्तरिमनुस्सधम्मे अलं वा अरियञाणदस्सनमस्साति अलमरियञाणदस्सनो, तं अलमरियञाणदस्सनं उत्तरिमनुस्सधम्मन्ति एवं पदत्थसम्बन्धो वेदितब्बो. तत्थ येन ञाणदस्सनेन सो अलमरियञाणदस्सनोति वुच्चति. तदेव दस्सेतुं ‘‘ञाणन्ति तिस्सो विज्जा, दस्सनन्ति यं ञाणं तं दस्सनं; यं दस्सनं तं ञाण’’न्ति विज्जासीसेन पदभाजनं वुत्तं. महग्गतलोकुत्तरा पनेत्थ सब्बापि पञ्ञा ‘‘ञाण’’न्ति वेदितब्बा.

समुदाचरेय्याति वुत्तप्पकारमेतं उत्तरिमनुस्सधम्मं अत्तुपनायिकं कत्वा आरोचेय्य. इत्थिया वातिआदि पन आरोचेतब्बपुग्गलनिदस्सनं. एतेसञ्हि आरोचिते आरोचितं होति न देवमारब्रह्मानं, नापि पेतयक्खतिरच्छानगतानन्ति. इति जानामि इति पस्सामीति समुदाचरणाकारनिदस्सनमेतं. पदभाजने पनस्स ‘‘जानामहं एते धम्मे, पस्सामहं एते धम्मे’’ति इदं तेसु झानादीसु धम्मेसु जाननपस्सनानं पवत्तिदीपनं, ‘‘अत्थि च मे एते धम्मा’’तिआदि अत्तुपनायिकभावदीपनं.

१९८. ततो अपरेन समयेनाति आपत्तिपटिजाननसमयदस्सनमेतं. अयं पन आरोचितक्खणेयेव पाराजिकं आपज्जति. आपत्तिं पन आपन्नो यस्मा परेन चोदितो वा अचोदितो वा पटिजानाति; तस्मा ‘‘समनुग्गाहियमानो वा असमनुग्गाहियमानो वा’’ति वुत्तं.

तत्थ समनुग्गाहियमाने ताव – किं ते अधिगतन्ति अधिगमपुच्छा; झानविमोक्खादीसु, सोतापत्तिमग्गादीसु वा किं तया अधिगतन्ति. किन्ति ते अधिगतन्ति उपायपुच्छा. अयञ्हि एत्थाधिप्पायो – किं तया अनिच्चलक्खणं धुरं कत्वा अधिगतं, दुक्खानत्तलक्खणेसु अञ्ञतरं वा? किं वा समाधिवसेन अभिनिविसित्वा, उदाहु विपस्सनावसेन? तथा किं रूपे अभिनिविसित्वा, उदाहु अरूपे? किं वा अज्झत्तं अभिनिविसित्वा, उदाहु बहिद्धाति? कदा ते अधिगतन्ति कालपुच्छा. पुब्बण्हमज्झन्हिकादीसु कतरस्मिं कालेति वुत्तं होति? कत्थ ते अधिगतन्ति ओकासपुच्छा. कतरस्मिं ओकासे, किं रत्तिट्ठाने, दिवाट्ठाने, रुक्खमूले, मण्डपे, कतरस्मिं वा विहारेति वुत्तं होति. कतमे ते किलेसा पहीनाति पहीनकिलेसपुच्छा. कतरमग्गवज्झा तव किलेसा पहीनाति वुत्तं होति. कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा. पठममग्गादीसु कतमेसं धम्मानं त्वं लाभीति वुत्तं होति.

तस्मा इदानि चेपि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावताव सक्कातब्बो. इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बो – ‘‘किं ते अधिगतं, किं झानं, उदाहु विमोक्खादीसु अञ्ञतर’’न्ति? यो हि येन अधिगतो धम्मो, सो तस्स पाकटो होति. सचे ‘‘इदं नाम मे अधिगत’’न्ति वदति, ततो ‘‘किन्ति ते अधिगत’’न्ति पुच्छितब्बो, ‘‘अनिच्चलक्खणादीसु किं धुरं कत्वा अट्ठतिंसाय वा आरम्मणेसु रूपारूपअज्झत्तबहिद्धादिभेदेसु वा धम्मेसु केन मुखेन अभिनिविसित्वा’’ति यो हि यस्साभिनिवेसो, सो तस्स पाकटो होति. सचे ‘‘अयं नाम मे अभिनिवेसो एवं मया अधिगत’’न्ति वदति, ततो ‘‘कदा ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं पुब्बण्हे, उदाहु मज्झन्हिकादीसु अञ्ञतरस्मिं काले’’ति सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति. सचे ‘‘असुकस्मिं नाम काले अधिगतन्ति वदति, ततो ‘‘कत्थ ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्ञतरस्मिं ओकासे’’ति सब्बेसञ्हि अत्तना अधिगतोकासो पाकटो होति. सचे ‘‘असुकस्मिं नाम मे ओकासे अधिगत’’न्ति वदति, ततो ‘‘कतमे ते किलेसा पहीना’’ति पुच्छितब्बो, ‘‘किं पठममग्गवज्झा, उदाहु दुतियादिमग्गवज्झा’’ति सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्ति. सचे ‘‘इमे नाम मे किलेसा पहीना’’ति वदति, ततो ‘‘कतमेसं त्वं धम्मानं लाभी’’ति पुच्छितब्बो, ‘‘किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्ञतरस्सा’’ति सब्बेसं हि अत्तना अधिगतधम्मा पाकटा होन्ति. सचे ‘‘इमेसं नामाहं धम्मानं लाभी’’ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं, बहुस्सुता हि उग्गहपरिपुच्छाकुसला भिक्खू इमानि छ ठानानि सोधेतुं सक्कोन्ति.

इमस्स पन भिक्खुनो आगमनपटिपदा सोधेतब्बा. यदि आगमनपटिपदा न सुज्झति, ‘‘इमाय पटिपदाय लोकुत्तरधम्मो नाम न लब्भती’’ति अपनेतब्बो. यदि पनस्स आगमनपटिपदा सुज्झति, ‘‘दीघरत्तं तीसु सिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्चयेसु अलग्गो आकासे पाणिसमेन चेतसा विहरती’’ति पञ्ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय सद्धिं संसन्दति. ‘‘सेय्यथापि नाम गङ्गोदकं यमुनोदकेन सद्धिं संसन्दति समेति; एवमेव सुपञ्ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा चा’’ति (दी. नि. २.२९६) वुत्तसदिसं होति.

अपिच खो न एत्तकेनापि सक्कारो कातब्बो. कस्मा? एकच्चस्स हि पुथुज्जनस्सापि सतो खीणासवपटिपत्तिसदिसा पटिपदा होति, तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो. खीणासवस्स नाम असनियापि मत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो वा न होति. सचस्स भयं वा छम्भितत्तं वा लोमहंसो वा उप्पज्जति, ‘‘न त्वं अरहा’’ति अपनेतब्बो. सचे पन अभीरू अच्छम्भी अनुत्रासी हुत्वा सीहो विय निसीदति, अयं भिक्खु सम्पन्नवेय्याकरणो समन्ता राजराजमहामत्तादीहि पेसितं सक्कारं अरहतीति.

पापिच्छोति या सा ‘‘इधेकच्चो दुस्सीलोव समानो सीलवाति मं जनो जानातूति इच्छती’’तिआदिना (विभ. ८५१) नयेन वुत्ता पापिच्छा ताय समन्नागतो. इच्छापकतोति ताय पापिकाय इच्छाय अपकतो अभिभूतो पाराजिको हुत्वा.

विसुद्धापेक्खोति अत्तनो विसुद्धिं अपेक्खमानो इच्छमानो पत्थयमानो. अयञ्हि यस्मा पाराजिकं आपन्नो, तस्मा भिक्खुभावे ठत्वा अभब्बो झानादीनि अधिगन्तुं, भिक्खुभावो हिस्स सग्गन्तरायो चेव होति मग्गन्तरायो च. वुत्तञ्हेतं – ‘‘सामञ्ञं दुप्परामट्ठं निरयायुपकड्ढती’’ति (ध. प. ३११). अपरम्पि वुत्तं – ‘‘सिथिलो हि परिब्बाजो, भिय्यो आकिरते रज’’न्ति (ध. प. ३१३). इच्चस्स भिक्खुभावो विसुद्धि नाम न होति. यस्मा पन गिही वा उपासको वा आरामिको वा सामणेरो वा हुत्वा दानसरणसीलसंवरादीहि सग्गमग्गं वा झानविमोक्खादीहि मोक्खमग्गं वा आराधेतुं भब्बो होति, तस्मास्स गिहिआदिभावो विसुद्धि नाम होति, तस्मा तं विसुद्धिं अपेक्खनतो ‘‘विसुद्धापेक्खो’’ति वुच्चति. तेनेव चस्स पदभाजने ‘‘गिही वा होतुकामो’’तिआदि वुत्तं.

एवं वदेय्याति एवं भणेय्य. कथं? ‘‘अजानमेवं आवुसो अवचं जानामि, अपस्सं पस्सामी’’ति. पदभाजने पन ‘‘एवं वदेय्या’’ति इदं पदं अनुद्धरित्वाव यथा वदन्तो ‘‘अजानमेवं आवुसो अवचं जानामि, अपस्सं पस्सामी’’ति वदति नामाति वुच्चति, तं आकारं दस्सेतुं ‘‘नाहं एते धम्मे जानामी’’तिआदि वुत्तं. तुच्छं मुसा विलपिन्ति अहं वचनत्थविरहतो तुच्छं वञ्चनाधिप्पायतो मुसा विलपिं, अभणिन्ति वुत्तं होति. पदभाजने पनस्स अञ्ञेन पदब्यञ्जनेन अत्थमत्तं दस्सेतुं ‘‘तुच्छकं मया भणित’’न्तिआदि वुत्तं.

पुरिमे उपादायाति पुरिमानि तीणि पाराजिकानि आपन्ने पुग्गले उपादाय. सेसं पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति.

पदभाजनीयवण्णना

१९९. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यस्मा हेट्ठा पदभाजनीयम्हि ‘‘झानं विमोक्खं समाधि समापत्ति ञाणदस्सनं…पे… सुञ्ञागारे अभिरती’’ति एवं संखित्तेनेव उत्तरिमनुस्सधम्मो दस्सितो, न वित्थारेन आपत्तिं आरोपेत्वा तन्ति ठपिता. सङ्खेपदस्सिते च अत्थे न सब्बे सब्बाकारेन नयं गहेतुं सक्कोन्ति, तस्मा सब्बाकारेन नयग्गहणत्थं पुन तदेव पदभाजनं मातिकाठाने ठपेत्वा वित्थारतो उत्तरिमनुस्सधम्मं दस्सेत्वा आपत्तिभेदं दस्सेतुकामो ‘‘झानन्ति पठमं झानं, दुतियं झान’’न्तिआदिमाह. तत्थ पठमज्झानादीहि मेत्ताझानादीनिपि असुभज्झानादीनिपि आनापानस्सतिसमाधिज्झानम्पि लोकियज्झानम्पि लोकुत्तरज्झानम्पि सङ्गहितमेव. तस्मा ‘‘पठमं झानं समापज्जिन्तिपि…पे… चतुत्थं ज्झानं, मेत्ताझानं, उपेक्खाझानं असुभज्झानं आनापानस्सतिसमाधिज्झानं, लोकियज्झानं, लोकुत्तरज्झानं समापज्जि’’न्तिपि भणन्तो पाराजिकोव होतीति वेदितब्बो.

सुट्ठु मुत्तो विविधेहि वा किलेसेहि मुत्तोति विमोक्खो. सो पनायं रागदोसमोहेहि सुञ्ञत्ता सुञ्ञतो. रागदोसमोहनिमित्तेहि अनिमित्तत्ता अनिमित्तो. रागदोसमोहपणिधीनं अभावतो अप्पणिहितोति वुच्चति. चित्तं समं आदहति आरम्मणे ठपेतीति समाधि. अरियेहि समापज्जितब्बतो समापत्ति. सेसमेत्थ वुत्तनयमेव. एत्थ च विमोक्खत्तिकेन च समाधित्तिकेन च अरियमग्गोव वुत्तो. समापत्तित्तिकेन पन फलसमापत्ति. तेसु यंकिञ्चि एकम्पि पदं गहेत्वा ‘‘अहं इमस्स लाभीम्ही’’ति भणन्तो पाराजिकोव होति.

तिस्सो विज्जाति पुब्बेनिवासानुस्सति, दिब्बचक्खु, आसवानं खये ञाणन्ति. तत्थ एकिस्सापि नामं गहेत्वा ‘‘अहं इमिस्सा विज्जाय लाभीम्ही’’ति भणन्तो पाराजिको होति. सङ्खेपट्ठकथायं पन ‘‘विज्जानं लाभीम्ही’ति भणन्तोपि ‘तिस्सन्नं विज्जानं लाभीम्ही’ति भणन्तोपि पाराजिको वा’’ति वुत्तं. मग्गभावनापदभाजने वुत्ता सत्ततिंसबोधिपक्खियधम्मा मग्गसम्पयुत्ता लोकुत्तराव इधाधिप्पेता. तस्मा लोकुत्तरानं सतिपट्ठानानं सम्मप्पधानानं इद्धिपादानं इन्द्रियानं बलानं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्स लाभीम्हीति वदतो पाराजिकन्ति महाअट्ठकथायं वुत्तं. महापच्चरियादीसु पन ‘‘सतिपट्ठानानं लाभीम्ही’ति एवं एकेककोट्ठासवसेनापि ‘कायानुपस्सनासतिपट्ठानस्स लाभीम्ही’ति एवं तत्थ एकेकधम्मवसेनापि वदतो पाराजिकमेवा’’ति वुत्तं तम्पि समेति. कस्मा? मग्गक्खणुप्पन्नेयेव सन्धाय वुत्तत्ता. फलसच्छिकिरियायपि एकेकफलवसेन पाराजिकं वेदितब्बं.

रागस्स पहानन्तिआदित्तिके किलेसप्पहानमेव वुत्तं. तं पन यस्मा मग्गेन विना नत्थि, ततियमग्गेन हि कामरागदोसानं पहानं, चतुत्थेन मोहस्स, तस्मा ‘‘रागो मे पहीनो’’तिआदीनि वदतोपि पाराजिकं वुत्तं.

रागा चित्तं विनीवरणतातिआदित्तिके लोकुत्तरचित्तमेव वुत्तं. तस्मा ‘‘रागा मे चित्तं विनीवरण’’न्तिआदीनि वदतोपि पाराजिकमेव.

सुञ्ञागारपदभाजने पन यस्मा झानेन अघटेत्वा ‘‘सुञ्ञागारे अभिरमामी’’ति वचनमत्तेन पाराजिकं नाधिप्पेतं, तस्मा ‘‘पठमेन झानेन सुञ्ञागारे अभिरती’’तिआदि वुत्तं. तस्मा यो झानेन घटेत्वा ‘‘इमिना नाम झानेन सुञ्ञागारे अभिरमामी’’ति वदति, अयमेव पाराजिको होतीति वेदितब्बो.

या च ‘‘ञाण’’न्ति इमस्स पदभाजने अम्बट्ठसुत्तादीसु (दी. नि. १.२५४ आदयो) वुत्तासु अट्ठसु विज्जासु विपस्सनाञाणमनोमयिद्धिइद्धिविधदिब्बसोतचेतोपरियञाणभेदा पञ्च विज्जा न आगता, तासु एका विपस्सनाव पाराजिकवत्थु न होति, सेसा होन्तीति वेदितब्बा. तस्मा ‘‘विपस्सनाय लाभीम्ही’’तिपि ‘‘विपस्सनाञाणस्स लाभीम्ही’’तिपि वदतो पाराजिकं नत्थि. फुस्सदेवत्थेरो पन भणति – ‘‘इतरापि चतस्सो विज्जा ञाणेन अघटिता पाराजिकवत्थू न होन्ति. तस्मा ‘मनोमयस्स लाभीम्हि, इद्धिविधस्स, दिब्बाय सोतधातुया, चेतोपरियस्स लाभीम्ही’ति वदतोपि पाराजिकं नत्थी’’ति. तं तस्स अन्तेवासिकेहेव पटिक्खित्तं – ‘‘आचरियो न आभिधम्मिको भुम्मन्तरं न जानाति, अभिञ्ञा नाम चतुत्थज्झानपादकोव महग्गतधम्मो, झानेनेव इज्झति. तस्मा मनोमयस्स लाभीम्ही’ति वा ‘मनोमयञाणस्स लाभीम्ही’ति वा यथा वा तथा वा वदतु पाराजिकमेवा’’ति. एत्थ च किञ्चापि निब्बानं पाळिया अनागतं, अथ खो ‘‘निब्बानं मे पत्त’’न्ति वा ‘‘सच्छिकत’’न्ति वा वदतो पाराजिकमेव. कस्मा? निब्बानस्स निब्बत्तितलोकुत्तरत्ता. तथा ‘‘चत्तारि सच्चानि पटिविज्झिं पटिविद्धानि मया’’ति वदतोपि पाराजिकमेव. कस्मा? सच्चप्पटिवेधोति हि मग्गस्स परियायवचनं. यस्मा पन ‘‘तिस्सो पटिसम्भिदा कामावचरकुसलतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जन्ति, क्रियतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जन्ति, अत्थपटिसम्भिदा एतेसु चेव उप्पज्जति, चतूसु मग्गेसु चतूसु फलेसु च उप्पज्जती’’ति विभङ्गे (विभ. ७४६) वुत्तं. तस्मा ‘‘धम्मपटिसम्भिदाय लाभीम्ही’’ति वा, ‘‘निरुत्ति…पे… पटिभानपटिसम्भिदाय लाभीम्ही’’ति वा ‘‘लोकियअत्थपटिसम्भिदाय लाभीम्ही’’ति वा वुत्तेपि पाराजिकं नत्थि. ‘‘पटिसम्भिदानं लाभीम्ही’’ति वुत्ते न ताव सीसं ओतरति. ‘‘लोकुत्तरअत्थपटिसम्भिदाय लाभीम्ही’’ति वुत्ते पन पाराजिकं होति. सङ्खेपट्ठकथायं पन अत्थपटिसम्भिदाप्पत्तोम्हीति अविसेसेनापि वदतो पाराजिकं वुत्तं. कुरुन्दियम्पि ‘‘न मुच्चती’’ति वुत्तं. महाअट्ठकथायं पन ‘‘एत्तावता पाराजिकं नत्थि, एत्तावता सीसं न ओतरति, एत्तावता न पाराजिक’’न्ति विचारितत्ता न सक्का अञ्ञं पमाणं कातुन्ति.

‘‘निरोधसमापत्तिं समापज्जामी’’ति वा ‘‘लाभीम्हाहं तस्सा’’ति वा वदतोपि पाराजिकं नत्थि. कस्मा? निरोधसमापत्तिया नेव लोकियत्ता न लोकुत्तरत्ताति. सचे पनस्स एवं होति – ‘‘निरोधं नाम अनागामी वा खीणासवो वा समापज्जति, तेसं मं अञ्ञतरोति जानिस्सती’’ति ब्याकरोति, सो च नं तथा जानाति, पाराजिकन्ति महापच्चरिसङ्खेपट्ठकथासु वुत्तं. तं वीमंसित्वा गहेतब्बं.

‘‘अतीतभवे कस्सपसम्मासम्बुद्धकाले सोतापन्नोम्ही’’ति वदतोपि पाराजिकं नत्थि. अतीतक्खन्धानञ्हि परामट्ठत्ता सीसं न ओतरतीति. सङ्खेपट्ठकथायं पन ‘‘अतीते अट्ठसमापत्तिलाभीम्ही’’ति वदतो पाराजिकं नत्थि, कुप्पधम्मत्ता इध पन ‘‘अत्थि अकुप्पधम्मत्ताति केचि वदन्ती’’ति वुत्तं. तम्पि तत्थेव ‘‘अतीतत्तभावं सन्धाय कथेन्तस्स पाराजिकं न होति, पच्चुप्पन्नत्तभावं सन्धाय कथेन्तस्सेव होती’’ति पटिक्खित्तं.

सुद्धिकवारकथावण्णना

२००. एवं झानादीनि दस मातिकापदानि वित्थारेत्वा इदानि उत्तरिमनुस्सधम्मं उल्लपन्तो यं सम्पजानमुसावादं भणति, तस्स अङ्गं दस्सेत्वा तस्सेव वित्थारस्स वसेन चक्कपेय्यालं बन्धन्तो उल्लपनाकारञ्च आपत्तिभेदञ्च दस्सेतुं ‘‘तीहाकारेही’’तिआदिमाह. तत्थ सुद्धिकवारो वत्तुकामवारो पच्चयपटिसंयुत्तवारोति तयो महावारा. तेसु सुद्धिकवारे पठमज्झानं आदिं कत्वा याव मोहा चित्तं विनीवरणपदं, ताव एकमेकस्मिं पदे समापज्जिं, समापज्जामि, समापन्नो, लाभीम्हि, वसीम्हि, सच्छिकतं मयाति इमेसु छसु पदेसु एकमेकं पदं तीहाकारेहि, चतूहि, पञ्चहि, छहि, सत्तहाकारेहीति एवं पञ्चक्खत्तुं योजेत्वा सुद्धिकनयो नाम वुत्तो. ततो पठमञ्च झानं, दुतियञ्च झानन्ति एवं पठमज्झानेन सद्धिं एकमेकं पदं घटेन्तेन सब्बपदानि घटेत्वा तेनेव वित्थारेन खण्डचक्कं नाम वुत्तं. तञ्हि पुन आनेत्वा पठमज्झानादीहि न योजितं, तस्मा ‘‘खण्डचक्क’’न्ति वुच्चति. ततो दुतियञ्च झानं, ततियञ्च झानन्ति एवं दुतियज्झानेन सद्धिं एकमेकं पदं घटेत्वा पुन आनेत्वा पठमज्झानेन सद्धिं सम्बन्धित्वा तेनेव वित्थारेन बद्धचक्कं नाम वुत्तं. ततो यथा दुतियज्झानेन सद्धिं, एवं ततियज्झानादीहिपि सद्धिं, एकमेकं पदं घटेत्वा पुन आनेत्वा दुतियज्झानादीहि सद्धिं सम्बन्धित्वा तेनेव वित्थारेन अञ्ञानिपि एकूनतिंस बद्धचक्कानि वत्वा एकमूलकनयो निट्ठापितो. पाठो पन सङ्खेपेन दस्सितो, सो असम्मुय्हन्तेन वित्थारतो वेदितब्बो.

यथा च एकमूलको, एवं दुमूलकादयोपि सब्बमूलकपरियोसाना चतुन्नं सतानं उपरि पञ्चतिंस नया वुत्ता. सेय्यथिदं – द्विमूलका एकूनतिंस, तिमूलका अट्ठवीस, चतुमूलका सत्तवीस; एवं पञ्चमूलकादयोपि एकेकं ऊनं कत्वा याव तिंसमूलका, ताव वेदितब्बा. पाठे पन तेसं नामम्पि सङ्खिपित्वा ‘‘इदं सब्बमूलक’’न्ति तिंसमूलकनयो एको दस्सितो. यस्मा च सुञ्ञागारपदं झानेन अघटितं सीसं न ओतरति, तस्मा तं अनामसित्वा मोहा चित्तं विनीवरणपदपरियोसानायेव सब्बत्थ योजना दस्सिताति वेदितब्बा. एवं पठमज्झानादीनि पटिपाटिया वा उप्पटिपाटिया वा दुतियज्झानादीहि घटेत्वा वा अघटेत्वा वा समापज्जिन्तिआदिना नयेन उल्लपतो मोक्खो नत्थि, पाराजिकं आपज्जतियेवाति.

इमस्स अत्थस्स दस्सनवसेन वुत्ते च पनेतस्मिं सुद्धिकमहावारे अयं सङ्खेपतो अत्थवण्णना – तीहाकारेहीति सम्पजानमुसावादस्स अङ्गभूतेहि तीहि कारणेहि. पुब्बेवस्स होतीति पुब्बभागेयेव अस्स पुग्गलस्स एवं होति ‘‘मुसा भणिस्स’’न्ति. भणन्तस्स होतीति भणमानस्स होति. भणितस्स होतीति भणिते अस्स होति, यं वत्तब्बं तस्मिं वुत्ते होतीति अत्थो. अथ वा भणितस्साति वुत्तवतो निट्ठितवचनस्स होतीति. यो एवं पुब्बभागेपि जानाति, भणन्तोपि जानाति, पच्छापि जानाति, ‘‘मुसा मया भणित’’न्ति सो ‘‘पठमज्झानं समापज्जि’’न्ति भणन्तो पाराजिकं आपज्जतीति अयमेत्थ अत्थो दस्सितो. किञ्चापि दस्सितो, अथ खो अयमेत्थ विसेसो – पुच्छा ताव होति ‘‘‘मुसा भणिस्स’न्ति पुब्बभागो अत्थि, ‘मुसा मया भणित’न्ति पच्छाभागो नत्थि, वुत्तमत्तमेव हि कोचि पमुस्सति, किं तस्स पाराजिकं होति, न होती’’ति? सा एवं अट्ठकथासु विस्सज्जिता – पुब्बभागे ‘‘मुसा भणिस्स’’न्ति च भणन्तस्स ‘‘मुसा भणामी’’ति च जानतो पच्छाभागे ‘‘मुसा मया भणित’’न्ति न सक्का न भवितुं. सचेपि न होति पाराजिकमेव. पुरिममेव हि अङ्गद्वयं पमाणं. यस्सापि पुब्बभागे ‘‘मुसा भणिस्स’’न्ति आभोगो नत्थि, भणन्तो पन ‘‘मुसा भणामी’’ति जानाति, भणितेपि ‘‘मुसा मया भणित’’न्ति जानाति, सो आपत्तिया न कारेतब्बो. पुब्बभागो हि पमाणतरो. तस्मिं असति दवा भणितं वा रवा भणितं वा होती’’ति.

एत्थ च तंञाणता च ञाणसमोधानञ्च परिच्चजितब्बं. तंञाणता परिच्चजितब्बाति येन चित्तेन ‘‘मुसा भणिस्स’’न्ति जानाति, तेनेव ‘‘मुसा भणामी’’ति च ‘‘मुसा मया भणित’’न्ति च जानातीति एवं एकचित्तेनेव तीसु खणेसु जानातीति अयं तंञ्ञणता परिच्चजितब्बा, न हि सक्का तेनेव चित्तेन तं चित्तं जानितुं यथा न सक्का तेनेव असिना सो असि छिन्दितुन्ति. पुरिमं पुरिमं पन चित्तं पच्छिमस्स पच्छिमस्स चित्तस्स तथा उप्पत्तिया पच्चयो हुत्वा निरुज्झति. तेनेतं वुच्चति –

‘‘पमाणं पुब्बभागोव, तस्मिं सति न हेस्सति;

सेसद्वयन्ति नत्थेत, मिति वाचा तिवङ्गिका’’ति.

‘‘ञाणसमोधानं परिच्चजितब्ब’’न्ति एतानि तीणि चित्तानि एकक्खणे उप्पज्जन्तीति न गहेतब्बानि. इदञ्हि चित्तं नाम –

अनिरुद्धम्हि पठमे, न उप्पज्जति पच्छिमं;

निरन्तरुप्पज्जनतो, एकं विय पकासति.

इतो परं पन य्वायं ‘‘पठमं झानं समापज्जि’’न्ति सम्पजानमुसा भणति, यस्मा सो ‘‘नत्थि मे पठमं झान’’न्ति एवंदिट्ठिको होति, तस्स हि अत्थेवायं लद्धि. तथा ‘‘नत्थि मे पठमं झान’’न्ति एवमस्स खमति चेव रुच्चति च. एवंसभावमेव चस्स चित्तं ‘‘नत्थि मे पठमं झान’’न्ति. यदा पन मुसा वत्तुकामो होति, तदा तं दिट्ठिं वा दिट्ठिया सह खन्तिं वा दिट्ठिखन्तीहि सद्धिं रुचिं वा, दिट्ठिखन्तिरुचीहि सद्धिं भावं वा विनिधाय निक्खिपित्वा पटिच्छादेत्वा अभूतं कत्वा भणति, तस्मा तेसम्पि वसेन अङ्गभेदं दस्सेतुं ‘‘चतूहाकारेही’’तिआदि वुत्तं. परिवारे च ‘‘अट्ठङ्गिको मुसावादो’’ति (पटि. ३२८) वुत्तत्ता तत्थ अधिप्पेताय सञ्ञाय सद्धिं अञ्ञोपि इध ‘‘अट्ठहाकारेही’’ति एको नयो योजेतब्बो.

एत्थ च विनिधाय दिट्ठिन्ति बलवधम्मविनिधानवसेनेतं वुत्तं. विनिधाय खन्तिन्तिआदीनि ततो दुब्बलदुब्बलानं विनिधानवसेन. विनिधाय सञ्ञन्ति इदं पनेत्थ सब्बदुब्बलधम्मविनिधानं. सञ्ञामत्तम्पि नाम अविनिधाय सम्पजानमुसा भासिस्सतीति नेतं ठानं विज्जति. यस्मा पन ‘‘समापज्जिस्सामी’’तिआदिना अनागतवचनेन पाराजिकं न होति, तस्मा ‘‘समापज्जि’’न्तिआदीनि अतीतवत्तमानपदानेव पाठे वुत्तानीति वेदितब्बानि.

२०७. इतो परं सब्बम्पि इमस्मिं सुद्धिकमहावारे उत्तानत्थमेव. न हेत्थ तं अत्थि – यं इमिना विनिच्छयेन न सक्का भवेय्य विञ्ञातुं, ठपेत्वा किलेसप्पहानपदस्स पदभाजने ‘‘रागो मे चत्तो वन्तो’’तिआदीनं पदानं अत्थं. स्वायं वुच्चति – एत्थ हि चत्तोति इदं सकभावपरिच्चजनवसेन वुत्तं. वन्तोति इदं पुन अनादियनभावदस्सनवसेन. मुत्तोति इदं सन्ततितो विमोचनवसेन. पहीनोति इदं मुत्तस्सापि क्वचि अनवट्ठानदस्सनवसेन. पटिनिस्सट्ठोति इदं पुब्बे आदिन्नपुब्बस्स पटिनिस्सग्गदस्सनवसेन. उक्खेटितोति इदं अरियमग्गेन उत्तासितत्ता पुन अनल्लीयनभावदस्सनवसेन. स्वायमत्थो सद्दसत्थतो परियेसितब्बो. समुक्खेटितोति इदं सुट्ठु उत्तासेत्वा अणुसहगतस्सापि पुन अनल्लीयनभावदस्सनवसेन वुत्तन्ति.

सुद्धिकवारकथा निट्ठिता.

वत्तुकामवारकथा

२१५. वत्तुकामवारेपि ‘‘तीहाकारेही’’तिआदीनं अत्थो, वारपेय्यालप्पभेदो च सब्बो इध वुत्तनयेनेव वेदितब्बो. केवलञ्हि यं ‘‘मया विरज्झित्वा अञ्ञं वत्तुकामेन अञ्ञं वुत्तं, तस्मा नत्थि मय्हं आपत्ती’’ति एवं ओकासगवेसकानं पापपुग्गलानं ओकासनिसेधनत्थं वुत्तो. यथेव हि ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो ‘‘धम्मं पच्चक्खामी’’तिआदीसु सिक्खापच्चक्खानपदेसु यं वा तं वा वदन्तोपि खेत्ते ओतिण्णत्ता सिक्खापच्चक्खातकोव होति; एवं पठमज्झानादीसु उत्तरिमनुस्सधम्मपदेसु यंकिञ्चि एकं वत्तुकामो ततो अञ्ञं यं वा तं वा वदन्तोपि खेत्ते ओतिण्णत्ता पाराजिकोव होति. सचे यस्स वदति, सो तमत्थं तङ्खणञ्ञेव जानाति. जाननलक्खणञ्चेत्थ सिक्खापच्चक्खाने वुत्तनयेनेव वेदितब्बं.

अयं पन विसेसो – सिक्खापच्चक्खानं हत्थमुद्दाय सीसं न ओतरति. इदं अभूतारोचनं हत्थमुद्दायपि ओतरति. यो हि हत्थविकारादीहिपि अङ्गपच्चङ्गचोपनेहि अभूतं उत्तरिमनुस्सधम्मं विञ्ञत्तिपथे ठितस्स पुग्गलस्स आरोचेति, सो च तमत्थं जानाति, पाराजिकोव होति. अथ पन यस्स आरोचेति, सो न जानाति ‘‘कि अयं भणती’’ति, संसयं वा आपज्जति, चिरं वीमंसित्वा वा पच्छा जानाति, अप्पटिविजानन्तो इच्चेव सङ्ख्यं गच्छति. एवं अप्पटिविजानन्तस्स वुत्ते थुल्लच्चयं होति. यो पन झानादीनि अत्तनो अधिगमवसेन वा उग्गहपरिपुच्छादिवसेन वा न जानाति, केवलं झानन्ति वा विमोक्खोति वा वचनमत्तमेव सुतं होति, सोपि तेन वुत्ते ‘‘झानं किर समापज्जिन्ति एस वदती’’ति यदि एत्तकमत्तम्पि जानाति, जानातिच्चेव सङ्ख्यं गच्छति. तस्स वुत्ते पाराजिकमेव. सेसो एकस्स वा द्विन्नं वा बहूनं वा नियमितानियमितवसेन विसेसो सब्बो सिक्खापच्चक्खानकथायं वुत्तनयेनेव वेदितब्बोति.

वत्तुकामवारकथा निट्ठिता.

पच्चयपटिसंयुत्तवारकथा

२२०. पच्चयपटिसंयुत्तवारेपि – सब्बं वारपेय्यालभेदं पुब्बे आगतपदानञ्च अत्थं वुत्तनयेनेव ञत्वा पाळिक्कमो ताव एवं जानितब्बो. एत्थ हि ‘‘यो ते विहारे वसि, यो ते चीवरं परिभुञ्जि, यो ते पिण्डपातं परिभुञ्जि, यो ते सेनासनं परिभुञ्जि, यो ते गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जी’’ति इमे पञ्च पच्चत्तवचनवारा, ‘‘येन ते विहारो परिभुत्तो’’तिआदयो पञ्च करणवचनवारा, ‘‘यं त्वं आगम्म विहारं अदासी’’तिआदयो पञ्च उपयोगवचनवारा वुत्ता, तेसं वसेन इध वुत्तेन सुञ्ञागारपदेन सद्धिं पुब्बे वुत्तेसु पठमज्झानादीसु सब्बपदेसु वारपेय्यालभेदो वेदितब्बो. ‘‘यो ते विहारे, येन ते विहारो, यं त्वं आगम्म विहार’’न्ति एवं परियायेन वुत्तत्ता पन ‘‘अह’’न्ति च अवुत्तत्ता पटिविजानन्तस्स वुत्तेपि इध थुल्लच्चयं, अपटिविजानन्तस्स दुक्कटन्ति अयमेत्थ विनिच्छयो.

अनापत्तिभेदकथा

एवं वित्थारवसेन आपत्तिभेदं दस्सेत्वा इदानि अनापत्तिं दस्सेन्तो ‘‘अनापत्ति अधिमानेना’’तिआदिमाह. तत्थ अधिमानेनाति अधिगतमानेन समुदाचरन्तस्स अनापत्ति. अनुल्लपनाधिप्पायस्साति कोहञ्ञे इच्छाचारे अठत्वा अनुल्लपनाधिप्पायस्स सब्रह्मचारीनं सन्तिके अञ्ञं ब्याकरोन्तस्स अनापत्ति. उम्मत्तकादयो पुब्बे वुत्तनयाएव. इध पन आदिकम्मिका वग्गुमुदातीरिया भिक्खू. तेसं अनापत्तीति.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु इदं सिक्खापदं तिसमुट्ठानं – हत्थमुद्दाय आरोचेन्तस्स कायचित्ततो, वचीभेदेन आरोचेन्तस्स वाचाचित्ततो, उभयं करोन्तस्स कायवाचाचित्ततो समुट्ठाति. किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनं हसन्तोपि हि सोमनस्सिको उल्लपति भायन्तोपि मज्झत्तोपीति.

विनीतवत्थुवण्णना

२२३. विनीतवत्थूसु – अधिमानवत्थु अनुपञ्ञत्तियं वुत्तनयमेव.

दुतियवत्थुस्मिं पणिधायाति पत्थनं कत्वा. एवं मं जनो सम्भावेस्सतीति एवं अरञ्ञे वसन्तं मं जनो अरहत्ते वा सेक्खभूमियं वा सम्भावेस्सति, ततो लोकस्स सक्कतो भविस्सामि गरुकतो मानितो पूजितोति. आपत्ति दुक्कटस्साति एवं पणिधाय ‘‘अरञ्ञे वसिस्सामी’’ति गच्छन्तस्स पदवारे पदवारे दुक्कटं. तथा अरञ्ञे कुटिकरणचङ्कमननिसीदननिवासनपावुरणादीसु सब्बकिच्चेसु पयोगे पयोगे दुक्कटं. तस्मा एवं अरञ्ञे न वसितब्बं. एवं वसन्तो हि सम्भावनं लभतु वा मा वा दुक्कटं आपज्जति. यो पन समादिन्नधुतङ्गो ‘‘धुतङ्गं रक्खिस्सामी’’ति वा ‘‘गामन्ते मे वसतो चित्तं विक्खिपति, अरञ्ञं सप्पाय’’न्ति चिन्तेत्वा वा ‘‘अद्धा अरञ्ञे तिण्णं विवेकानं अञ्ञतरं पापुणिस्सामी’’ति वा ‘‘अरञ्ञं पविसित्वा अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वा ‘‘अरञ्ञवासो नाम भगवता पसत्थो, मयि च अरञ्ञे वसन्ते बहू सब्रह्मचारिनो गामन्तं हित्वा आरञ्ञका भविस्सन्ती’’ति वा एवं अनवज्जवासं वसितुकामो होति, तेन वसितब्बं.

ततियवत्थुस्मिम्पि – ‘‘अभिक्कन्तादीनि सण्ठपेत्वा पिण्डाय चरिस्सामी’’ति निवासनपारुपनकिच्चतो पभुति याव भोजनपरियोसानं ताव पयोगे पयोगे दुक्कटं. सम्भावनं लभतु वा मा वा दुक्कटमेव. खन्धकवत्तसेखियवत्तपरिपूरणत्थं पन सब्रह्मचारीनं दिट्ठानुगतिआपज्जनत्थं वा पासादिकेहि अभिक्कमपटिक्कमादीहि पिण्डाय पविसन्तो अनुपवज्जो विञ्ञूनन्ति.

चतुत्थपञ्चमवत्थूसु – ‘‘यो ते विहारे वसी’’ति एत्थ वुत्तनयेनेव ‘‘अह’’न्ति अवुत्तत्ता पाराजिकं नत्थि. अत्तुपनायिकमेव हि समुदाचरन्तस्स पाराजिकं वुत्तं.

पणिधाय चङ्कमीतिआदीनि हेट्ठा वुत्तनयानेव.

संयोजनवत्थुस्मिं – संयोजना पहीनातिपि ‘‘दस संयोजना पहीना’’तिपि ‘‘एकं संयोजनं पहीन’’न्तिपि वदतो किलेसप्पहानमेव आरोचितं होति, तस्मा पाराजिकं.

२२४. रहोवत्थूसु – रहो उल्लपतीति ‘‘रहोगतो अरहा अह’’न्ति वदति, न मनसा चिन्तितमेव करोति. तेनेत्थ दुक्कटं वुत्तं.

विहारवत्थु उपट्ठानवत्थु च वुत्तनयमेव.

२२५. न दुक्करवत्थुस्मिं – तस्स भिक्खुनो अयं लद्धि – ‘‘अरियपुग्गलाव भगवतो सावका’’ति. तेनाह – ‘‘ये खो ते भगवतो सावका ते एवं वदेय्यु’’न्ति. यस्मा चस्स अयमधिप्पायो – ‘‘सीलवता आरद्धविपस्सकेन न दुक्करं अञ्ञं ब्याकातुं, पटिबलो सो अरहत्तं पापुणितु’’न्ति. तस्मा ‘‘अनुल्लपनाधिप्पायो अह’’न्ति आह.

वीरियवत्थुस्मिं आराधनीयोति सक्का आराधेतुं सम्पादेतुं निब्बत्तेतुन्ति अत्थो. सेसं वुत्तनयमेव.

मच्चुवत्थुस्मिं सो भिक्खु ‘‘यस्स विप्पटिसारो उप्पज्जति, सो भायेय्य. मय्हं पन अविप्पटिसारवत्थुकानि परिसुद्धानि सीलानि, स्वाहं किं मरणस्स भायिस्सामी’’ति एतमत्थवसं पटिच्च ‘‘नाहं आवुसो मच्चुनो भायामी’’ति आह. तेनस्स अनापत्ति.

विप्पटिसारवत्थुस्मिम्पि एसेव नयो. ततो परानि तीणि वत्थूनि वीरियवत्थुसदिसानेव.

वेदनावत्थूसुपठमस्मिं ताव सो भिक्खु पटिसङ्खानबलेन अधिवासनखन्तियं ठत्वा ‘‘नावुसो सक्का येन वा तेन वा अधिवासेतु’’न्ति आह. तेनस्स अनापत्ति.

दुतिये पन अत्तुपनायिकं अकत्वा ‘‘नावुसो सक्का पुथुज्जनेना’’ति परियायेन वुत्तत्ता थुल्लच्चयं.

२२६. ब्राह्मणवत्थूसुसो किर ब्राह्मणो न केवलं ‘‘आयन्तु भोन्तो अरहन्तो’’ति आह. यं यं पनस्स वचनं मुखतो निग्गच्छति, सब्बं ‘‘अरहन्तानं आसनानि पञ्ञपेथ, पादोदकं देथ, अरहन्तो पादे धोवन्तू’’ति अरहन्तवादपटिसंयुत्तंयेव. तं पनस्स पसादभञ्ञं सद्धाचरितत्ता अत्तनो सद्धाबलेन समुस्साहितस्स वचनं. तस्मा भगवा ‘‘अनापत्ति, भिक्खवे, पसादभञ्ञे’’ति आह. एवं वुच्चमानेन पन भिक्खुना न हट्ठतुट्ठेनेव पच्चया परिभुञ्जितब्बा, ‘‘अरहत्तसम्पापिकं पटिपदं परिपूरेस्सामी’’ति एवं योगो करणीयोति.

अञ्ञब्याकरणवत्थूनिसंयोजनवत्थुसदिसानेव. अगारवत्थुस्मिं सो भिक्खु गिहिभावे अनत्थिकताय अनपेक्खताय ‘‘अभब्बो खो आवुसो मादिसो’’ति आह, न उल्लपनाधिप्पायेन. तेनस्स अनापत्ति.

२२७. आवटकामवत्थुस्मिं सो भिक्खु वत्थुकामेसु च किलेसकामेसु च लोकियेनेव आदीनवदस्सनेन निरपेक्खो. तस्मा ‘‘आवटा मे आवुसो कामा’’ति आह. तेनस्स अनापत्ति. एत्थ च आवटाति आवारिता निवारिता, पटिक्खित्ताति अत्थो.

अभिरतिवत्थुस्मिं सो भिक्खु सासने अनुक्कण्ठितभावेन उद्देसपरिपुच्छादीसु च अभिरतभावेन ‘‘अभिरतो अहं आवुसो परमाय अभिरतिया’’ति आह, न उल्लपनाधिप्पायेन. तेनस्स अनापत्ति.

पक्कमनवत्थुस्मिं यो इमम्हा आवासा पठमं पक्कमिस्सतीति एवं आवासं वा मण्डपं वा सीमं वा यंकिञ्चि ठानं परिच्छिन्दित्वा कताय कतिकाय यो ‘‘मं अरहाति जानन्तू’’ति तम्हा ठाना पठमं पक्कमति, पाराजिको होति. यो पन आचरियुपज्झायानं वा किच्चेन मातापितूनं वा केनचिदेव करणीयेन भिक्खाचारत्थं वा उद्देसपरिपुच्छानं वा अत्थाय अञ्ञेन वा तादिसेन करणीयेन तं ठानं अतिक्कमित्वा गच्छति, अनापत्ति. सचेपिस्स एवं गतस्स पच्छा इच्छाचारो उप्पज्जति ‘‘न दानाहं तत्थ गमिस्सामि एवं मं अरहाति सम्भावेस्सन्ती’’ति अनापत्तियेव.

योपि केनचिदेव करणीयेन तं ठानं पत्वा सज्झायमनसिकारादिवसेन अञ्ञविहितो वा हुत्वा चोरादीहि वा अनुबद्धो मेघं वा उट्ठितं दिस्वा अनोवस्सकं पविसितुकामो तं ठानं अतिक्कमति, अनापत्ति. यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जति, पदगमनेनेव आपज्जति. तम्पि येहि सह कतिका कता, तेहि सद्धिं अपुब्बंअचरिमं गच्छन्तो नापज्जति. एवं गच्छन्ता हि सब्बेपि अञ्ञमञ्ञं रक्खन्ति. सचेपि मण्डपरुक्खमूलादीसु किञ्चि ठानं परिच्छिन्दित्वा ‘‘यो एत्थ निसीदति वा चङ्कमति वा, तं अरहाति जानिस्साम’’ पुप्फानि वा ठपेत्वा ‘‘यो इमानि गहेत्वा पूजं करिस्सति, तं अरहाति जानिस्सामा’’तिआदिना नयेन कतिका कता होति, तत्रापि इच्छाचारवसेन तथा करोन्तस्स पाराजिकमेव. सचेपि उपासकेन अन्तरामग्गे विहारो वा कतो होति, चीवरादीनि वा ठपितानि होन्ति, ‘‘ये अरहन्तो ते इमस्मिं विहारे वसन्तु, चीवरादीनि च गण्हन्तू’’ति. तत्रापि इच्छाचारवसेन वसन्तस्स वा चीवरादीनि वा गण्हन्तस्स पाराजिकमेव. एतं पन अधम्मिककतिकवत्तं, तस्मा न कातब्बं, अञ्ञं वा एवरूपं ‘‘इमस्मिं तेमासब्भन्तरे सब्बेव आरञ्ञका होन्तु, पिण्डपातिकङ्गादिअवसेसधुतङ्गधरा वा अथ वा सब्बेव खीणासवा होन्तू’’ति एवमादि. नानावेरज्जका हि भिक्खू सन्निपतन्ति. तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति. तस्मा एवरूपम्पि वत्तं न कातब्बं. ‘‘इमं तेमासं सब्बेहेव न उद्दिसितब्बं, न परिपुच्छितब्बं, न पब्बाजेतब्बं, मूगब्बतं गण्हितब्बं, बहि सीमट्ठस्सापि सङ्घलाभो दातब्बो’’ति एवमादिकं पन न कातब्बमेव.

२२८. लक्खणसंयुत्ते य्वायं आयस्मा च लक्खणोति लक्खणत्थेरो वुत्तो, एस जटिलसहस्सस्स अब्भन्तरे एहिभिक्खूपसम्पदाय उपसम्पन्नो आदित्तपरियायावसाने अरहत्तप्पत्तो एको महासावकोति वेदितब्बो. यस्मा पनेस लक्खणसम्पन्नेन सब्बाकारपरिपूरेन ब्रह्मसमेन अत्तभावेन समन्नागतो, तस्मा लक्खणोति सङ्खं गतो. महामोग्गल्लानत्थेरो पन पब्बजितदिवसतो सत्तमे दिवसे अरहत्तप्पत्तो दुतियो अग्गसावको.

सितं पात्वाकासीति मन्दहसितं पातुअकासि, पकासयि दस्सेसीति वुत्तं होति. किं पन दिस्वा थेरो सितं पात्वाकासीति? उपरि पाळियं आगतं अट्ठिकसङ्खलिकं एकं पेतलोके निब्बत्तं सत्तं दिस्वा, तञ्च खो दिब्बेन चक्खुना, न पसादचक्खुना. पसादचक्खुस्स हि एते अत्तभावा न आपाथं आगच्छन्ति. एवरूपं पन अत्तभावं दिस्वा कारुञ्ञे कातब्बे कस्मा सितं पात्वाकासीति? अत्तनो च बुद्धञाणस्स च सम्पत्तिसमनुस्सरणतो. तञ्हि दिस्वा थेरो ‘‘अदिट्ठसच्चेन नाम पुग्गलेन पटिलभितब्बा एवरूपा अत्तभावा मुत्तो अहं, लाभा वत मे, सुलद्धं वत मे’’ति अत्तनो च सम्पत्तिं अनुस्सरित्वा ‘‘अहो बुद्धस्स भगवतो ञाणसम्पत्ति, यो ‘कम्मविपाको, भिक्खवे, अचिन्तेय्यो; न चिन्तेतब्बो’ति (अ. नि. ४.७७) देसेसि, पच्चक्खं वत कत्वा बुद्धा देसेन्ति, सुप्पटिविद्धा बुद्धानं धम्मधातू’’ति एवं बुद्धञाणसम्पत्तिञ्च सरित्वा सितं पात्वाकासीति. यस्मा पन खीणासवा नाम न अकारणा सितं पातुकरोन्ति, तस्मा तं लक्खणत्थेरो पुच्छि – ‘‘को नु खो आवुसो मोग्गल्लान हेतु, को पच्चयो सितस्स पातुकम्माया’’ति. थेरो पन यस्मा येहि अयं उपपत्ति सामं अदिट्ठा, ते दुस्सद्धापया होन्ति, तस्मा भगवन्तं सक्खिं कत्वा ब्याकातुकामताय ‘‘अकालो खो, आवुसो’’तिआदिमाह. ततो भगवतो सन्तिके पुट्ठो ‘‘इधाहं आवुसो’’तिआदिना नयेन ब्याकासि.

तत्थ अट्ठिकसङ्खलिकन्ति सेतं निम्मंसलोहितं अट्ठिसङ्घातं. गिज्झापि काकापि कुललापीति एतेपि यक्खगिज्झा चेव यक्खकाका च यक्खकुलला च पच्चेतब्बा. पाकतिकानं पन गिज्झादीनं आपाथम्पि एतं रूपं नागच्छति. अनुपतित्वा अनुपतित्वाति अनुबन्धित्वा अनुबन्धित्वा. वितुडेन्तीति विनिविज्झित्वा गच्छन्ति. वितुदेन्तीति वा पाठो, असिधारूपमेहि तिखिणेहि लोहतुण्डेहि विज्झन्तीति अत्थो. सा सुदं अट्टस्सरं करोतीति एत्थ सुदन्ति निपातो, सा अट्ठिकसङ्खलिका अट्टस्सरं आतुरस्सरं करोतीति अत्थो. अकुसलविपाकानुभवनत्थं किर योजनप्पमाणापि तादिसा अत्तभावा निब्बत्तन्ति, पसादुस्सदा च होन्ति पक्कगण्डसदिसा; तस्मा सा अट्ठिकसङ्खलिका बलववेदनातुरा तादिसं सरमकासीति. एवञ्च पन वत्वा पुन आयस्मा महामोग्गल्लानो ‘‘वट्टगामिकसत्ता नाम एवरूपा अत्तभावा न मुच्चन्ती’’ति सत्तेसु कारुञ्ञं पटिच्च उप्पन्नं धम्मसंवेगं दस्सेन्तो ‘‘तस्स मय्हं आवुसो एतदहोसि; अच्छरियं वत भो’’तिआदिमाह.

भिक्खू उज्झायन्तीति येसं सा पेतूपपत्ति अप्पच्चक्खा, ते उज्झायन्ति. भगवा पन थेरस्सानुभावं पकासेन्तो ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ती’’तिआदिमाह. तत्थ चक्खु भूतं जातं उप्पन्नं तेसन्ति चक्खुभूता; भूतचक्खुका उप्पन्नचक्खुका, चक्खुं उप्पादेत्वा, विहरन्तीति अत्थो. दुतियपदेपि एसेव नयो. यत्र हि नामाति एत्थ यत्राति कारणवचनं. तत्रायमत्थयोजना; यस्मा नाम सावकोपि एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति, तस्मा अवोचुम्ह – ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ति, ञाणभूता वत भिक्खवे सावका विहरन्ती’’ति.

पुब्बेव मे सो भिक्खवे सत्तो दिट्ठोति बोधिमण्डे सब्बञ्ञुतञाणप्पटिवेधेन अप्पमाणेसु चक्कवाळेसु अप्पमाणे सत्तनिकाये भवगतियोनिठितिनिवासे च पच्चक्खं करोन्तेन मया पुब्बेव सो सत्तो दिट्ठोति वदति.

गोघातकोति गावो वधित्वा वधित्वा अट्ठितो मंसं मोचेत्वा विक्किणित्वा जीविककप्पनकसत्तो. तस्सेव कम्मस्स विपाकावसेसेनाति तस्स नानाचेतनाहि आयूहितस्स अपरापरियकम्मस्स. तत्र हि याय चेतनाय नरके पटिसन्धि जनिता, तस्सा विपाके परिक्खीणे अवसेसकम्मं वा कम्मनिमित्तं वा आरम्मणं कत्वा पुन पेतादीसु पटिसन्धि निब्बत्तति, तस्मा सा पटिसन्धि कम्मसभागताय वा आरम्मणसभागताय वा ‘‘तस्सेव कम्मस्स विपाकावसेसो’’ति वुच्चति. अयञ्च सत्तो एवं उपपन्नो. तेनाह – ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति. तस्स किर नरका चवनकाले निम्मंसकतानं गुन्नं अट्ठिरासि एव निमित्तं अहोसि. सो पटिच्छन्नम्पि तं कम्मं विञ्ञूनं पाकटं विय करोन्तो अट्ठिसङ्खलिकपेतो जातो.

२२९. मंसपेसिवत्थुस्मिं गोघातकोति गोमंसपेसियो कत्वा सुक्खापेत्वा वल्लूरविक्कयेन अनेकानि वस्सानि जीविकं कप्पेसि. तेनस्स नरका चवनकाले मंसपेसियेव निमित्तं अहोसि. सो मंसपेसिपेतो जातो.

मंसपिण्डवत्थुस्मिं सो साकुणिको सकुणे गहेत्वा विक्किणनकाले निप्पक्खचम्मे मंसपिण्डमत्ते कत्वा विक्किणन्तो जीविकं कप्पेसि. तेनस्स नरका चवनकाले मंसपिण्डोव निमित्तं अहोसि. सो मंसपिण्डपेतो जातो.

निच्छविवत्थुस्मिं तस्स ओरब्भिकस्स एळके वधित्वा निच्चम्मे कत्वा कप्पितजीविकस्स पुरिमनयेनेव निच्चम्मं एळकसरीरं निमित्तमहोसि. सो निच्छविपेतो जातो.

असिलोमवत्थुस्मिं सो सूकरिको दीघरत्तं निवापपुट्ठे सूकरे असिना वधित्वा वधित्वा दीघरत्तं जीविकं कप्पेसि. तेनस्स उक्खित्तासिकभावोव निमित्तं अहोसि. तस्मा असिलोमपेतो जातो.

सत्तिलोमवत्थुस्मिं सो मागविको एकं मिगञ्च सत्तिञ्च गहेत्वा वनं गन्त्वा तस्स मिगस्स समीपं आगतागते मिगे सत्तिया विज्झित्वा मारेसि, तस्स सत्तिया विज्झनकभावोयेव निमित्तं अहोसि. तस्मा सत्तिलोमपेतो जातो.

उसुलोमवत्थुस्मिं कारणिकोति राजापराधिके अनेकाहि कारणाहि पीळेत्वा अवसाने कण्डेन विज्झित्वा मारणकपुरिसो. सो किर असुकस्मिं पदेसे विद्धो मरतीति ञत्वाव विज्झति. तस्सेवं जीविकं कप्पेत्वा नरके उप्पन्नस्स ततो पक्कावसेसेन इधूपपत्तिकाले उसुना विज्झनभावोयेव निमित्तं अहोसि. तस्मा उसुलोमपेतो जातो.

सूचिलोमवत्थुस्मिं सारथीति अस्सदमको. गोदमकोतिपि कुरुन्दट्ठकथायंवुत्तं. तस्स पतोदसूचिया विज्झनभावोयेव निमित्तं अहोसि. तस्मा सूचिलोमपेतो जातो.

दुतियसूचिलोमवत्थुस्मिं सूचकोति पेसुञ्ञकारको. सो किर मनुस्से अञ्ञमञ्ञञ्च भिन्दि. राजकुले च ‘‘इमस्स इमं नाम अत्थि, इमिना इदं नाम कत’’न्ति सूचेत्वा सूचेत्वा अनयब्यसनं पापेसि. तस्मा यथानेन सूचेत्वा मनुस्सा भिन्ना, तथा सूचीहि भेदनदुक्खं पच्चनुभोतुं कम्ममेव निमित्तं कत्वा सूचिलोमपेतो जातो.

अण्डभारितवत्थुस्मिं गामकूटोति विनिच्छयामच्चो. तस्स कम्मसभागताय कुम्भमत्ता महाघटप्पमाणा अण्डा अहेसुं. सो हि यस्मा रहो पटिच्छन्न ठाने लञ्जं गहेत्वा कूटविनिच्छयेन पाकटं दोसं करोन्तो सामिके अस्सामिके अकासि. तस्मास्स रहस्सं अङ्गं पाकटं निब्बत्तं. यस्मा दण्डं पट्ठपेन्तो परेसं असय्हं भारं आरोपेसि, तस्मास्स रहस्सङ्गं असय्हभारो हुत्वा निब्बत्तं. यस्मा यस्मिं ठाने ठितेन समेन भवितब्बं, तस्मिं ठत्वा विसमो अहोसि, तस्मास्स रहस्सङ्गे विसमा निसज्जा अहोसीति.

पारदारिकवत्थुस्मिं सो सत्तो परस्स रक्खितं गोपितं सस्सामिकं फस्सं फुसन्तो मीळ्हसुखेन कामसुखेन चित्तं रमयित्वा कम्मसभागताय गूथफस्सं फुसन्तो दुक्खमनुभवितुं तत्थ निब्बत्तो. दुट्ठब्राह्मणवत्थु पाकटमेव.

२३०. निच्छवित्थिवत्थुस्मिं यस्मा मातुगामो नाम अत्तनो फस्से अनिस्सरो, सा च तं सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेसि, तस्मा कम्मसभागताय सुखसम्फस्सा धंसित्वा दुक्खसम्फस्सं अनुभवितुं निच्छवित्थी हुत्वा उपपन्ना.

मङ्गुलित्थिवत्थुस्मिं मङ्गुलिन्ति विरूपं दुद्दसिकं बीभच्छं, सा किर इक्खणिकाकम्मं यक्खदासिकम्मं करोन्ती ‘‘इमिना च इमिना च एवं बलिकम्मे कते अयं नाम तुम्हाकं वड्ढि भविस्सती’’ति महाजनस्स गन्धपुप्फादीनि वञ्चनाय गहेत्वा महाजनं दुद्दिट्ठिं मिच्छादिट्ठिं गण्हापेसि, तस्मा ताय कम्मसभागताय गन्धपुप्फादीनं थेनितत्ता दुग्गन्धा दुद्दस्सनस्स गाहितत्ता दुद्दसिका विरूपा बीभच्छा हुत्वा निब्बत्ता.

ओकिलिनिवत्थुस्मिं उप्पक्कं ओकिलिनिं ओकिरिनिन्ति सा किर अङ्गारचितके निपन्ना विप्फन्दमाना विपरिवत्तमाना पच्चति, तस्मा उप्पक्का चेव होति खरेन अग्गिना पक्कसरीरा; ओकिलिनी च किलिन्नसरीरा बिन्दुबिन्दूनि हिस्सा सरीरतो पग्घरन्ति. ओकिरिनी च अङ्गारसम्परिकिण्णा, तस्सा हि हेट्ठतोपि किंसुकपुप्फवण्णा अङ्गारा, उभयपस्सेसुपि, आकासतोपिस्सा उपरि अङ्गारा पतन्ति, तेन वुत्तं – ‘‘उप्पक्कं ओकिलिनिं ओकिरिनि’’न्ति. सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरीति तस्सा किर कलिङ्गरञ्ञो एका नाटकिनी अङ्गारकटाहं समीपे ठपेत्वा गत्ततो उदकञ्च पुञ्छति, पाणिना च सेदं करोति. राजापि ताय सद्धिं कथञ्च करोति, परितुट्ठाकारञ्च दस्सेति. अग्गमहेसी तं असहमाना इस्सापकता हुत्वा अचिरपक्कन्तस्स रञ्ञो तं अङ्गारकटाहं गहेत्वा तस्सा उपरि अङ्गारे ओकिरि. सा तं कम्मं कत्वा तादिसंयेव विपाकं पच्चनुभवितुं पेतलोके निब्बत्ता.

चोरघातकवत्थुस्मिं सो रञ्ञो आणाय दीघरत्तं चोरानं सीसानि छिन्दित्वा पेतलोके निब्बत्तन्तो असीसकं कबन्धं हुत्वा निब्बत्ति.

भिक्खुवत्थुस्मिं पापभिक्खूति लामकभिक्खु. सो किर लोकस्स सद्धादेय्ये चत्तारो पच्चये परिभुञ्जित्वा कायवचीद्वारेहि असं यतो भिन्नाजीवो चित्तकेळिं कीळन्तो विचरि. ततो एकं बुद्धन्तरं निरये पच्चित्वा पेतलोके निब्बत्तन्तो भिक्खुसदिसेनेव अत्तभावेन निब्बत्ति. भिक्खुनी-सिक्खमाना-सामणेर-सामणेरीवत्थूसुपि अयमेव विनिच्छयो.

२३१. तपोदावत्थुस्मिं अच्छोदकोति पसन्नोदको. सीतोदकोति सीतलउदको. सातोदकोति मधुरोदको. सेतकोति परिसुद्धो निस्सेवालपणककद्दमो. सुप्पतित्थोति सुन्दरेहि तित्थेहि उपपन्नो. रमणीयोति रतिजनको. चक्कमत्तानीति रथचक्कप्पमाणानि. कुथिता सन्दतीति तत्रा सन्तत्ता हुत्वा सन्दति. यतायं भिक्खवेति यतो अयं भिक्खवे. सो दहोति सो रहदो. कुतो पनायं सन्दतीति? वेभारपब्बतस्स किर हेट्ठा भुम्मट्ठकनागानं पञ्चयोजनसतिकं नागभवनं देवलोकसदिसं मणिमयेन तलेन आरामुय्यानेहि च समन्नागतं; तत्थ नागानं कीळनट्ठाने सो उदकदहो, ततो अयं तपोदा सन्दति. द्विन्नं महानिरयानं अन्तरिकाय आगच्छतीति राजगहनगरं किर आविञ्जेत्वा महापेतलोको, तत्थ द्विन्नं महालोहकुम्भिनिरयानं अन्तरेन अयं तपोदा आगच्छति, तस्मा कुथिता सन्दतीति.

युद्धवत्थुस्मिं नन्दी चरतीति विजयभेरी आहिण्डति. राजा आवुसो लिच्छवीहीति थेरो किर अत्तनो दिवाट्ठाने च रत्तिट्ठाने च निसीदित्वा ‘‘लिच्छवयो कतहत्था कतूपासना, राजा च तेहि सद्धिं सम्पहारं देती’’ति आवज्जेन्तो दिब्बेन चक्खुना राजानं पराजितं पलायमानं अद्दस. ततो भिक्खू आमन्तेत्वा ‘‘राजा आवुसो तुम्हाकं उपट्ठाको लिच्छवीहि पभग्गो’’ति आह. सच्चं, भिक्खवे, मोग्गल्लानो आहाति पराजिककाले आवज्जित्वा यं दिट्ठं तं भणन्तो सच्चं आह.

२३२. नागोगाहवत्थुस्मिं सप्पिनिकायाति एवंनामिकाय. आनेञ्जं समाधिन्ति अनेजं अचलं कायवाचाविप्फन्दविरहितं चतुत्थज्झानसमाधिं. नागानन्ति हत्थीनं. ओगय्ह उत्तरन्तानन्ति ओगय्ह ओगाहेत्वा पुन उत्तरन्तानं. ते किर गम्भीरं उदकं ओतरित्वा तत्थ न्हत्वा च पिवित्वा च सोण्डाय उदकं गहेत्वा अञ्ञमञ्ञं आलोलेन्ता उत्तरन्ति, तेसं एवं ओगय्ह उत्तरन्तानन्ति वुत्तं होति. कोञ्चं करोन्तानन्ति नदीतीरे ठत्वा सोण्डं मुखे पक्खिपित्वा कोञ्चनादं करोन्तानं. सद्दं अस्सोसिन्ति तं कोञ्चनादसद्दं अस्सोसिं. अत्थेसो, भिक्खवे, समाधि सो च खो अपरिसुद्धोति अत्थि एसो समाधि मोग्गल्लानस्स, सो च खो परिसुद्धो न होति. थेरो किर पब्बजिततो सत्तमे दिवसे तदहुअरहत्तप्पत्तो अट्ठसु समापत्तीसु पञ्चहाकारेहि अनाचिण्णवसीभावो समाधिपरिपन्थके धम्मे न सुट्ठु परिसोधेत्वा आवज्जनसमापज्जनाधिट्ठानवुट्ठानपच्चवेक्खणानं सञ्ञामत्तकमेव कत्वा चतुत्थज्झानं अप्पेत्वा निसिन्नो, झानङ्गेहि वुट्ठाय नागानं सद्दं सुत्वा ‘‘अन्तोसमापत्तियं अस्सोसि’’न्ति एवंसञ्ञी अहोसि. तेन वुत्तं – ‘‘अत्थेसो, भिक्खवे, समाधि; सो च खो अपरिसुद्धो’’ति.

सोभितवत्थुस्मिं अहं, आवुसो, पञ्च कप्पसतानि अनुस्सरामीति एकावज्जनेन अनुस्सरामीति आह. इतरथा हि अनच्छरियं अरियसावकानं पटिपाटिया नानावज्जनेन तस्स तस्स अतीते निवासस्स अनुस्सरणन्ति न भिक्खू उज्झायेय्युं. यस्मा पनेस ‘‘एकावज्जनेन अनुस्सरामी’’ति आह, तस्मा भिक्खू उज्झायिंसु. अत्थेसा, भिक्खवे, सोभितस्स, सा च खो एकायेव जातीति यं सोभितो जातिं अनुस्सरामीति आह, अत्थेसा जाति सोभितस्स, सा च खो एकायेव अनन्तरा न उप्पटिपाटिया अनुस्सरिताति अधिप्पायो.

कथं पनायं एतं अनुस्सरीति? अयं किर पञ्चन्नं कप्पसतानं उपरि तित्थायतने

पब्बजित्वा असञ्ञसमापत्तिं निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा असञ्ञभवे निब्बत्ति. तत्थ यावतायुकं ठत्वा अवसाने मनुस्सलोके उप्पन्नो सासने पब्बजित्वा तिस्सो विज्जा सच्छाकासि. सो पुब्बेनिवासं अनुस्सरमानो इमस्मिं अत्तभावे पटिसन्धिं दिस्वा ततो परं ततिये अत्तभावे चुतिमेव अद्दस. अथ उभिन्नमन्तरा अचित्तकं अत्तभावं अनुस्सरितुं असक्कोन्तो नयतो सल्लक्खेसि – ‘‘अद्धाअहं असञ्ञभवे निब्बत्तो’’ति. एवं सल्लक्खेन्तेन पनानेन दुक्करं कतं, सतधा भिन्नस्स वालस्स कोटिया कोटि पटिविद्धा, आकासे पदं दस्सितं. तस्मा नं भगवा इमस्मिंयेव वत्थुस्मिं एतदग्गे ठपेसि – ‘‘एतदग्गं भिक्खवे, मम सावकानं भिक्खूनं पुब्बेनिवासं अनुस्सरन्तानं यदिदं सोभितो’’ति (अ. नि. १.२१९, २२७).

विनीतवत्थुवण्णना निट्ठिता.

निगमनवण्णना

२३३. उद्दिट्ठा खो आयस्मन्तो चत्तारो पाराजिका धम्माति इदं इध उद्दिट्ठपाराजिकपरिदीपनमेव. समोधानेत्वा पन सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि. कतमानि चतुवीसति? पाळियं आगतानि ताव भिक्खूनं चत्तारि, भिक्खुनीनं असाधारणानि चत्तारीति अट्ठ. एकादस अभब्बपुग्गला, तेसु पण्डकतिरच्छानगतउभतोब्यञ्जनका, तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो मग्गो पन वारितो, अभब्बा हि ते मग्गप्पटिलाभाय वत्थुविपन्नत्ताति. पब्बज्जापि नेसं पटिक्खित्ता, तस्मा तेपि पाराजिका. थेय्यसंवासको, तित्थियपक्कन्तको, मातुघातको, पितुघातको, अरहन्तघातको, भिक्खुनीदूसको, लोहितुप्पादको, सङ्घभेदकोति इमे अट्ठ अत्तनो किरियाय विपन्नत्ता अभब्बट्ठानं पत्ताति पाराजिकाव. तेसु थेय्यसंवासको, तित्थियपक्कन्तको, भिक्खुनीदूसकोति इमेसं तिण्णं सग्गो अवारितो मग्गो पन वारितोव. इतरेसं पञ्चन्नं उभयम्पि वारितं. ते हि अनन्तरभवे नरके निब्बत्तनकसत्ता. इति इमे च एकादस, पुरिमा च अट्ठाति एकूनवीसति. ते गिहिलिङ्गे रुचिं उप्पादेत्वा गिहिनिवासननिवत्थाय भिक्खुनिया सद्धिं वीसति. सा हि अज्झाचारवीतिक्कमं अकत्वापि एत्तावताव अस्समणीति इमानि ताव वीसति पाराजिकानि.

अपरानिपि – लम्बी, मुदुपिट्ठिको, परस्स अङ्गजातं मुखेन गण्हाति, परस्स अङ्गजाते अभिनिसीदतीति इमेसं चतुन्नं वसेन चत्तारि अनुलोमपाराजिकानीति वदन्ति. एतानि हि यस्मा उभिन्नं रागवसेन सदिसभावूपगतानं धम्मो ‘‘मेथुनधम्मो’’ति वुच्चति. तस्मा एतेन परियायेन मेथुनधम्मं अप्पटिसेवित्वायेव केवलं मग्गेन मग्गप्पवेसनवसेन आपज्जितब्बत्ता मेथुनधम्मपाराजिकस्स अनुलोमेन्तीति अनुलोमपाराजिकानीति वुच्चन्ति. इति इमानि च चत्तारि पुरिमानि च वीसतीति समोधानेत्वा सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि.

न लभति भिक्खूहि सद्धिं संवासन्ति उपोसथ-पवारण-पातिमोक्खुद्देस-सङ्घकम्मप्पभेदं भिक्खूहि सद्धिं संवासं न लभति. यथा पुरे तथा पच्छाति यथा पुब्बे गिहिकाले अनुपसम्पन्नकाले च पच्छा पाराजिकं आपन्नोपि तथेव असंवासो होति. नत्थि तस्स भिक्खूहि सद्धिं उपोसथपवारणपातिमोक्खुद्देससङ्घकम्मप्पभेदो संवासोति भिक्खूहि सद्धिं संवासं न लभति. तत्थायस्मन्ते पुच्छामीति तेसु चतूसु पाराजिकेसु आयस्मन्ते ‘‘कच्चित्थ परिसुद्धा’’ति पुच्छामि. कच्चित्थाति कच्चि एत्थ; एतेसु चतूसु पाराजिकेसु कच्चि परिसुद्धाति अत्थो. अथ वा कच्चित्थ परिसुद्धाति कच्चि परिसुद्धा अत्थ, भवथाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

समन्तपासादिकाय विनयसंवण्णनाय

चतुत्थपाराजिकवण्णना निट्ठिता.

२. सङ्घादिसेसकण्डं

१. सुक्कविस्सट्ठिसिक्खापदवण्णना

यं पाराजिककण्डस्स, सङ्गीतं समनन्तरं;

तस्स तेरसकस्सायमपुब्बपदवण्णना.

२३४. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा सेय्यसको अनभिरतो ब्रह्मचरियं चरतीति एत्थ आयस्माति पियवचनं. सेय्यसकोति तस्स भिक्खुनो नामं. अनभिरतोति विक्खित्तचित्तो कामरागपरिळाहेन परिडय्हमानो न पन गिहिभावं पत्थयमानो. सो तेन किसो होतीति सो सेय्यसको तेन अनभिरतभावेन किसो होति.

अद्दसा खो आयस्मा उदायीति एत्थ उदायीति तस्स थेरस्स नामं, अयञ्हि सेय्यसकस्स उपज्झायो लाळुदायी नाम भन्तमिगसप्पटिभागो निद्दारामतादिमनुयुत्तानं अञ्ञतरो लोलभिक्खु. कच्चि नो त्वन्ति कच्चि नु त्वं. यावदत्थं भुञ्जातिआदीसु यावता अत्थोति यावदत्थं. इदं वुत्तं होति – यावता ते भोजनेन अत्थो यत्तकं त्वं इच्छसि तत्तकं भुञ्ज, यत्तकं कालं रत्तिं वा दिवा वा सुपितुं इच्छसि तत्तकं सुप, मत्तिकादीहि कायं उब्बट्टेत्वा चुण्णादीहि घंसित्वा यत्तकं न्हानं इच्छसि तत्तकं न्हाय, उद्देसेन वा परिपुच्छाय वा वत्तपटिपत्तिया वा कम्मट्ठानेन वा अत्थो नत्थीति. यदा ते अनभिरति उप्पज्जतीति यस्मिं काले तव कामरागवसेन उक्कण्ठितता विक्खित्तचित्तता उप्पज्जति. रागो चित्तं अनुद्धंसेतीति कामरागो चित्तं धंसेति पधंसेति विक्खिपति चेव मिलापेति च. तदा हत्थेन उपक्कमित्वा असुचिं मोचेहीति तस्मिं काले हत्थेन वायमित्वा असुचिमोचनं करोहि, एवञ्हि ते चित्तेकग्गता भविस्सति. इति तं उपज्झायो अनुसासि यथा तं बालो बालं मगो मगं.

२३५. तेसं मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तानन्ति सतिसम्पजञ्ञं पहाय निद्दं ओतरन्तानं. तत्थ किञ्चापि निद्दं ओक्कमन्तानं अब्याकतो भवङ्गवारो पवत्तति, सतिसम्पजञ्ञवारो गळति, तथापि सयनकाले मनसिकारो कातब्बो. दिवा सुपन्तेन याव न्हातस्स भिक्खुनो केसा न सुक्खन्ति ताव सुपित्वा वुट्ठहिस्सामीति सउस्साहेन सुपितब्बं. रत्तिं सुपन्तेन एत्तकं नाम रत्तिभागं सुपित्वा चन्देन वा तारकाय वा इदं नाम ठानं पत्तकाले वुट्ठहिस्सामीति सउस्साहेन सुपितब्बं. बुद्धानुस्सतिआदीसु च दससु कम्मट्ठानेसु एकं अञ्ञं वा चित्तरुचियं कम्मट्ठानं गहेत्वाव निद्दा ओक्कमितब्बा. एवं करोन्तो हि सतो सम्पजानो सतिञ्च सम्पजञ्ञञ्च अविजहित्वाव निद्दं ओक्कमतीति वुच्चति. ते पन भिक्खू बाला लोला भन्तमिगसप्पटिभागा न एवमकंसु. तेन वुत्तं – ‘‘तेसं मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तान’’न्ति.

अत्थि चेत्थ चेतना लब्भतीति एत्थ च सुपिनन्ते अस्सादचेतना अत्थि उपलब्भति. अत्थेसा, भिक्खवे, चेतना; सा च खो अब्बोहारिकाति भिक्खवे एसा अस्सादचेतना अत्थि, सा च खो अविसये उप्पन्नत्ता अब्बोहारिका, आपत्तिया अङ्गं न होति. इति भगवा सुपिनन्ते चेतनाय अब्बोहारिकभावं दस्सेत्वा ‘‘एवञ्च पन भिक्खवे इमं सिक्खापदं उद्दिसेय्याथ, सञ्चेतनिका सुक्कविस्सट्ठि अञ्ञत्र सुपिनन्ता सङ्घादिसेसो’’ति सानुपञ्ञत्तिकं सिक्खापदं पञ्ञापेसि.

२३६-२३७. तत्थ संविज्जति चेतना अस्साति सञ्चेतना, सञ्चेतनाव सञ्चेतनिका, सञ्चेतना वा अस्सा अत्थीति सञ्चेतनिका. यस्मा पन यस्स सञ्चेतनिका सुक्कविस्सट्ठि होति सो जानन्तो सञ्जानन्तो होति, सा चस्स सुक्कविस्सट्ठि चेच्च अभिवितरित्वा वीतिक्कमो होति, तस्मा ब्यञ्जने आदरं अकत्वा अत्थमेव दस्सेतुं ‘‘जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्कमो’’ति एवमस्स पदभाजनं वुत्तं. तत्थ जानन्तोति उपक्कमामीति जानन्तो. सञ्जानन्तोति सुक्कं मोचेमीति सञ्जानन्तो, तेनेव उपक्कमजाननाकारेन सद्धिं जानन्तोति अत्थो. चेच्चाति मोचनस्सादचेतनावसेन चेतेत्वा पकप्पेत्वा. अभिवितरित्वाति उपक्कमवसेन मद्दन्तो निरासङ्कचित्तं पेसेत्वा. वीतिक्कमोति एवं पवत्तस्स यो वीतिक्कमो अयं सञ्चेतनिकासद्दस्स सिखाप्पत्तो अत्थोति वुत्तं होति.

इदानि सुक्कविस्सट्ठीति एत्थ यस्स सुक्कस्स विस्सट्ठि तं ताव सङ्ख्यातो वण्णभेदतो च दस्सेतुं ‘‘सुक्कन्ति दस सुक्कानी’’तिआदिमाह. तत्थ सुक्कानं आसयभेदतो धातुनानत्ततो च नीलादिवण्णभेदो वेदितब्बो.

विस्सट्ठीति विस्सग्गो, अत्थतो पनेतं ठानाचावनं होति, तेनाह – ‘‘विस्सट्ठीति ठानतो चावना वुच्चती’’ति. तत्थ वत्थिसीसं कटि कायोति तिधा सुक्कस्स ठानं पकप्पेन्ति, एको किराचरियो ‘‘वत्थिसीसं सुक्कस्स ठान’’न्ति आह. एको ‘‘कटी’’ति, एको ‘‘सकलो कायो’’ति, तेसु ततियस्स भासितं सुभासितं. केसलोमनखदन्तानञ्हि मंसविनिमुत्तट्ठानं उच्चारपस्सावखेळसिङ्घाणिकाथद्धसुक्खचम्मानि च वज्जेत्वा अवसेसो छविमंसलोहितानुगतो सब्बोपि कायो कायप्पसादभावजीवितिन्द्रियाबद्धपित्तानं सम्भवस्स च ठानमेव. तथा हि रागपरियुट्ठानेनाभिभूतानं हत्थीनं उभोहि कण्णचूळिकाहि सम्भवो निक्खमति, महासेनराजा च रागपरियुट्ठितो सम्भववेगं अधिवासेतुं असक्कोन्तो सत्थेन बाहुसीसं फालेत्वा वणमुखेन निक्खन्तं सम्भवं दस्सेसीति.

एत्थ पन पठमस्स आचरियस्स वादे मोचनस्सादेन निमित्ते उपक्कमतो यत्तकं एका खुद्दकमक्खिका पिवेय्य तत्तके असुचिम्हि वत्थिसीसतो मुञ्चित्वा दकसोतं ओतिण्णमत्ते बहि निक्खन्ते वा अनिक्खन्ते वा सङ्घादिसेसो. दुतियस्स वादे तथेव कटितो मुच्चित्वा दकसोतं ओतिण्णमत्ते, ततियस्स वादे तथेव सकलकायं सङ्खोभेत्वा ततो मुच्चित्वा दकसोतं ओतिण्णमत्ते बहि निक्खन्ते वा अनिक्खन्ते वा सङ्घादिसेसो. दकसोतोरोहणञ्चेत्थ अधिवासेत्वा अन्तरा निवारेतुं असक्कुणेय्यताय वुत्तं, ठाना चुतञ्हि अवस्सं दकसोतं ओतरति. तस्मा ठाना चावनमत्तेनेवेत्थ आपत्ति वेदितब्बा, सा च खो निमित्ते उपक्कमन्तस्सेव हत्थपरिकम्मपादपरिकम्मगत्तपरिकम्मकरणेन सचेपि असुचि मुच्चति, अनापत्ति. अयं सब्बाचरियसाधारणविनिच्छयो.

अञ्ञत्र सुपिनन्ताति एत्थ सुपिनो एव सुपिनन्तो, तं ठपेत्वा अपनेत्वाति वुत्तं होति. तञ्च पन सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वाति.

तत्थ पित्तादीनं खोभकरणपच्चययोगेन खुभितधातुको धातुक्खोभतो सुपिनं पस्सति, पस्सन्तो च नानाविधं सुपिनं पस्सति – पब्बता पतन्तो विय, आकासेन गच्छन्तो विय, वाळमिगहत्थीचोरादीहि अनुबद्धो विय होति. अनुभूतपुब्बतो पस्सन्तो पुब्बे अनुभूतपुब्बं आरम्मणं पस्सति. देवतोपसंहारतो पस्सन्तस्स देवता अत्थकामताय वा अनत्थकामताय वा अत्थाय वा अनत्थाय वा नानाविधानि आरम्मणानि उपसंहरन्ति, सो तासं देवतानं आनुभावेन तानि आरम्मणानि पस्सति. पुब्बनिमित्ततो पस्सन्तो पुञ्ञापुञ्ञवसेन उप्पज्जितुकामस्स अत्थस्स वा अनत्थस्स वा पुब्बनिमित्तभूतं सुपिनं पस्सति, बोधिसत्तस्समाता विय पुत्तपटिलाभनिमित्तं, बोधिसत्तो विय पञ्च महासुपिने (अ. नि. ५.१९६), कोसलराजा विय सोळस सुपिनेति.

तत्थ यं धातुक्खोभतो अनुभूतपुब्बतो च सुपिनं पस्सति न तं सच्चं होति. यं देवतोपसंहारतो पस्सति तं सच्चं वा होति अलीकं वा, कुद्धा हि देवता उपायेन विनासेतुकामा विपरीतम्पि कत्वा दस्सेन्ति. यं पन पुब्बनिमित्ततो पस्सति तं एकन्तसच्चमेव होति. एतेसञ्च चतुन्नं मूलकारणानं संसग्गभेदतोपि सुपिनभेदो होतियेव.

तञ्च पनेतं चतुब्बिधम्पि सुपिनं सेक्खपुथुज्जनाव पस्सन्ति अप्पहीनविपल्लासत्ता, असेक्खा पन न पस्सन्ति पहीनविपल्लासत्ता. किं पनेतं पस्सन्तो सुत्तो पस्सति पटिबुद्धो, उदाहु नेव सुत्तो न पटिबुद्धोति? किञ्चेत्थ यदि ताव सुत्तो पस्सति अभिधम्मविरोधो आपज्जति, भवङ्गचित्तेन हि सुपति तं रूपनिमित्तादिआरम्मणं रागादिसम्पयुत्तं वा न होति, सुपिनं पस्सन्तस्स च ईदिसानि चित्तानि उप्पज्जन्ति. अथ पटिबुद्धो पस्सति विनयविरोधो आपज्जति, यञ्हि पटिबुद्धो पस्सति तं सब्बोहारिकचित्तेन पस्सति, सब्बोहारिकचित्तेन च कते वीतिक्कमे अनापत्ति नाम नत्थि. सुपिनं पस्सन्तेन पन कतेपि वीतिक्कमे एकन्तं अनापत्ति एव. अथ नेव सुत्तो न पटिबुद्धो पस्सति, को नाम पस्सति; एवञ्च सति सुपिनस्स अभावोव आपज्जतीति, न अभावो. कस्मा? यस्मा कपिमिद्धपरेतो पस्सति. वुत्तञ्हेतं – ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति. कपिमिद्धपरेतोति मक्कटनिद्दाय युत्तो. यथा हि मक्कटस्स निद्दा लहुपरिवत्ता होति; एवं या निद्दा पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुपरिवत्ता, यस्सा पवत्तियं पुनप्पुनं भवङ्गतो उत्तरणं होति ताय युत्तो सुपिनं पस्सति, तेनायं सुपिनो कुसलोपि होति अकुसलोपि अब्याकतोपि. तत्थ सुपिनन्ते चेतियवन्दनधम्मस्सवनधम्मदेसनादीनि करोन्तस्स कुसलो, पाणातिपातादीनि करोन्तस्स अकुसलो, द्वीहि अन्तेहि मुत्तो आवज्जनतदारम्मणक्खणे अब्याकतोति वेदितब्बो. स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्थो, पवत्ते पन अञ्ञेहि कुसलाकुसलेहि उपत्थम्भितो विपाकं देति. किञ्चापि विपाकं देति? अथ खो अविसये उप्पन्नत्ता अब्बोहारिकाव सुपिनन्तचेतना. तेनाह – ‘‘ठपेत्वा सुपिनन्त’’न्ति.

सङ्घादिसेसोति इमस्स आपत्तिनिकायस्स नामं. तस्मा या अञ्ञत्र सुपिनन्ता सञ्चेतनिका सुक्कविस्सट्ठि, अयं सङ्घादिसेसो नाम आपत्तिनिकायोति एवमेत्थ सम्बन्धो वेदितब्बो. वचनत्थो पनेत्थ सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसो. किं वुत्तं होति? इमं आपत्तिं आपज्जित्वा वुट्ठातुकामस्स यं तं आपत्तिवुट्ठानं, तस्स आदिम्हि चेव परिवासदानत्थाय आदितो सेसे च मज्झे मानत्तदानत्थाय मूलाय पटिकस्सनेन वा सह मानत्तदानत्थाय अवसाने अब्भानत्थाय सङ्घो इच्छितब्बो. न हेत्थ एकम्पि कम्मं विना सङ्घेन सक्का कातुन्ति सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसोति. ब्यञ्जनं पन अनादियित्वा अत्थमेव दस्सेतुं ‘‘सङ्घोव तस्सा आपत्तिया परिवासं देति, मूलाय पटिकस्सति, मानत्तं देति, अब्भेति न सम्बहुला न एकपुग्गलो, तेन वुच्चति सङ्घादिसेसो’’ति इदमस्स पदभाजनं –

‘‘सङ्घादिसेसोति यं वुत्तं, तं सुणोहि यथातथं;

सङ्घोव देति परिवासं, मूलाय पटिकस्सति;

मानत्तं देति अब्भेति, तेनेतं इति वुच्चती’’ति. (परि. ३३९) –

परिवारे वचनकारणञ्च वुत्तं, तत्थ परिवासदानादीनि समुच्चयक्खन्धके वित्थारतो आगतानि, तत्थेव नेसं संवण्णनं करिस्साम.

