📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
महावग्गपाळि
१. महाखन्धको
१. बोधिकथा
१. [उदा. १ आदयो] तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो. अथ खो भगवा बोधिरुक्खमूले सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी [विमुत्तिसुखं पटिसंवेदी (क.)]. अथ खो भगवा रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासि – ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति – एवमेतस्स ¶ केवलस्स दुक्खक्खन्धस्स समुदयो होति. ‘‘अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो ¶ , उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति – एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो ¶ होती’’ति.
अथ ¶ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यदा हवे पातुभवन्ति धम्मा;
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा;
यतो पजानाति सहेतुधम्म’’न्ति.
२. [उदा. २] अथ खो भगवा रत्तिया मज्झिमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासि – ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं…पे… ¶ एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती…पे… निरोधो होती’’ति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यदा हवे पातुभवन्ति धम्मा;
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा;
यतो खयं पच्चयानं अवेदी’’ति.
३. [उदा. ३] अथ खो भगवा रत्तिया पच्छिमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासि – ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं…पे… ¶ एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति…पे… निरोधो होती’’ति.
अथ ¶ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यदा हवे पातुभवन्ति धम्मा;
आतापिनो झायतो ब्राह्मणस्स;
विधूपयं तिट्ठति मारसेनं;
सूरियोव [सुरियोव (सी. स्या. कं.)] ओभासयमन्तलिक्ख’’न्ति.
बोधिकथा निट्ठिता.
२. अजपालकथा
४. [उदा. ४] अथ ¶ खो भगवा सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि, उपसङ्कमित्वा अजपालनिग्रोधमूले सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी. अथ खो अञ्ञतरो हुंहुङ्कजातिको ब्राह्मणो येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं ¶ सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो ब्राह्मणो भगवन्तं ¶ एतदवोच – ‘‘कित्तावता नु खो, भो गोतम, ब्राह्मणो होति, कतमे च पन ब्राह्मणकरणा [ब्राह्मणकारका (क.) ब्राह्मणकराणा (?)] धम्मा’’ति? अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
[नेत्ति. १०३] यो ब्राह्मणो बाहितपापधम्मो;
निहुंहुङ्को निक्कसावो यतत्तो;
वेदन्तगू वुसितब्रह्मचरियो;
धम्मेन सो ब्रह्मवादं वदेय्य;
यस्सुस्सदा नत्थि कुहिञ्चि लोके’’ति.
अजपालकथा निट्ठिता.
३. मुचलिन्दकथा
५. [उदा. ११] अथ खो भगवा सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा अजपालनिग्रोधमूला ¶ येन मुचलिन्दो तेनुपसङ्कमि, उपसङ्कमित्वा मुचलिन्दमूले सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी. तेन खो पन समयेन महा अकालमेघो उदपादि, सत्ताहवद्दलिका सीतवातदुद्दिनी. अथ खो मुचलिन्दो नागराजा सकभवना निक्खमित्वा भगवतो कायं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरिमुद्धनि ¶ महन्तं फणं करित्वा अट्ठासि – ‘‘मा भगवन्तं सीतं, मा भगवन्तं उण्हं, मा भगवन्तं डंसमकसवातातपसरीसपसम्फस्सो’’ति […सिरिं सप… (सी. स्या. कं.)]. अथ ¶ खो मुचलिन्दो नागराजा सत्ताहस्स अच्चयेन विद्धं विगतवलाहकं देवं विदित्वा भगवतो काया भोगे विनिवेठेत्वा सकवण्णं पटिसंहरित्वा माणवकवण्णं अभिनिम्मिनित्वा भगवतो पुरतो अट्ठासि पञ्जलिको भगवन्तं नमस्समानो. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
[कथा. ३३८ कथावत्थुपाळियम्पि]‘‘सुखो विवेको तुट्ठस्स, सुतधम्मस्स पस्सतो;
अब्यापज्जं सुखं लोके, पाणभूतेसु संयमो.
[कथा. ३३८ कथावत्थुपाळियम्पि]‘‘सुखा विरागता लोके, कामानं समतिक्कमो;
अस्मिमानस्स यो विनयो, एतं वे परमं सुख’’न्ति.
मुचलिन्दकथा निट्ठिता.
४. राजायतनकथा
६. अथ खो भगवा सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा मुचलिन्दमूला येन राजायतनं तेनुपसङ्कमि, उपसङ्कमित्वा राजायतनमूले सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी. तेन खो पन ¶ समयेन तपुस्स [तपस्सु (सी.)] भल्लिका वाणिजा उक्कला तं देसं अद्धानमग्गप्पटिपन्ना होन्ति. अथ खो तपुस्सभल्लिकानं वाणिजानं ¶ ञातिसालोहिता देवता तपुस्सभल्लिके वाणिजे एतदवोच – ‘‘अयं, मारिसा, भगवा राजायतनमूले विहरति पठमाभिसम्बुद्धो; गच्छथ तं भगवन्तं मन्थेन च मधुपिण्डिकाय च पतिमानेथ; तं वो भविस्सति दीघरत्तं हिताय सुखाया’’ति. अथ खो तपुस्सभल्लिका वाणिजा मन्थञ्च मधुपिण्डिकञ्च आदाय येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो तपुस्सभल्लिका वाणिजा भगवन्तं एतदवोचुं – ‘‘पटिग्गण्हातु नो, भन्ते, भगवा मन्थञ्च मधुपिण्डिकञ्च, यं अम्हाकं अस्स दीघरत्तं हिताय ¶ सुखाया’’ति. अथ खो भगवतो एतदहोसि – ‘‘न खो तथागता हत्थेसु पटिग्गण्हन्ति. किम्हि नु खो अहं पटिग्गण्हेय्यं मन्थञ्च मधुपिण्डिकञ्चा’’ति? अथ ¶ खो चत्तारो महाराजानो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय चतुद्दिसा चत्तारो सेलमये पत्ते भगवतो उपनामेसुं – ‘‘इध, भन्ते, भगवा पटिग्गण्हातु मन्थञ्च मधुपिण्डिकञ्चा’’ति. पटिग्गहेसि भगवा पच्चग्घे सेलमये पत्ते मन्थञ्च मधुपिण्डिकञ्च, पटिग्गहेत्वा परिभुञ्जि. अथ खो तपुस्सभल्लिका वाणिजा भगवन्तं ओनीतपत्तपाणिं विदित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं (ओनीतपत्तपाणिं विदित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं) [( ) सी. स्या. पोत्थकेसु नत्थि] एतदवोचुं – ‘‘एते मयं, भन्ते, भगवन्तं सरणं गच्छाम धम्मञ्च, उपासके नो भगवा धारेतु ¶ अज्जतग्गे पाणुपेते सरणं गते’’ति. ते च लोके पठमं उपासका अहेसुं द्वेवाचिका.
राजायतनकथा निट्ठिता.
५. ब्रह्मयाचनकथा
७. [अयं ब्रह्मयाचनकथा दी. नि. २.६४ आदयो; म. नि. १.२८१ आदयो; म. नि. २.३३६ आदयो; सं. नि. १.१७२ आदयो] अथ खो भगवा सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा राजायतनमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. तत्र सुदं भगवा अजपालनिग्रोधमूले विहरति. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता. आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं ¶ यदिदं इदप्पच्चयतापअच्चसमुप्पादो; इदम्पि खो ठानं सुदुद्दसं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं. अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्युं, सो ममस्स किलमथो, सा ममस्स विहेसा’’ति. अपिस्सु भगवन्तं इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –
‘‘किच्छेन ¶ मे अधिगतं, हलं दानि पकासितुं;
रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो.
‘‘पटिसोतगामिं ¶ निपुणं, गम्भीरं दुद्दसं अणुं;
रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा [आवटा (सी.)]’’ति.
इतिह ¶ भगवतो पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमति, नो धम्मदेसनाय.
८. अथ खो ब्रह्मुनो सहम्पतिस्स भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय एतदहोसि – ‘‘नस्सति वत भो लोको, विनस्सति वत भो लोको, यत्र हि नाम तथागतस्स अरहतो सम्मासम्बुद्धस्स अप्पोस्सुक्कताय चित्तं नमति [नमिस्सति (?)], नो धम्मदेसनाया’’ति. अथ खो ब्रह्मा सहम्पति – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं निहन्त्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं. सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति ¶ , भविस्सन्ति धम्मस्स अञ्ञातारो’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वान अथापरं एतदवोच –
‘‘पातुरहोसि मगधेसु पुब्बे;
धम्मो असुद्धो समलेहि चिन्तितो;
अपापुरेतं [अवापुरेतं (सी.)] अमतस्स द्वारं;
सुणन्तु धम्मं विमलेनानुबुद्धं.
‘‘सेले यथा पब्बतमुद्धनिट्ठितो;
यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेध;
पासादमारुय्ह समन्तचक्खु;
सोकावतिण्णं ¶ जनतमपेतसोको;
अवेक्खस्सु जातिजराभिभूतं.
‘‘उट्ठेहि ¶ वीर विजितसङ्गाम;
सत्थवाह अणण [अनण (क.)] विचर लोके;
देसस्सु [देसेतु (क.)] भगवा धम्मं;
अञ्ञातारो भविस्सन्ती’’ति.
[[ ] सी. स्या. पोत्थकेसु नत्थि, मूलपण्णासकेसु पासरासिसुत्थे ब्रह्मयाचना सकिं येव आगता] [ एवं ¶ वुत्ते भगवा ब्रह्मानं सहम्पतिं एतदवोच – ‘‘मय्हम्पि खो, ब्रह्मे, एतदहोसि – ‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता. आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं यदिदं इदप्पच्चयतापटिच्चसमुप्पादो; इदम्पि खो ठानं सुदुद्दसं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं. अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्युं, सो ममस्स किलमथो, सा ममस्स विहेसा’ति. अपिस्सु मं, ब्रह्मे, इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –
‘किच्छेन मे अधिगतं, हलं दानि पकासितुं;
रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो.
‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं;
रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’ति.
इतिह मे, ब्रह्मे, पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमति नो धम्मदेसनाया’’ति.
दुतियम्पि खो ब्रह्मा सहम्पति भगवन्तं एतदवोच – ‘‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं; सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अञ्ञातारो’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वान अथापरं एतदवोच –
‘‘पातुरहोसि ¶ मगधेसु पुब्बे;
धम्मो असुद्धो समलेहि चिन्तितो;
अपापुरेतं अमतस्स द्वारं;
सुणन्तु धम्मं विमलेनानुबुद्धं.
‘‘सेले यथा पब्बतमुद्धनिट्ठितो;
यथापि पस्से जनतं समन्ततो;
तथूपमं ¶ धम्ममयं सुमेध;
पासादमारुय्ह समन्तचक्खु;
सोकावतिण्णं जनतमपेतसोको;
अवेक्खस्सु जातिजराभिभूतं.
‘‘उट्ठेहि वीर विजितसङ्गाम;
सत्थवाह अणण विचर लोके;
देसस्सु भगवा धम्मं;
अञ्ञातारो भविस्सन्ती’’ति.
दुतियम्पि खो भगवा ब्रह्मानं सहम्पतिं एतदवोच – ‘‘मय्हम्पि खो, ब्रह्मे, एतदहोसि – ‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. आलयरामा खो पनायं पजा आलयरता आलयसम्मुदिता. आलयरामाय खो पन पजाय आलयरताय आलयसम्मुदिताय दुद्दसं इदं ठानं यदिदं इदप्पच्चयतापटिच्चसमुप्पादो; इदम्पि खो ठानं सुदुद्दसं यदिदं सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं. अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्युं, सो ममस्स किलमथो, सा ममस्स विहेसा’ति. अपिस्सु मं, ब्रह्मे, इमा अनच्छरिया गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा –
‘किच्छेन मे अधिगतं, हलं दानि पकासितुं;
रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो.
‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं;
रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’ति.
इतिह ¶ मे, ब्रह्मे, पटिसञ्चिक्खतो अप्पोस्सुक्कताय चित्तं नमति, नो धम्मदेसनाया’’ति.
ततियम्पि खो ब्रह्मा सहम्पति भगवन्तं एतदवोच – ‘‘देसेतु, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं. सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति ¶ धम्मस्स अञ्ञातारो’’ति. इदमवोच ब्रह्मा सहम्पति, इदं वत्वान अथापरं एतदवोच –
‘‘पातुरहोसि मगधेसु पुब्बे;
धम्मो असुद्धो समलेहि चिन्तितो;
अपापुरेतं अमतस्स द्वारं;
सुणन्तु धम्मं विमलेनानुबुद्धं.
‘‘सेले यथा पब्बतमुद्धनिट्ठितो;
यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेध;
पासादमारुय्ह समन्तचक्खु;
सोकावतिण्णं जनतमपेतसोको;
अवेक्खस्सु जातिजराभिभूतं.
‘‘उट्ठेहि वीर विजितसङ्गाम;
सत्थवाह अणण विचर लोके;
देसस्सु भगवा धम्मं;
अञ्ञातारो भविस्सन्ती’’ति.
९. अथ ¶ खो भगवा ब्रह्मुनो च अज्झेसनं विदित्वा सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसि. अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने [दस्साविनो (सी. स्या. कं.)] विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने विहरन्ते. सेय्यथापि नाम उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तो निमुग्गपोसीनि ¶ , अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि समोदकं ठितानि, अप्पेकच्चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकं अच्चुग्गम्म ठितानि [तिट्ठन्ति (सी. स्या.)] अनुपलित्तानि उदकेन, एवमेवं भगवा बुद्धचक्खुना लोकं वोलोकेन्तो अद्दस ¶ सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये ¶ मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये, अप्पेकच्चे परलोकवज्जभयदस्साविने विहरन्ते, अप्पेकच्चे न परलोकवज्जभयदस्साविने विहरन्ते; दिस्वान ¶ ब्रह्मानं सहम्पतिं गाथाय पच्चभासि –
‘‘अपारुता तेसं अमतस्स द्वारा;
ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं;
धम्मं पणीतं मनुजेसु ब्रह्मे’’ति.
अथ खो ब्रह्मा सहम्पति ‘‘कतावकासो खोम्हि भगवता धम्मदेसनाया’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.
ब्रह्मयाचनकथा निट्ठिता.
६. पञ्चवग्गियकथा
१०. [म. नि. १.२८४ आदयो; म. नि. २.३३९ आदयो] अथ खो भगवतो एतदहोसि – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्यं? को इमं धम्मं खिप्पमेव आजानिस्सती’’ति? अथ खो भगवतो एतदहोसि – ‘‘अयं खो आळारो कालामो पण्डितो ब्यत्तो मेधावी दीघरत्तं अप्परजक्खजातिको; यंनूनाहं आळारस्स कालामस्स पठमं धम्मं देसेय्यं, सो इमं धम्मं खिप्पमेव आजानिस्सती’’ति. अथ खो अन्तरहिता देवता भगवतो आरोचेसि – ‘‘सत्ताहकालङ्कतो, भन्ते, आळारो कालामो’’ति. भगवतोपि खो ञाणं उदपादि – ‘‘सत्ताहकालङ्कतो आळारो ¶ कालामो’’ति. अथ खो भगवतो ¶ एतदहोसि – ‘‘महाजानियो खो आळारो कालामो; सचे हि सो इमं धम्मं सुणेय्य, खिप्पमेव आजानेय्या’’ति. अथ खो भगवतो एतदहोसि – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्यं? को इमं धम्मं खिप्पमेव आजानिस्सती’’ति? अथ खो भगवतो एतदहोसि – ‘‘अयं खो उदको [उद्दको (सी. स्या.)] रामपुत्तो पण्डितो ब्यत्तो मेधावी दीघरत्तं अप्परजक्खजातिको; यंनूनाहं उदकस्स रामपुत्तस्स पठमं धम्मं देसेय्यं, सो इमं धम्मं खिप्पमेव आजानिस्सती’’ति. अथ खो अन्तरहिता देवता भगवतो आरोचेसि – ‘‘अभिदोसकालङ्कतो, भन्ते, उदको रामपुत्तो’’ति. भगवतोपि खो ञाणं उदपादि – ‘‘अभिदोसकालङ्कतो ¶ उदको रामपुत्तो’’ति. अथ खो भगवतो एतदहोसि – ‘‘महाजानियो खो उदको रामपुत्तो; सचे हि सो इमं धम्मं सुणेय्य, खिप्पमेव आजानेय्या’’ति
अथ खो भगवतो एतदहोसि – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्यं? को इमं धम्मं ¶ खिप्पमेव आजानिस्सती’’ति? अथ खो भगवतो एतदहोसि – ‘‘बहुकारा खो मे पञ्चवग्गिया भिक्खू, ये मं पधानपहितत्तं उपट्ठहिंसु; यंनूनाहं पञ्चवग्गियानं भिक्खूनं पठमं धम्मं देसेय्य’’न्ति. अथ खो भगवतो एतदहोसि – ‘‘कहं नु खो एतरहि पञ्चवग्गिया भिक्खू विहरन्ती’’ति? अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन पञ्चवग्गिये भिक्खू बाराणसियं विहरन्ते ¶ इसिपतने मिगदाये. अथ खो भगवा उरुवेलायं यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्कामि.
११. अद्दसा खो उपको आजीवको भगवन्तं अन्तरा च गयं अन्तरा च बोधिं अद्धानमग्गप्पटिपन्नं, दिस्वान भगवन्तं एतदवोच – ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो. कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो? को वा ते सत्था? कस्स वा त्वं धम्मं रोचेसी’’ति? एवं वुत्ते भगवा उपकं आजीवकं गाथाहि अज्झभासि –
[ध. प. ३५३; कथा. ४०५] ‘‘सब्बाभिभू ¶ सब्बविदूहमस्मि,
सब्बेसु धम्मेसु अनूपलित्तो;
सब्बञ्जहो तण्हाक्खये विमुत्तो,
सयं अभिञ्ञाय कमुद्दिसेय्यं.
[मि. प. ४.५.११ मिलिन्दपञ्हेपि; कथा. ४०५] ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो.
[कथा. ४०५ कथावत्थुपाळियम्पि] ‘‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो;
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो.
[कथा. ४०५ कथावत्थुपाळियम्पि]‘‘धम्मचक्कं पवत्तेतुं, गच्छामि कासिनं पुरं;
अन्धीभूतस्मिं लोकस्मिं, आहञ्छं [आहञ्ञिं (क.)] अमतदुन्दुभि’’न्ति.
यथा ¶ खो त्वं, आवुसो, पटिजानासि, अरहसि अनन्तजिनोति.
[कथा. ४०५ कथावत्थुपाळियम्पि] ‘‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं;
जिता ¶ मे पापका धम्मा, तस्माहमुपक [तस्माहमुपका (सी.)] जिनो’’ति.
एवं वुत्ते उपको आजीवको हुपेय्यपावुसोति [हुवेय्यपावुसो (सी.) हुवेय्यावुसो (स्या.)] वत्वा सीसं ओकम्पेत्वा उम्मग्गं गहेत्वा पक्कामि.
१२. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन बाराणसी इसिपतनं मिगदायो, येन पञ्चवग्गिया भिक्खू तेनुपसङ्कमि. अद्दसंसु खो पञ्चवग्गिया भिक्खू भगवन्तं दूरतोव आगच्छन्तं; दिस्वान अञ्ञमञ्ञं कतिकं [इदं पदं केसुचि नत्थि] सण्ठपेसुं – ‘‘अयं, आवुसो, समणो गोतमो आगच्छति, बाहुल्लिको पधानविब्भन्तो ¶ आवत्तो बाहुल्लाय. सो नेव अभिवादेतब्बो, न पच्चुट्ठातब्बो, नास्स पत्तचीवरं पटिग्गहेतब्बं; अपि च खो आसनं ठपेतब्बं, सचे सो आकङ्खिस्सति निसीदिस्सती’’ति. यथा यथा खो भगवा पञ्चवग्गिये भिक्खू उपसङ्कमति, तथा तथा [तथा तथा ते (सी. स्या.)] पञ्चवग्गिया भिक्खू नासक्खिंसु सकाय कतिकाय सण्ठातुं ¶ . असण्ठहन्ता भगवन्तं पच्चुग्गन्त्वा एको भगवतो पत्तचीवरं पटिग्गहेसि, एको आसनं पञ्ञपेसि, एको पादोदकं, एको पादपीठं, एको पादकठलिकं उपनिक्खिपि. निसीदि भगवा पञ्ञत्ते आसने; निसज्ज खो भगवा पादे पक्खालेसि. अपिस्सु [अपि च खो (पासरासिसुत्थ)] भगवन्तं नामेन च आवुसोवादेन च समुदाचरन्ति. एवं वुत्ते भगवा पञ्चवग्गिये भिक्खू एतदवोच – ‘‘मा, भिक्खवे, तथागतं नामेन च आवुसोवादेन च ¶ समुदाचरथ [समुदाचरित्थ (सी. स्या.)]. अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो, ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना [यथानुसिट्ठं पटिपज्जमाना (स्या.)] नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’’ति. एवं वुत्ते पञ्चवग्गिया भिक्खू भगवन्तं एतदवोचुं – ‘‘तायपि खो त्वं, आवुसो गोतम, इरियाय [चरियाय (स्या.)], ताय पटिपदाय, ताय दुक्करकारिकाय नेवज्झगा उत्तरि मनुस्सधम्मा [उत्तरिमनुस्सधम्मं (स्या. क.)] अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि, बाहुल्लिको पधानविब्भन्तो आवत्तो बाहुल्लाय, अधिगमिस्ससि उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेस’’न्ति? एवं वुत्ते भगवा पञ्चवग्गिये भिक्खू एतदवोच – ‘‘न, भिक्खवे, तथागतो बाहुल्लिको, न पधानविब्भन्तो, न आवत्तो बाहुल्लाय; अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो. ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि ¶ , अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं ¶ – ब्रह्मचरियपरियोसानं दिट्ठेवधम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’’ति. दुतियम्पि खो पञ्चवग्गिया भिक्खू भगवन्तं एतदवोचुं…पे…. दुतियम्पि खो भगवा पञ्चवग्गिये भिक्खू एतदवोच…पे…. ततियम्पि खो पञ्चवग्गिया भिक्खू भगवन्तं एतदवोचुं – ‘‘तायपि ¶ खो त्वं, आवुसो गोतम, इरियाय, ताय पटिपदाय, ताय दुक्करकारिकाय नेवज्झगा उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसं, किं पन त्वं एतरहि, बाहुल्लिको पधानविब्भन्तो ¶ आवत्तो बाहुल्लाय, अधिगमिस्ससि उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेस’’न्ति? एवं वुत्ते भगवा पञ्चवग्गिये भिक्खू एतदवोच – ‘‘अभिजानाथ मे नो तुम्हे, भिक्खवे, इतो पुब्बे एवरूपं पभावितमेत’’न्ति [भासितमेतन्ति (सी. स्या. क.) टीकायो ओलोकेतब्बा]? ‘‘नोहेतं, भन्ते’’. अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो, ओदहथ, भिक्खवे, सोतं, अमतमधिगतं, अहमनुसासामि, अहं धम्मं देसेमि. यथानुसिट्ठं तथा पटिपज्जमाना नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरंब्रह्मचरियपरियोसानं दिट्ठेवधम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथाति. असक्खि खो भगवा पञ्चवग्गिये भिक्खू सञ्ञापेतुं. अथ खो पञ्चवग्गिया भिक्खू भगवन्तं सुस्सूसिंसु, सोतं ओदहिंसु, अञ्ञा चित्तं उपट्ठापेसुं.
१३. अथ खो भगवा पञ्चवग्गिये भिक्खू आमन्तेसि –
‘‘[सं. नि. ५.१०८१ आदयो] द्वेमे, भिक्खवे ¶ , अन्ता पब्बजितेन न सेवितब्बा. कतमे द्वे [इदं पदद्वयं सी. स्या. पोत्थकेसु नत्थि]? यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो. एते खो, भिक्खवे, उभो अन्ते अनुपगम्म, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा, चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमा च सा, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा, चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. अयं खो सा, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा, चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.
१४. ‘‘इदं ¶ खो पन, भिक्खवे, दुक्खं अरियसच्चं. जातिपि दुक्खा, जरापि दुक्खा, ब्याधिपि दुक्खो, मरणम्पि दुक्खं, अप्पियेहि सम्पयोगो ¶ दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं. संखित्तेन, पञ्चुपादानक्खन्धा ¶ [पञ्चुपादानखन्धापि (क)] दुक्खा. ‘‘इदं खो पन, भिक्खवे, दुक्खसमुदयं [एत्थ ‘‘इदं दुक्खं अरियसच्चन्ति आदीसु दुक्खसमुदयो दुक्खनिरोधोति वत्तब्बे दुक्खसमुदयं दुक्खनिरोधन्ति लिङ्गविपल्लासो ततो’’ति पटिसम्भिदामग्गट्ठकथायं वुत्तं. विसुद्धिमग्गटीकायं पन उप्पादो भयन्तिपाठवण्णनायं ‘‘सतिपि द्विन्नं पदानं समानाधिकरणभावे लिङ्गभेदो गहितो, यथा दुक्खसमुदयो अरियसच्च’’न्ति वुत्तं. तेसु दुक्खसमुदयो अरियसच्च’’न्ति सकलिङ्गिकपाठो ‘‘दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति पाळिया समेति.] अरियसच्चं – यायं तण्हा पोनोब्भविका [पोनोभविका (क.)] नन्दीरागसहगता [नन्दिरागसहगता (सी. स्या.)] तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा.
‘‘इदं खो पन, भिक्खवे, दुक्खनिरोधं अरियसच्चं – यो तस्सा येव तण्हाय असेसविरागनिरोधो, चागो, पटिनिस्सग्गो, मुत्ति, अनालयो. ‘‘इदं खो पन, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं – अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.
१५. ‘‘इदं ¶ दुक्खं अरियसच्चन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि ¶ , आलोको उदपादि. तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्यन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञातन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘इदं दुक्खसमुदयं अरियसच्चन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्बन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहीनन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘इदं दुक्खनिरोधं अरियसच्चन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको ¶ उदपादि. तं खो पनिदं दुक्खनिरोधं अरियसच्चं सच्छिकातब्बन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. तं ¶ खो पनिदं दुक्खनिरोधं अरियसच्चं सच्छिकतन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्बन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावितन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं ¶ उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
१६. ‘‘यावकीवञ्च मे, भिक्खवे, इमेसु चतूसु अरियसच्चेसु एवं तिपरिवट्टं द्वादसाकारं यथाभूतं ञाणदस्सनं न सुविसुद्धं अहोसि, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं. यतो च खो मे, भिक्खवे, इमेसु चतूसु अरियसच्चेसु एवं तिपरिवट्टं द्वादसाकारं यथाभूतं ञाणदस्सनं सुविसुद्धं अहोसि, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति [अभिसम्बुद्धो (सी. स्या.)] पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति. इदमवोच भगवा अत्तमना पञ्चवग्गिया भिक्खू भगवतो भासितं अभिनन्दुन्ति [इदमवोच…पे… अभिनन्दुन्तिवाक्यं सी. स्या. पोत्थकेसु नत्थि].
इमस्मिञ्च ¶ पन वेय्याकरणस्मिं भञ्ञमाने आयस्मतो कोण्डञ्ञस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति.
१७. पवत्तिते ¶ च पन भगवता धम्मचक्के, भुम्मा देवा सद्दमनुस्सावेसुं – ‘‘एतं भगवता बाराणसियं इसिपतने मिगदाये ¶ अनुत्तरं धम्मचक्कं पवत्तितं, अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मि’’न्ति. भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिका देवा सद्दमनुस्सावेसुं…पे… चातुमहाराजिकानं देवानं सद्दं सुत्वा तावतिंसा देवा…पे… यामा देवा…पे… तुसिता देवा…पे… निम्मानरती ¶ देवा…पे… परनिम्मितवसवत्ती देवा…पे… ब्रह्मकायिका देवा सद्दमनुस्सावेसुं – ‘‘एतं भगवता बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मि’’न्ति. इतिह, तेन खणेन, तेन लयेन [तेन लयेनाति पदद्वयं सी. स्या. पोत्थकेसु नत्थि] तेन मुहुत्तेन याव ब्रह्मलोका सद्दो अब्भुग्गच्छि. अयञ्च दससहस्सिलोकधातु संकम्पि सम्पकम्पि सम्पवेधि ¶ ; अप्पमाणो च उळारो ओभासो लोके पातुरहोसि, अतिक्कम्म देवानं देवानुभावं. अथ खो भगवा इमं उदानं उदानेसि – ‘‘अञ्ञासि वत, भो कोण्डञ्ञो, अञ्ञासि वत भो कोण्डञ्ञो’’ति. इति हिदं आयस्मतो कोण्डञ्ञस्स ‘अञ्ञासिकोण्डञ्ञो’ त्वेव नामं अहोसि.
१८. अथ खो आयस्मा अञ्ञासिकोण्डञ्ञो दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. ‘‘एहि भिक्खू’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तस्स आयस्मतो उपसम्पदा अहोसि.
१९. अथ खो भगवा तदवसेसे भिक्खू धम्मिया कथाय ओवदि अनुसासि. अथ खो आयस्मतो च वप्पस्स आयस्मतो च भद्दियस्स भगवता धम्मिया कथाय ओवदियमानानं अनुसासियमानानं विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति.
ते ¶ दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळ्हधम्मा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने ¶ भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ¶ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
अथ खो भगवा तदवसेसे भिक्खू नीहारभत्तो धम्मिया कथाय ओवदि अनुसासि. यं तयो भिक्खू पिण्डाय चरित्वा आहरन्ति, तेन छब्बग्गो यापेति. अथ खो आयस्मतो च महानामस्स आयस्मतो च अस्सजिस्स भगवता धम्मिया कथाय ओवदियमानानं अनुसासियमानानं विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति ¶ . ते दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळ्हधम्मा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
२०. अथ खो भगवा पञ्चवग्गिये भिक्खू आमन्तेसि –
[सं. नि. ३.५९ आदयो] ‘‘रूपं, भिक्खवे, अनत्ता. रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य, लब्भेथ च रूपे – ‘एवं मे रूपं ¶ होतु, एवं मे रूपं मा अहोसी’ति. यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तति, न च लब्भति रूपे – ‘एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’ति. वेदना, अनत्ता. वेदना च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं वेदना आबाधाय संवत्तेय्य, लब्भेथ च वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’ति. यस्मा च खो, भिक्खवे, वेदना अनत्ता, तस्मा वेदना आबाधाय संवत्तति, न च लब्भति वेदनाय – ‘एवं मे वेदना होतु, एवं मे वेदना मा अहोसी’ति. सञ्ञा, अनत्ता. सञ्ञा च हिदं, भिक्खवे, अत्ता अभविस्स, नयिदं सञ्ञा आबाधाय संवत्तेय्य, लब्भेथ ¶ च सञ्ञाय – ‘एवं मे सञ्ञा होतु, एवं मे सञ्ञा मा अहोसी’ति. यस्मा च खो, भिक्खवे, सञ्ञा अनत्ता, तस्मा सञ्ञा आबाधाय संवत्तति, न च लब्भति सञ्ञाय – ‘एवं मे सञ्ञा होतु, एवं मे सञ्ञा मा अहोसी’ति. सङ्खारा, अनत्ता. सङ्खारा च हिदं, भिक्खवे, अत्ता अभविस्संसु, नयिदं [नयिमे (क.)] सङ्खारा आबाधाय संवत्तेय्युं, लब्भेथ च सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’न्ति. यस्मा च खो, भिक्खवे, सङ्खारा अनत्ता, तस्मा सङ्खारा आबाधाय संवत्तन्ति, न च लब्भति सङ्खारेसु – ‘एवं मे सङ्खारा होन्तु, एवं मे सङ्खारा मा अहेसु’न्ति. विञ्ञाणं, अनत्ता. विञ्ञाणञ्च हिदं ¶ , भिक्खवे, अत्ता अभविस्स, नयिदं विञ्ञाणं आबाधाय संवत्तेय्य ¶ , लब्भेथ च विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’ति. यस्मा च खो, भिक्खवे, विञ्ञाणं अनत्ता, तस्मा विञ्ञाणं आबाधाय संवत्तति, न च लब्भति विञ्ञाणे – ‘एवं मे विञ्ञाणं होतु, एवं मे विञ्ञाणं मा अहोसी’ति.
२१. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते ¶ . यं पनानिच्चं दुक्खं वा तं सुखं वाति? दुक्खं, भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ताति? नो हेतं, भन्ते. वेदना निच्चा वा अनिच्चा वाति? अनिच्चा, भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति? दुक्खं, भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ताति? नो हेतं, भन्ते. सञ्ञा निच्चा वा अनिच्चा वाति? अनिच्चा, भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति? दुक्खं, भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ताति? नो हेतं, भन्ते. सङ्खारा निच्चा वा अनिच्चा वाति? अनिच्चा, भन्ते. यं पनानिच्चं, दुक्खं वा तं सुखं वाति? दुक्खं, भन्ते. यं पनानिच्चं दुक्खं ¶ विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ताति? नो हेतं, भन्ते. विञ्ञाणं निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते. यं पनानिच्चं, दुक्खं वा तं सुखं वाति? दुक्खं, भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ताति? नो हेतं, भन्ते.
२२. ‘‘तस्मातिह ¶ , भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे [यं दूरे वा (स्या.)] सन्तिके वा, सब्बं रूपं – नेतं मम, नेसोहमस्मि, न मेसो अत्ताति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा, सब्बा वेदना – नेतं मम, नेसोहमस्मि, न मेसो अत्ताति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि सञ्ञा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा, सब्बा सञ्ञा – नेतं मम, नेसोहमस्मि, न मेसो अत्ताति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना ¶ वा पणीता वा ये दूरे सन्तिके वा, सब्बे सङ्खारा – नेतं मम, नेसोहमस्मि, न मेसो अत्ताति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – नेतं मम, नेसोहमस्मि, न मेसो अत्ताति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
२३. ‘‘एवं ¶ पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति.
२४. इदमवोच भगवा. अत्तमना पञ्चवग्गिया भिक्खू भगवतो भासितं अभिनन्दुन्ति [अभिनन्दुं (स्या.)]. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने पञ्चवग्गियानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु. तेन खो पन समयेन छ लोके अरहन्तो होन्ति.
पञ्चवग्गियकथा निट्ठिता.
पठमभाणवारो.
७. पब्बज्जाकथा
२५. तेन ¶ ¶ खो पन समयेन बाराणसियं यसो नाम कुलपुत्तो सेट्ठिपुत्तो सुखुमालो होति. तस्स तयो पासादा होन्ति – एको ¶ हेमन्तिको, एको गिम्हिको, एको वस्सिको. सो वस्सिके पासादे चत्तारो मासे [वस्सिके पासादे वस्सिके चत्तारो मासे (सी.)] निप्पुरिसेहि तूरियेहि परिचारयमानो न हेट्ठापासादं ओरोहति. अथ खो यसस्स कुलपुत्तस्स पञ्चहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स परिचारयमानस्स पटिकच्चेव [पटिगच्चेव (सी.)] निद्दा ओक्कमि, परिजनस्सपि निद्दा ओक्कमि, सब्बरत्तियो च तेलपदीपो झायति. अथ खो यसो कुलपुत्तो पटिकच्चेव पबुज्झित्वा अद्दस सकं परिजनं सुपन्तं – अञ्ञिस्सा कच्छे वीणं, अञ्ञिस्सा कण्ठे मुदिङ्गं, अञ्ञिस्सा कच्छे आळम्बरं, अञ्ञं विकेसिकं, अञ्ञं विक्खेळिकं, अञ्ञा विप्पलपन्तियो, हत्थप्पत्तं सुसानं मञ्ञे. दिस्वानस्स आदीनवो पातुरहोसि, निब्बिदाय चित्तं सण्ठासि. अथ खो यसो कुलपुत्तो उदानं उदानेसि – ‘‘उपद्दुतं वत भो, उपस्सट्ठं वत भो’’ति.
अथ खो यसो कुलपुत्तो सुवण्णपादुकायो आरोहित्वा येन निवेसनद्वारं तेनुपसङ्कमि. अमनुस्सा द्वारं विवरिंसु – मा यसस्स कुलपुत्तस्स कोचि अन्तरायमकासि अगारस्मा अनगारियं पब्बज्जायाति ¶ . अथ खो यसो कुलपुत्तो येन नगरद्वारं तेनुपसङ्कमि. अमनुस्सा द्वारं ¶ विवरिंसु – मा यसस्स कुलपुत्तस्स कोचि अन्तरायमकासि अगारस्मा अनगारियं पब्बज्जायाति. अथ खो यसो कुलपुत्तो येन इसिपतनं मिगदायो तेनुपसङ्कमि.
२६. तेन खो पन समयेन भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय अज्झोकासे चङ्कमति. अद्दसा खो भगवा यसं कुलपुत्तं दूरतोव आगच्छन्तं, दिस्वान चङ्कमा ओरोहित्वा पञ्ञत्ते आसने निसीदि. अथ खो यसो कुलपुत्तो भगवतो अविदूरे उदानं उदानेसि – ‘‘उपद्दुतं वत भो, उपस्सट्ठं वत भो’’ति. अथ खो भगवा यसं कुलपुत्तं एतदवोच – ‘‘इदं खो, यस, अनुपद्दुतं, इदं अनुपस्सट्ठं. एहि यस, निसीद, धम्मं ते देसेस्सामी’’ति. अथ खो यसो कुलपुत्तो – इदं किर अनुपद्दुतं ¶ , इदं अनुपस्सट्ठन्ति हट्ठो उदग्गो सुवण्णपादुकाहि ओरोहित्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नस्स खो यसस्स कुलपुत्तस्स भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि ¶ यसं कुलपुत्तं कल्लचित्तं, मुदुचित्तं, विनीवरणचित्तं, उदग्गचित्तं, पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि ¶ नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव यसस्स कुलपुत्तस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति.
२७. अथ खो यसस्स कुलपुत्तस्स माता पासादं अभिरुहित्वा यसं कुलपुत्तं अपस्सन्ती येन सेट्ठि गहपति तेनुपसङ्कमि, उपसङ्कमित्वा सेट्ठिं गहपतिं एतदवोच – ‘‘पुत्तो ते, गहपति, यसो न दिस्सती’’ति. अथ खो सेट्ठि गहपति चतुद्दिसा अस्सदूते उय्योजेत्वा सामंयेव येन इसिपतनं मिगदायो तेनुपसङ्कमि. अद्दसा खो सेट्ठि गहपति सुवण्णपादुकानं निक्खेपं, दिस्वान तंयेव अनुगमासि [अनुगमा (सी. स्या.)]. अद्दसा खो भगवा सेट्ठिं गहपतिं दूरतोव आगच्छन्तं, दिस्वान भगवतो एतदहोसि – ‘‘यंनूनाहं तथारूपं इद्धाभिसङ्खारं अभिसङ्खरेय्यं यथा सेट्ठि गहपति इध निसिन्नो इध निसिन्नं यसं कुलपुत्तं न पस्सेय्या’’ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरेसि. अथ खो सेट्ठि गहपति येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अपि, भन्ते, भगवा यसं कुलपुत्तं पस्सेय्या’’ति? तेन हि, गहपति, निसीद, अप्पेव नाम इध निसिन्नो इध निसिन्नं यसं कुलपुत्तं पस्सेय्यासीति. अथ खो सेट्ठि गहपति – इधेव किराहं निसिन्नो इध निसिन्नं ¶ यसं कुलपुत्तं ¶ पस्सिस्सामीति हट्ठो उदग्गो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नस्स खो सेट्ठिस्स गहपतिस्स भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं ¶ पकासेसि. यदा भगवा अञ्ञासि सेट्ठिं गहपतिं कल्लचित्तं, मुदुचित्तं, विनीवरणचित्तं, उदग्गचित्तं, पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य एवमेव सेट्ठिस्स गहपतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति. अथ खो सेट्ठि गहपति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते, सेय्यथापि, भन्ते, निक्कुज्जितं [निकुज्जितं (क.)] वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि, धम्मञ्च, भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति ¶ . सोव लोके पठमं उपासको अहोसि तेवाचिको ¶ .
२८. अथ खो यसस्स कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुच्चि. अथ खो भगवतो एतदहोसि – ‘‘यसस्स खो कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं. अभब्बो खो यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं, सेय्यथापि पुब्बे अगारिकभूतो; यंनूनाहं तं इद्धाभिसङ्खारं पटिप्पस्सम्भेय्य’’न्ति. अथ खो भगवा तं इद्धाभिसङ्खारं पटिप्पस्सम्भेसि. अद्दसा खो सेट्ठि गहपति यसं कुलपुत्तं निसिन्नं, दिस्वान यसं कुलपुत्तं एतदवोच – ‘‘माता ते तात, यस, परिदेव [परिदेवी (क.)] सोकसमापन्ना, देहि मातुया जीवित’’न्ति. अथ खो यसो कुलपुत्तो भगवन्तं उल्लोकेसि. अथ खो भगवा सेट्ठिं गहपतिं एतदवोच – ‘‘तं किं मञ्ञसि, गहपति, यस्स सेक्खेन ञाणेन सेक्खेन दस्सनेन धम्मो दिट्ठो विदितो सेय्यथापि तया? तस्स यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय ¶ आसवेहि चित्तं विमुत्तं. भब्बो नु खो सो, गहपति, हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारिकभूतो’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यसस्स खो, गहपति, कुलपुत्तस्स सेक्खेन ञाणेन सेक्खेन दस्सनेन ¶ धम्मो दिट्ठो विदितो सेय्यथापि तया. तस्स यथादिट्ठं यथाविदितं भूमिं पच्चवेक्खन्तस्स अनुपादाय आसवेहि ¶ चित्तं विमुत्तं. अभब्बो खो, गहपति, यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथापि पुब्बे अगारिकभूतो’’ति. ‘‘लाभा, भन्ते, यसस्स कुलपुत्तस्स, सुलद्धं, भन्ते, यसस्स कुलपुत्तस्स, यथा यसस्स कुलपुत्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं. अधिवासेतु मे, भन्ते, भगवा अज्जतनाय भत्तं यसेन कुलपुत्तेन पच्छासमणेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो सेट्ठि गहपति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो यसो कुलपुत्तो अचिरपक्कन्ते सेट्ठिम्हि गहपतिम्हि भगवन्तं एतदवोच – ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. ‘‘एहि भिक्खू’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव ¶ तस्स आयस्मतो उपसम्पदा अहोसि. तेन खो पन समयेन सत्त लोके अरहन्तो होन्ति.
यसस्स पब्बज्जा निट्ठिता.
२९. अथ ¶ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आयस्मता यसेन पच्छासमणेन येन सेट्ठिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो आयस्मतो यसस्स माता च पुराणदुतियिका च येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. तासं भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा ता भगवा अञ्ञासि कल्लचित्ता, मुदुचित्ता, विनीवरणचित्ता, उदग्गचित्ता, पसन्नचित्ता, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं ¶ . सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव तासं तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति. ता दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळ्हधम्मा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… एता मयं, भन्ते, भगवन्तं ¶ सरणं गच्छाम, धम्मञ्च, भिक्खुसङ्घञ्च. उपासिकायो नो भगवा धारेतु अज्जतग्गे पाणुपेता सरणं गता’’ति. ता च लोके पठमं उपासिका अहेसुं तेवाचिका.
अथ खो आयस्मतो यसस्स माता च पिता च पुराणदुतियिका च भगवन्तञ्च आयस्मन्तञ्च यसं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा, भगवन्तं ¶ भुत्ताविं ओनीतपत्तपाणिं, एकमन्तं निसीदिंसु. अथ खो भगवा आयस्मतो यसस्स मातरञ्च पितरञ्च पुराणदुतियिकञ्च धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि.
३०. अस्सोसुं खो आयस्मतो यसस्स चत्तारो गिहिसहायका बाराणसियं सेट्ठानुसेट्ठीनं कुलानं पुत्ता – विमलो, सुबाहु ¶ , पुण्णजि, गवम्पति – यसो किर कुलपुत्तो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितोति. सुत्वान नेसं एतदहोसि – ‘‘न हि नून सो ओरको धम्मविनयो, न सा ओरका पब्बज्जा, यत्थ यसो कुलपुत्तो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो’’ति. ते [ते चत्तारो जना (क.)] येनायस्मा यसो तेनुपसङ्कमिंसु, उपसङ्कमित्वा आयस्मन्तं यसं अभिवादेत्वा एकमन्तं अट्ठंसु. अथ खो आयस्मा यसो ते चत्तारो गिहिसहायके आदाय येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा ¶ भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा यसो भगवन्तं एतदवोच – ‘‘इमे मे, भन्ते, चत्तारो गिहिसहायका बाराणसियं सेट्ठानुसेट्ठीनं कुलानं पुत्ता – विमलो, सुबाहु, पुण्णजि, गवम्पति. इमे [इमे चत्तारो (क.)] भगवा ओवदतु अनुसासतू’’ति ¶ . तेसं भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि, यदा ते भगवा अञ्ञासि कल्लचित्ते मुदुचित्ते विनीवरणचित्ते उदग्गचित्ते पसन्नचित्ते, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि दुक्खं समुदयं निरोधं मग्गं, सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव तेसं तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति. ते दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळ्हधम्मा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि. अथ खो भगवा ते भिक्खू धम्मिया कथाय ओवदि अनुसासि. तेसं भगवता धम्मिया कथाय ओवदियमानानं अनुसासियमानानं अनुपादाय आसवेहि ¶ चित्तानि विमुच्चिंसु. तेन खो पन समयेन एकादस लोके अरहन्तो होन्ति.
चतुगिहिसहायकपब्बज्जा निट्ठिता.
३१. अस्सोसुं ¶ ¶ खो आयस्मतो यसस्स पञ्ञासमत्ता गिहिसहायका जानपदा पुब्बानुपुब्बकानं कुलानं पुत्ता – यसो किर कुलपुत्तो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितोति. सुत्वान नेसं एतदहोसि – ‘‘न हि नून सो ओरको धम्मविनयो, न सा ओरका पब्बज्जा, यत्थ यसो कुलपुत्तो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो’’ति. ते येनायस्मा यसो तेनुपसङ्कमिंसु, उपसङ्कमित्वा आयस्मन्तं यसं अभिवादेत्वा एकमन्तं अट्ठंसु. अथ खो आयस्मा यसो ते पञ्ञासमत्ते गिहिसहायके आदाय येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा ¶ भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा यसो भगवन्तं एतदवोच – ‘‘इमे मे, भन्ते, पञ्ञासमत्ता गिहिसहायका जानपदा पुब्बानुपुब्बकानं कुलानं पुत्ता. इमे भगवा ओवदतु अनुसासतू’’ति. तेसं भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि. यदा ते भगवा अञ्ञासि कल्लचित्ते मुदुचित्ते विनीवरणचित्ते उदग्गचित्ते पसन्नचित्ते, अथ या बुद्धानं सामुक्कंसिका ¶ धम्मदेसना, तं पकासेसि दुक्खं समुदयं निरोधं मग्गं, सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव तेसं तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति. ते दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळ्हधम्मा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि. अथ खो भगवा ते भिक्खू धम्मिया कथाय ओवदि अनुसासि. तेसं भगवता धम्मिया कथाय ओवदियमानानं अनुसासियमानानं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु. तेन खो पन समयेन एकसट्ठि लोके अरहन्तो होन्ति.
पञ्ञासगिहिसहायकपब्बज्जा निट्ठिता.
निट्ठिता च पब्बज्जाकथा.
८. मारकथा
३२. अथ खो भगवा ते भिक्खू आमन्तेसि [सं. नि. १.१४१ मारसंयुत्तेपि] – ‘‘मुत्ताहं, भिक्खवे, सब्बपासेहि, ये ¶ दिब्बा ये च मानुसा. तुम्हेपि, भिक्खवे ¶ , मुत्ता सब्बपासेहि, ये दिब्बा ये च मानुसा. चरथ, भिक्खवे, चारिकं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. मा एकेन द्वे अगमित्थ. देसेथ, भिक्खवे, धम्मं आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं ¶ सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेथ. सन्ति सत्ता अप्परजक्खजातिका ¶ , अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अञ्ञातारो. अहम्पि, भिक्खवे, येन उरुवेला सेनानिगमो तेनुपसङ्कमिस्सामि धम्मदेसनाया’’ति.
३३. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘बद्धोसि सब्बपासेहि, ये दिब्बा ये च मानुसा;
महाबन्धनबद्धोसि, न मे समण मोक्खसी’’ति.
‘‘मुत्ताहं [मुत्तोहं (सी. स्या.)] सब्बपासेहि, ये दिब्बा ये च मानुसा;
महाबन्धनमुत्तोम्हि, निहतो त्वमसि अन्तकाति.
[सं. नि. १.१५१ मारसंयुत्तेपि] ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो;
तेन तं बाधयिस्सामि, न मे समण मोक्खसीति.
[सं. नि. १.११५१ मारसंयुत्तेपि] ‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;
एत्थ मे विगतो छन्दो, निहतो त्वमसि अन्तका’’ति.
अथ खो मारो पापिमा – जानाति मं भगवा, जानाति मं सुगतोति दुक्खी दुम्मनो
तत्थेवन्तरधायीति.
मारकथा निट्ठिता.
९. पब्बज्जूपसम्पदाकथा
३४. तेन खो पन समयेन भिक्खू नानादिसा नानाजनपदा पब्बज्जापेक्खे च उपसम्पदापेक्खे ¶ च आनेन्ति – भगवा ने पब्बाजेस्सति ¶ उपसम्पादेस्सतीति. तत्थ भिक्खू चेव किलमन्ति पब्बज्जापेक्खा च उपसम्पदापेक्खा च. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘एतरहि खो भिक्खू नानादिसा नानाजनपदा पब्बज्जापेक्खे च उपसम्पदापेक्खे च आनेन्ति – भगवा ने पब्बाजेस्सति ¶ उपसम्पादेस्सतीति. तत्थ भिक्खू चेव किलमन्ति पब्बज्जापेक्खा च उपसम्पदापेक्खा च. यंनूनाहं भिक्खूनं अनुजानेय्यं – तुम्हेव दानि, भिक्खवे, तासु तासु दिसासु तेसु तेसु जनपदेसु पब्बाजेथ उपसम्पादेथा’’ति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू ¶ आमन्तेसि – ‘‘इध मय्हं, भिक्खवे, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘एतरहि खो भिक्खू नानादिसा नानाजनपदा पब्बज्जापेक्खे च उपसम्पदापेक्खे च आनेन्ति भगवा ने पब्बाजेस्सति उपसम्पादेस्सतीति, तत्थ भिक्खू चेव किलमन्ति पब्बज्जापेक्खा च उपसम्पदापेक्खा च, यंनूनाहं भिक्खूनं अनुजानेय्यं तुम्हेव दानि, भिक्खवे, तासु तासु दिसासु तेसु तेसु जनपदेसु पब्बाजेथ उपसम्पादेथा’’’ति, अनुजानामि, भिक्खवे, तुम्हेव दानि तासु तासु दिसासु तेसु तेसु जनपदेसु पब्बाजेथ उपसम्पादेथ. एवञ्च पन, भिक्खवे, पब्बाजेतब्बो उपसम्पादेतब्बो –
पठमं केसमस्सुं ओहारापेत्वा ¶ [ओहारेत्वा (क.)], कासायानि वत्थानि अच्छादापेत्वा, एकंसं उत्तरासङ्गं कारापेत्वा, भिक्खूनं पादे वन्दापेत्वा, उक्कुटिकं निसीदापेत्वा, अञ्जलिं पग्गण्हापेत्वा, एवं वदेहीति वत्तब्बो – बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामि; दुतियम्पि बुद्धं सरणं गच्छामि, दुतियम्पि धम्मं सरणं गच्छामि, दुतियम्पि सङ्घं सरणं गच्छामि; ततियम्पि बुद्धं सरणं गच्छामि, ततियम्पि धम्मं सरणं गच्छामि, ततियम्पि सङ्घं सरणं गच्छामी’’ति. ‘‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पद’’न्ति.
तीहि सरणगमनेहि उपसम्पदाकथा निट्ठिता.
१०. दुतियमारकथा
३५. अथ खो भगवा वस्संवुट्ठो [वस्संवुत्थो (सी.)] भिक्खू आमन्तेसि [सं. नि. १.१५५] – ‘‘मय्हं खो, भिक्खवे, योनिसो मनसिकारा योनिसो सम्मप्पधाना अनुत्तरा विमुत्ति अनुप्पत्ता, अनुत्तरा विमुत्ति सच्छिकता ¶ . तुम्हेपि, भिक्खवे, योनिसो मनसिकारा ¶ योनिसो सम्मप्पधाना अनुत्तरं विमुत्तिं अनुपापुणाथ, अनुत्तरं विमुत्तिं सच्छिकरोथा’’ति. अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘बद्धोसि मारपासेहि, ये दिब्बा ये च मानुसा;
महाबन्धनबद्धोसि [मारबन्धनबद्धोसि (सी. स्या.)], न मे समण मोक्खसी’’ति.
‘‘मुत्ताहं मारपासेहि, ये दिब्बा ये च मानुसा;
महाबन्धनमुत्तोम्हि ¶ [मारबन्धनमुत्तोम्हि (सी. स्या.)], निहतो त्वमसि अन्तका’’ति.
अथ खो मारो पापिमा – जानाति मं भगवा, जानाति मं सुगतोति दुक्खी दुम्मनो
तत्थेवन्तरधायि.
दुतियमारकथा निट्ठिता.
११. भद्दवग्गियवत्थु
३६. अथ ¶ खो भगवा बाराणसियं यथाभिरन्तं विहरित्वा येन उरुवेला तेन चारिकं पक्कामि. अथ खो भगवा मग्गा ओक्कम्म येन अञ्ञतरो वनसण्डो तेनुपसङ्कमि, उपसङ्कमित्वा तं वनसण्डं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले निसीदि. तेन खो पन समयेन तिंसमत्ता भद्दवग्गिया सहायका सपजापतिका तस्मिं वनसण्डे परिचारेन्ति. एकस्स पजापति नाहोसि; तस्स अत्थाय वेसी आनीता अहोसि. अथ खो सा वेसी तेसु पमत्तेसु परिचारेन्तेसु भण्डं आदाय पलायित्थ. अथ खो ते सहायका सहायकस्स वेय्यावच्चं करोन्ता, तं इत्थिं गवेसन्ता, तं वनसण्डं आहिण्डन्ता अद्दसंसु भगवन्तं अञ्ञतरस्मिं रुक्खमूले निसिन्नं. दिस्वान येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘अपि, भन्ते, भगवा एकं इत्थिं पस्सेय्या’’ति? ‘‘किं पन वो, कुमारा, इत्थिया’’ति? ‘‘इध मयं, भन्ते, तिंसमत्ता भद्दवग्गिया सहायका सपजापतिका इमस्मिं वनसण्डे परिचारिम्हा. एकस्स पजापति नाहोसि; तस्स अत्थाय वेसी आनीता अहोसि. अथ खो सा, भन्ते ¶ , वेसी अम्हेसु पमत्तेसु परिचारेन्तेसु भण्डं आदाय ¶ पलायित्थ. ते मयं, भन्ते, सहायका सहायकस्स वेय्यावच्चं करोन्ता, तं इत्थिं गवेसन्ता, इमं वनसण्डं आहिण्डामा’’ति. ‘‘तं किं मञ्ञथ वो, कुमारा, कतमं नु खो तुम्हाकं वरं ¶ – यं वा तुम्हे इत्थिं गवेसेय्याथ, यं वा अत्तानं गवेसेय्याथा’’ति? ‘‘एतदेव, भन्ते, अम्हाकं वरं यं मयं अत्तानं गवेसेय्यामा’’ति. ‘‘तेन हि वो, कुमारा, निसीदथ, धम्मं वो देसेस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भद्दवग्गिया सहायका भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. तेसं भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि, यदा ते भगवा अञ्ञासि कल्लचित्ते मुदुचित्ते विनीवरणचित्ते उदग्गचित्ते पसन्नचित्ते, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि दुक्खं समुदयं निरोधं मग्गं, सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव तेसं तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति. ते दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळ्हधम्मा तिण्णविचिकिच्छा ¶ विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ¶ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
भद्दवग्गियसहायकानं वत्थु निट्ठितं.
दुतियभाणवारो.
१२. उरुवेलपाटिहारियकथा
३७. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन उरुवेला तदवसरि. तेन खो पन समयेन उरुवेलायं तयो जटिला पटिवसन्ति – उरुवेलकस्सपो, नदीकस्सपो, गयाकस्सपोति. तेसु उरुवेलकस्सपो ¶ जटिलो पञ्चन्नं जटिलसतानं नायको होति, विनायको अग्गो पमुखो पामोक्खो. नदीकस्सपो जटिलो तिण्णं जटिलसतानं नायको होति, विनायको अग्गो पमुखो पामोक्खो. गयाकस्सपो जटिलो द्विन्नं जटिलसतानं नायको होति, विनायको अग्गो पमुखो पामोक्खो. अथ खो भगवा येन उरुवेलकस्सपस्स जटिलस्स अस्समो तेनुपसङ्कमि, उपसङ्कमित्वा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘सचे ते, कस्सप ¶ , अगरु, वसेय्याम एकरत्तं अग्यागारे’’ति? ‘‘न खो मे, महासमण, गरु, चण्डेत्थ नागराजा इद्धिमा आसिविसो ¶ घोरविसो, सो तं मा विहेठेसी’’ति. दुतियम्पि खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘सचे ते, कस्सप, अगरु, वसेय्याम एकरत्तं अग्यागारे’’ति? ‘‘न खो मे, महासमण, गरु, चण्डेत्थ नागराजा इद्धिमा आसिविसो घोरविसो, सो तं मा विहेठेसी’’ति. ततियम्पि खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘सचे ते, कस्सप, अगरु, वसेय्याम एकरत्तं अग्यागारे’’ति? ‘‘न खो मे, महासमण, गरु, चण्डेत्थ नागराजा इद्धिमा आसिविसो घोरविसो, सो तं मा विहेठेसी’’ति. ‘‘अप्पेव मं न विहेठेय्य, इङ्घ त्वं, कस्सप, अनुजानाहि अग्यागार’’न्ति. ‘‘विहर, महासमण, यथासुख’’न्ति. अथ खो भगवा अग्यागारं पविसित्वा तिणसन्थारकं पञ्ञपेत्वा निसीदि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा.
३८. अद्दसा खो सो नागो भगवन्तं पविट्ठं, दिस्वान दुम्मनो [दुक्खी दुम्मनो (सी. स्या.)] पधूपायि [पखूपासि (क.)]. अथ खो भगवतो एतदहोसि – ‘‘यंनूनाहं इमस्स नागस्स अनुपहच्च छविञ्च ¶ चम्मञ्च मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च तेजसा तेजं परियादियेय्य’’न्ति. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरित्वा पधूपायि. अथ खो सो नागो मक्खं असहमानो पज्जलि. भगवापि तेजोधातुं समापज्जित्वा पज्जलि. उभिन्नं सजोतिभूतानं अग्यागारं आदित्तं विय होति सम्पज्जलितं सजोतिभूतं. अथ खो ते जटिला अग्यागारं परिवारेत्वा एवमाहंसु – ‘‘अभिरूपो वत भो महासमणो नागेन विहेठियती’’ति. अथ खो भगवा तस्सा ¶ रत्तिया अच्चयेन तस्स नागस्स ¶ अनुपहच्च छविञ्च चम्मञ्च मंसञ्च न्हारुञ्च अट्ठिञ्च अट्ठिमिञ्जञ्च तेजसा तेजं परियादियित्वा पत्ते पक्खिपित्वा उरुवेलकस्सपस्स जटिलस्स दस्सेसि – ‘‘अयं ते, कस्सप, नागो परियादिन्नो [परियादिण्णो (क.)] अस्स तेजसा तेजो’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चण्डस्स नागराजस्स इद्धिमतो आसिविसस्स घोरविसस्स तेजसा तेजं परियादियिस्सति, नत्वेव च खो अरहा यथा अह’’न्ति.
नेरञ्जरायं भगवा, उरुवेलकस्सपं जटिलं अवोच;
‘‘सचे ते कस्सप अगरु, विहरेमु अज्जण्हो अग्गिसालम्ही’’ति [अग्गिसरणम्हीति (सी. स्या.)].
‘‘न खो मे महासमण गरु;
फासुकामोव तं निवारेमि;
चण्डेत्थ नागराजा;
इद्धिमा आसिविसो घोरविसो;
सो ¶ तं मा विहेठेसी’’ति.
‘‘अप्पेव मं न विहेठेय्य;
इङ्घ त्वं कस्सप अनुजानाहि अग्यागार’’न्ति;
दिन्नन्ति नं विदित्वा;
अभीतो [असम्भीतो (सी.)] पाविसि भयमतीतो.
दिस्वा इसिं पविट्ठं, अहिनागो दुम्मनो पधूपायि;
सुमनमनसो अधिमनो [अविमनो (कत्थचि), नविमनो (स्या.)], मनुस्सनागोपि तत्थ पधूपायि.
मक्खञ्च ¶ असहमानो, अहिनागो पावकोव पज्जलि;
तेजोधातुसु कुसलो, मनुस्सनागोपि तत्थ पज्जलि.
उभिन्नं सजोतिभूतानं;
अग्यागारं आदित्तं होति सम्पज्जलितं सजोतिभूतं;
उदिच्छरे जटिला;
‘‘अभिरूपो वत भो महासमणो;
नागेन विहेठियती’’ति भणन्ति.
अथ ¶ तस्सा रत्तिया [अथ रत्तिया (सी. स्या.)] अच्चयेन;
हता नागस्स अच्चियो होन्ति [अहिनागस्स अच्चियो न होन्ति (सी. स्या.)];
इद्धिमतो पन ठिता [इद्धिमतो पनुट्ठिता (सी.)];
अनेकवण्णा अच्चियो होन्ति.
नीला अथ लोहितिका;
मञ्जिट्ठा पीतका फलिकवण्णायो;
अङ्गीरसस्स काये;
अनेकवण्णा अच्चियो होन्ति.
पत्तम्हि ¶ ओदहित्वा;
अहिनागं ब्राह्मणस्स दस्सेसि;
‘‘अयं ते कस्सप नागो;
परियादिन्नो अस्स तेजसा तेजो’’ति.
अथ खो उरुवेलकस्सपो जटिलो भगवतो इमिना इद्धिपाटिहारियेन अभिप्पसन्नो भगवन्तं एतदवोच – ‘‘इधेव, महासमण, विहर, अहं ते [ते उपट्ठामि (इतिपि)] धुवभत्तेना’’ति.
पठमं पाटिहारियं.
४०. अथ ¶ खो भगवा उरुवेलकस्सपस्स जटिलस्स अस्समस्स अविदूरे ¶ अञ्ञतरस्मिं वनसण्डे विहासि. अथ खो चत्तारो महाराजानो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा चतुद्दिसा अट्ठंसु सेय्यथापि महन्ता अग्गिक्खन्धा. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं. के नु खो ते, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमिंसु ¶ , उपसङ्कमित्वा तं अभिवादेत्वा चतुद्दिसा अट्ठंसु ‘‘सेय्यथापि महन्ता अग्गिक्खन्धा’’ति. ‘‘एते खो, कस्सप, चत्तारो महाराजानो येनाहं तेनुपसङ्कमिंसु धम्मस्सवनाया’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चत्तारोपि महाराजानो उपसङ्कमिस्सन्ति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
दुतियं पाटिहारियं.
४१. अथ खो सक्को देवानमिन्दो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमि ¶ , उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो, पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो च. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन ¶ येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं. को नु खो सो, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमि, उपसङ्कमित्वा तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो, पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘एसो खो, कस्सप, सक्को देवानमिन्दो येनाहं तेनुपसङ्कमि धम्मस्सवनाया’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम सक्कोपि ¶ देवानमिन्दो उपसङ्कमिस्सति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
ततियं पाटिहारियं.
४२. अथ ¶ खो ब्रह्मा सहम्पति अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो, पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च ¶ पणीततरो च. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं. को नु खो सो, महासमण, अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वनसण्डं ओभासेत्वा येन त्वं तेनुपसङ्कमि, उपसङ्कमित्वा तं अभिवादेत्वा एकमन्तं अट्ठासि सेय्यथापि महाअग्गिक्खन्धो, पुरिमाहि वण्णनिभाहि अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘एसो खो, कस्सप, ब्रह्मा सहम्पति येनाहं तेनुपसङ्कमि धम्मस्सवनाया’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम ब्रह्मापि सहम्पति उपसङ्कमिस्सति धम्मस्सवनाय, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
चतुत्थं पाटिहारियं.
४३. तेन खो पन समयेन उरुवेलकस्सपस्स जटिलस्स महायञ्ञो पच्चुपट्ठितो होति, केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमितुकामा होन्ति ¶ . अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘एतरहि खो मे महायञ्ञो पच्चुपट्ठितो, केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमिस्सन्ति. सचे महासमणो महाजनकाये इद्धिपाटिहारियं करिस्सति ¶ , महासमणस्स लाभसक्कारो अभिवड्ढिस्सति, मम लाभसक्कारो परिहायिस्सति. अहो नून महासमणो स्वातनाय नागच्छेय्या’’ति. अथ खो भगवा उरुवेलकस्सपस्स ¶ जटिलस्स चेतसा चेतोपरिवितक्कमञ्ञाय उत्तरकुरुं गन्त्वा ततो पिण्डपातं आहरित्वा अनोतत्तदहे परिभुञ्जित्वा तत्थेव दिवाविहारं अकासि. अथ खो उरुवेलकस्सपो जटिलो तस्सा ¶ रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो, महासमण, निट्ठितं भत्तं. किं नु खो, महासमण, हिय्यो नागमासि? अपि च मयं तं सराम – किं नु खो महासमणो नागच्छतीति? खादनीयस्स च भोजनीयस्स च ते पटिवीसो [पटिविंसो (सी.), पटिविसो (स्या.)] ठपितो’’ति. ननु ते, कस्सप, एतदहोसि – ‘‘‘एतरहि खो मे महायञ्ञो पच्चुपट्ठितो, केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय अभिक्कमिस्सन्ति, सचे महासमणो महाजनकाये इद्धिपाटिहारियं करिस्सति, महासमणस्स लाभसक्कारो अभिवड्ढिस्सति, मम लाभसक्कारो परिहायिस्सति, अहो नून महासमणो स्वातनाय नागच्छेय्या’ति. सो खो अहं, कस्सप, तव चेतसा चेतोपरिवितक्कं अञ्ञाय उत्तरकुरुं गन्त्वा ततो पिण्डपातं आहरित्वा अनोतत्तदहे परिभुञ्जित्वा तत्थेव दिवाविहारं अकासि’’न्ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम चेतसापि चित्तं पजानिस्सति ¶ , न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
पञ्चमं पाटिहारियं.
४४. तेन खो पन समयेन भगवतो पंसुकूलं उप्पन्नं होति. अथ खो भगवतो एतदहोसि – ‘‘कत्थ नु खो अहं पंसुकूलं धोवेय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय पाणिना पोक्खरणिं खणित्वा भगवन्तं एतदवोच – ‘‘इध, भन्ते, भगवा पंसुकूलं धोवतू’’ति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं परिमद्देय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – इध, भन्ते, भगवा पंसुकूलं परिमद्दतूति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं [अहं पंसुकूलं (क.)] आलम्बित्वा ¶ उत्तरेय्य’’न्ति? अथ खो ककुधे अधिवत्था देवता भगवतो ¶ चेतसा चेतोपरिवितक्कमञ्ञाय साखं ओनामेसि – इध, भन्ते, भगवा आलम्बित्वा ¶ उत्तरतूति. अथ खो भगवतो एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं विस्सज्जेय्य’’न्ति? अथ खो सक्को देवानमिन्दो भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – इध, भन्ते, भगवा पंसुकूलं विस्सज्जेतूति. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कालो ¶ , महासमण, निट्ठितं भत्तं. किं नु खो, महासमण, नायं पुब्बे इध पोक्खरणी, सायं इध पोक्खरणी. नयिमा सिला पुब्बे उपनिक्खित्ता. केनिमा सिला उपनिक्खित्ता? नयिमस्स ककुधस्स पुब्बे साखा ओनता, सायं साखा ओनता’’ति. इध मे, कस्सप, पंसुकूलं उप्पन्नं अहोसि. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘कत्थ नु खो अहं पंसुकूलं धोवेय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय पाणिना पोक्खरणिं खणित्वा मं एतदवोच – ‘‘इध, भन्ते, भगवा पंसुकूलं धोवतू’’ति. सायं कस्सप अमनुस्सेन पाणिना खणिता पोक्खरणी. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं परिमद्देय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते, भगवा पंसुकूलं परिमद्दतू’’ति. सायं कस्सप अमनुस्सेन उपनिक्खित्ता सिला. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं आलम्बित्वा उत्तरेय्य’’न्ति? अथ खो, कस्सप, ककुधे अधिवत्था देवता ज मम चेतसा चेतोपरिवितक्कमञ्ञाय साखं ओनामेसि – ‘‘इध, भन्ते, भगवा आलम्बित्वा उत्तरतू’’ति. स्वायं आहरहत्थो ककुधो. तस्स मय्हं, कस्सप, एतदहोसि – ‘‘किम्हि नु खो अहं पंसुकूलं विस्सज्जेय्य’’न्ति? अथ खो, कस्सप, सक्को देवानमिन्दो मम चेतसा चेतोपरिवितक्कमञ्ञाय महतिं सिलं उपनिक्खिपि – ‘‘इध, भन्ते, भगवा पंसुकूलं विस्सज्जेतू’’ति ¶ . सायं कस्सप अमनुस्सेन उपनिक्खित्ता सिलाति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम सक्कोपि देवानमिन्दो वेय्यावच्चं करिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
अथ ¶ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो ¶ कालं आरोचेसि – ‘‘कालो, महासमण, निट्ठितं भत्त’’न्ति. ‘‘गच्छ त्वं, कस्सप, आयामह’’न्ति उरुवेलकस्सपं जटिलं उय्योजेत्वा याय जम्बुया ¶ ‘जम्बुदीपो’ पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं अग्यागारे निसिन्नं, दिस्वान भगवन्तं एतदवोच – ‘‘कतमेन त्वं, महासमण, मग्गेन आगतो? अहं तया पठमतरं पक्कन्तो, सो त्वं पठमतरं आगन्त्वा अग्यागारे निसिन्नो’’ति. ‘‘इधाहं, कस्सप, तं उय्योजेत्वा याय जम्बुया ‘जम्बुदीपो’ पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसिन्नो. इदं खो, कस्सप, जम्बुफलं वण्णसम्पन्नं गन्धसम्पन्नं रससम्पन्नं. सचे आकङ्खसि परिभुञ्जा’’ति. ‘‘अलं, महासमण, त्वंयेव तं अरहसि ¶ , त्वंयेव तं [त्वंयेवेतं आहरसि, त्वंयेवेतं (सी. स्या.)] परिभुञ्जाही’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम मं पठमतरं उय्योजेत्वा याय जम्बुया ‘जम्बुदीपो’ पञ्ञायति, ततो फलं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति. अथ खो भगवा उरुवेलकस्सपस्स जटिलस्स भत्तं भुञ्जित्वा तस्मिंयेव वनसण्डे विहासि.
४५. अथ खो उरुवेलकस्सपो जटिलो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो कालं आरोचेसि – ‘‘कालो, महासमण, निट्ठितं भत्त’’न्ति. गच्छ त्वं, कस्सप, आयामहन्ति उरुवेलकस्सपं जटिलं उय्योजेत्वा याय जम्बुया ‘जम्बुदीपो’ पञ्ञायति, तस्सा अविदूरे अम्बो…पे… तस्सा अविदूरे आमलकी…पे… तस्सा अविदूरे हरीतकी…पे… तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं अग्यागारे निसिन्नं, दिस्वान भगवन्तं एतदवोच – ‘‘कतमेन त्वं, महासमण, मग्गेन आगतो? अहं तया पठमतरं पक्कन्तो, सो त्वं पठमतरं आगन्त्वा अग्यागारे निसिन्नो’’ति. ‘‘इधाहं ¶ , कस्सप, तं उय्योजेत्वा तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसिन्नो. इदं खो, कस्सप, पारिच्छत्तकपुप्फं ¶ वण्णसम्पन्नं गन्धसम्पन्नं [सुगन्धिकं (क.)]. (सचे आकङ्खसि गण्हा’’ति. ‘‘अलं, महासमण, त्वंयेव तं अरहसि, त्वंयेव तं गण्हा’’ति) [( ) सी. स्या. पोत्थकेसु नत्थि]. ¶ अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम मं पठमतरं उय्योजेत्वा तावतिंसं गन्त्वा पारिच्छत्तकपुप्फं गहेत्वा पठमतरं आगन्त्वा अग्यागारे निसीदिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.
४६. तेन खो पन समयेन ते जटिला अग्गिं परिचरितुकामा न सक्कोन्ति कट्ठानि फालेतुं ¶ . अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो, यथा मयं न सक्कोम कट्ठानि फालेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘फालियन्तु, कस्सप, कट्ठानी’’ति. ‘‘फालियन्तु, महासमणा’’ति. सकिदेव पञ्च कट्ठसतानि फालियिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम कट्ठानिपि फालियिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.
४७. तेन खो पन समयेन ते जटिला अग्गिं परिचरितुकामा न सक्कोन्ति अग्गिं उज्जलेतुं [जालेतुं (सी.), उज्जलितुं (क.)]. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो, यथा मयं न सक्कोम अग्गिं ¶ उज्जलेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘उज्जलियन्तु, कस्सप, अग्गी’’ति. ‘‘उज्जलियन्तु, महासमणा’’ति. सकिदेव पञ्च अग्गिसतानि उज्जलियिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम अग्गीपि उज्जलियिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.
४८. तेन खो पन समयेन ते जटिला अग्गिं परिचरित्वा न सक्कोन्ति अग्गिं विज्झापेतुं. अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो महासमणस्स इद्धानुभावो, यथा मयं न सक्कोम अग्गिं विज्झापेतु’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच ¶ – ‘‘विज्झायन्तु, कस्सप, अग्गी’’ति. ‘‘विज्झायन्तु, महासमणा’’ति. सकिदेव पञ्च अग्गिसतानि विज्झायिंसु. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम अग्गीपि विज्झायिस्सन्ति, न त्वेव च खो अरहा यथा अह’’न्ति.
४९. तेन खो पन समयेन ते जटिला सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये नज्जा नेरञ्जराय उम्मुज्जन्तिपि, निमुज्जन्तिपि, उम्मुज्जननिमुज्जनम्पि करोन्ति. अथ खो भगवा पञ्चमत्तानि मन्दामुखिसतानि अभिनिम्मिनि, यत्थ ते जटिला उत्तरित्वा विसिब्बेसुं ¶ . अथ खो तेसं जटिलानं एतदहोसि – ‘‘निस्संसयं खो ¶ महासमणस्स इद्धानुभावो, यथयिमा मन्दामुखियो निम्मिता’’ति. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम ताव बहू मन्दामुखियोपि अभिनिम्मिनिस्सति, न त्वेव च खो अरहा यथा अह’’न्ति.
५०. तेन ¶ खो पन समयेन महा अकालमेघो पावस्सि, महा उदकवाहको सञ्जायि. यस्मिं पदेसे भगवा विहरति, सो पदेसो उदकेन न ओत्थटो [उदकेन ओत्थटो (सी. स्या.)] होति. अथ खो भगवतो एतदहोसि – ‘‘यंनूनाहं समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमेय्य’’न्ति. अथ खो भगवा समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमि. अथ खो उरुवेलकस्सपो जटिलो – माहेव खो महासमणो उदकेन वूळ्हो अहोसीति नावाय सम्बहुलेहि जटिलेहि सद्धिं यस्मिं पदेसे भगवा विहरति तं पदेसं अगमासि. अद्दसा खो उरुवेलकस्सपो जटिलो भगवन्तं समन्ता उदकं उस्सारेत्वा मज्झे रेणुहताय भूमिया चङ्कमन्तं, दिस्वान भगवन्तं एतदवोच – ‘‘इदं नु त्वं, महासमणा’’ति? ‘‘अयमहमस्मि [आम अहमस्मि (स्या.)], कस्सपा’’ति भगवा वेहासं अब्भुग्गन्त्वा नावाय पच्चुट्ठासि. अथ खो उरुवेलकस्सपस्स जटिलस्स एतदहोसि – ‘‘महिद्धिको खो महासमणो महानुभावो, यत्र हि नाम उदकम्पि न पवाहिस्सति [नप्पसहिस्सति (सी.)], न ¶ त्वेव च खो अरहा यथा अह’’न्ति.
५१. अथ ¶ खो भगवतो एतदहोसि – ‘‘चिरम्पि खो इमस्स मोघपुरिसस्स एवं भविस्सति – ‘महिद्धिको खो महासमणो महानुभावो, न त्वेव च खो अरहा यथा अह’न्ति; यंनूनाहं इमं जटिलं संवेजेय्य’’न्ति. अथ खो भगवा उरुवेलकस्सपं जटिलं एतदवोच – ‘‘नेव च खो त्वं, कस्सप, अरहा, नापि अरहत्तमग्गसमापन्नो. सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्ससि, अरहत्तमग्गं वा समापन्नो’’ति. अथ खो उरुवेलकस्सपो जटिलो भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. त्वं खोसि, कस्सप, पञ्चन्नं जटिलसतानं नायको विनायको अग्गो पमुखो पामोक्खो. तेपि ताव अपलोकेहि, यथा ते मञ्ञिस्सन्ति तथा ते करिस्सन्तीति. अथ खो उरुवेलकस्सपो जटिलो येन ते जटिला तेनुपसङ्कमि, उपसङ्कमित्वा ते जटिले एतदवोच – ‘‘इच्छामहं ¶ , भो, महासमणे ब्रह्मचरियं चरितुं, यथा भवन्तो मञ्ञन्ति तथा करोन्तू’’ति. ‘‘चिरपटिका मयं, भो, महासमणे अभिप्पसन्ना, सचे भवं, महासमणे ब्रह्मचरियं चरिस्सति, सब्बेव मयं महासमणे ब्रह्मचरियं चरिस्सामा’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम ¶ मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
५२. अद्दसा ¶ खो नदीकस्सपो जटिलो केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके वुय्हमाने, दिस्वानस्स एतदहोसि – ‘‘माहेव मे भातुनो उपसग्गो अहोसी’’ति. जटिले पाहेसि – गच्छथ मे भातरं जानाथाति. सामञ्च तीहि जटिलसतेहि सद्धिं येनायस्मा उरुवेलकस्सपो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं उरुवेलकस्सपं एतदवोच – ‘‘इदं नु खो, कस्सप, सेय्यो’’ति? ‘‘आमावुसो, इदं सेय्यो’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा ¶ तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
५३. अद्दसा खो गयाकस्सपो जटिलो केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके वुय्हमाने, दिस्वानस्स एतदहोसि – ‘‘माहेव मे भातूनं उपसग्गो अहोसी’’ति. जटिले पाहेसि ¶ – गच्छथ मे भातरो जानाथाति. सामञ्च द्वीहि जटिलसतेहि सद्धिं येनायस्मा उरुवेलकस्सपो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं उरुवेलकस्सपं एतदवोच – ‘‘इदं नु खो, कस्सप, सेय्यो’’ति? ‘‘आमावुसो, इदं सेय्यो’’ति. अथ खो ते जटिला केसमिस्सं जटामिस्सं खारिकाजमिस्सं अग्गिहुतमिस्सं उदके पवाहेत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवतो पादेसु ¶ सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
भगवतो अधिट्ठानेन पञ्च कट्ठसतानि न फालियिंसु, फालियिंसु; अग्गी न उज्जलियिंसु, उज्जलियिंसु; न विज्झायिंसु, विज्झायिंसु; पञ्चमन्दामुखिसतानि अभिनिम्मिनि. एतेन नयेन अड्ढुड्ढपाटिहारियसहस्सानि होन्ति.
५४. अथ खो भगवा उरुवेलायं यथाभिरन्तं विहरित्वा येन गयासीसं तेन पक्कामि महता भिक्खुसङ्घेन सद्धिं भिक्खुसहस्सेन सब्बेहेव पुराणजटिलेहि. तत्र सुदं भगवा गयायं विहरति गयासीसे सद्धिं भिक्खुसहस्सेन. तत्र खो भगवा भिक्खू आमन्तेसि –
[सं. नि. ४.२९] ‘‘सब्बं ¶ ¶ , भिक्खवे, आदित्तं. किञ्च, भिक्खवे, सब्बं आदित्तं? चक्खु ¶ आदित्तं, रूपा आदित्ता, चक्खुविञ्ञाणं आदित्तं, चक्खुसम्फस्सो आदित्तो, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं? रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि. सोतं आदित्तं, सद्दा आदित्ता, सोतविञ्ञाणं आदित्तं, सोतसम्फस्सो आदित्तो, यमिदं सोतसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं? रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि. घानं आदित्तं, गन्धा आदित्ता, घानविञ्ञाणं आदित्तं, घानसम्फस्सो आदित्तो, यमिदं घानसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं? रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि. जिव्हा आदित्ता, रसा आदित्ता, जिव्हाविञ्ञाणं आदित्तं जिव्हासम्फस्सो आदित्तो, यमिदं जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं? रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि. कायो आदित्तो, फोट्ठब्बा आदित्ता, कायविञ्ञाणं आदित्तं कायसम्फस्सो आदित्तो, यमिदं कायसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं? रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि. मनो आदित्तो, धम्मा आदित्ता, मनोविञ्ञाणं आदित्तं मनोसम्फस्सो आदित्तो, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि आदित्तं. केन आदित्तं? रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामि.
‘‘एवं ¶ पस्सं, भिक्खवे, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति, रूपेसुपि निब्बिन्दति, चक्खुविञ्ञाणेपि निब्बिन्दति, चक्खुसम्फस्सेपि निब्बिन्दति, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तस्मिम्पि निब्बिन्दति. सोतस्मिम्पि ¶ निब्बिन्दति, सद्देसुपि निब्बिन्दति…पे… घानस्मिम्पि निब्बिन्दति ¶ ¶ , गन्धेसुपि निब्बिन्दति…पे… जिव्हायपि निब्बिन्दति, रसेसुपि निब्बिन्दति…पे… कायस्मिम्पि निब्बिन्दति, फोट्ठब्बेसुपि निब्बिन्दति…पे… मनस्मिम्पि निब्बिन्दति, धम्मेसुपि निब्बिन्दति, मनोविञ्ञाणेपि निब्बिन्दति, मनोसम्फस्सेपि निब्बिन्दति, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति. खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानाती’’ति.
इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने तस्स भिक्खुसहस्सस्स अनुपादाय आसवेहि चित्तानि विमुच्चिंसु.
आदित्तपरियायसुत्तं निट्ठितं.
उरुवेलपाटिहारियं ततियभाणवारो निट्ठितो.
१३. बिम्बिसारसमागमकथा
५५. अथ खो भगवा गयासीसे यथाभिरन्तं विहरित्वा येन राजगहं तेन चारिकं पक्कामि, महता भिक्खुसङ्घेन सद्धिं भिक्खुसहस्सेन सब्बेहेव पुराणजटिलेहि. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं भगवा राजगहे विहरति लट्ठिवने [लट्ठिवनुय्याने (स्या.)] सुप्पतिट्ठे चेतिये. अस्सोसि खो राजा मागधो सेनियो बिम्बिसारो – समणो खलु ¶ भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो राजगहं अनुप्पत्तो राजगहे विहरति लट्ठिवने सुप्पतिट्ठे चेतिये. तं खो पन भगवन्तं [भवन्तं (क.)] गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा [भगवाति (क.)]. सो इमं लोकं सदेवकं समारकं ¶ सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होतीति.
