📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
परिवार-अट्ठकथा
सोळसमहावारो
पञ्ञत्तिवारवण्णना
विसुद्धपरिवारस्स ¶ ¶ ¶ , परिवारोति सासने;
धम्मक्खन्धसरीरस्स, खन्धकानं अनन्तरा.
सङ्गहं यो समारुळ्हो, तस्स पुब्बागतं नयं;
हित्वा दानि करिस्सामि, अनुत्तानत्थवण्णनं.
१. तत्थ ¶ यं तेन भगवता…पे… पञ्ञत्तन्ति आदिनयप्पवत्ताय ताव पुच्छाय अयं सङ्खेपत्थो – यो सो भगवा सासनस्स चिरट्ठितिकत्थं धम्मसेनापतिना सद्धम्मगारवबहुमानवेगसमुस्सितं अञ्जलिं सिरस्मिं पतिट्ठापेत्वा याचितो दस अत्थवसे पटिच्च विनयपञ्ञत्तिं पञ्ञपेसि, तेन भगवता तस्स तस्स सिक्खापदस्स पञ्ञत्तिकालं जानता, तस्सा तस्सा सिक्खापदपञ्ञत्तिया दस अत्थवसे पस्सता; अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता, तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता, सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि चापि रूपानि अतिविसुद्धेन मंसचक्खुना च पस्सता, अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय ¶ देसनापञ्ञाय पस्सता, अरहता सम्मासम्बुद्धेन ‘‘यं पठमं पाराजिकं पञ्ञत्तं, तं कत्थ पञ्ञत्तं, कं आरब्भ पञ्ञत्तं, किस्मिं वत्थुस्मिं पञ्ञत्तं, अत्थि तत्थ पञ्ञत्ति…पे… केनाभत’’न्ति.
२. पुच्छाविस्सज्जने ¶ पन ‘‘यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमं पाराजिक’’न्ति इदं केवलं पुच्छाय आगतस्स आदिपदस्स पच्चुद्धरणमत्तमेव, ‘‘कत्थ पञ्ञत्तन्ति वेसालिया पञ्ञत्तं; कं आरब्भाति सुदिन्नं कलन्दपुत्तं आरब्भा’’ति एवमादिना पन नयेन पुनपि एत्थ एकेकं पदं पुच्छित्वाव विस्सज्जितं. एका पञ्ञत्तीति ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य पाराजिको होति असंवासो’’ति अयं एका पञ्ञत्ति. द्वे अनुपञ्ञत्तियोति ‘‘अन्तमसो तिरच्छानगतायपी’’ति च, ‘‘सिक्खं अपच्चक्खाया’’ति च मक्कटिवज्जिपुत्तकवत्थूनं वसेन वुत्ता – इमा द्वे अनुपञ्ञत्तियो. एत्तावता ‘‘अत्थि तत्थ पञ्ञत्ति अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ती’’ति इमिस्सा पुच्छाय द्वे कोट्ठासा विस्सज्जिता होन्ति. ततियं विस्सज्जेतुं पन ‘‘अनुप्पन्नपञ्ञत्ति तस्मिं नत्थी’’ति वुत्तं. अयञ्हि अनुप्पन्नपञ्ञत्ति नाम अनुप्पन्ने दोसे पञ्ञत्ता; सा अट्ठगरुधम्मवसेन भिक्खुनीनंयेव आगता, अञ्ञत्र नत्थि. तस्मा वुत्तं ‘‘अनुप्पन्नपञ्ञत्ति तस्मिं नत्थी’’ति. सब्बत्थपञ्ञत्तीति मज्झिमदेसे चेव पच्चन्तिमजनपदेसु च सब्बत्थपञ्ञत्ति. विनयधरपञ्चमेन गणेन ‘‘उपसम्पदा, गुणङ्गुणूपाहना, धुवनहानं, चम्मत्थरण’’न्ति इमानि हि चत्तारि सिक्खापदानि मज्झिमदेसेयेव पञ्ञत्ति. एत्थेव एतेहि आपत्ति होति, न पच्चन्तिमजनपदेसु. सेसानि सब्बानेव सब्बत्थपञ्ञत्ति नाम.
साधारणपञ्ञत्तीति ¶ भिक्खूनञ्चेव भिक्खुनीनञ्च साधारणपञ्ञत्ति; सुद्धभिक्खूनमेव हि सुद्धभिक्खुनीनं वा पञ्ञत्तं सिक्खापदं असाधारणपञ्ञत्ति नाम होति. इदं पन भिक्खुं आरब्भ उप्पन्ने वत्थुस्मिं ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्य, अन्तमसो तिरच्छानगतेनपि पाराजिका होति असंवासा’’ति भिक्खुनीनम्पि ¶ पञ्ञत्तं, विनीतकथामत्तमेव हि तासं नत्थि, सिक्खापदं पन अत्थि, तेन वुत्तं ‘‘साधारणपञ्ञत्ती’’ति. उभतोपञ्ञत्तियम्पि एसेव नयो. ब्यञ्जनमत्तमेव हि एत्थ नानं, भिक्खूनं भिक्खुनीनम्पि साधारणत्ता साधारणपञ्ञत्ति, उभिन्नम्पि पञ्ञत्तत्ता उभतोपञ्ञत्तीति. अत्थे पन भेदो नत्थि.
निदानोगधन्ति ‘‘यस्स सिया आपत्ति सो आविकरेय्या’’ति एत्थ सब्बापत्तीनं अनुपविट्ठत्ता निदानोगधं; निदाने अनुपविट्ठन्ति अत्थो. दुतियेन उद्देसेनाति निदानोगधं निदानपरियापन्नम्पि समानं ‘‘तत्रिमे चत्तारो ¶ पाराजिका धम्मा’’तिआदिना दुतियेनेव उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनन्ति सीलविपत्तिआदीनं. पठमा हि द्वे आपत्तिक्खन्धा सीलविपत्ति नाम, अवसेसा पञ्च आचारविपत्ति नाम. मिच्छादिट्ठि च अन्तग्गाहिकदिट्ठि च दिट्ठिविपत्ति नाम, आजीवहेतु पञ्ञत्तानि छ सिक्खापदानि आजीवविपत्ति नाम. इति इमासं चतुन्नं विपत्तीनं इदं पाराजिकं सीलविपत्ति नाम होति.
एकेन समुट्ठानेनाति द्वङ्गिकेन एकेन समुट्ठानेन. एत्थ हि चित्तं अङ्गं होति, कायेन पन आपत्तिं आपज्जति. तेन वुत्तं ‘‘कायतो च चित्ततो च समुट्ठाती’’ति. द्वीहि समथेहि सम्मतीति ‘‘आपन्नोसी’’ति सम्मुखा पुच्छियमानो ‘‘आम आपन्नोम्ही’’ति पटिजानाति, तावदेव भण्डनकलहविग्गहा वूपसन्ता होन्ति, सक्का च होति तं पुग्गलं अपनेत्वा उपोसथो वा पवारणा वा कातुं. इति सम्मुखाविनयेन च पटिञ्ञातकरणेन चाति द्वीहि समथेहि सम्मति, न च तप्पच्चया कोचि उपद्दवो होति. यं पन उपरि पञ्ञत्तिवग्गे ‘‘न कतमेन समथेन सम्मती’’ति वुत्तं, तं समथं ओतारेत्वा अनापत्ति कातुं न सक्काति इममत्थं सन्धाय वुत्तं.
पञ्ञत्ति विनयोति ‘‘यो पन भिक्खू’’तिआदिना नयेन वुत्तमातिका पञ्ञत्ति विनयोति अत्थो. विभत्तीति पदभाजनं वुच्चति; विभत्तीति हि विभङ्गस्सेवेतं नामं. असंवरोति ¶ वीतिक्कमो. संवरोति अवीतिक्कमो. येसं वत्ततीति येसं विनयपिटकञ्च अट्ठकथा च सब्बा पगुणाति अत्थो. ते धारेन्तीति ते एतं पठमपाराजिकं ¶ पाळितो च अत्थतो च धारेन्ति; न हि सक्का सब्बं विनयपिटकं अजानन्तेन एतस्स अत्थो जानितुन्ति. केनाभतन्ति इदं पठमपाराजिकं पाळिवसेन च अत्थवसेन च याव अज्जतनकालं केन आनीतन्ति. परम्पराभतन्ति परम्पराय आनीतं.
३. इदानि याय परम्पराय आनीतं, तं दस्सेतुं ‘‘उपालि दासको चेवा’’तिआदिना नयेन पोराणकेहि महाथेरेहि गाथायो ठपिता ¶ . तत्थ यं वत्तब्बं, तं निदानवण्णनायमेव वुत्तं. इमिना नयेन दुतियपाराजिकादिपुच्छाविस्सज्जनेसुपि विनिच्छयो वेदितब्बोति.
महाविभङ्गे पञ्ञत्तिवारवण्णना निट्ठिता.
कतापत्तिवारादिवण्णना
१५७. इतो परं ‘‘मेथुनं धम्मं पटिसेवन्तो कति आपत्तियो आपज्जती’’ति आदिप्पभेदो कतापत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ती’’ति आदिप्पभेदो विपत्तिवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता’’ति आदिप्पभेदो सङ्गहवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठहन्ती’’ति आदिप्पभेदो समुट्ठानवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरण’’न्ति आदिप्पभेदो अधिकरणवारो, ‘‘मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ती’’ति आदिप्पभेदो समथवारो, तदनन्तरो समुच्चयवारो चाति इमे सत्त वारा उत्तानत्था एव.
१८८. ततो परं ‘‘मेथुनं धम्मं पटिसेवनपच्चया पाराजिकं कत्थ पञ्ञत्त’’न्तिआदिना नयेन पुन पच्चयवसेन एको पञ्ञत्तिवारो, तस्स वसेन पुरिमसदिसा एव कतापत्तिवारादयो सत्त वाराति एवं अपरेपि अट्ठ वारा वुत्ता, तेपि उत्तानत्था एव. इति इमे अट्ठ, पुरिमा अट्ठाति महाविभङ्गे सोळस वारा दस्सिता. ततो परं तेनेव नयेन भिक्खुनिविभङ्गेपि ¶ सोळस वारा आगताति एवमिमे उभतोविभङ्गे द्वत्तिंस वारा पाळिनयेनेव ¶ वेदितब्बा. न हेत्थ किञ्चि पुब्बे अविनिच्छितं नाम अत्थि.
महाविभङ्गे च भिक्खुनिविभङ्गे च
सोळसमहावारवण्णना निट्ठिता.
समुट्ठानसीसवण्णना
२५७. तदनन्तराय ¶ ¶ पन समुट्ठानकथाय अनत्ता इति निच्छयाति अनत्ता इति निच्छिता. सभागधम्मानन्ति अनिच्चाकारादीहि सभागानं सङ्खतधम्मानं. नाममत्तं न नायतीति नाममत्तम्पि न पञ्ञायति. दुक्खहानिन्ति दुक्खघातनं. खन्धका या च मातिकाति खन्धका या च मातिकाति अत्थो. अयमेव वा पाठो. समुट्ठानं नियतो कतन्ति समुट्ठानं नियतोकतं नियतकतं; नियतसमुट्ठानन्ति अत्थो. एतेन भूतारोचनचोरिवुट्ठापनअननुञ्ञातसिक्खापदत्तयस्स सङ्गहो पच्चेतब्बो. एतानेव हि तीणि सिक्खापदानि नियतसमुट्ठानानि, अञ्ञेहि सद्धिं असम्भिन्नसमुट्ठानानि.
सम्भेदं निदानञ्चञ्ञन्ति अञ्ञम्पि सम्भेदञ्च निदानञ्च. तत्थ सम्भेदवचनेन समुट्ठानसम्भेदस्स गहणं पच्चेतब्बं, तानि हि तीणि सिक्खापदानि ठपेत्वा सेसानि सम्भिन्नसमुट्ठानानि. निदानवचनेन सिक्खापदानं पञ्ञत्तिदेससङ्खातं निदानं पच्चेतब्बं. सुत्ते दिस्सन्ति उपरीति सिक्खापदानं समुट्ठाननियमो सम्भेदो निदानन्ति इमानि तीणि सुत्तम्हि एव दिस्सन्ति; पञ्ञायन्तीति अत्थो. तत्थ ‘‘एकेन समुट्ठानेन समुट्ठाति, कायतो च चित्ततो चा’’तिआदिम्हि ताव पुरिमनये समुट्ठाननियमो च सम्भेदो च दिस्सन्ति. इतरं पन निदानं नाम –
‘‘वेसालिया राजगहे, सावत्थिया च आळवी;
कोसम्बिया च सक्केसु, भग्गेसु चेव पञ्ञत्ता’’ति.
एवं उपरि दिस्सति, परतो आगते सुत्ते दिस्सतीति वेदितब्बं.
‘‘विभङ्गे ¶ द्वीसू’’ति गाथाय अयमत्थो – यं सिक्खापदं द्वीसु विभङ्गेसु पञ्ञत्तं उपोसथदिवसे भिक्खू च भिक्खुनियो च उद्दिसन्ति, तस्स यथाञायं समुट्ठानं पवक्खामि, तं मे सुणाथाति.
सञ्चरित्तानुभासनञ्चाति सञ्चरित्तञ्च समनुभासनञ्च. अतिरेकञ्च चीवरन्ति अतिरेकचीवरं ¶ ; कथिनन्ति अत्थो. लोमानि पदसोधम्मोति एळकलोमानि ¶ च पदसोधम्मो च. भूतं संविधानेन चाति भूतारोचनञ्च संविदहित्वा अद्धानप्पटिपज्जनञ्च. थेय्यदेसना चोरिं चाति थेय्यसत्थो च छत्तपाणिस्स अगिलानस्स धम्मदेसना च चोरिवुट्ठापनञ्च. अननुञ्ञाताय तेरसाति मातापितुसामिकेहि अननुञ्ञाताय सद्धिं इमानि तेरस समुट्ठानानि होन्ति. सदिसा इध दिस्सरेति इध उभतोविभङ्गे एतेसु तेरससु समुट्ठानसीसेसु एकेकस्मिं अञ्ञानिपि सदिसानि समुट्ठानानि दिस्सन्ति.
पठमपाराजिकसमुट्ठानवण्णना
२५८. इदानि तानि दस्सेतुं ‘‘मेथुनं सुक्कसंसग्गो’’तिआदि वुत्तं. तत्थ मेथुनन्ति इदं ताव पठमपाराजिकं नाम एकं समुट्ठानसीसं, सेसानि तेन सदिसानि. तत्थ सुक्कसंसग्गोति सुक्कविस्सट्ठि चेव कायसंसग्गो च. अनियता पठमिकाति पठमं अनियतसिक्खापदं. पुब्बूपपरिपाचिताति ‘‘जानं पुब्बूपगतं भिक्खु’’न्ति सिक्खापदञ्च भिक्खुनिपरिपाचितपिण्डपातसिक्खापदञ्च. रहो भिक्खुनिया सहाति भिक्खुनिया सद्धिं रहो निसज्जसिक्खापदञ्च.
सभोजने रहो द्वे चाति सभोजने कुले अनुपखज्जनिसज्जसिक्खापदञ्च द्वे रहोनिसज्जसिक्खापदानि च. अङ्गुलि उदके हसन्ति अङ्गुलिपतोदकञ्च उदके हसधम्मसिक्खापदञ्च. पहारे उग्गिरे चेवाति पहारदानसिक्खापदञ्च तलसत्तिकउग्गिरणसिक्खापदञ्च. तेपञ्ञासा च सेखियाति परिमण्डलनिवासनादीनि खुद्दकवण्णनावसाने वुत्तानि तेपञ्ञास सेखियसिक्खापदानि च.
अधक्खगामावस्सुताति भिक्खुनीनं अधक्खकसिक्खापदञ्च गामन्तरगमनं अवस्सुता अवस्सुतस्स ¶ हत्थतो खादनीयभोजनीयग्गहणसिक्खापदञ्च. तलमट्ठञ्च सुद्धिकाति तलघातकं जतुमट्ठं उदकसुद्धिकादियनञ्च. वस्संवुट्ठा च ओवादन्ति वस्संवुट्ठा छप्पञ्चयोजनानि सिक्खापदञ्च ओवादाय अगमनसिक्खापदञ्च. नानुबन्धे पवत्तिनिन्ति या पन भिक्खुनी वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्याति वुत्तसिक्खापदं.
इमे ¶ सिक्खाति इमा सिक्खायो; लिङ्गविपरियायो कतो. कायमानसिका कताति कायचित्तसमुट्ठाना कता.
दुतियपाराजिकसमुट्ठानवण्णना
२५९. अदिन्नन्ति ¶ इदं ताव अदिन्नादानन्ति वा दुतियपाराजिकन्ति वा एकं समुट्ठानसीसं, सेसानि तेन सदिसानि. तत्थ विग्गहुत्तरीति मनुस्सविग्गहउत्तरिमनुस्सधम्मसिक्खापदानि. दुट्ठुल्ला अत्तकामिनन्ति दुट्ठुल्लवाचाअत्तकामपारिचरियसिक्खापदानि. अमूला अञ्ञभागियाति द्वे दुट्ठदोससिक्खापदानि. अनियता दुतियिकाति दुतियं अनियतसिक्खापदं.
अच्छिन्दे परिणामनेति सामं चीवरं दत्वा अच्छिन्दनञ्च सङ्घिकलाभस्स अत्तनो परिणामनञ्च. मुसा ओमसपेसुणाति मुसावादो च ओमसवादो च भिक्खुपेसुञ्ञञ्च. दुट्ठुल्ला पथवीखणेति दुट्ठुल्लापत्तिआरोचनञ्च पथवीखणञ्च. भूतं अञ्ञाय उज्झापेति भूतगामअञ्ञवादकउज्झापनकसिक्खापदानि.
निक्कड्ढनं सिञ्चनञ्चाति विहारतो निक्कड्ढनञ्च उदकेन तिणादिसिञ्चनञ्च. आमिसहेतु भुत्तावीति ‘‘आमिसहेतु भिक्खुनियो ओवदन्ती’’ति सिक्खापदञ्च, भुत्ताविं अनतिरित्तेन खादनीयादिना पवारणासिक्खापदञ्च. एहि अनादरि भिंसाति ‘‘एहावुसो गामं वा’’ति सिक्खापदञ्च, अनादरियञ्च भिक्खुभिंसापनकञ्च. अपनिधे च जीवितन्ति पत्तादीनं अपनिधानसिक्खापदञ्च, सञ्चिच्च पाणं जीवितावोरोपनञ्च.
जानं सप्पाणकं कम्मन्ति जानं सप्पाणकउदकसिक्खापदञ्च पुनकम्माय उक्कोटनञ्च. ऊनसंवासनासनाति ¶ ऊनवीसतिवस्ससिक्खापदञ्च उक्खित्तकेन सद्धिं संवाससिक्खापदञ्च नासितकसामणेरसम्भोगसिक्खापदञ्च. सहधम्मिकं विलेखाति सहधम्मिकं वुच्चमानसिक्खापदञ्च, विलेखाय संवत्तन्तीति आगतसिक्खापदञ्च. मोहो अमूलकेन चाति मोहनके पाचित्तियसिक्खापदञ्च, अमूलकेन सङ्घादिसेसेन अनुद्धंसनसिक्खापदञ्च.
कुक्कुच्चं धम्मिकं चीवरं दत्वाति कुक्कुच्चउपदहनञ्च, धम्मिकानं कम्मानं छन्दं दत्वा खीयनञ्च, चीवरं दत्वा खीयनञ्च. परिणामेय्य पुग्गलेति सङ्घिकं लाभं ¶ पुग्गलस्स परिणामनसिक्खापदं. किं ते अकालं अच्छिन्देति ‘‘किं ते अय्ये एसो पुरिसपुग्गलो करिस्सती’’ति आगतसिक्खापदञ्च, ‘‘अकालचीवरं कालचीवर’’न्ति अधिट्ठहित्वा भाजनसिक्खापदञ्च, भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दनसिक्खापदञ्च. दुग्गही निरयेन ¶ चाति दुग्गहितेन दुप्पधारितेन परं उज्झापनसिक्खापदञ्च, निरयेन वा ब्रह्मचरियेन वा अभिसपनसिक्खापदञ्च.
गणं विभङ्ग दुब्बलन्ति ‘‘गणस्स चीवरलाभं अन्तरायं करेय्या’’ति च ‘‘धम्मिकं चीवरविभङ्गं पटिबाहेय्या’’ति च ‘‘दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कामेय्या’’ति च वुत्तसिक्खापदानि. कथिना फासु पस्सयन्ति ‘‘धम्मिकं कथिनुद्धारं पटिबाहेय्य, भिक्खुनिया सञ्चिच्च अफासुं करेय्य, भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढेय्य वा’’ति वुत्तसिक्खापदानि. अक्कोसचण्डी मच्छरीति ‘‘भिक्खुं अक्कोसेय्य वा परिभासेय्य वा, चण्डिकता गणं परिभासेय्य, कुले मच्छरिनी अस्सा’’ति वुत्तसिक्खापदानि. गब्भिनिञ्च पायन्तियाति ‘‘गब्भिनिं वुट्ठापेय्य, पायन्तिं वुट्ठापेय्या’’ति वुत्तसिक्खापदानि.
द्वेवस्सं सिक्खा सङ्घेनाति ‘‘द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेय्य, सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेय्या’’ति वुत्तसिक्खापदानि. तयो चेव गिहीगताति ऊनद्वादसवस्सं गिहिगतं, परिपुण्णद्वादसवस्सं गिहिगतं ‘‘द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं द्वे वस्सानि सिक्खितसिक्खं सङ्घेन असम्मत’’न्ति वुत्तसिक्खापदानि. कुमारिभूता तिस्सोति ‘‘ऊनवीसतिवस्सं कुमारिभूत’’न्तिआदिना नयेन वुत्ता ¶ तिस्सो. ऊनद्वादससम्मताति ‘‘ऊनद्वादसवस्सा वुट्ठापेय्य, परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेय्या’’ति वुत्तसिक्खापदद्वयं.
अलं ताव सोकावासन्ति ‘‘अलं ताव ते अय्ये वुट्ठापितेना’’ति च, ‘‘चण्डिं सोकावासं सिक्खमानं वुट्ठापेय्या’’ति च वुत्तसिक्खापदद्वयं. छन्दा अनुवस्सा च द्वेति ‘‘पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेय्य, अनुवस्सं वुट्ठापेय्य, एकं वस्सं द्वे वुट्ठापेय्या’’ति वुत्तसिक्खापदत्तयं. समुट्ठाना तिका कताति तिकसमुट्ठाना कता.
सञ्चरित्तसमुट्ठानवण्णना
२६०. सञ्चरी ¶ कुटि विहारोति सञ्चरित्तं सञ्ञाचिकाय कुटिकरणं महल्लकविहारकरणञ्च. धोवनञ्च पटिग्गहोति अञ्ञातिकाय ¶ भिक्खुनिया पुराणचीवरधोवापनञ्च चीवरपटिग्गहणञ्च. विञ्ञत्तुत्तरि अभिहट्ठुन्ति अञ्ञातकं गहपतिं चीवरविञ्ञापनं ततुत्तरिसादियनसिक्खापदञ्च. उभिन्नं दूतकेन चाति ‘‘चीवरचेतापन्नं उपक्खटं होती’’ति आगतसिक्खापदद्वयञ्च दूतेन चीवरचेतापन्नपहितसिक्खापदञ्च.
कोसिया सुद्धद्वेभागा, छब्बस्सानि निसीदनन्ति ‘‘कोसियमिस्सकं सन्थत’’न्तिआदीनि पञ्च सिक्खापदानि. रिञ्चन्ति रूपिका चेवाति विभङ्गे ‘‘रिञ्चन्ति उद्देस’’न्ति आगतं एळकलोमधोवापनं रूपियप्पटिग्गहणसिक्खापदञ्च. उभो नानप्पकारकाति रूपियसंवोहारकयविक्कयसिक्खापदद्वयं.
ऊनबन्धनवस्सिकाति ऊनपञ्चबन्धनपत्तसिक्खापदञ्च वस्सिकसाटिकसिक्खापदञ्च. सुत्तं विकप्पनेन चाति सुत्तं विञ्ञापेत्वा चीवरवायापनञ्च तन्तवाये उपसङ्कमित्वा चीवरे विकप्पापज्जनञ्च. द्वारदानसिब्बानि चाति याव द्वारकोसा अग्गळट्ठपनाय, ‘‘अञ्ञातिकाय भिक्खुनिया चीवरं ददेय्य, चीवरं सिब्बेय्या’’ति वुत्तसिक्खापदत्तयं. पूवपच्चयजोति चाति पूवेहि वा मन्थेहि वा अभिहट्ठुं पवारणासिक्खापदं चातुमासपच्चयप्पवारणाजोतिसमादहनसिक्खापदानि च.
रतनं ¶ सूचि मञ्चो च, तूलं निसीदनकण्डु च, वस्सिका च सुगतेनाति रतनसिक्खापदञ्चेव सूचिघरसिक्खापदादीनि च सत्त सिक्खापदानि. विञ्ञत्ति अञ्ञं चेतापना, द्वे सङ्घिका महाजनिका, द्वे पुग्गललहुका गरूति ‘‘या पन भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेय्या’’तिआदीनि नव सिक्खापदानि. द्वे विघासा साटिका चाति ‘‘उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा, हरिते छड्डेय्य वा छड्डापेय्य वा’’ति एवं वुत्तानि द्वे विघाससिक्खापदानि च उदकसाटिकासिक्खापदञ्च. समणचीवरेन चाति ‘‘समणचीवरं ददेय्या’’ति इदमेतं सन्धाय वुत्तं.
समनुभासनासमुट्ठानवण्णना
२६१. भेदानुवत्तदुब्बचदूसदुट्ठुल्लदिट्ठि ¶ चाति सङ्घभेदानुवत्तकदुब्बचकुलदूसकदुट्ठुल्लप्पटिच्छादनदिट्ठिअप्पटिनिस्सज्जनसिक्खापदानि. छन्दं उज्जग्घिका द्वे चाति ¶ छन्दं अदत्वा गमनसिक्खापदं उज्जग्घिकाय अन्तरघरे गमननिसीदनसिक्खापदद्वयञ्च. द्वे च सद्दाति ‘‘अप्पसद्दो अन्तरघरे गमिस्सामि, निसीदिस्सामी’’ति सिक्खापदद्वयञ्च. न ब्याहरेति ‘‘न सकबळेन मुखेन ब्याहरिस्सामी’’ति सिक्खापदं.
छमा नीचासने ठानं, पच्छतो उप्पथेन चाति छमायं निसीदित्वा, नीचे आसने निसीदित्वा; ठितेन निसिन्नस्स, पच्छतो गच्छन्तेन पुरतो गच्छन्तस्स, उप्पथेन गच्छन्तेन पथेन गच्छन्तस्स धम्मदेसनासिक्खापदानि. वज्जानुवत्तिगहणाति वज्जप्पटिच्छादन, उक्खित्तानुवत्तक, हत्थग्गहणादिसङ्खातानि तीणि पाराजिकानि. ओसारे पच्चाचिक्खनाति ‘‘अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ओसारेय्या’’ति च ‘‘बुद्धं पच्चक्खामी’’ति च वुत्तसिक्खापदद्वयं.
किस्मिं संसट्ठा द्वे वधीति ‘‘किस्मिञ्चिदेव अधिकरणे पच्चाकता’’ति च ‘‘भिक्खुनियो पनेव संसट्ठा विहरन्ती’’ति च ‘‘या पन भिक्खुनी एवं वदेय्य संसट्ठाव अय्ये तुम्हे विहरथा’’ति च ‘‘अत्तानं वधित्वा वधित्वा रोदेय्या’’ति च वुत्तसिक्खापदानि. विसिब्बे दुक्खिताय चाति ‘‘भिक्खुनिया चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा’’ति च ‘‘दुक्खितं ¶ सहजीविनि’’न्ति च वुत्तसिक्खापदद्वयं. पुन संसट्ठा न वूपसमेति ‘‘संसट्ठा विहरेय्य गहपतिना वा गहपतिपुत्तेन वा’’ति एवं पुन वुत्तसंसट्ठसिक्खापदञ्च ‘‘एहय्ये, इमं अधिकरणं वूपसमेही’’ति वुच्चमाना, ‘‘साधू’’ति पटिस्सुणित्वा ‘‘सा पच्छा अनन्तरायिकिनी नेव वूपसम्मेय्या’’ति वुत्तसिक्खापदञ्च. आरामञ्च पवारणाति ‘‘जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्या’’ति च ‘‘उभतोसङ्घे तीहि ठानेहि न पवारेय्या’’ति च वुत्तसिक्खापदद्वयं.
अन्वद्धं सहजीविनिं द्वेति ‘‘अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा’’ति वुत्तसिक्खापदञ्च, ‘‘सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हेय्य, सहजीविनिं वुट्ठापेत्वा नेव वूपकासेय्या’’ति वुत्तसिक्खापदद्वयञ्च. चीवरं अनुबन्धनाति ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं ¶ तं वुट्ठापेस्सामी’’ति च ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति च वुत्तसिक्खापदद्वयं.
कथिनसमुट्ठानवण्णना
२६२. उब्भतं ¶ कथिनं तीणीति ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति वुत्तानि आदितोव तीणि सिक्खापदानि. पठमं पत्तभेसज्जन्ति ‘‘दसाहपरमं अतिरेकपत्तो’’ति वुत्तं पठमपत्तसिक्खापदञ्च ‘‘पटिसायनीयानि भेसज्जानी’’ति वुत्तसिक्खापदञ्च. अच्चेकञ्चापि सासङ्कन्ति अच्चेकचीवरसिक्खापदञ्च तदनन्तरमेव सासङ्कसिक्खापदञ्च. पक्कमन्तेन वा दुवेति ‘‘तं पक्कमन्तो नेव उद्धरेय्या’’ति भूतगामवग्गे वुत्तसिक्खापदद्वयं.
उपस्सयं परम्पराति ‘‘भिक्खुनुपस्सयं गन्त्वा भिक्खुनियो ओवदेय्या’’ति च ‘‘परम्परभोजने पाचित्तिय’’न्ति च वुत्तसिक्खापदद्वयं. अनतिरित्तं निमन्तनाति ‘‘अनतिरित्तं खादनीयं वा भोजनीयं वा’’ति च ‘‘निमन्तितो सभत्तो समानो’’ति च वुत्तसिक्खापदद्वयं. विकप्पं रञ्ञो विकालेति ‘‘सामं चीवरं विकप्पेत्वा’’ति च ‘‘रञ्ञो खत्तियस्सा’’ति च ‘‘विकाले गामं पविसेय्या’’ति च वुत्तसिक्खापदत्तयं. वोसासारञ्ञकेन चाति ¶ ‘‘वोसासमानरूपा ठिता’’ति च ‘‘तथारूपेसु आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदित’’न्ति च वुत्तसिक्खापदद्वयं.
उस्सया सन्निचयञ्चाति ‘‘उस्सयवादिका’’ति च ‘‘पत्तसन्निचयं करेय्या’’ति च वुत्तसिक्खापदद्वयं. पुरे पच्छा विकाले चाति ‘‘या पन भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा’’ति च, ‘‘पच्छाभत्तं कुलानि उपसङ्कमित्वा’’ति च, ‘‘विकाले कुलानि उपसङ्कमित्वा’’ति च वुत्तसिक्खापदत्तयं. पञ्चाहिका सङ्कमनीति ‘‘पञ्चाहिका सङ्घाटिचारं अतिक्कमेय्या’’ति च ‘‘चीवरसङ्कमनीयं धारेय्या’’ति च वुत्तसिक्खापदद्वयं. द्वेपि आवसथेन चाति ‘‘आवसथचीवरं अनिस्सज्जित्वा परिभुञ्जेय्य, आवसथं अनिस्सज्जित्वा चारिकं पक्कमेय्या’’ति च एवं आवसथेन सद्धिं वुत्तसिक्खापदानि च द्वे.
पसाखे आसने चेवाति ‘‘पसाखे जातं गण्डं वा’’ति च ‘‘भिक्खुस्स पुरतो अनापुच्छा आसने निसीदेय्या’’ति च वुत्तसिक्खापदद्वयं.
एळकलोमसमुट्ठानवण्णना
२६३. एळकलोमा ¶ द्वे सेय्याति एळकलोमसिक्खापदञ्चेव द्वे च सहसेय्यसिक्खापदानि. आहच्च पिण्डभोजनन्ति आहच्चपादकसिक्खापदञ्च आवसथपिण्डभोजनसिक्खापदञ्च. गणविकालसन्निधीति गणभोजनविकालभोजनसन्निधिकारकसिक्खापदत्तयं ¶ . दन्तपोनेन चेलकाति दन्तपोनसिक्खापदञ्च अचेलकसिक्खापदञ्च. उय्युत्तं सेनं उय्योधीति ‘‘उय्युत्तं सेनं दस्सनाय गच्छेय्य, सेनाय वसेय्य, उय्योधिकं वा…पे… अनीकदस्सनं वा गच्छेय्या’’ति वुत्तसिक्खापदत्तयं. सुरा ओरेन न्हायनाति सुरापानसिक्खापदञ्च ओरेनद्धमासनहानसिक्खापदञ्च. दुब्बण्णे द्वे देसनिकाति ‘‘तिण्णं दुब्बण्णकरणान’’न्ति वुत्तसिक्खापदञ्च वुत्तावसेसपाटिदेसनीयद्वयञ्च. लसुणुपतिट्ठे नच्चनाति लसुणसिक्खापदं, ‘‘भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्या’’ति वुत्तसिक्खापदं, ‘‘नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्या’’ति वुत्तसिक्खापदञ्च. इतो परं पाळिं विरज्झित्वा लिखन्ति. यथा पन अत्थं वण्णयिस्साम; एवमेत्थ अनुक्कमो वेदितब्बो.
न्हानमत्थरणं ¶ सेय्याति ‘‘नग्गा नहायेय्य, एकत्थरणपावुरणा तुवट्टेय्युं, एकमञ्चे तुवट्टेय्यु’’न्ति वुत्तसिक्खापदत्तयं. अन्तोरट्ठे तथा बहीति ‘‘अन्तोरट्ठे सासङ्कसम्मते, तिरोरट्ठे सासङ्कसम्मते’’ति वुत्तसिक्खापदद्वयं. अन्तोवस्सं चित्तागारन्ति ‘‘अन्तोवस्सं चारिकं पक्कमेय्य, राजागारं वा चित्तागारं वा…पे… पोक्खरणिं वा दस्सनाय गच्छेय्या’’ति च वुत्तसिक्खापदद्वयं. आसन्दिं सुत्तकन्तनाति ‘‘आसन्दिं वा पल्लङ्कं वा परिभुञ्जेय्य, सुत्तं कन्तेय्या’’ति वुत्तसिक्खापदद्वयं.
वेय्यावच्चं सहत्था चाति ‘‘गिहिवेय्यावच्चं करेय्य, अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्या’’ति वुत्तसिक्खापदद्वयं. अभिक्खुकावासेन चाति ‘‘अभिक्खुके आवासे वस्सं वसेय्या’’ति इदमेतं सन्धाय वुत्तं. छत्तं यानञ्च सङ्घाणिन्ति ‘‘छत्तुपाहनं धारेय्य, यानेन यायेय्य, सङ्घाणिं धारेय्या’’ति वुत्तसिक्खापदत्तयं. अलङ्कारगन्धवासितन्ति ‘‘इत्थालङ्कारं धारेय्य, गन्धचुण्णकेन नहायेय्य, वासितकेन पिञ्ञाकेन नहायेय्या’’ति वुत्तसिक्खापदत्तयं. भिक्खुनीतिआदिना ‘‘भिक्खुनिया उम्मद्दापेय्या’’तिआदीनि चत्तारि सिक्खापदानि वुत्तानि. असङ्कच्चिका आपत्तीति ‘‘असङ्कच्चिका ¶ गामं पविसेय्य पाचित्तिय’’न्ति एवं वुत्तआपत्ति च. चत्तारीसा चतुत्तरीति ¶ एतानि सब्बानिपि चतुचत्तालीस सिक्खापदानि वुत्तानि.
कायेन न वाचाचित्तेन, कायचित्तेन न वाचतोति कायेन चेव कायचित्तेन च समुट्ठहन्ति; न वाचाचित्तेन न वाचतोति अत्थो. द्विसमुट्ठानिका सब्बे, समा एळकलोमिकाति इदं उत्तानत्थमेव.
पदसोधम्मसमुट्ठानवण्णना
२६४. पदञ्ञत्र असम्मताति ‘‘पदसो धम्मं, मातुगामस्स उत्तरिछप्पञ्चवाचाहि धम्मं देसेय्य, अञ्ञत्र विञ्ञुना पुरिसविग्गहेन, असम्मतो भिक्खुनियो ओवदेय्या’’ति वुत्तसिक्खापदत्तयं. तथा अत्थङ्गतेन चाति ‘‘अत्थङ्गते सूरिये ओवदेय्या’’ति इदमेतं सन्धाय वुत्तं. तिरच्छानविज्जा द्वेति ‘‘तिरच्छानविज्जं परियापुणेय्य, वाचेय्या’’ति एवं वुत्तसिक्खापदद्वयं ¶ . अनोकासो च पुच्छनाति ‘‘अनोकासकतं भिक्खुं पञ्हं पुच्छेय्या’’ति इदमेतं सन्धाय वुत्तं.
अद्धानसमुट्ठानवण्णना
२६५. अद्धाननावं पणीतन्ति ‘‘भिक्खुनिया सद्धिं संविधाय एकद्धानमग्गं पटिपज्जेय्य, एकं नावं अभिरुहेय्य, पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जेय्या’’ति वुत्तसिक्खापदत्तयं. मातुगामेन संहरेति मातुगामेन सद्धिं संविधाय गमनञ्च ‘‘सम्बाधे लोमं संहरापेय्या’’ति वुत्तसिक्खापदञ्च. धञ्ञं निमन्तिता चेवाति ‘‘धञ्ञं विञ्ञापेत्वा वा’’ति च ‘‘निमन्तिता वा पवारिता वा खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा’’ति वुत्तसिक्खापदञ्च. अट्ठ चाति भिक्खुनीनं वुत्ता अट्ठ पाटिदेसनीया वा.
थेय्यसत्थसमुट्ठानवण्णना
२६६. थेय्यसत्थं उपस्सुतीति थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गगमनञ्च उपस्सुतितिट्ठनञ्च. सूपविञ्ञापनेन चाति इदं सूपोदनविञ्ञत्तिं सन्धाय वुत्तं. रत्तिछन्नञ्च ओकासन्ति ‘‘रत्तन्धकारे अप्पदीपे, पटिच्छन्ने ¶ ओकासे, अज्झोकासे पुरिसेन सद्धि’’न्ति एवं वुत्तसिक्खापदत्तयं. ब्यूहेन सत्तमाति इदं तदनन्तरमेव ‘‘रथिकाय वा ब्यूहे वा सिङ्घाटके वा पुरिसेन सद्धि’’न्ति आगतसिक्खापदं सन्धाय वुत्तं.
धम्मदेसनासमुट्ठानवण्णना
२६७. धम्मदेसनासमुट्ठानानि एकादस ¶ उत्तानानेव. एवं ताव सम्भिन्नसमुट्ठानं वेदितब्बं. नियतसमुट्ठानं पन तिविधं, तं एकेकस्सेव सिक्खापदस्स होति, तं विसुंयेव दस्सेतुं ‘‘भूतं कायेन जायती’’तिआदि वुत्तं, तं उत्तानमेव. नेत्तिधम्मानुलोमिकन्ति विनयपाळिधम्मस्स अनुलोमन्ति.
समुट्ठानसीसवण्णना निट्ठिता.
अन्तरपेय्यालं
कतिपुच्छावारवण्णना
२७१. इदानि ¶ ¶ आपत्तिआदिकोट्ठासेसु कोसल्लजननत्थं ‘‘कति आपत्तियो’’तिआदिना नयेन मातिकं ठपेत्वा निद्देसप्पटिनिद्देसवसेन विभङ्गो वुत्तो.
तत्थ कति आपत्तियोति मातिकाय च विभङ्गे च आगतापत्तिपुच्छा. एस नयो दुतियपदेपि. केवलञ्हेत्थ आपत्तियो एव रासिवसेन खन्धाति वुत्ता. विनीतवत्थूनीति तासं आपत्तीनं विनयपुच्छा; ‘‘विनीतं विनयो वूपसमो’’ति इदञ्हि अत्थतो एकं, विनीतानियेव विनीतवत्थूनीति अयमेत्थ पदत्थो. इदानि येसु सति आपत्तियो होन्ति, असति न होन्ति, ते दस्सेतुं ‘‘कति अगारवा’’ति पुच्छाद्वयं. विनीतवत्थूनीति अयं पन तेसं अगारवानं विनयपुच्छा. यस्मा पन ता आपत्तियो विपत्तिं आपत्ता नाम नत्थि, तस्मा ‘‘कति विपत्तियो’’ति अयं आपत्तीनं विपत्तिभावपुच्छा. कति आपत्तिसमुट्ठानानीति तासंयेव आपत्तीनं समुट्ठानपुच्छा. विवादमूलानि अनुवादमूलानीति इमा ‘‘विवादाधिकरणं अनुवादाधिकरण’’न्ति आगतानं विवादानुवादानं मूलपुच्छा. सारणीया धम्माति विवादानुवादमूलानं अभावकरधम्मपुच्छा. भेदकरवत्थूनीति अयं ‘‘भेदनसंवत्तनिकं वा अधिकरण’’न्तिआदीसु वुत्तभेदकरणपुच्छा. अधिकरणानीति भेदकरवत्थूसु सति उप्पज्जनधम्मपुच्छा. समथाति तेसंयेव वूपसमनधम्मपुच्छा. पञ्च आपत्तियोति मातिकाय आगतवसेन वुत्ता. सत्ताति विभङ्गे आगतवसेन.
आरका एतेहि रमतीति आरति; भुसा वा रति आरति. विना एतेहि रमतीति विरति ¶ . पच्चेकं पच्चेकं विरमतीति पटिविरति. वेरं मणति विनासेतीति वेरमणी. न एताय एते आपत्तिक्खन्धा ¶ करीयन्तीति अकिरिया. यं एताय असति आपत्तिक्खन्धकरणं उप्पज्जेय्य, तस्स पटिपक्खतो अकरणं. आपत्तिक्खन्धअज्झापत्तिया पटिपक्खतो अनज्झापत्ति. वेलनतो वेला; चलयनतो विनासनतोति अत्थो ¶ . निय्यानं सिनोति बन्धति निवारेतीति सेतु. आपत्तिक्खन्धानमेतं अधिवचनं. सो सेतु एताय पञ्ञत्तिया हञ्ञतीति सेतुघातो. सेसविनीतवत्थुनिद्देसेसुपि एसेव नयो.
बुद्धे अगारवादीसु यो बुद्धे धरमाने उपट्ठानं न गच्छति, परिनिब्बुते चेतियट्ठानं बोधिट्ठानं न गच्छति, चेतियं वा बोधिं वा न वन्दति, चेतियङ्गणे सछत्तो सउपाहनो चरति, नत्थेतस्स बुद्धे गारवोति वेदितब्बो. यो पन सक्कोन्तोयेव धम्मस्सवनं न गच्छति, सरभञ्ञं न भणति, धम्मकथं न कथेति, धम्मस्सवनग्गं भिन्दित्वा गच्छति, विक्खित्तो वा अनादरो वा निसीदति, नत्थेतस्स धम्मे गारवो. यो थेरनवमज्झिमेसु चित्तीकारं न पच्चुपट्ठापेति, उपोसथागारवितक्कमाळकादीसु कायप्पागब्भियं दस्सेति, यथावुड्ढं न वन्दति, नत्थेतस्स सङ्घे गारवो. तिस्सो सिक्खा समादाय असिक्खमानोयेव पन सिक्खाय अगारवोति वेदितब्बो. पमादे च सतिविप्पवासे तिट्ठमानोयेव अप्पमादलक्खणं अब्रूहयमानो अप्पमादे अगारवोति वेदितब्बो. तथा आमिसप्पटिसन्थारं धम्मप्पटिसन्थारन्ति इमं दुविधं पटिसन्थारं अकरोन्तोयेव पटिसन्थारे अगारवोति वेदितब्बो. गारवनिद्देसे वुत्तविपरियायेन अत्थो वेदितब्बो.
२७२. विवादमूलनिद्देसे ‘‘सत्थरिपि अगारवो’’तिआदीनं बुद्धे अगारवादीसु वुत्तनयेनेव अत्थो वेदितब्बो. अप्पतिस्सोति अनीचवुत्ति; न सत्थारं जेट्ठकं कत्वा विहरति. अज्झत्तं वाति अत्तनो सन्ताने वा अत्तनो पक्खे वा; सकाय परिसायाति अत्थो. बहिद्धा वाति परसन्ताने वा परपक्खे वा. तत्र तुम्हेति तस्मिं अज्झत्तबहिद्धाभेदे सपरसन्ताने वा सपरपरिसाय वा. पहानाय वायमेय्याथाति मेत्ताभावनादीहि नयेहि पहानत्थं वायमेय्याथ; मेत्ताभावनादिनयेन हि तं अज्झत्तम्पि बहिद्धापि पहीयति. अनवस्सवायाति अप्पवत्तिभावाय.
सन्दिट्ठिपरामासीति ¶ सकमेव दिट्ठिं परामसति; यं अत्तना दिट्ठिगतं गहितं, इदमेव सच्चन्ति गण्हाति ¶ . आधानग्गाहीति दळ्हग्गाही.