तस्सेव आपत्तिनिकायस्साति तस्स एव आपत्तिसमूहस्स. तत्थ किञ्चापि अयं एकाव आपत्ति, रूळ्हिसद्देन पन अवयवे समूहवोहारेन वा ‘‘निकायो’’ति वुत्तो – ‘‘एको वेदनाक्खन्धो, एको विञ्ञाणक्खन्धो’’तिआदीसु विय.

एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि इमं सुक्कविस्सट्ठिं आपज्जन्तस्स उपायञ्च कालञ्च अधिप्पायञ्च अधिप्पायवत्थुञ्च दस्सेतुं ‘‘अज्झत्तरूपे मोचेती’’तिआदिमाह. एत्थ हि अज्झत्तरूपादीहि चतूहि पदेहि उपायो दस्सितो, अज्झत्तरूपे वा मोचेय्य बहिद्धारूपे वा उभयत्थ वा आकासे वा कटिं कम्पेन्तो, इतो परं अञ्ञो उपायो नत्थि. तत्थ रूपे घट्टेत्वा मोचेन्तोपि रूपेन घट्टेत्वा मोचेन्तोपि रूपे मोचेतिच्चेव वेदितब्बो. रूपे हि सति सो मोचेति न रूपं अलभित्वा. रागूपत्थम्भादीहि पन पञ्चहि कालो दस्सितो. रागूपत्थम्भादिकालेसु हि अङ्गजातं कम्मनियं होति, यस्स कम्मनियत्ते सति मोचेति. इतो परं अञ्ञो कालो नत्थि, न हि विना रागूपत्थम्भादीहि पुब्बण्हादयो कालभेदा मोचने निमित्तं होन्ति.

आरोग्यत्थायातिआदीहि दसहि अधिप्पायो दस्सितो, एवरूपेन हि अधिप्पायभेदेन मोचेति न अञ्ञथा. नीलादीहि पन दसहि नवमस्स अधिप्पायस्स वत्थु दस्सितं, वीमंसन्तो हि नीलादीसु अञ्ञतरस्स वसेन वीमंसति न तेहि विनिमुत्तन्ति.

२३८. इतो परं पन इमेसंयेव अज्झत्तरूपादीनं पदानं पकासनत्थं ‘‘अज्झत्तरूपेति अज्झत्तं उपादिन्ने रूपे’’तिआदि वुत्तं, तत्थ अज्झत्तं उपादिन्ने रूपेति अत्तनो हत्थादिभेदे रूपे. बहिद्धा उपादिन्नेति परस्स तादिसेयेव. अनुपादिन्नेति ताळच्छिद्दादिभेदे. तदुभयेति अत्तनो च परस्स च रूपे, उभयघट्टनवसेनेतं वुत्तं. अत्तनो रूपेन च अनुपादिन्नरूपेन च एकतो घट्टनेपि लब्भति. आकासे वायमन्तस्साति केनचि रूपेन अघट्टेत्वा आकासेयेव कटिकम्पनपयओगेन अङ्गजातं चालेन्तस्स.

रागूपत्थम्भेति रागस्स बलवभावे, रागेन वा अङ्गजातस्स उपत्थम्भे, थद्धभावे सञ्जातेति वुत्तं होति. कम्मनियं होतीति मोचनकम्मक्खमं अज्झत्तरूपादीसु उपक्कमारहं होति.

उच्चालिङ्गपाणकदट्ठूपत्थम्भेति उच्चालिङ्गपाणकदट्ठेन अङ्गजाते उपत्थम्भे. उच्चालिङ्गपाणका नाम लोमसपाणका होन्ति, तेसं लोमेहि फुट्ठं अङ्गजातं कण्डुं गहेत्वा थद्धं होति, तत्थ यस्मा तानि लोमानि अङ्गजातं डंसन्तानि विय विज्झन्ति, तस्मा ‘‘उच्चालिङ्गपाणकदट्ठेना’’ति वुत्तं, अत्थतो पन उच्चालिङ्गपाणकलोमवेधनेनाति वुत्तं होति.

२३९. अरोगो भविस्सामीति मोचेत्वा अरोगो भविस्सामि. सुखं वेदनं उप्पादेस्सामीति मोचनेन च मुच्चनुप्पत्तिया मुत्तपच्चया च या सुखा वेदना होति, तं उप्पादेस्सामीति अत्थो. भेसज्जं भविस्सतीति इदं मे मोचितं किञ्चिदेव भेसज्जं भविस्सति. दानं दस्सामीति मोचेत्वा कीटकिपिल्लिकादीनं दानं दस्सामि. पुञ्ञं भविस्सतीति मोचेत्वा कीटादीनं देन्तस्स पुञ्ञं भविस्सति. यञ्ञं यजिस्सामीति मोचेत्वा कीटादीनं यञ्ञं यजिस्सामि. किञ्चि किञ्चि मन्तपदं वत्वा दस्सामीति वुत्तं होति. सग्गं गमिस्सामीति मोचेत्वा कीटादीनं दिन्नदानेन वा पुञ्ञेन वा यञ्ञेन वा सग्गं गमिस्सामि. बीजं भविस्सतीति कुलवंसङ्कुरस्स दारकस्स बीजं भविस्सति, ‘‘इमिना बीजेन पुत्तो निब्बत्तिस्सती’’ति इमिना अधिप्पायेन मोचेतीति अत्थो. वीमंसत्थायाति जाननत्थाय. नीलं भविस्सतीतिआदीसु जानिस्सामि ताव किं मे मोचितं नीलं भविस्सति पीतकादीसु अञ्ञतरवण्णन्ति एवमत्थो दट्ठब्बो. खिड्डाधिप्पायोति खिड्डापसुतो, तेन तेन अधिप्पायेन कीळन्तो मोचेतीति वुत्तं होति.

२४०. इदानि यदिदं ‘‘अज्झत्तरूपे मोचेती’’तिआदि वुत्तं तत्थ यथा मोचेन्तो आपत्तिं आपज्जति, तेसञ्च पदानं वसेन यत्तको आपत्तिभेदो होति, तं सब्बं दस्सेन्तो ‘‘अज्झत्तरूपे चेतेति उपक्कमति मुच्चति आपत्ति सङ्घादिसेसस्सा’’तिआदिमाह.

तत्थ चेतेतीति मोचनस्सादसम्पयुत्ताय चेतनाय मुच्चतूति चेतेति. उपक्कमतीति तदनुरूपं वायामं करोति. मुच्चतीति एवं चेतेन्तस्स तदनुरूपेन वायामेन वायमतो सुक्कं ठाना चवति. आपत्ति सङ्घादिसेसस्साति इमेहि तीहि अङ्गेहि अस्स पुग्गलस्स सङ्घादिसेसो नाम आपत्तिनिकायो होतीति अत्थो. एस नयो बहिद्धारूपेतिआदीसुपि अवसेसेसु अट्ठवीसतिया पदेसु.

एत्थ पन द्वे आपत्तिसहस्सानि नीहरित्वा दस्सेतब्बानि. कथं? अज्झत्तरूपे ताव रागूपत्थम्भे आरोग्यत्थाय नीलं मोचेन्तस्स एका आपत्ति, अज्झत्तरूपेयेव रागूपत्थम्भे आरोग्यत्थाय पीतादीनं मोचनवसेन अपरा नवाति दस. यथा च आरोग्यत्थाय दस, एवं सुखादीनं नवन्नं पदानं अत्थाय एकेकपदे दस दस कत्वा नवुति, इति इमा च नवुति पुरिमा च दसाति रागूपत्थम्भे ताव सतं. यथा पन रागूपत्थम्भे एवं वच्चूपत्थम्भादीसुपि चतूसु एकेकस्मिं उपत्थम्भे सतं सतं कत्वा चत्तारि सतानि, इति इमानि चत्तारि पुरिमञ्च एकन्ति अज्झत्तरूपे ताव पञ्चन्नं उपत्थम्भानं वसेन पञ्च सतानि. यथा च अज्झत्तरूपे पञ्च, एवं बहिद्धारूपे पञ्च, अज्झत्तबहिद्धारूपे पञ्च, आकासे कटिं कम्पेन्तस्स पञ्चाति सब्बानिपि चतुन्नं पञ्चकानं वसेन द्वे आपत्तिसहस्सानि वेदितब्बानि.

इदानि आरोग्यत्थायातिआदीसु ताव दससु पदेसु पटिपाटिया वा उप्पटिपाटिया वा हेट्ठा वा गहेत्वा उपरि गण्हन्तस्स, उपरि वा गहेत्वा हेट्ठा गण्हन्तस्स, उभतो वा गहेत्वा मज्झे ठपेन्तस्स, मज्झे वा गहेत्वा उभतो हरन्तस्स, सब्बमूलं वा कत्वा गण्हन्तस्स चेतनूपक्कममोचने सति विसङ्केतो नाम नत्थीति दस्सेतुं ‘‘आरोग्यत्थञ्च सुखत्थञ्चा’’ति खण्डचक्कबद्धचक्कादिभेदविचित्तं पाळिमाह.

तत्थ आरोग्यत्थञ्च सुखत्थञ्च आरोग्यत्थञ्च भेसज्जत्थञ्चा ति एवं आरोग्यपदं सब्बपदेहि योजेत्वा वुत्तमेकं खण्डचक्कं. सुखपदादीनि सब्बपदेहि योजेत्वा याव अत्तनो अत्तनो अतीतानन्तरपदं ताव आनेत्वा वुत्तानि नव बद्धचक्कानीति एवं एकेकमूलकानि दस चक्कानि होन्ति, तानि दुमूलकादीहि सद्धिं असम्मोहतो वित्थारेत्वा वेदितब्बानि. अत्थो पनेत्थ पाकटोयेव.

यथा च आरोग्यत्थायातिआदीसु दससु पदेसु, एवं नीलादीसुपि ‘‘नीलञ्च पीतकञ्च चेतेति उपक्कमती’’तिआदिना नयेन दस चक्कानि वुत्तानि, तानिपि असम्मोहतो वित्थारेत्वा वेदितब्बानि. अत्थो पनेत्थ पाकटोयेव.

पुन आरोग्यत्थञ्च नीलञ्च आरोग्यत्थञ्च सुखत्थञ्च नीलञ्च पीतकञ्चाति एकेनेकं द्वीहि द्वे…पे… दसहि दसाति एवं पुरिमपदेहि सद्धिं पच्छिमपदानि योजेत्वा एकं मिस्सकचक्कं वुत्तं.

इदानि यस्मा ‘‘नीलं मोचेस्सामी’’ति चेतेत्वा उपक्कमन्तस्स पीतकादीसु मुत्तेसुपि पीतकादिवसेन चेतेत्वा उपक्कमन्तस्स इतरेसु मुत्तेसुपि नेवत्थि विसङ्केतो, तस्मा एतम्पि नयं दस्सेतुं ‘‘नीलं मोचेस्सामीति चेतेति उपक्कमति पीतकं मुच्चती’’तिआदिना नयेन चक्कानि वुत्तानि. ततो परं सब्बपच्छिमपदं नीलादीहि नवहि पदेहि सद्धिं योजेत्वा कुच्छिचक्कं नाम वुत्तं. ततो पीतकादीनि नव पदानि एकेन नीलपदेनेव सद्धिं योजेत्वा पिट्ठिचक्कं नाम वुत्तं. ततो लोहितकादीनि नव पदानि एकेन पीतकपदेनेव सद्धिं योजेत्वा दुतियं पिट्ठिचक्कं वुत्तं. एवं लोहितकपदादीहि सद्धिं इतरानि नव नव पदानि योजेत्वा अञ्ञानिपि अट्ठ चक्कानि वुत्तानीति एवं दसगतिकं पिट्ठिचक्कं वेदितब्बं.

एवं खण्डचक्कादीनं अनेकेसं चक्कानं वसेन वित्थारतो गरुकापत्तिमेव दस्सेत्वा इदानि अङ्गवसेनेव गरुकापत्तिञ्च लहुकापत्तिञ्च अनापत्तिञ्च दस्सेतुं ‘‘चेतेति उपक्कमति मुच्चती’’तिआदिमाह. तत्थ पुरिमनयेन अज्झत्तरूपादीसु रागादिउपत्थम्भे सति आरोग्यादीनं अत्थाय चेतेन्तस्स उपक्कमित्वा असुचिमोचने तिवङ्गसम्पन्ना गरुकापत्ति वुत्ता. दुतियेन नयेन चेतेन्तस्स उपक्कमन्तस्स च मोचने असति दुवङ्गसम्पन्ना लहुका थुल्लच्चयापत्ति. ‘‘चेतेति न उपक्कमति मुच्चती’’तिआदीहि छहि नयेहि अनापत्ति.

अयं पन आपत्तानापत्तिभेदो सण्हो सुखुमो, तस्मा सुट्ठु सल्लक्खेतब्बो. सुट्ठु सल्लक्खेत्वा कुक्कुच्चं पुच्छितेन आपत्ति वा अनापत्ति वा आचिक्खितब्बा, विनयकम्मं वा कातब्बं. असल्लक्खेत्वा करोन्तो हि रोगनिदानं अजानित्वा भेसज्जं करोन्तो वेज्जो विय विघातञ्च आपज्जति, न च तं पुग्गलं तिकिच्छितुं समत्थो होति. तत्रायं सल्लक्खणविधि – कुक्कुच्चेन आगतो भिक्खु यावततियं पुच्छितब्बो – ‘‘कतरेन पयोगेन कतरेन रागेन आपन्नोसी’’ति. सचे पठमं अञ्ञं वत्वा पच्छा अञ्ञं वदति न एकमग्गेन कथेति, सो वत्तब्बो – ‘‘त्वं न एकमग्गेन कथेसि परिहरसि, न सक्का तव विनयकम्मं कातुं गच्छ सोत्थिं गवेसा’’ति. सचे पन तिक्खत्तुम्पि एकमग्गेनेव कथेति, यथाभूतं अत्तानं आविकरोति, अथस्स आपत्तानापत्तिगरुकलहुकापत्तिविनिच्छयत्थं एकादसन्नं रागानं वसेन एकादस पयोगा समवेक्खितब्बा.

तत्रिमे एकादस रागा – मोचनस्सादो, मुच्चनस्सादो, मुत्तस्सादो, मेथुनस्सादो, फस्सस्सादो, कण्डुवनस्सादो, दस्सनस्सादो, निसज्जस्सादो, वाचस्सादो, गेहस्सितपेमं, वनभङ्गियन्ति. तत्थ मोचेतुं अस्सादो मोचनस्सादो, मुच्चने अस्सादो मुच्चनस्सादो, मुत्ते अस्सादो मुत्तस्सादो, मेथुने अस्सादो मेथुनस्सादो, फस्से अस्सादो फस्सस्सादो, कण्डुवने अस्सादो कण्डुवनस्सादो, दस्सने अस्सादो दस्सनस्सादो, निसज्जाय अस्सादो निसज्जस्सादो, वाचाय अस्सादो वाचस्सादो, गेहस्सितं पेमं गेहस्सितपेमं, वनभङ्गियन्ति यंकिञ्चि पुप्फफलादि वनतो भञ्जित्वा आहटं. एत्थ च नवहि पदेहि सम्पयुत्तअस्सादसीसेन रागो वुत्तो. एकेन पदेन सरूपेनेव, एकेन पदेन वत्थुना वुत्तो, वनभङ्गो हि रागस्स वत्थु न रागोयेव.

एतेसं पन रागानं वसेन एवं पयोगा समवेक्खितब्बा – मोचनस्सादे मोचनस्सादचेतनाय चेतेन्तो चेव अस्सादेन्तो च उपक्कमति मुच्चति सङ्घादिसेसो. तथेव चेतेन्तो च अस्सादेन्तो च उपक्कमति न मुच्चति थुल्लच्चयं. सचे पन सयनकाले रागपरियुट्ठितो हुत्वा ऊरुना वा मुट्ठिना वा अङ्गजातं गाळ्हं पीळेत्वा मोचनत्थाय सउस्साहोव सुपति, सुपन्तस्स चस्स असुचि मुच्चति सङ्घादिसेसो. सचे रागपरियुट्ठानं असुभमनसिकारेन वूपसमेत्वा सुद्धचित्तो सुपति, सुपन्तस्स मुत्तेपि अनापत्ति.

मुच्चनस्सादे अत्तनो धम्मताय मुच्चमानं अस्सादेति न उपक्कमति अनापत्ति. सचे पन मुच्चमानं अस्सादेन्तो उपक्कमति, तेन उपक्कमेन मुत्ते सङ्घादिसेसो. अत्तनो धम्मताय मुच्चमाने ‘‘मा कासावं वा सेनासनं वा दुस्सी’’ति अङ्गजातं गहेत्वा जग्गनत्थाय उदकट्ठानं गच्छति वट्टतीति महापच्चरियं वुत्तं.

मुत्तस्सादे अत्तनो धम्मताय मुत्ते ठाना चुते असुचिम्हि पच्छा अस्सादेन्तस्स विना उपक्कमेन मुच्चति, अनापत्ति. सचे अस्सादेत्वा पुन मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो.

मेथुनस्सादे मेथुनरागेन मातुगामं गण्हाति, तेन पयोगेन असुचि मुच्चति, अनापत्ति. मेथुनधम्मस्स पयोगत्ता पन तादिसे गहणे दुक्कटं, सीसं पत्ते पाराजिकं. सचे मेथुनरागेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो.

फस्सस्सादे दुविधो फस्सो – अज्झत्तिको, बाहिरो च. अज्झत्तिके ताव अत्तनो निमित्तं थद्धं मुदुकन्ति जानिस्सामीति वा लोलभावेन वा कीळापयतो असुचि मुच्चति, अनापत्ति. सचे कीळापेन्तो अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो. बाहिरफस्से पन कायसंसग्गरागेन मातुगामस्स अङ्गमङ्गानि परामसतो चेव आलिङ्गतो च असुचि मुच्चति, अनापत्ति. कायसंसग्गसङ्घादिसेसं पन आपज्जति. सचे कायसंसग्गरागेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति विसट्ठिपच्चयापि सङ्घादिसेसो.

कण्डुवनस्सादे दद्दुकच्छुपिळकपाणकादीनं अञ्ञतरवसेन कण्डुवमानं निमित्तं कण्डुवनस्सादे नेव कण्डुवतो असुचि मुच्चति, अनापत्ति. कण्डुवनस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो.

दस्सनस्सादे दस्सनस्सादेन पुनप्पुनं मातुगामस्स अनोकासं उपनिज्झायतो असुचि मुच्चति, अनापत्ति. मातुगामस्स अनोकासुपनिज्झाने पन दुक्कटं. सचे दस्सनस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो.

निसज्जस्सादे मातुगामेन सद्धिं रहो निसज्जस्सादरागेन निसिन्नस्स असुचि मुच्चति, अनापत्ति. रहो निसज्जपच्चया पन आपन्नाय आपत्तिया कारेतब्बो. सचे निसज्जस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो.

वाचस्सादे वाचस्सादरागेन मातुगामं मेथुनसन्निस्सिताहि वाचाहि ओभासन्तस्स असुचि मुच्चति, अनापत्ति. दुट्ठुल्लवाचासङ्घादिसेसं पन आपज्जति. सचे वाचस्सादेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो.

गेहस्सितपेमे मातरं वा मातुपेमेन भगिनिं वा भगिनिपेमेन पुनप्पुनं परामसतो चेव आलिङ्गतो च असुचि मुच्चति, अनापत्ति. गेहस्सितपेमेन पन फुसनपच्चया दुक्कटं. सचे गेहस्सितपेमेन रत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो.

वनभङ्गे इत्थिपुरिसा अञ्ञमञ्ञं किञ्चिदेव तम्बूलगन्धपुप्फवासादिप्पकारं पण्णाकारं मित्तसन्थवभावस्स दळ्हभावत्थाय पेसेन्ति अयं वनभङ्गो नाम. तञ्चे मातुगामो कस्सचि संसट्ठविहारिकस्स कुलूपकभिक्खुनो पेसेति, तस्स च ‘‘असुकाय नाम इदं पेसित’’न्ति सारत्तस्स पुनप्पुनं हत्थेहि तं वनभङ्गं कीळापयतो असुचि मुच्चति, अनापत्ति. सचे वनभङ्गे सारत्तो पुन अस्सादेत्वा मोचनत्थाय निमित्ते उपक्कमित्वा मोचेति, सङ्घादिसेसो. सचे उपक्कमन्तेपि न मुच्चति, थुल्लच्चयं.

एवमेतेसं एकादसन्नं रागानं वसेन इमे एकादस पयोगे समेवेक्खित्वा आपत्ति वा अनापत्ति वा सल्लक्खेतब्बा. सल्लक्खेत्वा सचे गरुका होति ‘‘गरुका’’ति आचिक्खितब्बा. सचे लहुका होति ‘‘लहुका’’ति आचिक्खितब्बा. तदनुरूपञ्च विनयकम्मं कातब्बं. एवञ्हि कतं सुकतं होति रोगनिदानं ञत्वा वेज्जेन कतभेसज्जमिव, तस्स च पुग्गलस्स सोत्थिभावाय संवत्तति.

२६२. चेतेति न उपक्कमतीतिआदीसु मोचनस्सादचेतनाय चेतेति, न उपक्कमति, मुच्चति, अनापत्ति. मोचनस्सादपीळितो ‘‘अहो वत मुच्चेय्या’’ति चेतेति, न उपक्कमति, न मुच्चति, अनापत्ति. मोचनस्सादेन न चेतेति, फस्सस्सादेन कण्डुवनस्सादेन वा उपक्कमति, मुच्चति, अनापत्ति. तथेव न चेतेति, उपक्कमति, न मुच्चति, अनापत्ति. कामवितक्कं वितक्केन्तो मोचनत्थाय न चेतेति, न उपक्कमति, मुच्चति, अनापत्ति. सचे पनस्स वितक्कयतोपि न मुच्चति इदं आगतमेव होति, ‘‘न चेतेति, न उपक्कमति, न मुच्चति, अनापत्ती’’ति.

अनापत्ति सुपिनन्तेनाति सुत्तस्स सुपिने मेथुनं धम्मं पटिसेवन्तस्स विय कायसंसग्गादीनि आपज्जन्तस्स विय सुपिनन्तेनेव कारणेन यस्स असुचि मुच्चति, तस्स अनापत्ति. सुपिने पन उप्पन्नाय अस्सादचेतनाय सचस्स विसयो होति, निच्चलेन भवितब्बं, न हत्थेन निमित्तं कीळापेतब्बं, कासावपच्चत्थरणरक्खणत्थं पन हत्थपुटेन गहेत्वा जग्गनत्थाय उदकट्ठानं गन्तुं वट्टति.

नमोचनाधिप्पायस्साति यस्स भेसज्जेन वा निमित्तं आलिम्पन्तस्स उच्चारादीनि वा करोन्तस्स नमोचनाधिप्पायस्स मुच्चति, तस्सापि अनापत्ति. उम्मत्तकस्स दुविधस्सापि अनापत्ति. इध सेय्यसको आदिकम्मिको, तस्स अनापत्ति आदिकम्मिकस्साति.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु इदं सिक्खापदं पठमपाराजिकसमुट्ठानं कायचित्ततो समुट्ठाति. किरिया, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनं, सुखमज्झत्तद्वयेनाति.

२६३. विनीतवत्थूसु सुपिनवत्थु अनुपञ्ञत्तियं वुत्तनयमेव. उच्चारपस्साववत्थूनि उत्तानत्थानेव.

वितक्कवत्थुस्मिं कामवितक्कन्ति गेहस्सितकामवितक्कं. तत्थ किञ्चापि अनापत्ति वुत्ता, अथ खो वितक्कगतिकेन न भवितब्बं. उण्होदकवत्थूसु पठमं उत्तानमेव. दुतिये सो भिक्खु मोचेतुकामो उण्होदकेन निमित्तं पहरित्वा पहरित्वा न्हायि, तेनस्स आपत्ति वुत्ता. ततिये उपक्कमस्स अत्थिताय थुल्लच्चयं. भेसज्जकण्डुवनवत्थूनि उत्तानत्थानेव.

२६४. मग्गवत्थूसु पठमस्स थुलऊरुकस्स मग्गं गच्छन्तस्स सम्बाधट्ठाने घट्टनाय असुचि मुच्चि, तस्स नमोचनाधिप्पायत्ता अनापत्ति. दुतियस्स तथेव मुच्चि, मोचनाधिप्पायत्ता पन सङ्घादिसेसो. ततियस्स न मुच्चि, उपक्कमसब्भावतो पन थुल्लच्चयं. तस्मा मग्गं गच्छन्तेन उप्पन्ने परिळाहे न गन्तब्बं, गमनं उपच्छिन्दित्वा असुभादिमनसिकारेन चित्तं वूपसमेत्वा सुद्धचित्तेन कम्मट्ठानं आदाय गन्तब्बं. सचे ठितो विनोदेतुं न सक्कोति, मग्गा ओक्कम्म निसीदित्वा विनोदेत्वा कम्मट्ठानं आदाय सुद्धचित्तेनेव गन्तब्बं.

वत्थिवत्थूसु ते भिक्खू वत्थिं दळ्हं गहेत्वा पूरेत्वा पूरेत्वा विस्सज्जेन्ता गामदारका विय पस्सावमकंसु. जन्ताघरवत्थुस्मिं उदरं तापेन्तस्स मोचनाधिप्पायस्सापि अमोचनाधिप्पायस्सापि मुत्ते अनापत्तियेव. परिकम्मं करोन्तस्स निमित्तचालनवसेन असुचि मुच्चि, तस्मा आपत्तिट्ठाने आपत्ति वुत्ता.

२६५. ऊरुघट्टापनवत्थूसु येसं आपत्ति वुत्ता ते अङ्गजातम्पि फुसापेसुन्ति वेदितब्बाति एवं कुरुन्दट्ठकथायं वुत्तं. सामणेरादिवत्थूनि उत्तानत्थानेव.

२६६. कायत्थम्भनवत्थुस्मिं कायं थम्भेन्तस्साति चिरं निसीदित्वा वा निपज्जित्वा वा नवकम्मं वा कत्वा आलसियविमोचनत्थं विजम्भेन्तस्स.

उपनिज्झायनवत्थुस्मिं सचेपि पटसतं निवत्था होति पुरतो वा पच्छतो वा ठत्वा ‘‘इमस्मिं नाम ओकासे निमित्त’’न्ति उपनिज्झायन्तस्स दुक्कटमेव. अनिवत्थानं गामदारिकानं निमित्तं उपनिज्झायन्तस्स पन किमेव वत्तब्बं. तिरच्छानगतानम्पि निमित्ते एसेव नयो. इतो चितो च अविलोकेत्वा पन दिवसम्पि एकपयोगेन उपनिज्झायन्तस्स एकमेव दुक्कटं. इतो चितो च विलोकेत्वा पुनप्पुनं उपनिज्झायन्तस्स पयोगे पयोगे दुक्कटं. उम्मीलननिमीलनवसेन पन न कारेतब्बो. सहसा उपनिज्झायित्वा पुन पटिसङ्खाय संवरे तिट्ठतो अनापत्ति, तं संवरं पहाय पुन उपनिज्झायतो दुक्कटमेव.

२६७. ताळच्छिद्दादिवत्थूनि उत्तानत्थानेव. न्हानवत्थूसु ये उदकसोतं निमित्तेन पहरिंसु तेसं आपत्ति वुत्ता. उदञ्जलवत्थूसुपि एसेव नयो. एत्थ च उदञ्जलन्ति उदकचिक्खल्लो वुच्चति. एतेनेव उपायेन इतो परानि सब्बानेव उदके धावनादिवत्थूनि वेदितब्बानि. अयं पन विसेसो. पुप्फावळियवत्थूसु सचेपि नमोचनाधिप्पायस्स अनापत्ति, कीळनपच्चया पन दुक्कटं होतीति.

सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता.

२. कायसंसग्गसिक्खापदवण्णना

२६९. तेन समयेन बुद्धो भगवाति कायसंसग्गसिक्खापदं. तत्रायं अनुत्तानपदवण्णना – अरञ्ञे विहरतीति न आवेणिके अरञ्ञे, जेतवनविहारस्सेव पच्चन्ते एकपस्से. मज्झे गब्भोति तस्स च विहारस्स मज्झे गब्भो होति. समन्ता परियागारोति समन्ता पनस्स मण्डलमाळपरिक्खेपो होति. सो किर मज्झे चतुरस्सं गब्भं कत्वा बहि मण्डलमाळपरिक्खेपेन कतो, यथा सक्का होति अन्तोयेव आविञ्छन्तेहि विचरितुं.

सुपञ्ञत्तन्ति सुट्ठ ठपितं, यथा यथा यस्मिं यस्मिञ्च ओकासे ठपितं पासादिकं होति लोकरञ्जकं तथा तथा तस्मिं तस्मिं ओकासे ठपितं, वत्तसीसेन हि सों एककिच्चम्पि न करोति. एकच्चे वातपाने विवरन्तोति येसु विवटेसु अन्धकारो होति तानि विवरन्तो येसु विवटेसु आलोको होति तानि थकेन्तो.

एवं वुत्ते सा ब्राह्मणी तं ब्राह्मणं एतदवोचाति एवं तेन ब्राह्मणेन पसंसित्वा वुत्ते सा ब्राह्मणी ‘‘पसन्नो अयं ब्राह्मणो पब्बजितुकामो मञ्ञे’’ति सल्लक्खेत्वा निगूहितब्बम्पि तं अत्तनो विप्पकारं पकासेन्ती केवलं तस्स सद्धाविघातापेक्खा हुत्वा एतं ‘‘कुतो तस्स उळारत्तता’’तिआदिवचनमवोच. तत्थ उळारो अत्ता अस्साति उळारत्ता, उळारत्तनो भावो उट्ठारत्तता. कुलित्थीहीतिआदीसु कुलित्थियो नाम घरस्सामिनियो. कुलधीतरो नाम पुरिसन्तरगता कुलधीतरो. कुलकुमारियो नाम अनिविट्ठा वुच्चन्ति. कुलसुण्हा नाम परकुलतो आनीता कुलदारकानं वधुयो.

२७०. ओतिण्णोति यक्खादीहि विय सत्ता अन्तो उप्पज्जन्तेन रागेन ओतिण्णो, कूपादीनि विय सत्ता असमपेक्खित्वा रजनीये ठाने रज्जन्तो सयं वा रागं ओतिण्णो, यस्मा पन उभयथापि रागसमङ्गिस्सेवेतं अधिवचनं, तस्मा ‘‘ओतिण्णो नाम सारत्तो अपेक्खवा पटिबद्धचित्तो’’ति एवमस्स पदभाजनं वुत्तं.

तत्थ सारत्तोति कायसंसग्गरागेन सुट्ठु रत्तो. अपेक्खवाति कायसंसग्गापेक्खाय अपेक्खवा. पटिबद्धचित्तोति कायसंसग्गरागेनेव तस्मिं वत्थुस्मिं पटिबद्धचित्तो. विपरिणतेनाति परिसुद्धभवङ्गसन्ततिसङ्खातं पकतिं विजहित्वा अञ्ञथा पवत्तेन, विरूपं वा परिणतेन विरूपं परिवत्तेन, यथा परिवत्तमानं विरूपं होति एवं परिवत्तित्वा ठितेनाति अधिप्पायो.

२७१. यस्मा पनेतं रागादीहि सम्पयोगं नातिवत्तति, तस्मा ‘‘विपरिणतन्ति रत्तम्पि चित्त’’न्तिआदिना नयेनस्स पदभाजनं वत्वा अन्ते इधाधिप्पेतमत्थं दस्सेन्तो ‘‘अपिच रत्तं चित्तं इमस्मिं अत्थे अधिप्पेतं विपरिणत’’न्ति आह.

तदहुजाताति तंदिवसं जाता जातमत्ता अल्लमंसपेसिवण्णा, एवरूपायपि हि सद्धिं कायसंसग्गे सङ्घादिसेसो, मेथुनवीतिक्कमे पाराजिकं, रहो निसज्जस्सादे पाचित्तियञ्च होति. पगेवाति पठममेव.

कायसंसग्गं समापज्जेय्याति हत्थग्गहणादिकायसम्पयोगं कायमिस्सीभावं समापज्जेय्य, यस्मा पनेतं समापज्जन्तस्स यो सो कायसंसग्गो नाम सो अत्थतो अज्झाचारो होति, रागवसेन अभिभवित्वा सञ्ञमवेलं आचारो, तस्मास्स सङ्खेपन अत्थं दस्सेन्तो ‘‘अज्झाचारो वुच्चती’’ति पदभाजनमाह.

हत्थग्गाहं वातिआदिभेदं पनस्स वित्थारेन अत्थदस्सनं. तत्थ हत्थादीनं विभागदस्सनत्थं ‘‘हत्थो नाम कप्परं उपादाया’’तिआदिमाह तत्थ कप्परं उपादायाति दुतियं. महासन्धिं उपादाय. अञ्ञत्थ पन मणिबन्धतो पट्ठाय याव अग्गनखा हत्थो इध सद्धिं अग्गबाहाय कप्परतो पट्ठाय अधिप्पेतो.

सुद्धकेसा वाति सुत्तादीहि अमिस्सा सुद्धा केसायेव. वेणीति तीहि केसवट्टीहि विनन्धित्वा कतकेसकलापस्सेतं नामं. सुत्तमिस्साति पञ्चवण्णेन सुत्तेन केसे मिस्सेत्वा कता. मालामिस्साति वस्सिकपुप्फादीहि मिस्सेत्वा तीहि केसवट्टीहि विनन्धित्वा कता, अविनद्धोपि वा केवलं पुप्फमिस्सको केसकलापो इध ‘‘वेणी’’ति वेदितब्बो. हिरञ्ञमिस्साति कहापणमालाय मिस्सेत्वा कता. सुवण्णमिस्साति सुवण्णचीरकेहि वा पामङ्गादीहि वा मिस्सेत्वा कता. मुत्तामिस्साति मुत्तावलीहि मिस्सेत्वा कता. मणिमिस्साति सुत्तारूळ्हेहि मणीहि मिस्सेत्वा कता. एतासु हि यंकिञ्चि वेणिं गण्हन्तस्स सङ्घादिसेसोयेव. ‘‘अहं मिस्सकवेणिं अग्गहेसि’’न्ति वदन्तस्स मोक्खो नत्थि. वेणिग्गहणेन चेत्थ केसापि गहिताव होन्ति, तस्मा यो एकम्पि केसं गण्हाति तस्सपि आपत्तियेव.

हत्थञ्च वेणिञ्च ठपेत्वाति इध वुत्तलक्खणं हत्थञ्च सब्बप्पकारञ्च वेणिं ठपेत्वा अवसेसं सरीरं ‘‘अङ्ग’’न्ति वेदितब्बं. एवं परिच्छिन्नेसु हत्थादीसु हत्थस्स गहणं हत्थग्गाहो, वेणिया गहणं वेणिग्गाहो, अवसेसससरीरस्स परामसनं अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं, यो तं हत्थग्गाहं वा वेणिग्गाहं वा अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं समापज्जेय्य, तस्स सङ्घादिसेसो नाम आपत्तिनिकायो होतीति. अयं सिक्खापदस्स अत्थो.

२७२. यस्मा पन यो च हत्थग्गाहो यो च वेणिग्गाहो यञ्च अवसेसस्स अङ्गस्स परामसनं तं सब्बम्पि भेदतो द्वादसविधं होति, तस्मा तं भेदं दस्सेतुं ‘‘आमसना परामसना’’तिआदिना नयेनस्स पदभाजनं वुत्तं. तत्थ यञ्च वुत्तं ‘‘आमसना नाम आमट्ठमत्ता’’ति यञ्च ‘‘छुपनं नाम फुट्ठमत्त’’न्ति, इमेसं अयं विसेसो – आमसनाति आमज्जना फुट्ठोकासं अनतिक्कमित्वापि तत्थेव सङ्घट्टना. अयञ्हि ‘‘आमट्ठमत्ता’’ति वुच्चति. छुपनन्ति असङ्घट्टेत्वा फुट्ठमत्तं.

यम्पि उम्मसनाय च उल्लङ्घनाय च निद्देसे ‘‘उद्धं उच्चारणा’’ति एकमेव पदं वुत्तं. तत्रापि अयं विसेसो – पठमं अत्तनो कायस्स इत्थिया काये उद्धं पेसनवसेन वुत्तं, दुतियं इत्थिया कायं उक्खिपनवसेन, सेसं पाकटमेव.

२७३. इदानि य्वायं ओतिण्णो विपरिणतेन चित्तेन कायसंसग्गं समापज्जति, तस्स एतेसं पदानं वसेन वित्थारतो आपत्तिभेदं दस्सेन्तो ‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च भिक्खु च नं इत्थिया कायेन काय’’न्तिआदिमाह. तत्थ भिक्खु च नं इत्थिया कायेन कायन्ति सो सारत्तो च इत्थिसञ्ञी च भिक्खु अत्तनो कायेन. न्ति निपातमत्तं. अथ वा एतं तस्सा इत्थिया हत्थादिभेदं कायं. आमसति परामसतीति एतेसु चे एकेनापि आकारेन अज्झाचरति, आपत्ति सङ्घादिसेसस्स. तत्थ सकिं आमसतो एका आपत्ति, पुनप्पुनं आमसतो पयोगे पयोगे सङ्घादिसेसो.

परामसन्तोपि सचे कायतो अमोचेत्वाव इतो चितो च अत्तनो हत्थं वा कायं वा सञ्चोपेति हरति पेसेति दिवसम्पि परामसतो एकाव आपत्ति. सचे कायतो मोचेत्वा मोचेत्वा परामसति पयोगे पयोगे आपत्ति.

ओमसन्तोपि सचे कायतो अमोचेत्वाव इत्थिया मत्थकतो पट्ठाय याव पादपिट्ठिं ओमसति एकाव आपत्ति. सचे पन उदरादीसु तं तं ठानं पत्वा मुञ्चित्वा मुञ्चित्वा ओमसति पयोगे पयोगे आपत्ति. उम्मसनायपि पादतो पट्ठाय याव सीसं उम्मसन्तस्स एसेव नयो.

ओलङ्घनाय मातुगामं केसेसु गहेत्वा नामेत्वा चुम्बनादीसु यं अज्झाचारं इच्छति तं कत्वा मुञ्चतो एकाव आपत्ति. उट्ठितं पुनप्पुनं नामयतो पयोगे पयोगे आपत्ति. उल्लङ्घनायपि केसेसु वा हत्थेसु वा गहेत्वा वुट्ठापयतो एसेव नयो.

आकड्ढनाय अत्तनो अभिमुखं आकड्ढन्तो याव न मुञ्चति ताव एकाव आपत्ति. मुञ्चित्वा मुञ्चित्वा आकड्ढन्तस्स पयोगे पयोगे आपत्ति. पतिकड्ढनायपि परम्मुखं पिट्ठियं गहेत्वा पटिप्पणामयतो एसेव नयो.

अभिनिग्गण्हनाय हत्थे वा बाहाय वा दळ्हं गहेत्वा योजनम्पि गच्छतो एकाव आपत्ति. मुञ्चित्वा पुनप्पुनं गण्हतो पयोगे पयोगे आपत्ति. अमुञ्चित्वा पुनप्पुनं फुसतो च आलिङ्गतो च पयोगे पयोगे आपत्तीति महासुमत्थेरो आह. महापदुमत्थेरो पनाह – ‘‘मूलग्गहणमेव पमाणं, तस्मा याव न मुञ्चति ताव एका एव आपत्ती’’ति.

अभिनिप्पीळनाय वत्थेन वा आभरणेन वा सद्धिं पीळयतो अङ्गं अफुसन्तस्स थुल्लच्चयं, फुसन्तस्स सङ्घादिसेसो, एकपयोगेन एका आपत्ति, नानापयोगेन नाना.

गहणछुपनेसु अञ्ञं किञ्चि विकारं अकरोन्तोपि गहितमत्तफुट्ठमत्तेनापि आपत्तिं आपज्जति.

एवमेतेसु आमसनादीसु एकेनापि आकारेन अज्झाचारतो इत्थिया इत्थिसञ्ञिस्स सङ्घादिसेसो, वेमतिकस्स थुल्लच्चयं, पण्डकपुरिसतिरच्छानगतसञ्ञिस्सापि थुल्लच्चयमेव. पण्डके पण्डकसञ्ञिस्स थुल्लच्चयं, वेमतिकस्स दुक्कटं. पुरिसतिरच्छानगतइत्थिसञ्ञिस्सापि दुक्कटमेव. पुरिसे पुरिससञ्ञिस्सापि वेमतिकस्सापि इत्थिपण्डकतिरच्छानगतसञ्ञिस्सापि दुक्कटमेव. तिरच्छानगतेपि सब्बाकारेन दुक्कटमेवाति. इमा एकमूलकनये वुत्ता आपत्तियो सल्लक्खेत्वा इमिनाव उपायेन ‘‘द्वे इत्थियो द्विन्नं इत्थीन’’न्तिआदिवसेन वुत्ते दुमूलकनयेपि दिगुणा आपत्तियो वेदितब्बा. यथा च द्वीसु इत्थीसु द्वे सङ्घादिसेसा; एवं सम्बहुलासु सम्बहुला वेदितब्बा.

यो हि एकतो ठिता सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हाति सो यत्तका इत्थियो फुट्ठा तासं गणनाय सङ्घादिसेसे आपज्जति, मज्झगतानं गणनाय थुल्लच्चये. ता हि तेन कायप्पटिबद्धेन आमट्ठा होन्ति. यो पन सम्बहुलानं अङ्गुलियो वा केसे वा एकतो कत्वा गण्हाति, सो अङ्गुलियो च केसे च अगणेत्वा इत्थियो गणेत्वा सङ्घादिसेसेहि कारेतब्बो. यासञ्च इत्थीनं अङ्गुलियो वा केसा वा मज्झगता होन्ति, तासं गणनाय थुल्लच्चये आपज्जति. ता हि तेन कायप्पटिबद्धेन आमट्ठा होन्ति, सम्बहुला पन इत्थियो कायप्पटिबद्धेहि रज्जुवत्थादीहि परिक्खिपित्वा गण्हन्तो सब्बासंयेव अन्तोपरिक्खेपगतानं गणनाय थुल्लच्चये आपज्जति. महापच्चरियं अफुट्ठासु दुक्कटं वुत्तं. तत्थ यस्मा पाळियं कायप्पटिबद्धप्पटिबद्धेन आमसनं नाम नत्थि, तस्मा सब्बम्पि कायप्पटिबद्धप्पटिबद्धं कायप्पटिबद्धेनेव सङ्गहेत्वा महाअट्ठकथायञ्च कुरुन्दियञ्च वुत्तो पुरिमनयोयेवेत्थ युत्ततरो दिस्सति.

यो हि हत्थेन हत्थं गहेत्वा पटिपाटिया ठितासु इत्थीसु समसारागो एकं हत्थे गण्हाति, सो गहितित्थिया वसेन एकं सङ्घादिसेसं आपज्जति, इतरासं गणनाय पुरिमनयेनेव थुल्लच्चये. सचे सो तं कायप्पटिबद्धे वत्थे वा पुप्फे वा गण्हाति, सब्बासं गणनाय थुल्लच्चये आपज्जति. यथेव हि रज्जुवत्थादीहि परिक्खिपन्तेन सब्बापि कायप्पटिबद्धेन आमट्ठा होन्ति, तथा इधापि सब्बापि कायप्पटिबद्धेन आमट्ठा होन्ति. सचे पन ता इत्थियो अञ्ञमञ्ञं वत्थकोटियं गहेत्वा ठिता होन्ति, तत्र चेसो पुरिमनयेनेव पठमं इत्थिं हत्थे गण्हाति गहिताय वसेन सङ्घादिसेसं आपज्जति, इतरासं गणनाय दुक्कटानि. सब्बासञ्हि तासं तेन पुरिमनयेनेव कायपटिबद्धेन कायप्पटिबद्धं आमट्ठं होति. सचे पन सोपि तं कायप्पटिबद्धेयेव गण्हाति तस्सा वसेन थुल्लच्चयं आपज्जति, इतरासं गणनाय अनन्तरनयेनेव दुक्कटानि.

यो पन घनवत्थनिवत्थं इत्थिं कायसंसग्गरागेन वत्थे घट्टेति, थुल्लच्चयं. विरळवत्थनिवत्थं घट्टेति, तत्र चे वत्थन्तरेहि इत्थिया वा निक्खन्तलोमानि भिक्खुं भिक्खुनो वा पविट्ठलोमानि इत्थिं फुसन्ति, उभिन्नं लोमानियेव वा लोमानि फुसन्ति, सङ्घादिसेसो. उपादिन्नकेन हि कम्मजरूपेन उपादिन्नकं वा अनुपादिन्नकं वा अनुपादिन्नकेनपि केनचि केसादिना उपादिन्नकं वा अनुपादिन्नकं वा फुसन्तोपि सङ्घादिसेसं आपज्जतियेव.

तत्थ कुरुन्दियं ‘‘लोमानि गणेत्वा सङ्घादिसेसो’’ति वुत्तं. महाअट्ठकथायं पन ‘‘लोमानि गणेत्वा आपत्तिया न कारेतब्बो, एकमेव सङ्घादिसेसं आपज्जति. सङ्घिकमञ्चे पन अपच्चत्थरित्वा निपन्नो लोमानि गणेत्वा कारेतब्बो’’ति वुत्तं, तदेव युत्तं. इत्थिवसेन हि अयं आपत्ति, न कोट्ठासवसेनाति.

एत्थाह ‘‘यो पन ‘कायप्पटिबद्धं गण्हिस्सामी’ति कायं गण्हाति, ‘कायं गण्हिस्सामी’ति कायप्पटिबद्धं गण्हाति, सो किं आपज्जती’’ति. महासुमत्थेरो ताव ‘‘यथावत्थुकमेवा’’ति वदति. अयं किरस्स लद्धि –

‘‘वत्थु सञ्ञा च रागो च, फस्सप्पटिविजानना;

यथानिद्दिट्ठनिद्देसे, गरुकं तेन कारये’’ति.

एत्थ ‘‘वत्थू’’ति इत्थी. ‘‘सञ्ञा’’ति इत्थिसञ्ञा. ‘‘रागो’’ति कायसंसग्गरागो. ‘‘फस्सप्पटिविजानना’’ति कायसंसग्गफस्सजानना. तस्मा यो इत्थिया इत्थिसञ्ञी कायसंसग्गरागेन ‘‘कायप्पटिबद्धं गहेस्सामी’’ति पवत्तोपि कायं फुसति, गरुकं सङ्घादिसेसंयेव आपज्जति. इतरोपि थुल्लच्चयन्ति महापदुमत्थेरो पनाह –

‘‘सञ्ञाय विरागितम्हि, गहणे च विरागिते;

यथानिद्दिट्ठनिद्देसे, गरुकं तत्थ न दिस्सती’’ति.

अस्सापायं लद्धि इत्थिया इत्थिसञ्ञिनो हि सङ्घादिसेसो वुत्तो. इमिना च इत्थिसञ्ञा विरागिता कायप्पटिबद्धे कायप्पटिबद्धसञ्ञा उप्पादिता, तं गण्हन्तस्स पन थुल्लच्चयं वुत्तं. इमिना च गहणम्पि विरागितं तं अग्गहेत्वा इत्थी गहिता, तस्मा एत्थ इत्थिसञ्ञाय अभावतो सङ्घादिसेसो न दिस्सति, कायप्पटिबद्धस्स अग्गहितत्ता थुल्लच्चयं न दिस्सति, कायसंसग्गरागेन फुट्ठत्ता पन दुक्कटं. कायसंसग्गरागेन हि इमं नाम वत्थुं फुसतो अनापत्तीति नत्थि, तस्मा दुक्कटमेवाति.

इदञ्च पन वत्वा इदं चतुक्कमाह. ‘‘सारत्तं गण्हिस्सामी’ति सारत्तं गण्हि सङ्घादिसेसो, ‘विरत्तं गण्हिस्सामी’ति विरत्तं गण्हि दुक्कटं, ‘सारत्तं गण्हिस्सामी’ति विरत्तं गण्हि दुक्कटं, ‘विरत्तं गण्हिस्सामी’ति सारत्तं गण्हि दुक्कटमेवा’’ति. किञ्चापि एवमाह? अथ खो महासुमत्थेरवादोयेवेत्थ ‘‘इत्थि च होति इत्थिसञ्ञी सारत्तो च भिक्खु च नं इत्थिया कायेन कायप्पटिबद्धं आमसति परामसति…पे… गण्हाति छुपति आपत्ति थुल्लच्चयस्सा’’ति इमाय पाळिया ‘‘यो हि एकतो ठिता सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हाति, सो यत्तका इत्थियो फुट्ठा तासं गणनाय सङ्घादिसेसे आपज्जति, मज्झगतानं गणनाय थुल्लच्चये’’तिआदीहि अट्ठकथाविनिच्छयेहि च समेति. यदि हि सञ्ञादिविरागेन विरागितं नाम भवेय्य ‘‘पण्डको च होति इत्थिसञ्ञी’’तिआदीसु विय ‘‘कायप्पटिबद्धञ्च होति कायसञ्ञी चा’’तिआदिनापि नयेन पाळियं विसेसं वदेय्य. यस्मा पन सो न वुत्तो, तस्मा इत्थिया इत्थिसञ्ञाय सति इत्थिं आमसन्तस्स सङ्घादिसेसो, कायप्पटिबद्धं आमसन्तस्स थुल्लच्चयन्ति यथावत्थुकमेव युज्जति.

महापच्चरियम्पि चेतं वुत्तं – ‘‘नीलं पारुपित्वा सयिताय काळित्थिया कायं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो; ‘कायं घट्टेस्सामी’ति नीलं घट्टेति, थुल्लच्चयं; ‘नीलं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो; ‘नीलं घट्टेस्सामी’ति नीलं घट्टेति, थुल्लच्चय’’न्ति. योपायं ‘‘इत्थी च पण्डको चा’’तिआदिना नयेन वत्थुमिस्सकनयो वुत्तो, तस्मिम्पि वत्थु सञ्ञाविमतिवसेन वुत्ता आपत्तियो पाळियं असम्मुय्हन्तेन वेदितब्बा.

कायेनकायप्पटिबद्धवारे पन इत्थिया इत्थिसञ्ञिस्स कायप्पटिबद्धं गण्हतो थुल्लच्चयं, सेसे सब्बत्थ दुक्कटं. कायप्पटिबद्धेनकायवारेपि एसेव नयो. कायप्पटिबद्धेनकआयप्पटिबद्धवारे च निस्सग्गियेनकायवारादीसु चस्स सब्बत्थ दुक्कटमेव.

‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च इत्थी च नं भिक्खुस्स कायेन काय’’न्तिआदिवारो पन भिक्खुम्हि मातुगामस्स रागवसेन वुत्तो. तत्थ इत्थी च नं भिक्खुस्स कायेन कायन्ति भिक्खुम्हि सारत्ता इत्थी तस्स निसिन्नोकासं वा निपन्नोकासं वा गन्त्वा अत्तनो कायेन तं भिक्खुस्स कायं आमसति…पे… छुपति. सेवनाधिप्पायो कायेन वायमति, फस्सं पटिविजानातीति एवं ताय आमट्ठो वा छुपितो वा सेवनाधिप्पायो हुत्वा सचे फस्सप्पटिविजाननत्थं ईसकम्पि कायं चालेति फन्देति, सङ्घादिसेसं आपज्जति.

द्वे इत्थियोति एत्थ द्वे सङ्घादिसेसे आपज्जति, इत्थिया च पण्डके च सङ्घादिसेसेन सह दुक्कटं. एतेन उपायेन याव ‘‘निस्सग्गियेन निस्सग्गियं आमसति, सेवनाधिप्पायो कायेन वायमति न च फस्सं पटिविजानाति, आपत्ति दुक्कटस्सा’’ति ताव पुरिमनयेनेव आपत्तिभेदो वेदितब्बो.

एत्थ कायेन वायमति न च फस्सं पटिविजानातीति अत्तना निस्सट्ठं पुप्फं वा फलं वा इत्थिं अत्तनो निस्सग्गियेन पुप्फेन वा फलेन वा पहरन्तिं दिस्वा कायेन विकारं करोति, अङ्गुलिं वा चालेति, भमुकं वा उक्खिपति, अक्खिं वा निखणति, अञ्ञं वा एवरूपं विकारं करोति, अयं वुच्चति ‘‘कायेन वायमति न च फस्सं पटिविजानाती’’ति. अयम्पि कायेन वायमितत्ता दुक्कटं आपज्जति, द्वीसु इत्थीसु द्वे, इत्थीपण्डकेसुपि द्वे एव दुक्कटे आपज्जति.

२७९. एवं वत्थुवसेन वित्थारतो आपत्तिभेदं दस्सेत्वा इदानि लक्खणवसेन सङ्खेपतो आपत्तिभेदञ्च अनापत्तिभेदञ्च दस्सेन्तो ‘‘सेवनाधिप्पायो’’तिआदिमाह. तत्थ पुरिमनये इत्थिया फुट्ठो समानो सेवनाधिप्पायो कायेन वायमति, फस्सं पटिविजानातीति तिवङ्गसम्पत्तिया सङ्घादिसेसो. दुतिये नये निस्सग्गियेन निस्सग्गियामसने विय वायमित्वा अछुपने विय च फस्सस्स अप्पटिविजाननतो दुवङ्गसम्पत्तिया दुक्कटं. ततिये कायेन अवायमतो अनापत्ति. यो हि सेवनाधिप्पायोपि निच्चलेन कायेन केवलं फस्सं पटिविजानाति सादियति अनुभोति, तस्स चित्तुप्पादमत्ते आपत्तिया अभावतो अनापत्ति. चतुत्थे पन निस्सग्गियेन निस्सग्गियामसने विय फस्सप्पटिविजाननापि नत्थि, केवलं चित्तुप्पादमत्तमेव, तस्मा अनापत्ति. मोक्खाधिप्पायस्स सब्बाकारेसु अनापत्तियेव.

एत्थ पन यो इत्थिया गहितो तं अत्तनो सरीरा मोचेतुकामो पटिप्पणामेति वा पहरति वा अयं कायेन वायमति फस्सं पटिविजानाति. यो आगच्छन्तिं दिस्वा ततो मुञ्चितुकामो उत्तासेत्वा पलापेति, अयं कायेन वायमति न च फस्सं पटिविजानाति. यो तादिसं दीघजातिं काये आरूळ्हं दिस्वा ‘‘सणिकं गच्छतु घट्टियमाना अनत्थाय संवत्तेय्या’’ति न घट्टेति, इत्थिमेव वा अङ्गं फुसमानं ञत्वा ‘‘एसा ‘अनत्थिको अयं मया’ति सयमेव पक्कमिस्सती’’ति अजानन्तो विय निच्चलो होति, बलवित्थिया वा गाळ्हं आलिङ्गित्वा गहितो दहरभिक्खु पलायितुकामोपि सुट्ठु गहितत्ता निच्चलो होति, अयं न च कायेन वायमति, फस्सं पटिविजानाति. यो पन आगच्छन्तिं दिस्वा ‘‘आगच्छतु ताव ततो नं पहरित्वा वा पणामेत्वा वा पक्कमिस्सामी’’ति निच्चलो होति, अयं मोक्खाधिप्पायो न च कायेन वायमति, न च फस्सं पटिविजानातीति वेदितब्बो.

२८०. असञ्चिच्चाति इमिना उपायेन इमं फुसिस्सामीति अचेतेत्वा, एवञ्हि अचेतेत्वा पत्तप्पटिग्गहणादीसु मातुगामस्स अङ्गे फुट्ठेपि अनापत्ति.

असतियाति अञ्ञविहितो होति मातुगामं फुसामीति सति नत्थि, एवं असतिया हत्थपादपसारणादिकाले फुसन्तस्स अनापत्ति.

अजानन्तस्साति दारकवेसेन ठितं दारिकं ‘‘इत्थी’’ति अजानन्तो केनचिदेव करणीयेन फुसति, एवं ‘‘इत्थी’’ति अजानन्तस्स फुसतो अनापत्ति.

असादियन्तस्साति कायसंसग्गं असादियन्तस्स, तस्स बाहापरम्पराय नीतभिक्खुस्स विय अनापत्ति. उम्मत्तकादयो वुत्तनयाएव. इध पन उदायित्थेरो आदिकम्मिको, तस्स अनापत्ति आदिकम्मिकस्साति.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु इदं सिक्खापदं पठमपाराजिकसमुट्ठानं कायचित्ततो समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनं, सुखमज्झत्तद्वयेनाति.

२८१. विनीतवत्थूसु – मातुया मातुपेमेनाति मातुपेमेन मातुया कायं आमसि. एस नयो धीतुभगिनिवत्थूसु. तत्थ यस्मा माता वा होतु धीता वा इत्थी नाम सब्बापि ब्रह्मचरियस्स पारिपन्थिकाव. तस्मा ‘‘अयं मे माता अयं धीता अयं मे भगिनी’’ति गेहस्सितपेमेन आमसतोपि दुक्कटमेव वुत्तं.

इमं पन भगवतो आणं अनुस्सरन्तेन सचेपि नदीसोतेन वुय्हमानं मातरं पस्सति नेव हत्थेन परामसितब्बा. पण्डितेन पन भिक्खुना नावा वा फलकं वा कदलिक्खन्धो वा दारुक्खन्धो वा उपसंहरितब्बो. तस्मिं असति कासावम्पि उपसंहरित्वा पुरतो ठपेतब्बं, ‘‘एत्थ गण्हाही’’ति पन न वत्तब्बा. गहिते परिक्खारं कड्ढामीति कड्ढन्तेन गन्तब्बं. सचे भायति पुरतो पुरतो गन्त्वा ‘‘मा भायी’’ति समस्सासेतब्बा. सचे भायमाना पुत्तस्स सहसा खन्धे वा अभिरुहति, हत्थे वा गण्हाति, न ‘‘अपेहि महल्लिके’’ति निद्धुनितब्बा, थलं पापेतब्बा. कद्दमे लग्गायपि कूपे पतितायपि एसेव नयो.

तत्रपि हि योत्तं वा वत्थं वा पक्खिपित्वा हत्थेन गहितभावं ञत्वा उद्धरितब्बा, नत्वेव आमसितब्बा. न केवलञ्च मातुगामस्स सरीरमेव अनामासं, निवासनपावुरणम्पि आभरणभण्डम्पि तिणण्डुपकं वा ताळपण्णमुद्दिकं वा उपादाय अनामासमेव, तञ्च खो निवासनपारुपनं पिळन्धनत्थाय ठपितमेव. सचे पन निवासनं वा पारुपनं वा परिवत्तेत्वा चीवरत्थाय पादमूले ठपेति वट्टति. आभरणभण्डेसु पन सीसपसाधनकदन्तसूचिआदिकप्पियभण्डं ‘‘इमं भन्ते तुम्हाकं गण्हथा’’ति दिय्यमानं सिपाटिकासूचिआदिउपकरणत्थाय गहेतब्बं. सुवण्णरजतमुत्तादिमयं पन अनामासमेव दीय्यमानम्पि न गहेतब्बं. न केवलञ्च एतासं सरीरूपगमेव अनामासं, इत्थिसण्ठानेन कतं कट्ठरूपम्पि दन्तरूपम्पि अयरूपम्पि लोहरूपम्पि तिपुरूपम्पि पोत्थकरूपम्पि सब्बरतनरूपम्पि अन्तमसो पिट्ठमयरूपम्पि अनामासमेव. परिभोगत्थाय पन ‘‘इदं तुम्हाकं होतू’’ति लभित्वा ठपेत्वा सब्बरतनमयं अवसेसं भिन्दित्वा उपकरणारहं उपकरणे परिभोगारहं परिभोगे उपनेतुं वट्टति.

यथा च इत्थिरूपकं; एवं सत्तविधम्पि धञ्ञं अनामासं. तस्मा खेत्तमज्झेन गच्छता तत्थजातकम्पि धञ्ञफलं न आमसन्तेन गन्तब्बं. सचे घरद्वारे वा अन्तरामग्गे वा धञ्ञं पसारितं होति पस्सेन च मग्गो अत्थि न मद्दन्तेन गन्तब्बं. गमनमग्गे असति मग्गं अधिट्ठाय गन्तब्बं. अन्तरघरे धञ्ञस्स उपरि आसनं पञ्ञापेत्वा देन्ति निसीदितुं वट्टति. केचि आसनसालायं धञ्ञं आकिरन्ति, सचे सक्का होति हरापेतुं हरापेतब्बं, नो चे एकमन्तं धञ्ञं अमद्दन्तेन पीठकं पञ्ञपेत्वा निसीदितब्बं. सचे ओकासो न होति, मनुस्सा धञ्ञमज्झेयेव आसनं पञ्ञपेत्वा देन्ति, निसीदितब्बं. तत्थजातकानि मुग्गमासादीनि अपरण्णानिपि तालपनसादीनि वा फलानि कीळन्तेन न आमसितब्बानि. मनुस्सेहि रासिकतेसुपि एसेव नयो. अरञ्ञे पन रुक्खतो पतितानि फलानि ‘‘अनुपसम्पन्नानं दस्सामी’’ति गण्हितुं वट्टति.

मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाळं, रजतं, जातरूपं, लोहितङ्को, मसारगल्लन्ति इमेसु दससु रतनेसु मुत्ता अधोता अनिविद्धा यथाजाताव आमसितुं वट्टति. सेसा अनामासाति वदन्ति. महापच्चरियं पन ‘‘मुत्ता धोतापि अधोतापि अनामासा भण्डमूलत्थाय च सम्पटिच्छितुं न वट्टति, कुट्ठरोगस्स भेसज्जत्थाय पन वट्टती’’ति वुत्तं. अन्तमसो जातिफलिकं उपादाय सब्बोपि नीलपीतादिवण्णभेदो मणि धोतविद्धवट्टितो अनामासो, यथाजातो पन आकरमुत्तो पत्तादिभण्डमूलत्थं सम्पटिच्छितुं वट्टतीति वुत्तो. सोपि महापच्चरियं पटिक्खित्तो, पचित्वा कतो काचमणियेवेको वट्टतीति वुत्तो. वेळुरियेपि मणिसदिसोव विनिच्छयो.

सङ्खो धमनसङ्खो च धोतविद्धो च रतनमिस्सो अनामासो. पानीयसङ्खो धोतोपि अधोतोपि आमासोव सेसञ्च अञ्जनादिभेसज्जत्थायपि भण्डमूलत्थायपि सम्पटिच्छितुं वट्टति. सिला धोतविद्धा रतनसंयुत्ता मुग्गवण्णाव अनामासा. सेसा सत्थकनिसानादिअत्थाय गण्हितुं वट्टति. एत्थ च रतनसंयुत्ताति सुवण्णेन सद्धिं योजेत्वा पचित्वा कताति वदन्ति. पवाळं धोतविद्धं अनामासं. सेसं आमासं भण्डमूलत्थञ्च सम्पटिच्छितुं वट्टति. महापच्चरियं पन ‘‘धोतम्पि अधोतम्पि सब्बं अनामासं, न च सम्पटिच्छितुं वट्टती’’ति वुत्तं.

रजतं जातरूपञ्च कतभण्डम्पि अकतभण्डम्पि सब्बेन सब्बं बीजतो पट्ठाय अनामासञ्च असम्पटिच्छियञ्च, उत्तरराजपुत्तो किर सुवण्णचेतियं कारेत्वा महापदुमत्थेरस्स पेसेसि. थेरो ‘‘न कप्पती’’ति पटिक्खिपि. चेतियघरे सुवण्णपदुमसुवण्णबुब्बुळकादीनि होन्ति, एतानिपि अनामासानि. चेतियघरगोपका पन रूपियछड्डकट्ठाने ठिता, तस्मा तेसं केळापयितुं वट्टतीति वुत्तं. कुरुन्दियं पन तं पटिक्खित्तं. सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातं. आरकूटलोहम्पि जातरूपगतिकमेव अनामासन्ति सब्बअट्ठकथासु वुत्तं. सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा. भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपतिमण्डिते, तत्थ सब्बूपकरणानि भिक्खूनं पटिजग्गितुं वट्टति.

लोहितङ्कमसारगल्ला धोतविद्धा अनामासा, इतरे आमासा, भण्डमूलत्थाय वट्टन्तीति वुत्ता. महापच्चरियं पन ‘‘धोतापि अधोतापि सब्बसो अनामासा न च सम्पटिच्छितुं वट्टन्ती’’ति वुत्तं.

सब्बं आवुधभण्डं अनामासं, भण्डमूलत्थाय दीय्यमानम्पि न सम्पटिच्छितब्बं. सत्थवणिज्जा नाम न वट्टति. सुद्धधनुदण्डोपि धनुजियापि पतोदोपि अङ्कुसोपि अन्तमसो वासिफरसुआदीनिपि आवुधसङ्खेपेन कतानि अनामासानि. सचे केनचि विहारे सत्ति वा तोमरो वा ठपितो होति, विहारं जग्गन्तेन ‘‘हरन्तू’’ति सामिकानं पेसेतब्बं. सचे न हरन्ति, तं अचालेन्तेन विहारो पटिजग्गितब्बो. युद्धभूमियं पतितं असिं वा सत्तिं वा तोमरं वा दिस्वा पासाणेन वा केनचि वा असिं भिन्दित्वा सत्थकत्थाय गहेतुं वट्टति, इतरानिपि वियोजेत्वा किञ्चि सत्थकत्थाय गहेतुं वट्टति किञ्चि कत्तरदण्डादिअत्थाय. ‘‘इदं गण्हथा’’ति दीय्यमानं पन ‘‘विनासेत्वा कप्पियभण्डं करिस्सामी’’ति सब्बम्पि सम्पटिच्छितुं वट्टति.

मच्छजालपक्खिजालादीनिपि फलकजालिकादीनि सरपरित्तानानीपि सब्बानि अनामासानि. परिभोगत्थाय लब्भमानेसु पन जालं ताव ‘‘आसनस्स वा चेतियस्स वा उपरि बन्धिस्सामि, छत्तं वा वेठेस्सामी’’ति गहेतुं वट्टति. सरपरित्तानं सब्बम्पि भण्डमूलत्थाय सम्पटिच्छितुं वट्टति. परूपरोधनिवारणञ्हि एतं न उपरोधकरन्ति फलकं दन्तकट्ठभाजनं करिस्सामीति गहेतुं वट्टति.

चम्मविनद्धानि वीणाभेरिआदीनि अनामासानि. कुरुन्दियं पन ‘‘भेरिसङ्घाटोपि वीणासङ्घाटोपि तुच्छपोक्खरम्पि मुखवट्टियं आरोपितचम्मम्पि वीणादण्डकोपि सब्बं अनामास’’न्ति वुत्तं. ओनहितुं वा ओनहापेतुं वा वादेतुं वा वादापेतुं वा न लब्भतियेव. चेतियङ्गणे पूजं कत्वा मनुस्सेहि छड्डितं दिस्वापि अचालेत्वाव अन्तरन्तरे सम्मज्जितब्बं, कचवरछड्डनकाले पन कचवरनियामेनेव हरित्वा एकमन्तं निक्खिपितुं वट्टतीति महापच्चरियं वुत्तं. भण्डमूलत्थाय सम्पटिच्छितुम्पि वट्टति. परिभोगत्थाय लब्भमानेसु पन वीणादोणिकञ्च भेरिपोक्खरञ्च दन्तकट्ठभाजनं करिस्साम चम्मं सत्थककोसकन्ति एवं तस्स तस्स परिक्खारस्स उपकरणत्थाय गहेत्वा तथा तथा कातुं वट्टति.

पुराणदुतियिकावत्थु उत्तानमेव. यक्खिवत्थुस्मिं सचेपि परनिम्मितवसवत्तिदेविया कायसंसग्गं समापज्जति थुल्लच्चयमेव. पण्डकवत्थुसुत्तित्थिवत्थु च पाकटमेव. मतित्थिवत्थुस्मिं पाराजिकप्पहोनककाले थुल्लच्चयं, ततो परं दुक्कटं. तिरच्छानगतवत्थुस्मिं नागमाणविकायपि सुपण्णमाणविकायपि किन्नरियापि गावियापि दुक्कटमेव. दारुधीतलिकावत्थुस्मिं न केवलं दारुना एव, अन्तमसो चित्तकम्मलिखितेपि इत्थिरूपे दुक्कटमेव.

२८२. सम्पीळनवत्थु उत्तानत्थमेव. सङ्कमवत्थुस्मिं एकपदिकसङ्कमो वा होतु सकटमग्गसङ्कमो वा, चालेस्सामीति पयोगे कतमत्तेव चालेतु वा मा वा, दुक्कटं. मग्गवत्थु पाकटमेव. रुक्खवत्थुस्मिं रुक्खो महन्तो वा होतु महाजम्बुप्पमाणो खुद्दको वा, तं चालेतुं सक्कोतु वा मा वा, पयोगमत्तेन दुक्कटं. नावावत्थुस्मिम्पि एसेव नयो. रज्जवत्थुस्मिं यं रज्जुं आविञ्छन्तो ठाना चालेतुं सक्कोति, तत्थ थुल्लच्चयं. या महारज्जु होति, ईसकम्पि ठाना न चलति, तत्थ दुक्कटं. दण्डेपि एसेव नयो. भूमियं पतितमहारुक्खोपि हि दण्डग्गहणेनेव इध गहितो. पत्तवत्थु पाकटमेव. वन्दनवत्थुस्मिं इत्थी पादे सम्बाहित्वा वन्दितुकामा वारेतब्बा पादा वा पटिच्छादेतब्बा, निच्चलेन वा भवितब्बं. निच्चलस्स हि चित्तेन सादियतोपि अनापत्ति. अवसाने गहणवत्थुपाकटमेवाति.

कायसंसग्गसिक्खापदवण्णना निट्ठिता.

३. दुट्ठुल्लवाचासिक्खापदवण्णना

२८३. तेन समयेन बुद्धो भगवाति दुट्ठुल्लवाचासिक्खापदं. तत्थ आदिस्साति अपदिसित्वा. वण्णम्पि भणतीतिआदीनि परतो आवि भविस्सन्ति. छिन्निकाति छिन्नओत्तप्पा. धुत्तिकाति सठा. अहिरिकायोति निल्लज्जा. उहसन्तीति सितं कत्वा मन्दहसितं हसन्ति. उल्लपन्तीति ‘‘अहो अय्यो’’तिआदिना नयेन उच्चकरणिं नानाविधं पलोभनकथं कथेन्ति. उज्जग्घन्तीति महाहसितं हसन्ति. उप्पण्डेन्तीति ‘‘पण्डको अयं, नायं पुरिसो’’तिआदिना नयेन परिहासं करोन्ति.

२८५. सारत्तोति दुट्ठुल्लवाचस्सादरागेन सारत्तो. अपेक्खवा पटिबद्धचित्तोति वुत्तनयमेव, केवलं इध वाचस्सादरागो योजेतब्बो. मातुगामं दुट्ठुल्लाहि वाचाहीति एत्थ अधिप्पेतं मातुगामं दस्सेन्तो ‘‘मातुगामो’’तिआदिमाह. तत्थ विञ्ञू पटिबला सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितुन्ति या पण्डिता सात्थकनिरत्थककथं असद्धम्मसद्धम्मपटिसंयुत्तकथञ्च जानितुं पटिबला, अयं इध अधिप्पेता. या पन महल्लिकापि बाला एलमूगा अयं इध अनधिप्पेताति दस्सेति.

ओभासेय्याति अवभासेय्य नानाप्पकारकं असद्धम्मवचनं वदेय्य. यस्मा पनेवं ओभासन्तस्स यो सो ओभासो नाम, सो अत्थतो अज्झाचारो होति रागवसेन अभिभवित्वा सञ्ञमवेलं आचारो, तस्मा तमत्थं दस्सेन्तो ‘‘ओभासेय्याति अज्झाचारो वुच्चती’’ति आह. यथा तन्ति एत्थ न्ति निपातमत्तं, यथा युवा युवतिन्ति अत्थो.

द्वे मग्गे आदिस्सातिआदि येनाकारेन ओभासतो सङ्घादिसेसो होति, तं दस्सेतुं वुत्तं. तत्थ द्वे मग्गेति वच्चमग्गञ्च पस्सावमग्गञ्च. सेसं उद्देसे ताव पाकटमेव. निद्देसे पन थोमेतीति ‘‘इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, न ताव सीसं एति. ‘‘तव वच्चमग्गो च पस्सावमग्गो च ईदिसो तेन नाम ईदिसेन इत्थिलक्खणेन सुभलक्खणेन समन्नागतासी’’ति वदति, सीसं एति, सङ्घादिसेसो. वण्णेति पसंसतीति इमानि पन थोमनपदस्सेव वेवचनानि.

खुंसेतीति वाचापतोदेन घट्टेति. वम्भेतीति अपसादेति. गरहतीति दोसं देति. परतो पन पाळिया आगतेहि ‘‘अनिमित्तासी’’तिआदीहि एकादसहि पदेहि अघटिते सीसं न एति, घटितेपि तेसु सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासीति इमेहि तीहि घटितेयेव सङ्घादिसेसो.

देहि मेति याचनायपि एत्तकेनेव सीसं न एति, ‘‘मेथुनं धम्मं देही’’ति एवं मेथुनधम्मेन घटिते एव सङ्घादिसेसो.

कदा ते माता पसीदिस्सतीतिआदीसु आयाचनवचनेसुपि एत्तकेनेव सीसं न एति, ‘‘कदा ते माता पसीदिस्सति, कदा ते मेथुनं धम्मं लभिस्सामी’’ति वा ‘‘तव मातरि पसन्नाय मेथुनं धम्मं लभिस्सामी’’ति वा आदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो.

कथं त्वं सामिकस्स देसीतिआदीसु पुच्छावचनेसुपि मेथुनधम्मन्ति वुत्तेयेव सङ्घादिसेसो, न इतरथा. एवं किर त्वं सामिकस्स देसीति पटिपुच्छावचनेसुपि एसेव नयो.

आचिक्खनाय पुट्ठो भणतीति ‘‘कथं ददमाना सामिकस्स पिया होती’’ति एवं पुट्ठो आचिक्खति. एत्थ च ‘‘एवं देहि एवं ददमाना’’ति वुत्तेपि सीसं न एति. ‘‘मेथुनधम्मं एवं देहि एवं उपनेहि एवं मेथुनधम्मं ददमाना उपनयमाना पिया होती’’तिआदिना पन नयेन मेथुनधम्मेन घटितेयेव सङ्घादिसेसो. अनुसासनीवचनेसुपि एसेव नयो.

अक्कोसनिद्देसे – अनिमित्तासीति निमित्तरहितासि, कुञ्चिकपणालिमत्तमेव तव दकसोतन्ति वुत्तं होति.

निमित्तमत्तासीति तव इत्थिनिमित्तं अपरिपुण्णं सञ्ञामत्तमेवाति वुत्तं होति. अलोहिताति सुक्खसोता. धुवलोहिताति निच्चलोहिता किलिन्नदकसोता. धुवचोळाति निच्चपक्खित्ताणिचोळा, सदा आणिचोळकं सेवसीति वुत्तं होति. पग्घरन्तीति सवन्ती; सदा ते मुत्तं सवतीति वुत्तं होति. सिखरणीति बहिनिक्खन्तआणिमंसा. इत्थिपण्डकाति अनिमित्ताव वुच्चति. वेपुरिसिकाति समस्सुदाठिका पुरिसरूपा इत्थी. सम्भिन्नाति सम्भिन्नवच्चमग्गपस्सावमग्गा. उभतोब्यञ्जनाति इत्थिनिमित्तेन च पुरिसनिमित्तेन चाति उभोहि ब्यञ्जनेहि समन्नागता.

इमेसु च पन एकादससु पदेसु सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासीति इमानियेव तीणि पदानि सुद्धानि सीसं एन्ति. इति इमानि च तीणि पुरिमानि च वच्चमग्गपस्सावमग्गमेथुनधम्मपदानि तीणीति छ पदानि सुद्धानि आपत्तिकरानि. सेसानि अनिमित्तातिआदीनि ‘‘अनिमित्ते मेथुनधम्मं मे देही’’ति वा ‘‘अनिमित्तासि मेथुनधम्मं मे देही’’ति वा आदिना नयेन मेथुनधम्मेन घटितानेव आपत्तिकरानि होन्तीति वेदितब्बानि.

२८६. इदानि य्वायं ओतिण्णो विपरिणतेन चित्तेन ओभासति, तस्स वच्चमग्गपस्सावमग्गे आदिस्स एतेसं वण्णभणनादीनं वसेन वित्थारतो आपत्तिभेदं दस्सेन्तो ‘‘इत्थी च होति इत्थिसञ्ञी’’तिआदिमाह. तेसं अत्थो कायसंसग्गे वुत्तनयेनेव वेदितब्बो.

अयं पन विसेसो – अधक्खकन्ति अक्खकतो पट्ठाय अधो. उब्भजाणुमण्डल जाणुमण्डलतो पट्ठाय उद्धं. उब्भक्खकन्ति अक्खकतो पट्ठाय उद्धं. अधो जाणुमण्डलन्ति जाणुमण्डलतो पट्ठाय अधो. अक्खकं पन जाणुमण्डलञ्च एत्थेव दुक्कटक्खेत्ते सङ्गहं गच्छन्ति भिक्खुनिया कायसंसग्गे विय. न हि बुद्धा गरुकापत्तिं सावसेसं पञ्ञपेन्तीति. कायप्पटिबद्धन्ति वत्थं वा पुप्फं वा आभरणं वा.

२८७. अत्थपुरेक्खारस्साति अनिमित्तातिआदीनं पदानं अत्थं कथेन्तस्स, अट्ठकथं वा सज्झायं करोन्तस्स.

धम्मपुरेक्खारस्साति पाळिं वाचेन्तस्स वा सज्झायन्तस्स वा. एवं अत्थञ्च धम्मञ्च पुरक्खत्वा भणन्तस्स अत्थपुरेक्खारस्स च धम्मपुरेक्खारस्स च अनापत्ति.

अनुसासनिपुरेक्खारस्साति ‘‘इदानिपि अनिमित्तासि उभत्तोब्यञ्जनासि अप्पमादं इदानि करेय्यासि, यथा आयतिम्पि एवरूपा न होहिसी’’ति एवं अनुसिट्ठिं पुरक्खत्वा भणन्तस्स अनुसासनिपुरेक्खारस्स अनापत्ति. यो पन भिक्खुनीनं पाळिं वाचेन्तो पकतिवाचनामग्गं पहाय हसन्तो हसन्तो ‘‘सिखरणीसि सम्भिन्नासि उभतोब्यञ्जनासी’’ति पुनप्पुनं भणति, तस्स आपत्तियेव. उम्मत्तकस्स अनापत्ति. इध आदिकम्मिको उदायित्थेरो, तस्स अनापत्ति आदिकम्मिकस्साति.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु इदं सिक्खापदं तिसमुट्ठानं कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति.

२८८. विनीतवत्थूसु लोहितवत्थुस्मिं सो भिक्खु इत्थिया लोहितकं निमित्तं सन्धायाह – इतरा न अञ्ञासि, तस्मा दुक्कटं.

कक्कसलोमन्ति रस्सलोमेहि बहुलोमं. आकिण्णलोमन्ति जटितलोमं. खरलोमन्ति थद्धलोमं. दीघलोमन्ति अरस्सलोमं. सब्बं इत्थिनिमित्तमेव सन्धाय वुत्तं.

२८९. वापितं खो तेति असद्धम्मं सन्धायाह, सा असल्लक्खेत्वा नो च खो पटिवुत्तन्ति आह. पटिवुत्तं नाम उदकवप्पे बीजेहि अप्पतिट्ठितोकासे पाणकेहि विनासितबीजे वा ओकासे पुन बीजं पतिट्ठापेत्वा उदकेन आसित्तं, थलवप्पे विसमपतितानं वा बीजानं समकरणत्थाय पुन अट्ठदन्तकेन समीकतं, तेसु अञ्ञतरं सन्धाय एसा आह.

मग्गवत्थुस्मिं मग्गो संसीदतीति अङ्गजातमग्गं सन्धायाह. सेसं उत्तानमेवाति.

दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.

४. अत्तकामपारिचरियसिक्खापदवण्णना

२९०. तेन समयेन बुद्धो भगवाति अत्तकामसिक्खापदं. तत्थ कुलूपकोति कुलपयिरुपासनको चतुन्नं पच्चयानं अत्थाय कुलूपसङ्कमने निच्चप्पयुत्तो.

चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारन्ति चीवरञ्च पिण्डपातञ्च सेनासनञ्च गिलानपच्चयभेसज्जपरिक्खारञ्च. गिलानपच्चयभेसज्जपरिक्खारन्ति चेत्थ पतिकरणत्थेन पच्चयो, यस्स कस्सचि सप्पायस्सेतं अधिवचनं. भिसक्कस्स कम्मं तेन अनुञ्ञातत्ताति भेसज्जं. गिलानपच्चयोव भेसज्जं गिलानपच्चयभेसज्जं, यंकिञ्चि गिलानस्स सप्पायं भिसक्ककम्मं तेलमधुफाणितादीति वुत्तं होति. परिक्खारोति पन ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होती’’तिआदीसु (अ. नि. ७.६७) परिवारो वुच्चति. ‘‘रथो सीसपरिक्खारो झानक्खो चक्कवीरियो’’तिआदीसु (सं. नि. ५.४) अलङ्कारो. ‘‘ये चिमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु (रो. नि. १.१.१९१) सम्भारो. इध पन सम्भारोपि परिवारोपि वट्टति. तञ्हि गिलानपच्चयभेसज्जं जीवितस्स परिवारोपि होति जीवितविनासकाबाधुप्पत्तिया अन्तरं अदत्वा रक्खणतो, सम्भारोपि यथा चिरं पवत्तति एवमस्स कारणभावतो, तस्मा परिक्खारोति वुच्चति. एवं गिलानपच्चयभेसज्जञ्च तं परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं गिलानपच्चयभेसज्जपरिक्खारन्ति एवमत्थो दट्ठब्बो.

वसलन्ति हीनं लामकं. अथ वा वस्सतीति वसलो, पग्घरतीति अत्थो, तं वसलं, असुचिपग्घरणकन्ति वुत्तं होति. निट्ठुहित्वाति खेळं पातेत्वा.

कस्साहं केन हायामीति अहं कस्सा अञ्ञिस्सा इत्थिया केन भोगेन वा अलङ्कारेन वा रूपेन वा परिहायामि, का नाम मया उत्तरितराति दीपेति.

२९१. सन्तिकेति उपचारे ठत्वा सामन्ता अविदूरे, पदभाजनेपि अयमेवअत्थो दीपितो. अत्तकामपारिचरियायाति मेथुनधम्मसङ्खातेन कामेन पारिचरिया कामपारिचरिया. अत्तनो अत्थाय कामपारिचरिया अत्तकामपारिचरिया, अत्तना वा कामिता इच्छिताति अत्तकामा, सयं मेथुनरागवसेन पत्थिताति अत्थो. अत्तकामा च सा पारिचरिया चाति अत्तकामपारिचरिया, तस्सा अत्तकामपारिचरियाय. वण्णं भासेय्याति गुणं आनिसंसं पकासेय्य.

तत्र यस्मा ‘‘अत्तनो अत्थाय कामपारिचरिया’’ति इमस्मिं अत्थविकप्पे कामो चेव हेतु च पारिचरिया च अत्थो, सेसं ब्यञ्जनं. ‘‘अत्तकामा च सा पारिचरिया चाति अत्तकामपारिचरिया’’ति इमस्मिं अत्थविकप्पे अधिप्पायो चेव पारिचरिया चाति अत्थो, सेसं ब्यञ्जनं. तस्मा ब्यञ्जने आदरं अकत्वा अत्थमत्तमेव दस्सेतुं ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो अधिप्पायं अत्तनो पारिचरिय’’न्ति पदभाजनं वुत्तं. ‘‘अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरिय’’न्ति हि वुत्ते जानिस्सन्ति पण्डिता ‘‘एत्तावता अत्तनो अत्थाय कामपारिचरिया वुत्ता’’ति. ‘‘अत्तनो अधिप्पायं अत्तनो पारिचरिय’’न्ति वुत्तेपि जानिस्सन्ति ‘‘एत्तावता अत्तना इच्छितकामितट्ठेन अत्तकामपारिचरिया वुत्ता’’ति.

इदानि तस्सा अत्तकामपारिचरियाय वण्णभासनाकारं दस्सेन्तो ‘‘एतदग्ग’’न्तिआदिमाह. तं उद्देसतोपि निद्देसतोपि उत्तानत्थमेव. अयं पनेत्थ पदसम्बन्धो च आपत्तिविनिच्छयो च – एतदग्गं…पे… परिचरेय्याति या मादिसं सीलवन्तं कल्याणधम्मं ब्रह्मचारिं एतेन धम्मेन परिचरेय्य, तस्सा एवं मादिसं परिचरन्तिया या अयं पारिचरिया नाम, एतदग्गं पारिचरियानन्ति.

मेथुनुपसंहितेन सङ्घादिसेसोति एवं अत्तकामपारिचरियाय वण्णं भासन्तो च मेथुनुपसंहितेन मेथुनधम्मपटिसंयुत्तेनेव वचनेन यो भासेय्य, तस्स सङ्घादिसेसोति.

इधानि यस्मा मेथुनुपसंहितेनेव भासन्तस्स सङ्घादिसेसो वुत्तो, तस्मा ‘‘अहम्पि खत्तियो, त्वम्पि खत्तिया, अरहति खत्तिया खत्तियस्स दातुं समजातिकत्ता’’ति एवमादीहि वचनेहि पारिचरियाय वण्णं भासमानस्सापि सङ्घादिसेसो नत्थि. ‘‘अहम्पि खत्तियो’’तिआदिके पन बहूपि परियाये वत्वा ‘‘अरहसि त्वं मय्हं मेथुनधम्मं दातु’’न्ति एवं मेथुनप्पटिसंयुत्तेनेव भासमानस्स सङ्घादिसेसोति.