अथ खो राजा मागधो सेनियो बिम्बिसारो द्वादसनहुतेहि [द्वादसनियुतेहि (योजना)] मागधिकेहि ब्राह्मणगहपतिकेहि ¶ परिवुतो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. तेपि खो द्वादसनहुता मागधिका ब्राह्मणगहपतिका ¶ अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. अथ खो तेसं द्वादसनहुतानं [द्वादसनियुतानं (योजना)] मागधिकानं ¶ ब्राह्मणगहपतिकानं एतदहोसि – ‘‘किं नु खो महासमणो उरुवेलकस्सपे ब्रह्मचरियं चरति, उदाहु उरुवेलकस्सपो महासमणे ब्रह्मचरियं चरती’’ति? अथ खो भगवा तेसं द्वादसनहुतानं मागधिकानं ब्राह्मणगहपतिकानं चेतसा चेतोपरिवितक्कमञ्ञाय आयस्मन्तं उरुवेलकस्सपं गाथाय अज्झभासि –
‘‘किमेव दिस्वा उरुवेलवासि, पहासि अग्गिं किसकोवदानो;
पुच्छामि तं कस्सप, एतमत्थं कथं पहीनं तव अग्गिहुत्तन्ति.
‘‘रूपे च सद्दे च अथो रसे च;
कामित्थियो चाभिवदन्ति यञ्ञा;
एतं मलन्ति उपधीसु ञत्वा;
तस्मा न यिट्ठे न हुते अरञ्जिन्ति.
‘‘एत्थेव ते मनो न रमित्थ (कस्सपाति भगवा);
रूपेसु सद्देसु अथो रसेसु;
अथ को चरहि देवमनुस्सलोके;
रतो मनो कस्सप, ब्रूहि मेतन्ति.
‘‘दिस्वा ¶ ¶ पदं सन्तमनूपधीकं;
अकिञ्चनं कामभवे असत्तं;
अनञ्ञथाभाविमनञ्ञनेय्यं;
तस्मा न यिट्ठे न हुते अरञ्जि’’न्ति.
५६. अथ खो आयस्मा उरुवेलकस्सपो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो ¶ पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मि; सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति. अथ खो तेसं द्वादसनहुतानं मागधिकानं ब्राह्मणगहपतिकानं एतदहोसि – ‘‘उरुवेलकस्सपो महासमणे ब्रह्मचरियं चरती’’ति. अथ खो भगवा तेसं द्वादसनहुतानं मागधिकानं ब्राह्मणगहपतिकानं चेतसा ¶ चेतोपरिवितक्कमञ्ञाय अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि. यदा ते भगवा अञ्ञासि कल्लचित्ते मुदुचित्ते विनीवरणचित्ते उदग्गचित्ते पसन्नचित्ते, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव एकादसनहुतानं मागधिकानं ब्राह्मणगहपतिकानं बिम्बिसारप्पमुखानं तस्मिं येव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति. एकनहुतं उपासकत्तं ¶ पटिवेदेसि.
५७. अथ खो राजा मागधो सेनियो बिम्बिसारो दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘पुब्बे मे, भन्ते, कुमारस्स सतो पञ्च अस्सासका अहेसुं, ते मे एतरहि समिद्धा. पुब्बे मे, भन्ते, कुमारस्स सतो एतदहोसि – ‘अहो वत मं रज्जे अभिसिञ्चेय्यु’न्ति, अयं खो मे, भन्ते, पठमो अस्सासको अहोसि, सो मे एतरहि समिद्धो. ‘तस्स च मे विजितं अरहं सम्मासम्बुद्धो ओक्कमेय्या’ति, अयं खो मे, भन्ते, दुतियो अस्सासको अहोसि, सो मे एतरहि समिद्धो. ‘तञ्चाहं भगवन्तं पयिरुपासेय्य’न्ति, अयं खो मे, भन्ते, ततियो ¶ अस्सासको अहोसि, सो मे एतरहि समिद्धो. ‘सो च मे भगवा धम्मं देसेय्या’ति, अयं खो मे, भन्ते, चतुत्थो अस्सासको अहोसि, सो मे एतरहि समिद्धो. ‘तस्स चाहं भगवतो धम्मं आजानेय्य’न्ति, अयं खो मे, भन्ते, पञ्चमो अस्सासको अहोसि, सो मे एतरहि समिद्धो. पुब्बे मे, भन्ते, कुमारस्स सतो इमे पञ्च अस्सासका अहेसुं, ते मे एतरहि समिद्धा. अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते, सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो ¶ रूपानि दक्खन्तीति – एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि, धम्मञ्च, भिक्खुसङ्घञ्च. उपासकं मं [मं भन्ते (क.)], भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं, अधिवासेतु च मे, भन्ते, भगवा ¶ , स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति ¶ . अधिवासेसि भगवा तुण्हीभावेन. अथ खो राजा मागधो सेनियो बिम्बिसारो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो राजा मागधो सेनियो बिम्बिसारो तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति.
५८. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पाविसि महता भिक्खुसङ्घेन सद्धिं भिक्खुसहस्सेन सब्बेहेव पुराणजटिलेहि. तेन खो पन समयेन सक्को देवानमिन्दो माणवकवण्णं अभिनिम्मिनित्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स पुरतो पुरतो गच्छति इमा गाथायो गायमानो –
‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
‘‘मुत्तो ¶ मुत्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
‘‘तिण्णो ¶ तिण्णेहि सह पुराणजटिलेहि;
विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसुवण्णो;
राजगहं पाविसि भगवा.
‘‘सन्तो सन्तेहि सह पुराणजटिलेहि;
विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो;
राजगहं पाविसि भगवा.
‘‘दसवासो दसबलो, दसधम्मविदू दसभि चुपेतो;
सो दससतपरिवारो [परिवारको (क.)] राजगहं, पाविसि भगवा’’ति.
मनुस्सा ¶ सक्कं देवानमिन्दं पस्सित्वा एवमाहंसु – ‘‘अभिरूपो वतायं माणवको, दस्सनीयो वतायं माणवको, पासादिको वतायं माणवको. कस्स नु खो अयं माणवको’’ति? एवं वुत्ते सक्को देवानमिन्दो ते मनुस्से गाथाय अज्झभासि –
‘‘यो धीरो सब्बधि दन्तो, सुद्धो अप्पटिपुग्गलो;
अरहं सुगतो लोके, तस्साहं परिचारको’’ति.
५९. अथ खो भगवा येन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने ¶ निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो राजा मागधो सेनियो बिम्बिसारो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नस्स ¶ खो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स एतदहोसि [चूळव. ३०७] – ‘‘कत्थ नु खो भगवा विहरेय्य? यं अस्स गामतो नेव अविदूरे न अच्चासन्ने, गमनागमनसम्पन्नं, अत्थिकानं अत्थिकानं मनुस्सानं अभिक्कमनीयं, दिवा अप्पाकिण्णं [अप्पकिण्णं (सी. स्या.), अब्भोकिण्णं (क.)], रत्तिं अप्पसद्दं अप्पनिग्घोसं विजनवातं, मनुस्सराहस्सेय्यकं, पटिसल्लानसारुप्प’’न्ति. अथ खो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स एतदहोसि – ‘‘इदं खो अम्हाकं वेळुवनं उय्यानं गामतो नेव अविदूरे न अच्चासन्ने गमनागमनसम्पन्नं ¶ अत्थिकानं अत्थिकानं मनुस्सानं अभिक्कमनीयं दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसं विजनवातं मनुस्सराहस्सेय्यकं पटिसल्लानसारुप्पं. यंनूनाहं वेळुवनं उय्यानं बुद्धप्पमुखस्स भिक्खुसङ्घस्स ददेय्य’’न्ति. अथ खो राजा मागधो सेनियो बिम्बिसारो सोवण्णमयं भिङ्कारं गहेत्वा भगवतो ओणोजेसि – ‘‘एताहं, भन्ते, वेळुवनं उय्यानं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दम्मी’’ति. पटिग्गहेसि भगवा आरामं. अथ ¶ खो भगवा राजानं मागधं सेनियं बिम्बिसारं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, आराम’’न्ति.
बिम्बिसारसमागमकथा निट्ठिता.
१४. सारिपुत्तमोग्गल्लानपब्बज्जाकथा
६०. तेन ¶ खो पन समयेन सञ्चयो [सञ्जयो (सी. स्या.)] परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं अड्ढतेय्येहि परिब्बाजकसतेहि. तेन खो पन समयेन सारिपुत्तमोग्गल्लाना सञ्चये परिब्बाजके ब्रह्मचरियं चरन्ति. तेहि कतिका कता होति – यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतूति. अथ खो आयस्मा अस्सजि पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन, ओक्खित्तचक्खु इरियापथसम्पन्नो. अद्दसा खो सारिपुत्तो परिब्बाजको आयस्मन्तं अस्सजिं राजगहे पिण्डाय चरन्तं पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खुं इरियापथसम्पन्नं. दिस्वानस्स एतदहोसि – ‘‘ये वत लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अयं तेसं भिक्खु अञ्ञतरो. यंनूनाहं ¶ इमं भिक्खुं उपसङ्कमित्वा ¶ पुच्छेय्यं – ‘कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’’ति? अथ ¶ खो सारिपुत्तस्स परिब्बाजकस्स एतदहोसि – ‘‘अकालो खो इमं भिक्खुं पुच्छितुं, अन्तरघरं पविट्ठो पिण्डाय चरति. यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं, अत्थिकेहि उपञ्ञातं मग्ग’’न्ति. अथ खो आयस्मा अस्सजि राजगहे पिण्डाय चरित्वा पिण्डपातं आदाय पटिक्कमि. अथ खो सारिपुत्तोपि परिब्बाजको येनायस्मा अस्सजि तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता अस्सजिना सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सारिपुत्तो परिब्बाजको आयस्मन्तं अस्सजिं एतदवोच – ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो. कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति? ‘‘अत्थावुसो, महासमणो सक्यपुत्तो सक्यकुला पब्बजितो, ताहं भगवन्तं उद्दिस्स पब्बजितो, सो च मे भगवा सत्था, तस्स चाहं भगवतो धम्मं रोचेमी’’ति. ‘‘किंवादी पनायस्मतो सत्था, किमक्खायी’’ति? ‘‘अहं खो, आवुसो, नवो अचिरपब्बजितो, अधुनागतो इमं धम्मविनयं, न ताहं सक्कोमि वित्थारेन धम्मं देसेतुं, अपि च ते संखित्तेन अत्थं वक्खामी’’ति. अथ खो सारिपुत्तो परिब्बाजको आयस्मन्तं अस्सजिं एतदवोच – ‘‘होतु, आवुसो –
‘‘अप्पं ¶ वा बहुं वा भासस्सु, अत्थंयेव मे ब्रूहि;
अत्थेनेव मे अत्थो, किं काहसि ब्यञ्जनं बहु’’न्ति.
अथ ¶ खो आयस्मा अस्सजि सारिपुत्तस्स परिब्बाजकस्स इमं धम्मपरियायं अभासि –
[अप. १.१.२८६ थेरापदानेपि] ‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह;
तेसञ्च यो निरोधो, एवंवादी महासमणो’’ति.
अथ खो सारिपुत्तस्स परिब्बाजकस्स इमं धम्मपरियायं सुत्वा विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति.
[अप. १.१.२८९ थेरापदानेपि] एसेव ¶ धम्मो यदि तावदेव, पच्चब्यत्थ पदमसोकं;
अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहीति.
६१. अथ खो सारिपुत्तो परिब्बाजको येन मोग्गल्लानो परिब्बाजको तेनुपसङ्कमि. अद्दसा खो मोग्गल्लानो परिब्बाजको सारिपुत्तं परिब्बाजकं दूरतोव आगच्छन्तं, दिस्वान सारिपुत्तं ¶ परिब्बाजकं एतदवोच – ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो. कच्चि नु त्वं, आवुसो, अमतं अधिगतो’’ति? ‘‘आमावुसो, अमतं अधिगतो’’ति. ‘‘यथाकथं पन त्वं, आवुसो, अमतं अधिगतो’’ति? ‘‘इधाहं, आवुसो, अद्दसं अस्सजिं ¶ भिक्खुं राजगहे पिण्डाय चरन्तं पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खुं इरियापथसम्पन्नं. दिस्वान मे एतदहोसि – ‘ये वत लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अयं तेसं भिक्खु अञ्ञतरो. यंनूनाहं इमं भिक्खुं उपसङ्कमित्वा पुच्छेय्यं – कंसि त्वं, आवुसो उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’’ति. तस्स मय्हं, आवुसो, एतदहोसि – ‘‘अकालो खो इमं भिक्खुं पुच्छितुं अन्तरघरं पविट्ठो पिण्डाय चरति, यंनूनाहं इमं भिक्खुं पिट्ठितो पिट्ठितो अनुबन्धेय्यं अत्थिकेहि उपञ्ञातं मग्ग’’न्ति. अथ खो, आवुसो, अस्सजि भिक्खु राजगहे पिण्डाय चरित्वा पिण्डपातं आदाय पटिक्कमि. अथ ख्वाहं, आवुसो, येन अस्सजि भिक्खु तेनुपसङ्कमिं, उपसङ्कमित्वा अस्सजिना भिक्खुना सद्धिं सम्मोदिं, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासिं. एकमन्तं ठितो खो अहं, आवुसो, अस्सजिं भिक्खुं एतदवोचं – ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो. ‘कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’’ति? ‘अत्थावुसो, महासमणो सक्यपुत्तो सक्यकुला पब्बजितो, ताहं भगवन्तं उद्दिस्स ¶ पब्बजितो, सो च मे भगवा सत्था, तस्स चाहं भगवतो धम्मं रोचेमी’ति. ‘किंवादी पनायस्मतो सत्था किमक्खायी’ति ¶ . ‘अहं खो, आवुसो, नवो अचिरपब्बजितो अधुनागतो इमं धम्मविनयं, न ताहं सक्कोमि वित्थारेन धम्मं देसेतुं, अपि च ते संखित्तेन अत्थं वक्खामी’’’ति ¶ . अथ ख्वाहं, आवुसो, अस्सजिं भिक्खुं एतदवोचं – ‘‘होतु, आवुसो,
अप्पं वा बहुं वा भासस्सु, अत्थंयेव मे ब्रूहि;
अत्थेनेव मे अत्थो, किं काहसि ब्यञ्जनं बहु’’न्ति.
अथ खो, आवुसो, अस्सजि भिक्खु इमं धम्मपरियायं अभासि –
‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह;
तेसञ्च यो निरोधो, एवंवादी महासमणो’’ति.
अथ खो मोग्गल्लानस्स परिब्बाजकस्स इमं धम्मपरियायं ¶ सुत्वा विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति.
एसेव धम्मो यदि तावदेव, पच्चब्यत्थ पदमसोकं;
अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहीति.
६२. अथ खो मोग्गल्लानो परिब्बाजको सारिपुत्तं परिब्बाजकं एतदवोच ‘‘गच्छाम मयं, आवुसो, भगवतो सन्तिके, सो नो भगवा सत्था’’ति. ‘‘इमानि खो, आवुसो, अड्ढतेय्यानि परिब्बाजकसतानि अम्हे निस्साय अम्हे सम्पस्सन्ता इध विहरन्ति, तेपि ताव अपलोकेम [अपलोकाम (क)]. यथा ते मञ्ञिस्सन्ति, तथा ते करिस्सन्ती’’ति. अथ खो सारिपुत्तमोग्गल्लाना येन ते परिब्बाजका तेनुपसङ्कमिंसु, उपसङ्कमित्वा ते ¶ परिब्बाजके एतदवोचुं – ‘‘गच्छाम मयं, आवुसो, भगवतो सन्तिके, सो नो भगवा सत्था’’ति. ‘‘मयं आयस्मन्ते निस्साय आयस्मन्ते सम्पस्सन्ता इध विहराम, सचे आयस्मन्ता महासमणे ब्रह्मचरियं चरिस्सन्ति, सब्बेव मयं महासमणे ब्रह्मचरियं चरिस्सामा’’ति. अथ खो सारिपुत्तमोग्गल्लाना येन सञ्चयो परिब्बाजको तेनुपसङ्कमिंसु, उपसङ्कमित्वा सञ्चयं परिब्बाजकं एतदवोचुं – ‘‘गच्छाम मयं, आवुसो, भगवतो सन्तिके, सो नो भगवा सत्था’’ति. ‘‘अलं, आवुसो, मा ¶ अगमित्थ, सब्बेव तयो इमं गणं परिहरिस्सामा’’ति. दुतियम्पि खो…पे… ततियम्पि खो सारिपुत्तमोग्गल्लाना ¶ सञ्चयं परिब्बाजकं एतदवोचुं – ‘‘गच्छाम मयं, आवुसो, भगवतो सन्तिके, सो नो भगवा सत्था’’ति. ‘‘अलं, आवुसो, मा अगमित्थ, सब्बेव तयो इमं गणं परिहरिस्सामा’’ति. अथ खो सारिपुत्तमोग्गल्लाना तानि अड्ढतेय्यानि परिब्बाजकसतानि आदाय येन वेळुवनं तेनुपसङ्कमिंसु. सञ्चयस्स पन परिब्बाजकस्स तत्थेव उण्हं लोहितं मुखतो उग्गञ्छि.
अद्दसा खो भगवा [भगवाते (क)] सारिपुत्तमोग्गल्लाने दूरतोव आगच्छन्ते, दिस्वान भिक्खू आमन्तेसि – ‘‘एते, भिक्खवे, द्वे सहायका आगच्छन्ति, कोलितो उपतिस्सो च. एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति.
गम्भीरे ¶ ञाणविसये, अनुत्तरे उपधिसङ्खये;
विमुत्ते अप्पत्ते वेळुवनं, अथ ने सत्था ब्याकासि.
एते द्वे सहायका, आगच्छन्ति कोलितो उपतिस्सो च;
एतं मे सावकयुगं, भविस्सति अग्गं भद्दयुगन्ति.
अथ खो सारिपुत्तमोग्गल्लाना येन भगवा तेनुपसङ्कमिंसु ¶ , उपसङ्कमित्वा
भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्याम उपसम्पद’’न्ति. ‘‘एथ भिक्खवो’’ति भगवा अवोच – ‘‘स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. साव तेसं आयस्मन्तानं उपसम्पदा अहोसि.
अभिञ्ञातानं पब्बज्जा
६३. तेन खो पन समयेन अभिञ्ञाता अभिञ्ञाता मागधिका कुलपुत्ता भगवति ब्रह्मचरियं चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – अपुत्तकताय पटिपन्नो समणो गोतमो, वेधब्याय पटिपन्नो समणो गोतमो, कुलुपच्छेदाय पटिपन्नो समणो गोतमो, इदानि अनेन जटिलसहस्सं पब्बाजितं, इमानि च अड्ढतेय्यानि परिब्बाजकसतानि सञ्चयानि [सञ्जेय्यानि (सी.), सञ्जयानि (स्या.)] पब्बाजितानि. इमे च अभिञ्ञाता अभिञ्ञाता मागधिका ¶ कुलपुत्ता समणे गोतमे ब्रह्मचरियं चरन्तीति. अपिस्सु भिक्खू दिस्वा इमाय गाथाय चोदेन्ति –
‘‘आगतो ¶ ¶ खो महासमणो, मागधानं गिरिब्बजं;
सब्बे सञ्चये नेत्वान [सञ्जेय्यके नेत्वा (सी.)], कंसु दानि नयिस्सती’’ति.
अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… न, भिक्खवे, सो सद्दो चिरं भविस्सति, सत्ताहमेव भविस्सति, सत्ताहस्स अच्चयेन अन्तरधायिस्सति. तेन हि, भिक्खवे, ये तुम्हे इमाय गाथाय चोदेन्ति –
‘‘आगतो खो महासमणो, मागधानं गिरिब्बजं;
सब्बे सञ्चये नेत्वान, कंसु दानि नयिस्सती’’ति.
ते तुम्हे इमाय गाथाय पटिचोदेथ –
‘‘नयन्ति वे महावीरा, सद्धम्मेन तथागता;
धम्मेन नयमानानं [नीयमानानं (क.)], का उसूया [उस्सुया (क.)] विजानत’’न्ति.
तेन खो पन समयेन मनुस्सा भिक्खू दिस्वा इमाय गाथाय चोदेन्ति –
‘‘आगतो खो महासमणो, मागधानं गिरिब्बजं;
सब्बे सञ्चये नेत्वान, कंसु दानि नयिस्सती’’ति.
भिक्खू ते मनुस्से इमाय गाथाय पटिचोदेन्ति –
‘‘नयन्ति वे महावीरा, सद्धम्मेन तथागता;
धम्मेन नयमानानं, का उसूया विजानत’’न्ति.
मनुस्सा ¶ धम्मेन किर समणा सक्यपुत्तिया नेन्ति ¶ नो अधम्मेनाति सत्ताहमेव सो सद्दो अहोसि, सत्ताहस्स अच्चयेन अन्तरधायि.
सारिपुत्तमोग्गल्लानपब्बज्जाकथा निट्ठिता.
चतुत्थभाणवारो निट्ठितो.
१५. उपज्झायवत्तकथा
६४. तेन ¶ ¶ खो पन समयेन भिक्खू अनुपज्झायका अनाचरियका [इदं पदं सी. स्या. पोत्थकेसु नत्थि] अनोवदियमाना अननुसासियमाना दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरन्ति; मनुस्सानं [ते मनुस्सानं (क.)] भुञ्जमानानं उपरिभोजनेपि उत्तिट्ठपत्तं उपनामेन्ति, उपरिखादनीयेपि उत्तिट्ठपत्तं उपनामेन्ति, उपरिसायनीयेपि उत्तिट्ठपत्तं उपनामेन्ति, उपरिपानीयेपि उत्तिट्ठपत्तं उपनामेन्ति; सामं सूपम्पि ओदनम्पि विञ्ञापेत्वा भुञ्जन्ति; भत्तग्गेपि उच्चासद्दा महासद्दा विहरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरिस्सन्ति; मनुस्सानं भुञ्जमानानं, उपरिभोजनेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिखादनीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिसायनीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिपानीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति; सामं सूपम्पि ओदनम्पि विञ्ञापेत्वा भुञ्जिस्सन्ति; भत्तग्गेपि उच्चासद्दा महासद्दा विहरिस्सन्ति सेय्यथापि ब्राह्मणा ब्राह्मणभोजने’’ति.
अस्सोसुं ¶ खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा सन्तुट्ठा लज्जिनो कुक्कुच्चका सिक्खाकामा, ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरिस्सन्ति; मनुस्सानं भुञ्जमानानं, उपरिभोजनेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिखादनीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिसायनीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिपानीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति; सामं सूपम्पि ओदनम्पि विञ्ञापेत्वा भुञ्जिस्सन्ति; भत्तग्गेपि उच्चासद्दा महासद्दा विहरिस्सन्ती’’ति. अथ खो ते भिक्खू…पे… भगवतो एतमत्थं आरोचेसुं.
अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरन्ति, मनुस्सानं भुञ्जमानानं उपरि ¶ भोजनेपि उत्तिट्ठपत्तं उपनामेन्ति, उपरिखादनीयेपि उत्तिट्ठपत्तं उपनामेन्ति, उपरिसायनीयेपि उत्तिट्ठपत्तं उपनामेन्ति, उपरिपानीयेपि उत्तिट्ठपत्तं ¶ उपनामेन्ति, सामं सूपम्पि ओदनम्पि विञ्ञापेत्वा भुञ्जन्ति, भत्तग्गेपि उच्चासद्दा महासद्दा विहरन्ती’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो ¶ भगवा – ‘‘अननुच्छविकं, भिक्खवे, तेसं मोघपुरिसानं अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम ¶ ते, भिक्खवे, मोघपुरिसा दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरिस्सन्ति, मनुस्सानं भुञ्जमानानं उपरिभोजनेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिखादनीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिसायनीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिपानीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, सामं सूपम्पि ओदनम्पि विञ्ञापेत्वा भुञ्जिस्सन्ति, भत्तग्गेपि उच्चासद्दा महासद्दा विहरिस्सन्ति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय, पसन्नानं वा भिय्योभावाय. अथ ख्वेतं, भिक्खवे, अप्पसन्नानञ्चेव अप्पसादाय, पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति. अथ खो भगवा ते भिक्खू अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय महिच्छताय असन्तुट्ठिताय [असन्तुट्ठिया (सी.), असन्तुट्ठताय (स्या)] सङ्गणिकाय कोसज्जस्स अवण्णं भासित्वा अनेकपरियायेन सुभरताय सुपोसताय अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स [विरियारम्भस्स (सी. स्या.)] वण्णं भासित्वा भिक्खूनं तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा भिक्खू आमन्तेसि –
६५. ‘‘अनुजानामि, भिक्खवे, उपज्झायं. उपज्झायो, भिक्खवे, सद्धिविहारिकम्हि पुत्तचित्तं उपट्ठपेस्सति ¶ , सद्धिविहारिको उपज्झायम्हि पितुचित्तं उपट्ठपेस्सति. एवं ते अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिनो विहरन्ता इमस्मिं धम्मविनये वुड्ढिं विरुळ्हिं वेपुल्लं आपज्जिस्सन्ति. एवञ्च पन, भिक्खवे, उपज्झायो गहेतब्बो – एकंसं उत्तरासङ्गं करित्वा पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘उपज्झायो मे, भन्ते, होहि; उपज्झायो मे, भन्ते, होहि; उपज्झायो मे, भन्ते, होही’ति. साहूति वा लहूति वा ओपायिकन्ति वा पतिरूपन्ति वा पासादिकेन सम्पादेहीति वा कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय [न वाचाय (क.)] विञ्ञापेति, गहितो होति उपज्झायो; न कायेन विञ्ञापेति, न वाचाय विञ्ञापेति ¶ ¶ , न कायेन वाचाय विञ्ञापेति, न गहितो होति उपज्झायो.
६६. [चूळव. ३७६ आदयो]‘‘सद्धिविहारिकेन, भिक्खवे, उपज्झायम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –
‘‘कालस्सेव वुट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन ¶ धोवित्वा पटिसामेतब्बं. उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे उपज्झायो गामं पविसितुकामो ¶ होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको [सउदको (क.)] दातब्बो. सचे उपज्झायो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा उपज्झायस्स पच्छासमणेन होतब्बं. नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्बं, पत्तपरियापन्नं पटिग्गहेतब्बं. न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा. उपज्झायो आपत्तिसामन्ता भणमानो निवारेतब्बो.
‘‘निवत्तन्तेन पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं; चीवरं सङ्घरितब्बं, चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.
‘‘सचे पिण्डपातो होति, उपज्झायो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. उपज्झायो पानीयेन पुच्छितब्बो ¶ . भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं ¶ अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं ¶ वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे उपज्झायो नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.
‘‘सचे ¶ उपज्झायो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय उपज्झायस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न ¶ नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे उपज्झायस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.
‘‘उदकेपि उपज्झायस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, उपज्झायो पानीयेन पुच्छितब्बो. सचे उद्दिसापेतुकामो होति, उद्दिसितब्बो. सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो.
‘‘यस्मिं विहारे उपज्झायो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं ¶ नीहरित्वा एकमन्तं निक्खिपितब्बं. निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं. भिसिबिब्बोहनं [भिसिबिम्बोहनं (सी. स्या.)] नीहरित्वा एकमन्तं निक्खिपितब्बं. मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो. पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन ¶ , असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं. मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा. खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो. अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं. भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा ¶ नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.
‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ¶ ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा ¶ अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा ¶ एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.
‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना ¶ थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.
‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया ¶ उदकं आसिञ्चितब्बं.
‘‘सचे उपज्झायस्स अनभिरति उप्पन्ना होति, सद्धिविहारिकेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे उपज्झायस्स कुक्कुच्चं उप्पन्नं होति, सद्धिविहारिकेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे उपज्झायस्स दिट्ठिगतं उप्पन्नं होति, सद्धिविहारिकेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा ¶ . सचे उपज्झायो गरुधम्मं अज्झापन्नो होति परिवासारहो, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स परिवासं ददेय्याति. सचे उपज्झायो मूलाय पटिकस्सनारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायं मूलाय पटिकस्सेय्याति. सचे उपज्झायो मानत्तारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स मानत्तं ददेय्याति. सचे उपज्झायो अब्भानारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायं अब्भेय्याति. सचे सङ्घो उपज्झायस्स ¶ कम्मं कत्तुकामो होति तज्जनीयं वा नियस्सं [नियसं (क.)] वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स कम्मं न करेय्य लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं ¶ वा, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो उपज्झायो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.
‘‘सचे उपज्झायस्स चीवरं धोवितब्बं होति, सद्धिविहारिकेन धोवितब्बं, उस्सुक्कं वा कातब्बं ¶ – किन्ति नु खो उपज्झायस्स चीवरं धोवियेथाति. सचे उपज्झायस्स चीवरं कातब्बं होति, सद्धिविहारिकेन कातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं करियेथाति. सचे उपज्झायस्स रजनं पचितब्बं होति, सद्धिविहारिकेन पचितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स रजनं पचियेथाति. सचे उपज्झायस्स चीवरं रजितब्बं [रजेतब्बं (सी. स्या.)] होति, सद्धिविहारिकेन रजितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं रजियेथाति. चीवरं रजन्तेन [रजेन्तेन (सी. स्या.)] साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं.
‘‘न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो; न एकच्चस्स चीवरं दातब्बं, न एकच्चस्स चीवरं पटिग्गहेतब्बं; न एकच्चस्स परिक्खारो दातब्बो, न एकच्चस्स परिक्खारो पटिग्गहेतब्बो; न एकच्चस्स केसा छेदेतब्बा [छेत्तब्बा (सी.), छेदितब्बा (क.)], न एकच्चेन केसा छेदापेतब्बा; न एकच्चस्स परिकम्मं कातब्बं, न एकच्चेन परिकम्मं कारापेतब्बं; न एकच्चस्स वेय्यावच्चो [वेय्यावच्चं (कत्थचि)] कातब्बो ¶ , न एकच्चेन वेय्यावच्चो कारापेतब्बो; न एकच्चस्स पच्छासमणेन होतब्बं, न एकच्चो पच्छासमणो आदातब्बो; न एकच्चस्स पिण्डपातो नीहरितब्बो, न एकच्चेन पिण्डपातो नीहरापेतब्बो; न ¶ उपज्झायं अनापुच्छा ¶ गामो पविसितब्बो; न सुसानं गन्तब्बं; न दिसा पक्कमितब्बा. सचे उपज्झायो गिलानो होति, यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्ब’’न्ति.
उपज्झायवत्तं निट्ठितं.
१६. सद्धिविहारिकवत्तकथा
६७. [चूळव. ३७८ आदयो] ‘‘उपज्झायेन, भिक्खवे, सद्धिविहारिकम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –
‘‘उपज्झायेन, भिक्खवे, सद्धिविहारिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया. सचे उपज्झायस्स पत्तो होति, सद्धिविहारिकस्स पत्तो न होति, उपज्झायेन सद्धिविहारिकस्स पत्तो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स पत्तो उप्पज्जियेथाति. सचे उपज्झायस्स चीवरं होति, सद्धिविहारिकस्स चीवरं न होति, उपज्झायेन सद्धिविहारिकस्स चीवरं दातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं उप्पज्जियेथाति. सचे उपज्झायस्स परिक्खारो होति, सद्धिविहारिकस्स परिक्खारो न होति, उपज्झायेन सद्धिविहारिकस्स परिक्खारो ¶ दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स परिक्खारो उप्पज्जियेथाति.
‘‘सचे ¶ सद्धिविहारिको गिलानो होति, कालस्सेव उट्ठाय दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. सद्धिविहारिकम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे सद्धिविहारिको गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो. एत्तावता निवत्तिस्सतीति आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं ¶ उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं ¶ . सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं; चीवरं सङ्घरितब्बं, चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.
‘‘सचे पिण्डपातो होति, सद्धिविहारिको च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. सद्धिविहारिको पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं ¶ निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. सद्धिविहारिकम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे सद्धिविहारिको नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं ¶ .
‘‘सचे सद्धिविहारिको जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे सद्धिविहारिकस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.
‘‘उदकेपि ¶ सद्धिविहारिकस्स ¶ परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा सद्धिविहारिकस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा. जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. सद्धिविहारिको पानीयेन पुच्छितब्बो.
‘‘यस्मिं ¶ विहारे सद्धिविहारिको विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपिट्ठं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा ¶ पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.
‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं ¶ पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो ¶ अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.
‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा ¶ वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.
‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.
‘‘सचे सद्धिविहारिकस्स अनभिरति उप्पन्ना होति, उपज्झायेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिकस्स कुक्कुच्चं उप्पन्नं होति, उपज्झायेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा ¶ . सचे सद्धिविहारिकस्स दिट्ठिगतं उप्पन्नं होति, उपज्झायेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिको गरुधम्मं अज्झापन्नो होति परिवासारहो, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो ¶ सद्धिविहारिकस्स परिवासं ददेय्याति. सचे सद्धिविहारिको मूलाय पटिकस्सनारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकं मूलाय पटिकस्सेय्याति. सचे सद्धिविहारिको मानत्तारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स मानत्तं ददेय्याति. सचे सद्धिविहारिको ¶ अब्भानारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकं अब्भेय्याति. सचे सङ्घो सद्धिविहारिकस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सद्धिविहारिको सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.
‘‘सचे सद्धिविहारिकस्स चीवरं धोवितब्बं होति, उपज्झायेन आचिक्खितब्बं एवं धोवेय्यासीति ¶ , उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं धोवियेथाति. सचे सद्धिविहारिकस्स चीवरं कातब्बं ¶ होति, उपज्झायेन आचिक्खितब्बं एवं करेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं करियेथाति. सचे सद्धिविहारिकस्स रजनं पचितब्बं होति, उपज्झायेन आचिक्खितब्बं एवं पचेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स रजनं पचियेथाति. सचे सद्धिविहारिकस्स चीवरं रजितब्बं होति, उपज्झायेन आचिक्खितब्बं, एवं रजेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं. न च अच्छिन्ने थेवे पक्कमितब्बं. सचे सद्धिविहारिको गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्ब’’न्ति.
सद्धिविहारिकवत्तं निट्ठितं.
१७. पणामितकथा
६८. तेन ¶ खो पन समयेन सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्तीति? सच्चं भगवाति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्तीति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, सद्धिविहारिकेन ¶ उपज्झायम्हि न सम्मा वत्तितब्बं. यो न सम्मा वत्तेय्य, आपत्ति दुक्कटस्सा’’ति ¶ . नेव सम्मा वत्तन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, असम्मावत्तन्तं पणामेतुं. एवञ्च पन, भिक्खवे, पणामेतब्बो – ‘‘पणामेमि त’’न्ति वा, ‘‘मायिध पटिक्कमी’’ति वा, ‘‘नीहर ते पत्तचीवर’’न्ति वा, ‘‘नाहं तया उपट्ठातब्बो’’ति वा, कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, पणामितो होति सद्धिविहारिको; न कायेन विञ्ञापेति, न वाचाय विञ्ञापेति, न कायेन वाचाय विञ्ञापेति, न पणामितो होति सद्धिविहारिकोति.
तेन खो पन समयेन सद्धिविहारिका पणामिता न खमापेन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, खमापेतुन्ति. नेव खमापेन्ति. भगवतो एतमत्थं आरोचेसुं ¶ . न, भिक्खवे, पणामितेन न खमापेतब्बो. यो न खमापेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन उपज्झाया खमापियमाना न खमन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, खमितुन्ति. नेव खमन्ति. सद्धिविहारिका पक्कमन्तिपि विब्भमन्तिपि तित्थियेसुपि सङ्कमन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, खमापियमानेन न खमितब्बं. यो न खमेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन उपज्झाया सम्मावत्तन्तं पणामेन्ति, असम्मावत्तन्तं न पणामेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सम्मावत्तन्तो पणामेतब्बो. यो पणामेय्य ¶ , आपत्ति दुक्कटस्स ¶ . न च, भिक्खवे, असम्मावत्तन्तो न पणामेतब्बो. यो न पणामेय्य, आपत्ति दुक्कटस्साति.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो सद्धिविहारिको पणामेतब्बो. उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो सद्धिविहारिको पणामेतब्बो.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो सद्धिविहारिको न पणामेतब्बो. उपज्झायम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो सद्धिविहारिको न पणामेतब्बो.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो सद्धिविहारिको अलं पणामेतुं. उपज्झायम्हि ¶ नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्ता गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो सद्धिविहारिको अलं पणामेतुं.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो सद्धिविहारिको नालं पणामेतुं. उपज्झायम्हि अधिमत्तं ¶ पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो सद्धिविहारिको नालं पणामेतुं.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतं सद्धिविहारिकं अप्पणामेन्तो उपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होति. उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं ¶ सद्धिविहारिकं अप्पणामेन्तो उपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होति.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतं सद्धिविहारिकं पणामेन्तो उपज्झायो सातिसारो होति, अप्पणामेन्तो अनतिसारो होति. उपज्झायम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं सद्धिविहारिकं पणामेन्तो उपज्झायो सातिसारो होति, अप्पणामेन्तो अनतिसारो होती’’ति.
६९. तेन खो पन समयेन अञ्ञतरो ब्राह्मणो भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. तं भिक्खू न इच्छिंसु पब्बाजेतुं. सो भिक्खूसु पब्बज्जं अलभमानो किसो अहोसि लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो ¶ धमनिसन्थतगत्तो. अद्दसा खो भगवा तं ब्राह्मणं किसं लूखं दुब्बण्णं उप्पण्डुप्पण्डुकजातं धमनिसन्थतगत्तं, दिस्वान भिक्खू आमन्तेसि – ‘‘किं नु खो सो, भिक्खवे, ब्राह्मणो किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो’’ति? एसो, भन्ते, ब्राह्मणो भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. तं भिक्खू न इच्छिंसु पब्बाजेतुं. सो भिक्खूसु पब्बज्जं अलभमानो किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तोति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘को नु खो, भिक्खवे, तस्स ब्राह्मणस्स अधिकारं सरसी’’ति? एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, तस्स ब्राह्मणस्स अधिकारं सरामी’’ति. ‘‘किं पन त्वं, सारिपुत्त, तस्स ब्राह्मणस्स अधिकारं सरसी’’ति? ‘‘इध मे, भन्ते, सो ब्राह्मणो राजगहे पिण्डाय चरन्तस्स कटच्छुभिक्खं दापेसि. इमं खो अहं, भन्ते, तस्स ब्राह्मणस्स अधिकारं ¶ सरामी’’ति. ‘‘साधु साधु, सारिपुत्त, कतञ्ञुनो हि, सारिपुत्त, सप्पुरिसा कतवेदिनो. तेन हि त्वं, सारिपुत्त, तं ब्राह्मणं पब्बाजेहि उपसम्पादेही’’ति ¶ . ‘‘कथाहं, भन्ते ¶ , तं ब्राह्मणं पब्बाजेमि उपसम्पादेमी’’ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – या सा, भिक्खवे, मया तीहि सरणगमनेहि उपसम्पदा अनुञ्ञाता, तं अज्जतग्गे पटिक्खिपामि. अनुजानामि, भिक्खवे, ञत्तिचतुत्थेन कम्मेन उपसम्पादेतुं ¶ [उपसम्पदं (सी. स्या.)]. एवञ्च पन, भिक्खवे, उपसम्पादेतब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
७०. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं उपसम्पादेय्य इत्थन्नामेन उपज्झायेन. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामेन उपज्झायेन. यस्सायस्मतो खमति इत्थन्नामस्स उपसम्पदा इत्थन्नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामेन उपज्झायेन. यस्सायस्मतो खमति इत्थन्नामस्स उपसम्पदा इत्थन्नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य ¶ .
‘‘ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामेन उपज्झायेन. यस्सायस्मतो खमति इत्थन्नामस्स उपसम्पदा इत्थन्नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘उपसम्पन्नो सङ्घेन इत्थन्नामो इत्थन्नामेन उपज्झायेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
७१. तेन खो पन समयेन अञ्ञतरो भिक्खु उपसम्पन्नसमनन्तरा अनाचारं आचरति. भिक्खू एवमाहंसु – ‘‘मावुसो, एवरूपं अकासि, नेतं कप्पती’’ति. सो एवमाह – ‘‘नेवाहं आयस्मन्ते याचिं उपसम्पादेथ मन्ति. किस्स मं तुम्हे अयाचिता उपसम्पादित्था’’ति? ¶ भगवतो एतमत्थं आरोचेसुं ¶ . न, भिक्खवे, अयाचितेन उपसम्पादेतब्बो ¶ . यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, याचितेन उपसम्पादेतुं. एवञ्च पन, भिक्खवे, याचितब्बो. तेन उपसम्पदापेक्खेन सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘सङ्घं, भन्ते, उपसम्पदं याचामि, उल्लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं उपादाया’’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
७२. ‘‘सुणातु मे, भन्ते ¶ , सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. इत्थन्नामो सङ्घं उपसम्पदं याचति इत्थन्नामेन उपज्झायेन. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं उपसम्पादेय्य इत्थन्नामेन उपज्झायेन. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. इत्थन्नामो सङ्घं उपसम्पदं याचति इत्थन्नामेन उपज्झायेन. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामेन उपज्झायेन. यस्सायस्मतो खमति इत्थन्नामस्स उपसम्पदा इत्थन्नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….
‘‘उपसम्पन्नो सङ्घेन इत्थन्नामो इत्थन्नामेन उपज्झायेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
७३. तेन खो पन समयेन राजगहे पणीतानं भत्तानं भत्तपटिपाटि अट्ठिता [अधिट्ठिता (क.)] होति. अथ खो अञ्ञतरस्स ब्राह्मणस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सुखसीला सुखसमाचारा, सुभोजनानि भुञ्जित्वा निवातेसु सयनेसु सयन्ति. यंनूनाहं समणेसु सक्यपुत्तियेसु पब्बजेय्य’’न्ति. अथ खो सो ब्राह्मणो भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. तं भिक्खू पब्बाजेसुं उपसम्पादेसुं. तस्मिं ¶ पब्बजिते भत्तपटिपाटि खीयित्थ. भिक्खू एवमाहंसु – ‘‘एहि दानि, आवुसो, पिण्डाय चरिस्सामा’’ति. सो एवमाह – ‘‘नाहं, आवुसो, एतंकारणा पब्बजितो पिण्डाय चरिस्सामीति. सचे मे दस्सथ भुञ्जिस्सामि ¶ , नो चे मे दस्सथ विब्भमिस्सामी’’ति. ‘‘किं पन त्वं, आवुसो, उदरस्स कारणा पब्बजितो’’ति ¶ ¶ ? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – कथञ्हि नाम भिक्खु एवं स्वाक्खाते धम्मविनये उदरस्स कारणा पब्बजिस्सतीति. ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर त्वं, भिक्खु, उदरस्स कारणा पब्बजितोति? सच्चं भगवाति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम त्वं, मोघपुरिस, एवं स्वाक्खाते धम्मविनये उदरस्स कारणा पब्बजिस्ससि. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय’’…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, उपसम्पादेन्तेन चत्तारो निस्सये आचिक्खितुं – पिण्डियालोपभोजनं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – सङ्घभत्तं, उद्देसभत्तं, निमन्तनं, सलाकभत्तं, पक्खिकं, उपोसथिकं, पाटिपदिकं. पंसुकूलचीवरं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गं. रुक्खमूलसेनासनं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – विहारो ¶ , अड्ढयोगो, पासादो, हम्मियं, गुहा. पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो; अतिरेकलाभो – सप्पि, नवनीतं, तेलं, मधु, फाणित’’न्ति.
पणामितकथा निट्ठिता.
उपज्झायवत्तभाणवारो निट्ठितो पञ्चमो.
पञ्चमभाणवारो
१८. आचरियवत्तकथा
७४. तेन खो पन समयेन अञ्ञतरो माणवको भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. तस्स भिक्खू पटिकच्चेव निस्सये आचिक्खिंसु. सो एवमाह – ‘‘सचे मे, भन्ते, पब्बजिते निस्सये आचिक्खेय्याथ, अभिरमेय्यामहं [अभिरमेय्यञ्चाहं (सी.), अभिरमेय्यं स्वाहं (क.)]. न दानाहं, भन्ते, पब्बजिस्सामि; जेगुच्छा मे निस्सया ¶ पटिकूला’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, पटिकच्चेव निस्सया आचिक्खितब्बा. यो आचिक्खेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, उपसम्पन्नसमनन्तरा निस्सये आचिक्खितुन्ति.
तेन खो पन समयेन भिक्खू दुवग्गेनपि तिवग्गेनपि गणेन उपसम्पादेन्ति. भगवतो एतमत्थं ¶ आरोचेसुं. न, भिक्खवे, ऊनदसवग्गेन गणेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, दसवग्गेन वा अतिरेकदसवग्गेन वा गणेन उपसम्पादेतुन्ति ¶ .
७५. तेन ¶ खो पन समयेन भिक्खू एकवस्सापि दुवस्सापि सद्धिविहारिकं उपसम्पादेन्ति. आयस्मापि उपसेनो वङ्गन्तपुत्तो एकवस्सो सद्धिविहारिकं उपसम्पादेसि. सो वस्संवुट्ठो दुवस्सो एकवस्सं सद्धिविहारिकं आदाय येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा आयस्मन्तं उपसेनं वङ्गन्तपुत्तं एतदवोच – ‘‘कच्चि, भिक्खु, खमनीयं, कच्चि यापनीयं, कच्चि त्वं अप्पकिलमथेन अद्धानं आगतो’’ति? ‘‘खमनीयं, भगवा, यापनीयं, भगवा. अप्पकिलमथेन मयं, भन्ते, अद्धानं आगता’’ति. जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ति, कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति; अत्थसंहितं तथागता पुच्छन्ति; नो अनत्थसंहितं. अनत्थसंहिते सेतुघातो तथागतानं. द्वीहि आकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ति – धम्मं वा देसेस्साम, सावकानं वा सिक्खापदं पञ्ञपेस्सामाति. अथ खो भगवा आयस्मन्तं उपसेनं वङ्गन्तपुत्तं एतदवोच – ‘‘कतिवस्सोसि त्वं, भिक्खू’’ति? ‘‘दुवस्सोहं, भगवा’’ति. ‘‘अयं पन भिक्खु कतिवस्सो’’ति? ‘‘एकवस्सो, भगवा’’ति. ‘‘किं तायं भिक्खु होती’’ति? ‘‘सद्धिविहारिको मे, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि ¶ नाम त्वं, मोघपुरिस, अञ्ञेहि ओवदियो अनुसासियो अञ्ञं ओवदितुं अनुसासितुं मञ्ञिस्ससि. अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो, यदिदं गणबन्धिकं. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय पसन्नानं ¶ वा भिय्योभावाय’’…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, ऊनदसवस्सेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्ति.
७६. तेन खो पन समयेन भिक्खू – दसवस्सम्हा दसवस्सम्हाति – बाला अब्यत्ता उपसम्पादेन्ति. दिस्सन्ति उपज्झाया बाला, सद्धिविहारिका पण्डिता. दिस्सन्ति उपज्झाया अब्यत्ता, सद्धिविहारिका ब्यत्ता. दिस्सन्ति उपज्झाया अप्पस्सुता, सद्धिविहारिका बहुस्सुता. दिस्सन्ति उपज्झाया दुप्पञ्ञा, सद्धिविहारिका ¶ पञ्ञवन्तो. अञ्ञतरोपि अञ्ञतित्थियपुब्बो ¶ उपज्झायेन सहधम्मिकं वुच्चमानो उपज्झायस्स वादं आरोपेत्वा तंयेव तित्थायतनं सङ्कमि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – कथञ्हि नाम भिक्खू – दसवस्सम्हा दसवस्सम्हाति – बाला अब्यत्ता उपसम्पादेस्सन्ति. दिस्सन्ति उपज्झाया बाला सद्धिविहारिका पण्डिता, दिस्सन्ति उपज्झाया अब्यत्ता ¶ सद्धिविहारिका ब्यत्ता, दिस्सन्ति उपज्झाया अप्पस्सुता सद्धिविहारिका बहुस्सुता, दिस्सन्ति उपज्झाया दुप्पञ्ञा, सद्धिविहारिका पञ्ञवन्तोति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘सच्चं किर, भिक्खवे, भिक्खू – दसवस्सम्हा दसवस्सम्हाति – बाला अब्यत्ता उपसम्पादेन्ति. दिस्सन्ति उपज्झाया बाला, सद्धिविहारिका पण्डिता, दिस्सन्ति उपज्झाया अब्यत्ता सद्धिविहारिका ब्यत्ता, दिस्सन्ति उपज्झाया अप्पस्सुता, सद्धिविहारिका बहुस्सुता, दिस्सन्ति उपज्झाया दुप्पञ्ञा, सद्धिविहारिका पञ्ञवन्तो’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा – दसवस्सम्हा दसवस्सम्हाति – बाला अब्यत्ता उपसम्पादेस्सन्ति. दिस्सन्ति उपज्झाया बाला, सद्धिविहारिका पण्डिता, दिस्सन्ति उपज्झाया अब्यत्ता सद्धिविहारिका ब्यत्ता, दिस्सन्ति उपज्झाया अप्पस्सुता, सद्धिविहारिका बहुस्सुता, दिस्सन्ति उपज्झाया दुप्पञ्ञा, सद्धिविहारिका पञ्ञवन्तो. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, बालेन अब्यत्तेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्ति.
७७. तेन ¶ खो पन समयेन भिक्खू उपज्झायेसु पक्कन्तेसुपि विब्भन्तेसुपि ¶ कालङ्कतेसुपि पक्खसङ्कन्तेसुपि अनाचरियका अनोवदियमाना अननुसासियमाना दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरन्ति, मनुस्सानं भुञ्जमानानं उपरिभोजनेपि उत्तिट्ठपत्तं उपनामेन्ति, उपरिखादनीयेपि – उपरिसायनीयेपि – उपरिपानीयेपि उत्तिट्ठपत्तं उपनामेन्ति; सामं सूपम्पि ओदनम्पि विञ्ञापेत्वा भुञ्जन्ति; भत्तग्गेपि उच्चासद्दा महासद्दा विहरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरिस्सन्ति; मनुस्सानं भुञ्जमानानं उपरिभोजनेपि उत्तिट्ठपत्तं उपनामेस्सन्ति, उपरिखादनीयेपि – उपरिसायनीयेपि – उपरिपानीयेपि उत्तिट्ठपत्तं उपनामेस्सन्ति; सामं सूपम्पि ओदनम्पि विञ्ञापेत्वा भुञ्जिस्सन्ति; भत्तग्गेपि उच्चासद्दा महासद्दा विहरिस्सन्ति, सेय्यथापि ब्राह्मणा ब्राह्मणभोजने’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं ¶ …पे… अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. सच्चं किर, भिक्खवे…पे… सच्चं, भगवाति…पे… विगरहित्वा ¶ धम्मिं कथं कत्वा भिक्खू आमन्तेसि –
‘‘अनुजानामि, भिक्खवे, आचरियं. आचरियो, भिक्खवे, अन्तेवासिकम्हि पुत्तचित्तं उपट्ठापेस्सति, अन्तेवासिको आचरियम्हि पितुचित्तं उपट्ठापेस्सति. एवं ते अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिनो विहरन्ता इमस्मिं धम्मविनये वुद्धिं विरुळ्हिं वेपुल्लं आपज्जिस्सन्ति. अनुजानामि, भिक्खवे, दसवस्सं निस्साय वत्थुं, दसवस्सेन निस्सयं दातुं. एवञ्च पन, भिक्खवे, आचरियो गहेतब्बो. एकंसं उत्तरासङ्गं करित्वा पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘आचरियो मे, भन्ते, होहि, आयस्मतो निस्साय वच्छामि; आचरियो मे, भन्ते, होहि, आयस्मतो निस्साय वच्छामि; आचरियो मे, भन्ते, होहि, आयस्मतो ¶ निस्साय वच्छामी’ति. ‘साहूति’ वा ‘लहूति’ वा ‘ओपायिक’न्ति वा ‘पतिरूप’न्ति वा ‘पासादिकेन सम्पादेही’ति वा कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति आचरियो; न कायेन विञ्ञापेति, न वाचाय विञ्ञापेति, न कायेन वाचाय विञ्ञापेति, न गहितो होति आचरियो.
७८. [चूळव. ३८० आदयो] ‘‘अन्तेवासिकेन ¶ , भिक्खवे, आचरियम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –
‘‘कालस्सेव उट्ठाय उपाहनं ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा ¶ . यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. आचरियम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे आचरियो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो. सचे आचरियो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा ¶ पत्तं गहेत्वा आचरियस्स पच्छासमणेन होतब्बं. नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्बं, पत्तपरियापन्नं पटिग्गहेतब्बं. न आचरियस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा. आचरियो आपत्तिसामन्ता भणमानो निवारेतब्बो.
‘‘निवत्तन्तेन पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.
‘‘सचे पिण्डपातो होति ¶ , आचरियो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. आचरियो पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो ¶ निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. आचरियम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे आचरियो नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.
‘‘सचे आचरियो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय आचरियस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन ¶ मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे आचरियस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन ¶ जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.
‘‘उदकेपि आचरियस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा आचरियस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. आचरियो पानीयेन पुच्छितब्बो. सचे उद्दिसापेतुकामो होति, उद्दिसापेतब्बो. सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो.
‘‘यस्मिं विहारे आचरियो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन ¶ कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो ¶ ; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.
‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ¶ ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो ¶ . अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.
‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा ¶ . सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.
‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं ¶ . सचे आचमनकुम्भियं उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.
‘‘सचे आचरियस्स अनभिरति उप्पन्ना होति, अन्तेवासिकेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे आचरियस्स कुक्कुच्चं उप्पन्नं होति, अन्तेवासिकेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे आचरियस्स दिट्ठिगतं उप्पन्नं होति, अन्तेवासिकेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे आचरियो गरुधम्मं अज्झापन्नो होति परिवासारहो, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स परिवासं ददेय्याति. सचे आचरियो मूलाय पटिकस्सनारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियं मूलाय पटिकस्सेय्याति. सचे आचरियो मानत्तारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स मानत्तं ददेय्याति. सचे आचरियो अब्भानारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियं अब्भेय्याति ¶ . सचे सङ्घो आचरियस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं ¶ ¶ वा उक्खेपनीयं वा, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो आचरियो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.
‘‘सचे आचरियस्स चीवरं धोवितब्बं होति, अन्तेवासिकेन धोवितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं धोवियेथाति. सचे आचरियस्स चीवरं कातब्बं होति, अन्तेवासिकेन कातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं करियेथाति. सचे आचरियस्स रजनं पचितब्बं होति, अन्तेवासिकेन पचितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स रजनं पचियेथाति. सचे आचरियस्स चीवरं रजितब्बं होति, अन्तेवासिकेन रजितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं.
‘‘न आचरियं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो; न एकच्चस्स चीवरं दातब्बं; न एकच्चस्स चीवरं पटिग्गहेतब्बं; न एकच्चस्स परिक्खारो दातब्बो; न एकच्चस्स परिक्खारो पटिग्गहेतब्बो; न एकच्चस्स केसा छेदेतब्बा; न एकच्चेन केसा छेदापेतब्बा; न एकच्चस्स परिकम्मं कातब्बं; न एकच्चेन परिकम्मं कारापेतब्बं; न एकच्चस्स वेय्यावच्चो कातब्बो; न एकच्चेन वेय्यावच्चो कारापेतब्बो; न एकच्चस्स पच्छासमणेन ¶ होतब्बं; न एकच्चो पच्छासमणो आदातब्बो; न एकच्चस्स पिण्डपातो नीहरितब्बो; न एकच्चेन पिण्डपातो नीहरापेतब्बो. न आचरियं अनापुच्छा गामो पविसितब्बो, न सुसानं गन्तब्बं, न दिसा पक्कमितब्बा. सचे आचरियो गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्ब’’न्ति.
आचरियवत्तं निट्ठितं.
१९. अन्तेवासिकवत्तकथा
७९. [चूळव. ३८१-३८२] ‘‘आचरियेन ¶ , भिक्खवे, अन्तेवासिकम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –
‘‘आचरियेन ¶ , भिक्खवे, अन्तेवासिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया. सचे आचरियस्स पत्तो होति, अन्तेवासिकस्स पत्तो न होति, आचरियेन अन्तेवासिकस्स पत्तो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स पत्तो उप्पज्जियेथाति. सचे आचरियस्स चीवरं होति, अन्तेवासिकस्स चीवरं न होति, आचरियेन अन्तेवासिकस्स चीवरं दातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं उप्पज्जियेथाति. सचे आचरियस्स परिक्खारो होति, अन्तेवासिकस्स परिक्खारो न होति, आचरियेन अन्तेवासिकस्स परिक्खारो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स परिक्खारो उप्पज्जियेथाति.
‘‘सचे अन्तेवासिको गिलानो होति, कालस्सेव उट्ठाय दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं ¶ धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. अन्तेवासिकम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे अन्तेवासिको गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो.
‘‘एत्तावता निवत्तिस्सतीति आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.
‘‘सचे ¶ पिण्डपातो होति, अन्तेवासिको च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. अन्तेवासिको पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ¶ ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा ¶ पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. अन्तेवासिकम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.
‘‘सचे अन्तेवासिको नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.
‘‘सचे अन्तेवासिको जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न च थेरे भिक्खू अनुपखज्ज निसीदितब्बं, न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे अन्तेवासिकस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.
‘‘उदकेपि अन्तेवासिकस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा अन्तेवासिकस्स ¶ गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. अन्तेवासिको पानीयेन पुच्छितब्बो.
‘‘यस्मिं विहारे अन्तेवासिको विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं ¶ ; ¶ मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओतारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा सम्मज्जितब्बा – मा विहारो रजेन ¶ उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.
‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.
‘‘सचे ¶ पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना ¶ थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.
‘‘सचे ¶ परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.
‘‘सचे अन्तेवासिकस्स अनभिरति उप्पन्ना होति, आचरियेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिकस्स कुक्कुच्चं उप्पन्नं होति, आचरियेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिकस्स दिट्ठिगतं उप्पन्नं होति, आचरियेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिको गरुधम्मं अज्झापन्नो होति परिवासारहो, आचरियेन उस्सुक्कं ¶ कातब्बं – किन्ति नु खो सङ्घो, अन्तेवासिकस्स परिवासं ददेय्याति. सचे अन्तेवासिको मूलाय पटिकस्सनारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकं मूलाय पटिकस्सेय्याति. सचे अन्तेवासिको मानत्तारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स मानत्तं ददेय्याति. सचे अन्तेवासिको अब्भानारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकं अब्भेय्याति. सचे सङ्घो अन्तेवासिकस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं ¶ वा, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो अन्तेवासिको सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.
‘‘सचे अन्तेवासिकस्स चीवरं धोवितब्बं होति, आचरियेन आचिक्खितब्बं – ‘एवं धोवेय्यासी’ति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं धोवियेथाति. सचे अन्तेवासिकस्स चीवरं कातब्बं होति, आचरियेन आचिक्खितब्बं – ‘एवं करेय्यासी’ति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं करियेथाति. सचे ¶ अन्तेवासिकस्स रजनं पचितब्बं होति, आचरियेन आचिक्खितब्बं – ‘एवं पचेय्यासी’ति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स रजनं पचियेथाति. सचे ¶ अन्तेवासिकस्स चीवरं रजितब्बं होति, आचरियेन आचिक्खितब्बं – ‘एवं रजेय्यासी’ति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं. सचे अन्तेवासिको गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्ब’’न्ति.
अन्तेवासिकवत्तं निट्ठितं.
छट्ठभाणवारो.
२०. पणामना खमापना
८०. तेन खो पन समयेन अन्तेवासिका आचरियेसु न सम्मा वत्तन्ति…पे… भगवतो एतमत्थं आरोचेसुं…पे… न, भिक्खवे, अन्तेवासिकेन आचरियम्हि न सम्मा वत्तितब्बं. यो न सम्मा वत्तेय्य, आपत्ति दुक्कटस्साति. नेव सम्मा वत्तन्ति. भगवतो एतमत्थं आरोचेसुं…पे… अनुजानामि, भिक्खवे, असम्मावत्तन्तं पणामेतुं. एवञ्च पन, भिक्खवे, पणामेतब्बो – पणामेमि तन्ति वा, मायिध पटिक्कमीति ¶ वा, नीहर ते पत्तचीवरन्ति वा, नाहं तया उपट्ठातब्बोति वा. कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, पणामितो होति अन्तेवासिको; न कायेन विञ्ञापेति, न वाचाय विञ्ञापेति, न कायेन वाचाय विञ्ञापेति, न पणामितो होति अन्तेवासिकोति.
तेन खो पन समयेन ¶ अन्तेवासिका पणामिता न खमापेन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, खमापेतुन्ति. नेव खमापेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, पणामितेन न खमापेतब्बो. यो न खमापेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन आचरिया खमापियमाना न खमन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, खमितुन्ति. नेव खमन्ति. अन्तेवासिका पक्कमन्तिपि विब्भमन्तिपि तित्थियेसुपि सङ्कमन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, खमापियमानेन न खमितब्बं. यो न खमेय्य, आपत्ति दुक्कटस्साति.
तेन ¶ खो पन समयेन आचरिया सम्मावत्तन्तं पणामेन्ति, असम्मावत्तन्तं न पणामेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सम्मावत्तन्तो पणामेतब्बो. यो पणामेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, असम्मावत्तन्तो न पणामेतब्बो. यो न पणामेय्य, आपत्ति दुक्कटस्स.
८१. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो अन्तेवासिको पणामेतब्बो. आचरियम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो अन्तेवासिको पणामेतब्बो.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो अन्तेवासिको न पणामेतब्बो. आचरियम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता ¶ हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो अन्तेवासिको न पणामेतब्बो.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो अन्तेवासिको अलं पणामेतुं. आचरियम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो अन्तेवासिको अलं पणामेतुं.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो अन्तेवासिको नालं पणामेतुं. आचरियम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो अन्तेवासिको नालं पणामेतुं.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतं अन्तेवासिकं अप्पणामेन्तो आचरियो सातिसारो होति, पणामेन्तो अनतिसारो होति. आचरियम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं अन्तेवासिकं अप्पणामेन्तो आचरियो सातिसारो होति, पणामेन्तो अनतिसारो होति.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतं अन्तेवासिकं पणामेन्तो आचरियो सातिसारो होति, अप्पणामेन्तो अनतिसारो होति. आचरियम्हि अधिमत्तं पेमं होति, अधिमत्तो पसादो होति, अधिमत्ता ¶ हिरी होति, अधिमत्तो गारवो होति, अधिमत्ता भावना होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं अन्तेवासिकं पणामेन्तो आचरियो सातिसारो होति, अप्पणामेन्तो अनतिसारो होती’’ति.
पणामना खमापना निट्ठिता.
२१. बालअब्यत्तवत्थु
८२. तेन खो पन समयेन भिक्खू, दसवस्सम्हा दसवस्सम्हाति, बाला अब्यत्ता निस्सयं देन्ति. दिस्सन्ति आचरिया बाला, अन्तेवासिका पण्डिता ¶ . दिस्सन्ति आचरिया अब्यत्ता, अन्तेवासिका ब्यत्ता. दिस्सन्ति आचरिया अप्पस्सुता, अन्तेवासिका बहुस्सुता. दिस्सन्ति आचरिया दुप्पञ्ञा, अन्तेवासिका पञ्ञवन्तो. ये ते भिक्खू अप्पिच्छा…पे… ¶ ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू, दसवस्सम्हा दसवस्सम्हाति, बाला अब्यत्ता निस्सयं दस्सन्ति. दिस्सन्ति आचरिया बाला अन्तेवासिका पण्डिता, दिस्सन्ति आचरिया अब्यत्ता अन्तेवासिका ब्यत्ता, दिस्सन्ति आचरिया अप्पस्सुता अन्तेवासिका बहुस्सुता, दिस्सन्ति आचरिया दुप्पञ्ञा अन्तेवासिका पञ्ञवन्तो’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे, भिक्खू, दसवस्सम्हा दसवस्सम्हाति, बाला अब्यत्ता निस्सयं देन्ति…पे… सच्चं, भगवाति. विगरहि बुद्धो भगवा…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, बालेन अब्यत्तेन निस्सयो दातब्बो. यो ददेय्य, आपत्ति ¶ दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा निस्सयं दातु’’न्ति.
बालअब्यत्तवत्थु निट्ठितं.
२२. निस्सयपटिप्पस्सद्धिकथा
८३. तेन खो पन समयेन भिक्खू आचरियुपज्झायेसु पक्कन्तेसुपि विब्भन्तेसुपि कालङ्कतेसुपि ¶ पक्खसङ्कन्तेसुपि निस्सयपटिप्पस्सद्धियो न जानन्ति. भगवतो एतमत्थं आरोचेसुं.
‘‘पञ्चिमा, भिक्खवे, निस्सयपटिप्पस्सद्धियो उपज्झायम्हा – उपज्झायो पक्कन्तो वा होति, विब्भन्तो वा, कालङ्कतो वा, पक्खसङ्कन्तो वा, आणत्तियेव पञ्चमी. इमा खो, भिक्खवे, पञ्च निस्सयपटिप्पस्सद्धियो उपज्झायम्हा.
‘‘छयिमा, भिक्खवे, निस्सयपटिप्पस्सद्धियो आचरियम्हा – आचरियो पक्कन्तो वा होति, विब्भन्तो वा, कालङ्कतो वा, पक्खसङ्कन्तो वा, आणत्तियेव पञ्चमी, उपज्झायेन वा समोधानगतो होति. इमा खो, भिक्खवे, छ निस्सयपटिप्पस्सद्धियो आचरियम्हा’’.
निस्सपटिप्पस्सद्धिकथा निट्ठिता.
२३. उपसम्पादेतब्बपञ्चकं
८४. ‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न असेक्खेन [न असेखेन (क.)] सीलक्खन्धेन समन्नागतो होति, न असेक्खेन समाधिक्खन्धेन समन्नागतो होति, न असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, न असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि ¶ समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. असेक्खेन सीलक्खन्धेन समन्नागतो होति, असेक्खेन समाधिक्खन्धेन समन्नागतो होति, असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना ¶ उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो ¶ दातब्बो, न सामणेरो उपट्ठापेतब्बो. अत्तना न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न परं असेक्खे सीलक्खन्धे समादपेता; अत्तना न असेक्खेन समाधिक्खन्धेन समन्नागतो होति, न परं असेक्खे समाधिक्खन्धे समादपेता; अत्तना न असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, न परं असेक्खे पञ्ञाक्खन्धे समादपेता; अत्तना न असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिक्खन्धे समादपेता; अत्तना न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिञाणदस्सनक्खन्धे समादपेता – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न ¶ निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. अत्तना असेक्खेन सीलक्खन्धेन समन्नागतो होति, परं असेक्खे सीलक्खन्धे समादपेता; अत्तना असेक्खेन समाधिक्खन्धेन समन्नागतो होति, परं असेक्खे समाधिक्खन्धे समादपेता; अत्तना असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, परं असेक्खे पञ्ञाक्खन्धे समादपेता; अत्तना असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, परं असेक्खे विमुत्तिक्खन्धे समादपेता; अत्तना असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, परं असेक्खे विमुत्तिञाणदस्सनक्खन्धे समादपेता – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, मुट्ठस्सति होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो ¶ , सामणेरो उपट्ठापेतब्बो. सद्धो होति, हिरिमा होति, ओत्तप्पी होति, आरद्धवीरियो होति, उपट्ठितस्सति होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि ¶ , भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति, अप्पस्सुतो होति, दुप्पञ्ञो होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं ¶ , निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. न अधिसीले सीलविपन्नो होति, न अज्झाचारे आचारविपन्नो होति, न अतिदिट्ठिया दिट्ठिविपन्नो होति, बहुस्सुतो होति, पञ्ञवा होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा ¶ गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं [अनभिरतिं (स्या.), उप्पन्नं अनभिरतिं (क.)] वूपकासेतुं वा वूपकासापेतुं वा, उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं [विनोदेतुं वा विनोदापेतुं वा (सब्बत्थ, विमतिविनोदनी टीका ओलोकेतब्बा)] आपत्तिं न जानाति, आपत्तिया वुट्ठानं न जानाति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा, उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं आपत्तिं जानाति, आपत्तिया वुट्ठानं जानाति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा अभिसमाचारिकाय सिक्खाय सिक्खापेतुं, आदिब्रह्मचरियकाय सिक्खाय विनेतुं, अभिधम्मे विनेतुं, अभिविनये विनेतुं, उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं – इमेहि खो ¶ , भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न ¶ निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा अभिसमाचारिकाय सिक्खाय सिक्खापेतुं, आदिब्रह्मचरियकाय सिक्खाय विनेतुं, अभिधम्मे विनेतुं, अभिविनये विनेतुं, उप्पन्नं दिट्ठिगतं धम्मतो ¶ विवेचेतुं – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्ति न सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो ¶ – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, ऊनदसवस्सो होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. आपत्तिं जानाति, अनापत्तिं ¶ जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, दसवस्सो वा होति अतिरेकदसवस्सो वा – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो’’ति.
उपसम्पादेतब्बपञ्चकं निट्ठितं.
२४. उपसम्पादेतब्बछक्कं
८५. ‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो ¶ . न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न असेक्खेन समाधिक्खन्धेन समन्नागतो होति, न असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, न असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन ¶ समन्नागतो होति, ऊनदसवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. असेक्खेन सीलक्खन्धेन समन्नागतो होति, असेक्खेन समाधिक्खन्धेन समन्नागतो होति, असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, दसवस्सो वा होति अतिरेकदसवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अत्तना न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न परं असेक्खे सीलक्खन्धे समादपेता; अत्तना न असेक्खेन समाधिक्खन्धेन समन्नागतो ¶ होति, न परं असेक्खे समाधिक्खन्धे समादपेता; अत्तना ¶ न असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, न परं असेक्खे पञ्ञाक्खन्धे समादपेता; अत्तना न असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिक्खन्धे समादपेता; अत्तना न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिञाणदस्सनक्खन्धे ¶ समादपेता; ऊनदसवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. अत्तना असेक्खेन सीलक्खन्धेन समन्नागतो होति, परं असेक्खे सीलक्खन्धे समादपेता अत्तना असेक्खेन समाधिक्खन्धेन समन्नागतो होति, परं असेक्खे समाधिक्खन्धे समादपेता. अत्तना असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, परं असेक्खे पञ्ञाक्खन्धे समादपेता. अत्तना असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, परं असेक्खे विमुत्तिक्खन्धे समादपेता. अत्तना असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, परं असेक्खे विमुत्तिञाणदस्सनक्खन्धे समादपेता; दसवस्सो वा होति अतिरेकदसवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, मुट्ठस्सति होति, ऊनदसवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो ¶ उपट्ठापेतब्बो.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं ¶ , निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. सद्धो होति, हिरिमा होति, ओत्तप्पी होति, आरद्धवीरियो होति, उपट्ठितस्सति होति, दसवस्सो वा होति अतिरेकदसवस्सो वा – इमेहि ¶ खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति, अप्पस्सुतो होति, दुप्पञ्ञो होति, ऊनदसवस्सो ¶ होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. न अधिसीले सीलविपन्नो होति, न अज्झाचारे आचारविपन्नो होति, न अतिदिट्ठिया दिट्ठिविपन्नो होति, बहुस्सुतो होति, पञ्ञवा होति, दसवस्सो वा होति अतिरेकदसवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, छहङ्गेहि समन्नागतेन ¶ भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा, उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं न जानाति, आपत्तिया वुट्ठानं न जानाति, ऊनदसवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा, उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं जानाति, आपत्तिया वुट्ठानं जानाति, दसवस्सो ¶ वा होति अतिरेकदसवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि ¶ , भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा अभिसमाचारिकाय सिक्खाय सिक्खापेतुं, आदिब्रह्मचरियकाय सिक्खाय विनेतुं, अभिधम्मे विनेतुं ¶ , अभिविनये विनेतुं, उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं, ऊनदसवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘छहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा अभिसमाचारिकाय सिक्खाय सिक्खापेतुं आदिब्रह्मचरियकाय सिक्खाय विनेतुं, अभिधम्मे विनेतुं, अभिविनये विनेतुं, उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं, दसवस्सो वा होति अतिरेकदसवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्ति न सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, ऊनदसवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो ¶ , सामणेरो उपट्ठापेतब्बो. आपत्तिं जानाति ¶ , अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, दसवस्सो वा होति अतिरेकदसवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो’’ति.
उपसम्पादेतब्बछक्कं निट्ठितं.
२५. अञ्ञतित्थियपुब्बकथा
८६. तेन ¶ खो पन समयेन यो सो अञ्ञतित्थियपुब्बो [यो सो पसुरपरिब्बाजको अञ्ञतित्थियपुब्बो (क.)] पज्झायेन सहधम्मिकं वुच्चमानो उपज्झायस्स वादं आरोपेत्वा तंयेव तित्थायतनं सङ्कमि. सो पुन पच्चागन्त्वा भिक्खू उपसम्पदं याचि. भिक्खू भगवतो एतमत्थं आरोचेसुं. यो सो, भिक्खवे, अञ्ञतित्थियपुब्बो उपज्झायेन सहधम्मिकं वुच्चमानो उपज्झायस्स वादं आरोपेत्वा तंयेव तित्थायतनं ¶ सङ्कन्तो, सो आगतो न उपसम्पादेतब्बो. यो सो, भिक्खवे, अञ्ञोपि अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, तस्स चत्तारो मासे परिवासो दातब्बो. एवञ्च पन, भिक्खवे, दातब्बो – पठमं केसमस्सुं ओहारापेत्वा कासायानि वत्थानि अच्छादापेत्वा एकंसं उत्तरासङ्गं कारापेत्वा भिक्खूनं पादे वन्दापेत्वा ¶ उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा एवं वदेहीति वत्तब्बो – ‘‘बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामि; दुतियम्पि बुद्धं सरणं गच्छामि, दुतियम्पि धम्मं सरणं गच्छामि, दुतियम्पि सङ्घं सरणं गच्छामि; ततियम्पि बुद्धं सरणं गच्छामि, ततियम्पि धम्मं सरणं गच्छामि, ततियम्पि सङ्घं सरणं गच्छामी’’ति.
तेन, भिक्खवे, अञ्ञतित्थियपुब्बेन सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अहं, भन्ते, अञ्ञतित्थियपुब्बो इमस्मिं ¶ धम्मविनये आकङ्खामि उपसम्पदं. सोहं, भन्ते, सङ्घं चत्तारो मासे परिवासं याचामी’’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति उपसम्पदं. सो सङ्घं चत्तारो मासे परिवासं याचति. यदि सङ्घस्स पत्तकल्लं सङ्घो इत्थन्नामस्स अञ्ञतित्थियपुब्बस्स चत्तारो मासे परिवासं ददेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति उपसम्पदं. सो सङ्घं चत्तारो मासे परिवासं याचति. सङ्घो इत्थन्नामस्स अञ्ञतित्थियपुब्बस्स चत्तारो मासे परिवासं देति. यस्सायस्मतो खमति इत्थन्नामस्स अञ्ञतित्थियपुब्बस्स ¶ चत्तारो मासे परिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दिन्नो सङ्घेन इत्थन्नामस्स अञ्ञतित्थियपुब्बस्स चत्तारो मासे परिवासो. खमति ¶ सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
८७. ‘‘एवं खो, भिक्खवे, अञ्ञतित्थियपुब्बो आराधको होति, एवं अनाराधको. कथञ्च, भिक्खवे, अञ्ञतित्थियपुब्बो अनाराधको होति? इध, भिक्खवे, अञ्ञतित्थियपुब्बो अतिकालेन ¶ गामं पविसति, अतिदिवा पटिक्कमति. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो अनाराधको होति.
‘‘पुन चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो वेसियागोचरो वा होति, विधवागोचरो वा होति, थुल्लकुमारिकागोचरो वा होति, पण्डकगोचरो वा होति, भिक्खुनिगोचरो वा होति. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो अनाराधको होति.
‘‘पुन चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो यानि तानि सब्रह्मचारीनं उच्चावचानि करणीयानि, तत्थ न दक्खो होति, न अनलसो, न तत्रुपायाय वीमंसाय समन्नागतो, न अलं कातुं, न अलं संविधातुं. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो अनाराधको होति.
‘‘पुन ¶ चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो न तिब्बच्छन्दो होति उद्देसे, परिपुच्छाय, अधिसीले, अधिचित्ते, अधिपञ्ञाय. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो अनाराधको होति.
‘‘पुन चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो यस्स तित्थायतना सङ्कन्तो होति, तस्स सत्थुनो तस्स दिट्ठिया तस्स खन्तिया तस्स रुचिया तस्स आदायस्स ¶ अवण्णे भञ्ञमाने कुपितो होति अनत्तमनो अनभिरद्धो, बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णे भञ्ञमाने अत्तमनो होति उदग्गो अभिरद्धो. यस्स वा पन तित्थायतना सङ्कन्तो होति, तस्स सत्थुनो तस्स दिट्ठिया तस्स खन्तिया तस्स रुचिया तस्स आदायस्स वण्णे भञ्ञमाने अत्तमनो होति उदग्गो अभिरद्धो, बुद्धस्स वा धम्मस्स वा सङ्घस्स वा वण्णे भञ्ञमाने कुपितो होति अनत्तमनो अनभिरद्धो. इदं, भिक्खवे, सङ्घातनिकं अञ्ञतित्थियपुब्बस्स अनाराधनीयस्मिं. एवम्पि खो, भिक्खवे, अञ्ञतित्थियपुब्बो अनाराधको होति. एवं अनाराधको खो, भिक्खवे, अञ्ञतित्थियपुब्बो आगतो न उपसम्पादेतब्बो.
‘‘कथञ्च, भिक्खवे, अञ्ञतित्थियपुब्बो आराधको होति? इध, भिक्खवे, अञ्ञतित्थियपुब्बो नातिकालेन गामं पविसति नातिदिवा पटिक्कमति. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो आराधको होति.
‘‘पुन चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो न वेसियागोचरो होति, न विधवागोचरो होति, न थुल्लकुमारिकागोचरो होति, न पण्डकगोचरो होति, न भिक्खुनिगोचरो होति. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो ¶ आराधको होति.
‘‘पुन चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो यानि तानि सब्रह्मचारीनं उच्चावचानि करणीयानि, तत्थ दक्खो होति, अनलसो, तत्रुपायाय वीमंसाय समन्नागतो, अलं कातुं, अलं संविधातुं. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो आराधको होति.
‘‘पुन ¶ चपरं, भिक्खवे ¶ , अञ्ञतित्थियपुब्बो तिब्बच्छन्दो होति उद्देसे, परिपुच्छाय, अधिसीले, अधिचित्ते, अधिपञ्ञाय. एवम्पि, भिक्खवे, अञ्ञतित्थियपुब्बो आराधको होति.
‘‘पुन ¶ चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो यस्स तित्थायतना सङ्कन्तो होति, तस्स सत्थुनो तस्स दिट्ठिया तस्स खन्तिया तस्स रुचिया तस्स आदायस्स अवण्णे भञ्ञमाने अत्तमनो होति उदग्गो अभिरद्धो, बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णे भञ्ञमाने कुपितो होति अनत्तमनो अनभिरद्धो. यस्स वा पन तित्थायतना सङ्कन्तो होति, तस्स सत्थुनो तस्स दिट्ठिया तस्स खन्तिया तस्स रुचिया तस्स आदायस्स वण्णे भञ्ञमाने कुपितो होति अनत्तमनो अनभिरद्धो, बुद्धस्स वा धम्मस्स वा सङ्घस्स वा वण्णे भञ्ञमाने अत्तमनो होति उदग्गो अभिरद्धो. इदं, भिक्खवे, सङ्घातनिकं अञ्ञतित्थियपुब्बस्स आराधनीयस्मिं. एवम्पि खो, भिक्खवे, अञ्ञतित्थियपुब्बो आराधको होति. एवं आराधको खो, भिक्खवे, अञ्ञतित्थियपुब्बो आगतो उपसम्पादेतब्बो.
‘‘सचे, भिक्खवे, अञ्ञतित्थियपुब्बो नग्गो आगच्छति, उपज्झायमूलकं चीवरं परियेसितब्बं. सचे अच्छिन्नकेसो आगच्छति, सङ्घो अपलोकेतब्बो भण्डुकम्माय. ये ते, भिक्खवे, अग्गिका जटिलका, ते आगता उपसम्पादेतब्बा, न तेसं परिवासो दातब्बो. तं किस्स हेतु? कम्मवादिनो एते, भिक्खवे, किरियवादिनो. सचे, भिक्खवे, जातिया साकियो अञ्ञतित्थियपुब्बो आगच्छति ¶ , सो आगतो उपसम्पादेतब्बो, न तस्स परिवासो दातब्बो. इमाहं, भिक्खवे, ञातीनं आवेणिकं परिहारं दम्मी’’ति.
अञ्ञतित्थियपुब्बकथा निट्ठिता.
सत्तमभाणवारो.
२६. पञ्चाबाधवत्थु
८८. तेन ¶ खो पन समयेन मगधेसु पञ्च आबाधा उस्सन्ना होन्ति – कुट्ठं, गण्डो, किलासो, सोसो, अपमारो. मनुस्सा पञ्चहि आबाधेहि फुट्ठा जीवकं कोमारभच्चं उपसङ्कमित्वा एवं वदन्ति – ‘‘साधु नो, आचरिय, तिकिच्छाही’’ति. ‘‘अहं ख्वय्यो, बहुकिच्चो बहुकरणीयो; राजा च मे मागधो सेनियो ¶ बिम्बिसारो उपट्ठातब्बो ¶ इत्थागारञ्च बुद्धप्पमुखो च भिक्खुसङ्घो; नाहं सक्कोमि तिकिच्छितु’’न्ति. ‘‘सब्बं सापतेय्यञ्च ते, आचरिय, होतु; मयञ्च ते दासा; साधु, नो, आचरिय, तिकिच्छाही’’ति. ‘‘अहं ख्वय्यो, बहुकिच्चो बहुकरणीयो राजा च मे मागधो सेनियो बिम्बिसारो उपट्ठातब्बो इत्थागारञ्च बुद्धप्पमुखो च भिक्खुसङ्घो; नाहं सक्कोमि तिकिच्छितु’’न्ति. अथ खो तेसं मनुस्सानं एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सुखसीला सुखसमाचारा, सुभोजनानि भुञ्जित्वा निवातेसु सयनेसु सयन्ति. यंनून मयं समणेसु सक्यपुत्तियेसु पब्बजेय्याम. तत्थ भिक्खू चेव उपट्ठहिस्सन्ति, जीवको च कोमारभच्चो तिकिच्छिस्सती’’ति ¶ . अथ खो ते मनुस्सा भिक्खू उपसङ्कमित्वा पब्बज्जं याचिंसु. ते भिक्खू पब्बाजेसुं, उपसम्पादेसुं. ते भिक्खू चेव उपट्ठहिंसु जीवको च कोमारभच्चो तिकिच्छि. तेन खो पन समयेन भिक्खू बहू गिलाने भिक्खू उपट्ठहन्ता याचनबहुला विञ्ञत्तिबहुला विहरन्ति – गिलानभत्तं देथ, गिलानुपट्ठाकभत्तं देथ, गिलानभेसज्जं देथाति. जीवकोपि कोमारभच्चो बहू गिलाने भिक्खू तिकिच्छन्तो अञ्ञतरं राजकिच्चं परिहापेसि.