२७३. अनुवादमूलनिद्देसो ¶ किञ्चापि विवादमूलनिद्देसेनेव समानो, अथ खो अट्ठारस भेदकरवत्थूनि निस्साय विवदन्तानं कोधूपनाहादयो विवादमूलानि. तथा विवदन्ता पन सीलविपत्तिआदीसु अञ्ञतरविपत्तिं आपज्जित्वा ‘‘असुको भिक्खु असुकं नाम विपत्तिं आपन्नो’’ति वा, ‘‘पाराजिकं आपन्नोसि, सङ्घादिसेसं आपन्नोसी’’ति वा अनुवदन्ति. एवं अनुवदन्तानं कोधूपनाहादयो अनुवादमूलानीति अयमेत्थ विसेसो.
२७४. सारणीयधम्मनिद्देसे मेत्तचित्तेन कतं कायकम्मं मेत्तं कायकम्मं नाम. आवि चेव रहो चाति सम्मुखा च परम्मुखा च. तत्थ नवकानं चीवरकम्मादीसु सहायभावगमनं सम्मुखा मेत्तं कायकम्मं नाम. थेरानं पन पादधोवनबीजनवातदानादिभेदम्पि सब्बं सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम. उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवमञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. अयम्पि धम्मो सारणीयोति अयं मेत्ताकायकम्मसङ्खातो धम्मो सरितब्बो सतिजनको; यो नं करोति, तं पुग्गलं; येसं कतो होति, ते पसन्नचित्ता ‘‘अहो सप्पुरिसो’’ति अनुस्सरन्तीति अधिप्पायो. पियकरणोति तं पुग्गलं सब्रह्मचारीनं पियं करोति. गरुकरणोति तं पुग्गलं सब्रह्मचारीनं गरुं करोति. सङ्गहायातिआदीसु सब्रह्मचारीहि सङ्गहेतब्बभावाय. तेहि सद्धिं अविवादाय समग्गभावाय एकीभावाय च संवत्तति.
मेत्तं वचीकम्मन्तिआदीसु देवत्थेरो तिस्सत्थेरोति एवं पग्गय्ह वचनं सम्मुखा मेत्तं वचीकम्मं नाम. विहारे असन्ते पन तं पटिपुच्छन्तस्स ‘‘कुहिं अम्हाकं देवत्थेरो, कुहिं अम्हाकं तिस्सत्थेरो, कदा नु खो आगमिस्सती’’ति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम. ‘‘देवत्थेरो तिस्सत्थेरो अरोगो होतु, अप्पाबाधो’’ति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम.
अप्पटिविभत्तभोगीति नेव आमिसं पटिविभजित्वा भुञ्जति, न पुग्गलं. यो हि ‘‘एत्तकं ¶ परेसं दस्सामि, एत्तकं अत्तना ¶ भुञ्जिस्सामि, एत्तकं वा असुकस्स ¶ च असुकस्स च दस्सामि, एत्तकं अत्तना भुञ्जिस्सामी’’ति विभजित्वा भुञ्जति, अयं पटिविभत्तभोगी नाम. अयं पन एवं अकत्वा आभतं पिण्डपातं थेरासनतो पट्ठाय दत्वा गहितावसेसं भुञ्जति. ‘‘सीलवन्तेही’’ति वचनतो दुस्सीलस्स अदातुम्पि वट्टति, सारणीयधम्मपूरकेन पन सब्बेसं दातब्बमेवाति वुत्तं. गिलान-गिलानुपट्ठाक-आगन्तुक-गमिकचीवरकम्मादिपसुतानं विचेय्य दातुम्पि वट्टति. न हि एते विचिनित्वा देन्तेन पुग्गलविभागो कतो होति, ईदिसानञ्हि किच्छलाभत्ता विसेसो कातब्बोयेवाति अयं करोति.
अखण्डानीतिआदीसु यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम. यस्स पन वेमज्झे भिन्नं, तस्स मज्झे छिद्दसाटको विय छिद्दं नाम होति. यस्स पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठियं वा कुच्छियं वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरसरीरवण्णा गावी विय सबलं नाम होति. यस्स अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागवण्णबिन्दुविचित्रा गावी विय कम्मासं नाम होति. यस्स पन सब्बेन सब्बं अभिन्नानि सीलानि, तस्स तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि नाम होन्ति. तानि पनेतानि भुजिस्सभावकरणतो भुजिस्सानि. विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थानि. तण्हादिट्ठीहि अपरामट्ठत्ता अपरामट्ठानि. उपचारसमाधिं अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानीति वुच्चन्ति. सीलसामञ्ञगतो विहरतीति तेसु तेसु दिसाभागेसु विहरन्तेहि कल्याणसीलेहि भिक्खूहि सद्धिं समानभावूपगतसीलो विहरति.
यायं दिट्ठीति मग्गसम्पयुत्ता सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति निय्यानिका. तक्करस्साति यो तथाकारी होति, तस्स. दुक्खक्खयायाति सब्बदुक्खस्स खयत्थं. सेसं याव समथभेदपरियोसाना उत्तानत्थमेव.
कतिपुच्छावारवण्णना निट्ठिता.
खन्धकपुच्छावारो
पुच्छाविस्सज्जनावण्णना
३२०. उपसम्पदं ¶ ¶ पुच्छिस्सन्ति उपसम्पदक्खन्धकं पुच्छिस्सं. सनिदानं सनिद्देसन्ति निदानेन च निद्देसेन च ¶ सद्धिं पुच्छिस्सामि. समुक्कट्ठपदानं कति आपत्तियोति यानि तत्थ समुक्कट्ठानि उत्तमानि पदानि वुत्तानि, तेसं समुक्कट्ठपदानं उत्तमपदानं सङ्खेपतो कति आपत्तियो होन्तीति. येन येन हि पदेन या या आपत्ति पञ्ञत्ता, सा सा तस्स तस्स पदस्स आपत्तीति वुच्चति. तेन वुत्तं ‘‘समुक्कट्ठपदानं कति आपत्तियो’’ति. द्वे आपत्तियोति ऊनवीसतिवस्सं उपसम्पादेन्तस्स पाचित्तियं, सेसेसु सब्बपदेसु दुक्कटं.
तिस्सोति ‘‘नस्सन्तेते विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारानं उपोसथकरणे थुल्लच्चयं, उक्खित्तकेन सद्धिं उपोसथकरणे पाचित्तियं, सेसेसु दुक्कटन्ति एवं उपोसथक्खन्धके तिस्सो आपत्तियो. एकाति वस्सूपनायिकक्खन्धके एका दुक्कटापत्तियेव.
तिस्सोति भेदपुरेक्खारस्स पवारयतो थुल्लच्चयं, उक्खित्तकेन सद्धिं पाचित्तियं, सेसेसु दुक्कटन्ति एवं पवारणाक्खन्धकेपि तिस्सो आपत्तियो.
तिस्सोति वच्छतरिं उग्गहेत्वा मारेन्तानं पाचित्तियं, रत्तेन चित्तेन अङ्गजातछुपने थुल्लच्चयं, सेसेसु दुक्कटन्ति एवं चम्मसंयुत्तेपि तिस्सो आपत्तियो. भेसज्जक्खन्धकेपि समन्ता द्वङ्गुले थुल्लच्चयं, भोज्जयागुया पाचित्तियं, सेसेसु दुक्कटन्ति एवं तिस्सो आपत्तियो.
कथिनं ¶ केवलं पञ्ञत्तिमेव, नत्थि तत्थ आपत्ति. चीवरसंयुत्ते कुसचीरवाकचीरेसु थुल्लच्चयं, अतिरेकचीवरे निस्सग्गियं, सेसेसु दुक्कटन्ति इमा तिस्सो आपत्तियो.
चम्पेय्यके एका दुक्कटापत्तियेव. कोसम्बक-कम्मक्खन्धक-पारिवासिकसमुच्चयक्खन्धकेसुपि एका दुक्कटापत्तियेव.
समथक्खन्धके ¶ छन्ददायको खिय्यति, खिय्यनकं पाचित्तियं, सेसेसु दुक्कटन्ति इमा द्वे आपत्तियो. खुद्दकवत्थुके अत्तनो अङ्गजातं छिन्दति, थुल्लच्चयं, रोमट्ठे पाचित्तियं, सेसेसु दुक्कटन्ति इमा तिस्सो आपत्तियो. सेनासनक्खन्धके गरुभण्डविस्सज्जने थुल्लच्चयं, सङ्घिका विहारा निक्कड्ढने पाचित्तियं, सेसेसु दुक्कटन्ति इमा तिस्सो आपत्तियो.
सङ्घभेदेभेदकानुवत्तकानं थुल्लच्चयं, गणभोजने पाचित्तियन्ति इमा द्वे आपत्तियो. समाचारं पुच्छिस्सन्ति वुत्ते वत्तक्खन्धके एका दुक्कटापत्तियेव. सा सब्बवत्तेसु अनादरियेन होति. तथा पातिमोक्खट्ठपने. भिक्खुनिक्खन्धके ¶ अप्पवारणाय पाचित्तियं, सेसेसु दुक्कटन्ति द्वे आपत्तियो. पञ्चसतिकसत्तसतिकेसु केवलं धम्मो सङ्गहं आरोपितो, नत्थि तत्थ आपत्तीति.
खन्धकपुच्छावारवण्णना निट्ठिता.
एकुत्तरिकनयो
एककवारवण्णना
३२१. आपत्तिकरा ¶ ¶ धम्मा जानितब्बातिआदिम्हि एकुत्तरिकनये आपत्तिकरा धम्मा नाम छ आपत्तिसमुट्ठानानि. एतेसञ्हि वसेन पुग्गलो आपत्तिं आपज्जति, तस्मा ‘‘आपत्तिकरा’’ति वुत्ता. अनापत्तिकरा नाम सत्त समथा. आपत्ति जानितब्बाति तस्मिं तस्मिं सिक्खापदे च विभङ्गे च वुत्ता आपत्ति जानितब्बा. अनापत्तीति ‘‘अनापत्ति भिक्खु असादियन्तस्सा’’तिआदिना नयेन अनापत्ति जानितब्बा. लहुकाति लहुकेन विनयकम्मेन विसुज्झनतो पञ्चविधा आपत्ति. गरुकाति गरुकेन विनयकम्मेन विसुज्झनतो सङ्घादिसेसा आपत्ति. केनचि आकारेन अनापत्तिभावं उपनेतुं असक्कुणेय्यतो पाराजिकापत्ति च. सावसेसाति ठपेत्वा पाराजिकं सेसा. अनवसेसाति पाराजिकापत्ति. द्वे आपत्तिक्खन्धा दुट्ठुल्ला; अवसेसा अदुट्ठुल्ला. सप्पटिकम्मदुकं सावसेसदुकसदिसं. देसनागामिनिदुकं लहुकदुकसङ्गहितं.
अन्तरायिकाति सत्तपि आपत्तियो सञ्चिच्च वीतिक्कन्ता सग्गन्तरायञ्चेव मोक्खन्तरायञ्च करोन्तीति अन्तरायिका. अजानन्तेन वीतिक्कन्ता पन पण्णत्तिवज्जापत्ति नेव सग्गन्तरायं न मोक्खन्तरायं करोतीति अनन्तरायिका. अन्तरायिकं आपन्नस्सापि देसनागामिनिं देसेत्वा वुट्ठानगामिनितो वुट्ठाय सुद्धिपत्तस्स सामणेरभूमियं ठितस्स च अवारितो सग्गमोक्खमग्गोति. सावज्जपञ्ञत्तीति लोकवज्जा. अनवज्जपञ्ञत्तीति पण्णत्तिवज्जा. किरियतो समुट्ठिता नाम यं करोन्तो आपज्जति पाराजिकापत्ति विय. अकिरियतोति ¶ यं अकरोन्तो आपज्जति, चीवरअनधिट्ठानापत्ति विय. किरियाकिरियतोति यं करोन्तो च अकरोन्तो च आपज्जति, कुटिकारापत्ति विय.
पुब्बापत्तीति पठमं आपन्नापत्ति. अपरापत्तीति पारिवासिकादीहि पच्छा आपन्नापत्ति. पुब्बापत्तीनं अन्तरापत्ति नाम मूलविसुद्धिया अन्तरापत्ति. अपरापत्तीनं अन्तरापत्ति नाम अग्घविसुद्धिया ¶ अन्तरापत्ति. कुरुन्दियं पन ‘‘पुब्बापत्ति नाम पठमं आपन्ना. अपरापत्ति नाम मानत्तारहकाले आपन्ना. पुब्बापत्तीनं अन्तरापत्ति नाम परिवासे आपन्ना. अपरापत्तीनं अन्तरापत्ति ¶ नाम मानत्तचारे आपन्ना’’ति वुत्तं. इदम्पि एकेन परियायेन युज्जति.
देसिता गणनूपगा नाम या धुरनिक्खेपं कत्वा पुन न आपज्जिस्सामीति देसिता होति. अगणनूपगा नाम या धुरनिक्खेपं अकत्वा सउस्साहेनेव चित्तेन अपरिसुद्धेन देसिता होति. अयञ्हि देसितापि देसितगणनं न उपेति. अट्ठमे वत्थुस्मिं भिक्खुनिया पाराजिकमेव होति. पञ्ञत्ति जानितब्बातिआदीसु नवसु पदेसु पठमपाराजिकपुच्छाय वुत्तनयेनेव विनिच्छयो वेदितब्बो.
थुल्लवज्जाति थुल्लदोसे पञ्ञत्ता गरुकापत्ति. अथुल्लवज्जाति लहुकापत्ति. गिहिपटिसंयुत्ताति सुधम्मत्थेरस्स आपत्ति, या च धम्मिकस्स पटिस्सवस्स असच्चापने आपत्ति, अवसेसा न गिहिपटिसंयुत्ता. पञ्चानन्तरियकम्मापत्ति नियता, सेसा अनियता. आदिकरोति सुदिन्नत्थेरादि आदिकम्मिको. अनादिकरोति मक्कटिसमणादि अनुपञ्ञत्तिकारको. अधिच्चापत्तिको नाम यो कदाचि करहचि आपत्तिं आपज्जति. अभिण्हापत्तिको नाम यो निच्चं आपज्जति.
चोदको नाम यो वत्थुना वा आपत्तिया वा परं चोदेति. यो पन एवं चोदितो अयं चुदितको नाम. पञ्चदससु धम्मेसु अप्पतिट्ठहित्वा अभूतेन वत्थुना चोदेन्तो अधम्मचोदको नाम, तेन तथा चोदितो अधम्मचुदितको नाम. विपरियायेन धम्मचोदकचुदितका वेदितब्बा. मिच्छत्तनियतेहि वा सम्मत्तनियतेहि वा धम्मेहि समन्नागतो नियतो, विपरीतो अनियतो.
सावका ¶ भब्बापत्तिका नाम, बुद्धा च पच्चेकबुद्धा च अभब्बापत्तिका नाम. उक्खेपनीयकम्मकतो उक्खित्तको नाम, अवसेसचतुब्बिधतज्जनीयादिकम्मकतो अनुक्खित्तको नाम. अयञ्हि उपोसथं वा पवारणं वा धम्मपरिभोगं वा आमिसपरिभोगं वा न कोपेति. ‘‘मेत्तियं भिक्खुनिं नासेथ, दूसको नासेतब्बो, कण्टको समणुद्देसो नासेतब्बो’’ति एवं लिङ्गदण्डकम्म-संवासनासनाहि नासितब्बो नासितको नाम. सेसा सब्बे अनासितका. येन सद्धिं उपोसथादिको संवासो अत्थि, अयं समानसंवासको, इतरो ¶ नानासंवासको ¶ . सो कम्मनानासंवासको लद्धिनानासंवासकोति दुविधो होति. ठपनं जानितब्बन्ति ‘‘एकं भिक्खवे अधम्मिकं पातिमोक्खट्ठपन’’न्तिआदिना नयेन वुत्तं पातिमोक्खट्ठपनं जानितब्बन्ति अत्थो.
एककवारवण्णना निट्ठिता.
दुकवारवण्णना
३२२. दुकेसु सचित्तका आपत्ति सञ्ञाविमोक्खा, अचित्तका नोसञ्ञाविमोक्खा. लद्धसमापत्तिकस्स आपत्ति नाम भूतारोचनापत्ति, अलद्धसमापत्तिकस्स आपत्ति नाम अभूतारोचनापत्ति. सद्धम्मपटिसञ्ञुत्ता नाम पदसोधम्मादिका, असद्धम्मपटिसञ्ञुत्ता नाम दुट्ठुल्लवाचापत्ति. सपरिक्खारपटिसञ्ञुत्ता नाम निस्सग्गियवत्थुनो अनिस्सज्जित्वा परिभोगे, पत्तचीवरानं निदहने, किलिट्ठचीवरानं अधोवने, मलग्गहितपत्तस्स अपचनेति एवं अयुत्तपरिभोगे आपत्ति. परपरिक्खारपटिसञ्ञुत्ता नाम सङ्घिकमञ्चपीठादीनं अज्झोकासे सन्थरणअनापुच्छागमनादीसु आपज्जितब्बा आपत्ति. सपुग्गलपटिसञ्ञुत्ता नाम ‘‘मुदुपिट्ठिकस्स लम्बिस्स ऊरुना अङ्गजातं पीळेन्तस्सा’’तिआदिना नयेन वुत्तापत्ति. परपुग्गलपटिसञ्ञुत्ता नाम मेथुनधम्मकायसंसग्गपहारदानादीसु वुत्तापत्ति, ‘‘सिखरणीसी’’ति सच्चं भणन्तो गरुकं आपज्जति, ‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति मुसा भणन्तो लहुकं. अभूतारोचने मुसा भणन्तो गरुकं. भूतारोचने सच्चं भणन्तो लहुकं.
‘‘सङ्घकम्मं वग्गं करिस्सामी’’ति अन्तोसीमाय एकमन्ते निसीदन्तो भूमिगतो आपज्जति नाम. सचे पन अङ्गुलिमत्तम्पि आकासे तिट्ठेय्य, न आपज्जेय्य, तेन वुत्तं ‘‘नो वेहासगतो’’ति. वेहासकुटिया आहच्चपादकं मञ्चं वा पीठं वा अभिनिसीदन्तो वेहासगतो ¶ आपज्जति नाम. सचे पन तं भूमियं पञ्ञापेत्वा निपज्जेय्य न आपज्जेय्य, तेन वुत्तं – ‘‘नो भूमिगतो’’ति. गमियो गमियवत्तं अपूरेत्वा गच्छन्तो निक्खमन्तो आपज्जति नाम, नो पविसन्तो. आगन्तुको आगन्तुकवत्तं अपूरेत्वा सछत्तुपाहनो पविसन्तो पविसन्तो आपज्जति नाम, नो निक्खमन्तो.
आदियन्तो ¶ आपज्जति नाम भिक्खुनी अतिगम्भीरं उदकसुद्धिकं ¶ आदियमाना; दुब्बण्णकरणं अनादियित्वा चीवरं परिभुञ्जन्तो पन अनादियन्तो आपज्जति नाम. मूगब्बतादीनि तित्थियवत्तानि समादियन्तो समादियन्तो आपज्जति नाम. पारिवासिकादयो पन तज्जनीयादिकम्मकता वा अत्तनो वत्तं असमादियन्ता आपज्जन्ति, ते सन्धाय वुत्तं ‘‘अत्थापत्ति न समादियन्तो आपज्जती’’ति. अञ्ञातिकाय भिक्खुनिया चीवरं सिब्बन्तो वेज्जकम्मभण्डागारिककम्मचित्तकम्मादीनि वा करोन्तो करोन्तो आपज्जति नाम. उपज्झायवत्तादीनि अकरोन्तो अकरोन्तो आपज्जति नाम. अञ्ञातिकाय भिक्खुनिया चीवरं ददमानो देन्तो आपज्जति नाम. सद्धिविहारिकअन्तेवासिकानं चीवरादीनि अदेन्तो अदेन्तो आपज्जति नाम. अञ्ञातिकाय भिक्खुनिया चीवरं गण्हन्तो पटिग्गण्हन्तो आपज्जति नाम. ‘‘न भिक्खवे ओवादो न गहेतब्बो’’ति वचनतो ओवादं अगण्हन्तो न पटिग्गण्हन्तो आपज्जति नाम.
निस्सग्गियवत्थुं अनिस्सज्जित्वा परिभुञ्जन्तो परिभोगेन आपज्जति नाम. पञ्चाहिकं सङ्घाटिचारं अतिक्कामयमाना अपरिभोगेन आपज्जति नाम. सहगारसेय्यं रत्तिं आपज्जति नाम, नो दिवा, द्वारं असंवरित्वा पटिसल्लीयन्तो दिवा आपज्जति, नो रत्तिं. एकरत्तछारत्तसत्ताहदसाहमासातिक्कमेसु वुत्तआपत्तिं आपज्जन्तो अरुणुग्गे आपज्जति नाम, पवारेत्वा भुञ्जन्तो न अरुणुग्गे आपज्जति नाम.
भूतगामञ्चेव अङ्गजातञ्च छिन्दन्तो छिन्दन्तो आपज्जति नाम, केसे वा नखे वा न छिन्दन्तो न छिन्दन्तो आपज्जति नाम. आपत्तिं छादेन्तो छादेन्तो आपज्जति नाम, ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं, नत्वेव नग्गेन आगन्तब्बं, यो आगच्छेय्य आपत्ति दुक्कटस्सा’’ति इमं पन आपत्तिं न छादेन्तो आपज्जति नाम. कुसचीरादीनि ¶ धारेन्तो धारेन्तो आपज्जति नाम, ‘‘अयं ते भिक्खु पत्तो याव भेदनाय धारेतब्बो’’ति इमं आपत्तिं न धारेन्तो आपज्जति नाम.
‘‘अत्तना वा अत्तानं नानासंवासकं करोती’’ति एकसीमायं द्वीसु सङ्घेसु निसिन्नेसु एकस्मिं पक्खे निसीदित्वा परपक्खस्स लद्धिं गण्हन्तो यस्मिं ¶ पक्खे निसिन्नो तेसं अत्तनाव अत्तानं नानासंवासकं करोति नाम. येसं सन्तिके निसिन्नो तेसं गणपूरको हुत्वा कम्मं कोपेति, इतरेसं हत्थपासं अनागतत्ता. समानसंवासकेपि एसेव ¶ नयो. येसञ्हि सो लद्धिं रोचेति, तेसं समानसंवासको होति, इतरेसं नानासंवासको. सत्त आपत्तियो सत्त आपत्तिक्खन्धाति आपज्जितब्बतो आपत्तियो, रासट्ठेन खन्धाति एवं द्वेयेव नामानि होन्तीति नामवसेन दुकं दस्सितं. कम्मेन वा सलाकग्गाहेन वाति एत्थ उद्देसो चेव कम्मञ्च एकं, वोहारो चेव अनुस्सावना च सलाकग्गाहो च एकं, वोहारानुस्सावनसलाकग्गाहा पुब्बभागा, कम्मञ्चेव उद्देसो च पमाणं.
अद्धानहीनो नाम ऊनवीसतिवस्सो. अङ्गहीनो नाम हत्थच्छिन्नादिभेदो. वत्थुविपन्नो नाम पण्डको तिरच्छानगतो उभतोब्यञ्जनको च. अवसेसा थेय्यसंवासकादयो अट्ठ अभब्बपुग्गला करणदुक्कटका नाम. दुक्कटकिरिया दुक्कटकम्मा, इमस्मिंयेव अत्तभावे कतेन अत्तनो कम्मेन अभब्बट्ठानं पत्ताति अत्थो. अपरिपूरो नाम अपरिपुण्णपत्तचीवरो. नो च याचति नाम उपसम्पदं न याचति. अलज्जिस्स च बालस्स चाति अलज्जी सचेपि तेपिटको होति, बालो च सचेपि सट्ठिवस्सो होति, उभोपि निस्साय न वत्थब्बं. बालस्स च लज्जिस्स चाति एत्थ बालस्स ‘‘त्वं निस्सयं गण्हा’’ति आणायपि निस्सयो दातब्बो, लज्जिस्स पन याचन्तस्सेव. सातिसारन्ति सदोसं; यं अज्झाचरन्तो आपत्तिं आपज्जति.
कायेन पटिक्कोसना नाम हत्थविकारादीहि पटिक्कोसना. कायेन पटिजानातीति हत्थविकारादीहि पटिजानाति. उपघातिका नाम उपघाता. सिक्खूपघातिका नाम सिक्खूपघातो. भोगूपघातिका नाम परिभोगूपघातो, तत्थ तिस्सो सिक्खा असिक्खतो सिक्खूपघातिकाति वेदितब्बा. सङ्घिकं वा पुग्गलिकं वा दुप्परिभोगं भुञ्जतो भोगूपघातिकाति वेदितब्बा. द्वे वेनयिकाति द्वे अत्था विनयसिद्धा. पञ्ञत्तं नाम सकले विनयपिटके कप्पियाकप्पियवसेन पञ्ञत्तं. पञ्ञत्तानुलोमं नाम चतूसु महापदेसेसु दट्ठब्बं. सेतुघातोति ¶ पच्चयघातो; येन चित्तेन अकप्पियं करेय्य, तस्स चित्तस्सापि अनुप्पादनन्ति अत्थो. मत्तकारिताति मत्ताय ¶ पमाणेन करणं; पमाणे ठानन्ति अत्थो. कायेन आपज्जतीति कायद्वारिकं कायेन आपज्जति; वचीद्वारिकं वाचाय. कायेन वुट्ठातीति तिणवत्थारकसमथे ¶ विनापि देसनाय कायेनेव वुट्ठाति; देसेत्वा वुट्ठहन्तो पन वाचाय वुट्ठाति. अब्भन्तरपरिभोगो नाम अज्झोहरणपरिभोगो. बाहिरपरिभोगो नाम सीसमक्खनादि.
अनागतं भारं वहतीति अथेरोव समानो थेरेहि वहितब्बं बीजनगाहधम्मज्झेसनादिभारं वहति; तं नित्थरितुं वीरियं आरभति. आगतं भारं न वहतीति थेरो थेरकिच्चं न करोति, ‘‘अनुजानामि भिक्खवे थेरेन भिक्खुना सामं वा धम्मं भासितुं, परं वा अज्झेसितुं, अनुजानामि भिक्खवे थेराधेय्यं पातिमोक्ख’’न्ति एवमादि सब्बं परिहापेतीति अत्थो. न कुक्कुच्चायितब्बं कुक्कुच्चायतीति न कुक्कुच्चायितब्बं कुक्कुच्चायित्वा करोति. कुक्कुच्चायितब्बं न कुक्कुच्चायतीति कुक्कुच्चायितब्बं न कुक्कुच्चायित्वा करोति. एतेसं द्विन्नं दिवा च रत्तो च आसवा वड्ढन्तीति अत्थो. अनन्तरदुकेपि वुत्तपटिपक्खवसेन अत्थो वेदितब्बो. सेसं तत्थ तत्थ वुत्तनयत्ता उत्तानमेवाति.
दुकवारवण्णना निट्ठिता.
तिकवारवण्णना
३२३. तिकेसु अत्थापत्ति तिट्ठन्ते भगवति आपज्जतीति अत्थि आपत्ति, यं तिट्ठन्ते भगवति आपज्जतीति अत्थो. एसेव नयो सब्बत्थ. तत्थ लोहितुप्पादापत्तिं तिट्ठन्ते आपज्जति. ‘‘एतरहि खो पनानन्द, भिक्खू अञ्ञमञ्ञं आवुसोवादेन समुदाचरन्ति, न वो ममच्चयेन एवं समुदाचरितब्बं, नवकेन, आनन्द, भिक्खुना थेरो भिक्खू ‘भन्ते’ति वा ‘आयस्मा’ति वा समुदाचरितब्बो’’ति वचनतो थेरं आवुसोवादेन समुदाचरणपच्चया आपत्तिं परिनिब्बुते भगवति आपज्जति, नो तिट्ठन्ते. इमा द्वे आपत्तियो ठपेत्वा अवसेसा धरन्तेपि भगवति आपज्जति, परिनिब्बुतेपि.
पवारेत्वा अनतिरित्तं भुञ्जन्तो आपत्तिं काले आपज्जति नो विकाले. विकालभोजनापत्तिं ¶ पन विकाले आपज्जति नो काले. अवसेसा ¶ काले चेव आपज्जति विकाले च. सहगारसेय्यं रत्तिं आपज्जति, द्वारं असंवरित्वा पटिसल्लीयनं दिवा. सेसा रत्तिञ्चेव दिवा च. ‘‘दसवस्सोम्हि अतिरेकदसवस्सोम्ही’’ति बालो अब्यत्तो परिसं उपट्ठापेन्तो दसवस्सो आपज्जति नो ऊनदसवस्सो ¶ . ‘‘अहं पण्डितो ब्यत्तो’’ति नवो वा मज्झिमो वा परिसं उपट्ठापेन्तो ऊनदसवस्सो आपज्जति नो दसवस्सो. सेसा दसवस्सो चेव आपज्जति ऊनदसवस्सो च. ‘‘पञ्चवस्सोम्ही’’ति बालो अब्यत्तो अनिस्साय वसन्तो पञ्चवस्सो आपज्जति. ‘‘अहं पण्डितो ब्यत्तो’’ति नवको अनिस्साय वसन्तो ऊनपञ्चवस्सो आपज्जति. सेसं पञ्चवस्सो चेव आपज्जति ऊनपञ्चवस्सो च. अनुपसम्पन्नं पदसोधम्मं वाचेन्तो, मातुगामस्स धम्मं देसेन्तो एवरूपं आपत्तिं कुसलचित्तो आपज्जति, पाराजिक-सुक्कविस्सट्ठि-कायसंसग्ग-दुट्ठुल्ल-अत्तकामपारिचरिय-दुट्ठदोस-सङ्घभेदपहारदान-तलसत्तिकादिभेदं अकुसलचित्तो आपज्जति, असञ्चिच्च सहगारसेय्यादिं अब्याकतचित्तो आपज्जति, यं अरहाव आपज्जति, सब्बं अब्याकतचित्तोव आपज्जति, मेथुनधम्मादिभेदमापत्तिं सुखवेदनासमङ्गी आपज्जति, दुट्ठदोसादिभेदं दुक्खवेदनासमङ्गी, यं सुखवेदनासमङ्गी आपज्जति, तंयेव मज्झत्तो हुत्वा आपज्जन्तो अदुक्खमसुखवेदनासमङ्गी आपज्जति.
तयो पटिक्खेपाति बुद्धस्स भगवतो तयो पटिक्खेपा. चतूसु पच्चयेसु महिच्छता असन्तुट्ठिता किलेससल्लेखनपटिपत्तिया अगोपायना, इमे हि तयो धम्मा बुद्धेन भगवता पटिक्खित्ता. अप्पिच्छतादयो पन तयो बुद्धेन भगवता अनुञ्ञाता, तेन वुत्तं ‘‘तयो अनुञ्ञाता’’ति.
‘‘दसवस्सोम्ही’’ति परिसं उपट्ठापेन्तो ‘‘पञ्चवस्सोम्ही’’ति निस्सयं अगण्हन्तो बालो आपज्जति नो पण्डितो, ऊनदसवस्सो ‘‘ब्यत्तोम्ही’’ति बहुस्सुतत्ता परिसं उपट्ठापेन्तो ऊनपञ्चवस्सो च निस्सयं अगण्हन्तो पण्डितो आपज्जति नो बालो; अवसेसं पण्डितो चेव आपज्जति बालो च. वस्सं अनुपगच्छन्तो काळे आपज्जति नो जुण्हे; महापवारणाय अप्पवारेन्तो जुण्हे आपज्जति नो काळे; अवसेसं काळे चेव आपज्जति जुण्हे च. वस्सूपगमनं काळे ¶ कप्पति नो जुण्हे; महापवारणाय पवारणा जुण्हे कप्पति नो काळे; सेसं अनुञ्ञातकं काळे चेव कप्पति जुण्हे च.
कत्तिकपुण्णमासिया ¶ पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति ¶ वुत्तं, तम्पि सुवुत्तं. ‘‘चातुमासं अधिट्ठातुं ततो परं विकप्पेतु’’न्ति हि वुत्तं. अतिरेकमासे सेसे गिम्हाने परियेसन्तो अतिरेकड्ढमासे सेसे कत्वा निवासेन्तो च गिम्हे आपज्जति नाम. सतिया वस्सिकसाटिकाय नग्गो कायं ओवस्सापेन्तो वस्से आपज्जति नाम. पारिसुद्धिउपोसथं वा अधिट्ठानुपोसथं वा करोन्तो सङ्घो आपज्जति. सुत्तुद्देसञ्च अधिट्ठानुपोसथञ्च करोन्तो गणो आपज्जति. एकको सुत्तुद्देसं पारिसुद्धिउपोसथञ्च करोन्तो पुग्गलो आपज्जति. पवारणायपि एसेव नयो.
सङ्घुपोसथो च सङ्घपवारणा च सङ्घस्सेव कप्पति. गणुपोसथो च गणपवारणा च गणस्सेव कप्पति. अधिट्ठानुपोसथो च अधिट्ठानपवारणा च पुग्गलस्सेव कप्पति. ‘‘पाराजिकं आपन्नोम्ही’’तिआदीनि भणन्तो वत्थुं छादेति न आपत्तिं, ‘‘मेथुनं धम्मं पटिसेवि’’न्तिआदीनि भणन्तो आपत्तिं छादेति नो वत्थुं, यो नेव वत्थुं न आपत्तिं आरोचेति, अयं वत्थुञ्चेव छादेति आपत्तिञ्च.
पटिच्छादेतीति पटिच्छादि. जन्ताघरमेव पटिच्छादि जन्ताघरपटिच्छादि. इतरासुपि एसेव नयो. द्वारं पिदहित्वा अन्तोजन्ताघरे ठितेन परिकम्मं कातुं वट्टति. उदके ओतिण्णेनापि एतदेव वट्टति. उभयत्थ खादितुं भुञ्जितुं वा न वट्टति. वत्थपटिच्छादि सब्बकप्पियताय पटिच्छन्नेन सब्बं कातुं वट्टति. वहन्तीति यन्ति निय्यन्ति; निन्दं वा पटिक्कोसं वा न लभन्ति. चन्दमण्डलं अब्भामहिकाधूमरजराहुविमुत्तं विवटंयेव विरोचति, न तेसु अञ्ञतरेन पटिच्छन्नं. तथा सूरियमण्डलं, धम्मविनयोपि विवरित्वा विभजित्वा देसियमानोव विरोचति नो पटिच्छन्नो.
अञ्ञेन ¶ भेसज्जेन करणीयेन अञ्ञं विञ्ञापेन्तो गिलानो आपज्जति, न भेसज्जेन करणीयेन भेसज्जं विञ्ञापेन्तो अगिलानो आपज्जति, अवसेसं आपत्तिं गिलानो चेव आपज्जति अगिलानो च.
अन्तो आपज्जति नो बहीति अनुपखज्ज सेय्यं कप्पेन्तो अन्तो आपज्जति नो बहि, बहि ¶ आपज्जति नो अन्तोति सङ्घिकं मञ्चादिं अज्झोकासे सन्थरित्वा पक्कमन्तो बहि आपज्जति नो अन्तो, अवसेसं पन अन्तो चेव आपज्जति बहि च. अन्तोसीमायाति आगन्तुको आगन्तुकवत्तं अदस्सेत्वा सछत्तुपाहनो विहारं पविसन्तो उपचारसीमं ओक्कन्तमत्तोव आपज्जति. बहिसीमायाति गमिको ¶ दारुभण्डपटिसामनादिगमिकवत्तं अपूरेत्वा पक्कमन्तो उपचारसीमं अतिक्कन्तमत्तोव आपज्जति. अवसेसं अन्तोसीमाय चेव आपज्जति बहिसीमाय च. सति वुड्ढतरे अनज्झिट्ठो धम्मं भासन्तो सङ्घमज्झे आपज्जति नाम. गणमज्झेपि पुग्गलसन्तिकेपि एसेव नयो. कायेन वुट्ठातीति तिणवत्थारकसमथेन वुट्ठाति. कायं अचालेत्वा वाचाय देसेन्तस्स वाचाय वुट्ठाति. वचीसम्पयुत्तं कायकिरियं कत्वा देसेन्तस्स कायेन वाचाय वुट्ठाति नाम. सङ्घमज्झे देसनागामिनीपि वुट्ठानगामिनीपि वुट्ठाति. गणपुग्गलमज्झे पन देसनागामिनीयेव वुट्ठाति.
आगाळ्हाय चेतेय्याति आगाळ्हाय दळ्हभावाय चेतेय्य; तज्जनीयकम्मादिकतस्स वत्तं न पूरयतो इच्छमानो सङ्घो उक्खेपनीयकम्मं करेय्याति अत्थो. अलज्जी च होति बालो च अपकतत्तो चाति एत्थ बालो ‘‘अयं धम्माधम्मं न जानाति’’ अपकतत्तो वा ‘‘आपत्तानापत्तिं न जानाती’’ति न एत्तावता कम्मं कातब्बं; बालभावमूलकं पन अपकतत्तभावमूलकञ्च आपत्तिं आपन्नस्स कम्मं कातब्बन्ति अत्थो. अधिसीले सीलविपन्नो नाम द्वे आपत्तिक्खन्धे आपन्नो; आचारविपन्नो नाम पञ्च आपत्तिक्खन्धे आपन्नो; दिट्ठिविपन्नो नाम अन्तग्गाहिकाय दिट्ठिया समन्नागतो. तेसं आपत्तिं अपस्सन्तानं अप्पटिकरोन्तानं दिट्ठिञ्च अनिस्सज्जन्तानंयेव कम्मं कातब्बं.
कायिको दवो नाम पासकादीहि जूतकीळनादिभेदो अनाचारो; वाचसिको दवो नाम मुखालम्बरकरणादिभेदो अनाचारो; कायिकवाचसिको नाम नच्चनगायनादिभेदो द्वीहिपि द्वारेहि अनाचारो ¶ . कायिको अनाचारो नाम कायद्वारे पञ्ञत्तसिक्खापदवीतिक्कमो; वाचसिको अनाचारो नाम वचीद्वारे पञ्ञत्तसिक्खापदवीतिक्कमो; कायिकवाचसिको नाम द्वारद्वयेपि पञ्ञत्तसिक्खापदवीतिक्कमो. कायिकेन उपघातिकेनाति कायद्वारे पञ्ञत्तस्स सिक्खापदस्स असिक्खनेन, यो हि तं न सिक्खति, सो नं उपघातेति, तस्मा तस्स तं असिक्खनं ‘‘कायिकं उपघातिक’’न्ति वुच्चति. सेसपदद्वयेपि एसेव नयो. कायिकेन मिच्छाजीवेनाति जङ्घपेसनिकादिना वा गण्डफालनादिना वा वेज्जकम्मेन ¶ ; वाचसिकेनाति सासनउग्गहणआरोचनादिना; ततियपदं उभयसम्पयोगवसेन ¶ वुत्तं.
अलं भिक्खु मा भण्डनन्ति अलं भिक्खु मा भण्डनं करि, मा कलहं, मा विवादं करीति अत्थो. न वोहरितब्बन्ति न किञ्चि वत्तब्बं; वदतोपि हि तादिसस्स वचनं न सोतब्बं मञ्ञन्ति. न किस्मिञ्चि पच्चेकट्ठानेति किस्मिञ्चि बीजनग्गाहादिके एकस्मिम्पि जेट्ठकट्ठाने न ठपेतब्बोति अत्थो. ओकासकम्मं कारेन्तस्साति ‘‘करोतु आयस्मा ओकासं, अहं तं वत्तुकामो’’ति एवं ओकासं कारेन्तस्स. नालं ओकासकम्मं कातुन्ति ‘‘किं त्वं करिस्ससी’’ति ओकासो न कातब्बो. सवचनीयं नादातब्बन्ति वचनं न आदातब्बं, वचनम्पि न सोतब्बं; यत्थ गहेत्वा गन्तुकामो होति, न तत्थ गन्तब्बन्ति अत्थो.
तीहङ्गेहि समन्नागतस्स भिक्खुनो विनयोति यं सो जानाति, सो तस्स विनयो नाम होति; सो न पुच्छितब्बोति अत्थो. अनुयोगो न दातब्बोति ‘‘इदं कप्पती’’ति पुच्छन्तस्स पुच्छाय ओकासो न दातब्बो, ‘‘अञ्ञं पुच्छा’’ति वत्तब्बो. इति सो नेव पुच्छितब्बो नास्स पुच्छा सोतब्बाति अत्थो. विनयो न साकच्छातब्बोति विनयपञ्हो न साकच्छितब्बो, कप्पियाकप्पियकथा न संसन्देतब्बा.
इदमप्पहायाति एतं ब्रह्मचारिपटिञ्ञातादिकं लद्धिं अविजहित्वा. सुद्धं ब्रह्मचारिन्ति खीणासवं भिक्खुं. ‘‘पातब्यतं आपज्जती’’ति पातब्यभावं पटिसेवनं आपज्जति. ‘‘इदमप्पहाया’’ति वचनतो पन तं ब्रह्मचारिपटिञ्ञातं पहाय खीणासवं ‘‘मुसा मया भणितं, खमथ मे’’ति ¶ खमापेत्वा ‘‘नत्थि कामेसु दोसो’’ति लद्धिं विजहित्वा गतिविसोधनं करेय्य. अकुसलमूलानीति अकुसलानि चेव मूलानि च, अकुसलानं वा मूलानि अकुसलमूलानि. कुसलमूलेसुपि एसेव नयो. दुट्ठु चरितानि विरूपानि वा चरितानि दुच्चरितानि. सुट्ठु चरितानि सुन्दरानि वा चरितानि सुचरितानि. कायेन करणभूतेन कतं दुच्चरितं कायदुच्चरितं. एस नयो सब्बत्थ. सेसं तत्थ तत्थ वुत्तनयत्ता उत्तानमेवाति.
तिकवारवण्णना निट्ठिता.
चतुक्कवारवण्णना
३२४. चतुक्केसु ¶ सकवाचाय आपज्जति परवाचाय वुट्ठातीति वचीद्वारिकं पदसोधम्मादिभेदं आपत्तिं आपज्जित्वा तिणवत्थारकसमथट्ठानं गतो परस्स कम्मवाचाय वुट्ठाति ¶ . परवाचाय आपज्जति सकवाचाय वुट्ठातीति पापिकाय दिट्ठिया अप्पटिनिस्सग्गे परस्स कम्मवाचाय आपज्जति, पुग्गलस्स सन्तिके देसेन्तो सकवाचाय वुट्ठाति. सकवाचाय आपज्जति सकवाचाय वुट्ठातीति वचीद्वारिकं पदसोधम्मादिभेदं आपत्तिं सकवाचाय आपज्जति, देसेत्वा वुट्ठहन्तोपि सकवाचाय वुट्ठाति. परवाचाय आपज्जति परवाचाय वुट्ठातीति यावततियकं सङ्घादिसेसं परस्स कम्मवाचाय आपज्जति, वुट्ठहन्तोपि परस्स परिवासकम्मवाचादीहि वुट्ठाति. ततो परेसु कायद्वारिकं कायेन आपज्जति, देसेन्तो वाचाय वुट्ठाति. वचीद्वारिकं वाचाय आपज्जति, तिणवत्थारके कायेन वुट्ठाति. कायद्वारिकं कायेन आपज्जति, तमेव तिणवत्थारके कायेन वुट्ठाति. वचीद्वारिकं वाचाय आपज्जति, तमेव देसेन्तो वाचाय वुट्ठाति. सङ्घिकमञ्चस्स अत्तनो पच्चत्थरणेन अनत्थरतो कायसम्फुसने लोमगणनाय आपज्जितब्बापत्तिं सहगारसेय्यापत्तिञ्च पसुत्तो आपज्जति, पबुज्झित्वा पन आपन्नभावं ञत्वा देसेन्तो पटिबुद्धो वुट्ठाति. जग्गन्तो आपज्जित्वा पन तिणवत्थारकसमथट्ठाने सयन्तो पटिबुद्धो आपज्जति पसुत्तो वुट्ठाति नाम. पच्छिमपदद्वयम्पि वुत्तानुसारेनेव वेदितब्बं.
अचित्तकापत्तिं ¶ अचित्तको आपज्जति नाम. पच्छा देसेन्तो सचित्तको वुट्ठाति. सचित्तकापत्तिं सचित्तको आपज्जति नाम. तिणवत्थारकट्ठाने सयन्तो अचित्तको वुट्ठाति. सेसपदद्वयम्पि वुत्तानुसारेनेव वेदितब्बं. यो सभागं आपत्तिं देसेति, अयं देसनापच्चया दुक्कटं आपज्जन्तो पाचित्तियादीसु अञ्ञतरं देसेति, तञ्च देसेन्तो दुक्कटं आपज्जति. तं पन दुक्कटं आपज्जन्तो पाचित्तियादितो वुट्ठाति. पाचित्तियादितो च वुट्ठहन्तो तं आपज्जति. इति एकस्स पुग्गलस्स एकमेव पयोगं सन्धाय ‘‘आपत्तिं आपज्जन्तो देसेती’’ति इदं चतुक्कं वुत्तन्ति वेदितब्बं.
कम्मचतुक्के पापिकाय दिट्ठिया अप्पटिनिस्सग्गापत्तिं कम्मेन आपज्जति, देसेन्तो अकम्मेन वुट्ठाति. विस्सट्ठिआदिकं अकम्मेन आपज्जति, परिवासादिना कम्मेन वुट्ठाति. समनुभासनं ¶ कम्मेनेव आपज्जति, कम्मेन वुट्ठाति. सेसं अकम्मेन आपज्जति, अकम्मेन वुट्ठाति.