इत्थी च होतीतिआदि पुब्बे वुत्तनयमेव. इध उदायित्थेरो आदिकम्मिको, तस्स अनापत्ति आदिकम्मिकस्साति.

समुट्ठानादि सब्बं दुट्ठुल्लवाचासदिसं. विनीतवत्थूनि उत्तानत्थानेवाति.

अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता.

५. सञ्चरित्तसिक्खापदवण्णना

२९६. तेन समयेन बुद्धो भगवाति सञ्चरित्तं. तत्थ पण्डिताति पण्डिच्चेन समन्नागता गतिमन्ता. ब्यत्ताति वेय्यत्तियेन समन्नागता, उपायेन समन्नागता उपायञ्ञू विसारदा. मेधाविनीति मेधाय समन्नागता, दिट्ठं दिट्ठं करोति. दक्खाति छेका. अनलसाति उट्ठानवीरियसम्पन्ना. छन्नाति अनुच्छविका.

किस्मिं वियाति किच्छं विय किलेसो विय, हिरि विय अम्हाकं होतीति अधिप्पायो. कुमारिकाय वत्तुन्ति ‘‘इमं तुम्हे गण्हथा’’ति कुमारिकाय कारणा वत्तुं.

आवाहादीसु आवाहोति दारकस्स परकुलतो दारिकाय आहरणं. विवाहोति अत्तनो दारिकाय परकुलपेसनं. वारेय्यन्ति ‘‘देथ नो दारकस्स दारिक’’न्ति याचनं, दिवसनक्खत्तमुहुत्तपरिच्छेदकरणं वा.

२९७. पुराणगणकियाति एकस्स गणकस्स भरियाय, सा तस्मिं जीवमाने गणकीति पञ्ञायित्थ, मते पन पुराणगणकीति सङ्खं गता. तिरोगामोति बहिगामो, अञ्ञो गामोति अधिप्पायो. मनुस्साति उदायिस्स इमं सञ्चरित्तकम्मे युत्तपयुत्तभावं जाननकमनुस्सा.

सुणिसभोगेनाति येन भोगेन सुणिसा भुञ्जितब्बा होति रन्धापनपचापनपअवेसनादिना, तेन भुञ्जिंसु. ततो अपरेन दासिभोगेनाति मासातिक्कमे येन भोगेन दासी भुञ्जितब्बा होति खेत्तकम्मकचवरछड्डनउदकाहरणादिना, तेन भुञ्जिंसु. दुग्गताति दलिद्दा, यत्थ वा गता दुग्गता होति तादिसं कुलं गता. माय्यो इमं कुमारिकन्ति मा अय्यो इमं कुमारिकं. आहारूपहारोति आहारो च उपहारो च गहणञ्च दानञ्च, न अम्हेहि किञ्चि आहटं न उपाहटं तया सद्धिं कयविक्कयो वोहारो अम्हाकं नत्थीति दीपेन्ति. समणेन भवितब्बं अब्यावटेन, समणो अस्स सुसमणोति समणेन नाम ईदिसेसु कम्मेसु अब्यावटेन अब्यापारेन भवितब्बं, एवं भवन्तो हि समणो सुसमणो अस्साति, एवं नं अपसादेत्वा ‘‘गच्छ त्वं न मयं तं जानामा’’ति आहंसु.

२९८. सज्जितोति सब्बूपकरणसम्पन्नो मण्डितपसाधितो वा.

३००. धुत्ताति इत्थिधुत्ता. परिचारेन्ताति मनापियेसु रूपादीसु इतो चितो च समन्ता इन्द्रियानि चारेन्ता, कीळन्ता अभिरमन्ताति वुत्तं होति. अब्भुतमकंसूति यदि करिस्सति त्वं एत्तकं जितो, यदि न करिस्सति अहं एत्तकन्ति पणमकंसु. भिक्खूनं पन अब्भुतं कातुं न वट्टति. यो करोति पराजितेन दातब्बन्ति महापच्चरियं वुत्तं.

कथञ्हि नाम अय्यो उदायी तङ्खणिकन्ति एत्थ तङ्खणोति अचिरकालो वुच्चति. तङ्खणिकन्ति अचिरकालाधिकारिकं.

३०१. सञ्चरित्तं समापज्जेय्याति सञ्चरणभावं समापज्जेय्य. यस्मा पन तं समापज्जन्तेन केनचि पेसितेन कत्थचि गन्तब्बं होति, परतो च ‘‘इत्थिया वा पुरिसमति’’न्ति आदिवचनतो इध इत्थिपुरिसा अधिप्पेता, तस्मा तमत्थं दस्सेतुं ‘‘इत्थिया वा पहितो पुरिसस्स सन्तिके गच्छति, पुरिसेन वा पहितो इत्थिया सन्तिके गच्छती’’ति एवमस्स पदभाजनं वुत्तं. इत्थिया वा पुरिसमतिं पुरिसस्स वा इत्थिमतिन्ति एत्थ आरोचेय्याति पाठसेसो दट्ठब्बो, तेनेवस्स पदभाजने ‘‘पुरिसस्स मतिं इत्थिया आरोचेति, इत्थिया मतिं पुरिसस्स आरोचेती’’ति वुत्तं.

इदानि यदत्थं तं तेसं मतिं अधिप्पायं अज्झासयं छन्दं रुचिं आरोचेति, तं दस्सेन्तो ‘‘जायत्तने वा जारत्तने वा’’तिआदिमाह. तत्थ जायत्तनेति जायाभावे. जारत्तनेति जारभावे. पुरिसस्स हि मतिं इत्थिया आरोचेन्तो जायत्तने आरोचेति, इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेति; अपिच पुरिसस्सेव मतिं इत्थिया आरोचेन्तो जायत्तने वा आरोचेति निबद्धभरियाभावे, जारत्तने वा मिच्छाचारभावे. यस्मा पनेतं आरोचेन्तेन ‘‘त्वं किरस्स जाया भविस्ससी’’तिआदि वत्तब्बं होति, तस्मा तं वत्तब्बताकारं दस्सेतुं ‘‘जायत्तने वाति जाया भविस्ससि, जारत्तने वाति जारी भविस्ससी’’ति अस्स पदभाजनं वुत्तं. एतेनेव च उपायेन इत्थिया मतिं पुरिसस्स आरोचनेपि पति भविस्ससि, सामिको भविस्ससि, जारो भविस्ससीति वत्तब्बताकारो वेदितब्बो.

अन्तमसो तङ्खणिकायपीति सब्बन्तिमेन परिच्छेदेन या अयं तङ्खणे मुहुत्तमत्ते पटिसंवसितब्बतो तङ्खणिकाति वुच्चति, मुहुत्तिकाति अत्थो. तस्सापि ‘‘मुहुत्तिका भविस्ससी’’ति एवं पुरिसमतिं आरोचेन्तस्स सङ्घादिसेसो. एतेनेवुपायेन ‘‘मुहुत्तिको भविस्ससी’’ति एवं पुरिसस्स इत्थिमतिं आरोचेन्तोपि सङ्घादिसेसं आपज्जतीति वेदितब्बो.

३०३. इदानि ‘‘इत्थिया वा पुरिसमति’’न्ति एत्थ अधिप्पेता इत्थियो पभेदतो दस्सेत्वा तासु सञ्चरित्तवसेन आपत्तिभेदं दस्सेतुं ‘‘दस इत्थियो’’तिआदिमाह. तत्थ मातुरक्खिताति मातरा रक्खिता. यथा पुरिसेन संवासं न कप्पेति, एवं मातरा रक्खिता, तेनस्स पदभाजनेपि वुत्तं – ‘‘माता रक्खति गोपेति इस्सरियं कारेति वसं वत्तेती’’ति. तत्थ रक्खतीति कत्थचि गन्तुं न देति. गोपेतीति यथा अञ्ञे न पस्सन्ति, एवं गुत्तट्ठाने ठपेति. इस्सरियं कारेतीति सेरिविहारमस्सा निसेधेन्ती अभिभवित्वा पवत्तति. वसं वत्तेतीति ‘‘इदं करोहि, इदं मा अकासी’’ति एवं अत्तनो वसं तस्सा उपरि वत्तेति. एतेनुपायेन पितुरक्खितादयोपि ञातब्बा. गोत्तं वा धम्मो वा न रक्खति, सगोत्तेहि पन सहधम्मिकेहि च एकं सत्थारं उद्दिस्स पब्बजितेहि एकगणपरियापन्नेहि च रक्खिता ‘‘गोत्तरक्खिता धम्मरक्खिता’’ति वुच्चति, तस्मा तेसं पदानं ‘‘सगोत्ता रक्खन्ती’’तिआदिना नयेन पदभाजनं वुत्तं.

सह आरक्खेनाति सारक्खा. सह परिदण्डेनाति सपरिदण्डा. तासं निद्देसा पाकटाव. इमासु दससु पच्छिमानं द्विन्नमेव पुरिसन्तरं गच्छन्तीनं मिच्छाचारो होति, न इतरासं.

धनक्कीतादीसु अप्पेन वा बहुना वा धनेन कीता धनक्कीता. यस्मा पन सा न कीतमत्ता एव संवासत्थाय पन कीतत्ता भरिया, तस्मास्स निद्देसे धनेन किणित्वा वासेतीति वुत्तं.

छन्देन अत्तनो रुचिया वसतीति छन्दवासिनी. यस्मा पन सा न अत्तनो छन्दमत्तेनेव भरिया होति पुरिसेन पन सम्पटिच्छितत्ता, तस्मास्स निद्देसे ‘‘पियो पियं वासेती’’ति वुत्तं.

भोगेन वसतीति भोगवासिनी. उदुक्खलमुसलादिघरूपकरणं लभित्वा भरियाभावं गच्छन्तिया जनपदित्थिया एतं अधिवचनं.

पटेन वसतीति पटवासिनी. निवासनमत्तम्पि पावुरणमत्तम्पि लभित्वा भरियाभावं उपगच्छन्तिया दलिद्दित्थिया एतं अधिवचनं.

ओदपत्तकिनीति उभिन्नं एकिस्सा उदकपातिया हत्थे ओतारेत्वा ‘‘इदं उदकं विय संसट्ठा अभेज्जा होथा’’ति वत्वा परिग्गहिताय वोहारनाममेतं, निद्देसेपिस्स ‘‘ताय सह उदकपत्तं आमसित्वा तं वासेती’’ति एवमत्थो वेदितब्बो.

ओभटं ओरोपितं चुम्बटमस्साति ओभटचुम्बटा, कट्ठहारिकादीनं अञ्ञतरा, यस्सा सीसतो चुम्बटं ओरोपेत्वा घरे वासेति, तस्सा एतं अधिवचनं.

दासी चाति अत्तनोयेव दासी च होति भरिया च.

कम्मकारी नाम गेहे भतिया कम्मं करोति, ताय सद्धिं कोचि घरावासं कप्पेति अत्तनो भरियाय अनत्थिको हुत्वा. अयं वुच्चति ‘‘कम्मकारी च भरिया चा’’ति.

धजेन आहटा धजाहटा, उस्सितद्धजाय सेनाय गन्त्वा परविसयं विलुम्पित्वा आनीताति वुत्तं होति, तं कोचि भरियं करोति, अयं धजाहटा नाम. मुहुत्तिका वुत्तनयाएव, एतासं दसन्नम्पि पुरिसन्तरगमने मिच्छाचारो होति. पुरिसानं पन वीसतियापि एतासु मिच्छाचारो होति, भिक्खुनो च सञ्चरित्तं होतीति.

३०५. इदानि पुरिसो भिक्खुं पहिणतीतिआदीसु पटिग्गण्हातीति सो भिक्खु तस्स पुरिसस्स ‘‘गच्छ, भन्ते, इत्थन्नामं मातुरक्खितं ब्रूहि, होहि किर इत्थन्नामस्स भरिया धनक्कीता’’ति एवं वुत्तवचनं ‘‘साधु उपासका’’ति वा ‘‘होतू’’ति वा ‘‘आरोचेस्सामी’’ति वा येन केनचि आकारेन वचीभेदं कत्वा वा सीसकम्पनादीहि वा सम्पटिच्छति. वीमंसतीति एवं पटिग्गण्हित्वा तस्सा इत्थिया सन्तिकं गन्त्वा तं सासनं आरोचेति. पच्चाहरतीति तेन आरोचिते सा इत्थी ‘‘साधू’’ति सम्पटिच्छतु वा पटिक्खिपतु वा लज्जाय वा तुण्ही होतु, पुन आगन्त्वा तस्स पुरिसस्स तं पवत्तिं आरोचेति.

एत्तावता इमाय पटिग्गहणारोचनपच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होति. सा पन तस्स भरिया होतु वा मा वा, अकारणमेतं. सचे पन सो मातुरक्खिताय सन्तिकं पेसितो तं अदिस्वा तस्सा मातुया तं सासनं आरोचेति, बहिद्धा विमट्ठं नाम होति, तस्मा विसङ्केतन्ति महापदुमत्थेरो आह. महासुमत्थेरो पन माता वा होतु पिता वा अन्तमसो गेहदासीपि अञ्ञो वापि यो कोचि तं किरियं सम्पादेस्सति, तस्स वुत्तेपि विमट्ठं नाम न होति, तिवङ्गसम्पत्तिकाले आपत्तियेव.

ननु यथा ‘‘बुद्धं पच्चक्खामी’’ति वत्तुकामो विरज्झित्वा ‘‘धम्मं पच्चक्खामी’’ति वदेय्य पच्चक्खातावस्स सिक्खा. यथा वा ‘‘पठमं झानं समापज्जामी’’ति वत्तुकामो विरज्झित्वा ‘‘दुतियं झानं समापज्जामी’’ति वदेय्य आपन्नोवस्स पाराजिकं. एवंसम्पदमिदन्ति आह. तं पनेतं ‘‘पटिग्गण्हाति, अन्तेवासिं वीमंसापेत्वा अत्तना पच्चाहरति, आपत्ति सङ्घादिसेसस्सा’’ति इमिना समेति, तस्मा सुभासितं.

यथा च ‘‘मातुरक्खितं ब्रूही’’ति वुत्तस्स गन्त्वा तस्सा आरोचेतुं समत्थानं मातादीनम्पि वदतो विसङ्केतो नत्थि, एवमेव ‘‘होहि किर इत्थन्नामस्स भरिया धनक्कीता’’ति वत्तब्बे ‘‘होहि किर इत्थन्नामस्स भरिया छन्दवासिनी’’ति एवं पाळियं वुत्तेसु छन्दवासिनिआदीसु वचनेसु अञ्ञतरवसेन वा अवुत्तेसुपि ‘‘होहि किर इत्थन्नामस्स भरिया जाया पजापति पुत्तमाता घरणी घरसामिनी भत्तरन्धिका सुस्सूसिका परिचारिका’’तिएवमादीसु संवासपरिदीपकेसु वचनेसु अञ्ञतरवसेन वा वदन्तस्सापि विसङ्केतो नत्थि तिवङ्गसम्पत्तिया आपत्तियेव. ‘‘मातुरक्खितं ब्रूही’’ति पेसितस्स पन गन्त्वा अञ्ञासु पितुरक्खितादीसु अञ्ञतरं वदन्तस्स विसङ्केतं. एस नयो ‘‘पितुरक्खितं ब्रूही’’तिआदीसुपि.

केवलञ्हेत्थ एकमूलकदुमूलकादिवसेन ‘‘पुरिसस्स माता भिक्खुं पहिणति, मातुरक्खिताय माता भिक्खुं पहिणती’’ति एवमादीनं मूलट्ठानञ्च वसेन पेय्यालभेदोयेव विसेसो. सोपि पुब्बे वुत्तनयत्ता पाळिअनुसारेनेव सक्का जानितुन्ति नास्स विभागं दस्सेतुं आदरं करिम्ह.

३३८. पटिग्गण्हातीतिआदीसु पन द्वीसु चतुक्केसु पठमचतुक्के आदिपदेन तिवङ्गसम्पत्तिया सङ्घादिसेसो, मज्झे द्वीहि दुवङ्गसम्पत्तिया थुल्लच्चयं, अन्ते एकेन एकङ्गसम्पत्तिया दुक्कटं. दुतियचतुक्के आदिपदेन दुवङ्गसम्पत्तिया थुल्लच्चयं, मज्झे द्वीहि एकङ्गसम्पत्तिया दुक्कटं, अन्ते एकेन अङ्गाभावतो अनापत्ति. तत्थ पटिग्गण्हातीति आणापकस्स सासनं पटिग्गण्हाति. वीमंसतीति पहितट्ठानं गन्त्वा तं आरोचेति. पच्चाहरतीति पुन आगन्त्वा मूलट्ठस्स आरोचेति.

न पच्चाहरतीति आरोचेत्वा एत्तोव पक्कमति. पटिग्गण्हाति न वीमंसतीति पुरिसेन ‘‘इत्थन्नामं गन्त्वा ब्रूही’’ति वुच्चमानो ‘‘साधू’’ति तस्स सासनं पटिग्गण्हित्वा तं पमुस्सित्वा वा अप्पमुस्सित्वा वा अञ्ञेन करणीयेन तस्सा सन्तिकं गन्त्वा किञ्चिदेव कथं कथेन्तो निसीदति, एत्तावता ‘‘पटिग्गण्हाति न वीमंसति नामा’’ति वुच्चति. अथ नं सा इत्थी सयमेव वदति ‘‘तुम्हाकं किर उपट्ठाको मं गेहे कातुकामो’’ति एवं वत्वा च ‘‘अहं तस्स भरिया भविस्सामी’’ति वा ‘‘न भविस्सामी’’ति वा वदति. सो तस्सा वचनं अनभिनन्दित्वा अप्पटिक्कोसित्वा तुण्हीभूतोव उट्ठायासना तस्स पुरिसस्स सन्तिकं आगन्त्वा तं पवत्तिं आरोचेति, एत्तावता ‘‘न वीमंसति पच्चाहरति नामा’’ति वुच्चति. न वीमंसति न पच्चाहरतीति केवलं सासनारोचनकाले पटिग्गण्हातियेव, इतरं पन द्वयं न करोति.

न पटिग्गण्हाति वीमंसति पच्चाहरतीति कोचि पुरिसो भिक्खुस्स ठितट्ठाने वा निसिन्नट्ठाने वा तथारूपिं कथं कथेति, भिक्खु तेन अप्पहितोपि पहितो विय हुत्वा इत्थिया सन्तिकं गन्त्वा ‘‘होहि किर इत्थन्नामस्स भरिया’’तिआदिना नयेन वीमंसित्वा तस्सा रुचिं वा अरुचिं वा पुन आगन्त्वा इमस्स आरोचेति. तेनेव नयेन वीमंसित्वा अपच्चाहरन्तो ‘‘न पटिग्गण्हाति वीमंसति न पच्चाहरती’’ति वुच्चति. तेनेव नयेन गतो अवीमंसित्वा ताय समुट्ठापितं कथं सुत्वा पठमचतुक्कस्स ततियपदे वुत्तनयेन आगन्त्वा इमस्स आरोचेन्तो ‘‘न पटिग्गण्हाति न वीमंसति पच्चाहरती’’ति वुच्चति. चतुत्थपदं पाकटमेव.

सम्बहुले भिक्खू आणापेतीतिआदिनया पाकटायेव. यथा पन सम्बहुलापि एकवत्थुम्हि आपज्जन्ति, एवं एकस्सपि सम्बहुलवत्थूसु सम्बहुला आपत्तियो वेदितब्बा. कथं? पुरिसो भिक्खुं आणापेति ‘‘गच्छ, भन्ते, असुकस्मिं नाम पासादे सट्ठिमत्ता वा सत्ततिमत्ता वा इत्थियो ठिता ता वदेहि, होथ किर इत्थन्नामस्स भरियायो’’ति. सो सम्पटिच्छित्वा तत्थ गन्त्वा आरोचेत्वा पुन तं सासनं पच्चाहरति. यत्तका इत्थियो तत्तका आपत्तियो आपज्जति. वुत्तञ्हेतं परिवारेपि

‘‘पदवीतिहारमत्तेन, वाचाय भणितेन च;

सब्बानि गरुकानि सप्पटिकम्मानि;

चतुसट्ठि आपत्तियो आपज्जेय्य एकतो;

पञ्हामेसा कुसलेहि चिन्तिता’’ति. (परि. ४८०);

इमं किर अत्थवसं पटिच्च अयं पञ्हो वुत्तो. वचनसिलिट्ठताय चेत्थ ‘‘चतुसट्ठि आपत्तियो’’ति वुत्तं. एवं करोन्तो पन सतम्पि सहस्सम्पि आपज्जतीति. यथा च एकेन पेसितस्स एकस्स सम्बहुलासु इत्थीसु सम्बहुला आपत्तियो, एवं एको पुरिसो सम्बहुले भिक्खू एकिस्सा सन्तिकं पेसेति, सब्बेसं सङ्घादिसेसो. एको सम्बहुले भिक्खू सम्बहुलानं इत्थीनं सन्तिकं पेसेति, इत्थिगणनाय सङ्घादिसेसा. सम्बहुला पुरिसा एकं भिक्खुं एकिस्सा सन्तिकं पेसेन्ति, पुरिसगणनाय सङ्घादिसेसा. सम्बहुला एकं सम्बहुलानं इत्थीनं सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा. सम्बहुला सम्बहुले एकिस्सा सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा. सम्बहुला पुरिसा सम्बहुले भिक्खू सम्बहुलानं इत्थीनं सन्तिकं पेसेन्ति, वत्थुगणनाय सङ्घादिसेसा. एस नयो ‘‘एका इत्थी एकं भिक्खु’’न्तिआदीसुपि. एत्थ च सभागविभागता नाम अप्पमाणं, मातापितुनम्पि पञ्चसहधम्मिकानम्पि सञ्चरित्तकम्मं करोन्तस्स आपत्तियेव.

पुरिसो भिक्खुं आणापेति गच्छ भन्तेति चतुक्कं अङ्गवसेन आपत्तिभेद दस्सनत्थं वुत्तं. तस्स पच्छिमपदे अन्तेवासी वीमंसित्वा बहिद्धा पच्चाहरतीति आगन्त्वा आचरियस्स अनारोचेत्वा एत्तोव गन्त्वा तस्स पुरिसस्स आरोचेति. आपत्ति उभिन्नं थुल्लच्चयस्साति आचरियस्स पटिग्गहितत्ता च वीमंसापितत्ता च द्वीहङ्गेहि थुल्लच्चयं, अन्तेवासिकस्स वीमंसितत्ता च पच्चाहटत्ता च द्वीहङ्गेहि थुल्लच्चयं. सेसं पाकटमेव.

३३९. गच्छन्तो सम्पादेतीति पटिग्गण्हाति चेव वीमंसति च. आगच्छन्तो विसंवादेतीति न पच्चाहरति. गच्छन्तो विसंवादेतीति न पटिग्गण्हाति. आगच्छन्तो सम्पादेतीति वीमंसति चेव पच्चाहरति च. एवं उभयत्थ द्वीहङ्गेहि थुल्लच्चयं. ततियपदे आपत्ति, चतुत्थे अनापत्ति.

३४०. अनापत्ति सङ्घस्स वा चेतियस्स वा गिलानस्स वा करणीयेन गच्छति उम्मत्तकस्स आदिकम्मिकस्साति एत्थ भिक्खुसङ्घस्स उपोसथागारं वा किञ्चि वा विप्पकतं होति. तत्थ कारुकानं भत्तवेतनत्थाय उपासको वा उपासिकाय सन्तिकं भिक्खुं पहिणेय्य, उंपासिका वा उपासकस्स, एवरूपेन सङ्घस्स करणीयेन गच्छन्तस्स अनापत्ति. चेतियकम्मे कयिरमानेपि एसेव नयो. गिलानस्स भेसज्जत्थायपि उपासकेन वा उपासिकाय सन्तिकं उपासिकाय वा उपासकस्स सन्तिकं पहितस्स गच्छतो अनापत्ति. उम्मत्तकआदिकम्मिका वुत्तनया एव.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु इदं सिक्खापदं छसमुट्ठानं, सीसुक्खिपनादिना कायविकारेन सासनं गहेत्वा गन्त्वा हत्थमुद्दाय वीमंसित्वा पुन आगन्त्वा हत्थमुद्दाय एव आरोचेन्तस्स कायतो समुट्ठाति. आसनसालाय निसिन्नस्स ‘‘इत्थन्नामा आगमिस्सति, तस्सा चित्तं जानेय्याथा’’ति केनचि वुत्ते ‘‘साधू’’ति सम्पटिच्छित्वा तं आगतं वत्वा तस्सा गताय पुन तस्मिं पुरिसे आगते आरोचेन्तस्स वाचतो समुट्ठाति. वाचाय ‘‘साधू’’ति सासनं गहेत्वा अञ्ञेन करणीयेन तस्सा घरं गन्त्वा अञ्ञत्थ वा गमनकाले तं दिस्वा वचीभेदेनेव वीमंसित्वा पुन अञ्ञेनेव करणीयेन ततो अपक्कम्म कदाचिदेव तं पुरिसं दिस्वा आरोचेन्तस्सापि वाचतोव समुट्ठाति. पण्णत्तिं अजानन्तस्स पन खीणासवस्सापि कायवाचतो समुट्ठाति. कथं? सचे हिस्स मातापितरो कुज्झित्वा अलंवचनीया होन्ति, तञ्च भिक्खुं घरं उपगतं थेरपिता वदति ‘‘माता ते तात मं महल्लकं छड्डेत्वा ञातिकुलं गता, गच्छ तं मं उपट्ठातुं पेसेही’’ति. सो चे गन्त्वा तं वत्वा पुन पितुनो तस्सा आगमनं वा अनागमनं वा आरोचेति, सङ्घादिसेसो. इमानि तीणि अचित्तकसमुट्ठानानि.

पण्णत्तिं पन जानित्वा एतेहेव तीहि नयेहि सञ्चरित्तं समापज्जतो कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति. इमानि तीणि पण्णत्तिजाननचित्तेन सचित्तकसमुट्ठानानि. किरियं, नोसञ्ञाविमोक्खं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, कुसलादिवसेन चेत्थ तीणि चित्तानि, सुखादिवसेन तिस्सो वेदनाति.

३४१. विनीतवत्थूसु आदितो वत्थुपञ्चके पटिग्गहितमत्तत्ता दुक्कटं.

कलहवत्थुस्मिं सम्मोदनीयं अकासीति तं सञ्ञापेत्वा पुन गेहगमनीयं

अकासि. नालंवचनीयाति न परिच्चत्ताति अत्थो. या हि यथा यथा येसु येसु जनपदेसु परिच्चत्ता परिच्चत्ताव होति, भरियाभावं अतिक्कमति, अयं ‘‘अलंवचनीया’’ति वुच्चति. एसा पन न अलंवचनीया केनचिदेव कारणेन कलहं कत्वा गता, तेनेवेत्थ भगवा ‘‘अनापत्ती’’ति आह. यस्मा पन कायसंसग्गे यक्खिया थुल्लच्चयं वुत्तं, तस्मा दुट्ठुल्लादीसुपि यक्खिपेतियो थुल्लच्चयवत्थुमेवाति वेदितब्बा. अट्ठकथासु पनेतं न विचारितं. सेसं सब्बत्थ उत्तानत्थमेवाति.

सञ्चरित्तसिक्खापदवण्णना निट्ठिता.

६. कुटिकारसिक्खापदवण्णना

३४२. तेन समयेनाति कुटिकारसिक्खापदं. तत्थ आळवकाति आळविरट्ठे जाता दारका आळवका नाम, ते पब्बजितकालेपि ‘‘आळवका’’त्वेव पञ्ञायिंसु. ते सन्धाय वुत्तं ‘‘आळवका भिक्खू’’ति. सञ्ञाचिकायोति सयं याचित्वा गहितूपकरणायो. कारापेन्तीति करोन्तिपि कारापेन्तिपि, ते किर सासने विपस्सनाधुरञ्च गन्थधुरञ्चाति द्वेपि धुरानि छड्डेत्वा नवकम्ममेव धुरं कत्वा पग्गण्हिंसु. अस्सामिकायोति अनिस्सरायो, कारेता दायकेन विरहितायोति अत्थो. अत्तुद्देसिकायोति अत्तानं उद्दिस्स अत्तनो अत्थाय आरद्धायोति अत्थो. अप्पमाणिकायोति ‘‘एत्तकेन निट्ठं गच्छिस्सन्ती’’ति एवं अपरिच्छिन्नप्पमाणायो, वुद्धिप्पमाणायो वा महन्तप्पमाणायोति अत्थो.

याचना एव बहुला एतेसं मन्दं अञ्ञं कम्मन्ति याचनबहुला. एवं विञ्ञत्तिबहुला वेदितब्बा. अत्थतो पनेत्थ नानाकरणं नत्थि, अनेकक्खत्तुं ‘‘पुरिसं देथ, पुरिसत्थकरं देथा’’ति याचन्तानमेतं अधिवचनं. तत्थ मूलच्छेज्जाय पुरिसं याचितुं न वट्टति, सहायत्थाय कम्मकरणत्थाय ‘‘पुरिसं देथा’’ति याचितुं वट्टति. पुरिसत्थकरन्ति पुरिसेन कातब्बं हत्थकम्मं वुच्चति, तं याचितुं वट्टति. हत्थकम्मं नाम किञ्चि वत्थु न होति, तस्मा ठपेत्वा मिगलुद्दकमच्छबन्धकादीनं सककम्मं अवसेसं सब्बं कप्पियं. ‘‘किं, भन्ते, आगतत्थ केन कम्म’’न्ति पुच्छिते वा अपुच्छिते वा याचितुं वट्टति, विञ्ञत्तिपच्चया दोसो नत्थि. तस्मा मिगलुद्दकादयो सककम्मं न याचितब्बा, ‘‘हत्थकम्मं देथा’’ति अनियमेत्वापि न याचितब्बा; एवं याचिता हि ते ‘‘साधु, भन्ते’’ति भिक्खू उय्योजेत्वा मिगेपि मारेत्वा आहरेय्युं. नियमेत्वा पन ‘‘विहारे किञ्चि कत्तब्बं अत्थि, तत्थ हत्थकम्मं देथा’’ति याचितब्बा. फालनङ्गलादीनि उपकरणानि गहेत्वा कसितुं वा वपितुं वा लायितुं वा गच्छन्तं सकिच्चपसुतम्पि कस्सकं वा अञ्ञं वा किञ्चि हत्थकम्मं याचितुं वट्टतेव. यो पन विघासादो वा अञ्ञो वा कोचि निक्कम्मो निरत्थककथं कथेन्तो निद्दायन्तो वा विहरति, एवरूपं अयाचित्वापि ‘‘एहि रे इदं वा इदं वा करोही’’ति यदिच्छकं कारापेतुं वट्टति.

हत्थकम्मस्स पन सब्बकप्पियभावदीपनत्थं इमं नयं कथेन्ति. सचे हि भिक्खु पासादं कारेतुकामो होति, थम्भत्थाय पासाणकोट्टकानं घरं गन्त्वा वत्तब्बं ‘‘हत्थकम्मं लद्धुं वट्टति उपासका’’ति. किं कातब्बं, भन्ते,ति? पासाणत्थम्भा उद्धरित्वा दातब्बाति. सचे ते उद्धरित्वा वा देन्ति, उद्धरित्वा निक्खित्ते अत्तनो थम्भे वा देन्ति, वट्टति. अथापि वदन्ति – ‘‘अम्हाकं, भन्ते, हत्थकम्मं कातुं खणो नत्थि, अञ्ञं उद्धरापेथ, तस्स मूलं दस्सामा’’ति उद्धरापेत्वा ‘‘पासाणत्थम्भे उद्धटमनुस्सानं मूलं देथा’’ति वत्तुं वट्टति. एतेनेवुपायेन पासाददारूनं अत्थाय वड्ढकीनं सन्तिकं इट्ठकत्थाय इट्ठकवड्ढकीनं छदनत्थाय गेहच्छादकानं चित्तकम्मत्थाय चित्तकारानन्ति येन येन अत्थो होति, तस्स तस्स अत्थाय तेसं तेसं सिप्पकारकानं सन्तिकं गन्त्वा हत्थकम्मं याचितुं वट्टति. हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतुं वट्टति. अरञ्ञतो आहरापेन्तेन च सब्बं अनज्झावुत्थकं आहरापेतब्बं.

न केवलञ्च पासादं कारेतुकामेन मञ्चपीठपत्तपरिस्सावनधमकरकचीवरादीनि कारापेतुकामेनापि दारुलोहसुत्तादीनि लभित्वा ते ते सिप्पकारके उपसङ्कमित्वा वुत्तनयेनेव हत्थकम्मं याचितब्बं. हत्थकम्मयाचनवसेन च मूलच्छेज्जाय वा भत्तवेतनानुप्पदानेन वा लद्धम्पि सब्बं गहेतब्बं. सचे पन कातुं न इच्छन्ति, भत्तवेतनं पच्चासीसन्ति, अकप्पियकहापणादि न दातब्बं. भिक्खाचारवत्तेन तण्डुलादीनि परियेसित्वा दातुं वट्टति.

हत्थकम्मवसेन पत्तं कारेत्वा तथेव पाचेत्वा नवपक्कस्स पत्तस्स पुञ्छनतेलत्थाय अन्तोगामं पविट्ठेन ‘‘भिक्खाय आगतो’’ति सल्लक्खेत्वा यागुया वा भत्ते वा आनीते हत्थेन पत्तो पिधातब्बो. सचे उपासिका ‘‘किं, भन्ते’’ति पुच्छति, ‘‘नवपक्को पत्तो पुञ्छनतेलेन अत्थो’’ति वत्तब्बं. सचे सा ‘‘देहि, भन्ते’’ति पत्तं गहेत्वा तेलेन पुञ्छित्वा यागुया वा भत्तस्स वा पूरेत्वा देति, विञ्ञत्ति नाम न होति, गहेतुं वट्टतीति.

भिक्खू पगेव पिण्डाय चरित्वा आसनसालं गन्त्वा आसनं अपस्सन्ता तिट्ठन्ति. तत्र चे उपासका भिक्खू ठिते दिस्वा सयमेव आसनानि आहरापेन्ति, निसीदित्वा गच्छन्तेहि आपुच्छित्वा गन्तब्बं. अनापुच्छा गतानम्पि नट्ठं गीवा न होति, आपुच्छित्वा गमनं पन वत्तं. सचे भिक्खूहि ‘‘आसनानि आहरथा’’ति वुत्तेहि आहटानि होन्ति, आपुच्छित्वाव गन्तब्बं. अनापुच्छा गतानं वत्तभेदो च नट्ठञ्च गीवाति. अत्थरणकोजवादीसुपि एसेव नयो.

मक्खिकायो बहुका होन्ति, ‘‘मक्खिकाबीजनिं आहरथा’’ति वत्तब्बं. पुचिमन्दसाखादीनि आहरन्ति, कप्पियं कारापेत्वा पटिग्गहेतब्बानि. आसनसालाय उदकभाजनं रित्तं होति, ‘‘धमकरणं गण्हा’’ति न वत्तब्बं. धमकरकञ्हि रित्तभाजने पक्खिपन्तो भिन्देय्य ‘‘नदिं वा तळाकं वा गन्त्वा पन उदकं आहरा’’ति वत्तुं वट्टति. ‘‘गेहतो आहरा’’ति नेव वत्तुं वट्टति, न आहटं परिभुञ्जितब्बं. आसनसालायं वा अरञ्ञके वा भत्तकिच्चं करोन्तेहि तत्थजातकं अनज्झावुत्थकं यंकिञ्चि उत्तरिभङ्गारहं पत्तं वा फलं वा सचे किञ्चि कम्मं करोन्तं आहरापेति, हत्थकम्मवसेन आहरापेत्वा परिभुञ्जितुं वट्टति. अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्बं. अयं ताव पुरिसत्थकरे नयो.

गोणं पन अञ्ञातकअप्पवारितट्ठानतो आहरापेतुं न वट्टति, आहरापेन्तस्स दुक्कटं. ञातिपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टति, तावकालिकनयेन सब्बत्थ वट्टति. एवं आहरापितञ्च गोणं रक्खित्वा जग्गित्वा सामिका पटिच्छापेतब्बा. सचस्स पादो वा सिङ्गं वा भिज्जति वा नस्सति वा सामिका चे सम्पटिच्छन्ति, इच्चेतं कुसलं. नो चे सम्पटिच्छन्ति, गीवा होति. सचे ‘‘तुम्हाकंयेव देमा’’ति वदन्ति न सम्पटिच्छितब्बं. ‘‘विहारस्स देमा’’ति वुत्ते पन ‘‘आरामिकानं आचिक्खथ जग्गनत्थाया’’ति वत्तब्बं.

‘‘सकटं देथा’’तिपि अञ्ञातकअप्पवारिते वत्तुं न वट्टति, विञ्ञत्तिएव होति दुक्कटं आपज्जति. ञातिपवारितट्ठाने पन वट्टति, तावकालिकं वट्टति कम्मं कत्वा पुन दातब्बं. सचे नेमियादीनि भिज्जन्ति पाकतिकानि कत्वा दातब्बं. नट्ठे गीवा होति. ‘‘तुम्हाकमेव देमा’’ति वुत्ते दारुभण्डं नाम सम्पटिच्छितुं वट्टति. एस नयो वासिफरसुकुठारीकुदालनिखादनेसु. वल्लिआदीसु च परपरिग्गहितेसु. गरुभण्डप्पहोनकेसुयेव च वल्लिआदीसु विञ्ञत्ति होति, न ततो ओरं.

अनज्झावुत्थकं पन यंकिञ्चि आहरापेतुं वट्टति. रक्खितगोपितट्ठानेयेव हि विञ्ञत्ति नाम वुच्चति. सा द्वीसु पच्चयेसु सब्बेन सब्बं न वट्टति, सेनासनपच्चये पन ‘‘आहर देही’’ति विञ्ञत्तिमत्तमेव न वट्टति, परिकथोभासनिमित्तकम्मानि वट्टन्ति. तत्थ उपोसथागारं वा भोजनसालं वा अञ्ञं वा यंकिञ्चि सेनासनं इच्छतो ‘‘इमस्मिं वत ओकासे एवरूपं सेनासनं कातुं वट्टती’’ति वा ‘‘युत्त’’न्ति वा ‘‘अनुरूप’’न्ति वातिआदिना नयेन वचनं परिकथा नाम. ‘‘उपासका तुम्हे कुहिं वसथा’’ति? ‘‘पासादे, भन्ते’’ति. ‘‘किं भिक्खूनं पन उपासका पासादो न वट्टती’’ति एवमादिवचनं ओभासो नाम. मनुस्से दिस्वा रज्जुं पसारेति, खीले आकोटापेति. ‘‘किं इदं, भन्ते’’ति वुत्ते ‘‘इध आवासं करिस्सामा’’ति एवमादिकरणं पन निमित्तकम्मं नाम. गिलानपच्चये पन विञ्ञत्तिपि वट्टति, पगेव परिकथादीनि.

मनुस्सा उपद्दुता याचनाय उपद्दुता विञ्ञत्तियाति तेसं भिक्खूनं ताय याचनाय च विञ्ञत्तिया च पीळिता. उब्बिज्जन्तिपीति ‘‘किं नु आहरापेस्सन्ती’’ति उब्बेगं इञ्जनं चलनं पटिलभन्ति. उत्तसन्तिपीति अहिं विय दिस्वा सहसा तसित्वा उक्कमन्ति. पलायन्तिपीति दूरतोव येन वा तेन वा पलायन्ति. अञ्ञेनपि गच्छन्तीति यं मग्गं पटिपन्ना तं पहाय निवत्तित्वा वामं वा दक्खिणं वा गहेत्वा गच्छन्ति, द्वारम्पि थकेन्ति.

३४४. भूतपुब्बं भिक्खवेति इति भगवा ते भिक्खू गरहित्वा तदनुरूपञ्च धम्मिं कथं कत्वा पुनपि विञ्ञत्तिया दोसं पाकटं कुरुमानो इमिना ‘‘भूतपुब्बं भिक्खवे’’तिआदिना नयेन तीणि वत्थूनि दस्सेसि. तत्थ मणिकण्ठोति सो किर नागराजा सब्बकामददं महग्घं मणिं कण्ठे पिलन्धित्वा चरति, तस्मा ‘‘मणिकण्ठो’’ त्वेव पञ्ञायित्थ. उपरिमुद्धनि महन्तं फणं करित्वा अट्ठासीति सो किर तेसं द्विन्नं इसीनं कनिट्ठो इसि मेत्ताविहारी अहोसि, तस्मा नागराजा नदितो उत्तरित्वा देववण्णं निम्मिनित्वा तस्स सन्तिके निसीदित्वा सम्मोदनीयं कथं कत्वा तं देववण्णं पहाय सकवण्णमेव उपगन्त्वा तं इसिं परिक्खिपित्वा पसन्नाकारं करोन्तो उपरिमुद्धनि महन्तं फणं करित्वा छत्तं विय धारयमानो मुहुत्तं ठत्वा पक्कमति, तेन वुत्तं ‘‘उपरिमुद्धनि महन्तं फणं करित्वा अट्ठासी’’ति. मणिमस्स कण्ठे पिलन्धनन्ति मणिं अस्स कण्ठे पिलन्धितं, आमुक्कन्ति अत्थो. एकमन्तं अट्ठासीति तेन देववण्णेन आगन्त्वा तापसेन सद्धिं सम्मोदमानो एकस्मिं पदेसे अट्ठासि.

ममन्नपानन्ति मम अन्नञ्च पानञ्च. विपुलन्ति बहुलं. उळारन्ति पणीतं. अतियाचकोसीति अतिविय याचको, असि पुनप्पुनं याचसीति वुत्तं होति. सुसूति तरुणो, थामसम्पन्नो योब्बनप्पत्तपुरिसो. सक्खरा वुच्चति काळसिला, तत्थ धोतो असि ‘‘सक्खरधोतो नामा’’ति वुच्चति, सक्खरधोतो पाणिम्हि अस्साति सक्खरधोतपाणि, पासाणे धोतनिसितखग्गहत्थोति अत्थो. यथा सो असिहत्थो पुरिसो तासेय्य, एवं तासेसि मं सेलं याचमानो, मणिं याचन्तोति अत्थो.

न तं याचेति तं न याचेय्य. कतरं? यस्स पियं जिगीसेति यं अस्स सत्तस्स पियन्ति जानेय्य.

किमङ्गं पन मनुस्सभूतानन्ति मनुस्सभूतानं अमनापाति किमेवेत्थ वत्तब्बं.

३४५. सकुणसङ्घस्स सद्देन उब्बाळ्होति सो किर सकुणसङ्घो पठमयामञ्च पच्छिमयामञ्च निरन्तरं सद्दमेव करोति, सो भिक्खु तेन सद्देन पीळितो हुत्वा भगवतो सन्तिकं अगमासि. तेनाह – ‘‘येनाहं तेनुपसङ्कमी’’ति.

कुतो च त्वं भिक्खु आगच्छसीति एत्थ निसिन्नो सो भिक्खु न आगच्छति वत्तमानसमीपे पन एवं वत्तुं लब्भति. तेनाह – ‘‘कुतो च त्वं भिक्खु आगच्छसी’’ति, कुतो आगतोसीति अत्थो. ततो अहं भगवा आगच्छामीति एत्थापि सो एव नयो. उब्बाळ्होति पीळितो, उक्कण्ठापितो हुत्वाति अत्थो.

सो सकुणसङ्घो ‘‘भिक्खु पत्तं याचती’’ति एत्थ न ते सकुणा भिक्खुनो वचनं जानन्ति, भगवा पन अत्तनो आनुभावेन यथा जानन्ति तथा अकासि.

३४६. अपाहं ते न जानामीति अपि अहं ते जने ‘‘के वा इमे, कस्स वा इमे’’ति न जानामि. सङ्गम्म याचन्तीति समागन्त्वा वग्गवग्गा हुत्वा याचन्ति. याचको अप्पियो होतीति यो याचति सो अप्पियो होति. याचं अददमप्पियोति याचन्ति याचितं वुच्चति, याचितमत्थं अददन्तोपि अप्पियो होति. अथ वा याचन्ति याचन्तस्स, अददमप्पियोति अदेन्तो अप्पियो होति. मा मे विदेस्सना अहूति मा मे अप्पियभावो अहु, अहं वा तव, त्वं वा मम विदेस्सो अप्पियो मा अहोसीति अत्थो.

३४७. दुस्संहरानीति कसिगोरक्खादीहि उपायेहि दुक्खेन संहरणीयानि.

३४८-९. सञ्ञाचिकाय पन भिक्खुनाति एत्थ सञ्ञाचिका नाम सयं पवत्तितयाचना वुच्चति, तस्मा ‘‘सञ्ञाचिकाया’’ति अत्तनो याचनायाति वुत्तं होति, सयं याचितकेहि उपकरणेहीति अत्थो. यस्मा पन सा सयंयाचितकेहि कयिरमाना सयं याचित्वा कयिरमाना होति, तस्मा तं अत्थपरियायं दस्सेतुं ‘‘सयं याचित्वा पुरिसम्पी’’ति एवमस्स पदभाजनं वुत्तं.

उल्लित्ताति अन्तोलित्ता. अवलित्ताति बहिलित्ता. उल्लित्तावलित्ताति अन्तरबाहिरलित्ताति वुत्तं होति.

कारयमानेनाति इमस्स पदभाजने ‘‘कारापेन्तेना’’ति एत्तकमेव वत्तब्बं सिया, एवञ्हि ब्यञ्जनं समेति. यस्मा पन सञ्ञाचिकाय कुटिं करोन्तेनापि इध वुत्तनयेनेव पटिपज्जितब्बं, तस्मा करोन्तो वा होतु कारापेन्तो वा उभोपेते ‘‘कारयमानेना’’ति इमिनाव पदेन सङ्गहिताति एतमत्थं दस्सेतुं ‘‘करोन्तो वा कारापेन्तो वा’’ति वुत्तं. यदि पन करोन्तेन वा कारापेन्तेन वाति वदेय्य, ब्यञ्जनं विलोमितं भवेय्य, न हि कारापेन्तो करोन्तो नाम होति, तस्मा अत्थमत्तमेवेत्थ दस्सितन्ति वेदितब्बं.

अत्तुद्देसन्ति ‘‘मय्हं एसा’’ति एवं अत्ता उद्देसो अस्साति अत्तुद्देसा, तं अत्तुद्देसं. यस्मा पन यस्सा अत्ता उद्देसो सा अत्तनो अत्थाय होति, तस्मा अत्थपरियायं दस्सेन्तो ‘‘अत्तुद्देसन्ति अत्तनो अत्थाया’’ति आह. पमाणिका कारेतब्बाति पमाणयुत्ता कारेतब्बा. तत्रिदं पमाणन्ति तस्सा कुटिया इदं पमाणं. सुगतविदत्थियाति सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो वड्ढकीहत्थेन दियड्ढो हत्थो होति. बाहिरिमेन मानेनाति कुटिया बहिकुट्टमानेन द्वादस विदत्थियो, मिनन्तेन पन सब्बपठमं दिन्नो महामत्तिकपरियन्तो न गहेतब्बो. थुसपिण्डपरियन्तेन मिनितब्बं. थुसपिण्डस्सउपरि सेतकम्मं अब्बोहारिकं. सचे थुसपिण्डेन अनत्थिको महामत्तिकाय एव निट्ठापेति, महामत्तिकाव परिच्छेदो.

तिरियन्ति वित्थारतो. सत्ताति सत्त सुगतविदत्थियो. अन्तराति इमस्स पन अयं निद्देसो, ‘‘अब्भन्तरिमेन मानेना’’ति, कुट्टस्स बहि अन्तं अग्गहेत्वा अब्भन्तरिमेन अन्तेन मिनियमाने तिरियं सत्त सुगतविदत्थियो पमाणन्ति वुत्तं होति.

यो पन लेसं ओड्डेन्तो यथावुत्तप्पमाणमेव करिस्सामीति दीघतो एकादस विदत्थियो तिरियं अट्ठ विदत्थियो, दीघतो वा तेरस विदत्थियो तिरियं छ विदत्थियो करेय्य, न वट्टति. एकतोभागेन अतिक्कन्तम्पि हि पमाणं अतिक्कन्तमेव होति. तिट्ठतु विदत्थि, केसग्गमत्तम्पि दीघतो वा हापेत्वा तिरियं तिरियतो वा हापेत्वा दीघं वड्ढेतुं न वट्टति, को पन वादो उभतो वड्ढने? वुत्तञ्हेतं – ‘‘आयामतो वा वित्थारतो वा अन्तमसो केसग्गमत्तम्पि अतिक्कमित्वा करोति वा कारापेति वा पयोगे दुक्कट’’न्तिआदि (पारा. ३५३). यथावुत्तप्पमाणा एव पन वट्टति. या पन दीघतो सट्ठिहत्थापि होति तिरियं तिहत्था वा ऊनकचतुहत्था वा यत्थ पमाणयुत्तो मञ्चो इतो चितो च न परिवत्तति, अयं कुटीति सङ्ख्यं न गच्छति, तस्मा अयम्पि वट्टति. महापच्चरियं पन पच्छिमकोटिया चतुहत्थवित्थारा वुत्ता, ततो हेट्ठा अकुटि. पमाणिकापि पन अदेसितवत्थुका वा सारम्भा वा अपरिक्कमना वा न वट्टति. पमाणिका देसितवत्थुका अनारम्भा सपरिक्कमनाव वट्टति. पमाणतो ऊनतरम्पि चतुहत्थं पञ्चहत्थम्पि करोन्तेन देसितवत्थुकाव कारेतब्बा. पमाणातिक्कन्तञ्च पन करोन्तो लेपपरियोसाने गरुकं आपत्तिं आपज्जति.

तत्थ लेपो च अलेपो च लेपोकासो च अलेपोकासो च वेदितब्बो. सेय्यथिदं – लेपोति द्वे लेपा – मत्तिकालेपो च सुधालेपो च. ठपेत्वा पन इमे द्वे लेपे अवसेसो भस्मगोमयादिभेदो लेपो, अलेपो. सचेपि कलललेपो होति, अलपो एव. लेपोकासोति भित्तियो चेव छदनञ्च, ठपेत्वा पन भित्तिच्छदने अवसेसो थम्भतुलापिट्ठसङ्घाटवातपानधूमच्छिद्दादि अलेपारहो ओकासो सब्बोपि अलेपोकासोति वेदितब्बो.

भिक्खू अभिनेतब्बा वत्थुदेसनायाति यस्मिं ठाने कुटिं कारेतुकामो होति, तत्थ वत्थुदेसनत्थाय भिक्खू नेतब्बा. तेन कुटिकारकेनातिआदि पन येन विधिना ते भिक्खू अभिनेतब्बा, तस्स दस्सनत्थं वुत्तं. तत्थ कुटिवत्थुं सोधेत्वाति न विसमं अरञ्ञं भिक्खू गहेत्वा गन्तब्बं, कुटिवत्थुं पन पठममेव सोधेत्वा समतलं सीममण्डलसदिसं कत्वा पच्छा सङ्घं उपसङ्कमित्वा याचित्वा नेतब्बाति दस्सेति. एवमस्स वचनीयोति सङ्घो एवं वत्तब्बो अस्स. परतो पन ‘‘दुतियम्पि याचितब्बा’’ति भिक्खू सन्धाय बहुवचनं वुत्तं. नो चे सब्बो सङ्घो उस्सहतीति सचे सब्बो सङ्घो न इच्छति, सज्झायमनसिकारादीसु उय्युत्ता ते ते भिक्खू होन्ति. सारम्भं अनारम्भन्ति सउपद्दवं अनुपद्दवं. सपरिक्कमनं अपरिक्कमनन्ति सउपचारं अनुपचारं.

पत्तकल्लन्ति पत्तो कालो इमस्स ओलोकनस्साति पत्तकालं, पत्तकालमेव पत्तकल्लं. इदञ्च वत्थुंओलोकनत्थाय सम्मुतिकम्मं अनुसावनानयेन ओलोकेत्वापि कातुं वट्टति. परतो पन वत्थुदेसनाकम्मं यथावुत्ताय एव ञत्तिया च अनुसावनाय च कातब्बं, ओलोकेत्वा कातुं न वट्टति.

३५३. किपिल्लिकानन्ति रत्तकाळपिङ्गलादिभेदानं यासं कासञ्चि किपिल्लिकानं. किपील्लकानन्तिपि पाठो. आसयोति निबद्धवसनट्ठानं, यथा च किपिल्लिकानं एवं उपचिकादीनम्पि निबद्धवसनट्ठानंयेव आसयो वेदितब्बो. यत्थ पन ते गोचरत्थाय आगन्त्वा गच्छन्ति, सब्बेसम्पि तादिसो सञ्चरणप्पदेसो अवारितो, तस्मा तत्थ अपनेत्वा सोधेत्वा कातुं वट्टति. इमानि ताव छ ठानानिसत्तानुद्दयाय पटिक्खित्तानि.

हत्थीनं वाति हत्थीनं पन निबद्धवसनट्ठानम्पि निबद्धगोचरट्ठानम्पि न वट्टति, सीहादीनं आसयो च गोचराय पक्कमन्तानं निबद्धगमनमग्गो च न वट्टति. एतेसं गोचरभूमि न गहिता. येसं केसञ्चीति अञ्ञेसम्पि वाळानं तिरच्छानगतानं. इमानि सत्त ठानानि सप्पटिभयानि भिक्खूनं आरोग्यत्थाय पटिक्खित्तानि. सेसानि नानाउपद्दवेहि सउपद्दवानि. तत्थ पुब्बण्णनिस्सितन्ति पुब्बण्णं निस्सितं सत्तन्नं धञ्ञानं विरुहनकखेत्तसामन्ता ठितं. एसेव नयो अपरण्णनिस्सितादीसुपि. एत्थ पन अब्भाघातन्ति कारणाघरं वेरिघरं, चोरानं मारणत्थाय कतन्ति कुरुन्दिआदीसु.

आघातनन्ति धम्मगन्धिका वुच्चति. सुसानन्ति महासुसानं. संसरणन्ति अनिब्बिज्झगमनीयो गतपच्चागतमग्गो वुच्चति. सेसं उत्तानमेव.

न सक्का होति यथायुत्तेन सकटेनाति द्वीहि बलिबद्देहि युत्तेन सकटेन एकं चक्कं निब्बोदकपतनट्ठाने एकं बहि कत्वा आविज्जितुं न सक्का होति. कुरुन्दियं पन ‘‘चतूहि युत्तेना’’ति वुत्तं. समन्ता निस्सेणिया अनुपरिगन्तुन्ति निस्सेणियं ठत्वा गेहं छादेन्तेहि न सक्का होति समन्ता निस्सेणिया आविज्जितुं. इति एवरूपे सारम्भे च अपरिक्कमने च ठाने न कारेतब्बा. अनारम्भे पन सपरिक्कमने कारेतब्बा, तं वुत्तपटिपक्खनयेन पाळियं आगतमेव.

पुन सञ्ञाचिका नामाति एवमादि ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने सञ्ञाचिकाय कुटिं कारेय्या’’ति एवं वुत्तसंयाचिकादीनं अत्थप्पकासनत्थं वुत्तं.

पयोगे दुक्कटन्ति एवं अदेसितवत्थुकं वा पमाणातिक्कन्तं वा कुटिं कारेस्सामीति अरञ्ञतो रुक्खा हरणत्थाय वासिं वा फरसुं वा निसेति दुक्कटं, अरञ्ञं पविसति दुक्कटं, तत्थ अल्लतिणानि छिन्दति दुक्कटेन सद्धिं पाचित्तियं, सुक्खानि छिन्दति दुक्कटं. रुक्खेसुपि एसेव नयो. भूमिं सोधेति खणति, पंसुं उद्धरति, चिनाति; एवं याव पाचीरं बन्धति ताव पुब्बपयोगो नाम होति. तस्मिं पुब्बपयोगे सब्बत्थ पाचित्तियट्ठाने दुक्कटेन सद्धिं पाचित्तियं, दुक्कटट्ठाने दुक्कटं, ततो पट्ठाय सहपयोगो नाम. तत्थ थम्भेहि कातब्बाय थम्भं उस्सापेति, दुक्कटं. इट्ठकाहि चिनितब्बाय इट्ठकं आचिनाति, दुक्कटं. एवं यं यं उपकरणं योजेति, सब्बत्थ पयोगे पयोगे दुक्कटं. तच्छन्तस्स हत्थवारे हत्थवारे तदत्थाय गच्छन्तस्स पदे पदे दुक्कटं. एवं कतं पन दारुकुट्टिकं वा इट्ठककुट्टिकं वा सिलाकुट्टिकं वा अन्तमसो पण्णसालम्पि सभित्तिच्छदनं लिम्पिस्सामीति सुधाय वा मत्तिकाय वा लिम्पन्तस्स पयोगे पयोगे याव थुल्लच्चयं न होति, ताव दुक्कटं. एतं पन दुक्कटं महालेपेनेव वट्टति, सेतरत्तवण्णकरणे वा चित्तकम्मे वा अनापत्ति.

एकं पिण्डं अनागतेति यो सब्बपच्छिमो एको लेपपिण्डो, तं एकं पिण्डं असम्पत्ते कुटिकम्मे. इदं वुत्तं होति, इदानि द्वीहि पिण्डेहि निट्ठानं गमिस्सतीति तेसु पठमपिण्डदाने थुल्लच्चयन्ति.

तस्मिं पिण्डे आगतेति यं एकं पिण्डं अनागते कुटिकम्मे थुल्लच्चयं होति, तस्मिं अवसानपिण्डे आगते दिन्ने ठपिते लेपस्स घटितत्ता आपत्ति सङ्घादिसेसस्स. एवं लेम्पन्तस्स च अन्तोलेपे वा अन्तोलेपेन सद्धिं भित्तिञ्च छदनञ्च एकाबद्धं कत्वा घटिते बहिलेपे वा बहिलेपेन सद्धिं घटिते सङ्घादिसेसो. सचे पन द्वारबद्धं वा वातपानं वा अट्ठपेत्वाव मत्तिकाय लिम्पति, तस्मिञ्च तस्सोकासं पुन वड्ढेत्वा वा अवड्ढेत्वा वा ठपिते लेपो न घटीयति रक्खति ताव, पुन लिम्पन्तस्स पन घटितमत्ते सङ्घादिसेसो. सचे तं ठपियमानं पठमं दिन्नलेपेन सद्धिं निरन्तरमेव हुत्वा तिट्ठति, पठममेव सङ्घादिसेसो. उपचिकामोचनत्थं अट्ठङ्गुलमत्तेन अप्पत्तच्छदनं कत्वा भित्तिं लिम्पति, अनापत्ति. उपचिकामोचनत्थमेव हेट्ठा पासाणकुट्टं कत्वा तं अलिम्पित्वा उपरि लिम्पति, लेपो न घटियति नाम, अनापत्तियेव.

इट्ठककुट्टिकाय इट्ठकाहियेव वातपाने च धूमनेत्तानि च करोति, लेपघटनेनेव आपत्ति. पण्णसालं लिम्पति, लेपघटनेनेव आपत्ति. तत्थ आलोकत्थाय अट्ठङ्गुलमत्तं ठपेत्वा लिम्पति, लेपो न घटीयति नाम, अनापत्तियेव. सचे ‘‘वातपानं लद्धा एत्थ ठपेस्सामी’’ति करोति, वातपाने ठपिते लेपघटनेन आपत्ति. सचे मत्तिकाय कुट्टं करोति, छदनलेपेन सद्धिं घटने आपत्ति. एको एकपिण्डावसेसं कत्वा ठपेति, अञ्ञो तं दिस्वा ‘‘दुक्कतं इद’’न्ति वत्तसीसेन लिम्पति उभिन्नम्पि अनापत्ति.

३५४. भिक्खु कुटिं करोतीति एवमादीनि छत्तिंस चतुक्कानि आपत्तिभेददस्सनत्थं वुत्तानि, तत्थ सारम्भाय दुक्कटं, अपरिक्कमनाय दुक्कटं, पमाणातिक्कन्ताय सङ्घादिसेसो, अदेसितवत्थुकाय सङ्घादिसेसो, एतेसं वसेन वोमिस्सकापत्तियो वेदितब्बा.

३५५. आपत्ति द्विन्नं सङ्घादिसेसेन द्विन्नं दुक्कटानन्तिआदीसु च द्वीहि सङ्घादिसेसेहि सद्धिं द्विन्नं दुक्कटानन्तिआदिना नयेन अत्थो वेदितब्बो.

३६१. सो चे विप्पकते आगच्छतीतिआदीसु पन अयं अत्थविनिच्छयो. सोति समादिसित्वा पक्कन्तभिक्खु. विप्पकतेति अनिट्ठिते कुटिकम्मे. अञ्ञस्स वा दातब्बाति अञ्ञस्स पुग्गलस्स वा सङ्घस्स वा चजित्वा दातब्बा. भिन्दित्वा वा पुन कातब्बाति कित्तकेन भिन्ना होति, सचे थम्भा भूमियं निखाता, उद्धरितब्बा. सचे पासाणानं उपरि ठपिता, अपनेतब्बा. इट्ठकचिताय याव मङ्गलिट्ठका ताव कुट्टा अपचिनितब्बा. सङ्खेपतो भूमिसमं कत्वा विनासिता भिन्ना होति, भूमितो उपरि चतुरङ्गुलमत्तेपि ठिते अभिन्नाव. सेसं सब्बचतुक्केसु पाकटमेव. न हेत्थ अञ्ञं किञ्चि अत्थि, यं पाळिअनुसारेनेव दुब्बिञ्ञेय्यं सिया.

३६३. अत्तना विप्पकतन्तिआदीसु पन अत्तना आरद्धं कुटिं. अत्तना परियोसापेतीति महामत्तिकाय वा थुसमत्तिकाय वा याय कतं परियोसितभावं पापेतुकामो होति, ताय अवसानपिण्डं देन्तो परियोसापेति.

परेहि परियोसापेतीति अत्तनोव अत्थाय परेहि परियोसापेति. अत्तना वा हि विप्पकता होतु परेहि वा उभयेहि वा, तं चे अत्तनो अत्थाय अत्तना वा परियोसापेति, परेहि वा परियोसापेति, अत्तना च परेहि चाति युगनद्धं वा परियोसापेति, सङ्घादिसेसोयेवाति अयमेत्थ विनिच्छयो.

कुरुन्दियंपन वुत्तं – ‘‘द्वे तयो भिक्खू ‘एकतो वसिस्सामा’ति करोन्ति, रक्खति ताव, अविभत्तत्ता अनापत्ति. ‘इदं ठानं तव, इदं ममा’ति विभजित्वा करोन्ति आपत्ति. सामणेरो च भिक्खु च एकतो करोन्ति, याव अविभत्ता ताव रक्खति. पुरिमनयेन विभजित्वा करोन्ति, भिक्खुस्स आपत्ती’’ति.

३६४. अनापत्ति लेणेतिआदीसु लेणं महन्तम्पि करोन्तस्स अनापत्ति. न हेत्थ लेपो घटीयति. गुहम्पि इट्ठकागुहं वा सिलागुहं वा दारुगुहं वा भूमिगुहं वा महन्तम्पि करोन्तस्स अनापत्ति.

तिणकुटिकायाति सत्तभूमिकोपि पासादो तिणपण्णच्छदनो ‘‘तिणकुटिका’’ति वुच्चति. अट्ठकथासु पन कुक्कुटच्छिकगेहन्ति छदनं दण्डकेहि जालबद्धं कत्वा तिणेहि वा पण्णेहि वा छादितकुटिकाव वुत्ता, तत्थ अनापत्ति. महन्तम्पि तिणच्छदनगेहं कातुं वट्टति, उल्लित्तादिभावो एव हि कुटिया लक्खणं, सो च छदनमेव सन्धाय वुत्तोति वेदितब्बो. चङ्कमनसालायं तिणचुण्णं परिपतति ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातु’’न्तिआदीनि (चूळव. २६०) चेत्थ साधकानि, तस्मा उभतो पक्खं वा कूटबद्धं वा वट्टं वा चतुरस्सं वा यं ‘‘इमं एतस्स गेहस्स छदन’’न्ति छदनसङ्खेपेन कतं होति, तस्स भित्तिलेपेन सद्धिं लेपे घटिते आपत्ति. सचे पन उल्लित्तावलित्तच्छदनस्स गेहस्स लेपरक्खणत्थं उपरि तिणेन छादेन्ति, एत्तावता तिणकुटि नाम न होति. किं पनेत्थ अदेसितवत्थुकप्पमाणातिक्कन्तपच्चयाव अनापत्ति, उदाहु सारम्भअपरिक्कमनपच्चयापीति सब्बत्थापि अनापत्ति. तथा हि तादिसं कुटिं सन्धाय परिवारे वुत्तं –

‘‘भिक्खु सञ्ञाचिकाय कुटिं करोति;

अदेसितवत्थुकं पमाणातिक्कन्तं;

सारम्भं अपरिक्कमनं अनापत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४७९);

अञ्ञस्सत्थायाति कुटिलक्खणप्पत्तम्पि कुटिं अञ्ञस्स उपज्झायस्स वा आचरियस्स वा सङ्घस्स वा अत्थाय करोन्तस्स अनापत्ति. यं पन ‘‘आपत्ति कारुकानं तिण्णं दुक्कटान’’न्तिआदि पाळियं वुत्तं, तं यथासमादिट्ठाय अकरणपच्चया वुत्तं.

वासागारं ठपेत्वा सब्बत्थाति अत्तनो वसनत्थाय अगारं ठपेत्वा अञ्ञं उपोसथागारं वा जन्ताघरं वा भोजनसाला वा अग्गिसाला वा भविस्सतीति कारेति, सब्बत्थ अनापत्ति. सचेपिस्स होति ‘‘उपोसथागारञ्च भविस्सति, अहञ्च वसिस्सामि जन्ताघरञ्च भोजनसाला च अग्गिसाला च भविस्सति, अहञ्च वसिस्सामी’’ति कारितेपि आनापत्तियेव. महापच्चरियं पन ‘‘अनापत्ती’’ति वत्वा ‘‘अत्तनो वासागारत्थाय करोन्तस्सेव आपत्ती’’ति वुत्तं. उम्मत्तकस्स आदिकम्मिकानञ्च आळवकानं भिक्खूनं अनापत्ति.

समुट्ठानादीसु छसमुट्ठानं किरियञ्च किरियाकिरियञ्च, इदञ्हि वत्थुं देसापेत्वा पमाणातिक्कन्तं करोतो किरियतो समुट्ठाति, वत्थुं अदेसापेत्वा करोतो किरियाकिरियतो, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

कुटिकारसिक्खापदवण्णना निट्ठिता.

७. विहारकारसिक्खापदवण्णना

३६५. तेन समयेनाति विहारकारसिक्खापदं. तत्थ कोसम्बियन्ति एवंनामके नगरे. घोसितारामेति घोसितस्स आरामे. घोसितनामकेन किर सेट्ठिना सो कारितो, तस्मा ‘‘घोसितारामो’’ति वुच्चति. छन्नस्साति बोधिसत्तकाले उपट्ठाकछन्नस्स. विहारवत्थुं, भन्ते, जानाहीति विहारस्स पतिट्ठानट्ठानं, भन्ते, जानाहि. एत्थ च विहारोति न सकलविहारो, एको आवासो, तेनेवाह – ‘‘अय्यस्स विहारं कारापेस्सामी’’ति.

चेतियरुक्खन्ति एत्थ चित्तीकतट्ठेन चेतियं, पूजारहानं देवट्ठानानमेतं अधिवचनं, ‘‘चेतिय’’न्ति सम्मतं रुक्खं चेतियरुक्खं. गामेन पूजितं गामस्स वा पूजितन्ति गामपूजितं. एसेव नयो सेसपदेसुपि. अपिचेत्थ जनपदोति एकस्स रञ्ञो रज्जे एकेको कोट्ठासो. रट्ठन्ति सकलरज्जं वेदितब्बं, सकलरज्जम्पि हि कदाचि कदाचि तस्स रुक्खस्स पूजं करोति, तेन वुत्तं ‘‘रट्ठपूजित’’न्ति. एकिन्द्रियन्ति कायिन्द्रियं सन्धाय वदन्ति. जीवसञ्ञिनोति सत्तसञ्ञिनो.

३६६. महल्लकन्ति सस्सामिकभावेन संयाचिककुटितो महन्तभावो एतस्स अत्थीति महल्लको. यस्मा वा वत्थुं देसापेत्वा पमाणातिक्कमेनपि कातुं वट्टति, तस्मा पमाणमहन्ततायपि महल्लको, तं महल्लकं. यस्मा पनस्स तं पमाणमहत्तं सस्सामिकत्ताव लब्भति, तस्मा तदत्थदस्सनत्थं ‘‘महल्लको नाम विहारो सस्सामिको वुच्चती’’ति पदभाजनं वुत्तं. सेसं सब्बं कुटिकारसिक्खापदे वुत्तनयेनेव वेदितब्बं सद्धिं समुट्ठानादीहि. सस्सामिकभावमत्तमेव हि एत्थ किरियतो समुट्ठानाभावो पमाणनियमाभावो च विसेसो, पमाणनियमाभावा च चतुक्कपारिहानीति.

विहारकारसिक्खापदवण्णना निट्ठिता.

८. पठमदुट्ठदोससिक्खापदवण्णना

३८०. तेन समयेन बुद्धो भगवाति दुट्ठदोससिक्खापदं. तत्थ वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं, तं किर वेळुहि च परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन गोपुरट्टालकयुत्तं नीलोभासं मनोरमं तेन ‘‘वेळुवन’’न्ति वुच्चति, कलन्दकानञ्चेत्थ निवापं अदंसु तेन ‘‘कलन्दकनिवाप’’ति वुच्चति.

पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो, सुरामदेन मत्तो दिवासेय्यं सुपि, परिजनोपिस्स सुत्तो राजाति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कमि. अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति, तं दिस्वा रुक्खदेवता ‘‘रञ्ञो जीवितं दस्सामी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि, राजा पटिबुज्झि, कण्हसप्पो निवत्तो, सो तं दिस्वा ‘‘इमाय काळकाय मम जीवितं दिन्न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्च घोसापेसि, तस्मा तं ततोपभुति कलन्दकनिवापन्ति सङ्ख्यं गतं. कलन्दकाति हि काळकानं एतं नामं.

दब्बोति तस्स थेरस्स नामं. मल्लपुत्तोति मल्लराजस्स पुत्तो. जातिया सत्तवस्सेन अरहत्तं सच्छिकतन्ति थेरो किर सत्तवस्सिकोव संवेगं लभित्वा पब्बजितो खुरग्गेयेव अरहत्तं पापुणीति वेदितब्बो. यंकिञ्चि सावकेन पत्तब्बं सब्बं तेन अनुप्पत्तन्ति सावकेन पत्तब्बं नाम तिस्सो विज्जा, चतस्सो पटिसम्भिदा, छ अभिञ्ञा, नव लोकुत्तरधम्माति इदं गुणजातं, तं सब्बं तेन अनुप्पत्तं होति. नत्थि चस्स किञ्चि उत्तरि करणीयन्ति चतूसु सच्चेसु, चतूहि मग्गेहि, सोळसविधस्स किच्चस्स कतत्ता इदानिस्स किञ्चि उत्तरि करणीयं नत्थि. कतस्स वा पतिचयोति तस्सेव कतस्स किच्चस्स पुन वड्ढनम्पि नत्थि, धोतस्स विय वत्थस्स पटिधोवनं पिसितस्स विय गन्धस्स पटिपिसनं, पुप्फितस्स विय च पुप्फस्स पटिपुप्फनन्ति. रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति ततो ततो पटिक्कमित्वा सल्लीनस्स, एकीभावं गतस्साति वुत्तं होति.

अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स एतदहोसि – ‘‘यन्नूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्य’’न्ति थेरो किर अत्तनो कतकिच्चभावं दिस्वा ‘‘अहं इमं अन्तिमसरीरं धारेमि, तञ्च खो वातमुखे ठित पदीपो विय अनिच्चतामुखे ठितं, नचिरस्सेव निब्बायनधम्मं याव न निब्बायति ताव किन्नु खो अहं सङ्घस्स वेय्यावच्चं करेय्य’’न्ति चिन्तेन्तो इति पटिसञ्चिक्खति – ‘‘तिरोरट्ठेसु बहू कुलपुत्ता भगवन्तं अदिस्वाव पब्बजन्ति, ते भगवन्तं ‘पस्सिस्साम चेव वन्दिस्साम चा’ति दूरतोपि आगच्छन्ति, तत्र येसं सेनासनं नप्पहोति, ते सिलापट्टकेपि सेय्यं कप्पेन्ति. पहोमि खो पनाहं अत्तनो आनुभावेन तेसं कुलपुत्तानं इच्छावसेन पासादविहारअड्ढयोगादीनि मञ्चपीठकत्थरणादीनि च सेनासेनानि निम्मिनित्वा दातुं. पुनदिवसे चेत्थ एकच्चे अतिविय किलन्तरूपा होन्ति, ते गारवेन भिक्खूनं पुरतो ठत्वा भत्तानिपि न उद्दिसापेन्ति, अहं खो पन नेसं भत्तानिपि उद्दिसितुं पहोमी’’ति. इति पटिसञ्चिक्खन्तस्स ‘‘अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स एतदहोसि – ‘यन्नूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्य’’न्ति.

ननु च इमानि द्वे ठानानि भस्सारामतादिमनुयुत्तस्स युत्तानि, अयञ्च खीणासवो निप्पपञ्चारामो, इमस्स कस्मा इमानि पटिभंसूति? पुब्बपत्थनाय चोदितत्ता. सब्बबुद्धानं किर इमं ठानन्तरं पत्ता सावका होन्तियेव. अयञ्च पदुमुत्तरस्स भगवतो काले अञ्ञतरस्मिं कुले पच्चाजातो इमं ठानन्तरं पत्तस्स भिक्खुनो आनुभावं दिस्वा अट्ठसट्ठिया भिक्खुसतसहस्सेहि सद्धिं भगवन्तं सत्त दिवसानि निमन्तेत्वा महादानं दत्वा पादमूले निपज्जित्वा ‘‘अनागते तुम्हादिसस्स बुद्धस्स उप्पन्नकाले अहम्पि इत्थन्नामो तुम्हाकं सावको विय सेनासनपञ्ञापको च भत्तुद्देसको च अस्स’’न्ति पत्थनं अकासि. भगवा अनागतंसञाणं पेसेत्वा अद्दस, दिस्वा च इतो कप्पसतसहस्सस्स अच्चयेन गोतमो नाम बुद्धो उप्पज्जिस्सति, तदा त्वं दब्बो नाम मल्लपुत्तो हुत्वा जातिया सत्तवस्सो निक्खम्म पब्बजित्वा अरहत्तं सच्छिकरिस्ससि, इमञ्च ठानन्तरं लच्छसी’’ति ब्याकासि. सो ततोपभुति दानसीलादीनि पूरयमानो देवमनुस्ससम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले तेन भगवता ब्याकतसदिसमेव अरहत्तं सच्छाकासि. अथस्स रहोगतस्स ‘‘किन्नु खो अहं सङ्घस्स वेय्यावच्चं करेय्य’’न्ति चिन्तयतो ताय पुब्बपत्थनाय चोदितत्ता इमानि द्वे ठानानि पटिभंसूति.

अथस्स एतदहोसि – ‘‘अहं खो अनिस्सरोस्मि अत्तनि, सत्थारा सद्धिं एकट्ठाने वसामि, सचे मं भगवा अनुजानिस्सति, इमानि द्वे ठानानि समादियिस्सामी’’ति भगवतो सन्तिकं अगमासि. तेन वुत्तं – ‘‘अथ खो आयस्मा दब्बो मल्लपुत्तो…पे… भत्तानि च उद्दिसितु’’न्ति. अथ नं भगवा ‘‘साधु साधु दब्बा’’ति सम्पहंसेत्वा यस्मा अरहति एवरूपो अगतिगमनपरिबाहिरो भिक्खु इमानि द्वे ठानानि विचारेतुं, तस्मा ‘‘तेन हि त्वं दब्ब सङ्घस्स सेनासनञ्च पञ्ञपेहि भत्तानि च उद्दिसा’’ति आह. भगवतो पच्चस्सोसीति भगवतो वचनं पतिअस्सोसि अभिमुखो अस्सोसि, सम्पटिच्छीति वुत्तं होति.

पठमं दब्बो याचितब्बोति कस्मा भगवा याचापेति? गरहमोचनत्थं. पस्सति हि भगवा ‘‘अनागते दब्बस्स इमं ठानं निस्साय मेत्तियभुमजकानं वसेन महाउपद्दवो उप्पज्जिस्सति, तत्र केचि गरहिस्सन्ति ‘अयं तुण्हीभूतो अत्तनो कम्मं अकत्वा कस्मा ईदिसं ठानं विचारेती’ति. ततो अञ्ञे वक्खन्ति ‘को इमस्स दोसो एतेहेव याचित्वा ठपितो’ति एवं गरहतो मुच्चिस्सती’’ति. एवं गरहमोचनत्थं याचापेत्वापि पुन यस्मा असम्मते भिक्खुस्मिं सङ्घमज्झे किञ्चि कथयमाने खिय्यनधम्मो उप्पज्जति ‘‘अयं कस्मा सङ्घमज्झे उच्चासद्दं करोति, इस्सरियं दस्सेती’’ति. सम्मते पन कथेन्ते ‘‘मायस्मन्तो किञ्चि अवचुत्थ, सम्मतो अयं, कथेतु यथासुख’’न्ति वत्तारो भवन्ति. असम्मतञ्च अभूतेन अब्भाचिक्खन्तस्स लहुका आपत्ति होति दुक्कटमत्ता. सम्मतं पन अब्भाचिक्खतो गरुकतरा पाचित्तियापत्ति होति. अथ सम्मतो भिक्खु आपत्तिया गरुकभावेन वेरीहिपि दुप्पधंसियतरो होति, तस्मा तं आयस्मन्तं सम्मन्नापेतुं ‘‘ब्यत्तेन भिक्खुना’’तिआदिमाह. किं पन द्वे सम्मुतियो एकस्स दातुं वट्टन्तीति? न केवलं द्वे, सचे पहोति, तेरसापि दातुं वट्टन्ति. अप्पहोन्तानं पन एकापि द्विन्नं वा तिण्णं वा दातुं वट्टति.

३८२. सभागानन्ति गुणसभागानं, न मित्तसन्थवसभागानं. तेनेवाह ‘‘ये ते भिक्खू सुत्तन्तिका तेसं एकज्झ’’न्तिआदि. यावतिका हि सुत्तन्तिका होन्ति, ते उच्चिनित्वा एकतो तेसं अनुरूपमेव सेनासनं पञ्ञपेति; एवं सेसानं. कायदळ्हीबहुलाति कायस्स दळ्हीभावकरणबहुला, कायपोसनबहुलाति अत्थो. इमायपिमे आयस्मन्तो रतियाति इमाय सग्गमग्गस्स तिरच्छानभूताय तिरच्छानकथारतिया. अच्छिस्सन्तीति विहरिस्सन्ति.

तेजोधातुं समापज्जित्वा तेनेवालोकेनाति तेजोकसिणचतुत्थज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाञाणेन अङ्गुलिजलनं अधिट्ठाय तेनेव तेजोधातुसमापत्तिजनितेन अङ्गुलिजालालोकेनाति अत्थो. अयं पन थेरस्स आनुभावो नचिरस्सेव सकलजम्बुदीपे पाकटो अहोसि, तं सुत्वा इद्धिपाटिहारियं दट्ठुकामा अपिसु भिक्खू सञ्चिच्च विकाले आगच्छन्ति. ते सञ्चिच्च दूरे अपदिसन्तीति जानन्ताव दूरे अपदिसन्ति. कथं? ‘‘अम्हाकं आवुसो दब्ब गिज्झकूटे’’ति इमिना नयेन.

अङ्गुलिया जलमानाय पुरतो पुरतो गच्छतीति सचे एको भिक्खु होति, सयमेव गच्छति. सचे बहू होन्ति, बहू अत्तभावे निम्मिनाति. सब्बे अत्तना सदिसा एव सेनासनं पञ्ञपेन्ति.

अयं मञ्चोतिआदीसु पन थेरे ‘‘अयं मञ्चो’’ति वदन्ते निम्मितापि अत्तनो अत्तनो गतगतट्ठाने ‘‘अयं मञ्चो’’ति वदन्ति; एवं सब्बपदेसु. अयञ्हि निम्मितानं धम्मता –

‘‘एकस्मिं भासमानस्मिं, सब्बे भासन्ति निम्मिता;

एकस्मिं तुण्हिमासीने, सब्बे तुण्ही भवन्ति ते’’ति.

यस्मिं पन विहारे मञ्चपीठादीनि न परिपूरन्ति, तस्मिं अत्तनो आनुभावेन पूरेन्ति. तेन निम्मितानं अवत्थुकवचनं न होति.

सेनासनं पञ्ञपेत्वा पुनदेव वेळुवनं पच्चागच्छतीति तेहि सद्धिं जनपदकथं कथेन्तो न निसीदति, अत्तनो वसनट्ठानमेव पच्चागच्छति.

३८३. मेत्तियभूमजकाति मेत्तियो चेव भूमजको च, छब्बग्गियानं अग्गपुरिसा एते. लामकानि च भत्तानीति सेनासनानि ताव नवकानं लामकानि पापुणन्तीति अनच्छरियमेतं. भत्तानि पन सलाकायो पच्छियं वा चीवरभोगे वा पक्खिपित्वा आलोळेत्वा एकमेकं उद्धरित्वा पञ्ञापेन्ति, तानिपि तेसं मन्दपुञताय लामकानि सब्बपच्छिमानेव पापुणन्ति. यम्पि एकचारिकभत्तं होति, तम्पि एतेसं पत्तदिवसे लामकं वा होति, एते वा दिस्वाव पणीतं अदत्वा लामकमेव देन्ति.

अभिसङ्खारिकन्ति नानासम्भारेहि अभिसङ्खरित्वा कतं सुसज्जितं, सुसम्पादितन्ति अत्थो. कणाजकन्ति सकुण्डकभत्तं. बिलङ्गदुतियन्ति कञ्जिकदुतियं.

कल्याणभत्तिकोति कल्याणं सुन्दरं अतिविय पणीतं भत्तमस्साति कल्याणभत्तिको, पणीतदायकत्ता भत्तेनेव पञ्ञातो. चतुक्कभत्तं देतीति चत्तारि भत्तानि देति, तद्धितवोहारेन पन ‘‘चतुक्कभत्त’’न्ति वुत्तं. उपतिट्ठित्वा परिविसतीति सब्बकम्मन्ते विस्सज्जेत्वा महन्तं पूजासक्कारं कत्वा समीपे ठत्वा परिविसति. ओदनेन पुच्छन्तीति ओदनहत्था उपसङ्कमित्वा ‘‘किं भन्ते ओदनं देमा’’ति पुच्छन्ति, एवं करणत्थेयेव करणवचनं होति. एस नयो सूपादीसु.

स्वातनायाति स्वे भवो भत्तपरिभोगो स्वातनो तस्सत्थाय, स्वातनाय स्वे कत्तब्बस्स भत्तपरिभोगस्सत्थायाति वुत्तं होति. उद्दिट्ठं होतीति पापेत्वा दिन्नं होति. मेत्तियभूमजकानं खो गहपतीति इदं थेरो असमन्नाहरित्वा आह. एवंबलवती हि तेसं मन्दपुञ्ञता, यं सतिवेपुल्लप्पत्तानम्पि असमन्नाहारो होति. ये जेति एत्थ जेति दासिं आलपति.

हिय्यो खो आवुसो अम्हाकन्ति रत्तिं सम्मन्तयमाना अतीतं दिवसभागं सन्धाय ‘‘हिय्यो’’ति वदन्ति. न चित्तरूपन्ति न चित्तानुरूपं, यथा पुब्बे यत्तकं इच्छन्ति, तत्तकं सुपन्ति, न एवं सुपिंसु, अप्पकमेव सुपिंसूति वुत्तं होति.

बहारामकोट्ठकेति वेळुवनविहारस्स बहिद्वारकोट्ठके. पत्तक्खन्धाति पतितक्खन्धा खन्धट्ठिकं नामेत्वा निसिन्ना. पज्झायन्ताति पधूपायन्ता.

यतो निवातं ततो सवातन्ति यत्थ निवातं अप्पकोपि वातो नत्थि, तत्थ महावातो उट्ठितोति अधिप्पायो. उदकं मञ्ञे आदित्तन्ति उदकं विय आदित्तं.

३८४. सरसि त्वं दब्ब एवरूपं कत्ताति त्वं दब्ब एवरूपं कत्ता सरसि. अथ वा सरसि त्वं दब्ब एवरूपं यथायं भिक्खुनी आह, कत्ता धासि एवरूपं, यथायं भिक्खुनी आहाति एवं योजेत्वापेत्थ अत्थो दट्ठब्बो. ये पन ‘‘कत्वा’’ति पठन्ति तेसं उजुकमेव.

यथा मं भन्ते भगवा जानातीति थेरो किं दस्सेति. भगवा भन्ते सब्बञ्ञू, अहञ्च खीणासवो, नत्थि मय्हं वत्थुपटिसेवना, तं मं भगवा जानाति, तत्राहं किं वक्खामि, यथा मं भगवा जानाति तथेवाहं दट्ठब्बोति.

न खो दब्ब दब्बा एवं निब्बेठेन्तीति एत्थ न खो दब्ब पण्डिता यथा त्वं परप्पच्चयेन निब्बेठेसि, एवं निब्बेठेन्ति; अपि च खो यदेव सामं ञातं तेन निब्बेठेन्तीति एवमत्थो दट्ठब्बो. सचे तया कतं कतन्ति इमिना किं दस्सेति? न हि सक्का परिसबलेन वा पक्खुपत्थम्भेन वा अकारको कारको कातुं, कारको वा अकारको कातुं, तस्मा यं सयं कतं वा अकतं वा तदेव वत्तब्बन्ति दस्सेति. कस्मा पन भगवा जानन्तोपि ‘‘अहं जानामि, खीणासवो त्वं; नत्थि तुय्हं दोसो, अयं भिक्खुनी मुसावादिनी’’ति नावोचाति? परानुद्दयताय. सचे हि भगवा यं यं जानाति तं तं वदेय्य, अञ्ञेन पाराजिकं आपन्नेन पुट्ठेन ‘‘अहं जानामि त्वं पाराजिको’’ति वत्तब्बं भवेय्य, ततो सो पुग्गलो ‘‘अयं पुब्बे दब्बं मल्लपुत्तं सुद्धं कत्वा इदानि मं असुद्धं करोति; कस्स दानि किं वदामि, यत्र सत्थापि सावकेसु छन्दागतिं गच्छति; कुतो इमस्स सब्बञ्ञुभावो’’ति आघातं बन्धित्वा अपायूपगो भवेय्य, तस्मा भगवा इमाय परानुद्दयताय जानन्तोपि नावोच.