८९. अञ्ञतरोपि पुरिसो पञ्चहि आबाधेहि फुट्ठो जीवकं कोमारभच्चं उपसङ्कमित्वा एतदवोच – ‘‘साधु मं, आचरिय, तिकिच्छाही’’ति. ‘‘अहं ख्वय्यो, बहुकिच्चो, बहुकरणीयो, राजा च मे मागधो सेनियो बिम्बिसारो उपट्ठातब्बो इत्थागारञ्च बुद्धप्पमुखो च भिक्खुसङ्घो; नाहं सक्कोमि तिकिच्छितु’’न्ति. ‘‘सब्बं सापतेय्यञ्च ते, आचरिय, होतु, अहञ्च ते दासो; साधु मं, आचरिय, तिकिच्छाही’’ति. ‘‘अहं ख्वय्यो, बहुकिच्चो बहुकरणीयो, राजा च मे मागधो सेनियो बिम्बिसारो उपट्ठातब्बो इत्थागारञ्च बुद्धप्पमुखो च भिक्खुसङ्घो, नाहं सक्कोमि तिकिच्छितु’’न्ति. अथ खो तस्स पुरिसस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सुखसीला सुखसमाचारा, सुभोजनानि भुञ्जित्वा निवातेसु सयनेसु सयन्ति. यंनूनाहं समणेसु सक्यपुत्तियेसु पब्बजेय्यं. तत्थ भिक्खू चेव उपट्ठहिस्सन्ति, जीवको च कोमारभच्चो तिकिच्छिस्सति. सोम्हि [सोहं (बहूसु, विमतिविनोदनीटीका ओलोकेतब्बा)] अरोगो विब्भमिस्सामी’’ति ¶ . अथ खो सो ¶ पुरिसो भिक्खु उपसङ्कमित्वा ¶ पब्बज्जं याचि. तं भिक्खू पब्बाजेसुं, उपसम्पादेसुं. तं भिक्खू चेव उपट्ठहिंसु, जीवको च कोमारभच्चो तिकिच्छि. सो अरोगो विब्भमि. अद्दसा खो जीवको ¶ कोमारभच्चो तं पुरिसं विब्भन्तं, दिस्वान तं पुरिसं एतदवोच – ‘‘ननु त्वं, अय्यो, भिक्खूसु पब्बजितो अहोसी’’ति? ‘‘एवं, आचरिया’’ति. ‘‘किस्स पन त्वं, अय्यो, एवरूपमकासी’’ति? अथ खो सो पुरिसो जीवकस्स कोमारभच्चस्स एतमत्थं आरोचेसि. जीवको कोमारभच्चो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता [भद्दन्ता (क.)] पञ्चहि आबाधेहि फुट्ठं पब्बाजेस्सन्ती’’ति. अथ खो जीवको कोमारभच्चो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘साधु, भन्ते, अय्या पञ्चहि आबाधेहि फुट्ठं न पब्बाजेय्यु’’न्ति. अथ खो भगवा जीवकं कोमारभच्चं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो जीवको कोमारभच्चो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति ¶ दुक्कटस्सा’’ति.
पञ्चाबाधवत्थु निट्ठितं.
२७. राजभटवत्थु
९०. तेन खो पन समयेन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पच्चन्तो कुपितो होति. अथ खो राजा मागधो सेनियो बिम्बिसारो सेनानायके महामत्ते आणापेसि – ‘‘गच्छथ, भणे, पच्चन्तं उच्चिनथा’’ति. ‘‘एवं, देवा’’ति खो सेनानायका महामत्ता रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पच्चस्सोसुं. अथ खो अभिञ्ञातानं अभिञ्ञातानं योधानं एतदहोसि – ‘‘मयं खो युद्धाभिनन्दिनो गच्छन्ता पापञ्च करोम, बहुञ्च अपुञ्ञं पसवाम. केन नु खो मयं उपायेन पापा च विरमेय्याम कल्याणञ्च करेय्यामा’’ति? अथ खो तेसं योधानं एतदहोसि – ‘‘इमे खो ¶ समणा सक्यपुत्तिया धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा. सचे खो मयं समणेसु सक्यपुत्तियेसु पब्बजेय्याम, एवं मयं पापा च विरमेय्याम कल्याणञ्च करेय्यामा’’ति. अथ खो ते योधा भिक्खू उपसङ्कमित्वा पब्बज्जं याचिंसु. ते भिक्खू पब्बाजेसुं, उपसम्पादेसुं. सेनानायका महामत्ता राजभटे ¶ पुच्छिंसु – ‘‘किं नु ¶ खो, भणे, इत्थन्नामो च इत्थन्नामो च योधा न दिस्सन्ती’’ति? ‘‘इत्थन्नामो च इत्थन्नामो च, सामि, योधा भिक्खूसु पब्बजिता’’ति. सेनानायका महामत्ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया राजभटं पब्बाजेस्सन्ती’’ति. सेनानायका महामत्ता रञ्ञो ¶ मागधस्स सेनियस्स बिम्बिसारस्स एतमत्थं आरोचेसुं. अथ खो राजा मागधो सेनियो बिम्बिसारो वोहारिके महामत्ते पुच्छि – ‘‘यो, भणे, राजभटं पब्बाजेति, किं सो पसवती’’ति? ‘‘उपज्झायस्स, देव, सीसं छेतब्बं, अनुस्सावकस्स [अनुसावकस्स (क.)] जिव्हा उद्धरितब्बा, गणस्स उपड्ढफासुका भञ्जितब्बा’’ति. अथ खो राजा मागधो सेनियो बिम्बिसारो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो सेनियो बिम्बिसारो भगवन्तं एतदवोच – ‘‘सन्ति, भन्ते, राजानो अस्सद्धा अप्पसन्ना. ते अप्पमत्तकेनपि भिक्खू विहेठेय्युं. साधु, भन्ते, अय्या राजभटं न पब्बाजेय्यु’’न्ति. अथ खो भगवा राजानं मागधं सेनियं बिम्बिसारं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो राजा मागधो सेनियो बिम्बिसारो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, राजभटो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति.
राजभटवत्थु निट्ठितं.
२८. अङ्गुलिमालचोरवत्थु
९१. तेन खो पन समयेन चोरो अङ्गुलिमालो भिक्खूसु पब्बजितो होति. मनुस्सा पस्सित्वा उब्बिज्जन्तिपि, उत्तसन्तिपि, पलायन्तिपि ¶ , अञ्ञेनपि गच्छन्ति, अञ्ञेनपि मुखं करोन्ति, द्वारम्पि थकेन्ति. मनुस्सा उज्झायन्ति ¶ खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया धजबन्धं चोरं पब्बाजेस्सन्ती’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… न, भिक्खवे, धजबन्धो चोरो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
अङ्गुलिमालचोरवत्थु निट्ठितं.
२९. कारभेदकचोरवत्थु
९२. तेन ¶ खो पन समयेन रञ्ञा मागधेन सेनियेन बिम्बिसारेन ¶ अनुञ्ञातं होति – ‘‘ये समणेसु सक्यपुत्तियेसु पब्बजन्ति, न ते लब्भा किञ्चि कातुं; स्वाक्खातो धम्मो, चरन्तु ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. तेन खो पन समयेन अञ्ञतरो पुरिसो चोरिकं कत्वा काराय बद्धो होति. सो कारं भिन्दित्वा पलायित्वा भिक्खूसु पब्बजितो होति. मनुस्सा पस्सित्वा एवमाहंसु – ‘‘अयं सो कारभेदको चोरो. हन्द, नं नेमा’’ति. एकच्चे एवमाहंसु – ‘‘माय्यो, एवं अवचुत्थ. अनुञ्ञातं रञ्ञा मागधेन सेनियेन बिम्बिसारेन – ‘‘ये समणेसु सक्यपुत्तियेसु पब्बजन्ति, न ते लब्भा किञ्चि कातुं; स्वाक्खातो धम्मो, चरन्तु ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अभयूवरा इमे समणा सक्यपुत्तिया, नयिमे ¶ लब्भा किञ्चि कातुं. कथञ्हि नाम समणा सक्यपुत्तिया कारभेदकं चोरं पब्बाजेस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, कारभेदको चोरो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
कारभेदकचोरवत्थु निट्ठितं.
३०. लिखितकचोरवत्थु
९३. तेन खो पन समयेन अञ्ञतरो पुरिसो चोरिकं कत्वा पलायित्वा भिक्खूसु पब्बजितो होति. सो च रञ्ञो अन्तेपुरे लिखितो होति – यत्थ पस्सति, तत्थ हन्तब्बोति. मनुस्सा पस्सित्वा एवमाहंसु – ‘‘अयं सो लिखितको चोरो. हन्द, नं हनामा’’ति. एकच्चे एवमाहंसु – ‘‘माय्यो, एवं अवचुत्थ. अनुञ्ञातं रञ्ञा मागधेन सेनियेन बिम्बिसारेन ‘‘ये समणेसु सक्यपुत्तियेसु पब्बजन्ति, न ते लब्भा किञ्चि कातुं, स्वाक्खातो धम्मो, चरन्तु ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अभयूवरा ¶ इमे समणा सक्यपुत्तिया, नयिमे लब्भा किञ्चि कातुं. कथञ्हि नाम समणा सक्यपुत्तिया लिखितकं चोरं पब्बाजेस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, लिखितको चोरो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
लिखितकचोरवत्थु निट्ठितं.
३१. कसाहतवत्थु
९४. तेन ¶ खो पन समयेन अञ्ञतरो पुरिसो कसाहतो कतदण्डकम्मो भिक्खूसु पब्बजितो होति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया कसाहतं कतदण्डकम्मं पब्बाजेस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न ¶ , भिक्खवे, कसाहतो कतदण्डकम्मो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
कसाहतवत्थु निट्ठितं.
३२. लक्खणाहतवत्थु
९५. तेन ¶ खो पन समयेन अञ्ञतरो पुरिसो लक्खणाहतो कतदण्डकम्मो भिक्खूसु पब्बजितो होति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया लक्खणाहतं कतदण्डकम्मं पब्बाजेस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, लक्खणाहतो कतदण्डकम्मो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
लक्खणाहतवत्थु निट्ठितं.
३३. इणायिकवत्थु
९६. तेन खो पन समयेन अञ्ञतरो पुरिसो इणायिको पलायित्वा भिक्खूसु पब्बजितो होति. धनिया पस्सित्वा एवमाहंसु – ‘‘अयं सो अम्हाकं इणायिको. हन्द, नं नेमा’’ति. एकच्चे एवमाहंसु – ‘‘माय्यो, एवं अवचुत्थ. अनुञ्ञातं रञ्ञा मागधेन सेनियेन बिम्बिसारेन – ‘‘ये समणेसु सक्यपुत्तियेसु पब्बजन्ति, न ते लब्भा किञ्चि कातुं; स्वाक्खातो धम्मो, चरन्तु ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अभयूवरा इमे समणा सक्यपुत्तिया. नयिमे लब्भा किञ्चि कातुं. कथञ्हि नाम समणा सक्यपुत्तिया इणायिकं पब्बाजेस्सन्ती’’ति. भगवतो एतमत्थं ¶ आरोचेसुं ¶ . न, भिक्खवे, इणायिको पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
इणायिकवत्थु निट्ठितं.
३४. दासवत्थु
९७. तेन खो पन समयेन अञ्ञतरो दासो पलायित्वा भिक्खूसु ¶ पब्बजितो होति. अय्यका [अय्यिका (क.), अयिरका (सी.)] पस्सित्वा एवमाहंसु – ‘‘अयं सो अम्हाकं दासो. हन्द, नं नेमा’’ति. एकच्चे एवमाहंसु – ‘‘माय्यो, एवं अवचुत्थ, अनुञ्ञातं रञ्ञा मागधेन सेनियेन बिम्बिसारेन ‘‘ये समणेसु सक्यपुत्तियेसु पब्बजन्ति, न ते लब्भा किञ्चि कातुं, स्वाक्खातो धम्मो, चरन्तु ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अभयूवरा इमे समणा सक्यपुत्तिया, नयिमे लब्भा किञ्चि कातुं. कथञ्हि नाम समणा सक्यपुत्तिया दासं पब्बाजेस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, दासो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
दासवत्थु निट्ठितं.
३५. कम्मारभण्डुवत्थु
९८. तेन खो पन समयेन अञ्ञतरो कम्मारभण्डु मातापितूहि सद्धिं भण्डित्वा आरामं गन्त्वा भिक्खूसु पब्बजितो होति. अथ खो तस्स कम्मारभण्डुस्स मातापितरो तं कम्मारभण्डुं विचिनन्ता आरामं गन्त्वा भिक्खू पुच्छिंसु – ‘‘अपि, भन्ते, एवरूपं दारकं पस्सेय्याथा’’ति? भिक्खू अजानंयेव आहंसु – ‘‘न जानामा’’ति, अपस्संयेव आहंसु – ‘‘न पस्सामा’’ति. अथ खो तस्स कम्मारभण्डुस्स मातापितरो तं कम्मारभण्डुं विचिनन्ता ¶ भिक्खूसु पब्बजितं दिस्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अलज्जिनो इमे समणा सक्यपुत्तिया, दुस्सीला मुसावादिनो. जानंयेव आहंसु – ‘न जानामा’ति, पस्संयेव आहंसु – ‘न पस्सामा’ति. अयं दारको भिक्खूसु ¶ पब्बजितो’’ति. अस्सोसुं खो भिक्खू तस्स कम्मारभण्डुस्स मातापितूनं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू ¶ भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सङ्घं अपलोकेतुं भण्डुकम्मायाति.
कम्मारभण्डुवत्थु निट्ठितं.
३६. उपालिदारकवत्थु
९९. [इदं वत्थु पाचि. ४०२ आदयो] तेन ¶ खो पन समयेन राजगहे सत्तरसवग्गिया दारका सहायका होन्ति. उपालिदारको तेसं पामोक्खो होति. अथ खो उपालिस्स मातापितूनं एतदहोसि – ‘‘केन नु खो उपायेन उपालि अम्हाकं अच्चयेन सुखञ्च जीवेय्य, न च किलमेय्या’’ति? अथ खो उपालिस्स मातापितूनं एतदहोसि – ‘‘सचे खो उपालि लेखं सिक्खेय्य, एवं खो उपालि अम्हाकं अच्चयेन सुखञ्च जीवेय्य, न च किलमेय्या’’ति. अथ खो उपालिस्स मातापितूनं एतदहोसि – ‘‘सचे खो उपालि लेखं सिक्खिस्सति, अङ्गुलियो दुक्खा भविस्सन्ति. सचे खो उपालि गणनं सिक्खेय्य, एवं खो उपालि अम्हाकं अच्चयेन सुखञ्च जीवेय्य, न च किलमेय्या’’ति. अथ खो उपालिस्स मातापितूनं एतदहोसि – ‘‘सचे खो उपालि गणनं सिक्खिस्सति, उरस्स दुक्खो भविस्सति. सचे खो उपालि रूपं सिक्खेय्य, एवं खो उपालि अम्हाकं अच्चयेन सुखञ्च जीवेय्य, न च किलमेय्या’’ति. अथ खो उपालिस्स मातापितूनं एतदहोसि – ‘‘सचे खो उपालि रूपं सिक्खिस्सति, अक्खीनि दुक्खा भविस्सन्ति. इमे खो समणा सक्यपुत्तिया सुखसीला सुखसमाचारा, सुभोजनानि भुञ्जित्वा निवातेसु सयनेसु सयन्ति ¶ . सचे खो उपालि समणेसु सक्यपुत्तियेसु पब्बजेय्य, एवं खो उपालि अम्हाकं अच्चयेन सुखञ्च जीवेय्य, न च किलमेय्या’’ति.
अस्सोसि खो उपालिदारको मातापितूनं इमं कथासल्लापं. अथ खो उपालिदारको येन ते दारका तेनुपसङ्कमि, उपसङ्कमित्वा ते दारके एतदवोच – ‘‘एथ मयं, अय्या, समणेसु सक्यपुत्तियेसु पब्बजिस्सामा’’ति. ‘‘सचे खो त्वं, अय्य, पब्बजिस्ससि, एवं मयम्पि पब्बजिस्सामा’’ति. अथ खो ते दारका एकमेकस्स मातापितरो उपसङ्कमित्वा एतदवोचुं – ‘‘अनुजानाथ मं अगारस्मा अनागारियं पब्बज्जाया’’ति. अथ खो तेसं दारकानं ¶ मातापितरो – ‘‘सब्बेपिमे दारका समानच्छन्दा कल्याणाधिप्पाया’’ति – अनुजानिंसु. ते भिक्खू उपसङ्कमित्वा पब्बज्जं याचिंसु. ते भिक्खू पब्बाजेसुं उपसम्पादेसुं ¶ . ते रत्तिया पच्चूससमयं पच्चुट्ठाय रोदन्ति – ‘‘यागुं देथ, भत्तं देथ, खादनीयं देथा’’ति. भिक्खू एवमाहंसु – ‘‘आगमेथ, आवुसो, याव रत्ति विभायति. सचे यागु भविस्सति ¶ पिविस्सथ, सचे भत्तं भविस्सति भुञ्जिस्सथ, सचे खादनीयं भविस्सति खादिस्सथ; नो चे भविस्सति यागु वा भत्तं वा खादनीयं वा, पिण्डाय चरित्वा भुञ्जिस्सथा’’ति. एवम्पि खो ते भिक्खू भिक्खूहि वुच्चमाना रोदन्तियेव ‘‘यागुं देथ, भत्तं देथ, खादनीयं देथा’’ति; सेनासनं उहदन्तिपि उम्मिहन्तिपि.
अस्सोसि खो भगवा रत्तिया पच्चूससमयं ¶ पच्चुट्ठाय दारकसद्दं. सुत्वान आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो सो, आनन्द, दारकसद्दो’’ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि…पे… ‘‘सच्चं किर, भिक्खवे, भिक्खू जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेस्सन्ति. ऊनवीसतिवस्सो, भिक्खवे, पुग्गलो अक्खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसरीसपसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अनधिवासकजातिको होति. वीसतिवस्सोव खो, भिक्खवे, पुग्गलो खमो होति सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसरीसपसम्फस्सानं दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय, पसन्नानं वा भिय्योभावाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, जानं ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो. यो उपसम्पादेय्य, यथाधम्मो कारेतब्बो’’ति.
उपालिदारकवत्थु निट्ठितं.
३७. अहिवातकरोगवत्थु
१००. तेन खो पन समयेन अञ्ञतरं कुलं अहिवातकरोगेन कालङ्कतं होति. तस्स पितापुत्तका सेसा होन्ति. ते भिक्खूसु पब्बजित्वा ¶ एकतोव पिण्डाय चरन्ति. अथ खो सो दारको पितुनो भिक्खाय दिन्नाय उपधावित्वा एतदवोच – ‘‘मय्हम्पि, तात, देहि; मय्हम्पि ¶ , तात, देही’’ति. मनुस्सा उज्झायन्ति ¶ खिय्यन्ति विपाचेन्ति – ‘‘अब्रह्मचारिनो इमे समणा सक्यपुत्तिया. अयम्पि दारको भिक्खुनिया जातो’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं ¶ खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, ऊनपन्नरसवस्सो दारको पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन आयस्मतो आनन्दस्स उपट्ठाककुलं सद्धं पसन्नं अहिवातकरोगेन कालङ्कतं होति, द्वे च दारका सेसा होन्ति. ते पोराणकेन आचिण्णकप्पेन भिक्खू पस्सित्वा उपधावन्ति. भिक्खू अपसादेन्ति. ते भिक्खूहि अपसादियमाना रोदन्ति. अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न ऊनपन्नरसवस्सो दारको पब्बाजेतब्बो’ति. इमे च दारका ऊनपन्नरसवस्सा. केन नु खो उपायेन इमे दारका न विनस्सेय्यु’’न्ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. उस्सहन्ति पन ते, आनन्द, दारका काके उड्डापेतुन्ति? उस्सहन्ति, भगवाति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, ऊनपन्नरसवस्सं दारकं काकुड्डेपकं पब्बाजेतु’’न्ति.
अहिवातकरोगवत्थु निट्ठितं.
३८. कण्टकवत्थु
१०१. तेन ¶ खो पन समयेन आयस्मतो उपनन्दस्स सक्यपुत्तस्स द्वे सामणेरा होन्ति – कण्टको च महको च. ते अञ्ञमञ्ञं दूसेसुं. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सामणेरा एवरूपं अनाचारं आचरिस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, एकेन द्वे सामणेरा उपट्ठापेतब्बा. यो उपट्ठापेय्य, आपत्ति दुक्कटस्साति.
कण्टकवत्थु निट्ठितं.
३९. आहुन्दरिकवत्थु
१०२. तेन ¶ खो पन समयेन भगवा तत्थेव राजगहे वस्सं वसि, तत्थ हेमन्तं, तत्थ गिम्हं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘आहुन्दरिका समणानं सक्यपुत्तियानं दिसा अन्धकारा, न इमेसं दिसा पक्खायन्ती’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि ¶ – ‘‘गच्छानन्द, अवापुरणं [अपापुरणं (क.)] आदाय ¶ अनुपरिवेणियं भिक्खूनं आरोचेहि – ‘‘इच्छतावुसो भगवा दक्खिणागिरिं चारिकं पक्कमितुं. यस्सायस्मतो अत्थो, सो आगच्छतू’’ति. एवं, भन्ते, ति खो आयस्मा आनन्दो भगवतो पटिस्सुणित्वा अवापुरणं आदाय अनुपरिवेणियं भिक्खूनं आरोचेसि – ‘इच्छतावुसो भगवा दक्खिणागिरिं चारिकं पक्कमितुं. यस्सायस्मतो अत्थो, सो आगच्छतू’’’ति. भिक्खू एवमाहंसु – ‘‘भगवता, आवुसो आनन्द, पञ्ञत्तं दसवस्सानि निस्साय वत्थुं, दसवस्सेन ¶ निस्सयं दातुं. तत्थ च नो गन्तब्बं भविस्सति, निस्सयो च गहेतब्बो भविस्सति, इत्तरो च वासो भविस्सति, पुन च पच्चागन्तब्बं भविस्सति, पुन च निस्सयो गहेतब्बो भविस्सति. सचे अम्हाकं आचरियुपज्झाया गमिस्सन्ति, मयम्पि गमिस्साम; नो चे अम्हाकं आचरियुपज्झाया गमिस्सन्ति, मयम्पि न गमिस्साम. लहुचित्तकता नो, आवुसो आनन्द, पञ्ञायिस्सती’’ति. अथ खो भगवा ओगणेन भिक्खुसङ्घेन दक्खिणागिरिं चारिकं पक्कामि.
आहुन्दरिकवत्थु निट्ठितं.
४०. निस्सयमुच्चनककथा
१०३. अथ खो भगवा दक्खिणागिरिस्मिं यथाभिरन्तं विहरित्वा पुनदेव राजगहं पच्चागच्छि. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो, आनन्द, तथागतो ओगणेन भिक्खुसङ्घेन दक्खिणागिरिं चारिकं पक्कन्तो’’ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन पञ्चवस्सानि निस्साय वत्थुं, अब्यत्तेन यावजीवं.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. न असेक्खेन सीलक्खन्धेन समन्नागतो होति न असेक्खेन समाधिक्खन्धेन, न असेक्खेन पञ्ञाक्खन्धेन न असेक्खेन विमुत्तिक्खन्धेन न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो ¶ होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. असेक्खेन सीलक्खन्धेन समन्नागतो होति असेक्खेन समाधिक्खन्धेन. असेक्खेन पञ्ञाक्खन्धेन… असेक्खेन विमुत्तिक्खन्धेन… असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, मुट्ठस्सति होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. सद्धो होति ¶ , हिरिमा होति, ओत्तप्पी होति, आरद्धवीरियो होति, उपट्ठितस्सति होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति, अप्पस्सुतो होति, दुप्पञ्ञो होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना ¶ अनिस्सितेन वत्थब्बं. न अधिसीले सीलविपन्नो होति, न अज्झाचारे आचारविपन्नो होति, न अतिदिट्ठिया दिट्ठिविपन्नो होति, बहुस्सुतो होति, पञ्ञवा होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि ¶ , भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्ति न सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, ऊनपञ्चवस्सो होति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, पञ्चवस्सो वा होति अतिरेक पञ्चवस्सो वा – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
निस्सयमुच्चनककथा निट्ठिता.
पञ्चकदसवारो निट्ठितो.
१०४. ‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न असेक्खेन समाधिक्खन्धेन, न असेक्खेन पञ्ञाक्खन्धेन, न असेक्खेन विमुत्तिक्खन्धेन, न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो ¶ होति, ऊनपञ्चवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. असेक्खेन सीलक्खन्धेन समन्नागतो होति, असेक्खेन समाधिक्खन्धेन, असेक्खेन पञ्ञाक्खन्धेन, असेक्खेन विमुत्तिक्खन्धेन, असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, पञ्चवस्सो वा होति अतिरेकपञ्चवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि ¶ , भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो ¶ होति, मुट्ठस्सति होति, ऊनपञ्चवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. सद्धो होति, हिरिमा होति, ओत्तप्पी होति, आरद्धवीरियो होति, उपट्ठितस्सति होति, पञ्चवस्सो वा होति अतिरेकपञ्चवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति, अप्पस्सुतो होति, दुप्पञ्ञो होति, ऊनपञ्चवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. न अधिसीले सीलविपन्नो होति, न अज्झाचारे आचारविपन्नो होति, न अतिदिट्ठिया दिट्ठिविपन्नो होति, बहुस्सुतो होति, पञ्ञवा होति, पञ्चवस्सो वा होति अतिरेकपञ्चवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. आपत्तिं ¶ न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि ¶ होन्ति न सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, ऊनपञ्चवस्सो होति – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्बं. आपत्तिं जानाति, अनापत्तिं जानाति, लहुकं आपत्तिं जानाति, गरुकं आपत्तिं जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो ¶ अनुब्यञ्जनसो, पञ्चवस्सो वा होति अतिरेकपञ्चवस्सो वा – इमेहि खो, भिक्खवे, छहङ्गेहि समन्नागतेन भिक्खुना अनिस्सितेन वत्थब्ब’’न्ति.
अभयूवरभाणवारो निट्ठितो अट्ठमो.
अट्ठमभाणवारो.
४१. राहुलवत्थु
१०५. अथ ¶ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन कपिलवत्थु तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन कपिलवत्थु तदवसरि. तत्र सुदं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सुद्धोदनस्स सक्कस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो राहुलमाता देवी राहुलं कुमारं एतदवोच – ‘‘एसो ते, राहुल, पिता. गच्छस्सु [गच्छस्स (स्या.)], दायज्जं याचाही’’ति. अथ खो राहुलो कुमारो येन ¶ भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो पुरतो, अट्ठासि – ‘‘सुखा ते, समण, छाया’’ति. अथ खो भगवा उट्ठायासना पक्कामि. अथ खो राहुलो कुमारो भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि – ‘‘दायज्जं मे, समण, देहि; दायज्जं मे, समण, देही’’ति. अथ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘तेन हि त्वं, सारिपुत्त, राहुलं कुमारं पब्बाजेही’’ति. ‘‘कथाहं, भन्ते, राहुलं कुमारं पब्बाजेमी’’ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, तीहि सरणगमनेहि सामणेरपब्बज्जं. एवञ्च पन, भिक्खवे, पब्बाजेतब्बो – पठमं केसमस्सुं ओहारापेत्वा कासायानि वत्थानि अच्छादापेत्वा एकंसं उत्तरासङ्गं कारापेत्वा भिक्खूनं पादे वन्दापेत्वा ¶ उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा एवं वदेहीति वत्तब्बो – बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामि; दुतियम्पि बुद्धं सरणं गच्छामि, दुतियम्पि धम्मं सरणं गच्छामि, दुतियम्पि सङ्घं सरणं गच्छामि; ततियम्पि बुद्धं सरणं गच्छामि, ततियम्पि ¶ धम्मं सरणं गच्छामि, ततियम्पि सङ्घं सरणं गच्छामीति. अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि सामणेरपब्बज्ज’’न्ति. अथ खो आयस्मा सारिपुत्तो राहुलं कुमारं पब्बाजेसि.
अथ खो सुद्धोदनो सक्को येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं ¶ अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सुद्धोदनो सक्को भगवन्तं एतदवोच – ‘‘एकाहं, भन्ते, भगवन्तं वरं याचामी’’ति. ‘‘अतिक्कन्तवरा खो, गोतम, तथागता’’ति. ‘‘यञ्च, भन्ते, कप्पति, यञ्च अनवज्ज’’न्ति. ‘‘वदेहि, गोतमा’’ति. ‘‘भगवति मे, भन्ते, पब्बजिते अनप्पकं दुक्खं अहोसि, तथा नन्दे, अधिमत्तं राहुले. पुत्तपेमं ¶ , भन्ते, छविं छिन्दति, छविं छेत्वा चम्मं छिन्दति, चम्मं छेत्वा मंसं छिन्दति, मंसं छेत्वा न्हारुं छिन्दति, न्हारुं छेत्वा अट्ठिं छिन्दति, अट्ठिं छेत्वा अट्ठिमिञ्जं आहच्च तिट्ठति. साधु, भन्ते, अय्या अननुञ्ञातं मातापितूहि पुत्तं न पब्बाजेय्यु’’न्ति. अथ खो भगवा सुद्धोदनं सक्कं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो सुद्धोदनो सक्को भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति.
अथ खो भगवा कपिलवत्थुस्मिं यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन ¶ खो पन समयेन आयस्मतो सारिपुत्तस्स उपट्ठाककुलं आयस्मतो सारिपुत्तस्स सन्तिके दारकं पाहेसि – ‘‘इमं दारकं थेरो पब्बाजेतू’’ति. अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न एकेन द्वे सामणेरा उपट्ठापेतब्बा’ति. अयञ्च मे राहुलो सामणेरो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसि. अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना ¶ पटिबलेन एकेन द्वे सामणेरे उपट्ठापेतुं, यावतके ¶ वा पन उस्सहति ओवदितुं अनुसासितुं तावतके उपट्ठापेतुन्ति.
राहुलवत्थु निट्ठितं.
४२. सिक्खापदकथा
१०६. अथ खो सामणेरानं एतदहोसि – ‘‘कति नु खो अम्हाकं सिक्खापदानि, कत्थ च अम्हेहि सिक्खितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं…पे… अनुजानामि, भिक्खवे, सामणेरानं दस सिक्खापदानि, तेसु च सामणेरेहि सिक्खितुं – पाणातिपाता वेरमणी [वेरमणि, वेरमणिं (क.)], अदिन्नादाना वेरमणी, अब्रह्मचरिया वेरमणी, मुसावादा वेरमणी, सुरामेरयमज्जपमादट्ठाना वेरमणी, विकालभोजना वेरमणी, नच्चगीतवादितविसूकदस्सना वेरमणी, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना वेरमणी ¶ , उच्चासयनमहासयना वेरमणी, जातरूपरजतपटिग्गहणा वेरमणी. अनुजानामि, भिक्खवे, सामणेरानं इमानि दस सिक्खापदानि, इमेसु च सामणेरेहि सिक्खितुन्ति.
सिक्खापदकथा निट्ठिता.
४३. दण्डकम्मवत्थु
१०७. तेन खो पन समयेन सामणेरा भिक्खूसु अगारवा अप्पतिस्सा ¶ असभागवुत्तिका विहरन्ति. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सामणेरा भिक्खूसु अगारवा अप्पतिस्सा असभागवुत्तिका विहरिस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं…पे… अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स सामणेरस्स दण्डकम्मं कातुं. भिक्खूनं अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अवासाय परिसक्कति, भिक्खू अक्कोसति परिभासति, भिक्खू भिक्खूहि भेदेति – अनुजानामि, भिक्खवे, इमेहि पञ्चहङ्गेहि समन्नागतस्स सामणेरस्स दण्डकम्मं कातुन्ति.
अथ ¶ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो दण्डकम्मं कातब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, आवरणं कातुन्ति.
तेन खो पन समयेन भिक्खू सामणेरानं सब्बं सङ्घारामं आवरणं करोन्ति. सामणेरा आरामं पविसितुं अलभमाना पक्कमन्तिपि ¶ , विब्भमन्तिपि, तित्थियेसुपि सङ्कमन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सब्बो सङ्घारामो आवरणं कातब्बो. यो करेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, यत्थ वा वसति, यत्थ वा पटिक्कमति, तत्थ आवरणं कातुन्ति.
तेन खो पन समयेन भिक्खू सामणेरानं मुखद्वारिकं आहारं आवरणं करोन्ति. मनुस्सा यागुपानम्पि सङ्घभत्तम्पि करोन्ता सामणेरे एवं वदेन्ति – ‘‘एथ, भन्ते, यागुं पिवथ; एथ, भन्ते, भत्तं भुञ्जथा’’ति. सामणेरा एवं ¶ वदेन्ति – ‘‘नावुसो, लब्भा. भिक्खूहि आवरणं कत’’न्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भदन्ता सामणेरानं मुखद्वारिकं आहारं आवरणं करिस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, मुखद्वारिको आहारो आवरणं कातब्बो. यो करेय्य, आपत्ति दुक्कटस्साति.
दण्डकम्मवत्थु निट्ठितं.
४४. अनापुच्छावरणवत्थु
१०८. तेन खो पन समयेन छब्बग्गिया भिक्खू उपज्झाये ¶ अनापुच्छा सामणेरानं आवरणं करोन्ति. उपज्झाया गवेसन्ति – कथं [कहं (क.)] नु खो अम्हाकं सामणेरा न दिस्सन्तीति. भिक्खू एवमाहंसु – ‘‘छब्बग्गियेहि, आवुसो, भिक्खूहि आवरणं कत’’न्ति. उपज्झाया उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अम्हे अनापुच्छा अम्हाकं सामणेरानं आवरणं करिस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, उपज्झाये अनापुच्छा आवरणं कातब्बं. यो करेय्य, आपत्ति दुक्कटस्साति.
अनापुच्छावरणवत्थु निट्ठितं.
४५. अपलाळनवत्थु
तेन खो पन समयेन छब्बग्गिया भिक्खू थेरानं भिक्खूनं सामणेरे अपलाळेन्ति. थेरा सामं दन्तकट्ठम्पि मुखोदकम्पि गण्हन्ता किलमन्ति ¶ . भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अञ्ञस्स परिसा अपलाळेतब्बा. यो अपलाळेय्य, आपत्ति दुक्कटस्सा ¶ ति.
अपलाळनवत्थु निट्ठितं.
४६. कण्टकसामणेरवत्थु
तेन खो पन समयेन आयस्मतो उपनन्दस्स सक्यपुत्तस्स कण्टको ¶ नाम सामणेरो कण्टकिं नाम भिक्खुनिं दूसेसि. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सामणेरो एवरूपं अनाचारं आचरिस्सती’’ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, दसहङ्गेहि समन्नागतं सामणेरं नासेतुं. पाणातिपाती होति, अदिन्नादायी होति, अब्रह्मचारी होति, मुसावादी होति, मज्जपायी होति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, मिच्छादिट्ठिको होति, भिक्खुनिदूसको होति – अनुजानामि, भिक्खवे, इमेहि दसहङ्गेहि समन्नागतं सामणेरं नासेतुन्ति.
४७. पण्डकवत्थु
१०९. तेन खो पन समयेन अञ्ञतरो पण्डको भिक्खूसु पब्बजितो होति. सो दहरे दहरे भिक्खू उपसङ्कमित्वा एवं वदेति – ‘‘एथ, मं आयस्मन्तो दूसेथा’’ति. भिक्खू अपसादेन्ति – ‘‘नस्स, पण्डक, विनस्स, पण्डक, को तया अत्थो’’ति. सो भिक्खूहि अपसादितो महन्ते महन्ते मोळिगल्ले सामणेरे उपसङ्कमित्वा एवं वदेति – ‘‘एथ, मं आवुसो दूसेथा’’ति. सामणेरा अपसादेन्ति – ‘‘नस्स, पण्डक, विनस्स, पण्डक, को तया अत्थो’’ति. सो सामणेरेहि अपसादितो हत्थिभण्डे अस्सभण्डे उपसङ्कमित्वा एवं वदेति – ‘‘एथ, मं, आवुसो ¶ , दूसेथा’’ति. हत्थिभण्डा अस्सभण्डा दूसेसुं. ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘पण्डका ¶ इमे समणा सक्यपुत्तिया. येपि इमेसं न पण्डका, तेपि इमे पण्डके दूसेन्ति. एवं इमे सब्बेव अब्रह्मचारिनो’’ति. अस्सोसुं खो भिक्खू तेसं हत्थिभण्डानं ¶ अस्सभण्डानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति.
४८. थेय्यसंवासकवत्थु
११०. तेन ¶ खो पन समयेन अञ्ञतरो पुराणकुलपुत्तो खीणकोलञ्ञो सुखुमालो होति. अथ खो तस्स पुराणकुलपुत्तस्स खीणकोलञ्ञस्स एतदहोसि – ‘‘अहं खो सुखुमालो, न पटिबलो अनधिगतं वा भोगं अधिगन्तुं, अधिगतं वा भोगं फातिं कातुं. केन नु खो अहं उपायेन सुखञ्च जीवेय्यं, न च किलमेय्य’’न्ति? अथ खो तस्स पुराणकुलपुत्तस्स खीणकोलञ्ञस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सुखसीला सुखसमाचारा, सुभोजनानि भुञ्जित्वा निवातेसु सयनेसु सयन्ति. यंनूनाहं सामं पत्तचीवरं पटियादेत्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा आरामं गन्त्वा भिक्खूहि सद्धिं संवसेय्य’’न्ति. अथ खो सो पुराणकुलपुत्तो खीणकोलञ्ञो सामं पत्तचीवरं पटियादेत्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा आरामं गन्त्वा भिक्खू अभिवादेति. भिक्खू एवमाहंसु – ‘‘कतिवस्सोसि त्वं, आवुसो’’ति? किं एतं, आवुसो, कतिवस्सो नामाति? को पन ते, आवुसो, उपज्झायोति? किं एतं ¶ , आवुसो, उपज्झायो नामाति? भिक्खू आयस्मन्तं उपालिं एतदवोचुं – ‘‘इङ्घावुसो उपालि, इमं पब्बजितं अनुयुञ्जाही’’ति. अथ खो सो पुराणकुलपुत्तो खीणकोलञ्ञो आयस्मता उपालिना अनुयुञ्जियमानो एतमत्थं आरोचेसि. आयस्मा उपालि भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. थेय्यसंवासको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति. तित्थियपक्कन्तको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति.
४९. तिरच्छानगतवत्थु
१११. तेन खो पन समयेन अञ्ञतरो नागो नागयोनिया अट्टीयति ¶ हरायति जिगुच्छति. अथ खो तस्स नागस्स एतदहोसि – ‘‘केन नु खो अहं उपायेन नागयोनिया च परिमुच्चेय्यं खिप्पञ्च मनुस्सत्तं पटिलभेय्य’’न्ति. अथ खो तस्स नागस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो ¶ सीलवन्तो ¶ कल्याणधम्मा. सचे खो अहं समणेसु सक्यपुत्तियेसु पब्बजेय्यं, एवाहं नागयोनिया च परिमुच्चेय्यं, खिप्पञ्च मनुस्सत्तं पटिलभेय्य’’न्ति. अथ खो सो नागो माणवकवण्णेन भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. तं भिक्खू पब्बाजेसुं, उपसम्पादेसुं. तेन खो पन समयेन सो नागो अञ्ञतरेन भिक्खुना सद्धिं पच्चन्तिमे विहारे पटिवसति. अथ खो सो भिक्खु रत्तिया पच्चूससमयं पच्चुट्ठाय अज्झोकासे चङ्कमति. अथ खो सो ¶ नागो तस्स भिक्खुनो निक्खन्ते विस्सट्ठो निद्दं ओक्कमि. सब्बो विहारो अहिना पुण्णो, वातपानेहि भोगा निक्खन्ता होन्ति. अथ खो सो भिक्खु विहारं पविसिस्सामीति कवाटं पणामेन्तो अद्दस सब्बं विहारं अहिना पुण्णं, वातपानेहि भोगे निक्खन्ते, दिस्वान भीतो विस्सरमकासि. भिक्खू उपधावित्वा तं भिक्खुं एतदवोचुं – ‘‘किस्स त्वं, आवुसो, विस्सरमकासी’’ति? ‘‘अयं, आवुसो, सब्बो विहारो अहिना पुण्णो, वातपानेहि भोगा निक्खन्ता’’ति. अथ खो सो नागो तेन सद्देन पटिबुज्झित्वा सके आसने निसीदि. भिक्खू एवमाहंसु – ‘‘कोसि त्वं, आवुसो’’ति? ‘‘अहं, भन्ते, नागो’’ति. ‘‘किस्स पन त्वं, आवुसो, एवरूपं अकासी’’ति? अथ खो सो नागो भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा तं नागं एतदवोच – ‘‘तुम्हे खोत्थ नागा अविरुळ्हिधम्मा इमस्मिं धम्मविनये. गच्छ त्वं, नाग, तत्थेव चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स उपोसथं उपवस, एवं त्वं नागयोनिया च परिमुच्चिस्ससि, खिप्पञ्च मनुस्सत्तं पटिलभिस्ससी’’ति. अथ खो सो नागो अविरुळ्हिधम्मो किराहं इमस्मिं धम्मविनयेति दुक्खी दुम्मनो अस्सूनि पवत्तयमानो विस्सरं कत्वा पक्कामि. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘द्वेमे, भिक्खवे, पच्चया नागस्स सभावपातुकम्माय. यदा च सजातिया मेथुनं धम्मं ¶ पटिसेवति, यदा च विस्सट्ठो निद्दं ओक्कमति – इमे खो, भिक्खवे, द्वे पच्चया नागस्स सभावपातुकम्माय ¶ . तिरच्छानगतो, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति.
५०. मातुघातकवत्थु
११२. तेन खो पन समयेन अञ्ञतरो माणवको मातरं जीविता वोरोपेसि. सो तेन पापकेन कम्मेन अट्टीयति हरायति जिगुच्छति ¶ . अथ खो तस्स माणवकस्स एतदहोसि – ‘‘केन नु खो अहं उपायेन इमस्स पापकस्स कम्मस्स निक्खन्तिं करेय्य’’न्ति? अथ खो तस्स माणवकस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया धम्मचारिनो ¶ समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा. सचे खो अहं समणेसु सक्यपुत्तियेसु पब्बजेय्यं, एवाहं इमस्स पापकस्स कम्मस्स निक्खन्तिं करेय्य’’न्ति. अथ खो सो माणवको भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. भिक्खू आयस्मन्तं उपालिं एतदवोचुं – ‘‘पुब्बेपि खो, आवुसो उपालि, नागो माणवकवण्णेन भिक्खूसु पब्बजितो. इङ्घावुसो उपालि, इमं माणवकं अनुयुञ्जाही’’ति. अथ खो सो माणवको आयस्मता उपालिना अनुयुञ्जीयमानो एतमत्थं आरोचेसि. आयस्मा उपालि भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… मातुघातको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति.
५१. पितुघातकवत्थु
११३. तेन ¶ खो पन समयेन अञ्ञतरो माणवको पितरं जीविता वोरोपेसि. सो तेन पापकेन कम्मेन अट्टीयति हरायति जिगुच्छति. अथ खो तस्स माणवकस्स एतदहोसि ‘‘केन नु खो अहं उपायेन इमस्स पापकस्स कम्मस्स निक्खन्तिं करेय्य’’न्ति. अथ खो तस्स माणवकस्स एतदहोसि ‘‘इमे खो समणा सक्यपुत्तिया धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा, सचे खो अहं समणेसु सक्यपुत्तियेसु पब्बजेय्यं, एवाहं इमस्स पापकस्स कम्मस्स निक्खन्तिं करेय्य’’न्ति. अथ खो सो माणवको भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. भिक्खू आयस्मन्तं उपालिं एतदवोचुं – ‘‘पुब्बेपि खो, आवुसो उपालि, नागो माणवकवण्णेन भिक्खूसु पब्बजितो, इङ्घावुसो, उपालि, इमं माणवकं अनुयुञ्जाही’’ति. अथ खो सो माणवको आयस्मता उपालिना अनुयुञ्जीयमानो एतमत्थं आरोचेसि. आयस्मा उपालि भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. पितुघातको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति.
५२. अरहन्तघातकवत्थु
११४. तेन ¶ खो पन समयेन सम्बहुला भिक्खू साकेता सावत्थिं अद्धानमग्गप्पटिपन्ना होन्ति. अन्तरामग्गे चोरा निक्खमित्वा एकच्चे भिक्खू अच्छिन्दिंसु, एकच्चे भिक्खू हनिंसु. सावत्थिया राजभटा निक्खमित्वा एकच्चे चोरे अग्गहेसुं, एकच्चे ¶ चोरा पलायिंसु. ये ते पलायिंसु ते भिक्खूसु पब्बजिंसु, ये ते गहिता ते वधाय ओनिय्यन्ति ¶ . अद्दसंसु खो ते पलायित्वा पब्बजिता ते चोरे वधाय ओनिय्यमाने, दिस्वान एवमाहंसु – ‘‘साधु खो मयं पलायिम्हा, सचा च [सचे च, सचज्ज (अट्ठकथायं पाठन्तरा)] मयं गय्हेय्याम [गण्हेय्याम (क.)], मयम्पि एवमेव हञ्ञेय्यामा’’ति ¶ . भिक्खू एवमाहंसु – ‘‘किं पन तुम्हे, आवुसो, अकत्था’’ति? अथ खो ते पब्बजिता भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. अरहन्तो एते, भिक्खवे, भिक्खू. अरहन्तघातको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति.
५३. भिक्खुनीदूसकवत्थु
११५. तेन खो पन समयेन सम्बहुला भिक्खुनियो साकेता सावत्थिं अद्धानमग्गप्पटिपन्ना होन्ति. अन्तरामग्गे चोरा निक्खमित्वा एकच्चा भिक्खुनियो अच्छिन्दिंसु, एकच्चा भिक्खुनियो दूसेसुं. सावत्थिया राजभटा निक्खमित्वा एकच्चे चोरे अग्गहेसुं, एकच्चे चोरा पलायिंसु. ये ते पलायिंसु, ते भिक्खूसु पब्बजिंसु. ये ते गहिता, ते वधाय ओनिय्यन्ति. अद्दसंसु खो ते पलायित्वा पब्बजिता ते चोरे वधाय ओनिय्यमाने, दिस्वान एवमाहंसु ‘‘साधु खो मयं पलायिम्हा, सचा च मयं गय्हेय्याम, मयम्पि एवमेव हञ्ञेय्यामा’’ति. भिक्खू एवमाहंसु ‘‘किं पन तुम्हे, आवुसो, अकत्था’’ति. अथ खो ते पब्बजिता भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. भिक्खुनिदूसको, भिक्खवे ¶ , अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति. सङ्घभेदको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति. लोहितुप्पादको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति.
५४. उभतोब्यञ्जनकवत्थु
११६. तेन ¶ खो पन समयेन अञ्ञतरो उभतोब्यञ्जनको भिक्खूसु पब्बजितो होति. सो करोतिपि कारापेतिपि. भगवतो एतमत्थं आरोचेसुं. उभतोब्यञ्जनको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बोति.
५५. अनुपज्झायकादिवत्थूनि
११७. तेन ¶ खो पन समयेन भिक्खू अनुपज्झायकं उपसम्पादेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अनुपज्झायको उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू सङ्घेन उपज्झायेन उपसम्पादेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सङ्घेन उपज्झायेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू गणेन उपज्झायेन उपसम्पादेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, गणेन उपज्झायेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू पण्डकुपज्झायेन उपसम्पादेन्ति…पे… थेय्यसंवासकुपज्झायेन उपसम्पादेन्ति…पे… तित्थियपक्कन्तकुपज्झायेन उपसम्पादेन्ति …पे… तिरच्छानगतुपज्झायेन ¶ ¶ उपसम्पादेन्ति…पे… मातुघातकुपज्झायेन उपसम्पादेन्ति…पे… पितुघातकुपज्झायेन उपसम्पादेन्ति…पे… अरहन्तघातकुपज्झायेन उपसम्पादेन्ति…पे… भिक्खुनिदूसकुपज्झायेन उपसम्पादेन्ति…पे… सङ्घभेदकुपज्झायेन उपसम्पादेन्ति…पे… लोहितुप्पादकुपज्झायेन उपसम्पादेन्ति…पे… उभतोब्यञ्जनकुपज्झायेन उपसम्पादेन्ति भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, पण्डकुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, थेय्यसंवासकुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, तित्थियपक्कन्तकुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, तिरच्छानगतुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, मातुघातकुपज्झायेन उपसम्पादेतब्बो …पे… न, भिक्खवे, पितुघातकुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, अरहन्तघातकुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, भिक्खुनिदूसकुपज्झायेन उपसम्पादेतब्बो ¶ …पे… न, भिक्खवे, सङ्घभेदकुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, लोहितुप्पादकुपज्झायेन उपसम्पादेतब्बो…पे… न, भिक्खवे, उभतोब्यञ्जनकुपज्झायेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
५६. अपत्तकादिवत्थु
११८. तेन ¶ खो पन समयेन भिक्खू अपत्तकं उपसम्पादेन्ति. हत्थेसु पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अपत्तको उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू अचीवरकं उपसम्पादेन्ति ¶ . नग्गा पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अचीवरको उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू अपत्तचीवरकं उपसम्पादेन्ति. नग्गा हत्थेसु पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अपत्तचीवरको उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू याचितकेन पत्तेन उपसम्पादेन्ति. उपसम्पन्ने पत्तं पटिहरन्ति. हत्थेसु पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, याचितकेन पत्तेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू याचितकेन चीवरेन उपसम्पादेन्ति. उपसम्पन्ने चीवरं पटिहरन्ति. नग्गा पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, याचितकेन चीवरेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
तेन ¶ खो पन समयेन भिक्खू याचितकेन पत्तचीवरेन उपसम्पादेन्ति. उपसम्पन्ने पत्तचीवरं ¶ पटिहरन्ति. नग्गा हत्थेसु ¶ पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति ¶ – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, याचितकेन पत्तचीवरेन उपसम्पादेतब्बो. यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति.
नउपसम्पादेतब्बेकवीसतिवारो निट्ठितो.
५७. नपब्बाजेतब्बद्वत्तिंसवारो
११९. तेन खो पन समयेन भिक्खू हत्थच्छिन्नं पब्बाजेन्ति…पे… पादच्छिन्नं पब्बाजेन्ति…पे… हत्थपादच्छिन्नं पब्बाजेन्ति…पे… कण्णच्छिन्नं पब्बाजेन्ति…पे… नासच्छिन्नं पब्बाजेन्ति…पे… कण्णनासच्छिन्नं पब्बाजेन्ति…पे… अङ्गुलिच्छिन्नं पब्बाजेन्ति…पे… अळच्छिन्नं पब्बाजेन्ति…पे… कण्डरच्छिन्नं पब्बाजेन्ति…पे… फणहत्थकं पब्बाजेन्ति…पे… खुज्जं पब्बाजेन्ति…पे… वामनं पब्बाजेन्ति…पे… गलगण्डिं पब्बाजेन्ति…पे… लक्खणाहतं पब्बाजेन्ति…पे… कसाहतं पब्बाजेन्ति…पे… लिखितकं पब्बाजेन्ति…पे… सीपदिं पब्बाजेन्ति…पे… पापरोगिं पब्बाजेन्ति…पे… परिसदूसकं पब्बाजेन्ति…पे… काणं पब्बाजेन्ति…पे… कुणिं पब्बाजेन्ति…पे… खञ्जं पब्बाजेन्ति…पे… पक्खहतं पब्बाजेन्ति…पे… छिन्निरियापथं पब्बाजेन्ति…पे… जरादुब्बलं पब्बाजेन्ति…पे… अन्धं पब्बाजेन्ति…पे… मूगं पब्बाजेन्ति…पे… बधिरं पब्बाजेन्ति…पे… अन्धमूगं पब्बाजेन्ति…पे… अन्धबधिरं पब्बाजेन्ति…पे… मूगबधिरं पब्बाजेन्ति…पे… अन्धमूगबधिरं पब्बाजेन्ति. भगवतो एतमत्थं आरोचेसुं…पे… न, भिक्खवे, हत्थच्छिन्नो ¶ पब्बाजेतब्बो…पे… न, भिक्खवे, पादच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, हत्थपादच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, कण्णच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, नासच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, कण्णनासच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, अङ्गुलिच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, अळच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, कण्डरच्छिन्नो पब्बाजेतब्बो…पे… न, भिक्खवे, फणहत्थको पब्बाजेतब्बो…पे… न, भिक्खवे, खुज्जो पब्बाजेतब्बो…पे… न, भिक्खवे, वामनो पब्बाजेतब्बो…पे… न, भिक्खवे, गलगण्डी पब्बाजेतब्बो…पे… न, भिक्खवे, लक्खणाहतो ¶ पब्बाजेतब्बो…पे… न, भिक्खवे, कसाहतो पब्बाजेतब्बो…पे… न, भिक्खवे, लिखितको पब्बाजेतब्बो…पे… न, भिक्खवे, सीपदी पब्बाजेतब्बो…पे… न, भिक्खवे, पापरोगी पब्बाजेतब्बो…पे… न, भिक्खवे, परिसदूसको पब्बाजेतब्बो…पे… न, भिक्खवे, काणो पब्बाजेतब्बो…पे… न ¶ , भिक्खवे, कुणी पब्बाजेतब्बो…पे… न, भिक्खवे, खञ्जो पब्बाजेतब्बो…पे… न, भिक्खवे, पक्खहतो पब्बाजेतब्बो…पे… न, भिक्खवे, छिन्निरियापथो पब्बाजेतब्बो…पे… न, भिक्खवे, जरादुब्बलो पब्बाजेतब्बो…पे… न, भिक्खवे, अन्धो पब्बाजेतब्बो…पे… न, भिक्खवे, मूगो पब्बाजेतब्बो…पे… न, भिक्खवे, बधिरो पब्बाजेतब्बो…पे… न, भिक्खवे, अन्धमूगो पब्बाजेतब्बो…पे… न, भिक्खवे, अन्धबधिरो पब्बाजेतब्बो…पे… न, भिक्खवे, मूगबधिरो पब्बाजेतब्बो…पे… न, भिक्खवे, अन्धमूगबधिरो पब्बाजेतब्बो. यो पब्बाजेय्य, आपत्ति दुक्कटस्साति.
नपब्बाजेतब्बद्वत्तिंसवारो निट्ठितो.
दायज्जभाणवारो निट्ठितो नवमो.
५८. अलज्जीनिस्सयवत्थूनि
१२०. तेन खो पन समयेन छब्बग्गिया भिक्खू अलज्जीनं निस्सयं ¶ देन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अलज्जीनं निस्सयो दातब्बो. यो ददेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू अलज्जीनं निस्साय वसन्ति. तेपि नचिरस्सेव अलज्जिनो होन्ति पापकाभिक्खू. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अलज्जीनं निस्साय वत्थब्बं. यो वसेय्य, आपत्ति दुक्कटस्साति.
अथ खो भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न अलज्जीनं निस्सयो दातब्बो, न अलज्जीनं निस्साय वत्थब्ब’न्ति. कथं नु खो मयं जानेय्याम लज्जिं वा अलज्जिं वा’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, चतूहपञ्चाहं आगमेतुं याव भिक्खुसभागतं जानामीति.
५९. गमिकादिनिस्सयवत्थूनि
१२१. तेन ¶ ¶ खो पन समयेन अञ्ञतरो भिक्खु कोसलेसु जनपदे अद्धानमग्गप्पटिपन्नो होति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न अनिस्सितेन ¶ वत्थब्ब’न्ति. अहञ्चम्हि निस्सयकरणीयो अद्धानमग्गप्पटिपन्नो, कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अद्धानमग्गप्पटिपन्नेन भिक्खुना निस्सयं अलभमानेन अनिस्सितेन वत्थुन्ति.
तेन खो पन समयेन द्वे भिक्खू कोसलेसु जनपदे अद्धानमग्गप्पटिपन्ना होन्ति. ते अञ्ञतरं आवासं उपगच्छिंसु. तत्थ एको भिक्खु गिलानो होति. अथ खो तस्स गिलानस्स भिक्खुनो एतदहोसि ¶ – ‘‘भगवता पञ्ञत्तं ‘न अनिस्सितेन वत्थब्ब’न्ति. अहञ्चम्हि निस्सयकरणीयो गिलानो, कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिलानेन भिक्खुना निस्सयं अलभमानेन अनिस्सितेन वत्थुन्ति.
अथ खो तस्स गिलानुपट्ठाकस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न अनिस्सितेन वत्थब्ब’न्ति. अहञ्चम्हि निस्सयकरणीयो, अयञ्च भिक्खु गिलानो, कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिलानुपट्ठाकेन भिक्खुना निस्सयं अलभमानेन याचियमानेन अनिस्सितेन वत्थुन्ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु अरञ्ञे विहरति. तस्स च तस्मिं सेनासने फासु होति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न अनिस्सितेन वत्थब्ब’न्ति. अहञ्चम्हि निस्सयकरणीयो अरञ्ञे विहरामि, मय्हञ्च इमस्मिं सेनासने फासु होति, कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, आरञ्ञिकेन भिक्खुना फासुविहारं सल्लक्खेन्तेन निस्सयं अलभमानेन अनिस्सितेन वत्थुं – यदा पतिरूपो निस्सयदायको आगच्छिस्सति, तदा तस्स निस्साय वसिस्सामीति.
६०. गोत्तेन अनुस्सावनानुजानना
१२२. तेन ¶ खो पन समयेन आयस्मतो महाकस्सपस्स उपसम्पदापेक्खो होति. अथ खो आयस्मा महाकस्सपो आयस्मतो आनन्दस्स सन्तिके दूतं पाहेसि – आगच्छतु आनन्दो इमं अनुस्सावेस्सतूति ¶ [अनुस्सावेस्सतीति (स्या.)]. आयस्मा आनन्दो एवमाह – ‘‘नाहं उस्सहामि थेरस्स नामं ¶ गहेतुं, गरु मे थेरो’’ति ¶ . भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गोत्तेनपि अनुस्सावेतुन्ति.
६१. द्वेउपसम्पदापेक्खादिवत्थु
१२३. तेन खो पन समयेन आयस्मतो महाकस्सपस्स द्वे उपसम्पदापेक्खा होन्ति. ते विवदन्ति – अहं पठमं उपसम्पज्जिस्सामि, अहं पठमं उपसम्पज्जिस्सामीति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, द्वे एकानुस्सावने कातुन्ति.
तेन खो पन समयेन सम्बहुलानं थेरानं उपसम्पदापेक्खा होन्ति. ते विवदन्ति – अहं पठमं उपसम्पज्जिस्सामि, अहं पठमं उपसम्पज्जिस्सामीति. थेरा एवमाहंसु – ‘‘हन्द, मयं, आवुसो, सब्बेव एकानुस्सावने करोमा’’ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, द्वे तयो एकानुस्सावने कातुं, तञ्च खो एकेन उपज्झायेन, न त्वेव नानुपज्झायेनाति.
६२. गब्भवीसूपसम्पदानुजानना
१२४. तेन खो पन समयेन आयस्मा कुमारकस्सपो गब्भवीसो उपसम्पन्नो अहोसि. अथ खो आयस्मतो कुमारकस्सपस्स एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’ति. अहञ्चम्हि गब्भवीसो उपसम्पन्नो. उपसम्पन्नो नु खोम्हि, ननु खो उपसम्पन्नो’’ति? भगवतो एतमत्थं आरोचेसुं. यं, भिक्खवे, मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं, पठमं विञ्ञाणं पातुभूतं ¶ , तदुपादाय सावस्स जाति. अनुजानामि, भिक्खवे, गब्भवीसं उपसम्पादेतुन्ति.
६३. उपसम्पदाविधि
१२५. तेन ¶ खो पन समयेन उपसम्पन्ना दिस्सन्ति कुट्ठिकापि गण्डिकापि किलासिकापि सोसिकापि अपमारिकापि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उपसम्पादेन्तेन तेरस [तस्स (क.)] अन्तरायिके धम्मे पुच्छितुं. एवञ्च पन, भिक्खवे, पुच्छितब्बो – ‘‘सन्ति ते एवरूपा आबाधा – कुट्ठं, गण्डो, किलासो, सोसो, अपमारो? मनुस्सोसि ¶ ? पुरिसोसि? भुजिस्सोसि? अणणोसि? नसि राजभटो? अनुञ्ञातोसि मातापितूहि? परिपुण्णवीसतिवस्सोसि? परिपुण्णं ते पत्तचीवरं? किंनामोसि? कोनामो ते उपज्झायो’’ति?
तेन खो पन समयेन भिक्खू अननुसिट्ठे उपसम्पदापेक्खे अन्तरायिके धम्मे पुच्छन्ति. उपसम्पदापेक्खा वित्थायन्ति, मङ्कू होन्ति, न सक्कोन्ति विस्सज्जेतुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पठमं अनुसासित्वा पच्छा अन्तरायिके ¶ धम्मे पुच्छितुन्ति.
तत्थेव सङ्घमज्झे अनुसासन्ति. उपसम्पदापेक्खा तथेव वित्थायन्ति, मङ्कू होन्ति, न सक्कोन्ति विस्सज्जेतुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, एकमन्तं अनुसासित्वा सङ्घमज्झे अन्तरायिके धम्मे पुच्छितुं. एवञ्च पन, भिक्खवे, अनुसासितब्बो –
१२६. पठमं उपज्झं गाहापेतब्बो. उपज्झं गाहापेत्वा ¶ पत्तचीवरं आचिक्खितब्बं – अयं ते पत्तो, अयं सङ्घाटि, अयं उत्तरासङ्गो, अयं अन्तरवासको. गच्छ, अमुम्हि ओकासे तिट्ठाहीति.
बाला अब्यत्ता अनुसासन्ति. दुरनुसिट्ठा उपसम्पदापेक्खा वित्थायन्ति, मङ्कू होन्ति, न सक्कोन्ति विस्सज्जेतुं. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, बालेन अब्यत्तेन अनुसासितब्बो. यो अनुसासेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन अनुसासितुन्ति.
असम्मता अनुसासन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, असम्मतेन अनुसासितब्बो. यो अनुसासेय्य, आपत्ति दुक्कटस्स. अनुजानामि ¶ , भिक्खवे, सम्मतेन अनुसासितुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो [सम्मनितब्बो (क.)] – अत्तना वा [अत्तनाव (स्या.)] अत्तानं सम्मन्नितब्बं, परेन वा परो सम्मन्नितब्बो.
कथञ्च ¶ अत्तनाव अत्तानं सम्मन्नितब्बं? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – ‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अनुसासेय्य’’न्ति. एवं अत्तनाव अत्तानं सम्मन्नितब्बं.
कथञ्च पन परेन परो सम्मन्नितब्बो? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – ‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अनुसासेय्या’’ति ¶ . एवं परेन परो सम्मन्नितब्बो.
तेन सम्मतेन भिक्खुना उपसम्पदापेक्खो उपसङ्कमित्वा एवमस्स वचनीयो – ‘‘सुणसि, इत्थन्नाम, अयं ते सच्चकालो भूतकालो. यं जातं तं सङ्घमज्झे पुच्छन्ते सन्तं अत्थीति वत्तब्बं, असन्तं नत्थी’’ति वत्तब्बं. मा खो वित्थायि, मा खो मङ्कु अहोसि. एवं तं पुच्छिस्सन्ति – ‘‘सन्ति ते एवरूपा आबाधा – कुट्ठं, गण्डो, किलासो, सोसो, अपमारो? मनुस्सोसि? पुरिसोसि? भुजिस्सोसि? अणणोसि? नसि राजभटो? अनुञ्ञातोसि मातापितूहि? परिपुण्णवीसतिवस्सोसि? परिपुण्णं ते पत्तचीवरं? किंनामोसि? कोनामो ते उपज्झायो’’ति?
एकतो आगच्छन्ति. न, भिक्खवे, एकतो आगन्तब्बं. अनुसासकेन पठमतरं आगन्त्वा सङ्घो ञापेतब्बो – ‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो ¶ . अनुसिट्ठो सो मया. यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो आगच्छेय्या’’ति. आगच्छाहीति वत्तब्बो.
एकंसं उत्तरासङ्गं कारापेत्वा भिक्खूनं पादे वन्दापेत्वा उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा उपसम्पदं याचापेतब्बो – ‘‘सङ्घं, भन्ते, उपसम्पदं याचामि. उल्लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं उपादाय. दुतियम्पि, भन्ते, सङ्घं उपसम्पदं याचामि. उल्लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं ¶ उपादाय. ततियम्पि, भन्ते, सङ्घं उपसम्पदं याचामि. उल्लुम्पतु मं ¶ , भन्ते, सङ्घो अनुकम्पं उपादाया’’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो. यदि ¶ सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्य’’न्ति? सुणसि, इत्थन्नाम, अयं ते सच्चकालो भूतकालो. यं जातं तं पुच्छामि. सन्तं अत्थीति वत्तब्बं, असन्तं नत्थीति वत्तब्बं. सन्ति ते एवरूपा आबाधा – कुट्ठं गण्डो किलेसो सोसो अपमारो, मनुस्सोसि, पुरिसोसि, भुजिस्सोसि, अणणोसि, नसि राजभटो, अनुञ्ञातोसि मातापितूहि, परिपुण्णवीसतिवस्सोसि, परिपुण्णं ते पत्तचीवरं, किंनामोसि, कोनामो ते उपज्झायोति? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
१२७. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, परिसुद्धो अन्तरायिकेहि धम्मेहि, परिपुण्णस्स पत्तचीवरं. इत्थन्नामो सङ्घं उपसम्पदं याचति इत्थन्नामेन उपज्झायेन. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं उपसम्पादेय्य इत्थन्नामेन उपज्झायेन. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, परिसुद्धो अन्तरायिकेहि धम्मेहि, परिपुण्णस्स पत्तचीवरं. इत्थन्नामो सङ्घं उपसम्पदं याचति इत्थन्नामेन उपज्झायेन. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामेन उपज्झायेन ¶ . यस्सायस्मतो खमति इत्थन्नामस्स उपसम्पदा इत्थन्नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, परिसुद्धो अन्तरायिकेहि धम्मेहि, परिपुण्णस्स पत्तचीवरं. इत्थन्नामो सङ्घं उपसम्पदं याचति इत्थन्नामेन उपज्झायेन. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामेन उपज्झायेन. यस्सायस्मतो खमति इत्थन्नामस्स उपसम्पदा इत्थन्नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘ततियम्पि ¶ एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, परिसुद्धो अन्तरायिकेहि धम्मेहि, परिपुण्णस्स पत्तचीवरं. इत्थन्नामो सङ्घं उपसम्पदं याचति इत्थन्नामेन उपज्झायेन. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामेन उपज्झायेन. यस्सायस्मतो खमति इत्थन्नामस्स उपसम्पदा इत्थन्नामेन उपज्झायेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘उपसम्पन्नो ¶ सङ्घेन इत्थन्नामो इत्थन्नामेन उपज्झायेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
उपसम्पदाकम्मं निट्ठितं.
६४. चत्तारो निस्सया
१२८. तावदेव छाया मेतब्बा, उतुप्पमाणं आचिक्खितब्बं, दिवसभागो ¶ आचिक्खितब्बो, सङ्गीति आचिक्खितब्बा ¶ , चत्तारो निस्सया आचिक्खितब्बा [आचिक्खितब्बा, चत्तारि अकरणीयानि आचिक्खितब्बानि. (क.)] –
‘‘पिण्डियालोपभोजनं निस्साय पब्बज्जा. तत्थ ते यावजीवं उस्साहो करणीयो. अतिरेकलाभो – सङ्घभत्तं, उद्देसभत्तं, निमन्तनं, सलाकभत्तं, पक्खिकं, उपोसथिकं, पाटिपदिकं.
‘‘पंसुकूलचीवरं निस्साय पब्बज्जा. तत्थ ते यावजीवं उस्साहो करणीयो. अतिरेकलाभो – खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गं.
‘‘रुक्खमूलसेनासनं निस्साय पब्बज्जा. तत्थ ते यावजीवं उस्साहो करणीयो. अतिरेकलाभो – विहारो, अड्ढयोगो, पासादो, हम्मियं, गुहा.
‘‘पूतिमुत्तभेसज्जं निस्साय पब्बज्जा. तत्थ ते यावजीवं उस्साहो करणीयो. अतिरेकलाभो – सप्पि, नवनीतं, तेलं, मधु, फाणित’’न्ति.
चत्तारो निस्सया निट्ठिता.
६५. चत्तारि अकरणीयानि
१२९. तेन ¶ खो पन समयेन भिक्खू अञ्ञतरं भिक्खुं उपसम्पादेत्वा एककं ओहाय पक्कमिंसु. सो पच्छा एककोव आगच्छन्तो अन्तरामग्गे पुराणदुतियिकाय समागञ्छि. सा एवमाह – ‘‘किंदानि पब्बजितोसी’’ति? ‘‘आम, पब्बजितोम्ही’’ति. ‘‘दुल्लभो खो पब्बजितानं मेथुनो धम्मो; एहि, मेथुनं धम्मं पटिसेवा’’ति. सो तस्सा मेथुनं धम्मं ¶ पटिसेवित्वा चिरेन अगमासि. भिक्खू एवमाहंसु – ‘‘किस्स त्वं, आवुसो, एवं चिरं अकासी’’ति? अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं ¶ . अनुजानामि, भिक्खवे, उपसम्पादेत्वा दुतियं दातुं, चत्तारि च अकरणीयानि आचिक्खितुं –
‘‘उपसम्पन्नेन भिक्खुना मेथुनो धम्मो न पटिसेवितब्बो, अन्तमसो तिरच्छानगतायपि. यो भिक्खु मेथुनं धम्मं पटिसेवति, अस्समणो होति असक्यपुत्तियो. सेय्यथापि नाम पुरिसो सीसच्छिन्नो अभब्बो तेन सरीरबन्धनेन जीवितुं, एवमेव भिक्खु मेथुनं धम्मं पटिसेवित्वा अस्समणो होति असक्यपुत्तियो. तं ते यावजीवं अकरणीयं.
‘‘उपसम्पन्नेन भिक्खुना अदिन्नं थेय्यसङ्खातं न आदातब्बं, अन्तमसो तिणसलाकं उपादाय. यो भिक्खु पादं वा पादारहं वा अतिरेकपादं वा अदिन्नं थेय्यसङ्खातं आदियति, अस्समणो होति असक्यपुत्तियो. सेय्यथापि नाम पण्डुपलासो बन्धना पमुत्तो अभब्बो हरितत्थाय, एवमेव भिक्खु पादं वा पादारहं वा अतिरेकपादं वा अदिन्नं थेय्यसङ्खातं आदियित्वा अस्समणो होति असक्यपुत्तियो. तं ते यावजीवं ¶ अकरणीयं.
‘‘उपसम्पन्नेन भिक्खुना सञ्चिच्च पाणो जीविता न वोरोपेतब्बो, अन्तमसो कुन्थकिपिल्लिकं उपादाय. यो भिक्खु सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेति, अन्तमसो गब्भपातनं उपादाय, अस्समणो होति असक्यपुत्तियो. सेय्यथापि नाम पुथुसिला द्वेधा भिन्ना अप्पटिसन्धिका होति, एवमेव भिक्खु सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेत्वा अस्समणो होति असक्यपुत्तियो ¶ . तं ते यावजीवं अकरणीयं.
‘‘उपसम्पन्नेन ¶ भिक्खुना उत्तरिमनुस्सधम्मो न उल्लपितब्बो, अन्तमसो ‘सुञ्ञागारे अभिरमामी’ति. यो भिक्खु पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति झानं वा विमोक्खं वा समाधिं वा समापत्तिं वा मग्गं वा फलं वा, अस्समणो होति असक्यपुत्तियो. सेय्यथापि नाम तालो मत्थकच्छिन्नो अभब्बो पुन विरुळ्हिया, एवमेव भिक्खु पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपित्वा अस्समणो होति असक्यपुत्तियो. तं ते यावजीवं अकरणीय’’न्ति.
चत्तारि अकरणीयानि निट्ठितानि.
६६. आपत्तिया अदस्सने उक्खित्तकवत्थूनि
१३०. तेन ¶ खो पन समयेन अञ्ञतरो भिक्खु आपत्तिया अदस्सने उक्खित्तको विब्भमि. सो पुन पच्चागन्त्वा भिक्खू उपसम्पदं याचि. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, भिक्खु आपत्तिया अदस्सने उक्खित्तको विब्भमति. सो पुन पच्चागन्त्वा भिक्खू उपसम्पदं याचति. सो एवमस्स वचनीयो – ‘‘पस्सिस्ससि तं आपत्ति’’न्ति? सचाहं पस्सिस्सामीति, पब्बाजेतब्बो. सचाहं न पस्सिस्सामीति, न पब्बाजेतब्बो. पब्बाजेत्वा वत्तब्बो – ‘‘पस्सिस्ससि तं आपत्ति’’न्ति? सचाहं पस्सिस्सामीति, उपसम्पादेतब्बो. सचाहं न पस्सिस्सामीति, न उपसम्पादेतब्बो. उपसम्पादेत्वा वत्तब्बो – ‘‘पस्सिस्ससि तं आपत्ति’’न्ति? सचाहं पस्सिस्सामीति ¶ , ओसारेतब्बो. सचाहं न पस्सिस्सामीति, न ओसारेतब्बो. ओसारेत्वा वत्तब्बो – ‘‘पस्ससि [पस्साहि (सी.)] तं आपत्ति’’न्ति? सचे पस्सति, इच्चेतं कुसलं. नो चे पस्सति, लब्भमानाय सामग्गिया पुन उक्खिपितब्बो. अलब्भमानाय सामग्गिया अनापत्ति सम्भोगे संवासे.
इध पन, भिक्खवे, भिक्खु आपत्तिया अप्पटिकम्मे उक्खित्तको विब्भमति. सो पुन पच्चागन्त्वा भिक्खू उपसम्पदं याचति. सो एवमस्स वचनीयो – ‘‘पटिकरिस्ससि तं आपत्ति’’न्ति? सचाहं पटिकरिस्सामीति, पब्बाजेतब्बो ¶ . सचाहं न पटिकरिस्सामीति, न पब्बाजेतब्बो. पब्बाजेत्वा वत्तब्बो – ‘‘पटिकरिस्ससि ¶ तं आपत्ति’’न्ति? सचाहं पटिकरिस्सामीति, उपसम्पादेतब्बो. सचाहं न पटिकरिस्सामीति, न उपसम्पादेतब्बो. उपसम्पादेत्वा वत्तब्बो – ‘‘पटिकरिस्ससि तं आपत्ति’’न्ति? सचाहं पटिकरिस्सामीति, ओसारेतब्बो. सचाहं न पटिकरिस्सामीति, न ओसारेतब्बो. ओसारेत्वा वत्तब्बो – ‘‘पटिकरोहि तं आपत्ति’’न्ति. सचे पटिकरोति, इच्चेतं कुसलं. नो चे पटिकरोति लब्भमानाय सामग्गिया पुन उक्खिपितब्बो. अलब्भमानाय सामग्गिया अनापत्ति सम्भोगे संवासे.
इध पन, भिक्खवे, भिक्खु पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको विब्भमति. सो पुन पच्चागन्त्वा भिक्खू उपसम्पदं याचति. सो एवमस्स वचनीयो – ‘‘पटिनिस्सज्जिस्ससि तं पापिकं दिट्ठि’’न्ति? सचाहं पटिनिस्सज्जिस्सामीति, पब्बाजेतब्बो. सचाहं न पटिनिस्सज्जिस्सामीति, न पब्बाजेतब्बो. पब्बाजेत्वा वत्तब्बो – ‘‘पटिनिस्सज्जिस्ससि ¶ तं ¶ पापिकं दिट्ठि’’न्ति? सचाहं पटिनिस्सज्जिस्सामीति, उपसम्पादेतब्बो. सचाहं न पटिनिस्सज्जिस्सामीति, न उपसम्पादेतब्बो. उपसम्पादेत्वा वत्तब्बो – ‘‘पटिनिस्सज्जिस्ससि तं पापिकं दिट्ठि’’न्ति? सचाहं पटिनिस्सज्जिस्सामीति, ओसारेतब्बो. सचाहं न पटिनिस्सज्जिस्सामीति, न ओसारेतब्बो. ओसारेत्वा वत्तब्बो – ‘‘पटिनिस्सज्जेहि तं पापिकं दिट्ठि’’न्ति. सचे पटिनिस्सज्जति, इच्चेतं कुसलं. नो चे पटिनिस्सज्जति, लब्भमानाय सामग्गिया पुन उक्खिपितब्बो. अलब्भमानाय सामग्गिया अनापत्ति सम्भोगे संवासेति.
महाखन्धको पठमो.
६७. तस्सुद्दानं
विनयम्हि महत्थेसु, पेसलानं सुखावहे;
निग्गहानञ्च पापिच्छे, लज्जीनं पग्गहेसु च.
सासनाधारणे चेव, सब्बञ्ञुजिनगोचरे;
अनञ्ञविसये खेमे, सुपञ्ञत्ते असंसये.
खन्धके विनये चेव, परिवारे च मातिके;
यथात्थकारी कुसलो, पटिपज्जति योनिसो.
यो ¶ गवं न विजानाति, न सो रक्खति गोगणं;
एवं ¶ सीलं अजानन्तो, किं सो रक्खेय्य संवरं.
पमुट्ठम्हि च सुत्तन्ते, अभिधम्मे च तावदे;
विनये ¶ अविनट्ठम्हि, पुन तिट्ठति सासनं.
तस्मा सङ्गाहणाहेतुं [सङ्गाहनाहेतुं (क.)], उद्दानं अनुपुब्बसो;
पवक्खामि यथाञायं, सुणाथ मम भासतो.
वत्थु ¶ निदानं आपत्ति, नया पेय्यालमेव च;
दुक्करं तं असेसेतुं, नयतो तं विजानथाति.
बोधि राजायतनञ्च, अजपालो सहम्पति;
ब्रह्मा आळारो उदको, भिक्खु च उपको इसि.
कोण्डञ्ञो वप्पो भद्दियो, महानामो च अस्सजि;
यसो चत्तारो पञ्ञास, सब्बे पेसेसि सो दिसा.
वत्थु मारेहि तिंसा च, उरुवेलं तयो जटी;
अग्यागारं महाराजा, सक्को ब्रह्मा च केवला.
पंसुकूलं पोक्खरणी, सिला च ककुधो सिला;
जम्बु ¶ अम्बो च आमलो, पारिपुप्फञ्च आहरि.
फालियन्तु उज्जलन्तु, विज्झायन्तु च कस्सप;
निमुज्जन्ति मुखी मेघो, गया लट्ठि च मागधो.
उपतिस्सो कोलितो च, अभिञ्ञाता च पब्बजुं;
दुन्निवत्था पणामना, किसो लूखो च ब्राह्मणो.
अनाचारं आचरति, उदरं माणवो गणो;
वस्सं बालेहि पक्कन्तो, दस वस्सानि निस्सयो.
न वत्तन्ति पणामेतुं, बाला पस्सद्धि पञ्च छ;
यो सो अञ्ञो च नग्गो च, अच्छिन्नजटिलसाकियो.
मगधेसु पञ्चाबाधा, एको राजा [भटो चोरो (स्या.)] च अङ्गुलि;
मागधो च अनुञ्ञासि, कारा लिखि कसाहतो.
लक्खणा ¶ ¶ इणा दासो च, भण्डुको उपालि अहि;
सद्धं कुलं कण्टको च, आहुन्दरिकमेव च.
वत्थुम्हि दारको सिक्खा, विहरन्ति च किं नु खो;
सब्बं मुखं उपज्झाये, अपलाळन कण्टको.
पण्डको थेय्यपक्कन्तो, अहि च मातरी पिता;
अरहन्तभिक्खुनीभेदा, रुहिरेन च ब्यञ्जनं.
अनुपज्झायसङ्घेन, गणपण्डकपत्तको;
अचीवरं ¶ तदुभयं, याचितेनपि ये तयो.
हत्था पादा हत्थपादा, कण्णा नासा तदूभयं;
अङ्गुलिअळकण्डरं, फणं खुज्जञ्च वामनं.
गलगण्डी लक्खणा चेव, कसा लिखितसीपदी;
पापपरिसदूसी च, काणं कुणि तथेव च.
खञ्जं ¶ पक्खहतञ्चेव, सच्छिन्नइरियापथं;
जरान्धमूगबधिरं, अन्धमूगञ्च यं तहिं.
अन्धबधिरं यं वुत्तं, मूगबधिरमेव च;
अन्धमूगबधिरञ्च, अलज्जीनञ्च निस्सयं.
वत्थब्बञ्च तथाद्धानं, याचमानेन लक्खणा [पेक्खना (सब्बत्थ)];
आगच्छतु विवदन्ति, एकुपज्झायेन कस्सपो.
दिस्सन्ति उपसम्पन्ना, आबाधेहि च पीळिता;
अननुसिट्ठा वित्थेन्ति, तत्थेव अनुसासना.
सङ्घेपि ¶ च अथो बाला, असम्मता च एकतो;
उल्लुम्पतुपसम्पदा, निस्सयो एकको तयोति.
इमम्हि खन्धके वत्थूनि एकसतञ्च द्वासत्तति.
महाखन्धको निट्ठितो.
२. उपोसथक्खन्धको
६८. सन्निपातानुजानना
१३२. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन अञ्ञतित्थिया परिब्बाजका चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा धम्मं भासन्ति. ते मनुस्सा उपसङ्कमन्ति धम्मस्सवनाय. ते लभन्ति अञ्ञतित्थियेसु परिब्बाजकेसु पेमं, लभन्ति पसादं, लभन्ति अञ्ञतित्थिया परिब्बाजका पक्खं. अथ खो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘एतरहि खो अञ्ञतित्थिया परिब्बाजका चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा धम्मं भासन्ति. ते मनुस्सा उपसङ्कमन्ति धम्मस्सवनाय. ते लभन्ति अञ्ञतित्थियेसु परिब्बाजकेसु पेमं, लभन्ति पसादं, लभन्ति अञ्ञतित्थिया परिब्बाजका पक्खं. यंनून अय्यापि चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतेय्यु’’न्ति. अथ खो राजा मागधो सेनियो बिम्बिसारो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो सेनियो बिम्बिसारो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि ‘एतरहि खो अञ्ञतित्थिया परिब्बाजका चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा धम्मं भासन्ति. ते मनुस्सा ¶ उपसङ्कमन्ति धम्मस्सवनाय. ते लभन्ति अञ्ञतित्थियेसु परिब्बाजकेसु पेमं, लभन्ति पसादं, लभन्ति अञ्ञतित्थिया परिब्बाजका पक्खं. यंनून अय्यापि चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतेय्यु’न्ति. साधु, भन्ते, अय्यापि चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतेय्यु’’न्ति. अथ खो भगवा राजानं मागधं सेनियं बिम्बिसारं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो राजा मागधो सेनियो बिम्बिसारो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं ¶ अभिवादेत्वा ¶ पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि ¶ – ‘‘अनुजानामि, भिक्खवे, चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतितु’’न्ति.
तेन खो पन समयेन भिक्खू – भगवता अनुञ्ञाता चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतितुन्ति – चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा तुण्ही निसीदन्ति. ते मनुस्सा उपसङ्कमन्ति धम्मस्सवनाय. ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा तुण्ही निसीदिस्सन्ति, सेय्यथापि मूगसूकरा. ननु नाम सन्निपतितेहि धम्मो भासितब्बो’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं ¶ विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा धम्मं भासितु’’न्ति.