परिक्खारचतुक्के पठमो ¶ सकपरिक्खारो, दुतियो सङ्घिकोव ततियो चेतियसन्तको, चतुत्थो गिहिपरिक्खारो. सचे पन सो पत्तचीवरनवकम्मभेसज्जानं अत्थाय आहटो होति, अवापुरणं दातुं अन्तो ठपापेतुञ्च वट्टति.
सम्मुखाचतुक्के पापिकाय दिट्ठिया अप्पटिनिस्सग्गापत्तिं सङ्घस्स सम्मुखा आपज्जति, वुट्ठानकाले पन सङ्घेन किच्चं नत्थीति परम्मुखा वुट्ठाति. विस्सट्ठिआदिकं परम्मुखा आपज्जति, सङ्घस्स सम्मुखा वुट्ठाति. समनुभासनं सङ्घस्स सम्मुखा एव आपज्जति, सम्मुखा वुट्ठाति. सेसं सम्पजानमुसावादादिभेदं परम्मुखाव आपज्जति, परम्मुखाव वुट्ठाति. अजानन्तचतुक्कं अचित्तकचतुक्कसदिसं.
लिङ्गपातुभावेनाति सयितस्सेव भिक्खुस्स वा भिक्खुनिया वा लिङ्गपरिवत्ते जाते सहगारसेय्यापत्ति होति इदमेव तं पटिच्च वुत्तं. उभिन्नम्पि पन असाधारणापत्ति लिङ्गपातुभावेन वुट्ठाति. सहपटिलाभचतुक्के यस्स भिक्खुनो लिङ्गं परिवत्तति, सो सह लिङ्गपटिलाभेन पठमं उप्पन्नवसेन सेट्ठभावेन च पुरिमं पुरिसलिङ्गं जहति, पच्छिमे इत्थिलिङ्गे पतिट्ठाति, पुरिसकुत्तपुरिसाकारादिवसेन पवत्ता कायवचीविञ्ञत्तियो पटिप्पस्सम्भन्ति, भिक्खूति वा पुरिसोति वा एवं पवत्ता पण्णत्तियो ¶ निरुज्झन्ति, यानि भिक्खुनीहि असाधारणानि छचत्तालीस सिक्खापदानि तेहि अनापत्तियेव होति. दुतियचतुक्के पन यस्सा भिक्खुनिया लिङ्गं परिवत्तति, सा पच्छासमुप्पत्तिया वा हीनभावेन वा पच्छिमन्ति सङ्ख्यं गतं इत्थिलिङ्गं जहति, वुत्तप्पकारेन पुरिमन्ति सङ्ख्यं गते पुरिसलिङ्गे पतिट्ठाति. वुत्तविपरीता विञ्ञत्तियो पटिप्पस्सम्भन्ति, भिक्खुनीति वा इत्थीति वा एवं पवत्ता पण्णत्तियोपि निरुज्झन्ति, यानि भिक्खूहि असाधारणानि सतं तिंसञ्च सिक्खापदानि, तेहि अनापत्तियेव होति.
चत्तारो सामुक्कंसाति चत्तारो महापदेसा, ते हि भगवता अनुप्पन्ने वत्थुम्हि सयं उक्कंसित्वा उक्खिपित्वा ठपितत्ता ‘‘सामुक्कंसा’’ति वुच्चन्ति. परिभोगाति अज्झोहरणीयपरिभोगा ¶ , उदकं पन अकालिकत्ता अप्पटिग्गहितकं वट्टति. यावकालिकादीनि अप्पटिग्गहितकानि अज्झोहरितुं न वट्टन्ति. चत्तारि महाविकटानि कालोदिस्सत्ता यथावुत्ते काले वट्टन्ति. उपासको सीलवाति पञ्च वा दस ¶ वा सीलानि गोपयमानो.
आगन्तुकादिचतुक्के सछत्तुपाहनो ससीसं पारुतो विहारं पविसन्तो तत्थ विचरन्तो च आगन्तुकोव आपज्जति, नो आवासिको. आवासिकवत्तं अकरोन्तो पन आवासिको आपज्जति, नो आगन्तुको. सेसं कायवचीद्वारिकं आपत्तिं उभोपि आपज्जन्ति, असाधारणं आपत्तिं नेव आगन्तुको आपज्जति, नो आवासिको. गमियचतुक्केपि गमियवत्तं अपूरेत्वा गच्छन्तो गमिको आपज्जति, नो आवासिको. आवासिकवत्तं अकरोन्तो पन आवासिको आपज्जति, नो गमिको. सेसं उभोपि आपज्जन्ति, असाधारणं उभोपि नापज्जन्ति. वत्थुनानत्ततादिचतुक्के चतुन्नं पाराजिकानं अञ्ञमञ्ञं वत्थुनानत्तताव होति,न आपत्तिनानत्तता. सब्बापि हि सा पाराजिकापत्तियेव. सङ्घादिसेसादीसुपि एसेव नयो. भिक्खुस्स च भिक्खुनिया च अञ्ञमञ्ञं कायसंसग्गे भिक्खुस्स सङ्घादिसेसो भिक्खुनिया पाराजिकन्ति एवं आपत्तिनानत्तताव होति, न वत्थुनानत्तता, उभिन्नम्पि हि कायसंसग्गोव वत्थु. तथा ‘‘लसुणक्खादने भिक्खुनिया पाचित्तियं, भिक्खुस्स दुक्कट’’न्ति एवमादिनापेत्थ नयेन योजना वेदितब्बा. चतुन्नं पाराजिकानं तेरसहि सङ्घादिसेसेहि सद्धिं वत्थुनानत्तता चेव आपत्तिनानत्तता ¶ च. एवं सङ्घादिसेसादीनं अनियतादीहि. आदितो पट्ठाय चत्तारि पाराजिकानि एकतो आपज्जन्तानं भिक्खुभिक्खुनीनं नेव वत्थुनानत्तता नो आपत्तिनानत्तता. विसुं आपज्जन्तेसुपि सेसा साधारणापत्तियो आपज्जन्तेसुपि एसेव नयो.
वत्थुसभागादिचतुक्के भिक्खुस्स च भिक्खुनिया च कायसंसग्गे वत्थुसभागता, नो आपत्तिसभागता, चतूसु पाराजिकेसु आपत्तिसभागता, नो वत्थुसभागता. एस नयो सङ्घादिसेसादीसु. भिक्खुस्स च भिक्खुनिया च चतूसु पाराजिकेसु वत्थुसभागता चेव आपत्तिसभागता च. एस नयो सब्बासु साधारणापत्तीसु. असाधारणापत्तियं नेव वत्थुसभागता नो आपत्तिसभागता. यो हि पुरिमचतुक्के पठमो पञ्हो, सो इध दुतियो; यो च तत्थ दुतियो, सो इध पठमो. ततियचतुत्थेसु नानाकरणं नत्थि.
उपज्झायचतुक्के सद्धिविहारिकस्स उपज्झायेन कत्तब्बवत्तस्स अकरणे आपत्तिं उपज्झायो ¶ आपज्जति, नो सद्धिविहारिको उपज्झायस्स कत्तब्बवत्तं अकरोन्तो सद्धिविहारिको आपज्जति, नो उपज्झायो; सेसं उभोपि ¶ आपज्जन्ति, असाधारणं उभोपि नापज्जन्ति. आचरियचतुक्केपि एसेव नयो.
आदियन्तचतुक्के पादं वा अतिरेकपादं वा सहत्था आदियन्तो गरुकं आपज्जति, ऊनकपादं गण्हाहीति आणत्तिया अञ्ञं पयोजेन्तो लहुकं आपज्जति. एतेन नयेन सेसपदत्तयं वेदितब्बं.
अभिवादनारहचतुक्के भिक्खुनीनं ताव भत्तग्गे नवमभिक्खुनितो पट्ठाय उपज्झायापि अभिवादनारहा नो पच्चुट्ठानारहा. अविसेसेन च विप्पकतभोजनस्स भिक्खुस्स यो कोचि वुड्ढतरो. सट्ठिवस्सस्सापि पारिवासिकस्स समीपगतो तदहुपसम्पन्नोपि पच्चुट्ठानारहो नो अभिवादनारहो. अप्पटिक्खित्तेसु ठानेसु वुड्ढो नवकस्स अभिवादनारहो चेव पच्चुट्ठानारहो च. नवको पन वुड्ढस्स नेव अभिवादनारहो न पच्चुट्ठानारहो. आसनारहचतुक्कस्स पठमपदं पुरिमचतुक्के दुतियपदेन, दुतियपदञ्च पठमपदेन अत्थतो सदिसं.
कालचतुक्के ¶ पवारेत्वा भुञ्जन्तो काले आपज्जति नो विकाले, विकालभोजनापत्तिं विकाले आपज्जति नो काले, सेसं काले चेव आपज्जति विकाले च, असाधारणं नेव काले नो विकाले. पटिग्गहितचतुक्के पुरेभत्तं पटिग्गहितामिसं काले कप्पति नो विकाले. पानकं विकाले कप्पति, पुनदिवसम्हि नो काले. सत्ताहकालिकं यावजीविकं काले चेव कप्पति विकाले च. अत्तनो अत्तनो कालातीतं यावकालिकादित्तयं अकप्पियमंसं उग्गहितकमप्पटिग्गहितकञ्च नेव काले कप्पति नो विकाले.
पच्चन्तिमचतुक्के समुद्दे सीमं बन्धन्तो पच्चन्तिमेसु जनपदेसु आपज्जति, नो मज्झिमेसु; पञ्चवग्गेन गणेन उपसम्पादेन्तो गुणङ्गुणूपाहनं धुवनहानं चम्मत्थरणानि च मज्झिमेसु जनपदेसु आपज्जति नो पच्चन्तिमेसु. इमानि चत्तारि ‘‘इध न कप्पन्ती’’ति वदन्तोपि पच्चन्तिमेसु आपज्जति, ‘‘इध कप्पन्ती’’ति वदन्तो पन मज्झिमेसु आपज्जति. सेसापत्तिं उभयत्थ आपज्जति, असाधारणं न कत्थचि आपज्जति. दुतियचतुक्के पञ्चवग्गेन गणेन उपसम्पदादि चतुब्बिधम्पि वत्थु पच्चन्तिमेसु जनपदेसु कप्पति. ‘‘इदं कप्पती’’ति ¶ दीपेतुम्पि तत्थेव कप्पति नो मज्झिमेसु. ‘‘इदं न कप्पती’’ति दीपेतुं पन मज्झिमेसु जनपदेसु कप्पति नो पच्चन्तिमेसु ¶ . सेसं ‘‘अनुजानामि भिक्खवे पञ्च लोणानी’’तिआदि अनुञ्ञातकं उभयत्थ कप्पति. यं पन अकप्पियन्ति पटिक्खित्तं, तं उभयत्थापि न कप्पति.
अन्तोआदिचतुक्के अनुपखज्ज सेय्यादिं अन्तो आपज्जति नो बहि, अज्झोकासे सङ्घिकमञ्चादीनि निक्खिपित्वा पक्कमन्तो बहि आपज्जति नो अन्तो, सेसं अन्तो चेव बहि च, असाधारणं नेव अन्तो न बहि. अन्तोसीमादिचतुक्के आगन्तुको वत्तं अपूरेन्तो अन्तोसीमाय आपज्जति, गमियो बहिसीमाय मुसावादादिं अन्तोसीमाय च बहिसीमाय च आपज्जति,असाधारणं न कत्थचि. गामचतुक्के अन्तरघरपटिसंयुत्तं सेखियपञ्ञत्तिं गामे आपज्जति नो अरञ्ञे. भिक्खुनी अरुणं उट्ठापयमाना अरञ्ञे आपज्जति नो गामे. मुसावादादिं गामे चेव आपज्जति अरञ्ञे च, असाधारणं न कत्थचि.
चत्तारो ¶ पुब्बकिच्चाति ‘‘सम्मज्जनी पदीपो च उदकं आसनेन चा’’ति इदं चतुब्बिधं पुब्बकरणन्ति वुच्चतीति वुत्तं. ‘‘छन्दपारिसुद्धिउतुक्खानं भिक्खुगणना च ओवादो’’ति इमे पन ‘‘चत्तारो पुब्बकिच्चा’’ति वेदितब्बा. चत्तारो पत्तकल्लाति उपोसथो यावतिका च भिक्खू कम्मप्पत्ता ते आगता होन्ति, सभागापत्तियो न विज्जन्ति, वज्जनीया च पुग्गला तस्मिं न होन्ति, पत्तकल्लन्ति वुच्चतीति. चत्तारि अनञ्ञपाचित्तियानीति ‘‘एतदेव पच्चयं करित्वा अनञ्ञं पाचित्तिय’’न्ति एवं वुत्तानि अनुपखज्जसेय्याकप्पनसिक्खापदं ‘‘एहावुसो गामं वा निगमं वा’’ति सिक्खापदं, सञ्चिच्च कुक्कुच्चउपदहनं, उपस्सुतितिट्ठनन्ति इमानि चत्तारि. चतस्सो भिक्खुसम्मुतियोति ‘‘एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य अञ्ञत्र भिक्खुसम्मुतिया, अञ्ञं नवं सन्थतं कारापेय्य अञ्ञत्र भिक्खुसम्मुतिया, ततो चे उत्तरि विप्पवसेय्य अञ्ञत्र भिक्खुसम्मुतिया, दुट्ठुल्लं आपत्तिं अनुपसम्पन्नस्स आरोचेय्य अञ्ञत्र भिक्खुसम्मुतिया’’ति एवं आगता तेरसहि सम्मुतीहि मुत्ता सम्मुतियो. गिलानचतुक्के अञ्ञभेसज्जेन करणीयेन लोलताय अञ्ञं विञ्ञापेन्तो गिलानो आपज्जति, अभेसज्जकरणीयेन भेसज्जं विञ्ञापेन्तो अगिलानो आपज्जति, मुसावादादिं उभोपि आपज्जन्ति, असाधारणं उभोपि नापज्जन्ति. सेसं सब्बत्थ उत्तानमेवाति.
चतुक्कवारवण्णना निट्ठिता.
पञ्चकवारवण्णना
३२५. पञ्चकेसु ¶ ¶ पञ्च पुग्गला नियताति आनन्तरियानमेवेतं गहणं. पञ्च छेदनका आपत्तियो नाम पमाणातिक्कन्ते मञ्चपीठे निसीदनकण्डुप्पटिच्छादिवस्सिकसाटिकासु सुगतचीवरे च वेदितब्बा. पञ्चहाकारेहीति अलज्जिता, अञ्ञाणता, कुक्कुच्चप्पकतता, अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिताति इमेहि पञ्चहि. पञ्च आपत्तियो मुसावादपच्चयाति पाराजिकथुल्लच्चयदुक्कटसङ्घादिसेसपाचित्तिया. अनामन्तचारोति ‘‘सन्तं भिक्खुं अनापुच्छा पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जेय्या’’ति इमस्स आपुच्छित्वा चारस्स अभावो. अनधिट्ठानन्ति ‘‘गणभोजने अञ्ञत्र समया’’ति वुत्तं ¶ समयं अधिट्ठहित्वा भोजनं अधिट्ठानं नाम; तथा अकरणं अनधिट्ठानं. अविकप्पना नाम या परम्परभोजने विकप्पना वुत्ता, तस्सा अकरणं. इमानि हि पञ्च पिण्डपातिकस्स धुतङ्गेनेव पटिक्खित्तानि. उस्सङ्कितपरिसङ्कितोति ये पस्सन्ति, ये सुणन्ति, तेहि उस्सङ्कितो चेव परिसङ्कितो च. अपि अकुप्पधम्मो खीणासवोपि समानो, तस्मा अगोचरा परिहरितब्बा. न हि एतेसु सन्दिस्समानो अयसतो वा गरहतो वा मुच्चति. सोसानिकन्ति सुसाने पतितकं. पापणिकन्ति आपणद्वारे पतितकं. थूपचीवरन्ति वम्मिकं परिक्खिपित्वा बलिकम्मकतं. आभिसेकिकन्ति नहानट्ठाने वा रञ्ञो अभिसेकट्ठाने वा छड्डितचीवरं. भतपटियाभतन्ति सुसानं नेत्वा पुन आनीतकं. पञ्च महाचोरा उत्तरिमनुस्सधम्मे वुत्ता.
पञ्चापत्तियो कायतो समुट्ठन्तीति पठमेन आपत्तिसमुट्ठानेन पञ्च आपत्तियो आपज्जति, ‘‘भिक्खु कप्पियसञ्ञी सञ्ञाचिकाय कुटिं करोती’’ति एवं अन्तरपेय्याले वुत्तापत्तियो. पञ्च आपत्तियो कायतो च वाचतो चाति ततियेन आपत्तिसमुट्ठानेन पञ्च आपत्तियो आपज्जति, ‘‘भिक्खु कप्पियसञ्ञी संविदहित्वा कुटिं करोती’’ति एवं तत्थेव वुत्ता आपत्तियो. देसनागामिनियोति ठपेत्वा पाराजिकञ्च सङ्घादिसेसञ्च अवसेसा.
पञ्च कम्मानीति तज्जनीयनियस्सपब्बाजनीयपटिसारणीयानि चत्तारि उक्खेपनीयञ्च तिविधम्पि एकन्ति पञ्च. यावततियके पञ्चाति उक्खित्तानुवत्तिकाय भिक्खुनिया यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तिया पाराजिकं थुल्लच्चयं दुक्कटन्ति तिस्सो ¶ , भेदकानुवत्तकादिसमनुभासनासु सङ्घादिसेसो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे पाचित्तियं. अदिन्नन्ति ¶ अञ्ञेन अदिन्नं. अविदितन्ति पटिग्गण्हामीति चेतनाय अभावेन अविदितं. अकप्पियन्ति पञ्चहि समणकप्पेहि अकप्पियकतं; यं वा पनञ्ञम्पि अकप्पियमंसं अकप्पियभोजनं. अकतातिरित्तन्ति पवारेत्वा अतिरित्तं अकतं. समज्जदानन्ति नटसमज्जादिदानं. उसभदानन्ति गोगणस्स अन्तरे उसभविस्सज्जनं. चित्तकम्मदानन्ति आवासं कारेत्वा तत्थ चित्तकम्मं कारेतुं वट्टति. इदं पन पटिभानचित्तकम्मदानं सन्धाय वुत्तं. इमानि हि पञ्च किञ्चापि लोकस्स पुञ्ञसम्मतानि, अथ खो अपुञ्ञानि अकुसलानियेव ¶ . उप्पन्नं पटिभानन्ति एत्थ पटिभानन्ति कथेतुकम्यता वुच्चति. इमे पञ्च दुप्पटिविनोदयाति न सुपटिविनोदया; उपायेन पन कारणेन अनुरूपाहि पच्चवेक्खनाअनुसासनादीहि सक्का पटिविनोदेतुन्ति अत्थो.
सकचित्तं पसीदतीति एत्थ इमानि वत्थूनि – कटअन्धकारवासी फुस्सदेवत्थेरो किर चेतियङ्गणं सम्मज्जित्वा एकंसं उत्तरासङ्गं करित्वा सिन्दुवारकुसुमसन्थतमिव समविप्पकिण्णवालिकं चेतियङ्गणं ओलोकेन्तो बुद्धारम्मणं पीतिपामोज्जं उप्पादेत्वा अट्ठासि. तस्मिं खणे मारो पब्बतपादे निब्बत्तकाळमक्कटो विय हुत्वा चेतियङ्गणे गोमयं विप्पकिरन्तो गतो. थेरो नासक्खि अरहत्तं पापुणितुं, सम्मज्जित्वा अगमासि. दुतियदिवसेपि जरग्गवो हुत्वा तादिसमेव विप्पकारं अकासि. ततियदिवसे वङ्कपादं मनुस्सत्तभावं निम्मिनित्वा पादेन परिकसन्तो अगमासि. थेरो ‘‘एवरूपो बीभच्छपुरिसो समन्ता योजनप्पमाणेसु गोचरगामेसु नत्थि, सिया नु खो मारो’’ति चिन्तेत्वा ‘‘मारोसि त्व’’न्ति आह. ‘‘आम, भन्ते, मारोम्हि, न दानि ते वञ्चेतुं असक्खि’’न्ति. ‘‘दिट्ठपुब्बो तया तथागतो’’ति? ‘‘आम, दिट्ठपुब्बो’’ति. ‘‘मारो नाम महानुभावो होति, इङ्घ ताव बुद्धस्स भगवतो अत्तभावसदिसं अत्तभावं निम्मिनाही’’ति? ‘‘न सक्का, भन्ते, तादिसं रूपं निम्मिनितुं; अपिच खो पन तंसरिक्खकं पतिरूपकं निम्मिनिस्सामी’’ति सकभावं विजहित्वा बुद्धरूपसदिसेन अत्तभावेन अट्ठासि ¶ . थेरो मारं ओलोकेत्वा ‘‘अयं ताव सरागदोसमोहो एवं सोभति, कथं नु खो भगवा न सोभति सब्बसो वीतरागदोसमोहो’’ति बुद्धारम्मणं पीतिं पटिलभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. मारो ‘‘वञ्चितोम्हि तया, भन्ते’’ति आह. थेरोपि ‘‘किं अत्थि जरमार, तादिसं वञ्चेतु’’न्ति आह. लोकन्तरविहारेपि दत्तो नाम दहरभिक्खु चेतियङ्गणं सम्मज्जित्वा ओलोकेन्तो ओदातकसिणं पटिलभि. अट्ठ समापत्तियो निब्बत्तेसि. ततो विपस्सनं वड्ढेत्वा फलत्तयं सच्छाकासि.
परचित्तं ¶ पसीदतीति एत्थ इमानि वत्थूनि – तिस्सो नाम दहरभिक्खु जम्बुकोलचेतियङ्गणं सम्मज्जित्वा सङ्कारछड्डनिं हत्थेन गहेत्वाव अट्ठासि ¶ . तस्मिं खणे तिस्सदत्तत्थेरो नाम नावातो ओरुय्ह चेतियङ्गणं ओलोकेन्तो भावितचित्तेन सम्मट्ठट्ठानन्ति ञत्वा पञ्हासहस्सं पुच्छि, इतरो सब्बं विस्सज्जेसि. अञ्ञतरस्मिम्पि विहारे थेरो चेतियङ्गणं सम्मज्जित्वा वत्तं परिच्छिन्दि. योनकविसयतो चेतियवन्दका चत्तारो थेरा आगन्त्वा चेतियङ्गणं दिस्वा अन्तो अप्पविसित्वा द्वारेयेव ठत्वा एको थेरो अट्ठ कप्पे अनुस्सरि, एको सोळस, एको वीसति, एको तिंस कप्पे अनुस्सरि.
देवता अत्तमना होन्तीति एत्थ इदं वत्थु – एकस्मिं किर विहारे एको भिक्खु चेतियङ्गणञ्च बोधियङ्गणञ्च सम्मज्जित्वा नहायितुं गतो. देवता ‘‘इमस्स विहारस्स कतकालतो पट्ठाय एवं वत्तं पूरेत्वा सम्मट्ठपुब्बो भिक्खु नत्थी’’ति पसन्नचित्ता पुप्फहत्था अट्ठंसु. थेरो आगन्त्वा ‘‘कतरगामवासिकात्था’’ति आह. ‘‘भन्ते, इधेव वसाम, इमस्स विहारस्स कतकालतो पट्ठाय एवं वत्तं पूरेत्वा सम्मट्ठपुब्बो भिक्खु नत्थीति तुम्हाकं, भन्ते, वत्ते पसीदित्वा पुप्फहत्था ठिताम्हा’’ति देवता आहंसु.
पासादिकसंवत्तनिकन्ति एत्थ इदं वत्थु – एकं किर अमच्चपुत्तं अभयत्थेरञ्च आरब्भ अयं कथा उदपादि ‘‘किं नु खो अमच्चपुत्तो पासादिको, अभयत्थेरोति उभोपि ने एकस्मिं ठाने ओलोकेस्सामा’’ति. ञातका अमच्चपुत्तं अलङ्करित्वा महाचेतियं वन्दापेस्सामाति अगमंसु. थेरमातापि पासादिकं चीवरं कारेत्वा पुत्तस्स पहिणि, ‘‘पुत्तो मे केसे छिन्दापेत्वा इमं चीवरं पारुपित्वा भिक्खुसङ्घपरिवुतो महाचेतियं वन्दतू’’ति. अमच्चपुत्तो ¶ ञातिपरिवुतो पाचीनद्वारेन चेतियङ्गणं आरुळ्हो, अभयत्थेरो भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन चेतियङ्गणं आरुहित्वा चेतियङ्गणे तेन सद्धिं समागन्त्वा आह – ‘‘किं त्वं, आवुसो, महल्लकत्थेरस्स सम्मट्ठट्ठाने कचवरं छड्डेत्वा मया सद्धिं युगग्गाहं गण्हासी’’ति. अतीतत्तभावे किर अभयत्थेरो महल्लकत्थेरो नाम हुत्वा गोचरगामे चेतियङ्गणं सम्मज्जि, अमच्चपुत्तो महाउपासको हुत्वा सम्मट्ठट्ठाने कचवरं गहेत्वा छड्डेसि.
सत्थुसासनं कतं होतीति इदं सम्मज्जनवत्तं नाम बुद्धेहि वण्णितं, तस्मा तं करोन्तेन सत्थुसासनं कतं होति. तत्रिदं वत्थु – आयस्मा ¶ किर सारिपुत्तो हिमवन्तं गन्त्वा एकस्मिं ¶ पब्भारे असम्मज्जित्वाव निरोधं समापज्जित्वा निसीदि. भगवा आवज्जन्तो थेरस्स असम्मज्जित्वा निसिन्नभावं ञत्वा आकासेन गन्त्वा थेरस्स पुरतो असम्मट्ठट्ठाने पादानि दस्सेत्वा पच्चागञ्छि. थेरो समापत्तितो वुट्ठितो भगवतो पादानि दिस्वा बलवहिरोत्तप्पं पच्चुपट्ठापेत्वा जण्णुकेहि पतिट्ठाय ‘‘असम्मज्जित्वा निसिन्नभावं वत मे सत्था अञ्ञासि, सङ्घमज्झे दानि चोदनं कारेस्सामी’’ति दसबलस्स सन्तिकं गन्त्वा वन्दित्वा निसीदि. भगवा ‘‘कुहिं गतोसि, सारिपुत्ता’’ति वत्वा ‘‘न पतिरूपं दानि ते मय्हं अनन्तरे ठाने ठत्वा विचरन्तस्स असम्मज्जित्वा निसीदितु’’न्ति आह. ततो पट्ठाय थेरो गण्ठिकपटिमुञ्चनट्ठानेपि तिट्ठन्तो पादेन कचवरं वियूहित्वाव तिट्ठति.
अत्तनो भासपरियन्तं न उग्गण्हातीति ‘‘इमस्मिं वत्थुस्मिं एत्तकं सुत्तं उपलब्भति, एत्तको विनिच्छयो, एत्तकं सुत्तञ्च विनिच्छयञ्च वक्खामी’’ति एवं अत्तनो भासपरियन्तं न उग्गण्हाति. ‘‘अयं चोदकस्स पुरिमकथा, अयं पच्छिमकथा, अयं चुदितकस्स पुरिमकथा, अयं पच्छिमकथा, एत्तकं गय्हूपगं, एत्तकं न गय्हूपग’’न्ति एवं अनुग्गण्हन्तो पन परस्स भासपरियन्तं न उग्गण्हाति नाम. आपत्तिं न जानातीति पाराजिकं वा सङ्घादिसेसं वाति सत्तन्नं आपत्तिक्खन्धानं नानाकरणं न जानाति. मूलन्ति द्वे आपत्तिया मूलानि कायो च वाचा च, तानि न जानाति. समुदयन्ति छ आपत्तिसमुट्ठानानि आपत्तिसमुदयो ¶ नाम, तानि न जानाति. पाराजिकादीनं वत्थुं न जानातीतिपि वुत्तं होति. निरोधन्ति अयं आपत्ति देसनाय निरुज्झति, वूपसम्मति, अयं वुट्ठानेनाति एवं आपत्तिनिरोधं न जानाति. सत्त समथे अजानन्तो पन आपत्तिनिरोधगामिनिपटिपदं न जानाति.
अधिकरणपञ्चके अधिकरणं नाम चत्तारि अधिकरणानि. अधिकरणस्स मूलं नाम तेत्तिंस मूलानि – विवादाधिकरणस्स द्वादस मूलानि, अनुवादाधिकरणस्स चुद्दस, आपत्ताधिकरणस्स छ, किच्चाधिकरणस्स एकं; तानि परतो आवि भविस्सन्ति. अधिकरणसमुदयो नाम अधिकरणसमुट्ठानं. विवादाधिकरणं अट्ठारस भेदकरवत्थूनि निस्साय उप्पज्जति; अनुवादाधिकरणं चतस्सो विपत्तियो; आपत्ताधिकरणं सत्तापत्तिक्खन्धे; किच्चाधिकरणं चत्तारि सङ्घकिच्चानीति इमं विभागं न जानातीति अत्थो ¶ . अधिकरणनिरोधं न जानातीति धम्मेन विनयेन सत्थुसासनेन मूलामूलं गन्त्वा विनिच्छयसमथं पापेतुं न सक्कोति ¶ ; ‘‘इदं अधिकरणं द्वीहि, इदं चतूहि, इदं तीहि इदं एकेन समथेन सम्मती’’ति एवं सत्त समथे अजानन्तो पन अधिकरणनिरोधगामिनिपटिपदं न जानाति नाम. वत्थुं न जानातीति ‘‘इदं पाराजिकस्स वत्थु, इदं सङ्घादिसेसस्सा’’ति एवं सत्तन्नं आपत्तिक्खन्धानं वत्थुं न जानाति. निदानन्ति ‘‘सत्तन्नं निदानानं इदं सिक्खापदं एत्थ पञ्ञत्तं, इदं एत्था’’ति न जानाति. पञ्ञत्तिं न जानातीति तस्मिं तस्मिं सिक्खापदे पठमपञ्ञत्तिं न जानाति. अनुपञ्ञत्तिन्ति पुनप्पुनं पञ्ञत्तिं न जानाति. अनुसन्धिवचनपथन्ति कथानुसन्धि-विनिच्छयानुसन्धिवसेन वत्थुं न जानाति. ञत्तिं न जानातीति सब्बेन सब्बं ञत्तिं न जानाति. ञत्तिया करणं न जानातीति ञत्तिकिच्चं न जानाति, ओसारणादीसु नवसु ठानेसु ञत्तिकम्मं नाम होति, ञत्तिदुतियञत्तिचतुत्थकम्मेसु ञत्तिया कम्मप्पत्तो हुत्वा तिट्ठतीति न जानाति. न पुब्बकुसलो होति न अपरकुसलोति पुब्बे कथेतब्बञ्च पच्छा कथेतब्बञ्च न जानाति, ञत्ति नाम पुब्बे ठपेतब्बा, पच्छा न ठपेतब्बातिपि न जानाति. अकालञ्ञू च होतीति कालं न जानाति, अनज्झिट्ठो अयाचितो भासति, ञत्तिकालम्पि ञत्तिखेत्तम्पि ¶ ञत्तिओकासम्पि न जानाति.
मन्दत्ता मोमूहत्ताति केवलं अञ्ञाणेन मोमूहभावेन धुतङ्गे आनिसंसं अजानित्वा. पापिच्छोति तेन अरञ्ञवासेन पच्चयलाभं पत्थयमानो. पविवेकन्ति कायचित्तउपधिविवेकं. इदमत्थितन्ति इमाय कल्याणाय पटिपत्तिया अत्थो एतस्साति इदमत्थि, इदमत्थिनो भावो इदमत्थिता; तं इदमत्थितंयेव निस्साय न अञ्ञं किञ्चि लोकामिसन्ति अत्थो.
उपोसथं न जानातीति नवविधं उपोसथं न जानाति. उपोसथकम्मन्ति अधम्मेनवग्गादिभेदं चतुब्बिधं उपोसथकम्मं न जानाति. पातिमोक्खन्ति द्वे मातिका न जानाति. पातिमोक्खुद्देसन्ति सब्बम्पि नवविधं पातिमोक्खुद्देसं न जानाति. पवारणन्ति नवविधं पवारणं न जानाति. पवारणाकम्मं उपोसथकम्मसदिसमेव.
अपासादिकपञ्चके ¶ – अपासादिकन्ति कायदुच्चरितादि अकुसलकम्मं वुच्चति. पासादिकन्ति कायसुचरितादि कुसलकम्मं वुच्चति. अतिवेलन्ति वेलं अतिक्कम्म बहुतरं कालं कुलेसु अप्पं विहारेति अत्थो. ओतारोति किलेसानं अन्तो ओतरणं. संकिलिट्ठन्ति दुट्ठुल्लापत्तिकायसंसग्गादिभेदं ¶ . विसुद्धिपञ्चकेपवारणाग्गहणेन नवविधापि पवारणा वेदितब्बा. सेसं सब्बत्थ उत्तानमेवाति.
पञ्चकवारवण्णना निट्ठिता.
छक्कवारवण्णना
३२६. छक्केसु – छ सामीचियोति ‘‘सो च भिक्खु अनब्भितो, ते च भिक्खू गारय्हा, अयं तत्थ सामीचि’’, ‘‘युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्साति अयं तत्थ सामीचि’’, ‘‘अयं ते भिक्खु पत्तो याव भेदनाय धारेतब्बोति अयं तत्थ सामीचि’’, ‘‘ततो नीहरित्वा भिक्खूहि सद्धिं संविभजितब्बं, अयं तत्थ सामीचि’’, ‘‘अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्बं, अयं तत्थ सामीचि’’, ‘‘यस्स भविस्सति सो हरिस्सतीति अयं तत्थ सामीची’’ति इमा भिक्खुपातिमोक्खेयेव छ सामीचियो. छ छेदनकाति पञ्चके वुत्ता पञ्च भिक्खुनीनं उदकसाटिकाय सद्धिं छ. छहाकारेहीति अलज्जिता अञ्ञाणता कुक्कुच्चपकतता अकप्पिये कप्पियसञ्ञिता कप्पिये अकप्पियसञ्ञिता सतिसम्मोसाति. तत्थ एकरत्तछारत्तसत्ताहातिक्कमादीसु आपत्तिं सतिसम्मोसेन ¶ आपज्जति. सेसं वुत्तनयमेव. छ आनिसंसा विनयधरेति पञ्चके वुत्ता पञ्च तस्साधेय्यो उपोसथोति इमिना सद्धिं छ.
छ परमानीति ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्बं, मासपरमं तेन भिक्खुना तं चीवरं निक्खिपितब्बं, सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बं, छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बं, नवं पन भिक्खुना सन्थतं कारापेत्वा छब्बस्सानि धारेतब्बं छब्बस्सपरमता धारेतब्बं, तियोजनपरमं सहत्था धारेतब्बानि, दसाहपरमं अतिरेकपत्तो धारेतब्बो, सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्बं, चतुक्कंसपरमं, अड्ढतेय्यकंसपरमं, द्वङ्गुलपब्बपरमं आदातब्बं, अट्ठङ्गुलपरमं मञ्चपटिपादकं ¶ , अट्ठङ्गुलपरमं दन्तकट्ठ’’न्ति इमानि चुद्दस परमानि. तत्थ पठमानि छ एकं छक्कं, ततो एकं अपनेत्वा सेसेसु एकेकं पक्खिपित्वातिआदिना नयेन अञ्ञानिपि छक्कानि कातब्बानि.
छ ¶ आपत्तियोति तीणि छक्कानि अन्तरपेय्याले वुत्तानि. छ कम्मानीति तज्जनीय-नियस्स-पब्बाजनीय-पटिसारणीयानि चत्तारि, आपत्तिया अदस्सने च अप्पटिकम्मे च वुत्तद्वयम्पि एकं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे एकन्ति छ. नहानेति ओरेनड्ढमासं नहाने; विप्पकतचीवरादिछक्कद्वयं कथिनक्खन्धके निद्दिट्ठं. सेसं सब्बत्थ उत्तानमेवाति.
छक्कवारवण्णना निट्ठिता.
सत्तकवारवण्णना
३२७. सत्तकेसु – सत्त सामीचियोति पुब्बे वुत्तेसु छसु ‘‘सा च भिक्खुनी अनब्भिता, ता च भिक्खुनियो गारय्हा, अयं तत्थ सामीची’’ति इमं पक्खिपित्वा सत्त वेदितब्बा. सत्त अधम्मिका पटिञ्ञातकरणाति ‘‘भिक्खु पाराजिकं अज्झापन्नो होति, पाराजिकेन चोदियमानो ‘सङ्घादिसेसं अज्झापन्नोम्ही’ति पटिजानाति, तं सङ्घो सङ्घादिसेसेन कारेति, अधम्मिकं पटिञ्ञातकरण’’न्ति एवं समथक्खन्धके निद्दिट्ठा. धम्मिकापि तत्थेव निद्दिट्ठा. सत्तन्नं अनापत्ति सत्ताहकरणीयेन गन्तुन्ति वस्सूपनायिकक्खन्धके वुत्तं ¶ . सत्तानिसंसा विनयधरेति ‘‘तस्साधेय्यो उपोसथो पवारणा’’ति इमेहि सद्धिं पञ्चके वुत्ता पञ्च सत्त होन्ति. सत्त परमानीति छक्के वुत्तानियेव सत्तकवसेन योजेतब्बानि. कतचीवरन्तिआदीनि द्वे सत्तकानि कथिनक्खन्धके निद्दिट्ठानि.
भिक्खुस्स न होति आपत्ति दट्ठब्बा, भिक्खुस्स होति आपत्ति दट्ठब्बा, भिक्खुस्स होति आपत्ति पटिकातब्बाति इमानि तीणि सत्तकानि, द्वे अधम्मिकानि, एकं धम्मिकं; तानि तीणिपि चम्पेय्यके निद्दिट्ठानि. असद्धम्माति असतं धम्मा, असन्तो वा धम्मा; असोभना हीना लामकाति अत्थो. सद्धम्माति सतं बुद्धादीनं धम्मा; सन्तो वा धम्मा सुन्दरा उत्तमाति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सत्तकवारवण्णना निट्ठिता.
अट्ठकवारवण्णना
३२८. अट्ठकेसु ¶ ¶ – अट्ठानिसंसेति ‘‘न मयं इमिना भिक्खुना सद्धिं उपोसथं करिस्साम, विना इमिना भिक्खुना उपोसथं करिस्साम, न मयं इमिना भिक्खुना सद्धिं पवारेस्साम, सङ्घकम्मं करिस्साम, आसने निसीदिस्साम, यागुपाने निसीदिस्साम, भत्तग्गे निसीदिस्साम, एकच्छन्ने वसिस्साम, यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं करिस्साम, विना इमिना भिक्खुना करिस्सामा’’ति एवं कोसम्बकक्खन्धके वुत्ते आनिसंसे. दुतियअट्ठकेपि एसेव नयो, तम्पि हि एवमेव कोसम्बकक्खन्धके वुत्तं.
अट्ठ यावततियकाति भिक्खूनं तेरसके चत्तारो, भिक्खुनीनं सत्तरसके भिक्खूहि असाधारणा चत्तारोति अट्ठ. अट्ठहाकारेहि कुलानि दूसेतीति कुलानि दूसेति पुप्फेन वा फलेन वा चुण्णेन वा मत्तिकाय वा दन्तकट्ठेन वा वेळुया वा वेज्जिकाय वा जङ्घपेसनिकेन वाति इमेहि अट्ठहि. अट्ठ मातिका चीवरक्खन्धके, अपरा अट्ठ कथिनक्खन्धके वुत्ता. अट्ठहि असद्धम्मेहीति लाभेन अलाभेन यसेन अयसेन सक्कारेन असक्कारेन पापिच्छताय पापमित्तताय. अट्ठ लोकधम्मा नाम लाभे सारागो, अलाभे पटिविरोधो; एवं यसे अयसे, पसंसाय निन्दाय, सुखे सारागो, दुक्खे पटिविरोधोति. अट्ठङ्गिको मुसावादोति ‘‘विनिधाय सञ्ञ’’न्ति ¶ इमिना सद्धिं पाळियं आगतेहि सत्तहीति अट्ठहि अङ्गेहि अट्ठङ्गिको.
अट्ठ उपोसथङ्गानीति –
‘‘पाणं न हने न चादिन्नमादिये,
मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया विरमेय्य मेथुना,
रत्तिं न भुञ्जेय्य विकालभोजनं.
‘‘मालं न धारे न च गन्धमाचरे,
मञ्चे छमायंव सयेथ सन्थते;
एतञ्हि ¶ अट्ठङ्गिकमाहुपोसथं,
बुद्धेन दुक्खन्तगुना पकासित’’न्ति. (अ. नि. ३.७१);
एवं ¶ वुत्तानि अट्ठ. अट्ठ दूतेय्यङ्गानीति ‘‘इध, भिक्खवे, भिक्खु सोता च होति सावेता चा’’तिआदिना नयेन सङ्घभेदके वुत्तानि. तित्थियवत्तानि महाखन्धके निद्दिट्ठानि. अनतिरित्ता च अतिरित्ता च पवारणासिक्खापदे निद्दिट्ठा. अट्ठन्नं पच्चुट्ठातब्बन्ति भत्तग्गे वुड्ढभिक्खुनीनं, आसनम्पि तासंयेव दातब्बं. उपासिकाति विसाखा. अट्ठानिसंसा विनयधरेति पञ्चके वुत्तेसु पञ्चसु ‘‘तस्साधेय्यो उपोसथो, पवारणा, सङ्घकम्म’’न्ति इमे तयो पक्खिपित्वा अट्ठ वेदितब्बा. अट्ठ परमानीति पुब्बे वुत्तपरमानेव अट्ठकवसेन योजेत्वा वेदितब्बानि. अट्ठसु धम्मेसु सम्मा वत्तितब्बन्ति ‘‘न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा’’तिआदिना नयेन समथक्खन्धके निद्दिट्ठेसु अट्ठसु. सेसं सब्बत्थ उत्तानमेवाति.
अट्ठकवारवण्णना निट्ठिता.
नवकवारवण्णना
३२९. नवकेसु – नव आघातवत्थूनीति ‘‘अनत्थं मे अचरी’’तिआदीनि नव. नव आघातपटिविनयाति ‘‘अनत्थं मे अचरि, तं कुतेत्थ लब्भाति आघातं पटिविनेती’’तिआदीनि नव. नव विनीतवत्थूनीति नवहि आघातवत्थूहि आरति विरति पटिविरति सेतुघातो. नवहि सङ्घो भिज्जतीति ‘‘नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो चा’’ति. नव परमानीति पुब्बे वुत्तपरमानेव नवकवसेन योजेत्वा वेदितब्बानि. नव तण्हामूलका नाम तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो, छन्दरागं ¶ पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खा, आरक्खाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादतुवंतुवंपेसुञ्ञमुसावादा. नव विधमानाति ‘‘सेय्यस्स सेय्योहमस्मी’’तिमानादयो. नव चीवरानीति तिचीवरन्ति वा वस्सिकसाटिकाति वातिआदिना नयेन वुत्तानि. न विकप्पेतब्बानीति अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानि ¶ . नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति ¶ , पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेतीति एवं वुत्तानि.
नव पटिग्गहपरिभोगाति एतेसंयेव दानानं पटिग्गहा च परिभोगा च. तीणि धम्मिकानि दानानीति सङ्घस्स निन्नं सङ्घस्सेव देति, चेतियस्स निन्नं चेतियस्सेव, पुग्गलस्स निन्नं पुग्गलस्सेव देतीति इमानि तीणि. पटिग्गहपटिभोगापि तेसंयेव पटिग्गहा च परिभोगा च. नव अधम्मिका सञ्ञत्तियोति अधम्मवादिपुग्गलो, अधम्मवादिसम्बहुला, अधम्मवादिसङ्घोति एवं तीणि तिकानि समथक्खन्धके निद्दिट्ठानि. धम्मिका सञ्ञत्तियोपि धम्मवादी पुग्गलोतिआदिना नयेन तत्थेव निद्दिट्ठा. अधम्मकम्मे द्वे नवकानि ओवादवग्गस्स पठमसिक्खापदनिद्देसे पाचित्तियवसेन वुत्तानि. धम्मकम्मे द्वे नवकानि तत्थेव दुक्कटवसेन वुत्तानि. सेसं सब्बत्थ उत्तानमेवाति.
नवकवारवण्णना निट्ठिता.
दसकवारवण्णना
३३०. दसकेसु – दस आघातवत्थूनीति नवकेसु वुत्तानि नव ‘‘अट्ठाने वा पन आघातो जायती’’ति इमिना सद्धिं दस होन्ति. आघातपटिविनयापि तत्थ वुत्ता नव ‘‘अट्ठाने वा पन आघातो जायति, तं कुतेत्थ लब्भाति आघातं पटिविनेती’’ति इमिना सद्धिं दस वेदितब्बा. दस विनीतवत्थूनीति दसहि आघातवत्थूहि विरतिसङ्खातानि दस. दसवत्थुका मिच्छादिट्ठीति ‘‘नत्थि दिन्न’’न्तिआदिवसेन वेदितब्बा, ‘‘अत्थि दिन्न’’न्तिआदिवसेन सम्मादिट्ठि, ‘‘सस्सतो लोको’’तिआदिना वसेन पन अन्तग्गाहिका दिट्ठि वेदितब्बा. दस मिच्छत्ताति मिच्छादिट्ठिआदयो ¶ मिच्छाविमुत्तिपरियोसाना, विपरीता सम्मत्ता. सलाकग्गाहा समथक्खन्धके निद्दिट्ठा.