किञ्च भिय्यो उपवादपरिवज्जनतोपि नावोच. यदि हि भगवा एवं वदेय्य, एवं उपवादो भवेय्य ‘‘दब्बस्स मल्लपुत्तस्स वुट्ठानं नाम भारियं, सम्मासम्बुद्धं पन सक्खिं लभित्वा वुट्ठितो’’ति. इदञ्च वुट्ठानलक्खणं मञ्ञमाना ‘‘बुद्धकालेपि सक्खिना सुद्धि वा असुद्धि वा होति मयं जानाम, अयं पुग्गलो असुद्धो’’ति एवं पापभिक्खू लज्जिम्पि विनासेय्युन्ति. अपिच अनागतेपि भिक्खू ओतिण्णे वत्थुस्मिं चोदेत्वा सारेत्वा ‘‘सचे तया कतं, ‘कत’न्ति वदेही’’ति लज्जीनं पटिञ्ञं गहेत्वा कम्मं करिस्सन्तीति विनयलक्खणे तन्तिं ठपेन्तो ‘‘अहं जानामी’’ति अवत्वाव ‘‘सचे तया कतं, ‘कत’न्ति वदेही’’ति आह.

नाभिजानामि सुपिनन्तेनपि मेथुनं धम्मं पटिसेविताति सुपिनन्तेनपि मेथुनं धम्मं न अभिजानामि, न पटिसेविता अहन्ति वुत्तं होति. अथ वा पटिसेविता हुत्वा सुपिनन्तेनपि मेथुनं धम्मं न जानामीति वुत्तं होति. ये पन ‘‘पटिसेवित्वा’’ति पठन्ति तेसं उजुकमेव. पगेव जागरोति जागरन्तो पन पठमंयेव न जानामीति.

तेन हि भिक्खवे मेत्तियं भिक्खुनिं नासेथाति यस्मा दब्बस्स च इमिस्सा च वचनं न घटीयति तस्मा मेत्तियं भिक्खुनिं नासेथाति वुत्तं होति.

तत्थ तिस्सो नासना – लिङ्गनासना, संवासनासना, दण्डकम्मनासनाति. तासु ‘‘दूसको नासेतब्बो’’ति (पारा. ६६) अयं ‘‘लिङ्गनासना’’. आपत्तिया अदस्सने वा अप्पटिकम्मे वा पापिकाय दिट्ठिया अप्पटिनिस्सग्गे वा उक्खेपनीयकम्मं करोन्ति, अयं ‘‘संवासनासना’’. ‘‘चर पिरे विनस्सा’’ति (पाचि. ४२९) दण्डकम्मं करोन्ति, अयं ‘‘दण्डकम्मनासना’’. इध पन लिङ्गनासनं सन्धायाह – ‘‘मेत्तियं भिक्खुनिं नासेथा’’ति.

इमे च भिक्खू अनुयुञ्जथाति इमिना इमं दीपेति ‘‘अयं भिक्खुनी अत्तनो धम्मताय अकारिका अद्धा अञ्ञेहि उय्योजिता, तस्मा येहि उय्योजिता इमे भिक्खू अनुयुञ्जथ गवेसथ जानाथा’’ति.

किं पन भगवता मेत्तिया भिक्खुनी पटिञ्ञाय नासिता अप्पटिञ्ञाय नासिताति, किञ्चेत्थ यदि ताव पटिञ्ञाय नासिता, थेरो कारको होति सदोसो? अथ अप्पटिञ्ञाय, थेरो अकारको होति निद्दोसो.

भातियराजकालेपि महाविहारवासीनञ्च अभयगिरिवासीनञ्च थेरानं इमस्मिंयेव पदे विवादो अहोसि. अभयगिरिवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको होती’’ति वदन्ति. महाविहारवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको होती’’ति वदन्ति. पञ्हो न छिज्जति. राजा सुत्वा थेरे सन्निपातेत्वा दीघकारायनं नाम ब्राह्मणजातियं अमच्चं ‘‘थेरानं कथं सुणाही’’ति आणापेसि. अमच्चो किर पण्डितो भासन्तरकुसलो सो आह – ‘‘वदन्तु ताव थेरा सुत्त’’न्ति. ततो अभयगिरिथेरा अत्तनो सुत्तं वदिंसु – ‘‘तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं सकाय पटिञ्ञाय नासेथा’’ति. अमच्चो ‘‘भन्ते, तुम्हाकं वादे थेरो कारको होति सदोसो’’ति आह. महाविहारवासिनोपि अत्तनो सुत्तं वदिंसु – ‘‘तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं नासेथा’’ति. अमच्चो ‘‘भन्ते, तुम्हाकं वादे थेरो अकारको होति निद्दोसो’’ति आह. किं पनेत्थ युत्तं? यं पच्छा वुत्तं विचारितञ्हेतं अट्ठकथाचरियेहि, भिक्खु भिक्खुं अमूलकेन अन्तिमवत्थुना अनुद्धंसेति, सङ्घादिसेसो; भिक्खुनिं अनुद्धंसेति, दुक्कटं. कुरुन्दियं पन ‘‘मुसावादे पाचित्तिय’’न्ति वुत्तं.

तत्रायं विचारणा, पुरिमनये ताव अनुद्धंसनाधिप्पायत्ता दुक्कटमेव युज्जति. यथा सतिपि मुसावादे भिक्खुनो भिक्खुस्मिं सङ्घादिसेसो, सतिपि च मुसावादे असुद्धं सुद्धदिट्ठिनो अक्कोसाधिप्पायेन वदन्तस्स ओमसवादेनेव पाचित्तियं, न सम्पजानमुसावादेन; एवं इधापि अनुद्धंसनाधिप्पायत्ता सम्पजानमुसावादे पाचित्तियं न युज्जति, दुक्कटमेव युत्तं. पच्छिमनयेपि मुसावादत्ता पाचित्तियमेव युज्जति, वचनप्पमाणतो हि अनुद्धंसनाधिप्पायेन भिक्खुस्स भिक्खुस्मिं सङ्घादिसेसो. अक्कोसाधिप्पायस्स च ओमसवादो. भिक्खुस्स पन भिक्खुनिया दुक्कटन्तिवचनं नत्थि, सम्पजानमुसावादे पाचित्तियन्ति वचनमत्थि, तस्मा पाचित्तियमेव युज्जति.

तत्र पन इदं उपपरिक्खितब्बं – ‘‘अनुद्धंसनाधिप्पाये असति पाचित्तियं, तस्मिं सति केन भवितब्ब’’न्ति? तत्र यस्मा मुसा भणन्तस्स पाचित्तिये सिद्धेपि अमूलकेन सङ्घादिसेसेन अनुद्धंसने विसुं पाचित्तियं वुत्तं, तस्मा अनुद्धंसनाधिप्पाये सति सम्पजानमुसावादे पाचित्तियस्स ओकासो न दिस्सति, न च सक्का अनुद्धंसेन्तस्स अनापत्तिया भवितुन्ति पुरिमनयोवेत्थ परिसुद्धतरो खायति. तथा भिक्खुनी भिक्खुनिं अमूलकेन अन्तिमवत्थुना अनुद्धंसेति सङ्घादिसेसो, भिक्खुं अनुद्धंसेति दुक्कटं, तत्र सङ्घादिसेसो वुट्ठानगामी दुक्कटं, देसनागामी एतेहि नासना नत्थि. यस्मा पन सा पकतियाव दुस्सीला पापभिक्खुनी इदानि च सयमेव ‘‘दुस्सीलाम्ही’’ति वदति तस्मा नं भगवा असुद्धत्तायेव नासेसीति.

अथ खो मेत्तियभूमजकाति एवं ‘‘मेत्तियं भिक्खुनिं नासेथ, इमे च भिक्खू अनुयुञ्जथा’’ति वत्वा उट्ठायासना विहारं पविट्ठे भगवति तेहि भिक्खूहि ‘‘देथ दानि इमिस्सा सेतकानी’’ति नासियमानं तं भिक्खुनिं दिस्वा ते भिक्खू तं मोचेतुकामताय अत्तनो अपराधं आविकरिंसु, एतमत्थं दस्सेतुं ‘‘अथ खो मेत्तियभूमजका’’तिआदि वुत्तं.

३८५-६. दुट्ठो दोसोति दूसितो चेव दूसको च. उप्पन्ने हि दोसे पुग्गलो तेन दोसेन दूसितो होति पकतिभावं जहापितो, तस्मा ‘‘दुट्ठो’’ति वुच्चति. परञ्च दूसेति विनासेति, तस्मा ‘‘दोसो’’ति वुच्चति. इति ‘‘दुट्ठो दोसो’’ति एकस्सेवेतं पुग्गलस्स आकारनानत्तेन निदस्सनं, तेन वुत्तं ‘‘दुट्ठो दोसोति दूसितो चेव दूसको चा’’ति तत्थ सद्दलक्खणं परियेसितब्बं. यस्मा पन सो ‘‘दुट्ठो दोसो’’ति सङ्ख्यं गतो पटिघसमङ्गीपुग्गलो कुपितादिभावे ठितोव होति, तेनस्स पदभाजने ‘‘कुपितो’’तिआदि वुत्तं. तत्थ कुपितोति कुप्पभावं पकतितो चवनभावं पत्तो. अनत्तमनोति न सकमनो अत्तनो वसे अट्ठितचित्तो; अपिच पीतिसुखेहि न अत्तमनो न अत्तचित्तोति अनत्तमनो. अनभिरद्धोति न सुखितो न वा पसादितोति अनभिरद्धो. पटिघेन आहतं चित्तमस्साति आहतचित्तो. चित्तथद्धभावचित्तकचवरसङ्खातं पटिघखीलं जातमस्साति खिलजातो. अप्पतीतोति नप्पतीतो पीतिसुखादीहि वज्जितो, न अभिसटोति अत्थो. पदभाजने पन येसं धम्मानं वसेन अप्पतीतो होति, ते दस्सेतुं ‘‘तेन च कोपेना’’तिआदि वुत्तं.

तत्थ तेन च कोपेनाति येन दुट्ठोति च कुपितोति च वुत्तो उभयम्पि हेतं पकतिभावं जहापनतो एकाकारं होति. तेन च दोसेनाति येन ‘‘दोसो’’ति वुत्तो. इमेहि द्वीहि सङ्खारक्खन्धमेव दस्सेति.

ताय च अनत्तमनतायाति याय ‘‘अनत्तमनो’’ति वुत्तो. ताय च अनभिरद्धियाति याय ‘‘अनभिरद्धो’’ति वुत्तो. इमेहि द्वीहि वेदनाक्खन्धं दस्सेति.

अमूलकेन पाराजिकेनाति एत्थ नास्स मूलन्ति अमूलकं, तं पनस्स अमूलकत्तं यस्मा चोदकवसेन अधिप्पेतं, न चुदितकवसेन. तस्मा तमत्थं दस्सेतुं पदभाजने ‘‘अमूलकं नाम अदिट्ठं असुतं अपरिसङ्कित’’न्ति आह. तेन इमं दीपेति ‘‘यं पाराजिकं चोदकेन चुदितकम्हि पुग्गले नेव दिट्ठं न सुतं न परिसङ्कितं इदं एतेसं दस्सनसवनपरिसङ्कासङ्खातानं मूलानं अभावतो अमूलकं नाम, तं पन सो आपन्नो वा होतु अनापन्नो वा एतं इध अप्पमाणन्ति.

तत्थ अदिट्ठं नाम अत्तनो पसादचक्खुना वा दिब्बचक्खुना वा अदिट्ठं. असुतं नाम तथेव केनचि वुच्चमानं न सुतं. अपरिसङ्कितं नाम चित्तेन अपरिसङ्कितं.

‘‘दिट्ठं’’ नाम अत्तना वा परेन वा पसादचक्खुना वा दिब्बचक्खुना वा दिट्ठं. ‘‘सुतं’’ नाम तथेव सुतं. ‘‘परिसङ्कित’’म्पि अत्तना वा परेन वा परिसङ्कितं. तत्थ अत्तना दिट्ठं दिट्ठमेव, परेहि दिट्ठं अत्तना सुतं, परेहि सुतं, परेहि परिसङ्कितन्ति इदं पन सब्बम्पि अत्तना सुतट्ठानेयेव तिट्ठति.

परिसङ्कितं पन तिविधं – दिट्ठपरिसङ्कितं, सुतपरिसङ्कितं, मुतपरिसङ्कितन्ति. तत्थ दिट्ठपरिसङ्कितं नाम एको भिक्खु उच्चारपस्सावकम्मेन गामसमीपे एकं गुम्बं पविट्ठो, अञ्ञतरापि इत्थी केनचिदेव करणीयेन तं गुम्बं पविसित्वा निवत्ता, नापि भिक्खु इत्थिं अद्दस; न इत्थी भिक्खुं, अदिस्वाव उभोपि यथारुचिं पक्कन्ता, अञ्ञतरो भिक्खु उभिन्नं ततो निक्खमनं सल्लक्खेत्वा ‘‘अद्धा इमेसं कतं वा करिस्सन्ति वा’’ति परिसङ्कति, इदं दिट्ठपरिसङ्कितं नाम.

सुतपरिसङ्कितं नाम इधेकच्चो अन्धकारे वा पटिच्छन्ने वा ओकासे मातुगामेन सद्धिं भिक्खुनो तादिसं पटिसन्थारवचनं सुणाति, समीपे अञ्ञं विज्जमानम्पि ‘‘अत्थि नत्थी’’ति न जानाति, सो ‘‘अद्धा इमेसं कतं वा करिस्सन्ति वा’’ति परिसङ्कति, इदं सुतपरिसङ्कितं नाम.

मुतपरिसङ्कितं नाम सम्बहुला धुत्ता रत्तिभागे पुप्फगन्धमंससुरादीनि गहेत्वा इत्थीहि सद्धिं एकं पच्चन्तविहारं गन्त्वा मण्डपे वा भोजनसालादीसु वा यथासुखं कीळित्वा पुप्फादीनि विकिरित्वा गता, पुनदिवसे भिक्खू तं विप्पकारं दिस्वा ‘‘कस्सिदं कम्म’’न्ति विचिनन्ति. तत्र च केनचि भिक्खुना पगेव वुट्ठहित्वा वत्तसीसेन मण्डपं वा भोजनसालं वा पटिजग्गन्तेन पुप्फादीनि आमट्ठानि होन्ति, केनचि उपट्ठाककुलतो आभतेहि पुप्फादीहि पूजा कता होति, केनचि भेसज्जत्थं अरिट्ठं पीतं होति, अथ ते ‘‘कस्सिदं कम्म’’न्ति विचिनन्ता भिक्खू तेसं हत्थगन्धञ्च मुखगन्धञ्च घायित्वा ते भिक्खू परिसङ्कन्ति, इदं मुतपरिसङ्कितं नाम.

तत्थ दिट्ठं अत्थि समूलकं, अत्थि अमूलकं; दिट्ठमेव अत्थि सञ्ञासमूलकं, अत्थि सञ्ञाअमूलकं. एस नयो सुतेपि. परिसङ्किते पन दिट्ठपरिसङ्कितं अत्थि समूलकं, अत्थि अमूलकं; दिट्ठपरिसङ्कितमेव अत्थि सञ्ञासमूलकं, अत्थि सञ्ञाअमूलकं. एस नयो सुतमुतपरिसङ्कितेसु. तत्थ दिट्ठं समूलकं नाम पाराजिकं आपज्जन्तं दिस्वाव ‘‘दिट्ठो मया’’ति वदति, अमूलकं नाम पटिच्छन्नोकासतो निक्खमन्तं दिस्वा वीतिक्कमं अदिस्वा ‘‘दिट्ठो मया’’ति वदति. दिट्ठमेव सञ्ञासमूलकं नाम दिस्वाव दिट्ठसञ्ञी हुत्वा चोदेति, सञ्ञाअमूलकं नाम पुब्बे पाराजिकवीतिक्कमं दिस्वा पच्छा अदिट्ठसञ्ञी जातो, सो सञ्ञाय अमूलकं कत्वा ‘‘दिट्ठो मया’’ति चोदेति. एतेन नयेन सुतमुतपरिसङ्कितानिपि वित्थारतो वेदितब्बानि. एत्थ च सब्बप्पकारेणापि समूलकेन वा सञ्ञासमूलकेन वा चोदेन्तस्स अनापत्ति, अमूलकेन वा पन सञ्ञाअमूलकेन वा चोदेन्तस्सेव आपत्ति.

अनुद्धंसेय्याति धंसेय्य पधंसेय्य अभिभवेय्य अज्झोत्थरेय्य. तं पन अनुद्धंसनं यस्मा अत्तना चोदेन्तोपि परेन चोदापेन्तोपि करोतियेव, तस्मास्स पदभाजने ‘‘चोदेति वा चोदापेति वा’’ति वुत्तं.

तत्थ चोदेतीति ‘‘पाराजिकं धम्मं आपन्नोसी’’तिआदीहि वचनेहि सयं चोदेति, तस्स वाचाय वाचाय सङ्घादिसेसो. चोदापेतीति अत्तना समीपे ठत्वा अञ्ञं भिक्खु आणापेति, सो तस्स वचनेन तं चोदेति, चोदापकस्सेव वाचाय वाचाय सङ्घादिसेसो. अथ सोपि ‘‘मया दिट्ठं सुतं अत्थी’’ति चोदेति, द्विन्नम्पि जनानं वाचाय वाचाय सङ्घादिसेसो.

चोदनाप्पभेदकोसल्लत्थं पनेत्थ एकवत्थुएकचोदकादिचतुक्कं ताव वेदितब्बं. तत्थ एको भिक्खु एकं भिक्खुं एकेन वत्थुना चोदेति, इमिस्सा चोदनाय एकं वत्थु एको चोदको. सम्बहुला एकं एकवत्थुना चोदेन्ति, पञ्चसता मेत्तियभूमजकप्पमुखा छब्बग्गिया भिक्खू आयस्मन्तं दब्बं मल्लपुत्तमिव, इमिस्सा चोदनाय एकं वत्थु नानाचोदका. एको भिक्खु एकं भिक्खुं सम्बहुलेहि वत्थूहि चोदेति, इमिस्सा चोदनाय नानावत्थूनि एको चोदको. सम्बहुला सम्बहुले सम्बहुलेहि वत्थूहि चोदेन्ति, इमिस्सा चोदनाय नानावत्थूनि नानाचोदका.

चोदेतुं पन को लभति, को न लभतीति? दुब्बलचोदकवचनं ताव गहेत्वा कोचि न लभति. दुब्बलचोदको नाम सम्बहुलेसु कथासल्लापेन निसिन्नेसु एको एकं आरब्भ अनोदिस्सकं कत्वा पाराजिकवत्थुं कथेति, अञ्ञो तं सुत्वा इतरस्स गन्त्वा आरोचेति. सो तं उपसङ्कमित्वा ‘‘त्वं किर मं इदञ्चिदञ्च वदसी’’ति वदति. सो ‘‘नाहं एवरूपं जानामि, कथापवत्तियं पन मया अनोदिस्सकं कत्वा वुत्तमत्थि, सचे अहं तव इमं दुक्खुप्पत्तिं जानेय्यं, एत्तकम्पि न कथेय्य’’न्ति अयं दुब्बलचोदको. तस्सेतं कथासल्लापं गहेत्वा तं भिक्खुं कोचि चोदेतुं न लभति. एतं पन अग्गहेत्वा सीलसम्पन्नो भिक्खु भिक्खुं वा भिक्खुनिं वा सीलसम्पन्ना च भिक्खुनी भिक्खुनीमेव चोदेतुं लभतीति महापदुमत्थेरो आह. महासुमत्थेरो पन ‘‘पञ्चपि सहधम्मिका लभन्ती’’ति आह. गोदत्तत्थेरो पन ‘‘न कोचि न लभती’’ति वत्वा ‘‘भिक्खुस्स सुत्वा चोदेति, भिक्खुनिया सुत्वा चोदेति…पे… तित्थियसावकानं सुत्वा चोदेती’’ति इदं सुत्तमाहरि. तिण्णम्पि थेरानं वादे चुदितकस्सेव पटिञ्ञाय कारेतब्बो.

अयं पन चोदना नाम दूतं वा पण्णं वा सासनं वा पेसेत्वा चोदेन्तस्स सीसं न एति, पुग्गलस्स पन समीपे ठत्वाव हत्थमुद्दाय वा वचीभेदेन वा चोदेन्तस्सेव सीसं एति. सिक्खापच्चक्खानमेव हि हत्थमुद्दाय सीसं न एति, इदं पन अनुद्धंसनं अभूतारोचनञ्च एतियेव. यो पन द्विन्नं ठितट्ठाने एकं नियमेत्वा चोदेति, सो चे जानाति, सीसं एति. इतरो जानाति, सीसं न एति. द्वेपि नियमेत्वा चोदेति, एको वा जानातु द्वे वा, सीसं एतियेव. एसव नयो सम्बहुलेसु. तङ्खणेयेव च जाननं नाम दुक्करं, समयेन आवज्जित्वा ञाते पन ञातमेव होति. पच्छा चे जानाति, सीसं न एति. सिक्खापच्चक्खानं अभूतारोचनं दुट्ठुल्लवाचा-अत्तकाम-दुट्ठदोसभूतारोचनसिक्खापदानीति सब्बानेव हि इमानि एकपरिच्छेदानि.

एवं कायवाचावसेन चायं दुविधापि चोदना. पुन दिट्ठचोदना, सुतचोदना, परिसङ्कितचोदनाति तिविधा होति. अपरापि चतुब्बिधा होति – सीलविपत्तिचोदना, आचारविपत्तिचोदना, दिट्ठिविपत्तिचोदना, आजीवविपत्तिचोदनाति. तत्थ गरुकानं द्विन्नं आपत्तिक्खन्धानं वसेन सीलविपत्तिचोदना वेदितब्बा. अवसेसानं वसेन आचारविपत्तिचोदना, मिच्छादिट्ठिअन्तग्गाहिकदिट्ठिवसेन दिट्ठिविपत्तिचोदना, आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानं वसेन आजीवविपत्तिचोदना वेदितब्बा.

अपरापि चतुब्बिधा होति – वत्थुसन्दस्सना, आपत्तिसन्दस्सना, संवासपटिक्खेपो, सामीचिपटिक्खेपोति. तत्थ वत्थुसन्दस्सना नाम ‘‘त्वं मेथुनं धम्मं पटिसेवित्थ, अदिन्नं आदियित्थ, मनुस्सं घातयित्थ, अभूतं आरोचयित्था’’ति एवं पवत्ता. आपत्तिसन्दस्सना नाम ‘‘त्वं मेथुनधम्मपाराजिकापत्तिं आपन्नो’’ति एवमादिनयप्पवत्ता. संवासपटिक्खेपो नाम ‘‘नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति एवं पवत्ता; एत्तावता पन सीसं न एति, ‘‘अस्समणोसि असक्यपुत्तियोसी’’तिआदिवचनेहि सद्धिं घटितेयेव सीसं एति. सामीचिपटिक्खेपो नाम अभिवादन-पच्चुट्ठान-अञ्जलिकम्म-बीजनादिकम्मानं अकरणं. तं पटिपाटिया वन्दनादीनि करोतो एकस्स अकत्वा सेसानं करणकाले वेदितब्बं. एत्तावता च चोदना नाम होति, आपत्ति पन सीसं न एति. ‘‘कस्मा मम वन्दनादीनि न करोसी’’ति पुच्छिते पन ‘‘अस्समणोसि असक्यपुत्तियोसी’’तिआदिवचनेहि सद्धिं घटितेयेव सीसं एति. यागुभत्तादिना पन यं इच्छति तं आपुच्छति, न तावता चोदना होति.

अपरापि पातिमोक्खट्ठपनक्खन्धके ‘‘एकं, भिक्खवे, अधम्मिकं पातिमोक्खट्ठपनं एकं धम्मिक’’न्ति आदिं ‘‘कत्वा याव दस अधम्मिकानि पातिमोक्खट्ठपनानि दस धम्मिकानी’’ति (चूळव. ३८७) एवं अधम्मिका पञ्चपञ्ञास धम्मिका पञ्चपञ्ञासाति दसुत्तरसतं चोदना वुत्ता. ता दिट्ठेन चोदेन्तस्स दसुत्तरसतं, सुतेन चोदेन्तस्स दसुत्तरसतं, परिसङ्कितेन चोदेन्तस्स दसुत्तरसतन्ति तिंसानि तीणि सतानि होन्ति. तानि कायेन चोदेन्तस्स, वाचाय चोदेन्तस्स, कायवाचाहि चोदेन्तस्साति तिगुणानि कतानि नवुतानि नव सतानि होन्ति. तानि अत्तना चोदेन्तस्सापि परेन चोदापेन्तस्सापि तत्तकानेवाति वीसतिऊनानि द्वे सहस्सानि होन्ति, पुन दिट्ठादिभेदे समूलकामूलकवसेन अनेकसहस्सा चोदना होन्तीति वेदितब्बा.

इमस्मिं पन ठाने ठत्वा अट्ठकथाय ‘‘अत्तादानं आदातुकामेन उपालि भिक्खुना पञ्चङ्गसमन्नागतं अत्तादानं आदातब्ब’’न्ति (चूळव. ३९८) च ‘‘चोदकेन उपालि भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं पच्चवेक्खित्वा परो चोदेतब्बो’’ति (चूळव. ३९९) च एवं उपालिपञ्चकादीसु वुत्तानि बहूनि सुत्तानि आहरित्वा अत्तादानलक्खणञ्च चोदकवत्तञ्च चुदितकवत्तञ्च सङ्घेन कातब्बकिच्चञ्च अनुविज्जकवत्तञ्च सब्बं वित्थारेन कथितं, तं मयं यथाआगतट्ठानेयेव वण्णयिस्साम.

वुत्तप्पभेदासु पन इमासु चोदनासु याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटे वत्थुस्मिं चुदितकचोदका वत्तब्बा ‘‘तुम्हे अम्हाकं विनिच्छयेन तुट्ठा भविस्सथा’’ति. सचे ‘‘भविस्सामा’’ति वदन्ति, सङ्घेन तं अधिकरणं सम्पटिच्छितब्बं. अथ पन ‘‘विनिच्छिनथ ताव, भन्ते, सचे अम्हाकं खमिस्सति, गण्हिस्सामा’’ति वदन्ति. ‘‘चेतियं ताव वन्दथा’’तिआदीनि वत्वा दीघसुत्तं कत्वा विस्सज्जितब्बं. ते चे चिररत्तं किलन्ता पक्कन्तपरिसा उपच्छिन्नपक्खा हुत्वा पुन याचन्ति, यावततियं पटिक्खिपित्वा यदा निम्मदा होन्ति तदा नेसं अधिकरणं विनिच्छिनितब्बं. विनिच्छिनन्तेहि च सचे अलज्जुस्सन्ना होति, परिसा उब्बाहिकाय तं अधिकरणं विनिच्छिनितब्बं. सचे बालुस्सन्ना होति परिसा ‘‘तुम्हाकं सभागे विनयधरे परियेसथा’’ति विनयधरे परियेसापेत्वा येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसमति, तथा तं अधिकरणं वूपसमेतब्बं.

तत्थ च ‘‘धम्मो’’ति भूतं वत्थु. ‘‘विनयो’’ति चोदना सारणा च. ‘‘सत्थुसासन’’न्ति ञत्तिसम्पदा च अनुसावनसम्पदा च. तस्मा चोदकेन वत्थुस्मिं आरोचिते चुदितको पुच्छितब्बो ‘‘सन्तमेतं, नो’’ति. एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वा सारेत्वा च ञत्तिसम्पदाय अनुसावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं. तत्र चे अलज्जी लज्जिं चोदेति, सो च अलज्जी बालो होति अब्यत्तो नास्स नयो दातब्बो. एवं पन वत्तब्बो – ‘‘किम्हि नं चोदेसी’’ति? अद्धा सो वक्खति – ‘‘किमिदं, भन्ते, किम्हि नं नामा’’ति. त्वं किम्हि नम्पि न जानासि, न युत्तं तया एवरूपेन बालेन परं चोदेतुन्ति उय्योजेतब्बो नास्स अनुयोगो दातब्बो. सचे पन सो अलज्जी पण्डितो होति ब्यत्तो दिट्ठेन वा सुतेन वा अज्झोत्थरित्वा सम्पादेतुं सक्कोति एतस्स अनुयोगं दत्वा लज्जिस्सेव पटिञ्ञाय कम्मं कातब्बं.

सचे लज्जी अलज्जिं चोदेति, सो च लज्जी बालो होति अब्यत्तो, न सक्कोति अनुयोगं दातुं. तस्स नयो दातब्बो – ‘‘किम्हि नं चोदेसि सीलविपत्तिया वा आचारविपत्तिआदीसु वा एकिस्सा’’ति. कस्मा पन इमस्सेव एवं नयो दातब्बो, न इतरस्स? ननु न युत्तं विनयधरानं अगतिगमनन्ति? न युत्तमेव. इदं पन अगतिगमनं न होति, धम्मानुग्गहो नाम एसो अलज्जिनिग्गहत्थाय हि लज्जिपग्गहत्थाय च सिक्खापदं पञ्ञत्तं. तत्र अलज्जी नयं लभित्वा अज्झोत्थरन्तो एहीति, लज्जी पन नयं लभित्वा दिट्ठे दिट्ठसन्तानेन, सुते सुतसन्तानेन पतिट्ठाय कथेस्सति, तस्मा तस्स धम्मानुग्गहो वट्टति. सचे पन सो लज्जी पण्डितो होति ब्यत्तो, पतिट्ठाय कथेति, अलज्जी च ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति पटिञ्ञं न देति, अलज्जिस्स पटिञ्ञाय एव कातब्बं.

तदत्थदीपनत्थञ्च इदं वत्थु वेदितब्बं. तेपिटकचूळाभयत्थेरो किर लोहपासादस्स हेट्ठा भिक्खूनं विनयं कथेत्वा सायन्हसमये वुट्ठाति, तस्स वुट्ठानसमये द्वे अत्तपच्चत्थिका कथं पवत्तेसुं. एको ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति पटिञ्ञं न देति. अथ अप्पावसेसे पठमयामे थेरस्स तस्मिं पुग्गले ‘‘अयं पतिट्ठाय कथेति, अयं पन पटिञ्ञं न देति, बहूनि च वत्थूनि ओसटानि अद्धा एतं कतं भविस्सती’’ति असुद्धलद्धि उप्पन्ना. ततो बीजनीदण्डकेन पादकथलिकाय सञ्ञं दत्वा ‘‘अहं आवुसो विनिच्छिनितुं अननुच्छविको अञ्ञेन विनिच्छिनापेही’’ति आह. कस्मा भन्तेति? थेरो तमत्थं आरोचेसि, चुदितकपुग्गलस्स काये डाहो उट्ठितो, ततो सो थेरं वन्दित्वा ‘‘भन्ते, विनिच्छिनितुं अनुरूपेन विनयधरेन नाम तुम्हादिसेनेव भवितुं वट्टति. चोदकेन च ईदिसेनेव भवितुं वट्टती’’ति वत्वा सेतकानि निवासेत्वा ‘‘चिरं किलमितत्थ मया’’ति खमापेत्वा पक्कामि.

एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो नेव ‘‘सुद्धो’’ति वत्तब्बो न ‘‘असुद्धो’’ति. जीवमतको नाम आमकपूतिको नाम चेस.

सचे पनस्स अञ्ञम्पि तादिसं वत्थुं उप्पज्जति न विनिच्छिनितब्बं. तथा नासितकोव भविस्सति. सचे पन अलज्जीयेव अलज्जिं चोदेति, सो वत्तब्बो ‘‘आवुसो तव वचनेनायं किं सक्का वत्तु’’न्ति इतरम्पि तथेव वत्वा उभोपि ‘‘एकसम्भोगपरिभोगा हुत्वा जीवथा’’ति वत्वा उय्योजेतब्बा, सीलत्थाय तेसं विनिच्छयो न कातब्बो. पत्तचीवरपरिवेणादिअत्थाय पन पतिरूपं सक्खिं लभित्वा कातब्बो.

अथ लज्जी लज्जिं चोदेति, विवादो च नेसं किस्मिञ्चिदेव अप्पमत्तको होति, सञ्ञापेत्वा ‘‘मा एवं करोथा’’ति अच्चयं देसापेत्वा उय्योजेतब्बा. अथ पनेत्थ चुदितकेन सहसा विरद्धं होति, आदितो पट्ठाय अलज्जी नाम नत्थि. सो च पक्खानुरक्खणत्थाय पटिञ्ञं न देति, ‘‘मयं सद्दहाम, मयं सद्दहामा’’ति बहू उट्ठहन्ति. सो तेसं पटिञ्ञाय एकवारं द्वेवारं सुद्धो होतु. अथ पन विरद्धकालतो पट्ठाय ठाने न तिट्ठति, विनिच्छयो न दातब्बो.

एवं याय कायचि चोदनाय वसेन सङ्घमज्झे ओसटे वत्थुस्मिं चुदितकचोदकेसु पटिपत्तिं ञत्वा तस्सायेव चोदनाय सम्पत्तिविपत्तिजाननत्थं आदिमज्झपरियोसानादीनं वसेन विनिच्छयो वेदितब्बो. सेय्यथिदं चोदनाय को आदि, किं मज्झे, किं परियोसानं? चोदनाय ‘‘अहं तं वत्तुकामो, करोतु मे आयस्मा ओकास’’न्ति एवं ओकासकम्मं आदि, ओतिण्णेन वत्थुना चोदेत्वा सारेत्वा विनिच्छयो मज्झे, आपत्तियं वा अनापत्तियं वा पतिट्ठापनेन समथो परियोसानं.

चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो? चोदनाय द्वे मूलानि – समूलिका वा अमूलिका वा; तीणि वत्थूनि – दिट्ठं, सुतं, परिसङ्कितं; पञ्च भूमियो – कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसंहितेन वक्खामि नो अनत्थसंहितेन, मेत्तचित्तो वक्खामि नो दोसन्तरोति. इमाय च पन चोदनाय चोदकेन पुग्गलेन ‘‘परिसुद्धकायसमाचारो नु खोम्ही’’तिआदिना (चूळव. ३९९) नयेन उपालिपञ्चके वुत्तेसु पन्नरससु धम्मेसु पतिट्ठातब्बं, चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे चाति.

अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्यन्ति अपि एव नाम नं पुग्गलं इमम्हा सेट्ठचरिया चावेय्यं, ‘‘साधु वतस्स सचाहं इमं पुग्गलं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति इमिना अधिप्पायेन अनुद्धंसेय्याति वुत्तंहोति. पदभाजने पन ‘‘ब्रह्मचरिया चावेय्य’’न्ति इमस्सेव परियायमत्थं दस्सेतुं ‘‘भिक्खुभावा चावेय्य’’न्तिआदि वुत्तं.

खणादीनि समयवेवचनानि. तं खणं तं लयं तं मुहुत्तं वीतिवत्तेति तस्मिं खणे तस्मिं लये तस्मिं मुहुत्ते वीतिवत्ते. भुम्मप्पत्तिया हि इदं उपयोगवचनं.

समनुग्गाहियमाननिद्देसे येन वत्थुना अनुद्धंसितो होतीति चतूसु पाराजिकवत्थूसु येन वत्थुना चोदकेन चुदितको अनुद्धंसितो अभिभूतो अज्झोत्थटो होति. तस्मिं वत्थुस्मिं समनुग्गाहियमानोति तस्मिं चोदकेन वुत्तवत्थुस्मिं सो चोदको अनुविज्जकेन ‘‘किं ते दिट्ठं, किन्ति ते दिट्ठ’’न्तिआदिना नयेन अनुविज्जियमानो वीमंसियमानो उपपरिक्खियमानो.

असमनुग्गाहियमाननिद्देसे न केनचि वुच्चमानोति अनुविज्जकेन वा अञ्ञेन वा केनचि, अथ वा दिट्ठादीसु वत्थूसु केनचि अवुच्चमानो. एतेसञ्च द्विन्नं मातिकापदानं परतो ‘‘भिक्खु च दोसं पतिट्ठाती’’तिइमिना सम्बन्धो वेदितब्बो. इदञ्हि वुत्तं होति – ‘‘एवं समनुग्गाहियमानो वा असमनुग्गाहियमानो वा भिक्खु च दोसं पतिट्ठाति पटिच्च तिट्ठति पटिजानाति सङ्घादिसेसो’’ति. इदञ्च अमूलकभावस्स पाकटकालदस्सनत्थमेव वुत्तं. आपत्तिं पन अनुद्धंसितक्खणेयेव आपज्जति.

इदानि ‘‘अमूलकञ्चेव तं अधिकरणं होती’’ति एत्थ यस्मा अमूलकलक्खणं पुब्बे वुत्तं, तस्मा तं अवत्वा अपुब्बमेव दस्सेतुं ‘‘अधिकरणं नामा’’तिआदिमाह. तत्थ यस्मा अधिकरणं अधिकरणट्ठेन एकम्पि वत्थुवसेन नाना होति, तेनस्स तं नानत्तं दस्सेतुं ‘‘चत्तारि अधिकरणानि विवादाधिकरण’’न्तिआदिमाह. को पन सो अधिकरणट्ठो, येनेतं एकं होतीति? समथेहि अधिकरणीयता. तस्मा यं अधिकिच्च आरब्भ पटिच्च सन्धाय समथा वत्तन्ति, तं ‘‘अधिकरण’’न्ति वेदितब्बं.

अट्ठकथासु पन वुत्तं – ‘‘अधिकरणन्ति केचि गाहं वदन्ति, केचि चेतनं, केचि अक्खन्तिं केचि वोहारं, केचि पण्णत्ति’’न्ति. पुन एवं विचारितं ‘‘यदि गाहो अधिकरणं नाम, एको अत्तादानं गहेत्वा सभागेन भिक्खुना सद्धिं मन्तयमानो तत्थ आदीनवं दिस्वा पुन चजति, तस्स तं अधिकरणं समथप्पत्तं भविस्सति. यदि चेतना अधिकरणं, ‘‘इदं अत्तादानं गण्हामी’’ति उप्पन्ना चेतना निरुज्झति. यदि अक्खन्ति अधिकरणं, अक्खन्तिया अत्तादानं गहेत्वापि अपरभागे विनिच्छयं अलभमानो वा खमापितो वा चजति. यदि वोहारो अधिकरणं, कथेन्तो आहिण्डित्वा अपरभागे तुण्ही होति निरवो, एवमस्स तं अधिकरणं समथप्पत्तं भविस्सति, तस्मा पण्णत्ति अधिकरणन्ति.

तं पनेतं ‘‘मेथुनधम्मपाराजिकापत्ति मेथुनधम्मपाराजिकापत्तिया तब्भागिया…पे… एवं आपत्ताधिकरणं आपत्ताधिकरणस्स तब्भागियन्ति च विवादाधिकरणं सिया कुसलं सिया अकुसलं सिया अब्याकत’’न्ति च एवमादीहि विरुज्झति. न हि ते पण्णत्तिया कुसलादिभावं इच्छन्ति, न च ‘‘अमूलकेन पाराजिकेन धम्मेना’’ति एत्थ आगतो पाराजिकधम्मो पण्णत्ति नाम होति. कस्मा? अच्चन्तअकुसलत्ता. वुत्तम्पि हेतं – ‘‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकत’’न्ति (परि. ३०३).

यञ्चेतं ‘‘अमूलकेन पाराजिकेना’’ति एत्थ अमूलकं पाराजिकं निद्दिट्ठं, तस्सेवायं ‘‘अमूलकञ्चेव तं अधिकरणं होती’’ति पटिनिद्देसो, न पण्णत्तिया न हि अञ्ञं निद्दिसित्वा अञ्ञं पटिनिद्दिसति. यस्मा पन याय पण्णत्तिया येन अभिलापेन चोदकेन सो पुग्गलो पाराजिकं धम्मं अज्झापन्नोति पञ्ञत्तो, पाराजिकसङ्खातस्स अधिकरणस्स अमूलकत्ता सापि पञ्ञत्ति अमूलिका होति, अधिकरणे पवत्तत्ता च अधिकरणं. तस्मा इमिना परियायेन पण्णत्ति ‘‘अधिकरण’’न्ति युज्जेय्य, यस्मा वा यं अमूलकं नाम अधिकरणं तं सभावतो नत्थि, पञ्ञत्तिमत्तमेव अत्थि. तस्मापि पण्णत्ति अधिकरणन्ति युज्जेय्य. तञ्च खो इधेव न सब्बत्थ. न हि विवादादीनं पण्णत्ति अधिकरणं. अधिकरणट्ठो पन तेसं पुब्बे वुत्तसमथेहि अधिकरणीयता. इति इमिना अधिकरणट्ठेन इधेकच्चो विवादो विवादो चेव अधिकरणञ्चाति विवादाधिकरणं. एस नयो सेसेसु.

तत्थ ‘‘इध भिक्खू विवदन्ति धम्मोति वा अधम्मोति वा’’ति एवं अट्ठारस भेदकरवत्थूनि निस्साय उप्पन्नो विवादो विवादाधिकरणं. ‘‘इध भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा’’ति एवं चतस्सो विपत्तियो निस्साय उप्पन्नो अनुवादो अनुवादाधिकरणं. ‘‘पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं, सत्तपि आपत्तिक्खन्धा आपत्ताधिकरण’’न्ति एवं आपत्तियेव आपत्ताधिकरणं. ‘‘या सङ्घस्स किच्चयता करणीयता अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्म’’न्ति (चूळव. २१५) एवं चतुब्बिधं सङ्घकिच्चं किच्चाधिकरणन्ति वेदितब्बं.

इमस्मिं पनत्थे पाराजिकापत्तिसङ्खातं आपत्ताधिकरणमेव अधिप्पेतं. सेसानि अत्थुद्धारवसेन वुत्तानि, एत्तका हि अधिकरणसद्दस्स अत्था. तेसु पाराजिकमेव इध अधिप्पेतं. तं दिट्ठादीहि मूलेहि अमूलकञ्चेव अधिकरणं होति. अयञ्च भिक्खु दोसं पतिट्ठाति, पटिच्च तिट्ठति ‘‘तुच्छकं मया भणित’’न्तिआदीनि वदन्तो पटिजानाति. तस्स भिक्खुनो अनुद्धंसितक्खणेयेव सङ्घादिसेसोति अयं तावस्स सपदानुक्कमनिद्देसस्स सिक्खापदस्स अत्थो.

३८७. इदानि यानि तानि सङ्खेपतो दिट्ठादीनि चोदनावत्थूनि वुत्तानि, तेसं वसेन वित्थारतो आपत्तिं रोपेत्वा दस्सेन्तो ‘‘अदिट्ठस्स होती’’तिआदिमाह. तत्थ अदिट्ठस्स होतीति अदिट्ठो अस्स होति. एतेन चोदकेन अदिट्ठो होति, सो पुग्गलो पाराजिकं धम्मं अज्झापज्जन्तोति अत्थो. एस नयो असुतस्स होतीतिआदीसुपि.

दिट्ठो मयाति दिट्ठोसि मयाति वुत्तं होति. एस नयो सुतो मयातिआदीसुपि. सेसं अदिट्ठमूलके उत्तानत्थमेव. दिट्ठमूलके पन तञ्चे चोदेति ‘‘सुतो मया’’ति एवं वुत्तानं सुत्तादीनं आभावेन अमूलकत्तं वेदितब्बं.

सब्बस्मिंयेव च इमस्मिं चोदकवारे यथा इधागतेसु ‘‘पाराजिकं धम्मं अज्झापन्नोसि, अस्समणोसि, असक्यपुत्तियोसी’’ति इमेसु वचनेसु एकेकस्स वसेन वाचाय वाचाय सङ्घादिसेसो होति, एवं अञ्ञत्र आगतेसु ‘‘दुस्सीलो, पापधम्मो, असुचिसङ्कस्सरसमाचारो, पटिच्छन्नकम्मन्तो, अस्समणो समणपटिञ्ञो, अब्रह्मचारी ब्रह्मचारिपटिञ्ञो, अन्तोपूति, अवस्सुतो, कसम्बुजातो’’ति इमेसुपि वचनेसु एकेकस्स वसेन वाचाय वाचाय सङ्घादिसेसो होतियेव.

‘‘नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति इमानि पन सुद्धानि सीसं न एन्ति, ‘‘दुस्सीलोसि नत्थि तया सद्धिं उपोसथो वा’’ति एवं दुस्सीलादिपदेसु पन ‘‘पाराजिकं धम्मं अज्झापन्नोसी’’तिआदिपदेसु वा येन केनचि सद्धिं घटितानेव सीसं एन्ति, सङ्घादिसेसकरानि होन्ति.

महापदुमत्थेरो पनाह – ‘‘न केवलं इध पाळियं अनागतानि ‘दुस्सीलो पापधम्मो’तिआदिपदानेव सीसं एन्ति, ‘कोण्ठोसि महासामणेरोसि, महाउपासकोसि, जेट्ठब्बतिकोसि, निगण्ठोसि, आजीवकोसि, तापसोसि, परिब्बाजकोसि, पण्डकोसि, थेय्यसंवासकोसि, तित्थियपक्कन्तकोसि, तिरच्छानगतोसि, मातुघातकोसि, पितुघातकोसि, अरहन्तघातकोसि, सङ्घभेदकोसि, लोहितुप्पादकोसि, भिक्खुनीदूसकोसि, उभतोब्यञ्जनकओसी’ति इमानिपि सीसं एन्तियेवा’’ति. महापदुमत्थेरोयेव च ‘‘दिट्ठे वेमतिकोतिआदीसु यदग्गेन वेमतिको तदग्गेन नो कप्पेति, यदग्गेन नो कप्पेति तदग्गेन नस्सरति, यदग्गेन नस्सरति तदग्गेन पमुट्ठो होती’’ति वदति.

महासुमत्थेरो पन एकेकं द्विधा भिन्दित्वा चतुन्नम्पि पाटेक्कं नयं दस्सेति. कथं? दिट्ठे वेमतिकोति अयं ताव दस्सने वा वेमतिको होति पुग्गले वा, तत्थ ‘‘दिट्ठो नुखो मया न दिट्ठो’’ति एवं दस्सने वेमतिको होति. ‘‘अयं नुखो मया दिट्ठो अञ्ञो’’ति एवं पुग्गले वेमतिको होति. एवं दस्सनं वा नो कप्पेति पुग्गलं वा, दस्सनं वा नस्सरति पुग्गलं वा, दस्सनं वा पमुट्ठो होति पुग्गलं वा. एत्थ च वेमतिकोति विमतिजातो. नो कप्पेतीति न सद्दहति. नस्सरतीति असारियमानो नस्सरति. यदा पन तं ‘‘असुकस्मिं नाम भन्ते ठाने असुकस्मिं नाम काले’’ति सारेन्ति तदा सरति. पमुट्ठोति यो तेहि तेहि उपायेहि सारियमानोपि नस्सरतियेवाति. एतेनेवुपायेन चोदापकवारोपि वेदितब्बो, केवलञ्हि तत्थ ‘‘मया’’ति परिहीनं, सेसं चोदकवारसदिसमेव.

३८९. ततो परं आपत्तिभेदं अनापत्तिभेदञ्च दस्सेतुं ‘‘असुद्धे सुद्धदिट्ठी’’तिआदिकं चतुक्कं ठपेत्वा एकमेकं पदं चतूहि चतूहि भेदेहि निद्दिट्ठं, तं सब्बं पाळिनयेनेव सक्का जानितुं. केवलं हेत्थाधिप्पायभेदो वेदितब्बो. अयञ्हि अधिप्पायो नाम – चावनाधिप्पायो, अक्कोसाधिप्पायो, कम्माधिप्पायो, वुट्ठानाधिप्पायो, उपोसथपवारणट्ठपनाधिप्पायो, अनुविज्जनाधिप्पायो, धम्मकथाधिप्पायोति अनेकविधो. तत्थ पुरिमेसु चतूसु अधिप्पायेसु ओकासं अकारापेन्तस्स दुक्कटं. ओकासं कारापेत्वापि च सम्मुखा अमूलकेन पाराजिकेन अनुद्धंसेन्तस्स सङ्घादिसेसो. अमूलकेन सङ्घादिसेसेन अनुद्धंसेन्तस्स पाचित्तियं. आचारविपत्तिया अनुद्धंसेन्तस्स दुक्कटं. अक्कोसाधिप्पायेन वदन्तस्स पाचित्तियं. असम्मुखा पन सत्तहिपि आपत्तिक्खन्धेहि वदन्तस्स दुक्कटं. असम्मुखा एव सत्तविधम्पि कम्मं करोन्तस्स दुक्कटमेव.

कुरुन्दियं पन ‘‘वुट्ठानाधिप्पायेन ‘त्वं इमं नाम आपत्तिं आपन्नो तं पटिकरोही’ति वदन्तस्स ओकासकिच्चं नत्थी’’ति वुत्तं. सब्बत्थेव पन ‘‘उपोसथपवारणं ठपेन्तस्स ओकासकम्मं नत्थी’’ति वुत्तं. ठपनक्खेत्तं पन जानितब्बं. ‘‘सुणातु मे भन्ते सङ्घो अज्जुपोसथो पन्नरसो यदि सङ्घस्स पत्तकल्लं सङ्घो उपोसथं करेय्य’’ति एतस्मिञ्हि रे-कारे अनतिक्कन्तेयेव ठपेतुं लब्भति. ततो परं पन य्य-कारे पत्ते न लब्भति. एस नयो पवारणाय. अनुविज्जकस्सापि ओसटे वत्थुस्मिं ‘‘अत्थेतं तवा’’ति अनुविज्जनाधिप्पायेन वदन्तस्स ओकासकम्मं नत्थि.

धम्मकथिकस्सापि धम्मासने निसीदित्वा ‘‘यो इदञ्चिदञ्च करोति, अयं भिक्खु अस्समणो’’तिआदिना नयेन अनोदिस्स धम्मं कथेन्तस्स ओकासकम्मं नत्थि. सचे पन ओदिस्स नियमेत्वा ‘‘असुको च असुको च अस्समणो अनुपासको’’ति कथेति, धम्मासनतो ओरोहित्वा आपत्तिं देसेत्वा गन्तब्बं. यं पन तत्थ तत्थ ‘‘अनोकासं कारापेत्वा’’ति वुत्तं तस्स ओकासं अकारापेत्वाति एवमत्थो वेदितब्बो, न हि कोचि अनोकासो नाम अत्थि, यमोकासं कारापेत्वा आपत्तिं आपज्जति, ओकासं पन अकारापेत्वा आपज्जतीति. सेसं उत्तानमेव.

समुट्ठानादीसु तिसमुट्ठानं – कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति. किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता.

९. दुतियदुट्ठदोससिक्खापदवण्णना

३९१. तेन समयेन बुद्धो भगवाति दुतियदुट्ठदोससिक्खापदं. तत्थ हन्द मयं आवुसो इमं छगलकं दब्बं मल्लपुत्तं नाम करोमाति ते किर पठमवत्थुस्मिं अत्तनो मनोरथं सम्पादेतुं असक्कोन्ता लद्धनिग्गहा विघातप्पत्ता ‘‘इदानि जानिस्सामा’’ति तादिसं वत्थुं परियेसमाना विचरन्ति. अथेकदिवसं दिस्वा तुट्ठा अञ्ञमञ्ञं ओलोकेत्वा एवमाहंसु – ‘‘हन्द मयं, आवुसो, इमं छगलकं दब्बं मल्लपुत्तं नाम करोमा’’ति, ‘‘दब्बो मल्लपुत्तो नामाय’’न्ति एवमस्स नामं करोमाति वुत्तं होति. एस नयो मेत्तियं नाम भिक्खुनिन्ति एत्थापि.

ते भिक्खू मेत्तियभुमजके भिक्खू अनुयुञ्जिंसूति एवं अनुयुञ्जिंसु –‘‘आवुसो, कुहिं तुम्हेहि दब्बो मल्लपुत्तो मेत्तियाय भिक्खुनिया सद्धिं दिट्ठो’’ति? ‘‘गिज्झकूटपब्बतपादे’’ति. ‘‘काय वेलाय’’ति? ‘‘भिक्खाचारगमनवेलाया’’ति. आवुसो दब्ब इमे एवं वदन्ति – ‘‘त्वं तदा कुहि’’न्ति? ‘‘वेळुवने भत्तानि उद्दिसामी’’ति. ‘‘तव ताय वेलाय वेळुवने अत्थिभावं को जानाती’’ति? ‘‘भिक्खुसङ्घो, भन्ते’’ति. ते सङ्घं पुच्छिंसु – ‘‘जानाथ तुम्हे ताय वेलाय इमस्स वेळुवने अत्थिभाव’’न्ति. ‘‘आम, आवुसो, जानाम, थेरो सम्मुतिलद्धदिवसतो पट्ठाय वेळुवनेयेवा’’ति. ततो मेत्तियभुमजके आहंसु – ‘‘आवुसो, तुम्हाकं कथा न समेति, कच्चि नो लेसं ओड्डेत्वा वदथा’’ति. एवं ते तेहि भिक्खूहि अनुयुञ्जियमाना आम आवुसोति वत्वा एतमत्थं आरोचेसुं.

किं पन तुम्हे, आवुसो, आयस्मन्तं दब्बं मल्लपुत्तं अञ्ञभागियस्स अधिकरणस्साति एत्थ अञ्ञभागस्स इदं, अञ्ञभागो वा अस्स अत्थीति अञ्ञभागियं. अधिकरणन्ति आधारो वेदितब्बो, वत्थु अधिट्ठानन्ति वुत्तं होति. यो हि सो ‘‘दब्बो मल्लपुत्तो नामा’’ति छगलको वुत्तो, सो य्वायं आयस्मतो दब्बस्स मल्लपुत्तस्स भागो कोट्ठासो पक्खो मनुस्सजाति चेव भिक्खुभावो च ततो अञ्ञस्स भागस्स कोट्ठासस्स पक्खस्स होति तिरच्छानजातिया चेव छगलकभावस्स च सो वा अञ्ञभागो अस्स अत्थीति तस्मा अञ्ञभागियसङ्ख्यं लभति. यस्मा च तेसं ‘‘इमं मयं दब्बं मल्लपुत्तं नाम करोमा’’ति वदन्तानं तस्सा नामकरणसञ्ञाय आधारो वत्थु अधिट्ठानं, तस्मा अधिकरणन्ति वेदितब्बो. तञ्हि सन्धाय ‘‘ते भिक्खू अञ्ञभागियस्स अधिकरणस्सा’’ति आहंसु, न विवादाधिकरणादीसु अञ्ञतरं. कस्मा? असम्भवतो. न हि ते चतुन्नं अधिकरणानं कस्सचि अञ्ञभागियस्स अधिकरणस्स कञ्चिदेसं लेसमत्तं उपादियिंसु. न च चतुन्नं अधिकरणानं लेसो नाम अत्थि. जातिलेसादयो हि पुग्गलानंयेव लेसा वुत्ता, न विवादाधिकरणादीनं. इदञ्च ‘‘दब्बो मल्लपुत्तो’’ति नामं तस्स अञ्ञभागियाधिकरणभावे ठितस्स छगलकस्स कोचि देसो होति थेरं अमूलकेन पाराजिकेन अनुद्धंसेतुं लेसमत्तो.

एत्थ च दिस्सति अपदिस्सति अस्स अयन्ति वोहरीयतीति देसो. जातिआदीसु अञ्ञतरकोट्ठासस्सेतं अधिवचनं. अञ्ञम्पि वत्थुं लिस्सति सिलिस्सति वोहारमत्तेनेव ईसकं अल्लीयतीति लेसो. जातिआदीनंयेव अञ्ञतरकोट्ठासस्सेतं अधिवचनं. ततो परं उत्तानत्थमेव. सिक्खापदपञ्ञत्तियम्पि अयमेवत्थो. पदभाजने पन यस्स अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेय्य, तं यस्मा अट्ठुप्पत्तिवसेनेव आविभूतं, तस्मा न विभत्तन्ति वेदितब्बं.

३९३. यानि पन अधिकरणन्ति वचनसामञ्ञतो अत्थुद्धारवसेन पवत्तानि चत्तारि अधिकरणानि, तेसं अञ्ञभागियता च तब्भागियता च यस्मा अपाकटा जानितब्बा च विनयधरेहि, तस्मा वचनसामञ्ञतो लद्धं अधिकरणं निस्साय तं आविकरोन्तो ‘‘अञ्ञभागियस्स अधिकरणस्साति आपत्तञ्ञभागियं वा होति अधिकरणञ्ञभागियं वा’’तिआदिमाह. या च सा अवसाने आपत्तञ्ञभागियस्स अधिकरणस्स वसेन चोदना वुत्ता, तम्पि दस्सेतुं अयं सब्बाधिकरणानं तब्भागियअञ्ञभागियता समाहटाति वेदितब्बा.

तत्थ च आपत्तञ्ञभागियं वाति पठमं उद्दिट्ठत्ता ‘‘कथञ्च आपत्ति आपत्तिया अञ्ञभागिया होती’’ति निद्देसे आरभितब्बे यस्मा आपत्ताधिकरणस्स तब्भागियविचारणायंयेव अयमत्थो आगमिस्सति, तस्मा एवं अनारभित्वा ‘‘कथञ्च अधिकरणं अधिकरणस्स अञ्ञभागिय’’न्ति पच्छिमपदंयेव गहेत्वा निद्देसो आरद्धोति वेदितब्बो.

तत्थ अञ्ञभागियवारो उत्तानत्थोयेव. एकमेकञ्हि अधिकरणं इतरेसं तिण्णं तिण्णं अञ्ञभागियं अञ्ञपक्खियं अञ्ञकोट्ठासियं होति, वत्थुविसभागत्ता, तब्भागियवारे पन विवादाधिकरणं विवादाधिकरणस्स तब्भागियं तप्पक्खियं तंकोट्ठासियं वत्थुसभागत्ता, तथा अनुवादाधिकरणं अनुवादाधिकरणस्स. कथं? बुद्धकालतो पट्ठाय हि अट्ठारस भेदकरवत्थूनि निस्साय उप्पन्नविवादो च इदानि उप्पज्जनकविवादो च वत्थुसभागताय एकं विवादाधिकरणमेव होति, तथा बुद्धकालतो पट्ठाय चतस्सो विपत्तियो निस्साय उप्पन्नअनुवादो च इदानि उप्पज्जनकअनुवादो च वत्थुसभागताय एकं अनुवादाधिकरणमेव होति. यस्मा पन आपत्ताधिकरणं आपत्ताधिकरणस्स सभागविसभागवत्थुतो सभागसरिक्खासरिक्खतो च एकंसेन तब्भागियं न होति, तस्मा आपत्ताधिकरणं आपत्ताधिकरणस्स सिया तब्भागियं सिया अञ्ञभागियन्ति वुत्तं. तत्थ आदितो पट्ठाय अञ्ञभागियस्स पठमं निद्दिट्ठत्ता इधापि अञ्ञभागियमेव पठमं निद्दिट्ठं, तत्थ अञ्ञभागियत्तञ्च परतो तब्भागियत्तञ्च वुत्तनयेनेव वेदितब्बं.

किच्चाधिकरणं किच्चाधिकरणस्स तब्भागियन्ति एत्थ पन बुद्धकालतो पट्ठाय चत्तारि सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणञ्च इदानि चत्तारि सङ्घकम्मानि निस्साय उप्पज्जनकं अधिकरणञ्च सभागताय सरिक्खताय च एकं किच्चाधिकरणमेव होति. किं पन सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणं किच्चाधिकरणं, उदाहु सङ्घकम्मानमेवेतं अधिवचनन्ति? सङ्घकम्मानमेवेतं अधिवचनं. एवं सन्तेपि सङ्घकम्मं नाम ‘‘इदञ्चिदञ्च एवं कत्तब्ब’’न्ति यं कम्मलक्खणं मनसिकरोति तं निस्साय उप्पज्जनतो पुरिमं पुरिमं सङ्घकम्मं निस्साय उप्पज्जनतो च सङ्घकम्मानि निस्साय उप्पन्नं अधिकरणं किच्चाधिकरणन्ति वुत्तं.

३९४. किञ्चि देसं लेसमत्तं उपादायाति एत्थ पन यस्मा देसोति वा लेसमत्तोति वा पुब्बे वुत्तनयेनेव ब्यञ्जनतो नानं अत्थतो एकं, तस्मा ‘‘लेसो नाम दस लेसा जातिलेसो नामलेसो’’तिआदिमाह. तत्थ जातियेव जातिलेसो. एस नयो सेसेसु.

३९५. इदानि तमेव लेसं वित्थारतो दस्सेतुं यथा तं उपादाय अनुद्धंसना होति तथा सवत्थुकं कत्वा दस्सेन्तो ‘‘जातिलेसो नाम खत्तियो दिट्ठो होती’’तिआदिमाह. तत्थ खत्तियो दिट्ठो होतीति अञ्ञो कोचि खत्तियजातियो इमिना चोदकेन दिट्ठो होति. पाराजिकं धम्मं अज्झापज्जन्तोति मेथुनधम्मादीसु अञ्ञतरं आपज्जन्तो. अञ्ञं खत्तियं पस्सित्वा चोदेतीति अथ सो अञ्ञं अत्तनो वेरिं खत्तियजातियं भिक्खुं पस्सित्वा तं खत्तियजातिलेसं गहेत्वा एवं चोदेति ‘‘खत्तियो मया दिट्ठो पाराजिकं धम्मं अज्झापज्जन्तो, त्वं खत्तियो, पाराजिकं धम्मं अज्झापन्नोसी’’ अथ वा ‘‘त्वं सो खत्तियो, न अञ्ञो, पाराजिकं धम्मं अज्झापन्नोसि, अस्समणोसि असक्यपुत्तियोसि नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा’’ति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्स. एत्थ च तेसं खत्तियानं अञ्ञमञ्ञं असदिसस्स तस्स तस्स दीघादिनो वा दिट्ठादिनो वा वसेन अञ्ञभागियता खत्तियजातिपञ्ञत्तिया आधारवसेन अधिकरणता च वेदितब्बा, एतेनुपायेन सब्बपदेसु योजना वेदितब्बा.

४००. पत्तलेसनिद्देसे च साटकपत्तोति लोहपत्तसदिसो सुसण्ठानो सुच्छवि सिनिद्धो भमरवण्णो मत्तिकापत्तो वुच्चति. सुम्भकपत्तोति पकतिमत्तिकापत्तो.

४०६. यस्मा पन आपत्तिलेसस्स एकपदेनेव सङ्खेपतो निद्देसो वुत्तो, तस्मा वित्थारतोपि तं दस्सेतुं ‘‘भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होती’’तिआदि वुत्तं. कस्मा पनस्स तत्थेव निद्देसं अवत्वा इध विसुं वुत्तोति? सेसनिद्देसेहि असभागत्ता. सेसनिद्देसा हि अञ्ञं दिस्वा अञ्ञस्स चोदनावसेन वुत्ता. अयं पन एकमेव अञ्ञं आपत्तिं आपज्जन्तं दिस्वा अञ्ञाय आपत्तिया चोदनावसेन वुत्तो. यदि एवं कथं अञ्ञभागियं अधिकरणं होतीति? आपत्तिया. तेनेव वुत्तं – ‘‘एवम्पि आपत्तञ्ञभागियञ्च होति लेसो च उपादिन्नो’’ति. यञ्हि सो सङ्घादिसेसं आपन्नो तं पाराजिकस्स अञ्ञभागियं अधिकरणं. तस्स पन अञ्ञभागियस्स अधिकरणस्स लेसो नाम यो सो सब्बखत्तियानं साधारणो खत्तियभावो विय सब्बापत्तीनं साधारणो आपत्तिभावो. एतेनुपायेन सेसापत्तिमूलकनयो चोदापकवारो च वेदितब्बो.

४०८. अनापत्ति तथासञ्ञी चोदेति वा चोदापेति वाति ‘‘पाराजिकंयेव अयं आपन्नो’’ति यो एवं तथासञ्ञी चोदेति वा चोदापेति वा तस्स अनापत्ति. सेसं सब्बत्थ उत्तानमेव. समुट्ठानादीनिपि पठमदुट्ठदोससदिसानेवाति.

दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता.

१०. पठमसङ्घभेदसिक्खापदवण्णना

४०९. तेन समयेन बुद्धो भगवाति सङ्घभेदसिक्खापदं. तत्थ अथ खो देवदत्तोतिआदीसु यो च देवदत्तो, यथा च पब्बजितो, येन च कारणेन कोकालिकादयो उपसङ्कमित्वा ‘‘एथ मयं आवुसो समणस्स गोतमस्स सङ्घभेदं करिस्साम चक्कभेद’’न्ति आह. तं सब्बं सङ्घभेदक्खन्धके (चूळव. ३४३) आगतमेव. पञ्चवत्थुयाचना पन किञ्चापि तत्थेव आगमिस्सति. अथ खो इधापि आगतत्ता यदेत्थ वत्तब्बं, तं वत्वाव गमिस्साम.

साधु भन्तेति आयाचना. भिक्खू यावजीवं आरञ्ञिका अस्सूति आरञ्ञिकधुतङ्गं समादाय सब्बेपि भिक्खू याव जीवन्ति ताव आरञ्ञिका होन्तु, अरञ्ञेयेव वसन्तु. यो गामन्तं ओसरेय्य वज्जं नं फुसेय्याति यो एकभिक्खुपि अरञ्ञं पहाय निवासत्थाय गामन्तं ओसरेय्य, वज्जं तं फुसेय्य नं भिक्खुं दोसो फुसतु, आपत्तिया नं भगवा कारेतू’’ति अधिप्पायेन वदति. एस नयो सेसवत्थूसुपि.

४१०. जनं सञ्ञापेस्सामाति जनं अम्हाकं अप्पिच्छतादिभावं जानापेस्साम, अथ वा परितोसेस्साम पसादेस्सामाति वुत्तं होति.

इमानि पन पञ्च वत्थूनि याचतो देवदत्तस्स वचनं सुत्वाव अञ्ञासि भगवा ‘‘सङ्घभेदत्थिको हुत्वा अयं याचती’’ति. यस्मा पन तानि अनुजानियमानानि बहूनं कुलपुत्तानं मग्गन्तरायाय संवत्तन्ति, तस्मा भगवा ‘‘अलं देवदत्ता’’ति पटिक्खिपित्वा ‘‘यो इच्छति आरञ्ञिको होतू’’तिआदिमाह.

एत्थ पन भगवतो अधिप्पायं विदित्वा कुलपुत्तेन अत्तनो पतिरूपं वेदितब्बं. अयञ्हेत्थ भगवतो अधिप्पायो – ‘‘एको भिक्खु महज्झासयो होति महुस्साहो, सक्कोति गामन्तसेनासनं पटिक्खिपित्वा अरञ्ञे विहरन्तो दुक्खस्सन्तं कातुं. एको दुब्बलो होति अप्पथामो अरञ्ञे न सक्कोति, गामन्तेयेव सक्कोति. एको महब्बलो समप्पवत्तधातुको अधिवासनखन्तिसम्पन्नो इट्ठानिट्ठेसु समचित्तो अरञ्ञेपि गामन्तेपि सक्कोतियेव. एको नेव गामन्ते न अरञ्ञे सक्कोति पदपरमो होति.

तत्र य्वायं महज्झासयो होति महुस्साहो, सक्कोति गामन्तसेनासनं पटिक्खिपित्वा अरञ्ञे विहरन्तो दुक्खस्सन्तं कातुं, सो अरञ्ञेयेव वसतु, इदमस्स पतिरूपं. सद्धिविहारिकादयोपि चस्स अनुसिक्खमाना अरञ्ञे विहातब्बमेव मञ्ञिस्सन्ति.

यो पन दुब्बलो होति अप्पथामो गामन्तेयेव सक्कोति दुक्खस्सन्तं कातुं, न अरञ्ञे सो गामन्तेयेव वसतु, य्वायं महब्बलो समप्पवत्तधातुको अधिवासनखन्तिसम्पन्नो इट्ठानिट्ठेसु समचित्तो अरञ्ञेपि गामन्तेपि सक्कोतियेव, अयम्पि गामन्तसेनासनं पहाय अरञ्ञे विहरतु, इदमस्स पतिरूपं सद्धिविहारिकापि हिस्स अनुसिक्खमाना अरञ्ञे विहातब्बं मञ्ञिस्सन्ति.

यो पनायं नेव गामन्ते न अरञ्ञे सक्कोति पदपरमो होति. अयम्पि अरञ्ञेयेव वसतु. अयं हिस्स धुतङ्गसेवना कम्मट्ठानभावना च आयतिं मग्गफलानं उपनिस्सयो भविस्सति. सद्धिविहारिकादयो चस्स अनुसिक्खमाना अरञ्ञे विहातब्बं मञ्ञिस्सन्तीति.

एवं य्वायं दुब्बलो होति अप्पथामो गामन्तेयेव विहरन्तो सक्कोति दुक्खस्सन्तं कातुं न अरञ्ञे, इमं पुग्गलं सन्धाय भगवा ‘‘यो इच्छति गामन्ते विहरतू’’ति आह. इमिना च पुग्गलेन अञ्ञेसम्पि द्वारं दिन्नं.

यदि पन भगवा देवदत्तस्स वादं सम्पटिच्छेय्य, य्वायं पुग्गलो पकतिया दुब्बलो होति अप्पथामो, योपि दहरकाले अरञ्ञवासं अभिसम्भुणित्वा जिण्णकाले वा वातपित्तादीहि समुप्पन्नधातुक्खोभकाले वा नाभिसम्भुणाति, गामन्तेयेव पन विहरन्तो सक्कोति दुक्खस्सन्तं कातुं, तेसं अरियमग्गुपच्छेदो भवेय्य, अरहत्तफलाधिगमो न भवेय्य, उद्धम्मं उब्बिनयं विलोमं अनिय्यानिकं सत्थु सासनं भवेय्य, सत्था च तेसं असब्बञ्ञू अस्स ‘‘सकवादं छड्डेत्वा देवदत्तवादे पतिट्ठितो’’ति गारय्हो च भवेय्य. तस्मा भगवा एवरूपे पुग्गले सङ्गण्हन्तो देवदत्तस्स वादं पटिक्खिपि. एतेनेवूपायेन पिण्डपातिकवत्थुस्मिम्पि पंसुकूलिकवत्थुस्मिम्पि अट्ठ मासे रुक्खमूलिकवत्थुस्मिम्पि विनिच्छयो वेदितब्बो. चत्तारो पन मासे रुक्खमूलसेनासनं पटिक्खित्तमेव.

मच्छमंसवत्थुस्मिं तिकोटिपरिसुद्धन्ति तीहि कोटीहि परिसुद्धं, दिट्ठादीहि अपरिसुद्धीहि विरहितन्ति अत्थो. तेनेवाह – ‘‘अदिट्ठं, असुतं, अपरिसङ्कित’’न्ति. तत्थ ‘‘अदिट्ठं’’ नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गय्हमानं अदिट्ठं. ‘‘असुतं’’ नाम भिक्खूनं अत्थाय मिगमच्छे वधित्वा गहितन्ति असुतं. ‘‘अपरिसङ्कितं’’ पन दिट्ठपरिसङ्कितं सुतपरिसङ्कितं तदुभयविमुत्तपरिसङ्कितञ्च ञत्वा तब्बिपक्खतो जानितब्बं. कथं? इध भिक्खू पस्सन्ति मनुस्से जालवागुरादिहत्थे गामतो व निक्खमन्ते अरञ्ञे वा विचरन्ते, दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं समच्छमंसं पिण्डपातं अभिहरन्ति. ते तेन दिट्ठेन परिसङ्कन्ति ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं दिट्ठपरिसङ्कितं, नाम एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा भन्ते न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं भन्ते भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति कप्पति.

नहेव खो भिक्खू पस्सन्ति; अपिच सुणन्ति, मनुस्सा किर जालवागुरादिहत्था गामतो वा निक्खमन्ति, अरञ्ञे वा विचरन्ती’’ति. दुतियदिवसे च नेसं तं गामं पिण्डाय पविट्ठानं ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं ‘‘सुतपरिसङ्कितं’’ नाम. एतं गहेतुं न वट्टति, यं एवं अपरिसङ्कितं तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं, अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कत’’न्ति वदन्ति कप्पति.

नहेव खो पन भिक्खू पस्सन्ति, न सुणन्ति; अपिच खो तेसं गामं पिण्डाय पविट्ठानं पत्तं गहेत्वा समच्छमंसं पिण्डपातं अभिसङ्खरित्वा अभिहरन्ति, ते परिसङ्कन्ति ‘‘भिक्खूनं नुखो अत्थाय कत’’न्ति इदं ‘‘तदुभयविमुत्तपरिसङ्कितं’’ नाम. एतं गहेतुं न वट्टति. यं एवं अपरिसङ्कितं तं वट्टति. सचे पन ते मनुस्सा ‘‘कस्मा, भन्ते, न गण्हथा’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘नयिदं, भन्ते, भिक्खूनं अत्थाय कतं अम्हेहि अत्तनो अत्थाय वा राजयुत्तादीनं अत्थाय वा कतं पवत्तमंसं वा कप्पियमेव लभित्वा भिक्खूनं अत्थाय सम्पादित’’न्ति वदन्ति कप्पति. मतानं पेतकिच्चत्थाय मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो. यं यञ्हि भिक्खूनंयेव अत्थाय अकतं, यत्थ च निब्बेमतिको होति, तं सब्बं कप्पति.

सचे पन एकस्मिं विहारे भिक्खू उद्दिस्स कतं होति, ते च अत्तनो अत्थाय कतभावं न जानन्ति, अञ्ञे जानन्ति. ये जानन्ति, तेसं न वट्टति, इतरेसं वट्टति. अञ्ञे न जानन्ति, तेयेव जानन्ति, तेसंयेव न वट्टति, अञ्ञेसं वट्टति. तेपि अम्हाकं अत्थाय कतन्ति जानन्ति, अञ्ञेपि एतेसं अत्थाय कतन्ति जानन्ति, सब्बेसम्पि न वट्टति, सब्बे न जानन्ति, सब्बेसम्पि वट्टति. पञ्चसु हि सहधम्मिकेसु यस्स वा तस्स वा अत्थाय उद्दिस्स कतं, सब्बेसं न कप्पति.

सचे पन कोचि एकं भिक्खुं उद्दिस्स पाणं वधित्वा तस्स पत्तं पूरेत्वा देति, सो च अत्तनो अत्थाय कतभावं जानंयेव गहेत्वा अञ्ञस्स भिक्खुनो देति, सो तस्स सद्धाय परिभुञ्जति, कस्स आपत्तीति? द्विन्नम्पि अनापत्ति. यञ्हि उद्दिस्स कतं तस्स अभुत्तताय अनापत्ति, इतरस्स अजाननताय. कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थि. उद्दिस्स कतञ्च अजानित्वा भुत्तस्स पच्छा ञत्वा आपत्तिदेसनाकिच्चं नाम नत्थि, अकप्पियमंसं पन अजानित्वा भुत्तेन पच्छा ञत्वापि आपत्ति देसेतब्बा, उद्दिस्स कतञ्हि ञत्वा भुञ्जतोव आपत्ति. अकप्पियमंसं अजानित्वा भुञ्जन्तस्सापि आपत्तियेव. तस्मा आपत्तिभीरुकेन रूपं सल्लक्खेन्तेनपि पुच्छित्वाव मंसं पटिग्गहेतब्बं. परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्बं. कस्मा? दुविञ्ञेय्यत्ता. अच्छमंसं हि सूकरमंससदिसं होति, दीपिमंसादीनिपि मिगमंसादिसदिसानि, तस्मा पुच्छित्वा गहणमेव वत्तन्ति वदन्ति.

हट्ठो उदग्गोति तुट्ठो चेव उन्नतकायचित्तो च हुत्वा. सो किर ‘‘न भगवा इमानि पञ्च वत्थूनि अनुजानाति, इदानि सक्खिस्सामि सङ्घभेदं कातु’’न्ति कोकालिकस्स इङ्गिताकारं दस्सेत्वा यथा विसं वा खादित्वा रज्जुया वा उब्बन्धित्वा सत्थं वा आहरित्वा मरितुकामो पुरिसो विसादीसु अञ्ञतरं लभित्वा तप्पच्चया आसन्नम्पि मरणदुक्खं अजानन्तो हट्ठो उदग्गो होति; एवमेव सङ्घभेदपच्चया आसन्नम्पि अवीचिम्हि निब्बत्तित्वा पटिसंवेदनीयं दुक्खं अजानन्तो ‘‘लद्धो दानि मे सङ्घभेदस्स उपायो’’ति हट्ठो उदग्गो सपरिसो उट्ठायासना तेनेव हट्ठभावेन भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

ते मयं इमेहि पञ्चहि वत्थूहि समादाय वत्तामाति एत्थ पन ‘‘इमानि पञ्च वत्थूनी’’ति वत्तब्बेपि ते मयं इमेहि पञ्चहि वत्थूहि जनं सञ्ञापेस्सामाति अभिण्हं परिवितक्कवसेन विभत्तिविपल्लासं असल्लक्खेत्वा अभिण्हं परिवितक्कानुरूपमेव ‘‘ते मयं इमेहि पञ्चहि वत्थूही’’ति आह, यथा तं विक्खित्तचित्तो.

धुता सल्लेखवुत्तिनोति या पटिपदा किलेसे धुनाति, ताय समन्नागतत्ता धुता. या च किलेसे सल्लिखति, सा एतेसं वुत्तीति सल्लेखवुत्तिनो.

बाहुलिकोति चीवरादीनं पच्चयानं बहुलभावो बाहुल्लं, तं बाहुल्लमस्स अत्थि, तस्मिं वा बाहुल्ले नियुत्तो ठितोति बाहुलिको. बाहुल्लाय चेतेतीति बाहुलत्ताय चेतेति कप्पेति पकप्पेति. कथञ्हि नाम मय्हञ्च सावकानञ्च चीवरादीनं पच्चयानं बहुलभावो भवेय्याति एवं उस्सुक्कमापन्नोति अधिप्पायो. चक्कभेदायाति आणाभेदाय.

धम्मिं कथं कत्वाति खन्धके वुत्तनयेन ‘‘अलं, देवदत्त, मा ते रुच्चि सङ्घभेदो. गरुको खो, देवदत्त, सङ्घभेदो. यो खो, देवदत्त, समग्गं सङ्घं भिन्दति, कप्पट्ठिकं किब्बिसं पसवति, कप्पं निरयम्हि पच्चति, यो च खो, देवदत्त, भिन्नं सङ्घं समग्गं करोति, ब्रह्मं पुञ्ञं पसवति, कप्पं सग्गम्हि मोदती’’ति (चूळव. ३४३) एवमादिकं अनेकप्पकारं देवदत्तस्स च भिक्खूनञ्च तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा.

४११. समग्गस्साति सहितस्स चित्तेन च सरीरेन च अवियुत्तस्साति अत्थो. पदभाजनेपि हि अयमेव अत्थो दस्सितो. समानसंवासकोति हि वदता चित्तेन अवियोगो दस्सितो होति. समानसीमायं ठितोति वदता सरीरेन. कथं? समानसंवासको हि लद्धिनानासंवासकेन वा कम्मनानासंवासकेन वा विरहितो समचित्तताय चित्तेन अवियुत्तो होति. समानसीमायं ठितो कायसामग्गिदानतो सरीरेन अवियुत्तो.

भेदनसंवत्तनिकं वा अधिकरणन्ति भेदनस्स सङ्घभेदस्स अत्थाय संवत्तनिकं कारणं. इमस्मिञ्हि ओकासे ‘‘कामहेतु कामनिदानं कामाधिकरण’’न्तिआदीसु (म. नि. १.१६८) विय कारणं अधिकरणन्ति अधिप्पेतं. तञ्च यस्मा अट्ठारसविधं होति, तस्मा पदभाजने ‘‘अट्ठारस भेदकरवत्थूनी’’ति वुत्तं. तानि पन ‘‘इधूपालि, भिक्खु अधम्मं धम्मोति दीपेती’’तिआदिना (चूळव. ३५२) नयेन खन्धके आगतानि, तस्मा तत्रेव नेसं अत्थं वण्णयिस्साम. योपि चायं इमानि वत्थूनि निस्साय अपरेहिपि कम्मेन, उद्देसेन, वोहारेन, अनुसावनाय, सलाकग्गाहेनाति पञ्चहि कारणेहि सङ्घभेदो होति, तम्पि आगतट्ठानेयेव पकासयिस्साम. सङ्खेपतो पन भेदनसंवत्तनिकं वा अधिकरणं समादायाति एत्थ सङ्घभेदस्स अत्थाय संवत्तनिकं सङ्घभेदनिप्फत्तिसमत्थं कारणं गहेत्वाति एवमत्थो वेदितब्बो. पग्गय्हाति पग्गहितं अब्भुस्सितं पाकटं कत्वा. तिट्ठेय्याति यथासमादिन्नं यथापग्गहितमेव च कत्वा अच्छेय्य. यस्मा पन एवं पग्गण्हता तिट्ठता च तं दीपितञ्चेव अप्पटिनिस्सट्ठञ्च होति, तस्मा पदभाजने ‘‘दीपेय्या’’ति च ‘‘नप्पटिनिस्सज्जेय्या’’ति च वुत्तं.

भिक्खूहि एवमस्स वचनीयोति अञ्ञेहि लज्जीहि भिक्खूहि एवं वत्तब्बो भवेय्य. पदभाजने चस्स ये पस्सन्तीति ये सम्मुखा पग्गय्ह तिट्ठन्तं पस्सन्ति. ये सुणन्तीति येपि ‘‘असुकस्मिं नाम विहारे भिक्खू भेदनसंवत्तनिकं अधिकरणं समादाय पग्गय्ह तिट्ठन्ती’’ति सुणन्ति.

समेतायस्मा सङ्घेनाति आयस्मा सङ्घेन सद्धिं समेतु समागच्छतु एकलद्धिको होतूति अत्थो. किं कारणा? समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरतीति.

तत्थ सम्मोदमानोति अञ्ञमञ्ञं सम्पत्तिया सट्ठु मोदमानो. अविवदमानोति ‘‘अयं धम्मो, नायं धम्मो’’ति एवं न विवदमानो. एको उद्देसो अस्साति एकुद्देसो, एकतो पवत्तपातिमोक्खुद्देसो, न विसुन्ति अत्थो. फासु विहरतीति सुखं विहरति.

इच्चेतं कुसलन्ति एतं पटिनिस्सज्जनं कुसलं खेमं सोत्थिभावो तस्स भिक्खुनो. नो चे पटिनिस्सज्जति आपत्ति दुक्कटस्साति तिक्खत्तुं वुत्तस्स अप्पटिनिस्सज्जतो दुक्कटं. सुत्वा न वदन्ति आपत्ति दुक्कटस्साति ये सुत्वा न वदन्ति, तेसम्पि दुक्कटं. कीवदूरे सुत्वा अवदन्तानं दुक्कटं? एकविहारे ताव वत्तब्बं नत्थि. अट्ठकथायं पन वुत्तं ‘‘समन्ता अद्धयोजने भिक्खूनं भारो. दूतं वा पण्णं वा पेसेत्वा वदतोपि आपत्तिमोक्खो नत्थि. सयमेव गन्त्वा ‘गरुको खो, आवुसो, सङ्घभेदो, मा सङ्घभेदाय, परक्कमी’ति निवारेतब्बो’’ति. पहोन्तेन पन दूरम्पि गन्तब्बं अगिलानानञ्हि दूरेपि भारोयेव.

इदानि ‘‘एवञ्च सो भिक्खु भिक्खूहि वुच्चमानो’’तिआदीसु अत्थमत्तमेव दस्सेतुं ‘‘सो भिक्खु सङ्घमज्झम्पि आकड्ढित्वा वत्तब्बो’’तिआदिमाह. तत्थ सङ्घमज्झम्पि आकड्ढित्वाति सचे पुरिमनयेन वुच्चमानो न पटिनिस्सज्जति हत्थेसु च पादेसु च गहेत्वापि सङ्घमज्झं आकड्ढित्वा पुनपि ‘‘मा आयस्मा’’तिआदिना नयेन तिक्खत्तुं वत्तब्बो.

यावततियं समनुभासितब्बोति याव ततियं समनुभासनं ताव समनुभासितब्बो. तीहि समनुभासनकम्मवाचाहि कम्मं कातब्बन्ति वुत्तं होति. पदभाजने पनस्स अत्थमेव गहेत्वा समनुभासनविधिं दस्सेतुं ‘‘सो भिक्खु समनुभासितब्बो. एवञ्च पन, भिक्खवे, समनुभासितब्बो’’तिआदि वुत्तं.

४१४. तत्थ ञत्तिया दुक्कटं द्वीहि कम्मवाचाहि थुल्लच्चया पटिप्पस्सम्भन्तीति यञ्च ञत्तिपरियोसाने दुक्कटं आपन्नो, ये च द्वीहि कम्मवाचाहि थुल्लच्चये, ता तिस्सोपि आपत्तियो ‘‘यस्स नक्खमति सो भासेय्या’’ति एवं य्य-कारप्पत्तमत्ताय ततियकम्मवाचाय पटिप्पस्सम्भन्ति सङ्घादिसेसोयेव तिट्ठति. किं पन आपन्नापत्तियो पटिप्पस्सम्भन्ति अनापन्नाति? महासुमत्थेरो ताव वदति ‘‘यो अवसाने पटिनिस्सज्जिस्सति, सो ता आपत्तियो न आपज्जति, तस्मा अनापन्ना पटिप्पस्सम्भन्ती’’ति. महापदुमत्थेरो पन लिङ्गपरिवत्तेन असाधारणापत्तियो विय आपन्ना पटिप्पस्सम्भन्ति, अनापन्नानं किं पटिप्पस्सद्धिया’’ति आह.