६९. पातिमोक्खुद्देसानुजानना
१३३. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘यंनूनाहं यानि मया भिक्खूनं पञ्ञत्तानि सिक्खापदानि, तानि नेसं पातिमोक्खुद्देसं अनुजानेय्यं. सो नेसं भविस्सति उपोसथकम्म’’न्ति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – इध मय्हं, भिक्खवे, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि ‘यंनूनाहं यानि मया भिक्खूनं पञ्ञत्तानि सिक्खापदानि, तानि नेसं पातिमोक्खुद्देसं अनुजानेय्यं. सो नेसं भविस्सति उपोसथकम्म’न्ति. अनुजानामि, भिक्खवे, पातिमोक्खं उद्दिसितुं. एवञ्च पन, भिक्खवे, उद्दिसितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
१३४. ‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स ¶ पत्तकल्लं, सङ्घो उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्य. किं सङ्घस्स पुब्बकिच्चं? पारिसुद्धिं आयस्मन्तो आरोचेथ ¶ . पातिमोक्खं उद्दिसिस्सामि. तं सब्बेव सन्ता साधुकं सुणोम मनसि करोम. यस्स सिया आपत्ति ¶ , सो आविकरेय्य. असन्तिया आपत्तिया तुण्ही भवितब्बं. तुण्हीभावेन खो पनायस्मन्ते ¶ परिसुद्धाति वेदिस्सामि. यथा खो पन पच्चेकपुट्ठस्स वेय्याकरणं होति, एवमेवं [एवमेव (क)] एवरूपाय परिसाय यावततियं अनुस्सावितं होति. यो पन भिक्खु यावततियं अनुस्सावियमाने सरमानो सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावादस्स होति. सम्पजानमुसावादो खो पनायस्मन्तो अन्तरायिको धम्मो वुत्तो भगवता. तस्मा, सरमानेन भिक्खुना आपन्नेन विसुद्धापेक्खेन सन्ती आपत्ति आविकातब्बा; आविकता हिस्स फासु होती’’ति.
१३५. पातिमोक्खन्ति आदिमेतं मुखमेतं पमुखमेतं कुसलानं धम्मानं. तेन वुच्चति पातिमोक्खन्ति. आयस्मन्तोति पियवचनमेतं गरुवचनमेतं सगारवसप्पतिस्साधिवचनमेतं आयस्मन्तोति. उद्दिसिस्सामीति आचिक्खिस्सामि देसेस्सामि पञ्ञपेस्सामि पट्ठपेस्सामि विवरिस्सामि विभजिस्सामि ¶ उत्तानिं करिस्सामि [उत्तानी करिस्सामि (सी. स्या.)] पकासेस्सामि. तन्ति पातिमोक्खं वुच्चति. सब्बेव सन्ताति यावतिका तस्सा परिसाय थेरा च नवा च मज्झिमा च, एते वुच्चन्ति सब्बेव सन्ताति. साधुकं सुणोमाति अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा [सब्बं चेतसा (स्या. क.)] समन्नाहराम. मनसि करोमाति एकग्गचित्ता अविक्खित्तचित्ता अविसाहटचित्ता निसामेम. यस्स सिया आपत्तीति थेरस्स वा नवस्स वा मज्झिमस्स वा, पञ्चन्नं वा आपत्तिक्खन्धानं अञ्ञतरा आपत्ति, सत्तन्नं वा आपत्तिक्खन्धानं अञ्ञतरा आपत्ति. सो आविकरेय्याति सो देसेय्य, सो विवरेय्य, सो उत्तानिं करेय्य, सो पकासेय्य सङ्घमज्झे वा गणमज्झे वा एकपुग्गले वा. असन्ती नाम आपत्ति अनज्झापन्ना वा होति, आपज्जित्वा वा वुट्ठिता. तुण्ही भवितब्बन्ति अधिवासेतब्बं न ब्याहरितब्बं. परिसुद्धाति वेदिस्सामीति जानिस्सामि धारेस्सामि. यथा खो पन पच्चेकपुट्ठस्स वेय्याकरणं होतीति यथा एकेन एको पुट्ठो ब्याकरेय्य, एवमेव तस्सा परिसाय जानितब्बं मं पुच्छतीति. एवरूपा नाम परिसा ¶ भिक्खुपरिसा वुच्चति. यावततियं अनुस्सावितं होतीति सकिम्पि अनुस्सावितं होति, दुतियम्पि अनुस्सावितं होति, ततियम्पि अनुस्सावितं ¶ होति. सरमानोति जानमानो सञ्जानमानो. सन्ती नाम आपत्ति अज्झापन्ना वा होति, आपज्जित्वा वा अवुट्ठिता. नाविकरेय्याति न देसेय्य, न विवरेय्य, न उत्तानिं करेय्य, न पकासेय्य सङ्घमज्झे ¶ वा गणमज्झे वा एकपुग्गले वा. सम्पजानमुसावादस्स होतीति. सम्पजानमुसावादे किं होति? दुक्कटं होति. अन्तरायिको धम्मो वुत्तो भगवताति. किस्स अन्तरायिको? पठमस्स झानस्स अधिगमाय अन्तरायिको, दुतियस्स झानस्स अधिगमाय अन्तरायिको, ततियस्स झानस्स अधिगमाय अन्तरायिको, चतुत्थस्स झानस्स अधिगमाय अन्तरायिको, झानानं विमोक्खानं समाधीनं समापत्तीनं नेक्खम्मानं निस्सरणानं पविवेकानं कुसलानं धम्मानं अधिगमाय ¶ अन्तरायिको. तस्माति तङ्कारणा. सरमानेनाति जानमानेन सञ्जानमानेन. विसुद्धापेक्खेनाति वुट्ठातुकामेन विसुज्झितुकामेन. सन्ती नाम आपत्ति अज्झापन्ना वा होति, आपज्जित्वा वा अवुट्ठिता. आविकातब्बाति आविकातब्बा सङ्घमज्झे वा गणमज्झे वा एकपुग्गले वा. आविकता हिस्स फासु होतीति. किस्स फासु होति? पठमस्स झानस्स अधिगमाय फासु होति, दुतियस्स झानस्स अधिगमाय फासु होति, ततियस्स झानस्स ¶ अधिगमाय फासु होति, चतुत्थस्स झानस्स अधिगमाय फासु होति, झानानं विमोक्खानं समाधीनं समापत्तीनं नेक्खम्मानं निस्सरणानं पविवेकानं कुसलानं धम्मानं अधिगमाय फासु होतीति.
१३६. तेन खो पन समयेन भिक्खू – भगवता पातिमोक्खुद्देसो अनुञ्ञातोति – देवसिकं पातिमोक्खं उद्दिसन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, देवसिकं पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, उपोसथे पातिमोक्खं उद्दिसितुन्ति.
तेन खो पन समयेन भिक्खू – भगवता उपोसथे पातिमोक्खुद्देसो अनुञ्ञातोति – पक्खस्स तिक्खत्तुं पातिमोक्खं उद्दिसन्ति, चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, पक्खस्स तिक्खत्तुं पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा पातिमोक्खं उद्दिसितुन्ति.
तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू यथापरिसाय पातिमोक्खं उद्दिसन्ति सकाय सकाय परिसाय. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, यथापरिसाय ¶ पातिमोक्खं उद्दिसितब्बं सकाय सकाय परिसाय. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, समग्गानं उपोसथकम्मन्ति.
अथ खो भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘समग्गानं उपोसथकम्म’न्ति. कित्तावता ¶ नु खो सामग्गी होति, यावता एकावासो, उदाहु सब्बा पथवी’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, एत्तावता सामग्गी यावता एकावासोति.
७०. महाकप्पिनवत्थु
१३७. तेन ¶ खो पन समयेन आयस्मा महाकप्पिनो राजगहे विहरति मद्दकुच्छिम्हि मिगदाये. अथ खो आयस्मतो महाकप्पिनस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘गच्छेय्यं वाहं उपोसथं न वा गच्छेय्यं, गच्छेय्यं वाहं सङ्घकम्मं न वा गच्छेय्यं, अथ ख्वाहं विसुद्धो परमाय विसुद्धिया’’ति? अथ खो भगवा आयस्मतो महाकप्पिनस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – गिज्झकूटे पब्बते अन्तरहितो मद्दकुच्छिम्हि मिगदाये आयस्मतो महाकप्पिनस्स सम्मुखे पातुरहोसि. निसीदि भगवा पञ्ञत्ते आसने. आयस्मापि खो महाकप्पिनो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं महाकप्पिनं भगवा एतदवोच – ‘‘ननु ते, कप्पिन, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – गच्छेय्यं वाहं उपोसथं न वा गच्छेय्यं, गच्छेय्यं वाहं सङ्घकम्मं न वा गच्छेय्यं, अथ ख्वाहं विसुद्धो परमाय विसुद्धिया’’ति? ‘‘एवं, भन्ते’’. ‘‘तुम्हे चे ब्राह्मणा उपोसथं न सक्करिस्सथ न ¶ गरुकरिस्सथ [न गरुं करिस्सथ (क.)] न मानेस्सथ न पूजेस्सथ, अथ को चरहि उपोसथं सक्करिस्सति गरुकरिस्सति मानेस्सति पूजेस्सति? गच्छ त्वं, ब्राह्मण, उपोसथं, मा नो अगमासि. गच्छ त्वं सङ्घकम्मं, मा नो अगमासी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा महाकप्पिनो ¶ भगवतो पच्चस्सोसि. अथ खो भगवा आयस्मन्तं महाकप्पिनं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – मद्दकुच्छिम्हि मिगदाये आयस्मतो महाकप्पिनस्स सम्मुखे अन्तरहितो गिज्झकूटे पब्बते पातुरहोसि.
७१. सीमानुजानना
१३८. अथ ¶ खो भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘एत्तावता सामग्गी यावता एकावासो’ति, कित्तावता नु खो एकावासो होती’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सीमं सम्मन्नितुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा – पठमं निमित्ता कित्तेतब्बा – पब्बतनिमित्तं, पासाणनिमित्तं, वननिमित्तं, रुक्खनिमित्तं, मग्गनिमित्तं, वम्मिकनिमित्तं, नदीनिमित्तं, उदकनिमित्तं. निमित्ते कित्तेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
१३९. ‘‘सुणातु ¶ मे, भन्ते, सङ्घो ¶ . यावता समन्ता निमित्ता कित्तिता. यदि सङ्घस्स पत्तकल्लं, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नेय्य समानसंवासं एकुपोसथं [एकूपोसथं (क.)]. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. यावता समन्ता निमित्ता कित्तिता. सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नति समानसंवासं एकुपोसथं. यस्सायस्मतो खमति एतेहि निमित्तेहि सीमाय सम्मुति [सम्मति (स्या.)] समानसंवासाय एकुपोसथाय, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. सम्मता सीमा सङ्घेन एतेहि निमित्तेहि समानसंवासा एकुपोसथा. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
१४०. तेन खो पन समयेन छब्बग्गिया भिक्खू – भगवता सीमासम्मुति अनुञ्ञाताति – अतिमहतियो सीमायो सम्मन्नन्ति, चतुयोजनिकापि पञ्चयोजनिकापि छयोजनिकापि. भिक्खू उपोसथं आगच्छन्ता उद्दिस्समानेपि पातिमोक्खे आगच्छन्ति, उद्दिट्ठमत्तेपि आगच्छन्ति, अन्तरापि ¶ परिवसन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अतिमहती सीमा सम्मन्नितब्बा, चतुयोजनिका वा पञ्चयोजनिका वा छयोजनिका वा. यो सम्मन्नेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तियोजनपरमं सीमं सम्मन्नितुन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू नदीपारसीमं [नदीपारं सीमं (सी. स्या.)] सम्मन्नन्ति. उपोसथं आगच्छन्ता भिक्खूपि वुय्हन्ति, पत्तापि वुय्हन्ति ¶ , चीवरानिपि वुय्हन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, नदीपारसीमा सम्मन्नितब्बा. यो सम्मन्नेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, यत्थस्स धुवनावा वा धुवसेतु वा, एवरूपं नदीपारसीमं सम्मन्नितुन्ति.
७२. उपोसथागारकथा
१४१. तेन खो पन समयेन भिक्खू अनुपरिवेणियं पातिमोक्खं ¶ उद्दिसन्ति असङ्केतेन. आगन्तुका भिक्खू न जानन्ति – ‘‘कत्थ वा अज्जुपोसथो करीयिस्सती’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अनुपरिवेणियं पातिमोक्खं उद्दिसितब्बं असङ्केतेन. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, उपोसथागारं सम्मन्नित्वा उपोसथं कातुं, यं सङ्घो आकङ्खति विहारं वा अड्ढयोगं वा पासादं वा हम्मियं वा ¶ गुहं वा. एवञ्च पन, भिक्खवे, सम्मन्नितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं उपोसथागारं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं विहारं उपोसथागारं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स विहारस्स उपोसथागारस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. सम्मतो सङ्घेन इत्थन्नामो विहारो उपोसथागारं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन ¶ खो पन समयेन अञ्ञतरस्मिं आवासे द्वे उपोसथागारानि सम्मतानि होन्ति. भिक्खू उभयत्थ सन्निपतन्ति – ‘‘इध उपोसथो करीयिस्सति, इध उपोसथो करीयिस्सती’’ति. भगवतो एतमत्थं आरोचेसुं ¶ . न, भिक्खवे, एकस्मिं आवासे द्वे उपोसथागारानि सम्मन्नितब्बानि. यो सम्मन्नेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, एकं समूहनित्वा [समुहनित्वा (क.)] एकत्थ उपोसथं कातुं. एवञ्च पन, भिक्खवे, समूहन्तब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं उपोसथागारं समूहनेय्य [समुहनेय्य (क.)]. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं उपोसथागारं समूहनति. यस्सायस्मतो खमति इत्थन्नामस्स उपोसथागारस्स समुग्घातो, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. समूहतं सङ्घेन इत्थन्नामं उपोसथागारं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
७३. उपोसथप्पमुखानुजानना
१४२. तेन खो पन समयेन अञ्ञतरस्मिं आवासे अतिखुद्दकं उपोसथागारं सम्मतं होति, तदहुपोसथे महाभिक्खुसङ्घो सन्निपतितो होति. भिक्खू असम्मताय भूमिया निसिन्ना पातिमोक्खं ¶ अस्सोसुं. अथ खो तेसं भिक्खूनं एतदहोसि ‘‘भगवता पञ्ञत्तं ‘उपोसथागारं सम्मन्नित्वा ¶ उपोसथो कातब्बो’ति, मयञ्चम्हा असम्मताय भूमिया निसिन्नो पातिमोक्खं अस्सुम्हा, कतो नु खो अम्हाकं उपोसथो, अकतो ¶ नु खो’’ति. भगवतो एतमत्थं आरोचेसुं. सम्मताय वा, भिक्खवे, भूमिया निसिन्ना असम्मताय वा यतो पातिमोक्खं सुणाति, कतोवस्स उपोसथो. तेन हि, भिक्खवे, सङ्घो याव महन्तं उपोसथप्पमुखं [उपोसथमुखं (स्या.)] आकङ्खति, ताव महन्तं उपोसथप्पमुखं सम्मन्नतु. एवञ्च पन, भिक्खवे, सम्मन्नितब्बं. पठमं निमित्ता कित्तेतब्बा. निमित्ते कित्तेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यावता समन्ता निमित्ता कित्तिता. यदि सङ्घस्स पत्तकल्लं, सङ्घो एतेहि निमित्तेहि उपोसथप्पमुखं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. यावता समन्ता निमित्ता कित्तिता. सङ्घो एतेहि निमित्तेहि उपोसथप्पमुखं सम्मन्नति. यस्सायस्मतो ¶ खमति एतेहि निमित्तेहि उपोसथप्पमुखस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. सम्मतं सङ्घेन एतेहि निमित्तेहि उपोसथप्पमुखं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे नवका भिक्खू पठमतरं सन्निपतित्वा – ‘‘न ताव थेरा आगच्छन्ती’’ति – पक्कमिंसु. उपोसथो विकाले अहोसि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तदहुपोसथे थेरेहि भिक्खूहि पठमतरं सन्निपतितुन्ति.
तेन ¶ खो पन समयेन राजगहे सम्बहुला आवासा समानसीमा होन्ति. तत्थ भिक्खू विवदन्ति – ‘‘अम्हाकं आवासे उपोसथो करीयतु, अम्हाकं आवासे उपोसथो करीयतू’’ति. भगवतो एतमत्थं आरोचेसुं. इध पन, भिक्खवे, सम्बहुला आवासा समानसीमा होन्ति. तत्थ भिक्खू विवदन्ति – ‘‘अम्हाकं आवासे उपोसथो करीयतु, अम्हाकं आवासे उपोसथो करीयतू’’ति. तेहि, भिक्खवे, भिक्खूहि सब्बेहेव एकज्झं सन्निपतित्वा उपोसथो कातब्बो. यत्थ वा पन थेरो भिक्खु विहरति, तत्थ सन्निपतित्वा उपोसथो कातब्बो, न त्वेव वग्गेन सङ्घेन उपोसथो कातब्बो. यो करेय्य, आपत्ति दुक्कटस्साति.
७४. अविप्पवाससीमानुजानना
१४३. तेन ¶ ¶ खो पन समयेन आयस्मा महाकस्सपो अन्धकविन्दा राजगहं उपोसथं आगच्छन्तो अन्तरामग्गे नदिं तरन्तो मनं वूळ्हो अहोसि, चीवरानिस्स [तेन चीवरानिस्स (क.)] अल्लानि. भिक्खू आयस्मन्तं महाकस्सपं एतदवोचुं – ‘‘किस्स ते, आवुसो, चीवरानि अल्लानी’’ति? ‘‘इधाहं, आवुसो, अन्धकविन्दा राजगहं उपोसथं आगच्छन्तो अन्तरामग्गे नदिं तरन्तो मनम्हि वूळ्हो. तेन मे चीवरानि अल्लानी’’ति. भगवतो एतमत्थं आरोचेसुं. या सा, भिक्खवे, सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नतु. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा. ब्यत्तेन ¶ भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. या सा सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा, यदि सङ्घस्स पत्तकल्लं सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. या सा सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नति. यस्सायस्मतो खमति एतिस्सा सीमाय तिचीवरेन अविप्पवासाय [अविप्पवासस्स (स्या.)] सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा [अविप्पवासो (स्या.)]. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन खो पन समयेन भिक्खू भगवता तिचीवरेन अविप्पवाससम्मुति अनुञ्ञाताति अन्तरघरे चीवरानि निक्खिपन्ति. तानि चीवरानि नस्सन्तिपि डय्हन्तिपि उन्दूरेहिपि खज्जन्ति. भिक्खू दुच्चोळा होन्ति लूखचीवरा. भिक्खू एवमाहंसु – ‘‘किस्स तुम्हे, आवुसो, दुच्चोळा लूखचीवरा’’ति? ‘‘इध मयं, आवुसो, भगवता तिचीवरेन अविप्पवाससम्मुति अनुञ्ञाताति अन्तरघरे चीवरानि निक्खिपिम्हा ¶ . तानि चीवरानि नट्ठानिपि दड्ढानिपि, उन्दूरेहिपि खायितानि, तेन मयं दुच्चोळा लूखचीवरा’’ति. भगवतो एतमत्थं आरोचेसुं. या सा, भिक्खवे, सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नतु, ठपेत्वा गामञ्च गामूपचारञ्च. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
१४४. ‘‘सुणातु ¶ मे, भन्ते, सङ्घो. या सा सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नेय्य, ठपेत्वा गामञ्च ¶ गामूपचारञ्च. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. या सा सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नति, ठपेत्वा गामञ्च गामूपचारञ्च. यस्सायस्मतो खमति एतिस्सा सीमाय तिचीवरेन अविप्पवासाय [अविप्पवासस्स (स्या.)] सम्मुति, ठपेत्वा गामञ्च गामूपचारञ्च, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. सम्मता सा ¶ सीमा सङ्घेन तिचीवरेन अविप्पवासा [अविप्पवासो (स्या.)], ठपेत्वा गामञ्च गामूपचारञ्च. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
७५. सीमासमूहनन
‘‘सीमं, भिक्खवे, सम्मन्नन्तेन पठमं समानसंवाससीमा [समानसंवासा सीमा (स्या.)] सम्मन्नितब्बा ¶ , पच्छा तिचीवरेन अविप्पवासो सम्मन्नितब्बो. सीमं, भिक्खवे, समूहनन्तेन पठमं तिचीवरेन अविप्पवासो समूहन्तब्बो, पच्छा समानसंवाससीमा समूहन्तब्बा. एवञ्च पन, भिक्खवे, तिचीवरेन अविप्पवासो समूहन्तब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
१४५. ‘‘सुणातु मे, भन्ते, सङ्घो. यो सो सङ्घेन तिचीवरेन अविप्पवासो सम्मतो, यदि सङ्घस्स पत्तकल्लं, सङ्घो तं तिचीवरेन अविप्पवासं समूहनेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. यो सो सङ्घेन तिचीवरेन अविप्पवासो सम्मतो, सङ्घो तं तिचीवरेन अविप्पवासं समूहनति. यस्सायस्मतो खमति एतस्स तिचीवरेन अविप्पवासस्स समुग्घातो, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. समूहतो सो सङ्घेन तिचीवरेन अविप्पवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
एवञ्च पन, भिक्खवे, सीमा [समानसंवासा सीमा (स्या.)]. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
१४६. ‘‘सुणातु मे, भन्ते, सङ्घो. या सा सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा ¶ , यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं समूहनेय्य समानसंवासं एकुपोसथं. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. या सा सङ्घेन सीमा सम्मता समानसंवासा एकुपोसथा, सङ्घो तं ¶ सीमं समूहनति समानसंवासं एकुपोसथं. यस्सायस्मतो खमति एतिस्सा सीमाय समानसंवासाय एकुपोसथाय समुग्घातो, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य. समूहता सा सीमा सङ्घेन समानसंवासा एकुपोसथा. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
७६. गामसीमादि
१४७. असम्मताय ¶ , भिक्खवे, सीमाय अट्ठपिताय, यं गामं वा निगमं वा उपनिस्साय विहरति, या तस्स वा गामस्स गामसीमा, निगमस्स ¶ वा निगमसीमा, अयं तत्थ समानसंवासा ¶ एकुपोसथा. अगामके चे, भिक्खवे, अरञ्ञे समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा एकुपोसथा. सब्बा, भिक्खवे, नदी असीमा; सब्बो समुद्दो असीमो; सब्बो जातस्सरो असीमो. नदिया वा, भिक्खवे, समुद्दे वा जातस्सरे वा यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा, अयं तत्थ समानसंवासा एकुपोसथाति.
१४८. तेन खो पन समयेन छब्बग्गिया भिक्खू सीमाय सीमं सम्भिन्दन्ति. भगवतो एतमत्थं आरोचेसुं. येसं, भिक्खवे, सीमा पठमं सम्मता तेसं तं कम्मं धम्मिकं अकुप्पं ठानारहं. येसं, भिक्खवे, सीमा पच्छा सम्मता तेसं तं कम्मं अधम्मिकं कुप्पं अट्ठानारहं. न, भिक्खवे, सीमाय सीमा सम्भिन्दितब्बा. यो सम्भिन्देय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन छब्बग्गिया भिक्खू सीमाय सीमं अज्झोत्थरन्ति. भगवतो एतमत्थं आरोचेसुं. येसं, भिक्खवे, सीमा पठमं सम्मता तेसं तं कम्मं धम्मिकं अकुप्पं ठानारहं. येसं, भिक्खवे, सीमा पच्छा सम्मता तेसं तं कम्मं अधम्मिकं कुप्पं अट्ठानारहं. न, भिक्खवे, सीमाय सीमा अज्झोत्थरितब्बा. यो अज्झोत्थरेय्य, आपत्ति दुक्कटस्साति. अनुजानामि, भिक्खवे, सीमं सम्मन्नन्तेन सीमन्तरिकं ठपेत्वा सीमं सम्मन्नितुन्ति.
७७. उपोसथभेदादि
१४९. अथ ¶ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो उपोसथा’’ति? भगवतो ¶ एतमत्थं आरोचेसुं. द्वेमे, भिक्खवे, उपोसथा – चातुद्दसिको च पन्नरसिको च. इमे खो, भिक्खवे, द्वे उपोसथाति.
अथ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो उपोसथकम्मानी’’ति? भगवतो एतमत्थं आरोचेसुं. चत्तारिमानि, भिक्खवे, उपोसथकम्मानि ¶ – अधम्मेन वग्गं उपोसथकम्मं, अधम्मेन समग्गं उपोसथकम्मं, धम्मेन वग्गं उपोसथकम्मं, धम्मेन समग्गं उपोसथकम्मन्ति. तत्र, भिक्खवे, यदिदं अधम्मेन वग्गं उपोसथकम्मं, न, भिक्खवे, एवरूपं उपोसथकम्मं, कातब्बं. न च मया एवरूपं उपोसथकम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं अधम्मेन समग्गं उपोसथकम्मं, न, भिक्खवे, एवरूपं ¶ उपोसथकम्मं कातब्बं. न च मया एवरूपं उपोसथकम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं धम्मेन वग्गं उपोसथकम्मं, न, भिक्खवे, एवरूपं उपोसथकम्मं कातब्बं. न च मया एवरूपं उपोसथकम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं धम्मेन समग्गं उपोसथकम्मं, एवरूपं, भिक्खवे, उपोसथकम्मं कातब्बं, एवरूपञ्च मया उपोसथकम्मं अनुञ्ञातं. तस्मातिह, भिक्खवे, एवरूपं उपोसथकम्मं करिस्साम यदिदं धम्मेन समग्गन्ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति.
७८. संखित्तेन पातिमोक्खुद्देसादि
१५०. अथ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो पातिमोक्खुद्देसा’’ति? भगवतो एतमत्थं आरोचेसुं. पञ्चिमे, भिक्खवे, पातिमोक्खुद्देसा – निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बं. अयं ¶ पठमो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा अवसेसं सुतेन सावेतब्बं. अयं दुतियो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा तेरस सङ्घादिसेसे उद्दिसित्वा अवसेसं सुतेन सावेतब्बं. अयं ततियो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा तेरस सङ्घादिसेसे उद्दिसित्वा द्वे अनियते उद्दिसित्वा अवसेसं सुतेन सावेतब्बं. अयं चतुत्थो पातिमोक्खुद्देसो. वित्थारेनेव पञ्चमो. इमे खो, भिक्खवे, पञ्च पातिमोक्खुद्देसाति.
तेन ¶ खो पन समयेन भिक्खू – भगवता संखित्तेन पातिमोक्खुद्देसो अनुञ्ञातोति – सब्बकालं संखित्तेन पातिमोक्खं उद्दिसन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, संखित्तेन पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्साति.
तेन ¶ खो पन समयेन कोसलेसु जनपदे अञ्ञतरस्मिं आवासे तदहुपोसथे सवरभयं [संचरभयं (स्या.)] अहोसि. भिक्खू नासक्खिंसु वित्थारेन पातिमोक्खं उद्दिसितुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितुन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू ¶ असतिपि अन्तराये संखित्तेन पातिमोक्खं उद्दिसन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, असति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितुं. तत्रिमे अन्तराया – राजन्तरायो, चोरन्तरायो, अग्यन्तरायो, उदकन्तरायो, मनुस्सन्तरायो, अमनुस्सन्तरायो ¶ , वाळन्तरायो, सरीसपन्तरायो, जीवितन्तरायो, ब्रह्मचरियन्तरायोति. अनुजानामि, भिक्खवे, एवरूपेसु अन्तरायेसु संखित्तेन पातिमोक्खं उद्दिसितुं, असति अन्तराये वित्थारेनाति.
तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे अनज्झिट्ठा धम्मं भासन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन धम्मो भासितब्बो. यो भासेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, थेरेन भिक्खुना सामं वा धम्मं भासितुं परं वा अज्झेसितुन्ति.
७९. विनयपुच्छनकथा
१५१. तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे असम्मता विनयं पुच्छन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सङ्घमज्झे असम्मतेन विनयो पुच्छितब्बो. यो पुच्छेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सङ्घमज्झे सम्मतेन विनयं पुच्छितुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो – अत्तना वा [अत्तनाव (स्या.)] अत्तानं सम्मन्नितब्बं, परेन वा परो सम्मन्नितब्बो. कथञ्च ¶ अत्तनाव अत्तानं सम्मन्नितब्बं? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ ¶ मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं विनयं पुच्छेय्य’’न्ति. एवं अत्तनाव अत्तानं सम्मन्नितब्बं.
कथञ्च परेन परो सम्मन्नितब्बो? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं विनयं पुच्छेय्या’’ति. एवं परेन परो सम्मन्नितब्बोति.
तेन खो पन समयेन पेसला भिक्खू सङ्घमज्झे सम्मता विनयं पुच्छन्ति. छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सङ्घमज्झे सम्मतेनपि परिसं ओलोकेत्वा पुग्गलं तुलयित्वा विनयं पुच्छितुन्ति.
८०. विनयविस्सज्जनकथा
१५२. तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे असम्मता विनयं विस्सज्जेन्ति [विस्सज्जन्ति (क.)]. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सङ्घमज्झे असम्मतेन विनयो विस्सज्जेतब्बो. यो विस्सज्जेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सङ्घमज्झे सम्मतेन विनयं विस्सज्जेतुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बं. अत्तना वा [अत्तनाव (स्या.)] अत्तानं सम्मन्नितब्बं, परेन वा परो सम्मन्नितब्बो. कथञ्च ¶ अत्तनाव अत्तानं सम्मन्नितब्बं? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं ¶ इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति. एवं अत्तनाव अत्तानं सम्मन्नितब्बं.
कथञ्च परेन परो सम्मन्नितब्बो? ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्या’’ति. एवं परेन परो सम्मन्नितब्बोति.
तेन ¶ ¶ खो पन समयेन पेसला भिक्खू सङ्घमज्झे सम्मता विनयं विस्सज्जेन्ति. छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सङ्घमज्झे सम्मतेनपि परिसं ओलोकेत्वा पुग्गलं तुलयित्वा विनयं विस्सज्जेतुन्ति.
८१. चोदनाकथा
१५३. तेन खो पन समयेन छब्बग्गिया भिक्खू अनोकासकतं भिक्खुं आपत्तिया चोदेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अनोकासकतो भिक्खु आपत्तिया चोदेतब्बो. यो चोदेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ओकासं कारापेत्वा आपत्तिया चोदेतुं – करोतु आयस्मा ओकासं, अहं तं वत्तुकामोति.
तेन खो पन समयेन पेसला भिक्खू छब्बग्गिये भिक्खू ओकासं कारापेत्वा आपत्तिया चोदेन्ति. छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कतेपि ओकासे पुग्गलं तुलयित्वा आपत्तिया चोदेतुन्ति.
तेन खो पन समयेन छब्बग्गिया ¶ भिक्खू – पुरम्हाकं पेसला भिक्खू ओकासं कारापेन्तीति – पटिकच्चेव सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे ओकासं कारापेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे ओकासो कारापेतब्बो. यो कारापेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, पुग्गलं तुलयित्वा ओकासं कातु [कारापेतुं (स्या.)] न्ति.
८२. अधम्मकम्मपटिक्कोसनादि
१५४. तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे अधम्मकम्मं करोन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अधम्मकम्मं कातब्बं. यो करेय्य, आपत्ति दुक्कटस्साति. करोन्तियेव अधम्मकम्मं. भगवतो एतमत्थं आरोचेसुं ¶ . अनुजानामि, भिक्खवे, अधम्मकम्मे कयिरमाने पटिक्कोसितुन्ति.
तेन ¶ ¶ खो पन समयेन पेसला भिक्खू छब्बग्गियेहि भिक्खूहि अधम्मकम्मे कयिरमाने पटिक्कोसन्ति. छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, दिट्ठिम्पि आविकातुन्ति. तेसंयेव सन्तिके दिट्ठिं आविकरोन्ति. छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, चतूहि पञ्चहि पटिक्कोसितुं, द्वीहि तीहि दिट्ठिं आविकातुं, एकेन अधिट्ठातुं – ‘न मेतं खमती’ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे पातिमोक्खं ¶ उद्दिसमाना सञ्चिच्च न सावेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, पातिमोक्खुद्देसकेन सञ्चिच्च न सावेतब्बं. यो न सावेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन आयस्मा उदायी सङ्घस्स पातिमोक्खुद्देसको होति काकस्सरको. अथ खो आयस्मतो उदायिस्स एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘पातिमोक्खुद्देसकेन सावेतब्ब’न्ति, अहञ्चम्हि काकस्सरको, कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पातिमोक्खुद्देसकेन वायमितुं – ‘कथं सावेय्य’न्ति. वायमन्तस्स अनापत्तीति.
तेन खो पन समयेन देवदत्तो सगहट्ठाय परिसाय पातिमोक्खं उद्दिसति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सगहट्ठाय परिसाय पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे अनज्झिट्ठा पातिमोक्खं उद्दिसन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, थेराधिकं [थेराधेय्यं (अट्ठकथायं पाठन्तरं)] पातिमोक्खन्ति.
अञ्ञतित्थियभाणवारो निट्ठितो पठमो [एकादसमो (क.)].
८३. पातिमोक्खुद्देसकअज्झेसनादि
१५५. अथ ¶ ¶ ¶ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन चोदनावत्थु तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन चोदनावत्थु तदवसरि. तेन खो पन समयेन अञ्ञतरस्मिं आवासे सम्बहुला भिक्खू विहरन्ति ¶ . तत्थ थेरो भिक्खु बालो होति अब्यत्तो. सो न जानाति उपोसथं वा उपोसथकम्मं वा, पातिमोक्खं वा पातिमोक्खुद्देसं वा. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘थेराधिकं पातिमोक्ख’न्ति, अयञ्च अम्हाकं थेरो बालो अब्यत्तो, न जानाति उपोसथं वा उपोसथकम्मं वा, पातिमोक्खं वा पातिमोक्खुद्देसं वा. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, यो तत्थ भिक्खु ब्यत्तो पटिबलो तस्साधेय्यं पातिमोक्खन्ति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला भिक्खू विहरन्ति बाला अब्यत्ता. ते न जानन्ति उपोसथं वा उपोसथकम्मं वा, पातिमोक्खं वा पातिमोक्खुद्देसं वा. ते थेरं अज्झेसिंसु – ‘‘उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति. सो एवमाह – ‘‘न मे, आवुसो, वत्तती’’ति. दुतियं थेरं अज्झेसिंसु – ‘‘उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति. सोपि एवमाह – ‘‘न मे, आवुसो, वत्तती’’ति. ततियं थेरं अज्झेसिंसु – ‘‘उद्दिसतु ¶ , भन्ते, थेरो पातिमोक्ख’’न्ति. सोपि एवमाह – ‘‘न मे, आवुसो, वत्तती’’ति. एतेनेव उपायेन याव सङ्घनवकं अज्झेसिंसु – ‘‘उद्दिसतु आयस्मा पातिमोक्ख’’न्ति. सोपि एवमाह – ‘‘न मे, भन्ते, वत्तती’’ति. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला भिक्खू विहरन्ति बाला अब्यत्ता. ते न जानन्ति उपोसथं वा उपोसथकम्मं वा, पातिमोक्खं वा पातिमोक्खुद्देसं वा. ते थेरं अज्झेसन्ति – ‘‘उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति. सो एवं वदेति – ‘‘न मे, आवुसो, वत्तती’’ति. दुतियं थेरं अज्झेसन्ति – ‘‘उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति. सोपि एवं वदेति – ‘‘न मे, आवुसो, वत्तती’’ति. ततियं ¶ थेरं अज्झेसन्ति – ‘‘उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति. सोपि एवं वदेति – ‘‘न मे, आवुसो, वत्तती’’ति. एतेनेव उपायेन याव सङ्घनवकं अज्झेसन्ति – ‘‘उद्दिसतु आयस्मा पातिमोक्ख’’न्ति. सोपि एवं वदेति – ‘‘न मे, भन्ते, वत्तती’’ति. तेहि, भिक्खवे, भिक्खूहि ¶ एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो – गच्छावुसो, संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वान आगच्छाहीति.
अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो पाहेतब्बो’’ति? भगवतो ¶ एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतुन्ति. थेरेन आणत्ता नवा भिक्खू न गच्छन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, थेरेन ¶ आणत्तेन अगिलानेन न गन्तब्बं. यो न गच्छेय्य, आपत्ति दुक्कटस्साति.
८४. पक्खगणनादिउग्गहणानुजानना
१५६. अथ खो भगवा चोदनावत्थुस्मिं यथाभिरन्तं विहरित्वा पुनदेव राजगहं पच्चागञ्छि.
तेन खो पन समयेन मनुस्सा भिक्खू पिण्डाय चरन्ते पुच्छन्ति – ‘‘कतिमी, भन्ते, पक्खस्सा’’ति? भिक्खू एवमाहंसु – ‘‘न खो मयं, आवुसो, जानामा’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘पक्खगणनमत्तमम्पिमे समणा सक्यपुत्तिया न जानन्ति, किं पनिमे अञ्ञं किञ्चि कल्याणं जानिस्सन्ती’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पक्खगणनं उग्गहेतुन्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो पक्खगणना उग्गहेतब्बा’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सब्बेहेव पक्खगणनं उग्गहेतुन्ति.
१५७. तेन खो पन समयेन मनुस्सा भिक्खू पिण्डाय चरन्ते पुच्छन्ति – ‘‘कीवतिका, भन्ते, भिक्खू’’ति? भिक्खू एवमाहंसु – ‘‘न खो मयं, आवुसो, जानामा’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अञ्ञमञ्ञम्पिमे समणा सक्यपुत्तिया न जानन्ति, किं पनिमे अञ्ञं किञ्चि ¶ कल्याणं जानिस्सन्ती’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, भिक्खू गणेतुन्ति.
अथ ¶ खो भिक्खूनं एतदहोसि – ‘‘कदा नु खो भिक्खू गणेतब्बा’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तदहुपोसथे नामग्गेन [नाममत्तेन (स्या.), गणमग्गेन (क.)] गणेतुं, सलाकं वा गाहेतुन्ति.
१५८. तेन ¶ खो पन समयेन भिक्खू अजानन्ता अज्जुपोसथोति दूरं गामं पिण्डाय चरन्ति. ते उद्दिस्समानेपि पातिमोक्खे आगच्छन्ति, उद्दिट्ठमत्तेपि आगच्छन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, आरोचेतुं ‘अज्जुपोसथो’ति.
अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो आरोचेतब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, थेरेन भिक्खुना कालवतो आरोचेतुन्ति.
तेन खो पन समयेन अञ्ञतरो थेरो कालवतो नस्सरति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, भत्तकालेपि आरोचेतुन्ति.
भत्तकालेपि नस्सरति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, यं कालं सरति, तं कालं आरोचेतुन्ति.
८५. पुब्बकरणानुजानना
१५९. तेन ¶ खो पन समयेन अञ्ञतरस्मिं आवासे उपोसथागारं उक्लापं होति. आगन्तुका भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि ¶ नाम आवासिका भिक्खू उपोसथागारं न सम्मज्जिस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उपोसथागारं सम्मज्जितुन्ति.
अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो उपोसथागारं सम्मज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतुन्ति.
थेरेन आणत्ता नवा भिक्खू न सम्मज्जन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, थेरेन आणत्तेन अगिलानेन न सम्मज्जितब्बं. यो न सम्मज्जेय्य, आपत्ति दुक्कटस्साति.
१६०. तेन ¶ खो पन समयेन उपोसथागारे आसनं अपञ्ञत्तं होति. भिक्खू छमायं ¶ निसीदन्ति, गत्तानिपि चीवरानिपि पंसुकितानि होन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उपोसथागारे आसनं पञ्ञपेतुन्ति.
अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो उपोसथागारे आसनं पञ्ञपेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतुन्ति.
थेरेन आणत्ता नवा भिक्खू न पञ्ञपेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, थेरेन आणत्तेन अगिलानेन न पञ्ञपेतब्बं. यो न पञ्ञपेय्य, आपत्ति दुक्कटस्साति.
१६१. तेन खो पन समयेन उपोसथागारे पदीपो न होति. भिक्खू अन्धकारे कायम्पि चीवरम्पि अक्कमन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उपोसथागारे पदीपं ¶ कातुन्ति.
अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो उपोसथागारे पदीपो कातब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतुन्ति.
थेरेन आणत्ता नवा भिक्खू न पदीपेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, थेरेन आणत्तेन अगिलानेन न पदीपेतब्बो. यो न पदीपेय्य, आपत्ति दुक्कटस्साति.
१६२. तेन खो पन समयेन अञ्ञतरस्मिं आवासे आवासिका भिक्खू नेव पानीयं उपट्ठापेन्ति, न परिभोजनीयं उपट्ठापेन्ति. आगन्तुका भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आवासिका भिक्खू नेव पानीयं उपट्ठापेस्सन्ति, न परिभोजनीयं उपट्ठापेस्सन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे ¶ , पानीयं परिभोजनीयं उपट्ठापेतुन्ति.
अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो पानीयं परिभोजनीयं उपट्ठापेतब्ब’’न्ति ¶ ? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतुन्ति.
थेरेन ¶ आणत्ता नवा भिक्खू न उपट्ठापेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, थेरेन आणत्तेन अगिलानेन न उपट्ठापेतब्बं. यो न उपट्ठापेय्य, आपत्ति दुक्कटस्साति.
८६. दिसंगमिकादिवत्थु
१६३. तेन खो पन समयेन सम्बहुला भिक्खू बाला अब्यत्ता दिसंगमिका ¶ आचरियुपज्झाये न आपुच्छिंसु [न आपुच्छिंसु (क.)]. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, सम्बहुला भिक्खू बाला अब्यत्ता दिसंगमिका आचरियुपज्झाये न आपुच्छन्ति [न आपुच्छन्ति (क.)]. ते [तेहि (क.)], भिक्खवे, आचरियुपज्झायेहि पुच्छितब्बा – ‘‘कहं गमिस्सथ, केन सद्धिं गमिस्सथा’’ति? ते चे, भिक्खवे, बाला अब्यत्ता अञ्ञे बाले अब्यत्ते अपदिसेय्युं, न, भिक्खवे, आचरियुपज्झायेहि अनुजानितब्बा. अनुजानेय्युं चे, आपत्ति दुक्कटस्स. ते च, भिक्खवे, बाला अब्यत्ता अननुञ्ञाता आचरियुपज्झायेहि गच्छेय्युं चे, आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे सम्बहुला भिक्खू विहरन्ति बाला अब्यत्ता. ते न जानन्ति उपोसथं वा उपोसथकम्मं वा, पातिमोक्खं वा पातिमोक्खुद्देसं वा. तत्थ अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. तेहि, भिक्खवे, भिक्खूहि सो भिक्खु सङ्गहेतब्बो अनुग्गहेतब्बो उपलापेतब्बो उपट्ठापेतब्बो चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन. नो चे सङ्गण्हेय्युं अनुग्गण्हेय्युं उपलापेय्युं उपट्ठापेय्युं चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन, आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला भिक्खू ¶ विहरन्ति बाला अब्यत्ता. ते न जानन्ति उपोसथं वा उपोसथकम्मं वा, पातिमोक्खं वा पातिमोक्खुद्देसं वा. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ¶ – ‘‘गच्छावुसो, संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तेहि, भिक्खवे, भिक्खूहि ¶ सब्बेहेव यत्थ जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा, सो आवासो गन्तब्बो ¶ . नो चे गच्छेय्युं, आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे सम्बहुला भिक्खू वस्सं वसन्ति बाला अब्यत्ता. ते न जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो – ‘‘गच्छावुसो, संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, एको भिक्खु सत्ताहकालिकं पाहेतब्बो – ‘‘गच्छावुसो, संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, न, भिक्खवे, तेहि भिक्खूहि तस्मिं आवासे वस्सं वसितब्बं. वसेय्युं चे, आपत्ति दुक्कटस्साति.
८७. पारिसुद्धिदानकथा
१६४. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘सन्निपतथ, भिक्खवे, सङ्घो उपोसथं करिस्सती’’ति. एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘अत्थि, भन्ते, भिक्खु गिलानो, सो अनागतो’’ति. अनुजानामि, भिक्खवे, गिलानेन भिक्खुना पारिसुद्धिं दातुं. एवञ्च पन, भिक्खवे, दातब्बा – तेन गिलानेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति. कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, दिन्ना होति पारिसुद्धि. न कायेन विञ्ञापेति, न वाचाय विञ्ञापेति, न कायेन वाचाय विञ्ञापेति, न दिन्ना होति पारिसुद्धि. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, सो, भिक्खवे, गिलानो भिक्खु मञ्चेन वा पीठेन वा सङ्घमज्झे आनेत्वा उपोसथो कातब्बो. सचे, भिक्खवे, गिलानुपट्ठाकानं भिक्खूनं एवं होति – ‘‘सचे खो मयं गिलानं ठाना चावेस्साम, आबाधो वा अभिवड्ढिस्सति कालंकिरिया वा भविस्सती’’ति, न, भिक्खवे, गिलानो भिक्खु ठाना चावेतब्बो. सङ्घेन तत्थ गन्त्वा उपोसथो ¶ कातब्बो. न त्वेव वग्गेन सङ्घेन उपोसथो कातब्बो. करेय्य चे, आपत्ति दुक्कटस्स.
पारिसुद्धिहारको ¶ चे, भिक्खवे, दिन्नाय पारिसुद्धिया तत्थेव पक्कमति, अञ्ञस्स दातब्बा पारिसुद्धि. पारिसुद्धिहारको चे, भिक्खवे, दिन्नाय पारिसुद्धिया तत्थेव विब्भमति,…पे… कालं करोति – सामणेरो पटिजानाति ¶ – सिक्खं पच्चक्खातको पटिजानाति – अन्तिमवत्थुं अज्झापन्नको ¶ पटिजानाति – उम्मत्तको पटिजानाति – खित्तचित्तो पटिजानाति – वेदनाट्टो पटिजानाति – आपत्तिया अदस्सने उक्खित्तको पटिजानाति – आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति – पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति – पण्डको पटिजानाति – थेय्यसंवासको पटिजानाति – तित्थियपक्कन्तको पटिजानाति – तिरच्छानगतो पटिजानाति – मातुघातको पटिजानाति – पितुघातको पटिजानाति – अरहन्तघातको पटिजानाति – भिक्खुनिदूसको पटिजानाति – सङ्घभेदको पटिजानाति – लोहितुप्पादको पटिजानाति – उभतोब्यञ्जनको पटिजानाति, अञ्ञस्स दातब्बा पारिसुद्धि.
पारिसुद्धिहारको चे, भिक्खवे, दिन्नाय पारिसुद्धिया अन्तरामग्गे पक्कमति, अनाहटा होति पारिसुद्धि. पारिसुद्धिहारको चे, भिक्खवे, दिन्नाय पारिसुद्धिया अन्तरामग्गे विब्भमति,…पे… उभतोब्यञ्जनको पटिजानाति, अनाहटा होति पारिसुद्धि.
पारिसुद्धिहारको चे, भिक्खवे, दिन्नाय पारिसुद्धिया सङ्घप्पत्तो पक्कमति, आहटा होति पारिसुद्धि. पारिसुद्धिहारको चे, भिक्खवे, दिन्नाय पारिसुद्धिया सङ्घप्पत्तो विब्भमति,…पे… उभतोब्यञ्जनको पटिजानाति, आहटा होति पारिसुद्धि.
पारिसुद्धिहारको चे, भिक्खवे, दिन्नाय पारिसुद्धिया सङ्घप्पत्तो सुत्तो न आरोचेति, पमत्तो न आरोचेति, समापन्नो न आरोचेति, आहटा होति पारिसुद्धि. पारिसुद्धिहारकस्स अनापत्ति.
पारिसुद्धिहारको चे, भिक्खवे ¶ , दिन्नाय पारिसुद्धिया सङ्घप्पत्तो सञ्चिच्च न आरोचेति, आहटा होति पारिसुद्धि. पारिसुद्धिहारकस्स आपत्ति दुक्कटस्साति.
८८. छन्ददानकथा
१६५. अथ ¶ खो भगवा भिक्खू आमन्तेसि – ‘‘सन्निपतथ, भिक्खवे, सङ्घो कम्मं करिस्सती’’ति ¶ . एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अत्थि, भन्ते, भिक्खु गिलानो, सो अनागतो’’ति. अनुजानामि, भिक्खवे, गिलानेन भिक्खुना छन्दं दातुं. एवञ्च पन, भिक्खवे, दातब्बो. तेन गिलानेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही’’ति. कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, दिन्नो होति छन्दो. न कायेन विञ्ञापेति, न वाचाय विञ्ञापेति, न कायेन वाचाय विञ्ञापेति, न दिन्नो होति छन्दो. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, सो, भिक्खवे ¶ , गिलानो भिक्खु मञ्चेन वा पीठेन वा सङ्घमज्झे आनेत्वा कम्मं कातब्बं. सचे, भिक्खवे, गिलानुपट्ठाकानं भिक्खूनं एवं होति – ‘‘सचे खो मयं गिलानं ठाना चावेस्साम, आबाधो वा अभिवड्ढिस्सति कालंकिरिया वा भविस्सती’’ति, न, भिक्खवे, गिलानो भिक्खु ठाना चावेतब्बो. सङ्घेन तत्थ गन्त्वा कम्मं कातब्बं. न त्वेव वग्गेन सङ्घेन कम्मं कातब्बं. करेय्य चे, आपत्ति दुक्कटस्स.
छन्दहारको ¶ चे, भिक्खवे, दिन्ने छन्दे तत्थेव पक्कमति, अञ्ञस्स दातब्बो छन्दो. छन्दहारको चे, भिक्खवे, दिन्ने छन्दे तत्थेव विब्भमति…पे… कालंकरोति – सामणेरो पटिजानाति – सिक्खं पच्चक्खातको पटिजानाति – अन्तिमवत्थुं अज्झापन्नको पटिजानाति – उम्मत्तको पटिजानाति – खित्तचित्तो पटिजानाति – वेदनाट्टो पटिजानाति – आपत्तिया अदस्सने उक्खित्तको पटिजानाति – आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति – पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति – पण्डको पटिजानाति – थेय्यसंवासको पटिजानाति – तित्थियपक्कन्तको पटिजानाति – तिरच्छानगतो पटिजानाति – मातुघातको पटिजानाति – पितुघातको पटिजानाति – अरहन्तघातको पटिजानाति – भिक्खुनिदूसको पटिजानाति – सङ्घभेदको पटिजानाति – लोहितुप्पादको पटिजानाति – उभतोब्यञ्जनको पटिजानाति, अञ्ञस्स दातब्बो छन्दो.
छन्दहारको ¶ चे, भिक्खवे, दिन्ने छन्दे अन्तरामग्गे पक्कमति, अनाहटो होति छन्दो. छन्दहारको चे, भिक्खवे, दिन्ने छन्दे अन्तरामग्गे विब्भमति…पे… उभतोब्यञ्जनको पटिजानाति, अनाहटो होति छन्दो.
छन्दहारको चे, भिक्खवे, दिन्ने छन्दे सङ्घप्पत्तो पक्कमति, आहटो होति छन्दो. छन्दहारको ¶ चे, भिक्खवे, दिन्ने छन्दे सङ्घप्पत्तो विब्भमति…पे… उभतोब्यञ्जनको पटिजानाति, आहटो होति छन्दो.
छन्दहारको चे, भिक्खवे, दिन्ने ¶ छन्दे सङ्घप्पत्तो सुत्तो न आरोचेति, पमत्तो न आरोचेति, समापन्नो न आरोचेति, आहटो होति छन्दो. छन्दहारकस्स अनापत्ति.
छन्दहारको चे, भिक्खवे, दिन्ने छन्दे सङ्घप्पत्तो सञ्चिच्च न आरोचेति, आहटो होति छन्दो. छन्दहारकस्स आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीयन्ति.
८९. ञातकादिग्गहणकथा
१६६. तेन खो पन समयेन अञ्ञतरं भिक्खुं तदहुपोसथे ञातका गण्हिंसुं. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, भिक्खुं तदहुपोसथे ञातका गण्हन्ति. ते ञातका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं मुञ्चथ, यावायं भिक्खु उपोसथं करोती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते ञातका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो मुहुत्तं एकमन्तं होथ, यावायं भिक्खु पारिसुद्धिं देती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते ञातका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं निस्सीमं नेथ, याव सङ्घो उपोसथं करोती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, न त्वेव वग्गेन सङ्घेन उपोसथो कातब्बो. करेय्य चे, आपत्ति दुक्कटस्स.
इध ¶ पन, भिक्खवे, भिक्खुं तदहुपोसथे राजानो गण्हन्ति,…पे… चोरा गण्हन्ति – धुत्ता ¶ गण्हन्ति – भिक्खुपच्चत्थिका गण्हन्ति, ते भिक्खुपच्चत्थिका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं मुञ्चथ, यावायं भिक्खु उपोसथं करोती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते भिक्खुपच्चत्थिका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो मुहुत्तं एकमन्तं होथ, यावायं भिक्खु पारिसुद्धिं देती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते भिक्खुपच्चत्थिका ¶ भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं निस्सीमं नेथ, याव सङ्घो उपोसथं करोती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, न त्वेव वग्गेन सङ्घेन उपोसथो कातब्बो. करेय्य चे, आपत्ति दुक्कटस्साति.
९०. उम्मत्तकसम्मुति
१६७. अथ ¶ खो भगवा भिक्खू आमन्तेसि – ‘‘सन्निपतथ, भिक्खवे, अत्थि सङ्घस्स करणीय’’न्ति. एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अत्थि, भन्ते, गग्गो नाम भिक्खु उम्मत्तको, सो अनागतो’’ति.
‘‘द्वेमे, भिक्खवे, उम्मत्तका – अत्थि, भिक्खवे, भिक्खु उम्मत्तको सरतिपि उपोसथं नपि सरति, सरतिपि सङ्घकम्मं नपि सरति, अत्थि नेव सरति; आगच्छतिपि उपोसथं नपि आगच्छति, आगच्छतिपि सङ्घकम्मं नपि आगच्छति, अत्थि नेव आगच्छति. तत्र, भिक्खवे, य्वायं उम्मत्तको सरतिपि उपोसथं नपि सरति, सरतिपि सङ्घकम्मं नपि सरति, आगच्छतिपि उपोसथं नपि आगच्छति, आगच्छतिपि सङ्घकम्मं ¶ नपि आगच्छति, अनुजानामि, भिक्खवे, एवरूपस्स उम्मत्तकस्स उम्मत्तकसम्मुत्तिं दातुं. एवञ्च पन, भिक्खवे, दातब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. गग्गो भिक्खु उम्मत्तको – सरतिपि उपोसथं नपि सरति, सरतिपि सङ्घकम्मं नपि सरति, आगच्छतिपि उपोसथं नपि आगच्छति, आगच्छतिपि सङ्घकम्मं नपि आगच्छति. यदि सङ्घस्स पत्तकल्लं, सङ्घो गग्गस्स भिक्खुनो उम्मत्तकस्स उम्मत्तकसम्मुतिं ¶ ददेय्य. सरेय्य वा गग्गो भिक्खु उपोसथं न वा सरेय्य, सरेय्य वा सङ्घकम्मं न वा सरेय्य, आगच्छेय्य वा उपोसथं न वा आगच्छेय्य, आगच्छेय्य वा सङ्घकम्मं न वा आगच्छेय्य, सङ्घो सह वा गग्गेन विना वा गग्गेन उपोसथं करेय्य, सङ्घकम्मं करेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. गग्गो भिक्खु उम्मत्तको – सरतिपि उपोसथं नपि सरति, सरतिपि सङ्घकम्मं नपि सरति, आगच्छतिपि उपोसथं नपि आगच्छति, आगच्छतिपि सङ्घकम्मं नपि आगच्छति. सङ्घो गग्गस्स भिक्खुनो उम्मत्तकस्स उम्मत्तकसम्मुतिं ¶ देति. सरेय्य वा गग्गो भिक्खु उपोसथं न वा सरेय्य, सरेय्य वा सङ्घकम्मं न वा सरेय्यं, आगच्छेय्य वा उपोसथं न वा आगच्छेय्य, आगच्छेय्य वा सङ्घकम्मं न वा आगच्छेय्य, सङ्घो सह वा गग्गेन, विना वा गग्गेन उपोसथं करिस्सति, सङ्घकम्मं करिस्सति. यस्सायस्मतो खमति गग्गस्स भिक्खुनो ¶ उम्मत्तकस्स उम्मत्तकसम्मुतिया दानं – सरेय्य वा गग्गो भिक्खु उपोसथं न वा सरेय्य, सरेय्य वा सङ्घकम्मं न वा सरेय्य, आगच्छेय्य वा उपोसथं न वा आगच्छेय्य, आगच्छेय्य वा सङ्घकम्मं न वा आगच्छेय्य, सङ्घो सह वा गग्गेन, विना वा गग्गेन उपोसथं करिस्सति, सङ्घकम्मं करिस्सति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दिन्ना सङ्घेन गग्गस्स भिक्खुनो उम्मत्तकस्स उम्मत्तकसम्मुति. सरेय्य वा गग्गो भिक्खु उपोसथं न वा सरेय्य, सरेय्य वा सङ्घकम्मं न वा सरेय्य, आगच्छेय्य वा उपोसथं न वा आगच्छेय्य, आगच्छेय्य वा सङ्घकम्मं न वा आगच्छेय्य, सङ्घो सह वा गग्गेन विना वा गग्गेन उपोसथं करिस्सति, सङ्घकम्मं करिस्सति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
९१. सङ्घुपोसथादिप्पभेदं
१६८. तेन ¶ खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे चत्तारो भिक्खू विहरन्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘उपोसथो कातब्बो’ति, मयञ्चम्हा चत्तारो जना, कथं नु खो अम्हेहि उपोसथो कातब्बो’’ति? भगवतो एतमत्थं ¶ आरोचेसुं. अनुजानामि, भिक्खवे, चतुन्नं पातिमोक्खं उद्दिसितुन्ति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे तयो भिक्खू विहरन्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता अनुञ्ञातं चतुन्नं पातिमोक्खं उद्दिसितुं, मयञ्चम्हा तयो ¶ जना, कथं नु खो अम्हेहि उपोसथो कातब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तिण्णं पारिसुद्धिउपोसथं कातुं. एवञ्च पन, भिक्खवे, कातब्बो. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –
‘‘सुणन्तु मे आयस्मन्ता. अज्जुपोसथो पन्नरसो. यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पारिसुद्धिउपोसथं करेय्यामा’’ति.
थेरेन ¶ भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ते भिक्खू एवमस्सु वचनीया – ‘‘परिसुद्धो अहं, आवुसो; परिसुद्धोति मं धारेथ. परिसुद्धो अहं, आवुसो; परिसुद्धोति मं धारेथ. परिसुद्धो अहं, आवुसो; परिसुद्धोति मं धारेथा’’ति.
नवकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ते भिक्खू एवमस्सु वचनीया – ‘‘परिसुद्धो अहं, भन्ते; परिसुद्धोति मं धारेथ. परिसुद्धो अहं, भन्ते; परिसुद्धोति मं धारेथ. परिसुद्धो अहं, भन्ते; परिसुद्धोति मं धारेथा’’ति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे द्वे भिक्खू विहरन्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता अनुञ्ञातं चतुन्नं पातिमोक्खं उद्दिसितुं, तिण्णन्नं पारिसुद्धिउपोसथं कातुं. मयञ्चम्हा द्वे जना. कथं नु खो अम्हेहि उपोसथो कातब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, द्विन्नं पारिसुद्धिउपोसथं कातुं ¶ . एवञ्च पन, भिक्खवे, कातब्बो. थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा नवो भिक्खु एवमस्स वचनीयो – ‘‘परिसुद्धो अहं, आवुसो; परिसुद्धोति मं धारेहि. परिसुद्धो अहं, आवुसो; परिसुद्धोति ¶ मं धारेहि. परिसुद्धो अहं, आवुसो; परिसुद्धोति मं धारेही’’ति.
नवकेन ¶ भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा थेरो भिक्खु एवमस्स वचनीयो – ‘‘परिसुद्धो अहं, भन्ते; परिसुद्धोति मं धारेथ. परिसुद्धो अहं, भन्ते; परिसुद्धोति मं धारेथ. परिसुद्धो अहं, भन्ते; परिसुद्धोति मं धारेथा’’ति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे एको भिक्खु विहरति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता अनुञ्ञातं चतुन्नं पातिमोक्खं उद्दिसितुं, तिण्णन्नं पारिसुद्धिउपोसथं कातुं, द्विन्नं पारिसुद्धिउपोसथं कातुं. अहञ्चम्हि एकको. कथं नु खो मया उपोसथो कातब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे एको भिक्खु विहरति. तेन, भिक्खवे, भिक्खुना यत्थ भिक्खू पटिक्कमन्ति उपट्ठानसालाय वा, मण्डपे वा, रुक्खमूले वा, सो देसो सम्मज्जित्वा ¶ पानीयं परिभोजनीयं उपट्ठापेत्वा आसनं ¶ पञ्ञपेत्वा पदीपं कत्वा निसीदितब्बं. सचे अञ्ञे भिक्खू आगच्छन्ति, तेहि सद्धिं उपोसथो कातब्बो. नो चे आगच्छन्ति, अज्ज मे उपोसथोति अधिट्ठातब्बो. नो चे अधिट्ठहेय्य, आपत्ति दुक्कटस्स.
तत्र, भिक्खवे, यत्थ चत्तारो भिक्खू विहरन्ति, न एकस्स पारिसुद्धिं आहरित्वा तीहि पातिमोक्खं उद्दिसितब्बं. उद्दिसेय्युं चे, आपत्ति दुक्कटस्स. तत्र, भिक्खवे, यत्थ तयो भिक्खू विहरन्ति, न एकस्स पारिसुद्धिं आहरित्वा द्वीहि पारिसुद्धिउपोसथो कातब्बो. करेय्युं चे, आपत्ति दुक्कटस्स. तत्र, भिक्खवे, यत्थ द्वे भिक्खू विहरन्ति, न एकस्स पारिसुद्धिं आहरित्वा एकेन अधिट्ठातब्बो. अधिट्ठहेय्य चे, आपत्ति दुक्कटस्साति.
९२. आपत्तिपटिकम्मविधि
१६९. तेन खो पन समयेन अञ्ञतरो भिक्खु तदहुपोसथे आपत्तिं आपन्नो होति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न सापत्तिकेन उपोसथो कातब्बो’ति. अहञ्चम्हि आपत्तिं आपन्नो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. इध पन, भिक्खवे, भिक्खु तदहुपोसथे आपत्तिं आपन्नो होति. तेन, भिक्खवे, भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा ¶ अञ्जलिं पग्गहेत्वा ¶ एवमस्स वचनीयो – ‘‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो, तं पटिदेसेमी’’ति. तेन वत्तब्बो – ‘‘पस्ससी’’ति. ‘‘आम ¶ पस्सामी’’ति. ‘‘आयतिं संवरेय्यासी’’ति.
इध पन, भिक्खवे, भिक्खु तदहुपोसथे आपत्तिया वेमतिको होति. तेन, भिक्खवे, भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको; यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा उपोसथो कातब्बो, पातिमोक्खं सोतब्बं, न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बोति.
तेन खो पन समयेन छब्बग्गिया भिक्खू सभागं आपत्तिं देसेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सभागा आपत्ति देसेतब्बा. यो देसेय्य, आपत्ति दुक्कटस्साति.
तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू सभागं आपत्तिं पटिग्गण्हन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सभागा आपत्ति पटिग्गहेतब्बा. यो पटिग्गण्हेय्य, आपत्ति दुक्कटस्साति.
९३. आपत्तिआविकरणविधि
१७०. तेन खो पन समयेन अञ्ञतरो भिक्खु पातिमोक्खे उद्दिस्समाने आपत्तिं सरति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न सापत्तिकेन उपोसथो कातब्बो’ति. अहञ्चम्हि आपत्तिं आपन्नो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, भिक्खु पातिमोक्खे उद्दिस्समाने ¶ आपत्तिं सरति. तेन, भिक्खवे, भिक्खुना सामन्तो भिक्खु एवमस्स वचनीयो – ‘‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो. इतो वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा उपोसथो कातब्बो, पातिमोक्खं सोतब्बं, न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बो.
इध पन, भिक्खवे, भिक्खु पातिमोक्खे उद्दिस्समाने आपत्तिया वेमतिको होति. तेन, भिक्खवे, भिक्खुना सामन्तो भिक्खु एवमस्स वचनीयो ¶ – ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको. यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा उपोसथो कातब्बो, पातिमोक्खं सोतब्बं; न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बोति.
९४. सभागापत्तिपटिकम्मविधि
१७१. तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे सब्बो सङ्घो सभागं आपत्तिं आपन्नो होति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न सभागा आपत्ति देसेतब्बा, न सभागा आपत्ति पटिग्गहेतब्बा’ति ¶ . अयञ्च सब्बो सङ्घो सभागं आपत्तिं आपन्नो. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सब्बो सङ्घो सभागं आपत्तिं आपन्नो होति. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो – गच्छावुसो, तं आपत्तिं पटिकरित्वा ¶ आगच्छ; मयं ते सन्तिके आपत्तिं पटिकरिस्सामाति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. अयं सब्बो सङ्घो सभागं आपत्तिं आपन्नो. यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’’ति वत्वा उपोसथो कातब्बो, पातिमोक्खं उद्दिसितब्बं, न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बो.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सब्बो सङ्घो सभागाय आपत्तिया वेमतिको होति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. अयं सब्बो सङ्घो सभागाय आपत्तिया वेमतिको. यदा निब्बेमतिको भविस्सति, तदा तं आपत्तिं पटिकरिस्सती’’ति वत्वा उपोसथो कातब्बो, पातिमोक्खं उद्दिसितब्बं; न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बो.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे वस्सूपगतो सङ्घो सभागं आपत्तिं आपन्नो होति. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो – गच्छावुसो, तं आपत्तिं पटिकरित्वा आगच्छ; मयं ते सन्तिके तं आपत्तिं पटिकरिस्सामाति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, एको भिक्खु सत्ताहकालिकं पाहेतब्बो – गच्छावुसो, तं आपत्तिं पटिकरित्वा आगच्छ; मयं ते सन्तिके तं ¶ आपत्तिं पटिकरिस्सामाति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे सब्बो सङ्घो सभागं आपत्तिं आपन्नो होति. सो न जानाति तस्सा आपत्तिया नामगोत्तं. तत्थ अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. तमेनं अञ्ञतरो भिक्खु येन सो भिक्खु तेनुपसङ्कमि, उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘यो नु खो, आवुसो, एवञ्चेवञ्च करोति, किं नाम ¶ सो आपत्तिं आपज्जती’’ति? सो एवमाह – ‘‘यो खो, आवुसो, एवञ्चेवञ्च करोति, इमं नाम सो आपत्तिं आपज्जति. इमं नाम त्वं, आवुसो, आपत्तिं आपन्नो; पटिकरोहि तं आपत्ति’’न्ति. सो एवमाह – ‘‘न खो अहं, आवुसो, एकोव इमं आपत्तिं आपन्नो; अयं सब्बो ¶ सङ्घो इमं आपत्तिं आपन्नो’’ति. सो एवमाह – ‘‘किं ते, आवुसो, करिस्सति परो आपन्नो वा अनापन्नो वा. इङ्घ, त्वं, आवुसो, सकाय आपत्तिया वुट्ठाही’’ति. अथ खो सो भिक्खु तस्स भिक्खुनो वचनेन तं आपत्तिं पटिकरित्वा येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘यो किर, आवुसो, एवञ्चेवञ्च करोति, इमं नाम सो आपत्तिं आपज्जति. इमं नाम तुम्हे, आवुसो, आपत्तिं आपन्ना; पटिकरोथ तं आपत्ति’’न्ति. अथ खो ते भिक्खू न इच्छिंसु तस्स भिक्खुनो वचनेन ¶ तं आपत्तिं पटिकातुं. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे सब्बो सङ्घो सभागं आपत्तिं आपन्नो होति. सो न जानाति तस्सा आपत्तिया नामगोत्तं. तत्थ अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो ¶ विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. तमेनं अञ्ञतरो भिक्खु येन सो भिक्खु तेनुपसङ्कमि, उपसङ्कमित्वा तं भिक्खुं एवं वदेति – ‘‘यो नु खो, आवुसो, एवञ्चेवञ्च करोति, किं नाम सो आपत्तिं आपज्जती’’ति? सो एवं वदेति – ‘‘यो खो, आवुसो, एवञ्चेवञ्च करोति, इमं नाम सो आपत्तिं आपज्जति. इमं नाम त्वं, आवुसो, आपत्तिं आपन्नो; पटिकरोहि तं आपत्ति’’न्ति. सो एवं वदेति – ‘‘न खो अहं, आवुसो, एकोव इमं आपत्तिं आपन्नो. अयं सब्बो सङ्घो इमं आपत्तिं आपन्नो’’ति. सो एवं वदेति – ‘‘किं ते, आवुसो, करिस्सति परो आपन्नो वा अनापन्नो वा. इङ्घ, त्वं, आवुसो, सकाय आपत्तिया वुट्ठाही’’ति. सो चे, भिक्खवे, भिक्खु तस्स भिक्खुनो वचनेन तं आपत्तिं पटिकरित्वा येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एवं वदेति – ‘‘यो किर, आवुसो, एवञ्चेवञ्च करोति इमं नाम सो आपत्तिं आपज्जति, इमं नाम तुम्हे आवुसो आपत्तिं आपन्ना, पटिकरोथ तं आपत्ति’’न्ति. ते चे, भिक्खवे, भिक्खू तस्स भिक्खुनो वचनेन तं आपत्तिं ¶ पटिकरेय्युं, इच्चेतं कुसलं. नो चे पटिकरेय्युं, न ते, भिक्खवे, भिक्खू तेन भिक्खुना अकामा वचनीयाति.
चोदनावत्थुभाणवारो निट्ठितो दुतियो.
९५. अनापत्तिपन्नरसकं
१७२. तेन ¶ खो पन समयेन अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतिंसु चत्तारो वा अतिरेका वा. ते न जानिंसु ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति ¶ . ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं अकंसु, पातिमोक्खं उद्दिसिंसु. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छिंसु बहुतरा. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे ¶ आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो ¶ वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं ¶ उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो ¶ विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि ¶ उद्दिट्ठमत्ते पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अवुट्ठिताय ¶ परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा ¶ . ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका ¶ भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गासञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका ¶ भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं अनापत्ति.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं अनापत्ति.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं अनापत्ति.
अनापत्तिपन्नरसकं निट्ठितं.
९६. वग्गावग्गसञ्ञीपन्नरसकं
१७३. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा वग्गसञ्ञिनो उपोसथं करोन्ति ¶ , पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति ¶ बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति, ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा ¶ . उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति अत्थञ्ञे आवासिका भिक्खू अनागताति ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा वग्गसञ्ञिनो उपोसथं करोन्ति पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा वग्गसञ्ञिनो उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे…पे… अवुट्ठिताय ¶ परिसाय…पे… एकच्चाय वुट्ठिताय परिसाय…पे… सब्बाय वुट्ठिताय ¶ परिसाय अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा…पे… समसमा…पे… थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति दुक्कटस्स.
वग्गावग्गसञ्ञिपन्नरसकं निट्ठितं.
९७. वेमतिकपन्नरसकं
१७४. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते, कप्पति नु खो अम्हाकं उपोसथो कातुं न नु खो कप्पतीति, वेमतिका ¶ उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति, ते ‘‘कप्पति नु खो अम्हाकं उपोसथो कातुं, न नु खो कप्पती’’ति, वेमतिका उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति अत्थञ्ञे आवासिका भिक्खू ¶ अनागताति, ते कप्पति नु खो अम्हाकं उपोसथो कातुं, न नु खो कप्पतीति, वेमतिका उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते, ‘‘कप्पति नु खो अम्हाकं उपोसथो कातुं न नु खो कप्पती’’ति, वेमतिका उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे,…पे… अवुट्ठिताय परिसाय…पे… एकच्चाय वुट्ठिताय परिसाय…पे… सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा…पे… समसमा…पे… थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति दुक्कटस्स.
वेमतिकपन्नरसकं निट्ठितं.
९८. कुक्कुच्चपकतपन्नरसकं
१७५. इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव अम्हाकं ¶ उपोसथो कातुं नाम्हाकं न कप्पती’’ति, कुक्कुच्चपकता उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव अम्हाकं उपोसथो कातुं नाम्हाकं न कप्पती’’ति, कुक्कुच्चपकता उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव अम्हाकं उपोसथो कातुं, नाम्हाकं न कप्पती’’ति, कुक्कुच्चपकता उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे ¶ , अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव अम्हाकं उपोसथो कातुं नाम्हाकं न कप्पती’’ति, कुक्कुच्चपकता उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे,…पे… अवुट्ठिताय परिसाय…पे… एकच्चाय वुट्ठिताय परिसाय…पे… सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा…पे… समसमा ¶ …पे… थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति दुक्कटस्स.
कुक्कुच्चपकतपन्नरसकं निट्ठितं.
९९. भेदपुरेक्खारपन्नरसकं
१७६. इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि ¶ , भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति थुल्लच्चयस्स ¶ .
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिस्समाने पातिमोक्खे, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, अवसेसं सोतब्बं. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति ¶ . ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अवुट्ठिताय परिसाय, अथञ्ञे ¶ आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं ¶ सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पातिमोक्खं उद्दिसितब्बं. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति. तेहि उद्दिट्ठमत्ते पातिमोक्खे, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. उद्दिट्ठं सुउद्दिट्ठं, तेसं सन्तिके पारिसुद्धि आरोचेतब्बा. उद्देसकानं आपत्ति थुल्लच्चयस्स.
भेदपुरेक्खारपन्नरसकं निट्ठितं.
पञ्चवीसतिका निट्ठिता.
१००. सीमोक्कन्तिकपेय्यालं
१७७. इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला आवासिका भिक्खू सन्निपतन्ति चत्तारो वा अतिरेका वा. ते न जानन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कमन्ती’’ति ¶ …पे… ते न जानन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कन्ता’’ति…पे… ते न पस्सन्ति अञ्ञे आवासिके भिक्खू अन्तोसीमं ओक्कमन्ते ¶ …पे… ते न पस्सन्ति अञ्ञे आवासिके भिक्खू अन्तोसीमं ओक्कन्ते…पे… ते न सुणन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कमन्ती’’ति…पे… ते न सुणन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कन्ता’’ति…पे….
आवासिकेन आवासिका एकसतपञ्चसत्तति तिकनयतो, आवासिकेन आगन्तुका, आगन्तुकेन आवासिका, आगन्तुकेन आगन्तुका पेय्यालमुखेन सत्त तिकसतानि होन्ति.
१७८. इध पन, भिक्खवे, आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.
इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं चातुद्दसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.
इध पन, भिक्खवे, आवासिकानं भिक्खूनं पाटिपदो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आवासिकेहि ¶ आगन्तुकानं नाकामा दातब्बा सामग्गी. आगन्तुकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो. सचे समसमा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी. आगन्तुकेहि निस्सीमं ¶ गन्त्वा उपोसथो कातब्बो. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं सामग्गी वा दातब्बा निस्सीमं वा गन्तब्बं.
इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं ¶
पाटिपदो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा निस्सीमं ¶ वा गन्तब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा निस्सीमं वा गन्तब्बं. सचे आगन्तुका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं नाकामा दातब्बा सामग्गी. आवासिकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो.
सीमोक्कन्तिकपेय्यालं निट्ठितं.
१०१. लिङ्गादिदस्सनं
१७९. इध पन, भिक्खवे, आगन्तुका भिक्खू पस्सन्ति आवासिकानं भिक्खूनं आवासिकाकारं, आवासिकलिङ्गं, आवासिकनिमित्तं, आवासिकुद्देसं, सुपञ्ञत्तं मञ्चपीठं, भिसिबिब्बोहनं, पानीयं परिभोजनीयं सूपट्ठितं, परिवेणं सुसम्मट्ठं; पस्सित्वा वेमतिका होन्ति – ‘‘अत्थि नु खो आवासिका भिक्खू नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति; अविचिनित्वा उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा न पस्सन्ति; अपस्सित्वा उपोसथं करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा एकतो ¶ उपोसथं करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा पाटेक्कं उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा – ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति. आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, आगन्तुका भिक्खू सुणन्ति आवासिकानं भिक्खूनं आवासिकाकारं, आवासिकलिङ्गं, आवासिकनिमित्तं, आवासिकुद्देसं, चङ्कमन्तानं पदसद्दं, सज्झायसद्दं, उक्कासितसद्दं, खिपितसद्दं; सुत्वा वेमतिका होन्ति – ‘‘अत्थि नु खो आवासिका भिक्खू नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति; अविचिनित्वा उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा न पस्सन्ति; अपस्सित्वा उपोसथं ¶ करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा एकतो उपोसथं करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा पाटेक्कं उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा – ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति. आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, आवासिका भिक्खू पस्सन्ति आगन्तुकानं भिक्खूनं आगन्तुकाकारं, आगन्तुकलिङ्गं, आगन्तुकनिमित्तं, आगन्तुकुद्देसं, अञ्ञातकं पत्तं, अञ्ञातकं ¶ चीवरं, अञ्ञातकं निसीदनं, पादानं धोतं, उदकनिस्सेकं; पस्सित्वा ¶ वेमतिका होन्ति – ‘‘अत्थि नु खो आगन्तुका भिक्खू नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति; अविचिनित्वा उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा न पस्सन्ति; अपस्सित्वा उपोसथं करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा एकतो उपोसथं करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा पाटेक्कं उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा – ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति. आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, आवासिका भिक्खू सुणन्ति आगन्तुकानं भिक्खूनं आगन्तुकाकारं, आगन्तुकलिङ्गं, आगन्तुकनिमित्तं, आगन्तुकुद्देसं, आगच्छन्तानं पदसद्दं, उपाहनपप्फोटनसद्दं, उक्कासितसद्दं, खिपितसद्दं; सुत्वा वेमतिका होन्ति – ‘‘अत्थि नु खो आगन्तुका भिक्खू नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति; अविचिनित्वा उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा न पस्सन्ति; अपस्सित्वा उपोसथं करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा एकतो उपोसथं करोन्ति. अनापत्ति. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा पाटेक्कं उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति; विचिनित्वा पस्सन्ति; पस्सित्वा – ‘‘नस्सन्तेते, विनस्सन्तेते ¶ , को तेहि अत्थो’’ति – भेदपुरेक्खारा उपोसथं करोन्ति. आपत्ति थुल्लच्चयस्स ¶ .
लिङ्गादिदस्सनं निट्ठितं.
१०२. नानासंवासकादीहि उपोसथकरणं
१८०. इध ¶ पन, भिक्खवे, आगन्तुका भिक्खू पस्सन्ति आवासिके भिक्खू नानासंवासके. ते समानसंवासकदिट्ठिं पटिलभन्ति; समानसंवासकदिट्ठिं पटिलभित्वा न पुच्छन्ति; अपुच्छित्वा एकतो उपोसथं करोन्ति. अनापत्ति. ते पुच्छन्ति; पुच्छित्वा नाभिवितरन्ति; अनभिवितरित्वा एकतो उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति; पुच्छित्वा नाभिवितरन्ति; अनभिवितरित्वा पाटेक्कं उपोसथं करोन्ति. अनापत्ति.
इध ¶ पन, भिक्खवे, आगन्तुका भिक्खू पस्सन्ति आवासिके भिक्खू समानसंवासके. ते नानासंवासकदिट्ठिं पटिलभन्ति; नानासंवासकदिट्ठिं पटिलभित्वा न पुच्छन्ति; अपुच्छित्वा एकतो उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति; पुच्छित्वा अभिवितरन्ति; अभिवितरित्वा पाटेक्कं उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति; पुच्छित्वा अभिवितरन्ति; अभिवितरित्वा एकतो उपोसथं करोन्ति. अनापत्ति.
इध पन, भिक्खवे, आवासिका भिक्खू पस्सन्ति आगन्तुके भिक्खू नानासंवासके. ते समानसंवासकदिट्ठिं पटिलभन्ति; समानसंवासकदिट्ठिं पटिलभित्वा न पुच्छन्ति; अपुच्छित्वा एकतो उपोसथं करोन्ति. अनापत्ति. ते पुच्छन्ति; पुच्छित्वा नाभिवितरन्ति; अनभिवितरित्वा एकतो उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति; पुच्छित्वा नाभिवितरन्ति ¶ ; अनभिवितरित्वा पाटेक्कं उपोसथं करोन्ति. अनापत्ति.
इध पन, भिक्खवे, आवासिका भिक्खू पस्सन्ति आगन्तुके भिक्खू समानसंवासके. ते नानासंवासकदिट्ठिं पटिलभन्ति; नानासंवासकदिट्ठिं पटिलभित्वा न पुच्छन्ति; अपुच्छित्वा एकतो उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति; पुच्छित्वा अभिवितरन्ति; अभिवितरित्वा पाटेक्कं उपोसथं करोन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति; पुच्छित्वा अभिवितरन्ति; अभिवितरित्वा एकतो उपोसथं करोन्ति. अनापत्ति.
नानासंवासकादीहि उपोसथकरणं निट्ठितं.
१०३. नगन्तब्बवारो
१८१. न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे ¶ , तदहुपोसथे सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया.
न ¶ , भिक्खवे, तदहुपोसथे सभिक्खुका अनावासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका अनावासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका अनावासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया.
न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे ¶ , तदहुपोसथे सभिक्खुका आवासा वा अनावासा वा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया.
न, भिक्खवे, तदहुपोसथे ¶ सभिक्खुका आवासा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया.
न, भिक्खवे, तदहुपोसथे सभिक्खुका अनावासा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका अनावासा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे ¶ सभिक्खुका अनावासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया.
न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा वा अनावासा वा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया. न, भिक्खवे, तदहुपोसथे ¶ सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया.
नगन्तब्बवारो निट्ठितो.
१०४. गन्तब्बवारो
१८२. गन्तब्बो, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा सभिक्खुको आवासो, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा – ‘‘सक्कोमि अज्जेव गन्तु’’न्ति. गन्तब्बो, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा – ‘‘सक्कोमि अज्जेव गन्तु’’न्ति.
गन्तब्बो, भिक्खवे, तदहुपोसथे सभिक्खुका अनावासा सभिक्खुको ¶ आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा – ‘‘सक्कोमि अज्जेव गन्तु’’न्ति.
गन्तब्बो, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा – ‘‘सक्कोमि अज्जेव गन्तु’’न्ति.
गन्तब्बवारो निट्ठितो.
१०५. वज्जनीयपुग्गलसन्दस्सना
१८३. न, भिक्खवे, भिक्खुनिया निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. न सिक्खमानाय…पे… न सामणेरस्स ¶ …पे… न सामणेरिया…पे… न सिक्खापच्चक्खातकस्स…पे… न अन्तिमवत्थुं अज्झापन्नकस्स निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स.
न ¶ आपत्तिया अदस्सने उक्खित्तकस्स निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, यथाधम्मो कारेतब्बो. न आपत्तिया अप्पटिकम्मे उक्खित्तकस्स निसिन्नपरिसाय…पे… न पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकस्स निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, यथाधम्मो कारेतब्बो.
न पण्डकस्स निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. न थेय्यसंवासकस्स…पे… ¶ न तित्थियपक्कन्तकस्स…पे… न तिरच्छानगतस्स…पे… ¶ न मातुघातकस्स…पे… न पितुघातकस्स…पे… न अरहन्तघातकस्स…पे… न भिक्खुनिदूसकस्स…पे… न सङ्घभेदकस्स…पे… न लोहितुप्पादकस्स…पे… न उभतोब्यञ्जनकस्स निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स.
न, भिक्खवे, पारिवासिकपारिसुद्धिदानेन उपोसथो कातब्बो, अञ्ञत्र अवुट्ठिताय परिसाय. न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, अञ्ञत्र सङ्घसामग्गियाति.
वज्जनीयपुग्गलसन्दस्सना निट्ठिता.
ततियभाणवारो निट्ठितो.
उपोसथक्खन्धको दुतियो.
१०६. तस्सुद्दानं
तित्थिया बिम्बिसारो च, सन्निपतितुं तुण्हिका;
धम्मं रहो पातिमोक्खं, देवसिकं तदा सकिं.