दसहङ्गेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बोति ‘‘सीलवा होती’’तिआदिना नयेन ¶ समथक्खन्धके वुत्तेहि दसहि. दस आदीनवा राजन्तेपुरप्पवेसने राजसिक्खापदे निद्दिट्ठा. दस दानवत्थूनीति अन्नं पानं वत्थं यानं माला गन्धं विलेपनं सेय्यावसथं पदीपेय्यं. दस रतनानीति मुत्तामणिवेळुरियादीनि. दस पंसुकूलानीति सोसानिकं, पापणिकं ¶ , उन्दूरक्खायितं, उपचिकक्खायितं, अग्गिदड्ढं, गोखायितं, अजिकक्खायितं, थूपचीवरं, आभिसेकियं, भतपटियाभतन्ति एतेसु उपसम्पन्नेन उस्सुक्कं कातब्बं. दस चीवरधारणाति ‘‘सब्बनीलकानि चीवरानि धारेन्ती’’ति वुत्तवसेन दसाति कुरुन्दियं वुत्तं. महाअट्ठकथायं पन ‘‘नवसु कप्पियचीवरेसु उदकसाटिकं वा सङ्कच्चिकं वा पक्खिपित्वा दसा’’ति वुत्तं.
अवन्दनीयपुग्गला सेनासनक्खन्धके निद्दिट्ठा. दस अक्कोसवत्थूनि ओमसवादे निद्दिट्ठानि. दस आकारा पेसुञ्ञसिक्खापदे निद्दिट्ठा. दस सेनासनानीति मञ्चो, पीठं, भिसि, बिम्बोहनं, चिमिलिका, उत्तरत्थरणं, तट्टिका, चम्मखण्डो, निसीदनं, तिणसन्थारो, पण्णसन्थारोति. दस वरानि याचिंसूति विसाखा अट्ठ, सुद्धोदनमहाराजा एकं, जीवको एकं. यागुआनिसंसा च अकप्पियमंसानि च भेसज्जक्खन्धके निद्दिट्ठानि. सेसं सब्बत्थ उत्तानमेवाति.
दसकवारवण्णना निट्ठिता.
एकादसकवारवण्णना
३३१. एकादसकेसु – एकादसाति पण्डकादयो एकादस. एकादस पादुकाति दस रतनमया, एका कट्ठपादुका. तिणपादुकमुञ्जपादुकपब्बजपादुकादयो पन कट्ठपादुकसङ्गहमेव गच्छन्ति. एकादस पत्ताति तम्बलोहमयेन वा दारुमयेन वा सद्धिं दस रतनमया. एकादस चीवरानीति सब्बनीलकादीनि एकादस. यावततियकाति उक्खित्तानुवत्तिका भिक्खुनी, सङ्घादिसेसा अट्ठ, अरिट्ठो, चण्डकाळीति. एकादस अन्तरायिका नाम ‘‘नसि अनिमित्ता’’ति आदयो. एकादस ¶ चीवरानि अधिट्ठातब्बानीति तिचीवरं, वस्सिकसाटिका, निसीदनं, पच्चत्थरणं, कण्डुप्पटिच्छादि, मुखपुञ्छनचोळं, परिक्खारचोळं, उदकसाटिका, सङ्कच्चिकाति. न विकप्पेतब्बानीति एतानेव अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानि. गण्ठिका ¶ च विधा च सुत्तमयेन सद्धिं एकादस होन्ति, ते सब्बे खुद्दकक्खन्धके निद्दिट्ठा. पथवियो पथविसिक्खापदे निद्दिट्ठा. निस्सयपटिपस्सद्धियो उपज्झायम्हा पञ्च, आचरियम्हा छ; एवं एकादस. अवन्दियपुग्गला नग्गेन सद्धिं एकादस, ते सब्बे सेनासनक्खन्धके निद्दिट्ठा ¶ . एकादस परमानि पुब्बे वुत्तेसु चुद्दससु एकादसकवसेन योजेत्वा वेदितब्बानि. एकादस वरानीति महापजापतिया याचितवरेन सद्धिं पुब्बे वुत्तानि दस. एकादस सीमादोसाति ‘‘अतिखुद्दकं सीमं सम्मन्नन्ती’’तिआदिना नयेन कम्मवग्गे आगमिस्सन्ति.
अक्कोसकपरिभासके पुग्गले एकादसादीनवा नाम ‘‘यो सो, भिक्खवे, भिक्खु अक्कोसको परिभासको अरियूपवादी, सब्रह्मचारीनं अट्ठानमेतं अनवकासो यं सो एकादसन्नं ब्यसनानं अञ्ञतरं ब्यसनं न निगच्छेय्य. कतमेसं एकादसन्नं? अनधिगतं नाधिगच्छति, अधिगता परिहायति, सद्धम्मस्स न वोदायन्ति, सद्धम्मेसु वा अधिमानिको होति, अनभिरतो वा ब्रह्मचरियं चरति, अञ्ञतरं वा संकिलिट्ठं आपत्तिं आपज्जति, सिक्खं वा पच्चक्खाय हीनायावत्तति, गाळ्हं वा रोगातङ्कं फुसति, उम्मादं वा पापुणाति चित्तक्खेपं वा, सम्मूळ्हो कालं करोति, कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति (अ. नि. ११.६). एत्थ च सद्धम्मोति बुद्धवचनं अधिप्पेतं.
आसेवितायाति आदितो पट्ठाय सेविताय. भावितायाति निप्फादिताय वड्ढिताय
वा. बहुलीकतायाति पुनप्पुनं कताय. यानीकतायाति सुयुत्तयानसदिसाय कताय. वत्थुकतायाति यथा पतिट्ठा होति; एवं कताय. अनुट्ठितायाति अनु अनु पवत्तिताय; निच्चाधिट्ठितायाति अत्थो. परिचितायाति समन्ततो चिताय; सब्बदिसासु चिताय आचिताय भाविताय अभिवड्ढितायाति अत्थो. सुसमारद्धायाति सुट्ठु समारद्धाय; वसीभावं उपनीतायाति अत्थो. न पापकं सुपिनन्ति पापकमेव न पस्सति, भद्रकं पन वुड्ढिकारणभूतं ¶ पस्सति. देवता रक्खन्तीति आरक्खदेवता धम्मिकं रक्खं पच्चुपट्ठापेन्ति. तुवटं चित्तं समाधियतीति खिप्पं चित्तं समाधियति. उत्तरि अप्पटिविज्झन्तोति मेत्ताझानतो उत्तरिं अरहत्तं असच्छिकरोन्तो सेखो वा पुथुज्जनो वा हुत्वा कालं करोन्तो ब्रह्मलोकूपगो होति. सेसं सब्बत्थ उत्तानमेवाति.
एकादसकवारवण्णना परियोसाना
एकुत्तरिकवण्णना निट्ठिता.
उपोसथादिपुच्छाविस्सज्जना
३३२. ‘‘उपोसथकम्मस्स ¶ ¶ को आदी’’तिआदीनं पुच्छानं विस्सज्जने सामग्गी आदीति ‘‘उपोसथं करिस्सामा’’ति सीमं सोधेत्वा छन्दपारिसुद्धिं आहरित्वा सन्निपतितानं कायसामग्गी आदि. किरिया मज्झेति पुब्बकिच्चं कत्वा पातिमोक्खओसारणकिरिया मज्झे. निट्ठानं परियोसानन्ति ‘‘तत्थ सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहि सिक्खितब्ब’’न्ति इदं पातिमोक्खनिट्ठानं परियोसानं. पवारणाकम्मस्स सामग्गी आदीति ‘‘पवारणं करिस्सामा’’ति सीमं सोधेत्वा छन्दपवारणं आहरित्वा सन्निपतितानं कायसामग्गी आदि. किरिया मज्झेति पवारणाञत्ति च पवारणाकथा च मज्झे, सङ्घनवकस्स ‘‘पस्सन्तो पटिकरिस्सामी’’ति वचनं परियोसानं. तज्जनीयकम्मादीसु वत्थु नाम येन वत्थुना कम्मारहो होति, तं वत्थु. पुग्गलोति येन तं वत्थु कतं, सो पुग्गलो. कम्मवाचा परियोसानन्ति ‘‘कतं सङ्घेन इत्थन्नामस्स भिक्खुनो तज्जनीयकम्मं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति एवं तस्सा तस्सा कम्मवाचाय अवसानवचनं परियोसानं. सेसं सब्बत्थ उत्तानमेवाति
उपोसथादिपुच्छाविस्सज्जनावण्णना निट्ठिता.
अत्थवसपकरणावण्णना
३३४. अत्थवसपकरणे – दस अत्थवसेतिआदीसु यं वत्तब्बं तं पठमपाराजिकवण्णनायमेव वुत्तं. यं सङ्घसुट्ठु तं सङ्घफासूतिआदीसु उपरिमं उपरिमं पदं हेट्ठिमस्स हेट्ठिमस्स पदस्स अत्थो.
अत्थसतं ¶ धम्मसतन्तिआदिम्हि पन यदेतं दससु पदेसु एकेकं मूलं कत्वा दसक्खत्तुं योजनाय पदसतं ¶ वुत्तं. तत्थ पच्छिमस्स पच्छिमस्स पदस्स वसेन अत्थसतं पुरिमस्स पुरिमस्स वसेन धम्मसतं वेदितब्बं. अथ वा ये दस अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं, ये पुब्बे पठमपाराजिकवण्णनायं ‘‘तत्थ सङ्घसुट्ठुता नाम सङ्घस्स सुट्ठुभावो ‘सुट्ठु देवा’ति आगतट्ठाने विय ‘सुट्ठु भन्ते’ति वचनसम्पटिच्छनभावो, यो च तथागतस्स वचनं सम्पटिच्छति, तस्स तं दीघरत्तं ¶ हिताय सुखाय होति, तस्मा सङ्घस्स ‘सुट्ठु भन्ते’ति मम वचनसम्पटिच्छनत्थं पञ्ञपेस्सामि असम्पटिच्छने आदीनवं सम्पटिच्छने च आनिसंसं दस्सेत्वा न बलक्कारेन अभिभवित्वाति एतमत्थं आविकरोन्तो आह – सङ्घसुट्ठुताया’’ति एवमादिना नयेन वण्णिता, तेसं इध दसक्खत्तुं आगतत्ता अत्थसतं तदत्थजोतकानञ्च पदानं वसेन धम्मसतं वेदितब्बं. इदानि अत्थजोतकानं निरुत्तीनं वसेन निरुत्तिसतं, धम्मभूतानं निरुत्तीनं वसेन निरुत्तिसतन्ति द्वे निरुत्तिसतानि, अत्थसते ञाणसतं, धम्मसते ञाणसतं, द्वीसु निरुत्तिसतेसु द्वे ञाणसतानीति चत्तारि ञाणसतानि च वेदितब्बानि.
‘‘अत्थसतं धम्मसतं, द्वे निरुत्तिसतानि;
चत्तारि ञाणसतानि, अत्थवसे पकरणे’’ति.
इति हि यं वुत्तं, इदमेतं पटिच्च वुत्तन्ति.
इति समन्तपासादिकाय विनयसंवण्णनाय
महावग्गवण्णना निट्ठिता.
पठमगाथासङ्गणिकं
सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना
३३५. एकंसं ¶ ¶ चीवरं कत्वाति एकस्मिं अंसकूटे चीवरं कत्वा; साधुकं उत्तरासङ्गं कत्वाति अत्थो. पग्गण्हित्वान अञ्जलिन्ति दसनखसमोधानसमुज्जलं अञ्जलिं उक्खिपित्वा. आसीसमानरूपो वाति पच्चासीसमानरूपो विय. किस्स त्वं इध मागतोति केन कारणेन किमत्थं पत्थयमानो त्वं इध आगतो. को एवमाह? सम्मासम्बुद्धो. कं एवमाह? आयस्मन्तं उपालिं. इति आयस्मा उपालि भगवन्तं ¶ उपसङ्कमित्वा ‘‘द्वीसु विनयेसू’’ति इमं गाथं पुच्छि. अथस्स भगवा ‘‘भद्दको ते उम्मङ्गो’’तिआदीनि वत्वा तं विस्सज्जेसि. एस नयो सब्बत्थ. इति इमे सब्बपञ्हे बुद्धकाले उपालित्थेरो पुच्छि. भगवा ब्याकासि. सङ्गीतिकाले पन महाकस्सपत्थेरो पुच्छि. उपालित्थेरो ब्याकासि.
तत्थ भद्दको ते उम्मङ्गोति भद्दका ते पञ्हा; पञ्हा हि अविज्जन्धकारतो उम्मुज्जित्वा ठितत्ता ‘‘उम्मङ्गो’’ति वुच्चति. तग्घाति कारणत्थे निपातो. यस्मा मं पुच्छसि, तस्मा ते अहमक्खिस्सन्ति अत्थो. सम्पटिच्छनत्थे वा, ‘‘तग्घा’’ति हि इमिना वचनं सम्पटिच्छित्वा अक्खिस्सन्ति आह. ‘‘समादहित्वा विसिब्बेन्ति, सामिसेन, ससित्थक’’न्ति इमानि तीणियेव सिक्खापदानि भग्गेसु पञ्ञत्तानि.
चतुविपत्तिवण्णना
३३६. यं तं पुच्छिम्हाति यं त्वं अपुच्छिम्हा. अकित्तयीति अभासि. नोति अम्हाकं ¶ . तं तं ब्याकतन्ति यं यं पुट्ठं, तं तदेव ब्याकतं. अनञ्ञथाति अञ्ञथा अकत्वा ब्याकतं.
ये दुट्ठुल्ला सा सीलविपत्तीति एत्थ किञ्चापि सीलविपत्ति नाम पञ्हे नत्थि, अथ खो दुट्ठुल्लं विस्सज्जेतुकामतायेतं वुत्तं. चतूसु हि विपत्तीसु दुट्ठुल्लं एकाय विपत्तिया सङ्गहितं, अदुट्ठुल्लं तीहि विपत्तीहि सङ्गहितं. तस्मा ‘‘ये दुट्ठुल्ला सा सीलविपत्ती’’ति वत्वा तमेव वित्थारतो दस्सेतुं ‘‘पाराजिकं सङ्घादिसेसो सीलविपत्तीति वुच्चती’’ति आह.
इदानि ¶ तिस्सन्नं विपत्तीनं वसेन अदुट्ठुल्लं दस्सेतुं ‘‘थुल्लच्चय’’न्तिआदिमाह. तत्थ यो चायं, अक्कोसति हसाधिप्पायोति इदं दुब्भासितस्स वत्थुदस्सनत्थं वुत्तं.
अब्भाचिक्खन्तीति ‘‘तथाहं भगवता धम्मं देसितं आजानामी’’ति वदन्ता अब्भाचिक्खन्ति.
अयं सा आजीवविपत्तिसम्मताति अयं छहि सिक्खापदेहि सङ्गहिता आजीवविपत्ति नाम चतुत्था विपत्ति सम्मताति एत्तावता ‘‘अदुट्ठुल्ल’’न्ति इदं विस्सज्जितं होति.
इदानि ‘‘ये च यावततियका’’ति पञ्हं विस्सज्जेतुं ‘‘एकादसा’’तिआदिमाह.
छेदनकादिवण्णना
३३७. यस्मा पन ‘‘ये च यावततियका’’ति अयं पञ्हो ‘‘एकादस यावततियका’’ति एवं सङ्खावसेन विस्सज्जितो, तस्मा सङ्खानुसन्धिवसेनेव ‘‘कति छेदनकानी’’तिआदिके अञ्ञे अन्तरापञ्हे पुच्छि. तेसं विस्सज्जनत्थं ‘‘छ छेदनकानी’’तिआदि वुत्तं. तत्थ ‘‘एकं ¶ भेदनकं, एकं उद्दालनकं, सोदस जानन्ति पञ्ञत्ता’’ति इदमेव अपुब्बं. सेसं महावग्गे विभत्तमेव. यं पनेतं अपुब्बं तत्थ एकं भेदनकन्ति सूचिघरं. एकं उद्दालनकन्ति तूलोनद्धमञ्चपीठं. सोदसाति सोळस. जानन्ति पञ्ञत्ताति ‘‘जान’’न्ति एवं वत्वा पञ्ञत्ता, ते एवं वेदितब्बा – ‘‘जानं सङ्घिकं लाभं परिणतं ¶ अत्तनो परिणामेय्य, जानं पुब्बुपगतं भिक्खुं अनुपखज्ज निसज्जं कप्पेय्य, जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा, जानं भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जेय्य, जानं आसादनापेक्खो भुत्तस्मिं पाचित्तियं, जानं सप्पाणकं उदकं परिभुञ्जेय्य, जानं यथाधम्मं निहताधिकरणं, जानं दुट्ठुल्लं आपत्तिं पटिच्छादेय्य, जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेय्य, जानं थेय्यसत्थेन सद्धिं, जानं तथावादिना भिक्खुना अकतानुधम्मेन, जानं तथानासितं समणुद्देसं, जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेव अत्तना पटिचोदेय्य, जानं चोरिं वज्झं विदितं अनपलोकेत्वा, जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्या’’ति.
असाधारणादिवण्णना
३३८. इदानि ¶ ‘‘साधारणं असाधारण’’न्ति इमं पुरिमपञ्हं विस्सज्जेन्तो ‘‘वीसं द्वे सतानी’’तिआदिमाह. तत्थ भिक्खुनीहि असाधारणेसु छ सङ्घादिसेसाति विस्सट्ठि, कायसंसग्गो, दुट्ठुल्लं, अत्तकाम, कुटि, विहारोति. द्वे अनियतेहि अट्ठाति द्वीहि अनियतेहि सद्धिं अट्ठ इमे.
निस्सग्गियानि द्वादसाति –
धोवनञ्च पटिग्गहो, कोसेय्यसुद्धद्वेभागा;
छब्बस्सानि निसीदनं, द्वे लोमा पठमो पत्तो;
वस्सिका आरञ्ञकेन चाति – इमे द्वादस.
द्वेवीसति खुद्दकाति –
सकलो भिक्खुनीवग्गो, परम्परञ्च भोजनं;
अनतिरित्तं अभिहटं, पणीतञ्च अचेलकं;
ऊनं दुट्ठुल्लछादनं.
मातुगामेन ¶ सद्धिञ्च, या च अनिक्खन्तराजके;
सन्तं ¶ भिक्खुं अनापुच्छा, विकाले गामप्पवेसना.
निसीदने च या सिक्खा, वस्सिका या च साटिका;
द्वावीसति इमा सिक्खा, खुद्दकेसु पकासिताति.
भिक्खूहि असाधारणेसुपि सङ्घम्हा दस निस्सरेति ‘‘सङ्घम्हा निस्सारीयती’’ति एवं विभङ्गे वुत्ता, मातिकायं पन ‘‘निस्सारणीयं सङ्घादिसेस’’न्ति एवं आगता दस. निस्सग्गियानि द्वादसाति भिक्खुनिविभङ्गे विभत्तानि निस्सग्गियानेव. खुद्दकापि तत्थ विभत्तखुद्दका एव. तथा चत्तारो पाटिदेसनीया, इति सतञ्चेव तिंसञ्च सिक्खा विभङ्गे भिक्खुनीनं भिक्खूहि असाधारणा. सेसं इमस्मिं साधारणासाधारणविस्सज्जने उत्तानमेव.
इदानि विपत्तियो च ‘‘येहि समथेहि सम्मन्ती’’ति इदं पञ्हं विस्सज्जेन्तो अट्ठेव पाराजिकातिआदिमाह. तत्थ दुरासदाति इमिना तेसं सप्पटिभयतं ¶ दस्सेति. कण्हसप्पादयो विय हि एते दुरासदा दुरूपगमना दुरासज्जना, आपज्जियमाना मूलच्छेदाय संवत्तन्ति. तालवत्थुसमूपमाति सब्बं तालं उद्धरित्वा तालस्स वत्थुमत्तकरणेन समूपमा. यथा वत्थुमत्तकतो तालो न पुन पाकतिको होति, एवं न पुन पाकतिका होन्ति.
एवं साधारणं उपमं दस्सेत्वा पुन एकेकस्स वुत्तं उपमं दस्सेन्तो पण्डुपलासोतिआदिमाह. अविरुळ्ही भवन्ति तेति यथा एते पण्डुपलासादयो पुनहरितादिभावेन अविरुळ्हिधम्मा होन्ति; एवं पाराजिकापि पुन पकतिसीलाभावेन अविरुळ्हिधम्मा होन्तीति अत्थो. एत्तावता ‘‘विपत्तियो च येहि समथेहि सम्मन्ती’’ति एत्थ इमा ताव अट्ठ पाराजिकविपत्तियो केहिचि समथेहि न सम्मन्तीति एवं दस्सितं होति. या पन विपत्तियो सम्मन्ति, ता दस्सेतुं तेवीसति सङ्घादिसेसातिआदि वुत्तं. तत्थ तीहि समथेहीति सब्बसङ्गाहिकवचनमेतं. सङ्घादिसेसा हि द्वीहि समथेहि सम्मन्ति, न तिणवत्थारकेन. सेसा तीहिपि सम्मन्ति.
द्वे उपोसथा द्वे पवारणाति इदं भिक्खूनञ्च भिक्खुनीनञ्च वसेन वुत्तं. विभत्तिमत्तदस्सनेनेव ¶ चेतं वुत्तं, न समथेहि वूपसमनवसेन. भिक्खुउपोसथो, भिक्खुनिउपोसथो, भिक्खुपवारणा, भिक्खुनिपवारणाति इमापि हि चतस्सो विभत्तियो ¶ ; विभजनानीति अत्थो. चत्तारि कम्मानीति अधम्मेनवग्गादीनि उपोसथकम्मानि. पञ्चेव उद्देसा चतुरो भवन्ति अनञ्ञथाति भिक्खूनं पञ्च उद्देसा भिक्खुनीनं चतुरो भवन्ति, अञ्ञथा न भवन्ति; इमा अपरापि विभत्तियो. आपत्तिक्खन्धा च भवन्ति सत्त, अधिकरणानि चत्तारीति इमा पन विभत्तियो समथेहि सम्मन्ति, तस्मा सत्तहि समथेहीतिआदिमाह. अथ वा ‘‘द्वे उपोसथा द्वे पवारणा चत्तारि कम्मानि पञ्चेव उद्देसा चतुरो भवन्ति, अनञ्ञथा’’ति इमापि चतस्सो विभत्तियो निस्साय ‘‘नस्सन्तेते विनस्सन्तेते’’तिआदिना नयेन या आपत्तियो आपज्जन्ति, ता यस्मा वुत्तप्पकारेहेव समथेहि सम्मन्ति, तस्मा तंमूलकानं आपत्तीनं समथदस्सनत्थम्पि ता विभत्तियो वुत्ताति वेदितब्बा. किच्चं एकेनाति किच्चाधिकरणं एकेन समथेन सम्मति.
पाराजिकादिआपत्तिवण्णना
३३९. एवं ¶ पुच्छानुक्कमेन सब्बपञ्हे विस्सज्जेत्वा इदानि ‘‘आपत्तिक्खन्धा च भवन्ति सत्ता’’ति एत्थ सङ्गहितआपत्तिक्खन्धानं पच्चेकं निब्बचनमत्तं दस्सेन्तो पाराजिकन्तिआदिमाह. तत्थ पाराजिकन्ति गाथाय अयमत्थो – यदिदं पुग्गलापत्तिसिक्खापदपाराजिकेसु आपत्तिपाराजिकं नाम वुत्तं, तं आपज्जन्तो पुग्गलो यस्मा पराजितो पराजयमापन्नो सद्धम्मा चुतो परद्धो भट्ठो निरङ्कतो च होति, अनिहते तस्मिं पुग्गले पुन उपोसथप्पवारणादिभेदो संवासो नत्थि. तेनेतं इति वुच्चतीति तेन कारणेन एतं आपत्तिपाराजिकन्ति वुच्चति. अयञ्हेत्थ सङ्खेपत्थो – यस्मा पराजितो होति तेन, तस्मा एतं पाराजिकन्ति वुच्चति.
दुतियगाथायपि ब्यञ्जनं अनादियित्वा अत्थमत्तमेव दस्सेतुं सङ्घोव देति परिवासन्तिआदि वुत्तं. अयं पनेत्थ अत्थो – इमं आपत्तिं आपज्जित्वा वुट्ठातुकामस्स यं तं आपत्तिवुट्ठानं तस्स आदिम्हि चेव परिवासदानत्थाय आदितो सेसे मज्झे मानत्तदानत्थाय मूलायपटिकस्सनेन वा सह मानत्तदानत्थाय, अवसाने अब्भानत्थाय च सङ्घो इच्छितब्बो, न ¶ हेत्थ एकम्पि कम्मं विना सङ्घेन सक्का कातुन्ति सङ्घो, आदिम्हि चेव सेसे च इच्छितब्बो अस्साति सङ्घादिसेसो.
ततियगाथाय अनियतो न नियतोति यस्मा न नियतो, तस्मा अनियतो अयमापत्तिक्खन्धोति अत्थो. किं कारणा न नियतोति? अनेकंसिकतं ¶ पदं, यस्मा इदं सिक्खापदं अनेकंसेन कतन्ति अत्थो. कथं अनेकंसेन? तिण्णमञ्ञतरं ठानं, तिण्णं धम्मानं अञ्ञतरेन कारेतब्बोति हि तत्थ वुत्तं, तस्मा ‘‘अनियतो’’ति पवुच्चति, सो आपत्तिक्खन्धो अनियतोति वुच्चति. यथा च तिण्णं अञ्ञतरं ठानं, एवं द्विन्नं धम्मानं अञ्ञतरं ठानं यत्थ वुत्तं, सोपि अनियतो एव.
चतुत्थगाथाय अच्चयो तेन समो नत्थीति देसनागामिनीसु अच्चयेसु तेन समो थूलो अच्चयो नत्थि, तेनेतं इति वुच्चति; थूलत्ता अच्चयस्स एतं थुल्लच्चयन्ति वुच्चतीति अत्थो.
पञ्चमगाथाय ¶ निस्सज्जित्वान देसेति तेनेतन्ति निस्सज्जित्वा देसेतब्बतो निस्सग्गियन्ति वुच्चतीति अत्थो.
छट्ठगाथाय पातेति कुसलं धम्मन्ति सञ्चिच्च आपज्जन्तस्स कुसलधम्मसङ्खातं कुसलचित्तं पातेति, तस्मा पातेति चित्तन्ति पाचित्तियं. यं पन चित्तं पातेति, तं यस्मा अरियमग्गं अपरज्झति, चित्तसम्मोहकारणञ्च होति, तस्मा ‘‘अरियमग्गं अपरज्झति, चित्तसम्मोहनट्ठान’’न्ति च वुत्तं.
पाटिदेसनीयगाथासु ‘‘गारय्हं आवुसो धम्मं आपज्जि’’न्ति वुत्तगारय्हभावकारणदस्सनत्थमेव भिक्खु अञ्ञातको सन्तोतिआदि वुत्तं. पटिदेसेतब्बतो पन सा आपत्ति पाटिदेसनीयाति वुच्चति.
दुक्कटगाथाय अपरद्धं विरद्धञ्च खलितन्ति सब्बमेतं ‘‘यञ्च दुक्कट’’न्ति एत्थ वुत्तस्स दुक्कटस्स परियायवचनं. यञ्हि दुट्ठु कतं विरूपं वा कतं, तं दुक्कटं. तं पनेतं यथा सत्थारा वुत्तं; एवं अकतत्ता अपरद्धं, कुसलं विरज्झित्वा पवत्तत्ता विरद्धं, अरियवत्तपटिपदं अनारुळ्हत्ता ¶ खलितं. यं मनुस्सो करेति इदं पनस्स ओपम्मनिदस्सनं. तस्सत्थो – यथा हि यं लोके मनुस्सो आवि वा यदि वा रहो पापं करोति, तं दुक्कटन्ति पवेदेन्ति; एवमिदम्पि बुद्धप्पटिकुट्ठेन लामकभावेन पापं, तस्मा दुक्कटन्ति वेदितब्बं.
दुब्भासितगाथाय दुब्भासितं दुराभट्ठन्ति दुट्ठु आभट्ठं भासितं लपितन्ति दुराभट्ठं. यं दुराभट्ठं, तं दुब्भासितन्ति अत्थो. किञ्च भिय्यो? संकिलिट्ठञ्च यं पदं, संकिलिट्ठं यस्मा तं पदं होतीति अत्थो. तथा यञ्च विञ्ञू गरहन्ति, यस्मा च नं ¶ विञ्ञू गरहन्तीति अत्थो. तेनेतं इति वुच्चतीति तेन संकिलिट्ठभावेन च विञ्ञुगरहनेनापि च एतं इति वुच्चति; ‘‘दुब्भासित’’न्ति एवं वुच्चतीति अत्थो.
सेखियगाथाय ‘‘आदि चेतं चरणञ्चा’’तिआदिना नयेन सेखस्स सन्तकभावं दीपेति. तस्मा सेखस्स इदं सेखियन्ति अयमेत्थ सङ्खेपत्थो. इदं ‘‘गरुकलहुकञ्चापी’’तिआदिपञ्हेहि असङ्गहितस्स ‘‘हन्द वाक्यं सुणोम ते’’ति इमिना पन आयाचनवचनेन सङ्गहितस्स अत्थस्स दीपनत्थं वुत्तन्ति वेदितब्बं.
छन्नमतिवस्सतीतिआदिम्हिपि ¶ एसेव नयो. तत्थ छन्नमतिवस्सतीति गेहं ताव तिणादीहि अच्छन्नं अतिवस्सति. इदं पन आपत्तिसङ्खातं गेहं छन्नं अतिवस्सति; मूलापत्तिञ्हि छादेन्तो अञ्ञं नवं आपत्तिं आपज्जति. विवटं नातिवस्सतीति गेहं ताव अविवटं सुच्छन्नं नातिवस्सति. इदं पन आपत्तिसङ्खातं गेहं विवटं नातिवस्सति; मूलापत्तिञ्हि विवरन्तो देसनागामिनिं देसेत्वा वुट्ठानगामिनितो वुट्ठहित्वा सुद्धन्ते पतिट्ठाति. आयतिं संवरन्तो अञ्ञं आपत्तिं नापज्जति. तस्मा छन्नं विवरेथाति तेन कारणेन देसनागामिनिं देसेन्तो वुट्ठानगामिनितो च वुट्ठहन्तो छन्नं विवरेथ. एवं तं नातिवस्सतीति एवञ्चेतं विवटं नातिवस्सतीति अत्थो.
गति मिगानं पवनन्ति अज्झोकासे ब्यग्घादीहि परिपातियमानानं मिगानं पवनं रुक्खादिगहनं अरञ्ञं गति पटिसरणं होति, तं पत्वा ते अस्सासन्ति. एतेनेव नयेन आकासो पक्खीनं गति. अवस्सं उपगमनट्ठेन पन विभवो गति धम्मानं, सब्बेसम्पि सङ्खतधम्मानं विनासोव तेसं गति. न हि ते विनासं अगच्छन्ता ठातुं सक्कोन्ति. सुचिरम्पि ¶ ठत्वा पन निब्बानं अरहतो गति, खीणासवस्स अरहतो अनुपादिसेसनिब्बानधातु एकंसेन गतीति अत्थो.
पठमगाथासङ्गणिकवण्णना निट्ठिता.
अधिकरणभेदं
उक्कोटनभेदादिवण्णना
३४०. अधिकरणभेदे ¶ ¶ ¶ इमे दस उक्कोटाति अधिकरणानं उक्कोटेत्वा पुन अधिकरणउक्कोटेन समथानं उक्कोटं दस्सेतुं ‘‘विवादाधिकरणं उक्कोटेन्तो कति समथे उक्कोटेती’’तिआदिमाह. तत्थ विवादाधिकरणं उक्कोटेन्तो द्वे समथे उक्कोटेतीति सम्मुखाविनयञ्च येभुय्यसिकञ्च इमे द्वे उक्कोटेति, पटिसेधेति; पटिक्कोसतीति अत्थो. अनुवादाधिकरणं उक्कोटेन्तो चत्तारोति सम्मुखाविनयं, सतिविनयं, अमूळ्हविनयं, तस्सपापियसिकन्ति इमे चत्तारो समथे उक्कोटेति. आपत्ताधिकरणं उक्कोटेन्तो तयोति सम्मुखाविनयं, पटिञ्ञातकरणं, तिणवत्थारकन्ति इमे तयो समथे उक्कोटेति. किच्चाधिकरणं उक्कोटेन्तो एकन्ति सम्मुखाविनयं इमं एकं समथं उक्कोटेति.
३४१. कति उक्कोटातिआदिपुच्छानं विस्सज्जने पन द्वादससु उक्कोटेसु अकतं कम्मन्तिआदयो ताव तयो उक्कोटा विसेसतो दुतिये अनुवादाधिकरणे लब्भन्ति. अनिहतं कम्मन्तिआदयो तयो पठमे विवादाधिकरणे लब्भन्ति. अविनिच्छितन्तिआदयो तयो ततिये आपत्ताधिकरणे लब्भन्ति. अवूपसन्तन्तिआदयो तयो चतुत्थे किच्चाधिकरणे लब्भन्ति; अपिच द्वादसापि च एकेकस्मिं अधिकरणे लब्भन्तियेव.
तत्थजातकं अधिकरणं उक्कोटेतीति यस्मिं विहारे ‘‘मय्हं इमिना पत्तो गहितो, चीवरं गहित’’न्तिआदिना नयेन पत्तचीवरादीनं अत्थाय अधिकरणं उप्पन्नं होति, तस्मिंयेव च नं विहारे आवासिका सन्निपतित्वा ‘‘अलं आवुसो’’ति अत्तपच्चत्थिके सञ्ञापेत्वा पाळिमुत्तकविनिच्छयेनेव ¶ वूपसमेन्ति, इदं तत्थजातकं अधिकरणं नाम. येनापि विनिच्छयेन समितं, सोपि एको समथोयेव. इमं उक्कोटेन्तस्सापि पाचित्तियं.
तत्थजातकं वूपसन्तन्ति सचे पन तं अधिकरणं नेवासिका वूपसमेतुं न सक्कोन्ति, अथञ्ञो विनयधरो आगन्त्वा ‘‘किं आवुसो इमस्मिं ¶ विहारे उपोसथो वा पवारणा वा ठिता’’ति पुच्छति, तेहि च तस्मिं कारणे कथिते तं अधिकरणं खन्धकतो च परिवारतो च सुत्तेन विनिच्छिनित्वा वूपसमेति, इदं तत्थजातकं वूपसन्तं नाम अधिकरणं. एतं उक्कोटेन्तस्सापि पाचित्तियमेव.
अन्तरामग्गेति ते अत्तपच्चत्थिका ‘‘न मयं एतस्स विनिच्छये तिट्ठाम, नायं विनये कुसलो, असुकस्मिं ¶ नाम गामे विनयधरा थेरा वसन्ति, तत्थ गन्त्वा विनिच्छिनिस्सामा’’ति गच्छन्ता अन्तरामग्गेयेव कारणं सल्लक्खेत्वा अञ्ञमञ्ञं वा सञ्ञापेन्ति, अञ्ञे वा ते भिक्खू निज्झापेन्ति, इदम्पि वूपसन्तमेव होति. एवं वूपसन्तं अन्तरामग्गे अधिकरणं उक्कोटेति यो, तस्सापि पाचित्तियमेव.
अन्तरामग्गे वूपसन्तन्ति न हेव खो पन अञ्ञमञ्ञं सञ्ञत्तिया वा सभागभिक्खुनिज्झापनेन वा वूपसन्तं होति; अपिच खो पटिपथं आगच्छन्तो एको विनयधरो दिस्वा ‘‘कत्थ आवुसो गच्छथा’’ति पुच्छित्वा ‘‘असुकं नाम गामं, इमिना नाम कारणेना’’ति वुत्ते ‘‘अलं, आवुसो, किं तत्थ गतेना’’ति तत्थेव धम्मेन विनयेन तं अधिकरणं वूपसमेति, इदं अन्तरामग्गे वूपसन्तं नाम. एतं उक्कोटेन्तस्सापि पाचित्तियमेव.
तत्थ गतन्ति सचे पन ‘‘अलं, आवुसो, किं तत्थ गतेना’’ति वुच्चमानापि ‘‘मयं तत्थेव गन्त्वा विनिच्छयं पापेस्सामा’’ति विनयधरस्स वचनं अनादियित्वा गच्छन्तियेव, गन्त्वा सभागानं भिक्खूनं एतमत्थं आरोचेन्ति. सभागा भिक्खू ‘‘अलं, आवुसो, सङ्घसन्निपातं नाम गरुक’’न्ति तत्थेव निसीदापेत्वा विनिच्छिनित्वा सञ्ञापेन्ति, इदम्पि वूपसन्तमेव होति. एवं वूपसन्तं तत्थ गतं अधिकरणं उक्कोटेति यो, तस्सापि पाचित्तियमेव.
तत्थ ¶ गतं वूपसन्तन्ति न हेव खो पन सभागभिक्खूनं सञ्ञत्तिया वूपसन्तं होति; अपिच खो सङ्घं सन्निपातेत्वा आरोचितं सङ्घमज्झे विनयधरा वूपसमेन्ति, इदं तत्थ गतं वूपसन्तं नाम. एतं उक्कोटेन्तस्सापि पाचित्तियमेव.
सतिविनयन्ति खीणासवस्स दिन्नं सतिविनयं उक्कोटेति, पाचित्तियमेव. उम्मत्तकस्स दिन्ने अमूळ्हविनये पापुस्सन्नस्स दिन्नाय तस्सपापियसिकायपि एसेव नयो.
तिणवत्थारकं ¶ उक्कोटेतीति सङ्घेन तिणवत्थारकसमथेन वूपसमिते अधिकरणे ‘‘आपत्ति नाम एकं भिक्खुं उपसङ्कमित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा देसियमाना वुट्ठाति, यं पनेतं निद्दायन्तस्सापि आपत्तिवुट्ठानं नाम, एतं मय्हं न खमती’’ति एवं वदन्तोपि तिणवत्थारकं उक्कोटेति नाम, तस्सापि पाचित्तियमेव.
छन्दागतिं गच्छन्तो अधिकरणं उक्कोटेतीति विनयधरो हुत्वा अत्तनो उपज्झायादीनं ¶ अत्थाय ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा पुब्बे विनिच्छितं अधिकरणं द्वादससु उक्कोटेसु येन केनचि उक्कोटेन्तो छन्दागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम. द्वीसु पन अत्तपच्चत्थिकेसु एकस्मिं ‘‘अनत्थं मे अचरी’’तिआदिना नयेन समुप्पन्नाघातो, तस्स पराजयं आरोपनत्थं ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा पुब्बे विनिच्छितं अधिकरणं द्वादससु उक्कोटेसु येन केनचि उक्कोटेन्तो दोसागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम. मन्दो पन मोमूहो मोमूहत्ता एव ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा वुत्तनयेनेव उक्कोटेन्तो मोहागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम. सचे पन द्वीसु अत्तपच्चत्थिकेसु एको विसमानि कायकम्मादीनि गहनमिच्छादिट्ठिं बलवन्ते च पक्खन्तरिये अभिञ्ञाते भिक्खू निस्सितत्ता विसमनिस्सितो गहननिस्सितो बलवनिस्सितो च होति, तस्स भयेन ‘‘अयं मे जीवितन्तरायं वा ब्रह्मचरियन्तरायं वा करेय्या’’ति ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वा वुत्तनयेनेव उक्कोटेन्तो भयागतिं गच्छन्तो अधिकरणं उक्कोटेति नाम.
तदहुपसम्पन्नोति एको सामणेरो ब्यत्तो होति बहुस्सुतो, सो विनिच्छये पराजयं पत्वा मङ्कुभूते भिक्खू दिस्वा पुच्छति ‘‘कस्मा मङ्कुभूतात्था’’ति? ते तस्स तं अधिकरणं आरोचेन्ति. सो ते एवं वदेति ‘‘होतु, भन्ते, मं उपसम्पादेथ, अहं तं अधिकरणं वूपसमेस्सामी’’ति ¶ . ते तं उपसम्पादेन्ति. सो दुतियदिवसे भेरिं पहरित्वा सङ्घं सन्निपातेति. ततो भिक्खूहि ‘‘केन सङ्घो सन्निपातितो’’ति वुत्ते ‘‘मया’’ति वदति. ‘‘कस्मा सन्निपातितो’’ति? ‘‘हिय्यो अधिकरणं दुब्बिनिच्छितं, तमहं विनिच्छिनिस्सामी’’ति. ‘‘त्वं पन हिय्यो कुहिं गतो’’ति? ‘‘अनुपसम्पन्नोम्हि, भन्ते, अज्ज पन उपसम्पन्नोम्ही’’ति. सो वत्तब्बो ‘‘इदं आवुसो तुम्हादिसानं भगवता सिक्खापदं पञ्ञत्तं, ‘तदहुपसम्पन्नो ¶ उक्कोटेति, उक्कोटनकं पाचित्तिय’न्ति, गच्छ आपत्तिं देसेही’’ति. आगन्तुकेपि एसेव नयो.
कारकोति एकं सङ्घेन सद्धिं अधिकरणं विनिच्छिनित्वा परिवेणगतं पराजिता भिक्खू वदन्ति ‘‘किस्स, भन्ते, तुम्हेहि एवं विनिच्छितं अधिकरणं, ननु एवं विनिच्छिनितब्ब’’न्ति. सो ‘‘कस्मा पठमंयेव एवं न वदित्था’’ति तं ¶ अधिकरणं उक्कोटेति. एवं यो कारको उक्कोटेति, तस्सापि उक्कोटनकं पाचित्तियं. छन्ददायकोति एको अधिकरणविनिच्छये छन्दं दत्वा सभागे भिक्खू पराजयं पत्वा आगते मङ्कुभूते दिस्वा ‘‘स्वे दानि अहं विनिच्छिनिस्सामी’’ति सङ्घं सन्निपातेत्वा ‘‘कस्मा सन्निपातेसी’’ति वुत्ते ‘‘हिय्यो अधिकरणं दुब्बिनिच्छितं, तमहं अज्ज विनिच्छिनिस्सामी’’ति. ‘‘हिय्यो पन त्वं कत्थ गतो’’ति. ‘‘छन्दं दत्वा निसिन्नोम्ही’’ति. सो वत्तब्बो ‘‘इदं आवुसो तुम्हादिसानं भगवता सिक्खापदं पञ्ञत्तं, ‘छन्ददायको उक्कोटेति, उक्कोटनकं पाचित्तिय’न्ति, गच्छ आपत्तिं देसेही’’ति.
अधिकरणनिदानादिवण्णना
३४२. विवादाधिकरणं किंनिदानन्तिआदीसु किं निदानमस्साति किंनिदानं. को समुदयो अस्साति किंसमुदयं. का जाति अस्साति किंजातिकं. को पभवो अस्साति किंपभवं. को सम्भारो अस्साति किंसम्भारं. किं समुट्ठानं अस्साति किंसमुट्ठानं. सब्बानेतानि कारणवेवचनानियेव.
विवादनिदानन्तिआदीसुपि अट्ठारसभेदकरवत्थुसङ्खातो विवादो निदानमेतस्साति विवादनिदानं. विवादं निस्साय उप्पज्जनकविवादवसेनेतं वुत्तं. अनुवादो निदानं अस्साति अनुवादनिदानं ¶ . इदम्पि अनुवादं निस्साय उप्पज्जनकअनुवादवसेन वुत्तं. आपत्ति निदानं अस्साति आपत्तिनिदानं. आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जतीति एवं आपत्तिं निस्साय उप्पज्जनकआपत्तिवसेनेतं वुत्तं. किच्चयं निदानमस्साति किच्चयनिदानं; चतुब्बिधं सङ्घकम्मं कारणमस्साति अत्थो. उक्खित्तानुवत्तिकाय भिक्खुनिया यावततियं समनुभासनादीनं किच्चं निस्साय उप्पज्जनककिच्चानं वसेनेतं वुत्तं. अयं चतुन्नम्पि अधिकरणानं विस्सज्जनपक्खे एकपदयोजना. एतेनानुसारेन सब्बपदानि योजेतब्बानि.
दुतियपुच्छाय ¶ हेतुनिदानन्तिआदिम्हि विस्सज्जने नवन्नं कुसलाकुसलाब्याकतहेतूनं वसेन हेतुनिदानादिता वेदितब्बा. ततियपुच्छाय विस्सज्जने ब्यञ्जनमत्तं नानं. हेतुयेव हि एत्थ पच्चयोति वुत्तो.
३४३. मूलपुच्छाय विस्सज्जने द्वादस मूलानीति कोधउपनाहयुगळकादीनि छ विवादामूलानि, लोभदोसमोहा तयो, अलोभादोसामोहा तयोति इमानि अज्झत्तसन्तानप्पवत्तानि द्वादस मूलानि. चुद्दस मूलानीति तानेव द्वादस ¶ कायवाचाहि सद्धिं चुद्दस होन्ति. छ मूलानीति कायादीनि छ समुट्ठानानि.
समुट्ठानपुच्छाय विस्सज्जने अट्ठारस भेदकरवत्थूनि समुट्ठानानि, तञ्हि एतेसु अट्ठारससु भेदकरवत्थूसु समुट्ठाति, एतेहि वा कारणभूतेहि समुट्ठाति. तेनस्सेतानि समुट्ठानानि वुच्चन्ति. एस नयो सब्बत्थ.