४१५. धम्मकम्मे धम्मकम्मसञ्ञीति तञ्चे समनुभासनकम्मं धम्मकम्मं होति, तस्मिं धम्मकम्मसञ्ञीति अत्थो. एस नयो सब्बत्थ. इध सञ्ञा न रक्खति, कम्मस्स धम्मिकत्ता एव अप्पटिनिस्सज्जन्तो आपज्जति.

४१६. असमनुभासन्तस्साति असमनुभासियमानस्स अप्पटिनिस्सज्जन्तस्सापि सङ्घादिसेसेन अनापत्ति.

पटिनिस्सज्जन्तस्साति ञत्तितो पुब्बे वा ञत्तिक्खणे वा ञत्तिपरियोसाने वा पठमाय वा अनुसावनाय दुतियाय वा ततियाय वा याव य्य-कारं न सम्पापुणाति, ताव पटिनिस्सज्जन्तस्स सङ्घादिसेसेन अनापत्ति.

आदिकम्मिकस्साति. एत्थ पन ‘‘देवदत्तो समग्गस्स सङ्घस्स भेदाय परक्कमि, तस्मिं वत्थुस्मि’’न्ति परिवारे (परि. १७) आगतत्ता देवदत्तो आदिकम्मिको. सो च खो सङ्घभेदाय परक्कमनस्सेव, न अप्पटिनिस्सज्जनस्स. न हि तस्स तं कम्मं कतं. कथमिदं जानितब्बन्ति चे? सुत्ततो. यथा हि ‘‘अरिट्ठो भिक्खु गद्धबाधिपुब्बो यावततियं समनुभासनाय न पटिनिस्सज्जि, तस्मिं वत्थुस्मि’’न्ति परिवारे (परि. १२१) आगतत्ता अरिट्ठस्स कम्मं कतन्ति पञ्ञायति, न तथा देवदत्तस्स. अथापिस्स कतेन भवितब्बन्ति कोचि अत्तनो रुचिमत्तेन वदेय्य, तथापि अप्पटिनिस्सज्जने आदिकम्मिकस्स अनापत्ति नाम नत्थि. न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्स अञ्ञत्र उद्दिस्स अनुञ्ञाततो अनापत्ति नाम दिस्सति. यम्पि अरिट्ठसिक्खापदस्स अनापत्तियं ‘‘आदिकम्मिकस्सा’’ति पोत्थकेसु लिखितं, तं पमादलिखितं. पमादलिखितभावो चस्स ‘‘पठमं अरिट्ठो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं रोपेतब्बो’’ति (चूळव. ६५) एवं कम्मक्खन्धके आपत्तिरोपनवचनतो वेदितब्बो.

इति भेदाय परक्कमने आदिकम्मिकस्स देवदत्तस्स यस्मा तं कम्मं न कतं, तस्मास्स आपत्तियेव न जाता. सिक्खापदं पन तं आरब्भ पञ्ञत्तन्ति कत्वा ‘‘आदिकम्मिको’’ति वुत्तो. इति आपत्तिया अभावतोयेवस्स अनापत्ति वुत्ता. सा पनेसा किञ्चापि असमनुभासन्तस्साति इमिनाव सिद्धा, यस्मा पन असमनुभासन्तो नाम यस्स केवलं समनुभासनं न करोन्ति, सो वुच्चति, न आदिकम्मिको. अयञ्च देवदत्तो आदिकम्मिकोयेव, तस्मा ‘‘आदिकम्मिकस्सा’’ति वुत्तं. एतेनुपायेन ठपेत्वा अरिट्ठसिक्खापदं सब्बसमनुभासनासु विनिच्छयो वेदितब्बो. सेसं सब्बत्थ उत्तानमेव.

समुट्ठानादीसु तिवङ्गिकं एकसमुट्ठानं, समनुभासनसमुट्ठानं नाममेतं, कायवाचाचित्ततो समुट्ठाति. पटिनिस्सज्जामीति कायविकारं वा वचीभेदं वा अकरोन्तस्सेव पन आपज्जनतो अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता.

११. दुतियसङ्घभेदसिक्खापदवण्णना

४१७-८. तेन समयेन बुद्धो भगवाति दुतियसङ्घभेदसिक्खापदं. तत्थ अनुवत्तकाति तस्स दिट्ठिखन्तिरुचिग्गहणेन अनुपटिपज्जनका. वग्गं असामग्गिपक्खियवचनं वदन्तीति वग्गवादका. पदभाजने पन ‘‘तस्स वण्णाय पक्खाय ठिता होन्ती’’ति वुत्तं, तस्स सङ्घभेदाय परक्कमन्तस्स वण्णत्थाय च पक्खवुड्ढिअत्थाय च ठिताति अत्थो. ये हि वग्गवादका, ते नियमेन ईदिसा होन्ति, तस्मा एवं वुत्तं. यस्मा पन तिण्णं उद्धं कम्मारहा न होन्ति, न हि सङ्घो सङ्घस्स कम्मं करोति, तस्मा एको वा द्वे वा तयो वाति वुत्तं.

जानाति नोति अम्हाकं छन्दादीनि जानाति. भासतीति ‘‘एवं करोमा’’ति अम्हेहि सद्धिं भासति. अम्हाकम्पेतं खमतीति यं सो करोति, एतं अम्हाकम्पि रुच्चति.

समेतायस्मन्तानं सङ्घेनाति आयस्मन्तानं चित्तं सङ्घेन सद्धिं समेतु समागच्छतु, एकीभावं यातूति वुत्तं होति. सेसमेत्थ पठमसिक्खापदे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेव.

समुट्ठानादीनिपि पठमसिक्खापदसदिसानेवाति.

दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता.

१२. दुब्बचसिक्खापदवण्णना

४२४. तेन समयेन बुद्धो भगवाति दुब्बचसिक्खापदं. तत्थ अनाचारं आचरतीति अनेकप्पकारं कायवचीद्वारवीतिक्कमं करोति. किं नु खो नामाति वम्भनवचनमेतं. अहं खो नामाति उक्कंसवचनं. तुम्हे वदेय्यन्ति ‘‘इदं करोथ, इदं मा करोथा’’ति अहं तुम्हे वत्तुं अरहामीति दस्सेति. कस्माति चे? यस्मा अम्हाकं बुद्धो भगवा कण्टकं आरुय्ह मया सद्धिं निक्खमित्वा पब्बजितोतिएवमादिमत्थं सन्धायाह. ‘‘अम्हाकं धम्मो’’ति वत्वा पन अत्तनो सन्तकभावे युत्तिं दस्सेन्तो ‘‘अम्हाकं अय्यपुत्तेन धम्मो अभिसमितो’’ति आह. यस्मा अम्हाकं अय्यपुत्तेन चतुसच्चधम्मो पटिविद्धो, तस्मा धम्मोपि अम्हाकन्ति वुत्तं होति. सङ्घं पन अत्तनो वेरिपक्खे ठितं मञ्ञमानो अम्हाकं सङ्घोति न वदति. उपमं पन वत्वा सङ्घं अपसादेतुकामो ‘‘सेय्यथापि नामा’’तिआदिमाह. तिणकट्ठपण्णसटन्ति तत्थ तत्थ पतितं तिणकट्ठपण्णं. अथ वा तिणञ्च निस्सारकं लहुकं कट्ठञ्च तिणकट्ठं. पण्णसटन्ति पुराणपण्णं. उस्सारेय्याति रासिं करेय्य.

पब्बतेय्याति पब्बतप्पभवा, सा हि सीघसोता होति, तस्मा तमेव गण्हाति. सङ्खसेवालपणकन्ति एत्थ सङ्खोति दीघमूलको पण्णसेवालो वुच्चति. सेवालोति नीलसेवालो, अवसेसो उदकपप्पटकतिलबीजकादि सब्बोपि पणकोति सङ्ख्यं गच्छति. एकतो उस्सारिताति एकट्ठाने केनापि सम्पिण्डिता रासीकताति दस्सेति.

४२५-६. दुब्बचजातिकोति दुब्बचसभावो वत्तुं असक्कुणेय्योति अत्थो. पदभाजनेपिस्स दुब्बचोति दुक्खेन किच्छेन वदितब्बो, न सक्का सुखेन वत्तुन्ति अत्थो. दोवचस्सकरणेहीति दुब्बचभावकरणीयेहि, ये धम्मा दुब्बचं पुग्गलं करोन्ति, तेहि समन्नागतोति अत्थो. ते पन ‘‘कतमे च, आवुसो, दोवचस्सकरणा धम्मा? इधावुसो, भिक्खु पापिच्छो होती’’तिआदिना नयेन पटिपाटिया अनुमानसुत्ते (म. नि. १.१८१) आगता पापिच्छता, अत्तुक्कंसकपरवम्भकता, कोधनता, कोधहेतु उपनाहिता, कोधहेतुअभिसङ्गिता, कोधहेतुकोधसामन्तवाचानिच्छारणता, चोदकं पटिप्फरणता, चोदकं अपसादनता, चोदकस्स पच्चारोपनता, अञ्ञेन अञ्ञंपटिचरणता, अपदानेन न सम्पायनता, मक्खिपळासिता, इस्सुकीमच्छरिता, सठमायाविता, थद्धातिमानिता, सन्दिट्ठिपरामासिआधानग्गहिदुप्पटिनिस्सग्गिताति एकूनवीसति धम्मा वेदितब्बा.

ओवादं नक्खमति न सहतीति अक्खमो. यथानुसिट्ठं अप्पटिपज्जनतो पदक्खिणेन अनुसासनिं न गण्हातीति अप्पदक्खिणग्गाही अनुसासनिं.

उद्देसपरियापन्नेसूति उद्देसे परियापन्नेसु अन्तोगधेसु. ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति एवं सङ्गहितत्ता अन्तो पातिमोक्खस्स वत्तमानेसूति अत्थो. सहधम्मिकं वुच्चमानोति सहधम्मिकेन वुच्चमानो करणत्थे उपयोगवचनं, पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ता तेसं वा सन्तकत्ता सहधम्मिकन्ति लद्धनामेन बुद्धपञ्ञत्तेन सिक्खापदेन वुच्चमानोति अत्थो.

विरमथायस्मन्तो मम वचनायाति येन वचनेन मं वदथ, ततो मम वचनतो विरमथ. मा मं तं वचनं वदथाति वुत्तं होति.

वदतु सहधम्मेनाति सहधम्मिकेन सिक्खापदेन सहधम्मेन वा अञ्ञेनपि पासादिकभावसंवत्तनिकेन वचनेन वदतु. यदिदन्ति वुड्ढिकारणनिदस्सनत्थे निपातो. तेन ‘‘यं इदं अञ्ञमञ्ञस्स हितवचनं आपत्तितो वुट्ठापनञ्च तेन अञ्ञमञ्ञवचनेन अञ्ञमञ्ञवुट्ठापनेन च संवड्ढा परिसा’’ति एवं परिसाय वुड्ढिकारणं दस्सितं होति. सेसं सब्बत्थ उत्तानमेव.

समुट्ठानादीनि पठमसङ्घभेदसदिसानेवाति.

दुब्बचसिक्खापदवण्णना निट्ठिता.

१३. कुलदूसकसिक्खापदवण्णना

४३१. तेन समयेन बुद्धो भगवाति कुलदूसकसिक्खापदं. तत्थ अस्सजिपुनब्बसुका नामाति अस्सजि चेव पुनब्बसुको च. कीटागिरिस्मिन्ति एवंनामके जनपदे. आवासिका होन्तीति एत्थ आवासो एतेसं अत्थीति आवासिका. ‘‘आवासो’’ति विहारो वुच्चति. सो येसं आयत्तो नवकम्मकरणपुराणपटिसङ्खरणादिभारहारताय, ते आवासिका. ये पन केवलं विहारे वसन्ति, ते नेवासिकाति वुच्चन्ति. इमे आवासिका अहेसुं. अलज्जिनो पापभिक्खूति निल्लज्जा लामकभिक्खू, ते हि छब्बग्गियानं जेट्ठकछब्बग्गिया.

सावत्थियं किर छ जना सहायका ‘‘कसिकम्मादीनि दुक्करानि, हन्द मयं सम्मा पब्बजाम! पब्बजन्तेहि च उप्पन्ने किच्चे नित्थरणकट्ठाने पब्बजितुं वट्टती’’ति सम्मन्तयित्वा द्विन्नं अग्गसावकानं सन्तिके पब्बजिंसु. ते पञ्चवस्सा हुत्वा मातिकं पगुणं कत्वा मन्तयिंसु ‘‘जनपदो नाम कदाचि सुभिक्खो होति कदाचि दुब्भिक्खो, मयं मा एकट्ठाने वसिम्ह, तीसु ठानेसु वसामा’’ति. ततो पण्डुकलोहितके आहंसु – ‘‘आवुसो, सावत्थि नाम सत्तपञ्ञासाय कुलसतसहस्सेहि अज्झावुत्था, असीतिगामसहस्सपटिमण्डितानं तियोजनसतिकानं द्विन्नं कासिकोसलरट्ठानं आयमुखभूता, तत्र तुम्हे धुरट्ठानेयेव परिवेणानि कारेत्वा अम्बपनसनाळिकेरादीनि रोपेत्वा पुप्फेहि च फलेहि च कुलानि सङ्गण्हन्ता कुलदारके पब्बाजेत्वा परिसं वड्ढेथा’’ति.

मेत्तियभूमजके आहंसु – ‘‘आवुसो, राजगहं नाम अट्ठारसहि मनुस्सकोटीहि अज्झावुत्थं असीतिगामसहस्सपटिमण्डितानं तियोजनसतिकानं द्विन्नं अङ्गमगधरट्ठानं आयमुखभूतं, तत्र तुम्हे धुरट्ठानेयेव…पे… परिसं वड्ढेथा’’ति.

अस्सजिपुनब्बसुके आहंसु – ‘‘आवुसो, कीटागिरि नाम द्वीहि मेघेहि अनुग्गहितो तीणि सस्सानि पसवन्ति, तत्र तुम्हे धुरट्ठानेयेव परिवेणानि कारेत्वा…पे… परिसं वड्ढेथा’’ति. ते तथा अकंसु. तेसु एकमेकस्स पक्खस्स पञ्च पञ्च भिक्खुसतानि परिवारा, एवं समधिकं दियड्ढभिक्खुसहस्सं होति. तत्र पण्डुकलोहितका सपरिवारा सीलवन्तोव भगवता सद्धिं जनपदचारिकम्पि चरन्ति, ते अकतवत्थुं उप्पादेन्ति, पञ्ञत्तसिक्खापदं पन न मद्दन्ति, इतरे सब्बे अलज्जिनो अकतवत्थुञ्च उप्पादेन्ति, पञ्ञत्तसिक्खापदञ्च मद्दन्ति, तेन वुत्तं – ‘‘अलज्जिनो पापभिक्खू’’ति.

एवरूपन्ति एवंजातिकं. अनाचारं आचरन्तीति अनाचरितब्बं आचरन्ति, अकातब्बं करोन्ति. मालावच्छन्ति तरुणपुप्फरुक्खं, तरुणका हि पुप्फरुक्खापि पुप्फगच्छापि मालावच्छा त्वेव वुच्चन्ति, ते च अनेकप्पकारं मालावच्छं सयम्पि रोपेन्ति, अञ्ञेनपि रोपापेन्ति, तेन वुत्तं – ‘‘मालावच्छं रोपेन्तिपि रोपापेन्तिपी’’ति. सिञ्चन्तीति सयमेव उदकेन सिञ्चन्ति. सिञ्चापेन्तीति अञ्ञेनपि सिञ्चापेन्ति.

एत्थ पन अकप्पियवोहारो कप्पियवोहारो परियायो ओभासो निमित्तकम्मन्ति इमानि पञ्च जानितब्बानि. तत्थ अकप्पियवोहारो नाम अल्लहरितानं कोट्टनं कोट्टापनं, आवाटस्स खणनं खणापनं, मालावच्छस्स रोपनं रोपापनं, आळिया बन्धनं बन्धापनं, उदकस्स सेचनं सेचापनं, मातिकाय सम्मुखकरणं कप्पियउदकसिञ्चनं हत्थमुखपादधोवनन्हानोदकसिञ्चनन्ति. कप्पियवोहारो नाम ‘‘इमं रुक्खं जान, इमं आवाटं जान, इमं मालावच्छं जान, एत्थ उदकं जाना’’ति वचनं सुक्खमातिकाय उजुकरणञ्च. परियायो नाम ‘‘पण्डितेन नाम मालावच्छादयो रोपापेतब्बा नचिरस्सेव उपकाराय संवत्तन्ती’’तिआदिवचनं. ओभासो नाम कुदालखणित्तादीनि च मालावच्छे च गहेत्वा ठानं, एवं ठितञ्हि सामणेरादयो दिस्वा थेरो कारापेतुकामोति गन्त्वा करोन्ति. निमित्तकम्मं नाम कुदाल-खणित्ति-वासि-फरसु-उदकभाजनानि आहरित्वा समीपे ठपनं.

इमानि पञ्चपि कुलसङ्गहत्थाय रोपने न वट्टन्ति, फलपरिभोगत्थाय कप्पियाकप्पियवोहारद्वयमेव न वट्टति, इतरत्तयं वट्टति. महापच्चरियं पन ‘‘कप्पियवोहारोपि वट्टति. यञ्च अत्तनो परिभोगत्थाय वट्टति, तं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा अत्थायपि वट्टती’’ति वुत्तं.

आरामत्थाय पन वनत्थाय छायत्थाय च अकप्पियवोहारमत्तमेव न च वट्टति, सेसं वट्टति, न केवलञ्च सेसं यंकिञ्चि मातिकम्पि उजुं कातुं कप्पियउदकं सिञ्चितुं न्हानकोट्ठकं कत्वा न्हायितुं हत्थपादमुखधोवनुदकानि च तत्थ छड्डेतुम्पि वट्टति. महापच्चरियं पन कुरुन्दियञ्च ‘‘कप्पियपथवियं सयं रोपेतुम्पि वट्टती’’ति वुत्तं. आरामादिअत्थाय पन रोपितस्स वा रोपापितस्स वा फलं परिभुञ्जितुम्पि वट्टति.

ओचिननओचिनापने पकतियापि पाचित्तियं. कुलदूसनत्थाय पन पाचित्तियञ्चेव दुक्कटञ्च. गन्थनादीसु च उरच्छदपरियोसानेसु कुलदूसनत्थाय अञ्ञत्थाय वा करोन्तस्स दुक्कटमेव. कस्मा? अनाचारत्ता, ‘‘पापसमाचारो’’ति एत्थ वुत्तपापसमाचारत्ता च. आरामादिअत्थाय रुक्खरोपने विय वत्थुपूजनत्थाय कस्मा न अनापत्तीति चे? अनापत्तियेव. यथा हि तत्थ कप्पियवोहारेन परियायादीहि च अनापत्ति तथा वत्थुपूजत्थायपि अनापत्तियेव.

ननु च तत्थ ‘‘कप्पियपथवियं सयं रोपेतुम्पि वट्टती’’ति वुत्तन्ति? वुत्तं, न पन महाअट्ठकथायं. अथापि मञ्ञेय्यासि इतरासु वुत्तम्पि पमाणं. महाअट्ठकथायञ्च कप्पियउदकसेचनं वुत्तं, तं कथन्ति? तम्पि न विरुज्झति. तत्र हि अविसेसेन ‘‘रुक्खं रोपेन्तिपि रोपापेन्तिपि, सिञ्चन्तिपि सिञ्चापेन्तिपी’’ति वत्तब्बे ‘‘मालावच्छ’’न्ति वदन्तो ञापेति ‘‘कुलसङ्गहत्थाय पुप्फफलूपगमेव सन्धायेतं वुत्तं, अञ्ञत्र पन परियायो अत्थी’’ति. तस्मा तत्थ परियायं, इध च परियायाभावं ञत्वा यं अट्ठकथासु वुत्तं, तं सुवुत्तमेव. वुत्तञ्चेतं –

‘‘बुद्धेन धम्मो विनयो च वुत्तो;

यो तस्स पुत्तेहि तथेव ञातो;

सो येहि तेसं मतिमच्चजन्ता;

यस्मा पुरे अट्ठकथा अकंसु.

‘‘तस्मा हि यं अट्ठकथासु वुत्तं;

तं वज्जयित्वान पमादलेखं;

सब्बम्पि सिक्खासु सगारवानं;

यस्मा पमाणं इध पण्डितान’’न्ति.

सब्बं वुत्तनयेनेव वेदितब्बं. तत्थ सिया यदि वत्थुपूजनत्थायपि गन्थानादीसु आपत्ति, हरणादीसु कस्मा अनापत्तीति? कुलित्थीआदीनं अत्थाय हरणतो हरणाधिकारे हि विसेसेत्वा ते कुलित्थीनन्तिआदि वुत्तं, तस्मा बुद्धादीनं अत्थाय हरन्तस्स अनापत्ति.

तत्थ एकतोवण्टिकन्ति पुप्फानं वण्टे एकतो कत्वा कतमालं. उभतोवण्टिकन्ति उभोहि पस्सेहि पुप्फवण्टे कत्वा कतमालं. मञ्जरिकन्तिआदीसु पन मञ्जरी विय कता पुप्फविकति मञ्जरिकाति वुच्चति. विधूतिकाति सूचिया वा सलाकाय वा सिन्दुवारपुप्फादीनि विज्झित्वा कता. वटंसकोति वतंसको. आवेळाति कण्णिका. उरच्छदोति हारसदिसं उरे ठपनकपुप्फदामं. अयं ताव एत्थ पदवण्णना.

अयं पन आदितो पट्ठाय वित्थारेन आपत्तिविनिच्छयो. कुलदूसनत्थाय अकप्पियपथवियं मालावच्छं रोपेन्तस्स पाचित्तियञ्चेव दुक्कटञ्च, तथा अकप्पियवोहारेन रोपापेन्तस्स. कप्पियपथवियं रोपनेपि रोपापनेपि दुक्कटमेव. उभयत्थापि सकिं आणत्तिया बहुन्नम्पि रोपने एकमेव सपाचित्तियदुक्कटं वा सुद्धदुक्कटं वा होति. परिभोगत्थाय हि कप्पियभूमियं वा अकप्पियभूमियं वा कप्पियवोहारेन रोपापने अनापत्ति. आरामादिअत्थायपि अकप्पियपथवियं रोपेन्तस्स वा अकप्पियवचनेन रोपापेन्तस्स वा पाचित्तियं. अयं पन नयो महाअट्ठकथायं न सुट्ठु विभत्तो, महापच्चरियं विभत्तोति.

सिञ्चनसिञ्चापने पन अकप्पियउदकेन सब्बत्थ पाचित्तियं, कुलदूसनपरिभोगत्थाय दुक्कटम्पि. कप्पियेन तेसंयेव द्विन्नमत्थाय दुक्कटं. परिभोगत्थाय चेत्थ कप्पियवोहारेन सिञ्चापने अनापत्ति. आपत्तिट्ठाने पन धारावच्छेदवसेन पयोगबहुलताय आपत्तिबहुलता वेदितब्बा.

कुलदूसनत्थाय ओचिनने पुप्फगणनाय दुक्कटपाचित्तियानि अञ्ञत्थ पाचित्तियानेव. बहूनि पन पुप्फानि एकपयोगेन ओचिनन्तो पयोगवसेन कारेतब्बो. ओचिनापने कुलदूसनत्थाय सकिं आणत्तो बहुम्पि ओचिनति, एकमेव सपाचित्तियदुक्कटं, अञ्ञत्र पाचित्तियमेव.

गन्थनादीसु सब्बापि छ पुप्फविकतियो वेदितब्बा – गन्थिमं, गोप्फिमं, वेधिमं, वेठिमं, पूरिमं, वायिमन्ति. तत्थ ‘‘गन्थिमं’’ नाम सदण्डकेसु वा उप्पलपदुमादीसु अञ्ञेसु वा दीघवण्टेसु पुप्फेसु दट्ठब्बं. दण्डकेन दण्डकं वण्टेन वा वण्टं गन्थेत्वा कतमेव हि गन्थिमं. तं भिक्खुस्स वा भिक्खुनिया वा कातुम्पि अकप्पियवचनेन कारापेतुम्पि न वट्टति. एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति तथा करोहीतिआदिना पन कप्पियवचनेन कारेतुं वट्टति.

‘‘गोप्फिमं’’ नाम सुत्तेन वा वाकादीहि वा वस्सिकपुप्फादीनं एकतोवण्टिकउभतोवण्टिकमालावसेन गोप्फनं, वाकं वा रज्जुं वा दिगुणं कत्वा तत्थ अवण्टकानि नीपपुप्फादीनि पवेसेत्वा पटिपाटिया बन्धन्ति, एतम्पि गोप्फिममेव. सब्बं पुरिमनयेनेव न वट्टति.

‘‘वेधिमं’’ नाम सवण्टकानि वस्सिकपुप्फादीनि वण्टेसु, अवण्टकानि वा वकुलपुप्फादीनि अन्तोछिद्दे सूचितालहीरादीहि विनिविज्झित्वा आवुनन्ति, एतं वेधिमं नाम, तम्पि पुरिमनयेनेव न वट्टति. केचि पन कदलिक्खन्धम्हि कण्टके वा तालहीरादीनि वा पवेसेत्वा तत्थ पुप्फानि विज्झित्वा ठपेन्ति, केचि कण्टकसाखासु, केचि पुप्फच्छत्तपुप्फकूटागारकरणत्थं छत्ते च भित्तियञ्च पवेसेत्वा ठपितकण्टकेसु, केचि धम्मासनविताने बद्धकण्टकेसु, केचि कणिकारपुप्फादीनि सलाकाहि विज्झन्ति, छत्ताधिछत्तं विय च करोन्ति, तं अतिओळारिकमेव. पुप्फविज्झनत्थं पन धम्मासनविताने कण्टकम्पि बन्धितुं कण्टकादीहि वा एकपुप्फम्पि विज्झितुं पुप्फेयेव वा पुप्फं पवेसेतुं न वट्टति. जालवितानवेदिक-नागदन्तक पुप्फपटिच्छकतालपण्णगुळकादीनं पन छिद्देसु असोकपिण्डिया वा अन्तरेसु पुप्फानि पवेसेतुं न दोसो. एतं वेधिमं नाम न होति. धम्मरज्जुयम्पि एसेव नयो.

‘‘वेठिमं’’ नाम पुप्फदामपुप्फहत्थकेसु दट्ठब्बं. केचि हि मत्थकदामं करोन्ता हेट्ठा घटकाकारं दस्सेतुं पुप्फेहि वेठेन्ति, केचि अट्ठट्ठ वा दस दस वा उप्पलपुप्फादीनि सुत्तेन वा वाकेन वा दण्डकेसु बन्धित्वा उप्पलहत्थके वा पदुमहत्थके वा करोन्ति, तं सब्बं पुरिमनयेनेव न वट्टति. सामणेरेहि उप्पाटेत्वा थले ठपितउप्पलादीनि कासावेन भण्डिकम्पि बन्धितुं न वट्टति. तेसंयेव पन वाकेन वा दण्डकेन वा बन्धितुं अंसभण्डिकं वा कातुं वट्टति. अंसभण्डिका नाम खन्धे ठपितकासावस्स उभो अन्ते आहरित्वा भण्डिकं कत्वा तस्मिं पसिब्बके विय पुप्फानि पक्खिपन्ति, अयं वुच्चति अंसभण्डिका, एतं कातुं वट्टति. दण्डकेहि पदुमिनिपण्णं विज्झित्वा उप्पलादीनि पण्णेन वेठेत्वा गण्हन्ति, तत्रापि पुप्फानं उपरि पदुमिनिपण्णमेव बन्धितुं वट्टति. हेट्ठा दण्डकं पन बन्धितुं न वट्टति.

‘‘पूरिमं’’ नाम मालागुणे च पुप्फपटे च दट्ठब्बं. यो हि मालागुणेन चेतियं वा बोधिं वा वेदिकं वा परिक्खिपन्तो पुन आनेत्वा पूरिमठानं अतिक्कामेति, एत्तावतापि पूरिमं नाम होति. को पन वादो अनेकक्खत्तुं परिक्खिपन्तस्स, नागदन्त-कन्तरेहि पवेसेत्वा हरन्तो ओलम्बकं कत्वा पुन नागदन्तकं परिक्खिपति, एतम्पि पूरिमं नाम. नागदन्तके पन पुप्फवलयं पवेसेतुं वट्टति. मालागुणेहि पुप्फपटं करोन्ति. तत्रापि एकमेव मालागुणं हरितुं वट्टति. पुन पच्चाहरतो पूरिममेव होति, तं सब्बं पुरिमनयेनेव न वट्टति. मालागुणेहि पन बहूहिपि कतं पुप्फदामं लभित्वा आसनमत्थकादीसु बन्धितुं वट्टति. अतिदीघं पन मालागुणं एकवारं हरित्वा वा परिक्खिपित्वा वा पुन अञ्ञस्स भिक्खुनो दातुं वट्टति. तेनापि तथेव कातुं वट्टति.

‘‘वायिमं’’ नाम पुप्फजालपुप्फपटपुप्फरूपेसु दट्ठब्बं. चेतियेसु पुप्फजालं करोन्तस्स एकमेकम्हि जालच्छिद्दे दुक्कटं. भित्तिच्छत्तबोधित्थम्भादीसुपि एसेव नयो. पुप्फपटं पन परेहि पूरितम्पि वायितुं न लब्भति. गोप्फिमपुप्फेहेव हत्थिअस्सादिरूपकानि करोन्ति, तानिपि वायिमट्ठाने तिट्ठन्ति. पुरिमनयेनेव सब्बं न वट्टति. अञ्ञेहि कतपरिच्छेदे पन पुप्फानि ठपेन्तेन हत्थिअस्सादिरूपकम्पि कातुं वट्टति. महापच्चरियं पन कलम्बकेन अड्ढचन्दकेन च सद्धिं अट्ठपुप्फविकतियो वुत्ता. तत्थ कलम्बकोति अड्ढचन्दकन्तरे घटिकदामओलम्बको वुत्तो. ‘‘अड्ढचन्दको’’ति अड्ढचन्दाकारेन मालागुणपरिक्खेपो. तदुभयम्पि पूरिमेयेव पविट्ठं. कुरुन्दियं पन ‘‘द्वे तयो मालागुणे एकतो कत्वा पुप्फदामकरणम्पि वायिमंयेवा’’ति वुत्तं. तम्पि इध पूरिमट्ठानेयेव पविट्ठं, न केवलञ्च पुप्फगुळदाममेव पिट्ठमयदामम्पि गेण्डुकपुप्फदामम्पि कुरुन्दियं वुत्तं, खरपत्तदामम्पि सिक्खापदस्स साधारणत्ता भिक्खूनम्पि भिक्खुनीनम्पि नेव कातुं न कारापेतुं वट्टति. पूजानिमित्तं पन कप्पियवचनं सब्बत्थ वत्तुं वट्टति. परियायओभासनिमित्तकम्मानि वट्टन्तियेव.

तुवट्टेन्तीति निपज्जन्ति. लासेन्तीति पीतिया उप्पिलवमाना विय उट्ठहित्वा लासियनाटकं नाटेन्ति, रेचकं देन्ति. नच्चन्तियापि नच्चन्तीति यदा नाटकित्थी नच्चति, तदा तेपि तस्सा पुरतो वा पच्छतो वा गच्छन्ता नच्चन्ति. नच्चन्तियापि गायन्तीति यदा सा नच्चति, तदा नच्चानुरूपं गायन्ति. एस नयो सब्बत्थ. अट्ठपदेपि कीळन्तीति अट्ठपदफलके जूतं कीळन्ति. तथा दसपदे, आकासेपीति अट्ठपददसपदेसु विय आकासेयेव कीळन्ति. परिहारपथेपीति भूमियं नानापथमण्डलं कत्वा तत्थ परिहरितब्बपथं परिहरन्ता कीळन्ति. सन्तिकायपि कीळन्तीति सन्तिककीळाय कीळन्ति, एकज्झं ठपिता सारियो वा पासाणसक्खरायो वा अचालेन्ता नखेनेव अपनेन्ति च उपनेन्ति च, सचे तत्थ काचि चलति, पराजयो होति. खलिकायाति जूतफलके पासककीळाय कीळन्ति. घटिकायाति घटिका वुच्चति दण्डककीळा, ताय कीळन्ति. दीघदण्डकेन रस्सदण्डकं पहरन्ता विचरन्ति.

सलाकहत्थेनाति लाखाय वा मञ्जट्ठिया वा पिट्ठउदके वा सलाकहत्थं तेमेत्वा ‘‘किं होतू’’ति भूमियं वा भित्तियं वा तं पहरित्वा हत्थिअस्सादीरूपानि दस्सेन्ता कीळन्ति. अक्खेनाति गुळेन. पङ्गचीरेनाति पङ्गचीरं वुच्चति पण्णनाळिका, तं धमन्ता कीळन्ति. वङ्ककेनाति गामदारकानं कीळनकेन खुद्दकनङ्गलेन. मोक्खचिकायाति मोक्खचिका वुच्चति सम्परिवत्तककीळा, आकासे वा दण्डं गहेत्वा, भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तन्ता कीळन्तीति अत्थो. चिङ्गुलकेनाति चिङ्गुलकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं, तेन कीळन्ति. पत्ताळ्हकेनाति पत्ताळ्हकं वुच्चति पण्णनाळि, ताय वालिकादीनि मिनन्ता कीळन्ति. रथकेनाति खुद्दकरथेन. धनुकेनाति खुद्दकधनुना.

अक्खरिकायाति अक्खरिका वुच्चति आकासे वा पिट्ठियं वा अक्खरजाननकीळा, ताय कीळन्ति. मनेसिकायाति मनेसिका वुच्चति मनसा चिन्तितजाननकीळा, ताय कीळन्ति. यथावज्जेनाति यथावज्जं वुच्चति काणकुणिकखञ्जादीनं यं यं वज्जं तं तं पयोजेत्वा दस्सनकीळा ताय कीळन्ति, वेलम्भका विय. हत्थिस्मिम्पि सिक्खन्तीति हत्थिनिमित्तं यं सिप्पं सिक्खितब्बं, तं सिक्खन्ति. एसेव नयो अस्सादीसु. धावन्तिपीति परम्मुखा गच्छन्ता धावन्ति. आधावन्तिपीति यत्तकं धावन्ति, तत्तकमेव अभिमुखा पुन आगच्छन्ता आधावन्ति. निब्बुज्झन्तीति मल्लयुद्धं करोन्ति. नलाटिकम्पि देन्तीति ‘‘साधु, साधु, भगिनी’’ति अत्तनो नलाटे अङ्गुलिं ठपेत्वा तस्सा नलाटे ठपेन्ति. विविधम्पि अनाचारं आचरन्तीति अञ्ञम्पि पाळियं अनागतं मुखडिण्डिमादिविविधं अनाचारं आचरन्ति.

४३२. पासादिकेनाति पसादावहेन, सारुप्पेन समणानुच्छविकेन. अभिक्कन्तेनाति गमनेन. पटिक्कन्तेनाति निवत्तनेन. आलोकितेनाति पुरतो दस्सनेन. विलोकितेनाति इतो चितो च दस्सनेन. समिञ्जितेनाति पब्बसङ्कोचनेन. पसारितेनाति तेसंयेव पसारणेन. सब्बत्थ इत्थम्भूताख्यानत्थे करणवचनं, सतिसम्पजञ्ञेहि अभिसङ्खतत्ता पासादिक अभिक्कन्त-पटिक्कन्त-आलोकित-विलोकित-समिञ्जित-पसारितो हुत्वाति वुत्तं होति. ओक्खित्तचक्खूति हेट्ठा-खित्तचक्खु. इरियापथसम्पन्नोति ताय पासादिकअभिक्कन्तादिताय सम्पन्नइरियापथो.

क्वायन्ति को अयं. अबलबलो वियाति अबलो किर बोन्दो वुच्चति, अतिसयत्थे च इदं आमेडितं, तस्मा अतिबोन्दो वियाति वुत्तं होति. मन्दमन्दोति अभिक्कन्तादीनं अनुद्धतताय अतिमन्दो. अतिसण्होति एवं गुणमेव दोसतो दस्सेन्ति. भाकुटिकभाकुटिको वियाति ओक्खित्तचक्खुताय भकुटिं कत्वा सङ्कुटितमुखो कुपितो विय विचरतीति मञ्ञमाना वदन्ति. सण्हाति निपुणा, ‘‘अम्म तात भगिनी’’ति एवं उपासकजनं युत्तट्ठाने उपनेतुं छेका, न यथा अयं; एवं अबलबलो वियाति अधिप्पायो. सखिलाति साखल्येन युत्ता. सुखसम्भासाति इदं पुरिमस्स कारणवचनं. येसञ्हि सुखसम्भासा सम्मोदनीयकथा नेला होति कण्णसुखा, ते सखिलाति वुच्चन्ति. तेनाहंसु – ‘‘सखिला सुखसम्भासा’’ति. अयं पनेत्थ अधिप्पायो – अम्हाकं अय्या उपासके दिस्वा मधुरं सम्मोदनीयं कथं कथेन्ति, तस्मा सखिला सुखसम्भासा, न यथा अयं; एवं मन्दमन्दा वियाति. मिहितपुब्बङ्गमाति मिहितं पुब्बङ्गमं एतेसं वचनस्साति मिहितपुब्बङ्गमा, पठमं सितं कत्वा पच्छा वदन्तीति अत्थो. एहिस्वागतवादिनोति उपासकं दिस्वा ‘‘एहि स्वागतं तवा’’ति एवंवादिनो, न यथा अयं; एवं सङ्कुटितमुखताय भाकुटिकभाकुटिका विय एवं मिहितपुब्बङ्गमादिताय अभाकुटिकभावं अत्थतो दस्सेत्वा पुन सरूपेनपि दस्सेन्तो आहंसु – ‘‘अभाकुटिका उत्तानमुखा पुब्बभासिनो’’ति. उप्पटिपाटिया वा तिण्णम्पि आकारानं अभावदस्सनमेतन्ति वेदितब्बं. कथं? एत्थ हि ‘‘अभाकुटिका’’ति इमिना भाकुटिकभाकुटिकाकारस्स अभावो दस्सितो. ‘‘उत्तानमुखा’’ति इमिना मन्दमन्दाकारस्स, ये हि चक्खूनि उम्मिलेत्वा आलोकनेन उत्तानमुखा होन्ति, न ते मन्दमन्दा. पुब्बभासिनोति इमिना अबलबलाकारस्स अभावो दस्सितो, ये हि आभासनकुसलताय ‘‘अम्म ताता’’ति पठमतरं आभासन्ति, न ते अबलबलाति.

एहि, भन्ते, घरं गमिस्सामाति सो किर उपासको ‘‘न खो, आवुसो, पिण्डो लब्भती’’ति वुत्ते ‘‘तुम्हाकं भिक्खूहियेव एतं कतं, सकलम्पि गामं विचरन्ता न लच्छथा’’ति वत्वा पिण्डपातं दातुकामो ‘‘एहि, भन्ते, घरं गमिस्सामा’’ति आह. किं पनायं पयुत्तवाचा होति, न होतीति? न होति. पुच्छितपञ्हो नामायं कथेतुं वट्टति. तस्मा इदानि चेपि पुब्बण्हे वा सायन्हे वा अन्तरघरं पविट्ठं भिक्खुं कोचि पुच्छेय्य – ‘‘कस्मा, भन्ते, चरथा’’ति? येनत्थेन चरति, तं आचिक्खित्वा ‘‘लद्धं न लद्ध’’न्ति वुत्ते सचे न लद्धं, ‘‘न लद्ध’’न्ति वत्वा यं सो देति, तं गहेतुं वट्टति.

दुट्ठोति न पसादादीनं विनासेन दुट्ठो, पुग्गलवसेन दुट्ठो. दानपथानीति दानानियेव वुच्चन्ति. अथ वा दानपथानीति दाननिबद्धानि दानवत्तानीति वुत्तं होति. उपच्छिन्नानीति दायकेहि उपच्छिन्नानि, न ते तानि एतरहि देन्ति. रिञ्चन्तीति विसुं होन्ति नाना होन्ति, पक्कमन्तीति वुत्तं होति. सण्ठहेय्याति सम्मा तिट्ठेय्य, पेसलानं भिक्खूनं पतिट्ठा भवेय्य.

एवमावुसोति खो सो भिक्खु सद्धस्स पसन्नस्स उपासकस्स सासनं सम्पटिच्छि. एवरूपं किर सासनं कप्पियं हरितुं वट्टति, तस्मा ‘‘मम वचनेन भगवतो पादे वन्दथा’’ति वा ‘‘चेतियं पटिमं बोधिं सङ्घत्थेरं वन्दथा’’ति वा ‘‘चेतिये गन्धपूजं करोथ, पुप्फपूजं करोथा’’ति वा ‘‘भिक्खू सन्निपातेथ, दानं दस्साम, धम्मं सोस्सामाति वा ईदिसेसु सासनेसु कुक्कुच्चं न कातब्बं. कप्पियसासनानि एतानि न गिहीनं गिहिकम्मपटिसंयुत्तानीति. कुतो च त्वं, भिक्खु, आगच्छसीति निसिन्नो सो भिक्खु न आगच्छति अत्थतो पन आगतो होति; एवं सन्तेपि वत्तमानसमीपे वत्तमानवचनं लब्भति, तस्मा न दोसो. परियोसाने ‘‘ततो अहं भगवा आगच्छामी’’ति एत्थापि वचने एसेव नयो.

४३३. पठमं अस्सजिपुनब्बसुका भिक्खू चोदेतब्बाति ‘‘मयं तुम्हे वत्तुकामा’’ति ओकासं कारेत्वा वत्थुना च आपत्तिया च चोदेतब्बा. चोदेत्वा यं न सरन्ति, तं सारेतब्बा. सचे वत्थुञ्च आपत्तिञ्च पटिजानन्ति, आपत्तिमेव वा पटिजानन्ति, न वत्थुं, आपत्तिं रोपेतब्बा. अथ वत्थुमेव पटिजानन्ति, नापत्तिं; एवम्पि ‘‘इमस्मिं वत्थुस्मिं अयं नाम आपत्ती’’ति रोपेतब्बा एव. यदि नेव वत्थुं, नापत्तिं पटिजानन्ति, आपत्तिं न रोपेतब्बा अयमेत्थ विनिच्छयो. यथापटिञ्ञाय पन आपत्तिं रोपेत्वा; एवं पब्बाजनीयकम्मं कातब्बन्ति दस्सेन्तो ‘‘ब्यत्तेन भिक्खुना’’तिआदिमाह, तं उत्तानत्थमेव.

एवं पब्बाजनीयकम्मकतेन भिक्खुना यस्मिं विहारे वसन्तेन यस्मिं गामे कुलदूसककम्मं कतं होति, तस्मिं विहारे वा तस्मिं गामे वा न वसितब्बं. तस्मिं विहारे वसन्तेन सामन्तगामेपि पिण्डाय न चरितब्बं. सामन्तविहारेपि वसन्तेन तस्मिं गामे पिण्डाय न चरितब्बं. उपतिस्सत्थेरो पन ‘‘भन्ते नगरं नाम महन्तं द्वादसयोजनिकम्पि होती’’ति अन्तेवासिकेहि वुत्तो ‘‘यस्सा वीथिया कुलदूसककम्मं कतं तत्थेव वारित’’न्ति आह. ततो ‘‘वीथिपि महती नगरप्पमाणाव होती’’ति वुत्तो ‘‘यस्सा घरपटिपाटिया’’ति आह, ‘‘घरपटिपाटीपि वीथिप्पमाणाव होती’’ति वुत्तो इतो चितो च सत्त घरानि वारितानी’’ति आह. तं पन सब्बं थेरस्स मनोरथमत्तमेव. सचेपि विहारो तियोजनपरमो होति द्वादसयोजनपरमञ्च नगरं, नेव विहारे वसितुं लब्भति, न नगरे चरितुन्ति.

४३५. ते सङ्घेन पब्बाजनीयकम्मकताति कथं सङ्घो तेसं कम्मं अकासि? न गन्त्वाव अज्झोत्थरित्वा अकासि, अथ खो कुलेहि निमन्तेत्वा सङ्घभत्तेसु कयिरमानेसु तस्मिं तस्मिं ठाने थेरा समणपटिपदं कथेत्वा ‘‘अयं समणो, अयं अस्समणो’’ति मनुस्से सञ्ञापेत्वा एकं द्वे भिक्खू सीमं पवे सेत्वा एतेनेवुपायेन सब्बेसं पब्बाजनीयकम्मं अकंसूति. एवं पब्बाजनीयकम्मकतस्स च अट्ठारस वत्तानि पूरेत्वा याचन्तस्स कम्मं पटिप्पस्सम्भेतब्बं. पटिप्पस्सद्धकम्मेनापि च तेन येसु कुलेसु पुब्बे कुलदूसककम्मं कतं, ततो पच्चया न गहेतब्बा, आसवक्खयप्पत्तेनापि न गहेतब्बा, अकप्पियाव होन्ति. ‘‘कस्मा न गण्हथा’’ति पुच्छितेन ‘‘पुब्बे एवं कतत्ता’’ति वुत्ते, सचे वदन्ति ‘‘न मयं तेन कारणेन देम इदानि सीलवन्तताय देमा’’ति गहेतब्बा. पकतिया दानट्ठानेयेव कुलदूसककम्मं कतं होति. ततो पकतिदानमेव गहेतुं वट्टति, यं वड्ढेत्वा देन्ति, तं न वट्टति.

न सम्मा वत्तन्तीति ते पन अस्सजिपुनब्बसुका अट्ठारससु वत्तेसु सम्मा न वत्तन्ति. न लोमं पातेन्तीति अनुलोमपटिपदं अप्पटिपज्जनताय न पन्नलोमा होन्ति. न नेत्थारं वत्तन्तीति अत्तनो नित्थरणमग्गं न पटिपज्जन्ति. न भिक्खू खमापेन्तीति ‘‘दुक्कटं, भन्ते, अम्हेहि, न पुन एवं करिस्साम, खमथ अम्हाक’’न्ति एवं भिक्खूनं खमापनं न करोन्ति. अक्कोसन्तीति कारकसङ्घं दसहि अक्कोसवत्थूहि अक्कोसन्ति. परिभासन्तीति भयं नेसं दस्सेन्ति. छन्दगामिता…पे… भयगामिता पापेन्तीति एते छन्दगामिनो च…पे… भयगामिनो चाति एवं छन्दगामितायपि…पे… भयगामितायपि पापेन्ति, योजेन्तीति अत्थो. पक्कमन्तीति तेसं परिवारेसु पञ्चसु समणसतेसु एकच्चे दिसा पक्कमन्ति. विब्भमन्तीति एकच्चे गिही होन्ति. कथञ्हि नाम अस्सजिपुनब्बसुका भिक्खूति एत्थ द्विन्नं पमोक्खानं वसेन सब्बेपि ‘‘अस्सजिपुनब्बसुका’’ति वुत्ता.

४३६-७. गामं वाति एत्थ नगरम्पि गामग्गहणेनेव गहितं. तेनस्स पदभाजने ‘‘गामोपि निगमोपि नगरम्पि गामो चेव निगमो चा’’ति वुत्तं. तत्थ अपाकारपरिक्खेपो सआपणो निगमोति वेदितब्बो.

कुलानि दूसेतीति कुलदूसको. दूसेन्तो च न असुचिकद्दमादीहि दूसेति, अथ खो अत्तनो दुप्पटिपत्तिया तेसं पसादं विनासेति. तेनेवस्स पदभाजने ‘‘पुप्फेन वा’’तिआदि वुत्तं. तत्थ यो हरित्वा वा हरापेत्वा वा पक्कोसित्वा वा पक्कोसापेत्वा वा सयं वा उपगतानं यंकिञ्चि अत्तनो सन्तकं पुप्फं कुलसङ्गहत्थाय देति, दुक्कटं. परसन्तकं देति, दुक्कटमेव. थेय्यचित्तेन देति, भण्डग्घेन कारेतब्बो. एसेव नयो सङ्घिकेपि. अयं पन विसेसो, सेनासनत्थाय नियामितं इस्सरवताय ददतो थुल्लच्चयं.

पुप्फं नाम कस्स दातुं वट्टति, कस्स न वट्टतीति? मातापितून्नं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव. तञ्च खो वत्थुपूजनत्थाय, मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाय वा कस्सचिपि दातुं न वट्टति. मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बं. इतरे पन यदि सयमेव इच्छन्ति, वट्टति. सम्मतेन पुप्फभाजकेन भाजनकाले सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टति. कुरुन्दियं सम्पत्तगिहीनं उपड्ढभागं. महापच्चरियं ‘‘चूळकं दातुं वट्टती’’ति वुत्तं. असम्मतेन अपलोकेत्वा दातब्बं.

आचरियुपज्झायेसु सगारवा सामणेरा बहूनि पुप्फानि आहरित्वा रासिं कत्वा ठपेन्ति, थेरा पातोव सम्पत्तानं सद्धिविहारिकादीनं उपासकानं वा ‘‘त्वं इदं गण्ह, त्वं इदं गण्हा’’ति देन्ति, पुप्फदानं नाम न होति. ‘‘चेतियं पूजेस्सामा’’ति गहेत्वा गच्छन्तापि पूजं करोन्तापि तत्थ तत्थ सम्पत्तानं चेतियपूजनत्थाय देन्ति, एतम्पि पुप्फदानं नाम न होति. उपासके अक्कपुप्फादीहि पूजेन्ते दिस्वा ‘‘विहारे कणिकारपुप्फादीनि अत्थि, उपासका तानि गहेत्वा पूजेथा’’ति वत्तुम्पि वट्टति. भिक्खू पुप्फपूजं कत्वा दिवातरं गामं पविट्ठे ‘‘किं, भन्ते, अतिदिवा पविट्ठत्था’’ति पुच्छन्ति, ‘‘विहारे बहूनि पुप्फानि पूजं अकरिम्हा’’ति वदन्ति. मनुस्सा ‘‘बहूनि किर विहारे पुप्फानी’’ति पुनदिवसे पहूतं खादनीयं भोजनीयं गहेत्वा विहारं गन्त्वा पुप्फपूजञ्च करोन्ति, दानञ्च देन्ति, वट्टति. मनुस्सा ‘‘मयं, भन्ते, असुकदिवसं नाम पूजेस्सामा’’ति पुप्फवारं याचित्वा अनुञ्ञातदिवसे आगच्छन्ति, सामणेरेहि च पगेव पुप्फानि ओचिनित्वा ठपितानि होन्ति, ते रुक्खेसु पुप्फानि अपस्सन्ता ‘‘कुहिं, भन्ते, पुप्फानी’’ति वदन्ति, सामणेरेहि ओचिनित्वा ठपितानि तुम्हे पन पूजेत्वा गच्छथ, सङ्घो अञ्ञं दिवसं पूजेस्सतीति. ते पूजेत्वा दानं दत्वा गच्छन्ति, वट्टति. महापच्चरियं पन कुरुन्दियञ्च ‘‘थेरा सामणेरेहि दापेतुं न लभन्ति. सचे सयमेव तानि पुप्फानि तेसं देन्ति, वट्टति. थेरेहि पन ‘सामणेरेहि ओचिनित्वा ठपितानी’ति एत्तकमेव वत्तब्ब’’न्ति वुत्तं. सचे पन पुप्फवारं याचित्वा अनोचितेसु पुप्फेसु यागुभत्तादीनि आदाय आगन्त्वा सामणेरे ‘‘ओचिनित्वा देथा’’ति वदन्ति. ञातकसामणेरानंयेव ओचिनित्वा दातुं वट्टति. अञ्ञातके उक्खिपित्वा रुक्खसाखाय ठपेन्ति, न ओरोहित्वा पलायितब्बं, ओचिनित्वा दातुं वट्टति. सचे पन कोचि धम्मकथिको ‘‘बहूनि उपासका विहारे पुप्फानि यागुभत्तादीनि आदाय गन्त्वा पुप्फपूजं करोथा’’ति वदति, तस्सेव न कप्पतीति महापच्चरियञ्च कुरुन्दियञ्च वुत्तं. महाअट्ठकथायं पन ‘‘एतं अकप्पियं न वट्टती’’ति अविसेसेन वुत्तं.

फलम्पि अत्तनो सन्तकं वुत्तनयेनेव मातापितूनंञ्च सेसञातकानञ्च दातुं वट्टति. कुलसङ्गहत्थाय पन देन्तस्स वुत्तनयेनेव अत्तनो सन्तके परसन्तके सङ्घिके सेनासनत्थाय नियामिते च दुक्कटादीनि वेदितब्बानि. अत्तनो सन्तकंयेव गिलानमनुस्सानं वा सम्पत्तइस्सरानं वा खीणपरिब्बयानं वा दातुं वट्टति, फलदानं न होति. फलभाजकेनापि सम्मतेन सङ्घस्स फलभाजनकाले सम्पत्तमनुस्सानं उपड्ढभागं दातुं वट्टति. असम्मतेन अपलोकेत्वा दातब्बं. सङ्घारामेपि फलपरिच्छेदेन वा रुक्खपरिच्छेदेन वा कतिका कातब्बा. ततो गिलानमनुस्सानं वा अञ्ञेसं वा फलं याचन्तानं यथापरिच्छेदेन चत्तारि पञ्च फलानि दातब्बानि. रुक्खा वा दस्सेतब्बा ‘‘इतो गहेतुं लब्भती’’ति. ‘‘इघ फलानि सुन्दरानि, इतो गण्हथा’’ति एवं पन न वत्तब्बं.

चुण्णेनाति एत्थ अत्तनो सन्तकं सिरीसचुण्णं वा अञ्ञं वा कसावं यंकिञ्चि कुलसङ्गहत्थाय देति, दुक्कटं. परसन्तकादीसुपि वुत्तनयेनेव विनिच्छयो वेदितब्बो. अयं पन विसेसो – इध सङ्घस्स रक्खितगोपितापि रुक्खच्छल्लि गरुभण्डमेव. मत्तिकदन्तकट्ठवेळूसुपि गरुभण्डूपगं ञत्वा चुण्णे वुत्तनयेनेव विनिच्छयो वेदितब्बो. पण्णदानं पन एत्थ न आगतं, तम्पि वुत्तनयेनेव वेदितब्बं. परतोपि गरुभण्डविनिच्छये सब्बं वित्थारेन वण्णयिस्साम.

वेज्जिकाय वाति एत्थ वेज्जकम्मविधि ततियपाराजिकवण्णनायं वुत्तनयेनेव वेदितब्बो.

जङ्घपेसनिकेनाति एत्थ जङ्घपेसनियन्ति गिहीनं दूतेय्यसासनहरणकम्मं वुच्चति, तं न कातब्बं. गिहीनञ्हि सासनं गहेत्वा गच्छन्तस्स पदे पदे दुक्कटं. तं कम्मं निस्साय लद्धभोजनं भुञ्जन्तस्सापि अज्झोहारे अज्झोहारे दुक्कटं. पठमं सासनं अग्गहेत्वापि पच्छा ‘‘अयं दानि सो गामो हन्द तं सासनं आरोचेमी’’ति मग्गा ओक्कमन्तस्सापि पदे पदे दुक्कटं. सासनं आरोचेत्वा लद्धभोजनं भुञ्जतो पुरिमनयेनेव दुक्कटं. सासनं अग्गहेत्वा आगतेन पन ‘‘भन्ते तस्मिं गामे इत्थन्नामस्स का पवत्ती’’ति पुच्छियमानेन कथेतुं वट्टति, पुच्छितपञ्हे दोसो नत्थि. पञ्चन्नं पन सहधम्मिकानं मातापितूनं पण्डुपलासस्स अत्तनो वेय्यावच्चकरस्स च सासनं हरितुं वट्टति, गिहीनञ्च पुब्बे वुत्तप्पकारं कप्पियसासनं. इदञ्हि जङ्घपेसनियकम्मं नाम न होति. इमेहि पन अट्ठहि कुलदूसककम्मेहि उप्पन्नपच्चया पञ्चन्नम्पि सहधम्मिकानं न कप्पन्ति, अभूतारोचनरूपियसंवोहारेहि उप्पन्नपच्चयसदिसाव होन्ति.

पापा समाचारा अस्साति पापसमाचारो. ते पन यस्मा मालावच्छरोपनादयो इध अधिप्पेता, तस्मा ‘‘मालावच्छं रोपेन्तिपी’’तिआदिना नयेनस्स पदभाजनं वुत्तं. तिरोक्खाति परम्मुखा. कुलानि च तेन दुट्ठानीति एत्थ पन यस्मा ‘‘कुलानी’’ति वोहारमत्तमेतं, अत्थतो हि मनुस्सा तेन दुट्ठा होन्ति, तस्मास्स पदभाजने ‘‘पुब्बे सद्धा हुत्वा’’तिआदिमाह. छन्दगामिनोति छन्देन गच्छन्तीति छन्दगामिनो. एस नयो सेसेसु. समनुभासितब्बो तस्स पटिनिस्सग्गायाति एत्थ कुलदूसककम्मेन दुक्कटमेव. यं पन सो सङ्घं परिभवित्वा ‘‘छन्दगामिनो’’तिआदिमाह. तस्स पटिनिस्सग्गाय समनुभासनकम्मं कातब्बन्ति एवमत्थो दट्ठब्बो. सेसं सब्बत्थ उत्तानत्थमेव.

समुट्ठानादीनिपि पठमसङ्घभेदसदिसानेवाति.

कुलदूसकसिक्खापदवण्णना निट्ठिता.

निगमनवण्णना

४४२. उद्दिट्ठा खो…पे… एवमेतं धारयामीति एत्थ पठमं आपत्ति एतेसन्ति पठमापत्तिका, पठमं वीतिक्कमक्खणेयेव आपज्जितब्बाति अत्थो. इतरे पन यथा ततिये चतुत्थे च दिवसे होतीति जरो ‘‘ततियको चतुत्थको’’ति च वुच्चति; एवं यावततिये समनुभासनकम्मे होन्तीति यावततियकाति वेदितब्बा.

यावतीहं जानं पटिच्छादेतीति यत्तकानि अहानि जानन्तो पटिच्छादेति, ‘‘अहं इत्थन्नामं आपत्तिं आपन्नो’’ति सब्रह्मचारीनं नारोचेति. तावतीहन्ति तत्तकानि अहानि. अकामा परिवत्थब्बन्ति न कामेन, न वसेन, अथ खो अकामेन अवसेन परिवासं समादाय वत्थब्बं. उत्तरि छारत्तन्ति परिवासतो उत्तरि छ रत्तियो. भिक्खुमानत्तायाति भिक्खूनं माननभावाय, आराधनत्थायाति वुत्तं होति. वीसतिसङ्घो गणो अस्साति वीसतिगणो. तत्राति यत्र सब्बन्तिमेन परिच्छेदेन वीसतिगणो भिक्खुसङ्घो अत्थि तत्र. अब्भेतब्बोति अभिएतब्बो सम्पटिच्छितब्बो, अब्भानकम्मवसेन ओसारेतब्बोति वुत्तं होति, अव्हातब्बोति वा अत्थो. अनब्भितोति न अब्भितो, असम्पटिच्छितो, अकतब्भानकम्मोति वुत्तं होति, अनव्हातोति वा अत्थो. सामीचीति अनुधम्मता, लोकुत्तरधम्मं अनुगता ओवादानुसासनी, सामीचि धम्मताति वुत्तं होति. सेसमेत्थ वुत्तनयमेवाति.

समन्तपासादिकाय विनयसंवण्णनाय

तेरसकवण्णना निट्ठिता.

३. अनियतकण्डं

१. पठमअनियतसिक्खापदवण्णना

४४३. तेन समयेन बुद्धो भगवाति पठमअनियतसिक्खापदं. तत्थ कालयुत्तं समुल्लपन्तोति कालं सल्लक्खेत्वा यदा न अञ्ञो कोचि समीपेन गच्छति वा आगच्छति वा तदा तदनुरूपं ‘‘कच्चि न उक्कण्ठसि, न किलमसि, न छातासी’’तिआदिकं गेहस्सितं कथं कथेन्तो. कालयुत्तं धम्मं भणन्तोति कालं सल्लक्खेत्वा यदा अञ्ञो कोचि समीपेन गच्छति वा आगच्छति वा तदा तदनुरूपं ‘‘उपोसथं करेय्यासि, सलाकभत्तं ददेय्यासी’’तिआदिकं धम्मकथं कथेन्तो.

बहू धीतरो च पुत्ता च अस्साति बहुपुत्ता. तस्सा किर दस पुत्ता दस धीतरो अहेसुं, बहू नत्तारो अस्साति बहुनत्ता. यथेव हि तस्सा एवमस्सा पुत्तधीतानम्पि वीसति वीसति दारका अहेसुं, इति सा वीसुत्तरचतुसतपुत्तनत्तपरिवारा अहोसि. अभिमङ्गलसम्मताति उत्तममङ्गलसम्मता. यञ्ञेसूति दानप्पदानेसु. छणेसूति आवाहविवाहमङ्गलादीसु अन्तरुस्सवेसु. उस्सवेसूति आसाळ्हीपवारणनक्खत्तादीसु महुस्सवेसु. पठमं भोजेन्तीति ‘‘इमेपि दारका तया समानायुका निरोगा होन्तू’’ति आयाचन्ता पठमंयेव भोजेन्ति, येपि सद्धा होन्ति पसन्ना, तेपि भिक्खू भोजेत्वा तदनन्तरं सब्बपठमं तंयेव भोजेन्ति. नादियीति तस्सा वचनं न आदियि, न गण्हि, न वा आदरमकासीति अत्थो.

४४४-५. अलंकम्मनियेति कम्मक्खमं कम्मयोग्गन्ति कम्मनियं, अलं परियत्तं कम्मनियभावायाति अलंकम्मनियं, तस्मिं अलंकम्मनिये, यत्थ अज्झाचारं करोन्ता सक्कोन्ति, तं कम्मं कातुं तादिसेति अत्थो. तेनेवस्स पदभाजने वुत्तं – ‘‘सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति, यत्थ मेथुनं धम्मं सक्का होति पटिसेवितुन्ति वुत्तं होति. निसज्जं कप्पेय्याति निसज्जं करेय्य, निसीदेय्याति अत्थो. यस्मा पन निसीदित्वाव निपज्जति, तेनस्स पदभाजने उभयम्पि वुत्तं. तत्थ उपनिसिन्नोति उपगन्त्वा निसिन्नो. एवं उपनिपन्नोपि वेदितब्बो. भिक्खु निसिन्नेति भिक्खुम्हि निसिन्नेति अत्थो. उभो वा निसिन्नाति द्वेपि अपच्छा अपुरिमं निसिन्ना. एत्थ च किञ्चापि पाळियं ‘‘सोतस्स रहो’’ति आगतं, चक्खुस्स रहेनेव पन परिच्छेदो वेदितब्बो. सचेपि हि पिहितकवाटस्स गब्भस्स द्वारे निसिन्नो विञ्ञू पुरिसो होति, नेव अनापत्तिं करोति. अपिहितकवाटस्स पन द्वारे निसिन्नो अनापत्तिं करोति. न केवलञ्च द्वारे अन्तोद्वादसहत्थेपि ओकासे निसिन्नो, सचे सचक्खुको विक्खित्तोपि निद्दायन्तोपि अनापत्तिं करोति. समीपे ठितोपि अन्धो न करोति, चक्खुमापि निपज्जित्वा निद्दायन्तो न करोति. इत्थीनं पन सतम्पि अनापत्तिं न करोतियेव.

सद्धेय्यवचसाति सद्धातब्बवचना. सा पन यस्मा अरियसाविकाव होति, तेनस्स पदभाजने ‘‘आगतफला’’तिआदि वुत्तं. तत्थ आगतं फलं अस्साति आगतफला पटिलद्धसोतापत्तिफलाति अत्थो. अभिसमेताविनीति पटिविद्धचतुसच्चा. विञ्ञातं सिक्खत्तयसासनं एतायाति विञ्ञातसासना. निसज्जं भिक्खु पटिजानमानोति किञ्चापि एवरूपा उपासिका दिस्वा वदति, अथ खो भिक्खु निसज्जं पटिजानमानोयेव तिण्णं धम्मानं अञ्ञतरेन कारेतब्बो, न अप्पटिजानमानोति अत्थो.

येन वा सा सद्धेय्यवचसा उपासिका वदेय्य तेन सो भिक्खु कारेतब्बोति निसज्जादीसु आकारेसु येन वा आकारेन सद्धिं मेथुनधम्मादीनि आरोपेत्वा सा उपासिका वदेय्य, पटिजानमानोव तेन सो भिक्खु कारेतब्बो. एवरूपायपि उपासिकाय वचनमत्तेन न कारेतब्बोति अत्थो. कस्मा? यस्मा दिट्ठं नाम तथापि होति, अञ्ञथापि होति.

तदत्थजोतनत्थञ्च इदं वत्थुं उदाहरन्ति – मल्लारामविहारे किर एको खीणासवत्थेरो एकदिवसं उपट्ठाककुलं गन्त्वा अन्तोगेहे निसीदि, उपासिकापि सयनपल्लङ्कं निस्साय ठिता होति. अथेको पिण्डचारिको द्वारे ठितो दिस्वा ‘‘थेरो उपासिकाय सद्धिं एकासने निसिन्नो’’ति सञ्ञं पटिलभित्वा पुनप्पुनं ओलोकेसि. थेरोपि ‘‘अयं मयि असुद्धलद्धिको जातो’’ति सल्लक्खेत्वा कतभत्तकिच्चो विहारं गन्त्वा अत्तनो वसनट्ठानं पविसित्वा अन्तोव निसीदि. सोपि भिक्खु ‘‘थेरं चोदेस्सामी’’ति आगन्त्वा उक्कासित्वा द्वारं विवरि. थेरो तस्स चित्तं ञत्वा आकासे उप्पतित्वा कूटागारकण्णिकं निस्साय पल्लङ्केन निसीदि. सोपि भिक्खु अन्तो पविसित्वा मञ्चञ्च हेट्ठामञ्चञ्च ओलोकेत्वा थेरं अपस्सन्तो उद्धं उल्लोकेसि, अथ आकासे निसिन्नं थेरं दिस्वा ‘‘भन्ते, एवं महिद्धिका नाम तुम्हे मातुगामेन सद्धिं एकासने निसिन्नभावं वदापेथ एवा’’ति आह. थेरो ‘‘अन्तरघरस्सेवेसो आवुसो दोसो, अहं पन तं सद्धापेतुं असक्कोन्तो एवमकासिं, रक्खेय्यासि म’’न्ति वत्वा ओतरीति.

४४६. इतो परं सा चे एवं वदेय्यातिआदि सब्बं पटिञ्ञाय कारणाकारदस्सनत्थं वुत्तं, तत्थ मातुगामस्स मेथुनं धम्मं पटिसेवन्तोति मातुगामस्स मग्गे मेथुनं धम्मं पटिसेवन्तोति अत्थो. निसज्जाय कारेतब्बोति निसज्जं पटिजानित्वा मेथुनधम्मपटिसेवनं अप्पटिजानन्तो मेथुनधम्मपाराजिकापत्तिया अकारेत्वा निसज्जामत्तेन यं आपत्तिं आपज्जति ताय कारेतब्बो, पाचित्तियापत्तिया कारेतब्बोति अत्थो. एतेन नयेन सब्बचतुक्केसु विनिच्छयो वेदितब्बो.

४५१. सिक्खापदपरियोसाने पन आपत्तानापत्तिपरिच्छेददस्सनत्थं वुत्तेसु गमनं पटिजानातीतिआदीसु गमनं पटिजानातीति ‘‘रहोनिसज्जस्सादत्थं गतोम्ही’’ति एवं गमनं पटिजानाति, निसज्जन्ति निसज्जस्सादेनेव निसज्जं पटिजानाति. आपत्तिन्ति तीसु अञ्ञतरं आपत्तिं. आपत्तिया कारेतब्बोति तीसु यं पटिजानाति, ताय कारेतब्बो. सेसमेत्थ चतुक्के उत्तानाधिप्पायमेव. दुतियचतुक्के पन गमनं न पटिजानातीति रहो निसज्जस्सादवसेन न पटिजानाति, ‘‘सलाकभत्तादिना अत्तनो कम्मेन गतोम्हि, सा पन मय्हं निसिन्नट्ठानं आगता’’ति वदति. सेसमेत्थापि उत्तानाधिप्पायमेव.

अयं पन सब्बत्थ विनिच्छयो – रहो निसज्जस्सादोति मेथुनधम्मसन्निस्सितकिलेसो वुच्चति. यो भिक्खु तेनस्सादेन मातुगामस्स सन्तिकं गन्तुकामो अक्खिं अञ्जेति, दुक्कटं. निवासनं निवासेति, कायबन्धनं बन्धति, चीवरं पारुपति, सब्बत्थ पयोगे पयोगे दुक्कटं. गच्छति, पदवारे पदवारे दुक्कटं. गन्त्वा निसीदति, दुक्कटमेव. मातुगामे आगन्त्वा निसिन्नमत्ते पाचित्तियं. सचे सा इत्थी केनचि करणीयेन उट्ठायुट्ठाय पुनप्पुनं निसीदति, निसज्जाय निसज्जाय पाचित्तियं. यं सन्धाय गतो, सा न दिट्ठा, अञ्ञा आगन्त्वा निसीदति, अस्सादे उप्पन्ने पाचित्तियं. महापच्चरियं पन ‘‘गमनकालतो पट्ठाय असुद्धचित्तत्ता आपत्तियेवा’’ति वुत्तं. सचे सम्बहुला आगच्छन्ति, मातुगामगणनाय पाचित्तियानि. सचे उट्ठायुट्ठाय पुनप्पुनं निसीदन्ति, निसज्जागणनाय पाचित्तियानि. अनियमेत्वा दिट्ठदिट्ठाय सद्धिं रहस्सादं कप्पेस्सामीति गन्त्वा निसिन्नस्सापि आगतागतानं वसेन पुनप्पुनं निसज्जावसेन च वुत्तनयेनेव आपत्तियो वेदितब्बा. सचे सुद्धचित्तेन गन्त्वा निसिन्नस्स सन्तिकं आगन्त्वा निसिन्नाय इत्थिया रहस्सादो उप्पज्जति अनापत्ति.

समुट्ठानादीनि पठमपाराजिकसदिसानेवाति.

पठमअनियतसिक्खापदवण्णना निट्ठिता.

२. दुतियअनियतसिक्खापदवण्णना

४५२. तेन समयेन बुद्धो भगवाति दुतियअनियतसिक्खापदं. तत्थ भगवता पटिक्खित्तन्तिआदिम्हि ‘‘यं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेय्य, तं निसज्जं कप्पेतुं पटिक्खित्त’’न्ति एवं सम्बन्धो वेदितब्बो. इतरथा हि ‘‘एकस्स एकाया’’ति वत्तब्बं सिया, कस्मा? ‘‘पटिक्खित्त’’न्ति वुत्तत्ता. सामिअत्थे वा एतं पच्चत्तवचनं वेदितब्बं.

४५३. न हेव खो पन पटिच्छन्नन्ति एत्थ पन यम्पि बहि परिक्खित्तं अन्तो विवटं परिवेणङ्गणादि, तम्पि अन्तोगधन्ति वेदितब्बं. एवरूपञ्हि ठानं अप्पटिच्छन्नेयेव गहितन्ति महापच्चरियं वुत्तं. सेसं पठमसिक्खापदनयेनेव वेदितब्बं. केवलञ्हि इध इत्थीपि पुरिसोपि यो कोचि विञ्ञू अनन्धो अबधिरो अन्तोद्वादसहत्थे ओकासे ठितो वा निसिन्नो वा विक्खित्तोपि निद्दायन्तोपि अनापत्तिं करोति. बधिरो पन चक्खुमापि अन्धो वा अबधिरोपि न करोति. पाराजिकापत्तिञ्च परिहापेत्वा दुट्ठुल्लवाचापत्ति वुत्ताति अयं विसेसो. सेसं पुरिमसदिसमेव. उभयत्थापि उम्मत्तकआदिकम्मिकानं अनापत्ति.

समुट्ठानादीसु इदंसिक्खापदं तिसमुट्ठानं – कायचित्ततो, वाचाचित्ततो, कायवाचाचित्ततो च समुट्ठाति. किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, सुखमज्झत्तवेदनाहि द्विवेदनं. सेसं उत्तानत्थमेवाति.

दुतियअनियतसिक्खापदवण्णना निट्ठिता.

समन्तपासादिकाय विनयसंवण्णनाय

अनियतवण्णना निट्ठिता.

४. निस्सग्गियकण्डं

१. चीवरवग्गो

१. पठमकथिनसिक्खापदवण्णना

तिंस निस्सग्गिया धम्मा, ये वुत्ता समिताविना;

तेसं दानि करिस्सामि, अपुब्बपदवण्णनं.

४५९. तेन समयेन बुद्धो भगवा वेसालियं विहरति गोतमके चेतिये. तेन खो पन समयेन भगवता भिक्खूनं तिचीवरं अनुञ्ञातं होतीति एत्थ तिचीवरन्ति अन्तरवासको उत्तरासङ्गो सङ्घाटीति इदं चीवरत्तयं परिभुञ्जितुं अनुञ्ञातं होति. यत्थ पनेतं अनुञ्ञातं, यदा च अनुञ्ञातं, येन च कारणेन अनुञ्ञातं, तं सब्बं चीवरक्खन्धके जीवकवत्थुस्मिं (महाव. ३२६ आदयो) आगतमेव. अञ्ञेनेव तिचीवरेन गामं पविसन्तीति येन विहारे अच्छन्ति न्हानञ्च ओतरन्ति, ततो अञ्ञेन, एवं दिवसे दिवसे नव चीवरानि धारेन्ति.

४६०. उप्पन्नं होतीति अनुपञ्ञत्तिया द्वारं ददमानं पटिलाभवसेन उप्पन्नं होति, नो निप्फत्तिवसेन.

आयस्मतो सारिपुत्तस्स दातुकामो होतीति आयस्मा किर आनन्दो भगवन्तं ठपेत्वा अञ्ञो एवरूपो गुणविसिट्ठो पुग्गलो नत्थीति गुणबहुमानेन आयस्मन्तं सारिपुत्तं अतिममायति. सो सदापि मनापं चीवरं लभित्वा रजित्वा कप्पबिन्दुं दत्वा थेरस्सेव देति, पुरेभत्ते पणीतं यागुखज्जकं वा पिण्डपातं वा लभित्वापि थेरस्सेव देति, पच्छाभत्ते मधुफाणितादीनि लभित्वापि थेरस्सेव देति, उपट्ठाककुलेहि दारके निक्खामेत्वा पब्बाजेत्वापि थेरस्स सन्तिके उपज्झं गाहापेत्वा सयं अनुसावनकम्मं करोति. आयस्मापि सारिपुत्तो ‘‘पितु कत्तब्बकिच्चं नाम जेट्ठपुत्तस्स भारो, तं मया भगवतो कत्तब्बं किच्चं आनन्दो करोति, अहं आनन्दं निस्साय अप्पोस्सुक्को विहरितुं लभामी’’ति आयस्मन्तं आनन्दं अतिविय ममायति, सोपि मनापं चीवरं लभित्वा आनन्दत्थेरस्सेव देतीति सब्बं पुरिमसदिसमेव. एवं गुणबहुमानेन ममायन्तो तदा उप्पन्नम्पि तं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो होतीति वेदितब्बो.

नवमं वा भगवा दिवसं दसमं वाति एत्थ पन सचे भवेय्य ‘‘कथं थेरो जानाती’’ति? बहूहि कारणेहि जानाति. सारिपुत्तत्थेरो किर जनपदचारिकं पक्कमन्तो आनन्दत्थेरं आपुच्छित्वाव पक्कमति ‘‘अहं एत्तकेन नाम कालेन आगच्छिस्सामि, एत्थन्तरे भगवन्तं मा पमज्जी’’ति. सचे सम्मुखा न आपुच्छति, भिक्खू पेसेत्वापि आपुच्छित्वाव गच्छति. सचे अञ्ञत्थ वस्सं वसति, ये पठमतरं भिक्खू आगच्छन्ति, ते एवं पहिणति ‘‘मम वचनेन भगवतो च पादे सिरसा वन्दथ, आनन्दस्स च आरोग्यं वत्वा मं ‘असुकदिवसे नाम आगमिस्सती’ति वदथा’’ति सदा च यथापरिच्छिन्नदिवसेयेव एति. अपिचायस्मा आनन्दो अनुमानेनपि जानाति ‘‘एत्तके दिवसे भगवता वियोगं सहन्तो अधिवासेन्तो आयस्मा सारिपुत्तो वसि, इतो दानि पट्ठाय असुकं नाम दिवसं न अतिक्कमिस्सति अद्धा आगमिस्सती’’ति. येसं येसञ्हि पञ्ञा महती तेसं तेसं भगवति पेमञ्च गारवो च महा होतीति इमिना नयेनापि जानाति. एवं बहूहि कारणेहि जानाति. तेनाह – ‘‘नवमं वा भगवा दिवसं दसमं वा’’ति. एवं वुत्ते यस्मा इदं सिक्खापदं पण्णत्तिवज्जं, न लोकवज्जं; तस्मा आयस्मता आनन्देन वुत्तसदिसमेव परिच्छेदं करोन्तो ‘‘अथ खो भगवा…पे… धारेतु’’न्ति. सचे पन थेरेन अद्धमासो वा मासो वा उद्दिट्ठो अभविस्स, सोपि भगवता अनुञ्ञातो अस्स.

४६२-३. निट्ठितचीवरस्मिन्ति येन केनचि निट्ठानेन निट्ठिते चीवरस्मिं. यस्मा पन तं चीवरं करणेनपि निट्ठितं होति, नस्सनादीहिपि तस्मास्स पदभाजने अत्थमत्तमेव दस्सेतुं भिक्खुनो चीवरं कतं वा होतीतिआदि वुत्तं. तत्थ कतन्ति सूचिकम्मपरियोसानेन कतं, सूचिकम्मपरियोसानं नाम यंकिञ्चि सूचिया कत्तब्बं पासपट्टगण्ठिकपट्टपरियोसानं कत्वा सूचिया पटिसामनं. नट्ठन्ति चोरादीहि हटं, एतम्पि हि करणपलिबोधस्स निट्ठितत्ता निट्ठितन्ति वुच्चति. विनट्ठन्ति उपचिकादीहि खायितं. दड्ढन्ति अग्गिना दड्ढं. चीवरासा वा उपच्छिन्नाति ‘‘असुकस्मिं नाम कुले चीवरं लभिस्सामी’’ति या चीवरासा उप्पन्ना होति, सा वा उपच्छिन्ना, एतेसम्पि हि करणपलिबोधस्सेव निट्ठितत्ता निट्ठितभावो वेदितब्बो.

उब्भतस्मिं कथिनेति कथिने च उब्भतस्मिं. एतेन दुतियस्स पलिबोधस्स अभावं दस्सेति. तं पन कथिनं यस्मा अट्ठसु वा मातिकासु एकाय अन्तरुब्भारेन वा उद्धरीयति, तेनस्स निद्देसे ‘‘अट्ठन्नं मातिकान’’न्तिआदि वुत्तं. तत्थ ‘‘अट्ठिमा, भिक्खवे, मातिका कथिनस्स उब्भाराय – पक्कमनन्तिका, निट्ठानन्तिका, सन्निट्ठानन्तिका, नासनन्तिका, सवनन्तिका, आसावच्छेदिका, सीमातिक्कन्तिका, सहुब्भारा’’ति एवं अट्ठ मातिकायो कथिनक्खन्धके आगता. अन्तरुब्भारोपि ‘‘सुणातु मे, भन्ते, सङ्घो; यदि सङ्घस्स पत्तकल्लं, सङ्घो कथिनं उद्धरेय्य, एसा ञत्ति. सुणातु मे, भन्ते, सङ्घो; सङ्घो कथिनं उद्धरति, यस्सायस्मतो खमति, कथिनस्स उब्भारो, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. उब्भतं सङ्घेन कथिनं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (पाचि. ९२६) एवं भिक्खुनीविभङ्गे आगतो. तत्थ यं वत्तब्बं तं आगतट्ठानेयेव वण्णयिस्साम. इध पन वुच्चमाने पाळि आहरितब्बा होति, अत्थोपि वत्तब्बो. वुत्तोपि च न सुविञ्ञेय्यो होति, अट्ठाने वुत्तत्ताय.

दसाहपरमन्ति दस अहानि परमो परिच्छेदो अस्साति दसाहपरमो, तं दसाहपरमं कालं धारेतब्बन्ति अत्थो. पदभाजने पन अत्थमत्तमेव दस्सेतुं ‘‘दसाहपरमता धारेतब्ब’’न्ति वुत्तं. इदञ्हि वुत्तं होति ‘‘दसाहपरम’’न्ति एत्थ या दसाहपरमता दसाहपरमभावो, अयं एत्तको कालो याव नातिक्कमति ताव धारेतब्बन्ति.

अधिट्ठितविकप्पितेसु अपरियापन्नत्ता अतिरेकं चीवरन्ति अतिरेकचीवरं. तेनेवस्स पदभाजने वुत्तं ‘‘अनधिट्ठितं अविकप्पित’’न्ति.

छन्नं चीवरानं अञ्ञतरन्ति खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गन्ति इमेसं छन्नं चीवरानं अञ्ञतरं. एतेन चीवरस्स जातिं दस्सेत्वा इदानि पमाणं दस्सेतुं ‘‘विकप्पनुपगं पच्छिम’’न्ति आह. तस्स पमाणं दीघतो द्वे विदत्थियो, तिरियं विदत्थि. तत्रायं पाळि – ‘‘अनुजानामि, भिक्खवे, आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतु’’न्ति (महाव. ३५८).

तं अतिक्कामयतो निस्सग्गियं पाचित्तियन्ति तं यथावुत्तजातिप्पमाणं चीवरं दसाहपरमं कालं अतिक्कामयतो, एत्थन्तरे यथा अतिरेकचीवरं न होति तथा अकुब्बतो निस्सग्गियं पाचित्तियं, तञ्च चीवरं निस्सग्गियं होति, पाचित्तियापत्ति चस्स होतीति अत्थो. अथ वा निस्सज्जनं निस्सग्गियं, पुब्बभागे कत्तब्बस्स विनयकम्मस्सेतं नामं. निस्सग्गियमस्स अत्थीति निस्सग्गियमिच्चेव. किन्तं? पाचित्तियं. तं अतिक्कामयतो सनिस्सग्गियविनयकम्मं पाचित्तियं होतीति अयमेत्थ अत्थो. पदभाजने पन पठमं ताव अत्थविकप्पं दस्सेतुं ‘‘तं अतिक्कामयतो निस्सग्गियं होती’’ति मातिकं ठपेत्वा ‘‘एकादसे अरुणुग्गमने निस्सग्गियं होति, निस्सज्जितब्ब’’न्ति वुत्तं. पुन यस्स च निस्सज्जितब्बं, यथा च निस्सज्जितब्बं, तं दस्सेतुं ‘‘सङ्घस्स वा’’तिआदि वुत्तं. तत्थ एकादसे अरुणुग्गमनेति एत्थ यं दिवसं चीवरं उप्पन्नं तस्स यो अरुणो, सो उप्पन्नदिवसनिस्सितो, तस्मा चीवरुप्पाददिवसएन सद्धिं एकादसे अरुणुग्गमने निस्सग्गियं होतीति वेदितब्बं. सचेपि बहूनि एकज्झं बन्धित्वा वा वेठेत्वा वा ठपितानि एकाव आपत्ति. अबद्धावेठितेसु वत्थुगणनाय आपत्तियो.

निस्सज्जित्वा आपत्ति देसेतब्बाति कथं देसेतब्बा? यथा खन्धके वुत्तं, कथञ्च तत्थ वुत्तं? एवं वुत्तं – ‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो, तं पटिदेसेमी’’’ति (चूळव. २३९). इध पन सचे एकं चीवरं होति ‘‘एकं निस्सग्गियं पाचित्तिय’’न्ति वत्तब्बं. सचे द्वे, ‘‘द्वे’’ति वत्तब्बं. सचे बहूनि ‘‘सम्बहुलानी’’ति वत्तब्बं. निस्सज्जनेपि सचे एकं यथापाळिमेव ‘‘इदं मे, भन्ते, चीवर’’न्ति वत्तब्बं. सचे द्वे वा बहूनि वा, ‘‘इमानि मे, भन्ते, चीवरानि दसाहातिक्कन्तानि निस्सग्गियानि, इमानाहं सङ्घस्स निस्सज्जामी’’ति वत्तब्बं. पाळिं वत्तुं असक्कोन्तेन अञ्ञथापि वत्तब्बं.

ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बाति खन्धके वुत्तनयेनेव पटिग्गहेतब्बा. एवञ्हि तत्थ वुत्तं – ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘सुणातु मे भन्ते सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’न्ति.

तेन वत्तब्बो ‘पस्ससी’ति? ‘आम, पस्सामी’ति. आयतिं संवरेय्यासी’’ति (चूळव. २३९). द्वीसु पन सम्बहुलासु वा पुरिमनयेनेव वचनभेदो ञातब्बो.

चीवरदानेपि ‘‘सङ्घो इमं चीवरं इमानि चीवरानी’’ति वत्थुवसेन वचनभेदो वेदितब्बो. गणस्स च पुग्गलस्स च निस्सज्जनेपि एसेव नयो.

आपत्तिदेसनापटिग्गहणेसु पनेत्थ अयं पाळि – ‘‘तेन, भिक्खवे, भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं कत्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्सु वचनीया – ‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो तं पटिदेसेमी’ति. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –

‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति. यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’न्ति.

तेन वत्तब्बो ‘पस्ससी’ति? ‘आम, पस्सामी’ति. ‘आयतिं संवरेय्यासी’ति.

तेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो तं पटिदेसेमी’ति. तेन वत्तब्बो ‘पस्ससी’ति, आम पस्सामीति आयतिं संवरेय्यासी’’ति (चूळव. २३९). तत्थ पुरिमनयेनेव आपत्तिया नामग्गहणं वचनभेदो च वेदितब्बो.