यथापरिसा समग्गं, सामग्गी मद्दकुच्छि च;
सीमा महती नदिया, अनु द्वे खुद्दकानि च.
नवा ¶ राजगहे चेव, सीमा अविप्पवासना;
सम्मन्ने [सम्मने (क.)] पठमं सीमं, पच्छा सीमं समूहने.
असम्मता ¶ गामसीमा, नदिया समुद्दे सरे;
उदकुक्खेपो भिन्दन्ति, तथेवज्झोत्थरन्ति च.
कति ¶ कम्मानि उद्देसो, सवरा असतीपि च;
धम्मं विनयं तज्जेन्ति, पुन विनयतज्जना.
चोदना कते ओकासे, अधम्मप्पटिक्कोसना;
चतुपञ्चपरा आवि, सञ्चिच्च चेपि वायमे.
सगहट्ठा अनज्झिट्ठा, चोदनम्हि न जानति;
सम्बहुला न जानन्ति, सज्जुकं न च गच्छरे.
कतिमी कीवतिका दूरे, आरोचेतुञ्च नस्सरि;
उक्लापं आसनं दीपो, दिसा अञ्ञो बहुस्सुतो.
सज्जुकं [सज्जुवस्सरुपोसथो (क.)] वस्सुपोसथो, सुद्धिकम्मञ्च ञातका;
गग्गो चतुतयो द्वेको, आपत्तिसभागा सरि.
सब्बो सङ्घो वेमतिको, न जानन्ति बहुस्सुतो;
बहू समसमा थोका, परिसा अवुट्ठिताय च.
एकच्चा वुट्ठिता सब्बा, जानन्ति च वेमतिका;
कप्पतेवाति कुक्कुच्चा, जानं पस्सं सुणन्ति च.
आवासिकेन आगन्तु, चातुपन्नरसो पुन;
पाटिपदो पन्नरसो, लिङ्गसंवासका उभो.
पारिवासानुपोसथो ¶ , अञ्ञत्र सङ्घसामग्गिया;
एते विभत्ता उद्दाना, वत्थुविभूतकारणाति.
इमस्मिं खन्धके वत्थूनि छअसीति.
उपोसथक्खन्धको निट्ठितो.
३. वस्सूपनायिकक्खन्धको
१०७. वस्सूपनायिकानुजानना
१८४. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन भगवता भिक्खूनं वस्सावासो अपञ्ञत्तो होति. तेइध भिक्खू हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरिस्सन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता. इमे हि नाम अञ्ञतित्थिया दुरक्खातधम्मा वस्सावासं अल्लीयिस्सन्ति सङ्कसायिस्सन्ति. इमे हि नाम सकुन्तका रुक्खग्गेसु कुलावकानि करित्वा वस्सावासं अल्लीयिस्सन्ति सङ्कसायिस्सन्ति [सङ्कासयिस्सन्ति (सी. स्या.)]. इमे पन समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, वस्सं उपगन्तु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘कदा नु खो वस्सं उपगन्तब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, वस्साने वस्सं उपगन्तुन्ति.
अथ ¶ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो वस्सूपनायिका’’ति? भगवतो एतमत्थं
आरोचेसुं. द्वेमा, भिक्खवे, वस्सूपनायिका – पुरिमिका, पच्छिमिका. अपरज्जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा – इमा खो, भिक्खवे, द्वे वस्सूपनायिकाति.
वस्सूपनायिकानुजानना निट्ठिता.
१०८. वस्साने चारिकापटिक्खेपादि
१८५. तेन ¶ ¶ खो पन समयेन छब्बग्गिया भिक्खू वस्सं उपगन्त्वा अन्तरावस्सं चारिकं चरन्ति. मनुस्सा तथेव उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि ¶ नाम समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरिस्सन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता. इमे हि नाम अञ्ञतित्थिया दुरक्खातधम्मा वस्सावासं अल्लीयिस्सन्ति सङ्कसायिस्सन्ति. इमे हि नाम सकुन्तका रुक्खग्गेसु कुलावकानि करित्वा वस्सावासं अल्लीयिस्सन्ति सङ्कसायिस्सन्ति. इमे पन समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू ¶ वस्सं उपगन्त्वा अन्तरावस्सं चारिकं चरिस्सन्ती’’ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्कमितब्बा. यो पक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.
१८६. तेन खो पन समयेन छब्बग्गिया भिक्खू न इच्छन्ति वस्सं उपगन्तुं. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, वस्सं न उपगन्तब्बं. यो न उपगच्छेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन छब्बग्गिया भिक्खू तदहु वस्सूपनायिकाय वस्सं अनुपगन्तुकामा सञ्चिच्च आवासं अतिक्कमन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, तदहु वस्सूपनायिकाय वस्सं अनुपगन्तुकामेन सञ्चिच्च आवासो अतिक्कमितब्बो. यो अतिक्कमेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो वस्सं उक्कड्ढितुकामो
भिक्खूनं सन्तिके दूतं पाहेसि – यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्युन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, राजूनं अनुवत्तितुन्ति.
वस्साने चारिकापटिक्खेपादि निट्ठिता.
१०९. सत्ताहकरणीयानुजानना
१८७. अथ ¶ ¶ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि ¶ ¶ तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन कोसलेसु जनपदे उदेनेन उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति. सो भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति. भिक्खू एवमाहंसु – ‘‘भगवता, आवुसो, पञ्ञत्तं ‘न वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्कमितब्बा’ति. आगमेतु उदेनो उपासको, याव भिक्खू वस्सं वसन्ति. वस्संवुट्ठा आगमिस्सन्ति. सचे पनस्स अच्चायिकं करणीयं, तत्थेव आवासिकानं भिक्खूनं सन्तिके विहारं पतिट्ठापेतू’’ति. उदेनो उपासको उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता मया पहिते न आगच्छिस्सन्ति. अहञ्हि दायको कारको सङ्घुपट्ठाको’’ति. अस्सोसुं खो भिक्खू उदेनस्स उपासकस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते. भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया, उपासकस्स, उपासिकाय – अनुजानामि, भिक्खवे, इमेसं सत्तन्नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो’’.
१८८. इध पन, भिक्खवे, उपासकेन ¶ सङ्घं उद्दिस्स विहारो कारापितो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, उपासकेन सङ्घं उद्दिस्स अड्ढयोगो कारापितो होति…पे… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… वच्चकुटि कारापिता होति… चङ्कमो कारापितो होति ¶ … चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति ¶ … उदपानसाला कारापिता होति… जन्ताघरं कारापितं ¶ होति… जन्ताघरसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, उपासकेन सम्बहुले भिक्खू उद्दिस्स…पे… एकं भिक्खुं उद्दिस्स विहारो कारापितो होति… अड्ढयोगो कारापितो होति… पासादो कारापितो होति ¶ … हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… वच्चकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… जन्ताघरं कारापितं होति… जन्ताघरसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, उपासकेन भिक्खुनिसङ्घं उद्दिस्स…पे… सम्बहुला भिक्खुनियो उद्दिस्स…पे… एकं भिक्खुनिं उद्दिस्स…पे… सम्बहुला सिक्खमानायो उद्दिस्स…पे… एकं सिक्खमानं उद्दिस्स…पे… सम्बहुले सामणेरे उद्दिस्स…पे… एकं सामणेरं उद्दिस्स…पे… सम्बहुला सामणेरियो उद्दिस्स…पे… एकं सामणेरिं उद्दिस्स विहारो कारापितो होति…पे… अड्ढयोगो कारापितो होति… पासादो कारापितो होति… हम्मियं ¶ कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति ¶ … कप्पियकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्च दातुं ¶ , धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
१८९. इध पन, भिक्खवे, उपासकेन अत्तनो अत्थाय निवेसनं कारापितं होति…पे… सयनिघरं कारापितं होति… उदोसितो कारापितो होति… अट्टो कारापितो होति… माळो कारापितो होति… आपणो कारापितो होति… आपणसाला कारापिता होति… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… रसवती कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति ¶ … आरामवत्थु कारापितं होति… पुत्तस्स वा वारेय्यं होति… धीतुया वा वारेय्यं होति… गिलानो वा होति… अभिञ्ञातं वा सुत्तन्तं भणति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘आगच्छन्तु भदन्ता, इमं सुत्तन्तं परियापुणिस्सन्ति, पुरायं सुत्तन्तो ¶ न पलुज्जती’ति. अञ्ञतरं वा पनस्स किच्चं होति – करणीयं वा, सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
१९०. इध ¶ पन, भिक्खवे, उपासिकाय सङ्घं उद्दिस्स विहारो कारापितो होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, उपासिकाय सङ्घं उद्दिस्स अड्ढयोगो कारापितो होति…पे… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… वच्चकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला ¶ कारापिता होति… जन्ताघरं कारापितं होति… जन्ताघरसाला कारापिता ¶ होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, उपासिकाय सम्बहुले भिक्खू उद्दिस्स…पे… एकं भिक्खुं उद्दिस्स…पे… भिक्खुनिसङ्घं उद्दिस्स…पे… सम्बहुला भिक्खुनियो उद्दिस्स…पे… एकं भिक्खुनिं उद्दिस्स…पे… सम्बहुला सिक्खमानायो उद्दिस्स…पे… एकं सिक्खमानं उद्दिस्स…पे… सम्बहुले सामणेरे उद्दिस्स…पे… एकं सामणेरं उद्दिस्स…पे… सम्बहुला सामणेरियो उद्दिस्स…पे… एकं सामणेरिं उद्दिस्स…पे….
१९१. इध पन, भिक्खवे, उपासिकाय अत्तनो अत्थाय निवेसनं कारापितं होति…पे… सयनिघरं कारापितं होति… उदोसितो कारापितो होति… अट्टो कारापितो होति… माळो कारापितो होति… आपणो कारापितो होति… आपणसाला कारापिता होति… पासादो कारापितो होति… हम्मियं ¶ कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… रसवती कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति ¶ … उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति… पुत्तस्स वा वारेय्यं होति… धीतुया वा वारेय्यं होति… गिलाना वा होति… अभिञ्ञातं वा सुत्तन्तं भणति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इमं सुत्तन्तं परियापुणिस्सन्ति, पुरायं सुत्तन्तो पलुज्जती’’ति. अञ्ञतरं वा पनस्सा किच्चं होति करणीयं वा, सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
१९२. इध पन, भिक्खवे, भिक्खुना सङ्घं उद्दिस्स…पे… भिक्खुनिया सङ्घं उद्दिस्स… सिक्खमानाय सङ्घं उद्दिस्स… सामणेरेन सङ्घं उद्दिस्स… सामणेरिया सङ्घं उद्दिस्स ¶ … सम्बहुले भिक्खू उद्दिस्स… एकं भिक्खुं उद्दिस्स… भिक्खुनिसङ्घं उद्दिस्स… सम्बहुला भिक्खुनियो उद्दिस्स… एकं भिक्खुनिं उद्दिस्स… सम्बहुला सिक्खमानायो उद्दिस्स… एकं सिक्खमानं उद्दिस्स… सम्बहुले सामणेरे उद्दिस्स… एकं सामणेरं उद्दिस्स… सम्बहुला ¶ सामणेरियो उद्दिस्स… एकं सामणेरिं उद्दिस्स… अत्तनो अत्थाय विहारो कारापितो होति…पे… अड्ढयोगो कारापितो होति… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति ¶ … कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति. सा चे भिक्खूनं ¶ सन्तिके दूतं पहिणेय्य… ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्च दातुं, धम्मञ्च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बोति.
सत्ताहकरणीयानुजानता निट्ठिता.
११०. पञ्चन्नं अप्पहितेपि अनुजानना
१९३. तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. सो भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘अहञ्हि गिलानो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पञ्चन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते. भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया – अनुजानामि, भिक्खवे, इमेसं पञ्चन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खु गिलानो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव ¶ पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध ¶ पन, भिक्खवे, भिक्खुस्स अनभिरति उप्पन्ना होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अनभिरति मे उप्पन्ना, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अनभिरतं वूपकासेस्सामि वा, वूपकासापेस्सामि वा, धम्मकथं वास्स करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुस्स कुक्कुच्चं उप्पन्नं होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘कुक्कुच्चं मे उप्पन्नं, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘कुक्कुच्चं विनोदेस्सामि वा, विनोदापेस्सामि वा, धम्मकथं वास्स करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध ¶ पन, भिक्खवे, भिक्खुस्स दिट्ठिगतं उप्पन्नं होति. सो चे भिक्खूनं ¶ सन्तिके दूतं पहिणेय्य – ‘‘दिट्ठिगतं मे उप्पन्नं, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘दिट्ठिगतं विवेचेस्सामि वा, विवेचापेस्सामि वा, धम्मकथं वास्स करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खु गरुधम्मं अज्झापन्नो होति परिवासारहो. सो ¶ चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गरुधम्मं अज्झापन्नो परिवासारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘परिवासदानं उस्सुक्कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खु मूलाय पटिकस्सनारहो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि मूलाय पटिकस्सनारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मूलाय पटिकस्सनं उस्सुक्कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खु मानत्तारहो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि मानत्तारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मानत्तदानं उस्सुक्कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खु अब्भानारहो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य ¶ – ‘‘अहञ्हि अब्भानारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अब्भानं उस्सुक्कं करिस्सामि वा, अनुस्सावेस्सामि ¶ वा, गणपूरको वा भविस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध ¶ पन, भिक्खवे, भिक्खुस्स सङ्घो कम्मं कत्तुकामो होति तज्जनीयं वा, नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सङ्घो मे कम्मं कत्तुकामो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु ¶ खो सङ्घो कम्मं न करेय्य, लहुकाय वा परिणामेय्या’’ति. सत्ताहं सन्निवत्तो कातब्बो.
कतं वा पनस्स होति सङ्घेन कम्मं तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य ‘‘सङ्घो मे कम्मं अकासि, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु खो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्या’’ति. सत्ताहं सन्निवत्तो कातब्बो.
१९४. इध पन, भिक्खवे, भिक्खुनी गिलाना होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा ¶ परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध ¶ पन, भिक्खवे, भिक्खुनिया अनभिरति उप्पन्ना होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अनभिरति मे उप्पन्ना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अनभिरतं वूपकासेस्सामि वा, वूपकासापेस्सामि वा, धम्मकथं वास्सा करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुनिया कुक्कुच्चं उप्पन्नं होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘कुक्कुच्चं मे उप्पन्नं, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव ¶ पहिते – ‘‘कुक्कुच्चं विनोदेस्सामि वा, विनोदापेस्सामि वा, धम्मकथं वास्सा करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुनिया दिट्ठिगतं उप्पन्नं होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘दिट्ठिगतं मे उप्पन्नं, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘दिट्ठिगतं विवेचेस्सामि वा, विवेचापेस्सामि वा, धम्मकथं वास्सा करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुनी गरुधम्मं अज्झापन्ना होति मानत्तारहा. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गरुधम्मं ¶ अज्झापन्ना मानत्तारहा ¶ , आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मानत्तदानं उस्सुक्कं करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुनी मूलाय पटिकस्सनारहा होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि मूलाय पटिकस्सनारहा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मूलाय पटिकस्सनं उस्सुक्कं करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुनी अब्भानारहा होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि अब्भानारहा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं ¶ , भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अब्भानं उस्सुक्कं करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुनिया सङ्घो कम्मं कत्तुकामो होति – तज्जनीयं वा, नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सङ्घो मे कम्मं कत्तुकामो, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु खो सङ्घो कम्मं न करेय्य, लहुकाय वा परिणामेय्या’’ति. सत्ताहं सन्निवत्तो कातब्बो.
कतं ¶ वा पनस्सा होति सङ्घेन कम्मं – तज्जनीयं वा ¶ , नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सङ्घो मे कम्मं अकासि, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु खो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्या’’ति. सत्ताहं सन्निवत्तो कातब्बो.
१९५. इध पन, भिक्खवे, सिक्खमाना गिलाना होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति – गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, सिक्खमानाय ¶ अनभिरति उप्पन्ना होति…पे… सिक्खमानाय कुक्कुच्चं उप्पन्नं होति… सिक्खमानाय दिट्ठिगतं उप्पन्नं होति… सिक्खमानाय सिक्खा कुपिता होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सिक्खा मे कुपिता, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘सिक्खासमादानं उस्सुक्कं करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, सिक्खमाना उपसम्पज्जितुकामा होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि उपसम्पज्जितुकामा, आगच्छन्तु अय्या ¶ , इच्छामि अय्यानं ¶ आगत’’न्ति गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – उपसम्पदं उस्सुक्कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामीति. सत्ताहं सन्निवत्तो कातब्बो.
१९६. इध पन, भिक्खवे, सामणेरो गिलानो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छन्तु भिक्खू ¶ , इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, सामणेरस्स अनभिरति उप्पन्ना होति…पे… सामणेरस्स कुक्कुच्चं उप्पन्नं होति… सामणेरस्स दिट्ठिगतं उप्पन्नं होति… सामणेरो वस्सं पुच्छितुकामो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि वस्सं पुच्छितुकामो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘पुच्छिस्सामि वा, आचिक्खिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, सामणेरो उपसम्पज्जितुकामो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि उपसम्पज्जितुकामो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘उपसम्पदं उस्सुक्कं करिस्सामि वा, अनुस्सावेस्सामि ¶ वा, गणपूरको वा भविस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बो.
१९७. इध पन, भिक्खवे, सामणेरी गिलाना होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति ¶ , गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, सामणेरिया अनभिरति उप्पन्ना होति…पे… सामणेरिया कुक्कुच्चं ¶ उप्पन्नं होति… सामणेरिया दिट्ठिगतं उप्पन्नं होति… सामणेरी वस्सं पुच्छितुकामा होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि वस्सं पुच्छितुकामा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘पुच्छिस्सामि वा, आचिक्खिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध ¶ पन, भिक्खवे, सामणेरी सिक्खं समादियितुकामा होति. सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि सिक्खं समादियितुकामा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘सिक्खासमादानं उस्सुक्कं करिस्सामी’’ति. सत्ताहं सन्निवत्तो कातब्बोति.
पञ्चन्नं अप्पहितेपि अनुजानना निट्ठिता.
१११. सत्तन्नं अप्पहितेपि अनुजानना
१९८. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो माता गिलाना होति. सा पुत्तस्स सन्तिके दूतं पाहेसि – ‘‘अहञ्हि गिलाना, आगच्छतु मे पुत्तो, इच्छामि पुत्तस्स आगत’’न्ति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं सत्तन्नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते; पञ्चन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहितेति. अयञ्च मे माता गिलाना, सा च अनुपासिका, कथं ¶ नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते. भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया, मातुया च पितुस्स च – अनुजानामि, भिक्खवे, इमेसं सत्तन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुस्स माता गिलाना होति. सा चे पुत्तस्स सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छतु मे पुत्तो, इच्छामि पुत्तस्स आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
इध ¶ पन, भिक्खवे, भिक्खुस्स ¶ पिता गिलानो होति. सो चे पुत्तस्स सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छतु मे पुत्तो, इच्छामि पुत्तस्स आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति. सत्ताहं सन्निवत्तो कातब्बो.
सत्तन्नं अप्पहितेपि अनुजानना निट्ठिता.
११२. पहितेयेव अनुजानना
१९९ . इध ¶ पन, भिक्खवे, भिक्खुस्स भाता गिलानो होति. सो चे भातुनो सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छतु मे भाता, इच्छामि भातुनो आगत’’न्ति, गन्तब्बं, भिक्खवे ¶ , सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुस्स भगिनी गिलाना होति. सा चे भातुनो सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छतु मे भाता, इच्छामि भातुनो आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुस्स ञातको गिलानो होति. सो चे भिक्खुस्स सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छतु भदन्तो, इच्छामि भदन्तस्स आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
इध पन, भिक्खवे, भिक्खुगतिको गिलानो होति. सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छन्तु भदन्ता, इच्छामि भदन्तानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते. सत्ताहं सन्निवत्तो कातब्बो.
तेन ¶ खो पन समयेन सङ्घस्स विहारो उन्द्रियति. अञ्ञतरेन उपासकेन अरञ्ञे भण्डं छेदापितं होति. सो भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘सचे भदन्ता तं भण्डं आवहापेय्युं, दज्जाहं तं भण्ड’’न्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सङ्घकरणीयेन गन्तुं. सत्ताहं सन्निवत्तो कातब्बोति.
पहितेयेव अनुजानना निट्ठिता.
वस्सावासभाणवारो निट्ठितो.
११३. अन्तराये अनापत्तिवस्सच्छेदवारो
२००. तेन ¶ खो पन समयेन कोसलेसु जनपदे अञ्ञतरस्मिं आवासे वस्सूपगता भिक्खू वाळेहि उब्बाळ्हा होन्ति. गण्हिंसुपि परिपातिंसुपि. भगवतो एतमत्थं आरोचेसुं.
इध ¶ पन, भिक्खवे, वस्सूपगता भिक्खू वाळेहि उब्बाळ्हा होन्ति. गण्हन्तिपि परिपातेन्तिपि. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगता भिक्खू सरीसपेहि उब्बाळ्हा होन्ति. डंसन्तिपि परिपातेन्तिपि. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स ¶ .
इध पन, भिक्खवे, वस्सूपगता भिक्खू चोरेहि उब्बाळ्हा होन्ति. विलुम्पन्तिपि आकोटेन्तिपि. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगता भिक्खू पिसाचेहि उब्बाळ्हा होन्ति. आविसन्तिपि हनन्तिपि [ओजम्पि हरन्ति (सी.), हरन्तिपि (स्या.)]. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतानं भिक्खूनं गामो अग्गिना दड्ढो होति. भिक्खू पिण्डकेन किलमन्ति. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतानं भिक्खूनं सेनासनं अग्गिना दड्ढं होति. भिक्खू सेनासनेन किलमन्ति. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध ¶ पन, भिक्खवे, वस्सूपगतानं भिक्खूनं गामो उदकेन ¶ वूळ्हो होति. भिक्खू पिण्डकेन किलमन्ति. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतानं भिक्खूनं सेनासनं उदकेन वूळ्हं होति. भिक्खू सेनासनेन किलमन्ति. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्साति.
२०१. तेन खो पन समयेन अञ्ञतरस्मिं आवासे वस्सूपगतानं भिक्खूनं गामो चोरेहि वुट्ठासि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, येन गामो तेन गन्तुन्ति.
गामो ¶ द्वेधा भिज्जित्थ. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, येन बहुतरा तेन गन्तुन्ति.
बहुतरा अस्सद्धा होन्ति अप्पसन्ना. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, येन सद्धा पसन्ना तेन गन्तुन्ति.
तेन खो पन समयेन कोसलेसु जनपदे अञ्ञतरस्मिं आवासे वस्सूपगता भिक्खू न लभिंसु लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, वस्सूपगता भिक्खू न लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगता भिक्खू लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, न लभन्ति सप्पायानि भोजनानि. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति ¶ वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगता भिक्खू लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभन्ति सप्पायानि भोजनानि ¶ , न लभन्ति सप्पायानि भेसज्जानि. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध ¶ पन, भिक्खवे, वस्सूपगता भिक्खू लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभन्ति सप्पायानि भोजनानि, लभन्ति सप्पायानि भेसज्जानि, न लभन्ति पतिरूपं उपट्ठाकं. एसेव अन्तरायोति पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतं भिक्खुं इत्थी निमन्तेति – ‘‘एहि, भन्ते, हिरञ्ञं वा ते देमि, सुवण्णं वा ते देमि, खेत्तं वा ते देमि, वत्थुं वा ते देमि, गावुं वा ते देमि, गाविं वा ते देमि, दासं वा ते देमि, दासिं वा ते देमि, धीतरं वा ते देमि भरियत्थाय, अहं वा ते भरिया होमि, अञ्ञं वा ते भरियं आनेमी’’ति. तत्र चे भिक्खुनो एवं होति, ‘लहुपरिवत्तं खो चित्तं वुत्तं भगवता, सियापि मे ब्रह्मचरियस्स अन्तरायो’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध ¶ पन, भिक्खवे, वस्सूपगतं भिक्खुं वेसी निमन्तेति…पे… थुल्लकुमारी निमन्तेति… पण्डको निमन्तेति… ञातका निमन्तेन्ति… राजानो निमन्तेन्ति… चोरा निमन्तेन्ति… धुत्ता निमन्तेन्ति – ‘‘एहि, भन्ते, हिरञ्ञं वा ते देम, सुवण्णं वा ते देम, खेत्तं वा ते देम, वत्थुं वा ते देम ¶ , गावुं वा ते देम, गाविं वा ते देम, दासं वा ते देम, दासिं वा ते देम, धीतरं वा ते देम भरियत्थाय, अञ्ञं वा ते भरियं आनेमा’’ति. तत्र चे भिक्खुनो एवं होति, ‘लहुपरिवत्तं खो चित्तं वुत्तं भगवता, सियापि मे ब्रह्मचरियस्स अन्तरायो’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतो भिक्खु अस्सामिकं निधिं पस्सति. तत्र चे भिक्खुनो एवं होति, ‘लहुपरिवत्तं खो चित्तं वुत्तं भगवता, सियापि मे ब्रह्मचरियस्स अन्तरायो’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
अन्तराये अनापत्तिवस्सच्छेदवारो निट्ठितो.
११४. सङ्घभेदे अनापत्तिवस्सच्छेदवारो
२०२. इध पन, भिक्खवे, वस्सूपगतो भिक्खु पस्सति सम्बहुले भिक्खू सङ्घभेदाय परक्कमन्ते. तत्र चे भिक्खुनो एवं होति, ‘गरुको खो सङ्घभेदो वुत्तो भगवता; मा मयि सम्मुखीभूते सङ्घो भिज्जी’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध ¶ पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुला भिक्खू सङ्घभेदाय परक्कमन्ती’’ति. तत्र चे भिक्खुनो एवं होति, ‘गरुको खो सङ्घभेदो वुत्तो भगवता; मा मयि सम्मुखीभूते सङ्घो भिज्जी’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुला भिक्खू सङ्घभेदाय परक्कमन्ती’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू मित्ता. त्याहं वक्खामि ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति ¶ मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध ¶ पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुला भिक्खू सङ्घभेदाय ¶ परक्कमन्ती’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू न मित्ता; अपि च ये तेसं मित्ता, ते मे मित्ता. त्याहं वक्खामि. ते वुत्ता ते वक्खन्ति ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति तेसं वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुलेहि भिक्खूहि सङ्घो भिन्नो’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू मित्ता. त्याहं वक्खामि ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुलेहि भिक्खूहि सङ्घो भिन्नो’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू न मित्ता; अपि च, ये तेसं मित्ता ते मे मित्ता. त्याहं वक्खामि. ते वुत्ता ते वक्खन्ति ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति तेसं वचनं, सुस्सूसिस्सन्ति ¶ , सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध ¶ पन, भिक्खवे, वस्सूपगतो भिक्खु ¶ सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुला भिक्खुनियो सङ्घभेदाय परक्कमन्ती’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो मित्ता. ताहं वक्खामि ‘गरुको खो, भगिनियो, सङ्घभेदो वुत्तो भगवता; मा भगिनीनं सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्स.
इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुला भिक्खुनियो सङ्घभेदाय परक्कमन्ती’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो न मित्ता. अपि च, या तासं मित्ता, ता मे मित्ता. ताहं वक्खामि. ता वुत्ता ता वक्खन्ति ‘गरुको ¶ खो, भगिनियो, सङ्घभेदो वुत्तो भगवता. मा भगिनीनं सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति तासं वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्सति.
इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुलाहि भिक्खुनीहि सङ्घो भिन्नो’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो मित्ता. ताहं वक्खामि ‘गरुको खो, भगिनियो, सङ्घभेदो वुत्तो भगवता. मा भगिनीनं सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्सति.
इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुलाहि भिक्खुनीहि सङ्घो भिन्नो’’ति. तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो न मित्ता. अपि च, या तासं मित्ता ता मे मित्ता. ताहं वक्खामि. ता वुत्ता ता वक्खन्ति ‘गरुको खो, भगिनियो [अय्यायो (सी.)], सङ्घभेदो वुत्तो भगवता; मा भगिनीनं [अय्यानं (सी.)] सङ्घभेदो रुच्चित्था’ति. करिस्सन्ति तासं वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्कमितब्बं. अनापत्ति वस्सच्छेदस्साति.
सङ्घभेदे अनापत्तिवस्सच्छेदवारो निट्ठितो.
११५. वजादीसु वस्सूपगमनं
२०३. तेन ¶ खो पन समयेन अञ्ञतरो भिक्खु वजे वस्सं उपगन्तुकामो ¶ होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, वजे वस्सं उपगन्तुन्ति. वजो वुट्ठासि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, येन वजो तेन गन्तुन्ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु उपकट्ठाय वस्सूपनायिकाय सत्थेन गन्तुकामो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सत्थे वस्सं उपगन्तुन्ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु उपकट्ठाय वस्सूपनायिकाय नावाय गन्तुकामो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तुन्ति.
वजादीसु वस्सूपगमनं निट्ठितं.
११६. वस्सं अनुपगन्तब्बट्ठानानि
२०४. तेन ¶ खो पन समयेन भिक्खू रुक्खसुसिरे वस्सं उपगच्छन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि पिसाचिल्लिका’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, रुक्खसुसिरे ¶ वस्सं उपगन्तब्बं. यो उपगच्छेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू रुक्खविटभिया वस्सं उपगच्छन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि मिगलुद्दका’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, रुक्खविटभिया वस्सं उपगन्तब्बं. यो उपगच्छेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू अज्झोकासे वस्सं उपगच्छन्ति. देवे वस्सन्ते रुक्खमूलम्पि ¶ निब्बकोसम्पि उपधावन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अज्झोकासे वस्सं उपगन्तब्बं. यो उपगच्छेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू असेनासनिका वस्सं उपगच्छन्ति. सीतेनपि किलमन्ति, उण्हेनपि किलमन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बं. यो उपगच्छेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू छवकुटिकाय वस्सं उपगच्छन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि छवडाहका’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, छवकुटिकाय वस्सं उपगन्तब्बं. यो उपगच्छेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू छत्ते वस्सं उपगच्छन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि गोपालका’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, छत्ते वस्सं उपगन्तब्बं. यो उपगच्छेय्य, आपत्ति दुक्कटस्साति.
तेन ¶ खो पन समयेन भिक्खू ¶ चाटिया वस्सं उपगच्छन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि तित्थिया’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, चाटिया वस्सं उपगन्तब्बं. यो उपगच्छेय्य, आपत्ति दुक्कटस्साति.
वस्सं अनुपगन्तब्बट्ठानानि निट्ठिता.
११७. अधम्मिककतिका
२०५. तेन ¶ खो पन समयेन सावत्थिया सङ्घेन एवरूपा कतिका कता होति – अन्तरावस्सं न पब्बाजेतब्बन्ति. विसाखाय मिगारमातुया नत्ता भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. भिक्खू एवमाहंसु – ‘‘सङ्घेन खो, आवुसो, एवरूपा कतिका कता ‘अन्तरावस्सं न पब्बाजेतब्ब’न्ति. आगमेहि, आवुसो, याव भिक्खू वस्सं वसन्ति. वस्संवुट्ठा पब्बाजेस्सन्ती’’ति. अथ खो ते भिक्खू वस्संवुट्ठा विसाखाय मिगारमातुया नत्तारं एतदवोचुं – ‘‘एहि, दानि, आवुसो, पब्बजाही’’ति. सो एवमाह – ‘‘सचाहं, भन्ते, पब्बजितो अस्सं, अभिरमेय्यामहं [अभिरमेय्यं चाहं (सी.)]. न दानाहं, भन्ते, पब्बजिस्सामी’’ति. विसाखा मिगारमाता ¶ उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम अय्या एवरूपं कतिकं करिस्सन्ति ‘न अन्तरावस्सं पब्बाजेतब्ब’न्ति. कं कालं धम्मो न चरितब्बो’’ति? अस्सोसुं खो भिक्खू विसाखाय मिगारमातुया उज्झायन्तिया खिय्यन्तिया विपाचेन्तिया. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, एवरूपा कतिका कातब्बा – ‘न अन्तरावस्सं पब्बाजेतब्ब’न्ति. यो करेय्य, आपत्ति दुक्कटस्साति.
अधम्मिककतिका निट्ठिता.
११८. पटिस्सवदुक्कटापत्ति
२०६. तेन खो पन समयेन आयस्मता उपनन्देन सक्यपुत्तेन ¶ रञ्ञो पसेनदिस्स कोसलस्स वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो अद्दस अन्तरामग्गे द्वे आवासे बहुचीवरके. तस्स एतदहोसि – ‘‘यंनूनाहं इमेसु द्वीसु आवासेसु वस्सं वसेय्यं. एवं मे बहुं चीवरं [बहुचीवरं (क.)] उप्पज्जिस्सती’’ति. सो तेसु द्वीसु आवासेसु वस्सं वसि. राजा पसेनदि कोसलो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम अय्यो उपनन्दो सक्यपुत्तो अम्हाकं वस्सावासं पटिस्सुणित्वा विसंवादेस्सति. ननु भगवता अनेकपरियायेन मुसावादो गरहितो, मुसावादा वेरमणी पसत्था’’ति. अस्सोसुं खो भिक्खू रञ्ञो पसेनदिस्स कोसलस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा ¶ उपनन्दो सक्यपुत्तो ¶ रञ्ञो पसेनदिस्स कोसलस्स वस्सावासं पटिस्सुणित्वा विसंवादेस्सति. ननु भगवता अनेकपरियायेन मुसावादो गरहितो, मुसावादा वेरमणी पसत्था’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा आयस्मन्तं उपनन्दं सक्यपुत्तं पटिपुच्छि – ‘‘सच्चं किर त्वं, उपनन्द, रञ्ञो पसेनदिस्स कोसलस्स वस्सावासं पटिस्सुणित्वा विसंवादेसी’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम त्वं, मोघपुरिस, रञ्ञो पसेनदिस्स कोसलस्स वस्सावासं पटिस्सुणित्वा विसंवादेस्ससि. ननु मया, मोघपुरिस, अनेकपरियायेन ¶ मुसावादो गरहितो, मुसावादा वेरमणी पसत्था. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –
२०७. इध ¶ पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो पस्सति अन्तरामग्गे द्वे आवासे बहुचीवरके. तस्स एवं होति – ‘‘यंनूनाहं इमेसु द्वीसु आवासेसु वस्सं वसेय्यं. एवं मे बहुं चीवरं उप्पज्जिस्सती’’ति. सो तेसु द्वीसु आवासेसु वस्सं वसति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे [पाटिपदेन (क.)] विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव अकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव सकरणीयो पक्कमति. तस्स ¶ , भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो ¶ बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा अकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा सकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं ¶ गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति. सो तं सत्ताहं बहिद्धा वीतिनामेति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति ¶ . सो तं सत्ताहं अन्तो सन्निवत्तं करोति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ति.
इध पन, भिक्खवे ¶ , भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति ¶ , परिवेणं सम्मज्जति. सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमति. आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ति.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव अकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय. सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव सकरणीयो पक्कमति…पे… सो द्वीहतीहं वसित्वा अकरणीयो पक्कमति…पे… सो द्वीहतीहं वसित्वा सकरणीयो पक्कमति…पे… सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति. सो तं सत्ताहं बहिद्धा वीतिनामेति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स…पे… ¶ सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति. सो तं सत्ताहं अन्तो सन्निवत्तं करोति. तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे ¶ च अनापत्ति…पे… सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमति. आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ति.
२०८. इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव अकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध ¶ पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव सकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा अकरणीयो पक्कमति ¶ . तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा सकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं ¶ परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति. सो तं सत्ताहं बहिद्धा वीतिनामेति. तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति. सो तं सत्ताहं अन्तो सन्निवत्तं करोति. तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च पञ्ञायति, पटिस्सवे च अनापत्ति.
इध ¶ पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो सत्ताहं अनागताय कोमुदिया चातुमासिनिया सकरणीयो पक्कमति. आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च पञ्ञायति, पटिस्सवे च अनापत्ति.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव अकरणीयो पक्कमति. तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो तदहेव सकरणीयो पक्कमति…पे… सो द्वीहतीहं वसित्वा अकरणीयो पक्कमति ¶ …पे… सो द्वीहतीहं वसित्वा सकरणीयो पक्कमति…पे… सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति. सो तं सत्ताहं बहिद्धा वीतिनामेति. तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स…पे… सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्कमति. सो तं सत्ताहं ¶ अन्तो सन्निवत्तं करोति. तस्स भिक्खवे, भिक्खुनो पच्छिमिका च पञ्ञायति, पटिस्सवे च अनापत्ति.
इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय. सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्जति. सो सत्ताहं अनागताय कोमुदिया चातुमासिनिया सकरणीयो पक्कमति. आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च पञ्ञायति, पटिस्सवे च अनापत्तीति.
पटिस्सवदुक्कटापत्ति निट्ठिता.
वस्सूपनायिकक्खन्धको ततियो.
११९. तस्सुद्दानं
उपगन्तुं ¶ कदा चेव, कति अन्तरावस्स च;
न इच्छन्ति च सञ्चिच्च, उक्कड्ढितुं उपासको.
गिलानो ¶ माता च पिता, भाता च अथ ञातको;
भिक्खुगतिको विहारो, वाळा चापि सरीसपा.
चोरो चेव पिसाचा च, दड्ढा तदुभयेन च;
वूळ्होदकेन वुट्ठासि, बहुतरा च दायका.
लूखप्पणीतसप्पाय, भेसज्जुपट्ठकेन ¶ च;
इत्थी वेसी कुमारी च, पण्डको ञातकेन च.
राजा चोरा धुत्ता निधि, भेदअट्ठविधेन [भेदा अट्ठविधेन (सी. स्या.)] च;
वजसत्था च नावा च, सुसिरे विटभिया च.
अज्झोकासे ¶ वस्सावासो, असेनासनिकेन च;
छवकुटिका छत्ते च, चाटिया च उपेन्ति ते.
कतिका पटिस्सुणित्वा, बहिद्धा च उपोसथा;
पुरिमिका पच्छिमिका, यथाञायेन योजये.
अकरणी पक्कमति, सकरणी तथेव च;
द्वीहतीहा च पुन च [द्वीहतीहं वसित्वान (सी.)], सत्ताहकरणीयेन च.
सत्ताहनागता चेव, आगच्छेय्य न एय्य वा;
वत्थुद्दाने अन्तरिका, तन्तिमग्गं निसामयेति.
इमम्हि खन्धके वत्थूनि द्वेपण्णास.
वस्सूपनायिकक्खन्धको निट्ठितो.
४. पवारणाक्खन्धको
१२०. अफासुकविहारो
२०९. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू कोसलेसु जनपदे अञ्ञतरस्मिं आवासे वस्सं उपगच्छिंसु. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘केन नु खो मयं उपायेन समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसेय्याम, न च पिण्डकेन किलमेय्यामा’’ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘सचे खो मयं अञ्ञमञ्ञं नेव आलपेय्याम न सल्लपेय्याम – यो पठमं गामतो पिण्डाय पटिक्कमेय्य सो आसनं पञ्ञपेय्य, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपेय्य, अवक्कारपातिं धोवित्वा उपट्ठापेय्य, पानीयं परिभोजनीयं उपट्ठापेय्य; यो पच्छा गामतो पिण्डाय पटिक्कमेय्य, सचस्स भुत्तावसेसो, सचे आकङ्खेय्य भुञ्जेय्य, नो चे आकङ्खेय्य अप्पहरिते वा छड्डेय्य, अप्पाणके वा उदके ओपिलापेय्य; सो आसनं उद्धरेय्य, पादोदकं पादपीठं पादकथलिकं पटिसामेय्य, अवक्कारपातिं धोवित्वा पटिसामेय्य, पानीयं परिभोजनीयं पटिसामेय्य, भत्तग्गं सम्मज्जेय्य; यो पस्सेय्य पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेय्य; सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेय्य; न त्वेव तप्पच्चया वाचं भिन्देय्य – एवं खो मयं समग्गा ¶ सम्मोदमाना अविवदमाना फासुकं वस्सं वसेय्याम, न च पिण्डकेन किलमेय्यामा’’ति. अथ खो ते भिक्खू अञ्ञमञ्ञं नेव आलपिंसु, न सल्लपिंसु. यो पठमं गामतो पिण्डाय पटिक्कमति, सो आसनं पञ्ञपेति, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपति, अवक्कारपातिं धोवित्वा उपट्ठापेति, पानीयं परिभोजनीयं उपट्ठापेति ¶ . यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो, सचे आकङ्खति भुञ्जति, नो चे आकङ्खति अप्पहरिते वा छड्डेति, अप्पाणके वा उदके ओपिलापेति; सो आसनं उद्धरति, पादोदकं पादपीठं ¶ पादकथलिकं पटिसामेति, अवक्कारपातिं धोवित्वा पटिसामेति, पानीयं परिभोजनीयं पटिसामेति, भत्तग्गं ¶ सम्मज्जति. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेति. सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेति, न त्वेव तप्पच्चया वाचं भिन्दति.
आचिण्णं खो पनेतं वस्संवुट्ठानं भिक्खूनं भगवन्तं दस्सनाय उपसङ्कमितुं. अथ खो ते भिक्खू वस्संवुट्ठा तेमासच्चयेन सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेन पक्कमिंसु. अनुपुब्बेन येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. आचिण्णं खो पनेतं बुद्धानं ¶ भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा ते भिक्खू एतदवोच – ‘‘कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीयं, कच्चि समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसित्थ, न च पिण्डकेन किलमित्था’’ति? ‘‘खमनीयं भगवा, यापनीयं भगवा. समग्गा च मयं, भन्ते, सम्मोदमाना अविवदमाना फासुकं वस्सं वसिम्हा, न च पिण्डकेन किलमिम्हा’’ति. जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ति. कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति. अत्थसंहितं तथागता पुच्छन्ति, नो अनत्थसंहितं. अनत्थसंहिते सेतुघातो तथागतानं. द्वीहाकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ति – धम्मं वा देसेस्साम, सावकानं वा सिक्खापदं पञ्ञपेस्सामाति. अथ खो भगवा ते भिक्खू एतदवोच – ‘‘यथाकथं पन तुम्हे, भिक्खवे, समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसित्थ, न च पिण्डकेन किलमित्था’’ति.
इध मयं, भन्ते, सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू कोसलेसु जनपदे अञ्ञतरस्मिं आवासे वस्सं उपगच्छिम्हा. तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘‘केन नु खो मयं उपायेन समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसेय्याम, न च ¶ पिण्डकेन किलमेय्यामा’’ति. तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘‘सचे खो मयं अञ्ञमञ्ञं नेव आलपेय्याम न सल्लपेय्याम – यो पठमं गामतो पिण्डाय पटिक्कमेय्य सो आसनं पञ्ञपेय्य, पादोदकं पादपीठं ¶ पादकथलिकं उपनिक्खिपेय्य, अवक्कारपातिं धोवित्वा उपट्ठापेय्य, पानीयं परिभोजनीयं उपट्ठापेय्य; यो पच्छा गामतो पिण्डाय पटिक्कमेय्य, सचस्स भुत्तावसेसो ¶ , सचे आकङ्खेय्य भुञ्जेय्य, नो चे आकङ्खेय्य अप्पहरिते वा छड्डेय्य, अप्पाणके वा उदके ओपिलापेय्य; सो आसनं उद्धरेय्य, पादोदकं पादपीठं पादकथलिकं पटिसामेय्य ¶ , अवक्कारपातिं धोवित्वा पटिसामेय्य, पानीयं परिभोजनीयं पटिसामेय्य, भत्तग्गं सम्मज्जेय्य; यो पस्सेय्य पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेय्य; सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेय्य; न त्वेव तप्पच्चया वाचं भिन्देय्य – एवं खो मयं समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसेय्याम, न च पिण्डकेन किलमेय्यामा’’ति. अथ खो मयं, भन्ते, अञ्ञमञ्ञं नेव आलपिम्हा न सल्लविम्हा. यो पठमं गामतो पिण्डाय पटिक्कमति सो आसनं पञ्ञपेति, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपति, अवक्कारपातिं धोवित्वा उपट्ठापेति, पानीयं परिभोजनीयं उपट्ठापेति. यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो, सचे आकङ्खति भुञ्जति, नो चे आकङ्खति अप्पहरिते वा छड्डेति, अप्पाणके वा उदके ओपिलापेति, सो आसनं उद्धरति, पादोदकं पादपीठं पादकथलिकं पटिसामेति, अवक्कारपातिं धोवित्वा पटिसामेति, पानीयं परिभोजनीयं ¶ पटिसामेति, भत्तग्गं सम्मज्जति. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेति. सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेति, न त्वेव तप्पच्चया वाचं भिन्दति. एवं खो मयं, भन्ते, समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसिम्हा, न च पिण्डकेन किलमिम्हाति.
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘अफासुञ्ञेव [अफासुकञ्ञेव (सी.)] किरमे [किरिमे (क.)], भिक्खवे, मोघपुरिसा वुट्ठा [वुत्था (क.)] समाना फासुम्हा [फासुकम्हा (सी.)] वुट्ठाति पटिजानन्ति. पसुसंवासञ्ञेव किरमे, भिक्खवे, मोघपुरिसा वुट्ठा समाना फासुम्हा वुट्ठाति पटिजानन्ति. एळकसंवासञ्ञेव किरमे, भिक्खवे, मोघपुरिसा वुट्ठा समाना फासुम्हा वुट्ठाति पटिजानन्ति. सपत्तसंवासञ्ञेव किरमे, भिक्खवे, मोघपुरिसा वुट्ठा समाना फासुम्हा वुट्ठाति पटिजानन्ति. कथञ्हि नामिमे, भिक्खवे, मोघपुरिसा मूगब्बतं तित्थियसमादानं समादियिस्स’’न्ति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं ¶ कथं कत्वा भिक्खू आमन्तेसि – न, भिक्खवे, मूगब्बतं तित्थियसमादानं समादियितब्बं. यो समादियेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, वस्संवुट्ठानं भिक्खूनं तीहि ठानेहि पवारेतुं – दिट्ठेन वा सुतेन वा परिसङ्काय वा. सा वो भविस्सति अञ्ञमञ्ञानुलोमता आपत्तिवुट्ठानता विनयपुरेक्खारता. एवञ्च पन, भिक्खवे, पवारेतब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो ¶ –
२१०. ‘‘सुणातु ¶ मे, भन्ते, सङ्घो. अज्ज पवारणा. यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति.
थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘सङ्घं, आवुसो, पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि, आवुसो, सङ्घं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. ततियम्पि, आवुसो, सङ्घं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति.
नवकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘सङ्घं, भन्ते, पवारेमि दिट्ठेन ¶ वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि, भन्ते, सङ्घं…पे… ततियम्पि, भन्ते, सङ्घं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति.
२११. तेन खो पन समयेन छब्बग्गिया भिक्खू थेरेसु भिक्खूसु उक्कुटिकं निसिन्नेसु पवारयमानेसु आसनेसु अच्छन्ति. ये ते भिक्खू ¶ अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू थेरेसु भिक्खूसु उक्कुटिकं निसिन्नेसु पवारयमानेसु आसनेसु अच्छिस्सन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू थेरेसु भिक्खूसु उक्कुटिकं निसिन्नेसु पवारयमानेसु आसनेसु अच्छन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि ¶ बुद्धो भगवा…पे… ‘‘कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा थेरेसु भिक्खूसु उक्कुटिकं निसिन्नेसु पवारयमानेसु आसनेसु अच्छिस्स’’न्ति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय, पसन्नानं वा भिय्योभावाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, थेरेसु भिक्खूसु उक्कुटिकं निसिन्नेसु पवारयमानेसु आसनेसु अच्छितब्बं. यो अच्छेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सब्बेहेव उक्कुटिकं निसिन्नेहि पवारेतु’’न्ति.
तेन ¶ खो पन समयेन अञ्ञतरो थेरो जरादुब्बलो याव सब्बे पवारेन्तीति [याव सब्बे पवारेन्ति (स्या.)] उक्कुटिकं निसिन्नो आगमयमानो मुच्छितो पपति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तदमन्तरा उक्कुटिकं निसीदितुं याव पवारेति, पवारेत्वा आसने निसीदितुन्ति.
अफासुकविहारो निट्ठितो.
१२१. पवारणाभेदा
२१२. अथ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो पवारणा’’ति? भगवतो एतमत्थं आरोचेसुं. द्वेमा, भिक्खवे, पवारणा – चातुद्दसिका च पन्नरसिका च. इमा खो, भिक्खवे, द्वे पवारणाति.
अथ ¶ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो पवारणकम्मानी’’ति? [पवारणाकम्मानीति (स्या.)] भगवतो एतमत्थं आरोचेसुं. चत्तारिमानि, भिक्खवे, पवारणकम्मानि – अधम्मेन वग्गं पवारणकम्मं, अधम्मेन समग्गं पवारणकम्मं, धम्मेन वग्गं पवारणकम्मं, धम्मेन समग्गं पवारणकम्मं. तत्र, भिक्खवे, यदिदं अधम्मेन वग्गं पवारणकम्मं, न, भिक्खवे, एवरूपं पवारणकम्मं कातब्बं; न च मया एवरूपं पवारणकम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं अधम्मेन समग्गं पवारणकम्मं, न, भिक्खवे, एवरूपं पवारणकम्मं कातब्बं; न च मया एवरूपं पवारणकम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं धम्मेन वग्गं पवारणकम्मं, न, भिक्खवे, एवरूपं पवारणकम्मं कातब्बं; न च मया एवरूपं पवारणकम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं धम्मेन समग्गं पवारणकम्मं, एवरूपं, भिक्खवे, पवारणकम्मं कातब्बं; एवरूपञ्च मया पवारणकम्मं अनुञ्ञातं. तस्मातिह, भिक्खवे, एवरूपं पवारणकम्मं करिस्साम यदिदं धम्मेन समग्गन्ति, एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति.
पवारणाभेदा निट्ठिता.
१२२. पवारणादानानुजानना
२१३. अथ ¶ खो भगवा भिक्खू आमन्तेसि – ‘‘सन्निपतथ, भिक्खवे. सङ्घो पवारेस्सती’’ति. एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अत्थि, भन्ते, भिक्खु गिलानो ¶ , सो अनागतो’’ति. अनुजानामि, भिक्खवे, गिलानेन भिक्खुना पवारणं दातुं. एवञ्च पन, भिक्खवे, दातब्बा – तेन गिलानेन भिक्खुना एकं भिक्खुं ¶ उपसङ्कमित्वा ¶ एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘पवारणं दम्मि, पवारणं मे हर, पवारणं मे आरोचेहि, ममत्थाय पवारेही’’ति कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, दिन्ना होति पवारणा; न कायेन विञ्ञापेति, न वाचाय विञ्ञापेति, न कायेन वाचाय विञ्ञापेति, न दिन्ना होति पवारणा. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, सो, भिक्खवे, गिलानो भिक्खु मञ्चेन वा पीठेन वा सङ्घमज्झे आनेत्वा पवारेतब्बं. सचे, भिक्खवे, गिलानुपट्ठाकानं भिक्खूनं एतदहोसि – ‘‘सचे खो मयं गिलानं ठाना चावेस्साम, आबाधो वा अभिवड्ढिस्सति, कालंकिरिया वा भविस्सती’’ति न, भिक्खवे, गिलानो भिक्खु ठाना चावेतब्बो. सङ्घेन तत्थ गन्त्वा पवारेतब्बं; न त्वेव वग्गेन सङ्घेन पवारेतब्बं. पवारेय्य चे, आपत्ति दुक्कटस्स.
पवारणहारको [पवारणाहारको (स्या.)] चे, भिक्खवे, दिन्नाय पवारणाय तत्थेव पक्कमति, अञ्ञस्स दातब्बा पवारणा. पवारणहारको चे, भिक्खवे, दिन्नाय पवारणाय तत्थेव विब्भमति…पे… कालंकरोति… सामणेरो पटिजानाति… सिक्खं पच्चक्खातको पटिजानाति… अन्तिमवत्थुं अज्झापन्नको पटिजानाति… उम्मत्तको पटिजानाति… खित्तचित्तो पटिजानाति… वेदनाट्टो पटिजानाति… आपत्तिया अदस्सने उक्खित्तको पटिजानाति… आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति… पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति… पण्डको ¶ पटिजानाति… थेय्यसंवासको पटिजानाति… तित्थियपक्कन्तको पटिजानाति… तिरच्छानगतो पटिजानाति… मातुघातको पटिजानाति… पितुघातको पटिजानाति… अरहन्तघातको पटिजानाति… भिक्खुनिदूसको पटिजानाति… सङ्घभेदको पटिजानाति ¶ … लोहितुप्पादको पटिजानाति… उभतोब्यञ्जनको पटिजानाति, अञ्ञस्स दातब्बा पवारणा.
पवारणहारको चे, भिक्खवे, दिन्नाय पवारणाय अन्तरामग्गे पक्कमति, अनाहटा होति पवारणा. पवारणहारको चे, भिक्खवे, दिन्नाय पवारणाय अन्तरामग्गे विब्भमति…पे… कालंकरोति… सामणेरो पटिजानाति… सिक्खं पच्चक्खातको पटिजानाति… अन्तिमवत्थुं अज्झापन्नको पटिजानाति… उम्मत्तको पटिजानाति… खित्तचित्तो पटिजानाति… वेदनाट्टो पटिजानाति… आपत्तिया अदस्सने उक्खित्तको पटिजानाति… आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति… पापिकाय दिट्ठिया अप्पटिनिस्सग्गे ¶ उक्खित्तको पटिजानाति… पण्डको पटिजानाति… थेय्यसंवासको पटिजानाति… तित्थियपक्कन्तको पटिजानाति… तिरच्छानगतो पटिजानाति… मातुघातको पटिजानाति… पितुघातको पटिजानाति… अरहन्तघातको पटिजानाति… भिक्खुनिदूसको पटिजानाति… सङ्घभेदको पटिजानाति… लोहितुप्पादको पटिजानाति… उभतोब्यञ्जनको पटिजानाति, अनाहटा होति पवारणा.
पवारणहारको चे, भिक्खवे, दिन्नाय पवारणाय सङ्घप्पत्तो पक्कमति, आहटा होति पवारणा. पवारणहारको चे, भिक्खवे, दिन्नाय पवारणाय सङ्घप्पत्तो विब्भमति…पे… कालंकरोति… सामणेरो पटिजानाति… सिक्खं पच्चक्खातको पटिजानाति… अन्तिमवत्थुं अज्झापन्नको पटिजानाति… उम्मत्तको पटिजानाति… खित्तचित्तो पटिजानाति… वेदनाट्टो पटिजानाति… आपत्तिया अदस्सने उक्खित्तको पटिजानाति… आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति… पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति… पण्डको पटिजानाति… थेय्यसंवासको पटिजानाति… तित्थियपक्कन्तको पटिजानाति… तिरच्छानगतो पटिजानाति… मातुघातको पटिजानाति… पितुघातको पटिजानाति… अरहन्तघातको पटिजानाति… भिक्खुनिदूसको पटिजानाति… सङ्घभेदको पटिजानाति… लोहितुप्पादको पटिजानाति… उभतोब्यञ्जनको पटिजानाति, आहटा होति पवारणा.
पवारणहारको चे, भिक्खवे, दिन्नाय पवारणाय सङ्घप्पत्तो सुत्तो नारोचेति, आहटा होति पवारणा. पवारणहारकस्स अनापत्ति ¶ . पवारणहारको चे, भिक्खवे, दिन्नाय पवारणाय सङ्घप्पत्तो पमत्तो नारोचेति…पे… समापन्नो नारोचेति, आहटा होति पवारणा. पवारणहारकस्स अनापत्ति.
पवारणहारको चे, भिक्खवे ¶ , दिन्नाय पवारणाय सङ्घप्पत्तो सञ्चिच्च नारोचेति, आहटा होति पवारणा. पवारणहारकस्स आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तदहु पवारणाय पवारणं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीयन्ति.
पवारणादानानुजानना निट्ठिता.
१२३. ञातकादिग्गहणकथा
२१४. तेन ¶ खो पन समयेन अञ्ञतरं भिक्खुं तदहु पवारणाय ञातका गण्हिंसु. भगवतो एतमत्थं आरोचेसुं. इध पन, भिक्खवे, भिक्खुं तदहु पवारणाय ञातका गण्हन्ति. ते ञातका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं मुञ्चथ, यावायं भिक्खु पवारेती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते ञातका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो मुहुत्तं एकमन्तं होथ, यावायं भिक्खु पवारणं देती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते ञातका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं निस्सीमं नेथ, याव सङ्घो पवारेती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, न त्वेव वग्गेन सङ्घेन पवारेतब्बं. पवारेय्य चे, आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, भिक्खुं तदहु पवारणाय राजानो गण्हन्ति…पे… चोरा गण्हन्ति ¶ … धुत्ता गण्हन्ति… भिक्खुपच्चत्थिका गण्हन्ति. ते भिक्खुपच्चत्थिका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं मुञ्चथ, यावायं भिक्खु पवारेती’’ति ¶ . एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते भिक्खुपच्चत्थिका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो मुहुत्तं एकमन्तं होथ, यावायं भिक्खु पवारणं देती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ते भिक्खुपच्चत्थिका भिक्खूहि एवमस्सु वचनीया – ‘‘इङ्घ, तुम्हे आयस्मन्तो इमं भिक्खुं मुहुत्तं निस्सीमं नेथ, याव सङ्घो पवारेती’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, न ¶ त्वेव वग्गेन सङ्घेन पवारेतब्बं. पवारेय्य चे, आपत्ति दुक्कटस्साति.
ञातकादिग्गहणकथा निट्ठिता.
१२४. सङ्घपवारणादिप्पभेदा
२१५. तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय पञ्च भिक्खू विहरन्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘सङ्घेन पवारेतब्ब’न्ति. मयञ्चम्हा पञ्च जना. कथं नु खो अम्हेहि पवारेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पञ्चन्नं सङ्घे पवारेतुन्ति.
२१६. तेन ¶ खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय चत्तारो भिक्खू विहरन्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता अनुञ्ञातं पञ्चन्नं सङ्घे पवारेतुन्ति. मयञ्चम्हा चत्तारो जना. कथं नु खो अम्हेहि पवारेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, चतुन्नं अञ्ञमञ्ञं पवारेतुं. एवञ्च पन, भिक्खवे, पवारेतब्बं. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –
‘‘सुणन्तु मे आयस्मन्तो. अज्ज पवारणा. यदायस्मन्तानं ¶ पत्तकल्लं, मयं अञ्ञमञ्ञं पवारेय्यामा’’ति.
थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ते भिक्खू एवमस्सु वचनीया – ‘‘अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति.
नवकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ते भिक्खू एवमस्सु वचनीया – ‘‘अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय ¶ वा. वदन्तु मं आयस्मन्तो अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय तयो भिक्खू विहरन्ति. अथ खो तेसं भिक्खूनं ¶ एतदहोसि – ‘‘भगवता अनुञ्ञातं पञ्चन्नं सङ्घे पवारेतुं, चतुन्नं अञ्ञमञ्ञं पवारेतुं. मयञ्चम्हा तयो जना. कथं नु खो अम्हेहि पवारेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तिण्णं अञ्ञमञ्ञं पवारेतुं. एवञ्च पन, भिक्खवे, पवारेतब्बं. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –
‘‘सुणन्तु ¶ मे आयस्मन्ता. अज्ज पवारणा. यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पवारेय्यामा’’ति.
थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ते भिक्खू एवमस्सु वचनीया – ‘‘अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, आवुसो, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति.
नवकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ते भिक्खू एवमस्सु वचनीया – ‘‘अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ¶ ततियम्पि अहं, भन्ते, आयस्मन्ते पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदन्तु मं आयस्मन्ता अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति ¶ .
२१७. तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय द्वे भिक्खू विहरन्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता अनुञ्ञातं पञ्चन्नं सङ्घे पवारेतुं, चतुन्नं अञ्ञमञ्ञं पवारेतुं, तिण्णं ¶ अञ्ञमञ्ञं पवारेतुं. मयञ्चम्हा द्वे जना. कथं नु खो अम्हेहि पवारेतब्ब’’न्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, द्विन्नं अञ्ञमञ्ञं पवारेतुं. एवञ्च पन, भिक्खवे, पवारेतब्बं. थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा नवो भिक्खु एवमस्स वचनीयो – ‘‘अहं, आवुसो, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदतु मं आयस्मा अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, आवुसो, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदतु मं आयस्मा अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति.
नवकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा ¶ अञ्जलिं पग्गहेत्वा थेरो भिक्खु एवमस्स वचनीयो – ‘‘अहं, भन्ते, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन वा परिसङ्काय वा. वदतु मं आयस्मा अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामि. दुतियम्पि…पे… ततियम्पि अहं, भन्ते, आयस्मन्तं पवारेमि दिट्ठेन वा सुतेन ¶ वा परिसङ्काय वा. वदतु मं आयस्मा अनुकम्पं उपादाय. पस्सन्तो पटिकरिस्सामी’’ति.
२१८. तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय एको भिक्खु विहरति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता अनुञ्ञातं पञ्चन्नं सङ्घे पवारेतुं, चतुन्नं अञ्ञमञ्ञं पवारेतुं, तिण्णं अञ्ञमञ्ञं पवारेतुं, द्विन्नं अञ्ञमञ्ञं पवारेतुं. अहञ्चम्हि एकको. कथं नु खो मया पवारेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय एको भिक्खु विहरति. तेन, भिक्खवे, भिक्खुना यत्थ भिक्खू पटिक्कमन्ति उपट्ठानसालाय वा मण्डपे वा रुक्खमूले वा, सो देसो सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा आसनं पञ्ञपेत्वा पदीपं कत्वा निसीदितब्बं. सचे अञ्ञे भिक्खू आगच्छन्ति, तेहि सद्धिं पवारेतब्बं; नो चे आगच्छन्ति, ‘अज्ज मे पवारणा’ति अधिट्ठातब्बं. नो चे अधिट्ठेय्य, आपत्ति दुक्कटस्स.
तत्र ¶ , भिक्खवे, यत्थ ¶ पञ्च भिक्खू विहरन्ति, न एकस्स पवारणं आहरित्वा
चतूहि सङ्घे पवारेतब्बं. पवारेय्युं चे, आपत्ति दुक्कटस्स. तत्र, भिक्खवे, यत्थ चत्तारो भिक्खू विहरन्ति, न एकस्स पवारणं आहरित्वा तीहि अञ्ञमञ्ञं पवारेतब्बं. पवारेय्युं चे, आपत्ति दुक्कटस्स. तत्र, भिक्खवे, यत्थ तयो भिक्खू विहरन्ति, न ¶ एकस्स पवारणं आहरित्वा द्वीहि अञ्ञमञ्ञं पवारेतब्बं. पवारेय्युं चे, आपत्ति दुक्कटस्स. तत्र, भिक्खवे, यत्थ द्वे भिक्खू विहरन्ति, न एकस्स पवारणं आहरित्वा एकेन अधिट्ठातब्बं. अधिट्ठेय्य चे, आपत्ति दुक्कटस्साति.
सङ्घपवारणादिप्पभेदा निट्ठिता.
१२५. आपत्तिपटिकम्मविधि
२१९. तेन खो पन समयेन अञ्ञतरो भिक्खु तदहु पवारणाय आपत्तिं आपन्नो होति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न सापत्तिकेन पवारेतब्ब’न्ति. अहञ्चम्हि आपत्तिं आपन्नो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं [आरोचेसि (क.)].
इध ¶ पन, भिक्खवे, भिक्खु तदहु पवारणाय आपत्तिं आपन्नो होति. तेन, भिक्खवे, भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो, तं पटिदेसेमी’’ति. तेन वत्तब्बो – ‘‘पस्ससी’’ति. आम पस्सामीति. आयतिं संवरेय्यासीति.
इध पन, भिक्खवे, भिक्खु तदहु पवारणाय आपत्तिया वेमतिको होति. तेन, भिक्खवे, भिक्खुना एकं भिक्खुं उपसङ्कमित्वा ¶ एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको; यदा निब्बेमतिको भविस्सामि तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा पवारेतब्बं; न त्वेव तप्पच्चया पवारणाय अन्तरायो कातब्बोति.
आपत्तिपटिकम्मविधि निट्ठिता.
१२६. आपत्तिआविकरणविधि
२२०. तेन ¶ खो पन समयेन अञ्ञतरो भिक्खु पवारयमानो आपत्तिं सरति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न सापत्तिकेन पवारेतब्ब’न्ति. अहञ्चम्हि आपत्तिं आपन्नो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, भिक्खु पवारयमानो आपत्तिं सरति. तेन, भिक्खवे, भिक्खुना सामन्तो भिक्खु एवमस्स वचनीयो – ‘‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो. इतो वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा पवारेतब्बं; न त्वेव तप्पच्चया पवारणाय अन्तरायो कातब्बो.
इध पन, भिक्खवे, भिक्खु पवारयमानो आपत्तिया वेमतिको होति. तेन, भिक्खवे,
भिक्खुना सामन्तो भिक्खु एवमस्स वचनीयो – ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको; यदा निब्बेमतिको भविस्सामि तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा पवारेतब्बं; न त्वेव तप्पच्चया पवारणाय अन्तरायो कातब्बोति.
आपत्ति आविकरणविधि निट्ठिता.
१२७. सभागापत्तिपटिकम्मविधि
२२१. तेन ¶ खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय सब्बो सङ्घो सभागं आपत्तिं आपन्नो होति. अथ खो तेसं भिक्खूनं ¶ एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘न सभागा आपत्ति देसेतब्बा, न सभागा आपत्ति पटिग्गहेतब्बा’ति. अयञ्च सब्बो सङ्घो सभागं आपत्तिं आपन्नो. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सब्बो सङ्घो सभागं आपत्तिं आपन्नो होति. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो – गच्छावुसो, तं आपत्तिं पटिकरित्वा आगच्छ, मयं ते सन्तिके तं आपत्तिं पटिकरिस्सामाति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. अयं सब्बो सङ्घो सभागं आपत्तिं आपन्नो. यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सति तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’’ति वत्वा पवारेतब्बं; न त्वेव तप्पच्चया पवारणाय अन्तरायो कातब्बो.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सब्बो सङ्घो सभागाय आपत्तिया वेमतिको होति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. अयं सब्बो सङ्घो सभागाय आपत्तिया वेमतिको. यदा निब्बेमतिको भविस्सति तदा तं आपत्तिं पटिकरिस्सती’’ति वत्वा, पवारेतब्बं, न त्वेव तप्पच्चया पवारणाय अन्तरायो कातब्बोति.
सभागापत्तिपटिकम्मविधि निट्ठिता.
पठमभाणवारो निट्ठितो.
१२८. अनापत्तिपन्नरसकं
२२२. तेन ¶ ¶ खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतिंसु, पञ्च वा अतिरेका वा. ते न जानिंसु ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेसुं. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छिंसु बहुतरा. भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च ¶ वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो ¶ वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका ¶ वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि ¶ पवारितमत्ते अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो ¶ वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं ¶ अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि ¶ पवारितमत्ते, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि ¶ पवारितमत्ते, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा समग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं अनापत्ति.
अनापत्तिपन्नरसकं निट्ठितं.
१२९. वग्गावग्गसञ्ञीपन्नरसकं
२२३. इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा वग्गसञ्ञिनो पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा वग्गसञ्ञिनो पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू ¶ आगच्छन्ति समसमा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा वग्गसञ्ञिनो पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते धम्मसञ्ञिनो विनयसञ्ञिनो वग्गा वग्गसञ्ञिनो पवारेन्ति. तेहि पवारितमत्ते,…पे… अवुट्ठिताय परिसाय…पे… एकच्चाय वुट्ठिताय परिसाय…पे… सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा…पे… समसमा…पे… थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
वग्गावग्गसञ्ञीपन्नरसकं निट्ठितं.
१३०. वेमतिकपन्नरसकं
२२४. इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला ¶ आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पति नु खो अम्हाकं पवारेतुं, न नु खो कप्पती’’ति वेमतिका पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पति नु खो अम्हाकं पवारेतुं, न नु खो कप्पती’’ति वेमतिका पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पति नु खो अम्हाकं पवारेतुं, न नु खो कप्पती’’ति वेमतिका पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पति नु खो अम्हाकं पवारेतुं, न नु खो कप्पती’’ति वेमतिका पवारेन्ति. तेहि पवारितमत्ते…पे… अवुट्ठिताय परिसाय…पे… एकच्चाय वुट्ठिताय परिसाय…पे… सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका ¶ भिक्खू आगच्छन्ति बहुतरा…पे… समसमा…पे… थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
वेमतिकपन्नरसकं निट्ठितं.
१३१. कुक्कुच्चपकतपन्नरसकं
२२५. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव ¶ अम्हाकं पवारेतुं, नाम्हाकं न कप्पती’’ति कुक्कुच्चपकता पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव अम्हाकं पवारेतुं, नाम्हाकं न कप्पती’’ति कुक्कुच्चपकता पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध पन, भिक्खवे, अञ्ञरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव अम्हाकं पवारेतुं, नाम्हाकं न कप्पती’’ति कुक्कुच्चपकता पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, अवसेसेहि [अवसेसेहि तेसं सन्तिके (क.)] पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
इध ¶ ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘कप्पतेव अम्हाकं पवारेतुं, नाम्हाकं न कप्पती’’ति कुक्कुच्चपकता पवारेन्ति. तेहि पवारितमत्ते,…पे… अवुट्ठिताय परिसाय…पे… एकच्चाय वुट्ठिताय परिसाय…पे… सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा…पे… समसमा…पे… थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति दुक्कटस्स.
कुक्कुच्चपकतपन्नरसकं निट्ठितं.
१३२. भेदपुरेक्खारपन्नरसकं
२२६. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय ¶ सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा ¶ . तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते ¶ , को तेहि अत्थो’’ति – भेदपुरेक्खारा पवारेन्ति. तेहि पवारियमाने अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, अवसेसेहि पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा, तेहि भिक्खवे भिक्खूहि पुन पवारेतब्बं, पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू ¶ आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, अवुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, एकच्चाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि ¶ पवारितमत्ते, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति बहुतरा. तेहि, भिक्खवे, भिक्खूहि पुन पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति समसमा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका
भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते जानन्ति ‘‘अत्थञ्ञे आवासिका भिक्खू अनागता’’ति. ते ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. तेहि पवारितमत्ते, सब्बाय वुट्ठिताय परिसाय, अथञ्ञे आवासिका भिक्खू आगच्छन्ति थोकतरा. पवारिता सुप्पवारिता, तेसं सन्तिके पवारेतब्बं. पवारितानं आपत्ति थुल्लच्चयस्स.
भेदपुरेक्खारपन्नरसकं निट्ठितं.
पञ्चवीसत्तिका निट्ठिता.
१३३. सीमोत्तन्तिकपेय्यालं
२२७. इध ¶ पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय सम्बहुला आवासिका भिक्खू सन्निपतन्ति, पञ्च वा अतिरेका वा. ते न जानन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कमन्ती’’ति…पे… ते न जानन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कन्ता’’ति…पे… ते न पस्सन्ति अञ्ञे आवासिके भिक्खू अन्तोसीमं ¶ ओक्कमन्ते…पे… ते न पस्सन्ति अञ्ञे आवासिके भिक्खू अन्तोसीमं ओक्कन्ते…पे… ते न सुणन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कमन्ती’’ति…पे… ते न सुणन्ति ‘‘अञ्ञे आवासिका भिक्खू अन्तोसीमं ओक्कन्ता’’ति…पे….
आवासिकेन ¶ आवासिका एकसतपञ्चसत्तति तिकनयतो, आवासिकेन आगन्तुका, आगन्तुकेन आवासिका, आगन्तुकेन आगन्तुका, पेय्यालमुखेन सत्त तिकसतानि होन्ति.
सीमोक्कन्तिकपेय्यालं निट्ठितं.
१३४. दिवसनानत्तं
२२८. इध पन, भिक्खवे, आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.
इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं चातुद्दसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.
इध पन, भिक्खवे, आवासिकानं भिक्खूनं पाटिपदो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी; आगन्तुकेहि निस्सीमं गन्त्वा पवारेतब्बं. सचे समसमा होन्ति, आवासिकेहि आगन्तुकानं ¶ नाकामा दातब्बा सामग्गी; आगन्तुकेहि निस्सीमं गन्त्वा पवारेतब्बं ¶ . सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं.
इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं पाटिपदो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं. सचे आगन्तुका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं नाकामा दातब्बा सामग्गी; आवासिकेहि निस्सीमं गन्त्वा पवारेतब्बं.
दिवसनानत्तं निट्ठितं.
१३५. लिङ्गादिदस्सनं
२२९. इध ¶ पन, भिक्खवे, आगन्तुका भिक्खू पस्सन्ति आवासिकानं भिक्खूनं आवासिकाकारं, आवासिकलिङ्गं, आवासिकनिमित्तं, आवासिकुद्देसं, सुप्पञ्ञत्तं मञ्चपीठं भिसिबिब्बोहनं, पानीयं परिभोजनीयं सपट्ठितं, परिवेणं सुसम्मट्ठं; पस्सित्वा वेमतिका होन्ति – ‘‘अत्थि नु खो आवासिका भिक्खू, नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति, अविचिनित्वा पवारेन्ति. आपत्ति दुक्कटस्स…पे… ते वेमतिका विचिनन्ति, विचिनित्वा न पस्सन्ति, अपस्सित्वा पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा एकतो पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा पाटेक्कं पवारेन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा – ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति – भेदपुरेक्खारा पवारेन्ति. आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, आगन्तुका भिक्खू सुणन्ति आवासिकानं भिक्खूनं आवासिकाकारं, आवासिकलिङ्गं, आवासिकनिमित्तं, आवासिकुद्देसं, चङ्कमन्तानं पदसद्दं, सज्झायसद्दं, उक्कासितसद्दं, खिपितसद्दं; सुत्वा वेमतिका होन्ति – ‘‘अत्थि नु खो आवासिका भिक्खू, नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति, अविचिनित्वा पवारेन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति, विचिनित्वा न पस्सन्ति, अपस्सित्वा पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा एकतो पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा ¶ पाटेक्कं पवारेन्ति. आपत्ति दुक्कटस्स. ते ¶ वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा ‘‘नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थो’’ति भेदपुरेक्खारा पवारेन्ति. आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, आवासिका भिक्खू पस्सन्ति आगन्तुकानं भिक्खूनं आगन्तुकाकारं, आगन्तुकलिङ्गं, आगन्तुकनिमित्तं, आगन्तुकुद्देसं, अञ्ञातकं पत्तं, अञ्ञातकं चीवरं, अञ्ञातकं निसीदनं, पादानं धोतं, उदकनिस्सेकं; पस्सित्वा वेमतिका होन्ति – ‘‘अत्थि नु खो आगन्तुका भिक्खू, नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति, अविचिनित्वा पवारेन्ति. आपत्ति दुक्कटस्स. ते वेमतिका ¶ विचिनन्ति, विचिनित्वा न पस्सन्ति, अपस्सित्वा पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा ¶ पस्सन्ति, पस्सित्वा एकतो पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा पाटेक्कं पवारेन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा – नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थोति – भेदपुरेक्खारा पवारेन्ति. आपत्ति थुल्लच्चयस्स.
इध पन, भिक्खवे, आवासिका भिक्खू सुणन्ति आगन्तुकानं भिक्खूनं आगन्तुकाकारं,
आगन्तुकलिङ्गं, आगन्तुकनिमित्तं, आगन्तुकुद्देसं, आगच्छन्तानं पदसद्दं, उपाहनपप्फोटनसद्दं, उक्कासितसद्दं, खिपितसद्दं; सुत्वा वेमतिका होन्ति – ‘‘अत्थि नु खो आगन्तुका भिक्खू, नत्थि नु खो’’ति. ते वेमतिका न विचिनन्ति, अविचिनित्वा पवारेन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति, विचिनित्वा न पस्सन्ति, अपस्सित्वा पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा एकतो पवारेन्ति. अनापत्ति. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा पाटेक्कं पवारेन्ति. आपत्ति दुक्कटस्स. ते वेमतिका विचिनन्ति, विचिनित्वा पस्सन्ति, पस्सित्वा – नस्सन्तेते, विनस्सन्तेते, को तेहि अत्थोति – भेदपुरेक्खारा पवारेन्ति. आपत्ति थुल्लच्चयस्स.
लिङ्गादिदस्सनं निट्ठितं.
१३६. नानासंवासकादीहि पवारणा
२३०. इध पन, भिक्खवे, आगन्तुका भिक्खू पस्सन्ति आवासिके भिक्खू नानासंवासके. ते समानसंवासकदिट्ठिं पटिलभन्ति, समानसंवासकदिट्ठिं ¶ ¶ पटिलभित्वा न पुच्छन्ति, अपुच्छित्वा एकतो पवारेन्ति. अनापत्ति. ते पुच्छन्ति, पुच्छित्वा नाभिवितरन्ति, अनभिवितरित्वा एकतो पवारेन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति, पुच्छित्वा नाभिवितरन्ति, अनभिवितरित्वा पाटेक्कं पवारेन्ति. अनापत्ति.
इध पन, भिक्खवे, आगन्तुका भिक्खू पस्सन्ति आवासिके भिक्खू समानसंवासके. ते नानासंवासकदिट्ठिं पटिलभन्ति, नानासंवासकदिट्ठिं पटिलभित्वा न पुच्छन्ति, अपुच्छित्वा एकतो पवारेन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति, पुच्छित्वा अभिवितरन्ति, अभिवितरित्वा पाटेक्कं पवारेन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति, पुच्छित्वा अभिवितरन्ति, अभिवितरित्वा एकतो पवारेन्ति. अनापत्ति.
इध ¶ पन, भिक्खवे, आवासिका भिक्खू पस्सन्ति आगन्तुके भिक्खू नानासंवासके. ते समानसंवासकदिट्ठिं पटिलभन्ति, समानसंवासकदिट्ठिं पटिलभित्वा न पुच्छन्ति, अपुच्छित्वा एकतो पवारेन्ति. अनापत्ति. ते पुच्छन्ति, पुच्छित्वा नाभिवितरन्ति, अनभिवितरित्वा एकतो पवारेन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति, पुच्छित्वा नाभिवितरन्ति, अनभिवितरित्वा पाटेक्कं पवारेन्ति. अनापत्ति.
इध पन, भिक्खवे, आवासिका भिक्खू पस्सन्ति आगन्तुके भिक्खू समानसंवासके. ते नानासंवासकदिट्ठिं पटिलभन्ति, नानासंवासकदिट्ठिं पटिलभित्वा न पुच्छन्ति, अपुच्छित्वा ¶ एकतो पवारेन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति, पुच्छित्वा अभिवितरन्ति, अभिवितरित्वा पाटेक्कं पवारेन्ति. आपत्ति दुक्कटस्स. ते पुच्छन्ति, पुच्छित्वा अभिवितरन्ति, अभिवितरित्वा एकतो पवारेन्ति. अनापत्ति.
नानासंवासकादीहि पवारणा निट्ठिता.
१३७. न गन्तब्बवारो
२३१. न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.
न ¶ , भिक्खवे, तदहु पवारणाय सभिक्खुका अनावासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका अनावासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका अनावासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.
न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका ¶ आवासा वा अनावासा वा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया ¶ . न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.
न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.
न, भिक्खवे, तदहु पवारणाय सभिक्खुका अनावासा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका अनावासा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका अनावासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.
न ¶ , भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा वा अनावासा
वा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा वा अनावासा वा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया. न, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.
न गन्तब्बवारो निट्ठितो.
१३८. गन्तब्बवारो
२३२. गन्तब्बो, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा सभिक्खुको आवासो ¶ , यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा ‘‘सक्कोमि अज्जेव गन्तु’’न्ति. गन्तब्बो, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा ‘‘सक्कोमि अज्जेव गन्तु’’न्ति.
गन्तब्बो ¶ , भिक्खवे, तदहु पवारणाय सभिक्खुका अनावासा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा ‘‘सक्कोमि अज्जेव गन्तु’’न्ति.
गन्तब्बो, भिक्खवे, तदहु पवारणाय सभिक्खुका आवासा वा अनावासा वा सभिक्खुको
आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा ‘‘सक्कोमि अज्जेव गन्तु’’न्ति.
गन्तब्बवारो निट्ठितो.
१३९. वज्जनीयपुग्गलसन्दस्सना
२३३. न, भिक्खवे, भिक्खुनिया निसिन्नपरिसाय पवारेतब्बं. यो पवारेय्य, आपत्ति दुक्कटस्स. न, भिक्खवे, सिक्खमानाय…पे… न सामणेरस्स…पे… न सामणेरिया…पे… न सिक्खं पच्चक्खातकस्स…पे… न अन्तिमवत्थुं अज्झापन्नकस्स निसिन्नपरिसाय पवारेतब्बं. यो पवारेय्य, आपत्ति दुक्कटस्स ¶ .
न ¶ आपत्तिया अदस्सने उक्खित्तकस्स निसिन्नपरिसाय पवारेतब्बं. यो पवारेय्य, यथाधम्मो कारेतब्बो. न आपत्तिया अप्पटिकम्मे उक्खित्तकस्स…पे… न पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकस्स निसिन्नपरिसाय पवारेतब्बं. यो पवारेय्य, यथाधम्मो कारेतब्बो.
न पण्डकस्स निसिन्नपरिसाय पवारेतब्बं. यो पवारेय्य, आपत्ति दुक्कटस्स. न थेय्यसंवासकस्स…पे… न तित्थियपक्कन्तकस्स…पे… न तिरच्छानगतस्स…पे… न मातुघातकस्स…पे… न पितुघातकस्स…पे… न अरहन्तघातकस्स…पे… न भिक्खुनिदूसकस्स ¶ …पे… न सङ्घभेदकस्स…पे… न लोहितुप्पादकस्स ¶ …पे… न उभतोब्यञ्जनकस्स निसिन्नपरिसाय पवारेतब्बं. यो पवारेय्य, आपत्ति दुक्कटस्स.
न, भिक्खवे, पारिवासिकपवारणादानेन पवारेतब्बं, अञ्ञत्र अवुट्ठिताय परिसाय. न च, भिक्खवे, अप्पवारणाय पवारेतब्बं, अञ्ञत्र सङ्घसामग्गियाति.
वज्जनीयपुग्गलसन्दस्सना निट्ठिता.
दुतियभाणवारो निट्ठितो.
१४०. द्वेवाचिकादिपवारणा
२३४. तेन खो पन समयेन कोसलेसु जनपदे अञ्ञतरस्मिं आवासे तदहु पवारणाय सवरभयं अहोसि. भिक्खू नासक्खिंसु तेवाचिकं पवारेतुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, द्वेवाचिकं पवारेतुन्ति.
बाळ्हतरं सवरभयं अहोसि. भिक्खू नासक्खिंसु द्वेवाचिकं पवारेतुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, एकवाचिकं पवारेतुन्ति.
बाळ्हतरं सवरभयं अहोसि. भिक्खू नासक्खिंसु एकवाचिकं पवारेतुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, समानवस्सिकं पवारेतुन्ति.