३४४. विवादाधिकरणं आपत्तीतिआदिभेदे एकेन अधिकरणेन किच्चाधिकरणेनाति इदं येन अधिकरणेन सम्मन्ति, तं दस्सेतुं वुत्तं, न पनेतानि एकंसतो किच्चाधिकरणेनेव सम्मन्ति. न हि पुग्गलस्स सन्तिके देसेन्तस्स किच्चाधिकरणं नाम अत्थि.
न कतमेन समथेनाति सावसेसापत्ति विय न सम्मति. न हि सक्का सा देसेतुं, न ततो वुट्ठाय सुद्धन्ते पतिट्ठातुं.
३४८. विवादाधिकरणं होति अनुवादाधिकरणन्तिआदि नयो उत्तानोयेव.
३४९. ततो ¶ परं यत्थ सतिविनयोतिआदिका सम्मुखाविनयं अमुञ्चित्वा छ यमकपुच्छा वुत्ता, तासं विस्सज्जनेनेव अत्थो पकासितो.
३५१. संसट्ठादिपुच्छानं विस्सज्जने संसट्ठाति सतिविनयकम्मवाचाक्खणस्मिंयेव द्विन्नम्पि समथानं सिद्धत्ता सम्मुखाविनयोति वा सतिविनयोति वा इमे धम्मा संसट्ठा, नो विसंसट्ठा. यस्मा पन कदलिक्खन्धे पत्तवट्टीनं विय न सक्का तेसं विनिब्भुजित्वा नानाकरणं दस्सेतुं, तेन वुत्तं ¶ ‘‘न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति. एस नयो सब्बत्थ.
सत्तसमथनिदानवण्णना
३५२. किंनिदानोति पुच्छाविस्सज्जने निदानं निदानमस्साति निदाननिदानो. तत्थ सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखताति इदं सम्मुखाविनयस्स निदानं. सतिवेपुल्लपत्तो खीणासवो लद्धुपवादो सतिविनयस्स निदानं. उम्मत्तको भिक्खु अमूळ्हविनयस्स निदानं. यो च देसेति, यस्स च देसेति, उभिन्नं सम्मुखीभावो पटिञ्ञातकरणस्स निदानं. भण्डनजातानं अधिकरणं वूपसमेतुं असक्कुणेय्यता येभुय्यसिकाय निदानं. पापुस्सन्नो पुग्गलो तस्सपापियसिकाय निदानं. भण्डनजातानं बहु अस्सामणकअज्झाचारो तिणवत्थारकस्स निदानं. हेतुपच्चयवारा वुत्तनया एव.
३५३. मूलपुच्छाय विस्सज्जनं उत्तानमेव. समुट्ठानपुच्छाय किञ्चापि ¶ ‘‘सत्तन्नं समथानं कतमे छत्तिंस समुट्ठाना’’ति वुत्तं, सम्मुखाविनयस्स पन कम्मसङ्गहाभावेन समुट्ठानाभावतो छन्नंयेव समथानं छ समुट्ठानानि विभत्तानि. तत्थ कम्मस्स किरियाति ञत्ति वेदितब्बा. करणन्ति तस्सायेव ञत्तिया ठपेतब्बकाले ठपनं. उपगमनन्ति सयं उपगमनं; अत्तनायेव तस्स कम्मस्स करणन्ति अत्थो. अज्झुपगमनन्ति अज्झेसनुपगमनं; अञ्ञं सद्धिविहारिकादिकं ‘‘इदं कम्मं करोही’’ति अज्झेसनन्ति अत्थो. अधिवासनाति ‘‘रुच्चति मे एतं, करोतु सङ्घो’’ति एवं अधिवासना; छन्ददानन्ति अत्थो. अप्पटिक्कोसनाति ‘‘न मेतं खमति, मा एवं करोथा’’ति अप्पटिसेधना. इति छन्नं छक्कानं वसेन छत्तिंस समुट्ठाना वेदितब्बा.
सत्तसमथनानात्थादिवण्णना
३५४. नानात्थपुच्छाविस्सज्जनं ¶ उत्तानमेव. अधिकरणपुच्छाविस्सज्जने अयं विवादो नो अधिकरणन्ति अयं मातापुत्तादीनं विवादो विरुद्धवादत्ता विवादो नाम होति, समथेहि पन अधिकरणीयताय अभावतो अधिकरणं न होति. अनुवादादीसुपि एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति.
अधिकरणभेदवण्णना निट्ठिता.
दुतियगाथासङ्गणिकं
चोदनादिपुच्छाविस्सज्जनावण्णना
३५९. दुतियगाथासङ्गणियं ¶ ¶ चोदनाति वत्थुञ्च आपत्तिञ्च दस्सेत्वा चोदना. सारणाति दोससारणा. सङ्घो किमत्थायाति सङ्घसन्निपातो किमत्थाय. मतिकम्मं पन किस्स कारणाति मतिकम्मं वुच्चति मन्तग्गहणं; तं किस्स कारणाति अत्थो.
चोदना सारणत्थायाति वुत्तप्पकारा चोदना, तेन चुदितकपुग्गलेन चोदकदोससारणत्थाय. निग्गहत्थाय सारणाति दोससारणा पन तस्स पुग्गलस्स निग्गहत्थाय. सङ्घो परिग्गहत्थायाति तत्थ सन्निपतितो सङ्घो विनिच्छयपरिग्गहणत्थाय; धम्माधम्मं तुलनत्थाय सुविनिच्छितदुब्बिनिच्छितं जाननत्थायाति अत्थो. मतिकम्मं पन पाटियेक्कन्ति सुत्तन्तिकत्थेरानञ्च विनयधरत्थेरानञ्च मन्तग्गहणं ¶ पाटेक्कं पाटेक्कं विनिच्छयसन्निट्ठापनत्थं.
मा खो पटिघन्ति चुदितके वा चोदके वा कोपं मा जनयि. सचे अनुविज्जको तुवन्ति सचे त्वं सङ्घमज्झे ओतिण्णं अधिकरणं विनिच्छितुं निसिन्नो विनयधरो.
विग्गाहिकन्ति ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिनयप्पवत्तं. अनत्थसंहितन्ति या अनत्थं जनयति, परिसं खोभेत्वा उट्ठापेति, एवरूपिं कथं मा अभणि. सुत्ते विनये वातिआदीसु सुत्तं नाम उभतोविभङ्गो. विनयो नाम खन्धको. अनुलोमो नाम परिवारो. पञ्ञत्तं नाम सकलं विनयपिटकं. अनुलोमिकं नाम चत्तारो महापदेसा.
अनुयोगवत्तं ¶ निसामयाति अनुयुञ्जनवत्तं निसामेहि. कुसलेन बुद्धिमता कतन्ति छेकेन पण्डितेन ञाणपारमिप्पत्तेन भगवता नीहरित्वा ठपितं. सुवुत्तन्ति सुपञ्ञापितं. सिक्खापदानुलोमिकन्ति सिक्खापदानं अनुलोमं. अयं ताव पदत्थो, अयं पनेत्थ साधिप्पायसङ्खेपवण्णना – ‘‘सचे त्वं अनुविज्जको, मा सहसा भणि, मा अनत्थसंहितं विग्गाहिककथं ¶ भणि. यं पन कुसलेन बुद्धिमता लोकनाथेन एतेसु सुत्तादीसु अनुयोगवत्तं कथं सुपञ्ञत्तं सब्बसिक्खापदानं अनुलोमं, तं निसामय तं उपधारेही’’ति. गतिं न नासेन्तो सम्परायिकन्ति अत्तनो सम्पराये सुगतिनिब्बत्तिं अनासेन्तो अनुयोगवत्तं निसामय. यो हि तं अनिसामेत्वा अनुयुञ्जति, सो सम्परायिकं अत्तनो गतिं नासेति, तस्मा त्वं अनासेन्तो निसामयाति अत्थो. इदानि तं अनुयोगवत्तं दस्सेतुं हितेसीतिआदिमाह. तत्थ हितेसीति हितं एसन्तो गवेसन्तो; मेत्तञ्च मेत्तापुब्बभागञ्च उपट्ठपेत्वाति अत्थो. कालेनाति युत्तपत्तकालेन; अज्झेसितकालेयेव तव भारे कते अनुयुञ्जाति अत्थो.
सहसा वोहारं मा पधारेसीति यो एतेसं सहसा वोहारो होति, सहसा भासितं, तं मा पधारेसि, मा गण्हित्थ.
पटिञ्ञानुसन्धितेन कारयेति एत्थ अनुसन्धितन्ति कथानुसन्धि वुच्चति, तस्मा पटिञ्ञानुसन्धिना कारये; कथानुसन्धिं सल्लक्खेत्वा पटिञ्ञाय कारयेति अत्थो. अथ वा पटिञ्ञाय च अनुसन्धितेन च कारये, लज्जिं पटिञ्ञाय कारये; अलज्जिं वत्तानुसन्धिनाति अत्थो. तस्मा एव ¶ पटिञ्ञा लज्जीसूति गाथमाह. तत्थ वत्तानुसन्धितेन कारयेति वत्तानुसन्धिना कारये, या अस्स वत्तेन सद्धिं पटिञ्ञा सन्धियति, ताय पटिञ्ञाय कारयेति अत्थो.
सञ्चिच्चाति जानन्तो आपज्जति. परिगूहतीति निगूहति न देसेति न वुट्ठाति.
सा अहम्पि जानामीति यं तुम्हेहि वुत्तं, तं सच्चं, अहम्पि नं एवमेव जानामि. अञ्ञञ्च ताहन्ति अञ्ञञ्च तं अहं पुच्छामि.
पुब्बापरं ¶ न जानातीति पुरेकथितञ्च पच्छाकथितञ्च न जानाति. अकोविदोति तस्मिं पुब्बापरे अकुसलो. अनुसन्धिवचनपथं न जानातीति कथानुसन्धिवचनं विनिच्छयानुसन्धिवचनञ्च न जानाति.
सीलविपत्तिया चोदेतीति द्वीहि आपत्तिक्खन्धेहि चोदेति. आचारदिट्ठियाति आचारविपत्तिया चेव दिट्ठिविपत्तिया च. आचारविपत्तिया चोदेन्तो पञ्चहापत्तिक्खन्धेहि चोदेति, दिट्ठिविपत्तिया चोदेन्तो ¶ मिच्छादिट्ठिया चेव अन्तग्गाहिकदिट्ठिया च चोदेति. आजीवेनपि चोदेतीति आजीवहेतुपञ्ञत्तेहि छहि सिक्खापदेहि चोदेति. सेसं सब्बत्थ उत्तानमेवाति.
दुतियगाथासङ्गणिकवण्णना निट्ठिता.
चोदनाकण्डं
अनुविज्जककिच्चवण्णना
३६०-३६१. इदानि ¶ ¶ एवं उप्पन्नाय चोदनाय विनयधरेन कत्तब्बकिच्चं दस्सेतुं अनुविज्जकेनातिआदि आरद्धं. तत्थ दिट्ठं दिट्ठेनाति गाथाय अयमत्थो – एकेनेको मातुगामेन सद्धिं एकट्ठानतो निक्खमन्तो वा पविसन्तो वा दिट्ठो, सो तं पाराजिकेन चोदेति, इतरो तस्स दस्सनं अनुजानाति. तं पन दस्सनं पटिच्च पाराजिकं न उपेति, न पटिजानाति. एवमेत्थ यं तेन दिट्ठं, तं तस्स ‘‘दिट्ठो मया’’ति इमिना दिट्ठवचनेन समेति. यस्मा पन इतरो तं दस्सनं पटिच्च दोसं न पटिजानाति, तस्मा असुद्धपरिसङ्कितो होति; अमूलकपरिसङ्कितोति अत्थो. तस्स पुग्गलस्स ‘‘सुद्धो अह’’न्ति पटिञ्ञाय तेन सद्धिं उपोसथो कातब्बो. सेसगाथाद्वयेपि एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति.
अनुविज्जककिच्चवण्णना निट्ठिता.
चोदकपुच्छाविस्सज्जनावण्णना
३६२-३६३. चोदनाय ¶ को आदीतिआदिपुच्छानं विस्सज्जने सच्चे च अकुप्पे चाति सच्चे पतिट्ठातब्बं अकुप्पे च. यं कतं वा न कतं वा, तदेव वत्तब्बं, न च चोदके वा अनुविज्जके वा सङ्घे वा कोपो उप्पादेतब्बो. ओतिण्णानोतिण्णं जानितब्बन्ति ओतिण्णञ्च अनोतिण्णञ्च वचनं जानितब्बं. तत्रायं जाननविधि – एत्तका चोदकस्स पुब्बकथा, एत्तका पच्छिमकथा, एत्तका चुदितकस्स पुब्बकथा, एत्तका पच्छिमकथाति जानितब्बा ¶ . चोदकस्स पमाणं गण्हितब्बं, चुदितकस्स पमाणं गण्हितब्बं, अनुविज्जकस्स पमाणं गण्हितब्बं, अनुविज्जको अप्पमत्तकम्पि अहापेन्तो ‘‘आवुसो समन्नाहरित्वा उजुं कत्वा आहरा’’ति वत्तब्बो, सङ्घेन एवं पटिपज्जितब्बं. येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मतीति एत्थ धम्मोति भूतं वत्थु. विनयोति चोदना चेव सारणा च. सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा ¶ च. एतेन हि धम्मेन च विनयेन च सत्थुसासनेन च अधिकरणं वूपसमति, तस्मा अनुविज्जकेन भूतेन वत्थुना चोदेत्वा आपत्तिं सारेत्वा ञत्तिसम्पदाय चेव अनुस्सावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं, अनुविज्जकेन एवं पटिपज्जितब्बं. सेसमेत्थ उत्तानमेव.
३६४. उपोसथो किमत्थायातिआदिपुच्छाविस्सज्जनम्पि उत्तानमेव. अवसानगाथासु थेरे च परिभासतीति अवमञ्ञं करोन्तो ‘‘किं इमे जानन्ती’’ति परिभासति. खतो उपहतिन्द्रियोति ताय छन्दादिगामिताय तेन च परिभासनेन अत्तना अत्तनो खतत्ता खतो. सद्धादीनञ्च इन्द्रियानं उपहतत्ता उपहतिन्द्रियो. निरयं गच्छति दुम्मेधो, न च सिक्खाय गारवोति सो खतो उपहतिन्द्रियो पञ्ञाय अभावतो दुम्मेधो तीसु सिक्खासु असिक्खनतो न च सिक्खाय गारवो कायस्स भेदा निरयमेव उपगच्छति, तस्मा न च आमिसं निस्साय…पे… यथा धम्मो तथा करेति. तस्सत्थो न च आमिसं निस्साय करे, चुदितकचोदकेसु हि अञ्ञतरेन दिन्नं चीवरादिआमिसं गण्हन्तो आमिसं निस्साय करोति, एवं न करेय्य. न च निस्साय पुग्गलन्ति ‘‘अयं मे उपज्झायो वा आचरियो वा’’तिआदिना नयेन छन्दादीहि गच्छन्तो पुग्गलं निस्साय करोति, एवं न करेय्य. अथ खो उभोपेते विवज्जेत्वा यथा धम्मो ठितो, तथेव करेय्याति.
उपकण्णकं जप्पतीति ¶ ‘‘एवं कथेहि, मा एवं कथयित्था’’ति कण्णमूले मन्तेति. जिम्हं पेक्खतीति दोसमेव गवेसति. वीतिहरतीति विनिच्छयं हापेति. कुम्मग्गं पटिसेवतीति आपत्तिं दीपेति.
अकालेन च चोदेतीति अनोकासे अनज्झिट्ठोव चोदेति. पुब्बापरं न जानातीति पुरिमकथञ्च पच्छिमकथञ्च न जानाति.
अनुसन्धिवचनपथं ¶ न जानातीति कथानुसन्धिविनिच्छयानुसन्धिवसेन वचनं न जानाति. सेसं सब्बत्थ उत्तानमेवाति.
चोदनाकण्डवण्णना निट्ठिता.
चूळसङ्गामो
अनुविज्जकस्स पटिपत्तिवण्णना
३६५. चूळसङ्गामे ¶ ¶ सङ्गामावचरेन भिक्खुनाति सङ्गामो वुच्चति अधिकरणविनिच्छयत्थाय सङ्घसन्निपातो. तत्र हि अत्तपच्चत्थिका चेव सासनपच्चत्थिका च उद्धम्मं उब्बिनयं सत्थु सासनं दीपेन्ता समोसरन्ति वेसालिका वज्जिपुत्तका विय. यो भिक्खु तेसं पच्चत्थिकानं लद्धिं मद्दित्वा सकवाददीपनत्थाय तत्थ अवचरति, अज्झोगाहेत्वा विनिच्छयं पवत्तेति, सो सङ्गामावचरो नाम यसत्थेरो विय. तेन सङ्गामावचरेन भिक्खुना सङ्घं उपसङ्कमन्तेन नीचचित्तेन सङ्घो उपसङ्कमितब्बो. नीचचित्तेनाति मानद्धजं निपातेत्वा निहतमानचित्तेन. रजोहरणसमेनाति पादपुञ्छनसमेन; यथा रजोहरणस्स संकिलिट्ठे वा असंकिलिट्ठे वा पादे पुञ्छियमाने नेव रागो न दोसो; एवं इट्ठानिट्ठेसु अरज्जन्तेन अदुस्सन्तेनाति अत्थो. यथापतिरूपे आसनेति यथापतिरूपं आसनं ञत्वा अत्तनो पापुणनट्ठाने थेरानं भिक्खूनं पिट्ठिं अदस्सेत्वा निसीदितब्बं. अनानाकथिकेनाति नानाविधं तं तं अनत्थकथं अकथेन्तेन. अतिरच्छानकथिकेनाति दिट्ठसुतमुतम्पि राजकथादिकं तिरच्छानकथं अकथेन्तेन. सामं वा धम्मो भासितब्बोति सङ्घसन्निपातट्ठाने कप्पियाकप्पियनिस्सिता वा रूपारूपपरिच्छेदसमथाचारविपस्सनाचारट्ठाननिसज्जवत्तादिनिस्सिता वा कथा धम्मो नाम. एवरूपो धम्मो सयं वा भासितब्बो, परो वा अज्झेसितब्बो. यो भिक्खु तथारूपिं कथं कथेतुं पहोति, सो वत्तब्बो – ‘‘आवुसो सङ्घमज्झम्हि ¶ पञ्हे उप्पन्ने त्वं कथेय्यासी’’ति. अरियो वा तुण्हीभावो नातिमञ्ञितब्बोति अरिया तुण्ही निसीदन्ता न बालपुथुज्जना विय निसीदन्ति. अञ्ञतरं कम्मट्ठानं गहेत्वाव निसीदन्ति. इति कम्मट्ठानमनसिकारवसेन तुण्हीभावो ¶ अरियो तुण्हीभावो नाम, सो नातिमञ्ञितब्बो, किं कम्मट्ठानानुयोगेनाति नावजानितब्बो; अत्तनो पतिरूपं कम्मट्ठानं गहेत्वाव निसीदितब्बन्ति अत्थो.
न उपज्झायो पुच्छितब्बोति ‘‘को नामो तुय्हं उपज्झायो’’ति न पुच्छितब्बो. एस नयो सब्बत्थ. न जातीति ‘‘खत्तियजातियो त्वं ब्राह्मणजातियो’’ति ¶ एवं जाति न पुच्छितब्बा. न आगमोति ‘‘दीघभाणकोसि त्वं मज्झिमभाणको’’ति एवं आगमो न पुच्छितब्बो. कुलपदेसोति खत्तियकुलादिवसेनेव वेदितब्बो. अत्रस्स पेमं वा दोसो वाति अत्र पुग्गले एतेसं कारणानं अञ्ञतरवसेन पेमं वा भवेय्य दोसो वा.
नो परिसकप्पिकेनाति परिसकप्पकेन परिसानुविधायकेन न भवितब्बं; यं परिसाय रुच्चति, तदेव चेतेत्वा कप्पेत्वा न कथेतब्बन्ति अत्थो. न हत्थमुद्दा दस्सेतब्बाति कथेतब्बे च अकथेतब्बे च सञ्ञाजननत्थं हत्थविकारो न कातब्बो.
अत्थं अनुविधियन्तेनाति विनिच्छयपटिवेधमेव सल्लक्खेन्तेन ‘‘इदं सुत्तं उपलब्भति, इमस्मिं विनिच्छये इदं वक्खामी’’ति एवं परितुलयन्तेन निसीदितब्बन्ति अत्थो. न च आसना वुट्ठातब्बन्ति न आसना वुट्ठाय सन्निपातमण्डले विचरितब्बं, विनयधरे उट्ठिते सब्बा परिसा उट्ठहति. न वीतिहातब्बन्ति न विनिच्छयो हापेतब्बो. न कुम्मग्गो सेवितब्बोति न आपत्ति दीपेतब्बा. असाहसिकेन भवितब्बन्ति न सहसाकारिना भवितब्बं; सहसा दुरुत्तवचनं न कथेतब्बन्ति अत्थो. वचनक्खमेनाति दुरुत्तवाचं खमनसीलेन. हितपरिसक्किनाति हितेसिना हितगवेसिना करुणा च करुणापुब्बभागो च उपट्ठापेतब्बोति अयं पदद्वयेपि अधिप्पायो. अनसुरुत्तेनाति न असुरुत्तेन. असुरुत्तं वुच्चति विग्गाहिककथासङ्खातं असुन्दरवचनं; तं न कथेतब्बन्ति अत्थो. अत्ता परिग्गहेतब्बोति ‘‘विनिच्छिनितुं वूपसमेतुं सक्खिस्सामि नु खो नो’’ति एवं अत्ता परिग्गहेतब्बो; अत्तनो पमाणं जानितब्बन्ति अत्थो. परो परिग्गहेतब्बोति ‘‘लज्जिया नु खो अयं परिसा, सक्का सञ्ञापेतुं ¶ उदाहु नो’’ति एवं परो परिग्गहेतब्बो.
चोदको परिग्गहेतब्बोति ‘‘धम्मचोदको नु खो नो’’ति एवं परिग्गहेतब्बो. चुदितको परिग्गहेतब्बोति ‘‘धम्मचुदितको नु खो नो’’ति एवं परिग्गहेतब्बो. अधम्मचोदको परिग्गहेतब्बोति ¶ तस्स पमाणं जानितब्बं. सेसेसुपि एसेव नयो. वुत्तं ¶ अहापेन्तेनाति चोदकचुदितकेहि वुत्तवचनं अहापेन्तेन. अवुत्तं अपकासेन्तेनाति अनोसटं वत्थुं अप्पकासेन्तेन. मन्दो हासेतब्बोति मन्दो मोमूहो पग्गण्हितब्बो, ‘‘ननु त्वं कुलपुत्तो’’ति उत्तेजेत्वा अनुयोगवत्तं कथापेत्वा तस्स अनुयोगो गण्हितब्बो. भीरू अस्सासेतब्बोति यस्स सङ्घमज्झं वा गणमज्झं वा अनोसटपुब्बत्ता सारज्जं उप्पज्जति, तादिसो ‘‘मा भायि, विस्सट्ठो कथेहि, मयं ते उपत्थम्भा भविस्सामा’’ति वत्वापि अनुयोगवत्तं कथापेतब्बो. चण्डो निसेधेतब्बोति अपसादेतब्बो तज्जेतब्बो. असुचि विभावेतब्बोति अलज्जिं पकासेत्वा आपत्तिं देसापेतब्बो. उजुमद्दवेनाति यो भिक्खु उजु सीलवा कायवङ्कादिरहितो, सो मद्दवेनेव उपचरितब्बो. धम्मेसु च पुग्गलेसु चाति एत्थ यो धम्मगरुको होति न पुग्गलगरुको, अयमेव धम्मेसु च पुग्गलेसु च मज्झत्तोति वेदितब्बो.
३६६. सुत्तं संसन्दनत्थायातिआदीसु तेन च पन एवं सब्रह्मचारीनं पियमनापगरुभावनीयेन अनुविज्जकेन समुदाहटेसु सुत्तादीसु सुत्तं संसन्दनत्थाय; आपत्तानापत्तीनं संसन्दनत्थन्ति वेदितब्बं. ओपम्मं निदस्सनत्थायाति ओपम्मं अत्थदस्सनत्थाय. अत्थो विञ्ञापनत्थायाति अत्थो जानापनत्थाय. पटिपुच्छा ठपनत्थायाति पुच्छा पुग्गलस्स ठपनत्थाय. ओकासकम्मं चोदनत्थायाति वत्थुना वा आपत्तिया वा चोदनत्थाय. चोदना सारणत्थायाति दोसादोसं सरापनत्थाय. सारणा सवचनीयत्थायाति दोसादोससारणा सवचनीयकरणत्थाय. सवचनीयं पलिबोधत्थायाति सवचनीयं ‘‘इमम्हा आवासा परं मा पक्कमी’’ति एवं पलिबोधत्थाय. पलिबोधो विनिच्छयत्थायाति विनिच्छयं पापनत्थाय. विनिच्छयो सन्तीरणत्थायाति दोसादोसं सन्तीरणत्थाय तुलनत्थाय. सन्तीरणं ठानाट्ठानगमनत्थायाति आपत्तिअनापत्तिगरुकलहुकापत्तिजाननत्थाय ¶ . सङ्घो सम्परिग्गहसम्पटिच्छनत्थायाति विनिच्छयसम्पटिग्गहणत्थाय च; सुविनिच्छितदुब्बिनिच्छितभावजाननत्थाय चाति अत्थो. पच्चेकट्ठायिनो अविसंवादकट्ठायिनोति इस्सरियाधिपच्चजेट्ठकट्ठाने ¶ च अविसंवादकट्ठाने च ठिता; न ते अपसादेतब्बाति अत्थो.
इदानि ये मन्दा मन्दबुद्धिनो एवं वदेय्युं ‘‘विनयो नाम किमत्थाया’’ति तेसं वचनोकासपिदहनत्थमत्तं दस्सेतुं विनयो संवरत्थायातिआदिमाह. तत्थ विनयो संवरत्थायाति सकलापि विनयपञ्ञत्ति कायवचीद्वारसंवरत्थाय. आजीवविसुद्धिपरियोसानस्स सीलस्स उपनिस्सयो ¶ होति; पच्चयो होतीति अत्थो. एस नयो सब्बत्थ. अपिचेत्थ अविप्पटिसारोति पापपुञ्ञानं कताकतवसेन चित्तविप्पटिसाराभावो. पामुज्जन्ति दुब्बला तरुणपीति. पीतीति बलवा बहलपीति. पस्सद्धीति कायचित्तदरथपटिप्पस्सद्धि. सुखन्ति कायिकचेतसिकसुखं. तञ्हि दुविधम्पि समाधिस्स उपनिस्सयपच्चयो होति. समाधीति चित्तेकग्गता. यथाभूतञाणदस्सनन्ति तरुणविपस्सना; उदयब्बयञाणस्सेतं अधिवचनं. चित्तेकग्गता हि तरुणविपस्सनाय उपनिस्सयपच्चयो होति. निब्बिदाति सिखापत्ता वुट्ठानगामिनिबलवविपस्सना. विरागोति अरियमग्गो. विमुत्तीति अरहत्तफलं. चतुब्बिधोपि हि अरियमग्गो अरहत्तफलस्स उपनिस्सयपच्चयो होति. विमुत्तिञाणदस्सनन्ति पच्चवेक्खणाञाणं. विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थायाति अपच्चयपरिनिब्बानत्थाय. अपच्चयपरिनिब्बानस्स हि तं पच्चयो होति, तस्मिं अनुप्पत्ते अवस्सं परिनिब्बायितब्बतोति. एतदत्था कथाति अयं विनयकथा नाम एतदत्था. मन्तनाति विनयमन्तना एव. उपनिसाति अयं ‘‘विनयो संवरत्थाया’’तिआदिका परम्परपच्चयतापि एतदत्थाय. सोतावधानन्ति इमिस्सा परम्परपच्चयकथाय सोतावधानं. इमं कथं सुत्वा यं उप्पज्जति ञाणं, तम्पि एतदत्थाय. यदिदं अनुपादा चित्तस्स विमोक्खोति यो अयं चतूहि उपादानेहि अनुपादियित्वा चित्तस्स अरहत्तफलसङ्खातो विमोक्खो, सोपि एतदत्थाय; अपच्चयपरिनिब्बानत्थाय एवाति अत्थो.
३६७. अनुयोगवत्तगाथासु ¶ पठमगाथा वुत्तत्था एव.
वत्थुं विपत्तिं आपत्तिं, निदानं आकारअकोविदो पुब्बापरं न जानातीति ‘‘वत्थु’’न्तिआदीनि ‘‘न जानाती’’ति पदेन सम्बन्धो. ‘‘अकोविदो’’ति ¶ पदस्स ‘‘स वे तादिसको’’ति इमिना सम्बन्धो. तस्मा अयमेत्थ योजना – यो भिक्खु पाराजिकादीनं वत्थुं न जानाति, चतुब्बिधं विपत्तिं न जानाति, सत्तविधं आपत्तिं न जानाति, ‘‘इदं सिक्खापदं असुकस्मिं नाम नगरे पञ्ञत्त’’न्ति एवं निदानं न जानाति, ‘‘इदं पुरिमवचनं इदं पच्छिमवचन’’न्ति पुब्बापरं न जानाति, ‘‘इदं कतं इदं अकत’’न्ति कताकतं न जानाति. समेन चाति तेनेव पुब्बापरं अजाननस्स समेन अञ्ञाणेन, ‘‘कताकतं न जानाती’’ति वुत्तं होति; एवं ताव नजानाति-पदेन सद्धिं सम्बन्धो वेदितब्बो. यं पनेतं ‘‘आकारअकोविदो’’ति वुत्तं, तत्थ आकारअकोविदोति कारणाकारणे अकोविदो. इति य्वायं ¶ वत्थुआदीनिपि न जानाति, आकारस्स च अकोविदो, स वे तादिसको भिक्खु अपटिक्खोति वुच्चति.
कम्मञ्च अधिकरणञ्चाति इमेसम्पि पदानं ‘‘न जानाती’’ति पदेनेव सम्बन्धो. अयं पनेत्थ योजना – तथेव इति य्वायं कम्मञ्च न जानाति, अधिकरणञ्च न जानाति, सत्तप्पकारे समथे चापि अकोविदो, रागादीहि पन रत्तो दुट्ठो च मूळ्हो च, भयेन भया गच्छति, सम्मोहेन मोहा गच्छति, रत्तत्ता पन दुट्ठत्ता च छन्दा दोसा च गच्छति, परं सञ्ञापेतुं असमत्थताय न च सञ्ञत्तिकुसलो, कारणाकारणदस्सने असमत्थताय निज्झत्तिया च अकोविदो अत्तनो सदिसाय परिसाय लद्धत्ता लद्धपक्खो, हिरिया परिबाहिरत्ता अहिरिको, काळकेहि कम्मेहि समन्नागतत्ता कण्हकम्मो, धम्मादरियपुग्गलादरियानं अभावतो अनादरो, स वे तादिसको भिक्खु अपटिक्खोति वुच्चति, न पटिक्खितब्बो न ओलोकेतब्बो, न सम्मन्नित्वा इस्सरियाधिपच्चजेट्ठकट्ठाने ठपेतब्बोति अत्थो. सुक्कपक्खगाथानम्पि योजनानयो वुत्तनयेनेव वेदितब्बोति.
चूळसङ्गामवण्णना निट्ठिता.
महासङ्गामो
वोहरन्तेन जानितब्बादिवण्णना
३६८-३७४. महासङ्गामे ¶ ¶ ¶ – वत्थुतो वा वत्थुं सङ्कमतीति ‘‘पठमपाराजिकवत्थु मया दिट्ठं वा सुतं वा’’ति वत्वा पुन पुच्छियमानो निघंसियमानो ‘‘न मया पठमपाराजिकस्स वत्थु दिट्ठं, न सुतं; दुतियपाराजिकस्स वत्थु दिट्ठं वा सुतं वा’’ति वदति. एतेनेव नयेन सेसवत्थुसङ्कमनं, विपत्तितो विपत्तिसङ्कमनं आपत्तितो आपत्तिसङ्कमनञ्च वेदितब्बं. यो पन ‘‘नेव मया दिट्ठं, न सुत’’न्ति वत्वा पच्छा ‘‘मयापेतं दिट्ठं वा सुतं वा’’ति वदति, ‘‘दिट्ठं वा सुतं वा’’ति वत्वा पच्छा ‘‘न दिट्ठं वा न सुतं वा’’ति वदति, अयं अवजानित्वा पटिजानाति, पटिजानित्वा अवजानातीति वेदितब्बो. एसेव अञ्ञेनञ्ञं पटिचरति नाम.
३७५. वण्णावण्णोति नीलादिवण्णावण्णवसेन सुक्कविस्सट्ठिसिक्खापदं वुत्तं. वचनमनुप्पदानन्ति सञ्चरित्तं वुत्तं. कायसंसग्गादित्तयं सरूपेनेव वुत्तं. इति इमानि पञ्च मेथुनधम्मस्स पुब्बभागो पुब्बपयोगोति वेदितब्बानि.
३७६. चत्तारि अपलोकनकम्मानीति अधम्मेनवग्गादीनि. सेसेसुपि एसेव नयो. इति चत्तारि चतुक्कानि सोळस होन्ति.
अगतिअगन्तब्बवण्णना
३७९. बहुजनअहिताय ¶ पटिपन्नो होतीति विनयधरेन हि एवं छन्दादिगतिया अधिकरणे विनिच्छिते तस्मिं विहारे सङ्घो द्विधा भिज्जति. ओवादूपजीविनियो भिक्खुनियोपि द्वे भागा होन्ति. उपासकापि उपासिकायोपि दारकापि दारिकायोपि तेसं आरक्खदेवतापि तथेव द्विधा भिज्जन्ति. ततो भुम्मदेवता आदिं कत्वा याव अकनिट्ठब्रह्मानो द्विधाव होन्ति. तेन वुत्तं – ‘‘बहुजनअहिताय पटिपन्नो होति…पे… दुक्खाय देवमनुस्सान’’न्ति.
३८२. विसमनिस्सितोति ¶ विसमानि कायकम्मादीनि निस्सितो. गहननिस्सितोति मिच्छादिट्ठिअन्तग्गाहिकदिट्ठिसङ्खातं गहनं निस्सितो. बलवनिस्सितोति बलवन्ते अभिञ्ञाते भिक्खू निस्सितो.
३९३. तस्स अवजानन्तोति तस्स वचनं अवजानन्तो. उपयोगत्थे वा सामिवचनं, तं अवजानन्तोति अत्थो.
३९४. यं अत्थायाति यदत्थाय. तं अत्थन्ति सो अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
महासङ्गामवण्णना निट्ठिता.
कथिनभेदं
कथिनअत्थतादिवण्णना
४०३. कथिने ¶ ¶ ¶ – अट्ठ मातिकाति खन्धके वुत्ता पक्कमनन्तिकादिका अट्ठ. पलिबोधानिसंसापि पुब्बे वुत्ता एव.
४०४. पयोगस्साति चीवरधोवनादिनो सत्तविधस्स पुब्बकरणस्सत्थाय यो उदकाहरणादिको पयोगो कयिरति, तस्स पयोगस्स. कतमे धम्मा अनन्तरपच्चयेन पच्चयोति अनागतवसेन अनन्तरा हुत्वा कतमे धम्मा पच्चया होन्तीति अत्थो. समनन्तरपच्चयेनाति सुट्ठु अनन्तरपच्चयेन, अनन्तरपच्चयमेव आसन्नतरं कत्वा पुच्छति. निस्सयपच्चयेनाति उप्पज्जमानस्स पयोगस्स निस्सयं आधारभावं उपगता विय हुत्वा कतमे धम्मा पच्चया होन्तीति अत्थो. उपनिस्सयपच्चयेनाति उपेतेन निस्सयपच्चयेन; निस्सयपच्चयमेव उपगततरं कत्वा पुच्छति. पुरेजातपच्चयेनाति इमिना पठमं उप्पन्नस्स पच्चयभावं पुच्छति. पच्छाजातपच्चयेनाति इमिना पच्छा उप्पज्जनकस्स पच्चयभावं पुच्छति. सहजातपच्चयेनाति इमिना अपुब्बं अचरिमं उप्पज्जमानानं पच्चयभावं पुच्छति. पुब्बकरणस्साति धोवनादिनो पुब्बकरणस्स. पच्चुद्धारस्साति पुराणसङ्घाटिआदीनं पच्चुद्धरणस्स. अधिट्ठानस्साति कथिनचीवराधिट्ठानस्स. अत्थारस्साति कथिनत्थारस्स. मातिकानञ्च पलिबोधानञ्चाति अट्ठन्नं मातिकानं द्विन्नञ्च पलिबोधानं. वत्थुस्साति सङ्घाटिआदिनो कथिनवत्थुस्स; सेसं वुत्तनयमेव.
एवं यञ्च लब्भति यञ्च न लब्भति, सब्बं पुच्छित्वा इदानि यं यस्स लब्भति, तदेव दस्सेन्तो पुब्बकरणं पयोगस्सातिआदिना नयेन विस्सज्जनमाह. तस्सत्थो – यं वुत्तं ‘‘पयोगस्स ¶ कतमे धम्मा’’तिआदि, तत्थ वुच्चते, पुब्बकरणं पयोगस्स अनन्तरपच्चयेन पच्चयो, समनन्तरनिस्सयउपनिस्सयपच्चयेन पच्चयो. पयोगस्स हि सत्तविधम्पि पुब्बकरणं यस्मा तेन पयोगेन निप्फादेतब्बस्स पुब्बकरणस्सत्थाय सो पयोगो कयिरति, तस्मा इमेहि चतूहि पच्चयेहि पच्चयो होति. पुरेजातपच्चये पनेस उद्दिट्ठधम्मेसु एकधम्मम्पि न ¶ लभति, अञ्ञदत्थु पुब्बकरणस्स सयं पुरेजातपच्चयो होति, पयोगे सति पुब्बकरणस्स निप्फज्जनतो ¶ . तेन वुत्तं – ‘‘पयोगो पुब्बकरणस्स पुरेजातपच्चयेन पच्चयो’’ति. पच्छाजातपच्चयं पन लभति, तेन वुत्तं – ‘‘पुब्बकरणं पयोगस्स पच्छाजातपच्चयेन पच्चयो’’ति. पच्छा उप्पज्जनकस्स हि पुब्बकरणस्स अत्थाय सो पयोगो कयिरति. सहजातपच्चयं पन मातिकापलिबोधानिसंससङ्खाते पन्नरस धम्मे ठपेत्वा अञ्ञो पयोगादीसु एकोपि धम्मो न लभति, ते एव हि पन्नरस धम्मा सह कथिनत्थारेन एकतो निप्फज्जन्तीति अञ्ञमञ्ञं सहजातपच्चया होन्ति. तेन वुत्तं – ‘‘पन्नरस धम्मा सहजातपच्चयेन पच्चयो’’ति. एतेनुपायेन सब्बपदविस्सज्जनानि वेदितब्बानि.
पुब्बकरणनिदानादिविभागवण्णना
४०५. पुब्बकरणं किंनिदानन्तिआदिपुच्छाविस्सज्जनं उत्तानमेव.
४०६-७. ‘‘पयोगो किंनिदानो’’तिआदीसु पुच्छाद्वयविस्सज्जनेसु हेतुनिदानो पच्चयनिदानोति एत्थ छ चीवरानि हेतु चेव पच्चयो चाति वेदितब्बानि. पुब्बपयोगादीनञ्हि सब्बेसं तानियेव हेतु, तानि पच्चयो. न हि छब्बिधे चीवरे असति पयोगो अत्थि, न पुब्बकरणादीनि, तस्मा ‘‘पयोगो हेतुनिदानो’’तिआदि वुत्तं.
४०८. सङ्गहवारे – वचीभेदेनाति ‘‘इमाय सङ्घाटिया, इमिना उत्तरासङ्गेन, इमिना अन्तरवासकेन कथिनं अत्थरामी’’ति एतेन वचीभेदेन. कतिमूलादिपुच्छाविस्सज्जने – किरिया मज्झेति पच्चुद्धारो चेव अधिट्ठानञ्च.
४११. वत्थुविपन्नं होतीति अकप्पियदुस्सं होति. कालविपन्नं नाम अज्ज दायकेहि दिन्नं स्वे सङ्घो कथिनत्थारकस्स देति. करणविपन्नं नाम तदहेव छिन्दित्वा अकतं.
कथिनादिजानितब्बविभागवण्णना
४१२. कथिनं ¶ ¶ जानितब्बन्तिआदिपुच्छाय विस्सज्जने – तेसञ्ञेव धम्मानन्ति येसु रूपादिधम्मेसु सति कथिनं नाम होति, तेसं समोधानं मिस्सीभावो. नामं नामकम्मन्तिआदिना पन ‘‘कथिन’’न्ति इदं बहूसु धम्मेसु नाममत्तं, न परमत्थतो एको धम्मो अत्थीति दस्सेति.
चतुवीसतिया आकारेहीति ‘‘न उल्लिखितमत्तेना’’तिआदीहि पुब्बे वुत्तकारणेहि. सत्तरसहि आकारेहीति ‘‘अहतेन अत्थतं होति कथिन’’न्तिआदीहि पुब्बे वुत्तकारणेहि. निमित्तकम्मादीसु यं वत्तब्बं सब्बं कथिनक्खन्धकवण्णनायं वुत्तं.
४१६. एकुप्पादा एकनिरोधाति उप्पज्जमानापि एकतो उप्पज्जन्ति, निरुज्झमानापि एकतो निरुज्झन्ति. एकुप्पादा नानानिरोधाति उप्पज्जमाना एकतो उप्पज्जन्ति, निरुज्झमाना नाना निरुज्झन्ति. किं वुत्तं होति ¶ ? सब्बेपि अत्थारेन सद्धिं एकतो उप्पज्जन्ति, अत्थारे हि सति उद्धारो नाम. निरुज्झमाना पनेत्थ पुरिमा द्वे अत्थारेन सद्धिं एकतो निरुज्झन्ति, उद्धारभावं पापुणन्ति. अत्थारस्स हि निरोधो एतेसञ्च उद्धारभावो एकक्खणे होति, इतरे नाना निरुज्झन्ति. तेसु उद्धारभावं पत्तेसुपि अत्थारो तिट्ठतियेव. सेसं सब्बत्थ उत्तानमेवाति.
समन्तपासादिकाय विनयसंवण्णनाय
कथिनभेदवण्णना निट्ठिता.
पञ्ञत्तिवग्गवण्णना निट्ठिता.
उपालिपञ्चकं
अनिस्सितवग्गवण्णना
४१७. उपालिपञ्हेसु ¶ ¶ कतिहि नु खो भन्तेति पुच्छाय अयं सम्बन्धो. थेरो किर रहोगतो सब्बानि इमानि पञ्चकानि आवज्जेत्वा ‘‘भगवन्तं दानि पुच्छित्वा इमेसं निस्साय वसनकादीनं अत्थाय तन्तिं ठपेस्सामी’’ति भगवन्तं उपसङ्कमित्वा ‘‘कतिहि नु खो भन्ते’’तिआदिना नयेन पञ्हे पुच्छि. तेसं विस्सज्जने उपोसथं न जानातीति नवविधं उपोसथं न जानाति. उपोसथकम्मं न जानातीति अधम्मेनवग्गादिभेदं चतुब्बिधं उपोसथकम्मं न जानाति. पातिमोक्खं न जानातीति द्वे मातिका न जानाति. पातिमोक्खुद्देसं न जानातीति भिक्खूनं पञ्चविधं भिक्खुनीनं चतुब्बिधन्ति नवविधं पातिमोक्खुद्देसं न जानाति.
पवारणं न जानातीति नवविधं पवारणं न जानाति. पवारणाकम्मं न जानातीति अधम्मेनवग्गादिभेदं चतुब्बिधं पवारणाकम्मं न जानाति.
आपत्तानापत्तिं न जानातीति तस्मिं तस्मिं सिक्खापदे निद्दिट्ठं आपत्तिञ्च अनापत्तिञ्च न जानाति.
आपन्नो कम्मकतोति आपत्तिं आपन्नो तप्पच्चयाव सङ्घेन कम्मं कतं होति.
नप्पटिप्पस्सम्भनवग्गवण्णना
४२०. कम्मं ¶ नप्पटिप्पस्सम्भेतब्बन्ति अयं यस्मा अनुलोमवत्ते न वत्तति, तस्मा नास्स कम्मं पटिप्पस्सम्भेतब्बं; सरज्जुकोव विस्सज्जेतब्बोति अत्थो.
४२१. सचे उपालि सङ्घो समग्गकरणीयानि कम्मानि करोतीति सचे समग्गेहि करणीयानि उपोसथादीनि कम्मानि करोति, उपोसथपवारणादीसु हि ठितासु उपत्थम्भो न दातब्बो. सचे हि सङ्घो अच्चयं देसापेत्वा सङ्घसामग्गिं करोति, तिणवत्थारकसमथं वा कत्वा उपोसथपवारणं करोति ¶ , एवरूपं समग्गकरणीयं नाम कम्मं होति. तत्र चेति सचे तादिसे कम्मे भिक्खुनो नक्खमति, दिट्ठाविकम्मम्पि ¶ कत्वा तथारूपा सामग्गी उपेतब्बा, एवं विलोमग्गाहो न गण्हितब्बो. यत्र पन उद्धम्मं उब्बिनयं सत्थु सासनं दीपेन्ति, तत्थ दिट्ठाविकम्मं न वट्टति, पटिबाहित्वा पक्कमितब्बं.