यथा च गणस्स निस्सज्जने एवं द्विन्नं निस्सज्जनेपि पाळि वेदितब्बा. यदि हि विसेसो भवेय्य, यथेव ‘‘अनुजानामि, भिक्खवे, तिण्णन्नं पारिसुद्धिउपोसथं कातुं, एवञ्च पन, भिक्खवे, कातब्बो. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा’’तिआदिना नयेन ‘‘तिण्णन्नं पारिसुद्धिउपोसथं कातु’’न्ति वत्वा पुन ‘‘अनुजानामि, भिक्खवे, द्विन्नं पारिसुद्धिउपोसथं कातुं, एवञ्च पन, भिक्खवे, कातब्बो. थेरेन भिक्खुना एकंसं उत्तरासङ्ग’’न्तिआदिना (महाव. १६८) नयेन विसुंयेव द्विन्नं पारिसुद्धिउपोसथो वुत्तो, एवमिधापि विसुं पाळिं वदेय्य, यस्मा पन नत्थि, तस्मा अवत्वा गतोति, गणस्स वुत्ता पाळियेवेत्थ पाळि.

आपत्तिपटिग्गहणे पन अयं विसेसो, यथा गणस्स निस्सज्जित्वा आपत्तिया देसियमानाय आपत्तिपटिग्गाहको भिक्खु ञत्तिं ठपेति, एवं अट्ठपेत्वा द्वीसु अञ्ञतरेन यथा एकपुग्गलो पटिग्गण्हाति, एवं आपत्ति पटिग्गहेतब्बा. द्विन्नञ्हि ञत्तिट्ठपना नाम नत्थि, यदि सिया द्विन्नं पारिसुद्धिउपोसथं विसुं न वदेय्य.

निस्सट्ठचीवरदानेपि यथा ‘‘इमं चीवरं आयस्मतो दम्मी’’ति एको वदति, एवं ‘‘इमं मयं चीवरं आयस्मतो देमा’’ति वत्तुं वट्टति. इतो गरुकतरानि हि ञत्तिदुतियकम्मानिपि ‘‘अपलोकेत्वा कातब्बानी’’ति वुत्तानि अत्थि, तेसं एतं अनुलोमं निस्सट्ठचीवरं पन दातब्बमेव अदातुं न लब्भति, विनयकम्ममत्तञ्हेतं. न तं तेन सङ्घस्स वा गणस्स वा पुग्गलस्स वा दिन्नमेव होतीति.

४६८. दसाहातिक्कन्ते अतिक्कन्तसञ्ञीति दसाहं अतिक्कन्ते चीवरे ‘‘अतिक्कन्तं इद’’न्ति एवंसञ्ञी, दसाहे वा अतिक्कन्ते ‘‘अतिक्कन्तो दसाहो’’ति एवंसञ्ञी. निस्सग्गियं पाचित्तियन्ति न इध सञ्ञा रक्खति. योपि एवंसञ्ञी, तस्सपि तं चीवरं निस्सग्गियं पाचित्तियापत्ति च. सनिस्सग्गियविनयकम्मं वा पाचित्तियन्ति उभोपि अत्थविकप्पा युज्जन्ति. एस नयो सब्बत्थ.

अविस्सज्जिते विस्सज्जितसञ्ञीति कस्सचि अदिन्ने अपरिच्चत्ते ‘‘परिच्चत्तं मया’’ति एवंसञ्ञी.

अनट्ठे नट्ठसञ्ञीति अत्तनो चीवरेन सद्धिं बहूनि अञ्ञेसं चीवरानि एकतो ठपितानि चोरा हरन्ति. तत्रेस अत्तनो चीवरे अनट्ठे नट्ठसञ्ञी होति. एस नयो अविनट्ठादीसुपि.

अविलुत्तेति एत्थ पन गब्भं भिन्दित्वा पसय्हावहारवसेन अविलुत्तेति वेदितब्बं.

अनिस्सज्जित्वा परिभुञ्जति आपत्ति दुक्कटस्साति सकिं निवत्थं वा सकिं पारुतं वा कायतो अमोचेत्वा दिवसम्पि विचरति, एकाव आपत्ति. मोचेत्वा मोचेत्वा निवासेति वा पारुपति वा पयोगे पयोगे दुक्कटं. दुन्निवत्थं वा दुप्पारुतं वा सण्ठपेन्तस्स अनापत्ति. अञ्ञस्स तं परिभुञ्जतोपि अनापत्ति, ‘‘अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जती’’ति (पारा. ५७०) आदिवचनञ्चेत्थ साधकं. अनतिक्कन्ते अतिक्कन्तसञ्ञिनो वेमतिकस्स च दुक्कटं परिभोगं सन्धाय वुत्तं.

४६९. ‘‘अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेती’’ति एत्थ पन अधिट्ठानुपगं विकप्पनुपगञ्च वेदितब्बं. तत्रायं पाळि – अथ खो भिक्खूनं एतदहोसि – ‘‘यानि तानि भगवता अनुञ्ञातानि ‘तिचीवर’न्ति वा ‘वस्सिकसाटिका’ति वा ‘निसीदन’न्ति वा ‘पच्चत्थरण’न्ति वा ‘कण्डुप्पटिच्छादी’ति वा मुखपुञ्छनचोळकन्ति वा परिक्खारचोळन्ति वा सब्बानि तानि अधिट्ठातब्बानीति नु खो उदाहु विकप्पेतब्बानी’’ति, भगवतो एतमत्थं आरोचेसुं –

‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं; वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं ततो परं विकप्पेतुं; निसीदनं अधिट्ठातुं न विकप्पेतुं; पच्चत्थरणं अधिट्ठातुं न विकप्पेतुं; कण्डुप्पटिच्छादिं यावआबाधा अधिट्ठातुं ततो परं विकप्पेतुं; मुखपुञ्छनचोळं अधिट्ठातुं न विकप्पेतुं; परिक्खारचोळं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव. ३५८).

‘‘तत्थ तिचीवरं’’ अधिट्ठहन्तेन रजित्वा कप्पबिन्दुं दत्वा पमाणयुत्तमेव अधिट्ठातब्बं. तस्स पमाणं उक्कट्ठपरिच्छेदेन सुगतचीवरतो ऊनकं वट्टति, लामकपरिच्छेदेन सङ्घाटिया उत्तरासङ्गस्स च दीघतो मुट्ठिपञ्चकं तिरियं मुट्ठित्तिकं पमाणं वट्टति. अन्तरवासको दीघतो मुट्ठिपञ्चको तिरियं द्विहत्थोपि वट्टति. पारुपणेनपि हि सक्का नाभिं पटिच्छादेतुन्ति. वुत्तप्पमाणतो पन अतिरेकं ऊनकञ्च परिक्खारचोळन्ति अधिट्ठातब्बं.

तत्थ यस्मा ‘‘द्वे चीवरस्स अधिट्ठाना – कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेती’’ति (परि. ३२२) वुत्तं, तस्मा पुराणसङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति पच्चुद्धरित्वा नवं सङ्घाटिं हत्थेन गहेत्वा ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन अधिट्ठातब्बा. इदं कायेन अधिट्ठानं, तं येन केनचि सरीरावयवेन अफुसन्तस्स न वट्टति. वाचाय अधिट्ठाने पन वचीभेदं कत्वा वाचाय अधिट्ठातब्बा. तत्र दुविधं अधिट्ठानं – सचे हत्थपासे होति ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा. अथ अन्तोगब्भे वा उपरिपासादे वा सामन्तविहारे वा होति ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा. एस नयो उत्तरासङ्गे अन्तरवासके च. नाममत्तमेव हि विसेसो. तस्मा सब्बानि सङ्घाटिं उत्तरासङ्गं अन्तरवासकन्ति एवं अत्तनो नामेनेव अधिट्ठातब्बानि. सचे अधिट्ठहित्वा ठपितवत्थेहि सङ्घाटिआदीनि करोति, निट्ठिते रजने च कप्पे च इमं ‘‘पच्चुद्धरामी’’ति पच्चुद्धरित्वा पुन अधिट्ठातब्बानि. अधिट्ठितेन पन सद्धिं महन्ततरमेव दुतियपट्टं वा खण्डं वा संसिब्बन्तेन पुन अधिट्ठातब्बमेव. समे वा खुद्दके वा अधिट्ठानकिच्चं नत्थि.

तिचीवरं पन परिक्खारचोळं अधिट्ठातुं वट्टति न वट्टतीति? महापदुमत्थेरो किराह – ‘‘तिचीवरं तिचीवरमेव अधिट्ठातब्बं. सचे परिक्खारचोळाधिट्ठानं लभेय्य उदोसितसिक्खापदे परिहारो निरत्थको भवेय्या’’ति. एवं वुत्ते किर अवसेसा भिक्खू आहंसु – ‘‘परिक्खारचोळम्पि भगवताव अधिट्ठातब्बन्ति वुत्तं, तस्मा वट्टती’’ति. महापच्चरियम्पि वुत्तं ‘‘परिक्खारचोळं नाम पाटेक्कं निधानमुखमेतन्ति तिचीवरं परिक्खारचोळन्ति अधिट्ठहित्वा परिभुञ्जितुं वट्टति. उदोसितसिक्खापदे पन तिचीवरं अधिट्ठहित्वा परिहरन्तस्स परिहारो वुत्तो’’ति. उभतोविभङ्गभाणको पुण्णवालिकवासी महातिस्सत्थेरोपि किर आह – ‘‘मयं पुब्बे महाथेरानं अस्सुम्ह, अरञ्ञवासिनो भिक्खू रुक्खसुसिरादीसु चीवरं ठपेत्वा पधानं पदहनत्थाय गच्छन्ति. सामन्तविहारे धम्मसवनत्थाय गतानञ्च नेसं सूरिये उट्ठिते सामणेरा वा दहरभिक्खू वा पत्तचीवरं गहेत्वा गच्छन्ति, तस्मा सुखपरिभोगत्थं तिचीवरं परिक्खारचोळन्ति अधिट्ठातुं वट्टती’’ति. महापच्चरियम्पि वुत्तं पुब्बे आरञ्ञिका भिक्खू अबद्धसीमायं दुप्परिहारन्ति तिचीवरं परिक्खारचोळमेव अधिट्ठहित्वा परिभुञ्जिंसू’’ति.

‘‘वस्सिकसाटिका’’ अनतिरित्तप्पमाणा नामं गहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वा विकप्पेतब्बा. वण्णभेदमत्तरत्तापि चेसा वट्टति. द्वे पन न वट्टन्ति. ‘‘निसीदनं’’ वुत्तनयेन अधिट्ठातब्बमेव, तञ्च खो पमाणयुत्तं एकमेव, द्वे न वट्टन्ति. ‘‘पच्चत्थरण’’म्पि अधिट्ठातब्बमेव, तं पन महन्तम्पि वट्टति, एकम्पि वट्टति, बहूनिपि वट्टन्ति. नीलम्पि पीतकम्पि सदसम्पि पुप्फदसम्पीति सब्बप्पकारं वट्टति. सकिं अधिट्ठितं अधिट्ठितमेव होति. ‘‘कण्डुप्पटिच्छादि’’ याव आबाधो अत्थि, ताव पमाणिका अधिट्ठातब्बा. आबाधे वूपसन्ते पच्चुद्धरित्वा विकप्पेतब्बा, एकाव वट्टति. ‘‘मुखपुञ्छनचोळं’’ अधिट्ठातब्बमेव, याव एकं धोवियति, ताव अञ्ञं परिभोगत्थाय इच्छितब्बन्ति द्वे वट्टन्ति. अपरे पन थेरा ‘‘निधानमुखमेतं बहूनिपि वट्टन्ती’’ति वदन्ति. परिक्खारचोळे गणना नत्थि, यत्तकं इच्छति तत्तकं अधिट्ठातब्बमेव. थविकापि परिस्सावनम्पि विकप्पनुपगं पच्छिमचीवरप्पमाणं ‘‘परिक्खारचोळक’’न्ति अधिट्ठातब्बमेव. बहूनि एकतो कत्वा ‘‘इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी’’ति अधिट्ठातुम्पि वट्टतियेव. भेसज्जनवकम्ममातापितुआदीनं अत्थाय ठपेन्तेनपि अधिट्ठातब्बमेव. महापच्चरियं पन ‘‘अनापत्ती’’ति वुत्तं. मञ्चभिसि पीठकभिसि बिम्बोहनं पावारो कोजवोति एतेसु पन सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणे च अधिट्ठानकिच्चं नत्थियेव.

अधिट्ठितचीवरं पन परिभुञ्जतो कथं अधिट्ठानं विजहतीति? अञ्ञस्स दानेन, अच्छिन्दित्वा गहणेन, विस्सासग्गाहेन, हीनायावत्तनेन, सिक्खापच्चक्खानेन, कालंकिरियाय, लिङ्गपरिवत्तनेन, पच्चुद्धरणेन, छिद्दभावेनाति इमेहि नवहि कारणेहि विजहति. तत्थ पुरिमेहि अट्ठहि सब्बचीवरानि अधिट्ठानं विजहन्ति, छिद्दभावेन पन तिचीवरस्सेव सब्बअट्ठकथासु अधिट्ठानविजहनं वुत्तं, तञ्च नखपिट्ठिप्पमाणेन छिद्देन. तत्थ नखपिट्ठिप्पमाणं कनिट्ठङ्गुलिनखवसेन वेदितब्बं, छिद्दञ्च विनिब्बिद्धछिद्दमेव. छिद्दस्स हि अब्भन्तरे एकतन्तु चेपि अच्छिन्नो होति, रक्खति. तत्थ सङ्घाटिया च उत्तरासङ्गस्स च दीघन्ततो विदत्थिप्पमाणस्स तिरियन्ततो अट्ठङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दति. अन्तरवासकस्स पन दीघन्ततो विदत्थिप्पमाणस्सेव तिरियन्ततो चतुरङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दति. तस्मा जाते छिद्दे तं चीवरं अतिरेकचीवरट्ठाने तिट्ठति, सूचिकम्मं कत्वा पुन अधिट्ठातब्बं. महासुमत्थेरो पनाह – ‘‘पमाणचीवरस्स यत्थ कत्थचि छिद्दं अधिट्ठानं भिन्दति, महन्तस्स पन पमाणतो बहि छिद्दं अधिट्ठानं न भिन्दति, अन्तोजातं भिन्दती’’ति. करवीकतिस्सत्थेरो आह – ‘‘खुद्दकं महन्तं न पमाणं, द्वे चीवरानि पारुपन्तस्स वामहत्थे सङ्घरित्वा ठपितट्ठाने छिद्दं अधिट्ठानं न भिन्दति, ओरभागे भिन्दति. अन्तरवासकस्सपि ओवट्टिकं करोन्तेन सङ्घरितट्ठाने छिद्दं न भिन्दति, ततो ओरं भिन्दती’’ति. अन्धकट्ठकथायं पन तिचीवरे महासुमत्थेरवादं पमाणं कत्वा उत्तरिम्पि इदं वुत्तं ‘‘पच्छिमप्पमाणं अधिट्ठानं रक्खती’’ति. परिक्खारचोळे दीघसो अट्ठङ्गुले सुगतङ्गुलेन तिरियं चतुरङ्गुले यत्थ कत्थचि छिद्दं अधिट्ठानं विजहति. महन्ते चोळे ततो परेन छिद्दं अधिट्ठानं न विजहति. एस नयो सब्बेसु अधिट्ठातब्बकेसु चीवरेसू’’ति.

तत्थ यस्मा सब्बेसम्पि अधिट्ठातब्बकचीवरानं विकप्पनुपगपच्छिमप्पमाणतो अञ्ञं पच्छिमप्पमाणं नाम नत्थि, यञ्हि निसीदन-कण्डुप्पटिच्छादि-वस्सिकसाटिकानं पमाणं वुत्तं, तं उक्कट्ठं, ततो उत्तरि पटिसिद्धत्ता न पच्छिमं ततो हेट्ठा अप्पटिसिद्धत्ता. तिचीवरस्सापि सुगतचीवरप्पमाणतो ऊनकत्तं उक्कट्ठप्पमाणमेव. पच्छिमं पन विसुं सुत्ते वुत्तं नत्थि. मुखपुञ्छनपच्चत्थरणपरिक्खारचोळानं उक्कट्ठपरिच्छेदो नत्थियेव. विकप्पनुपगपच्छिमेन पन पच्छिमपरिच्छेदो वुत्तो. तस्मा यं ताव अन्धकट्ठकथायं ‘‘पच्छिमप्पमाणं अधिट्ठानं रक्खती’’ति वत्वा तत्थ परिक्खारचोळस्सेव सुगतङ्गुलेन अट्ठङ्गुलचतुरङ्गुलपच्छिमप्पमाणं दस्सेत्वा इतरेसं तिचीवरादीनं मुट्ठिपञ्चकादिपभेदं पच्छिमप्पमाणं सन्धाय ‘‘एस नयो सब्बेसु अधिट्ठातब्बकेसुचीवरेसू’’ति वुत्तं, तं न समेति.

करवीकतिस्सत्थेरवादेपि दीघन्ततोयेव छिद्दं दस्सितं, तिरियन्ततो न दस्सितं, तस्मा सो अपरिच्छिन्नो. महासुमत्थेरवादे ‘‘पमाणचीवरस्स यत्थ कत्थचि छिद्दं अधिट्ठानं भिन्दति, महन्तस्स पन पमाणतो बहि छिद्दं अधिट्ठानं न भिन्दती’’ति वुत्तं. इदं पन न वुत्तं – ‘‘इदं नाम पमाणचीवरं इतो उत्तरि महन्तं चीवर’’न्ति. अपिचेत्थ तिचीवरादीनं मुट्ठिपञ्चकादिभेदं पच्छिमप्पमाणन्ति अधिप्पेतं. तत्थ यदि पच्छिमप्पमाणतो बहि छिद्दं अधिट्ठानं न भिन्देय्य, उक्कट्ठपत्तस्सापि मज्झिमपत्तस्स वा ओमकप्पमाणतो बहि छिद्दं अधिट्ठानं न भिन्देय्य, न च न भिन्दति. तस्मा अयम्पि वादो अपरिच्छिन्नो.

यो पनायं सब्बपठमो अट्ठकथावादो, अयमेवेत्थ पमाणं. कस्मा? परिच्छेदसब्भावतो. तिचीवरस्स हि पच्छिमप्पमाणञ्च छिद्दप्पमाणञ्च छिद्दुप्पत्तिदेसप्पमाणञ्च सब्बअट्ठकथासुयेव परिच्छिन्दित्वा वुत्तं, तस्मा स्वेव वादो पमाणं. अद्धा हि सो भगवतो अधिप्पायं अनुगन्त्वा वुत्तो. इतरेसु पन नेव परिच्छेदो अत्थि, न पुब्बापरं समेतीति.

यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपि एसेव नयो. दुपट्टस्स एकस्मिं पटले छिद्दे वा जाते गळिते वा अधिट्ठानं न भिज्जति, खुद्दकं चीवरं महन्तं करोति, महन्तं वा खुद्दकं करोति, अधिट्ठानं न भिज्जति. उभो कोटियो मज्झे करोन्तो सचे पठमं छिन्दित्वा पच्छा घटेति, अधिट्ठानं भिज्जति. अथ घटेत्वा छिन्दति, न भिज्जति, रजकेहि धोवापेत्वा सेतं कारापेन्तस्सापि अधिट्ठानं अधिट्ठानमेवाति. अयं ताव ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति एत्थ अधिट्ठाने विनिच्छयो.

विकप्पने पन द्वे विकप्पना – सम्मुखाविकप्पना च परम्मुखाविकप्पना च. कथं सम्मुखाविकप्पना होतीति? चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’’’ति वा ‘‘तुय्हं विकप्पेमी’’ति वत्तब्बं, अयमेका सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभुञ्जितुं पन विस्सज्जेतुं वा अधिट्ठातुं वा न वट्टति. ‘‘मय्हं सन्तकं, मय्हं सन्तकानि परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति एवं पन वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

अपरोपि नयो – तथेव चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा तस्सेव भिक्खुनो सन्तिके ‘‘‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’’’ति वा वत्वा पञ्चसु सहधम्मिकेसु अञ्ञतरस्स अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वा ‘‘‘तिस्सस्स भिक्खुनो विकप्पेमी’ति वा ‘तिस्साय भिक्खुनिया, सिक्खमानाय, तिस्सस्स सामणेरस्स, तिस्साय सामणेरिया विकप्पेमी’’’ति वा वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना ‘‘तिस्सस्स भिक्खुनो सन्तकं…पे… तिस्साय सामणेरिया सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

कथं परम्मुखाविकप्पना होतीति? चीवरानं तथेव एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’’’ति वा वत्वा ‘‘तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बं. तेन वत्तब्बो – ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति? ततो इतरेन पुरिमनयेनेव ‘‘तिस्सो भिक्खूति वा…पे… तिस्सा सामणेरी’’ति वा वत्तब्बं. पुन तेन भिक्खुना ‘‘अहं तिस्सस्स भिक्खुनो दम्मीति वा…पे… तिस्साय सामणेरिया दम्मी’’ति वा वत्तब्बं, अयं परम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना दुतियसम्मुखाविकप्पनायं वुत्तनयेनेव ‘‘इत्थन्नामस्स सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

द्विन्नं विकप्पनानं किं नानाकरणं? सम्मुखाविकप्पनायं सयं विकप्पेत्वा परेन पच्चुद्धरापेति. परम्मुखाविकप्पनाय परेनेव विकप्पापेत्वा परेनेव पच्चुद्धरापेति, इदमेत्थ नानाकरणं. सचे पन यस्स विकप्पेति, सो पञ्ञत्तिकोविदो न होति, न जानाति पच्चुद्धरितुं, तं चीवरं गहेत्वा अञ्ञस्स ब्यत्तस्स सन्तिकं गन्त्वा पुन विकप्पेत्वा पच्चुद्धरापेतब्बं. विकप्पितविकप्पना नामेसा वट्टति. अयं ‘‘विकप्पेती’’ति इमस्मिं पदे विनिच्छयो.

‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतु’’न्तिआदिवचनतो च इदं ‘‘विकप्पेती’’ति अविसेसेन वुत्तवचनं विरुद्धं विय दिस्सति, न च विरुद्धं तथागता भासन्ति. तस्मा एवमस्स अत्थो वेदितब्बो, तिचीवरं तिचीवरसङ्खेपेनेव परिहरतो अधिट्ठातुमेव अनुजानामि, न विकप्पेतुं. वस्सिकसाटिकं पन चातुमासतो परं विकप्पेतुमेव न अधिट्ठातुं. एवञ्च सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स तिचीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होति. दसाहातिक्कमे च अनापत्तीति एतेनुपायेन सब्बत्थ विकप्पनाय अप्पटिसिद्धभावो वेदितब्बो.

विस्सज्जेतीति अञ्ञस्स देति. कथं पन दिन्नं होति, कथं गहितं? ‘‘इमं तुय्हं देमि ददामि दज्जामि ओणोजेमि परिच्चजामि निस्सज्जामि विस्सज्जामीति वा ‘‘इत्थन्नामस्स देमि…पे… निस्सज्जामी’’ति वा वदति, सम्मुखापि परम्मुखापि दिन्नंयेव होति. ‘‘तुय्हं गण्हाही’’ति वुत्ते ‘‘मय्हं गण्हामी’’ति वदति, सुदिन्नं सुग्गहितञ्च. ‘‘तव सन्तकं करोहि, तव सन्तकं होतु, तव सन्तकं करिस्ससी’’ति वुत्ते ‘‘मम सन्तकं करोमि, मम सन्तकं होतु, मम सन्तकं करिस्सामी’’ति वदति, दुद्दिन्नं दुग्गहितञ्च. नेव दाता दातुं जानाति, न इतरो गहेतुं. सचे पन ‘‘तव सन्तकं करोही’’ति वुत्ते ‘‘साधु, भन्ते, मय्हं गण्हामी’’ति गण्हाति, सुग्गहितं. सचे पन ‘‘एको गण्हाही’’ति वदति, इतरो ‘‘न गण्हामी’’ति पुन सो ‘‘दिन्नं मया तुय्हं, गण्हाही’’ति वदति, इतरोपि ‘‘न मय्हं इमिना अत्थो’’ति वदति. ततो पुरिमोपि ‘‘मया दिन्न’’न्ति दसाहं अतिक्कामेति, पच्छिमोपि ‘‘मया पटिक्खित्त’’न्ति. कस्स आपत्तीति? न कस्सचि आपत्ति. यस्स पन रुच्चति, तेन अधिट्ठहित्वा परिभुञ्जितब्बं.

यो पन अधिट्ठाने वेमतिको, तेन किं कातब्बं? वेमतिकभावं आरोचेत्वा सचे अनधिट्ठितं भविस्सति, एवं मे कप्पियं होतीति वत्वा वुत्तनयेनेव निस्सज्जितब्बं. न हि एवं जानापेत्वा विनयकम्मं करोन्तस्स मुसावादो होति. केचि पन ‘‘एकेन भिक्खुना विस्सासं गहेत्वा पुन दिन्नं वट्टती’’ति वदन्ति, तं न युज्जति. न हि तस्सेतं विनयकम्मं, नापि तं एत्तकेन अञ्ञं वत्थुं होति.

नस्सतीतिआदि उत्तानत्थमेव. यो न ददेय्य आपत्ति दुक्कटस्साति एत्थ ‘‘मय्हं दिन्नं इमिना’’ति इमाय सञ्ञाय न देन्तस्स दुक्कटं. तस्स सन्तकभावं पन ञत्वा लेसेन अच्छिन्दन्तो भण्डं अग्घापेत्वा कारेतब्बोति.

समुट्ठानादीसु इदं सिक्खापदं कथिनसमुट्ठानं नाम कायवाचातो च कायवाचाचित्ततो च समुट्ठाति, अनधिट्ठानेन च अविकप्पनेन च आपज्जनतो अकिरियं, सञ्ञाय अभावेपि न मुच्चति, अजानन्तोपि आपज्जतीति नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पठमकथिनसिक्खापदवण्णना निट्ठिता.

२. उदोसितसिक्खापदवण्णना

४७१. तेन समयेन बुद्धो भगवाति उदोसितसिक्खापदं. तत्थ सन्तरुत्तरेनाति अन्तरन्ति अन्तरवासको वुच्चति, उत्तरन्ति उत्तरासङ्गो, सह अन्तरेन उत्तरं सन्तरुत्तरं, तेन सन्तरुत्तरेन, सह अन्तरवासकेन उत्तरासङ्गेनाति अत्थो. कण्णकितानीति सेदेन फुट्ठोकासेसु सञ्जातकाळसेतमण्डलानि. अद्दस खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तोति थेरो किर भगवति दिवा पटिसल्लानत्थाय गन्धकुटिं पविट्ठे तं ओकासं लभित्वा दुन्निक्खित्तानि दारुभण्डमत्तिकाभण्डानि पटिसामेन्तो असम्मट्ठट्ठानं सम्मज्जन्तो गिलानेहि भिक्खूहि सद्धिं पटिसन्थारं करोन्तो तेसं भिक्खूनं सेनासनट्ठानं सम्पत्तो अद्दस. तेन वुत्तं – ‘‘अद्दस खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तो’’ति.

४७३. अविप्पवाससम्मुतिं दातुन्ति अविप्पवासे सम्मुति अविप्पवाससम्मुति, अविप्पवासाय वा सम्मुति अविप्पवाससम्मुति. को पनेत्थ आनिसंसो? येन चीवरेन विप्पवसति, तं निस्सग्गियं न होति, आपत्तिञ्च नापज्जति. कित्तकं कालं? महासुमत्थेरो ताव आह – ‘‘याव रोगो न वूपसमति, वूपसन्ते पन रोगे सीघं चीवरट्ठानं आगन्तब्ब’’न्ति. महापदुमत्थेरो आह – ‘‘सीघं आगच्छतो रोगो पटिकुप्पेय्य, तस्मा सणिकं आगन्तब्बं. यतो पट्ठाय हि सत्थं वा परियेसति, ‘गच्छामी’ति आभोगं वा करोति, ततो पट्ठाय वट्टति. ‘न दानि गमिस्सामी’ति एवं पन धुरनिक्खेपं करोन्तेन पच्चुद्धरितब्बं, अतिरेकचीवरट्ठाने ठस्सती’’ति. सचे पनस्स रोगो पटिकुप्पति, किं कातब्बन्ति? फुस्सदेवत्थेरो ताव आह – ‘‘सचे सोयेव रोगो पटिकुप्पति, सा एव सम्मुति, पुन सम्मुतिदानकिच्चं नत्थि. अथञ्ञो कुप्पति, पुन दातब्बा सम्मुती’’ति. उपतिस्सत्थेरो आह – ‘‘सो वा रोगो होतु, अञ्ञो वा पुन सम्मुतिदानकिच्चं नत्थी’’ति.

४७५-६. निट्ठितचीवरस्मिं भिक्खुनाति इध पन पुरिमसिक्खापदे विय अत्थं अग्गहेत्वा निट्ठिते चीवरस्मिं भिक्खुनोति एवं सामिवसेन करणवचनस्स अत्थो वेदितब्बो. करणवसेन हि भिक्खुना इदं नाम कातब्बन्ति नत्थि. सामिवसेन पन भिक्खुनो चीवरस्मिं निट्ठिते कथिने च उब्भते एवं छिन्नपलिबोधो एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्याति एवं अत्थो युज्जति. तत्थ तिचीवरेनाति अधिट्ठितेसु तीसु चीवरेसु येन केनचि. एकेन विप्पवुत्थोपि हि तिचीवरेन विप्पवुत्थो होति, पटिसिद्धपरियापन्नेन विप्पवुत्थत्ता. तेनेवस्स पदभाजने ‘‘सङ्घाटिया वा’’तिआदि वुत्तं. विप्पवसेय्याति विप्पयुत्तो वसेय्य.

४७७-८. गामो एकूपचारोतिआदि अविप्पवासलक्खणववत्थापनत्थं वुत्तं. ततो परं यथाक्कमेन तानेव पन्नरस मातिकापदानि वित्थारेन्तो ‘‘गामो एकूपचारो नामा’’तिआदिमाह. तत्थ एककुलस्स गामोति एकस्स रञ्ञो वा भोजकस्स वा गामो. परिक्खित्तोति येन केनचि पाकारेन वा वतिया वा परिक्खाय वा परिक्खित्तो. एत्तावता एककुलगामस्स एकूपचारता दस्सिता. अन्तोगामे वत्थब्बन्ति एवरूपे गामे चीवरं निक्खिपित्वा गामब्भन्तरे यथारुचिते ठाने अरुणं उट्ठापेतुं वट्टति. अपरिक्खित्तोति इमिना तस्सेव गामस्स नानूपचारता दस्सिता. एवरूपे गामे यस्मिं घरे चीवरं निक्खित्तं, तत्थ वत्थब्बं. हत्थपासा वा न विजहितब्बन्ति अथ वा तं घरं समन्ततो हत्थपासा न विजहितब्बं, अड्ढतेय्यरतनप्पमाणप्पदेसा उद्धं न विजहितब्बन्ति वुत्तं होति. अड्ढतेय्यरतनब्भन्तरे पन वत्थुं वट्टति. तं पमाणं अतिक्कमित्वा सचेपि इद्धिमा भिक्खू आकासे अरुणं उट्ठापेति, निस्सग्गियमेव होति. एत्थ च यस्मिं घरेति घरपरिच्छेदो ‘‘एककुलस्स निवेसनं होती’’तिआदिना (पारा. ४८०) लक्खणेन वेदितब्बो.

४७९. नानाकुलस्स गामोति नानाराजूनं वा भोजकानं वा गामो, वेसालिकुसिनारादिसदिसो. परिक्खित्तोति इमिना नानाकुलगामस्स एकूपचारता दस्सिता. सभाये वा द्वारमूले वाति एत्थ सभायन्ति लिङ्गब्यत्तयेन सभा वुत्ता. द्वारमूलेति नगरद्वारस्स समीपे. इदं वुत्तं होति – एवरूपे गामे यस्मिं घरे चीवरं निक्खित्तं, तत्थ वा वत्थब्बं. तत्थ सद्दसङ्घट्टनेन वा जनसम्बाधेन वा वसितुं असक्कोन्तेन सभाये वा वत्थब्बं नगरद्वारमूले वा. तत्रपि वसितुं असक्कोन्तेन यत्थ कत्थचि फासुकट्ठाने वसित्वा अन्तोअरुणे आगम्म तेसंयेव सभायद्वारमूलानं हत्थपासा वा न विजहितब्बं. घरस्स पन चीवरस्स वा हत्थपासे वत्तब्बमेव नत्थि.

सभायं गच्छन्तेन हत्थपासे चीवरं निक्खिपित्वाति सचे घरे अट्ठपेत्वा सभाये ठपेस्सामीति सभायं गच्छति, तेन सभायं गच्छन्तेन हत्थपासेति हत्थं पसारेत्वा ‘‘हन्दिमं चीवरं ठपेमी’’ति एवं निक्खेपसुखे हत्थपासगते किस्मिञ्चि आपणे चीवरं निक्खिपित्वा पुरिमनयेनेव सभाये वा वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बं.

तत्रायं विनिच्छयो – फुस्सदेवत्थेरो ताव आह – ‘‘चीवरहत्थपासे वसितब्बं नत्थि, यत्थ कत्थचि वीथिहत्थपासेपि सभायहत्थपासेपि द्वारहत्थपासेपि वसितुं वट्टती’’ति. उपतिस्सत्थेरो पनाह – ‘‘नगरस्स बहूनिपि द्वारानि होन्ति बहूनिपि सभायानि, तस्मा सब्बत्थ न वट्टति. यस्सा पन वीथिया चीवरं ठपितं यं तस्सा सम्मुखट्ठाने सभायञ्च द्वारञ्च तस्स सभायस्स च द्वारस्स च हत्थपासा न विजहितब्बं. एवञ्हि सति सक्का चीवरस्स पवत्ति जानितु’’न्ति. सभायं पन गच्छन्तेन यस्स आपणिकस्स हत्थे निक्खित्तं, सचे सो तं चीवरं अतिहरित्वा घरे निक्खिपति, वीथिहत्थपासो न रक्खति, घरस्स हत्थपासे वत्थब्बं. सचे महन्तं घरं होति, द्वे वीथियो फरित्वा ठितं पुरतो वा पच्छतो वा हत्थपासेयेव अरुणं उट्ठापेतब्बं. सभाये निक्खिपित्वा पन सभाये वा तस्स सम्मुखे नगरद्वारमूले वा तेसंयेव हत्थपासे वा अरुणं उट्ठापेतब्बं.

अपरिक्खित्तोतिइमिना तस्सेव गामस्स नानूपचारता दस्सिता. एतेनेवुपायेन सब्बत्थ एकूपचारता च नानूपचारता च वेदितब्बा. पाळियं पन ‘‘गामो एकूपचारो नामा’’ति एवं आदिम्हि ‘‘अज्झोकासो एकूपचारो नामा’’ति एवं अन्ते च एकमेव मातिकापदं उद्धरित्वा पदभाजनं वित्थारितं. तस्मा तस्सेव पदस्सानुसारेन सब्बत्थ परिक्खेपादिवसेन एकूपचारता च नानूपचारता च वेदितब्बा.

४८०-१. निवेसनादीसु ओवरकाति गब्भानंयेवेतं परियायवचनं. हत्थपासा वाति गब्भस्स हत्थपासा. द्वारमूले वाति सब्बेसं साधारणे घरद्वारमूले. हत्थपासा वाति गब्भस्स वा घरद्वारमूलस्स वा हत्थपासा.

४८२-७. उदोसितोति यानादीनं भण्डानं साला. इतो पट्ठाय च निवेसने वुत्तनयेनेव विनिच्छयो वेदितब्बो. अट्टोति पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळोति एककूटसङ्गहितो चतुरस्सपासादो. पासादोति दीघपासादो. हम्मियन्ति मुण्डच्छदनपासादो.

४८९. सत्तब्भन्तरातिएत्थ एकं अब्भन्तरं अट्ठवीसतिहत्थं होति. सचे सत्थो गच्छन्तो गामं वा नदिं वा परियादियित्वा तिट्ठति अन्तोपविट्ठेन सद्धिं एकाबद्धो हुत्वा ओरञ्च पारञ्च फरित्वा ठितो होति, सत्थपरिहारोव लब्भति. अथ गामे वा नदिया वा परियापन्नो होति अन्तोपविट्ठो, गामपरिहारो चेव नदीपरिहारो च लब्भति. सचे विहारसीमं अतिक्कमित्वा तिट्ठति, अन्तोसीमाय च चीवरं होति, विहारं गन्त्वा वसितब्बं. सचे बहिसीमाय चीवरं होति सत्थसमीपेयेव वसितब्बं. सचे गच्छन्तो सकटे वा भग्गे गोणे वा नट्ठे अन्तरा छिज्जति, यस्मिं कोट्ठासे चीवरं तत्थ वसितब्बं.

४९०. एककुलस्स खेत्ते हत्थपासो नाम चीवरहत्थपासोयेव, नानाकुलस्स खेत्ते हत्थपासो नाम खेत्तद्वारस्स हत्थपासो. अपरिक्खित्ते चीवरस्सेव हत्थपासो.

४९१-४. धञ्ञकरणन्ति खलं वुच्चति. आरामोति पुप्फारामो वा फलारामो वा. द्वीसुपि खेत्ते वुत्तसदिसोव विनिच्छयो. विहारो निवेसनसदिसो. रुक्खमूले अन्तोछायायन्ति छायाय फुट्ठोकासस्स अन्तो एव. विरळसाखस्स पन रुक्खस्स आतपेन फुट्ठोकासे ठपितं निस्सग्गियमेव होति, तस्मा तादिसस्स साखाच्छायाय वा खन्धच्छायाय वा ठपेतब्बं. सचे साखाय वा विटपे वा ठपेति, उपरि अञ्ञसाखाच्छायाय फुट्ठोकासेयेव ठपेतब्बं. खुज्जरुक्खस्स छाया दूरं गच्छति, छायाय गतट्ठाने ठपेतुं वट्टतियेव. इधापि हत्थपासो चीवरहत्थपासोयेव.

अगामके अरञ्ञेति अगामकं नाम अरञ्ञं विञ्झाटवीआदीसु वा समुद्दमज्झे वा मच्छबन्धानं अगमनपथे दीपकेसु लब्भति. समन्ता सत्तब्भन्तराति मज्झे ठितस्स समत्ता सब्बदिसासु सत्तब्भन्तरा, विनिब्बेधेन चुद्दस होन्ति. मज्झे निसिन्नो पुरत्थिमाय वा पच्छिमाय वा दिसाय परियन्ते ठपितचीवरं रक्खति. सचे पन अरुणुग्गमनसमये केसग्गमत्तम्पि पुरत्थिमं दिसं गच्छति, पच्छिमाय दिसाय चीवरं निस्सग्गियं होति. एस नयो इतरस्मिं. उपोसथकाले पन परिसपरियन्ते निसिन्नभिक्खुतो पट्ठाय सत्तब्भन्तरसीमा सोधेतब्बा. यत्तकं भिक्खुसङ्घो वड्ढति, सीमापि तत्तकं वड्ढति.

४९५. अनिस्सज्जित्वा परिभुञ्जति आपत्ति दुक्कटस्साति एत्थ सचे पधानिको भिक्खु सब्बरत्तिं पधानमनुयुञ्जित्वा पच्चुससमये ‘‘न्हायिस्सामी’’ति तीणिपि चीवरानि तीरे ठपेत्वा नदिं ओतरति, न्हायन्तस्सेव चस्स अरुणं उट्ठहति, किं कातब्बं. सो हि यदि उत्तरित्वा चीवरं निवासेति, निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जनपच्चया दुक्कटं आपज्जति. अथ नग्गो गच्छति, एवम्पि दुक्कटं आपज्जतीति? न आपज्जति. सो हि याव अञ्ञं भिक्खुं दिस्वा विनयकम्मं न करोति, ताव तेसं चीवरानं अपरिभोगारहत्ता नट्ठचीवरट्ठाने ठितो होति. नट्ठचीवरस्स च अकप्पियं नाम नत्थि. तस्मा एकं निवासेत्वा द्वे हत्थेन गहेत्वा विहारं गन्त्वा विनयकम्मं कातब्बं. सचे दूरे विहारो होति, अन्तरामग्गे मनुस्सा सञ्चरन्ति. एकं निवासेत्वा एकं पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बं. सचे विहारे सभागभिक्खू न पस्सति, भिक्खाचारं गता होन्ति, सङ्घाटिं बहिगामे ठपेत्वा सन्तरुत्तरेन आसनसालं गन्त्वा विनयकम्मं कातब्बं. सचे बहिगामे चोरभयं होति, पारुपित्वा गन्तब्बं. सचे आसनसाला सम्बाधा होति जनाकिण्णा, न सक्का एकमन्ते चीवरं अपनेत्वा विनयकम्मं कातुं, एकं भिक्खुं आदाय बहिगामं गन्त्वा विनयकम्मं कत्वा चीवरानि परिभुञ्जितब्बानि.

सचे भिक्खू दहरानं हत्थे पत्तचीवरं दत्वा मग्गं गच्छन्ता पच्छिमे यामे सयितुकामा होन्ति, अत्तनो अत्तनो चीवरं हत्थपासे कत्वाव सयितब्बं. सचे गच्छन्तानंयेव असम्पत्तेसु दहरेसु अरुणं उग्गच्छति, चीवरं निस्सग्गियं होति, निस्सयो पन न पटिप्पस्सम्भति, दहरानम्पि पुरतो गच्छन्तानं थेरेसु असम्पत्तेसु एसेव नयो. मग्गं विरज्झित्वा अरञ्ञे अञ्ञमञ्ञं अपस्सन्तेसुपि एसेव नयो. सचे पन दहरा ‘‘मयं, भन्ते, मुहुत्तं सयित्वा असुकस्मिं नाम ओकासे तुम्हे सम्पापुणिस्सामा’’ति वत्वा याव अरुणुग्गमना सयन्ति, चीवरञ्च निस्सग्गियं होति, निस्सयो च पटिप्पस्सम्भति, दहरे उय्योजेत्वा थेरेसु सयन्तेसुपि एसेव नयो. द्वेधापथं दिस्वा थेरा ‘‘अयं मग्गो’’ दहरा ‘‘अयं मग्गो’’ति वत्वा अञ्ञमञ्ञस्स वचनं अग्गहेत्वा गता, सह अरुणुग्गमना चीवरानि च निस्सग्गियानि होन्ति, निस्सयो च पटिप्पस्सम्भति. सचे दहरा मग्गतो ओक्कम्म ‘‘अन्तोअरुणेयेव निवत्तिस्सामा’’ति भेसज्जत्थाय गामं पविसित्वा आगच्छन्ति. असम्पत्तानंयेव च तेसं अरुणो उग्गच्छति, चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन न पटिप्पस्सम्भति. सचे पन धेनुभयेन वा सुनखभयेन वा ‘‘मुहुत्तं ठत्वा गमिस्सामा’’ति ठत्वा वा निसीदित्वा वा गच्छन्ति, अन्तरा अरुणे उग्गते चीवरानि निस्सग्गियानि होन्ति, निस्सयो च पटिप्पस्सम्भति. सचे ‘‘अन्तोअरुणेयेव आगमिस्सामा’’ति अन्तोसीमायं गामं पविट्ठानं अन्तरा अरुणो उग्गच्छति, नेव चीवरानि निस्सग्गियानि होन्ति, न निस्सयो पटिप्पस्सम्भति. सचे पन ‘‘विभायतु तावा’’ति निसीदन्ति, अरुणे उग्गतेपि न चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन पटिप्पस्सम्भति. येपि ‘‘अन्तोअरुणेयेव आगमिस्सामा’’ति सामन्तविहारं धम्मसवनत्थाय सउस्साहा गच्छन्ति, अन्तरामग्गेयेव च नेसं अरुणो उग्गच्छति, चीवरानि निस्सग्गियानि होन्ति, निस्सयो पन न पटिप्पस्सम्भति. सचे धम्मगारवेन ‘‘याव परियोसानं सुत्वाव गमिस्सामा’’ति निसीदन्ति, सह अरुणस्सुग्गमना चीवरानिपि निस्सग्गियानि होन्ति, निस्सयोपि पटिप्पस्सम्भति. थेरेन दहरं चीवरधोवनत्थाय गामकं पेसेन्तेन अत्तनो चीवरं पच्चुद्धरित्वाव दातब्बं. दहरस्सापि चीवरं पच्चुद्धरापेत्वा ठपेतब्बं. सचे अस्सतिया गच्छति, अत्तनो चीवरं पच्चुद्धरित्वा दहरस्स चीवरं विस्सासेन गहेत्वा ठपेतब्बं. सचे थेरो नस्सरति, दहरो एव सरति, दहरेन अत्तनो चीवरं पच्चुद्धरित्वा थेरस्स चीवरं विस्सासेन गहेत्वा गन्त्वा वत्तब्बो ‘‘भन्ते, तुम्हाकं चीवरं अधिट्ठहित्वा परिभुञ्जथा’’ति अत्तनोपि चीवरं अधिट्ठातब्बं. एवं एकस्स सतियापि आपत्तिमोक्खो होतीति. सेसं उत्तानत्थमेव.

समुट्ठानादीसु पठमकथिनसिक्खापदे अनधिट्ठानं अविकप्पनञ्च अकिरियं, इध अपच्चुद्धरणं अयमेव विसेसो. सेसं सब्बत्थ वुत्तनयमेवाति.

उदोसितसिक्खापदवण्णना निट्ठिता.

३. ततियकथिनसिक्खापदवण्णना

४९७. तेन समयेनाति ततियकथिनसिक्खापदं. तत्थ उस्सापेत्वा पुनप्पुनं विमज्जतीति ‘‘वलीसु नट्ठासु इदं महन्तं भविस्सती’’ति मञ्ञमानो उदकेन सिञ्चित्वा पादेहि अक्कमित्वा हत्थेहि उस्सापेत्वा उक्खिपित्वा पिट्ठियं घंसति, तं आतपे सुक्खं पठमप्पमाणमेव होति. सो पुनपि तथा करोति, तेन वुत्तं – ‘‘उस्सापेत्वा पुनप्पुनं विमज्जती’’ति. तं एवं किलमन्तं भगवा गन्धकुटियं निसिन्नोव दिस्वा निक्खमित्वा सेनासनचारिकं आहिण्डन्तो विय तत्थ अगमासि. तेन वुत्तं – ‘‘अद्दस खो भगवा’’तिआदि.

४९९-५००. एकादसमासेति एकं पच्छिमकत्तिकमासं ठपेत्वा सेसे एकादसमासे. सत्तमासेति कत्तिकमासं हेमन्तिके च चत्तारोति पञ्चमासे ठपेत्वा सेसे सत्तमासे. कालेपि आदिस्स दिन्नन्ति सङ्घस्स वा ‘‘इदं अकालचीवर’’न्ति उद्दिसित्वा दिन्नं, एकपुग्गलस्स वा ‘‘इदं तुय्हं दम्मी’’ति दिन्नं.

सङ्घतो वाति अत्तनो पत्तभागवसेन सङ्घतो वा उप्पज्जेय्य. गणतो वाति इदं सुत्तन्तिकगणस्स देम, इदं आभिधम्मिकगणस्साति एवं गणस्स देन्ति. ततो अत्तनो पत्तभागवसेन गणतो वा उप्पज्जेय्य.

नो चस्स पारिपूरीति नो चे पारिपूरी भवेय्य, यत्तकेन कयिरमानं अधिट्ठानचीवरं पहोति, तञ्चे चीवरं तत्तकं न भवेय्य, ऊनकं भवेय्याति अत्थो.

पच्चासा होति सङ्घतो वातिआदीसु असुकदिवसं नाम सङ्घो चीवरानि लभिस्सति, गणो लभिस्सति, ततो मे चीवरं उप्पज्जिस्सतीति एवं सङ्घतो वा गणतो वा पच्चासा होति. ञातकेहि मे चीवरत्थाय पेसितं, मित्तेहि पेसितं, ते आगता चीवरे दस्सन्तीति एवं ञातितो वा मित्ततो वा पच्चासा होति. पंसुकूलं वाति एत्थ पन पंसुकूलं वा लच्छामीति एवं पच्चासा होतीति योजेतब्बं. अत्तनो वा धनेनाति अत्तनो कप्पाससुत्तादिना धनेन, असुकदिवसं नाम लच्छामीति एवं वा पच्चासा होतीति अत्थो.

ततो चे उत्तरि निक्खिपेय्य सतियापि पच्चासायाति मासपरमतो चे उत्तरि निक्खिपेय्य, निस्सग्गियं पाचित्तियन्ति अत्थो. एवं पन अवत्वा यस्मा अन्तरा उप्पज्जमाने पच्चासाचीवरे मूलचीवरस्स उप्पन्नदिवसतो याव वीसतिमो दिवसो ताव उप्पन्नं पच्चासाचीवरं मूलचीवरं अत्तनो गतिकं करोति, ततो उद्धं मूलचीवरं पच्चासाचीवरं अत्तनो गतिकं करोति. तस्मा तं विसेसं दस्सेतुं ‘‘तदहुप्पन्ने मूलचीवरे’’तिआदिना नयेन पदभाजनं वुत्तं, तं उत्तानत्थमेव.

विसभागे उप्पन्ने मूलचीवरेति यदि मूलचीवरं सण्हं, पच्चासाचीवरं थूलं, न सक्का योजेतुं. रत्तियो च सेसा होन्ति, न ताव मासो पूरति, न अकामा निग्गहेन चीवरं कारेतब्बं. अञ्ञं पच्चासाचीवरं लभित्वायेव कालब्भन्तरे कारेतब्बं. पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बं. अथ मूलचीवरं थूलं होति, पच्चासाचीवरं सण्हं, मूलचीवरं परिक्खारचोळं अधिट्ठहित्वा पच्चासाचीवरमेव मूलचीवरं कत्वा ठपेतब्बं. तं पुन मासपरिहारं लभति, एतेनुपायेन याव इच्छति ताव अञ्ञमञ्ञं मूलचीवरं कत्वा ठपेतुं वट्टतीति. सेसं उत्तानमेव.

समुट्ठानादीनि पठमकथिनसदिसानेवाति.

ततियकथिनसिक्खापदवण्णना निट्ठिता.

४. पुराणचीवरसिक्खापदवण्णना

५०३-५. तेन समयेनाति पुराणचीवरसिक्खापदं. तत्थ याव सत्तमा पितामहयुगाति पितुपिता पितामहो, पितामहस्स युगं पितामहयुगं. युगन्ति आयुप्पमाणं वुच्चति. अभिलाप मत्तमेव चेतं. अत्थतो पन पितामहोयेव पितामहयुगं. ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता. एवं याव सत्तमो पुरिसो ताव या असम्बद्धा सा याव सत्तमा पितामहयुगा असम्बद्धाति वुच्चति. देसनामुखमेव चेतं. ‘‘मातितो वा पितितो वा’’तिवचनतो पन पितामहयुगम्पि पितामहियुगम्पि मातामहयुगम्पि मातामहियुगम्पि तेसं भातुभगिनीभागिनेय्यपुत्तपपुत्तादयोपि सब्बे इध सङ्गहिता एवाति वेदितब्बा.

तत्रायं वित्थारनयो – पिता पितुपिता तस्स पिता तस्सापि पिताति एवं याव सत्तमा युगा, पिता पितुमाता तस्सा पिता च माता च भाता च भगिनी च पुत्ता च धीतरो चाति एवम्पि उद्धञ्च अधो च याव सत्तमा युगा, पिता पितुभाता पितुभगिनी पितुपुत्ता पितुधीतरो तेसम्पि पुत्तधीतुपरम्पराति एवम्पि याव सत्तमा युगा, माता मातुमाता तस्सा माता तस्सापि माताति एवम्पि याव सत्तमा युगा, माता मातुपिता तस्स माता च पिता च भाता च भगिनी च पुत्ता च धीतरो चाति, एवम्पि उद्धञ्च अधो च याव सत्तमा युगा, माता मातुभाता मातुभगिनी मातुपुत्ता मातुधीतरो तेसम्पि पुत्तधीतुपरम्पराति एवम्पि याव सत्तमा युगा, नेव मातुसम्बन्धेन न पितुसम्बन्धेन सम्बद्धा, अयं अञ्ञातिका नाम.

उभतो सङ्घेति भिक्खुनिसङ्घे ञत्तिचतुत्थेन भिक्खुसङ्घे ञत्तिचतुत्थेनाति अट्ठवाचिकविनयकम्मेन उपसम्पन्ना.

सकिं निवत्थम्पि सकिं पारुतम्पीति रजित्वा कप्पं कत्वा एकवारम्पि निवत्थं वा पारुतं वा. अन्तमसो परिभोगसीसेन अंसे वा मत्थके वा कत्वा मग्गं गतो होति, उस्सीसकं वा कत्वा निपन्नो होति, एतम्पि पुराणचीवरमेव. सचे पन पच्चत्थरणस्स हेट्ठा कत्वा निपज्जति, हत्थेहि वा उक्खिपित्वा आकासे वितानं कत्वा सीसेन अफुसन्तो गच्छति, अयं परिभोगो नाम न होतीति कुरुन्दियं वुत्तं.

धोतं निस्सग्गियन्ति एत्थ एवं आणत्ता भिक्खुनी धोवनत्थाय उद्धनं सज्जेति, दारूनि संहरति, अग्गिं करोति, उदकं आहरति याव नं धोवित्वा उक्खिपति, ताव भिक्खुनिया पयोगे पयोगे भिक्खुस्स दुक्कटं. धोवित्वा उक्खित्तमत्ते निस्सग्गियं होति. सचे दुद्धोतन्ति मञ्ञमाना पुन सिञ्चति वा धोवति वा याव निट्ठानं न गच्छति ताव पयोगे पयोगे दुक्कटं. एस नयो रजनाकोटनेसु. रजनदोणियञ्हि रजनं आकिरित्वा याव सकिं चीवरं रजति, ततो पुब्बे यंकिञ्चि रजनत्थाय करोति, पच्छा वा पटिरजति, सब्बत्थ पयोगे पयोगे भिक्खुस्स दुक्कटं. एवं आकोटनेपि पयोगो वेदितब्बो.

५०६. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेतीति नो चेपि ‘‘इमं धोवा’’ति वदति, अथ खो धोवनत्थाय कायविकारं कत्वा हत्थेन वा हत्थे देति, पादमूले वा ठपेति, उपरि वा खिपति, सिक्खमानासामणेरीसामणेरउपासकतित्थियादीनं वा हत्थे पेसेति, नदीतित्थे धोवन्तिया उपचारे वा खिपति, अन्तोद्वादसहत्थे ओकासे ठत्वा, धोवापितंयेव होति. सचे पन उपचारं मुञ्चित्वा ओरतो ठपेति सा चे धोवित्वा आनेति, अनापत्ति. सिक्खमानाय वा सामणेरिया वा उपासिकाय वा हत्थे धोवनत्थाय देति, सा चे उपसम्पज्जित्वा धोवति, आपत्तियेव. उपासकस्स हत्थे देति, सो चे लिङ्गे परिवत्ते भिक्खुनीसु पब्बजित्वा उपसम्पज्जित्वा धोवति, आपत्तियेव. सामणेरस्स वा भिक्खुस्स वा हत्थे दिन्नेपि लिङ्गपरिवत्तने एसेव नयो.

धोवापेति रजापेतीतिआदीसु एकेन वत्थुना निस्सग्गियं, दुतियेन दुक्कटं. तीणिपि कारापेन्तस्स एकेन निस्सग्गियं, सेसेहि द्वे दुक्कटानि. यस्मा पनेतानि धोवनादीनि पटिपाटिया वा उप्पटिपाटिया वा कारेन्तस्स मोक्खो नत्थि, तस्मा एत्थ तीणि चतुक्कानि वुत्तानि. सचेपि हि ‘‘इमं चीवरं रजित्वा धोवित्वा आनेही’’ति वुत्ते सा भिक्खुनी पठमं धोवित्वा पच्छा रजति, निस्सग्गियेन दुक्कटमेव. एवं सब्बेसु विपरीतवचनेसु नयो नेतब्बो. सचे पन ‘‘धोवित्वा आनेही’’ति वुत्ता धोवति चेव रजति च, धोवापनपच्चया एव आपत्ति, रजने अनापत्ति. एवं सब्बत्थ वुत्ताधिककरणे ‘‘अवुत्ता धोवती’’ति इमिना लक्खणेन अनापत्ति वेदितब्बा. ‘‘इमस्मिं चीवरे यं कातब्बं, सब्बं तं तुय्हं भारो’’ति वदन्तो पन एकवाचाय सम्बहुला आपत्तियो आपज्जतीति.

अञ्ञातिकाय वेमतिको अञ्ञातिकाय ञातिकसञ्ञीति इमानिपि पदानि वुत्तानंयेव तिण्णं चतुक्कानं वसेन वित्थारतो वेदितब्बानि.

एकतो उपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाय धोवापेन्तस्स दुक्कटं. भिक्खूनं सन्तिके उपसम्पन्नाय पन यथावत्थुकमेव, भिक्खूनं सन्तिके उपसम्पन्ना नाम पञ्चसता साकियानियो.

५०७. अवुत्ता धोवतीति उद्देसाय वा ओवादाय वा आगता किलिन्नं चीवरं दिस्वा ठपितट्ठानतो गहेत्वा वा ‘‘देथ, अय्य, धोविस्सामी’’ति आहरापेत्वा वा धोवति चेव रजति च आकोटेति च, अयं अवुत्ता धोवति नाम. यापि ‘‘इमं चीवरं धोवा’’ति दहरं वा सामणेरं वा आणापेन्तस्स भिक्खुनो सुत्वा ‘‘आहरथय्य अहं धोविस्सामी’’ति धोवति, तावकालिकं वा गहेत्वा धोवित्वा रजित्वा देति, अयम्पि अवुत्ता धोवति नाम.

अञ्ञं परिक्खारन्ति उपाहनत्थविकपत्तत्थविकअंसबद्धककायबन्धनमञ्चपीठभिसितट्टिकादिं यंकिञ्चि धोवापेति, अनापत्ति. सेसमेत्थ उत्तानत्थमेव.

समुट्ठानादीसु पन इदं सिक्खापदं छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पुराणचीवरसिक्खापदवण्णना निट्ठिता.

५. चीवरपटिग्गहणसिक्खापदवण्णना

५०८. तेन समयेनाति चीवरपटिग्गहणसिक्खापदं. तत्थ पिण्डपातपटिक्कन्ताति पिण्डपाततो पटिक्कन्ता. येन अन्धवनं तेनुपसङ्कमीति अपञ्ञत्ते सिक्खापदे येन अन्धवनं तेनुपसङ्कमि. कतकम्माति कतचोरिककम्मा, सन्धिच्छेदनादीहि परभण्डं हरिताति वुत्तं होति. चोरगामणिकोति चोरजेट्ठको. सो किर पुब्बे थेरिं जानाति, तस्मा चोरानं पुरतो गच्छन्तो दिस्वा ‘‘इतो मा गच्छथ, सब्बे इतो एथा’’ति ते गहेत्वा अञ्ञेन मग्गेन अगमासि. समाधिम्हा वुट्ठहित्वाति थेरी किर परिच्छिन्नवेलायंयेव समाधिम्हा वुट्ठहि. सोपि तस्मिंयेव खणे एवं अवच, तस्मा सा अस्सोसि, सुत्वा च ‘‘नत्थि दानि अञ्ञो एत्थ समणो वा ब्राह्मणो वा अञ्ञत्र मया’’ति तं मंसं अग्गहेसि. तेन वुत्तं – ‘‘अथ खो उप्पलवण्णा भिक्खुनी’’तिआदि.

ओहिय्यकोति अवहीयको अवसेसो, विहारवारं पत्वा एकोव विहारे ठितोति अत्थो. सचे मे त्वं अन्तरवासकं ददेय्यासीति कस्मा आह? सण्हं घनमट्ठं अन्तरवासकं दिस्वा लोभेन, अपिच अप्पको तस्सा अन्तरवासके लोभो, थेरिया पन सिखाप्पत्ता कोट्ठाससम्पत्ति तेनस्सा सरीरपारिपूरिं पस्सिस्सामीति विसमलोभं उप्पादेत्वा एवमाह. अन्तिमन्ति पञ्चन्नं चीवरानं सब्बपरियन्तं हुत्वा अन्तिमं, अन्तिमन्ति पच्छिमं. अञ्ञं लेसेनापि विकप्पेत्वा वा पच्चुद्धरित्वा वा ठपितं चीवरं नत्थीति एवं यथाअनुञ्ञातानं पञ्चन्नं चीवरानं धारणवसेनेव आह, न लोभेन, न हि खीणासवानं लोभो अत्थि. निप्पीळियमानाति उपमं दस्सेत्वा गाळ्हं पीळयमाना.

अन्तरवासकं दत्वा उपस्सयं अगमासीति सङ्कच्चिकं निवासेत्वा यथा तस्स मनोरथो न पूरति, एवं हत्थतलेयेव दस्सेत्वा अगमासि.

५१०. कस्मा पारिवत्तकचीवरं अप्पटिगण्हन्ते उज्झायिंसु? ‘‘सचे एत्तकोपि अम्हेसु अय्यानं विस्सासो नत्थि, कथं मयं यापेस्सामा’’ति विहत्थताय समभितुन्नत्ता.

अनुजानामि भिक्खवे इमेसं पञ्चन्नन्ति इमेसं पञ्चन्नं सहधम्मिकानं समसद्धानं समसीलानं समदिट्ठीनं पारिवत्तकं गहेतुं अनुजानामीति अत्थो.

५१२. पयोगे दुक्कटन्ति गहणत्थाय हत्थप्पसारणादीसु दुक्कटं. पटिलाभेनाति पटिग्गहणेन. तत्थ च हत्थेन वा हत्थे देतु, पादमूले वा ठपेतु, उपरि वा खिपतु, सो चे सादियति, गहितमेव होति. सचे पन सिक्खमानासामणेरसामणेरीउपासकउपासिकादीनं हत्थे पेसितं पटिग्गण्हाति, अनापत्ति. धम्मकथं कथेन्तस्स चतस्सोपि परिसा चीवरानि च नानाविरागवत्थानि च आनेत्वा पादमूले ठपेन्ति, उपचारे वा ठत्वा उपचारं वा मुञ्चित्वा खिपन्ति, यं तत्थ भिक्खुनीनं सन्तकं, तं अञ्ञत्र पारिवत्तका गण्हन्तस्स आपत्तियेव. अथ पन रत्तिभागे खित्तानि होन्ति, ‘‘इदं भिक्खुनिया, इदं अञ्ञेस’’न्ति ञातुं न सक्का, पारिवत्तककिच्चं नत्थीति महापच्चरियं कुरुन्दियञ्च वुत्तं, तं अचित्तकभावेन न समेति. सचे भिक्खुनी वस्सावासिकं देति, पारिवत्तकमेव कातब्बं. सचे पन सङ्कारकूटादीसु ठपेति, ‘‘पंसुकूलं गण्हिस्सन्ती’’ति पंसुकूलं अधिट्ठहित्वा गहेतुं वट्टति.

५१३. अञ्ञातिकाय अञ्ञातिकसञ्ञीति तिकपाचित्तियं. एकतो उपसम्पन्नायाति भिक्खुनीनं सन्तिके उपसम्पन्नाय हत्थतो गण्हन्तस्स दुक्कटं, भिक्खूनं सन्तिके उपसम्पन्नाय पन पाचित्तियमेव.

५१४. परित्तेन वा विपुलन्ति अप्पग्घचीवरेन वा उपाहनत्थविकपत्तत्थविकअंसबद्धककायबन्धनादिना वा महग्घं चेतापेत्वा सचेपि चीवरं पटिग्गण्हाति, अनापत्ति. महापच्चरियं पन ‘‘अन्तमसो हरीतकीखण्डेनापी’’ति वुत्तं. विपुलेन वा परित्तन्ति इदं वुत्तविपल्लासेन वेदितब्बं. अञ्ञं परिक्खारन्ति पत्तत्थविकादिं यं किञ्चि विकप्पनुपगपच्छिमचीवरप्पमाणं पन पटपरिस्सावनम्पि न वट्टति. यं नेव अधिट्ठानुपगं न विकप्पनुपगं तं सब्बं वट्टति. सचेपि मञ्चप्पमाणा भिसिच्छवि होति, वट्टतियेव; को पन वादो पत्तत्थविकादीसु. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदं छसमुट्ठानं, किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मंवचीकम्मं, तिचित्तं, तिवेदनन्ति.

चीवरपटिग्गहणसिक्खापदवण्णना निट्ठिता.

६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना

५१५. तेन समयेनाति अञ्ञातकविञ्ञत्तिसिक्खापदं. तत्थ उपनन्दो सक्यपुत्तोति असीतिसहस्समत्तानं सक्यकुला पब्बजितानं भिक्खूनं पतिकिट्ठो लोलजातिको. पट्टोति छेको समत्थो पटिबलो सरसम्पन्नो कण्ठमाधुरियेन समन्नागतो. किस्मिं वियाति किंसु विय किलेसो विय, हिरोत्तप्पवसेन कम्पनं विय सङ्कम्पनं विय होतीति अत्थो.

अद्धानमग्गन्ति अद्धानसङ्खातं दीघमग्गं, न नगरवीथिमग्गन्ति अत्थो. ते भिक्खू अच्छिन्दिंसूति मुसिंसु, पत्तचीवरानि नेसं हरिंसूति अत्थो. अनुयुञ्जाहीति भिक्खुभावजाननत्थाय पुच्छ. अनुयुञ्जियमानाति पब्बज्जाउपसम्पदापत्तचीवराधिट्ठानादीनि पुच्छियमाना. एतमत्थं आरोचेसुन्ति भिक्खुभावं जानापेत्वा यो ‘‘साकेता सावत्थिं अद्धानमग्गप्पटिपन्ना’’तिआदिना नयेन वुत्तो, एतमत्थं आरोचेसुं.

५१७. अञ्ञातकं गहपतिं वातिआदीसु यं परतो ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा’’ति वुत्तं, तं आदिं कत्वा एवं अनुपुब्बकथा वेदितब्बा. सचे चोरे पस्सित्वा दहरा पत्तचीवरानि गहेत्वा पलाता, चोरा थेरानं निवासनपारुपनमत्तंयेव हरित्वा गच्छन्ति, थेरेहि नेव ताव चीवरं विञ्ञापेतब्बं, न साखापलासं भञ्जितब्बं. अथ दहरा सब्बं भण्डकं छड्डेत्वा पलाता, चोरा थेरानं निवासनपारुपनं तञ्च भण्डकं गहेत्वा गच्छन्ति, दहरेहि आगन्त्वा अत्तनो निवासनपारुपनानि न ताव थेरानं दातब्बानि, न हि अनच्छिन्नचीवरा अत्तनो अत्थाय साखापलासं भञ्जितुं लभन्ति, अच्छिन्नचीवरानं पन अत्थाय लभन्ति, अच्छिन्नचीवराव अत्तनोपि परेसम्पि अत्थाय लभन्ति. तस्मा थेरेहि वा साखापलासं भञ्जित्वा वाकादीहि गन्थेत्वा दहरानं दातब्बं, दहरेहि वा थेरानं अत्थाय भञ्जित्वा गन्थेत्वा तेसं हत्थे दत्वा वा अदत्वा वा अत्तना निवासेत्वा अत्तनो निवासनपारुपनानि थेरानं दातब्बानि, नेव भूतगामपातब्यताय पाचित्तियं होति, न तेसं धारणे दुक्कटं.

सचे अन्तरामग्गे रजकत्थरणं वा होति, अञ्ञे वा तादिसे मनुस्से पस्सन्ति, चीवरं विञ्ञापेतब्बं. यानि च नेसं ते वा विञ्ञत्तमनुस्सा अञ्ञे वा साखापलासनिवासने भिक्खू दिस्वा उस्साहजाता वत्थानि देन्ति, तानि सदसानि वा होन्तु अदसानि वा नीलादिनानावण्णानि वा कप्पियानिपि अकप्पियानिपि सब्बानि अच्छिन्नचीवरट्ठाने ठितत्ता तेसं निवासेतुञ्च पारुपितुञ्च वट्टन्ति. वुत्तम्पिहेतं परिवारे

‘‘अकप्पकतं नापि रजनाय रत्तं;

तेन निवत्थो येन कामं वजेय्य;

न चस्स होति आपत्ति;

सो च धम्मो सुगतेन देसितो;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);

अयञ्हि पञ्हो अच्छिन्नचीवरकं भिक्खुं सन्धाय वुत्तो. अथ पन तित्थियेहि सहगच्छन्ति, ते च नेसं कुसचीरवाकचीरफलकचीरानि देन्ति, तानिपि लद्धिं अग्गहेत्वा निवासेतुं वट्टन्ति, निवासेत्वापि लद्धि न गहेतब्बा.

इदानि ‘‘यं आवासं पठमं उपगच्छति, सचे तत्थ होति सङ्घस्स विहारचीवरं वा’’तिआदीसु विहारचीवरं नाम मनुस्सा आवासं कारेत्वा ‘‘चत्तारोपि पच्चया अम्हाकंयेव सन्तका परिभोगं गच्छन्तू’’ति तिचीवरं सज्जेत्वा अत्तना कारापिते आवासे ठपेन्ति, एतं विहारचीवरं नाम. उत्तरत्थरणन्ति मञ्चकस्स उपरि अत्थरणकं वुच्चति. भुमत्थरणन्ति परिकम्मकताय भूमिया रक्खणत्थं चिमिलिकाहि कतअत्थरणं तस्स उपरि तट्टिकं पत्थरित्वा चङ्कमन्ति. भिसिच्छवीति मञ्चभिसिया वा पीठभिसिया वा छवि, सचे पूरिता होति विधुनित्वापि गहेतुं वट्टति. एवमेतेसु विहारचीवरादीसु यं तत्थ आवासे होति, तं अनापुच्छापि गहेत्वा निवासेतुं वा पारुपितुं वा अच्छिन्नचीवरकानं भिक्खूनं लब्भतीति वेदितब्बं. तञ्च खो लभित्वा ओदहिस्सामि पुन ठपेस्सामीति अधिप्पायेन न मूलच्छेज्जाय. लभित्वा च पन ञातितो वा उपट्ठाकतो वा अञ्ञतो वा कुतोचि पाकतिकमेव कातब्बं. विदेसगतेन एकस्मिं सङ्घिके आवासे सङ्घिकपरिभोगेन परिभुञ्जनत्थाय ठपेतब्बं. सचस्स परिभोगेनेव तं जीरति वा नस्सति वा गीवा न होति. सचे पन एतेसं वुत्तप्पकारानं गिहिवत्थादीनं भिसिच्छविपरियन्तानं किञ्चि न लब्भति, तेन तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बन्ति.

५१९. येहि केहिचि वा अच्छिन्नन्ति एत्थ यम्पि अच्छिन्नचीवरा आचरियुपज्झाया अञ्ञे ‘‘आहरथ, आवुसो, चीवर’’न्ति याचित्वा वा विस्सासेन वा गण्हन्ति, तम्पि सङ्गहं गच्छतीति वत्तुं युज्जति.

परिभोगजिण्णं वाति एत्थ च अच्छिन्नचीवरानं आचरियुपज्झायादीनं अत्तना तिणपण्णेहि पटिच्छादेत्वा दिन्नचीवरम्पि सङ्गहं गच्छतीति वत्तुं युज्जति. एवञ्हि ते अच्छिन्नचीवरट्ठाने नट्ठचीवरट्ठाने च ठिता भविस्सन्ति, तेन नेसं विञ्ञत्तियं अकप्पियचीवरपरिभोगे च अनापत्ति अनुरूपा भविस्सति.

५२१. ञातकानं पवारितानन्ति एत्थ ‘‘एतेसं सन्तकं देथा’’ति विञ्ञापेन्तस्स याचन्तस्स अनापत्तीति एवमत्थो दट्ठब्बो. न हि ञातकपवारितानं आपत्ति वा अनापत्ति वा होति. अत्तनो धनेनाति एत्थापि अत्तनो कप्पियभण्डेन कप्पियवोहारेनेव चीवरं विञ्ञापेन्तस्स चेतापेन्तस्स परिवत्तापेन्तस्स अनापत्तीति एवमत्थो दट्ठब्बो. पवारितानन्ति एत्थ च सङ्घवसेन पवारितेसु पमाणमेव वट्टति. पुग्गलिकपवारणाय यं यं पवारेति, तं तंयेव विञ्ञापेतब्बं. यो चतूहि पच्चयेहि पवारेत्वा सयमेव सल्लक्खेत्वा कालानुकालं चीवरानि दिवसे दिवसे यागुभत्तादीनीति एवं येन येनत्थो तं तं देति, तस्स विञ्ञापनकिच्चं नत्थि. यो पन पवारेत्वा बालताय वा सतिसम्मोसेन वा न देति, सो विञ्ञापेतब्बो. यो ‘‘मय्हं गेहं पवारेमी’’ति वदति, तस्स गेहं गन्त्वा यथासुखं निसीदितब्बं निपज्जितब्बं, न किञ्चि गहेतब्बं. यो पन ‘‘यं मय्हं गेहे अत्थि, तं पवारेमी’’ति वदति. यं तत्थ कप्पियं, तं विञ्ञापेतब्बं, गेहे पन निसीदितुं वा निपज्जितुं वा न लब्भतीति कुरुन्दियं वुत्तं.

अञ्ञस्सत्थायाति एत्थ अत्तनो ञातकपवारिते न केवलं अत्तनो अत्थाय, अथ खो अञ्ञस्सत्थाय विञ्ञापेन्तस्स अनापत्तीति अयमेको अत्थो. अयं पन दुतियो अञ्ञस्साति ये अञ्ञस्स ञातकपवारिता, ते तस्सेव ‘‘अञ्ञस्सा’’ति लद्धवोहारस्स बुद्धरक्खितस्स वा धम्मरक्खितस्स वा अत्थाय विञ्ञापेन्तस्स अनापत्तीति. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदम्पि छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

७. ततुत्तरिसिक्खापदवण्णना

५२२-४. तेन समयेनाति ततुत्तरिसिक्खापदं. तत्थ अभिहट्ठुन्ति अभीति उपसग्गो, हरितुन्ति अत्थो, गण्हितुन्ति वुत्तं होति. पवारेय्याति इच्छापेय्य, इच्छं रुचिं उप्पादेय्य, वदेय्य निमन्तेय्याति अत्थो. अभिहट्ठुं पवारेन्तेन पन यथा वत्तब्बं, तं आकारं दस्सेतुं ‘‘यावतकं इच्छसि तावतकं गण्हाही’’ति एवमस्स पदभाजनं वुत्तं. अथ वा यथा ‘‘नेक्खम्मं दट्ठु खेमतो’’ति (सु. नि. ४२६, ११०४; चूळनि. जतुकण्णिमाणवपुच्छानिद्देस ६७) एत्थ दिस्वाति अत्थो, एवमिधापि ‘‘अभिअट्ठुं पवारेय्या’’ति अभिहरित्वा पवारेय्याति अत्थो. तत्थ कायाभिहारो वाचाभिहारोति दुविधो अभिहारो, कायेन वा हि वत्थानि अभिहरित्वा पादमूले ठपेत्वा ‘‘यत्तकं इच्छसि तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, वाचाय वा ‘‘अम्हाकं दुस्सकोट्ठागारं परिपुण्णं, यत्तकं इच्छसि तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, तदुभयम्पि एकज्झं कत्वा ‘‘अभिहट्ठुं पवारेय्या’’ति वुत्तं.

सन्तरुत्तरपरमन्ति सअन्तरं उत्तरं परमं अस्स चीवरस्साति सन्तरुत्तरपरमं, निवासनेन सद्धिं पारुपनं उक्कट्ठपरिच्छेदो अस्साति वुत्तं होति. ततो चीवरं सादितब्बन्ति ततो अभिहटचीवरतो एत्तकं चीवरं गहेतब्बं, न इतो परन्ति अत्थो. यस्मा पन अच्छिन्नसब्बचीवरेन तिचीवरिकेनेव भिक्खुना एवं पटिपज्जितब्बं, अञ्ञेन अञ्ञथापि, तस्मा तं विभागं दस्सेतुं ‘‘सचे तीणि नट्ठानि होन्ती’’तिआदिना नयेनस्स पदभाजनं वुत्तं.

तत्रायं विनिच्छयो – यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानि, एकं निवासेत्वा एकं पारुपित्वा अञ्ञं सभागट्ठानतो परियेसिस्सति. यस्स द्वे नट्ठानि, तेन एकं सादितब्बं. सचे पकतियाव सन्तरुत्तरेन चरति, द्वे सादितब्बानि. एवं एकं सादियन्तेनेव समो भविस्सति. यस्स तीसु एकं नट्ठं, न सादितब्बं. यस्स पन द्वीसु एकं नट्ठं, एकं सादितब्बं. यस्स एकंयेव होति, तञ्च नट्ठं, द्वे सादितब्बानि. भिक्खुनिया पन पञ्चसुपि नट्ठेसु द्वे सादितब्बानि. चतूसु नट्ठेसु एकं सादितब्बं, तीसु नट्ठेसु किञ्चि न सादितब्बं, को पन वादो द्वीसु वा एकस्मिं वा. येन केनचि हि सन्तरुत्तरपरमताय ठातब्बं, ततो उत्तरि न लब्भतीति इदमेत्थ लक्खणं.

५२६. सेसकं आहरिस्सामीति द्वे चीवरानि कत्वा सेसं पुन आहरिस्सामीति अत्थो. न अच्छिन्नकारणाति बाहुसच्चादिगुणवसेन देन्ति. ञातकानन्तिआदीसु ञातकानं देन्तानं सादियन्तस्स पवारितानं देन्तानं सादियन्तस्स अत्तनो धनेन सादियन्तस्स अनापत्तीति अत्थो. अट्ठकथासु पन ‘‘ञातकपवारितट्ठाने पकतिया बहुम्पि वट्टति, अच्छिन्नकारणा पमाणमेव वट्टती’’ति वुत्तं. तं पाळिया न समेति. यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘‘अञ्ञस्सत्थाया’’ति न वुत्तं. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदम्पि छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

ततुत्तरिसिक्खापदवण्णना निट्ठिता.

८. पठमउपक्खटसिक्खापदवण्णना

५२७. तेन समयेनाति उपक्खटसिक्खापदं. तत्थ अत्थावुसो मं सो उपट्ठाकोति आवुसो, यं त्वं भणसि, अत्थि एवरूपो सो मम उपट्ठाकोति अयमेत्थ अत्थो. अपि मेय्य एवं होतीति अपि मे अय्य एवं होति, अपि मय्या एवन्तिपि पाठो.

५२८-९. भिक्खुं पनेव उद्दिस्साति एत्थ उद्दिस्साति अपदिस्स आरब्भ. यस्मा पन यं उद्दिस्स उपक्खटं होति, तं तस्सत्थाय उपक्खटं नाम होति. तस्मास्स पदभाजने ‘‘भिक्खुस्सत्थाया’’ति वुत्तं.

भिक्खुं आरम्मणं करित्वाति भिक्खुं पच्चयं कत्वा, यञ्हि भिक्खुं उद्दिस्स उपक्खटं, तं नियमेनेव भिक्खुं पच्चयं कत्वा उपक्खटं होति, तेन वुत्तं – ‘‘भिक्खुं आरम्मणं करित्वा’’ति. पच्चयोपि हि ‘‘लभति मारो आरम्मण’’न्तिआदीसु (सं. नि. ४.२४३) आरम्मणन्ति आगतो. इदानि ‘‘उद्दिस्सा’’ति एत्थ यो कत्ता, तस्स आकारदस्सनत्थं ‘‘भिक्खुं अच्छादेतुकामो’’ति वुत्तं. भिक्खुं अच्छादेतुकामेन हि तेन तं उद्दिस्स उपक्खटं, न अञ्ञेन कारणेन. इति सो अच्छादेतुकामो होति. तेन वुत्तं – ‘‘भिक्खुं अच्छादेतुकामो’’ति.

अञ्ञातकस्स गहपतिस्स वाति अञ्ञातकेन गहपतिना वाति अत्थो. करणत्थे हि इदं सामिवचनं. पदभाजने पन ब्यञ्जनं अविचारेत्वा अत्थमत्तमेव दस्सेतुं ‘‘अञ्ञातको नाम…पे… गहपति नामा’’तिआदि वुत्तं.

चीवरचेतापन्नन्ति चीवरमूलं, तं पन यस्मा हिरञ्ञादीसु अञ्ञतरं होति, तस्मा पदभाजने ‘‘हिरञ्ञं वा’’तिआदि वुत्तं. उपक्खटं होतीति सज्जितं होति, संहरित्वा ठपितं, यस्मा पन ‘‘हिरञ्ञं वा’’तिआदिना वचनेनस्स उपक्खटभावो दस्सितो होति, तस्मा ‘‘उपक्खटं नामा’’ति पदं उद्धरित्वा विसुं पदभाजनं न वुत्तं. इमिनाति उपक्खटं सन्धायाह, तेनेवस्स पदभाजने ‘‘पच्चुपट्ठितेना’’ति वुत्तं. यञ्हि उपक्खटं संहरित्वा ठपितं, तं पच्चुपट्ठितं होतीति. अच्छादेस्सामीति वोहारवचनमेतं ‘‘इत्थन्नामस्स भिक्खुनो दस्सामी’’ति अयं पनेत्थ अत्थो. तेनेवस्स पदभाजनेपि ‘‘दस्सामी’’ति वुत्तं.

तत्र चे सो भिक्खूति यत्र सो गहपति वा गहपतानी वा तत्र सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य चेति अयमेत्थ पदसम्बन्धो. तत्थ उपसङ्कमित्वाति इमस्स गन्त्वाति इमिनाव अत्थे सिद्धे पचुरवोहारवसेन ‘‘घर’’न्ति वुत्तं. यत्र पन सो दायको तत्र गन्त्वाति अयमेवेत्थ अत्थो, तस्मा पुनपि वुत्तं ‘‘यत्थ कत्थचि उपसङ्कमित्वा’’ति. विकप्पं आपज्जेय्याति विसिट्ठकप्पं अधिकविधानं आपज्जेय्य, पदभाजने पन येनाकारेन विकप्पं आपन्नो होति तमेव दस्सेतुं ‘‘आयतं वा’’तिआदि वुत्तं. साधूति आयाचने निपातो. वताति परिवितक्के. न्ति अत्तानं निद्दिसति. आयस्माति परं आलपति आमन्तेति. यस्मा पनिदं सब्बं ब्यञ्जनमत्तमेव, उत्तानत्थमेव, तस्मास्स पदभाजने अत्थो न वुत्तो. कल्याणकम्यतं उपादायाति सुन्दरकामतं विसिट्ठकामतं चित्तेन गहेत्वा, तस्स ‘‘आपज्जेय्य चे’’ति इमिना सम्बन्धो. यस्मा पन यो कल्याणकम्यतं उपादाय आपज्जति, सो साधत्थिको महग्घत्थिको होति, तस्मास्स पदभाजने ब्यञ्जनं पहाय अधिप्पेतत्थमेव दस्सेतुं तदेव वचनं वुत्तं. यस्मा पन न इमस्स आपज्जनमत्तेनेव आपत्ति सीसं एति, तस्मा ‘‘तस्स वचनेना’’तिआदि वुत्तं.

५३१. अनापत्ति ञातकानन्तिआदीसु ञातकानं चीवरे विकप्पं आपज्जन्तस्स अनापत्तीति एवमत्थो दट्ठब्बो. महग्घं चेतापेतुकामस्स अप्पग्घं चेतापेतीति गहपतिस्स वीसतिअग्घनकं चीवरं चेतापेतुकामस्स ‘‘अलं मय्हं एतेन, दसग्घनकं वा अट्ठग्घनकं वा देही’’ति वदति अनापत्ति. अप्पग्घन्ति इदञ्च अतिरेकनिवारणत्थमेव वुत्तं, समकेपि पन अनापत्ति, तञ्च खो अग्घवसेनेव न पमाणवसेन, अग्घवड्ढनकञ्हि इदं सिक्खापदं. तस्मा यो वीसतिअग्घनकं अन्तरवासकं चेतापेतुकामो, ‘‘तं एत्तकमेव मे अग्घनकं चीवरं देही’’ति वत्तुम्पि वट्टति. सेसं उत्तानत्थमेव.

समुट्ठानादीनिपि ततुत्तरिसिक्खापदसदिसानेवाति.

पठमउपक्खटसिक्खापदवण्णना निट्ठिता.

९. दुतियउपक्खटसिक्खापदवण्णना

५३२. दुतियउपक्खटेपि इमिनाव नयेन अत्थो वेदितब्बो. तञ्हि इमस्स अनुपञ्ञत्तिसदिसं. केवलं पठमसिक्खापदे एकस्स पीळा कता, दुतिये द्विन्नं, अयमेवेत्थ विसेसो. सेसं सब्बं पठमसदिसमेव. यथा च द्विन्नं, एवं बहूनं पीळं कत्वा गण्हतोपि आपत्ति वेदितब्बाति.

दुतियउपक्खटसिक्खापदवण्णना निट्ठिता.

१०. राजसिक्खापदवण्णना

५३७. तेन समयेनाति राजसिक्खापदं. तत्थ उपासकं सञ्ञापेत्वाति जानापेत्वा, ‘‘इमिना मूलेन चीवरं किणित्वा थेरस्स देही’’ति एवं वत्वाति अधिप्पायो. पञ्ञासबन्धोति पञ्ञासकहापणदण्डोति वुत्तं होति. पञ्ञासं बद्धोतिपि पाठो, पञ्ञासं जितो पञ्ञासं दापेतब्बोति अधिप्पायो. अज्जण्हो, भन्ते, आगमेहीति भन्ते, अज्ज एकदिवसं अम्हाकं तिट्ठ, अधिवासेहीति अत्थो. परामसीति गण्हि. जीनोसीति जितोसि.

५३८-९. राजभोग्गोति राजतो भोग्गं भुञ्जितब्बं अस्सत्थीति राजभोग्गो, राजभोगोतिपि पाठो, राजतो भोगो अस्स अत्थीति अत्थो.

पहिणेय्याति पेसेय्य, उत्तानत्थत्ता पनस्स पदभाजनं न वुत्तं. यथा च एतस्स, एवं ‘‘चीवरं इत्थन्नामं भिक्खु’’न्तिआदीनम्पि पदानं उत्तानत्थत्तायेव पदभाजनं न वुत्तन्ति वेदितब्बं. आभतन्ति आनीतं. कालेन कप्पियन्ति युत्तपत्तकालेन, यदा नो अत्थो होति, तदा कप्पियं चीवरं गण्हामाति अत्थो.