तेन खो पन समयेन अञ्ञतरस्मिं आवासे तदहु पवारणाय मनुस्सेहि दानं देन्तेहि येभुय्येन रत्ति खेपिता होति. अथ खो तेसं ¶ भिक्खूनं एतदहोसि – ‘‘मनुस्सेहि दानं देन्तेहि येभुय्येन रत्ति खेपिता. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं रत्ति विभायिस्सति. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय मनुस्सेहि दानं देन्तेहि येभुय्येन रत्ति खेपिता होति. तत्र चे, भिक्खवे, भिक्खूनं एवं होति – ‘‘मनुस्सेहि दानं ¶ देन्तेहि येभुय्येन रत्ति खेपिता. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं रत्ति विभायिस्सती’’ति, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. मनुस्सेहि दानं ¶ देन्तेहि येभुय्येन रत्ति खेपिता. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं रत्ति विभायिस्सति. यदि सङ्घस्स पत्तकल्लं, सङ्घो द्वेवाचिकं, एकवाचिकं, समानवस्सिकं पवारेय्या’’ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय भिक्खूहि धम्मं भणन्तेहि…पे… सुत्तन्तिकेहि सुत्तन्तं सङ्गायन्तेहि… विनयधरेहि विनयं विनिच्छिनन्तेहि… धम्मकथिकेहि धम्मं साकच्छन्तेहि… भिक्खूहि कलहं करोन्तेहि येभुय्येन रत्ति खेपिता होति. तत्र चे भिक्खूनं एवं होति – ‘‘भिक्खूहि कलहं करोन्तेहि येभुय्येन रत्ति खेपिता. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं रत्ति विभायिस्सती’’ति, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. भिक्खूहि कलहं करोन्तेहि येभुय्येन रत्ति खेपिता. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं रत्ति विभायिस्सति. यदि सङ्घस्स पत्तकल्लं, सङ्घो द्वेवाचिकं, एकवाचिकं, समानवस्सिकं पवारेय्या’’ति.
तेन खो पन समयेन कोसलेसु ¶ जनपदे अञ्ञतरस्मिं आवासे तदहु पवारणाय महाभिक्खुसङ्घो सन्निपतितो होति ¶ , परित्तञ्च अनोवस्सिकं [अनोवस्सकं (क.)] होति, महा च मेघो उग्गतो होति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं खो महाभिक्खुसङ्घो सन्निपतितो, परित्तञ्च अनोवस्सिकं, महा च मेघो उग्गतो. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं मेघो पवस्सिस्सति. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय महाभिक्खुसङ्घो सन्निपतितो होति, परित्तञ्च अनोवस्सिकं होति, महा च मेघो उग्गतो होति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो महाभिक्खुसङ्घो सन्निपतितो, परित्तञ्च अनोवस्सिकं, महा च मेघो उग्गतो. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं मेघो पवस्सिस्सती’’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. अयं महाभिक्खुसङ्घो सन्निपतितो, परित्तञ्च अनोवस्सिकं, महा च मेघो उग्गतो. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो ¶ भविस्सति, अथायं मेघो पवस्सिस्सति. यदि सङ्घस्स पत्तकल्लं, सङ्घो द्वेवाचिकं, एकवाचिकं, समानवस्सिकं पवारेय्या’’ति.
इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहु पवारणाय राजन्तरायो होति…पे… चोरन्तरायो होति… अग्यन्तरायो होति… उदकन्तरायो ¶ होति… मनुस्सन्तरायो होति… अमनुस्सन्तरायो होति… वाळन्तरायो होति… सरीसपन्तरायो होति… जीवितन्तरायो होति… ब्रह्मचरियन्तरायो होति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, ब्रह्मचरियन्तरायो ¶ . सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं ब्रह्मचरियन्तरायो भविस्सती’’ति, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. अयं ब्रह्मचरियन्तरायो. सचे सङ्घो तेवाचिकं पवारेस्सति, अप्पवारितोव सङ्घो भविस्सति, अथायं ¶ ब्रह्मचरियन्तरायो भविस्सति. यदि सङ्घस्स पत्तकल्लं, सङ्घो द्वेवाचिकं, एकवाचिकं, समानवस्सिकं पवारेय्या’’ति.
द्वेवाचिकादिपवारणा निट्ठिता.
१४१. पवारणाठपनं
२३५. तेन खो पन समयेन छब्बग्गिया भिक्खू सापत्तिका पवारेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सापत्तिकेन पवारेतब्बं. यो पवारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, यो सापत्तिको पवारेति, तस्स ओकासं कारापेत्वा आपत्तिया चोदेतुन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू ओकासं कारापियमाना न इच्छन्ति ओकासं कातुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, ओकासं अकरोन्तस्स पवारणं ठपेतुं. एवञ्च पन, भिक्खवे, ठपेतब्बा. तदहु पवारणाय चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरितब्बं – ‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो पुग्गलो सापत्तिको ¶ . तस्स पवारणं ठपेमि. न तस्मिं सम्मुखीभूते पवारेतब्ब’’न्ति. ठपिता होति पवारणाति.
तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू – पुरम्हाकं पेसला भिक्खू पवारणं ठपेन्तीति – पटिकच्चेव सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे पवारणं ठपेन्ति, पवारितानम्पि पवारणं ठपेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे पवारणा ठपेतब्बा. यो ठपेय्य, आपत्ति दुक्कटस्स. न, भिक्खवे, पवारितानम्पि पवारणा ठपेतब्बा. यो ठपेय्य, आपत्ति दुक्कटस्स.
२३६. एवं खो, भिक्खवे, ठपिता होति पवारणा, एवं अट्ठपिता. कथञ्च, भिक्खवे, अट्ठपिता होति पवारणा? तेवाचिकाय चे, भिक्खवे, पवारणाय भासिताय लपिताय परियोसिताय पवारणं ठपेति, अट्ठपिता होति पवारणा. द्वेवाचिकाय चे, भिक्खवे,… एकवाचिकाय चे, भिक्खवे,… समानवस्सिकाय चे, भिक्खवे, पवारणाय भासिताय लपिताय परियोसिताय पवारणं ठपेति ¶ , अट्ठपिता ¶ होति पवारणा. एवं खो, भिक्खवे, अट्ठपिता होति पवारणा.
कथञ्च, भिक्खवे, ठपिता होति पवारणा? तेवाचिकाय, चे, भिक्खवे, पवारणाय भासिताय लपिताय अपरियोसिताय पवारणं ठपेति, ठपिता होति पवारणा. द्वेवाचिकाय चे, भिक्खवे,… एकवाचिकाय चे, भिक्खवे,… समानवस्सिकाय चे, भिक्खवे, पवारणाय भासिताय लपिताय अपरियोसिताय ¶ पवारणं ठपेति, ठपिता होति पवारणा. एवं खो, भिक्खवे, ठपिता होति पवारणा.
२३७. इध पन, भिक्खवे, तदहु पवारणाय भिक्खु भिक्खुस्स पवारणं ठपेति. तं चे भिक्खुं अञ्ञे भिक्खू जानन्ति, ‘‘अयं खो आयस्मा अपरिसुद्धकायसमाचारो, अपरिसुद्धवचीसमाचारो, अपरिसुद्धाजीवो, बालो, अब्यत्तो, न पटिबलो अनुयुञ्जीयमानो अनुयोगं दातु’’न्ति, ‘अलं, भिक्खु, मा भण्डनं, मा कलहं, मा विग्गहं, मा विवाद’न्ति ओमद्दित्वा सङ्घेन पवारेतब्बं.
इध पन, भिक्खवे, तदहु पवारणाय भिक्खु भिक्खुस्स पवारणं ठपेति. तं चे भिक्खुं अञ्ञे भिक्खू जानन्ति, ‘‘अयं खो आयस्मा परिसुद्धकायसमाचारो, अपरिसुद्धवचीसमाचारो, अपरिसुद्धाजीवो, बालो, अब्यत्तो, न पटिबलो अनुयुञ्जीयमानो अनुयोगं ¶ दातु’’न्ति, ‘अलं, भिक्खु, मा भण्डनं, मा कलहं, मा विग्गहं, मा विवाद’न्ति ओमद्दित्वा सङ्घेन पवारेतब्बं.
इध पन, भिक्खवे, तदहु पवारणाय भिक्खु भिक्खुस्स पवारणं ठपेति. तं चे भिक्खुं अञ्ञे भिक्खू जानन्ति, ‘‘अयं खो आयस्मा परिसुद्धकायसमाचारो, परिसुद्धवचीसमाचारो, अपरिसुद्धाजीवो, बालो, अब्यत्तो, न पटिबलो अनुयुञ्जीयमानो अनुयोगं दातु’’न्ति, ‘अलं, भिक्खु, मा भण्डनं, मा कलहं, मा विग्गहं, मा विवाद’न्ति ओमद्दित्वा सङ्घेन पवारेतब्बं.
इध पन, भिक्खवे, तदहु पवारणाय भिक्खु भिक्खुस्स पवारणं ठपेति. तं चे भिक्खुं अञ्ञे भिक्खू जानन्ति, ‘‘अयं खो आयस्मा परिसुद्धकायसमाचारो ¶ , परिसुद्धवचीसमाचारो, परिसुद्धाजीवो, बालो, अब्यत्तो ¶ , न पटिबलो अनुयुञ्जीयमानो अनुयोगं दातु’’न्ति, ‘अलं, भिक्खु, मा भण्डनं, मा कलहं, मा विग्गहं, मा विवाद’न्ति ओमद्दित्वा सङ्घेन पवारेतब्बं.
इध पन, भिक्खवे, तदहु पवारणाय भिक्खु भिक्खुस्स पवारणं ठपेति. तं चे भिक्खुं अञ्ञे भिक्खू जानन्ति, ‘‘अयं खो आयस्मा परिसुद्धकायसमाचारो, परिसुद्धवचीसमाचारो, परिसुद्धाजीवो, पण्डितो, ब्यत्तो, पटिबलो अनुयुञ्जीयमानो अनुयोगं दातु’’न्ति, सो एवमस्स वचनीयो, ‘‘यं खो त्वं, आवुसो, इमस्स भिक्खुनो पवारणं ठपेसि, किम्हि नं ठपेसि, सीलविपत्तिया वा ठपेसि, आचारविपत्तिया वा ठपेसि, दिट्ठिविपत्तिया ¶ वा ठपेसी’’ति? सो चे एवं वदेय्य – ‘‘सीलविपत्तिया वा ठपेमि, आचारविपत्तिया वा ठपेमि, दिट्ठिविपत्तिया वा ठपेमी’’ति, सो एवमस्स वचनीयो – ‘‘जानासि पनायस्मा सीलविपत्तिं, जानासि आचारविपत्तिं, जानासि दिट्ठिविपत्ति’’न्ति? सो चे एवं वदेय्य – ‘‘जानामि खो अहं, आवुसो, सीलविपत्तिं, जानामि आचारविपत्तिं, जानामि दिट्ठिविपत्ति’’न्ति, सो एवमस्स वचनीयो – ‘‘कतमा पनावुसो, सीलविपत्ति, कतमा आचारविपत्ति, कतमा दिट्ठिविपत्ती’’ति? सो चे एवं वदेय्य – ‘‘चत्तारि पाराजिकानि, तेरस सङ्घादिसेसा, अयं सीलविपत्ति; थुल्लच्चयं, पाचित्तियं, पाटिदेसनीयं, दुक्कटं, दुब्भासितं, अयं आचारविपत्ति; मिच्छादिट्ठि, अन्तग्गाहिकादिट्ठि, अयं दिट्ठिविपत्ती’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं ¶ , आवुसो, इमस्स भिक्खुनो पवारणं ठपेसि, दिट्ठेन वा ठपेसि, सुतेन वा ठपेसि, परिसङ्काय वा ठपेसी’’ति? सो चे ¶ एवं वदेय्य – ‘‘दिट्ठेन वा ठपेमि, सुतेन वा ठपेमि, परिसङ्काय वा ठपेमी’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं, आवुसो, इमस्स भिक्खुनो दिट्ठेन पवारणं ठपेसि, किं ते दिट्ठं, किन्ति ते दिट्ठं, कदा ते दिट्ठं, कत्थ ते दिट्ठं, पाराजिकं अज्झापज्जन्तो दिट्ठो, सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो, थुल्लच्चयं… पाचित्तियं… पाटिदेसनीयं… दुक्कटं… दुब्भासितं अज्झापज्जन्तो दिट्ठो, कत्थ च त्वं अहोसि, कत्थ चायं भिक्खु अहोसि, किञ्च त्वं करोसि, किञ्चायं भिक्खु करोती’’ति? सो चे एवं वदेय्य – ‘‘न खो अहं, आवुसो, इमस्स भिक्खुनो दिट्ठेन पवारणं ठपेमि, अपिच सुतेन पवारणं ठपेमी’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं, आवुसो, इमस्स भिक्खुनो ¶ सुतेन पवारणं ठपेसि, किं ते सुतं, किन्ति ते सुतं, कदा ते सुतं, कत्थ ते सुतं, पाराजिकं अज्झापन्नोति सुतं, सङ्घादिसेसं अज्झापन्नोति सुतं, थुल्लच्चयं… पाचित्तियं… पाटिदेसनीयं… दुक्कटं… दुब्भासितं अज्झापन्नोति सुतं, भिक्खुस्स सुतं, भिक्खुनिया सुतं, सिक्खमानाय सुतं, सामणेरस्स सुतं, सामणेरिया सुतं, उपासकस्स सुतं, उपासिकाय सुतं, राजूनं सुतं, राजमहामत्तानं सुतं, तित्थियानं सुतं, तित्थियसावकानं सुत’’न्ति? सो चे एवं वदेय्य – ‘‘न खो अहं, आवुसो, इमस्स भिक्खुनो सुतेन पवारणं ठपेमि ¶ , अपिच परिसङ्काय पवारणं ठपेमी’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं, आवुसो, इमस्स भिक्खुनो परिसङ्काय पवारणं ठपेसि, किं परिसङ्कसि, किन्ति परिसङ्कसि, कदा परिसङ्कसि, कत्थ परिसङ्कसि, पाराजिकं ¶ अज्झापन्नोति परिसङ्कसि, सङ्घादिसेसं अज्झापन्नोति परिसङ्कसि, थुल्लच्चयं… पाचित्तियं… पाटिदेसनीयं… दुक्कटं… दुब्भासितं अज्झापन्नोति परिसङ्कसि, भिक्खुस्स सुत्वा परिसङ्कसि, भिक्खुनिया सुत्वा परिसङ्कसि, सिक्खमानाय सुत्वा परिसङ्कसि, सामणेरस्स सुत्वा परिसङ्कसि, सामणेरिया सुत्वा परिसङ्कसि, उपासकस्स सुत्वा परिसङ्कसि, उपासिकाय सुत्वा परिसङ्कसि, राजूनं सुत्वा परिसङ्कसि, राजमहामत्तानं सुत्वा परिसङ्कसि, तित्थियानं सुत्वा परिसङ्कसि, तित्थियसावकानं सुत्वा परिसङ्कसी’’ति? सो चे एवं वदेय्य – ‘‘न खो अहं, आवुसो, इमस्स भिक्खुनो परिसङ्काय पवारणं ठपेमि, अपि च अहम्पि न जानामि केन पनाहं इमस्स भिक्खुनो पवारणं ठपेमी’’ति. सो चे, भिक्खवे, चोदको भिक्खु अनुयोगेन विञ्ञूनं सब्रह्मचारीनं चित्तं न आराधेति, अननुवादो चुदितो भिक्खूति अलं वचनाय. सो चे, भिक्खवे, चोदको भिक्खु अनुयोगेन विञ्ञूनं सब्रह्मचारीनं चित्तं आराधेति, सानुवादो चुदितो भिक्खूति अलं वचनाय. सो चे, भिक्खवे, चोदको भिक्खु अमूलकेन पाराजिकेन अनुद्धंसितं पटिजानाति, सङ्घादिसेसं आरोपेत्वा सङ्घेन पवारेतब्बं. सो ¶ चे, भिक्खवे, चोदको भिक्खु अमूलकेन सङ्घादिसेसेन अनुद्धंसितं पटिजानाति, यथाधम्मं कारापेत्वा सङ्घेन पवारेतब्बं. सो चे, भिक्खवे, चोदको, भिक्खु अमूलकेन थुल्लच्चयेन… पाचित्तियेन… पाटिदेसनीयेन… दुक्कटेन… दुब्भासितेन अनुद्धंसितं पटिजानाति, यथाधम्मं कारापेत्वा ¶ सङ्घेन पवारेतब्बं. सो ¶ चे, भिक्खवे, चुदितो भिक्खु पाराजिकं अज्झापन्नोति पटिजानाति, नासेत्वा सङ्घेन पवारेतब्बं. सो चे, भिक्खवे, चुदितो भिक्खु सङ्घादिसेसं अज्झापन्नोति पटिजानाति, सङ्घादिसेसं आरोपेत्वा सङ्घेन पवारेतब्बं. सो चे, भिक्खवे, चुदितो भिक्खु थुल्लच्चयं… पाचित्तियं… पाटिदेसनीयं… दुक्कटं… दुब्भासितं अज्झापन्नोति पटिजानाति, यथाधम्मं कारापेत्वा सङ्घेन पवारेतब्बं.
पवारणाठपनं निट्ठितं.
१४२. थुल्लच्चयवत्थुकादि
२३८. इध पन, भिक्खवे, भिक्खु तदहु पवारणाय थुल्लच्चयं अज्झापन्नो होति. एकच्चे भिक्खू थुल्लच्चयदिट्ठिनो होन्ति, एकच्चे भिक्खू सङ्घादिसेसदिट्ठिनो होन्ति. ये ते, भिक्खवे, भिक्खू थुल्लच्चयदिट्ठिनो, तेहि सो, भिक्खवे, भिक्खु एकमन्तं अपनेत्वा यथाधम्मं कारापेत्वा सङ्घं उपसङ्कमित्वा एवमस्स वचनीयो – ‘‘यं खो सो, आवुसो, भिक्खु आपत्तिं आपन्नो, सास्स यथाधम्मं पटिकता. यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति.
इध पन, भिक्खवे, भिक्खु तदहु पवारणाय थुल्लच्चयं अज्झापन्नो होति. एकच्चे भिक्खू थुल्लच्चयदिट्ठिनो होन्ति, एकच्चे भिक्खू पाचित्तियदिट्ठिनो ¶ होन्ति…पे… एकच्चे भिक्खू ¶ थुल्लच्चयदिट्ठिनो होन्ति, एकच्चे भिक्खू पाटिदेसनीयदिट्ठिनो होन्ति… एकच्चे भिक्खू थुल्लच्चयदिट्ठिनो होन्ति, एकच्चे भिक्खू दुक्कटदिट्ठिनो होन्ति… एकच्चे भिक्खू थुल्लच्चयदिट्ठिनो होन्ति, एकच्चे भिक्खू दुब्भासितदिट्ठिनो होन्ति. ये ते, भिक्खवे, भिक्खू थुल्लच्चयदिट्ठिनो, तेहि सो, भिक्खवे, भिक्खु एकमन्तं अपनेत्वा यथाधम्मं कारापेत्वा सङ्घं उपसङ्कमित्वा एवमस्स वचनीयो – ‘‘यं खो सो, आवुसो, भिक्खु आपत्तिं आपन्नो, सास्स यथाधम्मं पटिकता. यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति.
इध पन, भिक्खवे, भिक्खु तदहु पवारणाय पाचित्तियं अज्झापन्नो होति…पे… पाटिदेसनीयं अज्झापन्नो होति… दुक्कटं अज्झापन्नो होति… दुब्भासितं अज्झापन्नो होति. एकच्चे भिक्खू दुब्भासितदिट्ठिनो होन्ति, एकच्चे भिक्खू सङ्घादिसेसदिट्ठिनो होन्ति. ये ¶ ते, भिक्खवे, भिक्खू दुब्भासितदिट्ठिनो, तेहि सो, भिक्खवे, भिक्खु एकमन्तं ¶ अपनेत्वा यथाधम्मं कारापेत्वा सङ्घं उपसङ्कमित्वा एवमस्स वचनीयो – ‘‘यं खो सो, आवुसो, भिक्खु आपत्तिं आपन्नो, सास्स यथाधम्मं पटिकता. यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति.
इध पन, भिक्खवे, भिक्खु तदहु पवारणाय दुब्भासितं अज्झापन्नो होति. एकच्चे भिक्खू दुब्भासितदिट्ठिनो होन्ति, एकच्चे भिक्खू थुल्लच्चयदिट्ठिनो होन्ति…पे… एकच्चे भिक्खू दुब्भासितदिट्ठिनो होन्ति, एकच्चे भिक्खू पाचित्तियदिट्ठिनो ¶ होन्ति… एकच्चे भिक्खू दुब्भासितदिट्ठिनो होन्ति, एकच्चे भिक्खू पाटिदेसनीयदिट्ठिनो होन्ति… एकच्चे भिक्खू दुब्भासितदिट्ठिनो होन्ति, एकच्चे भिक्खू दुक्कटदिट्ठिनो होन्ति. ये ते, भिक्खवे, भिक्खू दुब्भासितदिट्ठिनो, तेहि सो, भिक्खवे, भिक्खु एकमन्तं अपनेत्वा यथाधम्मं कारापेत्वा सङ्घं उपसङ्कमित्वा एवमस्स वचनीयो – ‘‘यं खो सो, आवुसो, भिक्खु आपत्तिं आपन्नो, सास्स यथाधम्मं पटिकता. यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति.
थुल्लच्चयवत्थुकादि निट्ठिता.
१४३. वत्थुठपनादि
२३९. इध पन, भिक्खवे, भिक्खु तदहु पवारणाय सङ्घमज्झे उदाहरेय्य – ‘‘सुणातु मे, भन्ते, सङ्घो. इदं वत्थु पञ्ञायति, न पुग्गलो. यदि सङ्घस्स पत्तकल्लं, वत्थुं ठपेत्वा सङ्घो पवारेय्या’’ति. सो एवमस्स वचनीयो – ‘‘भगवता खो, आवुसो, विसुद्धानं पवारणा पञ्ञत्ता. सचे वत्थु पञ्ञायति, न पुग्गलो, इदानेव नं वदेही’’ति.
इध पन, भिक्खवे, भिक्खु तदहु पवारणाय सङ्घमज्झे उदाहरेय्य – ‘‘सुणातु मे, भन्ते, सङ्घो. अयं पुग्गलो पञ्ञायति, न वत्थु. यदि सङ्घस्स पत्तकल्लं, पुग्गलं ठपेत्वा सङ्घो पवारेय्या’’ति. सो एवमस्स वचनीयो – ‘‘भगवता खो, आवुसो, समग्गानं पवारणा पञ्ञत्ता. सचे पुग्गलो पञ्ञायति, न वत्थु, इदानेव नं वदेही’’ति.
इध पन, भिक्खवे, भिक्खु तदहु पवारणाय सङ्घमज्झे उदाहरेय्य – ‘‘सुणातु मे, भन्ते, सङ्घो. इदं वत्थु च पुग्गलो च पञ्ञायति. यदि ¶ सङ्घस्स पत्तकल्लं, वत्थुञ्च ¶ पुग्गलञ्च ¶ ठपेत्वा सङ्घो पवारेय्या’’ति. सो एवमस्स वचनीयो – ‘‘भगवता खो, आवुसो, विसुद्धानञ्च समग्गानञ्च पवारणा पञ्ञत्ता. सचे वत्थु च पुग्गलो च पञ्ञायति, इदानेव नं वदेही’’ति.
पुब्बे चे, भिक्खवे, पवारणाय वत्थु पञ्ञायति, पच्छा पुग्गलो, कल्लं वचनाय. पुब्बे चे, भिक्खवे, पवारणाय ¶ पुग्गलो पञ्ञायति, पच्छा वत्थु, कल्लं वचनाय. पुब्बे चे, भिक्खवे, पवारणाय वत्थु च पुग्गलो च पञ्ञायति, तं चे कताय पवारणाय उक्कोटेति, उक्कोटनकं पाचित्तियन्ति.
वत्थुठपनादि निट्ठिता.
१४४. भण्डनकारकवत्थु
२४०. तेन खो पन समयेन सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू कोसलेसु जनपदे अञ्ञतरस्मिं आवासे वस्सं उपगच्छिंसु. तेसं सामन्ता अञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका वस्सं उपगच्छिंसु – मयं तेसं भिक्खूनं वस्संवुट्ठानं पवारणाय पवारणं ठपेस्सामाति. अस्सोसुं खो ते भिक्खू – ‘‘अम्हाकं किर सामन्ता अञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका वस्सं उपगता – मयं तेसं भिक्खूनं वस्संवुट्ठानं पवारणाय पवारणं ठपेस्सामा’’ति. कथं नु खो अम्हेहि पटिपज्जितब्बन्ति? भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू अञ्ञतरस्मिं आवासे वस्सं उपगच्छन्ति. तेसं सामन्ता अञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका ¶ सङ्घे अधिकरणकारका वस्सं उपगच्छन्ति – मयं तेसं भिक्खूनं वस्संवुट्ठानं पवारणाय पवारणं ठपेस्सामाति. अनुजानामि, भिक्खवे, तेहि भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं – कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामाति. ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तं आवासं आगच्छन्ति, तेहि, भिक्खवे, आवासिकेहि भिक्खूहि लहुं लहुं सन्निपतित्वा पवारेतब्बं, पवारेत्वा वत्तब्बा – ‘‘पवारिता ¶ खो मयं, आवुसो; यथायस्मन्ता मञ्ञन्ति तथा ¶ करोन्तू’’ति. ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका असंविहिता तं आवासं आगच्छन्ति, तेहि, भिक्खवे, आवासिकेहि भिक्खूहि आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पानीयेन परिपुच्छितब्बा; तेसं विक्खित्वा [विक्खिपापेत्वा (पटिविसोधकानं मति), आचिक्खित्वा (क.)] निस्सीमं गन्त्वा पवारेतब्बं, पवारेत्वा वत्तब्बा – ‘‘पवारिता खो मयं, आवुसो; यथायस्मन्ता मञ्ञन्ति तथा करोन्तू’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, आवासिकेन भिक्खुना ब्यत्तेन पटिबलेन आवासिका भिक्खू ञापेतब्बा –
‘‘सुणन्तु मे, आयस्मन्तो [आयस्मन्ता (क.)], आवासिका. यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम ¶ , आगमे काळे पवारेय्यामा’’ति. ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका ¶ विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते भिक्खू एवं वदेय्युं – ‘‘साधावुसो, इदानेव नो पवारेथा’’ति, ते एवमस्सु वचनीया – ‘‘अनिस्सरा खो तुम्हे, आवुसो, अम्हाकं पवारणाय; न ताव मयं पवारेय्यामा’’ति. ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तं काळं अनुवसेय्युं, आवासिकेन, भिक्खवे, भिक्खुना ब्यत्तेन पटिबलेन आवासिका भिक्खू ञापेतब्बा –
‘‘सुणन्तु मे, आयस्मन्तो, आवासिका. यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति. ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते भिक्खू एवं वदेय्युं – ‘‘साधावुसो, इदानेव नो पवारेय्याथा’’ति, ते एवमस्सु वचनीया – ‘‘अनिस्सरा खो तुम्हे, आवुसो, अम्हाकं पवारणाय, न ताव मयं पवारेय्यामा’’ति. ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ¶ तम्पि जुण्हं अनुवसेय्युं, तेहि, भिक्खवे, भिक्खूहि सब्बेहेव आगमे जुण्हे कोमुदिया चातुमासिनिया अकामा पवारेतब्बं.
तेहि चे, भिक्खवे, भिक्खूहि पवारियमाने गिलानो अगिलानस्स पवारणं ठपेति, सो एवमस्स वचनीयो – ‘‘आयस्मा खो गिलानो. गिलानो च अननुयोगक्खमो वुत्तो भगवता. आगमेहि, आवुसो, याव अरोगो होसि. अरोगो आकङ्खमानो ¶ चोदेस्ससी’’ति. एवञ्चे वुच्चमानो चोदेति, अनादरिये पाचित्तियं. तेहि चे, भिक्खवे, भिक्खूहि पवारियमाने ¶ अगिलानो गिलानस्स पवारणं ठपेति, सो एवमस्स वचनीयो – ‘‘अयं खो, आवुसो, भिक्खु गिलानो. गिलानो च अननुयोगक्खमो वुत्तो भगवता. आगमेहि, आवुसो, यावायं भिक्खु अरोगो होति. अरोगं आकङ्खमानो चोदेस्ससी’’ति. एवञ्चे वुच्चमानो चोदेति, अनादरिये पाचित्तियं. तेहि चे, भिक्खवे, भिक्खूहि पवारियमाने गिलानो गिलानस्स पवारणं ठपेति, सो एवमस्स वचनीयो – ‘‘आयस्मन्ता खो गिलाना. गिलानो च अननुयोगक्खमो वुत्तो भगवता. आगमेहि, आवुसो, याव अरोगा होथ. अरोगो अरोगं आकङ्खमानो चोदेस्ससी’’ति [याव अरोगो होति, अरोगं आकङ्खमानो चोदेस्ससीति (क.)]. एवञ्चे वुच्चमानो चोदेति, अनादरिये पाचित्तियं. तेहि चे, भिक्खवे, भिक्खूहि पवारियमाने अगिलानो अगिलानस्स पवारणं ठपेति, उभो सङ्घेन समनुयुञ्जित्वा समनुगाहित्वा [समनुभासित्वा (सी.)] यथाधम्मं कारापेत्वा सङ्घेन पवारेतब्बन्ति.
भण्डनकारकवत्थु निट्ठितं.
१४५. पवारणासङ्गहो
२४१. तेन खो पन समयेन सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू ¶ कोसलेसु जनपदे अञ्ञतरस्मिं आवासे वस्सं उपगच्छिंसु. तेसं समग्गानं सम्मोदमानानं अविवदमानानं विहरतं अञ्ञतरो फासुविहारो अधिगतो होति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अम्हाकं खो समग्गानं सम्मोदमानानं अविवदमानानं विहरतं अञ्ञतरो फासुविहारो अधिगतो. सचे मयं इदानि पवारेस्साम ¶ , सियापि ¶ भिक्खू पवारेत्वा चारिकं पक्कमेय्युं. एवं मयं इमम्हा फासुविहारा परिबाहिरा भविस्साम. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं.
इध पन, भिक्खवे, सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू अञ्ञतरस्मिं आवासे वस्सं उपगच्छन्ति. तेसं समग्गानं सम्मोदमानानं अविवदमानानं विहरतं अञ्ञतरो फासुविहारो अधिगतो होति. तत्र चे भिक्खूनं एवं होति – ‘‘अम्हाकं खो समग्गानं सम्मोदमानानं अविवदमानानं विहरतं अञ्ञतरो फासुविहारो अधिगतो. सचे मयं इदानि पवारेस्साम, सियापि भिक्खू पवारेत्वा चारिकं पक्कमेय्युं. एवं मयं इमम्हा फासुविहारा परिबाहिरा भविस्सामा’’ति, अनुजानामि, भिक्खवे, तेहि भिक्खूहि पवारणासङ्गहं कातुं. एवञ्च पन, भिक्खवे, कातब्बो. सब्बेहेव एकज्झं सन्निपतितब्बं – सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं विहरतं अञ्ञतरो फासुविहारो अधिगतो. सचे मयं इदानि पवारेस्साम, सियापि भिक्खू पवारेत्वा चारिकं पक्कमेय्युं. एवं मयं इमम्हा फासुविहारा परिबाहिरा भविस्साम. यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारणासङ्गहं करेय्य, इदानि उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्य, आगमे जुण्हे कोमुदिया चातुमासिनिया पवारेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं विहरतं ¶ अञ्ञतरो फासुविहारो अधिगतो. सचे मयं इदानि पवारेस्साम, सियापि भिक्खू पवारेत्वा चारिकं पक्कमेय्युं. एवं मयं इमम्हा फासुविहारा परिबाहिरा भविस्साम. सङ्घो पवारणासङ्गहं करोति, इदानि उपोसथं करिस्सति, पातिमोक्खं उद्दिसिस्सति, आगमे जुण्हे कोमुदिया चातुमासिनिया पवारेस्सति. यस्सायस्मतो खमति पवारणासङ्गहस्स करणं, इदानि उपोसथं करिस्सति, पातिमोक्खं उद्दिसिस्सति, आगमे जुण्हे कोमुदिया चातुमासिनिया पवारेस्सति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘कतो ¶ सङ्घेन पवारणासङ्गहो, इदानि उपोसथं करिस्सति, पातिमोक्खं उद्दिसिस्सति, आगमे जुण्हे कोमुदिया चातुमासिनिया पवारेस्सति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेहि चे, भिक्खवे, भिक्खूहि कते पवारणासङ्गहे अञ्ञतरो भिक्खु एवं वदेय्य – ‘‘इच्छामहं, आवुसो, जनपदचारिकं पक्कमितुं; अत्थि मे जनपदे करणीय’’न्ति, सो एवमस्स वचनीयो – ‘‘साधावुसो, पवारेत्वा गच्छाही’’ति. सो चे ¶ , भिक्खवे, भिक्खु पवारयमानो अञ्ञतरस्स भिक्खुनो पवारणं ठपेति, सो एवमस्स वचनीयो – ‘‘अनिस्सरो खो मे त्वं, आवुसो, पवारणाय, न तावाहं पवारेस्सामी’’ति. तस्स चे, भिक्खवे, भिक्खुनो पवारयमानस्स अञ्ञतरो भिक्खु तस्स भिक्खुनो पवारणं ठपेति, उभो सङ्घेन समनुयुञ्जित्वा समनुगाहित्वा यथाधम्मं कारापेतब्बा. सो चे, भिक्खवे, भिक्खु जनपदे तं करणीयं तीरेत्वा ¶ पुनदेव अन्तो कोमुदिया चातुमासिनिया तं आवासं आगच्छति, तेहि चे, भिक्खवे, भिक्खूहि पवारियमाने अञ्ञतरो भिक्खु तस्स भिक्खुनो पवारणं ठपेति, सो एवमस्स वचनीयो – ‘‘अनिस्सरो खो मे त्वं, आवुसो, पवारणाय; पवारितो अह’’न्ति. तेहि चे, भिक्खवे, भिक्खूहि पवारियमाने सो भिक्खु अञ्ञतरस्स भिक्खुनो पवारणं ¶ ठपेति, उभो सङ्घेन समनुयुञ्जित्वा समनुगाहित्वा यथाधम्मं कारापेत्वा सङ्घेन पवारेतब्बन्ति.
पवारणासङ्गहो निट्ठितो.
पवारणाक्खन्धको चतुत्थो.
१४६. तस्सुद्दानं
वस्संवुट्ठा कोसलेसु, अगमुं सत्थु दस्सनं;
अफासुं पसुसंवासं, अञ्ञमञ्ञानुलोमता.
पवारेन्ता पणामञ्च [पवारेन्तासने द्वे च (सी. स्या.)], कम्मं गिलानञातका;
राजा चोरा च धुत्ता च, भिक्खुपच्चत्थिका तथा.
पञ्च चतुतयो द्वेको, आपन्नो वेमती सरि;
सब्बो सङ्घो वेमतिको, बहू समा च थोकिका.
आवासिका ¶ चातुद्दस, लिङ्गसंवासका उभो;
गन्तब्बं ¶ न निसिन्नाय, छन्ददाने पवारणा [छन्ददानपवारणा (क.)].
सवरेहि खेपिता मेघो, अन्तरा च पवारणा;
न इच्छन्ति पुरम्हाकं, अट्ठपिता च भिक्खुनो.
किम्हि वाति कतमञ्च, दिट्ठेन सुतसङ्काय;
चोदको चुदितको च, थुल्लच्चयं वत्थु भण्डनं;
पवारणासङ्गहो च, अनिस्सरो पवारयेति.
इमम्हि खन्धके वत्थूनि छचत्तारीसाति.
पवारणाक्खन्धको निट्ठितो.
५. चम्मक्खन्धको
१४७. सोणकोळिविसवत्थु
२४२. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो असीतिया गामसहस्सेसु इस्सरियाधिपच्चं रज्जं कारेति. तेन खो पन समयेन चम्पायं सोणो नाम कोळिविसो [कोळिवीसो (सी.)] सेट्ठिपुत्तो सुखुमालो होति. तस्स पादतलेसु लोमानि जातानि होन्ति. अथ खो राजा मागधो सेनियो बिम्बिसारो तानि असीति गामिकसहस्सानि सन्निपातापेत्वा केनचिदेव करणीयेन सोणस्स कोळिविसस्स सन्तिके दूतं पाहेसि – आगच्छतु सोणो, इच्छामि सोणस्स आगतन्ति. अथ खो सोणस्स कोळिविसस्स मातापितरो सोणं कोळिविसं एतदवोचुं – ‘‘राजा ते, तात सोण, पादे दक्खितुकामो. मा खो त्वं, तात सोण, येन राजा तेन पादे अभिप्पसारेय्यासि. रञ्ञो पुरतो पल्लङ्केन निसीद. निसिन्नस्स ते राजा पादे दक्खिस्सती’’ति. अथ खो सोणं कोळिविसं सिविकाय आनेसुं. अथ खो सोणो कोळिविसो येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि, उपसङ्कमित्वा राजानं मागधं सेनियं बिम्बिसारं अभिवादेत्वा रञ्ञो पुरतो पल्लङ्केन निसीदि. अद्दसा ¶ खो राजा मागधो सेनियो बिम्बिसारो सोणस्स कोळिविसस्स पादतलेसु लोमानि जातानि. अथ खो राजा मागधो सेनियो बिम्बिसारो तानि असीति गामिकसहस्सानि दिट्ठधम्मिके अत्थे अनुसासित्वा उय्योजेसि – ‘‘तुम्हे ख्वत्थ, भणे, मया दिट्ठधम्मिके अत्थे अनुसासिता; गच्छथ, तं भगवन्तं पयिरुपासथ; सो नो भगवा सम्परायिके अत्थे अनुसासिस्सती’’ति.
अथ खो तानि असीति गामिकसहस्सानि येन गिज्झकूटो पब्बतो तेनुपसङ्कमिंसु. तेन खो पन समयेन आयस्मा सागतो भगवतो उपट्ठाको होति. अथ खो तानि असीति गामिकसहस्सानि येनायस्मा सागतो तेनुपसङ्कमिंसु, उपसङ्कमित्वा आयस्मन्तं ¶ सागतं एतदवोचुं ¶ ¶ – ‘‘इमानि, भन्ते, असीति गामिकसहस्सानि इधूपसङ्कन्तानि भगवन्तं दस्सनाय; साधु मयं, भन्ते, लभेय्याम भगवन्तं दस्सनाया’’ति. ‘‘तेन हि तुम्हे आयस्मन्तो मुहुत्तं इधेव ताव होथ, यावाहं भगवन्तं पटिवेदेमी’’ति. अथ खो आयस्मा सागतो तेसं असीतिया गामिकसहस्सानं पुरतो पेक्खमानानं पाटिकाय निमुज्जित्वा भगवतो पुरतो उम्मुज्जित्वा भगवन्तं एतदवोच – ‘‘इमानि, भन्ते, असीति गामिकसहस्सानि इधूपसङ्कन्तानि भगवन्तं दस्सनाय; यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति. ‘‘तेन हि त्वं, सागत, विहारपच्छायायं आसनं पञ्ञपेही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा सागतो ¶ भगवतो पटिस्सुणित्वा पीठं गहेत्वा भगवतो पुरतो निमुज्जित्वा तेसं असीतिया गामिकसहस्सानं पुरतो पेक्खमानानं पाटिकाय उम्मुज्जित्वा विहारपच्छायायं आसनं पञ्ञपेति. अथ खो भगवा विहारा निक्खमित्वा विहारपच्छायायं पञ्ञत्ते आसने निसीदि. अथ खो तानि असीति गामिकसहस्सानि येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. अथ खो तानि असीति गामिकसहस्सानि आयस्मन्तंयेव सागतं समन्नाहरन्ति, नो तथा भगवन्तं. अथ खो भगवा तेसं असीतिया गामिकसहस्सानं चेतसा चेतोपरिवितक्कमञ्ञाय आयस्मन्तं सागतं आमन्तेसि – ‘‘तेन हि त्वं, सागत, भिय्योसोमत्ताय उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा सागतो भगवतो पटिस्सुणित्वा वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे चङ्कमतिपि, तिट्ठतिपि, निसीदतिपि, सेय्यम्पि कप्पेति, धूमायतिपि [धूपायतिपि (सी.), पधूपायतिपि (स्या.)] पज्जलतिपि, अन्तरधायतिपि. अथ खो आयस्मा सागतो आकासे अन्तलिक्खे अनेकविहितं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेत्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘सत्था मे, भन्ते, भगवा; सावकोहमस्मि. सत्था मे, भन्ते, भगवा; सावकोहमस्मी’’ति. अथ खो तानि असीति गामिकसहस्सानि ‘‘अच्छरियं वत भो! अब्भुतं वत भो! सावकोपि नाम एवं महिद्धिको भविस्सति, एवं महानुभावो, अहो नून सत्था’’ति भगवन्तंयेव समन्नाहरन्ति, नो ¶ तथा आयस्मन्तं सागतं.
अथ ¶ खो भगवा तेसं असीतिया गामिकसहस्सानं चेतसा चेतोपरिवितक्कमञ्ञाय अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं ¶ , कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा ते भगवा अञ्ञासि कल्लचित्ते, मुदुचित्ते, विनीवरणचित्ते, उदग्गचित्ते, पसन्नचित्ते, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेवं तेसं असीतिया गामिकसहस्सानं तस्मिंयेव आसने विरजं ¶ वीतमलं धम्मचक्खुं उदपादि – ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति. ते दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळ्हधम्मा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते. सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘‘चक्खुमन्तो रूपानि दक्खन्ती’’ति, एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एते मयं, भन्ते, भगवन्तं सरणं गच्छाम. धम्मञ्च, भिक्खुसङ्घञ्च. उपासके नो भगवा धारेतु अज्जतग्गे पाणुपेते सरणं गते’’ति.
सोणस्स पब्बज्जा
२४३. अथ खो सोणस्स कोळिविसस्स एतदहोसि ‘‘यथा यथा खो अहं ¶ भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं; यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति. अथ खो तानि असीति गामिकसहस्सानि भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिसुं. अथ खो सोणो कोळिविसो अचिरपक्कन्तेसु तेसु असीतिया गामिकसहस्सेसु येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सोणो कोळिविसो भगवन्तं एतदवोच – ‘‘यथा यथाहं, भन्ते, भगवता धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. इच्छामहं, भन्ते, केसमस्सुं ओहारेत्वा ¶ कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. पब्बाजेतु मं, भन्ते, भगवा’’ति. अलत्थ खो सोणो कोळिविसो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरुपसम्पन्नो च ¶ पनायस्मा सोणो सीतवने विहरति. तस्स अच्चारद्धवीरियस्स चङ्कमतो पादा भिज्जिंसु. चङ्कमो लोहितेन फुटो होति, सेय्यथापि गवाघातनं. [इतो परं याव इमस्स वत्थुस्स अवसानं ताव पाठो अ. नि. ६.५५ आदयो] अथ खो आयस्मतो सोणस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘ये ¶ खो केचि भगवतो सावका आरद्धवीरिया विहरन्ति, अहं तेसं अञ्ञतरो. अथ च पन मे नानुपादाय आसवेहि चित्तं विमुच्चति. संविज्जन्ति खो पन मे कुले भोगा; सक्का भोगे च भुञ्जितुं, पुञ्ञानि च कातुं. यंनूनाहं हीनायावत्तित्वा भोगे च भुञ्जेय्यं, पुञ्ञानि च करेय्य’’न्ति. अथ खो भगवा आयस्मतो सोणस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि ¶ नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – गिज्झकूटे पब्बते अन्तरहितो सीतवने पातुरहोसि. अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं सेनासनचारिकं आहिण्डन्तो येनायस्मतो सोणस्स चङ्कमो तेनुपसङ्कमि. अद्दसा खो भगवा आयस्मतो सोणस्स चङ्कमं लोहितेन फुटं, दिस्वान भिक्खू आमन्तेसि – ‘‘कस्स न्वायं, भिक्खवे, चङ्कमो लोहितेन फुटो, सेय्यथापि गवाघातन’’न्ति? ‘‘आयस्मतो, भन्ते, सोणस्स अच्चारद्धवीरियस्स चङ्कमतो पादा भिज्जिंसु. तस्सायं चङ्कमो लोहितेन फुटो, सेय्यथापि गवाघातन’’न्ति.
अथ खो भगवा येनायस्मतो सोणस्स विहारो तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. आयस्मापि खो सोणो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सोणं भगवा एतदवोच – ‘‘ननु ते, सोण, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘ये खो केचि भगवतो सावका आरद्धवीरिया विहरन्ति, अहं ¶ तेसं अञ्ञतरो. अथ च पन मे नानुपादाय आसवेहि चित्तं विमुच्चति. संविज्जन्ति खो पन मे कुले भोगा; सक्का भोगे च भुञ्जितुं, पुञ्ञानि च कातुं. यंनूनाहं हीनायावत्तित्वा भोगे च भुञ्जेय्यं, पुञ्ञानि च करेय्य’’’न्ति? ‘‘एवं, भन्ते’’ति ¶ . ‘‘तं किं मञ्ञसि, सोण, कुसलो त्वं पुब्बे अगारिकभूतो वीणाय तन्तिस्सरे’’ति? ‘‘एवं, भन्ते’’ति. ‘‘तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अच्चायता होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति, कम्मञ्ञा वा’’ति? ‘‘नो हेतं, भन्ते’’ति. ‘‘तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो अतिसिथिला होन्ति, अपि नु ते वीणा तस्मिं समये सरवती वा होति, कम्मञ्ञा वा’’ति? ‘‘नो हेतं, भन्ते’’ति. ‘‘तं किं मञ्ञसि, सोण, यदा ते वीणाय तन्तियो नेव अच्चायता होन्ति नातिसिथिला, समे गुणे पतिट्ठिता, अपि नु ते वीणा तस्मिं समये सरवती वा होति, कम्मञ्ञा वा’’ति? ‘‘एवं, भन्ते’’ति. ‘‘एवमेव खो, सोण, अच्चारद्धवीरियं उद्धच्चाय संवत्तति ¶ , अतिलीनवीरियं कोसज्जाय संवत्तति. तस्मातिह त्वं, सोण, वीरियसमतं अधिट्ठह, इन्द्रियानञ्च समतं पटिविज्झ, तत्थ च निमित्तं गण्हाही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा सोणो भगवतो पच्चस्सोसि. अथ खो भगवा आयस्मन्तं सोणं इमिना ओवादेन ओवदित्वा – सेय्यथापि नाम बलवा पुरिसो ¶ सम्मिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – सीतवने आयस्मतो सोणस्स सम्मुखे अन्तरहितो गिज्झकूटे पब्बते पातुरहोसि. अथ खो आयस्मा सोणो अपरेन समयेन वीरियसमतं अधिट्ठासि, इन्द्रियानञ्च समतं पटिविज्झि, तत्थ च निमित्तं ¶ अग्गहेसि. अथ खो आयस्मा सोणो, एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो, न चिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति – तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अभिञ्ञासि. अञ्ञतरो च पनायस्मा सोणो अरहतं अहोसि.
२४४. अथ खो आयस्मतो सोणस्स अरहत्तप्पत्तस्स एतदहोसि – ‘‘यंनूनाहं भगवतो सन्तिके अञ्ञं ब्याकरेय्य’’न्ति. अथ खो आयस्मा सोणो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सोणो भगवन्तं एतदवोच – यो सो, भन्ते, भिक्खु अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसञ्ञोजनो ¶ सम्मदञ्ञा विमुत्तो, सो छट्ठानानि अधिमुत्तो होति – नेक्खम्माधिमुत्तो होति, पविवेकाधिमुत्तो होति, अब्यापज्जाधिमुत्तो होति, उपादानक्खयाधिमुत्तो होति, तण्हक्खयाधिमुत्तो होति ¶ , असम्मोहाधिमुत्तो होति.
‘‘सिया खो पन, भन्ते, इधेकच्चस्स आयस्मतो एवमस्स – ‘केवलं सद्धामत्तकं नून अयमायस्मा निस्साय नेक्खम्माधिमुत्तो’ति, न खो पनेतं, भन्ते, एवं दट्ठब्बं. खीणासवो, भन्ते, भिक्खु, वुसितवा, कतकरणीयो, करणीयमत्तानं असमनुपस्सन्तो कतस्स वा पटिचयं खया रागस्स वीतरागत्ता नेक्खम्माधिमुत्तो होति, खया दोसस्स वीतदोसत्ता नेक्खम्माधिमुत्तो होति, खया मोहस्स वीतमोहत्ता नेक्खम्माधिमुत्तो होति.
‘‘सिया खो पन, भन्ते, इधेकच्चस्स आयस्मतो एवमस्स – ‘लाभसक्कारसिलोकं नून अयमायस्मा निकामयमानो ¶ पविवेकाधिमुत्तो’ति. न खो पनेतं, भन्ते, एवं दट्ठब्बं. खीणासवो, भन्ते, भिक्खु, वुसितवा, कतकरणीयो, करणीयमत्तानं [करणीयं अत्तनो (अङ्गुत्तरपाळियं)] असमनुपस्सन्तो कतस्स वा पटिचयं, खया रागस्स वीतरागत्ता पविवेकाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता पविवेकाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता पविवेकाधिमुत्तो होति.
‘‘सिया खो पन, भन्ते, इधेकच्चस्स आयस्मतो एवमस्स – ‘सीलब्बतपरामासं नून अयमायस्मा सारतो पच्चागच्छन्तो अब्यापज्जाधिमुत्तो’ति. न खो पनेतं, भन्ते, एवं दट्ठब्बं. खीणासवो, भन्ते, भिक्खु, वुसितवा, कतकरणीयो, करणीयमत्तानं असमनुपस्सन्तो ¶ कतस्स वा पटिचयं, खया रागस्स वीतरागत्ता अब्यापज्जाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता अब्यापज्जाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता अब्यापज्जाधिमुत्तो ¶ होति.
‘‘खया रागस्स वीतरागत्ता उपादानक्खयाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता उपादानक्खयाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता उपादानक्खयाधिमुत्तो होति.
‘‘खया ¶ रागस्स वीतरागत्ता तण्हक्खयाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता तण्हक्खयाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता तण्हक्खयाधिमुत्तो होति.
‘‘खया रागस्स वीतरागत्ता असम्मोहाधिमुत्तो होति, खया दोसस्स वीतदोसत्ता असम्मोहाधिमुत्तो होति, खया मोहस्स वीतमोहत्ता असम्मोहाधिमुत्तो होति.
‘‘एवं सम्मा विमुत्तचित्तस्स, भन्ते, भिक्खुनो भुसा चेपि चक्खुविञ्ञेय्या रूपा चक्खुस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति. अमिस्सीकतमेवस्स चित्तं होति, ठितं, आनेञ्जप्पत्तं, वयञ्चस्सानुपस्सति. भुसा चेपि सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा… मनोविञ्ञेय्या धम्मा मनस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति; अमिस्सीकतमेवस्स चित्तं होति, ठितं, आनेञ्जप्पत्तं, वयञ्चस्सानुपस्सति. सेय्यथापि, भन्ते, सेलो पब्बतो अच्छिद्दो असुसिरो एकग्घनो, पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव नं सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पवेधेय्य; पच्छिमाय चेपि दिसाय आगच्छेय्य भुसा ¶ वातवुट्ठि…पे… उत्तराय चेपि दिसाय…पे… दक्खिणाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव नं सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पवेधेय्य, एवमेव खो, भन्ते, एवं सम्मा विमुत्तचित्तस्स भिक्खुनो भुसा चेपि चक्खुविञ्ञेय्या रूपा चक्खुस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति; अमिस्सीकतमेवस्स चित्तं होति, ठितं, आनेञ्जप्पत्तं, वयञ्चस्सानुपस्सति. भुसा चेपि सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा… मनोविञ्ञेय्या धम्मा मनस्स आपाथं आगच्छन्ति, नेवस्स चित्तं परियादियन्ति; अमिस्सीकतमेवस्स चित्तं होति, ठितं, आनेञ्जप्पत्तं, वयञ्चस्सानुपस्सती’’ति.
नेक्खम्मं ¶ अधिमुत्तस्स, पविवेकञ्च चेतसो;
अब्यापज्जाधिमुत्तस्स, उपादानक्खयस्स च.
तण्हक्खयाधिमुत्तस्स ¶ , असम्मोहञ्च चेतसो;
दिस्वा आयतनुप्पादं, सम्मा चित्तं विमुच्चति.
तस्स ¶ सम्माविमुत्तस्स, सन्तचित्तस्स भिक्खुनो;
कतस्स पटिचयो नत्थि, करणीयं न विज्जति.
सेलो यथा एकग्घनो, वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
इट्ठा धम्मा अनिट्ठा च, न पवेधेन्ति तादिनो;
ठितं ¶ चित्तं विप्पमुत्तं, वयञ्चस्सानुपस्सतीति.
सोणकोळिविसवत्थु निट्ठितं.
१४८. दिगुणादिउपाहनपटिक्खेपो
२४५. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘एवं खो, भिक्खवे, कुलपुत्ता अञ्ञं ब्याकरोन्ति, अत्थो च वुत्तो, अत्ता च अनुपनीतो. अथ च, पनिधेकच्चे मोघपुरिसा हसमानकं, मञ्ञे, अञ्ञं ब्याकरोन्ति, ते पच्छा विघातं आपज्जन्ती’’ति. अथ खो भगवा आयस्मन्तं सोणं आमन्तेसि – ‘‘त्वं खोसि, सोण, सुखुमालो. अनुजानामि ते, सोण, एकपलासिकं उपाहन’’न्ति. ‘‘अहं खो, भन्ते, असीतिसकटवाहे हिरञ्ञं ओहाय अगारस्मा अनगारियं पब्बजितो, सत्तहत्थिकञ्च अनीकं. अथाहं भन्ते एकपलासिकं चे उपाहनं परिहरिस्सामि, तस्स मे भविस्सन्ति वत्तारो ‘सोणो कोळिविसो असीतिसकटवाहे हिरञ्ञं ओहाय अगारस्मा अनगारियं पब्बजितो, सत्तहत्थिकञ्च अनीकं. सो दानायं एकपलासिकासु उपाहनासु सत्तो’ति. सचे भगवा भिक्खुसङ्घस्स अनुजानिस्सति अहम्पि परिभुञ्जिस्सामि; नो चे भगवा भिक्खुसङ्घस्स अनुजानिस्सति, अहम्पि न परिभुञ्जिस्सामी’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू ¶ आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, एकपलासिकं उपाहनं. न, भिक्खवे, दिगुणा उपाहना धारेतब्बा. न तिगुणा उपाहना धारेतब्बा. न गुणङ्गुणूपाहना [गणङ्गणूपाहना (बहूसु)] धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.
दिगुणादिउपाहनपटिक्खेपो निट्ठितो.
१४९. सब्बनीलिकादिपटिक्खेपो
२४६. तेन खो पन समयेन छब्बग्गिया भिक्खू सब्बनीलिका उपाहनायो धारेन्ति…पे… सब्बपीतिका उपाहनायो धारेन्ति… सब्बलोहितिका उपाहनायो धारेन्ति… सब्बमञ्जिट्ठिका ¶ [सब्बमञ्जेट्ठिका (क.)] उपाहनायो धारेन्ति ¶ … सब्बकण्हा उपाहनायो धारेन्ति… सब्बमहारङ्गरत्ता उपाहनायो धारेन्ति… सब्बमहानामरत्ता उपाहनायो धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति, ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सब्बनीलिका उपाहना धारेतब्बा…पे… न सब्बपीतिका उपाहना धारेतब्बा, न सब्बलोहितिका उपाहना धारेतब्बा, न सब्बमञ्जिट्ठिका उपाहना धारेतब्बा, न सब्बकण्हा उपाहना धारेतब्बा, न सब्बमहारङ्गरत्ता उपाहना धारेतब्बा, न सब्बमहानामरत्ता उपाहना धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन छब्बग्गिया ¶ भिक्खू नीलकवद्धिका [वट्टिका (सी.)] उपाहनायो धारेन्ति, पीतकवद्धिका उपाहनायो धारेन्ति, लोहितकवद्धिका उपाहनायो धारेन्ति, मञ्जिट्ठिकवद्धिका उपाहनायो धारेन्ति, कण्हवद्धिका उपाहनायो धारेन्ति, महारङ्गरत्तवद्धिका उपाहनायो धारेन्ति, महानामरत्तवद्धिका उपाहनायो धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति, ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, नीलकवद्धिका उपाहना धारेतब्बा…पे… न पीतकवद्धिका उपाहना धारेतब्बा, न लोहितकवद्धिका उपाहना धारेतब्बा, न मञ्जिट्ठिकवद्धिका उपाहना धारेतब्बा, न ¶ कण्हवद्धिका उपाहना धारेतब्बा, न महारङ्गरत्तवद्धिका उपाहना धारेतब्बा, न महानामरत्तवद्धिका उपाहना धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन छब्बग्गिया भिक्खू खल्लकबद्धा […बन्धा (क.)] उपाहनायो धारेन्ति…पे… पुटबद्धा उपाहनायो धारेन्ति, पालिगुण्ठिमा उपाहनायो धारेन्ति, तूलपुण्णिका उपाहनायो धारेन्ति ¶ , तित्तिरपत्तिका उपाहनायो धारेन्ति, मेण्डविसाणवद्धिका उपाहनायो धारेन्ति, अजविसाणवद्धिका उपाहनायो धारेन्ति, विच्छिकाळिका उपाहनायो धारेन्ति, मोरपिञ्छ [मोरपिञ्ज (सी. स्या.)] परिसिब्बिता उपाहनायो धारेन्ति, चित्रा उपाहनायो धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति, ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे ¶ , खल्लकबद्धा उपाहना धारेतब्बा…पे… न पुटबद्धा उपाहना धारेतब्बा, न पालिगुण्ठिमा उपाहना धारेतब्बा, न तूलपुण्णिका उपाहना धारेतब्बा, न तित्तिरपत्तिका उपाहना धारेतब्बा, न मेण्डविसाणवद्धिका उपाहना धारेतब्बा, न अजविसाणवद्धिका उपाहना धारेतब्बा, न विच्छिकाळिका उपाहना धारेतब्बा, न मोरपिञ्छपरिसिब्बिता उपाहना धारेतब्बा, न चित्रा उपाहना धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन छब्बग्गिया भिक्खू सीहचम्मपरिक्खटा उपाहनायो धारेन्ति…पे… ब्यग्घचम्मपरिक्खटा उपाहनायो ¶ धारेन्ति, दीपिचम्मपरिक्खटा उपाहनायो धारेन्ति, अजिनचम्मपरिक्खटा उपाहनायो धारेन्ति, उद्दचम्मपरिक्खटा उपाहनायो धारेन्ति, मज्जारचम्मपरिक्खटा उपाहनायो धारेन्ति, काळकचम्मपरिक्खटा उपाहनायो धारेन्ति, लुवकचम्मपरिक्खटा [उलूकचम्मपरिक्खटा (योजना)] उपाहनायो धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति, ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सीहचम्मपरिक्खटा उपाहना धारेतब्बा…पे… न ब्यग्घचम्मपरिक्खटा उपाहना धारेतब्बा, न दीपिचम्मपरिक्खटा उपाहना धारेतब्बा, न अजिनचम्मपरिक्खटा उपाहना धारेतब्बा, न उद्दचम्मपरिक्खटा उपाहना धारेतब्बा, न मज्जारचम्मपरिक्खटा उपाहना धारेतब्बा, न काळकचम्मपरिक्खटा उपाहना धारेतब्बा, न लुवकचम्मपरिक्खटा उपाहना धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्साति.
सब्बनीलिकादिपटिक्खेपो निट्ठितो.
१५०. ओमुक्कगुणङ्गुणूपाहनानुजानना
२४७. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि, अञ्ञतरेन भिक्खुना पच्छासमणेन. अथ खो सो भिक्खु खञ्जमानो भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि. अद्दसा खो अञ्ञतरो उपासको गुणङ्गुणूपाहना आरोहित्वा भगवन्तं दूरतोव आगच्छन्तं; दिस्वा उपाहना आरोहित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं ¶ अभिवादेत्वा येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा ¶ एतदवोच – ‘‘किस्स, भन्ते, अय्यो खञ्जती’’ति ¶ ? ‘‘पादा मे, आवुसो, फलिता’’ति [फालिताति (क.)]. ‘‘हन्द, भन्ते, उपाहनायो’’ति. ‘‘अलं ¶ , आवुसो, पटिक्खित्ता भगवता गुणङ्गुणूपाहना’’ति. ‘‘गण्हाहेता, भिक्खु, उपाहनायो’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, ओमुक्कं गुणङ्गुणूपाहनं. न, भिक्खवे, नवा गुणङ्गुणूपाहना धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.
ओमुक्कगुणङ्गुणूपाहनानुजानना निट्ठिता.
१५१. अज्झारामे उपाहनपटिक्खेपो
२४८. तेन खो पन समयेन भगवा अज्झोकासे अनुपाहनो चङ्कमति. सत्था अनुपाहनो चङ्कमतीति, थेरापि भिक्खू अनुपाहना चङ्कमन्ति. छब्बग्गिया भिक्खू, सत्थरि अनुपाहने चङ्कममाने, थेरेसुपि भिक्खूसु अनुपाहनेसु चङ्कममानेसु, सउपाहना चङ्कमन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू, सत्थरि अनुपाहने चङ्कममाने, थेरेसुपि भिक्खूसु अनुपाहनेसु चङ्कममानेसु, सउपाहना चङ्कमिस्सन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू, सत्थरि अनुपाहने चङ्कममाने, थेरेसुपि भिक्खूसु अनुपाहनेसु चङ्कममानेसु, सउपाहना चङ्कमन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा, सत्थरि अनुपाहने चङ्कममाने, थेरेसुपि भिक्खूसु अनुपाहनेसु चङ्कममानेसु, सउपाहना चङ्कमिस्सन्ति. इमे हि नाम, भिक्खवे ¶ , गिही ओदातवत्थवसनका अभिजीवनिकस्स सिप्पस्स कारणा आचरियेसु सगारवा सप्पतिस्सा सभागवुत्तिका विहरिस्सन्ति. इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना आचरियेसु आचरियमत्तेसु उपज्झायेसु उपज्झायमत्तेसु अगारवा अप्पतिस्सा असभागवुत्तिका [सगारवा सग्गतिस्सा सभागवुत्तिका (क.)] विहरेय्याथ. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, आचरियेसु आचरियमत्तेसु उपज्झायेसु उपज्झायमत्तेसु अनुपाहनेसु चङ्कममानेसु सउपाहनेन चङ्कमितब्बं. यो चङ्कमेय्य, आपत्ति दुक्कटस्स ¶ . न च, भिक्खवे, अज्झारामे उपाहना धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.
२४९. तेन ¶ खो पन समयेन अञ्ञतरस्स भिक्खुनो पादखिलाबाधो होति. तं भिक्खू परिग्गहेत्वा उच्चारम्पि पस्सावम्पि निक्खामेन्ति. अद्दसा खो भगवा सेनासनचारिकं आहिण्डन्तो ते भिक्खू तं भिक्खुं परिग्गहेत्वा उच्चारम्पि ¶ पस्सावम्पि निक्खामेन्ते, दिस्वान येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘किं इमस्स, भिक्खवे, भिक्खुनो आबाधो’’ति? ‘‘इमस्स, भन्ते, आयस्मतो पादखिलाबाधो; इमं मयं परिग्गहेत्वा उच्चारम्पि पस्सावम्पि निक्खामेमा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं ¶ कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, यस्स पादा वा दुक्खा, पादा वा फलिता, पादखिलो वा आबाधो [पादखिलाबाधो वा (स्या.)] उपाहनं धारेतु’’न्ति.
तेन खो पन समयेन भिक्खू अधोतेहि पादेहि मञ्चम्पि पीठम्पि अभिरुहन्ति; चीवरम्पि सेनासनम्पि दुस्सति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, ‘इदानि मञ्चं वा पीठं वा अभिरुहिस्सामी’’ति उपाहनं धारेतुन्ति.
तेन खो पन समयेन भिक्खू रत्तिया उपोसथग्गम्पि सन्निसज्जम्पि गच्छन्ता अन्धकारे खाणुम्पि कण्टकम्पि अक्कमन्ति; पादा दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अज्झारामे उपाहनं धारेतुं, उक्कं, पदीपं, कत्तरदण्डन्ति.
अज्झारामे उपाहनपटिक्खेपो निट्ठितो.
१५२. कट्ठपादुकादिपटिक्खेपो
२५०. तेन खो पन समयेन छब्बग्गिया भिक्खू रत्तिया पच्चूससमयं पच्चुट्ठाय कट्ठपादुकायो अभिरुहित्वा अज्झोकासे चङ्कमन्ति, उच्चासद्दा महासद्दा खटखटसद्दा, अनेकविहितं तिरच्छानकथं कथेन्ता, सेय्यथिदं [इमा तिरच्छानकथायो पाचि. ५०८; दी. नि. १.७; म. नि. २.२२३; सं. नि. ५.१०८०; अ. नि. १०.६९ आदयो] – राजकथं, चोरकथं, महामत्तकथं, सेनाकथं, भयकथं, युद्धकथं, अन्नकथं, पानकथं, वत्थकथं, सयनकथं, मालाकथं, गन्धकथं, ञातिकथं, यानकथं, गामकथं, निगमकथं, नगरकथं, जनपदकथं, इत्थिकथं [इत्थिकथं पुरिसकथं (क.)], सूरकथं, विसिखाकथं, कुम्भट्ठानकथं ¶ , पुब्बपेतकथं, नानत्तकथं, लोकक्खायिकं, समुद्दक्खायिकं, इतिभवाभवकथं इति वा; कीटकम्पि अक्कमित्वा मारेन्ति, भिक्खूपि समाधिम्हा चावेन्ति. ये ¶ ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू रत्तिया ¶ पच्चूससमयं पच्चुट्ठाय कट्ठपादुकायो अभिरुहित्वा अज्झोकासे चङ्कमिस्सन्ति, उच्चासद्दा महासद्दा खटखटसद्दा अनेकविहितं तिरच्छानकथं कथेन्ता, सेय्यथिदं – राजकथं, चोरकथं…पे… इतिभवाभवकथं इति वा, कीटकम्पि अक्कमित्वा मारेस्सन्ति, भिक्खूपि समाधिम्हा चावेस्सन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू रत्तिया पच्चूससमयं पच्चुट्ठाय कट्ठपादुकायो अभिरुहित्वा अज्झोकासे चङ्कमन्ति, उच्चासद्दा महासद्दा खटखटसद्दा, अनेकविहितं तिरच्छानकथं कथेन्ता, सेय्यथिदं, – राजकथं, चोरकथं…पे… इतिभवाभवकथं इति वा, कीटकम्पि अक्कमित्वा मारेन्ति, भिक्खूपि समाधिम्हा ¶ चावेन्ती’’ति? ‘‘सच्चं, भगवा’’ति…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, कट्ठपादुका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.
अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन बाराणसी तदवसरि. तत्र सुदं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तेन खो पन समयेन छब्बग्गिया भिक्खू – भगवता कट्ठपादुका पटिक्खित्ताति – तालतरुणे छेदापेत्वा तालपत्तपादुकायो धारेन्ति; तानि तालतरुणानि छिन्नानि मिलायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया ¶ तालतरुणे छेदापेत्वा तालपत्तपादुकायो धारेस्सन्ति; तानि तालतरुणानि छिन्नानि मिलायन्ति; एकिन्द्रियं समणा सक्यपुत्तिया जीवं विहेठेन्ती’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू तालतरुणे छेदापेत्वा तालपत्तपादुकायो धारेन्ति; तानि तालतरुणानि छिन्नानि मिलायन्ती’’ति? सच्चं भगवाति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा तालतरुणे छेदापेत्वा तालपत्तपादुकायो धारेस्सन्ति; तानि तालतरुणानि छिन्नानि मिलायन्ति. जीवसञ्ञिनो हि, भिक्खवे, मनुस्सा रुक्खस्मिं. नेतं, भिक्खवे, अप्पसन्नानं ¶ वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, तालपत्तपादुका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.
तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू ‘भगवता तालपत्तपादुका पटिक्खित्ता’ति वेळुतरुणे छेदापेत्वा वेळुपत्तपादुकायो धारेन्ति. तानि वेळुतरुणानि छिन्नानि मिलायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया वेळुतरुणे छेदापेत्वा वेळुपत्तपादुकायो धारेस्सन्ति. तानि वेळुतरुणानि छिन्नानि मिलायन्ति. एकिन्द्रियं समणा सक्यपुत्तिया जीवं विहेठेन्ती’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं ¶ विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… जीवसञ्ञिनो हि, भिक्खवे, मनुस्सा रुक्खस्मिं…पे… न, भिक्खवे, वेळुपत्तपादुका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्साति.
२५१. अथ खो भगवा बाराणसियं यथाभिरन्तं विहरित्वा येन भद्दियं तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन भद्दियं तदवसरि. तत्र सुदं भगवा भद्दिये विहरति जातिया वने. तेन खो ¶ पन समयेन भद्दिया भिक्खू अनेकविहितं पादुकमण्डनानुयोगमनुयुत्ता विहरन्ति, तिणपादुकं करोन्तिपि कारापेन्तिपि, मुञ्जपादुकं करोन्तिपि कारापेन्तिपि, पब्बजपादुकं करोन्तिपि कारापेन्तिपि, हिन्तालपादुकं करोन्तिपि कारापेन्तिपि, कमलपादुकं करोन्तिपि कारापेन्तिपि, कम्बलपादुकं करोन्तिपि कारापेन्तिपि, रिञ्चन्ति उद्देसं परिपुच्छं अधिसीलं अधिचित्तं अधिपञ्ञं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भद्दिया भिक्खू अनेकविहितं पादुकमण्डनानुयोगमनुयुत्ता विहरिस्सन्ति, तिणपादुकं करिस्सन्तिपि कारापेस्सन्तिपि, मुञ्जपादुकं करिस्सन्तिपि कारापेस्सन्तिपि, पब्बजपादुकं करिस्सन्तिपि कारापेस्सन्तिपि, हिन्तालपादुकं करिस्सन्तिपि कारापेस्सन्तिपि, कमलपादुकं करिस्सन्तिपि कारापेस्सन्तिपि, कम्बलपादुकं करिस्सन्तिपि कारापेस्सन्तिपि, रिञ्चिस्सन्ति उद्देसं परिपुच्छं अधिसीलं अधिचित्तं अधिपञ्ञ’’न्ति. अथ खो ते भिक्खू भगवतो ¶ एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, भद्दिया भिक्खू अनेकविहितं पादुकमण्डनानुयोगमनुयुत्ता विहरन्ति, तिणपादुकं करोन्तिपि कारापेन्तिपि…पे… रिञ्चन्ति उद्देसं परिपुच्छं अधिसीलं अधिचित्तं ¶ अधिपञ्ञ’’न्ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा अनेकविहितं पादुकमण्डनानुयोगमनुयुत्ता विहरिस्सन्ति, तिणपादुकं करिस्सन्तिपि कारापेस्सन्तिपि…पे… रिञ्चिस्सन्ति उद्देसं परिपुच्छं अधिसीलं अधिचित्तं अधिपञ्ञं. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, तिणपादुका धारेतब्बा, न मुञ्जपादुका धारेतब्बा, न पब्बजपादुका धारेतब्बा, न हिन्तालपादुका धारेतब्बा, न कमलपादुका धारेतब्बा ¶ , न कम्बलपादुका धारेतब्बा, न सोवण्णमया पादुका धारेतब्बा, न रूपियमया पादुका धारेतब्बा, न मणिमया पादुका धारेतब्बा, न वेळुरियमया पादुका धारेतब्बा, न ¶ फलिकमया पादुका धारेतब्बा, न कंसमया पादुका धारेतब्बा, न काचमया पादुका धारेतब्बा, न तिपुमया पादुका धारेतब्बा, न सीसमया पादुका धारेतब्बा, न तम्बलोहमया पादुका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, काचि सङ्कमनिया पादुका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तिस्सो पादुका धुवट्ठानिया असङ्कमनियायो – वच्चपादुकं, पस्सावपादुकं, आचमनपादुक’’न्ति.
२५२. अथ खो भगवा भद्दिये यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खू ¶ अचिरवतिया नदिया गावीनं तरन्तीनं विसाणेसुपि गण्हन्ति, कण्णेसुपि गण्हन्ति, गीवायपि गण्हन्ति, छेप्पापि गण्हन्ति, पिट्ठिम्पि अभिरुहन्ति, रत्तचित्तापि अङ्गजातं छुपन्ति, वच्छतरिम्पि ओगाहेत्वा मारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया गावीनं तरन्तीनं विसाणेसुपि गहेस्सन्ति…पे… सेय्यथापि गिही कामभोगिनो’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं ¶ विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे,…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, गावीनं विसाणेसु गहेतब्बं, न कण्णेसु गहेतब्बं, न गीवाय गहेतब्बं, न छेप्पाय गहेतब्बं, न पिट्ठि अभिरुहितब्बा ¶ . यो अभिरुहेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं. यो छुपेय्य, आपत्ति थुल्लच्चयस्स. न वच्छतरी मारेतब्बा. यो मारेय्य, यथाधम्मो कारेतब्बो’’ति.
कट्ठपादुकादिपटिक्खेपो निट्ठितो.
१५३. यानादिपटिक्खेपो
२५३. तेन खो पन समयेन छब्बग्गिया भिक्खू यानेन यायन्ति, इत्थियुत्तेनपि पुरिसन्तरेन, पुरिसयुत्तेनपि इत्थन्तरेन. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि गङ्गामहियाया’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, यानेन यायितब्बं ¶ . यो यायेय्य, आपत्ति दुक्कटस्साति. तेन खो पन समयेन अञ्ञतरो भिक्खु कोसलेसु जनपदे सावत्थिं गच्छन्तो भगवन्तं दस्सनाय अन्तरामग्गे गिलानो होति. अथ खो सो भिक्खु मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि. मनुस्सा तं भिक्खुं दिस्वा एतदवोचुं – ‘‘कहं, भन्ते, अय्यो गमिस्सती’’ति? ‘‘सावत्थिं खो अहं, आवुसो, गमिस्सामि भगवन्तं दस्सनाया’’ति. ‘‘एहि, भन्ते, गमिस्सामा’’ति. ‘‘नाहं, आवुसो, सक्कोमि, गिलानोम्ही’’ति. ‘‘एहि, भन्ते, यानं अभिरुहा’’ति. ‘‘अलं, आवुसो, पटिक्खित्तं भगवता यान’’न्ति कुक्कुच्चायन्तो यानं नाभिरुहि. अथ खो सो भिक्खु सावत्थिं गन्त्वा भिक्खूनं ¶ एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिलानस्स यानन्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘इत्थियुत्तं नु खो पुरिसयुत्तं नु खो’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि ¶ , भिक्खवे, पुरिसयुत्तं हत्थवट्टकन्ति.
तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो यानुग्घातेन बाळ्हतरं अफासु अहोसि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सिविकं पाटङ्किन्ति.
यानादिपटिक्खेपो निट्ठितो.
१५४. उच्चासयनमहासयनपटिक्खेपो
२५४. तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चासयनमहासयनानि धारेन्ति, सेय्यथिदं – आसन्दिं, पल्लङ्कं, गोनकं, चित्तकं, पटिकं, पटलिकं, तूलिकं, विकतिकं, उद्धलोमिं [उन्दलोमिं (क.), उद्दलोमिं (क.)], एकन्तलोमिं, कट्टिस्सं, कोसेय्यं ¶ , कुत्तकं, हत्थत्थरं, अस्सत्थरं, रथत्थरं, अजिनपवेणिं, कदलिमिगपवरपच्चत्थरणं, सउत्तरच्छदं, उभतोलोहितकूपधानन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, उच्चासयनमहासयनानि धारेतब्बानि, सेय्यथिदं – आसन्दि, पल्लङ्को, गोनको, चित्तको, पटिका, पटलिका, तूलिका, विकतिका, उद्धलोमि, एकन्तलोमि, कट्टिस्सं, कोसेय्यं, कुत्तकं, हत्थत्थरं, अस्सत्थरं, रथत्थरं, अजिनपवेणि, कदलिमिगपवरपच्चत्थरणं, सउत्तरच्छदं, उभतोलोहितकूपधानं. यो धारेय्य, आपत्ति दुक्कटस्साति.
उच्चासयनमहासयनपटिक्खेपो निट्ठितो.
१५५. सब्बचम्मपटिक्खेपो
२५५. तेन ¶ ¶ खो पन समयेन छब्बग्गिया भिक्खू – भगवता उच्चासयनमहासयनानि पटिक्खित्तानीति – महाचम्मानि धारेन्ति, सीहचम्मं ब्यग्घचम्मं दीपिचम्मं. तानि मञ्चप्पमाणेनपि छिन्नानि होन्ति, पीठप्पमाणेनपि छिन्नानि होन्ति, अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ति, अन्तोपि पीठे पञ्ञत्तानि होन्ति, बहिपि पीठे पञ्ञत्तानि होन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, महाचम्मानि धारेतब्बानि, सीहचम्मं ब्यग्घचम्मं दीपिचम्मं. यो धारेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन छब्बग्गिया भिक्खू – भगवता महाचम्मानि पटिक्खित्तानीति – गोचम्मानि धारेन्ति. तानि मञ्चप्पमाणेनपि छिन्नानि होन्ति, पीठप्पमाणेनपि छिन्नानि होन्ति, अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ति, अन्तोपि पीठे पञ्ञत्तानि होन्ति, बहिपि पीठे पञ्ञत्तानि होन्ति. अञ्ञतरोपि पापभिक्खु अञ्ञतरस्स पापुपासकस्स कुलूपको होति. अथ खो सो पापभिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स पापुपासकस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सो ¶ पापुपासको येन सो पापभिक्खु तेनुपसङ्कमि, उपसङ्कमित्वा तं पापभिक्खुं अभिवादेत्वा ¶ एकमन्तं निसीदि. तेन खो पन समयेन तस्स पापुपासकस्स वच्छको होति तरुणको अभिरूपो दस्सनीयो ¶ पासादिको चित्रो, सेय्यथापि दीपिच्छापो. अथ खो सो पापभिक्खु तं वच्छकं सक्कच्चं उपनिज्झायति. अथ खो सो पापुपासको तं पापभिक्खुं एतदवोच – ‘‘किस्स, भन्ते, अय्यो इमं वच्छकं सक्कच्चं उपनिज्झायती’’ति? ‘‘अत्थो मे, आवुसो, इमस्स वच्छकस्स चम्मेना’’ति. अथ खो सो पापुपासको तं वच्छकं वधित्वा चम्मं विधुनित्वा तस्स पापभिक्खुनो पादासि. अथ खो सो पापभिक्खु तं चम्मं सङ्घाटिया पटिच्छादेत्वा अगमासि. अथ खो सा गावी वच्छगिद्धिनी तं पापभिक्खुं पिट्ठितो पिट्ठितो अनुबन्धि. भिक्खू एवमाहंसु – ‘‘किस्स त्यायं, आवुसो, गावी पिट्ठितो पिट्ठितो अनुबन्धी’’ति? ‘‘अहम्पि खो, आवुसो, न जानामि केन [केनचि (क.)] म्यायं गावी पिट्ठितो पिट्ठितो अनुबन्धी’’ति. तेन खो पन समयेन तस्स पापभिक्खुनो सङ्घाटि लोहितेन मक्खिता होति. भिक्खू एवमाहंसु – ‘‘अयं पन ते, आवुसो, सङ्घाटि किं कता’’ति? अथ खो सो पापभिक्खु भिक्खूनं ¶ एतमत्थं आरोचेसि. ‘‘किं पन त्वं, आवुसो, पाणातिपाते समादपेसी’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु पाणातिपाते समादपेस्सति, ननु भगवता अनेकपरियायेन पाणातिपातो गरहितो, पाणातिपाता वेरमणी पसत्था’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.
अथ ¶ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा तं पापभिक्खुं पटिपुच्छि – ‘‘सच्चं किर त्वं, भिक्खु, पाणातिपाते समादपेसी’’ति? सच्चं भगवाति…पे… कथञ्हि नाम त्वं, मोघपुरिस, पाणातिपाते समादपेस्ससि, ननु मया, मोघपुरिस, अनेकपरियायेन पाणातिपातो गरहितो, पाणातिपाता वेरमणी पसत्था. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, पाणातिपाते समादपेतब्बं. यो समादपेय्य, यथाधम्मो कारेतब्बो. न, भिक्खवे, गोचम्मं धारेतब्बं. यो धारेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, किञ्चि चम्मं धारेतब्बं. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.
सब्बचम्मपटिक्खेपो निट्ठितो.
१५६. गिहिविकतानुञ्ञातादि
२५६. तेन ¶ ¶ खो पन समयेन मनुस्सानं मञ्चम्पि पीठम्पि चम्मोनद्धानि होन्ति, चम्मविनद्धानि. भिक्खू कुक्कुच्चायन्ता नाभिनिसीदन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिहिविकतं अभिनिसीदितुं, न त्वेव अभिनिपज्जितुन्ति.
तेन खो पन समयेन विहारा चम्मवद्धेहि ओगुम्फियन्ति [ओगुम्भियन्ति (क.)]. भिक्खू कुक्कुच्चायन्ता नाभिनिसीदन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, बन्धनमत्तं अभिनिसीदितुन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू सउपाहना गामं पविसन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं ¶ . न, भिक्खवे, सउपाहनेन ¶ गामो पविसितब्बो. यो पविसेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति, न सक्कोति विना उपाहनेन गामं पविसितुं. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिलानेन भिक्खुना सउपाहनेन गामं पविसितुन्ति.
गिहिविकतानुञ्ञातादि निट्ठिता.
१५७. सोणकुटिकण्णवत्थु
२५७. [उदा. ४६ सोकसुत्तेन संसन्दित्वा पस्सितब्बं] तेन खो पन समयेन आयस्मा महाकच्चानो अवन्तीसु विहरति कुररघरे [कुरुरघरे (क.)] पपतके [पपाते (सी. स्या.) पवत्थे (उदा. ४६)] पब्बते. तेन खो पन समयेन सोणो उपासको कुटिकण्णो आयस्मतो महाकच्चानस्स उपट्ठाको होति. अथ खो सोणो उपासको कुटिकण्णो येनायस्मा महाकच्चानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सोणो उपासको कुटिकण्णो आयस्मन्तं महाकच्चानं एतदवोच – ‘‘यथा यथाहं, भन्ते, अय्येन महाकच्चानेन धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. इच्छामहं, भन्ते, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं ¶ . पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति. ( ) [(एवं वुत्ते आयस्मा महाकच्चायनो सोणं उपासकं कुटिकण्णं एतदवोच) (स्या. उदा. ४६)] ‘‘दुक्करं खो, सोण, यावजीवं एकसेय्यं एकभत्तं ब्रह्मचरियं चरितुं. इङ्घ, त्वं, सोण ¶ , तत्थेव अगारिकभूतो बुद्धानं सासनं अनुयुञ्ज, कालयुत्तं एकसेय्यं एकभत्तं ब्रह्मचरिय’’न्ति. अथ खो सोणस्स उपासकस्स कुटिकण्णस्स यो अहोसि पब्बज्जाभिसङ्खारो सो पटिप्पस्सम्भि. दुतियम्पि खो सोणो उपासको कुटिकण्णो ¶ …पे… ततियम्पि खो सोणो उपासको कुटिकण्णो येनायस्मा महाकच्चानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सोणो उपासको कुटिकण्णो आयस्मन्तं महाकच्चानं एतदवोच – ‘‘यथा यथाहं, भन्ते, अय्येन महाकच्चानेन धम्मं देसितं आजानामि, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. इच्छामहं, भन्ते, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं. पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति. अथ खो आयस्मा ¶ महाकच्चानो सोणं उपासकं कुटिकण्णं पब्बाजेसि. तेन खो पन समयेन अवन्तिदक्खिणापथो अप्पभिक्खुको होति. अथ खो आयस्मा महाकच्चानो तिण्णं वस्सानं अच्चयेन किच्छेन कसिरेन ततो ततो दसवग्गं भिक्खुसङ्घं सन्निपातापेत्वा आयस्मन्तं सोणं उपसम्पादेसि.
सोणकुटिकण्णवत्थु निट्ठितं.