उस्सितमन्ती चाति लोभदोसमोहमानुस्सन्नं वाचं भासिता कण्हवाचो अनत्थकदीपनो. निस्सितजप्पीति अत्तनो धम्मताय उस्सदयुत्तं भासितुं न सक्कोति; अथ खो ‘‘मया सद्धिं राजा एवं कथेसि, असुकमहामत्तो एवं कथेसि, असुको नाम मय्हं आचरियो वा उपज्झायो वा तेपिटको मया सद्धिं एवं कथेसी’’ति एवं अञ्ञं निस्साय जप्पति. न च भासानुसन्धिकुसलोति कथानुसन्धिवचने च विनिच्छयानुसन्धिवचने च अकुसलो होति. न यथाधम्मे यथाविनयेति न भूतेन वत्थुना आपत्तिं सारेत्वा चोदेता होति.
उस्सादेता होतीति ‘‘अम्हाकं आचरियो महातेपिटको परमधम्मकथिको’’तिआदिना नयेन एकच्चं उस्सादेति. दुतियपदे ‘‘आपत्तिं किं सो न जानाती’’तिआदिना एकच्चं अपसादेति. अधम्मं गण्हातीति अनिय्यानिकपक्खं गण्हाति. धम्मं पटिबाहतीति निय्यानिकपक्खं पटिबाहति. सम्फञ्च बहुं भासतीति बहुं निरत्थककथं कथेति.
पसय्ह पवत्ता होतीति अनज्झिट्ठो भारे अनारोपिते केवलं मानं निस्साय अज्झोत्थरित्वा अनधिकारे कथेता होति. अनोकासकम्मं कारेत्वाति ओकासकम्मं अकारेत्वा पवत्ता होति. न यथादिट्ठिया ब्याकता होतीति यस्स अत्तनो दिट्ठि तं पुरक्खत्वा न ब्याकता ¶ ; लद्धिं निक्खिपित्वा अयथाभुच्चं अधम्मादीसु धम्मादिलद्धिको हुत्वा कथेता होतीति अत्थो.
वोहारवग्गवण्णना
४२४. आपत्तिया पयोगं न जानातीति ‘‘अयं आपत्ति कायप्पयोगा, अयं वचीपयोगा’’ति न जानाति. आपत्तिया वूपसमं न जानातीति ‘‘अयं आपत्ति देसनाय वूपसमति, अयं वुट्ठानेन, अयं नेव देसनाय न वुट्ठानेना’’ति न जानाति. आपत्तिया न विनिच्छयकुसलो ¶ होतीति ‘‘इमस्मिं वत्थुस्मिं अयं आपत्ती’’ति न जानाति, दोसानुरूपं आपत्तिं उद्धरित्वा पतिट्ठापेतुं ¶ न सक्कोति.
अधिकरणसमुट्ठानं न जानातीति ‘‘इदं अधिकरणं अट्ठारस भेदकरवत्थूनि निस्साय समुट्ठाति, इदं चतस्सो विपत्तियो, इदं पञ्च वा सत्त वा आपत्तिक्खन्धे, इदं चत्तारि सङ्घकिच्चानि निस्साय समुट्ठाती’’ति न जानाति. पयोगं न जानातीति ‘‘इदं अधिकरणं द्वादसमूलप्पयोगं, इदं चुद्दसमूलप्पयोगं, इदं छमूलपयोगं, इदं एकमूलपयोग’’न्ति न जानाति. अधिकरणानञ्हि यथासकंमूलमेव पयोगा नाम होन्ति, तं सब्बम्पि न जानातीति अत्थो. वूपसमं न जानातीति ‘‘इदं अधिकरणं द्वीहि समथेहि वूपसमति, इदं तीहि, इदं चतूहि, इदं एकेन समथेन वूपसमती’’ति न जानाति. न विनिच्छयकुसलो होतीति अधिकरणं विनिच्छिनित्वा समथं पापेतुं न जानाति.
कम्मं न जानातीति तज्जनीयादि सत्तविधं कम्मं न जानाति. कम्मस्स करणं न जानातीति ‘‘इदं कम्मं इमिना नीहारेन कातब्ब’’न्ति न जानाति. कम्मस्स वत्थुं न जानातीति ‘‘इदं तज्जनीयस्स वत्थु, इदं नियस्सादीन’’न्ति न जानाति. वत्तन्ति सत्तसु कम्मेसु हेट्ठा चतुन्नं कम्मानं अट्ठारसविधं तिविधस्स च उक्खेपनीयकम्मस्स तेचत्तालीसविधं वत्तं न जानाति. कम्मस्स वूपसमं न जानातीति ‘‘यो भिक्खु वत्ते वत्तित्वा याचति, तस्स कम्मं पटिप्पस्सम्भेतब्बं, अच्चयो देसापेतब्बो’’ति न जानाति.
वत्थुं न जानातीति सत्तन्नं आपत्तिक्खन्धानं वत्थुं न जानाति. निदानं न जानातीति ‘‘इदं ¶ सिक्खापदं इमस्मिं नगरे पञ्ञत्तं, इदं इमस्मि’’न्ति न जानाति. पञ्ञत्तिं न जानातीति पञ्ञत्तिअनुपञ्ञत्तिअनुप्पन्नपञ्ञत्तिवसेन तिविधं पञ्ञत्तिं न जानाति. पदपच्चाभट्ठं न जानातीति सम्मुखा कातब्बं पदं न जानाति. ‘‘बुद्धो भगवा’’ति वत्तब्बे ‘‘भगवा बुद्धो’’ति हेट्ठुपरियं कत्वा पदं योजेति.
अकुसलो च होति विनयेति विनयपाळियञ्च अट्ठकथायञ्च अकुसलो होति.
ञत्तिं न जानातीति सङ्खेपतो हि दुविधा ञत्ति – ‘‘एसा ञत्ती’’ति एवं निद्दिट्ठा च अनिद्दिट्ठा च. तत्थ या एवं अनिद्दिट्ठा, सा ‘‘कम्मञत्ति’’ नाम होति. या निद्दिट्ठा, सा ‘‘कम्मपादञत्ति’’ नाम, तं सब्बेन सब्बं ञत्तिं न जानाति. ञत्तिया ¶ करणं न जानातीति नवसु ठानेसु कम्मञत्तिया करणं न जानाति, द्वीसु ठानेसु ¶ कम्मपादञत्तिया. ञत्तिया अनुस्सावनन्ति ‘‘इमिस्सा ञत्तिया एका अनुस्सावना, इमिस्सा तिस्सो’’ति न जानाति. ञत्तिया समथं न जानातीति य्वायं सतिविनयो, अमूळ्हविनयो, तस्सपापियसिका, तिणवत्थारकोति चतुब्बिधो समथो ञत्तिया विना न होति, तं ञत्तिया समथोति न जानाति. ञत्तिया वूपसमं न जानातीति यं अधिकरणं इमिना चतुब्बिधेन ञत्तिसमथेन वूपसमति, तस्स तं वूपसमं ‘‘अयं ञत्तिया वूपसमो कतो’’ति न जानाति.
सुत्तं न जानातीति उभतोविभङ्गं न जानाति. सुत्तानुलोमं न जानातीति चत्तारो महापदेसे न जानाति. विनयं न जानातीति खन्धकपरिवारं न जानाति. विनयानुलोमं न जानातीति चत्तारो महापदेसेयेव न जानाति. न च ठानाठानकुसलोति कारणाकारणकुसलो न होति.
धम्मं न जानातीति ठपेत्वा विनयपिटकं अवसेसं पिटकद्वयं न जानाति. धम्मानुलोमं न जानातीति सुत्तन्तिके चत्तारो महापदेसे न जानाति. विनयं न जानातीति खन्धकपरिवारमेव न जानाति. विनयानुलोमं न जानातीति चत्तारो महापदेसे न जानाति. उभतोविभङ्गा पनेत्थ असङ्गहिता होन्ति, तस्मायं कुरुन्दियं वुत्तं – ‘‘विनयन्ति सकलं विनयपिटकं न जानाती’’ति तं न गहेतब्बं. न च पुब्बापरकुसलो होतीति पुरेकथाय च पच्छाकथाय ¶ च अकुसलो होति. सेसं सब्बत्थ वुत्तपटिपक्खवसेन ञेय्यत्ता पुब्बे पकासितत्ता च उत्तानमेवाति.
अनिस्सितवग्गनप्पटिप्पस्सम्भनवग्गवोहारवग्गवण्णना निट्ठिता.
दिट्ठाविकम्मवग्गवण्णना
४२५. दिट्ठाविकम्मवग्गे – दिट्ठाविकम्माति दिट्ठीनं आविकम्मानि; लद्धिप्पकासनानि आपत्तिदेसनासङ्खातानं विनयकम्मानमेतं अधिवचनं. अनापत्तिया दिट्ठिं आवि करोतीति अनापत्तिमेव आपत्तीति देसेतीति अत्थो ¶ . अदेसनागामिनियाति गरुकापत्तिया दिट्ठिं आविकरोति; सङ्घादिसेसञ्च पाराजिकञ्च देसेतीति अत्थो. देसितायाति लहुकापत्तियापि देसिताय दिट्ठिं आविकरोति; देसितं पुन देसेतीति ¶ अत्थो.
चतूहि पञ्चहि दिट्ठिन्ति यथा चतूहि पञ्चहि दिट्ठि आविकता होति, एवं आविकरोति; चत्तारो पञ्च जना एकतो आपत्तिं देसेन्तीति अत्थो. मनोमानसेनाति मनसङ्खातेन मानसेन दिट्ठिं आविकरोति; वचीभेदं अकत्वा चित्तेनेव आपत्तिं देसेतीति अत्थो.
नानासंवासकस्साति लद्धिनानासंवासकस्स वा कम्मनानासंवासकस्स वा सन्तिके दिट्ठिं आविकरोति; आपत्तिं देसेतीति अत्थो. नानासीमायाति समानसंवासकस्सापि नानासीमाय ठितस्स सन्तिके आविकरोति. माळकसीमाय हि ठितेन सीमन्तरिकाय ठितस्स सीमन्तरिकाय वा ठितेन अविप्पवाससीमाय ठितस्सापि आपत्तिं देसेतुं न वट्टति. अपकतत्तस्साति उक्खित्तकस्स वा, यस्स वा उपोसथपवारणा ठपिता होन्ति, तस्स सन्तिके देसेतीति अत्थो.
४३०. नालं ओकासकम्मं कातुन्ति न परियत्तं कातुं; न कातब्बन्ति अत्थो. इधापि अपकतत्तो उक्खित्तको च ठपितउपोसथपवारणो च. चावनाधिप्पायोति सासनतो चावेतुकामो.
४३२. मन्दत्ता ¶ मोमूहत्ताति मन्दभावेन मोमूहभावेन विस्सज्जितम्पि जानितुं असमत्थो, केवलं अत्तनो मोमूहभावं पकासेन्तोयेव पुच्छति उम्मत्तको विय. पापिच्छोति ‘‘एवं मं जनो सम्भावेस्सती’’ति पापिकाय इच्छाय पुच्छति. परिभवाति परिभवं आरोपेतुकामो हुत्वा पुच्छति. अञ्ञब्याकरणेसुपि एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति. अत्तादानवग्गे च धुतङ्गवग्गे च यं वत्तब्बं सिया, तं सब्बं हेट्ठा वुत्तमेव.
दिट्ठाविकम्मवग्गवण्णना निट्ठिता.
मुसावादवग्गवण्णना
४४४. मुसावादवग्गे ¶ – पाराजिकं गच्छतीति पाराजिकगामी; पाराजिकापत्तिभावं पापुणातीति अत्थो. इतरेसुपि एसेव नयो. तत्थ असन्तउत्तरिमनुस्सधम्मारोचनमुसावादो पाराजिकगामी, अमूलकेन पाराजिकेन अनुद्धंसनमुसावादो सङ्घादिसेसगामी, ‘‘यो ते विहारे वसती’’तिआदिना परियायेन जानन्तस्स वुत्तमुसावादो थुल्लच्चयगामी, अजानन्तस्स दुक्कटगामी, ‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति आगतो पाचित्तियगामीति वेदितब्बो.
अदस्सनेनाति विनयधरस्स अदस्सनेन. कप्पियाकप्पियेसु हि कुक्कुच्चे उप्पन्ने ¶ विनयधरं दिस्वा कप्पियाकप्पियभावं पटिपुच्छित्वा अकप्पियं पहाय कप्पियं करेय्य, तं अपस्सन्तो पन अकप्पियम्पि कप्पियन्ति करोन्तो आपज्जति. एवं आपज्जितब्बं आपत्तिं विनयधरस्स दस्सनेन नापज्जति, अदस्सनेनेव आपज्जति, तेन वुत्तं ‘‘अदस्सनेना’’ति. अस्सवनेनाति एकविहारेपि वसन्तो पन विनयधरस्स उपट्ठानं गन्त्वा कप्पियाकप्पियं अपुच्छित्वा वा अञ्ञेसञ्च वुच्चमानं असुणन्तो आपज्जतियेव, तेन वुत्तं ‘‘अस्सवनेना’’ति. पसुत्तकताति पसुत्तकताय. सहगारसेय्यञ्हि पसुत्तकभावेनपि आपज्जति. अकप्पिये कप्पियसञ्ञिताय आपज्जन्तो पन तथासञ्ञी आपज्जति. सतिसम्मोसा एकरत्तातिक्कमादिवसेन आपज्जितब्बं आपज्जति. सेसं सब्बत्थ उत्तानमेवाति.
मुसावादवग्गवण्णना निट्ठिता.
भिक्खुनोवादवग्गवण्णना
४५०. भिक्खुनिवग्गे ¶ – अलाभायाति चतुन्नं पच्चयानं अलाभत्थाय; यथा पच्चये न लभन्ति, तथा परिसक्कति वायमतीति अत्थो. अनत्थायाति अनत्थं कलिसासनं आरोपेन्तो परिसक्कति. अवासायाति अवासत्थाय; यस्मिं गामखेत्ते वसन्ति, ततो नीहरणत्थाय. सम्पयोजेतीति असद्धम्मपटिसेवनत्थाय सम्पयोजेति.
४५१. ‘‘कतिहि ¶ नु खो भन्ते अङ्गेहि समन्नागताय भिक्खुनिया कम्मं कातब्ब’’न्ति सत्तन्नं कम्मानं अञ्ञतरं सन्धाय पुच्छति.
४५४. न साकच्छातब्बोति कप्पियाकप्पियनामरूपपरिच्छेदसमथविपस्सनादिभेदो कथामग्गो न कथेतब्बो. यस्मा पन खीणासवो भिक्खु न विसंवादेति, तथारूपस्स कथामग्गस्स सामी हुत्वा कथेति, न इतरो; तस्मा पठमपञ्चके ‘‘न असेक्खेना’’ति पटिक्खिपित्वा दुतियपञ्चके ‘‘असेक्खेना’’तिआदि वुत्तं.
न अत्थपटिसम्भिदापत्तोति अट्ठकथाय पटिसम्भिदापत्तो पभेदगतञाणप्पत्तो न होति. न धम्मपटिसम्भिदापत्तोति पाळिधम्मे पटिसम्भिदापत्तो न होति. न निरुत्तिपटिसम्भिदापत्तोति वोहारनिरुत्तियं पटिसम्भिदापत्तो न होति. न पटिभानपटिसम्भिदापत्तोति यानि तानि पटिभानसङ्खातानि अत्थपटिसम्भिदादीनि ञाणानि, तेसु पटिसम्भिदापत्तो न होति. यथाविमुत्तं ¶ चित्तं न पच्चवेक्खिताति चतुन्नं फलविमुत्तीनं वसेन यथाविमुत्तं चित्तं एकूनवीसतिभेदाय पच्चवेक्खणाय न पच्चवेक्खिता होति. सेसं सब्बत्थ उत्तानमेवाति.
भिक्खुनोवादवग्गवण्णना निट्ठिता.
उब्बाहिकवग्गवण्णना
४५५. उब्बाहिकवग्गे – न अत्थकुसलोति न अट्ठकथाकुसलो; अत्थुद्धारे छेको न होति. न धम्मकुसलोति आचरियमुखतो अनुग्गहितत्ता पाळियं न कुसलो, न पाळिसूरो. न ¶ निरुत्तिकुसलोति भासन्तरवोहारे न कुसलो. न ब्यञ्जनकुसलोति सिथिलधनितादिवसेन परिमण्डलब्यञ्जनारोपने कुसलो न होति; न अक्खरपरिच्छेदे निपुणोति अत्थो. न पुब्बापरकुसलोति अत्थपुब्बापरे धम्मपुब्बापरे निरुत्तिपुब्बापरे ब्यञ्जनपुब्बापरे पुरेकथापच्छाकथासु च न कुसलो होति.
कोधनोतिआदीनि यस्मा कोधादीहि अभिभूतो कारणाकारणं न जानाति, विनिच्छितुं न सक्कोति, तस्मा वुत्तानि. पसारेता होति ¶ नो सारेताति मोहेता होति, न सतिउप्पादेता; चोदकचुदितकानं कथं मोहेति पिदहति न सारेतीति अत्थो. सेसमेत्थ उब्बाहिकवग्गे उत्तानमेवाति.
उब्बाहिकवग्गवण्णना निट्ठिता.
अधिकरणवूपसमवग्गवण्णना
४५७. अधिकरणवूपसमवग्गे – पुग्गलगरु होतीति ‘‘अयं मे उपज्झायो, अयं मे आचरियो’’तिआदीनि चिन्तेत्वा तस्स जयं आकङ्खमानो ‘‘अधम्मं धम्मो’’ति दीपेति. सङ्घगरु होतीति धम्मञ्च विनयञ्च अमुञ्चित्वा विनिच्छिनन्तो सङ्घगरुको नाम होति. चीवरादीनि गहेत्वा विनिच्छिनन्तो आमिसगरुको नाम होति, तानि अग्गहेत्वा यथाधम्मं विनिच्छिनन्तो सद्धम्मगरुको नाम होति.
४५८. पञ्चहुपालि आकारेहीति पञ्चहि कारणेहि सङ्घो भिज्जति – कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेनाति. एत्थ कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति कथयन्तो; ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो ¶ . अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थु सासनं गाहेय्याति चित्तम्पि उप्पादेतुं तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनमिव सीतलो, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा ¶ तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.
एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्ते तत्थ रुचिजननत्थं ¶ अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेके वा सलाकं गाहेत्वा आवेणिकं कम्मं वा उद्देसं वा करोति, तदा सङ्घो भिन्नो नाम होति. इति यं सङ्घभेदकक्खन्धकवण्णनायं अवोचुम्हा ‘‘एवं अट्ठारससु वत्थूसु यंकिञ्चि एकम्पि वत्थुं दीपेत्वा तेन तेन कारणेन ‘इमं गण्हथ, इमं रोचेथा’ति सञ्ञापेत्वा सलाकं गाहेत्वा विसुं सङ्घकम्मे कते सङ्घो भिन्नो होति. परिवारे पन ‘पञ्चहि, उपालि, आकारेहि सङ्घो भिज्जती’तिआदि वुत्तं. तस्स इमिना इध वुत्तेन सङ्घभेदलक्खणेन अत्थतो नानाकरणं नत्थि. तं पनस्स नानाकरणाभावं तत्थेव पकासयिस्सामा’’ति, स्वायं पकासितो होति.
पञ्ञत्तेतन्ति पञ्ञत्तं एतं. क्व पञ्ञत्तं? वत्तक्खन्धके. तत्र हि चुद्दस खन्धकवत्तानि पञ्ञत्तानि. तेनाह – ‘‘पञ्ञत्तेतं, उपालि, मया आगन्तुकानं भिक्खूनं आगन्तुकवत्त’’न्तिआदि. एवम्पि खो उपालि सङ्घराजि होति, नो च सङ्घभेदोति एत्तावता हि सङ्घराजिमत्तमेव होति, न ताव सङ्घभेदो; अनुपुब्बेन पन अयं सङ्घराजि वड्ढमाना सङ्घभेदाय संवत्ततीति अत्थो. यथारत्तन्ति रत्तिपरिमाणानुरूपं; यथाथेरन्ति अत्थो. आवेनिभावं करित्वाति विसुं ववत्थानं करित्वा. कम्माकम्मानि करोन्तीति अपरापरं सङ्घकम्मं उपादाय खुद्दकानि चेव महन्तानि च कम्मानि करोन्ति. सेसमेत्थापि अधिकरणवूपसमवग्गे उत्तानमेव.
सङ्घभेदकवग्गद्वयवण्णना
४५९. सङ्घभेदवग्गद्वये ¶ – विनिधाय दिट्ठिं कम्मेनाति तेसु अधम्मादीसु अधम्मादयो एतेति एवंदिट्ठिकोव हुत्वा तं दिट्ठिं विनिधाय ते धम्मादिवसेन दीपेत्वा विसुं कम्मं करोति. इति यं विनिधाय दिट्ठिं कम्मं करोति, तेन एवं कतेन विनिधाय दिट्ठिं कम्मेन सद्धिं पञ्चङ्गानि होन्ति, ‘‘इमेहि खो उपालि पञ्चहङ्गेही’’ति अयमेकस्मिं पञ्चके अत्थयोजना ¶ . एतेन नयेन सब्बपञ्चकानि वेदितब्बानि. एत्थापि च वोहारादि अङ्गत्तयं पुब्बभागवसेनेव वुत्तं. कम्मुद्देसवसेन पन अतेकिच्छता वेदितब्बा. सेसं सब्बत्थ उत्तानमेव. न हेत्थ किञ्चि अत्थि यं पुब्बे अवुत्तनयं.
आवासिकवग्गवण्णना
४६१. आवासिकवग्गे ¶ – यथाभतं निक्खित्तोति यथा आहरित्वा ठपितो.
४६२. विनयब्याकरणाति विनयपञ्हे विस्सज्जना. परिणामेतीति नियामेति दीपेति कथेति. सेसमेत्थ उत्तानमेव.
कथिनत्थारवग्गवण्णना
४६७. कथिनत्थारवग्गे – ओतमसिकोति अन्धकारगतो; तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्य. असमन्नाहरन्तोति किच्चयपसुतत्ता वन्दनं असमन्नाहरन्तो. सुत्तोति निद्दं ओक्कन्तो. एकावत्तोति एकतो आवत्तो सपत्तपक्खे ठितो वेरी विसभागपुग्गलो वुच्चति; अयं अवन्दियो. अयञ्हि वन्दियमानो पादेनपि पहरेय्य. अञ्ञविहितोति अञ्ञं चिन्तयमानो.
खादन्तोति पिट्ठखज्जकादीनि खादन्तो. उच्चारञ्च पस्सावञ्च करोन्तो अनोकासगतत्ता अवन्दियो. उक्खित्तकोति तिविधेनपि उक्खेपनीयकम्मेन उक्खित्तको अवन्दियो. तज्जनीयादिकम्मकता पन चत्तारो वन्दितब्बा. उपोसथपवारणापि तेहि सद्धिं लब्भन्ति. आदितो पट्ठाय च वुत्तेसु अवन्दियेसु नग्गञ्च उक्खित्तकञ्च वन्दन्तस्सेव आपत्ति. इतरेसं पन असारुप्पट्ठेन च अन्तरा वुत्तकारणेन च वन्दना पटिक्खित्ता. इतो परं पच्छाउपसम्पन्नादयो दसपि आपत्तिवत्थुभावेनेव अवन्दिया. ते वन्दन्तस्स हि नियमेनेव आपत्ति. इति इमेसु पञ्चसु पञ्चकेसु तेरस जने वन्दन्तस्स अनापत्ति, द्वादसन्नं वन्दनाय आपत्ति.
४६८. आचरियो ¶ वन्दियोति पब्बज्जाचरियो उपसम्पदाचरियो निस्सयाचरियो उद्देसाचरियो ओवादाचरियोति अयं पञ्चविधोपि आचरियो वन्दियो. सेसं सब्बत्थ उत्तानमेवाति.
कथिनत्थारवग्गवण्णना निट्ठिता.
निट्ठिता च उपालिपञ्चकवण्णना.
आपत्तिसमुट्ठानवण्णना
४७०. अचित्तको ¶ ¶ आपज्जतीतिआदीसु सहसेय्यादिपण्णत्तिवज्जं असञ्चिच्च आपज्जन्तो अचित्तको आपज्जति, देसेन्तो सचित्तको वुट्ठाति. यंकिञ्चि सञ्चिच्च आपज्जन्तो सचित्तको आपज्जति, तिणवत्थारकेन वुट्ठहन्तो अचित्तको वुट्ठाति. पुब्बे वुत्तमेव तिणवत्थारकेन वुट्ठहन्तो अचित्तको आपज्जति, अचित्तको वुट्ठाति. इतरं देसेन्तो सचित्तको आपज्जति, सचित्तको वुट्ठाति. ‘‘धम्मदानं करोमी’’ति पदसोधम्मादीनि करोन्तो कुसलचित्तो आपज्जति, ‘‘बुद्धानं अनुसासनिं करोमी’’ति उदग्गचित्तो देसेन्तो कुसलचित्तो वुट्ठाति. दोमनस्सिको हुत्वा देसेन्तो अकुसलचित्तो वुट्ठाति, तिणवत्थारकेन निद्दागतोव वुट्ठहन्तो अब्याकतचित्तो वुट्ठाति. भिंसापनादीनि कत्वा ‘‘बुद्धानं सासनं करोमी’’ति सोमनस्सिको देसेन्तो अकुसलचित्तो आपज्जति, कुसलचित्तो वुट्ठाति. दोमनस्सिकोव देसेन्तो अकुसलचित्तो वुट्ठाति, वुत्तनयेनेव तिणवत्थारकेन वुट्ठहन्तो अब्याकतचित्तो वुट्ठाति. निद्दोक्कन्तसमये सहगारसेय्यं आपज्जन्तो अब्याकतचित्तो आपज्जति, वुत्तनयेनेव पनेत्थ ‘‘कुसलचित्तो वुट्ठाती’’तिआदि वेदितब्बं.
पठमं पाराजिकं कतिहि समुट्ठानेहीतिआदि पुब्बे वुत्तनयत्ता उत्तानमेव.
४७३. चत्तारो पाराजिका कतिहि समुट्ठानेहीतिआदीसु उक्कट्ठपरिच्छेदतो यं यं समुट्ठानं यस्स यस्स लब्भति, तं सब्बं वुत्तमेव होति.
आपत्तिसमुट्ठानवण्णना निट्ठिता.
अपरदुतियगाथासङ्गणिकं
(१) कायिकादिआपत्तिवण्णना
४७४. ‘‘कति ¶ ¶ आपत्तियो कायिका’’तिआदिगाथानं विस्सज्जने छ आपत्तियो कायिकाति अन्तरपेय्याले चतुत्थेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जति, ‘‘भिक्खु मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्सा’’तिआदिना नयेन वुत्तापत्तियो. कायद्वारे समुट्ठितत्ता हि एता कायिकाति वुच्चन्ति. छ वाचसिकाति तस्मिंयेव अन्तरपेय्याले पञ्चमेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जति, ‘‘भिक्खु पापिच्छो इच्छापकतो’’तिआदिना नयेन वुत्तापत्तियो. छादेन्तस्स तिस्सोति वज्जपटिच्छादिकाय भिक्खुनिया पाराजिकं, भिक्खुस्स सङ्घादिसेसपटिच्छादने पाचित्तियं, अत्तनो दुट्ठुल्लापत्तिपटिच्छादने दुक्कटं. पञ्च संसग्गपच्चयाति ¶ भिक्खुनिया कायसंसग्गे पाराजिकं, भिक्खुनो सङ्घादिसेसो, कायेन कायपटिबद्धे थुल्लच्चयं, निस्सग्गियेन कायपटिबद्धे दुक्कटं, अङ्गुलिपतोदके पाचित्तियन्ति इमा कायसंसग्गपच्चया पञ्चापत्तियो.
अरुणुग्गे तिस्सोति एकरत्तछारत्तसत्ताहदसाहमासातिक्कमवसेन निस्सग्गियं पाचित्तियं, भिक्खुनिया रत्तिविप्पवासे सङ्घादिसेसो, ‘‘पठमम्पि यामं छादेति, दुतियम्पि ततियम्पि यामं छादेति, उद्धस्ते अरुणे छन्ना होति आपत्ति, यो छादेति सो दुक्कटं देसापेतब्बो’’ति इमा अरुणुग्गे तिस्सो आपत्तियो आपज्जति. द्वे यावततियकाति एकादस यावततियका नाम, पञ्ञत्तिवसेन पन द्वे होन्ति भिक्खूनं यावततियका भिक्खुनीनं यावततियकाति. एकेत्थ अट्ठवत्थुकाति भिक्खुनीनंयेव एका एत्थ इमस्मिं सासने अट्ठवत्थुका नाम. एकेन सब्बसङ्गहोति ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति इमिना एकेन निदानुद्देसेन सब्बसिक्खापदानञ्च सब्बपातिमोक्खुद्देसानञ्च सङ्गहो होति.
विनयस्स द्वे मूलानीति कायो चेव वाचा च. गरुका द्वे वुत्ताति पाराजिकसङ्घादिसेसा ¶ . द्वे दुट्ठुल्लच्छादनाति वज्जपटिच्छादिकाय पाराजिकं ¶ सङ्घादिसेसं पटिच्छादकस्स पाचित्तियन्ति इमा द्वे दुट्ठुल्लच्छादनापत्तियो नाम.
गामन्तरे चतस्सोति ‘‘भिक्खु भिक्खुनिया सद्धिं संविदहति, दुक्कटं; अञ्ञस्स गामस्स उपचारं ओक्कमति, पाचित्तियं; भिक्खुनिया गामन्तरं गच्छन्तिया परिक्खित्ते गामे पठमपादे थुल्लच्चयं, दुतियपादे सङ्घादिसेसो; अपरिक्खित्तस्स पठमपादे उपचारोक्कमने थुल्लच्चयं, दुतियपादे सङ्घादिसेसो’’ति इमा गामन्तरे दुक्कटपाचित्तियथुल्लच्चयसङ्घआदिसेसवसेन चतस्सो आपत्तियो. चतस्सो नदिपारपच्चयाति ‘‘भिक्खु भिक्खुनिया सद्धिं संविदहति, दुक्कटं; नावं अभिरुहति, पाचित्तियं; भिक्खुनिया नदिपारं गच्छन्तिया उत्तरणकाले पठमपादे थुल्लच्चयं, दुतियपादे सङ्घादिसेसो’’ति इमा चतस्सो. एकमंसे थुल्लच्चयन्ति मनुस्समंसे. नवमंसेसु दुक्कटन्ति सेसअकप्पियमंसेसु.
द्वे वाचसिका रत्तिन्ति भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं हत्थपासे ठिता सल्लपति ¶ , पाचित्तियं; हत्थपासं विजहित्वा ठिता सल्लपति, दुक्कटं. द्वे वाचसिका दिवाति भिक्खुनी दिवा पटिच्छन्ने ओकासे पुरिसेन सद्धिं हत्थपासे ठिता सल्लपति, पाचित्तियं; हत्थपासं विजहित्वा सल्लपति, दुक्कटं. ददमानस्स तिस्सोति मरणाधिप्पायो मनुस्सस्स विसं देति, सो चे तेन मरति, पाराजिकं; यक्खपेतानं देति, ते चे मरन्ति, थुल्लच्चयं; तिरच्छानगतस्स देति, सो चे मरति, पाचित्तियं; अञ्ञातिकाय भिक्खुनिया चीवरदाने पाचित्तियन्ति एवं ददमानस्स तिस्सो आपत्तियो. चत्तारो च पटिग्गहेति हत्थग्गाह-वेणिग्गाहेसु सङ्घादिसेसो, मुखेन अङ्गजातग्गहणे पाराजिकं, अञ्ञातिकाय भिक्खुनिया चीवरपटिग्गहणे निस्सग्गियं पाचित्तियं, अवस्सुताय अवस्सुतस्स हत्थतो खादनीयं भोजनीयं पटिग्गण्हन्तिया थुल्लच्चयं; एवं पटिग्गहे चत्तारो आपत्तिक्खन्धा होन्ति.
(२) देसनागामिनियादिवण्णना
४७५. पञ्च देसनागामिनियोति लहुका पञ्च. छ सप्पटिकम्माति पाराजिकं ठपेत्वा अवसेसा. एकेत्थ अप्पटिकम्माति एका पाराजिकापत्ति.
विनयगरुका ¶ द्वे वुत्ताति पाराजिकञ्चेव सङ्घादिसेसञ्च. कायवाचसिकानि चाति सब्बानेव सिक्खापदानि कायवाचसिकानि, मनोद्वारे पञ्ञत्तं ¶ एकसिक्खापदम्पि नत्थि. एको विकाले धञ्ञरसोति लोणसोवीरकं. अयमेव हि एको धञ्ञरसो विकाले वट्टति. एका ञत्तिचतुत्थेन सम्मुतीति भिक्खुनोवादकसम्मुति. अयमेव हि एका ञत्तिचतुत्थकम्मेन सम्मुति अनुञ्ञाता.
पाराजिका कायिका द्वेति भिक्खूनं मेथुनपाराजिकं भिक्खुनीनञ्च कायसंसग्गपाराजिकं. द्वे संवासभूमियोति अत्तना वा अत्तानं समानसंवासकं करोति, समग्गो वा सङ्घो उक्खित्तं ओसारेति. कुरुन्दियं पन ‘‘समानसंवासकभूमि च नानासंवासकभूमि चा’’ति एवं द्वे संवासभूमियो वुत्ता. द्विन्नं रत्तिच्छेदोति पारिवासिकस्स च मानत्तचारिकस्स च पञ्ञत्ता. द्वङ्गुला दुवेति द्वे द्वङ्गुलपञ्ञत्तियो, ‘‘द्वङ्गुलपब्बपरमं आदातब्ब’’न्ति अयमेका, ‘‘द्वङ्गुलं वा द्वेमासं वा’’ति अयमेका.
द्वे अत्तानं वधित्वानाति भिक्खुनी अत्तानं वधित्वा द्वे आपत्तियो आपज्जति; वधति रोदति, आपत्ति पाचित्तियस्स; वधति न रोदति, आपत्ति दुक्कटस्स. द्वीहि सङ्घो भिज्जतीति कम्मेन च सलाकग्गाहेन च. द्वेत्थ ¶ पठमापत्तिकाति एत्थ सकलेपि विनये द्वे पठमापत्तिका उभिन्नं पञ्ञत्तिवसेन. इतरथा पन नव भिक्खूनं नव भिक्खुनीनन्ति अट्ठारस होन्ति. ञत्तिया करणा दुवेति द्वे ञत्तिकिच्चानि – कम्मञ्च कम्मपादका च. नवसु ठानेसु कम्मं होति, द्वीसु कम्मपादभावेन तिट्ठति.
पाणातिपाते तिस्सोति ‘‘अनोदिस्स ओपातं खणति, सचे मनुस्सो मरति, पाराजिकं; यक्खपेतानं मरणे थुल्लच्चयं; तिरच्छानगतस्स मरणे पाचित्तिय’’न्ति इमा तिस्सो होन्ति. वाचा पाराजिका तयोति वज्जपटिच्छादिकाय उक्खित्तानुवत्तिकाय अट्ठवत्थुकायाति. कुरुन्दियं पन ‘‘आणत्तिया अदिन्नादाने, मनुस्समरणे, उत्तरिमनुस्सधम्मउल्लपने चा’’ति एवं तयो वुत्ता. ओभासना तयोति वच्चमग्गं पस्सावमग्गं आदिस्स वण्णावण्णभासने सङ्घादिसेसो, वच्चमग्गं पस्सावमग्गं ठपेत्वा अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णावण्णभणने थुल्लच्चयं, उब्भक्खकं अधोजाणुमण्डलं आदिस्स वण्णावण्णभणने दुक्कटं. सञ्चरित्तेन वा तयोति पटिग्गण्हाति वीमंसति पच्चाहरति ¶ , आपत्ति सङ्घादिसेसस्स; ¶ पटिग्गण्हाति वीमंसति न पच्चाहरति, आपत्ति थुल्लच्चयस्स; पटिग्गण्हाति न वीमंसति न पच्चाहरति, आपत्ति दुक्कटस्साति इमे सञ्चरित्तेन कारणभूतेन तयो आपत्तिक्खन्धा होन्ति.
तयो पुग्गला न उपसम्पादेतब्बाति अद्धानहीनो अङ्गहीनो वत्थुविपन्नो च तेसं नानाकरणं वुत्तमेव. अपिचेत्थ यो पत्तचीवरेन अपरिपूरो, परिपूरो च न याचति, इमेपि अङ्गहीनेनेव सङ्गहिता. मातुघातकादयो च करणदुक्कटका पण्डकउभतोब्यञ्जनकतिरच्छानगतसङ्खातेन वत्थुविपन्नेनेव सङ्गहिताति वेदितब्बा. एस नयो कुरुन्दियं वुत्तो. तयो कम्मानं सङ्गहाति ञत्तिकप्पना, विप्पकतपच्चत्तं, अतीतकरणन्ति. तत्थ ‘‘ददेय्य करेय्या’’तिआदिभेदा ञत्तिकप्पना; ‘‘देति करोती’’तिआदिभेदं विप्पकतपच्चत्तं; ‘‘दिन्नं कत’’न्तिआदिभेदं अतीतकरणं नामाति इमेहि तीहि कम्मानि सङ्गय्हन्ति. अपरेहिपि तीहि कम्मानि सङ्गय्हन्ति – वत्थुना, ञत्तिया, अनुस्सावनायाति. वत्थुसम्पन्नञ्हि ञत्तिसम्पन्नं अनुस्सावनसम्पन्नञ्च कम्मं नाम होति, तेन वुत्तं ‘‘तयो कम्मानं सङ्गहा’’ति. नासितका तयो नाम मेत्तियं ¶ भिक्खुनिं नासेथ, दूसको नासेतब्बो, दसहङ्गेहि समन्नागतो सामणेरो नासेतब्बो, कण्टकं समणुद्देसं नासेथाति एवं लिङ्गसंवासदण्डकम्मनासनावसेन तयो नासितका वेदितब्बा. तिण्णन्नं एकवाचिकाति ‘‘अनुजानामि भिक्खवे द्वे तयो एकानुस्सावने कातु’’न्ति वचनतो तिण्णं जनानं एकुपज्झायेन नानाचरियेन एकानुस्सावना वट्टति.
अदिन्नादाने तिस्सोति पादे वा अतिरेकपादे वा पाराजिकं, अतिरेकमासके थुल्लच्चयं, मासके वा ऊनमासके वा दुक्कटं. चतस्सो मेथुनपच्चयाति अक्खयिते पाराजिकं, येभुय्येन खयिते थुल्लच्चयं, विवटकते मुखे दुक्कटं, जतुमट्ठके पाचित्तियं. छिन्दन्तस्स तिस्सोति वनप्पतिं छिन्दन्तस्स पाराजिकं, भूतगामे पाचित्तियं, अङ्गजाते थुल्लच्चयं. पञ्च छड्डितपच्चयाति अनोदिस्स विसं छड्डेति, सचे तेन मनुस्सो मरति, पाराजिकं; यक्खपेतेसु थुल्लच्चयं; तिरच्छानगते पाचित्तियं; विस्सट्ठिछड्डने सङ्घादिसेसो; सेखियेसु हरिते उच्चारपस्सावछड्डने दुक्कटं – इमा छड्डितपच्चया पञ्चापत्तियो होन्ति.
पाचित्तियेन ¶ दुक्कटा कताति भिक्खुनोवादकवग्गस्मिं दससु सिक्खापदेसु पाचित्तियेन सद्धिं ¶ दुक्कटा कता एवाति अत्थो. चतुरेत्थ नवका वुत्ताति पठमसिक्खापदम्हियेव अधम्मकम्मे द्वे, धम्मकम्मे द्वेति एवं चत्तारो नवका वुत्ताति अत्थो. द्विन्नं चीवरेन चाति भिक्खूनं सन्तिके उपसम्पन्नाय चीवरं देन्तस्स पाचित्तियं, भिक्खुनीनं सन्तिके उपसम्पन्नाय देन्तस्स दुक्कटन्ति एवं द्विन्नं भिक्खुनीनं चीवरं देन्तस्स चीवरेन कारणभूतेन आपत्ति होतीति अत्थो.
अट्ठ पाटिदेसनीयाति पाळियं आगता एव. भुञ्जन्तामकधञ्ञेन पाचित्तियेन दुक्कटा कताति आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्तिया पाचित्तियेन सद्धिं दुक्कटा कतायेव.
गच्छन्तस्स चतस्सोति भिक्खुनिया वा मातुगामेन वा सद्धिं संविधाय गच्छन्तस्स दुक्कटं, गामूपचारोक्कमने पाचित्तियं, या भिक्खुनी एका गामन्तरं गच्छति, तस्सा गामूपचारं ओक्कमन्तिया पठमपादे थुल्लच्चयं, दुतियपादे सङ्घादिसेसोति गच्छन्तस्स इमा चतस्सो आपत्तियो होन्ति. ठितस्स चापि तत्तकाति ¶ ठितस्सपि चतस्सो एवाति अत्थो. कथं? भिक्खुनी अन्धकारे वा पटिच्छन्ने वा ओकासे मित्तसन्थववसेन पुरिसस्स हत्थपासे तिट्ठति, पाचित्तियं; हत्थपासं विजहित्वा तिट्ठति, दुक्कटं; अरुणुग्गमनकाले दुतियिकाय हत्थपासं विजहन्ती तिट्ठति, थुल्लच्चयं; विजहित्वा तिट्ठति, सङ्घादिसेसोति निसिन्नस्स चतस्सो आपत्तियो. निपन्नस्सापि तत्तकाति सचेपि हि सा निसीदति वा निपज्जति वा, एतायेव चतस्सो आपत्तियो आपज्जति.
(३) पाचित्तियवण्णना
४७६. पञ्च पाचित्तियानीति पञ्च भेसज्जानि पटिग्गहेत्वा नानाभाजनेसु वा एकभाजने वा अमिस्सेत्वा ठपितानि होन्ति, सत्ताहातिक्कमे सो भिक्खु पञ्च पाचित्तियानि सब्बानि नानावत्थुकानि एकक्खणे आपज्जति, ‘‘इमं पठमं आपन्नो, इमं पच्छा’’ति न वत्तब्बो.
नव पाचित्तियानीति यो भिक्खु नव पणीतभोजनानि विञ्ञापेत्वा तेहि सद्धिं एकतो एकं कबळं ओमद्दित्वा मुखे पक्खिपित्वा परगळं अतिक्कामेति, अयं नव पाचित्तियानि सब्बानि ¶ नानावत्थुकानि एकक्खणे आपज्जति ¶ ‘‘इमं पठमं आपन्नो, इमं पच्छा’’ति न वत्तब्बो. एकवाचाय देसेय्याति ‘‘अहं, भन्ते, पञ्च भेसज्जानि पटिग्गहेत्वा सत्ताहं अतिक्कामेत्वा पञ्च आपत्तियो आपन्नो, ता तुम्हमूले पटिदेसेमी’’ति एवं एकवाचाय देसेय्य, देसिताव होन्ति, द्वीहि तीहि वाचाहि किच्चं नाम नत्थि. दुतियविस्सज्जनेपि ‘‘अहं, भन्ते, नव पणीतभोजनानि विञ्ञापेत्वा भुञ्जित्वा नव आपत्तियो आपन्नो, ता तुम्हमूले पटिदेसेमी’’ति वत्तब्बं.
वत्थुं कित्तेत्वा देसेय्याति ‘‘अहं, भन्ते, पञ्च भेसज्जानि पटिग्गहेत्वा सत्ताहं अतिक्कामेसिं, यथावत्थुकं तं तुम्हमूले पटिदेसेमी’’ति एवं वत्थुं कित्तेत्वा देसेय्य, देसिताव होन्ति आपत्तियो, आपत्तिया नामग्गहणेन किच्चं नत्थि. दुतियविस्सज्जनेपि ‘‘अहं, भन्ते, नव पणीतभोजनानि विञ्ञापेत्वा भुत्तो, यथावत्थुकं तं तुम्हमूले पटिदेसेमी’’ति वत्तब्बं.
यावततियके तिस्सोति उक्खित्तानुवत्तिकाय पाराजिकं भेदकानुवत्तकानं कोकालिकादीनं सङ्घादिसेसं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे चण्डकाळिकाय च भिक्खुनिया पाचित्तियन्ति इमा यावततियका तिस्सो आपत्तियो. छ वोहारपच्चयाति पयुत्तवाचापच्चया छ ¶ आपत्तियो आपज्जतीति अत्थो. कथं? आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स. आजीवहेतु आजीवकारणा सञ्चरित्तं समापज्जति, आपत्ति सङ्घादिसेसस्स. आजीवहेतु आजीवकारणा यो ते विहारे वसति सो अरहाति वदति, आपत्ति थुल्लच्चयस्स. आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स. आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स. आजीवहेतु आजीवकारणा सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति दुक्कटस्साति.
खादन्तस्स तिस्सोति मनुस्समंसे थुल्लच्चयं, अवसेसेसु अकप्पियमंसेसु दुक्कटं, भिक्खुनिया लसुणे पाचित्तियं. पञ्च भोजनपच्चयाति अवस्सुता अवस्सुतस्स पुरिसस्स हत्थतो भोजनं गहेत्वा तत्थेव ¶ मनुस्समंसं लसुणं अत्तनो अत्थाय विञ्ञापेत्वा गहितपणीतभोजनानि अवसेसञ्च अकप्पियमंसं पक्खिपित्वा वोमिस्सकं ओमद्दित्वा अज्झोहरमाना ¶ सङ्घादिसेसं, थुल्लच्चयं, पाचित्तियं, पाटिदेसनीयं, दुक्कटन्ति इमा पञ्च आपत्तियो भोजनपच्चया आपज्जति.