वेय्यावच्चकरोति किच्चकरो, कप्पियकारकोति अत्थो. सञ्ञत्तो सो मयाति आणत्तो सो मया, यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो. अत्थो मे आवुसो चीवरेनाति चोदनालक्खणनिदस्सनमेतं, इदञ्हि वचनं वत्तब्बं, अस्स वा अत्थो याय कायचि भासाय; इदं चोदनालक्खणं. ‘‘देहि मे चीवर’’न्तिआदीनि पन नवत्तब्बाकारदस्सनत्थं वुत्तानि, एतानि हि वचनानि एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो.

दुतियम्पि वत्तब्बो ततियम्पि वत्तब्बोति ‘‘अत्थो मे आवुसो चीवरेना’’ति इदमेव यावततियं वत्तब्बोति. एवं ‘‘द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो’’ति एत्थ उद्दिट्ठचोदनापरिच्छेदं दस्सेत्वा इदानि ‘‘द्वत्तिक्खत्तुं चोदयमानो सारयमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसल’’न्ति इमेसं पदानं सङ्खेपतो अत्थं दस्सेन्तो ‘‘सचे अभिनिप्फादेति, इच्चेतं कुसल’’न्ति आह. एवं यावततियं चोदेन्तो तं चीवरं यदि निप्फादेति, सक्कोति अत्तनो पटिलाभवसेन निप्फादेतुं, इच्चेतं कुसलं साधु सुट्ठु सुन्दरं.

चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बन्ति ठानलक्खणनिदस्सनमेतं. छक्खत्तुपरमन्ति च भावनपुंसकवचनमेतं, छक्खत्तुपरमञ्हि एतेन चीवरं उद्दिस्स तुण्हीभूतेन ठातब्बं, न अञ्ञं किञ्चि कातब्बं, इदं ठानलक्खणं. तत्थ यो सब्बट्ठानानं साधारणो तुण्हीभावो, तं ताव दस्सेतुं पदभाजने ‘‘तत्थ गन्त्वा तुण्हीभूतेना’’तिआदि वुत्तं. तत्थ न आसने निसीदितब्बन्ति ‘‘इध, भन्ते, निसीदथा’’ति वुत्तेनापि न निसीदितब्बं. न आमिसं पटिग्गहेतब्बन्ति यागुखज्जकादिभेदं किञ्चि आमिसं ‘‘गण्हथ, भन्ते’’ति याचियमानेनापि न गण्हितब्बं. न धम्मो भासितब्बोति मङ्गलं वा अनुमोदनं वा भासथाति याचियमानेनापि किञ्चि न भासितब्बं, केवलं ‘‘किं कारणा आगतोसी’’ति पुच्छियमानेन ‘‘जानासि, आवुसो’’ति वत्तब्बो. पुच्छियमानोति इदञ्हि करणत्थे पच्चत्तवचनं. अथ वा पुच्छं कुरुमानो पुच्छियमानोति एवम्पेत्थ अत्थो दट्ठब्बो. यो हि पुच्छं करोति, सो एत्तकं वत्तब्बोति ठानं भञ्जतीति आगतकारणं भञ्जति.

इदानि या तिस्सो चोदना, छ च ठानानि वुत्तानि. तत्थ वुड्ढिञ्च हानिञ्च दस्सेन्तो ‘‘चतुक्खत्तुं चोदेत्वा’’तिआदिमाह. यस्मा च एत्थ एकचोदनावुड्ढिया द्विन्नं ठानानं हानि वुत्ता, तस्मा ‘‘एका चोदना दिगुणं ठान’’न्ति लक्खणं दस्सितं होति. इति इमिना लक्खणेन तिक्खत्तुं चोदेत्वा छक्खत्तुं ठातब्बं, द्विक्खत्तुं चोदेत्वा अट्ठक्खत्तुं ठातब्बं, सकिं चोदेत्वा दसक्खत्तुं ठातब्बन्ति. यथा च ‘‘छक्खत्तुं चोदेत्वा न ठातब्ब’’न्ति वुत्तं, एवं ‘‘द्वादसक्खत्तुं ठत्वा न चोदेतब्ब’’न्तिपि वुत्तमेव होति. तस्मा सचे चोदेतियेव न तिट्ठति, छ चोदना लब्भन्ति. सचे तिट्ठतियेव न चोदेति, द्वादस ठानानि लब्भन्ति. सचे चोदेतिपि तिट्ठतिपि, एकाय चोदनाय द्वे ठानानि हापेतब्बानि. तत्थ यो एकदिवसमेव पुनप्पुनं गन्त्वा छक्खत्तुं चोदेति, सकिंयेव वा गन्त्वा ‘‘अत्थो मे, आवुसो, चीवरेना’’ति छक्खत्तुं वदति. तथा एकदिवसमेव पुनप्पुनं गन्त्वा द्वादसक्खत्तुं तिट्ठति, सकिंयेव वा गन्त्वा तत्र तत्र ठाने तिट्ठति, सोपि सब्बचोदनायो सब्बट्ठानानि च भञ्जति. को पन वादो नानादिवसेसु एवं करोन्तस्साति एवमेत्थ विनिच्छयो वेदितब्बो.

यतस्स चीवरचेतापन्नं आभतन्ति यतो राजतो वा राजभोग्गतो वा अस्स भिक्खुनो चीवरचेतापन्नं आनीतं. यत्वस्सातिपि पाठो. अयमेवत्थो. ‘‘यत्थस्सा’’तिपि पठन्ति, यस्मिं ठाने अस्स चीवरचेतापन्नं पेसितन्ति च अत्थं कथेन्ति, ब्यञ्जनं पन न समेति. तत्थाति तस्स रञ्ञो वा राजभोग्गस्स वा सन्तिके; समीपत्थे हि इदं भुम्मवचनं. न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चीवरचेतापन्नं तस्स भिक्खुनो किञ्चि अप्पमत्तकम्पि कम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु. मा वो सकं विनस्साति तुम्हाकं सन्तकं मा विनस्सतु. यो पन नेव सामं गच्छति, न दूतं पाहेति, वत्तभेदे दुक्कटं आपज्जति.

किं पन सब्बकप्पियकारकेसु एवं पटिपज्जितब्बन्ति? न पटिपज्जितब्बं. अयञ्हि कप्पियकारको नाम सङ्खेपतो दुविधो निद्दिट्ठो च अनिद्दिट्ठो च. तत्थ निद्दिट्ठो दुविधो – भिक्खुना निद्दिट्ठो, दूतेन निद्दिट्ठोति. अनिद्दिट्ठोपि दुविधो – मुखवेवटिक कप्पियकारको, परम्मुखकप्पियकारकोति. तेसु भिक्खुना निद्दिट्ठो सम्मुखासम्मुखवसेन चतुब्बिधो होति. तथा दूतेन निद्दिट्ठोपि.

कथं? इधेकच्चो भिक्खुस्स चीवरत्थाय दूतेन अकप्पियवत्थुं पहिणति, दूतो तं भिक्खुं उपसङ्कमित्वा ‘‘इदं, भन्ते, इत्थन्नामेन तुम्हाकं चीवरत्थाय पहितं, गण्हथ न’’न्ति वदति, भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति, दूतो ‘‘अत्थि पन ते, भन्ते, वेय्यावच्चकरो’’ति पुच्छति, पुञ्ञत्थिकेहि च उपासकेहि ‘‘भिक्खूनं वेय्यावच्चं करोथा’’ति आणत्ता वा, भिक्खूनं वा सन्दिट्ठा सम्भत्ता केचि वेय्यावच्चकरा होन्ति, तेसं अञ्ञतरो तस्मिं खणे भिक्खुस्स सन्तिके निसिन्नो होति, भिक्खु तं निद्दिसति ‘‘अयं भिक्खूनं वेय्यावच्चकरो’’ति. दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा देही’’ति गच्छति, अयं भिक्खुना सम्मुखानिद्दिट्ठो.

नो चे भिक्खुस्स सन्तिके निसिन्नो होति, अपिच खो भिक्खु निद्दिसति – ‘‘असुकस्मिं नाम गामे इत्थन्नामो भिक्खूनं वेय्यावच्चकरो’’ति, सो गन्त्वा तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा ददेय्यासी’’ति आगन्त्वा भिक्खुस्स आरोचेत्वा गच्छति, अयमेको भिक्खुना असम्मुखानिद्दिट्ठो.

न हेव खो सो दूतो अत्तना आगन्त्वा आरोचेति, अपिच खो अञ्ञं पहिणति ‘‘दिन्नं मया, भन्ते, तस्स हत्थे चीवरचेतापन्नं, चीवरं गण्हेय्याथा’’ति, अयं दुतियो भिक्खुना असम्मुखानिद्दिट्ठो.

न हेव खो अञ्ञं पहिणति, अपिच खो गच्छन्तोव भिक्खुं वदति ‘‘अहं तस्स हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति, अयं ततियो भिक्खुना असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो भिक्खुना निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु इमस्मिं राजसिक्खापदे वुत्तनयेनेव पटिपज्जितब्बं.

अपरो भिक्खु पुरिमनयेनेव दूतेन पुच्छितो नत्थिताय वा, अविचारेतुकामताय वा ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तस्मिञ्च खणे कोचि मनुस्सो आगच्छति, दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘इमस्स हत्थतो चीवरं गण्हेय्याथा’’ति वत्वा गच्छति, अयं दूतेन सम्मुखानिद्दिट्ठो.

अपरो दूतो गामं पविसित्वा अत्तना अभिरुचितस्स कस्सचि हत्थे अकप्पियवत्थुं दत्वा पुरिमनयेनेव आगन्त्वा आरोचेति, अञ्ञं वा पहिणति, ‘‘अहं असुकस्स नाम हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति वत्वा वा गच्छति, अयं ततियो दूतेन असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो, तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो दूतेन निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु मेण्डकसिक्खापदे वुत्तनयेन पटिपज्जितब्बं. वुत्तञ्हेतं – ‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति – ‘इमिना अय्यस्स यं कप्पियं तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति (महाव. २९९). एत्थ च चोदनाय पमाणं नत्थि, मूलं असादियन्तेन सहस्सक्खत्तुम्पि चोदनाय वा ठानेन वा कप्पियभण्डं सादितुं वट्टति. नो चे देति, अञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्बं. सचे इच्छति मूलसामिकानम्पि कथेतब्बं; नो चे इच्छति न कथेतब्बं.

अपरो भिक्खु पुरिमनयेनेव दूतेन पुच्छितो ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तदञ्ञो समीपे ठितो सुत्वा ‘‘आहर भो अहं अय्यस्स चीवरं चेतापेत्वा दस्सामी’’ति वदति. दूतो ‘‘हन्द भो ददेय्यासी’’ति तस्स हत्थे दत्वा भिक्खुस्स अनारोचेत्वाव गच्छति, अयं मुखवेवटिककप्पियकारको. अपरो भिक्खुनो उपट्ठाकस्स वा अञ्ञस्स वा हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं ददेय्यासी’’ति एत्तोव पक्कमति, अयं परम्मुखकप्पियकारकोति इमे द्वे अनिद्दिट्ठकप्पियकारका नाम. एतेसु अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बं. सचे सयमेव चीवरं आनेत्वा ददन्ति, गहेतब्बं. नो चे, किञ्चि न वत्तब्बा. देसनामत्तमेव चेतं ‘‘दूतेन चीवरचेतापन्नं पहिणेय्या’’ति सयं आहरित्वापि पिण्डपातादीनं अत्थाय ददन्तेसुपि एसेव नयो. न केवलञ्च अत्तनोयेव अत्थाय सम्पटिच्छितुं न वट्टति, सचेपि कोचि जातरूपरजतं आनेत्वा ‘‘इदं सङ्घस्स दम्मि, आरामं वा करोथ चेतियं वा भोजनसालादीनं वा अञ्ञतर’’न्ति वदति, इदम्पि सम्पटिच्छितुं न वट्टति. यस्स कस्सचि हि अञ्ञस्सत्थाय सम्पटिच्छन्तस्स दुक्कटं होतीति महापच्चरियं वुत्तं.

सचे पन ‘‘नयिदं भिक्खूनं सम्पटिच्छितुं वट्टती’’ति पटिक्खित्ते ‘‘वड्ढकीनं वा कम्मकरानं वा हत्थे भविस्सति, केवलं तुम्हे सुकतदुक्कटं जानाथा’’ति वत्वा तेसं हत्थे दत्वा पक्कमति, वट्टति. अथापि ‘‘मम मनुस्सानं हत्थे भविस्सति मय्हमेव वा हत्थे भविस्सति, केवलं तुम्हे यं यस्स दातब्बं, तदत्थाय पेसेय्याथा’’ति वदति, एवम्पि वट्टति.

सचे पन सङ्घं वा गणं वा पुग्गलं वा अनामसित्वा ‘‘इदं हिरञ्ञसुवण्णं चेतियस्स देम, विहारस्स देम, नवकम्मस्स देमा’’ति वदन्ति, पटिक्खिपितुं न वट्टति. ‘‘इमे इदं भणन्ती’’ति कप्पियकारकानं आचिक्खितब्बं. ‘‘चेतियादीनं अत्थाय तुम्हे गहेत्वा ठपेथा’’ति वुत्तेन पन ‘‘अम्हाकं गहेतुं न वट्टती’’ति पटिक्खिपितब्बं.

सचे पन कोचि बहुं हिरञ्ञसुवण्णं आनेत्वा ‘‘इदं सङ्घस्स दम्मि, चत्तारो पच्चये परिभुञ्जथा’’ति वदति, तं चे सङ्घो सम्पटिच्छति, पटिग्गहणेपि परिभोगेपि आपत्ति. तत्र चे एको भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति, उपासको च ‘‘यदि न कप्पति, मय्हमेव भविस्सती’’ति गच्छति. सो भिक्खु ‘‘तया सङ्घस्स लाभन्तरायो कतो’’ति न केनचि किञ्चि वत्तब्बो. यो हि तं चोदेति, स्वेव सापत्तिको होति, तेन पन एकेन बहू अनापत्तिका कता. सचे पन भिक्खूहि ‘‘न वट्टती’’ति पटिक्खित्ते ‘‘कप्पियकारकानं वा हत्थे भविस्सति, मम पुरिसानं वा मय्हं वा हत्थे भविस्सति, केवलं तुम्हे पच्चये परिभुञ्जथा’’ति वदति, वट्टति.

चतुपच्चयत्थाय च दिन्नं येन येन पच्चयेन अत्थो होति, तदत्थं उपनेतब्बं, चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं. सचे चीवरेन तादिसो अत्थो नत्थि, पिण्डपातादीहि सङ्घो किलमति, सङ्घसुट्ठुताय अपलोकेत्वा तदत्थायपि उपनेतब्बं. एस नयो पिण्डपातगिलानपच्चयत्थाय दिन्नेपि, सेनासनत्थाय दिन्नं पन सेनासनस्स गरुभण्डत्ता सेनासनेयेव उपनेतब्बं. सचे पन भिक्खूसु सेनासनं छड्डेत्वा गतेसु सेनासनं विनस्सति, ईदिसे काले सेनासनं विस्सज्जेत्वापि भिक्खूनं परिभोगो अनुञ्ञातो, तस्मा सेनासनजग्गनत्थं मूलच्छेज्जं अकत्वा यापनमत्तं परिभुञ्जितब्बं.

केवलञ्च हिरञ्ञसुवण्णमेव, अञ्ञम्पि खेत्तवत्थादि अकप्पियं न सम्पटिच्छितब्बं. सचे हि कोचि ‘‘मय्हं तिसस्ससम्पादनकं महातळाकं अत्थि, तं सङ्घस्स दम्मी’’ति वदति, तं चे सङ्घो सम्पटिच्छति, पटिग्गहणेपि परिभोगेपि आपत्तियेव. यो पन तं पटिक्खिपति, सो पुरिमनयेनेव न केनचि किञ्चि वत्तब्बो. यो हि तं चोदेति, स्वेव सापत्तिको होति, तेन पन एकेन बहू अनापत्तिका कता.

यो पन ‘‘तादिसंयेव तळाकं दम्मी’’ति वत्वा भिक्खूहि ‘‘न वट्टती’’ति पटिक्खित्तो वदति ‘‘असुकञ्च असुकञ्च सङ्घस्स तळाकं अत्थि, तं कथं वट्टती’’ति. सो वत्तब्बो – ‘‘कप्पियं कत्वा दिन्नं भविस्सती’’ति. कथं दिन्नं कप्पियं होतीति? ‘‘चत्तारो पच्चये परिभुञ्जथा’’ति वत्वा दिन्नन्ति. सो सचे ‘‘साधु, भन्ते, चत्तारो पच्चये सङ्घो परिभुञ्जतू’’ति देति, वट्टति. अथापि ‘‘तळाकं गण्हथा’’ति वत्वा ‘‘न वट्टती’’ति पटिक्खित्तो ‘‘कप्पियकारको अत्थी’’ति पुच्छित्वा ‘‘नत्थी’’ति वुत्ते ‘‘इदं असुको नाम विचारेस्सति, असुकस्स वा हत्थे, मय्हं वा हत्थे भविस्सति, सङ्घो कप्पियभण्डं परिभुञ्जतू’’ति वदति, वट्टति. सचेपि ‘‘न वट्टती’’ति पटिक्खित्तो ‘‘उदकं परिभुञ्जिस्सति, भण्डकं धोविस्सति, मिगपक्खिनो पिविस्सन्ती’’ति वदति, एवम्पि वट्टति. अथापि ‘‘न वट्टती’’ति पटिक्खित्तो वदति ‘‘कप्पियसीसेन गण्हथा’’ति. ‘‘साधु, उपासक, सङ्घो पानीयं पिविस्सति, भण्डकं धोविस्सति, मिगपक्खिनो पिविस्सन्ती’’ति वत्वा परिभुञ्जितुं वट्टति.

अथापि ‘‘मम तळाकं वा पोक्खरणिं वा सङ्घस्स दम्मी’’ति ‘‘वुत्ते, साधु, उपासक, सङ्घो पानीयं पिविस्सती’’तिआदीनि वत्वा परिभुञ्जितुं वट्टतियेव. यदि पन भिक्खूहि हत्थकम्मं याचित्वा सहत्थेन च कप्पियपथविं खनित्वा उदकपरिभोगत्थाय तळाकं कारितं होति, तं चे निस्साय सस्सं निप्फादेत्वा मनुस्सा विहारे कप्पियभण्डं देन्ति, वट्टति. अथ मनुस्सा एव सङ्घस्स उपकारत्थाय सङ्घिकभूमिं खनित्वा तं निस्साय निप्फन्नसस्सतो कप्पियभण्डं देन्ति, एवम्पि वट्टति. ‘‘अम्हाकं एकं कप्पियकारकं ठपेथा’’ति वुत्ते च ठपेतुम्पि लब्भति. अथ पन ते मनुस्सा राजबलिना उपद्दुता पक्कमन्ति, अञ्ञे पटिपज्जन्ति, न च भिक्खूनं किञ्चि देन्ति, उदकं वारेतुं लब्भति. तञ्च खो कसिकम्मकालेयेव, न सस्सकाले. सचे ते वदन्ति ‘‘ननु, भन्ते, पुब्बेपि मनुस्सा इमं निस्साय सस्सं अकंसू’’ति. ततो वत्तब्बा – ‘‘ते सङ्घस्स इमञ्च इमञ्च उपकारं अकंसु, इदञ्चिदञ्च कप्पियभण्डं अदंसू’’ति. सचे वदन्ति – ‘‘मयम्पि दस्सामा’’ति, एवम्पि वट्टति.

सचे पन कोचि अब्यत्तो अकप्पियवोहारेन तळाकं पटिग्गण्हाति वा कारेति वा, तं भिक्खूहि न परिभुञ्जितब्बं, तं निस्साय लद्धं कप्पियभण्डम्पि अकप्पियमेव. सचे भिक्खूहि परिच्चत्तभावं ञत्वा सामिको वा तस्स पुत्तधीतरो वा अञ्ञो वा कोचि वंसे उप्पन्नो पुन कप्पियवोहारेन देति, वट्टति. पच्छिन्ने कुलवंसे यो तस्स जनपदस्स सामिको, सो अच्छिन्दित्वा पुन देति, चित्तलपब्बते भिक्खुना नीहटउदकवाहकं अळनागराजमहेसी विय, एवम्पि वट्टति.

कप्पियवोहारेपि उदकवसेन पटिग्गहिततळाके सुद्धचित्तानं मत्तिकुद्धरणपाळिबन्धनादीनि च कातुं वट्टति. तं निस्साय पन सस्सं करोन्ते दिस्वा कप्पियकारकं ठपेतुं न वट्टति. यदि ते सयमेव कप्पियभण्डं देन्ति, गहेतब्बं. नो चे देन्ति, न चोदेतब्बं, न सारेतब्बं. पच्चयवसेन पटिग्गहिततळाके कप्पियकारकं ठपेतुं वट्टति. मत्तिकुद्धरणपाळिबन्धनादीनि पन कातुं न वट्टति. सचे कप्पियकारका सयमेव करोन्ति, वट्टति. अब्यत्तेन पन लज्जिभिक्खुना कारापितेसु किञ्चापि पटिग्गहणे कप्पियं, भिक्खुस्स पयोगपच्चया उप्पन्नेन मिस्सकत्ता विसगतपिण्डपातो विय अकप्पियमंसरसमिस्सकभोजनं विय च दुब्बिनिब्भोगं होति, सब्बेसं अकप्पियमेव.

सचे पन ‘‘उदकस्स ओकासो अत्थि, तळाकस्स पाळि थिरा, यथा बहुं उदकं गण्हाति, एवं करोहि, तीरसमीपे उदकं करोही’’ति एवं उदकमेव विचारेति, वट्टति. उद्धने अग्गिं न पातेन्ति, ‘‘उदककम्मं लब्भतु उपासका’’ति वत्तुं वट्टति. ‘‘सस्सं कत्वा आहरथा’’ति वत्तुं पन न वट्टति. सचे पन तळाके अतिबहुं उदकं दिस्वा पस्सतो वा पिट्ठितो वा मातिकं नीहरापेति, वनं छिन्दापेत्वा केदारे कारापेति, पोराणकेदारेसु वा पकतिभागं अग्गहेत्वा अतिरेकं गण्हाति, नवसस्से वा अकालसस्से वा अपरिच्छिन्नभागे ‘‘एत्तके कहापणे देथा’’ति कहापणे उट्ठापेति, सब्बेसं अकप्पियं.

यो पन ‘‘कस्सथ वपथा’’ति अवत्वा ‘‘एत्तकाय भूमिया, एत्तको नाम भागो’’ति एवं भूमिं वा पतिट्ठपेति, ‘‘एत्तके भूमिभागे अम्हेहि सस्सं कतं, एत्तकं नाम भागं गण्हथा’’ति वदन्तेसु कस्सकेसु भूमिप्पमाणग्गहणत्थं रज्जुया वा दण्डेन वा मिनाति, खले वा ठत्वा रक्खति, खलतो वा नीहरापेति, कोट्ठागारे वा पटिसामेति, तस्सेव तं अकप्पियं.

सचे कस्सका कहापणे आहरित्वा ‘‘इमे सङ्घस्स आहटा’’ति वदन्ति, अञ्ञतरो च भिक्खु ‘‘न सङ्घो कहापणे खादती’’ति सञ्ञाय ‘‘एत्तकेहि कहापणेहि साटके आहर, एत्तकेहि यागुआदीनि सम्पादेही’’ति वदति. यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ता.

सचे धञ्ञं आहरित्वा इदं सङ्घस्स आहटन्ति वदन्ति, अञ्ञतरो च भिक्खु पुरिमनयेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति वदति. यं ते आहरन्ति, तस्सेव अकप्पियं. कस्मा? धञ्ञस्स विचारितत्ता.

सचे तण्डुलं वा अपरण्णं वा आहरित्वा ‘‘इदं सङ्घस्स आहट’’न्ति वदन्ति, अञ्ञतरो च भिक्खु पुरिमनयेनेव ‘‘एत्तकेहि तण्डुलेहि इदञ्चिदञ्च आहरथा’’ति वदति. यं ते आहरन्ति, सब्बेसं कप्पियं. कस्मा? कप्पियानं तण्डुलादीनं विचारितत्ता. कयविक्कयेपि अनापत्ति, कप्पियकारकस्स आचिक्खितत्ता.

पुब्बे पन चित्तलपब्बते एको भिक्खु चतुसालद्वारे ‘‘अहो वत स्वे सङ्घस्स एत्तकप्पमाणे पूवे पचेय्यु’’न्ति आरामिकानं सञ्ञाजननत्थं भूमियं मण्डलं अकासि, तं दिस्वा छेको आरामिको तथेव कत्वा दुतियदिवसे भेरिया आकोटिताय सन्निपतिते सङ्घे पूवं गहेत्वा सङ्घत्थेरं आह – ‘‘भन्ते, अम्हेहि इतो पुब्बे नेव पितूनं न पितामहानं एवरूपं सुतपुब्बं, एकेन अय्येन चतुस्सालद्वारे पूवत्थाय सञ्ञा कता, इतो दानि पभुति अय्या अत्तनो अत्तनो चित्तानुरूपं वदन्तु, अम्हाकम्पि फासुविहारो भविस्सती’’ति. महाथेरो ततोव निवत्ति, एकभिक्खुनापि पूवो न गहितो. एवं पुब्बे तत्रुप्पादम्पि न परिभुञ्जिंसु. तस्मा –

सल्लेखं अच्चजन्तेन, अप्पमत्तेन भिक्खुना;

कप्पियेपि न कातब्बा, आमिसत्थाय लोलताति.

यो चायं तळाके वुत्तो, पोक्खरणी-उदकवाहकमातिकादीसुपि एसेव नयो.

पुब्बण्णापरण्णउच्छुफलाफलादीनं विरुहनट्ठानं यं किञ्चि खेत्तं वा वत्थुं वा दम्मीति वुत्तेपि ‘‘न वट्टती’’ति पटिक्खिपित्वा तळाके वुत्तनयेनेव यदा कप्पियवोहारेन ‘‘चतुपच्चयपरिभोगत्थाय दम्मी’’ति वदति, तदा सम्पटिच्छितब्बं, ‘‘वनं दम्मि, अरञ्ञं दम्मी’’ति वुत्ते पन वट्टति. सचे मनुस्सा भिक्खूहि अनाणत्तायेव तत्थ रुक्खे छिन्दित्वा अपरण्णादीनि सम्पादेत्वा भिक्खूनं भागं देन्ति, वट्टति; अदेन्ता न चोदेतब्बा. सचे केनचिदेव अन्तरायेन तेसु पक्कन्तेसु अञ्ञे करोन्ति, न च भिक्खूनं किञ्चि देन्ति, ते वारेतब्बा. सचे वदन्ति – ‘‘ननु, भन्ते, पुब्बेपि मनुस्सा इध सस्सानि अकंसू’’ति, ततो ते वत्तब्बा – ‘‘ते सङ्घस्स इदञ्चिदञ्च कप्पियभण्डं अदंसू’’ति. सचे वदन्ति – ‘‘मयम्पि दस्सामा’’ति एवं वट्टति.

कञ्चि सस्सुट्ठानकं भूमिप्पदेसं सन्धाय ‘‘सीमं देमा’’ति वदन्ति, वट्टति. सीमा परिच्छेदनत्थं पन थम्भा वा पासाणा वा सयं न ठपेतब्बा. कस्मा? भूमि नाम अनग्घा अप्पकेनापि पाराजिको भवेय्य, आरामिकानं पन वत्तब्बं – ‘‘इमिना ठानेन अम्हाकं सीमा गता’’ति. सचेपि हि ते अधिकं गण्हन्ति, परियायेन कथितत्ता अनापत्ति. यदि पन राजराजमहामत्तादयो सयमेव थम्भे ठपापेत्वा ‘‘चत्तारो पच्चये परिभुञ्जथा’’ति देन्ति, वट्टतियेव.

सचे कोचि अन्तोसीमाय तळाकं खनति, विहारमज्झेन वा मातिकं नेति, चेतियङ्गणबोधियङ्गणादीनि दुस्सन्ति, वारेतब्बो. सचे सङ्घो किञ्चि लभित्वा आमिसगरुकताय न वारेति, एको भिक्खु वारेति, सोव भिक्खु इस्सरो. सचे एको भिक्खु न वारेति, ‘‘नेथ तुम्हे’’ति तेसंयेव पक्खो होति, सङ्घो वारेति, सङ्घोव इस्सरो. सङ्घिकेसु हि कम्मेसु यो धम्मकम्मं करोति, सोव इस्सरो. सचे वारियमानोपि करोति, हेट्ठा गहितं पंसुं हेट्ठा पक्खिपित्वा, उपरि गहितं पंसुं उपरि पक्खिपित्वा पूरेतब्बा.

सचे कोचि यथाजातमेव उच्छुं वा अपरण्णं वा अलाबुकुम्भण्डादिकं वा वल्लिफलं दातुकामो ‘‘एतं सब्बं उच्छुखेत्तं अपरण्णवत्थुं वल्लिफलावाटं दम्मी’’ति वदति, सह वत्थुना परामट्ठत्ता ‘‘न वट्टती’’ति महासुमत्थेरो आह. महापदुमत्थेरो पन ‘‘अभिलापमत्तमेतं सामिकानंयेव हि सो भूमिभागो तस्मा वट्टती’’ति आह.

‘‘दासं दम्मी’’ति वदति, न वट्टति. ‘‘आरामिकं दम्मि, वेय्यावच्चकरं दम्मि, कप्पियकारकं दम्मी’’ति वुत्ते वट्टति. सचे सो आरामिको पुरेभत्तम्पि पच्छाभत्तम्पि सङ्घस्सेव कम्मं करोति, सामणेरस्स विय सब्बं भेसज्जपटिजग्गनम्पि तस्स कातब्बं. सचे पुरेभत्तमेव सङ्घस्स कम्मं करोति, पच्छाभत्तं अत्तनो कम्मं करोति, सायं निवापो न दातब्बो. येपि पञ्चदिवसवारेन वा पक्खवारेन वा सङ्घस्स कम्मं कत्वा सेसकाले अत्तनो कम्मं करोन्ति, तेसम्पि करणकालेयेव भत्तञ्च निवापो च दातब्बो. सचे सङ्घस्स कम्मं नत्थि, अत्तनोयेव कम्मं कत्वा जीवन्ति, ते चे हत्थकम्ममूलं आनेत्वा देन्ति, गहेतब्बं. नो चे देन्ति, न किञ्चि वत्तब्बा. यं किञ्चि रजकदासम्पि पेसकारदासम्पि आरामिकनामेन सम्पटिच्छितुं वट्टति.

सचे ‘‘गावो देमा’’ति वदन्ति, ‘‘न वट्टती’’ति पटिक्खिपितब्बा. इमा गावो कुतोति पण्डितेहि पञ्च गोरसपरिभोगत्थाय दिन्नाति, ‘‘मयम्पि पञ्चगोरसपरिभोगत्थाय देमा’’ति वुत्ते वट्टति. अजिकादीसुपि एसेव नयो. ‘‘हत्थिं देम, अस्सं महिसं कुक्कुटं सूकरं देमा’’ति वदन्ति, सम्पटिच्छितुं न वट्टति. सचे केचि मनुस्सा ‘‘अप्पोस्सुक्का, भन्ते, तुम्हे होथ, मयं इमे गहेत्वा तुम्हाकं कप्पियभण्डं दस्सामा’’ति गण्हन्ति, वट्टति. ‘‘कुक्कुटसूकरा सुखं जीवन्तू’’ति अरञ्ञे विस्सज्जेतुं वट्टति. ‘‘इमं तळाकं, इमं खेत्तं, इमं वत्थुं, विहारस्स देमा’’ति वुत्ते पटिक्खिपितुं न लब्भतीति. सेसमेत्थ उत्तानत्थमेव.

समुट्ठानादीसु इदम्पि छसमुट्ठानं किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

राजसिक्खापदवण्णना निट्ठिता.

निट्ठितो चीवरवग्गो पठमो.

२. कोसियवग्गो

१. कोसियसिक्खापदवण्णना

५४२. तेन समयेनाति कोसियसिक्खापदं. तत्थ सन्थरित्वा कतं होतीति समे भूमिभागे कोसियंसूनि उपरूपरि सन्थरित्वा कञ्जिकादीहि सिञ्चित्वा कतं होति. एकेनपि कोसियंसुना मिस्सित्वाति तिट्ठतु अत्तनो रुचिवसेन मिस्सितं, सचेपि तस्स करणट्ठाने वातो एकं कोसियंसुं आनेत्वा पातेति, एवम्पि मिस्सेत्वा कतमेव होतीति. सेसं उत्तानत्थमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं पण्णत्तिवज्जं, कायकम्मवचीकम्मं,

तिचित्तं, तिवेदनन्ति.

कोसियसिक्खापदवण्णना निट्ठिता.

२. सुद्धकाळकसिक्खापदवण्णना

५४७. तेन समयेनाति सुद्धकाळकसिक्खापदं. तत्थ सुद्धकाळकानन्ति सुद्धानं काळकानं, अञ्ञेहि अमिस्सितकाळकानन्ति अत्थो. सेसं उत्तानत्थमेव. समुट्ठानादीनिपि कोसियसिक्खापदसदिसानेवाति.

सुद्धकाळकसिक्खापदवण्णना निट्ठिता.

३. द्वेभागसिक्खापदवण्णना

५५२. तेन समयेनाति द्वेभागसिक्खापदं. तत्थ अन्ते आदियित्वाति सन्थतस्स अन्ते अनुवातं विय दस्सेत्वा ओदातं अल्लियापेत्वा.

द्वे भागाति द्वे कोट्ठासा. आदातब्बाति गहेतब्बा. गोचरियानन्ति कपिलवण्णानं. द्वे तुला आदातब्बाति चतूहि तुलाहि कारेतुकामं सन्धाय वुत्तं. अत्थतो पन यत्तकेहि एळकलोमेहि कातुकामो होति, तेसु द्वे कोट्ठासा काळकानं एको ओदातानं, एको गोचरियानन्ति इदमेव दस्सितं होतीति वेदितब्बं. सेसं उत्तानत्थमेव.

समुट्ठानादीनिपि कोसियसिक्खापदसदिसानेव. केवलं इदं आदाय अनादाय च करणतो किरियाकिरियं वेदितब्बन्ति.

द्वेभागसिक्खापदवण्णना निट्ठिता.

४. छब्बस्ससिक्खापदवण्णना

५५७. तेन समयेनाति छब्बस्ससिक्खापदं. तत्थ ऊहदन्तिपि उम्मिहन्तिपीति सन्थतानं उपरि वच्चम्पि पस्सावम्पि करोन्तीति वुत्तं होति.

दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो सन्थतसम्मुतीति एवं लद्धसम्मुतिको भिक्खु याव रोगो न वूपसम्मति, ताव यं यं ठानं गच्छति, तत्थ तत्थ सन्थतं कातुं लभति. सचे अरोगो हुत्वा पुन मूलब्याधिनाव गिलानो होति, सोयेव परिहारो, नत्थञ्ञं सम्मुतिकिच्चन्ति फुस्सदेवत्थेरो आह. उपतिस्सत्थेरो पन ‘‘सो वा ब्याधि पटिकुप्पतु, अञ्ञो वा, ‘सकिं गिलानो’ति नामं लद्धं लद्धमेव, पुन सम्मुतिकिच्चं नत्थी’’ति आह.

ओरेन चे छन्नं वस्सानन्ति छन्नं वस्सानं ओरिमभागे, अन्तोति अत्थो. पदभाजने पन सङ्ख्यामत्तदस्सनत्थं ‘‘ऊनकछब्बस्सानी’’ति वुत्तं.

अनापत्ति छब्बस्सानि करोतीति यदा छब्बस्सानि परिपुण्णानि होन्ति, तदा सन्थतं करोति. दुतियपदेपि ‘‘यदा अतिरेकछब्बस्सानि होन्ति, तदा करोती’’ति एवमत्थो दट्ठब्बो. न हि सो छब्बस्सानि करोतीति. सेसं उत्तानत्थमेव.

समुट्ठानादीनि कोसियसिक्खापदसदिसानेवाति.

छब्बस्ससिक्खापदवण्णना निट्ठिता.

५. निसीदनसन्थतसिक्खापदवण्णना

५६५. तेन समयेनाति निसीदनसन्थतसिक्खापदं. तत्थ इच्छामहं भिक्खवेति भगवा किर तं तेमासं न किञ्चि बोधनेय्यसत्तं अद्दस, तस्मा एवमाह. एवं सन्तेपि तन्तिवसेन धम्मदेसना कत्तब्बा सिया. यस्मा पनस्स एतदहोसि – ‘‘मयि ओकासं कारेत्वा पटिसल्लीने भिक्खू अधम्मिकं कतिकवत्तं करिस्सन्ति, तं उपसेनो भिन्दिस्सति. अहं तस्स पसीदित्वा भिक्खूनं दस्सनं अनुजानिस्सामि, ततो मं पस्सितुकामा बहू भिक्खू धुतङ्गानि समादियिस्सन्ति, अहञ्च तेहि उज्झितसन्थतपच्चया सिक्खापदं पञ्ञपेस्सामी’’ति, तस्मा एवमाह. एवं बहूनि हि एत्थ आनिसंसानीति.

सपरिसो येन भगवा तेनुपसङ्कमीति थेरो किर ‘‘न, भिक्खवे, ऊनदसवस्सेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ७५) इमस्मिं खन्धकसिक्खापदे ‘‘कथञ्हि नाम त्वं मोघपुरिस अञ्ञेहि ओवदियो अनुसासियो अञ्ञं ओवदितुं अनुसासितुं मञ्ञिस्ससी’’ति एवमादिना नयेन गरहं लभित्वा ‘‘सत्था मय्हं परिसं निस्साय गरहं अदासि, सो दानाहं भगवन्तं तेनेव पुण्णचन्दसस्सिरीकेन सब्बाकारपरिपुण्णेन मुखेन ब्रह्मघोसं निच्छारेत्वा परिसंयेव निस्साय साधुकारं दापेस्सामी’’ति सुहदयो कुलपुत्तो अतिरेकयोजनसतं पटिक्कमित्वा परिसं चिनित्वा पञ्चमत्तेहि भिक्खुसतेहि परिवुतो पुन भगवन्तं उपसङ्कमन्तो. तेन वुत्तं – ‘‘सपरिसो येन भगवा तेनुपसङ्कमी’’ति. न हि सक्का बुद्धानं अञ्ञथा आराधेतुं अञ्ञत्र वत्तसम्पत्तिया.

भगवतो अविदूरे निसिन्नोति वत्तसम्पत्तिया परिसुद्धभावेन निरासङ्को सीहो विय कञ्चनपब्बतस्स भगवतो अविदूरे निसिन्नो. एतदवोचाति कथासमुट्ठापनत्थं एतं अवोच. मनापानि ते भिक्खु पंसुकूलानीति भिक्खु तव इमानि पंसुकूलानि मनापानि, अत्तनो रुचिया खन्तिया गहितानीति अत्थो. न खो मे, भन्ते, मनापानीति, भन्ते न मया अत्तनो रुचिया गहितानि, गलग्गाहेन विय मत्थकताळनेन विय च गाहितोम्हीति दस्सेति.

पञ्ञायिस्सतीति पञ्ञातो अभिञ्ञातो भविस्सति, तत्थ सन्दिस्सिस्सतीति वुत्तं होति. न मयं अपञ्ञत्तं पञ्ञपेस्सामाति मयं सावका नाम अपञ्ञत्तं न पञ्ञपेस्साम, बुद्धविसयो हि एसो यदिदं ‘‘पाचित्तियं दुक्कट’’न्तिआदिना नयेन अपञ्ञत्तसिक्खापदपञ्ञपनं पञ्ञत्तसमुच्छिन्दनं वा. समादायाति तं तं सिक्खापदं समादियित्वा, ‘‘साधु सुट्ठू’’ति सम्पटिच्छित्वा यथापञ्ञत्तेसु सब्बसिक्खापदेसु सिक्खिस्सामाति दस्सेति. तस्स आरद्धचित्तो पुनपि ‘‘साधु साधू’’ति साधुकारमदासि.

५६६. अनुञ्ञातावुसोति अनुञ्ञातं, आवुसो. पिहेन्ताति पिहयन्ता. सन्थतानि उज्झित्वाति सन्थते चतुत्थचीवरसञ्ञिताय सब्बसन्थतानि उज्झित्वा. धम्मिं कथं कत्वा भिक्खू आमन्तेसीति भगवा सन्थतानि विप्पकिण्णानि दिस्वा ‘‘सद्धादेय्यविनिपातने कारणं नत्थि, परिभोगुपायं नेसं दस्सेस्सामी’’ति धम्मिं कथं कत्वा भिक्खू आमन्तेसि.

५६७. सकिं निवत्थम्पि सकिं पारुतम्पीति सकिं निसिन्नञ्चेव निपन्नञ्च. सामन्ताति एकपस्सतो वट्टं वा चतुरस्सं वा छिन्दित्वा गहितट्ठानं यथा विदत्थिमत्तं होति, एवं गहेतब्बं, सन्थरन्तेन पन पाळियं वुत्तनयेनेव एकदेसे वा सन्थरितब्बं, विजटेत्वा वा मिस्सकं कत्वा सन्थरितब्बं, एवं थिरतरं होतीति. सेसं उत्तानत्थमेव.

समुट्ठानादीनि किरियाकिरियत्ता इमस्स सिक्खापदस्स द्वेभागसिक्खापदसदिसानीति.

इमेसु पन पञ्चसु सन्थतेसु पुरिमानि तीणि विनयकम्मं कत्वा पटिलभित्वा परिभुञ्जितुं न वट्टन्ति, पच्छिमानि द्वे वट्टन्तीति वेदितब्बानीति.

निसीदनसन्थतसिक्खापदवण्णना निट्ठिता.

६. एळकलोमसिक्खापदवण्णना

५७१. तेन समयेनाति एळकलोमसिक्खापदं. तत्थ उप्पण्डेसुन्ति ‘‘कित्तकेन, भन्ते, कीतानी’’तिआदीनि वदन्ता अवहसिंसु. ठितकोव आसुम्भीति यथा मनुस्सा अरञ्ञतो महन्तं दारुभारं आनेत्वा किलन्ता ठितकाव पातेन्ति, एवं पातेसीति अत्थो.

५७२. सहत्थाति सहत्थेन, अत्तना हरितब्बानीति वुत्तं होति. बहितियोजनं पातेतीति तियोजनतो बहि पातेति. अनन्तरायेन पतनके हत्थतो मुत्तमत्ते लोमगणनाय निस्सग्गियपाचित्तियानि. सचे बहितियोजने रुक्खे वा थम्भे वा पटिहञ्ञित्वा पुन अन्तो पतन्ति, अनापत्ति. भूमियं पतित्वा ठत्वा ठत्वा वट्टमाना एळकलोमभण्डिका पुन अन्तो पविसति, आपत्तियेव. अन्तो ठत्वा हत्थेन वा पादेन वा यट्ठिया वा वट्टेति ठत्वा वा अठत्वा वा वट्टमाना भण्डिका गच्छतु, आपत्तियेव. ‘‘अञ्ञो हरिस्सती’’ति ठपेति, तेन हरितेपि आपत्तियेव. सुद्धचित्तेन ठपितं वातो वा अञ्ञो वा अत्तनो धम्मताय बहि पातेति, आपत्तियेव. सउस्साहत्ता अचित्तकत्ता च सिक्खापदस्स. कुरुन्दियादीसु पन ‘‘एत्थ अनापत्ती’’ति वुत्ता, सा अनापत्ति पाळिया न समेति. उभतोभण्डिकं एकाबद्धं कत्वा एकं भण्डिकं अन्तोसीमाय एकं बहिसीमाय करोन्तो ठपेति, रक्खति ताव. एकाबद्धे काजेपि एसेव नयो. यदि पन अबन्धित्वा काजकोटियं ठपितमत्तमेव होति, न रक्खति. एकाबद्धेपि परिवत्तेत्वा ठपिते आपत्तियेव.

अञ्ञस्स याने वाति एत्थ गच्छन्ते याने वा हत्थिपिट्ठिआदीसु वा सामिकस्स अजानन्तस्सेव हरिस्सतीति ठपेति, तस्मिं तियोजनं अतिक्कन्ते आपत्ति. अगच्छन्तेपि एसेव नयो. सचे पन अगच्छन्ते याने वा हत्थिपिट्ठियादीसु वा ठपेत्वा अभिरुहित्वा सारेति, हेट्ठा वा गच्छन्तो चोदेति, पक्कोसन्तो वा अनुबन्धापेति, ‘‘अञ्ञं हरापेती’’ति वचनतो अनापत्ति. कुरुन्दियादीसु पन ‘‘आपत्ती’’ति वुत्तं, तं ‘‘अञ्ञं हरापेती’’ति इमिना न समेति. अदिन्नादाने पन सुङ्कघाते आपत्ति होति. या हि तत्थ आपत्ति, सा इध अनापत्ति. या इध आपत्ति, सा तत्थ अनापत्ति. तं ठानं पत्वा अञ्ञविहितो वा चोरादीहि वा उपद्दुतो गच्छति, आपत्तियेव. सब्बत्थ लोमगणनाय आपत्तिपरिच्छेदो वेदितब्बो.

५७५. तियोजनं वासाधिप्पायो गन्त्वा ततो परं हरतीति यत्थ गतो, तत्थ उद्देसपरिपुच्छादीनं वा पच्चयादीनं वा अलाभेन ततो परं अञ्ञत्थ गच्छति, ततोपि अञ्ञत्थाति एवं योजनसतम्पि हरन्तस्स अनापत्ति. अच्छिन्नं पटिलभित्वाति चोरा अच्छिन्दित्वा निरत्थकभावं ञत्वा पटिदेन्ति, तं हरन्तस्स अनापत्ति. निस्सट्ठं पटिलभित्वाति विनयकम्मकतं पटिलभित्वाति अत्थो.

कतभण्डन्ति कतंभण्डं कम्बलकोजवसन्थतादिं यं किञ्चि अन्तमसो सुत्तकेन बद्धमत्तम्पि. यो पन तनुकपत्तत्थविकन्तरे वा आयोगअंसबद्धककायबन्धनादीनं अन्तरेसु वा पिप्फलिकादीनं मलरक्खणत्थं सिपाटिकाय वा अन्तमसो वाताबाधिको कण्णच्छिद्देपि लोमानि पक्खिपित्वा गच्छति, आपत्तियेव. सुत्तकेन पन बन्धित्वा पक्खित्तं कतभण्डट्ठाने तिट्ठति, वेणिं कत्वा हरति, इदं निधानमुखं नाम, आपत्तियेवाति. सेसं उत्तानत्थमेव.

समुट्ठानादीसु इदं एळकलोमसमुट्ठानं नाम, कायतो च कायचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

एळकलोमसिक्खापदवण्णना निट्ठिता.

७. एळकलोमधोवापनसिक्खापदवण्णना

५७६. तेन समयेनाति एळकलोमधोवापनसिक्खापदं. तत्थ रिञ्चन्तीति उज्झन्ति विस्सज्जेन्ति, न सक्कोन्ति अनुयुञ्जितुन्ति वुत्तं होति. सेसमेत्थ पुराणचीवरसिक्खापदे वुत्तनयेनेव सद्धिं समुट्ठानादीहीति.

एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.

८. रूपियसिक्खापदवण्णना

५८२. तेन समयेनाति रूपियसिक्खापदं. तत्थ पटिविसोति कोट्ठासो.

५८३-४. जातरूपरजतन्ति एत्थ जातरूपन्ति सुवण्णस्स नामं. तं पन यस्मा तथागतस्स वण्णसदिसं होति, तस्मा ‘‘सत्थुवण्णो वुच्चती’’ति पदभाजने वुत्तं. तस्सत्थो – ‘‘यो सत्थुवण्णो लोहविसेसो, इदं जातरूपं नामा’’ति रजतं पन ‘‘सङ्खो, सिला, पवाल, रजतं, जातरूप’’न्तिआदीसु (पाचि. ५०६) रूपियं वुत्तं. इध पन यं किञ्चि वोहारगमनीयं कहापणादि अधिप्पेतं. तेनेवस्स पदभाजने ‘‘कहापणो लोहमासको’’तिआदि वुत्तं. तत्थ कहापणोति सोवण्णमयो वा रूपियमयो वा पाकतिको वा. लोहमासकोति तम्बलोहादीहि कतमासको. दारुमासकोति सारदारुना वा वेळुपेसिकाय वा अन्तमसो तालपण्णेनापि रूपं छिन्दित्वा कतमासको. जतुमासकोति लाखाय वा निय्यासेन वा रूपं समुट्ठापेत्वा कतमासको. ‘‘ये वोहारं गच्छन्ती’’ति इमिना पन पदेन यो यो यत्थ यत्थ जनपदे यदा यदा वोहारं गच्छति, अन्तमसो अट्ठिमयोपि चम्ममयोपि रुक्खफलबीजमयोपि समुट्ठापितरूपोपि असमुट्ठापितरूपोपि सब्बो सङ्गहितो.

इच्चेतं सब्बम्पि रजतं जातरूपं जातरूपमासको, वुत्तप्पभेदो सब्बोपि रजतमासकोति चतुब्बिधं निस्सग्गियवत्थु होति. मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाल, लोहितङ्को, मसारगल्लं, सत्त धञ्ञानि, दासिदासखेत्तवत्थुपुप्फारामफलारामादयोति इदं दुक्कटवत्थु. सुत्तं फालो पटको कप्पासो अनेकप्पकारं अपरण्णं सप्पिनवनीततेलमधुफाणितादिभेसज्जञ्च इदं कप्पियवत्थु. तत्थ निस्सग्गियवत्थुं अत्तनो वा सङ्घगणपुग्गलचेतियानं वा अत्थाय सम्पटिच्छितुं न वट्टति. अत्तनो अत्थाय सम्पटिच्छतो निस्सग्गियं पाचित्तियं होति, सेसानं अत्थाय दुक्कटं. दुक्कटवत्थुं सब्बेसम्पि अत्थाय सम्पटिच्छतो दुक्कटमेव. कप्पियवत्थुम्हि अनापत्ति. सब्बम्पि निक्खिपनत्थाय भण्डागारिकसीसेन सम्पटिच्छतो उपरि रतनसिक्खापदे आगतवसेन पाचित्तियं.

उग्गण्हेय्याति गण्हेय्य. यस्मा पन गण्हन्तो आपत्तिं आपज्जति, तेनस्स पदभाजने ‘‘सयं गण्हाति निस्सग्गियं पाचित्तिय’’न्ति वुत्तं. एस नयो सेसपदेसुपि.

तत्थ जातरूपरजतभण्डेसु कहापणमासकेसु च एकं गण्हतो वा गण्हापयतो वा एका आपत्ति. सहस्सं चेपि एकतो गण्हाति, गण्हापेति, वत्थुगणनाय आपत्तियो. महापच्चरियं पन कुरुन्दियञ्च सिथिलबद्धाय थविकाय सिथिलपूरिते वा भाजने रूपगणनाय आपत्ति. घनबद्धे पन घनपूरिते वा एकाव आपत्तीति वुत्तं.

उपनिक्खित्तसादियने पन ‘‘इदं अय्यस्स होतू’’ति वुत्ते सचेपि चित्तेन सादियति, गण्हितुकामो होति, कायेन वा वाचाय वा ‘‘नयिदं कप्पती’’ति पटिक्खिपति, अनापत्ति. कायवाचाहि वा अप्पटिक्खिपित्वापि सुद्धचित्तो हुत्वा ‘‘नयिदं अम्हाकं कप्पती’’ति न सादियति, अनापत्तियेव. तीसु द्वारेसु हि येन केनचि पटिक्खित्तं पटिक्खित्तमेव होति. सचे पन कायवाचाहि अप्पटिक्खिपित्वा चित्तेन अधिवासेति, कायवाचाहि कत्तब्बस्स पटिक्खेपस्स अकरणतो अकिरियसमुट्ठानं कायद्वारे च वचीद्वारे च आपत्तिं आपज्जति, मनोद्वारे पन आपत्ति नाम नत्थि.

एको सतं वा सहस्सं वा पादमूले ठपेति ‘‘तुय्हिदं होतू’’ति, भिक्खू ‘‘नयिदं कप्पती’’ति पटिक्खिपति, उपासको परिच्चत्तं मया तुम्हाकन्ति गतो, अञ्ञो तत्थ आगन्त्वा पुच्छति – ‘‘किं, भन्ते, इद’’न्ति? यं तेन अत्तना च वुत्तं, तं आचिक्खितब्बं. सो चे वदति – ‘‘गोपयिस्सामि, भन्ते, गुत्तट्ठानं दस्सेथा’’ति, सत्तभूमिकम्पि पासादं अभिरुहित्वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खितब्बं, ‘‘इध निक्खिपाही’’ति न वत्तब्बं. एत्तावता कप्पियञ्च अकप्पियञ्च निस्साय ठितं होति. द्वारं पिदहित्वा रक्खन्तेन वसितब्बं. सचे किञ्चि विक्कायिकभण्डं पत्तं वा चीवरं वा आगच्छति, ‘‘इदं गहेस्सथ भन्ते’’ति वुत्ते ‘‘उपासक अत्थि अम्हाकं इमिना अत्थो, वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थी’’ति वत्तब्बं. सचे सो वदति, ‘‘अहं कप्पियकारको भविस्सामि, द्वारं विवरित्वा देथा’’ति, द्वारं विवरित्वा ‘‘इमस्मिं ओकासे ठपित’’न्ति वत्तब्बं, ‘‘इदं गण्हा’’ति न वत्तब्बं. एवम्पि कप्पियञ्च अकप्पियञ्च निस्साय ठितमेव होति, सो चे तं गहेत्वा तस्स कप्पियभण्डं देति, वट्टति. सचे अधिकं गण्हाति, ‘‘न मयं तव भण्डं गण्हाम, ‘‘निक्खमाही’’ति वत्तब्बो.

सङ्घमज्झे निस्सज्जितब्बन्ति एत्थ यस्मा रूपियं नाम अकप्पियं, ‘‘तस्मा निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा’’ति न वुत्तं. यस्मा पन तं पटिग्गहितमत्तमेव न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थं ‘‘सङ्घमज्झे निस्सज्जितब्ब’’न्ति वुत्तं. कप्पियं आचिक्खितब्बं सप्पि वाति ‘‘पब्बजितानं सप्पि वा तेलं वा वट्टति उपासका’’ति एवं आचिक्खितब्बं.

रूपियपटिग्गाहकं ठपेत्वा सब्बेहेव परिभुञ्जितब्बन्ति सब्बेहि भाजेत्वा परिभुञ्जितब्बं. रूपियपटिग्गाहकेन भागो न गहेतब्बो. अञ्ञेसं भिक्खूनं वा आरामिकानं वा पत्तभागम्पि लभित्वा परिभुञ्जितुं न वट्टति, अन्तमसो मक्कटादीहि ततो हरित्वा अरञ्ञे ठपितं वा तेसं हत्थतो गळितं वा तिरच्छानगतपरिग्गहितम्पि पंसुकूलम्पि न वट्टतियेव, ततो आहटेन फाणितेन सेनासनधूपनम्पि न वट्टति. सप्पिना वा तेलेन वा पदीपं कत्वा दीपालोके निपज्जितुं कसिणपरिकम्मम्पि कातुं, पोत्थकम्पि वाचेतुं न वट्टति. तेलमधुफाणितेहि पन सरीरे वणं मक्खेतुं न वट्टतियेव. तेन वत्थुना मञ्चपीठादीनि वा गण्हन्ति, उपोसथागारं वा भोजनसालं वा करोन्ति, परिभुञ्जितुं न वट्टति. छायापि गेहपरिच्छेदेन ठिता न वट्टति, परिच्छेदातिक्कन्ता आगन्तुकत्ता वट्टति. तं वत्थुं विस्सज्जेत्वा कतेन मग्गेनपि सेतुनापि नावायपि उळुम्पेनपि गन्तुं न वट्टति, तेन वत्थुना खनापिताय पोक्खरणिया उब्भिदोदकं पातुं वा परिभुञ्जितुं वा न वट्टति. अन्तो उदके पन असति अञ्ञं आगन्तुकं उदकं वा वस्सोदकं वा पविट्ठं वट्टति. कीताय येन उदकेन सद्धिं कीता तं आगन्तुकम्पि न वट्टति, तं वत्थुं उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जति, तेपि पच्चया तस्स न वट्टन्ति. आरामो गहितो होति, सोपि परिभुञ्जितुं न वट्टति. यदि भूमिपि बीजम्पि अकप्पियं नेव भूमिं न फलं परिभुञ्जितुं वट्टति. सचे भूमिंयेव किणित्वा अञ्ञानि बीजानि रोपितानि फलं वट्टति, अथ बीजानि किणित्वा कप्पियभूमियं रोपितानि, फलं न वट्टति, भूमियं निसीदितुं वा निपज्जितुं वा वट्टति.

सचे सो छड्डेतीति यत्थ कत्थचि खिपति, अथापि न छड्डेति, सयं गहेत्वा गच्छति, न वारेतब्बो. नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, किं मय्हं इमिना ब्यापारेनाति येन कामं पक्कमति, ततो यथावुत्तलक्खणो रूपियछड्डको सम्मन्नितब्बो.

यो न छन्दागतिन्तिआदीसु लोभवसेन तं वत्थुं अत्तनो वा करोन्तो अत्तानं वा उक्कंसेन्तो छन्दागतिं नाम गच्छति. दोसवसेन ‘‘नेवायं मातिकं जानाति, न विनय’’न्ति परं अपसादेन्तो दोसागतिं नाम गच्छति. मोहवसेन मुट्ठपमुट्ठस्सतिभावं आपज्जन्तो मोहागतिं नाम गच्छति. रूपियपटिग्गाहकस्स भयेन छड्डेतुं अविसहन्तो भयागतिं नाम गच्छति. एवं अकरोन्तो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छतीति वेदितब्बो.

५८५. अनिमित्तं कत्वाति निमित्तं अकत्वा, अक्खीनि निम्मीलेत्वा नदिया वा पपाते वा वनगहने वा गूथं विय अनपेक्खेन पतितोकासं असमन्नाहरन्तेन पातेतब्बन्ति अत्थो. एवं जिगुच्छितब्बेपि रूपिये भगवा परियायेन भिक्खूनं परिभोगं आचिक्खि. रूपियपटिग्गाहकस्स पन केनचि परियायेन ततो उप्पन्नपच्चयपरिभोगो न वट्टति. यथा चायं एतस्स न वट्टति, एवं असन्तसम्भावनाय वा कुलदूसककम्मेन वा कुहनादीहि वा उप्पन्नपच्चया नेव तस्स न अञ्ञस्स वट्टन्ति, धम्मेन समेन उप्पन्नापि अप्पच्चवेक्खित्वा परिभुञ्जितुं न वट्टन्ति.

चत्तारो हि परिभोगा – थेय्यपरिभोगो, इणपरिभोगो, दायज्जपरिभोगो, सामिपरिभोगोति. तत्थ सङ्घमज्झेपि निसीदित्वा परिभुञ्जन्तस्स दुस्सीलस्स परिभोगो ‘‘थेय्यपरिभोगो’’ नाम. सीलवतो अप्पच्चवेक्खितपरिभोगो ‘‘इणपरिभोगो’’ नाम. तस्मा चीवरं परिभोगे परिभोगे पच्चवेक्खितब्बं, पिण्डपातो आलोपे आलोपे. तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयामपच्छिमयामेसु. सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठति. सेनासनम्पि परिभोगे परिभोगे पच्चवेक्खितब्बं, भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयता वट्टति, एवं सन्तेपि पटिग्गहणे सतिं कत्वा परिभोगे अकरोन्तस्सेव आपत्ति, पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ति.

चतुब्बिधा हि सुद्धि – देसनासुद्धि, संवरसुद्धि, परियेट्ठिसुद्धि, पच्चवेक्खणसुद्धीति. तत्थ देसनासुद्धि नाम पातिमोक्खसंवरसीलं, तञ्हि देसनाय सुज्झनतो ‘‘देसनासुद्धी’’ति वुच्चति. संवरसुद्धि नाम इन्द्रियसंवरसीलं, तञ्हि न पुन एवं करिस्सामीति चित्ताधिट्ठानसंवरेनेव सुज्झनतो ‘‘संवरसुद्धी’’ति वुच्चति. परियेट्ठिसुद्धि नाम आजीवपारिसुद्धिसीलं, तञ्हि अनेसनं पहाय धम्मेन समेन पच्चये उप्पादेन्तस्स परियेसनाय सुद्धत्ता ‘‘परियेट्ठिसुद्धी’’ति वुच्चति. पच्चवेक्खणसुद्धि नाम पच्चयपरिभोगसन्निस्सितसीलं, तञ्हि ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन वुत्तेन पच्चवेक्खणेन सुज्झनतो ‘‘पच्चवेक्खणसुद्धी’’ति वुच्चति. तेन वुत्तं – ‘‘पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ती’’ति.

सत्तन्नं सेक्खानं पच्चयपरिभोगो दायज्जपरिभोगो नाम, ते हि भगवतो पुत्ता, तस्मा पितुसन्तकानं पच्चयानं दायादा हुत्वा ते पच्चये परिभुञ्जन्ति. किं पन ते भगवतो पच्चये परिभुञ्जन्ति, गिहीनं पच्चये परिभुञ्जन्तीति? गिहीहि दिन्नापि भगवता अनुञ्ञातत्ता भगवतो सन्तका होन्ति, तस्मा ते भगवतो पच्चये परिभुञ्जन्तीति (म. नि. १.२९) वेदितब्बं, धम्मदायादसुत्तञ्चेत्थ साधकं.

खीणासवानं परिभोगो सामिपरिभोगो नाम, ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्तीति. इमेसु परिभोगेसु सामिपरिभोगो च दायज्जपरिभोगो च सब्बेसम्पि वट्टति. इणपरिभोगो न वट्टति, थेय्यपरिभोगे कथायेव नत्थि.

अपरेपि चत्तारो परिभोगा – लज्जिपरिभोगो, अलज्जिपरिभोगो, धम्मियपरिभोगो, अधम्मियपरिभोगोति.

तत्थ अलज्जिनो लज्जिना सद्धिं परिभोगो वट्टति, आपत्तिया न कारेतब्बो. लज्जिनो अलज्जिना सद्धिं याव न जानाति, ताव वट्टति. आदितो पट्ठाय हि अलज्जी नाम नत्थि, तस्मा यदास्स अलज्जीभावं जानाति तदा वत्तब्बो ‘‘तुम्हे कायद्वारे च वचीद्वारे च वीतिक्कमं करोथ, तं अप्पतिरूपं मा एवमकत्था’’ति. सचे अनादियित्वा करोतियेव, यदि तेन सद्धिं परिभोगं करोति, सोपि अलज्जीयेव होति. योपि अत्तनो भारभूतेन अलज्जिना सद्धिं परिभोगं करोति, सोपि निवारेतब्बो. सचे न ओरमति, अयम्पि अलज्जीयेव होति. एवं एको अलज्जी अलज्जीसतम्पि करोति. अलज्जिनो पन अलज्जिनाव सद्धिं परिभोगे आपत्ति नाम नत्थि. लज्जिनो लज्जिना सद्धिं परिभोगो द्विन्नं खत्तियकुमारानं सुवण्णपातियं भोजनसदिसोति.

धम्मियाधम्मियपरिभोगो पच्चयवसेन वेदितब्बो. तत्थ सचे पुग्गलोपि अलज्जी पिण्डपातोपि अधम्मियो, उभो जेगुच्छा. पुग्गलो अलज्जी पिण्डपातो धम्मियो, पुग्गलं जिगुच्छित्वा पिण्डपातो न गहेतब्बो. महापच्चरियं पन दुस्सीलो सङ्घतो उद्देसभत्तादीनि लभित्वा सङ्घस्सेव देति, एतानि यथादानमेव गतत्ता वट्टन्तीति वुत्तं. पुग्गलो लज्जी पिण्डपातो अधम्मियो, पिण्डपातो जेगुच्छो न गहेतब्बो. पुग्गलो लज्जी, पिण्डपातोपि धम्मियो, वट्टति.

अपरे द्वे पग्गहा; द्वे च परिभोगा – लज्जिपग्गहो, अलज्जिपग्गहो; धम्मपरिभोगो आमिसपरिभोगोति.

तत्थ अलज्जिनो लज्जिं पग्गहेतुं वट्टति, न सो आपत्तिया कारेतब्बो. सचे पन लज्जी अलज्जिं पग्गण्हाति, अनुमोदनाय अज्झेसति, धम्मकथाय अज्झेसति, कुलेसु उपत्थम्भेति. इतरोपि ‘‘अम्हाकं आचरियो ईदिसो च ईदिसो चा’’ति तस्स परिसति वण्णं भासति, अयं सासनं ओसक्कापेति अन्तरधापेतीति वेदितब्बो.

धम्मपरिभोग-आमिसपरिभोगेसु पन यत्थ आमिसपरिभोगो वट्टति, तत्थ धम्मपरिभोगोपि वट्टति. यो पन कोटियं ठितो गन्थो तस्स पुग्गलस्स अच्चयेन नस्सिस्सति, तं धम्मानुग्गहेन उग्गण्हितुं वट्टतीति वुत्तं.

तत्रिदं वत्थु – महाभये किर एकस्सेव भिक्खुनो महानिद्देसो पगुणो अहोसि. अथ चतुनिकायिकतिस्सत्थेरस्स उपज्झायो महातिपिटकत्थेरो नाम महारक्खितत्थेरं आह – ‘‘आवुसो महारक्खित, एतस्स सन्तिके महानिद्देसं गण्हाही’’ति. ‘‘पापो किरायं, भन्ते, न गण्हामी’’ति. ‘‘गण्हावुसो, अहं ते सन्तिके निसीदिस्सामी’’ति. ‘‘साधु, भन्ते, तुम्हेसु निसिन्नेसु गण्हिस्सामी’’ति पट्ठपेत्वा रत्तिन्दिवं निरन्तरं परियापुणन्तो ओसानदिवसे हेट्ठामञ्चे इत्थिं दिस्वा ‘‘भन्ते, सुतंयेव मे पुब्बे, सचाहं एवं जानेय्यं, न ईदिसस्स सन्तिके धम्मं परियापुणेय्य’’न्ति आह. तस्स पन सन्तिके बहू महाथेरा उग्गण्हित्वा महानिद्देसं पतिट्ठापेसुं.

५८६. रूपिये रूपियसञ्ञीति एत्थ सब्बम्पि जातरूपरजतं रूपियसङ्गहमेव गतन्ति वेदितब्बं.

रूपिये वेमतिकोति ‘‘सुवण्णं नु खो, खरपत्तं नु खो’’तिआदिना नयेन संसयजातो.

रूपिये अरूपियसञ्ञीति सुवण्णादीसु खरपत्तादिसञ्ञी. अपिच पुञ्ञकामा राजोरोधादयो भत्तखज्जकगन्धपिण्डादीसु पक्खिपित्वा हिरञ्ञसुवण्णं देन्ति, चोळभिक्खाय चरन्तानं दस्सन्ते बद्धकहापणादीहियेव सद्धिं चोळकानि देन्ति, भिक्खू भत्तादिसञ्ञाय वा चोळकसञ्ञाय वा पटिग्गण्हन्ति, एवम्पि रूपिये अरूपियसञ्ञी रूपियं गण्हातीति वेदितब्बो. पटिग्गण्हन्तेन पन ‘‘इमस्मिं गेहे इदं लद्ध’’न्ति सल्लक्खेतब्बं. येन हि अस्सतिया दिन्नं होति, सो सतिं पटिलभित्वा पुन आगच्छति, अथस्स वत्तब्बं – ‘‘तव चोळकं पस्साही’’ति. सेसमेत्थ उत्तानत्थमेव.

समुट्ठानादीसु छसमुट्ठानं, सिया किरियं गहणेन आपज्जनतो, सिया अकिरियं पटिक्खेपस्स अकरणतो रूपियअञ्ञवादकउपस्सुतिसिक्खापदानि हि तीणि एकपरिच्छेदानि, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

रूपियसिक्खापदवण्णना निट्ठिता.

९. रूपियसंवोहारसिक्खापदवण्णना

५८७. तेन समयेनाति रूपियसंवोहारसिक्खापदं. तत्थ नानप्पकारकन्ति कताकतादिवसेन अनेकविधं. रूपियसंवोहारन्ति जातरूपरजतपरिवत्तनं. समापज्जन्तीति पटिग्गहणस्सेव पटिक्खितत्ता पटिग्गहितपरिवत्तने दोसं अपस्सन्ता करोन्ति.

५८९. सीसूपगन्तिआदीसु सीसं उपगच्छतीति सीसूपगं, पोत्थकेसु पन ‘‘सीसूपक’’न्ति लिखितं, यस्स कस्सचि सीसालङ्कारस्सेतं अधिवचनं. एस नयो सब्बत्थ. कतेन कतन्तिआदीसु सुद्धो रूपियसंवोहारोयेव.

रूपिये रूपियसञ्ञीतिआदिम्हि पुरिमसिक्खापदे वुत्तवत्थूसु निस्सग्गियवत्थुना निस्सग्गियवत्थुं चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन निस्सग्गियं पाचित्तियं, अपरापरपरिवत्तने इमिना निस्सग्गियपाचित्तियमेव. निस्सग्गियवत्थुना दुक्कटवत्थुं वा कप्पियवत्थुं वा चेतापेन्तस्सपि एसेव नयो. यो हि अयं अरूपिये रूपियसञ्ञी रूपियं चेतापेतीतिआदि दुतियो तिको वुत्तो, तस्सानुलोमत्ता अवुत्तोपि अयमपरोपि रूपिये रूपियसञ्ञी अरूपियं चेतापेतीतिआदि तिको वेदितब्बो. अत्तनो वा हि अरूपियेन परस्स रूपियं चेतापेय्य अत्तनो वा रूपियेन परस्स अरूपियं, उभयथापि रूपियसंवोहारो कतोयेव होति, तस्मा पाळियं एकन्तेन रूपियपक्खे एकोयेव तिको वुत्तोति.

दुक्कटवत्थुना पन निस्सग्गियवत्थुं चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन दुक्कटं, पच्छा परिवत्तने इमिना निस्सग्गियं पाचित्तियं, गरुकस्स चेतापितत्ता. दुक्कटवत्थुना दुक्कटवत्थुमेव, कप्पियवत्थुं वा चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन दुक्कटं, पच्छा परिवत्तनेपि इमिना दुक्कटमेव. कस्मा? अकप्पियवत्थुना चेतापितत्ता. अन्धकट्ठकथायं पन ‘‘सचे कयविक्कयं समापज्जेय्य, निस्सग्गियं पाचित्तिय’’न्ति भासितं, तं दुब्भासितं. कस्मा? न हि दानग्गहणतो अञ्ञो कयविक्कयो नाम अत्थि, कयविक्कयसिक्खापदञ्च कप्पियवत्थुना कप्पियवत्थुपरिवत्तनमेव सन्धाय वुत्तं, तञ्च खो अञ्ञत्र सहधम्मिकेहि. इदं सिक्खापदं रूपियेन च रूपियारूपियचेतापनं अरूपियेन च रूपियचेतापनं. दुक्कटवत्थुना पन दुक्कटवत्थुनो चेतापनं नेव इध न तत्थ पाळियं वुत्तं, न चेत्थ अनापत्ति भवितुं अरहति. तस्मा यथेव दुक्कटवत्थुनो पटिग्गहणे दुक्कटं, तथेव तस्स वा तेन वा चेतापनेपि दुक्कटं युत्तन्ति भगवतो अधिप्पायञ्ञूहि वुत्तं.

कप्पियवत्थुना पन निस्सग्गियवत्थुं चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन अनापत्ति, पच्छा परिवत्तने इमिना निस्सग्गियं पाचित्तियं. वुत्तञ्हेतं – ‘‘अरूपिये अरूपियसञ्ञी रूपियं चेतापेति निस्सग्गियं पाचित्तिय’’न्ति. तेनेव कप्पियवत्थुना दुक्कटवत्थुं चेतापेन्तस्स मूलपटिग्गहणे तथेव अनापत्ति, पच्छा परिवत्तने इमिना दुक्कटं. कस्मा? अकप्पियस्स चेतापितत्ता. कप्पियवत्थुना पन कप्पियवत्थुं अञ्ञत्र सहधम्मिकेहि चेतापेन्तस्स मूलग्गहणे पुरिमसिक्खापदेन अनापत्ति, पच्छा परिवत्तने उपरि कयविक्कयसिक्खापदेन निस्सग्गियं पाचित्तियं. कयविक्कयं मोचेत्वा गण्हन्तस्स उपरिसिक्खापदेनपि अनापत्ति, वड्ढिं पयोजेन्तस्स दुक्कटं.

इमस्स च रूपियसंवोहारस्स गरुकभावदीपकं इदं पत्तचतुक्कं वेदितब्बं. यो हि रूपियं उग्गण्हित्वा तेन अयबीजं समुट्ठापेति, तं कोट्टापेत्वा तेन लोहेन पत्तं कारेति, अयं पत्तो महाअकप्पियो नाम, न सक्का केनचि उपायेन कप्पियो कातुं. सचे हि तं विनासेत्वा थालकं कारेति, तम्पि अकप्पियं. वासिं कारेति, ताय छिन्नं दन्तकट्ठम्पि अकप्पियं. बळिसं कारोति, तेन मारिता मच्छापि अकप्पिया. वासिफलं तापेत्वा उदकं वा खीरं वा उण्हापेति, तम्पि अकप्पियमेव.

यो पन रूपियं उग्गण्हित्वा तेन पत्तं किणाति, अयम्पि पत्तो अकप्पियो. ‘‘पञ्चन्नम्पि सहधम्मिकानं न कप्पती’’ति महापच्चरियं वुत्तं. सक्का पन कप्पियो कातुं, सो हि मूले मूलसामिकानं पत्ते च पत्तसामिकानं दिन्ने कप्पियो होति. कप्पियभण्डं दत्वा गहेत्वा परिभुञ्जितुं वट्टति.

योपि रूपियं उग्गण्हापेत्वा कप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘अयं मय्हं रुच्चती’’ति वदति. कप्पियकारको च तं रूपियं दत्वा कम्मारं सञ्ञापेति, अयम्पि पत्तो कप्पियवोहारेन गहितोपि दुतियपत्तसदिसोयेव, मूलस्स सम्पटिच्छितत्ता अकप्पियो. कस्मा सेसानं न कप्पतीति? मूलस्स अनिस्सट्ठत्ता.

यो पन रूपियं असम्पटिच्छित्वा ‘‘थेरस्स पत्तं किणित्वा देही’’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘इमे कहापणे गहेत्वा इमं देही’’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति, मूलस्स असम्पटिच्छितत्ता.

महासुमत्थेरस्स किर उपज्झायो अनुरुद्धत्थेरो नाम अहोसि. सो अत्तनो एवरूपं पत्तं सप्पिस्स पूरेत्वा सङ्घस्स निस्सज्जि. तिपिटकचूळनागत्थेरस्सपि सद्धिविहारिकानं एवरूपो पत्तो अहोसि. तं थेरोपि सप्पिस्स पूरापेत्वा सङ्घस्स निस्सज्जापेसीति. इदं अकप्पियपत्तचतुक्कं.

सचे पन रूपियं असम्पटिच्छित्वा ‘‘थेरस्स पत्तं किणित्वा देही’’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘अयं मय्हं रुच्चती’’ति वा ‘‘इमाहं गहेस्सामी’’ति वा वदति, कप्पियकारको च तं रूपियं दत्वा कम्मारं सञ्ञापेति, अयं पत्तो सब्बकप्पियो बुद्धानम्पि परिभोगारहोति.

५९१. अरूपिये रूपियसञ्ञीति खरपत्तादीसु सुवण्णादिसञ्ञी. आपत्ति दुक्कटस्साति सचे तेन अरूपियं चेतापेति दुक्कटापत्ति होति. एस नयो वेमतिके. अरूपियसञ्ञिस्स पन पञ्चहि सहधम्मिकेहि सद्धि ‘‘इदं गहेत्वा इदं देथा’’ति कयविक्कयं करोन्तस्सापि अनापत्ति. सेसं उत्तानमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.

१०. कयविक्कयसिक्खापदवण्णना

५९३. तेन समयेनाति कयविक्कयसिक्खापदं. तत्थ कति हिपि त्यायन्ति कति ते अयं, हिकारो पनेत्थ पदपूरणो, पिकारो गरहायं, अयं दुब्बलसङ्घाटि तव कति दिवसानि भविस्सतीति अत्थो. अथ वा कतिहम्पि त्यायन्तिपि पाठो. तत्थ कतिहन्ति कति अहानि, कति दिवसानीति वुत्तं होति. सेसं वुत्तनयमेव. कतिहिपि म्यायन्ति इदम्पि एतेनेव नयेन वेदितब्बं. गिहीपि नं गिहिस्साति एत्थ न्ति नामत्थे निपातो, गिही नाम गिहिस्साति वुत्तं होति.

५९४. नानप्पकारकन्ति चीवरादीनं कप्पियभण्डानं वसेन अनेकविधं. तेनेवस्स पदभाजने चीवरं आदिं कत्वा दसिकसुत्तपरियोसानं कप्पियभण्डमेव दस्सितं. अकप्पियभण्डपरिवत्तनञ्हि कयविक्कयसङ्गहं न गच्छति. कयविक्कयन्ति कयञ्चेव विक्कयञ्च. ‘‘इमिना इमं देही’’तिआदिना हि नयेन परस्स कप्पियभण्डं गण्हन्तो कयं समापज्जति, अत्तनो कप्पियभण्डं देन्तो विक्कयं.

५९५. अज्झाचरतीति अभिभवित्वा चरति, वीतिक्कमवाचं भासतीति अत्थो. यतो कयितञ्च होति विक्कयितञ्चाति यदा कयितञ्च होति परभण्डं अत्तनो हत्थगतं करोन्तेन, विक्कीतञ्च अत्तनो भण्डं परहत्थगतं करोन्तेन. ‘‘इमिना इम’’न्तिआदिवचनानुरूपतो पन पाठे पठमं अत्तनो भण्डं दस्सितं.

निस्सज्जितब्बन्ति एवं परस्स हत्थतो कयवसेन गहितकप्पियभण्डं निस्सज्जितब्बं. अयञ्हि कयविक्कयो ठपेत्वा पञ्च सहधम्मिके अवसेसेहि गिहिपब्बजितेहि अन्तमसो मातापितूहिपि सद्धिं न वट्टति.

तत्रायं विनिच्छयो – वत्थेन वा वत्थं होतु भत्तेन वा भत्तं, यं किञ्चि कप्पियं ‘‘इमिना इमं देही’’ति वदति, दुक्कटं. एवं वत्वा मातुयापि अत्तनो भण्डं देति, दुक्कटं. ‘‘इमिना इमं देही’’ति वुत्तो वा ‘‘इमं देहि, इमं ते दस्सामी’’ति वत्वा वा मातुयापि भण्डं अत्तना गण्हाति, दुक्कटं. अत्तनो भण्डे परहत्थं परभण्डे च अत्तनो हत्थं सम्पत्ते निस्सग्गियं. मातरं पन पितरं वा ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति. ‘‘इमं गण्हाही’’ति वदतो सद्धादेय्यविनिपातनं न होति. अञ्ञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति होति. ‘‘इमं गण्हाही’’ति वदतो सद्धादेय्यविनिपातनं होति. ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियं. तस्मा कप्पियभण्डं परिवत्तेन्तेन मातापितूहिपि सद्धिं कयविक्कयं अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो मोचेन्तेन परिवत्तेतब्बं.

तत्रायं परिवत्तनविधि – भिक्खुस्स पाथेय्यतण्डुला होन्ति, सो अन्तरामग्गे भत्तहत्थं पुरिसं दिस्वा ‘‘अम्हाकं तण्डुला अत्थि, न च नो इमेहि अत्थो, भत्तेन पन अत्थो’’ति वदति. पुरिसो तण्डुले गहेत्वा भत्तं देति, वट्टति. तिस्सोपि आपत्तियो न होन्ति. अन्तमसो निमित्तकम्ममत्तम्पि न होति. कस्मा? मूलस्स अत्थिताय. परतो च वुत्तमेव ‘‘इदं अम्हाकं अत्थि, अम्हाकञ्च इमिना च इमिना च अत्थोति भणती’’ति. यो पन एवं अकत्वा ‘‘इमिना इमं देही’’ति परिवत्तेति; यथावत्थुकमेव. विघासादं दिस्वा ‘‘इमं ओदनं भुञ्जित्वा, रजनं वा दारूनि वा आहरा’’ति वदति, रजनछल्लिगणनाय दारुगणनाय च निस्सग्गियानि होन्ति. ‘‘इमं ओदनं भुञ्जित्वा इदं नाम करोथा’’ति दन्तकारादीहि सिप्पिकेहि धमकरणादीसु तं तं परिक्खारं कारेति, रजकेहि वा वत्थं धोवापेति; यथावत्थुकमेव. न्हापितेन केसे छिन्दापेति, कम्मकारेहि नवकम्मं कारेति; यथावत्थुकमेव. सचे पन ‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति न वदति ‘‘इदं भत्तं भुञ्ज भुत्तोसि भुञ्जिस्ससि, इदं नाम करोही’’ति वदति, वट्टति. एत्थ च किञ्चापि वत्थधोवने वा केसच्छेदने वा भूमिसोधनादिनवकम्मे वा परभण्डं अत्तनो हत्थगतं निस्सज्जितब्बं नाम नत्थि. महाअट्ठकथायं पन दळ्हं कत्वा वुत्तत्ता न सक्का एतं पटिक्खिपितुं, तस्मा यथा निस्सग्गियवत्थुम्हि परिभुत्ते वा नट्ठे वा पाचित्तियं देसेति, एवमिधापि देसेतब्बं.

५९६. कयविक्कये कयविक्कयसञ्ञीतिआदिम्हि यो कयविक्कयं समापज्जति, सो तस्मिं कयविक्कयसञ्ञी वा भवतु वेमतिको वा, न कयविक्कयसञ्ञी वा निस्सग्गियपाचित्तियमेव. चूळत्तिके द्वीसु पदेसु दुक्कटमेवाति एवमत्थो दट्ठब्बो.

५९७. अग्घं पुच्छतीति ‘‘अयं तव पत्तो किं अग्घती’’ति पुच्छति. ‘‘इदं नामा’’ति वुत्ते पन सचे तस्स कप्पियभण्डं महग्घं होति, एवञ्च नं पटिवदति ‘‘उपासक, मम इदं वत्थु महग्घं, तव पत्तं अञ्ञस्स देही’’ति. तं सुत्वा इतरो ‘‘अञ्ञं थालकम्पि दस्सामी’’ति वदति गण्हितुं वट्टति, ‘‘इदं अम्हाकं अत्थी’’ति वुत्तलक्खणे पतति. सचे सो पत्तो महग्घो, भिक्खुनो वत्थु अप्पग्घं, पत्तसामिको चस्स अप्पग्घभावं न जानाति, पत्तो न गहेतब्बो, ‘‘मम वत्थु अप्पग्घ’’न्ति आचिक्खितब्बं. महग्घभावं ञत्वा वञ्चेत्वा गण्हन्तो हि गहितभण्डं अग्घापेत्वा कारेतब्बतं आपज्जति. सचे पत्तसामिको ‘‘होतु, भन्ते, सेसं मम पुञ्ञं भविस्सती’’ति देति, वट्टति.

कप्पियकारकस्स आचिक्खतीति यस्स हत्थतो भण्डं गण्हाति, तं ठपेत्वा अञ्ञं अन्तमसो तस्स पुत्तभातिकम्पि कप्पियकारकं कत्वा ‘‘इमिना इमं नाम गहेत्वा देही’’ति आचिक्खति. सो चे छेको होति, पुनप्पुनं अपनेत्वा विवदित्वा गण्हाति, तुण्हीभूतेन ठातब्बं. नो चे छेको होति, न जानाति गहेतुं, वाणिजको तं वञ्चेति, ‘‘मा गण्हा’’ति वत्तब्बो.

इदं अम्हाकन्तिआदिम्हि ‘‘इदं पटिग्गहितं तेलं वा सप्पि वा अम्हाकं अत्थि, अम्हाकञ्च अञ्ञेन अप्पटिग्गहितकेन अत्थो’’ति भणति. सचे सो तं गहेत्वा अञ्ञं देति, पठमं अत्तनो तेलं न मिनापेतब्बं. कस्मा? नाळियञ्हि अवसिट्ठतेलं होति, तं पच्छा मिनन्तस्स अप्पटिग्गहितकं दूसेय्याति. सेसं उत्तानमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

कयविक्कयसिक्खापदवण्णना निट्ठिता.

निट्ठितो कोसियवग्गो दुतियो.

३. पत्तवग्गो

१. पत्तसिक्खापदवण्णना

५९८. तेन समयेनाति पत्तसिक्खापदं. तत्थ पत्तवाणिज्जन्ति गामनिगमादीसु विचरन्ता पत्तवाणिज्जं वा करिस्सन्ति. आमत्तिकापणं वाति अमत्तानि वुच्चन्ति भाजनानि, तानि येसं भण्डं ते आमत्तिका, तेसं आमत्तिकानं आपणं आमत्तिकापणं, कुलालभण्डवाणिजकापणन्ति अत्थो.

६०२. तयो पत्तस्स वण्णाति तीणि पत्तस्स पमाणानि. अड्ढाळ्हकोदनं गण्हातीति मगधनाळिया द्विन्नं तण्डुलनाळीनं ओदनं गण्हाति. मगधनाळि नाम अड्ढतेरसपला होतीति अन्धकट्ठकथायं वुत्तं. सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका, मगधनाळि पमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होतीति महाअट्ठकथायं वुत्तं. चतुभागं खादनन्ति ओदनस्स चतुत्थभागप्पमाणं खादनं, तं हत्थहारियस्स मुग्गसूपस्स वसेन वेदितब्बं. तदुपियं ब्यञ्जनन्ति तस्स ओदनस्स अनुरूपं मच्छमंससाकफलकळीरादिब्यञ्जनं.