१५८. महाकच्चानस्स पञ्चवरपरिदस्सना
अथ खो आयस्मतो सोणस्स वस्संवुट्ठस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘सुतोयेव खो मे सो भगवा एदिसो च एदिसो चाति, न च मया सम्मुखा ¶ दिट्ठो, गच्छेय्याहं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं, सचे मं उपज्झायो अनुजानेय्या’’ति. अथ खो आयस्मा सोणो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकच्चानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सोणो आयस्मन्तं महाकच्चानं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स ¶ पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘सुतो येव खो मे सो भगवा एदिसो च एदिसो चाति, न च मया सम्मुखा दिट्ठो, गच्छेय्याहं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं, सचे मं उपज्झायो अनुजानेय्या’ति; गच्छेय्याहं, भन्ते, तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं, सचे मं उपज्झायो अनुजानाती’’ति. ‘‘साधु साधु, सोण. गच्छ त्वं, सोण, तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं. दक्खिस्ससि त्वं, सोण, तं भगवन्तं पासादिकं पसादनीयं सन्तिन्द्रियं सन्तमानसं उत्तमदमथसमथं अमनुप्पत्तं दन्तं गुत्तं यतिन्द्रियं नागं. तेन हि त्वं, सोण, मम वचनेन भगवतो पादे सिरसा वन्द – ‘उपज्झायो मे, भन्ते, आयस्मा महाकच्चानो भगवतो पादे सिरसा वन्दती’’’ति. एवञ्च वदेहि – ‘‘अवन्तिदक्खिणापथो, भन्ते, अप्पभिक्खुको, तिण्णं मे वस्सानं अच्चयेन किच्छेन कसिरेन ततो ततो दसवग्गं भिक्खुसङ्घं सन्निपातापेत्वा उपसम्पदं अलत्थं; अप्पेव नाम भगवा अवन्तिदक्खिणापथे ¶ अप्पतरेन गणेन उपसम्पदं अनुजानेय्य. अवन्तिदक्खिणापथे, भन्ते, कण्हुत्तरा भूमि खरा गोकण्टकहता; अप्पेव नाम भगवा अवन्तिदक्खिणापथे ¶ गुणङ्गुणूपाहनं अनुजानेय्य. अवन्तिदक्खिणापथे, भन्ते, नहानगरुका मनुस्सा उदकसुद्धिका; अप्पेव नाम भगवा अवन्तिदक्खिणापथे धुवनहानं अनुजानेय्य. अवन्तिदक्खिणापथे, भन्ते, चम्मानि अत्थरणानि, एळकचम्मं ¶ अजचम्मं मिगचम्मं. सेय्यथापि, भन्ते, मज्झिमेसु जनपदेसु एरगू मोरगू मज्जारू [मज्झारू (क.)] जन्तू, एवमेव खो, भन्ते, अवन्तिदक्खिणापथे चम्मानि अत्थरणानि, एळकचम्मं अजचम्मं मिगचम्मं; अप्पेव नाम भगवा अवन्तिदक्खिणापथे चम्मानि अत्थरणानि अनुजानेय्य, एळकचम्मं अजचम्मं मिगचम्मं. एतरहि, भन्ते, मनुस्सा निस्सीमगतानं भिक्खूनं चीवरं देन्ति – ‘इमं चीवरं इत्थन्नामस्स देमा’’’ति. ते आगन्त्वा आरोचेन्ति – ‘इत्थन्नामेहि ते, आवुसो, मनुस्सेहि चीवरं दिन्न’न्ति ते कुक्कुच्चायन्ता न सादियन्ति – ‘मा नो निस्सग्गियं अहोसी’ति; अप्पेव नाम भगवा चीवरे परियायं आचिक्खेय्या’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा सोणो आयस्मतो महाकच्चानस्स पटिस्सुत्वा उट्ठायासना आयस्मन्तं महाकच्चानं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय ¶ येन सावत्थि तेन पक्कामि. अनुपुब्बेन येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा ¶ एकमन्तं निसीदि. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इमस्स, आनन्द, आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही’’ति. अथ खो आयस्मा आनन्दो – ‘‘यस्स खो मं भगवा आणापेति, ‘इमस्स, आनन्द, आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही’ति, इच्छति भगवा तेन भिक्खुना सद्धिं एकविहारे वत्थुं, इच्छति भगवा आयस्मता सोणेन सद्धिं एकविहारे वत्थु’’न्ति – यस्मिं विहारे भगवा विहरति तस्मिं विहारे आयस्मतो सोणस्स सेनासनं पञ्ञापेसि.
२५८. अथ खो भगवा बहुदेव रत्तिं अज्झोकासे वीतिनामेत्वा विहारं पाविसि. आयस्मापि खो सोणो बहुदेव रत्तिं अज्झोकासे वीतिनामेत्वा विहारं पाविसि. अथ खो भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय आयस्मन्तं सोणं अज्झेसि – ‘‘पटिभातु तं, भिक्खु, धम्मो भासितु’’न्ति. ‘‘एवं, भन्ते’’ति खो आयस्मा सोणो भगवतो पटिस्सुणित्वा सब्बानेव अट्ठकवग्गिकानि सरेन अभासि. अथ खो भगवा आयस्मतो सोणस्स सरभञ्ञपरियोसाने अब्भानुमोदि – ‘‘साधु, साधु, भिक्खु. सुग्गहितानि खो ते, भिक्खु, अट्ठकवग्गिकानि ¶ , सुमनसिकतानि सूपधारितानि. कल्याणियापि वाचाय समन्नागतो, विस्सट्ठाय, अनेलगलाय [अनेळगलाय (क.)], अत्थस्स विञ्ञापनिया. कतिवस्सोसि त्वं, भिक्खू’’ति? ‘‘एकवस्सोहं, भगवा’’ति. ‘‘किस्स पन त्वं, भिक्खु, एवं चिरं अकासी’’ति? ‘‘चिरं दिट्ठो मे, भन्ते, कामेसु आदीनवो, अपि च सम्बाधा ¶ घरावासा बहुकिच्चा बहुकरणीया’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
[उदा. ४६ उदानेपि] ‘‘दिस्वा ¶ आदीनवं लोके, ञत्वा धम्मं निरूपधिं;
अरियो न रमती पापे, पापे न रमती सुची’’ति.
अथ खो आयस्मा सोणो – पटिसम्मोदति खो मं भगवा, अयं ख्वस्स कालो यं मे उपज्झायो परिदस्सीति – उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं ¶ एतदवोच – ‘‘उपज्झायो मे, भन्ते, आयस्मा महाकच्चानो भगवतो पादे सिरसा वन्दति, एवञ्च वदेति अवन्तिदक्खिणापथो, भन्ते, अप्पभिक्खुको. तिण्णं मे वस्सानं अच्चयेन किच्छेन कसिरेन ततो ततो दसवग्गं भिक्खुसङ्घं सन्निपातापेत्वा उपसम्पदं अलत्थं, अप्पेव नाम भगवा अवन्तिदक्खिणापथे अप्पतरेन गणेन उपसम्पदं अनुजानेय्य. अवन्तिदक्खिणापथे, भन्ते, कण्हुत्तरा भूमि खरा गोकण्टकहता; अप्पेव नाम भगवा अवन्तिदक्खिणापथे गुणङ्गुणूपाहनं अनुजानेय्य. अवन्तिदक्खिणापथे, भन्ते, नहानगरुका मनुस्सा उदकसुद्धिका, अप्पेव नाम भगवा अवन्तिदक्खिणापथे धुवनहानं अनुजानेय्य. अवन्तिदक्खिणापथे, भन्ते, चम्मानि अत्थरणानि, एळकचम्मं अजचम्मं मिगचम्मं. सेय्यथापि, भन्ते, मज्झिमेसु जनपदेसु एरगू मोरगू मज्जारू जन्तू ¶ , एवमेव खो, भन्ते, अवन्तिदक्खिणापथे चम्मानि अत्थरणानि, एळकचम्मं अजचम्मं मिगचम्मं; अप्पेव नाम भगवा अवन्तिदक्खिणापथे चम्मानि अत्थरणानि अनुजानेय्य, एळकचम्मं अजचम्मं मिगचम्मं. एतरहि, भन्ते, मनुस्सा निस्सीमगतानं भिक्खूनं चीवरं देन्ति – ‘इमं चीवरं इत्थन्नामस्स देमा’ति. ते आगन्त्वा आरोचेन्ति – ‘इत्थन्नामेहि ते, आवुसो, मनुस्सेहि चीवरं दिन्न’न्ति. ते कुक्कुच्चायन्ता न सादियन्ति – ‘मा नो निस्सग्गियं अहोसी’ति; अप्पेव नाम भगवा चीवरे परियायं आचिक्खेय्या’’ति.
२५९. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अवन्तिदक्खिणापथो, भिक्खवे, अप्पभिक्खुको. अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदं. तत्रिमे पच्चन्तिमा जनपदा – पुरत्थिमाय दिसाय गजङ्गलं [कजङ्गलं (सी. स्या.)] नाम निगमो, तस्स परेन महासाला, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे; पुरत्थिमदक्खिणाय दिसाय सल्लवती [सललवती (सी.)] नाम नदी, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे; दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे; पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे; उत्तराय ¶ दिसाय उसीरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे ¶ . अनुजानामि, भिक्खवे, एवरूपेसु पच्चन्तिमेसु ¶ जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदं. अवन्तिदक्खिणापथे, भिक्खवे, कण्हुत्तरा भूमि खरा गोकण्टकहता. अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु गुणङ्गुणूपाहनं. अवन्तिदक्खिणापथे, भिक्खवे, नहानगरुका मनुस्सा उदकसुद्धिका. अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु धुवनहानं. अवन्तिदक्खिणापथे, भिक्खवे, चम्मानि अत्थरणानि, एळकचम्मं अजचम्मं ¶ मिगचम्मं. सेय्यथापि, भिक्खवे, मज्झिमेसु जनपदेसु एरगू मोरगू मज्जारू जन्तू, एवमेव खो, भिक्खवे, अवन्तिदक्खिणापथे चम्मानि अत्थरणानि, एळकचम्मं अजचम्मं मिगचम्मं. अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु चम्मानि अत्थरणानि, एळकचम्मं अजचम्मं मिगचम्मं. इध पन, भिक्खवे, मनुस्सा निस्सीमगतानं भिक्खूनं चीवरं देन्ति – ‘इमं चीवरं इत्थन्नामस्स देमा’ति. अनुजानामि, भिक्खवे, सादितुं, न ताव तं गणनूपगं याव न हत्थं गच्छती’’ति.
महाकच्चानस्स पञ्चवरपरिदस्सना निट्ठिता.
चम्मक्खन्धको पञ्चमो.
१५९. तस्सुद्दानं
राजा च मागधो सोणो, असीतिसहस्सिस्सरो;
सागतो गिज्झकूटस्मिं, बहुं दस्सेति उत्तरिं.
पब्बज्जारद्धभिज्जिंसु ¶ , वीणं एकपलासिकं;
नीला पीता लोहितिका, मञ्जिट्ठा कण्हमेव च.
महारङ्गमहानामा, वद्धिका च पटिक्खिपि;
खल्लका पुटपालि च, तूलतित्तिरमेण्डजा.
विच्छिका मोरचित्रा च, सीहब्यग्घा च दीपिका;
अजिनुद्दा मज्जारी च, काळलुवकपरिक्खटा.
फलितुपाहना ¶ खिला, धोतखाणुखटखटा;
तालवेळुतिणं चेव, मुञ्जपब्बजहिन्ताला.
कमलकम्बलसोवण्णा ¶ , रूपिका मणिवेळुरिया;
फलिका कंसकाचा च, तिपुसीसञ्च तम्बका.
गावी यानं गिलानो च, पुरिसायुत्तसिविका;
सयनानि महाचम्मा, गोचम्मेहि च पापको.
गिहीनं चम्मवद्धेहि, पविसन्ति गिलायनो;
महाकच्चायनो सोणो, सरेन अट्ठकवग्गिकं.
उपसम्पदं पञ्चहि, गुणङ्गुणा धुवसिना;
चम्मत्थरणानुञ्ञासि, न ताव गणनूपगं;
अदासि मे वरे पञ्च, सोणत्थेरस्स नायकोति.
इमम्हि खन्धके वत्थूनि तेसट्ठि.
चम्मक्खन्धको निट्ठितो.
६. भेसज्जक्खन्धको
१६०. पञ्चभेसज्जकथा
२६०. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन भिक्खूनं सारदिकेन आबाधेन फुट्ठानं यागुपि पीता उग्गच्छति, भत्तम्पि भुत्तं उग्गच्छति. ते तेन किसा होन्ति, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता. अद्दसा खो भगवा ते भिक्खू किसे लूखे दुब्बण्णे उप्पण्डुप्पण्डुकजाते धमनिसन्थतगत्ते, दिस्वान आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो, आनन्द, एतरहि भिक्खू किसा, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता’’ति? ‘‘एतरहि, भन्ते, भिक्खूनं सारदिकेन आबाधेन फुट्ठानं यागुपि पीता उग्गच्छति, भत्तम्पि भुत्तं उग्गच्छति. ते तेन किसा होन्ति, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता’’ति. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘एतरहि खो भिक्खूनं सारदिकेन आबाधेन फुट्ठानं यागुपि पीता उग्गच्छति, भत्तम्पि भुत्तं उग्गच्छति. ते तेन किसा होन्ति, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता. किं नु खो अहं भिक्खूनं भेसज्जं अनुजानेय्यं, यं भेसज्जञ्चेव अस्स भेसज्जसम्मतञ्च लोकस्स, आहारत्थञ्च फरेय्य, न च ओळारिको आहारो पञ्ञायेय्या’’ति? अथ खो भगवतो ¶ एतदहोसि – ‘‘इमानि खो पञ्च भेसज्जानि, सेय्यथिदं – सप्पि, नवनीतं, तेलं, मधु, फाणितं; भेसज्जानि चेव भेसज्जसम्मतानि च लोकस्स, आहारत्थञ्च फरन्ति, न च ओळारिको आहारो पञ्ञायति. यंनूनाहं भिक्खूनं इमानि पञ्च भेसज्जानि अनुजानेय्यं, काले पटिग्गहेत्वा काले परिभुञ्जितु’’न्ति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘इध मय्हं, भिक्खवे, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘एतरहि खो भिक्खूनं सारदिकेन आबाधेन ¶ फुट्ठानं यागुपि पीता उग्गच्छति, भत्तम्पि भुत्तं उग्गच्छति. ते तेन किसा होन्ति, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता. किं नु खो अहं भिक्खूनं भेसज्जं अनुजानेय्यं, यं भेसज्जञ्चेव अस्स भेसज्जसम्मतञ्च लोकस्स, आहारत्थञ्च ¶ फरेय्य, न च ओळारिको आहारो पञ्ञायेय्या’ति. तस्स मय्हं, भिक्खवे, एतदहोसि ‘इमानि खो पञ्च भेसज्जानि ¶ , सेय्यथिदं – सप्पि, नवनीतं, तेलं, मधु, फाणितं; भेसज्जानि चेव भेसज्जसम्मतानि च लोकस्स, आहारत्थञ्च फरन्ति, न च ओळारिको आहारो पञ्ञायति. यंनूनाहं भिक्खूनं इमानि पञ्च भेसज्जानि अनुजानेय्यं, काले पटिग्गहेत्वा काले परिभुञ्जितु’न्ति. अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितु’’न्ति.
२६१. तेन ¶ खो पन समयेन भिक्खू तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जन्ति. तेसं यानिपि तानि पाकतिकानि लूखानि भोजनानि तानिपि नच्छादेन्ति, पगेव सेनेसितानि [सेनेसिकानि (सी. स्या.), सेनेहिकानि (योजना)]. ते तेन चेव सारदिकेन आबाधेन फुट्ठा, इमिना च भत्ताच्छादकेन [भत्ताच्छन्नकेन (क.)], तदुभयेन भिय्योसोमत्ताय किसा होन्ति, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता. अद्दसा खो भगवा ते भिक्खू भिय्योसोमत्ताय किसे लूखे दुब्बण्णे उप्पण्डुप्पण्डुकजाते धमनिसन्थतगत्ते, दिस्वान आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो, आनन्द, एतरहि भिक्खू भिय्योसोमत्ताय किसा, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता’’ति? ‘‘एतरहि, भन्ते, भिक्खू तानि च पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जन्ति. तेसं यानिपि तानि पाकतिकानि लूखानि भोजनानि तानिपि नच्छादेन्ति, पगेव सेनेसिकानि. ते तेन चेव सारदिकेन आबाधेन फुट्ठा, इमिना च भत्ताच्छादकेन, तदुभयेन भिय्योसोमत्ताय किसा, लूखा, दुब्बण्णा, उप्पण्डुप्पण्डुकजाता, धमनिसन्थतगत्ता’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि पटिग्गहेत्वा कालेपि विकालेपि परिभुञ्जितु’’न्ति.
२६२. तेन ¶ खो पन समयेन गिलानानं भिक्खूनं वसेहि भेसज्जेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, वसानि भेसज्जानि – अच्छवसं, मच्छवसं, सुसुकावसं ¶ , सूकरवसं, गद्रभवसं – काले पटिग्गहितं काले निप्पक्कं [निपक्कं (क.)] काले संसट्ठं तेलपरिभोगेन परिभुञ्जितुं. विकाले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं ¶ काले निप्पक्कं विकाले संसट्ठं, तं चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं काले संसट्ठं, तं चे परिभुञ्जेय्य, अनापत्तीति.
पञ्चभेसज्जकथा निट्ठिता.
१६१. मूलादिभेसज्जकथा
२६३. तेन खो पन समयेन गिलानानं भिक्खूनं मूलेहि भेसज्जेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि ¶ , भिक्खवे, मूलानि भेसज्जानि – हलिद्दिं, सिङ्गिवेरं, वचं, वचत्थं [वचत्थं (सी. स्या.)], अतिविसं, कटुकरोहिणिं, उसीरं, भद्दमुत्तकं, यानि वा पनञ्ञानिपि अत्थि मूलानि भेसज्जानि, नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि – पटिग्गहेत्वा यावजीवं परिहरितुं; सति पच्चये परिभुञ्जितुं. असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्साति.
तेन खो पन ¶ समयेन गिलानानं भिक्खूनं मूलेहि भेसज्जेहि पिट्ठेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, निसदं निसदपोतकन्ति.
तेन खो पन समयेन गिलानानं भिक्खूनं कसावेहि भेसज्जेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कसावानि [कसावभेसज्जानि (क.)] भेसज्जानि – निम्बकसावं, कुटजकसावं, पटोलकसावं, फग्गवकसावं, नत्तमालकसावं, यानि वा पनञ्ञानिपि अत्थि कसावानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि – पटिग्गहेत्वा यावजीवं परिहरितुं; सति पच्चये परिभुञ्जितुं. असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्साति.
तेन खो पन समयेन गिलानानं भिक्खूनं पण्णेहि भेसज्जेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे ¶ , पण्णानि भेसज्जानि – निम्बपण्णं, कुटजपण्णं, पटोलपण्णं, सुलसिपण्णं, कप्पासपण्णं, यानि वा पनञ्ञानिपि अत्थि पण्णानि भेसज्जानि, नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति…पे….
तेन ¶ खो पन समयेन गिलानानं भिक्खूनं फलेहि भेसज्जेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, फलानि ¶ भेसज्जानि – बिलङ्गं, पिप्पलिं, मरिचं, हरीतकं, विभीतकं, आमलकं, गोट्ठफलं [गोठफलं (स्या.), कोट्ठफलं (क.)], यानि वा पनञ्ञानिपि अत्थि फलानि भेसज्जानि, नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति…पे….
तेन खो पन समयेन गिलानानं भिक्खूनं जतूहि भेसज्जेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, जतूनि भेसज्जानि – हिङ्गुं, हिङ्गुजतुं, हिङ्गुसिपाटिकं, तकं, तकपत्तिं, तकपण्णिं ¶ , सज्जुलसं, यानि वा पनञ्ञानिपि अत्थि जतूनि भेसज्जानि, नेव खादनीये खादनीयत्थं फरन्ति…पे….
तेन खो पन समयेन गिलानानं भिक्खूनं लोणेहि भेसज्जेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, लोणानि भेसज्जानि – सामुद्दं, काळलोणं, सिन्धवं, उब्भिदं [उब्भिरं (क.)], बिलं [बिळालं (सी.)], यानि वा पनञ्ञानिपि अत्थि लोणानि भेसज्जानि, नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि – पटिग्गहेत्वा यावजीवं परिहरितुं; सति पच्चये परिभुञ्जितुं. असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्साति.
२६४. तेन खो पन समयेन आयस्मतो आनन्दस्स उपज्झायस्स ¶ आयस्मतो बेलट्ठसीसस्स थुल्लकच्छाबाधो होति. तस्स लसिकाय चीवरानि काये लग्गन्ति, तानि भिक्खू उदकेन तेमेत्वा तेमेत्वा अपकड्ढन्ति. अद्दसा खो भगवा सेनासनचारिकं आहिण्डन्तो ते भिक्खू तानि चीवरानि उदकेन तेमेत्वा तेमेत्वा अपकड्ढन्ते, दिस्वान येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘किं इमस्स, भिक्खवे, भिक्खुनो आबाधो’’ति? ‘‘इमस्स, भन्ते, आयस्मतो थुल्लकच्छाबाधो, लसिकाय चीवरानि काये लग्गन्ति, तानि मयं उदकेन तेमेत्वा तेमेत्वा अपकड्ढामा’’ति ¶ . अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, यस्स कण्डु वा, पिळका वा, अस्सावो वा, थुल्लकच्छु वा आबाधो, कायो वा दुग्गन्धो, चुण्णानि भेसज्जानि; अगिलानस्स छकणं मत्तिकं रजननिप्पक्कं. अनुजानामि, भिक्खवे, उदुक्खलं मुसल’’न्ति.
तेन खो पन समयेन गिलानानं भिक्खूनं चुण्णेहि भेसज्जेहि चालितेहि अत्थो होति ¶ . भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, चुण्णचालिनिन्ति. सण्हेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, दुस्सचालिनिन्ति.
तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो अमनुस्सिकाबाधो होति. तं आचरियुपज्झाया उपट्ठहन्ता नासक्खिंसु अरोगं कातुं. सो सूकरसूनं गन्त्वा आमकमंसं खादि, आमकलोहितं पिवि ¶ . तस्स सो अमनुस्सिकाबाधो पटिप्पस्सम्भि. भगवतो एतमत्थं आरोचेसुं ¶ . अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहितन्ति.
२६५. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो चक्खुरोगाबाधो होति. तं भिक्खू परिग्गहेत्वा उच्चारम्पि पस्सावम्पि निक्खामेन्ति. अद्दसा खो भगवा सेनासनचारिकं आहिण्डन्तो ते भिक्खू तं भिक्खुं परिग्गहेत्वा उच्चारम्पि पस्सावम्पि निक्खामेन्ते, दिस्वान येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘किं इमस्स, भिक्खवे, भिक्खुनो आबाधो’’ति? ‘‘इमस्स, भन्ते, आयस्मतो चक्खुरोगाबाधो. इमं मयं परिग्गहेत्वा उच्चारम्पि पस्सावम्पि निक्खामेमा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अञ्जनं – काळञ्जनं, रसञ्जनं, सोतञ्जनं, गेरुकं, कपल्ल’’न्ति. अञ्जनूपपिसनेहि अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, चन्दनं, तगरं, काळानुसारियं, तालीसं, भद्दमुत्तकन्ति. तेन खो पन समयेन भिक्खू पिट्ठानि अञ्जनानि चरुकेसुपि [थालकेसुपि (सी. स्या.)] सरावकेसुपि निक्खिपन्ति; तिणचुण्णेहिपि पंसुकेहिपि ओकिरियन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अञ्जनिन्ति.
तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू उच्चावचा अञ्जनियो धारेन्ति – सोवण्णमयं, रूपियमयं. मनुस्सा उज्झायन्ति ¶ खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, उच्चावचा अञ्जनी धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं, दन्तमयं, विसाणमयं, नळमयं, वेळुमयं, कट्ठमयं, जतुमयं, फलमयं, लोहमयं, सङ्खनाभिमयन्ति.
तेन खो पन समयेन अञ्जनियो अपारुता होन्ति, तिणचुण्णेहिपि पंसुकेहिपि ओकिरियन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अपिधानन्ति. अपिधानं निपतति ¶ . भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सुत्तकेन बन्धित्वा अञ्जनिया बन्धितुन्ति. अञ्जनी फलति [निपतति (क.)]. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सुत्तकेन सिब्बेतुन्ति.
तेन खो पन समयेन भिक्खू अङ्गुलिया अञ्जन्ति, अक्खीनि दुक्खानि होन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अञ्जनिसलाकन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचा अञ्जनिसलाकायो धारेन्ति – सोवण्णमयं रूपियमयं. मनुस्सा ¶ उज्झायन्ति खिय्यन्ति विपाचेन्ति, ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, उच्चावचा अञ्जनिसलाका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमयन्ति.
तेन खो पन समयेन अञ्जनिसलाका भूमियं पतिता फरुसा होति. भगवतो एतमत्थं आरोचेसुं ¶ . अनुजानामि, भिक्खवे, सलाकठानियन्ति [सलाकोधानियन्ति (सी. स्या.)].
तेन खो पन समयेन भिक्खू अञ्जनिम्पि अञ्जनिसलाकम्पि हत्थेन परिहरन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अञ्जनित्थविकन्ति. अंसबद्धको न होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तकन्ति.
२६६. तेन ¶ खो पन समयेन आयस्मतो पिलिन्दवच्छस्स सीसाभितापो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, मुद्धनि तेलकन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, नत्थुकम्मन्ति. नत्थु गलति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, नत्थुकरणिन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचा नत्थुकरणियो धारेन्ति – सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति, ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, उच्चावचा नत्थुकरणी धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमयन्ति. नत्थुं विसमं आसिञ्चन्ति [नत्थु विसमं आसिञ्चियति (सी. स्या.)]. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे ¶ , यमकनत्थुकरणिन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, धूमं पातुन्ति. तञ्ञेव वट्टिं आलिम्पेत्वा पिवन्ति ¶ , कण्ठो दहति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, धूमनेत्तन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचानि धूमनेत्तानि धारेन्ति – सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, उच्चावचानि धूमनेत्तानि धारेतब्बानि. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमयन्ति.
तेन खो पन समयेन धूमनेत्तानि अपारुतानि होन्ति, पाणका पविसन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अपिधानन्ति.
तेन खो पन समयेन भिक्खू धूमनेत्तानि हत्थेन परिहरन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, धूमनेत्तथविकन्ति. एकतो घंसियन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, यमकथविकन्ति. अंसबद्धको न होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तकन्ति.
२६७. तेन ¶ खो पन समयेन आयस्मतो पिलिन्दवच्छस्स वाताबाधो ¶ होति. वेज्जा एवमाहंसु – ‘‘तेलं पचितब्ब’’न्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तेलपाकन्ति. तस्मिं खो पन तेलपाके मज्जं पक्खिपितब्बं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तेलपाके मज्जं पक्खिपितुन्ति.
तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू अतिपक्खित्तमज्जानि [अतिखित्तमज्जानि (क.)] तेलानि पचन्ति, तानि पिवित्वा मज्जन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अतिपक्खित्तमज्जं तेलं पातब्बं. यो पिवेय्य, यथाधम्मो कारेतब्बो. अनुजानामि, भिक्खवे, यस्मिं तेलपाके मज्जस्स न वण्णो न गन्धो न रसो पञ्ञायति, एवरूपं मज्जपक्खित्तं तेलं पातुन्ति.
तेन खो पन समयेन भिक्खूनं बहुं अतिपक्खित्तमज्जं तेलं पक्कं होति. अथ खो भिक्खूनं ¶ एतदहोसि – ‘‘कथं नु खो अतिपक्खित्तमज्जे तेले पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अब्भञ्जनं अधिट्ठातुन्ति.
तेन खो पन समयेन आयस्मतो पिलिन्दवच्छस्स बहुतरं तेलं पक्कं होति, तेलभाजनं न विज्जति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तीणि तुम्बानि – लोहतुम्बं, कट्ठतुम्बं, फलतुम्बन्ति.
तेन खो पन समयेन आयस्मतो पिलिन्दवच्छस्स अङ्गवातो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सेदकम्मन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सम्भारसेदन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, महासेदन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, भङ्गोदकन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उदककोट्ठकन्ति.
तेन ¶ खो पन समयेन आयस्मतो पिलिन्दवच्छस्स पब्बवातो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, लोहितं ¶ मोचेतुन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, लोहितं मोचेत्वा विसाणेन गाहेतुन्ति [गहेतुन्ति (सी. स्या.)].
तेन खो पन समयेन आयस्मतो पिलिन्दवच्छस्स पादा फलिता [फालिता (क.)] होन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पादब्भञ्जनन्ति. नक्खमनियो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पज्जं अभिसङ्खरितुन्ति.
तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो गण्डाबाधो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सत्थकम्मन्ति. कसावोदकेन अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कसावोदकन्ति. तिलकक्केन अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तिलकक्कन्ति. कबळिकाय अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कबळिकन्ति. वणबन्धनचोळेन अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, वणबन्धनचोळन्ति. वणो कण्डुवति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सासपकुट्टेन [सासपकुड्डेन (सी. स्या.)] फोसितुन्ति. वणो किलिज्जित्थ. भगवतो एतमत्थं आरोचेसुं. अनुजानामि ¶ , भिक्खवे, धूमं ¶ कातुन्ति. वड्ढमंसं वुट्ठाति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, लोणसक्खरिकाय छिन्दितुन्ति. वणो न रुहति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, वणतेलन्ति. तेलं गलति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि ¶ , भिक्खवे, विकासिकं सब्बं वणपटिकम्मन्ति.
२६८. तेन खो पन समयेन अञ्ञतरो भिक्खु अहिना दट्ठो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, चत्तारि महाविकटानि दातुं – गूथं, मुत्तं, छारिकं, मत्तिकन्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘अप्पटिग्गहितानि नु खो उदाहु पटिग्गहेतब्बानी’’ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सति कप्पियकारके पटिग्गहापेतुं, असति कप्पियकारके सामं गहेत्वा परिभुञ्जितुन्ति.
तेन ¶ खो पन समयेन अञ्ञतरेन भिक्खुना विसं पीतं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि भिक्खवे गूथं पायेतुन्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘अप्पटिग्गहितं नु खो उदाहु पटिग्गहेतब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, यं करोन्तो पटिग्गण्हाति, स्वेव पटिग्गहो कतो, न पुन [कतो पन (?)] पटिग्गहेतब्बोति.
२६९. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो घरदिन्नकाबाधो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सीतालोळिं पायेतुन्ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु दुट्ठगहणिको होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, आमिसखारं पायेतुन्ति.
तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो पण्डुरोगाबाधो होति. भगवतो एतमत्थं आरोचेसुं ¶ . अनुजानामि, भिक्खवे, मुत्तहरीतकं पायेतुन्ति.
तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो छविदोसाबाधो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गन्धालेपं कातुन्ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु अभिसन्नकायो होति. भगवतो एतमत्थं आरोचेसुं ¶ . अनुजानामि, भिक्खवे, विरेचनं पातुन्ति. अच्छकञ्जिया अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अच्छकञ्जिन्ति. अकटयूसेन अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अकटयूसन्ति. कटाकटेन अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कटाकटन्ति. पटिच्छादनीयेन अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पटिच्छादनीयन्ति.
मूलादिभेसज्जकथा निट्ठिता.
१६२. पिलिन्दवच्छवत्थु
२७०. [इदं वत्थु पारा. ६१८ आदयो] तेन खो पन समयेन आयस्मा पिलिन्दवच्छो राजगहे पब्भारं सोधापेति लेणं कत्तुकामो. अथ खो राजा मागधो सेनियो ¶ बिम्बिसारो येनायस्मा पिलिन्दवच्छो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं पिलिन्दवच्छं ¶ अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो सेनियो बिम्बिसारो आयस्मन्तं पिलिन्दवच्छं एतदवोच – ‘‘किं, भन्ते, थेरो कारापेती’’ति? ‘‘पब्भारं, महाराज, सोधापेमि, लेणं कत्तुकामो’’ति. ‘‘अत्थो, भन्ते, अय्यस्स ¶ आरामिकेना’’ति? ‘‘न खो, महाराज, भगवता आरामिको अनुञ्ञातो’’ति. ‘‘तेन हि, भन्ते, भगवन्तं पटिपुच्छित्वा मम आरोचेय्याथा’’ति. ‘एवं, महाराजा’ति खो आयस्मा पिलिन्दवच्छो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पच्चस्सोसि. अथ खो आयस्मा पिलिन्दवच्छो राजानं मागधं सेनियं बिम्बिसारं धम्मिया कथाय सन्दस्सेसि, समादपेसि, समुत्तेजेसि, सम्पहंसेसि. अथ खो राजा मागधो सेनियो बिम्बिसारो आयस्मता पिलिन्दवच्छेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना आयस्मन्तं पिलिन्दवच्छं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो आयस्मा पिलिन्दवच्छो भगवतो सन्तिके दूतं पाहेसि – ‘‘राजा, भन्ते, मागधो सेनियो बिम्बिसारो आरामिकं दातुकामो. कथं नु खो, भन्ते, मया पटिपज्जितब्ब’’न्ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, आरामिक’’न्ति. दुतियम्पि खो राजा मागधो सेनियो बिम्बिसारो येनायस्मा पिलिन्दवच्छो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं पिलिन्दवच्छं ¶ अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा मागधो सेनियो बिम्बिसारो आयस्मन्तं पिलिन्दवच्छं एतदवोच – ‘‘अनुञ्ञातो, भन्ते, भगवता आरामिको’’ति? ‘‘एवं, महाराजा’’ति. ‘‘तेन हि, भन्ते, अय्यस्स आरामिकं दम्मी’’ति. अथ खो राजा मागधो सेनियो बिम्बिसारो ¶ आयस्मतो पिलिन्दवच्छस्स आरामिकं पटिस्सुत्वा, विस्सरित्वा, चिरेन सतिं पटिलभित्वा, अञ्ञतरं सब्बत्थकं महामत्तं आमन्तेसि – ‘‘यो मया, भणे, अय्यस्स आरामिको पटिस्सुतो, दिन्नो सो आरामिको’’ति? ‘‘न खो, देव, अय्यस्स आरामिको दिन्नो’’ति. ‘‘कीव चिरं नु खो, भणे, इतो [इतो रत्ति (स्या.)] हि तं होती’’ति? अथ खो सो ¶ महामत्तो रत्तियो गणेत्वा [विगणेत्वा (सी.)] राजानं मागधं सेनियं बिम्बिसारं एतदवोच – ‘‘पञ्च, देव, रत्तिसतानी’’ति. तेन हि, भणे, अय्यस्स पञ्च आरामिकसतानि देहीति. ‘‘एवं, देवा’’ति खो सो महामत्तो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पटिस्सुत्वा आयस्मतो पिलिन्दवच्छस्स पञ्च आरामिकसतानि पादासि, पाटियेक्को गामो निविसि. ‘आरामिकगामकोति’पि नं आहंसु ¶ , ‘पिलिन्दगामको’तिपि नं आहंसु.
२७१. तेन खो पन समयेन आयस्मा पिलिन्दवच्छो तस्मिं गामके कुलूपको होति. अथ खो आयस्मा पिलिन्दवच्छो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय पिलिन्दगामं पिण्डाय पाविसि. तेन खो पन समयेन तस्मिं गामके उस्सवो होति. दारका अलङ्कता मालाकिता कीळन्ति. अथ खो आयस्मा पिलिन्दवच्छो पिलिन्दगामके ¶ सपदानं पिण्डाय चरमानो येन अञ्ञतरस्स आरामिकस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. तेन खो पन समयेन तस्सा आरामिकिनिया धीता अञ्ञे दारके अलङ्कते मालाकिते पस्सित्वा रोदति – ‘मालं मे देथ, अलङ्कारं मे देथा’ति. अथ खो आयस्मा पिलिन्दवच्छो तं आरामिकिनिं एतदवोच – ‘‘किस्सायं दारिका रोदती’’ति? ‘‘अयं, भन्ते, दारिका अञ्ञे दारके अलङ्कते मालाकिते पस्सित्वा रोदति – ‘मालं मे देथ, अलङ्कारं मे देथा’ति. कुतो अम्हाकं दुग्गतानं माला, कुतो अलङ्कारो’’ति? अथ खो आयस्मा पिलिन्दवच्छो अञ्ञतरं तिणण्डुपकं गहेत्वा तं आरामिकिनिं एतदवोच – ‘‘हन्दिमं तिणण्डुपकं तस्सा दारिकाय सीसे पटिमुञ्चा’’ति. अथ खो सा आरामिकिनी तं तिणण्डुपकं गहेत्वा तस्सा दारिकाय सीसे पटिमुञ्चि. सा अहोसि सुवण्णमाला अभिरूपा, दस्सनीया, पासादिका; नत्थि तादिसा रञ्ञोपि अन्तेपुरे सुवण्णमाला. मनुस्सा रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स आरोचेसुं – ‘‘अमुकस्स, देव, आरामिकस्स घरे सुवण्णमाला अभिरूपा, दस्सनीया, पासादिका; नत्थि तादिसा देवस्सपि ¶ अन्तेपुरे सुवण्णमाला; कुतो तस्स दुग्गतस्स? निस्संसयं चोरिकाय आभता’’ति.
अथ ¶ खो राजा मागधो सेनियो बिम्बिसारो तं आरामिककुलं बन्धापेसि. दुतियम्पि ¶ खो आयस्मा पिलिन्दवच्छो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय पिलिन्दगामं पिण्डाय पाविसि. पिलिन्दगामके सपदानं पिण्डाय चरमानो येन तस्स आरामिकस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पटिविस्सके पुच्छि – ‘‘कहं इमं आरामिककुलं गत’’न्ति? ‘‘एतिस्सा, भन्ते, सुवण्णमालाय कारणा रञ्ञा बन्धापित’’न्ति. अथ खो आयस्मा पिलिन्दवच्छो येन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो राजा मागधो सेनियो बिम्बिसारो येनायस्मा पिलिन्दवच्छो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं पिलिन्दवच्छं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो ¶ राजानं मागधं सेनियं बिम्बिसारं आयस्मा पिलिन्दवच्छो एतदवोच – ‘‘किस्स, महाराज, आरामिककुलं बन्धापित’’न्ति? ‘‘तस्स, भन्ते, आरामिकस्स घरे सुवण्णमाला अभिरूपा, दस्सनीया, पासादिका; नत्थि तादिसा अम्हाकम्पि अन्तेपुरे सुवण्णमाला; कुतो तस्स दुग्गतस्स? निस्संसयं चोरिकाय आभता’’ति. अथ खो आयस्मा पिलिन्दवच्छो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पासादं सुवण्णन्ति अधिमुच्चि; सो अहोसि सब्बसोवण्णमयो. ‘‘इदं पन ते, महाराज, ताव बहुं सुवण्णं कुतो’’ति? ‘अञ्ञातं, भन्ते, अय्यस्सेवेसो ¶ इद्धानुभावो’ति तं आरामिककुलं मुञ्चापेसि.
मनुस्सा ‘‘अय्येन किर पिलिन्दवच्छेन सराजिकाय परिसाय उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सित’’न्ति अत्तमना अभिप्पसन्ना आयस्मतो पिलिन्दवच्छस्स पञ्च भेसज्जानि अभिहरिंसु, सेय्यथिदं – सप्पिं, नवनीतं, तेलं, मधुं [सप्पि नवनीतं तेलं मधु (क.)], फाणितं. पकतियापि च आयस्मा पिलिन्दवच्छो लाभी होति पञ्चन्नं भेसज्जानं; लद्धं लद्धं परिसाय विस्सज्जेति. परिसा चस्स होति बाहुल्लिका; लद्धं लद्धं कोलम्बेपि [कोळुम्बेपि (क.)], घटेपि, पूरेत्वा पटिसामेति; परिस्सावनानिपि, थविकायोपि, पूरेत्वा वातपानेसु लग्गेति. तानि ओलीनविलीनानि तिट्ठन्ति. उन्दूरेहिपि विहारा ओकिण्णविकिण्णा होन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘अन्तोकोट्ठागारिका इमे समणा सक्यपुत्तिया ¶ , सेय्यथापि राजा मागधो सेनियो बिम्बिसारो’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा, ते उज्झायन्ति खिय्यन्ति ¶ विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू एवरूपाय बाहुल्लाय चेतेस्सन्ती’’ति. अथ खो ते भिक्खू ते अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, भिक्खू एवरूपाय बाहुल्लाय चेतेन्ती’’ति? ‘‘सच्चं भगवाति…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘यानि खो पन तानि गिलानानं भिक्खूनं ¶ पटिसायनीयानि भेसज्जानि, सेय्यथिदं – सप्पि, नवनीतं, तेलं, मधु, फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि. तं अतिक्कामयतो यथाधम्मो कारेतब्बो’’ति.
पिलिन्दवच्छवत्थु निट्ठितं.
भेसज्जानुञ्ञातभाणवारो निट्ठितो पठमो.
१६३. गुळादिअनुजानना
२७२. अथ खो भगवा सावत्थियं यथाभिरन्तं विहरित्वा ¶ येन राजगहं तेन चारिकं पक्कामि. अद्दसा खो आयस्मा कङ्खारेवतो अन्तरामग्गे गुळकरणं, ओक्कमित्वा गुळे पिट्ठम्पि छारिकम्पि पक्खिपन्ते, दिस्वान ‘‘अकप्पियो गुळो सामिसो, न कप्पति गुळो विकाले परिभुञ्जितु’’न्ति कुक्कुच्चायन्तो सपरिसो गुळं न परिभुञ्जति. येपिस्स सोतब्बं मञ्ञन्ति, तेपि गुळं न परिभुञ्जन्ति. भगवतो एतमत्थं आरोचेसुं. किमत्थाय [किमत्थिया (क.)], भिक्खवे, गुळे पिट्ठम्पि छारिकम्पि पक्खिपन्तीति? थद्धत्थाय [बन्धनत्थाय (सी. स्या.)] भगवाति. सचे, भिक्खवे, थद्धत्थाय गुळे पिट्ठम्पि छारिकम्पि पक्खिपन्ति, सो च गुळोत्वेव सङ्खं गच्छति. अनुजानामि, भिक्खवे, यथासुखं गुळं परिभुञ्जितुन्ति.
अद्दसा खो आयस्मा कङ्खारेवतो अन्तरामग्गे वच्चे मुग्गं जातं, पस्सित्वा ‘‘अकप्पिया मुग्गा; पक्कापि मुग्गा जायन्तीति’’ कुक्कुच्चायन्तो सपरिसो मुग्गं न परिभुञ्जति. येपिस्स सोतब्बं मञ्ञन्ति, तेपि मुग्गं न परिभुञ्जन्ति. भगवतो एतमत्थं आरोचेसुं. सचे [सचेपि (?)], भिक्खवे, पक्कापि मुग्गा जायन्ति ¶ , अनुजानामि, भिक्खवे, यथासुखं मुग्गं परिभुञ्जितुन्ति.
२७३. तेन ¶ खो पन समयेन अञ्ञतरस्स भिक्खुनो उदरवाताबाधो होति. सो लोणसोवीरकं अपायि. तस्स सो उदरवाताबाधो पटिप्पस्सम्भि. भगवतो एतमत्थं आरोचेसुं ¶ . अनुजानामि, भिक्खवे, गिलानस्स लोणसोवीरकं; अगिलानस्स उदकसम्भिन्नं पानपरिभोगेन परिभुञ्जितुन्ति.
गुळादिअनुजानना निट्ठिता.
१६४. अन्तोवुट्ठादिपटिक्खेपकथा
२७४. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन भगवतो उदरवाताबाधो होति. अथ खो आयस्मा आनन्दो – ‘पुब्बेपि भगवतो उदरवाताबाधो तेकटुलयागुया फासु होती’ति – सामं तिलम्पि, तण्डुलम्पि, मुग्गम्पि विञ्ञापेत्वा, अन्तो वासेत्वा, अन्तो सामं पचित्वा भगवतो उपनामेसि – ‘‘पिवतु भगवा तेकटुलयागु’’न्ति. जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ति; कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति; अत्थसंहितं तथागता पुच्छन्ति, नो अनत्थसंहितं. अनत्थसंहिते सेतुघातो तथागतानं. द्वीहि आकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ति – धम्मं वा देसेस्साम, सावकानं वा सिक्खापदं पञ्ञपेस्सामाति. अथ खो भगवा आयस्मन्तं ¶ आनन्दं आमन्तेसि – ‘‘कुतायं, आनन्द ¶ , यागू’’ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. विगरहि बुद्धो भगवा – ‘अननुच्छविकं, आनन्द, अननुलोमिकं, अप्पतिरूपं, अस्सामणकं, अकप्पियं, अकरणीयं. कथञ्हि नाम त्वं, आनन्द, एवरूपाय बाहुल्लाय चेतेस्ससि. यदपि, आनन्द, अन्तो वुट्ठं [वुत्थं (सी. स्या. क.)] तदपि अकप्पियं; यदपि अन्तो पक्कं तदपि अकप्पियं; यदपि सामं पक्कं, तदपि अकप्पियं. नेतं, आनन्द, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अन्तो वुट्ठं, अन्तो पक्कं, सामं पक्कं परिभुञ्जितब्बं. यो परिभुञ्जेय, आपत्ति दुक्कटस्स. अन्तो चे, भिक्खवे, वुट्ठं, अन्तो पक्कं, सामं पक्कं तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. अन्तो चे, भिक्खवे, वुट्ठं, अन्तो पक्कं, अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो ¶ चे, भिक्खवे, वुट्ठं, बहि पक्कं, सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. बहि चे, भिक्खवे, वुट्ठं, अन्तो पक्कं, सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुट्ठं, बहि पक्कं, अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुट्ठं, अन्तो पक्कं, अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुट्ठं, बहि पक्कं, सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुट्ठं, बहि पक्कं ¶ ¶ , अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’’ति.
तेन खो पन समयेन भिक्खू ‘‘भगवता सामंपाको पटिक्खित्तो’’ति पुन पाके कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पुन पाकं पचितुन्ति.
तेन खो पन समयेन राजगहं दुब्भिक्खं होति. मनुस्सा लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि आरामं आहरन्ति. तानि भिक्खू बहि वासेन्ति; उक्कपिण्डकापि खादन्ति, चोरापि हरन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अन्तो वासेतुन्ति. अन्तो वासेत्वा बहि पाचेन्ति. दमका परिवारेन्ति. भिक्खू अविस्सट्ठा परिभुञ्जन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अन्तो पचितुन्ति. दुब्भिक्खे कप्पियकारका बहुतरं हरन्ति, अप्पतरं भिक्खूनं देन्ति. भगवतो ¶ एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सामं पचितुं. अनुजानामि, भिक्खवे, अन्तो वुट्ठं, अन्तो पक्कं, सामं पक्कन्ति.
अन्तोवुट्ठादिपटिक्खेपकथा निट्ठिता.
१६५. उग्गहितपटिग्गहणा
२७५. तेन खो पन समयेन सम्बहुला भिक्खू कासीसु वस्संवुट्ठा राजगहं गच्छन्ता भगवन्तं दस्सनाय अन्तरामग्गे न लभिंसु लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं; बहुञ्च फलखादनीयं ¶ अहोसि; कप्पियकारको च न अहोसि. अथ खो ते भिक्खू किलन्तरूपा येन राजगहं वेळुवनं कलन्दकनिवापो, येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा ते भिक्खू एतदवोच – ‘‘कच्चि ¶ , भिक्खवे, खमनीयं, कच्चि यापनीयं, कच्चित्थ अप्पकिलमथेन अद्धानं आगता; कुतो च तुम्हे, भिक्खवे, आगच्छथा’’ति? ‘‘खमनीयं भगवा, यापनीयं भगवा. इध मयं, भन्ते, कासीसु वस्संवुट्ठा राजगहं आगच्छन्ता भगवन्तं दस्सनाय अन्तरामग्गे न लभिम्हा लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं; बहुञ्च फलखादनीयं ¶ अहोसि; कप्पियकारको च न अहोसि; तेन मयं किलन्तरूपा अद्धानं आगता’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, यत्थ फलखादनीयं पस्सति, कप्पियकारको च न होति, सामं गहेत्वा, हरित्वा, कप्पियकारके पस्सित्वा, भूमियं निक्खिपित्वा, पटिग्गहापेत्वा परिभुञ्जितुं. अनुजानामि, भिक्खवे, उग्गहितं पटिग्गहितु’’न्ति.
२७६. तेन खो पन समयेन अञ्ञतरस्स ब्राह्मणस्स नवा च तिला नवञ्च मधु उप्पन्ना होन्ति. अथ खो तस्स ब्राह्मणस्स एतदहोसि ¶ – ‘‘यंनूनाहं नवे च तिले नवञ्च मधुं बुद्धप्पमुखस्स भिक्खुसङ्घस्स ददेय्य’’न्ति. अथ खो सो ब्राह्मणो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवता सद्धिं पटिसम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं, सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन ¶ . अथ खो सो ब्राह्मणो भगवतो अधिवासनं विदित्वा पक्कामि. अथ खो सो ब्राह्मणो तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, सद्धिं भिक्खुसङ्घेन. अथ खो सो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तं ब्राह्मणं भगवा धम्मिया कथाय सन्दस्सेत्वा, समादपेत्वा, समुत्तेजेत्वा, सम्पहंसेत्वा उट्ठायासना पक्कामि.
अथ ¶ खो तस्स ब्राह्मणस्स अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘‘येसं खो मया अत्थाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, ‘नवे च तिले नवञ्च मधुं दस्सामी’ति ¶ , ते मया पमुट्ठा दातुं. यंनूनाहं नवे च तिले नवञ्च मधुं कोलम्बेहि च घटेहि च आरामं हरापेय्य’’न्ति. अथ खो सो ब्राह्मणो नवे च तिले नवञ्च मधुं कोलम्बेहि च घटेहि च आरामं हरापेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘येसं खो मया, भो गोतम, अत्थाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो, ‘नवे च तिले नवञ्च मधुं दस्सामी’ति, ते मया पमुट्ठा दातुं. पटिग्गण्हातु मे भवं गोतमो नवे च तिले नवञ्च मधु’’न्ति. तेन हि, ब्राह्मण, भिक्खूनं देहीति ¶ . तेन खो पन समयेन भिक्खू दुब्भिक्खे अप्पमत्तकेपि पवारेन्ति, पटिसङ्खापि पटिक्खिपन्ति, सब्बो च सङ्घो पवारितो होति. भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ति. पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ. अनुजानामि, भिक्खवे, ततो नीहटं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितुन्ति.
उग्गहितपटिग्गहणा निट्ठिता.
१६६. पटिग्गहितादिअनुजानना
२७७. [पाचि. २९५] तेन खो पन समयेन आयस्मतो उपनन्दस्स सक्यपुत्तस्स उपट्ठाककुलं सङ्घस्सत्थाय खादनीयं पाहेसि – अय्यस्स उपनन्दस्स दस्सेत्वा सङ्घस्स दातब्बन्ति. तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो ¶ गामं पिण्डाय पविट्ठो होति ¶ . अथ खो ते मनुस्सा आरामं गन्त्वा भिक्खू पुच्छिंसु – ‘‘कहं, भन्ते, अय्यो उपनन्दो’’ति? ‘‘एसावुसो, आयस्मा उपनन्दो सक्यपुत्तो गामं पिण्डाय पविट्ठो’’ति. ‘‘इदं, भन्ते, खादनीयं अय्यस्स उपनन्दस्स दस्सेत्वा सङ्घस्स दातब्ब’’न्ति. भगवतो एतमत्थं आरोचेसुं. तेन हि, भिक्खवे, पटिग्गहेत्वा निक्खिपथ याव उपनन्दो आगच्छतीति. अथ खो आयस्मा उपनन्दो सक्यपुत्तो पुरेभत्तं कुलानि पयिरुपासित्वा दिवा आगच्छति. तेन खो पन समयेन भिक्खू दुब्भिक्खे अप्पमत्तकेपि पवारेन्ति, पटिसङ्खापि पटिक्खिपन्ति, सब्बो च सङ्घो पवारितो होति, भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ति. पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ. अनुजानामि, भिक्खवे, पुरेभत्तं पटिग्गहितं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितुन्ति.
२७८. अथ ¶ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मतो सारिपुत्तस्स कायडाहाबाधो होति. अथ खो आयस्मा महामोग्गल्लानो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘पुब्बे ते, आवुसो सारिपुत्त, कायडाहाबाधो केन फासु होती’’ति? ‘‘भिसेहि च मे, आवुसो ¶ , मुळालिकाहि चा’’ति. अथ खो आयस्मा महामोग्गल्लानो सेय्यथापि नाम बलवा पुरिसो सम्मिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव जेतवने अन्तरहितो मन्दाकिनिया पोक्खरणिया तीरे पातुरहोसि. अद्दसा खो अञ्ञतरो नागो आयस्मन्तं महामोग्गल्लानं दूरतोव ¶ आगच्छन्तं, दिस्वान आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘एतु खो, भन्ते, अय्यो महामोग्गल्लानो. स्वागतं, भन्ते, अय्यस्स महामोग्गल्लानस्स. केन, भन्ते, अय्यस्स अत्थो; किं दम्मी’’ति? ‘‘भिसेहि च मे, आवुसो, अत्थो, मुळालिकाहि चा’’ति. अथ खो सो नागो अञ्ञतरं नागं आणापेसि – ‘‘तेन हि, भणे, अय्यस्स भिसे च मुळालिकायो च यावदत्थं देही’’ति. अथ खो सो नागो मन्दाकिनिं पोक्खरणिं ओगाहेत्वा, सोण्डाय भिसञ्च मुळालिकञ्च अब्बाहित्वा, सुविक्खालितं ¶ विक्खालेत्वा, भण्डिकं बन्धित्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि. अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – मन्दाकिनिया पोक्खरणिया तीरे अन्तरहितो जेतवने पातुरहोसि. सोपि खो नागो मन्दाकिनिया पोक्खरणिया तीरे अन्तरहितो जेतवने पातुरहोसि. अथ खो सो नागो आयस्मतो महामोग्गल्लानस्स भिसे च मुळालिकायो ¶ च पटिग्गहापेत्वा जेतवने अन्तरहितो मन्दाकिनिया पोक्खरणिया तीरे पातुरहोसि. अथ खो आयस्मा महामोग्गल्लानो आयस्मतो सारिपुत्तस्स भिसे च मुळालिकायो च उपनामेसि. अथ खो आयस्मतो सारिपुत्तस्स भिसे च मुळालिकायो च भुत्तस्स कायडाहाबाधो पटिप्पस्सम्भि. बहू भिसा च ¶ मुळालिकायो च अवसिट्ठा होन्ति. तेन खो पन समयेन भिक्खू दुब्भिक्खे अप्पमत्तकेपि पवारेन्ति, पटिसङ्खापि पटिक्खिपन्ति, सब्बो च सङ्घो पवारितो होति. भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ति. पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ. अनुजानामि, भिक्खवे, वनट्ठं पोक्खरट्ठं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितुन्ति.
तेन खो पन समयेन सावत्थियं बहुं फलखादनीयं उप्पन्नं होति, कप्पियकारको च न होति. भिक्खू कुक्कुच्चायन्ता फलं न परिभुञ्जन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अबीजं निब्बत्तबीजं [निब्बट्टबीजं (सी.), निब्बटबीजं (स्या.), निप्पट्टबीजं (क.)] अकतकप्पं फलं परिभुञ्जितुन्ति.
पटिग्गहितादि अनुजानना निट्ठिता.
१६७. सत्थकम्मपटिक्खेपकथा
२७९. अथ खो भगवा सावत्थियं यथाभिरन्तं विहरित्वा येन राजगहं तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो भगन्दलाबाधो ¶ होति. आकासगोत्तो वेज्जो सत्थकम्मं ¶ करोति. अथ खो भगवा सेनासनचारिकं आहिण्डन्तो येन तस्स भिक्खुनो विहारो तेनुपसङ्कमि. अद्दसा खो आकासगोत्तो वेज्जो भगवन्तं दूरतोव आगच्छन्तं, दिस्वान भगवन्तं एतदवोच – ‘‘आगच्छतु भवं गोतमो, इमस्स भिक्खुनो वच्चमग्गं पस्सतु, सेय्यथापि गोधामुख’’न्ति ¶ . अथ खो भगवा – ‘‘सो मं ख्वायं मोघपुरिसो उप्पण्डेती’’ति – ततोव पटिनिवत्तित्वा, एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा, भिक्खू पटिपुच्छि – ‘‘अत्थि किर, भिक्खवे, अमुकस्मिं विहारे भिक्खु गिलानो’’ति? ‘‘अत्थि भगवा’’ति. ‘‘किं तस्स, भिक्खवे, भिक्खुनो आबाधो’’ति? ‘‘तस्स, भन्ते, आयस्मतो भगन्दलाबाधो, आकासगोत्तो वेज्जो सत्थकम्मं करोती’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तस्स मोघपुरिसस्स, अननुलोमिकं, अप्पतिरूपं, अस्सामणकं, अकप्पियं, अकरणीयं. कथञ्हि नाम सो, भिक्खवे, मोघपुरिसो सम्बाधे सत्थकम्मं कारापेस्सति. सम्बाधे, भिक्खवे, सुखुमा छवि, दुरोपयो वणो ¶ , दुप्परिहारं सत्थं. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, सम्बाधे सत्थकम्मं कारापेतब्बं. यो कारापेय्य, आपत्ति थुल्लच्चयस्सा’’ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू – भगवता सत्थकम्मं पटिक्खित्तन्ति – वत्थिकम्मं कारापेन्ति. ये ते भिक्खू अप्पिच्छा, ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम ¶ छब्बग्गिया भिक्खू वत्थिकम्मं कारापेस्सन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू वत्थिकम्मं कारापेन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, सम्बाधस्स सामन्ता द्वङ्गुला सत्थकम्मं वा वत्थिकम्मं वा कारापेतब्बं. यो कारापेय्य, आपत्ति थुल्लच्चयस्सा’’ति.
सत्थकम्मपटिक्खेपकथा निट्ठिता.
१६८. मनुस्समंसपटिक्खेपकथा
२८०. अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन बाराणसी तदवसरि. तत्र सुदं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तेन खो पन समयेन बाराणसियं सुप्पियो च उपासको सुप्पिया ¶ च उपासिका उभतोपसन्ना होन्ति, दायका, कारका, सङ्घुपट्ठाका. अथ खो सुप्पिया उपासिका आरामं गन्त्वा विहारेन विहारं परिवेणेन परिवेणं उपसङ्कमित्वा भिक्खू पुच्छति – ‘‘को, भन्ते, गिलानो, कस्स किं आहरियतू’’ति? तेन खो पन समयेन अञ्ञतरेन भिक्खुना विरेचनं ¶ पीतं होति. अथ खो सो भिक्खु सुप्पियं उपासिकं एतदवोच – ‘‘मया खो, भगिनि, विरेचनं पीतं. अत्थो मे पटिच्छादनीयेना’’ति. ‘‘सुट्ठु, अय्य, आहरियिस्सती’’ति घरं गन्त्वा अन्तेवासिं आणापेसि – ‘‘गच्छ, भणे, पवत्तमंसं जानाही’’ति. एवं, अय्येति खो सो पुरिसो सुप्पियाय ¶ उपासिकाय पटिस्सुणित्वा केवलकप्पं बाराणसिं आहिण्डन्तो न अद्दस पवत्तमंसं. अथ खो सो पुरिसो येन सुप्पिया उपासिका तेनुपसङ्कमि, उपसङ्कमित्वा सुप्पियं उपासिकं एतदवोच – ‘‘नत्थय्ये पवत्तमंसं. माघातो अज्जा’’ति. अथ खो सुप्पियाय उपासिकाय एतदहोसि – ‘‘तस्स खो गिलानस्स भिक्खुनो पटिच्छादनीयं अलभन्तस्स आबाधो वा अभिवड्ढिस्सति, कालङ्किरिया ¶ वा भविस्सति. न खो मेतं पतिरूपं याहं पटिस्सुणित्वा न हरापेय्य’’न्ति. पोत्थनिकं गहेत्वा ऊरुमंसं उक्कन्तित्वा दासिया अदासि – ‘‘हन्द, जे, इमं मंसं सम्पादेत्वा अमुकस्मिं विहारे भिक्खु गिलानो, तस्स दज्जाहि. यो च मं पुच्छति, ‘गिलाना’ति पटिवेदेही’’ति. उत्तरासङ्गेन ऊरुं वेठेत्वा ओवरकं पविसित्वा मञ्चके निपज्जि. अथ खो सुप्पियो उपासको घरं गन्त्वा दासिं पुच्छि – ‘‘कहं सुप्पिया’’ति? ‘‘एसाय्य ओवरके निपन्ना’’ति. अथ खो सुप्पियो उपासको येन सुप्पिया उपासिका तेनुपसङ्कमि, उपसङ्कमित्वा सुप्पियं उपासिकं एतदवोच – ‘‘किस्स निपन्नासी’’ति? ‘‘गिलानाम्ही’’ति. ‘‘किं ते आबाधो’’ति? अथ खो सुप्पिया उपासिका सुप्पियस्स उपासकस्स एतमत्थं आरोचेसि. अथ खो सुप्पियो उपासको – अच्छरियं वत भो! अब्भुतं वत भो! याव सद्धायं सुप्पिया पसन्ना, यत्र हि नाम अत्तनोपि मंसानि परिच्चत्तानि! किम्पिमाय [किं पनिमाय (सी. स्या.)] अञ्ञं किञ्चि ¶ अदेय्यं भविस्सतीति – हट्ठो उदग्गो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सुप्पियो उपासको भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं, सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो सुप्पियो उपासको भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सुप्पियो उपासको तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सुप्पियस्स ¶ उपासकस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, सद्धिं भिक्खुसङ्घेन ¶ . अथ खो सुप्पियो उपासको येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो सुप्पियं उपासकं भगवा एतदवोच – ‘‘कहं सुप्पिया’’ति? ‘‘गिलाना भगवा’’ति. ‘‘तेन हि आगच्छतू’’ति. ‘‘न भगवा उस्सहती’’ति. ‘‘तेन हि परिग्गहेत्वापि आनेथा’’ति. अथ खो सुप्पियो उपासको सुप्पियं उपासिकं परिग्गहेत्वा ¶ आनेसि. तस्सा, सह दस्सनेन भगवतो, ताव महावणो रुळहो अहोसि, सुच्छविलोमजातो. अथ खो सुप्पियो च उपासको सुप्पिया च उपासिका – ‘‘अच्छरियं वत भो! अब्भुतं वत भो! तथागतस्स महिद्धिकता ¶ महानुभावता, यत्र हि नाम सह दस्सनेन भगवतो ताव महावणो रुळहो भविस्सति, सुच्छविलोमजातो’’ति – हट्ठा उदग्गा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदिंसु. अथ खो भगवा सुप्पियञ्च उपासकं सुप्पियञ्च उपासिकं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि.
अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू
पटिपुच्छि – ‘‘को, भिक्खवे, सुप्पियं उपासिकं मंसं विञ्ञापेसी’’ति? एवं वुत्ते सो भिक्खु भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, सुप्पियं उपासिकं मंसं विञ्ञापेसि’’न्ति. ‘‘आहरियित्थ भिक्खू’’ति? ‘‘आहरियित्थ भगवा’’ति. ‘‘परिभुञ्जि त्वं भिक्खू’’ति? ‘‘परिभुञ्जामहं भगवा’’ति. ‘‘पटिवेक्खि त्वं भिक्खू’’ति? ‘‘नाहं भगवा पटिवेक्खि’’न्ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम त्वं, मोघपुरिस, अप्पटिवेक्खित्वा मंसं परिभुञ्जिस्ससि. मनुस्समंसं खो तया, मोघपुरिस, परिभुत्तं. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, तेहि अत्तनोपि मंसानि परिच्चत्तानि. न, भिक्खवे, मनुस्समंसं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति थुल्लच्चयस्स. न च, भिक्खवे, अप्पटिवेक्खित्वा मंसं परिभुञ्जितब्बं. यो ¶ परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति.
मनुस्समंसपटिक्खेपकथा निट्ठिता.
१६९. हत्थिमंसादिपटिक्खेपकथा
२८१. तेन खो पन समयेन रञ्ञो हत्थी मरन्ति ¶ . मनुस्सा दुब्भिक्खे हत्थिमंसं परिभुञ्जन्ति ¶ , भिक्खूनं पिण्डाय चरन्तानं हत्थिमंसं देन्ति. भिक्खू हत्थिमंसं परिभुञ्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया हत्थिमंसं परिभुञ्जिस्सन्ति. राजङ्गं हत्थी, सचे राजा जानेय्य, न नेसं अत्तमनो अस्सा’’ति. भगवतो एतमत्थं ¶ आरोचेसुं. न, भिक्खवे, हत्थिमंसं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन रञ्ञो अस्सा मरन्ति. मनुस्सा दुब्भिक्खे अस्समंसं परिभुञ्जन्ति, भिक्खूनं पिण्डाय चरन्तानं अस्समंसं देन्ति. भिक्खू अस्समंसं परिभुञ्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया अस्समंसं परिभुञ्जिस्सन्ति. राजङ्गं अस्सा, सचे राजा जानेय्य, न नेसं अत्तमनो अस्सा’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अस्समंसं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन मनुस्सा दुब्भिक्खे सुनखमंसं परिभुञ्जन्ति, भिक्खूनं पिण्डाय चरन्तानं सुनखमंसं देन्ति. भिक्खू सुनखमंसं परिभुञ्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया सुनखमंसं परिभुञ्जिस्सन्ति, जेगुच्छो ¶ सुनखो पटिकूलो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सुनखमंसं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन मनुस्सा दुब्भिक्खे अहिमंसं परिभुञ्जन्ति, भिक्खूनं पिण्डाय चरन्तानं अहिमंसं देन्ति. भिक्खू अहिमंसं परिभुञ्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया अहिमंसं परिभुञ्जिस्सन्ति, जेगुच्छो अहि पटिकूलो’’ति. सुपस्सोपि [सुफस्सो (सी.)] नागराजा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सुपस्सो नागराजा भगवन्तं एतदवोच – ‘‘सन्ति, भन्ते, नागा अस्सद्धा अप्पसन्ना. ते अप्पमत्तकेहिपि भिक्खू विहेठेय्युं. साधु, भन्ते, अय्या अहिमंसं न परिभुञ्जेय्यु’’न्ति. अथ खो भगवा सुपस्सं नागराजानं धम्मिया कथाय सन्दस्सेसि…पे… पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं ¶ कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अहिमंसं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति.
तेन ¶ ¶ खो पन समयेन लुद्दका सीहं हन्त्वा सीहमंसं [मंसं (क.)] परिभुञ्जन्ति, भिक्खूनं पिण्डाय ¶ चरन्तानं सीहमंसं देन्ति. भिक्खू सीहमंसं परिभुञ्जित्वा अरञ्ञे विहरन्ति. सीहा सीहमंसगन्धेन भिक्खू परिपातेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सीहमंसं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन लुद्दका ब्यग्घं हन्त्वा…पे… दीपिं हन्त्वा…पे… अच्छं हन्त्वा…पे… तरच्छं हन्त्वा तरच्छमंसं परिभुञ्जन्ति, भिक्खूनं पिण्डाय चरन्तानं ¶ तरच्छमंसं देन्ति. भिक्खू तरच्छमंसं परिभुञ्जित्वा अरञ्ञे विहरन्ति. तरच्छा तरच्छमंसगन्धेन भिक्खू परिपातेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, तरच्छमंसं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्साति.
हत्थिमंसादिपटिक्खेपकथा निट्ठिता.
सुप्पियभाणवारो निट्ठितो दुतियो.
१७०. यागुमधुगोळकानुजानना
२८२. अथ खो भगवा बाराणसियं यथाभिरन्तं विहरित्वा येन अन्धकविन्दं तेन चारिकं पक्कामि, महता भिक्खुसङ्घेन सद्धिं, अड्ढतेलसेहि भिक्खुसतेहि. तेन खो पन समयेन जानपदा मनुस्सा बहुं लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि सकटेसु आरोपेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स पिट्ठितो पिट्ठितो अनुबन्धा होन्ति – यदा पटिपाटिं लभिस्साम तदा भत्तं करिस्सामाति, पञ्चमत्तानि च विघासादसतानि. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन अन्धकविन्दं तदवसरि. अथ खो अञ्ञतरस्स ब्राह्मणस्स पटिपाटिं अलभन्तस्स एतदहोसि – ‘‘अतीतानि [अधिकानि (सी. स्या.)] खो मे द्वे मासानि बुद्धप्पमुखं भिक्खुसङ्घं अनुबन्धन्तस्स ‘यदा पटिपाटिं लभिस्सामि तदा भत्तं करिस्सामी’ति, न च मे पटिपाटि लब्भति, अहञ्चम्हि एकत्तको [एकतो (सी. स्या.)], बहु च मे घरावासत्थो हायति. यंनूनाहं भत्तग्गं ओलोकेय्यं; यं भत्तग्गे नास्स, तं पटियादेय्य’’न्ति. अथ खो सो ब्राह्मणो भत्तग्गं ओलोकेन्तो द्वे नाद्दस – यागुञ्च ¶ मधुगोळकञ्च ¶ . अथ खो सो ब्राह्मणो येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच – ‘‘इध मे, भो आनन्द, पटिपाटिं अलभन्तस्स एतदहोसि ‘अतीतानि खो मे ¶ द्वे मासानि बुद्धप्पमुखं भिक्खुसङ्घं अनुबन्धन्तस्स, यदा पटिपाटिं लभिस्सामि तदा भत्तं करिस्सामीति. न च मे पटिपाटि लब्भति ¶ , अहञ्चम्हि एकत्तको, बहु च मे घरावासत्थो हायति. यंनूनाहं भत्तग्गं ओलोकेय्यं; यं भत्तग्गे नास्स, तं पटियादेय्य’न्ति. सो खो अहं, भो आनन्द, भत्तग्गं ओलोकेन्तो द्वे नाद्दसं – यागुञ्च मधुगोळकञ्च. सचाहं, भो आनन्द, पटियादेय्यं यागुञ्च मधुगोळकञ्च, पटिग्गण्हेय्य मे भवं गोतमो’’ति? ‘‘तेन हि, ब्राह्मण, भगवन्तं पटिपुच्छिस्सामी’’ति. अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. तेन हानन्द, पटियादेतूति. तेन हि, ब्राह्मण, पटियादेहीति. अथ खो सो ब्राह्मणो तस्सा रत्तिया अच्चयेन पहूतं यागुञ्च मधुगोळकञ्च पटियादापेत्वा भगवतो उपनामेसि – पटिग्गण्हातु मे भवं गोतमो यागुञ्च मधुगोळकञ्चाति. तेन हि, ब्राह्मण, भिक्खूनं देहीति. भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ति. पटिग्गण्हथ, भिक्खवे, परिभुञ्जथाति. अथ खो सो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं पहूताय यागुया च मधुगोळकेन च सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं धोतहत्थं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तं ब्राह्मणं ¶ भगवा एतदवोच –
‘‘दसयिमे, ब्राह्मण, आनिसंसा यागुया. कतमे दस? यागुं देन्तो आयुं देति, वण्णं देति, सुखं देति, बलं देति, पटिभानं देति, यागु पीता खुद्दं [खुदं (सी. स्या.)] पटिहनति, पिपासं विनेति, वातं अनुलोमेति, वत्थिं सोधेति, आमावसेसं पाचेति – इमे खो, ब्राह्मण, दसानिसंसा यागुया’’ति [पच्छिमा पञ्च आनिसंसा अ. नि. ५.२०७].
[अ. नि. ४.५८-५९ थोकं विसदिसं] यो सञ्ञतानं परदत्तभोजिनं;
कालेन सक्कच्च ददाति यागुं;
दसस्स ठानानि अनुप्पवेच्छति;
आयुञ्च वण्णञ्च सुखं बलञ्च.
पटिभानमस्स ¶ उपजायते ततो;
खुद्दं पिपासञ्च ब्यपनेति वातं;
सोधेति वत्थिं परिणामेति भुत्तं;
भेसज्जमेतं सुगतेन वण्णितं.
तस्मा हि यागुं अलमेव दातुं;
निच्चं मनुस्सेन सुखत्थिकेन;
दिब्बानि ¶ वा पत्थयता सुखानि;
मनुस्ससोभग्यतमिच्छता वाति.
अथ ¶ खो भगवा तं ब्राह्मणं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे ¶ धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, यागुञ्च मधुगोळकञ्चा’’ति.
यागुमधुगोळकानुजानना निट्ठिता.
१७१. तरुणपसन्नमहामत्तवत्थु
२८३. अस्सोसुं खो मनुस्सा भगवता किर यागु अनुञ्ञाता मधुगोळकञ्चाति. ते कालस्सेव, भोज्जयागुं पटियादेन्ति मधुगोळकञ्च. भिक्खू कालस्सेव भोज्जयागुया धाता मधुगोळकेन च भत्तग्गे न चित्तरूपं परिभुञ्जन्ति. तेन खो पन समयेन अञ्ञतरेन तरुणपसन्नेन महामत्तेन स्वातनाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो होति. अथ खो तस्स तरुणपसन्नस्स महामत्तस्स एतदहोसि – ‘‘यंनूनाहं अड्ढतेलसन्नं भिक्खुसतानं अड्ढतेलसानि मंसपातिसतानि पटियादेय्यं, एकमेकस्स भिक्खुनो एकमेकं मंसपातिं उपनामेय्य’’न्ति. अथ खो सो तरुणपसन्नो महामत्तो तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा अड्ढतेलसानि च मंसपातिसतानि, भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तस्स तरुणपसन्नस्स महामत्तस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, सद्धिं भिक्खुसङ्घेन. अथ खो सो तरुणपसन्नो महामत्तो भत्तग्गे भिक्खू परिविसति. भिक्खू एवमाहंसु – ‘‘थोकं, आवुसो, देहि; थोकं, आवुसो, देही’’ति. ‘‘मा खो तुम्हे, भन्ते, – ‘अयं तरुणपसन्नो महामत्तो’ति ¶ ¶ – थोकं थोकं पटिग्गण्हथ. बहुं मे खादनीयं भोजनीयं पटियत्तं, अड्ढतेलसानि च मंसपातिसतानि. एकमेकस्स भिक्खुनो एकमेकं मंसपातिं उपनामेस्सामीति. पटिग्गण्हथ, भन्ते, यावदत्थ’’न्ति. ‘‘न खो मयं, आवुसो, एतंकारणा थोकं थोकं पटिग्गण्हाम, अपि च मयं कालस्सेव भोज्जयागुया धाता मधुगोळकेन च. तेन मयं थोकं थोकं पटिग्गण्हामा’’ति. अथ खो सो तरुणपसन्नो महामत्तो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता मया निमन्तिता अञ्ञस्स भोज्जयागुं परिभुञ्जिस्सन्ति, न चाहं पटिबलो यावदत्थं दातु’’न्ति ¶ कुपितो अनत्तमनो आसादनापेक्खो भिक्खूनं पत्ते पूरेन्तो अगमासि – भुञ्जथ वा हरथ वाति. अथ खो सो तरुणपसन्नो महामत्तो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन ¶ खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तं तरुणपसन्नं महामत्तं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि.
अथ खो तस्स तरुणपसन्नस्स महामत्तस्स अचिरपक्कन्तस्स भगवतो अहुदेव कुक्कुच्चं, अहु विप्पटिसारो – ‘‘अलाभा वत मे, न वत मे लाभा; दुल्लद्धं वत मे, न वत मे सुलद्धं; योहं कुपितो अनत्तमनो आसादनापेक्खो भिक्खूनं ¶ पत्ते पूरेन्तो अगमासिं – ‘भुञ्जथ वा हरथ वा’ति. किं नु खो मया बहुं पसुतं पुञ्ञं वा अपुञ्ञं वा’’ति? अथ खो सो तरुणपसन्नो महामत्तो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो तरुणपसन्नो महामत्तो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, अचिरपक्कन्तस्स भगवतो अहुदेव कुक्कुच्चं, अहु विप्पटिसारो ‘अलाभा वत मे, न वत मे लाभा; दुल्लद्धं वत मे, न वत मे सुलद्धं; योहं कुपितो अनत्तमनो आसादनापेक्खो भिक्खूनं पत्ते पूरेन्तो अगमासिं – भुञ्जथ वा हरथ वाति. किं नु खो मया बहुं पसुतं, पुञ्ञं वा अपुञ्ञं वा’ति. किं नु खो मया, भन्ते, बहुं पसुतं, पुञ्ञं वा अपुञ्ञं वा’’ति? ‘‘यदग्गेन तया, आवुसो, स्वातनाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो तदग्गेन ते बहुं पुञ्ञं पसुतं. यदग्गेन ते ¶ एकमेकेन भिक्खुना एकमेकं सित्थं पटिग्गहितं तदग्गेन ते बहुं पुञ्ञं पसुतं, सग्गा ते आरद्धा’’ति. अथ खो सो तरुणपसन्नो महामत्तो – ‘‘लाभा किर मे, सुलद्धं किर मे, बहुं किर मया पुञ्ञं पसुतं, सग्गा किर मे आरद्धा’’ति – हट्ठो उदग्गो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू ¶ पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, भिक्खू अञ्ञत्र निमन्तिता अञ्ञस्स भोज्जयागुं परिभुञ्जन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा अञ्ञत्र निमन्तिता अञ्ञस्स भोज्जयागुं परिभुञ्जिस्सन्ति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि ¶ – ‘‘न, भिक्खवे, अञ्ञत्र निमन्तितेन अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा. यो परिभुञ्जेय्य, यथाधम्मो कारेतब्बो’’ति.
तरुणपसन्नमहामत्तवत्थु निट्ठितं.
१७२. बेलट्ठकच्चानवत्थु
२८४. अथ ¶ खो भगवा अन्धकविन्दे यथाभिरन्तं विहरित्वा येन राजगहं तेन चारिकं पक्कामि, महता भिक्खुसङ्घेन सद्धिं, अड्ढतेलसेहि भिक्खुसतेहि. तेन खो पन समयेन बेलट्ठो कच्चानो राजगहा अन्धकविन्दं अद्धानमग्गप्पटिपन्नो होति, पञ्चमत्तेहि सकटसतेहि, सब्बेहेव गुळकुम्भपूरेहि. अद्दसा खो भगवा बेलट्ठं कच्चानं दूरतोव आगच्छन्तं, दिस्वान मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि. अथ खो बेलट्ठो कच्चानो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो बेलट्ठो कच्चानो भगवन्तं एतदवोच – ‘‘इच्छामहं, भन्ते, एकमेकस्स भिक्खुनो एकमेकं गुळकुम्भं दातु’’न्ति. ‘‘तेन हि त्वं, कच्चान, एकंयेव गुळकुम्भं ¶ आहरा’’ति. ‘‘एवं, भन्ते’’ति खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा एकंयेव गुळकुम्भं आदाय येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘आभतो [आहटो (सी. स्या. क.)], भन्ते, गुळकुम्भो; कथाहं, भन्ते, पटिपज्जामी’’ति? ‘‘तेन हि त्वं, कच्चान, भिक्खूनं गुळं देही’’ति. ‘‘एवं, भन्ते’’ति खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा ¶ भिक्खूनं गुळं दत्वा भगवन्तं एतदवोच – ‘‘दिन्नो, भन्ते, भिक्खूनं गुळो, बहु चायं गुळो अवसिट्ठो. कथाहं, भन्ते, पटिपज्जामी’’ति? ‘‘तेन हि त्वं, कच्चान, भिक्खूनं गुळं यावदत्थं देही’’ति. ‘‘एवं, भन्ते’’ति खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा भिक्खूनं गुळं यावदत्थं दत्वा भगवन्तं एतदवोच – ‘‘दिन्नो, भन्ते, भिक्खूनं गुळो यावदत्थो, बहु चायं गुळो अवसिट्ठो. कथाहं, भन्ते, पटिपज्जामी’’ति? ‘‘तेन हि त्वं, कच्चान, भिक्खू गुळेहि सन्तप्पेही’’ति. ‘‘एवं, भन्ते’’ति खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा भिक्खू गुळेहि सन्तप्पेसि. एकच्चे भिक्खू पत्तेपि पूरेसुं परिस्सावनानिपि थविकायोपि पूरेसुं. अथ खो बेलट्ठो कच्चानो भिक्खू गुळेहि सन्तप्पेत्वा भगवन्तं एतदवोच – ‘‘सन्तप्पिता, भन्ते, भिक्खू गुळेहि, बहु चायं गुळो अवसिट्ठो. कथाहं, भन्ते, पटिपज्जामी’’ति? ‘‘तेन हि ¶ त्वं, कच्चान, विघासादानं गुळं देही’’ति. ‘‘एवं, भन्ते’’ति खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा विघासादानं गुळं दत्वा भगवन्तं एतदवोच – ‘‘दिन्नो, भन्ते ¶ , विघासादानं गुळो, बहु चायं गुळो अवसिट्ठो. कथाहं, भन्ते, पटिपज्जामी’’ति? ‘‘तेन हि त्वं, कच्चान, विघासादानं गुळं यावदत्थं देही’’ति. ‘‘एवं, भन्ते’’ति खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा विघासादानं गुळं यावदत्थं दत्वा भगवन्तं एतदवोच – ‘‘दिन्नो, भन्ते, विघासादानं गुळो यावदत्थो, बहु चायं गुळो अवसिट्ठो. कथाहं, भन्ते, पटिपज्जामी’’ति? ‘‘तेन हि त्वं, कच्चान, विघासादे गुळेहि सन्तप्पेही’’ति. ‘‘एवं, भन्ते’’ति ¶ खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा विघासादे गुळेहि सन्तप्पेसि. एकच्चे विघासादा कोलम्बेपि घटेपि पूरेसुं, पिटकानिपि उच्छङ्गेपि पूरेसुं. अथ खो बेलट्ठो कच्चानो विघासादे गुळेहि सन्तप्पेत्वा भगवन्तं एतदवोच – ‘‘सन्तप्पिता, भन्ते, विघासादा गुळेहि, बहु चायं गुळो अवसिट्ठो. कथाहं, भन्ते, पटिपज्जामी’’ति? ‘‘नाहं तं, कच्चान, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यस्स सो गुळो परिभुत्तो सम्मा परिणामं गच्छेय्य, अञ्ञत्र तथागतस्स वा तथागतसावकस्स वा. तेन हि त्वं, कच्चान, तं गुळं अप्पहरिते वा छड्डेहि, अप्पाणके वा उदके ओपिलापेही’’ति. ‘‘एवं, भन्ते’’ति खो बेलट्ठो कच्चानो भगवतो पटिस्सुणित्वा तं गुळं अप्पाणके उदके ¶ ओपिलापेति. अथ खो सो गुळो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति पधूपायति ¶ [सन्धूपायति (सी. स्या.)] सम्पधूपायति. सेय्यथापि नाम फालो दिवसंसन्तत्तो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति पधूपायति सम्पधूपायति, एवमेव सो गुळो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति पधूपायति सम्पधूपायति.
अथ खो बेलट्ठो कच्चानो संविग्गो लोमहट्ठजातो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नस्स खो बेलट्ठस्स कच्चानस्स भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – ‘‘दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि बेलट्ठं कच्चानं कल्लचित्तं, मुदुचित्तं, विनीवरणचित्तं, उदग्गचित्तं, पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि…पे… एवमेव बेलट्ठस्स ¶ कच्चानस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्ति. अथ खो बेलट्ठो कच्चानो दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते. अभिक्कन्तं, भन्ते. सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य…पे… ¶ एवमेवं खो भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि, धम्मञ्च, भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणगत’’न्ति.
अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन राजगहे गुळो उस्सन्नो होति. भिक्खू – गिलानस्सेव भगवता गुळो अनुञ्ञातो, नो अगिलानस्साति – कुक्कुच्चायन्ता ¶ गुळं न भुञ्जन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदकन्ति.