पञ्च ठानानीति ‘‘उक्खित्तानुवत्तिकाय भिक्खुनिया यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तिया ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चयं, कम्मवाचापरियोसाने आपत्ति पाराजिकस्स, सङ्घभेदाय परक्कमनादीसु सङ्घादिसेसो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे पाचित्तिय’’न्ति एवं सब्बा यावततियका पञ्च ठानानि गच्छन्ति. पञ्चन्नञ्चेव आपत्तीति आपत्ति नाम पञ्चन्नं सहधम्मिकानं होति, तत्थ द्विन्नं निप्परियायेन आपत्तियेव, सिक्खामानसामणेरिसामणेरानं पन अकप्पियत्ता न वट्टति. इमिना परियायेन तेसं आपत्ति न देसापेतब्बा, दण्डकम्मं पन तेसं कातब्बं. पञ्चन्नं अधिकरणेन चाति अधिकरणञ्च पञ्चन्नमेवाति अत्थो. एतेसंयेव हि पञ्चन्नं पत्तचीवरादीनं अत्थाय विनिच्छयवोहारो अधिकरणन्ति वुच्चति, गिहीनं पन अड्डकम्मं नाम होति.
पञ्चन्नं विनिच्छयो होतीति पञ्चन्नं सहधम्मिकानंयेव विनिच्छयो नाम ¶ होति. पञ्चन्नं वूपसमेन चाति एतेसंयेव पञ्चन्नं अधिकरणं विनिच्छितं वूपसन्तं नाम होतीति अत्थो. पञ्चन्नञ्चेव अनापत्तीति एतेसंयेव पञ्चन्नं अनापत्ति नाम होतीति अत्थो. तीहि ठानेहि सोभतीति सङ्घादीहि तीहि कारणेहि सोभति. कतवीतिक्कमो हि पुग्गलो सप्पटिकम्मं आपत्तिं सङ्घमज्झे गणमज्झे पुग्गलसन्तिके वा पटिकरित्वा अब्भुण्हसीलो पाकतिको होति, तस्मा तीहि ठानेहि सोभतीति वुच्चति.
द्वे कायिका रत्तिन्ति भिक्खुनी रत्तन्धकारे पुरिसस्स हत्थपासे ठाननिसज्जसयनानि कप्पयमाना पाचित्तियं, हत्थपासं विजहित्वा ठानादीनि कप्पयमाना दुक्कटन्ति द्वे कायद्वारसम्भवा आपत्तियो रत्तिं आपज्जति. द्वे कायिका दिवाति एतेनेव उपायेन दिवा पटिच्छन्ने ओकासे द्वे आपत्तियो आपज्जति. निज्झायन्तस्स एका आपत्तीति ‘‘न च, भिक्खवे, सारत्तेन मातुगामस्स अङ्गजातं उपनिज्झायितब्बं ¶ . यो उपनिज्झायेय्य, आपत्ति दुक्कटस्सा’’ति (पारा. २६६) निज्झायन्तस्स अयमेका आपत्ति. एका पिण्डपातपच्चयाति ‘‘न च, भिक्खवे, भिक्खादायिकाय मुखं ओलोकेतब्ब’’न्ति (चूळव. ३६६) एत्थ दुक्कटापत्ति, अन्तमसो यागुं वा ब्यञ्जनं वा देन्तस्स सामणेरस्सापि हि मुखं उल्लोकयतो ¶ दुक्कटमेव. कुरुन्दियं पन ‘‘एका पिण्डपातपच्चयाति भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जन्तस्स पाचित्तिय’’न्ति वुत्तं.
अट्ठानिसंसे सम्पस्सन्ति कोसम्बकक्खन्धके वुत्तानिसंसे. उक्खित्तका तयो वुत्ताति आपत्तिया अदस्सने अप्पटिकम्मे पापिकाय च दिट्ठिया अप्पटिनिस्सग्गेति. तेचत्तालीस सम्मावत्तनाति तेसंयेव उक्खित्तकानं एत्तकेसु वत्तेसु वत्तना.
पञ्चठाने मुसावादोति पाराजिकसङ्घादिसेसथुल्लच्चयपाचित्तियदुक्कटसङ्खाते पञ्चट्ठाने मुसावादो गच्छति. चुद्दस परमन्ति वुच्चतीति दसाहपरमादिनयेन हेट्ठा वुत्तं. द्वादस पाटिदेसनीयाति भिक्खूनं चत्तारि भिक्खुनीनं अट्ठ. चतुन्नं देसनाय चाति चतुन्नं अच्चयदेसनायाति अत्थो. कतमा पन साति? देवदत्तेन पयोजितानं अभिमारानं अच्चयदेसना, अनुरुद्धत्थेरस्स उपट्ठायिकाय अच्चयदेसना, वड्ढस्स लिच्छविनो अच्चयदेसना, वासभगामियत्थेरस्स उक्खेपनीयकम्मं कत्वा आगतानं भिक्खूनं अच्चयदेसनाति अयं चतुन्नं अच्चयदेसना ¶ नाम.
अट्ठङ्गिको मुसावादोति ‘‘पुब्बेवस्स होति मुसा भणिस्स’’न्ति आदिं कत्वा ‘‘विनिधाय सञ्ञ’’न्ति परियोसानेहि (पाचि. ४-५; परि. ४५९) अट्ठहि अङ्गेहि अट्ठङ्गिको. उपोसथङ्गानिपि पाणं न हनेतिआदिना नयेन वुत्तानेव. अट्ठ दूतेय्यङ्गानीति ‘‘इध, भिक्खवे, भिक्खु सोता च होति सावेता चा’’तिआदिना (चूळव. ३४७) नयेन सङ्घभेदके वुत्तानि. अट्ठ तित्थियवत्तानि महाखन्धके वुत्तानि.
अट्ठवाचिका उपसम्पदाति भिक्खुनीनं उपसम्पदं सन्धाय वुत्तं. अट्ठन्नं पच्चुट्ठातब्बन्ति भत्तग्गे अट्ठन्नं भिक्खुनीनं इतराहि पच्चुट्ठाय आसनं दातब्बं ¶ . भिक्खुनोवादको अट्ठहीति अट्ठहङ्गेहि समन्नागतो भिक्खु भिक्खुनोवादको सम्मन्नितब्बो.
एकस्स छेज्जन्ति गाथाय नवसु जनेसु यो सलाकं गाहेत्वा सङ्घं भिन्दति, तस्सेव छेज्जं होति, देवदत्तो विय पाराजिकं आपज्जति. भेदकानुवत्तकानं चतुन्नं थुल्लच्चयं कोकालिकादीनं ¶ विय, धम्मवादीनं चतुन्नं अनापत्ति. इमा पन आपत्तियो च अनापत्तियो च सब्बेसं एकवत्थुका सङ्घभेदवत्थुका एव.
नव आघातवत्थूनीति गाथाय नवहीति नवहि भिक्खूहि सङ्घो भिज्जति. ञत्तिया करणा नवाति ञत्तिया कातब्बानि कम्मानि नवाति अत्थो. सेसं उत्तानमेव.
(४) अवन्दनीयपुग्गलादिवण्णना
४७७. दस पुग्गला नाभिवादेतब्बाति सेनासनक्खन्धके वुत्ता दस जना. अञ्जलि सामीचेन चाति सामीचिकम्मेन सद्धिं अञ्जलि च तेसं न कातब्बो, नेव पानीयापुच्छनतालवण्टग्गहणादि खन्धकवत्तं तेसं दस्सेतब्बं, न अञ्जलि पग्गण्हितब्बोति अत्थो. दसन्नं दुक्कटन्ति तेसंयेव दसन्नं एवं करोन्तस्स दुक्कटं होति. दस चीवरधारणाति दस दिवसानि अतिरेकचीवरस्स धारणा अनुञ्ञाताति अत्थो.
पञ्चन्नं वस्संवुट्ठानं, दातब्बं इध चीवरन्ति पञ्चन्नं सहधम्मिकानं सम्मुखाव दातब्बं. सत्तन्नं सन्तेति दिसापक्कन्तउम्मत्तकखित्तचित्तवेदनाट्टानं तिण्णञ्च उक्खित्तकानन्ति इमेसं सत्तन्नं सन्ते पतिरूपे गाहके परम्मुखापि दातब्बं. सोळसन्नं न दातब्बन्ति सेसानं चीवरक्खन्धके वुत्तानं पण्डकादीनं सोळसन्नं न दातब्बं.
कतिसतं रत्तिसतं, आपत्तियो छादयित्वानाति ¶ कतिसतं आपत्तियो रत्तिसतं छादयित्वान. दससतं रत्तिसतं, आपत्तियो छादयित्वानाति दससतं आपत्तियो रत्तिसतं छादयित्वान. अयञ्हेत्थ सङ्खेपत्थो – यो दिवसे सतं सतं सङ्घादिसेसापत्तियो आपज्जित्वा दस दस दिवसे पटिच्छादेति, तेन रत्तिसतं आपत्तिसहस्सं पटिच्छादितं होति, सो सब्बाव ता आपत्तियो दसाहपटिच्छन्नाति ¶ परिवासं याचित्वा दस रत्तियो वसित्वान मुच्चेय्य पारिवासिकोति.
द्वादस कम्मदोसा वुत्ताति अपलोकनकम्मं अधम्मेनवग्गं, अधम्मेनसमग्गं, धम्मेनवग्गं, तथा ¶ ञत्तिकम्मञत्तिदुतियकम्मञत्तिचतुत्थकम्मानिपीति एवं एकेकस्मिं कम्मे तयो तयो कत्वा द्वादस कम्मदोसा वुत्ता.
चतस्सो कम्मसम्पत्तियोति अपलोकनकम्मं धम्मेनसमग्गं, तथा सेसानिपीति एवं चतस्सो कम्मसम्पत्तियो वुत्ता.
छ कम्मानीति अधम्मेनवग्गकम्मं, अधम्मेनसमग्गकम्मं, धम्मपतिरूपकेनवग्गकम्मं, धम्मपतिरूपकेनसमग्गकम्मं, धम्मेनवग्गकम्मं, धम्मेनसमग्गकम्मन्ति एवं छ कम्मानि वुत्तानि. एकेत्थ धम्मिका कताति एकं धम्मेन समग्गकम्ममेवेत्थ धम्मिकं कतन्ति अत्थो. दुतियगाथाविस्सज्जनेपि एतदेव धम्मिकं.
यं देसिताति यानि देसितानि वुत्तानि पकासितानि. अनन्तजिनेनातिआदीसु परियन्तपरिच्छेदभावरहितत्ता अनन्तं वुच्चति निब्बानं, तं भगवता रञ्ञा सपत्तगणं अभिमद्दित्वा रज्जं विय किलेसगणं अभिमद्दित्वा जितं विजितं अधिगतं सम्पत्तं, तस्मा भगवा ‘‘अनन्तजिनो’’ति वुच्चति. स्वेव इट्ठानिट्ठेसु निब्बिकारताय तादि, विक्खम्भनतदङ्गसमुच्छेदपटिपस्सद्धिनिस्सरणविवेकसङ्खातं विवेकपञ्चकं अद्दसाति विवेकदस्सी; तेन अनन्तजिनेन तादिना विवेकदस्सिना यानि आपत्तिक्खन्धानि देसितानि वुत्तानि. एकेत्थ सम्मति विना समथेहीति अयमेत्थ पदसम्बन्धो, यानि सत्थारा सत्त आपत्तिक्खन्धानि देसितानि, तत्थ एकापि आपत्ति विना समथेहि न सम्मति, अथ खो छ समथा चत्तारि अधिकरणानीति सब्बेपिमे धम्मा सम्मुखाविनयेन सम्मन्ति, समायोगं गच्छन्ति. एत्थ पन एको सम्मुखाविनयोव विना समथेहि सम्मति, समथभावं ¶ गच्छति. न हि तस्स अञ्ञेन समथेन विना अनिप्फत्ति नाम अत्थि. तेन वुत्तं – ‘‘एकेत्थ सम्मति विना समथेही’’ति. इमिना ताव अधिप्पायेन अट्ठकथासु अत्थो वुत्तो. मयं पन ‘‘विना’’ति निपातस्स पटिसेधनमत्तमत्थं गहेत्वा ‘‘एकेत्थ सम्मति विना समथेही’’ति ¶ एतेसु सत्तसु आपत्तिक्खन्धेसु एको पाराजिकापत्तिक्खन्धो विना समथेहि सम्मतीति एतमत्थं रोचेय्याम. वुत्तम्पि चेतं ‘‘या सा आपत्ति अनवसेसा, सा आपत्ति न कतमेन अधिकरणेन कतमम्हि ठाने न कतमेन समथेन सम्मती’’ति.
छऊनदियड्ढसताति ¶ ‘‘इध, उपालि, भिक्खु अधम्मं धम्मोति दीपेति, तस्मिं अधम्मदिट्ठि भेदे अधम्मदिट्ठि, तस्मिं अधम्मदिट्ठि भेदे धम्मदिट्ठि, तस्मिं अधम्मदिट्ठि भेदे वेमतिको, तस्मिं धम्मदिट्ठि भेदे अधम्मदिट्ठि, तस्मिं धम्मदिट्ठि भेदे वेमतिको, तस्मिं वेमतिको भेदे अधम्मदिट्ठि, तस्मिं वेमतिको भेदे धम्मदिट्ठि, तस्मिं वेमतिको भेदे वेमतिको’’ति एवं यानि अट्ठारसन्नं भेदकरवत्थूनं वसेन अट्ठारस अट्ठकानि सङ्घभेदकक्खन्धके वुत्तानि, तेसं वसेन छऊनदियड्ढसतं आपायिका वेदितब्बा.
अट्ठारस अनापायिकाति ‘‘इध, उपालि, भिक्खु अधम्मं धम्मोति दीपेति, तस्मिं धम्मदिट्ठि भेदे धम्मदिट्ठि अविनिधाय दिट्ठिं अविनिधाय खन्तिं अविनिधाय रुचिं अविनिधाय भावं अनुस्सावेति, सलाकं गाहेति ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति, अयम्पि खो, उपालि, सङ्घभेदको न आपायिको न नेरयिको न कप्पट्ठो न अतेकिच्छो’’ति एवं एकेकस्मिं वत्थुस्मिं एकेकं कत्वा सङ्घभेदकक्खन्धकावसाने वुत्ता अट्ठारस जना. अट्ठारस अट्ठका छऊनदियड्ढसतविस्सज्जने वुत्तायेव.
(५) सोळसकम्मादिवण्णना
४७८. कति कम्मानीतिआदीनं सब्बगाथानं विस्सज्जनं उत्तानमेवाति.
अपरदुतियगाथासङ्गणिकवण्णना निट्ठिता.
सेदमोचनगाथा
(१) अविप्पवासपञ्हावण्णना
४७९. सेदमोचनगाथासु ¶ ¶ ¶ असंवासोति उपोसथपवारणादिना संवासेन असंवासो. सम्भोगो एकच्चो तहिं न लब्भतीति अकप्पियसम्भोगो न लब्भति, नहापनभोजनादिपटिजग्गनं पन मातरायेव कातुं लब्भति. अविप्पवासेन अनापत्तीति सहगारसेय्याय अनापत्ति. पञ्हा मेसा कुसलेहि चिन्तिताति एसा पञ्हा कुसलेहि पण्डितेहि चिन्तिता. अस्सा विस्सज्जनं दारकमातुया भिक्खुनिया वेदितब्बं, तस्सा हि पुत्तं सन्धायेतं वुत्तन्ति.
अविस्सज्जितगाथा गरुभण्डं सन्धाय वुत्ता, अत्थो पनस्सा गरुभण्डविनिच्छये वुत्तोयेव.
दस पुग्गले न वदामीति सेनासनक्खन्धके वुत्ते दस पुग्गले न वदामि. एकादस विवज्जियाति ये महाखन्धके एकादस विवज्जनीयपुग्गला वुत्ता, तेपि न वदामि. अयं पञ्हा नग्गं भिक्खुं सन्धाय वुत्ता.
कथं नु सिक्खाय असाधारणोति पञ्हा नहापितपुब्बकं भिक्खुं सन्धाय वुत्ता. अयञ्हि खुरभण्डं परिहरितुं न लभति, अञ्ञे लभन्ति; तस्मा सिक्खाय असाधारणो.
तं पुग्गलं कतमं वदन्ति बुद्धाति अयं पञ्हा निम्मितबुद्धं सन्धाय वुत्ता.
अधोनाभिं ¶ विवज्जियाति अधोनाभिं विवज्जेत्वा. अयं पञ्हा यं तं असीसकं कबन्धं, यस्स उरे अक्खीनि चेव मुखञ्च होति, तं सन्धाय वुत्ता.
भिक्खु सञ्ञाचिकाय कुटिन्ति अयं पञ्हा तिणच्छादनं कुटिं सन्धाय वुत्ता. दुतियपञ्हा सब्बमत्तिकामयं कुटिं सन्धाय वुत्ता.
आपज्जेय्य गरुकं छेज्जवत्थुन्ति अयं पञ्हा वज्जपटिच्छादिकं भिक्खुनिं सन्धाय वुत्ता. दुतियपञ्हा पण्डकादयो अभब्बपुग्गले सन्धाय वुत्ता. एकादसपि हि ते गिहिभावेयेव पाराजिकं पत्ता.
वाचाति ¶ वाचाय अनालपन्तो. गिरं नो च परे भणेय्याति ‘‘इति इमे सोस्सन्ती’’ति परपुग्गले सन्धाय सद्दम्पि न निच्छारेय्य. अयं पञ्हा ‘‘सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावादस्स होती’’ति इमं मुसावादं सन्धाय वुत्ता. तस्स हि भिक्खुनो अधम्मिकाय पटिञ्ञाय तुण्हीभूतस्स निसिन्नस्स मनोद्वारे आपत्ति नाम नत्थि. यस्मा पन आविकातब्बं न आविकरोति, तेनस्स ¶ वचीद्वारे अकिरियतो अयं आपत्ति समुट्ठातीति वेदितब्बा.
सङ्घादिसेसा चतुरोति अयं पञ्हा अरुणुग्गे गामन्तरपरियापन्नं नदिपारं ओक्कन्तभिक्खुनिं सन्धाय वुत्ता, सा हि सकगामतो पच्चूससमये निक्खमित्वा अरुणुग्गमनकाले वुत्तप्पकारं नदिपारं ओक्कन्तमत्ताव रत्तिविप्पवासगामन्तरनदिपारगणम्हाओहीयनलक्खणेन एकप्पहारेनेव चतुरो सङ्घादिसेसे आपज्जति.
सिया आपत्तियो नानाति अयं पञ्हा एकतोउपसम्पन्ना द्वे भिक्खुनियो सन्धाय वुत्ता. तासु हि भिक्खूनं सन्तिके एकतोउपसम्पन्नाय हत्थतो गण्हन्तस्स पाचित्तियं, भिक्खुनीनं सन्तिके एकतोउपसम्पन्नाय हत्थतो गण्हन्तस्स दुक्कटं.
चतुरो जना संविधायाति आचरियो च तयो च अन्तेवासिका छमासकं भण्डं अवहरिंसु, आचरियस्स साहत्थिका तयो मासका, आणत्तियापि तयोव तस्मा थुल्लच्चयं आपज्जति ¶ , इतरेसं साहत्थिको एकेको, आणत्तिका पञ्चाति तस्मा पाराजिकं आपज्जिंसु. अयमेत्थ सङ्खेपो. वित्थारो पन अदिन्नादानपाराजिके संविदावहारवण्णनायं वुत्तो.
(२) पाराजिकादिपञ्हावण्णना
४८०. छिद्दं तस्मिं घरे नत्थीति अयं पञ्हा दुस्सकुटिआदीनि सन्थतपेय्यालञ्च सन्धाय वुत्ता.
तेलं मधुं फाणितन्ति गाथा लिङ्गपरिवत्तं सन्धाय वुत्ता.
निस्सग्गियेनाति गाथा परिणामनं सन्धाय वुत्ता. यो हि सङ्घस्स परिणतलाभतो एकं चीवरं अत्तनो, एकं अञ्ञस्साति द्वे चीवरानि ‘‘एकं ¶ मय्हं, एकं तस्स देही’’ति एकपयओगेन परिणामेति, सो निस्सग्गियपाचित्तियञ्चेव सुद्धिकपाचित्तियञ्च एकतो आपज्जति.
कम्मञ्च तं कुप्पेय्य वग्गपच्चयाति अयं पञ्हा द्वादसयोजनपमाणेसु बाराणसिआदीसु नगरेसु गामसीमं सन्धाय वुत्ता.
पदवीतिहारमत्तेनाति गाथा सञ्चरित्तं सन्धाय वुत्ता, अत्थोपि चस्सा सञ्चरित्तवण्णनायमेव वुत्तो.
सब्बानि तानि निस्सग्गियानीति अयं पञ्हा अञ्ञातिकाय भिक्खुनिया धोवापनं सन्धाय वुत्ता. सचे हि तिण्णम्पि चीवरानं काकऊहदनं वा कद्दममक्खितं वा कण्णं गहेत्वा भिक्खुनी उदकेन धोवति, भिक्खुस्स कायगतानेव निस्सग्गियानि होन्ति.
सरणगमनम्पि न तस्स अत्थीति सरणगमनउपसम्पदापि नत्थि. अयं पन ¶ पञ्हा महापजापतिया उपसम्पदं सन्धाय वुत्ता.
हनेय्य ¶ अनरियं मन्दोति तञ्हि इत्थिं वा पुरिसं वा अनरियं हनेय्य. अयं पञ्हा लिङ्गपरिवत्तेन इत्थिभूतं पितरं पुरिसभूतञ्च मातरं सन्धाय वुत्ता.
न तेनानन्तरं फुसेति अयं पञ्हा मिगसिङ्गतापससीहकुमारादीनं विय तिरच्छानमातापितरो सन्धाय वुत्ता.
अचोदयित्वाति गाथा दूतेनुपसम्पदं सन्धाय वुत्ता. चोदयित्वाति गाथा पण्डकादीनं उपसम्पदं सन्धाय वुत्ता. कुरुन्दियं पन ‘‘पठमगाथा अट्ठ असम्मुखाकम्मानि, दुतिया अनापत्तिकस्स कम्मं सन्धाय वुत्ता’’ति आगतं.
छिन्दन्तस्स आपत्तीति वनप्पतिं छिन्दन्तस्स पाराजिकं, तिणलतादिं छिन्दन्तस्स पाचित्तियं, अङ्गजातं छिन्दन्तस्स थुल्लच्चयं. छिन्दन्तस्स अनापत्तीति केसे च नखे च छिन्दन्तस्स अनापत्ति. छादेन्तस्स आपत्तीति अत्तनो आपत्तिं छादेन्तस्स अञ्ञेसं वा आपत्तिं. छादेन्तस्स अनापत्तीति गेहादीनि छादेन्तस्स अनापत्ति.
सच्चं ¶ भणन्तोति गाथाय ‘‘सिखरणीसि उभतोब्यञ्जनासी’’ति सच्चं भणन्तो गरुकं आपज्जति, सम्पजानमुसावादे पन मुसा भासतो लहुकापत्ति होति, अभूतारोचने मुसा भणन्तो गरुकं आपज्जति, भूतारोचने सच्चं भासतो लहुकापत्ति होतीति.
(३) पाचित्तियादिपञ्हावण्णना
४८१. अधिट्ठितन्ति गाथा निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जन्तं सन्धाय वुत्ता.
अत्थङ्गते सूरियेति गाथा रोमन्थकं सन्धाय वुत्ता.
न रत्तचित्तोति गाथाय अयमत्थो – रत्तचित्तो मेथुनधम्मपाराजिकं आपज्जति. थेय्यचित्तो अदिन्नादानपाराजिकं, परं मरणाय चेतेन्तो मनुस्सविग्गहपाराजिकं, सङ्घभेदको पन ¶ न रत्तचित्तो न च पन थेय्यचित्तो न चापि सो परं मरणाय चेतयि, सलाकं पनस्स देन्तस्स होति छेज्जं, पाराजिकं होति, सलाकं पटिग्गण्हन्तस्स भेदकानुवत्तकस्स थुल्लच्चयं.
गच्छेय्य अड्ढयोजनन्ति अयं पञ्हा सुप्पतिट्ठितनिग्रोधसदिसं एककुलस्स रुक्खमूलं सन्धाय वुत्ता.
कायिकानीति अयं गाथा सम्बहुलानं इत्थीनं केसे वा अङ्गुलियो वा एकतो गण्हन्तं सन्धाय वुत्ता.
वाचसिकानीति अयं गाथा ‘‘सब्बा तुम्हे सिखरणियो’’तिआदिना नयेन दुट्ठुल्लभाणिं सन्धाय वुत्ता.
तिस्सित्थियो मेथुनं तं न सेवेति तिस्सो इत्थियो वुत्ता, तासुपि यं तं मेथुनं नाम, तं न ¶ सेवति. तयो पुरिसेति तयो पुरिसेपि उपगन्त्वा मेथुनं न सेवति. तयो अनरियपण्डकेति उभतोब्यञ्जनसङ्खाते तयो अनरिये तयो च पण्डकेति इमेपि छ जने उपगन्त्वा मेथुनं न सेवति. न चाचरे मेथुनं ब्यञ्जनस्मिन्ति अनुलोमपाराजिकवसेनपि मेथुनं नाचरति. छेज्जं सिया मेथुनधम्मपच्चयाति सिया मेथुनधम्मपच्चया पाराजिकन्ति. अयं पञ्हा अट्ठवत्थुकं सन्धाय ¶ वुत्ता, तस्सा हि मेथुनधम्मस्स पुब्बभागं कायसंसग्गं आपज्जितुं वायमन्तिया मेथुनधम्मपच्चया छेज्जं होति.
मातरं चीवरन्ति अयं गाथा पिट्ठिसमये वस्सिकसाटिकत्थं सतुप्पादकरणं सन्धाय वुत्ता. विनिच्छयो पनस्सा वस्सिकसाटिकसिक्खापदवण्णनायमेव वुत्तो.
कुद्धो आराधको होतीति गाथा तित्थियवत्तं सन्धाय वुत्ता. तित्थियो हि वत्तं पूरयमानो तित्थियानं वण्णे भञ्ञमाने कुद्धो आराधको होति, वत्थुत्तयस्स वण्णे भञ्ञमाने कुद्धो गारय्हो होतीति तत्थेवस्सा वित्थारो वुत्तो. दुतियगाथापि तमेव सन्धाय वुत्ता.
सङ्घादिसेसन्तिआदि ¶ गाथा या भिक्खुनी अवस्सुताव अवस्सुतस्स पुरिसस्स हत्थतो पिण्डपातं गहेत्वा मनुस्समंसलसुणपणीतभोजनसेसअकप्पियमंसेहि सद्धिं ओमद्दित्वा अज्झोहरति, तं सन्धाय वुत्ता.
एको उपसम्पन्नो एको अनुपसम्पन्नोति गाथा आकासगतं सन्धाय वुत्ता. सचे हि द्वीसु सामणेरेसु एको इद्धिया केसग्गमत्तम्पि पथविं मुञ्चित्वा निसिन्नो होति, सो अनुपसम्पन्नो नाम होति. सङ्घेनापि आकासे निसीदित्वा भूमिगतस्स कम्मं न कातब्बं. सचे करोति, कुप्पति.
अकप्पकतन्ति गाथा अच्छिन्नचीवरकं भिक्खुं सन्धाय वुत्ता. तस्मिंयेव चस्सा सिक्खापदे वित्थारेन विनिच्छयोपि वुत्तो.
न देति न पटिग्गण्हातीति नापि उय्योजिका देति, न उय्योजिता तस्सा हत्थतो गण्हाति. पटिग्गहो तेन न विज्जतीति तेनेव कारणेन उय्योजिकाय हत्थतो उय्योजिताय पटिग्गहो न विज्जति. आपज्जति गरुकन्ति एवं सन्तेपि अवस्सुतस्स हत्थतो पिण्डपातग्गहणे उय्योजेन्ती सङ्घादिसेसापत्तिं आपज्जति. तञ्च परिभोगपच्चयाति तञ्च पन आपत्तिं आपज्जमाना तस्सा उय्योजिताय परिभोगपच्चया आपज्जति ¶ ¶ . तस्सा हि भोजनपरियोसाने उय्योजिकाय सङ्घादिसेसो होतीति. दुतियगाथा तस्सायेव उदकदन्तपोनग्गहणे उय्योजनं सन्धाय वुत्ता.
न भिक्खुनी नो च फुसेय्य वज्जन्ति सत्तरसकेसु हि अञ्ञतरं आपत्तिं आपज्जित्वा अनादरियेन छादयमानापि भिक्खुनी छादनपच्चया वज्जं न फुसति, अञ्ञं नवं आपत्तिं नापज्जति, पटिच्छन्नाय वा अप्पटिच्छन्नाय वा आपत्तिया पक्खमानत्तमेव लभति. अयं पन भिक्खुनीपि न होति, सावसेसञ्च गरुकं आपज्जित्वा छादेत्वा वज्जं न फुसति. पञ्हा मेसा कुसलेहि चिन्तिताति अयं किर पञ्हा उक्खित्तकभिक्खुं सन्धाय वुत्ता. तेन हि सद्धिं विनयकम्मं नत्थि, तस्मा सो सङ्घादिसेसं आपज्जित्वा छादेन्तो वज्जं न फुसतीति.
सेदमोचनगाथावण्णना निट्ठिता.
पञ्चवग्गो
कम्मवग्गवण्णना
४८२. कम्मवग्गे ¶ ¶ चतुन्नं कम्मानं नानाकरणं समथक्खन्धके वुत्तमेव. किञ्चापि वुत्तं, अथ खो अयं कम्मविनिच्छयो नाम आदितो पट्ठाय वुच्चमानो पाकटो होति, तस्मा आदितो पट्ठायेवेत्थ वत्तब्बं वदिस्साम. चत्तारीति कम्मानं गणनपरिच्छेदवचनमेतं. कम्मानीति परिच्छिन्नकम्मनिदस्सनं. अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्मं. ञत्तिकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया कत्तब्बं कम्मं. ञत्तिदुतियकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया एकाय च अनुस्सावनायाति एवं ञत्तिदुतियाय अनुस्सावनाय कत्तब्बं कम्मं. ञत्तिचतुत्थकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया तीहि च अनुस्सावनाहीति एवं ञत्तिचतुत्थाहि तीहि अनुस्सावनाहि कत्तब्बं कम्मं.
तत्थ अपलोकनकम्मं अपलोकेत्वाव कातब्बं, ञत्तिकम्मादिवसेन न कातब्बं. ञत्तिकम्मम्पि एकं ञत्तिं ठपेत्वाव कातब्बं, अपलोकनकम्मादिवसेन ¶ न कातब्बं. ञत्तिदुतियकम्मं पन अपलोकेत्वा कातब्बम्पि अत्थि, अकातब्बम्पि अत्थि.
तत्थ सीमासम्मुति, सीमासमूहननं, कथिनदानं, कथिनुद्धारो, कुटिवत्थुदेसना, विहारवत्थुदेसनाति इमानि छ कम्मानि गरुकानि अपलोकेत्वा कातुं न वट्टन्ति, ञत्तिदुतियकम्मवाचं सावेत्वाव कातब्बानि. अवसेसा तेरस सम्मुतियो सेनासनग्गाहकमतकचीवरदानादिसम्मुतियो ¶ चाति एतानि लहुककम्मानि अपलोकेत्वापि कातुं वट्टन्ति, ञत्तिकम्म-ञत्तिचतुत्थकम्मवसेन पन न कातब्बमेव. ञत्तिचतुत्थकम्मवसेन कयिरमानं दळ्हतरं होति, तस्मा कातब्बन्ति एकच्चे वदन्ति. एवं पन सति कम्मसङ्करो होति, तस्मा न कातब्बन्ति पटिक्खित्तमेव. सचे पन अक्खरपरिहीनं वा पदपरिहीनं वा दुरुत्तपदं वा होति ¶ , तस्स सोधनत्थं पुनप्पुनं वत्तुं वट्टति. इदं अकुप्पकम्मस्स दळ्हीकम्मं होति, कुप्पकम्मे कम्मं हुत्वा तिट्ठति.
ञत्तिचतुत्थकम्मं ञत्तिञ्च तिस्सो च कम्मवाचायो सावेत्वाव कातब्बं, अपलोकनकम्मादिवसेन न कातब्बं. पञ्चहाकारेहि विपज्जन्तीति पञ्चहि कारणेहि विपज्जन्ति.
४८३. सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्मन्ति एत्थ अत्थि कम्मं सम्मुखाकरणीयं; अत्थि असम्मुखाकरणीयं; तत्थ असम्मुखाकरणीयं नाम दूतेनुपसम्पदा, पत्तनिक्कुज्जनं, पत्तुक्कुज्जनं, उम्मत्तकस्स भिक्खुनो उम्मत्तकसम्मुति, सेक्खानं कुलानं सेक्खसम्मुति, छन्नस्स भिक्खुनो ब्रह्मदण्डो, देवदत्तस्स पकासनीयकम्मं, अप्पसादनीयं दस्सेन्तस्स भिक्खुनो भिक्खुनिसङ्घेन कातब्बं अवन्दनीयकम्मन्ति अट्ठविधं होति, तं सब्बं तत्थ तत्थ वुत्तनयेनेव वेदितब्बं. इदं अट्ठविधम्पि कम्मं असम्मुखा कतं सुकतं होति अकुप्पं.
सेसानि सब्बकम्मानि सम्मुखा एव कातब्बानि – सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखताति इमं चतुब्बिधं सम्मुखाविनयं उपनेत्वाव कातब्बानि. एवं कतानि हि सुकतानि होन्ति. एवं अकतानि पनेतानि इमं सम्मुखाविनयसङ्खातं वत्थुं विना कतत्ता वत्थुविपन्नानि नाम होन्ति. तेन वुत्तं – ‘‘सम्मुखाकरणीयं ¶ कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्म’’न्ति.
पटिपुच्छाकरणीयादीसुपि पटिपुच्छादिकरणमेव वत्थु, तं वत्थुं विना कतत्ता तेसम्पि वत्थुविपन्नता वेदितब्बा. इदं पनेत्थ वचनत्थमत्तं. पटिपुच्छा करणीयं अप्पटिपुच्छा करोतीति पुच्छित्वा चोदेत्वा सारेत्वा कातब्बं अपुच्छित्वा अचोदेत्वा असारेत्वा करोति. पटिञ्ञाय करणीयं ¶ अप्पटिञ्ञाय करोतीति पटिञ्ञं आरोपेत्वा यथादिन्नाय पटिञ्ञाय कातब्बं अप्पटिञ्ञाय करोन्तस्स विप्पलपन्तस्स बलक्कारेन करोति. सतिविनयारहस्साति दब्बमल्लपुत्तत्थेरसदिसस्स खीणासवस्स. अमूळ्हविनयारहस्साति गग्गभिक्खुसदिसस्स उम्मत्तकस्स. तस्सपापियसिककम्मारहस्साति उपवाळभिक्खुसदिसस्स उस्सन्नपापस्स. एस नयो सब्बत्थ.
अनुपोसथे ¶ उपोसथं करोतीति अनुपोसथदिवसे उपोसथं करोति. उपोसथदिवसो नाम ठपेत्वा कत्तिकमासं अवसेसेसु एकादससु मासेसु भिन्नस्स सङ्घस्स सामग्गिदिवसो च यथावुत्तचातुद्दसपन्नरसा च. एतं तिप्पकारम्पि उपोसथदिवसं ठपेत्वा अञ्ञस्मिं दिवसे उपोसथं करोन्तो अनुपोसथे उपोसथं करोति नाम. यत्र हि पत्तचीवरादीनं अत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जाताम्हा’’ति अन्तरा सामग्गिउपोसथं कातुं न लभन्ति, करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति.
अपवारणाय पवारेतीति अपवारणादिवसे पवारेति; पवारणादिवसो नाम एकस्मिं कत्तिकमासे भिन्नस्स सङ्घस्स सामग्गिदिवसो च पच्चुक्कड्ढित्वा ठपितदिवसो च द्वे च पुण्णमासियो. एवं चतुब्बिधम्पि पवारणादिवसं ठपेत्वा अञ्ञस्मिं दिवसे पवारेन्तो अपवारणाय पवारेति नाम. इधापि अप्पमत्तकस्स विवादस्स वूपसमे सामग्गिपवारणं कातुं न लभन्ति, करोन्तेहि अपवारणाय पवारणा कता होति. अपिच ऊनवीसतिवस्सं वा अन्तिमवत्थुं अज्झापन्नपुब्बं वा एकादससु वा अभब्बपुग्गलेसु अञ्ञतरं उपसम्पादेन्तस्सपि वत्थुविपन्नं अधम्मकम्मं होति. एवं वत्थुतो कम्मानि विपज्जन्ति.
४८४. ञत्तितो विपत्तियं पन वत्थुं न परामसतीति यस्स उपसम्पदादिकम्मं ¶ करोति, तं न परामसति, तस्स नामं न गण्हाति. ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे भन्ते सङ्घो, आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वदति; एवं वत्थुं न परामसति.
सङ्घं न परामसतीति सङ्घस्स नामं न गण्हाति. ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो’’ति ¶ वत्तब्बे ‘‘सुणातु मे भन्ते, अयं धम्मरक्खितो’’ति वदति; एवं सङ्घं न परामसति.
पुग्गलं न परामसतीति यो उपसम्पदापेक्खस्स उपज्झायो, तं न परामसति, तस्स नामं न गण्हाति. ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ¶ ‘‘सुणातु मे, भन्ते सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदति; एवं पुग्गलं न परामसति.
ञत्तिं न परामसतीति सब्बेन सब्बं ञत्तिं न परामसति. ञत्तिदुतियकम्मे ञत्तिं अट्ठपेत्वा द्विक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति. ञत्तिचतुत्थकम्मेपि ञत्तिं अट्ठपेत्वा चतुक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति; एवं ञत्तिं न परामसति.
पच्छा वा ञत्तिं ठपेतीति पठमं कम्मवाचाय अनुस्सावनकम्मं कत्वा ‘‘एसा ञत्ती’’ति वत्वा ‘‘खमति सङ्घस्स तस्मा तुण्ही एवमेतं धारयामी’’ति वदति; एवं पच्छा ञत्तिं ठपेति. इति इमेहि पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति.
४८५. अनुस्सावनतो विपत्तियं पन वत्थुआदीनि वुत्तनयेनेव वेदितब्बानि. एवं पन नेसं अपरामसनं होति – ‘‘सुणातु मे भन्ते सङ्घो’’ति पठमानुस्सावने ‘‘दुतियम्पि एतमत्थं वदामि, ततियम्पि एतमत्थं वदामि, सुणातु मे भन्ते सङ्घो’’ति दुतियततियानुस्सावनासु वा ‘‘अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे भन्ते सङ्घो, आयस्मतो बुद्धरक्खितस्सा’’ति वदन्तो वत्थुं न परामसति नाम. ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो’’ति वत्तब्बे ‘‘सुणातु मे भन्ते, अयं धम्मरक्खितो’’ति वदन्तो सङ्घं न परामसति नाम. ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो ¶ आयस्मतो बुद्धरक्खितस्सा’’ति वत्तब्बे ‘‘सुणातु मे भन्ते सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदन्तो पुग्गलं न परामसति नाम.
सावनं हापेतीति सब्बेन सब्बं कम्मवाचाय अनुस्सावनं न करोति, ञत्तिदुतियकम्मे द्विक्खत्तुं ञत्तिमेव ठपेति, ञत्तिचतुत्थकम्मे चतुक्खत्तुं ञत्तिमेव ठपेति; एवं अनुस्सावनं हापेति ¶ . योपि ञत्तिदुतियकम्मे एकं ञत्तिं ठपेत्वा एकं कम्मवाचं अनुस्सावेन्तो अक्खरं वा छड्डेति, पदं वा दुरुत्तं करोति, अयम्पि अनुस्सावनं हापेतियेव. ञत्तिचतुत्थकम्मे पन एकं ञत्तिं ठपेत्वा सकिमेव वा द्विक्खत्तुं वा कम्मवाचाय अनुस्सावनं करोन्तोपि अक्खरं वा पदं वा ¶ छड्डेन्तोपि दुरुत्तं करोन्तोपि अनुस्सावनं हापेतियेवाति वेदितब्बो.
दुरुत्तं करोतीति एत्थ पन अयं विनिच्छयो – यो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, अयं दुरुत्तं करोति नाम. तस्मा कम्मवाचं करोन्तेन भिक्खुना य्वायं –
‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहितं;
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति.
वुत्तो, अयं सुट्ठु उपलक्खेतब्बो. एत्थ हि ‘‘सिथिलं’’ नाम पञ्चसु वग्गेसु पठमततियं. ‘‘धनितं’’ नाम तेस्वेव दुतियचतुत्थं. ‘‘दीघ’’न्ति दीघेन कालेन वत्तब्बं आकारादि. ‘‘रस्स’’न्ति ततो उपड्ढकालेन वत्तब्बं अकारादि. ‘‘गरुक’’न्ति दीघमेव. यं वा आयस्मतो बुद्धरक्खितत्थेरस्स यस्स नक्खमतीति एवं संयोगपरं कत्वा वुच्चति. ‘‘लहुक’’न्ति रस्समेव. यं वा आयस्मतो बुद्धरक्खितथेरस्स यस्स न खमतीति एवं असंयोगपरं कत्वा वुच्चति. ‘‘निग्गहित’’न्ति यं करणानि निग्गहेत्वा अविस्सज्जेत्वा अविवटेन मुखेन सानुनासिकं कत्वा वत्तब्बं. ‘‘सम्बन्ध’’न्ति यं परपदेन सम्बन्धित्वा ‘‘तुण्हिस्सा’’ति वा ‘‘तुण्हस्सा’’ति वा वुच्चति. ‘‘ववत्थित’’न्ति यं परपदेन असम्बन्धं कत्वा विच्छिन्दित्वा ‘‘तुण्ही अस्सा’’ति वा ‘‘तुण्ह अस्सा’’ति वा वुच्चति. ‘‘विमुत्त’’न्ति यं करणानि अनिग्गहेत्वा विस्सज्जेत्वा विवटेन मुखेन अनुनासिकं अकत्वा ¶ वुच्चति.
तत्थ ‘‘सुणातु मे’’ति वत्तब्बे त-कारस्स थ-कारं कत्वा ‘‘सुणाथु मे’’ति वचनं सिथिलस्स धनितकरणं नाम. तथा ‘‘पत्तकल्लं, एसा ञत्ती’’ति वत्तब्बे ‘‘पत्थकल्लं, एसा ञत्थी’’तिआदिवचनञ्च. ‘‘भन्ते सङ्घो’’ति वत्तब्बे भ-कार घ-कारानं ब-कार ग-कारे कत्वा ‘‘बन्ते सङ्गो’’ति वचनं धनितस्स सिथिलकरणं नाम. ‘‘सुणातु मे’’ति विवटेन मुखेन वत्तब्बे पन ‘‘सुणंतु मे’’ति वा ‘‘एसा ञत्ती’’ति वत्तब्बे ‘‘एसं ञत्ती’’ति वा अविवटेन ¶ मुखेन अनुनासिकं कत्वा वचनं विमुत्तस्स निग्गहितवचनं नाम. ‘‘पत्तकल्ल’’न्ति अविवटेन मुखेन अनुनासिकं कत्वा वत्तब्बे ‘‘पत्तकल्ला’’ति विवटेन मुखेन अनुनासिकं अकत्वा वचनं निग्गहितस्स विमुत्तवचनं नाम.
इति ¶ सिथिले कत्तब्बे धनितं, धनिते कत्तब्बे सिथिलं, विमुत्ते कत्तब्बे निग्गहितं, निग्गहिते कत्तब्बे विमुत्तन्ति इमानि चत्तारि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं दूसेन्ति. एवं वदन्तो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, दुरुत्तं करोतीति वुच्चति. इतरेसु पन दीघरस्सादीसु छसु ब्यञ्जनेसु दीघट्ठाने दीघमेव, रस्सट्ठाने च रस्समेवाति एवं यथाठाने तं तदेव अक्खरं भासन्तेन अनुक्कमागतं पवेणिं अविनासेन्तेन कम्मवाचा कातब्बा. सचे पन एवं अकत्वा दीघे वत्तब्बे रस्सं, रस्से वा वत्तब्बे दीघं वदति; तथा गरुके वत्तब्बे लहुकं, लहुके वा वत्तब्बे गरुकं वदति; सम्बन्धे वा पन वत्तब्बे ववत्थितं, ववत्थिते वा वत्तब्बे सम्बन्धं वदति; एवं वुत्तेपि कम्मवाचा न कुप्पति. इमानि हि छ ब्यञ्जनानि कम्मं न कोपेन्ति.
यं पन सुत्तन्तिकत्थेरा ‘‘द-कारो त-कारमापज्जति, त-कारो द-कारमापज्जति, च-कारो ज-कारमापज्जति, ज-कारो च-कारमापज्जति, य-कारो क-कारमापज्जति, क-कारो य-कारमापज्जति; तस्मा द-कारादीसु वत्तब्बेसु त-कारादिवचनं न विरुज्झती’’ति वदन्ति, तं कम्मवाचं पत्वा न वट्टति. तस्मा विनयधरेन नेव द-कारो त-कारो कातब्बो…पे… न क-कारो य-कारो. यथापाळिया निरुत्तिं सोधेत्वा दसविधाय ब्यञ्जननिरुत्तिया वुत्तदोसे परिहरन्तेन कम्मवाचा कातब्बा. इतरथा हि सावनं हापेति नाम.