तत्रायं विनिच्छयो – अनुपहतपुराणसालितण्डुलानं सुकोट्टितपरिसुद्धानं द्वे मगधनाळियो गहेत्वा तेहि तण्डुलेहि अनुत्तण्डुलं अकिलिन्नं अपिण्डितं सुविसदं कुन्दमकुळरासिसदिसं अवस्सावितोदनं पचित्वा निरवसेसं पत्ते पक्खिपित्वा तस्स ओदनस्स चतुत्थभागप्पमाणो नातिघनो नातितनुको हत्थहारियो सब्बसम्भारसङ्खतो मुग्गसूपो पक्खिपितब्बो. ततो आलोपस्स आलोपस्स अनुरूपं यावचरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनं पक्खिपितब्बं, सप्पितेलतक्करसकञ्जिकादीनि पन गणनूपगानि न होन्ति, तानि हि ओदनगतिकानेव, नेव हापेतुं न वड्ढेतुं सक्कोन्ति. एवमेतं सब्बम्पि पक्खित्तं सचे पत्तस्स मुखवट्टिया हेट्ठिमराजिसमं तिट्ठति, सुत्तेन वा हीरेन वा छिन्दन्तस्स सुत्तस्स वा हीरस्स वा हेट्ठिमन्तं फुसति, अयं उक्कट्ठो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं उक्कट्ठोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति, अन्तोगतमेव होति, अयं उक्कट्ठुक्कट्ठो नाम पत्तो.

नाळिकोदनन्ति मगधनाळिया एकाय तण्डुलनाळिया ओदनं. पत्थोदनन्ति मगधनाळिया उपड्ढनाळिकोदनं. सेसं वुत्तनयेनेव वेदितब्बं. अयं पन नाममत्ते विसेसो – सचे नाळिकोदनादि सब्बम्पि पक्खित्तं वुत्तनयेनेव हेट्ठिमराजिसमं तिट्ठति, अयं मज्झिमो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं मज्झिमोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति अन्तोगतमेव होति, अयं मज्झिमुक्कट्ठो नाम पत्तो. सचे पत्थोदनादि सब्बम्पि पक्खित्तं हेट्ठिमराजिसमं तिट्ठति, अयं ओमको नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं ओमकोमको नाम पत्तो. सचे तं राजिं न पापुणाति अन्तोगतमेव होति, अयं ओमकुक्कट्ठो नाम पत्तोति एवमेते नव पत्ता. तेसु द्वे अपत्ता उक्कट्ठुक्कट्ठो च ओमकोमको च. ‘‘ततो उक्कट्ठो अपत्तो ओमको अपत्तो’’ति इदञ्हि एते सन्धाय वुत्तं. उक्कट्ठुक्कट्ठो हि एत्थ उक्कट्ठतो उक्कट्ठत्ता ‘‘ततो उक्कट्ठो अपत्तो’’ति वुत्तो. ओमकोमको च ओमकतो ओमकत्ता ततो ओमको अपत्तोति वुत्तो. तस्मा एते भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानुपगा, न विकप्पनुपगा. इतरे पन सत्त अधिट्ठहित्वा वा विकप्पेत्वा वा परिभुञ्जितब्बा, एवं अकत्वा तं दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियन्ति तं सत्तविधम्पि पत्तं दसाहपरमं कालं अतिक्कामयतो निस्सग्गियं पाचित्तियं.

६०७. निस्सग्गियं पत्तं अनिस्सज्जित्वा परिभुञ्जतीति यागुं पिवित्वा धोते दुक्कटं, खञ्जकं खादित्वा भत्तं भुञ्जित्वा धोते दुक्कटन्ति एवं पयोगे पयोगे दुक्कटं.

६०८. अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेतीति एत्थ पन पमाणयुत्तस्सपि अधिट्ठानविकप्पनुपगत्तं एवं वेदितब्बं – अयोपत्तो पञ्चहि पाकेहि मत्तिकापत्तो द्वीहि पाकेहि पक्को अधिट्ठानुपगो, उभोपि यं मूलं दातब्बं, तस्मिं दिन्नेयेव. सचे एकोपि पाको ऊनो होति, काकणिकमत्तम्पि वा मूलं अदिन्नं, न अधिट्ठानुपगो. सचेपि पत्तसामिको वदति ‘‘यदा तुम्हाकं मूलं भविस्सति, तदा दस्सथ, अधिट्ठहित्वा परिभुञ्जथा’’ति नेव अधिट्ठानुपगो होति, पाकस्स हि ऊनत्ता पत्तसङ्खं न गच्छति, मूलस्स सकलस्स वा एकदेसस्स वा अदिन्नत्ता सकभावं न उपेति, अञ्ञस्सेव सन्तको होति, तस्मा पाके च मूले च निट्ठितेयेव अधिट्ठानुपगो होति. यो अधिट्ठानुपगो, स्वेव विकप्पनुपगो, सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बो विकप्पेतब्बो वा. यदि हि पत्तकारको मूलं लभित्वा सयं वा दातुकामो हुत्वा ‘‘अहं, भन्ते, तुम्हाकं पत्तं कत्वा असुकदिवसे नाम पचित्वा ठपेस्सामी’’ति वदति, भिक्खु च तेन परिच्छिन्नदिवसतो दसाहं अतिक्कामेति, निस्सग्गियं पाचित्तियं. सचे पन पत्तकारको ‘‘अहं तुम्हाकं पत्तं कत्वा पचित्वा सासनं पेसेस्सामी’’ति वत्वा तथेव करोति, तेन पेसितभिक्खु पन तस्स भिक्खुनो न आरोचेति, अञ्ञो दिस्वा वा सुत्वा वा ‘‘तुम्हाकं, भन्ते, पत्तो निट्ठितो’’ति आरोचेति, एतस्स आरोचनं नपमाणं. यदा पन तेन पेसितोयेव आरोचेति, तस्स वचनं सुतदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं. सचे पत्तकारको ‘‘अहं तुम्हाकं पत्तं कत्वा पचित्वा कस्सचि हत्थे पहिणिस्सामी’’ति वत्वा तथेव करोति, पत्तं गहेत्वा आगतभिक्खु पन अत्तनो परिवेणे ठपेत्वा तस्स न आरोचेति, अञ्ञो कोचि भणति ‘‘अपि, भन्ते, अधुना आभतो पत्तो सुन्दरो’’ति! ‘‘कुहिं, आवुसो, पत्तो’’ति? ‘‘इत्थन्नामस्स हत्थे पेसितो’’ति. एतस्सपि वचनं न पमाणं. यदा पन सो भिक्खु पत्तं देति, लद्धदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं. तस्मा दसाहं अनतिक्कामेत्वाव अधिट्ठातब्बो विकप्पेतब्बो वा.

तत्थ द्वे पत्तस्स अधिट्ठाना – कायेन वा अधिट्ठाति, वाचाय वा अधिट्ठाति. तेसं वसेन अधिट्ठहन्तेन च ‘‘इमं पत्तं पच्चुद्धरामी’’ति वा ‘‘एतं पत्तं पच्चुद्धरामी’’ति वा एवं सम्मुखे वा परम्मुखे वा ठितं पुराणपत्तं पच्चुद्धरित्वा अञ्ञस्स वा दत्वा नवं पत्तं यत्थ कत्थचि ठितं हत्थेन परामसित्वा ‘‘इमं पत्तं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन वा अधिट्ठातब्बो, वचीभेदं कत्वा वाचाय वा अधिट्ठातब्बो. तत्र दुविधं अधिट्ठानं – सचे हत्थपासे होति ‘‘इमं पत्तं अधिट्ठामी’’ति वाचा भिन्दितब्बा. अथ अन्तोगब्भे वा उपरिपासादे वा सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं पत्तं अधिट्ठामी’’ति वाचा भिन्दितब्बा.

अधिट्ठहन्तेन पन एककेन अधिट्ठातुम्पि वट्टति, अञ्ञस्स सन्तिके अधिट्ठातुम्पि वट्टति. अञ्ञस्स सन्तिके अयमानिसंसो – सचस्स ‘‘अधिट्ठितो नु खो मे, नो’’ति विमति उप्पज्जति, इतरो सारेत्वा विमतिं छिन्दिस्सतीति. सचे कोचि दस पत्ते लभित्वा सब्बेव अत्तनाव परिभुञ्जितुकामो होति, न सब्बे अधिट्ठातब्बा. एकं पत्तं अधिट्ठाय पुनदिवसे तं पच्चुद्धरित्वा अञ्ञो अधिट्ठातब्बो. एतेनुपायेन वस्ससतम्पि परिहरितुं सक्का.

एवं अप्पमत्तस्स भिक्खुनो सिया अधिट्ठानविजहनन्ति? सिया. सचे हि अयं पत्तं अञ्ञस्स वा देति, विब्भमति वा सिक्खं वा पच्चक्खाति, कालं वा करोति, लिङ्गं वास्स परिवत्तति, पच्चुद्धरति वा, पत्ते वा छिद्दं होति, अधिट्ठानं विजहति. वुत्तम्पि चेतं –

‘‘दिन्नविब्भन्तपच्चक्खा, कालंकिरियकतेन च;

लिङ्गपच्चुद्धरा चेव, छिद्देन भवति सत्तम’’न्ति.

चोरहरणविस्सासग्गाहेहिपि विजहतियेव. कित्तकेन छिद्देन अधिट्ठानं भिज्जति? येन कङ्गुसित्थं निक्खमति चेव पविसति च. इदञ्हि सत्तन्नं धञ्ञानं लामकधञ्ञसित्थं, तस्मिं अयचुण्णेन वा आणिया वा पटिपाकतिके कते दसाहब्भन्तरे पुन अधिट्ठातब्बो. अयं ताव ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति एत्थ अधिट्ठाने विनिच्छयो.

विकप्पने पन द्वे विकप्पना – सम्मुखाविकप्पना च परम्मुखाविकप्पना च. कथं सम्मुखाविकप्पना होति? पत्तानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा ‘‘तुय्हं विकप्पेमी’’ति वत्तब्बं. अयमेका सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभुञ्जितुं वा विस्सज्जेतुं वा अधिट्ठातुं वा न वट्टति. ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति एवं पन वुत्ते पच्चुद्धारो नाम होति, ततोपभुति परिभोगादयोपि वट्टन्ति.

अपरो नयो – तथेव पत्तानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा तस्सेव भिक्खुनो सन्तिके ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा पञ्चसु सहधम्मिकेसु अञ्ञतरस्स अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वा ‘‘तिस्सस्स भिक्खुनो विकप्पेमी’’ति वा ‘‘तिस्साय भिक्खुनिया सिक्खमानाय सामणेरस्स तिस्साय सामणेरिया विकप्पेमी’’ति वा वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना ‘‘तिस्सस्स भिक्खुनो सन्तकं…पे… तिस्साय सामणेरिया सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

कथं परम्मुखाविकप्पना होति? पत्तानं तथेव एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘‘इमं पत्त’’न्ति वा ‘‘इमे पत्ते’’ति वा ‘‘एतं पत्त’’न्ति वा ‘‘एते पत्ते’’ति वा वत्वा ‘‘तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बं. तेन वत्तब्बो – ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति? ततो इतरेन पुरिमनयेनेव ‘‘तिस्सो भिक्खूति वा…पे… तिस्सा सामणेरी’’ति वा वत्तब्बं. पुन तेन भिक्खुना ‘‘अहं तिस्सस्स भिक्खुनो दम्मी’’ति वा…पे… ‘‘तिस्साय सामणेरिया दम्मी’’ति वा वत्तब्बं, अयं परम्मुखाविकप्पना. एत्तावत्ता निधेतुं वट्टति, परिभोगादीसु पन एकम्पि न वट्टति. तेन पन भिक्खुना दुतियसम्मुखाविकप्पनायं वुत्तनयेनेव ‘‘इत्थन्नामस्स सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोही’’ति वुत्ते पच्चुद्धारो नाम होति. ततोपभुति परिभोगादयोपि वट्टन्ति.

इमासं पन द्विन्नं विकप्पनानं नानाकरणं, अवसेसो च वचनक्कमो सब्बो पठमकथिनसिक्खापदवण्णनायं वुत्तनयेनेव वेदितब्बो सद्धिं समुट्ठानादीहीति.

पत्तसिक्खापदवण्णना निट्ठिता.

२. ऊनपञ्चबन्धनसिक्खापदवण्णना

६०९. तेन समयेनाति ऊनपञ्चबन्धनसिक्खापदं. तत्थ न यापेतीति सो किर यदि अरियसावको नाभविस्सा, अञ्ञथत्तम्पि अगमिस्सा, एवं तेहि उब्बाळ्हो, सोतापन्नत्ता पन केवलं सरीरेनेव न यापेति, तेन वुत्तं – ‘‘अत्तनापि न यापेति, पुत्तदारापिस्स किलमन्ती’’ति.

६१२-३. ऊनपञ्चबन्धनेनाति एत्थ ऊनानि पञ्च बन्धनानि अस्साति ऊनपञ्चबन्धनो, नास्स पञ्च बन्धनानि पूरेन्तीति अत्थो, तेन ऊनपञ्चबन्धनेन. इत्थम्भूतस्स लक्खणे करणवचनं. तत्थ यस्मा अबन्धनस्सापि पञ्च बन्धनानि न पूरेन्ति, सब्बसो नत्थिताय, तस्मा पदभाजने ‘‘अबन्धनो वा’’तिआदि वुत्तं. ‘‘ऊनपञ्चबन्धनेना’’ति च वुत्तत्ता यस्स पञ्चबन्धनो पत्तो होति, तस्स सो अपत्तो, तस्मा अञ्ञं विञ्ञापेतुं वट्टति. बन्धनञ्च नामेतं यस्मा बन्धनोकासे सति होति, असति न होति, तस्मा तस्स लक्खणं दस्सेतुं ‘‘अबन्धनोकासो नामा’’तिआदि वुत्तं.

द्वङ्गुला राजि न होतीति मुखवट्टितो हेट्ठा द्वङ्गुलप्पमाणा एकापि राजि न होति. यस्स द्वङ्गुला राजि होतीति यस्स पन तादिसा एका राजि होति, सो तस्सा राजिया हेट्ठिमपरियन्ते पत्तवेधकेन विज्झित्वा पचित्वा सुत्तरज्जुक-मकचिरज्जुकादीहि वा तिपुसुत्तकेन वा बन्धितब्बो, तं बन्धनं आमिसस्स अलग्गनत्थं तिपुपट्टकेन वा केनचि बद्धसिलेसेन वा पटिच्छादेतब्बं. सो च पत्तो अधिट्ठहित्वा परिभुञ्जितब्बो, सुखुमं वा छिद्दं कत्वा बन्धितब्बो. सुद्धेहि पन मधुसित्थकलाखासज्जुलसादीहि बन्धितुं न वट्टति. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टति. मुखवट्टिसमीपे पन पत्तवेधकेन विज्झियमानो कपालस्स बहलत्ता भिज्जति, तस्मा हेट्ठा विज्झितब्बो. यस्स पन द्वे राजियो एकायेव वा चतुरङ्गुला, तस्स द्वे बन्धनानि दातब्बानि. यस्स तिस्सो एकायेव वा छळङ्गुला, तस्स तीणि. यस्स चतस्सो एकायेव वा अट्ठङ्गुला, तस्स चत्तारि. यस्स पञ्च एकायेव वा दसङ्गुला, सो बद्धोपि अबद्धोपि अपत्तोयेव, अञ्ञो विञ्ञापेतब्बो. एस ताव मत्तिकापत्ते विनिच्छयो.

अयोपत्ते पन सचेपि पञ्च वा अतिरेकानि वा छिद्दानि होन्ति, तानि चे अयचुण्णेन वा आणिया वा लोहमण्डलकेन वा बद्धानि मट्ठानि होन्ति, स्वेव पत्तो परिभुञ्जितब्बो, न अञ्ञो विञ्ञापेतब्बो. अथ पन एकम्पि छिद्दं महन्तं होति, लोहमण्डलकेन बद्धम्पि मट्ठं न होति, पत्ते आमिसं लग्गति, अकप्पियो होति, अयं अपत्तो. अञ्ञो विञ्ञापेतब्बो.

६१५. थेरो वत्तब्बोति पत्ते आनिसंसं दस्सेत्वा ‘‘अयं, भन्ते, पत्तो पमाणयुत्तो सुन्दरो थेरानुरूपो, तं गण्हथा’’ति वत्तब्बो. यो न गण्हेय्याति अनुकम्पाय न गण्हन्तस्स दुक्कटं. यो पन सन्तुट्ठिया ‘‘किं मे अञ्ञेन पत्तेना’’ति न गण्हाति, तस्स अनापत्ति. पत्तपरियन्तोति एवं परिवत्तेत्वा परियन्ते ठितपत्तो.

न अदेसेति मञ्चपीठछत्तनागदन्तकादिके अदेसे, न निक्खिपितब्बो. यत्थ पुरिमं सुन्दरं पत्तं ठपेति, तत्थेव ठपेतब्बो. पत्तस्स हि निक्खिपनदेसो ‘‘अनुजानामि, भिक्खवे, आधारक’’न्तिआदिना नयेन खन्धके वुत्तोयेव.

अभोगेनाति यागुरन्धनरजनपचनादिना अपरिभोगेन न परिभुञ्जितब्बो. अन्तरामग्गे पन ब्याधिम्हि उप्पन्ने अञ्ञस्मिं भाजने असति मत्तिकाय लिम्पेत्वा यागुं वा पचितुं उदकं वा तापेतुं वट्टति.

न विस्सज्जेतब्बोति अञ्ञस्स न दातब्बो. सचे पन सद्धिविहारिको वा अन्तेवासिको वा अञ्ञं वरपत्तं ठपेत्वा ‘‘अयं मय्हं सारुप्पो, अयं थेरस्सा’’ति गण्हाति, वट्टति. अञ्ञो वा तं गहेत्वा अत्तनो पत्तं देति, वट्टति. ‘‘मय्हमेव पत्तं आहरा’’ति वत्तब्बकिच्चं नत्थि.

६१७. पवारितानन्ति एत्थ सङ्घवसेन पवारितट्ठाने पञ्चबन्धनेनेव वट्टति. पुग्गलवसेन पवारितट्ठाने ऊनपञ्चबन्धनेनापि वट्टतीति कुरुन्दियं वुत्तं. सेसमेत्थ उत्तानत्थमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.

३. भेसज्जसिक्खापदवण्णना

६१८. तेन समयेनाति भेसज्जसिक्खापदं. तत्थ अत्थो, भन्तेति राजा भिक्खू उय्युत्तप्पयुत्ते थेरस्स लेणत्थाय पब्भारं सोधेन्ते दिस्वा आरामिकं दातुकामो पुच्छि.

६१९-२१. पाटियेक्कोति विसुं एको. मालाकितेति कतमाले मालाधरे, कुसुममालापटिमण्डितेति अत्थो. तिणण्डुपकन्ति तिणचुम्बटकं. पटिमुञ्चीति ठपेसि. सा अहोसि सुवण्णमालाति दारिकाय सीसे ठपितमत्तायेव थेरस्स अधिट्ठानवसेन सुवण्णपदुममाला अहोसि. तञ्हि तिणण्डुपकं सीसे ठपितमत्तमेव ‘‘सुवण्णमाला होतू’’ति थेरो अधिट्ठासि. दुतियम्पि खो…पे…. तेनुपसङ्कमीति दुतियदिवसेयेव उपसङ्कमि.

सुवण्णन्ति अधिमुच्चीति ‘‘सोवण्णमयो होतू’’ति अधिट्ठासि. पञ्चन्नं भेसज्जानन्ति सप्पिआदीनं. बाहुलिकाति पच्चयबाहुलिकताय पटिपन्ना. कोलम्बेपि घटेपीतिएत्थ कोलम्बा नाम महामुखचाटियो वुच्चन्ति. ओलीनविलीनानीति हेट्ठा च उभतोपस्सेसु च गळितानि. ओकिण्णविकिण्णाति सप्पिआदीनं गन्धेन भूमिं खनन्तेहि ओकिण्णा, भित्तियो खनन्तेहि उपरि सञ्चरन्तेहि च विकिण्णा. अन्तोकोट्ठागारिकाति अब्भन्तरे संविहितकोट्ठागारा.

६२२. पटिसायनीयानीति पटिसायितब्बानि, परिभुञ्जितब्बानीति अत्थो. भेसज्जानीति भेसज्जकिच्चं करोन्तु वा मा वा, एवं लद्धवोहारानि. ‘‘गोसप्पी’’तिआदीहि लोके पाकटं दस्सेत्वा ‘‘येसं मंसं कप्पती’’ति इमिना अञ्ञेसम्पि मिगरोहितससादीनं सप्पिं सङ्गहेत्वा दस्सेसि. येसञ्हि खीरं अत्थि, सप्पिपि तेसं अत्थियेव, तं पन सुलभं वा होतु दुल्लभं वा, असम्मोहत्थं वुत्तं. एवं नवनीतम्पि.

सन्निधिकारकं परिभुञ्जितब्बानीति सन्निधिं कत्वा निदहित्वा परिभुञ्जितब्बानि. कथं? पाळिया आगतसप्पिआदीसु सप्पि ताव पुरेभत्तं पटिग्गहितं तदहुपुरेभत्तं सामिसम्पि निरामिसम्पि परिभुञ्जितुं वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसं परिभुञ्जितब्बं. सत्ताहातिक्कमे सचे एकभाजने ठपितं, एकं निस्सग्गियं. सचे बहूसु वत्थुगणनाय निस्सग्गियानि, पच्छाभत्तं पटिग्गहितं सत्ताहं निरामिसमेव वट्टति. पुरेभत्तं वा पच्छाभत्तं वा उग्गहितकं कत्वा निक्खित्तं अज्झोहरितुं न वट्टति; अब्भञ्जनादीसु उपनेतब्बं. सत्ताहातिक्कमेपि अनापत्ति, अनज्झोहरणीयतं आपन्नत्ता. ‘‘पटिसायनीयानी’’ति हि वुत्तं. सचे अनुपसम्पन्नो पुरेभत्तं पटिग्गहितनवनीतेन सप्पिं कत्वा देति, पुरेभत्तं सामिसं वट्टति. सचे सयं करोति, सत्ताहम्पि निरामिसमेव वट्टति. पच्छाभत्तं पटिग्गहितनवनीतेन पन येन केनचि कतसप्पि सत्ताहम्पि निरामिसमेव वट्टति. उग्गहितकेन कते पुब्बे वुत्तसुद्धसप्पिनयेनेव विनिच्छयो वेदितब्बो.

पुरेभत्तं पटिग्गहितखीरेन वा दधिना वा कतसप्पि अनुपसम्पन्नेन कतं सामिसम्पि तदहुपुरेभत्तं वट्टति. सयंकतं निरामिसमेव वट्टति. नवनीतं तापेन्तस्स हि सामंपाको न होति, सामंपक्केन पन तेन सद्धिं आमिसं न वट्टति. पच्छाभत्ततो पट्ठाय च न वट्टतियेव. सत्ताहातिक्कमेपि अनापत्ति, सवत्थुकस्स पटिग्गहितत्ता, ‘‘तानि पटिग्गहेत्वा’’ति हि वुत्तं. पच्छाभत्तं पटिग्गहितेहि कतं पन अब्भञ्जनादीसु उपनेतब्बं. पुरेभत्तम्पि च उग्गहितकेहि कतं उभयेसम्पि सत्ताहातिक्कमे अनापत्ति. एसेव नयो अकप्पियमंससप्पिम्हि. अयं पन विसेसो – यत्थ पाळियं आगतसप्पिना निस्सग्गियं, तत्थ इमिना दुक्कटं. अन्धकट्ठकथायं कारणपतिरूपकं वत्वा मनुस्ससप्पि च नवनीतञ्च पटिक्खित्तं, तं दुप्पटिक्खित्तं, सब्बअट्ठकथासु अनुञ्ञातत्ता. परतो चस्स विनिच्छयोपि आगच्छिस्सति.

पाळियं आगतं नवनीतम्पि पुरेभत्तं पटिग्गहितं तदहुपुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव. सत्ताहातिक्कमे नानाभाजनेसु ठपिते भाजनगणनाय एकभाजनेपि अमिस्सेत्वा पिण्डपिण्डवसेन ठपिते पिण्डगणनाय निस्सग्गियानि. पच्छाभत्तं पटिग्गहितं सप्पिनयेनेव वेदितब्बं. एत्थ पन दधिगुळिकायोपि तक्कबिन्दूनिपि होन्ति, तस्मा तं धोतं वट्टतीति उपड्ढत्थेरा आहंसु. महासीवत्थेरो पन ‘‘भगवता अनुञ्ञातकालतो पट्ठाय तक्कतो उद्धटमत्तमेव खादिंसू’’ति आह. तस्मा नवनीतं परिभुञ्जन्तेन धोवित्वा दधितक्कमक्खिकाकिपिल्लिकादीनि अपनेत्वा परिभुञ्जितब्बं. पचित्वा सप्पिं कत्वा परिभुञ्जितुकामेन अधोतम्पि पचितुं वट्टति. यं तत्थ दधिगतं वा तक्कगतं वा तं खयं गमिस्सति, एत्तावता हि सवत्थुकपटिग्गहितं नाम न होतीति अयमेत्थ अधिप्पायो. आमिसेन सद्धिं पक्कत्ता पन तस्मिम्पि कुक्कुच्चायन्ति कुक्कुच्चका. इदानि उग्गहेत्वा ठपितनवनीते च पुरेभत्तं खीरदधीनि पटिग्गहेत्वा कतनवनीते च पच्छाभत्तं तानि पटिग्गहेत्वा कतनवनीते च उग्गहितेहि कतनववीते च अकप्पियमंसनवनीते च सब्बो आपत्तानापत्तिपरिभोगापरिभोगनयो सप्पिम्हि वुत्तक्कमेनेव गहेतब्बो.

तेलभिक्खाय पविट्ठानं पन भिक्खूनं तत्थेव सप्पिम्पि नवनीतम्पि पक्कतेलम्पि अपक्कतेलम्पि आकिरन्ति, तत्थ तक्कदधिबिन्दूनिपि भत्तसित्थानिपि तण्डुलकणापि मक्खिकादयोपि होन्ति. आदिच्चपाकं कत्वा परिस्सावेत्वा गहितं सत्ताहकालिकं होति, पटिग्गहेत्वा ठपितभेसज्जेहि सद्धिं पचित्वा नत्थुपानम्पि कातुं वट्टति. सचे वद्दलिसमये लज्जि सामणेरो यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं सामिसपाकं मोचेन्तो अग्गिम्हि विलीयापेत्वा परिस्सावेत्वा पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टति.

तेलेसु तिलतेलं ताव पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव. सत्ताहातिक्कमे पनस्स भाजनगणनाय निस्सग्गियभावो वेदितब्बो. पच्छाभत्तं पटिग्गहितं सत्ताहं निरामिसमेव वट्टति. उग्गहितकं कत्वा निक्खित्तं अज्झोहरितुं न वट्टति, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति. पुरेभत्तं तिले पटिग्गहेत्वा कततेलं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय अनज्झोहरणीयं होति, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति. पच्छाभत्तं तिले पटिग्गहेत्वा कततेलं अनज्झोहरणीयमेव, सवत्थुकपटिग्गहितत्ता, सत्ताहातिक्कमेपि अनापत्ति, सीसमक्खनादीसु उपनेतब्बं. पुरेभत्तं वा पच्छाभत्तं वा उग्गहितकतिलेहि कततेलेपि एसेव नयो.

पुरेभत्तं पटिग्गहितकतिले भज्जित्वा वा तिलपिट्ठं वा सेदेत्वा उण्होदकेन वा तेमेत्वा कततेलं सचे अनुपसम्पन्नेन कतं पुरेभत्तं सामिसम्पि वट्टति. अत्तना कततेलं पन निब्बट्टितत्ता पुरेभत्तं निरामिसमेव वट्टति. सामंपक्कत्ता सामिसं न वट्टति, सवत्थुकपटिग्गहितत्ता पन पच्छाभत्ततो पट्ठाय उभयम्पि अनज्झोहरणीयं, सीसमक्खनादीसु उपनेतब्बं, सत्ताहातिक्कमेपि अनापत्ति. यदि पन अप्पं उण्होदकं होति अब्भुक्किरणमत्तं, अब्बोहारिकं होति, सामपाकगणनं न गच्छति. सासपतेलादीसुपि अवत्थुकपटिग्गहितेसु अवत्थुकतिलतेले वुत्तसदिसोव विनिच्छयो.

सचे पन पुरेभत्तं पटिग्गहितानं सासपादीनं चुण्णेहि आदिच्चपाकेन सक्का तेलं कातुं, तं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय निरामिसमेव, सत्ताहातिक्कमे निस्सग्गियं. यस्मा पन सासपमधुकचुण्णादीनि सेदेत्वा एरण्डकट्ठीनि च भज्जित्वा एव तेलं करोन्ति, तस्मा तेसं तेलं अनुपसम्पन्नेहि कतं पुरेभत्तं सामिसम्पि वट्टति. वत्थूनं यावजीविकत्ता पन सवत्थुकपटिग्गहणे दोसो नत्थीति. अत्तना कतं सत्ताहं निरामिसपरिभोगेनेव परिभुञ्जितब्बं. उग्गहितकेहि कतं अनज्झोहरणीयं बाहिरपरिभोगे वट्टति, सत्ताहातिक्कमेपि अनापत्ति.

तेलकरणत्थाय सासपमधुकएरण्डकट्ठीनि वा पटिग्गहेत्वा कतं तेलं सत्ताहकालिकं. दुतियदिवसे कतं छाहं वट्टति. ततियदिवसे कतं पञ्चाहं वट्टति. चतुत्थ-पञ्चम-छट्ठसत्तामदिवसे कतं तदहेव वट्टति. सचे याव अरुणस्स उग्गमना तिट्ठति, निस्सग्गियं. अट्ठमे दिवसे कतं अनज्झोहरणीयं. अनिस्सग्गियत्ता पन बाहिरपरिभोगे वट्टति. सचेपि न करोति, तेलत्थाय गहितसासपादीनं सत्ताहातिक्कमने दुक्कटमेव. पाळियं पन अनागतानि अञ्ञानिपि नाळिकेरनिम्बकोसम्बककरमन्दअतसीआदीनं तेलानि अत्थि, तानि पटिग्गहेत्वा सत्ताहं अतिक्कामयतो दुक्कटं होति. अयमेतेसु विसेसो. सेसं यावकालिकवत्थुं यावजीविकवत्थुञ्च सल्लक्खेत्वा सामंपाकसवत्थुकपुरेभत्तपच्छाभत्तपटिग्गहितउग्गहितकवत्थुविधानं सब्बं वुत्तनयेनेव वेदितब्बं.

६२३. वसातेलन्ति ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानि, अच्छवसं, मच्छवसं, सुसुकावसं, सूकरवसं, गद्रभवस’’न्ति (महाव. २६२) एवं अनुञ्ञातवसानं तेलं. एत्थ च ‘‘अच्छवस’’न्ति वचनेन ठपेत्वा मनुस्सवसं सब्बेसं अकप्पियमंसान वसा अनुञ्ञाता. मच्छग्गहणेन च सुसुकापि गहिता होन्ति, वाळमच्छत्ता पन विसुं वुत्तं. मच्छादिग्गहणेन चेत्थ सब्बेसम्पि कप्पियमंसानं वसा अनुञ्ञाता. मंसेसु हि दसमनउस्स-हत्थि-अस्स-सुनख-अहि-सीह-ब्यग्घ-दीपि-अच्छ-तरच्छानं मंसानि अकप्पियानि. वसासु एका मनुस्सवसाव. खीरादीसु अकप्पियं नाम नत्थि.

अनुपसम्पन्नेहि कतनिब्बट्टितवसातेलं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति. पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टति. यं पन तत्थ सुखुमरजसदिसं मंसं वा न्हारु वा अट्ठि वा लोहितं वा होति, तं अब्बोहारिकं. सचे पन वसं पटिग्गहेत्वा सयं करोति, पुरेभत्तं पटिग्गहेत्वा पचित्वा परिस्सावेत्वा सत्ताहं निरामिसपरिभोगेन परिभुञ्जितब्बं. निरामिसपरिभोगञ्हि सन्धाय इदं वुत्तं – ‘‘काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितु’’न्ति (महाव. २६२). तत्रापि अब्बोहारिकं अब्बोहारिकमेव. पच्छाभत्तं पन पटिग्गहितुं वा कातुं वा न वट्टतियेव. वुत्तञ्हेतं –

‘‘विकाले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं काले संसट्ठं, तं चे परिभुञ्जेय्य, अनापत्ती’’ति.

उपतिस्सत्थेरं पन अन्तेवासिका पुच्छिंसु – ‘‘भन्ते, सप्पिनवनीतवसानि एकतो पचित्वा निब्बट्टितानि वट्टन्ति, न वट्टन्ती’’ति? ‘‘न वट्टन्ति, आवुसो’’ति. थेरो किरेत्थ पक्कतेलकसटे विय कुक्कुच्चायति. ततो नं उत्तरि पुच्छिंसु – ‘‘भन्ते, नवनीते दधिगुळिका वा तक्कबिन्दु वा होति, एतं वट्टती’’ति? ‘‘एतम्पि, आवुसो, न वट्टती’’ति. ततो नं आहंसु – ‘‘भन्ते, एकतो पचित्वा संसट्ठानि तेजवन्तानि होन्ति, रोगं निग्गण्हन्ती’’ति? ‘‘साधावुसो’’ति थेरो सम्पटिच्छि.

महासुमत्थेरो पनाह – ‘‘कप्पियमंसवसा सामिसपरिभोगे वट्टति, इतरा निरामिसपरिभोगे वट्टती’’ति. महापदुमत्थेरो पन ‘‘इदं कि’’न्ति पटिक्खिपित्वा ‘‘ननु वाताबाधिका भिक्खू पञ्चमूलकसावयागुयं अच्छसूकरतेलादीनि पक्खिपित्वा यागुं पिवन्ति, सा तेजुस्सदत्ता रोगं निग्गण्हाती’’ति वत्वा ‘‘वट्टती’’ति आह.

मधु नाम मक्खिकामधूति मधुकरीहि नाम मधुमक्खिकाहि खुद्दकमक्खिकाहि भमरमक्खिकाहि च कतं मधु. तं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसपरिभोगमेव वट्टति. सत्ताहातिक्कमे सचे सिलेससदिसं महामधुं खण्डं खण्डं कत्वा ठपितं, इतरं वा नानाभाजनेसु, वत्थुगणनाय निस्सग्गियानि. सचे एकमेव खण्डं, एकभाजने वा इतरं एकमेव निस्सग्गियं. उग्गहितकं वुत्तनयेनेव वेदितब्बं, अरुमक्खनादीसु उपनेतब्बं. मधुपटलं वा मधुसित्थकं वा सचे मधुना अमक्खितं परिसुद्धं, यावजीविकं. मधुमक्खितं पन मधुगतिकमेव. चीरिका नाम सपक्खा दीघमक्खिका, तुम्बलनामिका च अट्ठिपक्खा काळमहाभमरा होन्ति, तेसं आसयेसु निय्याससदिसं मधु होति, तं यावजीविकं.

फाणितं नाम उच्छुम्हा निब्बत्तन्ति उच्छुरसं उपादाय अपक्का वा अवत्थुकपक्का वा सब्बापि अवत्थुका उच्छुविकति फाणितन्ति वेदितब्बा. तं फाणितं पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव वट्टति. सत्ताहातिक्कमे वत्थुगणनाय निस्सग्गियं. बहू पिण्डा चुण्णेत्वा एकभाजने पक्खित्ता होन्ति घनसन्निवेसा, एकमेव निस्सग्गियं. उग्गहितकं वुत्तनयेनेव वेदितब्बं, घरधूपनादीसु उपनेतब्बं. पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेन कतफाणितं सचे अनुपसम्पन्नेन कतं, सामिसम्पि वट्टति. सयंकतं निरामिसमेव वट्टति. पच्छाभत्ततो पट्ठाय पन सवत्थुकपटिग्गहितत्ता अनज्झोहरणीयं, सत्ताहातिक्कमेपि अनापत्ति. पच्छाभत्तं अपरिस्सावितपटिग्गहितेन कतम्पि अनज्झोहरणीयमेव, सत्ताहातिक्कमेपि अनापत्ति. एस नयो उच्छुं पटिग्गहेत्वा कतफाणितेपि. पुरेभत्तं पन परिस्सावितपटिग्गहितकेन कतं सचे अनुपसम्पन्नेन कतं पुरेभत्तं सामिसम्पि वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव. सयंकतं पुरेभत्तम्पि निरामिसमेव. पच्छाभत्तं परिस्सावितपटिग्गहितेन कतं पन निरामिसमेव सत्ताहं वट्टति. उग्गहितककतं वुत्तनयमेव. ‘‘झामउच्छुफाणितं वा कोट्टितउच्छुफाणितं वा पुरेभत्तमेव वट्टती’’ति महाअट्ठकथायं वुत्तं.

महापच्चरियं पन ‘‘एतं सवत्थुकपक्कं वट्टति, नो वट्टती’’ति पुच्छं कत्वा ‘‘उच्छुफाणितं पच्छाभत्तं नोवट्टनकं नाम नत्थी’’ति वुत्तं, तं युत्तं. सीतुदकेन कतं मधुकपुप्फफाणितं पुरेभत्तं सामिसं वट्टति, पच्छाभत्ततो पट्ठाय सत्ताहं निरामिसमेव. सत्ताहातिक्कमे वत्थुगणनाय दुक्कटं. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकं. खण्डसक्खरं पन खीरजल्लिकं अपनेत्वा सोधेन्ति, तस्मा वट्टति. मधुकपुप्फं पन पुरेभत्तं अल्लं वट्टति, भज्जितम्पि वट्टति. भज्जित्वा तिलादीहि मिस्सं वा अमिस्सं वा कत्वा कोट्टितम्पि वट्टति. यदि पन तं गहेत्वा मेरयत्थाय योजेन्ति, योजितं बीजतो पट्ठाय न वट्टति. कदली-खज्जूरी-अम्ब-लबुज-पनस-चिञ्चादीनं सब्बेसं यावकालिकफलानं फाणितं यावकालिकमेव. मरिचपक्केहि फाणितं करोन्ति, तं यावजीविकं.

तानि पटिग्गहेत्वाति सचेपि सब्बानिपि पटिग्गहेत्वा एक घटे अविनिब्भोगानि कत्वा निक्खिपति, सत्ताहातिक्कमे एकमेव निस्सग्गियं. विनिभुत्तेसु पञ्च निस्सग्गियानि. सत्ताहं पन अनतिक्कामेत्वा गिलानेनपि अगिलानेनपि वुत्तनयेनेव यथासुखं परिभुञ्जितब्बं. सत्तविधञ्हि ओदिस्सं नाम – ब्याधिओदिस्सं, पुग्गलोदिस्सं, कालोदिस्सं, समयोदिस्सं, देसोदिस्सं, वसोदिस्सं, भेसज्जोदिस्सन्ति.

तत्थ ब्याधिओदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव. २६४) एवं ब्याधिं उद्दिस्स अनुञ्ञातं, तं तेनेव आबाधेन आबाधिकस्स वट्टति, न अञ्ञस्स. तञ्च खो कालेपि विकालेपि कप्पियम्पि अकप्पियम्पि वट्टतियेव.

पुग्गलोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, रोमन्थकस्स रोमन्थनं. न च, भिक्खवे, बहिमुखद्वारं नीहरित्वा अज्झोहरितब्ब’’न्ति (चूळव. २७३) एवं पुग्गलं उद्दिस्स अनुञ्ञातं, तं तस्सेव वट्टति, न अञ्ञस्स.

कालोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, चत्तारि महाविकटानि दातुं – गूथं, मुत्तं, छारिकं, मत्तिक’’न्ति (महाव. २६८) एवं अहिना दट्ठकालं उद्दिस्स अनुञ्ञातं, तं तस्मिंयेव काले अप्पटिग्गहितकम्पि वट्टति, न अञ्ञस्मिं.

समयोदिस्सं नाम – ‘‘गणभोजने अञ्ञत्र समया’’तिआदिना (पाचि. २१७) नयेन तं तं समयं उद्दिस्स अनुञ्ञाता अनापत्तियो, ता तस्मिं तस्मिंयेव समये अनापत्तियो होन्ति, न अञ्ञदा.

देसोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, एवरूपेसु पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’’न्ति (महाव. २५९) एवं पच्चन्तदेसे उद्दिस्स अनुञ्ञातानि उपसम्पदादीनि, तानि तत्थेव वट्टन्ति, न मज्झिमदेसे.

वसोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानी’’ति (महाव. २६२) एवं वसानामेन अनुञ्ञातं, तं ठपेत्वा मनुस्सवसं सब्बेसं कप्पियाकप्पियवसानं तेलं तंतदत्थिकानं तेलपरिभोगेन परिभुञ्जितुं वट्टति.

भेसज्जोदिस्सं नाम – ‘‘अनुजानामि, भिक्खवे, पञ्च भेसज्जानी’’ति (महाव. २६०-२६१) एवं भेसज्जनामेन अनुञ्ञातानि आहारत्थं फरितुं समत्थानि सप्पिनवनीततेलमधुफाणितन्ति. तानि पटिग्गहेत्वा तदहुपुरेभत्तं यथासुखं पच्छाभत्ततो पट्ठाय सति पच्चये वुत्तनयेनेव सत्ताहं परिभुञ्जितब्बानि.

६२४. सत्ताहातिक्कन्ते अतिक्कन्तसञ्ञी निस्सग्गियं पाचित्तियन्ति सचेपि सासपमत्तं होति सकिं वा अङ्गुलिया गहेत्वा जिव्हाय सायनमत्तं निस्सज्जितब्बमेव, पाचित्तियञ्च देसेतब्बं.

न कायिकेन परिभोगेन परिभुञ्जितब्बन्ति कायो वा काये अरु वा न मक्खेतब्बं. तेहि मक्खितानि कासावकत्तरयट्ठिउपाहनपादकथलिकमञ्चपीठादीनिपि अपरिभोगानि. ‘‘द्वारवातपानकवाटेसुपि हत्थेन गहणट्ठानं न मक्खेतब्ब’’न्ति महापच्चरियं वुत्तं. ‘‘कसावे पन पक्खिपित्वा द्वारवातपानकवाटानि मक्खेतब्बानी’’ति महाअट्ठकथायं वुत्तं.

अनापत्ति अन्तोसत्ताहं अधिट्ठेतीति सत्ताहब्भन्तरे सप्पिञ्च तेलञ्च वसञ्च मुद्धनितेलं वा अब्भञ्जनं वा मधुं अरुमक्खनं फाणितं घरधूपनं अधिट्ठेति, अनापत्ति. सचे अधिट्ठिततेलं अनधिट्ठिततेलभाजने आकिरितुकामो होति, भाजने चे सुखुमं छिद्दं पविट्ठं पविट्ठं तेलं पुराणतेलेन अज्झोत्थरीयति, पुन अधिट्ठातब्बं. अथ महामुखं होति, सहसाव बहुतेलं पविसित्वा पुराणतेलं अज्झोत्थरति, पुन अधिट्ठानकिच्चं नत्थि. अधिट्ठितगतिकमेव हि तं होति, एतेन नयेन अधिट्ठिततेलभाजने अनधिट्ठिततेलाकिरणम्पि वेदितब्बं.

६२५. विस्सज्जेतीति एत्थ सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टति. सचे येन पटिग्गहितं, सो इतरं भणति – ‘‘आवुसो, इमं तेलं सत्ताहमत्तं परिभुञ्ज त्व’’न्ति. सो च परिभोगं न करोति, कस्स आपत्ति? न कस्सचिपि आपत्ति. कस्मा? येन पटिग्गहितं तेन विस्सज्जितत्ता, इतरस्स अप्पटिग्गहितत्ता.

विनस्सतीति अपरिभोगं होति. चत्तेनातिआदीसु येन चित्तेन भेसज्जं चत्तञ्च वन्तञ्च मुत्तञ्च होति, तं चित्तं चत्तं वन्तं मुत्तन्ति वुच्चति. तेन चित्तेन पुग्गलो अनपेक्खोति वुच्चत्ति, एवं अनपेक्खो सामणेरस्स दत्वाति अत्थो. इदं कस्मा वुत्तं? ‘‘एवं अन्तोसत्ताहे दत्वा पच्छा लभित्वा परिभुञ्जन्तस्स अनापत्तिदस्सनत्थ’’न्ति महासुमत्थेरो आह. महापदुमत्थेरो पनाह – ‘‘नयिदं याचितब्बं, अन्तोसत्ताहे दिन्नस्स हि पुन परिभोगे आपत्तियेव नत्थि. सत्ताहातिक्कन्तस्स पन परिभोगे अनापत्तिदस्सनत्थमिदं वुत्त’’न्ति. तस्मा एवं दिन्नं भेसज्जं सचे सामणेरो अभिसङ्खरित्वा वा अनभिसङ्खरित्वा वा तस्स भिक्खुनो नत्थुकम्मत्थं ददेय्य, गहेत्वा नत्थुकम्मं कातब्बं. सचे बालो होति, दातुं न जानाति, अञ्ञेन भिक्खुना वत्तब्बो – ‘‘अत्थि ते, सामणेर, तेल’’न्ति ‘‘आम, भन्ते, अत्थी’’ति. ‘‘आहर, थेरस्स भेसज्जं करिस्सामा’’ति. एवम्पि वट्टति. सेसं उत्तानत्थमेव.

कथिनसमुट्ठानं, अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं,

तिचित्तं, तिवेदनन्ति.

भेसज्जसिक्खापदवण्णना निट्ठिता.

४. वस्सिकसाटिकसिक्खापदवण्णना

६२६. तेन समयेनाति वस्सिकसाटिकसिक्खापदं. तत्थ वस्सिकसाटिका अनुञ्ञाताति चीवरक्खन्धके विसाखावत्थुस्मिं (महाव. ३४९ आदयो) अनुञ्ञाता. पटिकच्चेवाति पुरेयेव.

६२७. मासो सेसो गिम्हानन्ति चतुन्नं गिम्हमासानं एको पच्छिममासो सेसो. कत्वाति सिब्बनरजनकप्पपरियोसानेन निट्ठपेत्वा. करोन्तेन च एकमेव कत्वा समये अधिट्ठातब्बं, द्वे अधिट्ठातुं न वट्टन्ति.

अतिरेकमासे सेसे गिम्हानेति गिम्हाननामके अतिरेकमासे सेसे.

अतिरेकद्धमासे सेसे गिम्हाने कत्वा निवासेतीति एत्थ पन ठत्वा वस्सिकसाटिकाय परियेसनक्खेत्तं करणक्खेत्तं निवासनक्खेत्तं अधिट्ठानक्खेत्तन्ति चतुब्बिधं खेत्तं, कुच्छिसमयो पिट्ठिसमयोति दुविधो समयो, पिट्ठिसमयचतुक्कं कुच्छिसमयचतुक्कन्ति द्वे चतुक्कानि च वेदितब्बानि.

तत्थ जेट्ठमूलपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय याव काळपक्खुपोसथा, अयमेको अद्धमासो परियेसनक्खेत्तञ्चेव करणक्खेत्तञ्च. एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं लद्धं कातुञ्च वट्टति, निवासेतुं अधिट्ठातुञ्च न वट्टति. काळपक्खुपोसथस्स पच्छिमपाटिपददिवसतो पट्ठाय याव आसाळ्हीपुण्णमा, अयमेको अद्धमासो परियेसनकरणनिवासनानं तिण्णम्पि खेत्तं. एतस्मिञ्हि अन्तरे परियेसितुं कातुं निवासेतुञ्च वट्टति, अधिट्ठातुंयेव न वट्टति. आसाळ्हीपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय याव कत्तिकपुण्णमा, इमे चत्तारो मासा परियेसनकरणनिवासनाधिट्ठानानं चतुन्नं खेत्तं. एतस्मिञ्हि अन्तरे अलद्धं परियेसितुं लद्धं कातुं निवासेतुं अधिट्ठातुञ्च वट्टति. इदं ताव चतुब्बिधं खेत्तं वेदितब्बं.

कत्तिकपुण्णमासिया पन पच्छिमपाटिपददिवसतो पट्ठाय याव जेट्ठमूलपुण्णमा, इमे सत्त मासा पिट्ठिसमयो नाम. एतस्मिञ्हि अन्तरे ‘‘कालो वस्सिकसाटिकाया’’तिआदिना नयेन सतुप्पादं कत्वा अञ्ञातकअप्पवारितट्ठानतो वस्सिकसाटिकचीवरं निप्फादेन्तस्स इमिना सिक्खापदेन निस्सग्गियं पाचित्तियं. ‘‘देथ मे वस्सिकसाटिकचीवर’’न्तिआदिना नयेन विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तियं. वुत्तनयेनेव सतुप्पादं कत्वा ञातकपवारितट्ठानतो निप्फादेन्तस्स इमिनाव सिक्खापदेन निस्सग्गियं पाचित्तियं. विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्ति. वुत्तञ्हेतं परिवारे

‘‘मातरं चीवरं याचे, नो च सङ्घे परिणतं;

केनस्स होति आपत्ति, अनापत्ति च ञातके;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);

अयञ्हि पञ्हो इममत्थं सन्धाय वुत्तोति. एवं पिट्ठिसमयचतुक्कं वेदितब्बं.

जेट्ठमूलपुण्णमासिया पन पच्छिमपाटिपददिवसतो पट्ठाय याव कत्तिकपुण्णमा, इमे पञ्च मासा कुच्छिसमयो नाम. एतस्मिञ्हि अन्तरे वुत्तनयेन सतुप्पादं कत्वा अञ्ञातकअप्पवारितट्ठानतो वस्सिकसाटिकचीवरं निप्फादेन्तस्स वत्तभेदे दुक्कटं. ये मनुस्सा पुब्बेपि वस्सिकसाटिकचीवरं देन्ति, इमे पन सचेपि अत्तनो अञ्ञातकअप्पवारिता होन्ति, वत्तभेदो नत्थि, तेसु सतुप्पादकरणस्स अनुञ्ञातत्ता. विञ्ञतिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तियं. इदं पन पकतिया वस्सिकसाटिकदायकेसुपि होतियेव. वुत्तनयेनेव सतुप्पादं कत्वा ञातकपवारितट्ठानतो निप्फादेन्तस्स इमिना सिक्खापदेन अनापत्ति. विञ्ञत्तिं कत्वा निप्फादेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन अनापत्ति. ‘‘न वत्तब्बा देथ मे’’ति इदञ्हि परियेसनकाले अञ्ञातकअप्पवारितेयेव सन्धाय वुत्तं. एवं कुच्छिसमयचतुक्कं वेदितब्बं.

नग्गो कायं ओवस्सापेति, आपत्ति दुक्कटस्साति एत्थ उदकफुसितगणनाय अकत्वा न्हानपरियोसानवसेन पयोगे पयोगे दुक्कटेन कारेतब्बो. सो च खो विवटङ्गणे आकासतो पतितउदकेनेव न्हायन्तो. न्हानकोट्ठकवापिआदीसु घटेहि आसित्तउदकेन वा न्हायन्तस्स अनापत्ति.

वस्सं उक्कड्ढियतीति एत्थ सचे कतपरियेसिताय वस्सिकसाटिकाय गिम्हानं पच्छिम मासं खेपेत्वा पुन वस्सानस्स पठममासं उक्कड्ढित्वा गिम्हानं पच्छिममासमेव करोन्ति, वस्सिकसाटिका धोवित्वा निक्खिपितब्बा. अनधिट्ठिता अविकप्पिता द्वे मासे परिहारं लभति, वस्सूपनायिकदिवसे अधिट्ठातब्बा. सचे सतिसम्मोसेन वा अप्पहोनकभावेन वा अकता होति, ते च द्वे मासे वस्सानस्स च चातुमासन्ति छ मासे परिहारं लभति. सचे पन कत्तिकमासे कथिनं अत्थरीयति, अपरेपि चत्तारो मासे लभति, एवं दस मासा होन्ति. ततो परम्पि सतिया पच्चासाय मूलचीवरं कत्वा ठपेन्तस्स एकमासन्ति एवं एकादस मासे परिहारं लभति. सचे पन एकाहद्वीहादिवसेन याव दसाहानागताय वस्सूपनायिकाय अन्तोवस्से वा लद्धा चेव निट्ठिता च, कदा अधिट्ठातब्बाति एतं अट्ठकथासु न विचारितं. लद्धदिवसतो पट्ठाय अन्तोदसाहे निट्ठिता पन तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बा. दसाहातिक्कमे निट्ठिता तदहेव अधिट्ठातब्बा. दसाहे अप्पहोन्ते चीवरकालं नातिक्कमेतब्बाति अयं नो अत्तनोमति. कस्मा? ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं; वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति (महाव. ३५८) हि वुत्तं. तस्मा वस्सूपनायिकतो पुब्बे दसाहातिक्कमेपि अनापत्ति. ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति (पारा. ४६२) च वुत्तं. तस्मा एकाहद्वीहादिवसेन याव दसाहानागताय वस्सूपनायिकाय अन्तोवस्से वा लद्धा चेव निट्ठिता च वुत्तनयेनेव अन्तोदसाहे वा तदहु वा अधिट्ठातब्बा, दसाहे अप्पहोन्ते चीवरकालं नातिक्कमेतब्बा.

तत्थ सिया ‘‘वस्सानं चातुमासं अधिट्ठातु’’न्ति वचनतो ‘‘चातुमासब्भन्तरे यदा वा तदा वा अधिट्ठातुं वट्टती’’ति. यदि एवं, ‘‘कण्डुप्पटिच्छादिं याव आबाधा अधिट्ठातु’’न्ति वुत्तं सापि, च दसाहं अतिक्कामेतब्बा सिया. एवञ्च सति ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति इदं विरुज्झति. तस्मा यथावुत्तमेव गहेतब्बं, अञ्ञं वा अचलं कारणं लभित्वा छड्डेतब्बं. अपिच कुरुन्दियम्पि निस्सग्गियावसाने वुत्तं – ‘‘कदा अधिट्ठातब्बा? लद्धदिवसतो पट्ठाय अन्तोदसाहे निट्ठिता पन तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बा. यदि नप्पहोति याव कत्तिकपुण्णमा परिहारं लभती’’ति.

६३०. अच्छिन्नचीवरस्साति एतं वस्सिकसाटिकमेव सन्धाय वुत्तं. तेसञ्हि नग्गानं कायोवस्सापने अनापत्ति. एत्थ च महग्घवस्सिकसाटिकं निवासेत्वा न्हायन्तस्स चोरुपद्दवो आपदा नाम. सेसमेत्थ उत्तानमेव.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.

५. चीवरअच्छिन्दनसिक्खापदवण्णना

६३१. तेन समयेनाति चीवरअच्छिन्दनसिक्खापदं. तत्थ यम्पि त्याहन्ति यम्पि ते अहं. सो किर ‘‘मम पत्तचीवरउपाहनपच्चत्थरणानि वहन्तो मया सद्धिं चारिकं पक्कमिस्सती’’ति अदासि. तेनेवमाह. अच्छिन्दीति बलक्कारेन अग्गहेसि, सकसञ्ञाय गहितत्ता पनस्स पाराजिकं नत्थि, किलमेत्वा गहितत्ता आपत्ति पञ्ञत्ता.

६३३. सयं अच्छिन्दति निस्सग्गियं पाचित्तियन्ति एकं चीवरं एकाबद्धानि च बहूनि अच्छिन्दतो एका आपत्ति. एकतो अबद्धानि विसुं विसुं ठितानि च बहूनि अच्छिन्दतो ‘‘सङ्घाटिं आहर, उत्तरासङ्गं आहरा’’ति एवं आहरापयतो च वत्थुगणनाय आपत्तियो. ‘‘मया दिन्नानि सब्बानि आहरा’’ति वदतोपि एकवचनेनेव सम्बहुला आपत्तियो.

अञ्ञं आणापेति आपत्ति दुक्कटस्साति ‘‘चीवरं गण्हा’’ति आणापेति, एकं दुक्कटं. आणत्तो बहूनि गण्हाति, एकं पाचित्तियं ‘‘सङ्घाटिं गण्ह, उत्तरासङ्गं गण्हा’’ति वदतो वाचाय वाचाय दुक्कटं. ‘‘मया दिन्नानि सब्बानि गण्हा’’ति वदतो एकवाचाय सम्बहुला आपत्तियो.

६३४. अञ्ञं परिक्खारन्ति विकप्पनुपगपच्छिमचीवरं ठपेत्वा यं किञ्चि अन्तमसो सूचिम्पि. वेठेत्वा ठपितसूचीसुपि वत्थुगणनाय दुक्कटानि. सिथिलवेठितासु एवं. गाळ्हं कत्वा बद्धासु पन एकमेव दुक्कटन्ति महापच्चरियं वुत्तं. सूचिघरे पक्खित्तासुपि एसेव नयो. थविकाय पक्खिपित्वा सिथिलबद्ध गाळ्हबद्धेसु तिकटुकादीसु भेसज्जेसुपि एसेव नयो.

६३५. सो वा देतीति ‘‘भन्ते, तुम्हाकंयेव इदं सारुप्प’’न्ति एवं वा देति, अथ वा पन ‘‘आवुसो, मयं तुय्हं ‘वत्तपटिपत्तिं करिस्सति, अम्हाकं सन्तिके उपज्झं गण्हिस्सति, धम्मं परियापुणिस्सती’ति चीवरं अदम्ह, सो दानि त्वं न वत्तं करोसि, न उपज्झं गण्हासि, न धम्मं परियापुणासी’’ति एवमादीनि वुत्तो ‘‘भन्ते, चीवरत्थाय मञ्ञे भणथ, इदं वो चीवर’’न्ति देति, एवम्पि सो वा देति. दिसापक्कन्तं वा पन दहरं ‘‘निवत्तेथ न’’न्ति भणति, सो न निवत्तति. चीवरं गहेत्वा रुन्धथाति, एवं चे निवत्तति, साधु. सचे ‘‘पत्तचीवरत्थाय मञ्ञे तुम्हे भणथ, गण्हथ न’’न्ति देति. एवम्पि सो वा देति, विब्भन्तं वा दिस्वा ‘‘मयं तुय्हं ‘वत्तं करिस्सती’ति पत्तचीवरं अदम्ह, सो दानि त्वं विब्भमित्वा चरसी’’ति वदति. इतरो ‘‘गण्हथ तुम्हाकं पत्तचीवर’’न्ति देति, एवम्पि सो वा देति. ‘‘मम सन्तिके उपज्झं गण्हन्तस्सेव देमि, अञ्ञत्थ गण्हन्तस्स न देमि. वत्तं करोन्तस्सेव देमि, अकरोन्तस्स न देमि, धम्मं परियापुणन्तस्सेव देमि, अपरियापुणन्तस्स न देमि, अविब्भमन्तस्सेव देमि, विब्भमन्तस्स न देमी’’ति एवं पन दातुं न वट्टति, ददतो दुक्कटं. आहरापेतुं पन वट्टति. चजित्वा दिन्नं अच्छिन्दित्वा गण्हन्तो भण्डग्घेन कारेतब्बो. सेसमेत्थ उत्तानमेवाति.

तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मवचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

चीवरअच्छिन्दनसिक्खापदवण्णना निट्ठिता.

६. सुत्तविञ्ञत्तिसिक्खापदवण्णना

६३६. तेन समयेनाति सुत्तविञ्ञत्तिसिक्खापदं. तत्थ खोमन्ति खोमवाकेहि कतसुत्तं. कप्पासिकन्ति कप्पासतो निब्बत्तं. कोसेय्यन्ति कोसियंसूहि कन्तित्वा कतसुत्तं. कम्बलन्ति एळकलोमसुत्तं. साणन्ति साणवाकसुत्तं. भङ्गन्ति पाटेक्कं वाकसुत्तमेवाति एके. एतेहि पञ्चहि मिस्सेत्वा कतसुत्तं पन ‘‘भङ्ग’’न्ति वेदितब्बं.

वायापेति पयोगे पयोगे दुक्कटन्ति सचे तन्तवायस्स तुरिवेमादीनि नत्थि, तानि ‘‘अरञ्ञतो आहरिस्सामी’’ति वासिं वा फरसुं वा निसेति, ततो पट्ठाय यं यं उपकरणत्थाय वा चीवरवायनत्थाय वा करोति, सब्बत्थ तन्तवायस्स पयोगे पयोगे भिक्खुस्स दुक्कटं. दीघतो विदत्थिमत्ते तिरियञ्च हत्थमत्ते वीते निस्सग्गियं पाचित्तियं. महापच्चरियं पन ‘‘याव परियोसानं वायापेन्तस्स फलके फलके निस्सग्गियं पाचित्तिय’’न्ति वुत्तं. तम्पि इदमेव पमाणं सन्धाय वुत्तन्ति वेदितब्बं. विकप्पनुपगपच्छिमञ्हि चीवरसङ्ख्यं गच्छतीति.

अपिचेत्थ एवं विनिच्छयो वेदितब्बो – सुत्तं ताव सामं विञ्ञापितं अकप्पियं, सेसं ञातकादिवसेन उप्पन्नं कप्पियं. तन्तवायोपि अञ्ञातकअप्पवारितो विञ्ञत्तिया लद्धो अकप्पियो, सेसो कप्पियो. तत्थ अकप्पियसुत्तं अकप्पियतन्तवायेन वायापेन्तस्स पुब्बे वुत्तनयेन निस्सग्गियं. तेनेव पन कप्पियसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं, एवं दुक्कटं. तेनेव कप्पियं अकप्पियञ्च सुत्तं वायापेन्तस्स यदि पच्छिमचीवरप्पमाणेन एको परिच्छेदो सुद्धकप्पियसुत्तमयो, एको अकप्पियसुत्तमयोति एवं केदारबद्धं विय चीवरं होति, अकप्पियसुत्तमये परिच्छेदे पाचित्तियं, इतरस्मिं तथेव दुक्कटं. यदि ततो ऊनपरिच्छेदा होन्ति, अन्तमसो अच्छिमण्डलप्पमाणापि, सब्बपरिच्छेदेसु परिच्छेदगणनाय दुक्कटं. अथ एकन्तरिकेन वा सुत्तेन दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, फलके फलके दुक्कटं. कप्पियतन्तवायेनपि अकप्पियसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं, एवं दुक्कटं. तेनेव कप्पियञ्च अकप्पियञ्च सुत्तं वायापेन्तस्स सचे पच्छिमचीवरप्पमाणा ऊनका वा अकप्पियसुत्तपरिच्छेदा होन्ति, तेसु परिच्छेदगणनाय दुक्कटं. कप्पियसुत्तपरिच्छेदेसु अनापत्ति. अथ एकन्तरिकेन वा सुत्तेन दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, फलके फलके दुक्कटं.

यदि पन द्वे तन्तवाया होन्ति, एको कप्पियो एको अकप्पियो, सुत्तञ्च अकप्पियं, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन वीते फलके फलके पाचित्तियं, ऊनतरे दुक्कटं. इतरेन वीते उभयत्थ दुक्कटं. सचे द्वेपि वेमं गहेत्वा एकतो विनन्ति, फलके फलके पाचित्तियं. अथ सुत्तं कप्पियं, चीवरञ्च केदारबद्धादीहि सपरिच्छेदं, अकप्पियतन्तवायेन वीते परिच्छेदे परिच्छेदे दुक्कटं, इतरेन वीते अनापत्ति. सचे द्वेपि वेमं गहेत्वा एकतो विनन्ति, फलके फलके दुक्कटं. अथ सुत्तम्पि कप्पियञ्च अकप्पियञ्च, ते चे वारेन विनन्ति, अकप्पियतन्तवायेन अकप्पियसुत्तमयेसु पच्छिमचीवरप्पमाणेसु परिच्छेदेसु वीतेसु परिच्छेदगणनाय पाचित्तियं. ऊनकतरेसु कप्पियसुत्तमयेसु च दुक्कटं. कप्पियतन्तवायेन अकप्पियसुत्तमयेसु पमाणयुत्तेसु वा ऊनकेसु वा दुक्कटमेव. कप्पियसुत्तमयेसु अनापत्ति.

अथ एकन्तरिकेन वा सुत्तेन दीघतो वा अकप्पियं तिरियं कप्पियं कत्वा विनन्ति, उभोपि वा ते वेमं गहेत्वा एकतो विनन्ति, अपरिच्छेदे चीवरे फलके फलके दुक्कटं, सपरिच्छेदे परिच्छेदवसेन दुक्कटानीति. अयं पन अत्थो महाअट्ठकथायं अपाकटो, महापच्चरियादीसु पाकटो. इध सब्बाकारेनेव पाकटो.

सचे सुत्तम्पि कप्पियं, तन्तवायोपि कप्पियो ञातकप्पवारितो वा मूलेन वा पयोजितो, वायापनपच्चया अनापत्ति. दसाहातिक्कमनपच्चया पन आपत्तिं रक्खन्तेन विकप्पनुपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बं. दसाहातिक्कमेन निट्ठापियमानञ्हि निस्सग्गियं भवेय्याति. ञातकादीहि तन्तं आरोपेत्वा ‘‘तुम्हाकं, भन्ते, इदं चीवरं गण्हेय्याथा’’ति निय्यातितेपि एसेव नयो.

सचे तन्तवायो एवं पयोजितो वा सयं दातुकामो वा हुत्वा ‘‘अहं, भन्ते, तुम्हाकं चीवरं असुकदिवसे नाम वायित्वा ठपेस्सामी’’ति वदति, भिक्खु च तेन परिच्छिन्नदिवसतो दसाहं अतिक्कामेति, निस्सग्गियं पाचित्तियं.

सचे पन तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा सासनं पेसेस्सामी’’ति वत्वा तथेव करोति, तेन पेसितभिक्खु पन तस्स भिक्खुनो न आरोचेति, अञ्ञो दिस्वा वा सुत्वा वा ‘‘तुम्हाकं, भन्ते, चीवरं निट्ठित’’न्ति आरोचेति, एतस्स आरोचनं न पमाणं. यदा पन तेन पेसितोयेव आरोचेति, तस्स वचनं सुतदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं.

सचे तन्तवायो ‘‘अहं तुम्हाकं चीवरं वायित्वा कस्सचि हत्थे पहिणिस्सामी’’ति वत्वा तथेव करोति, चीवरं गहेत्वा गतभिक्खु पन अत्तनो परिवेणे ठपेत्वा तस्स न आरोचेति, अञ्ञो कोचि भणति ‘‘अपि, भन्ते, अधुना आभतं चीवरं सुन्दर’’न्ति? ‘‘कुहिं, आवुसो, चीवर’’न्ति? ‘‘इत्थन्नामस्स हत्थे पेसित’’न्ति. एतस्सपि वचनं न पमाणं. यदा पन सो भिक्खु चीवरं देति, लद्धदिवसतो पट्ठाय दसाहं अतिक्कामयतो निस्सग्गियं पाचित्तियं. सचे पन वायापनमूलं अदिन्नं होति, याव काकणिकमत्तम्पि अवसिट्ठं, ताव रक्खति.

६४०. अनापत्ति चीवरं सिब्बेतुन्ति चीवरसिब्बनत्थाय सुत्तं विञ्ञापेन्तस्स अनापत्तीति अत्थो. आयोगेतिआदीसुपि निमित्तत्थे भुम्मवचनं, आयोगादिनिमित्तं विञ्ञापेन्तस्स अनापत्तीति वुत्तं होति. सेसमेत्थ उत्तानत्थमेवाति.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

७. महापेसकारसिक्खापदवण्णना

६४१. तेन समयेनाति महापेसकारसिक्खापदं. तत्थ सुत्तं धारयित्वाति सुत्तं तुलेत्वा पलपरिच्छेदं कत्वा. अप्पितन्ति घनं. सुवीतन्ति सुट्ठु वीतं, सब्बट्ठानेसु समं कत्वा वीतं. सुप्पवायितन्ति सुट्ठु पवायितं सब्बट्ठानेसु समं कत्वा तन्ते पसारितं. सुविलेखितन्ति लेखनिया सुट्ठु विलिखितं. सुवितच्छितन्ति कोच्छेन सुट्ठु वितच्छितं, सुनिद्धोतन्ति अत्थो. पटिबद्धन्ति वेकल्लं. तन्तेति तन्ते दीघतो पसारणेयेव उपनेत्वाति अत्थो.

६४२. तत्र चे सो भिक्खूति यत्र गामे वा निगमे वा ते तन्तवाया तत्र. विकप्पं आपज्जेय्याति विसिट्ठं कप्पं अधिकविधानं आपज्जेय्य. पाळियं पन येनाकारेन विकप्पं आपन्नो होति, तं दस्सेतुं ‘‘इदं खो, आवुसो’’तिआदि वुत्तं.

धम्मम्पि भणतीति धम्मकथम्पि कथेति, ‘‘तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा’’ति सुत्तवड्ढनआकारमेव दस्सेति.

पुब्बे अप्पवारितोति चीवरसामिकेहि पुब्बे अप्पवारितो हुत्वा. सेसं उत्तानत्थमेवाति.

छसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं,

तिचित्तं, तिवेदनन्ति.

महापेसकारसिक्खापदवण्णना निट्ठिता.

८. अच्चेकचीवरसिक्खापदवण्णना

६४६-९. तेन समयेनाति अच्चेकचीवरसिक्खापदं. तत्थ दसाहानागतन्ति दस अहानि दसाहं, तेन दसाहेन अनागता दसाहानागता, दसाहेन असम्पत्ताति अत्थो, तं दसाहानागतं, अच्चन्तसंयोगवसेन भुम्मत्थे उपयोगवचनं, तेनेवस्स पदभाजने ‘‘दसाहानागताया’’ति वुत्तं. पवारणायाति इदं पन या सा दसाहानागताति वुत्ता, तं सरूपतो दस्सेतुं असम्मोहत्थं अनुपयोगवचनं.

कत्तिकतेमासिकपुण्णमन्ति पठमकत्तिकतेमासिकपुण्णमं. इधापि पठमपदस्स अनुपयोगत्ता पुरिमनयेनेव भुम्मत्थे उपयोगवचनं. इदं वुत्तं होति – ‘‘‘यतो पट्ठाय पठममहापवारणा दसाहानागता’ति वुच्चति, सचेपि तानि दिवसानि अच्चन्तमेव भिक्खुनो अच्चेकचीवरं उप्पज्जेय्य, ‘अच्चेकं इद’न्ति जानमानेन भिक्खुना सब्बम्पि पटिग्गहेतब्ब’’न्ति. तेन पवारणामासस्स जुण्हपक्खपञ्चमितो पठाय उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होति. कामञ्चेस ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति इमिनाव सिद्धो, अत्थुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपितं.

अच्चेकचीवरन्ति अच्चायिकचीवरं वुच्चति, तस्स पन अच्चायिकभावं दस्सेतुं ‘‘सेनाय वा गन्तुकामो होती’’तिआदि वुत्तं. तत्थ सद्धाति इमिना सद्धामत्तकमेव दस्सितं. पसादोति इमिना सुप्पसन्ना बलवसद्धा. एतं अच्चेकचीवरं नामाति एतं इमेहि कारणेहि दातुकामेन दूतं वा पेसेत्वा सयं वा आगन्त्वा ‘‘वस्सावासिकं दस्सामी’’ति एवं आरोचितं चीवरं अच्चेकचीवरं नाम होती. छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारं लभतियेव.

सञ्ञाणं कत्वा निक्खिपितब्बन्ति किञ्चि निमित्तं कत्वा ठपेतब्बं. कस्मा एतं वुत्तं? यदि हि तं पुरे पवारणाय विभजन्ति. येन गहितं, तेन छिन्नवस्सेन न भवितब्बं. सचे पन होति, तं चीवरं सङ्घिकमेव होति. ततो सल्लक्खेत्वा सुखं दातुं भविस्सतीति.

६५०. अच्चेकचीवरे अच्चेकचीवरसञ्ञीति एवमादि विभजित्वा गहितमेव सन्धाय वुत्तं. सचे पन अविभत्तं होति, सङ्घस्स वा भण्डागारे, चीवरसमयातिक्कमेपि अनापत्ति. इति अतिरेकचीवरस्स दसाहं परिहारो. अकतस्स वस्सिकसाटिकचीवरस्स अनत्थते कथिने पञ्च मासा, वस्से उक्कड्ढिते छ मासा, अत्थते कथिने अपरे चत्तारो मासा. हेमन्तस्स पच्छिमे दिवसे मूलचीवराधिट्ठानवसेन अपरोपि एको मासोति एकादस मासा परिहारो. सतिया पच्चासाय मूलचीवरस्स एको मासो, अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा, ततो परं एकदिवसम्पि परिहारो नत्थीति वेदितब्बं.

अनच्चेकचीवरेति अच्चेकचीवरसदिसे अञ्ञस्मिं. सेसमेत्थ उत्तानत्थमेवाति.

कथिनसमुट्ठानं – अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.

९. सासङ्कसिक्खापदवण्णना

६५२. तेन समयेनाति सासङ्कसिक्खापदं. तत्थ वुत्थवस्सा आरञ्ञकेसूति ते पुब्बेपि अरञ्ञेयेव विहरिंसु. दुब्बलचीवरत्ता पन पच्चयवसेन गामन्तसेनासने वस्सं वसित्वा निट्ठितचीवरा हुत्वा ‘‘इदानि निप्पलिबोधा समणधम्मं करिस्सामा’’ति आरञ्ञकेसु सेनासनेसु विहरन्ति. कत्तिकचोरकाति कत्तिकमासे चोरा. परिपातेन्तीति उपद्दवन्ति, तत्थ तत्थ आधावित्वा उत्तासेन्ति पलापेन्ति. अन्तरघरे निक्खिपितुन्ति अन्तोगामे निक्खिपितुं. भगवा यस्मा पच्चया नाम धम्मेन समेन दुल्लभा, सल्लेखवा हि भिक्खु मातरम्पि विञ्ञापेतुं न सक्कोति. तस्मा चीवरगुत्तत्थं अन्तरघरे निक्खिपितुं अनुजानाति. भिक्खूनं पन अनुरूपत्ता अरञ्ञवासं न पटिक्खिपि.

६५३. उपवस्सं खो पनाति एत्थ उपवस्सन्ति उपवस्स; उपवसित्वाति वुत्तं होति. उपसम्पज्जन्तिआदीसु विय हि एत्थ अनुनासिको दट्ठब्बो. वस्सं उपगन्त्वा वसित्वा चाति अत्थो. इमस्स च पदस्स ‘‘तथारूपेसु भिक्खु सेनासनेसु विहरन्तो’’ति इमिना सम्बन्धो. किं वुत्तं होति? वस्सं उपगन्त्वा वसित्वा च ततो परं पच्छिमकत्तिकपुण्णमपरियोसानकालं यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्कसम्मतानि सप्पटिभयानि; तथारूपेसु भिक्खु सेनासनेसु विहरन्तो आकङ्खमानो तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपेय्याति. यस्मा पन यो वस्सं उपगन्त्वा याव पठमकत्तिकपुण्णमं वसति, सो वुट्ठवस्सानं अब्भन्तरो होति, तस्मा इदं अतिगहनं ब्यञ्जनविचारणं अकत्वा पदभाजने केवलं चीवरनिक्खेपारहं पुग्गलं दस्सेतुं ‘‘वुट्ठवस्सान’’न्ति वुत्तं. तस्सापि ‘‘भिक्खु सेनासनेसु विहरन्तो’’ति इमिना सम्बन्धो. अयञ्हि एत्थ अत्थो ‘‘वुट्ठवस्सानं भिक्खु सेनासनेसु विहरन्तो’’ति एवरूपानं भिक्खूनं अब्भन्तरे यो कोचि भिक्खूति वुत्तं होति.

अरञ्ञलक्खणं अदिन्नादानवण्णनायं वुत्तं. अयं पन विसेसो – सचे विहारो परिक्खित्तो होति, परिक्खित्तस्स गामस्स इन्दखीलतो अपरिक्खित्तस्स परिक्खेपारहट्ठानतो पट्ठाय याव विहारपरिक्खेपा मिनितब्बं. सचे विहारो अपरिक्खित्तो होति, यं सब्बपठमं सेनासनं वा भत्तसाला वा धुवसन्निपातट्ठानं वा बोधिवा चेतियं वा दूरे चेपि सेनासनतो होति, तं परिच्छेदं कत्वा मिनितब्बं. सचेपि आसन्ने गामो होति, विहारे ठितेहि घरमानुसकानं सद्दो सूयति, पब्बतनदीआदीहि पन अन्तरितत्ता न सक्का उजुं गन्तुं, यो चस्स पकतिमग्गो होति, सचेपि नावाय सञ्चरितब्बो, तेन मग्गेन गामतो पञ्चधनुसतिकं गहेतब्बं. यो आसन्नगामस्स अङ्गसम्पादनत्थं ततो ततो मग्गं पिदहति, अयं ‘‘धुतङ्गचोरो’’ति वेदितब्बो.

सासङ्कसम्मतानीति ‘‘सासङ्कानी’’ति सम्मतानि; एवं सञ्ञातानीति अत्थो. पदभाजने पन येन कारणेन तानि सासङ्कसम्मतानि, तं दस्सेतुं ‘‘आरामे आरामूपचारे’’तिआदि वुत्तं.

सह पटिभयेन सप्पटिभयानि, सन्निहितबलवभयानीति अत्थो. पदभाजने पन येन कारणेन तानि सप्पटिभयानि; तं दस्सेतुं ‘‘आरामे आरामूपचारे’’तिआदि वुत्तं.

समन्ता गोचरगामे निक्खिपेय्याति आरञ्ञकस्स सेनासनस्स समन्ता सब्बदिसाभागेसु अत्तना अभिरुचिते गोचरगामे सतिया अङ्गसम्पत्तिया निक्खिपेय्य.

तत्रायं अङ्गसम्पत्ति – पुरिमिकाय उपगन्त्वा महापवारणाय पवारितो होति, इदमेकं अङ्गं. सचे पच्छिमिकाय वा उपगतो होति छिन्नवस्सो वा, निक्खिपितुं न लभति. कत्तिकमासोयेव होति, इदं दुतियं अङ्गं. कत्तिकमासतो परं न लभति, पञ्चधनुसतिकं पच्छिममेव पमाणयुत्तं सेनासनं होति, इदं ततियं अङ्गं. ऊनप्पमाणे वा गावुततो अतिरेकप्पमाणे वा न लभति, यत्र हि पिण्डाय चरित्वा पुन विहारं भत्तवेलायं सक्का आगन्तुं, तदेव इध अधिप्पेतं. निमन्तितो पन अद्धयोजनम्पि योजनम्पि गन्त्वा वसितुं पच्चेति, इदमप्पमाणं. सासङ्कसप्पटिभयमेव होति, इदं चतुत्थं अङ्गं. अनासङ्कअप्पटिभये हि अङ्गयुत्तेपि सेनासने वसन्तो निक्खिपितुं न लभतीति.

अञ्ञत्र भिक्खुसम्मुतियाति या उदोसितसिक्खापदे कोसम्बकसम्मुति (पारा. ४७५) अनुञ्ञाता तस्सा सम्मुतिया अञ्ञत्र; सचे सा लद्धा होति, छारत्तातिरेकम्पि विप्पवसितुं वट्टति.

पुन गामसीमं ओक्कमित्वाति सचे गोचरगामतो पुरत्थिमाय दिसाय सेनासनं; अयञ्च पच्छिमदिसं गतो होति, सेनासनं आगन्त्वा सत्तमं अरुणं उट्ठापेतुं असक्कोन्तेन गामसीमम्पि ओक्कमित्वा सभायं वा यत्थ कत्थचि वा वसित्वा चीवरप्पवत्तिं ञत्वा पक्कमितुं वट्टतीति अत्थो. एवं असक्कोन्तेन तत्थेव ठितेन पच्चुद्धरितब्बं, अतिरेकचीवरट्ठाने ठस्सतीति. सेसं उत्तानमेव.

कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, अकिरिया, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.

सासङ्कसिक्खापदवण्णना निट्ठिता.

१०. परिणतसिक्खापदवण्णना

६५७. तेन समयेनाति परिणतसिक्खापदं. तत्थ पूगस्साति समूहस्स; धम्मगणस्साति अत्थो. पटियत्तन्ति पटियादितं. बहू सङ्घस्स भत्ताति सङ्घस्स बहूनि भत्तानि अनेकानि लाभमुखानि; न सङ्घस्स केनचि परिहानीति दीपेन्ति. ओणोजेथाति देथ. किं पनेवं वत्तुं वट्टतीति कस्मा न वट्टति? अयञ्हि अभिहटभिक्खा अभिहरित्वा एकस्मिं ओकासे सङ्घस्सत्थाय पटियत्ता अभिहटपटियत्ते च उद्दिस्स ठपितभागे च पयुत्तवाचा नाम नत्थि.

६५८. सङ्घिकन्ति सङ्घस्स सन्तकं. सो हि सङ्घस्स परिणतत्ता हत्थं अनारूळ्होपि एकेन परियायेन सङ्घस्स सन्तको होति, पदभाजने पन ‘‘सङ्घिकं नाम सङ्घस्स दिन्नं होति परिच्चत्त’’न्ति एवं अत्थुद्धारवसेन निप्परियायतोव सङ्घिकं दस्सितं. लाभन्ति पटिलभितब्बवत्थुं आह. तेनेवस्स निद्देसे ‘‘चीवरम्पी’’तिआदि वुत्तं. परिणतन्ति सङ्घस्स निन्नं सङ्घस्स पोणं सङ्घस्स पब्भारं हुत्वा ठितं. येन पन कारणेन सो परिणतो होति, तं दस्सेतुं ‘‘दस्साम करिस्सामाति वाचा भिन्ना होती’’ति पदभाजनं वुत्तं.

६५९. पयोगे दुक्कटन्ति परिणतलाभस्स अत्तनो परिणामनपयोगे दुक्कटं, पटिलाभेन तस्मिं हत्थं आरूळ्हे निस्सग्गियं. सचे पन सङ्घस्स दिन्नं होति, तं गहेतुं न वट्टति, सङ्घस्सेव दातब्बं. योपि आरामिकेहि सद्धिं एकतो खादति, भण्डं अग्घापेत्वा कारेतब्बो. परिणतं पन सहधम्मिकानं वा गिहीनं वा अन्तमसो मातुसन्तकम्पि ‘‘इदं मय्हं देही’’ति सङ्घस्स परिणतभावं ञत्वा अत्तनो परिणामेत्वा गण्हन्तस्स निस्सग्गियं पाचित्तियं. ‘‘इमस्स भिक्खुनो देही’’ति एवं अञ्ञस्स परिणामेन्तस्स सुद्धिकपाचित्तियं. एकं पत्तं वा चीवरं वा अत्तनो, एकं अञ्ञस्स परिणामेति, निस्सग्गियं पाचित्तियञ्चेव सुद्धिकपाचित्तियञ्च. एसेव नयो बहूसु. वुत्तम्पि चेतं –

‘‘निस्सग्गियेन आपत्तिं, सुद्धिकेन पाचित्तियं;

आपज्जेय्य एकतो;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८०);

अयञ्हि परिणामनं सन्धाय वुत्तो. योपि वस्सिकसाटिकसमये मातुघरेपि सङ्घस्स परिणतं वस्सिकसाटिकं ञत्वा अत्तनो परिणामेति, निस्सग्गियं पाचित्तियं. परस्स परिणामेति, सुद्धिकपाचित्तियं. मनुस्सा ‘‘सङ्घभत्तं करिस्सामा’’ति सप्पितेलादीनि आहरन्ति, गिलानो चेपि भिक्खु सङ्घस्स परिणतभावं ञत्वा किञ्चि याचति, निस्सग्गियं पाचित्तियमेव. सचे पन सो ‘‘तुम्हाकं सप्पिआदीनि आभटानि अत्थी’’ति पुच्छित्वा ‘‘आम, अत्थी’’ति वुत्ते ‘‘मय्हम्पि देथा’’ति वदति, वट्टति. अथापि नं कुक्कुच्चायन्तं उपासका वदन्ति – ‘‘सङ्घोपि अम्हेहि दिन्नमेव लभति; गण्हथ, भन्ते’’ति एवम्पि वट्टति.

६६०. सङ्घस्स परिणतं अञ्ञसङ्घस्साति एकस्मिं विहारे सङ्घस्स परिणतं अञ्ञं विहारं उद्दिसित्वा ‘‘असुकस्मिं नाम महाविहारे सङ्घस्स देथा’’ति परिणामेति.

चेतियस्स वाति ‘‘किं सङ्घस्स दिन्नेन, चेतियस्सपूजं करोथा’’ति एवं चेतियस्स वा परिणामेति.

चेतियस्स परिणतन्ति एत्थ नियमेत्वा अञ्ञचेतियस्सत्थाय रोपितमालावच्छतो अञ्ञचेतियम्हि पुप्फम्पि आरोपेतुं न वट्टति. एकस्स चेतियस्स पन छत्तं वा पटाकं वा आरोपेत्वा ठितं दिस्वा सेसं अञ्ञस्स चेतियस्स दापेतुं वट्टति.

पुग्गलस्स परिणतन्ति अन्तमसो सुनखस्सापि परिणतं ‘‘इमस्स सुनखस्स मा देहि, एतस्स देही’’ति एवं अञ्ञपुग्गलस्स परिणामेति, दुक्कटं. सचे पन दायका ‘‘मयं सङ्घस्स भत्तं दातुकामा, चेतियस्स पूजं कातुकामा, एकस्स भिक्खुनो परिक्खारं दातुकामा, तुम्हाकं रुचिया दस्साम; भणथ, कत्थ देमा’’ति वदन्ति. एवं वुत्ते तेन भिक्खुना ‘‘यत्थ इच्छथ, तत्थ देथा’’ति वत्तब्बा. सचे पन केवलं ‘‘कत्थ देमा’’ति पुच्छन्ति, पाळियं आगतनयेनेव वत्तब्बं. सेसमेत्थ उत्तानत्थमेव.

तिसमुट्ठानं – कायचित्ततो वाचाचित्ततो कायवाचाचित्ततो च समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मवचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.

समन्तपासादिकाय विनयसंवण्णनाय

परिणतसिक्खापदवण्णना निट्ठिता.

निट्ठितो पत्तवग्गो ततियो.

निस्सग्गियवण्णना निट्ठिता.

पाराजिककण्ड-अट्ठकथा निट्ठिता.