अकाले वा सावेतीति सावनाय अकाले अनोकासे ञत्तिं अट्ठपेत्वा ¶ पठमंयेव अनुस्सावनकम्मं कत्वा पच्छा ञत्तिं ठपेति. इति इमेहि पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति.
४८६. सीमतो विपत्तियं पन अतिखुद्दकसीमा नाम या एकवीसति भिक्खू न गण्हाति. कुरुन्दियं पन ‘‘यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति वुत्तं. तस्मा या एवरूपा सीमा, अयं सम्मतापि असम्मता, गामखेत्तसदिसाव होति, तत्थ कतं कम्मं ¶ कुप्पति. एस नयो सेससीमासुपि. एत्थ पन अतिमहती नाम या केसग्गमत्तेनापि तियोजनं अतिक्कामेत्वा सम्मता होति. खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चति. पुरत्थिमाय दिसाय निमित्तं कित्तेत्वा अनुक्कमेनेव दक्खिणाय पच्छिमाय उत्तराय दिसाय कित्तेत्वा पुन पुरत्थिमाय दिसाय पुब्बकित्तितं निमित्तं पटिकित्तेत्वाव ठपेतुं वट्टति; एवं अखण्डनिमित्ता होति. सचे ¶ पन अनुक्कमेन आहरित्वा उत्तराय दिसाय निमित्तं कित्तेत्वा तत्थेव ठपेति, खण्डनिमित्ता होति. अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगं तचसाररुक्खं वा खाणुकं वा पंसुपुञ्जवालिकापुञ्जानं वा अञ्ञतरं अन्तरा एकं निमित्तं कत्वा सम्मता होति. छायानिमित्ता नाम या पब्बतच्छायादीनं यंकिञ्चि छायं निमित्तं कत्वा सम्मता होति. अनिमित्ता नाम या सब्बेन सब्बं निमित्तानि अकित्तेत्वा सम्मता होति.
बहिसीमे ठितो सीमं सम्मन्नति नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितो सम्मन्नति. नदिया समुद्दे जातस्सरे सीमं सम्मन्नतीति एतेसु नदिआदीसु यं सम्मन्नति, सा एवं सम्मतापि ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव. १४७) वचनतो असम्मताव होति. सीमाय सीमं सम्भिन्दतीति अत्तनो सीमाय परेसं सीमं सम्भिन्दति. अज्झोत्थरतीति अत्तनो सीमाय परेसं सीमं अज्झोत्थरति. तत्थ यथा सम्भेदो च अज्झोत्थरणञ्च होति, तं सब्बं उपोसथक्खन्धके वुत्तमेव. इति इमा एकादसपि सीमा असीमा गामखेत्तसदिसा एव, तासु निसीदित्वा कतं कम्मं कुप्पति. तेन वुत्तं ‘‘इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ती’’ति.
४८७-४८८. परिसतो कम्मविपत्तियं पन किञ्चि अनुत्तानं नाम नत्थि. यम्पि तत्थ कम्मप्पत्तछन्दारहलक्खणं वत्तब्बं सिया, तम्पि परतो ‘‘चत्तारो भिक्खू ¶ पकतत्ता कम्मप्पत्ता’’तिआदिना नयेन वुत्तमेव. तत्थ पकतत्ता कम्मप्पत्ताति चतुवग्गकरणे कम्मे चत्तारो पकतत्ता अनुक्खित्ता अनिस्सारिता परिसुद्धसीला चत्तारो भिक्खू कम्मप्पत्ता कम्मस्स अरहा अनुच्छविका सामिनो. न तेहि विना तं कम्मं कयिरति, न तेसं छन्दो वा पारिसुद्धि वा एति. अवसेसा पन सचेपि सहस्समत्ता होन्ति, सचे समानसंवासका, सब्बे छन्दारहाव होन्ति. छन्दपारिसुद्धिं दत्वा आगच्छन्तु वा मा वा, कम्मं पन तिट्ठति. यस्स ¶ पन सङ्घो परिवासादिकम्मं करोति, सो नेव कम्मप्पत्तो, नापि छन्दारहो. अपिच यस्मा तं पुग्गलं वत्थुं कत्वा सङ्घो कम्मं करोति, तस्मा ‘‘कम्मारहो’’ति वुच्चति. सेसकम्मेसुपि एसेव नयो.
४८९. पुन ¶ चत्तारि कम्मानीतिआदिको नयो पण्डकादीनं अवत्थुभावदस्सनत्थं वुत्तो. सेसमेत्थ उत्तानमेव.
अपलोकनकम्मकथा
४९५-४९६. इदानि तेसं कम्मानं पभेददस्सनत्थं ‘‘अपलोकनकम्मं कति ठानानि गच्छती’’तिआदिमाह. तत्थ ‘‘अपलोकनकम्मं पञ्च ठानानि गच्छति – ओसारणं, निस्सारणं, भण्डुकम्मं, ब्रह्मदण्डं, कम्मलक्खणञ्ञेव पञ्चम’’न्ति एत्थ ‘‘ओसारणं निस्सारण’’न्ति पदसिलिट्ठतायेतं वुत्तं. पठमं पन निस्सारणा होति, पच्छा ओसारणा. तत्थ या कण्टकसामणेरस्स दण्डकम्मनासना, सा ‘‘निस्सारणा’’ति वेदितब्बा. तस्मा एतरहि सचेपि सामणेरो बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णं भणति, ‘‘अकप्पियं कप्पिय’’न्ति दीपेति, मिच्छादिट्ठिको होति अन्तग्गाहिकाय दिट्ठिया समन्नागतो, सो यावततियं निवारेत्वा तं लद्धिं निस्सज्जापेतब्बो. नो चे विस्सज्जेति, सङ्घं सन्निपातेत्वा ‘‘विस्सज्जेही’’ति वत्तब्बो. नो चे विस्सज्जेति, ब्यत्तेन भिक्खुना अपलोकनकम्मं कत्वा निस्सारेतब्बो. एवञ्च पन कम्मं कातब्बं –
‘‘सङ्घं, भन्ते, पुच्छामि – ‘अयं इत्थन्नामो सामणेरो बुद्धस्स धम्मस्स सङ्घस्स अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति, दिरत्ततिरत्तं भिक्खूहि सद्धिं सहसेय्यं, तस्स अलाभाय निस्सारणा रुच्चति सङ्घस्सा’ति. दुतियम्पि… ततियम्पि, भन्ते, सङ्घं पुच्छामि – ‘अयं इत्थन्नामो सामणेरो बुद्धस्स…पे… रुच्चति सङ्घस्सा’ति चर पिरे विनस्सा’’ति.
सो अपरेन समयेन ‘‘अहं, भन्ते, बालताय अञ्ञाणताय अलक्खिकताय ¶ एवं अकासिं, स्वाहं सङ्घं खमापेमी’’ति खमापेन्तो यावततियं याचापेत्वा अपलोकनकम्मेनेव ओसारेतब्बो ¶ . एवं पन ओसारेतब्बो, सङ्घमज्झे ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
‘‘सङ्घं, भन्ते, पुच्छामि – अयं इत्थन्नामो सामणेरो बुद्धस्स धम्मस्स सङ्घस्स अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति, भिक्खूहि सद्धिं दिरत्ततिरत्तं सहसेय्यं, तस्स ¶ अलाभाय निस्सारितो, स्वायं इदानि सोरतो निवातवुत्ति लज्जिधम्मं ओक्कन्तो हिरोत्तप्पे पतिट्ठितो कतदण्डकम्मो अच्चयं देसेति, इमस्स सामणेरस्स यथा पुरे कायसम्भोगसामग्गिदानं रुच्चति सङ्घस्सा’’ति.
एवं तिक्खत्तुं वत्तब्बं. एवं अपलोकनकम्मं ओसारणञ्च निस्सारणञ्च गच्छति. भण्डुकम्मं महाखन्धकवण्णनायं वुत्तमेव. ब्रह्मदण्डो पञ्चसतिकक्खन्धके वुत्तोयेव. न केवलं पनेस छन्नस्सेव पञ्ञत्तो, यो अञ्ञोपि भिक्खु मुखरो होति, भिक्खू दुरुत्तवचनेहि घट्टेन्तो खुंसेन्तो वम्भेन्तो विहरति, तस्सपि दातब्बो. एवञ्च पन दातब्बो, सङ्घमज्झे ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
‘‘भन्ते, इत्थन्नामो भिक्खु मुखरो, भिक्खू दुरुत्तवचनेहि घट्टेन्तो विहरति. सो भिक्खु यं इच्छेय्य, तं वदेय्य. भिक्खूहि इत्थन्नामो भिक्खु नेव वत्तब्बो, न ओवदितब्बो, न अनुसासितब्बो. सङ्घं, भन्ते, पुच्छामि – ‘इत्थन्नामस्स भिक्खुनो ब्रह्मदण्डस्स दानं, रुच्चति सङ्घस्सा’ति. दुतियम्पि पुच्छामि, ततियम्पि पुच्छामि – ‘इत्थन्नामस्स, भन्ते, भिक्खुनो ब्रह्मदण्डस्स दानं, रुच्चति सङ्घस्सा’’’ति.
तस्स अपरेन समयेन सम्मा वत्तित्वा खमापेन्तस्स ब्रह्मदण्डो पटिप्पस्सम्भेतब्बो. एवञ्च पन पटिप्पस्सम्भेतब्बो, ब्यत्तेन भिक्खुना सङ्घमज्झे सावेतब्बं –
‘‘भन्ते, भिक्खुसङ्घो असुकस्स भिक्खुनो ब्रह्मदण्डं अदासि, सो भिक्खु सोरतो निवातवुत्ति लज्जिधम्मं ओक्कन्तो हिरोत्तप्पे पतिट्ठितो, पटिसङ्खा आयतिं संवरे तिट्ठति, सङ्घं, भन्ते, पुच्छामि, तस्स भिक्खुनो ब्रह्मदण्डस्स पटिप्पस्सद्धि, रुच्चति सङ्घस्सा’’ति.
एवं ¶ यावततियं वत्वा अपलोकनकम्मेनेव ¶ ब्रह्मदण्डो पटिप्पस्सम्भेतब्बोति.
कम्मलक्खणञ्ञेव पञ्चमन्ति यं तं भगवता भिक्खुनिक्खन्धके ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू भिक्खुनियो कद्दमोदकेन ओसिञ्चन्ति, ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’न्ति, कायं विवरित्वा भिक्खुनीनं दस्सेन्ति ¶ , ऊरुं विवरित्वा भिक्खुनीनं दस्सेन्ति, अङ्गजातं विवरित्वा भिक्खुनीनं दस्सेन्ति, भिक्खुनियो ओभासेन्ति, भिक्खुनीहि सद्धिं सम्पयोजेन्ति, ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’न्ति. इमेसु वत्थूसु तेसं भिक्खूनं दुक्कटं पञ्ञपेत्वा ‘अनुजानामि भिक्खवे तस्स भिक्खुनो दण्डकम्मं कातु’न्ति. अथ खो भिक्खुनीनं एतदहोसि – ‘किं नु खो दण्डकम्मं कातब्ब’न्ति. भगवतो एतमत्थं आरोचेसुं – ‘अवन्दियो सो भिक्खवे भिक्खु भिक्खुनिसङ्घेन कातब्बो’’’ति एवं अवन्दियकम्मं अनुञ्ञातं, तं कम्मलक्खणञ्ञेव पञ्चमं इमस्स अपलोकनकम्मस्स ठानं होति. तस्स हि कम्मञ्ञेव लक्खणं, न ओसारणादीनि; तस्मा ‘‘कम्मलक्खण’’न्ति वुच्चति. तस्स करणं तत्थेव वुत्तं. अपिच नं पटिप्पस्सद्धिया सद्धिं वित्थारतो दस्सेतुं इधापि वदाम, भिक्खुनुपस्सये सन्निपतितस्स भिक्खुनिसङ्घस्स अनुमतिया ब्यत्ताय भिक्खुनिया सावेतब्बं –
‘‘अय्ये असुको नाम अय्यो भिक्खुनीनं अपासादिकं दस्सेति, एतस्स अय्यस्स अवन्दियकरणं रुच्चतीति भिक्खुनिसङ्घं पुच्छामि, दुतियम्पि… ततियम्पि भिक्खुनिसङ्घं पुच्छामी’’ति.
एवं तिक्खत्तुं सावेत्वा अपलोकनकम्मेन अवन्दियकम्मं कातब्बं.
ततो पट्ठाय सो भिक्खु भिक्खुनीहि न वन्दितब्बो. सचे अवन्दियमानो हिरोत्तप्पं पच्चुपट्ठपेत्वा सम्मा वत्तति, तेन भिक्खुनियो खमापेतब्बा. खमापेन्तेन भिक्खुनुपस्सयं अगन्त्वा विहारेयेव सङ्घं वा गणं वा एकं भिक्खुं वा उपसङ्कमित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं भन्ते पटिसङ्खा आयतिं संवरे तिट्ठामि, न पुन अपासादिकं दस्सेस्सामि, भिक्खुनिसङ्घो मय्हं खमतू’’ति खमापेतब्बं. तेन सङ्घेन ¶ वा गणेन वा एकं भिक्खुं पेसेत्वा एकभिक्खुना वा सयमेव गन्त्वा भिक्खुनियो वत्तब्बा – ‘‘अयं भिक्खु पटिसङ्खा ¶ आयतिं संवरे ठितो, इमिना अच्चयं देसेत्वा भिक्खुनिसङ्घो खमापितो, भिक्खुनिसङ्घो इमं वन्दियं करोतू’’ति. सो वन्दियो कातब्बो. एवञ्च पन कातब्बो, भिक्खुनुपस्सये सन्निपतितस्स भिक्खुनिसङ्घस्स अनुमतिया ब्यत्ताय भिक्खुनिया सावेतब्बं –
‘‘अयं अय्ये असुको नाम अय्यो भिक्खुनीनं अपासादिकं दस्सेतीति भिक्खुनिसङ्घेन अवन्दियो कतो, सो लज्जिधम्मं ओक्कमित्वा पटिसङ्खा आयतिं संवरे ठितो अच्चयं देसेत्वा भिक्खुनिसङ्घं ¶ खमापेसि, तस्स अय्यस्स वन्दियकरणं रुच्चतीति भिक्खुनिसङ्घं पुच्छामी’’ति –
तिक्खत्तुं वत्तब्बं एवं अपलोकनकम्मेनेव वन्दियो कातब्बो.
अयं पनेत्थ पाळिमुत्तकोपि कम्मलक्खणविनिच्छयो. इदञ्हि कम्मलक्खणं नाम भिक्खुनिसङ्घमूलकं पञ्ञत्तं, भिक्खुसङ्घस्सापि पनेतं लब्भतियेव. यञ्हि भिक्खुसङ्घो सलाकग्गयागग्गभत्तग्गउपोसथग्गेसु अपलोकनकम्मं करोति, एतम्पि कम्मलक्खणमेव. अच्छिन्नचीवरजिण्णचीवरनट्ठचीवरानञ्हि सङ्घं सन्निपातेत्वा ब्यत्तेन भिक्खुना यावततियं सावेत्वा अपलोकनकम्मं कत्वा चीवरं दातुं वट्टति. अप्पमत्तकविस्सज्जकेन पन चीवरं करोन्तस्स सेनासनक्खन्धकवण्णनायं वुत्तप्पभेदानि सूचिआदीनि अनपलोकेत्वापि दातब्बानि. तेसं दाने सोयेव इस्सरो, ततो अतिरेकं देन्तेन अपलोकेत्वा दातब्बं. ततो हि अतिरेकदाने सङ्घो सामी. गिलानभेसज्जम्पि तत्थ वुत्तप्पकारं सयमेव दातब्बं. अतिरेकं इच्छन्तस्स अपलोकेत्वा दातब्बं. योपि च दुब्बलो वा छिन्निरियापथो वा पच्छिन्नभिक्खाचारपथो वा महागिलानो, तस्स महावासेसु तत्रुप्पादतो देवसिकं नाळि वा उपड्ढनाळि वा एकदिवसंयेव वा पञ्च वा दस वा तण्डुलनाळियो देन्तेन अपलोकनकम्मं कत्वाव दातब्बा. पेसलस्स भिक्खुनो तत्रुप्पादतो इणपलिबोधम्पि बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पि सङ्घकिच्चं करोन्तानं कप्पियकारकादीनं भत्तवेतनम्पि अपलोकनकम्मेन ¶ दातुं वट्टति.
चतुपच्चयवसेन दिन्नतत्रुप्पादतो सङ्घिकं आवासं जग्गापेतुं वट्टति. ‘‘अयं भिक्खु इस्सरवताय विचारेती’’ति कथापच्छिन्दनत्थं पन सलाकग्गादीसु वा अन्तरसन्निपाते वा सङ्घं पुच्छित्वाव ¶ जग्गापेतब्बो. चीवरपिण्डपातत्थाय ओदिस्सदिन्नतत्रुप्पादतोपि अपलोकेत्वा आवासो जग्गापेतब्बो. अनपलोकेत्वापि वट्टति. ‘‘सूरो वतायं भिक्खु चीवरपिण्डपातत्थाय दिन्नतो आवासं जग्गापेती’’ति एवं उप्पन्नकथापच्छेदनत्थं पन अपलोकनकम्ममेव कत्वा जग्गापेतब्बो.
चेतिये ¶ छत्तं वा वेदिकं वा बोधिघरं वा आसनघरं वा अकतं वा करोन्तेन जिण्णं वा पटिसङ्खरोन्तेन सुधाकम्मं वा करोन्तेन मनुस्से समादपेत्वा कातुं वट्टति. सचे कारको नत्थि, चेतियस्स उपनिक्खेपतो कारेतब्बं. उपनिक्खेपेपि असति अपलोकनकम्मं कत्वा तत्रुप्पादतो कारेतब्बं, सङ्घिकेनपि. सङ्घिकेन हि अपलोकेत्वा चेतियकिच्चं कातुं वट्टति. चेतियस्स सन्तकेन अपलोकेत्वापि सङ्घिककिच्चं कातुं न वट्टति. तावकालिकं पन गहेत्वा पाकतिकं कातुं वट्टति.
चेतिये सुधाकम्मादीनि करोन्तेहि पन भिक्खाचारतो वा सङ्घतो वा यापनमत्तं अलभन्तेहि चेतियसन्तकतो यापनमत्तं गहेत्वा परिभुञ्जन्तेहि वत्तं कातुं वट्टति, ‘‘वत्तं करोमा’’ति मच्छमंसादीहि सङ्घभत्तं कातुं न वट्टति. ये विहारे रोपिता फलरुक्खा सङ्घेन परिग्गहिता होन्ति, जग्गनकम्मं लभन्ति, येसं फलानि घण्टिं पहरित्वा भाजेत्वा परिभुञ्जन्ति, तेसु अपलोकनकम्मं न कातब्बं. ये पन अपरिग्गहिता, तेसु अपलोकनकम्मं कातब्बं. तं पन सलाकग्गयागग्गभत्तग्गअन्तरसन्निपातेसुपि कातुं वट्टति, उपोसथग्गे पन वट्टतियेव. तत्थ हि अनागतानम्पि छन्दपारिसुद्धि आहरियति, तस्मा तं सुविसोधितं होति.
एवञ्च पन कातब्बं, ब्यत्तेन भिक्खुना भिक्खुसङ्घस्स अनुमतिया सावेतब्बं –
‘‘भन्ते, यं इमस्मिं विहारे अन्तोसीमाय सङ्घसन्तकं मूलतचपत्तअङ्कुरपुप्फफलखादनीयादि अत्थि, तं सब्बं आगतागतानं भिक्खूनं यथासुखं परिभुञ्जितुं रुच्चतीति ¶ सङ्घं पुच्छामी’’ति तिक्खत्तुं पुच्छितब्बं.
चतूहि पञ्चहि भिक्खूहि कतं सुकतमेव. यस्मिं विहारे द्वे तयो जना वसन्ति, तेहि ¶ निसीदित्वा कतम्पि सङ्घेन कतसदिसमेव. यस्मिं पन विहारे एको भिक्खु होति, तेन भिक्खुना उपोसथदिवसे पुब्बकरणपुब्बकिच्चं कत्वा निसिन्नेन कतम्पि कतिकवत्तं सङ्घेन कतसदिसमेव होति.
करोन्तेन ¶ पन फलवारेन कातुम्पि चत्तारो मासे छ मासे एकसंवच्छरन्ति एवं परिच्छिन्दित्वापि अपरिच्छिन्दित्वापि कातुं वट्टति. परिच्छिन्ने यथापरिच्छेदं परिभुञ्जित्वा पुन कातब्बं. अपरिच्छिन्ने याव रुक्खा धरन्ति ताव वट्टतियेव. येपि तेसं रुक्खानं बीजेहि अञ्ञे रुक्खा रोपिता होन्ति, तेसम्पि सा एव कतिका.
सचे पन अञ्ञस्मिं विहारे रोपिता होन्ति, तेसं यत्थ रोपिता, तस्मिंयेव विहारे सङ्घो सामी. येपि अञ्ञतो बीजानि आहरित्वा पुरिमविहारे पच्छा रोपिता, तेसु अञ्ञा कतिका कातब्बा. कतिकाय कताय पुग्गलिकट्ठाने तिट्ठन्ति, यथासुखं फलादीनि परिभुञ्जितुं वट्टति. सचे पनेत्थ तं तं ओकासं परिक्खिपित्वा परिवेणानि कत्वा जग्गन्ति, तेसं भिक्खूनं पुग्गलिकट्ठाने तिट्ठन्ति. अञ्ञे परिभुञ्जितुं न लभन्ति, तेहि पन सङ्घस्स दसभागं दत्वा परिभुञ्जितब्बानि. योपि मज्झेविहारे रुक्खं साखाहि परिवारेत्वा रक्खति, तस्सापि एसेव नयो.
पोराणविहारं गतस्स सम्भावनीयभिक्खुनो ‘‘थेरो आगतो’’ति फलाफलं आहरन्ति, सचे तत्थ मूले सब्बपरियत्तिधरो बहुस्सुतभिक्खु विहासि, ‘‘अद्धा एत्थ दीघा कतिका कता भविस्सती’’ति निक्कुक्कुच्चेन परिभुञ्जितब्बं. विहारे फलाफलं पिण्डपातिकानम्पि वट्टति, धुतङ्गं न कोपेति. सामणेरा अत्तनो आचरियुपज्झायानं बहूनि फलानि देन्ति, अञ्ञे भिक्खू अलभन्ता खिय्यन्ति, खिय्यनमत्तमेव चेतं होति.
सचे पन दुब्भिक्खं होति, एकं पनसरुक्खं निस्साय सट्ठिपि जना जीवन्ति, तादिसे काले सब्बेसं सङ्गहकरणत्थाय भाजेत्वा खादितब्बं, अयं सामीचि. याव पन कतिकवत्तं न पटिप्पस्सम्भति, ताव तेहि खायितं सुखायितमेव. कदा पन कतिकवत्तं पटिप्पस्सम्भति? यदा समग्गो सङ्घो सन्निपतित्वा ‘‘इतो पट्ठाय भाजेत्वा खादन्तू’’ति सावेति. एकभिक्खुके पन ¶ विहारे एकेन सावितेपि पुरिमकतिका पटिप्पस्सम्भतियेव. सचे ¶ पटिप्पस्सद्धाय कतिकाय सामणेरा नेव रुक्खतो पातेन्ति, न भूमितो गहेत्वा भिक्खूनं देन्ति, पतितफलानि पादेहि पहरन्ता विचरन्ति, तेसं दसभागतो पट्ठाय याव उपड्ढफलभागेन फातिकम्मं कातब्बं. अद्धा फातिकम्मलोभेन आहरित्वा ¶ दस्सन्ति. पुन सुभिक्खे जाते कप्पियकारकेसु आगन्त्वा साखापरिवारादीनि कत्वा रुक्खे रक्खन्तेसु सामणेरानं फातिकम्मं न दातब्बं, भाजेत्वा परिभुञ्जितब्बं.
‘‘विहारे फलाफलं अत्थी’’ति सामन्तगामेहि मनुस्सा गिलानानं वा गब्भिनीनं वा अत्थाय आगन्त्वा ‘‘एकं नाळिकेरं देथ, अम्बं देथ, लबुजं देथा’’ति याचन्ति, दातब्बं न दातब्बन्ति? दातब्बं. अदीयमाने हि ते दोमनस्सिका होन्ति, देन्तेन पन सङ्घं सन्निपातेत्वा यावततियं सावेत्वा अपलोकनकम्मं कत्वाव दातब्बं, कतिकवत्तं वा कत्वा ठपेतब्बं, एवञ्च पन कातब्बं, ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
‘‘सामन्तगामेहि मनुस्सा आगन्त्वा गिलानादीनं अत्थाय फलाफलं याचन्ति, द्वे नाळिकेरानि, द्वे तालफलानि, द्वे पनसानि, पञ्च अम्बानि, पञ्च कदलिफलानि गण्हन्तानं अनिवारणं, असुकरुक्खतो च असुकरुक्खतो च फलं गण्हन्तानं अनिवारणं रुच्चति भिक्खुसङ्घस्सा’’ति तिक्खत्तुं वत्तब्बं.
ततो पट्ठाय गिलानादीनं नामं गहेत्वा याचन्ता ‘‘गण्हथा’’ति न वत्तब्बा, वत्तं पन आचिक्खितब्बं – ‘‘नाळिकेरादीनि इमिना नाम परिच्छेदेन गण्हन्तानं असुकरुक्खतो च असुकरुक्खतो च फलं गण्हन्तानं अनिवारणं कत’’न्ति. अनुविचरित्वा पन ‘‘अयं मधुरफलो अम्बो, इतो गण्हथा’’तिपि न वत्तब्बा. फलभाजनकाले पन आगतानं सम्मतेन उपड्ढभागो दातब्बो, असम्मतेन अपलोकेत्वा दातब्बं.
खीणपरिब्बयो वा मग्गगमियसत्थवाहो वा अञ्ञो वा इस्सरो आगन्त्वा याचति, अपलोकेत्वाव दातब्बं. बलक्कारेन गहेत्वा खादन्तो न वारेतब्बो. कुद्धो हि सो रुक्खेपि छिन्देय्य, अञ्ञम्पि अनत्थं करेय्य. पुग्गलिकपरिवेणं आगन्त्वा गिलानस्स गामेन याचन्तो ‘‘अम्हेहि छायादीनं अत्थाय रोपितं, सचे अत्थि, तुम्हे जानाथा’’ति वत्तब्बो. यदि ¶ पन फलभरिताव ¶ रुक्खा होन्ति, कण्टके बन्धित्वा फलवारेन खादन्ति, अपच्चासीसन्तेन हुत्वा दातब्बं. बलक्कारेन गण्हन्तो न वारेतब्बो, पुब्बे वुत्तमेवेत्थ कारणं.
सङ्घस्स ¶ फलारामो होति, पटिजग्गनं न लभति, सचे तं कोचि वत्तसीसेन जग्गति, सङ्घस्सेव होति. अथापि कस्सचि पटिबलस्स भिक्खुनो ‘‘इमं सप्पुरिस जग्गित्वा देही’’ति सङ्घो भारं करोति, सो चे वत्तसीसेन जग्गति, एवम्पि सङ्घस्सेव होति. फातिकम्मं पच्चासीसन्तस्स पन ततियभागेन वा उपड्ढभागेन वा फातिकम्मं कातब्बं. ‘‘भारियं कम्म’’न्ति वत्वा एत्तकेन अनिच्छन्तो पन सब्बं तवेव सन्तकं कत्वा ‘‘मूलभागं दसभागमत्तं दत्वा जग्गाही’’तिपि वत्तब्बो. गरुभण्डत्ता पन मूलच्छेज्जवसेन न दातब्बं. सो मूलभागं दत्वा खादन्तो अकतावासं वा कत्वा कतावासं वा जग्गित्वा निस्सितकानं आरामं निय्यादेति, तेहिपि मूलभागो दातब्बोव. यदा पन भिक्खू सयं जग्गितुं पहोन्ति, अथ तेसं जग्गितुञ्च न दातब्बं, जग्गितकाले च न वारेतब्बा, जग्गनकालेयेव वारेतब्बा. ‘‘बहुं तुम्हेहि खायितं, इदानि मा जग्गित्थ, भिक्खुसङ्घोयेव जग्गिस्सती’’ति वत्तब्बं.
सचे पन नेव वत्तसीसेन जग्गन्तो अत्थि, न फातिकम्मेन, न सङ्घो जग्गितुं पहोति, एको अनापुच्छित्वाव जग्गित्वा फातिकम्मं वड्ढेत्वा पच्चासीसति, अपलोकनकम्मेन फातिकम्मं वड्ढेत्वा दातब्बं. इति इमं सब्बम्पि कम्मलक्खणमेव होति. अपलोकनकम्मं इमानि पञ्च ठानानि गच्छति.
ञत्तिकम्मट्ठानभेदे पन ‘‘सुणातु मे भन्ते सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, अनुसिट्ठो सो मया. यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो आगच्छेय्याति, आगच्छाहीति वत्तब्बो’’ति एवं उपसम्पदापेक्खस्स ओसारणा ओसारणा नाम.
‘‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु धम्मकथिको इमस्स नेव सुत्तं आगच्छति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेत्वा ब्यञ्जनच्छायाय अत्थं पटिबाहति. यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामा’’ति एवं उब्बाहिकाविनिच्छये धम्मकथिकस्स भिक्खुनो निस्सारणा निस्सारणा नाम.
‘‘सुणातु मे भन्ते ¶ सङ्घो, अज्जुपोसथो पन्नरसो. यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या’’ति एवं उपोसथकम्मवसेन ठपिता ञत्ति उपोसथो नाम.
‘‘सुणातु ¶ मे भन्ते सङ्घो, अज्ज पवारणा पन्नरसी. यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति एवं पवारणाकम्मवसेन ठपिता ञत्ति पवारणा नाम.
‘‘सुणातु ¶ मे भन्ते सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अनुसासेय्य’’न्ति. ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अनुसासेय्या’’ति. ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्य’’न्ति. ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्या’’ति. ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं विनयं पुच्छेय्य’’न्ति. ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं विनयं पुच्छेय्या’’ति. ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति. ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्या’’ति एवं अत्तानं वा परं वा सम्मन्नितुं ठपिता ञत्ति सम्मुति नाम.
‘‘सुणातु मे भन्ते सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति. ‘‘यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति एवं निस्सट्ठचीवरपत्तादीनं दानं दानं नाम.
‘‘सुणातु मे भन्ते सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति, विवरति, उत्तानिं करोति, देसेति. यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्यन्ति. यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति. तेन वत्तब्बो ‘‘पस्ससी’’ति. ‘‘आम पस्सामी’’ति. आयतिं संवरेय्यासीति एवं आपत्तिपटिग्गहो पटिग्गहो नाम.
‘‘सुणन्तु मे, आयस्मन्ता आवासिका. यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति. ते चे, भिक्खवे, भिक्खू ¶ भण्डनकारका ¶ कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तं काळं अनुवसेय्युं, आवासिकेन भिक्खुना ब्यत्तेन पटिबलेन आवासिका भिक्खू ञापेतब्बा – ‘‘सुणन्तु मे, आयस्मन्ता आवासिका. यदायस्मन्तानं ¶ पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति एवं कता पवारणापच्चुक्कड्ढना पच्चुक्कड्ढना नाम.
सब्बेहेव एकज्झं सन्निपतितब्बं, सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – ‘‘सुणातु मे, भन्ते, सङ्घो अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं अधिकरणं तिणवत्थारकेन वूपसमेय्य ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिपटिसयुत्त’’न्ति एवं तिणवत्थारकसमथेन कत्वा सब्बपठमा सब्बसङ्गाहिकञत्ति कम्मलक्खणं नाम.
तथा ततो परा एकेकस्मिं पक्खे एकेकं कत्वा द्वे ञत्तियो इति यथावुत्तप्पभेदं ओसारणं निस्सारणं…पे… कम्मलक्खणञ्ञेव नवमन्ति ञत्तिकम्मं इमानि नव ठानानि गच्छति.
ञत्तिदुतियकम्मट्ठानभेदे पन वड्ढस्स लिच्छविनो पत्तनिक्कुज्जनवसेन खन्धके वुत्ता निस्सारणा. तस्सेव पत्तुक्कुज्जनवसेन वुत्ता ओसारणा च वेदितब्बा.
सीमासम्मुति तिचीवरेन अविप्पवाससम्मुति, सन्थतसम्मुति, भत्तुद्देसक-सेनासनग्गाहापक-भण्डागारिक-चीवरपटिग्गाहक-चीवरभाजक-यागुभाजकफलभाजक-खज्जभाजक-अप्पमत्तकविस्सज्जक-साटियग्गाहापक-पत्तग्गाहापक-आरामिकपेसकसामणेरपेसकसम्मुतीति एतासं सम्मुतीनं वसेन सम्मुति वेदितब्बा. कथिनचीवरदानमतकचीवरदानवसेन दानं वेदितब्बं.
कथिनुद्धारवसेन उद्धारो वेदितब्बो. कुटिवत्थुविहारवत्थुदेसनावसेन देसना वेदितब्बा. या ¶ पन तिणवत्थारकसमथे सब्बसङ्गाहिकञत्तिञ्च एकेकस्मिं पक्खे एकेकं ञत्तिञ्चाति तिस्सो ञत्तियो ठपेत्वा पुन एकस्मिं पक्खे एका, एकस्मिं पक्खे एकाति द्वे ञत्तिदुतियकम्मवाचा वुत्ता, तासं वसेन कम्मलक्खणं वेदितब्बं ¶ . इति ञत्तिदुतियकम्मं इमानि सत्त ठानानि गच्छति.
ञत्तिचतुत्थकम्मट्ठानभेदे ¶ पन तज्जनीयकम्मादीनं सत्तन्नं कम्मानं वसेन निस्सारणा, तेसंयेव च कम्मानं पटिप्पस्सम्भनवसेन ओसारणा वेदितब्बा. भिक्खुनोवादकसम्मुतिवसेन सम्मुति वेदितब्बा. परिवासदानमानत्तदानवसेन दानं वेदितब्बं. मूलायपटिकस्सनकम्मवसेन निग्गहो वेदितब्बो. ‘‘उक्खित्तानुवत्तिका अट्ठ, यावततियका अरिट्ठो चण्डकाळी च इमे ते यावततियका’’ति इमासं एकादसन्नं समनुभासनानं वसेन समनुभासना वेदितब्बा. उपसम्पदाकम्मअब्भानकम्मवसेन पन कम्मलक्खणं वेदितब्बं. इति ञत्तिचतुत्थकम्मं इमानि सत्त ठानानि गच्छति.
४९७. इति कम्मानि च कम्मविपत्तिञ्च विपत्तिविरहितानं कम्मानं ठानपभेदगमनञ्च दस्सेत्वा इदानि तेसं कम्मानं कारकस्स सङ्घस्स परिच्छेदं दस्सेन्तो पुन ‘‘चतुवग्गकरणे कम्मे’’तिआदिमाह. तस्सत्थो परिसतो कम्मविपत्तिवण्णनायं वुत्तनयेनेव वेदितब्बोति.
कम्मवग्गवण्णना निट्ठिता.
अत्थवसवग्गादिवण्णना
४९८. इदानि यानि तानि तेसं कम्मानं वत्थुभूतानि सिक्खापदानि, तेसं पञ्ञत्तियं आनिसंसं दस्सेतुं ‘‘द्वे अत्थवसे पटिच्चा’’तिआदि आरद्धं. तत्थ दिट्ठधम्मिकानं वेरानं संवरायाति पाणातिपातादीनं पञ्चन्नं दिट्ठधम्मिकवेरानं संवरत्थाय पिदहनत्थाय. सम्परायिकानं वेरानं पटिघातायाति विपाकदुक्खसङ्खातानं सम्परायिकवेरानं पटिघातत्थाय, समुच्छेदनत्थाय अनुप्पज्जनत्थाय. दिट्ठधम्मिकानं वज्जानं संवरायाति तेसंयेव पञ्चन्नं वेरानं संवरत्थाय. सम्परायिकानं वज्जानन्ति तेसंयेव विपाकदुक्खानं. विपाकदुक्खानेव हि इध वज्जनीयभावतो ¶ वज्जानीति वुत्तानि. दिट्ठधम्मिकानं भयानन्ति गरहा उपवादो तज्जनीयादीनि कम्मानि उपोसथपवारणानं ठपनं अकित्तिपकासनीयकम्मन्ति एतानि दिट्ठधम्मिकभयानि नाम, एतेसं संवरत्थाय. सम्परायिकभयानि पन विपाकदुक्खानियेव ¶ , तेसं पटिघातत्थाय. दिट्ठधम्मिकानं अकुसलानन्ति पञ्चवेरदसअकुसलकम्मपथप्पभेदानं ¶ अकुसलानं संवरत्थाय. विपाकदुक्खानेव पन अक्खमट्ठेन सम्परायिकअकुसलानीति वुच्चन्ति, तेसं पटिघातत्थाय. गिहीनं अनुकम्पायाति अगारिकानं सद्धारक्खणवसेन अनुकम्पनत्थाय. पापिच्छानं पक्खुपच्छेदायाति पापिच्छपुग्गलानं गणबन्धभेदनत्थाय गणभोजनसिक्खापदं पञ्ञत्तं. सेसं सब्बत्थ उत्तानमेव. यञ्हेत्थ वत्तब्बं सिया, तं सब्बं पठमपाराजिकवण्णनायमेव वुत्तन्ति.
सिक्खापदेसु अत्थवसेन वण्णना निट्ठिता.
४९९. पातिमोक्खादीसु पातिमोक्खुद्देसोति भिक्खूनं पञ्चविधो भिक्खुनीनं चतुब्बिधो. परिवासदानादीसु ओसारणीयं पञ्ञत्तन्ति अट्ठारससु वा तेचत्तालीसाय वा वत्तेसु वत्तमानस्स ओसारणीयं पञ्ञत्तं. येन कम्मेन ओसारीयति, तं कम्मं पञ्ञत्तन्ति अत्थो. निस्सारणीयं पञ्ञत्तन्ति भण्डनकारकादयो येन कम्मेन निस्सारीयन्ति, तं कम्मं पञ्ञत्तन्ति अत्थो.
५००. अपञ्ञत्तेतिआदीसु अपञ्ञत्ते पञ्ञत्तन्ति सत्तापत्तिक्खन्धा ककुसन्धञ्च सम्मासम्बुद्धं कोणागमनञ्च कस्सपञ्च सम्मासम्बुद्धं ठपेत्वा अन्तरा केनचि अपञ्ञत्ते सिक्खापदे पञ्ञत्तं नाम. मक्कटिवत्थुआदिविनीतकथा सिक्खापदे पञ्ञत्ते अनुपञ्ञत्तं नाम. सेसं सब्बत्थ उत्तानमेवाति.
आनिसंसवग्गवण्णना निट्ठिता.
५०१. इदानि सब्बसिक्खापदानं एकेकेन आकारेन नवधा सङ्गहं दस्सेतुं ‘‘नव सङ्गहा’’तिआदिमाह. तत्थ वत्थुसङ्गहोति वत्थुना सङ्गहो. एवं सेसेसुपि पदत्थो वेदितब्बो. अयं पनेत्थ अत्थयोजना – यस्मा हि एकसिक्खापदम्पि अवत्थुस्मिं पञ्ञत्तं नत्थि, तस्मा सब्बानि वत्थुना सङ्गहितानीति एवं ताव वत्थुसङ्गहो वेदितब्बो.
यस्मा ¶ ¶ पन द्वे आपत्तिक्खन्धा सीलविपत्तिया सङ्गहिता, पञ्चापत्तिक्खन्धा आचारविपत्तिया, छ सिक्खापदानि ¶ आजीवविपत्तिया सङ्गहितानि, तस्मा सब्बानिपि विपत्तिया सङ्गहितानीति एवं विपत्तिसङ्गहो वेदितब्बो.
यस्मा पन सत्तहापत्तीहि मुत्तं एकसिक्खापदम्पि नत्थि, तस्मा सब्बानि आपत्तिया सङ्गहितानीति एवं आपत्तिसङ्गहो वेदितब्बो.
सब्बानि च सत्तसु नगरेसु पञ्ञत्तानीति निदानेन सङ्गहितानीति एवं निदानसङ्गहो वेदितब्बो.
यस्मा पन एकसिक्खापदम्पि अज्झाचारिकपुग्गले असति पञ्ञत्तं नत्थि, तस्मा सब्बानि पुग्गलेन सङ्गहितानीति एवं पुग्गलसङ्गहो वेदितब्बो.
सब्बानि पन पञ्चहि चेव सत्तहि च आपत्तिक्खन्धेहि सङ्गहितानि, सब्बानि न विना छहि समुट्ठानेहि समुट्ठन्तीति समुट्ठानेन सङ्गहितानि. सब्बानि च चतूसु अधिकरणेसु आपत्ताधिकरणेन सङ्गहितानि. सब्बानि सत्तहि समथेहि समथं गच्छन्तीति समथेहि सङ्गहितानि. एवमेत्थ खन्धसमुट्ठानअधिकरणसमथसङ्गहापि वेदितब्बा. सेसं पुब्बे वुत्तनयमेवाति.
समन्तपासादिकाय विनयसंवण्णनाय
नवसङ्गहितवग्गवण्णना निट्ठिता.
निट्ठिता च परिवारस्स अनुत्तानत्थपदवण्णनाति.
निगमनकथा
एत्तावता ¶ च –
उभतो विभङ्गखन्धक-परिवारविभत्तिदेसनं नाथो;
विनयपिटकं विनेन्तो, वेनेय्यं यं जिनो आह.
समधिकसत्तवीसति-सहस्समत्तेन ¶ तस्स गन्थेन;
संवण्णना समत्ता, समन्तपासादिका नाम.
तत्रिदं समन्तपासादिकाय समन्तपासादिकत्तस्मिं –
आचरियपरम्परतो, निदानवत्थुप्पभेददीपनतो;
परसमयविवज्जनतो, सकसमयविसुद्धितो चेव.
ब्यञ्जनपरिसोधनतो, पदत्थतो पाळियोजनक्कमतो;
सिक्खापदनिच्छयतो, विभङ्गनयभेददस्सनतो.
सम्पस्सतं न दिस्सति, किञ्चि अपासादिकं यतो एत्थ;
विञ्ञूनमयं तस्मा, समन्तपासादिकात्वेव.
संवण्णना पवत्ता, विनयस्स विनेय्यदमनकुसलेन;
वुत्तस्स लोकनाथेन, लोकमनुकम्पमानेनाति.
महाअट्ठकथञ्चेव ¶ , महापच्चरिमेवच;
कुरुन्दिञ्चाति तिस्सोपि, सीहळट्ठकथा इमा.
बुद्धमित्तोति नामेन, विस्सुतस्स यसस्सिनो;
विनयञ्ञुस्स धीरस्स, सुत्वा थेरस्स सन्तिके.
महामेघवनुय्याने, भूमिभागे पतिट्ठितो;
महाविहारो यो सत्थु, महाबोधिविभूसितो.
यं तस्स दक्खिणे भागे, पधानघरमुत्तमं;
सुचिचारित्तसीलेन, भिक्खुसङ्घेन सेवितं.
उळारकुलसम्भूतो ¶ , सङ्घुपट्ठायको सदा;
अनाकुलाय सद्धाय, पसन्नो रतनत्तये.
महानिगमसामीति ¶ , विस्सुतो तत्थ कारयि;
चारुपाकारसञ्चितं, यं पासादं मनोरमं.
सीतच्छायतरूपेतं, सम्पन्नसलिलासयं;
वसता तत्र पासादे, महानिगमसामिनो.
सुचिसीलसमाचारं, थेरं बुद्धसिरिव्हयं;
या उद्दिसित्वा आरद्धा, इद्धा विनयवण्णना.
पालयन्तस्स सकलं, लङ्कादीपं निरब्बुदं;
रञ्ञो सिरिनिवासस्स, सिरिपालयसस्सिनो.
समवीसतिमे खेमे, जयसंवच्छरे अयं;
आरद्धा एकवीसम्हि, सम्पत्ते परिनिट्ठिता.
उपद्दवा कुले लोके, निरुपद्दवतो अयं;
एकसंवच्छरेनेव, यथा निट्ठं उपागता.
एवं सब्बस्स लोकस्स, निट्ठं धम्मूपसंहिता;
सीघं गच्छन्तु आरम्भा, सब्बेपि निरुपद्दवा.
चिरट्ठितत्थं धम्मस्स, करोन्तेन मया इमं;
सद्धम्मबहुमानेन, यञ्च पुञ्ञं समाचितं.
सब्बस्स ¶ आनुभावेन, तस्स सब्बेपि पाणिनो;
भवन्तु धम्मराजस्स, सद्धम्मरससेविनो.
चिरं तिट्ठतु सद्धम्मो, काले वस्सं चिरं पजं;
तप्पेतु देवो धम्मेन, राजा रक्खतु मेदिनिन्ति.
परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन ¶ सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञ्ञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादिवरेन महाकविना पभिन्नपअसम्भिदापरिवारे छळभिञ्ञादिपभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे ¶ सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं समन्तपासादिका नाम विनयसंवण्णना –
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;
दस्सेन्ती कुलपुत्तानं, नयं सीलविसुद्धिया.
याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.
समन्तपासादिका नाम
विनय-अट्ठकथा निट्ठिता.