बेलट्ठकच्चानवत्थु निट्ठितं.
१७३. पाटलिगामवत्थु
२८५. [इतो परं महाव. २८६-२८७ ‘तिण्णा मेधाविनो जना’ति पाठो दी. नि. २.१४८; उदा. ७६ आदयो] अथ ¶ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन पाटलिगामो तेन चारिकं पक्कामि, महता भिक्खुसङ्घेन सद्धिं, अड्ढतेलसेहि भिक्खुसतेहि. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन पाटलिगामो तदवसरि. अस्सोसुं खो पाटलिगामिका उपासका – ‘‘भगवा किर पाटलिगामं अनुप्पत्तो’’ति. अथ खो पाटलिगामिका उपासका येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो पाटलिगामिके उपासके भगवा धम्मिया कथाय सन्दस्सेसि, समादपेसि, समुत्तेजेसि, सम्पहंसेसि. अथ खो पाटलिगामिका उपासका भगवता धम्मिया ¶ कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं एतदवोचुं – ‘‘अधिवासेतु नो, भन्ते, भगवा आवसथागारं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो पाटलिगामिका उपासका भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं ¶ कत्वा येन आवसथागारं तेनुपसङ्कमिंसु, उपसङ्कमित्वा सब्बसन्थरिं आवसथागारं सन्थरित्वा, आसनानि पञ्ञपेत्वा, उदकमणिकं पतिट्ठापेत्वा, तेलपदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो पाटलिगामिका उपासका भगवन्तं एतदवोचुं – ‘‘सब्बसन्थरिसन्थतं, भन्ते, आवसथागारं. आसनानि पञ्ञत्तानि. उदकमणिको पतिट्ठापितो. तेलपदीपो आरोपितो. यस्सदानि, भन्ते, भगवा कालं मञ्ञती’’ति.
अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमि; उपसङ्कमित्वा पादे पक्खालेत्वा आवसथागारं पविसित्वा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसीदि. भिक्खुसङ्घोपि खो पादे पक्खालेत्वा आवसथागारं पविसित्वा पच्छिमं भित्तिं निस्साय पुरत्थाभिमुखो निसीदि, भगवन्तंयेव पुरक्खत्वा. पाटलिगामिकापि खो उपासका पादे पक्खालेत्वा आवसथागारं पविसित्वा पुरत्थिमं भित्तिं निस्साय पच्छिमाभिमुखा ¶ ¶ निसीदिंसु, भगवन्तंयेव पुरक्खत्वा. अथ खो भगवा पाटलिगामिके उपासके आमन्तेसि –
¶ [दी. नि. ३.३१६; अ. नि. ५.२१३ आदयो], गहपतयो, आदीनवा दुस्सीलस्स सीलविपत्तिया. कतमे पञ्च? इध, गहपतयो, दुस्सीलो सीलविपन्नो पमादाधिकरणं महतिं भोगजानिं निगच्छति. अयं पठमो आदीनवो दुस्सीलस्स सीलविपत्तिया. पुन चपरं, गहपतयो, दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गच्छति. अयं दुतियो आदीनवो दुस्सीलस्स सीलविपत्तिया. पुन चपरं, गहपतयो, दुस्सीलो सीलविपन्नो यञ्ञदेव परिसं उपसङ्कमति, यदि खत्तियपरिसं, यदि ब्राह्मणपरिसं, यदि गहपतिपरिसं, यदि समणपरिसं, अविसारदो उपसङ्कमति मङ्कुभूतो. अयं ततियो आदीनवो दुस्सीलस्स सीलविपत्तिया. पुन चपरं, गहपतयो, दुस्सीलो सीलविपन्नो सम्मूळ्हो कालंकरोति. अयं चतुत्थो आदीनवो दुस्सीलस्स सीलविपत्तिया. पुन चपरं, गहपतयो, दुस्सीलो सीलविपन्नो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. अयं पञ्चमो आदीनवो दुस्सीलस्स सीलविपत्तिया. इमे खो, गहपतयो, पञ्च आदीनवा दुस्सीलस्स सीलविपत्तिया.
[दी. नि. ३.३१६; अ. नि. ५.२१३ आदयो] ‘‘पञ्चिमे, गहपतयो, आनिसंसा सीलवतो सीलसम्पदाय. कतमे ¶ पञ्च? इध, गहपतयो, सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छति. अयं पठमो आनिसंसो सीलवतो सीलसम्पदाय ¶ . पुन चपरं, गहपतयो, सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुग्गच्छति. अयं दुतियो आनिसंसो सीलवतो सीलसम्पदाय. पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो यञ्ञदेव परिसं उपसङ्कमति, यदि खत्तियपरिसं, यदि ब्राह्मणपरिसं, यदि गहपतिपरिसं, यदि समणपरिसं, विसारदो उपसङ्कमति अमङ्कुभूतो. अयं ततियो आनिसंसो सीलवतो सीलसम्पदाय. पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो असम्मूळ्हो कालंकरोति. अयं चतुत्थो आनिसंसो सीलवतो सीलसम्पदाय. पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. अयं पञ्चमो आनिसंसो सीलवतो सीलसम्पदाय. इमे खो, गहपतयो, पञ्च आनिसंसा सीलवतो सीलसम्पदायाति.
अथ खो भगवा पाटलिगामिके उपासके बहुदेव रत्तिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उय्योजेसि ¶ – ‘‘अभिक्कन्ता खो, गहपतयो, रत्ति. यस्सदानि तुम्हे कालं मञ्ञथा’’ति. ‘‘एवं, भन्ते’’ति, खो पाटलिगामिका उपासका भगवतो ¶ पटिस्सुणित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु. अथ खो भगवा अचिरपक्कन्तेसु पाटलिगामिकेसु उपासकेसु सुञ्ञागारं पाविसि.
पाटलिगामवत्थु निट्ठितं.
१७४. सुनिधवस्सकारवत्थु
२८६. तेन ¶ खो पन समयेन सुनिधवस्सकारा मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिबाहाय. अद्दसा खो भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सम्बहुला देवतायो पाटलिगामे वत्थूनि परिग्गण्हन्तियो. यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति, महेसक्खानं तत्थ राजूनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं. यस्मिं पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति, मज्झिमानं तत्थ राजूनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं. यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति, नीचानं तत्थ राजूनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘के नु खो ते, आनन्द, पाटलिगामे नगरं मापेन्ती’’ति? ‘‘सुनिधवस्सकारा ¶ , भन्ते, मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिबाहाया’’ति. सेय्यथापि, आनन्द, देवेहि तावतिंसेहि सद्धिं मन्तेत्वा, एवमेव खो, आनन्द, सुनिधवस्सकारा मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिबाहाय. इधाहं, आनन्द, रत्तिया पच्चूससमयं पच्चुट्ठाय अद्दसं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सम्बहुला देवतायो पाटलिगामे वत्थूनि परिग्गण्हन्तियो. यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति, महेसक्खानं तत्थ राजूनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं. यस्मिं ¶ पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति, मज्झिमानं तत्थ राजूनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं. यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति, नीचानं तत्थ राजूनं राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं. यावता, आनन्द, अरियं आयतनं, यावता वणिप्पथो, इदं अग्गनगरं भविस्सति पाटलिपुत्तं पुटभेदनं. पाटलिपुत्तस्स खो, आनन्द, तयो अन्तराया ¶ भविस्सन्ति – अग्गितो वा उदकतो वा अब्भन्तरतो वा मिथुभेदाति.
अथ खो सुनिधवस्सकारा मगधमहामत्ता येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवता ¶ सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो सुनिधवस्सकारा मगधमहामत्ता भगवन्तं एतदवोचुं – ‘‘अधिवासेतु नो भवं गोतमो अज्जतनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो सुनिधवस्सकारा मगधमहामत्ता भगवतो अधिवासनं विदित्वा पक्कमिंसु. अथ खो सुनिधवस्सकारा मगधमहामत्ता पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसुं – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सुनिधवस्सकारानं मगधमहामत्तानं परिवेसना तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन ¶ . अथ खो सुनिधवस्सकारा मगधमहामत्ता बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो सुनिधवस्सकारे मगधमहामत्ते भगवा इमाहि गाथाहि अनुमोदि –
‘‘यस्मिं पदेसे कप्पेति, वासं पण्डितजातियो;
सीलवन्तेत्थ भोजेत्वा, सञ्ञते ब्रह्मचारयो [ब्रह्मचारिनो (स्या.)].
‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे;
ता पूजिता पूजयन्ति, मानिता मानयन्ति नं.
‘‘ततो ¶ नं अनुकम्पन्ति, माता पुत्तंव ओरसं;
देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती’’ति.
अथ खो भगवा सुनिधवस्सकारे मगधमहामत्ते इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि. तेन खो पन समयेन सुनिधवस्सकारा मगधमहामत्ता भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धा होन्ति, ‘‘येनज्ज समणो गोतमो द्वारेन निक्खमिस्सति, तं गोतमद्वारं नाम भविस्सति ¶ ; येन तित्थेन गङ्गं नदिं उत्तरिस्सति, तं गोतमतित्थं नाम भविस्सती’’ति. अथ खो भगवा येन द्वारेन निक्खमि, तं गोतमद्वारं नाम अहोसि. अथ खो भगवा येन गङ्गा नदी तेनुपसङ्कमि. तेन खो पन समयेन गङ्गा नदी पूरा होति समतित्तिका काकपेय्या. मनुस्सा अञ्ञे नावं परियेसन्ति ¶ , अञ्ञे उळुम्पं परियेसन्ति, अञ्ञे कुल्लं बन्धन्ति ओरा पारं गन्तुकामा. अद्दसा खो भगवा ते मनुस्से अञ्ञे नावं परियेसन्ते, अञ्ञे उळुम्पं परियेसन्ते, अञ्ञे कुल्लं बन्धन्ते ओरा पारं गन्तुकामे, दिस्वान सेय्यथापि ¶ नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव खो गङ्गाय नदिया ओरिमतीरे अन्तरहितो पारिमतीरे पच्चुट्ठासि सद्धिं भिक्खुसङ्घेन. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ये तरन्ति अण्णवं सरं;
सेतुं कत्वान विसज्ज पल्ललानि;
कुल्लञ्हि जनो बन्धति;
तिण्णा मेधाविनो जना’’ति.
सुनिधवस्सकारवत्थु निट्ठितं.
१७५. कोटिगामे सच्चकथा
२८७. अथ खो भगवा येन कोटिगामो तेनुपसङ्कमि. तत्र सुदं भगवा कोटिगामे विहरति. तत्र खो भगवा भिक्खू आमन्तेसि – [दी. नि. २.१५५] ‘‘चतुन्नं, भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. कतमेसं चतुन्नं? दुक्खस्स, भिक्खवे, अरियसच्चस्स अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. दुक्खसमुदयस्स अरियसच्चस्स…पे… दुक्खनिरोधस्स अरियसच्चस्स…पे… दुक्खनिरोधगामिनिया पटिपदाय अरियसच्चस्स ¶ अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च. तयिदं, भिक्खवे, दुक्खं अरियसच्चं ¶ अनुबुद्धं पटिविद्धं, दुक्खसमुदयं [दुक्खसमुदयो (स्या.)] अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधं [दुक्खनिरोधो (स्या.)] अरियसच्चं अनुबुद्धं पटिविद्धं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं अनुबुद्धं पटिविद्धं, उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थिदानि पुनब्भवो’’ति.
चतुन्नं ¶ अरियसच्चानं, यथाभूतं अदस्सना;
संसितं दीघमद्धानं, तासु तास्वेव जातिसु.
तानि ¶ एतानि दिट्ठानि, भवनेत्ति समूहता;
उच्छिन्नं मूलं दुक्खस्स, नत्थिदानि पुनब्भवोति.
कोटिगामे सच्चकथा निट्ठिता.
१७६. अम्बपालीवत्थु
२८८. [दी. नि. २.१६१ आदयो] अस्सोसि खो अम्बपाली गणिका – भगवा किर कोटिगामं अनुप्पत्तोति. अथ खो अम्बपाली गणिका भद्रानि भद्रानि यानानि योजापेत्वा भद्रं भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि वेसालिया निय्यासि भगवन्तं दस्सनाय. यावतिका यानस्स भूमि, यानेन गन्त्वा, याना पच्चोरोहित्वा, पत्तिकाव येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अम्बपालिं गणिकं भगवा धम्मिया कथाय ¶ सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो अम्बपाली गणिका भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो अम्बपाली गणिका भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अम्बपालीवत्थु निट्ठितं.
१७७. लिच्छवीवत्थु
२८९. [दी. नि. २.१६१ आदयो] अस्सोसुं खो वेसालिका लिच्छवी – भगवा किर कोटिगामं अनुप्पत्तोति. अथ खो वेसालिका लिच्छवी भद्रानि भद्रानि यानानि योजापेत्वा भद्रं भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि वेसालिया निय्यासुं भगवन्तं दस्सनाय. अप्पेकच्चे लिच्छवी नीला होन्ति नीलवण्णा नीलवत्था नीलालङ्कारा, अप्पेकच्चे लिच्छवी पीता होन्ति पीतवण्णा पीतवत्था पीतालङ्कारा, अप्पेकच्चे लिच्छवी लोहिता होन्ति लोहितवण्णा लोहितवत्था लोहितालङ्कारा, अप्पेकच्चे लिच्छवी ओदाता होन्ति ओदातवण्णा ओदातवत्था ओदातालङ्कारा. अथ खो अम्बपाली गणिका दहरानं दहरानं लिच्छवीनं ईसाय ईसं युगेन युगं चक्केन चक्कं अक्खेन अक्खं पटिवट्टेसि [पटिवत्तेसि (क.)]. अथ ¶ ¶ खो ते लिच्छवी अम्बपालिं गणिकं ¶ एतदवोचुं – ‘‘किस्स, जे अम्बपालि, दहरानं दहरानं [अम्हाकं दहरानं दहरानं (सी. स्या.)] लिच्छवीनं ईसाय ईसं युगेन युगं चक्केन चक्कं अक्खेन अक्खं पटिवट्टेसी’’ति? ‘‘तथा हि पन ¶ मया, अय्यपुत्ता, स्वातनाय बुद्धप्पमुखो भिक्खुसङ्घो निमन्तितो’’ति. ‘‘देहि, जे अम्बपालि, अम्हाकं एतं भत्तं सतसहस्सेना’’ति. ‘‘सचेपि मे, अय्यपुत्ता, वेसालिं साहारं दज्जेय्याथ, नेव दज्जाहं तं भत्त’’न्ति. अथ खो ते लिच्छवी अङ्गुलिं फोटेसुं – ‘‘जितम्हा वत, भो, अम्बकाय, पराजितम्ह वत, भो, अम्बकाया’’ति. अथ खो ते लिच्छवी येन भगवा तेनुपसङ्कमिंसु. अद्दसा खो भगवा ते लिच्छवी दूरतोव आगच्छन्ते, दिस्वान भिक्खू आमन्तेसि – ‘‘येहि, भिक्खवे, भिक्खूहि देवा तावतिंसा अदिट्ठपुब्बा, ओलोकेथ, भिक्खवे, लिच्छवीपरिसं; अपलोकेथ, भिक्खवे, लिच्छवीपरिसं; उपसंहरथ, भिक्खवे, लिच्छवीपरिसं तावतिंसपरिस’’न्ति. अथ खो ते लिच्छवी यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकाव येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते लिच्छवी भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो ते लिच्छवी, भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं एतदवोचुं – ‘‘अधिवासेतु नो, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. ‘‘अधिवुट्ठोम्हि, लिच्छवी, स्वातनाय अम्बपालिया गणिकाय भत्त’’न्ति. अथ खो ते लिच्छवी अङ्गुलिं फोटेसुं – ‘‘जितम्ह वत, भो, अम्बकाय, पराजितम्ह वत ¶ , भो, अम्बकाया’’ति. अथ खो ते लिच्छवी भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु.
अथ खो भगवा कोटिगामे यथाभिरन्तं विहरित्वा [महापरिनिब्बानसुत्ते अनुसन्धि अञ्ञथा आगतो] येन नातिका [नादिका (सी. स्या.)] तेनुपसङ्कमि. तत्र सुदं भगवा नातिके विहरति गिञ्जकावसथे. अथ खो अम्बपाली गणिका तस्सा रत्तिया अच्चयेन सके आरामे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं ¶ निवासेत्वा पत्तचीवरमादाय येन अम्बपालिया गणिकाय परिवेसना तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन ¶ . अथ खो अम्बपाली गणिका बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्ना खो अम्बपाली गणिका भगवन्तं एतदवोच – ‘‘इमाहं, भन्ते, अम्बवनं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दम्मी’’ति. पटिग्गहेसि भगवा आरामं. अथ खो भगवा अम्बपालिं गणिकं धम्मिया कथाय ¶ सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना येन महावनं तेनुपसङ्कमि. तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं.
लिच्छवीवत्थु निट्ठितं.
लिच्छविभाणवारो निट्ठितो ततियो.
१७८. सीहसेनापतिवत्थु
२९०. [अ. नि. ८.१२ आदयो] तेन ¶ खो पन समयेन अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्धागारे [सन्थागारे (सी. स्या.)] सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. तेन खो पन समयेन सीहो सेनापति निगण्ठसावको तस्सं परिसायं निसिन्नो होति. अथ खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति. अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितु’’न्ति. ‘‘किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’ति. अथ खो सीहस्स सेनापतिस्स यो अहोसि गमिकाभिसङ्खारो भगवन्तं दस्सनाय, सो ¶ पटिप्पस्सम्भि. दुतियम्पि खो अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्धागारे सन्निसिन्ना सन्निपतिता अनेकपरियानेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. दुतियम्पि खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्धागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति. दुतियम्पि खो सीहो सेनापति येन ¶ निगण्ठो नाटपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितु’’न्ति. ‘‘किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो अकिरियाय धम्मं देसेति ¶ , तेन च सावके विनेती’’ति. दुतियम्पि खो सीहस्स सेनापतिस्स यो अहोसि गमिकाभिसङ्खारो भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि. ततियम्पि खो अभिञ्ञाता अभिञ्ञाता ¶ लिच्छवी सन्धागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. ततियम्पि खो सीहस्स सेनापतिस्स एतदहोसि – ‘‘निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्धागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. किञ्हि मे करिस्सन्ति निगण्ठा अपलोकिता वा अनपलोकिता वा? यंनूनाहं अनपलोकेत्वाव निगण्ठे तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध’’न्ति.
अथ खो सीहो सेनापति पञ्चहि रथसतेहि दिवा दिवस्स वेसालिया निय्यासि भगवन्तं दस्सनाय. यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सीहो सेनापति भगवन्तं एतदवोच – ‘‘सुतं मे तं, भन्ते, ‘अकिरियवादो समणो गोतमो अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति. ये ते, भन्ते, एवमाहंसु ‘अकिरियवादो समणो ¶ गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति. कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो ¶ गारय्हं ठानं आगच्छति? अनब्भक्खातुकामा हि मयं, भन्ते, भगवन्त’’न्ति.
२९१. ‘‘अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेतीति. अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – किरियवादो समणो गोतमो किरियाय धम्मं देसेति, तेन च सावके विनेतीति. अत्थि, सीह, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – उच्छेदवादो समणो गोतमो उच्छेदाय धम्मं देसेति, तेन च सावके विनेतीति. अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेतीति. अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेतीति. अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन ¶ च सावके विनेतीति. अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेतीति. अत्थि, सीह ¶ , परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अस्सत्थो समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेतीति.
२९२. ‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति ¶ , तेन च सावके विनेतीति? अहञ्हि, सीह, अकिरियं वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि. अयं खो, सीह, परियायो ¶ , येन मं परियायेन सम्मा वदमानो वदेय्य – अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेतीति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेतीति? अहञ्हि, सीह, किरियं वदामि कायसुचरितस्स वचीसुचरितस्स मनोसुचरितस्स, अनेकविहितानं कुसलानं धम्मानं किरियं वदामि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेतीति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेतीति? अहञ्हि, सीह, उच्छेदं वदामि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं उच्छेदं वदामि. अयं खो ¶ , सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – उच्छेदवादो समणो गोतमो उच्छेदाय धम्मं देसेति, तेन च सावके विनेतीति.
‘‘कतमो च, सीह, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेतीति? अहञ्हि, सीह, जिगुच्छामि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन; अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया जिगुच्छामि. अयं खो, सीह, परियायो, येन मं परियायेन ¶ सम्मा वदमानो वदेय्य – जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेतीति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेतीति? अहञ्हि, सीह, विनयाय धम्मं देसेमि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं ¶ धम्मानं विनयाय धम्मं देसेमि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेतीति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेतीति? तपनीयाहं, सीह, पापके अकुसले धम्मे वदामि – कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. यस्स खो, सीह, तपनीया पापका अकुसला धम्मा ¶ पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा, तमहं तपस्सीति वदामि. तथागतस्स खो, सीह, तपनीया पापका अकुसला धम्मा पहीना उच्छीन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य ‘‘तपस्सी समणो गोतमो ¶ तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’’ति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अपगब्भो समणो गोतमो अपगब्भताय धम्मं देसेति, तेन च सावके विनेतीति? यस्स खो, सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं अपगब्भोति वदामि. तथागतस्स खो, सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेतीति.
‘‘कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – अस्सत्थो समणो गोतमो अस्सासाय धम्मं देसेति, तेन च सावके विनेतीति? अहञ्हि, सीह, अस्सत्थो ¶ परमेन अस्सासेन, अस्सासाय धम्मं देसेमि, तेन च सावके विनेमि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा ¶ वदमानो वदेय्य – अस्सत्थो समणो गोतमो अस्सासाय धम्मं देसेति, तेन च सावके विनेती’’ति.
२९३. एवं ¶ वुत्ते सीहो सेनापति भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे… उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. ‘‘अनुविच्चकारं [अनुविज्जकारं (क.)] खो, सीह, करोहि; अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’’ति. ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह – ‘अनुविच्चकारं खो, सीह, करोहि; अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. ममञ्हि, भन्ते, अञ्ञतित्थिया सावकं लभित्वा केवलकप्पं वेसालिं पटाकं परिहरेय्युं – ‘सीहो खो अम्हाकं सेनापति सावकत्तं उपगतो’ति. अथ च पन मं भगवा एवमाह – ‘अनुविच्चकारं खो, सीह, करोहि; अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. एसाहं, भन्ते, दुतियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा ¶ धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. ‘‘दीघरत्तं खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’’ति. ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह – ‘दीघरत्तं खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’ति. सुतं मे तं, भन्ते, समणो गोतमो एवमाह – ‘मय्हमेव दानं दातब्बं, न अञ्ञेसं दानं दातब्बं; मय्हमेव सावकानं दानं दातब्बं, न अञ्ञेसं सावकानं दानं दातब्बं ¶ ; मय्हमेव दिन्नं महप्फलं, न अञ्ञेसं दिन्नं महप्फलं; मय्हमेव सावकानं दिन्नं महप्फलं, न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति. अथ च पन मं भगवा निगण्ठेसुपि दाने समादपेति. अपि च, भन्ते, मयमेत्थ कालं जानिस्साम. एसाहं, भन्ते, ततियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
अथ खो भगवा सीहस्स सेनापतिस्स अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं…पे… ¶ अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ ¶ खो सीहो सेनापति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
२९४. अथ ¶ खो सीहो सेनापति अञ्ञतरं पुरिसं आणापेसि – ‘‘गच्छ, भणे, पवत्तमंसं जानाही’’ति. अथ खो सीहो सेनापति तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सीहस्स सेनापतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन.
तेन खो पन समयेन सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति – ‘‘अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं, तं समणो गोतमो जानं ¶ उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म’’न्ति. अथ खो अञ्ञतरो पुरिसो येन सीहो सेनापति तेनुपसङ्कमि, उपसङ्कमित्वा सीहस्स सेनापतिस्स उपकण्णके आरोचेसि ‘‘यग्घे, भन्ते, जानेय्यासि, एते सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति – ‘अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं, तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म’’’न्ति. ‘‘अलं अय्यो, दीघरत्तम्पि ते आयस्मन्ता अवण्णकामा बुद्धस्स, अवण्णकामा धम्मस्स, अवण्णकामा सङ्घस्स; न च पन ते आयस्मन्ता जिरिदन्ति तं भगवन्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ता; न च मयं जीवितहेतुपि सञ्चिच्च पाणं जीविता वोरोपेय्यामा’’ति. अथ खो सीहो सेनापति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा ¶ सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सीहं सेनापतिं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, जा नं उद्दिस्सकतं ¶ मंसं परिभुञ्जितब्बं. यो ¶ परिभुञ्जेय्य आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तिकोटिपरिसुद्धं मच्छमंसं – अदिट्ठं अस्सुतं अपरिसङ्कित’’न्ति.
सीहसेनापतिवत्थु निट्ठितं.
१७९. कप्पियभूमिअनुजानना
२९५. तेन ¶ खो पन समयेन वेसाली सुभिक्खा होति सुसस्सा सुलभपिण्डा, सुकरा उञ्छेन पग्गहेन यापेतुं. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘यानि तानि मया भिक्खूनं अनुञ्ञातानि दुब्भिक्खे दुस्सस्से दुल्लभपिण्डे अन्तो वुट्ठं अन्तो पक्कं सामं पक्कं उग्गहितपटिग्गहितकं ततो नीहटं पुरेभत्तं पटिग्गहितं वनट्ठं पोक्खरट्ठं, अज्जापि नु खो तानि भिक्खू परिभुञ्जन्ती’’ति. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘यानि तानि, आनन्द, मया भिक्खूनं अनुञ्ञातानि दुब्भिक्खे दुस्सस्से दुल्लभपिण्डे अन्तो वुट्ठं अन्तो पक्कं सामं पक्कं उग्गहितपटिग्गहितकं ततो नीहटं पुरेभत्तं पटिग्गहितं वनट्ठं पोक्खरट्ठं, अज्जापि नु खो तानि भिक्खू परिभुञ्जन्ती’’ति? ‘‘परिभुञ्जन्ति भगवा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘यानि तानि, भिक्खवे, मया भिक्खूनं अनुञ्ञातानि दुब्भिक्खे दुस्सस्से दुल्लभपिण्डे अन्तो वुट्ठं अन्तो पक्कं सामं पक्कं उग्गहितपटिग्गहितकं ततो नीहटं पुरेभत्तं पटिग्गहितं वनट्ठं पोक्खरट्ठं, तानाहं अज्जतग्गे पटिक्खिपामि. न, भिक्खवे, अन्तो वुट्ठं अन्तो पक्कं सामं पक्कं ¶ उग्गहितपटिग्गहितकं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, ततो नीहटं पुरेभत्तं पटिग्गहितं वनट्ठं पोक्खरट्ठं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, यथाधम्मो कारेतब्बो’’ति.
तेन खो पन समयेन जानपदा मनुस्सा बहुं लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि सकटेसु आरोपेत्वा बहारामकोट्ठके सकटपरिवट्टं करित्वा अच्छन्ति – यदा पटिपाटिं लभिस्साम, तदा भत्तं करिस्सामाति. महा च मेघो ¶ उग्गतो होति. अथ खो ते मनुस्सा येनायस्मा आनन्दो तेनुपसङ्कमिंसु, उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोचुं – ‘‘इध, भन्ते आनन्द, बहुं लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि सकटेसु आरोपिता तिट्ठन्ति, महा च मेघो उग्गतो ¶ ; कथं नु खो, भन्ते आनन्द, पटिपज्जितब्ब’’न्ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. ‘‘तेन हानन्द, सङ्घो पच्चन्तिमं विहारं कप्पियभूमिं सम्मन्नित्वा तत्थ वासेतु, यं सङ्घो आकङ्खति विहारं वा अड्ढयोगं वा पासादं वा हम्मियं वा गुहं वा. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं कप्पियभूमिं सम्मन्नेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं विहारं कप्पियभूमिं सम्मन्नति ¶ . यस्सायस्मतो खमति इत्थन्नामस्स विहारस्स कप्पियभूमिया सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो विहारो कप्पियभूमि. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन खो पन समयेन मनुस्सा तत्थेव सम्मुतिया [सम्मतिकाय (स्या.)] कप्पियभूमिया यागुयो पचन्ति, भत्तानि पचन्ति, सूपानि सम्पादेन्ति, मंसानि कोट्टेन्ति, कट्ठानि फालेन्ति. अस्सोसि खो भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय उच्चासद्दं महासद्दं काकोरवसद्दं, सुत्वान आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो सो, आनन्द, उच्चासद्दो महासद्दो काकोरवसद्दो’’ति? ‘‘एतरहि, भन्ते, मनुस्सा तत्थेव सम्मुतिया कप्पियभूमिया यागुयो पचन्ति, भत्तानि पचन्ति, सूपानि सम्पादेन्ति, मंसानि कोट्टेन्ति, कट्ठानि फालेन्ति. सो एसो, भगवा, उच्चासद्दो महासद्दो काकोरवसद्दो’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, सम्मुति [सम्मतिका (स्या.)] कप्पियभूमि परिभुञ्जितब्बा. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तिस्सो कप्पियभूमियो – उस्सावनन्तिकं गोनिसादिकं गहपति’’न्ति.
तेन खो पन समयेन आयस्मा यसोजो गिलानो होति. तस्सत्थाय भेसज्जानि आहरियन्ति. तानि भिक्खू बहि वासेन्ति. उक्कपिण्डिकापि ¶ खादन्ति, चोरापि हरन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि ¶ , भिक्खवे, सम्मुतिं कप्पियभूमिं परिभुञ्जितुं ¶ . अनुजानामि, भिक्खवे, चतस्सो कप्पियभूमियो – उस्सावनन्तिकं गोनिसादिकं गहपतिं सम्मुतिन्ति.
कप्पियभूमिअनुजानना निट्ठिता.
सीहभाणवारो निट्ठितो चतुत्थो.
१८०. मेण्डकगहपतिवत्थु
२९६. तेन ¶ खो पन समयेन भद्दियनगरे मेण्डको गहपति पटिवसति. तस्स एवरूपो इद्धानुभावो होति – सीसं नहायित्वा धञ्ञागारं सम्मज्जापेत्वा बहिद्वारे निसीदति, अन्तलिक्खा धञ्ञस्स धारा ओपतित्वा धञ्ञागारं पूरेति. भरियाय एवरूपो इद्धानुभावो होति – एकंयेव आळ्हकथालिकं उपनिसीदित्वा एकञ्च सूपभिञ्जनकं [सूपभिञ्जरकं (सी.)] दासकम्मकरपोरिसं भत्तेन परिविसति, न ताव तं खिय्यति [खीयति (सी. स्या.)] याव सा न वुट्ठाति. पुत्तस्स एवरूपो इद्धानुभावो होति – एकंयेव सहस्सथविकं गहेत्वा दासकम्मकरपोरिसस्स छमासिकं वेतनं देति, न ताव तं खिय्यति यावस्स हत्थगता. सुणिसाय एवरूपो इद्धानुभावो होति – एकंयेव चतुदोणिकं पिटकं उपनिसीदित्वा दासकम्मकरपोरिसस्स छमासिकं भत्तं देति, न ताव तं खिय्यति याव सा न वुट्ठाति. दासस्स एवरूपो इद्धानुभावो होति – एकेन नङ्गलेन कसन्तस्स सत्त सीतायो गच्छन्ति.
अस्सोसि खो राजा मागधो सेनियो बिम्बिसारो – ‘‘अम्हाकं ¶ किर विजिते भद्दियनगरे मेण्डको गहपति पटिवसति. तस्स एवरूपो इद्धानुभावो – सीसं नहायित्वा धञ्ञागारं सम्मज्जापेत्वा बहिद्वारे निसीदति, अन्तलिक्खा धञ्ञस्स धारा ओपतित्वा धञ्ञागारं पूरेति. भरियाय एवरूपो इद्धानुभावो – एकंयेव आळ्हकथालिकं उपनिसीदित्वा एकञ्च सूपभिञ्जनकं दासकम्मकरपोरिसं भत्तेन परिविसति, न ताव तं खिय्यति याव सा न वुट्ठाति. पुत्तस्स एवरूपो इद्धानुभावो – एकंयेव सहस्सथविकं गहेत्वा दासकम्मकरपोरिसस्स छमासिकं वेतनं देति, न ताव तं खिय्यति यावस्स हत्थगता. सुणिसाय एवरूपो ¶ इद्धानुभावो – एकंयेव चतुदोणिकं पिटकं उपनिसीदित्वा दासकम्मकरपोरिसस्स छमासिकं भत्तं देति, न ताव तं खिय्यति याव सा न वुट्ठाति. दासस्स एवरूपो इद्धानुभावो – एकेन नङ्गलेन कसन्तस्स सत्त सीतायो गच्छन्ती’’ति. अथ खो राजा मागधो सेनियो बिम्बिसारो अञ्ञतरं सब्बत्थकं महामत्तं आमन्तेसि – ‘‘अम्हाकं किर, भणे, विजिते भद्दियनगरे मेण्डको गहपति पटिवसति. तस्स एवरूपो इद्धानुभावो ¶ – सीसं नहायित्वा धञ्ञागारं सम्मज्जापेत्वा बहिद्वारे निसीदति, अन्तलिक्खा धञ्ञस्स धारा ओपतित्वा धञ्ञागारं पूरेति. भरियाय…पे… पुत्तस्स… सुणिसाय… दासस्स एवरूपो इद्धानुभावो, एकेन नङ्गलेन कसन्तस्स सत्त सीतायो गच्छन्तीति. गच्छ, भणे, जानाहि. यथा मया सामं दिट्ठो, एवं तव दिट्ठो भविस्सती’’ति.
२९७. एवं ¶ , देवाति ¶ खो सो महामत्तो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पटिस्सुणित्वा चतुरङ्गिनिया सेनाय येन भद्दियं तेन पायासि. अनुपुब्बेन येन भद्दियं येन मेण्डको गहपति तेनुपसङ्कमि; उपसङ्कमित्वा मेण्डकं गहपतिं एतदवोच – ‘‘अहञ्हि, गहपति, रञ्ञा आणत्तो ‘अम्हाकं किर, भणे, विजिते भद्दियनगरे मेण्डको गहपति पटिवसति, तस्स एवरूपो इद्धानुभावो, सीसं नहायित्वा…पे… भरियाय… पुत्तस्स… सुणिसाय… दासस्स एवरूपो इद्धानुभावो, एकेन नङ्गलेन कसन्तस्स सत्त सीतायो गच्छन्ती’ति, गच्छ, भणे, जानाहि. यथा मया सामं दिट्ठो, एवं तव दिट्ठो भविस्सती’ति. पस्साम ते, गहपति, इद्धानुभाव’’न्ति. अथ खो मेण्डको गहपति सीसं नहायित्वा धञ्ञागारं सम्मज्जापेत्वा बहिद्वारे निसीदि, अन्तलिक्खा धञ्ञस्स धारा ओपतित्वा धञ्ञागारं पूरेसि. ‘‘दिट्ठो ते, गहपति, इद्धानुभावो. भरियाय ते इद्धानुभावं ¶ पस्सिस्सामा’’ति. अथ खो मेण्डको गहपति भरियं आणापेसि – ‘‘तेन हि चतुरङ्गिनिं सेनं भत्तेन परिविसा’’ति. अथ खो मेण्डकस्स गहपतिस्स भरिया एकंयेव आळ्हकथालिकं उपनिसीदित्वा एकञ्च सूपभिञ्जनकं चतुरङ्गिनिं सेनं भत्तेन परिविसि, न ताव तं खिय्यति, याव सा न वुट्ठाति. ‘‘दिट्ठो ते, गहपति, भरियायपि इद्धानुभावो. पुत्तस्स ते इद्धानुभावं पस्सिस्सामा’’ति. अथ खो मेण्डको गहपति पुत्तं आणापेसि – ‘‘तेन हि चतुरङ्गिनिया सेनाय छमासिकं वेतनं देही’’ति ¶ . अथ खो मेण्डकस्स गहपतिस्स पुत्तो एकंयेव सहस्सथविकं गहेत्वा चतुरङ्गिनिया सेनाय छमासिकं वेतनं अदासि, न ताव तं खिय्यति, यावस्स हत्थगता. ‘‘दिट्ठो ते, गहपति, पुत्तस्सपि इद्धानुभावो. सुणिसाय ते इद्धानुभावं पस्सिस्सामा’’ति. अथ खो मेण्डको गहपति सुणिसं आणापेसि – ‘‘तेन हि चतुरङ्गिनिया सेनाय छमासिकं भत्तं देही’’ति. अथ खो मेण्डकस्स गहपतिस्स सुणिसा एकंयेव चतुदोणिकं पिटकं उपनिसीदित्वा चतुरङ्गिनिया सेनाय छमासिकं भत्तं अदासि, न ताव तं खिय्यति याव सा न वुट्ठाति. ‘‘दिट्ठो ते, गहपति, सुणिसायपि इद्धानुभावो. दासस्स ते इद्धानुभावं पस्सिस्सामा’’ति. ‘‘मय्हं खो, सामि, दासस्स इद्धानुभावो खेत्ते पस्सितब्बो’’ति. ‘‘अलं, गहपति, दिट्ठो ते दासस्सपि इद्धानुभावो’’ति. अथ खो सो महामत्तो चतुरङ्गिनिया सेनाय पुनदेव राजगहं पच्चागञ्छि. येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि; उपसङ्कमित्वा रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स एतमत्थं आरोचेसि.
२९८. अथ ¶ खो भगवा वेसालियं यथाभिरन्तं विहरित्वा येन भद्दियं तेन चारिकं पक्कामि महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेहि. अथ खो भगवा अनुपुब्बेन चारिकं ¶ चरमानो येन ¶ भद्दियं तदवसरि. तत्र सुदं भगवा भद्दिये विहरति जातिया वने. अस्सोसि खो मेण्डको गहपति – ‘‘समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो भद्दियं अनुप्पत्तो भद्दिये विहरति जातिया वने. तं खो पन भगवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ [भगवाति (क.)]. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति. अथ खो मेण्डको गहपति भद्रानि भद्रानि यानानि योजापेत्वा भद्रं भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि ¶ भद्दिया निय्यासि भगवन्तं दस्सनाय. अद्दसंसु खो सम्बहुला तित्थिया मेण्डकं गहपतिं दूरतोव आगच्छन्तं, दिस्वान मेण्डकं गहपतिं एतदवोचुं – ‘‘कहं त्वं, गहपति, गच्छसी’’ति? ‘‘गच्छामहं, भन्ते, भगवन्तं [इदं पदं सी. स्या. पोत्थकेसु नत्थि] समणं गोतमं दस्सनाया’’ति. ‘‘किं पन त्वं, गहपति, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, गहपति, गोतमो अकिरियवादो अकिरियाय धम्मं देसेति, तेन च सावके विनेती’’ति. अथ खो मेण्डकस्स गहपतिस्स ¶ एतदहोसि – ‘‘निस्संसयं, खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, यथयिमे तित्थिया उसूयन्ती’’ति. यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नस्स खो मेण्डकस्स गहपतिस्स भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं…पे… अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे… ¶ उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं ¶ . अधिवासेतु च मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो मेण्डको गहपति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो मेण्डको गहपति तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मेण्डकस्स गहपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो मेण्डकस्स गहपतिस्स भरिया च पुत्तो च सुणिसा च दासो च येन भगवा तेनुपसङ्कमिंसु ¶ , उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. तेसं भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं…पे… ¶ अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भन्ते…पे… एते मयं, भन्ते, भगवन्तं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भगवा धारेतु अज्जतग्गे पाणुपेते सरणं ¶ गते’’ति. अथ खो मेण्डको गहपति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मेण्डको गहपति भगवन्तं एतदवोच – ‘‘याव, भन्ते, भगवा भद्दिये विहरति ताव अहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स धुवभत्तेना’’ति. अथ खो भगवा मेण्डकं गहपतिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि.
मेण्डकगहपतिवत्थ निट्ठितं.
१८१. पञ्चगोरसादिअनुजानना
२९९. अथ खो भगवा भद्दिये यथाभिरन्तं विहरित्वा मेण्डकं गहपतिं अनापुच्छा येन अङ्गुत्तरापो तेन चारिकं पक्कामि महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेहि. अस्सोसि खो ¶ मेण्डको गहपति – ‘‘भगवा किर येन अङ्गुत्तरापो तेन चारिकं पक्कन्तो महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेही’’ति. अथ खो मेण्डको गहपति दासे च कम्मकरे च आणापेसि – ‘‘तेन हि, भणे, बहुं लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि सकटेसु आरोपेत्वा आगच्छथ, अड्ढतेलसानि च गोपालकसतानि अड्ढतेलसानि च धेनुसतानि आदाय आगच्छन्तु, यत्थ भगवन्तं पस्सिस्साम तत्थ तरुणेन [धारुण्हेन (सी. स्या.)] खीरेन भोजेस्सामा’’ति. अथ खो मेण्डको गहपति ¶ भगवन्तं अन्तरामग्गे कन्तारे सम्भावेसि. अथ खो मेण्डको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो मेण्डको गहपति भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो मेण्डको गहपति भगवतो अधिवासनं विदित्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
अथ खो मेण्डको गहपति तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा ¶ पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मेण्डकस्स गहपतिस्स परिवेसना तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो मेण्डको गहपति अड्ढतेलसानि गोपालकसतानि आणापेसि ¶ – ‘‘तेनहि, भणे, एकमेकं धेनुं गहेत्वा एकमेकस्स भिक्खुनो उपतिट्ठथ तरुणेन खीरेन भोजेस्सामा’’ति. अथ खो मेण्डको गहपति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि, तरुणेन च खीरेन. भिक्खू कुक्कुच्चायन्ता खीरं न पटिग्गण्हन्ति. पटिग्गण्हथ, भिक्खवे, परिभुञ्जथाति. अथ खो मेण्डको गहपति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा तरुणेन च खीरेन भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मेण्डको गहपति भगवन्तं एतदवोच – ‘‘सन्ति, भन्ते, मग्गा कन्तारा, अप्पोदका अप्पभक्खा, न सुकरा अपाथेय्येन गन्तुं. साधु, भन्ते, भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति. अथ खो भगवा मेण्डकं गहपतिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, पञ्च गोरसे – खीरं, दधिं, तक्कं, नवनीतं, सप्पिं. सन्ति, भिक्खवे, मग्गा कन्तारा अप्पोदका अप्पभक्खा, न सुकरा अपाथेय्येन गन्तुं. अनुजानामि, भिक्खवे, पाथेय्यं परियेसितुं तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन ¶ ¶ , गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेन. सन्ति, भिक्खवे, मनुस्सा, सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति – ‘इमिना अय्यस्स यं कप्पियं तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं तं सादितुं; न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति.
पञ्चगोरसादिअनुजानना निट्ठिता.
१८२. केणियजटिलवत्थु
३००. [म. नि. २.३९६ आदयो; सु. नि. सेलसुत्तम्पि पस्सितब्बं] अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन आपणं तदवसरि. अस्सोसि खो केणियो जटिलो – ‘‘समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो आपणं अनुप्पत्तो, तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो…पे… साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति. अथ खो केणियस्स ¶ ¶ जटिलस्स एतदहोसि – ‘‘किं नु खो अहं समणस्स गोतमस्स हरापेय्य’’न्ति. अथ खो केणियस्स जटिलस्स एतदहोसि – ‘‘येपि खो ते ¶ ब्राह्मणानं [अयं पाठो दी. नि. १.२८५, ५२६, ५३६; म. नि. २.४२७; अ. नि. ५.१९१-१९२ आदयो] पुब्बका इसयो मन्तानं कत्तारो मन्तानं पवत्तारो, येसमिदं एतरहि ब्राह्मणा पोराणं मन्तपदं गीतं पवुत्तं समिहितं, तदनुगायन्ति तदनुभासन्ति, भासितमनुभासन्ति, वाचितमनुवाचेन्ति, सेय्यथिदं – अट्ठको वामको वामदेवो वेस्सामित्तो यमतग्गि [यमदग्गि (क.)] अङ्गीरसो भारद्वाजो वासेट्ठो कस्सपो भगु [अयं पाठो दी. नि. १.२८५, ५२६, ५३६; म. नि. २.४२७; अ. नि. ५.१९१-१९२ आदयो], रत्तूपरता विरता विकालभोजना, ते एवरूपानि पानानि सादियिंसु. समणोपि गोतमो रत्तूपरतो विरतो विकालभोजना, अरहति समणोपि गोतमो एवरूपानि पानानि सादियितु’’न्ति पहूतं पानं पटियादापेत्वा काजेहि गाहापेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि; सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो केणियो जटिलो भगवन्तं एतदवोच – ‘‘पटिग्गण्हातु मे भवं गोतमो पान’’न्ति. तेन हि, केणिय, भिक्खूनं देहीति. अथ खो केणियो जटिलो भिक्खूनं देति. भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ति. पटिग्गण्हथ, भिक्खवे, परिभुञ्जथाति. अथ खो केणियो जटिलो बुद्धप्पमुखं भिक्खुसङ्घं पहूतेहि पानेहि सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं धोतहत्थं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो केणियं जटिलं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो ¶ केणियो जटिलो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवन्तं एतदवोच – ‘‘अधिवासेतु मे ¶ भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. महा खो, केणिय, भिक्खुसङ्घो अड्ढतेलसानि भिक्खुसतानि, त्वञ्च ब्राह्मणेसु अभिप्पसन्नोति. दुतियम्पि खो केणियो जटिलो भगवन्तं एतदवोच – ‘‘किञ्चापि खो, भो गोतम, महा भिक्खुसङ्घो अड्ढतेलसानि भिक्खुसतानि, अहञ्च ब्राह्मणेसु अभिप्पसन्नो, अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. महा खो, केणिय, भिक्खुसङ्घो अड्ढतेलसानि भिक्खुसतानि, त्वञ्च ब्राह्मणेसु अभिप्पसन्नोति ¶ . ततियम्पि खो केणियो जटिलो भगवन्तं एतदवोच – ‘‘किञ्चापि खो, भो गोतम, महा भिक्खुसङ्घो अड्ढतेलसानि भिक्खुसतानि, अहञ्च ब्राह्मणेसु अभिप्पसन्नो, अधिवासेतु भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो केणियो जटिलो भगवतो अधिवासनं विदित्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अट्ठ पानानि – अम्बपानं जम्बुपानं चोचपानं मोचपानं मधूकपानं [मधुपानं (सी. स्या.)] मुद्दिकपानं सालूकपानं फारुसकपानं. अनुजानामि, भिक्खवे, सब्बं फलरसं ठपेत्वा धञ्ञफलरसं. अनुजानामि, भिक्खवे, सब्बं पत्तरसं ठपेत्वा ¶ डाकरसं. अनुजानामि, भिक्खवे, सब्बं पुप्फरसं ठपेत्वा मधूकपुप्फरसं. अनुजानामि, भिक्खवे, उच्छुरस’’न्ति.
अथ खो केणियो जटिलो तस्सा रत्तिया ¶ अच्चयेन सके अस्समे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन केणियस्स जटिलस्स अस्समो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो केणियो जटिलो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो केणियं जटिलं भगवा इमाहि गाथाहि अनुमोदि –
‘‘अग्गिहुत्तमुखा यञ्ञा, सावित्ती छन्दसो मुखं;
राजा मुखं मनुस्सानं, नदीनं सागरो मुखं.
‘‘नक्खत्तानं मुखं चन्दो, आदिच्चो तपतं मुखं;
पुञ्ञं आकङ्खमानानं सङ्घो, वे यजतं मुख’’न्ति.
अथ खो भगवा केणियं जटिलं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि.
केणियजटिलवत्थु निट्ठितं.
१८३. रोजमल्लवत्थु
३०१. अथ ¶ ¶ खो भगवा आपणे यथाभिरन्तं विहरित्वा येन कुसिनारा तेन चारिकं पक्कामि महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेहि. अस्सोसुं खो कोसिनारका मल्ला – ‘‘भगवा किर कुसिनारं आगच्छति महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेही’’ति. ते सङ्गरं [सङ्करं (क.)] अकंसु – ‘‘यो भगवतो पच्चुग्गमनं न ¶ करिस्सति, पञ्चसतानिस्स दण्डो’’ति. तेन खो पन समयेन रोजो मल्लो आयस्मतो आनन्दस्स सहायो होति. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन कुसिनारा तदवसरि. अथ खो कोसिनारका मल्ला भगवतो पच्चुग्गमनं अकंसु. अथ खो रोजो मल्लो ¶ भगवतो पच्चुग्गमनं करित्वा येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो रोजं मल्लं आयस्मा आनन्दो एतदवोच – ‘‘उळारं खो ते इदं, आवुसो रोज, यं त्वं भगवतो पच्चुग्गमनं अकासी’’ति. ‘‘नाहं, भन्ते आनन्द, बहुकतो बुद्धे वा धम्मे वा सङ्घे वा; अपि च ञातीहि सङ्गरो कतो – ‘यो भगवतो पच्चुग्गमनं न करिस्सति, पञ्चसतानिस्स दण्डो’’’ति; सो खो अहं, भन्ते आनन्द, ञातीनं दण्डभया एवाहं भगवतो पच्चुग्गमनं अकासिन्ति. अथ खो आयस्मा आनन्दो अनत्तमनो अहोसि’ कथञ्हि नाम रोजो मल्लो एवं वक्खती’ति? अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, रोजो मल्लो अभिञ्ञातो ञातमनुस्सो. महत्थिको खो पन एवरूपानं ञातमनुस्सानं इमस्मिं धम्मविनये पसादो. साधु, भन्ते, भगवा तथा ¶ करोतु, यथा रोजो मल्लो इमस्मिं धम्मविनये पसीदेय्या’’ति. ‘‘न खो तं, आनन्द, दुक्करं तथागतेन, यथा रोजो मल्लो इमस्मिं धम्मविनये पसीदेय्या’’ति.
अथ खो भगवा रोजं मल्लं मेत्तेन चित्तेन फरित्वा उट्ठायासना विहारं पाविसि. अथ खो रोजो मल्लो भगवतो मेत्तेन चित्तेन फुट्ठो, सेय्यथापि नाम गाविं तरुणवच्छो, एवमेव, विहारेन ¶ विहारं परिवेणेन परिवेणं उपसङ्कमित्वा भिक्खू पुच्छति – ‘‘कहं नु खो, भन्ते, एतरहि सो भगवा विहरति अरहं सम्मासम्बुद्धो, दस्सनकामा हि मयं तं भगवन्तं अरहन्तं सम्मासम्बुद्ध’’न्ति. ‘‘एसावुसो रोज, विहारो ¶ संवुतद्वारो, तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेहि, विवरिस्सति ते भगवा द्वार’’न्ति. अथ खो रोजो मल्लो येन सो विहारो संवुतद्वारो, तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेसि. विवरि भगवा द्वारं. अथ खो रोजो मल्लो विहारं पविसित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नस्स खो रोजस्स मल्लस्स भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं…पे… ¶ अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘साधु, भन्ते, अय्या ममञ्ञेव पटिग्गण्हेय्युं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, नो अञ्ञेस’’न्ति. ‘‘येसं खो, रोज, सेक्खेन ञाणेन सेक्खेन दस्सनेन धम्मो दिट्ठो सेय्यथापि तया, तेसम्पि एवं होति – ‘अहो नून अय्या अम्हाकञ्ञेव पटिग्गण्हेय्युं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, नो अञ्ञेस’न्ति. तेन हि, रोज, तव चेव पटिग्गहिस्सन्ति अञ्ञेसञ्चा’’ति.
३०२. तेन ¶ खो पन समयेन कुसिनारायं पणीतानं भत्तानं भत्तपटिपाटि अट्ठिता होति. अथ खो रोजस्स मल्लस्स पटिपाटिं अलभन्तस्स एतदहोसि – ‘‘यंनूनाहं भत्तग्गं ओलोकेय्यं, यं भत्तग्गे नास्स, तं पटियादेय्य’’न्ति. अथ खो रोजो मल्लो भत्तग्गं ओलोकेन्तो द्वे नाद्दस – डाकञ्च पिट्ठखादनीयञ्च. अथ खो रोजो मल्लो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं ¶ एतदवोच – ‘‘इध मे, भन्ते आनन्द, पटिपाटिं अलभन्तस्स एतदहोसि – ‘यंनूनाहं भत्तग्गं ओलोकेय्यं, यं भत्तग्गे नास्स, तं पटियादेय्य’न्ति. सो खो अहं, भन्ते आनन्द, भत्तग्गं ओलोकेन्तो द्वे नाद्दसं – डाकञ्च पिट्ठखादनीयञ्च. सचाहं, भन्ते आनन्द, पटियादेय्यं डाकञ्च पिट्ठखादनीयञ्च, पटिग्गण्हेय्य मे भगवा’’ति? ‘‘तेन हि, रोज, भगवन्तं पटिपुच्छिस्सामी’’ति. अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. ‘‘तेन हानन्द, पटियादेतू’’ति. ‘‘तेन हि, रोज, पटियादेही’’ति. अथ खो रोजो मल्लो तस्सा रत्तिया अच्चयेन ¶ पहूतं डाकञ्च पिट्ठखादनीयञ्च पटियादापेत्वा भगवतो उपनामेसि ‘‘पटिग्गण्हातु मे, भन्ते, भगवा डाकञ्च पिट्ठखादनीयञ्चा’’ति. ‘‘तेन हि, रोज, भिक्खूनं देही’’ति. अथ खो रोजो मल्लो भिक्खूनं देति. भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ति ¶ . ‘‘पटिग्गण्हथ, भिक्खवे, परिभुञ्जथा’’ति. अथ खो रोजो मल्लो बुद्धप्पमुखं भिक्खुसङ्घं पहूतेहि डाकेहि च पिट्ठखादनीयेहि च सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं धोतहत्थं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो रोजं मल्लं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, सब्बञ्च डाकं सब्बञ्च पिट्ठखादनीय’’न्ति.
रोजमल्लवत्थु निट्ठितं.
१८४. वुड्ढपब्बजितवत्थु
३०३. अथ ¶ खो भगवा कुसिनारायं यथाभिरन्तं विहरित्वा येन आतुमा तेन चारिकं पक्कामि महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेहि. तेन खो पन समयेन अञ्ञतरो वुड्ढपब्बजितो आतुमायं पटिवसति नहापितपुब्बो. तस्स द्वे दारका होन्ति, मञ्जुका पटिभानेय्यका, दक्खा परियोदातसिप्पा सके आचरियके नहापितकम्मे. अस्सोसि खो सो वुड्ढपब्बजितो – ‘‘भगवा किर आतुमं आगच्छति महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि ¶ भिक्खुसतेही’’ति. अथ खो सो वुड्ढपब्बजितो ते दारके एतदवोच – ‘‘भगवा किर, ताता, आतुमं आगच्छति महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेहि. गच्छथ तुम्हे, ताता, खुरभण्डं आदाय नाळियावापकेन अनुघरकं अनुघरकं आहिण्डथ, लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि संहरथ, भगवतो आगतस्स यागुपानं करिस्सामा’’ति. ‘‘एवं, ताता’’ति खो ते दारका तस्स वुड्ढपब्बजितस्स पटिस्सुणित्वा खुरभण्डं आदाय नाळियावापकेन अनुघरकं अनुघरकं आहिण्डन्ति, लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि संहरन्ता. मनुस्सा ते दारके मञ्जुके पटिभानेय्यके पस्सित्वा येपि न कारापेतुकामा तेपि कारापेन्ति, कारापेत्वापि बहुं देन्ति. अथ खो ते दारका बहुं लोणम्पि, तेलम्पि, तण्डुलम्पि, खादनीयम्पि संहरिंसु.
अथ ¶ खो भगवा अनुपुब्बेन चारिकं चरमानो येन ¶ आतुमा तदवसरि. तत्र सुदं भगवा आतुमायं विहरति भुसागारे. अथ खो सो वुड्ढपब्बजितो तस्सा रत्तिया अच्चयेन पहूतं यागुं पटियादापेत्वा भगवतो उपनामेसि – ‘‘पटिग्गण्हातु मे, भन्ते, भगवा यागु’’न्ति. जानन्तापि ¶ तथागता पुच्छन्ति…पे… सावकानं वा सिक्खापदं पञ्ञपेस्सामाति. अथ खो भगवा तं वुड्ढपब्बजितं एतदवोच – ‘‘कुतायं, भिक्खु यागू’’ति? अथ खो सो वुड्ढपब्बजितो भगवतो एतमत्थं आरोचेसि. विगरहि बुद्धो भगवा, ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, पब्बजितो अकप्पिये समादपेस्ससि [समादपेसि (क.)]. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि ‘न, भिक्खवे, पब्बजितेन अकप्पिये समादपेतब्बं, यो समादपेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, नहापितपुब्बेन खुरभण्डं परिहरितब्बं. यो परिहरेय्य, आपत्ति दुक्कटस्सा’’’ति.
अथ खो भगवा आतुमायं यथाभिरन्तं विहरित्वा येन सावत्थि ¶ तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सावत्थियं बहुं फलखादनीयं उप्पन्नं होति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो भगवता फलखादनीयं अनुञ्ञातं, किं अननुञ्ञात’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सब्बं फलखादनीय’’न्ति.
३०४. तेन ¶ खो पन समयेन सङ्घिकानि बीजानि पुग्गलिकाय भूमिया रोपियन्ति, पुग्गलिकानि बीजानि सङ्घिकाय भूमिया रोपियन्ति. भगवतो एतमत्थं आरोचेसुं. सङ्घिकानि, भिक्खवे, बीजानि पुग्गलिकाय भूमिया रोपितानि भागं दत्वा परिभुञ्जितब्बानि. पुग्गलिकानि बीजानि सङ्घिकाय भूमिया रोपितानि भागं दत्वा परिभुञ्जितब्बानीति.
वुड्ढपब्बजितवत्थु निट्ठितं.
१८५. चतुमहापदेसकथा
३०५. तेन खो पन समयेन भिक्खूनं किस्मिञ्चि किस्मिञ्चि ठाने कुक्कुच्चं उप्पज्जति – ‘‘किं नु खो भगवता अनुञ्ञातं, किं अननुञ्ञात’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं तञ्चे ¶ अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पति. यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं ¶ तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पति. यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो ¶ न कप्पति. यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’ति.
अथ खो भिक्खूनं एतदहोसि – ‘‘कप्पति नु खो यावकालिकेन यामकालिकं, न नु खो कप्पति? कप्पति नु खो यावकालिकेन सत्ताहकालिकं, न नु खो कप्पति? कप्पति नु खो यावकालिकेन यावजीविकं, न नु खो कप्पति? कप्पति नु खो यामकालिकेन सत्ताहकालिकं, न नु खो कप्पति? कप्पति नु खो यामकालिकेन यावजीविकं, न नु खो कप्पति? कप्पति नु खो सत्ताहकालिकेन यावजीविकं, न नु खो कप्पती’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘यावकालिकेन, भिक्खवे, यामकालिकं, तदहु पटिग्गहितं काले कप्पति, विकाले न कप्पति. यावकालिकेन, भिक्खवे, सत्ताहकालिकं, तदहु पटिग्गहितं काले कप्पति, विकाले न कप्पति. यावकालिकेन, भिक्खवे, यावजीविकं, तदहु पटिग्गहितं काले कप्पति, विकाले न कप्पति. यामकालिकेन, भिक्खवे, सत्ताहकालिकं, तदहु पटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पति. यामकालिकेन, भिक्खवे, यावजीविकं, तदहु पटिग्गहितं यामे कप्पति, यामातिक्कन्ते ¶ न कप्पति. सत्ताहकालिकेन, भिक्खवे, यावजीविकं पटिग्गहितं, सत्ताहं कप्पति, सत्ताहातिक्कन्ते न कप्पती’’ति.
चतुमहापदेसकथा निट्ठिता.
भेसज्जक्खन्धको छट्ठो.
१८६. तस्सुद्दानं
सारदिके ¶ विकालेपि, वसं मूले पिट्ठेहि च;
कसावेहि पण्णं फलं, जतु लोणं छकणञ्च.
चुण्णं चालिनि मंसञ्च, अञ्जनं उपपिसनी [उपपिं सनी (सी.), उपपिं सनं (स्या.)];
अञ्जनी उच्चापारुता, सलाका सलाकठानिं [सलाकोधनी (सी. स्या.)].
थविकंसबद्धकं ¶ सुत्तं, मुद्धनितेलनत्थु च;
नत्थुकरणी धूमञ्च, नेत्तञ्चापिधनत्थवि.
तेलपाकेसु मज्जञ्च, अतिक्खित्तं अब्भञ्जनं;
तुम्बं सेदं सम्भारञ्च, महा भङ्गोदकं तथा.
दककोट्ठं लोहितञ्च, विसाणं पादब्भञ्जनं;
पज्जं सत्थं कसावञ्च, तिलकक्कं कबळिकं.
चोळं ¶ सासपकुट्टञ्च, धूम सक्खरिकाय च;
वणतेलं विकासिकं, विकटञ्च पटिग्गहं.
गूथं करोन्तो लोळिञ्च, खारं मुत्तहरीतकं;
गन्धा विरेचनञ्चेव, अच्छाकटं कटाकटं.
पटिच्छादनि ¶ ¶ पब्भारा, आराम सत्ताहेन च;
गुळं मुग्गं सोवीरञ्च, सामंपाका पुनापचे.
पुनानुञ्ञासि दुब्भिक्खे, फलञ्च तिलखादनी;
पुरेभत्तं कायडाहो, निब्बत्तञ्च भगन्दलं.
वत्थिकम्मञ्च सुप्पिञ्च, मनुस्समंसमेव च;
हत्थिअस्सा सुनखो च, अहि सीहञ्च दीपिकं [हत्थिअस्ससुनखाहि, सीहब्यग्घञ्च दीपिकं (सी.)].
अच्छतरच्छमंसञ्च, पटिपाटि च यागु च;
तरुणं अञ्ञत्र गुळं, सुनिधावसथागारं.
गङ्गा कोटिसच्चकथा, अम्बपाली च लिच्छवी;
उद्दिस्स कतं सुभिक्खं, पुनदेव पटिक्खिपि.
मेघो यसो मेण्डको, च गोरसं पाथेय्यकेन च;
केणि अम्बो जम्बु चोच, मोचमधुमुद्दिकसालुकं.
फारुसका डाकपिट्ठं, आतुमायं नहापितो;
सावत्थियं फलं बीजं, किस्मिं ठाने च कालिकेति.
इमम्हि खन्धके वत्थू एकसतं छवत्थु.
भेसज्जक्खन्धको निट्ठितो.
७. कथिनक्खन्धको
१८७. कथिनानुजानना
३०६. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन तिंसमत्ता पावेय्यका [पाठेय्यका (सी. स्या.)] भिक्खू, सब्बे आरञ्ञिका सब्बे पिण्डपातिका सब्बे पंसुकूलिका सब्बे तेचीवरिका सावत्थिं आगच्छन्ता भगवन्तं दस्सनाय उपकट्ठाय वस्सूपनायिकाय नासक्खिंसु सावत्थियं वस्सूपनायिकं सम्भावेतुं; अन्तरामग्गे साकेते वस्सं उपगच्छिंसु. ते उक्कण्ठितरूपा वस्सं वसिंसु – आसन्नेव नो भगवा विहरति इतो छसु योजनेसु, न च मयं लभाम भगवन्तं दस्सनायाति. अथ खो ते भिक्खू वस्संवुट्ठा, तेमासच्चयेन कताय पवारणाय, देवे वस्सन्ते, उदकसङ्गहे उदकचिक्खल्ले ओकपुण्णेहि चीवरेहि किलन्तरूपा येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो, येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा ते भिक्खू एतदवोच – ‘‘कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीयं, कच्चि समग्गा सम्मोदमाना अविवदमाना फासुकं वस्सं वसित्थ, न च पिण्डकेन किलमित्था’’ति? ‘‘खमनीयं, भगवा; यापनीयं, भगवा; समग्गा च मयं, भन्ते, सम्मोदमाना अविवदमाना वस्सं वसिम्हा, न च पिण्डकेन किलमिम्हा ¶ . इध मयं, भन्ते, तिंसमत्ता पावेय्यका भिक्खू सावत्थिं आगच्छन्ता भगवन्तं दस्सनाय उपकट्ठाय वस्सूपनायिकाय नासक्खिम्हा सावत्थियं वस्सूपनायिकं सम्भावेतुं, अन्तरामग्गे साकेते वस्सं उपगच्छिम्हा. ते मयं, भन्ते, उक्कण्ठितरूपा वस्सं वसिम्हा ¶ – ‘आसन्नेव नो भगवा विहरति इतो छसु योजनेसु, न च मयं लभाम भगवन्तं दस्सनाया’ति. अथ खो मयं, भन्ते, वस्संवुट्ठा, तेमासच्चयेन कताय पवारणाय, देवे वस्सन्ते, उदकसङ्गहे उदकचिक्खल्ले ओकपुण्णेहि चीवरेहि किलन्तरूपा अद्धानं आगताति. अथ खो भगवा एतस्मिं ¶ निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, वस्संवुट्ठानं भिक्खूनं ¶ कथिनं [कठिनं (सी. स्या.)] अत्थरितुं. अत्थतकथिनानं वो, भिक्खवे, पञ्च कप्पिस्सन्ति – अनामन्तचारो, असमादानचारो, गणभोजनं, यावदत्थचीवरं, यो च तत्थ चीवरुप्पादो सो नेसं भविस्सतीति. अत्थतकथिनानं वो, भिक्खवे, इमानि पञ्च कप्पिस्सन्ति. एवञ्च पन, भिक्खवे, कथिनं अत्थरितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
३०७. ‘‘सुणातु मे, भन्ते, सङ्घो. इदं सङ्घस्स कथिनदुस्सं उप्पन्नं. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितुं. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. इदं सङ्घस्स कथिनदुस्सं उप्पन्नं. सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं ¶ अत्थरितुं. यस्सायस्मतो खमति इमस्स कथिनदुस्सस्स इत्थन्नामस्स भिक्खुनो दानं कथिनं अत्थरितुं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दिन्नं इदं सङ्घेन कथिनदुस्सं इत्थन्नामस्स भिक्खुनो कथिनं अत्थरितुं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
३०८. ‘‘एवं खो, भिक्खवे, अत्थतं होति कथिनं, एवं अनत्थतं. कथञ्च पन, भिक्खवे, अनत्थतं होति कथिनं? न उल्लिखितमत्तेन अत्थतं होति कथिनं, न धोवनमत्तेन अत्थतं होति कथिनं, न चीवरविचारणमत्तेन [न गण्टुसकरणमत्तेन (क.)] अत्थतं होति कथिनं, न छेदनमत्तेन अत्थतं होति कथिनं, न बन्धनमत्तेन अत्थतं होति कथिनं, न ओवट्टियकरणमत्तेन [न ओवट्टेय्यकरणमत्तेन (सी. स्या.), न ओवदेय्यकरणमत्तेन (क.)] अत्थतं होति कथिनं, न कण्डुसकरणमत्तेन अत्थतं होति कथिनं, न दळ्हीकम्मकरणमत्तेन अत्थतं होति कथिनं, न अनुवातकरणमत्तेन अत्थतं होति कथिनं, न परिभण्डकरणमत्तेन अत्थतं होति कथिनं, न ओवद्धेय्यकरणमत्तेन अत्थतं होति कथिनं, न कम्बलमद्दनमत्तेन अत्थतं होति कथिनं, न निमित्तकतेन अत्थतं होति कथिनं, न परिकथाकतेन अत्थतं होति कथिनं, न कुक्कुकतेन अत्थतं होति कथिनं, न सन्निधिकतेन अत्थतं होति कथिनं, न निस्सग्गियेन अत्थतं होति कथिनं, न अकप्पकतेन अत्थतं ¶ होति कथिनं ¶ , न अञ्ञत्र सङ्घाटिया अत्थतं होति कथिनं, न ¶ अञ्ञत्र उत्तरासङ्गेन अत्थतं होति कथिनं, न अञ्ञत्र अन्तरवासकेन अत्थतं होति कथिनं, न अञ्ञत्र पञ्चकेन वा अतिरेकपञ्चकेन वा तदहेव सञ्छिन्नेन समण्डलीकतेन ¶ अत्थतं होति कथिनं, न अञ्ञत्र पुग्गलस्स अत्थारा अत्थतं होति कथिनं; सम्मा चेव अत्थतं होति कथिनं, तञ्चे निस्सीमट्ठो अनुमोदति, एवम्पि अनत्थतं होति कथिनं. एवं खो, भिक्खवे, अनत्थतं होति कथिनं.
३०९. ‘‘कथञ्च, भिक्खवे, अत्थतं होति कथिनं? अहतेन अत्थतं होति कथिनं, अहतकप्पेन अत्थतं होति कथिनं, पिलोतिकाय अत्थतं होति कथिनं, पंसुकूलेन अत्थतं होति कथिनं, पापणिकेन अत्थतं होति कथिनं, अनिमित्तकतेन अत्थतं होति कथिनं, अपरिकथाकतेन अत्थतं होति कथिनं, अकुक्कुकतेन अत्थतं होति कथिनं, असन्निधिकतेन अत्थतं होति कथिनं, अनिस्सग्गियेन अत्थतं होति कथिनं, कप्पकतेन अत्थतं होति कथिनं, सङ्घाटिया अत्थतं होति कथिनं, उत्तरासङ्गेन अत्थतं होति कथिनं, अन्तरवासकेन अत्थतं होति कथिनं, पञ्चकेन वा अतिरेकपञ्चकेन वा तदहेव सञ्छिन्नेन समण्डलीकतेन अत्थतं होति कथिनं, पुग्गलस्स अत्थारा अत्थतं होति कथिनं; सम्मा चे अत्थतं होति कथिनं, तञ्चे सीमट्ठो अनुमोदति, एवम्पि अत्थतं होति कथिनं ¶ . एवं खो, भिक्खवे, अत्थतं होति कथिनं.
३१०. ‘‘कथञ्च, भिक्खवे, उब्भतं होति कथिनं? अट्ठिमा, भिक्खवे, मातिका कथिनस्स उब्भाराय – पक्कमनन्तिका, निट्ठानन्तिका, सन्निट्ठानन्तिका, नासनन्तिका, सवनन्तिका, आसावच्छेदिका, सीमातिक्कन्तिका, सहुब्भारा’’ति [सउब्भाराति (क.)].
कथिनानुजानना निट्ठिता.
१८८. आदायसत्तकं
३११. भिक्खु अत्थतकथिनो कतचीवरं आदाय पक्कमति – ‘‘न पच्चेस्स’’न्ति. तस्स भिक्खुनो पक्कमनन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति – ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो सुणाति ‘‘उब्भतं ¶ किर तस्मिं आवासे कथिन’’न्ति. तस्स भिक्खुनो सवनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति – ‘‘पच्चेस्स’’न्ति ¶ . सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो – ‘‘पच्चेस्सं पच्चेस्स’’न्ति – बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति – ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो – ‘‘पच्चेस्सं पच्चेस्स’’न्ति – सम्भुणाति कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
आदायसत्तकं निट्ठितं […दुतियं निट्ठितं (क.)].
१८९. समादायसत्तकं
३१२. भिक्खु अत्थतकथिनो कतचीवरं समादाय पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स भिक्खुनो पक्कमनन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं समादाय पक्कमति – ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो सुणाति ¶ – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स भिक्खुनो सवनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं समादाय पक्कमति – ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो – ‘‘पच्चेस्सं पच्चेस्स’’न्ति – बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं समादाय पक्कमति – ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो – ‘‘पच्चेस्सं पच्चेस्स’’न्ति – सम्भुणाति कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
समादायसत्तकं निट्ठितं.
१९०. आदायछक्कं
३१३. भिक्खु ¶ अत्थतकथिनो विप्पकतचीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो विप्पकतचीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो विप्पकतचीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्सं तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं ¶ कारेति. सो कतचीवरो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स भिक्खुनो सवनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति सम्भुणाति कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
आदायछक्कं निट्ठितं.
१९१. समादायछक्कं
३१४. भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं ¶ होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं ¶ समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स भिक्खुनो सवनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति सम्भुणाति कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
समादायछक्कं निट्ठितं.
१९२. आदायपन्नरसकं
३१५. भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति –
‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं ¶ चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
तिकं.
भिक्खु ¶ ¶ अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति ¶ . सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
तिकं.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति अनधिट्ठितेन; नेवस्स होति ‘‘पच्चेस्स’’न्ति, न पनस्स होति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति अनधिट्ठितेन; नेवस्स होति ‘‘पच्चेस्स’’न्ति, न पनस्स होति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति अनधिट्ठितेन; नेवस्स होति ‘‘पच्चेस्स’’न्ति, न पनस्स होति ‘‘न पच्चेस्स’’न्ति ¶ . तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
तिकं.
भिक्खु ¶ ¶ अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स भिक्खुनो सवनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति – बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरं आदाय ¶ पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो – ‘‘पच्चेस्सं पच्चेस्स’’न्ति सम्भुणाति ¶ कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
छक्कं.
आदायपन्नरसकं निट्ठितं.
१९३. समादायपन्नरसकादि
३१६. भिक्खु ¶ अत्थतकथिनो चीवरं समादाय पक्कमति…पे….
(आदायवारसदिसं ¶ एवं वित्थारेतब्बं.)
भिक्खु अत्थतकथिनो विप्पकतचीवरं आदाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो…पे….
(समादायवारसदिसं एवं वित्थारेतब्बं.)
समादायपन्नरसकादि निट्ठिता.
१९४. विप्पकतसमादायपन्नरसकं
३१७. भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
तिकं.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘न ¶ पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स ¶ एवं होति – ‘‘नेविमं चीवरं कारेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
तिकं.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति ¶ – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
तिकं.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति ¶ . सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स भिक्खुनो सवनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो – ‘‘पच्चेस्सं पच्चेस्स’’न्ति बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको ¶ कथिनुद्धारो.
भिक्खु अत्थतकथिनो विप्पकतचीवरं समादाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति सम्भुणाति कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
छक्कं.
विप्पकतसमादायपन्नरसकं निट्ठितं.
आदायभाणवारो.
१९५. अनासादोळसकं
३१८. भिक्खु अत्थतकथिनो चीवरासाय पक्कमति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरासाय पक्कमति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरासाय पक्कमति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्सं, न पच्चेस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति ¶ . तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘न पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘न पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘न पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स ¶ एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्स’’न्ति. सो तं चीवरासं पयिरुपासति ¶ . तस्स सा चीवरासा उपच्छिज्जति. तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्सन्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न ¶ ¶ लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्सं, न पच्चेस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति. तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
अनासादोळसकं [अनासाद्वादसकं (सी.)] निट्ठितं.
१९६. आसादोळसकं
३१९. भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो ¶ बहिसीमगतो ¶ तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्सं, न पच्चेस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति. तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो सुणाति – ‘‘उब्भतं किर ¶ तस्मिं आवासे कथिन’’न्ति. तस्स एवं होति – ‘‘यतो तस्मिं आवासे उब्भतं कथिनं, इधेविमं चीवरासं पयिरुपासिस्स’’न्ति. सो तं चीवरासं पयिरुपासति. आसाय लभति ¶ , अनासाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स एवं होति – ‘‘यतो तस्मिं आवासे उब्भतं कथिनं, इधेविमं चीवरासं पयिरुपासिस्स’’न्ति. सो तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स एवं होति – ‘‘यतो तस्मिं आवासे उब्भतं कथिनं, इधेविमं चीवरासं ¶ पयिरुपासिस्स’’न्ति. सो तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स एवं होति – ‘‘यतो तस्मिं आवासे उब्भतं कथिनं, इधेविमं चीवरासं पयिरुपासिस्सं, न पच्चेस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति. तस्स ¶ भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. सो तं चीवरं कारेति. सो कतचीवरो सुणाति – ‘‘उब्भतं किर तस्मिं आवासे कथिन’’न्ति. तस्स भिक्खुनो सवनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्सं, न पच्चेस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति. तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. सो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति – बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो चीवरासाय पक्कमति ‘‘पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरासं पयिरुपासति. आसाय लभति, अनासाय न लभति. सो तं चीवरं कारेति. सो ¶ कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति – सम्भुणाति कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
आसादोळसकं निट्ठितं.
१९७. करणीयदोळसकं
३२०. भिक्खु ¶ ¶ ¶ अत्थतकथिनो केनचिदेव करणीयेन पक्कमति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. तस्स एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्सं, न पच्चेस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति. तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं ¶ चीवरासं पयिरुपासति. अनासाय लभति, आसाय ¶ न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति ¶ – ‘‘नेविमं चीवरं कारेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. तस्स एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति. तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं ¶ चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको ¶ कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो केनचिदेव करणीयेन पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. सो तं चीवरासं पयिरुपासति. अनासाय लभति, आसाय न लभति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं ¶ चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो केनचिदेव करणीयेन पक्कमति अनधिट्ठितेन; नेवस्स होति – ‘‘पच्चेस्स’’न्ति, न पनस्स होति – ‘‘न पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स चीवरासा उप्पज्जति. तस्स एवं होति – ‘‘इधेविमं चीवरासं पयिरुपासिस्सं, न पच्चेस्स’’न्ति. सो तं चीवरासं पयिरुपासति. तस्स सा चीवरासा उपच्छिज्जति. तस्स भिक्खुनो आसावच्छेदिको कथिनुद्धारो.
करणीयदोळसकं निट्ठितं.
१९८. अपविलायननवकं
३२१. भिक्खु ¶ अत्थतकथिनो दिसंगमिको पक्कमति चीवरपटिवीसं अपविलायमानो [अपविनयमानो (सी.), अपचिनयमानो (क.)]. तमेनं दिसङ्गतं भिक्खू पुच्छन्ति – ‘‘कहं त्वं, आवुसो, वस्संवुट्ठो, कत्थ च ते चीवरपटिवीसो’’ति? सो एवं वदेति – ‘‘अमुकस्मिं आवासे वस्संवुट्ठोम्हि. तत्थ च मे चीवरपटिवीसो’’ति. ते एवं वदन्ति – ‘‘गच्छावुसो, तं चीवरं आहर, मयं ते इध चीवरं करिस्सामा’’ति. सो तं आवासं गन्त्वा भिक्खू पुच्छति – ‘‘कहं मे, आवुसो, चीवरपटिवीसो’’ति? ते एवं वदन्ति – ‘‘अयं ते, आवुसो, चीवरपटिवीसो; कहं गमिस्ससी’’ति? सो एवं वदेति – ‘‘अमुकं नाम [अमुकञ्च (क.)] आवासं गमिस्सामि, तत्थ मे भिक्खू चीवरं करिस्सन्ती’’ति. ते एवं वदन्ति – ‘‘अलं, आवुसो, मा अगमासि. मयं ते इध चीवरं करिस्सामा’’ति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो दिसंगमिको पक्कमति…पे… ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ ¶ अत्थतकथिनो दिसंगमिको पक्कमति…पे… ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
३२२. भिक्खु अत्थतकथिनो दिसंगमिको पक्कमति चीवरपटिवीसं अपविलायमानो. तमेनं दिसंगतं भिक्खू पुच्छन्ति – ‘‘कहं त्वं, आवुसो, वस्संवुट्ठो ¶ , कत्थ च ते चीवरपटिवीसो’’ति? सो एवं वदेति – ‘‘अमुकस्मिं आवासे वस्संवुट्ठोम्हि, तत्थ च मे चीवरपटिवीसो’’ति. ते एवं वदन्ति – ‘‘गच्छावुसो, तं चीवरं आहर, मयं ते इध चीवरं करिस्सामा’’ति. सो तं आवासं गन्त्वा भिक्खू पुच्छति – ‘‘कहं मे, आवुसो, चीवरपटिवीसो’’ति? ते एवं वदन्ति – ‘‘अयं ते, आवुसो, चीवरपटिवीसो’’ति. सो तं चीवरं आदाय तं आवासं गच्छति. तमेनं अन्तरामग्गे भिक्खू पुच्छन्ति – ‘‘आवुसो, कहं गमिस्ससी’’ति? सो एवं वदेति – ‘‘अमुकं नाम आवासं गमिस्सामि, तत्थ मे भिक्खू चीवरं करिस्सन्ती’’ति. ते एवं वदन्ति – ‘‘अलं, आवुसो, मा अगमासि, मयं ते इध चीवरं करिस्सामा’’ति. तस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स ¶ भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो दिसंगमिको पक्कमति चीवरपटिवीसं अपविलायमानो. तमेनं दिसंगतं भिक्खू पुच्छन्ति – ‘‘कहं त्वं, आवुसो, वस्संवुट्ठो, कत्थ च ते चीवरपटिवीसो’’ति? सो एवं वदेति – ‘‘अमुकस्मिं आवासे वस्संवुट्ठोम्हि, तत्थ च मे चीवरपटिवीसो’’ति. ते एवं वदन्ति – ‘‘गच्छावुसो, तं चीवरं आहर, मयं ते इध चीवरं करिस्सामा’’ति. सो तं आवासं गन्त्वा भिक्खू पुच्छति – ‘‘कहं मे, आवुसो, चीवरपटिवीसो’’ति? ते एवं वदन्ति – ‘‘अयं ते, आवुसो, चीवरपटिवीसो’’ति. सो तं चीवरं आदाय तं आवासं गच्छति. तमेनं अन्तरामग्गे भिक्खू ¶ पुच्छन्ति – ‘‘आवुसो, कहं गमिस्ससी’’ति? सो एवं वदेति – ‘‘अमुकं नाम आवासं गमिस्सामि, तत्थ मे भिक्खू चीवरं करिस्सन्ती’’ति. ते एवं वदन्ति – ‘‘अलं, आवुसो, मा अगमासि, मयं ते इध चीवरं करिस्सामा’’ति. तस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो दिसंगमिको पक्कमति…पे… ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति ¶ . सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
३२३. भिक्खु ¶ अत्थतकथिनो दिसंगमिको पक्कमति चीवरपटिवीसं अपविलायमानो. तमेनं दिसंगतं भिक्खू पुच्छन्ति – ‘‘कहं त्वं, आवुसो, वस्संवुट्ठो, कत्थ च ते चीवरपटिवीसो’’ति? सो एवं वदेति – ‘‘अमुकस्मिं आवासे वस्संवुट्ठोम्हि, तत्थ च मे चीवरपटिवीसो’’ति. ते एवं वदन्ति – ‘‘गच्छावुसो, तं चीवरं आहर, मयं ते इध चीवरं करिस्सामा’’ति. सो तं आवासं गन्त्वा भिक्खू पुच्छति – ‘‘कहं मे, आवुसो, चीवरपटिवीसो’’ति? ते एवं वदन्ति – ‘‘अयं ते, आवुसो, चीवरपटिवीसो’’ति. सो तं चीवरं आदाय तं आवासं गच्छति. तस्स तं आवासं गतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो दिसंगमिको पक्कमति…पे… ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो दिसंगमिको पक्कमति…पे… ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
अपविलायननवकं निट्ठितं.
१९९. फासुविहारपञ्चकं
३२४. भिक्खु अत्थतकथिनो फासुविहारिको चीवरं आदाय पक्कमति – ‘‘अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि ¶ , नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति ¶ वसिस्सामि, नो चे मे फासु भविस्सति, पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं ¶ चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स भिक्खुनो निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो फासुविहारिको चीवरं आदाय पक्कमति – ‘‘अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘नेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. तस्स भिक्खुनो सन्निट्ठानन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो फासुविहारिको चीवरं आदाय पक्कमति – ‘‘अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो ¶ चे मे फासु भविस्सति, पच्चेस्स’’न्ति. तस्स बहिसीमगतस्स एवं होति – ‘‘इधेविमं चीवरं कारेस्सं, न पच्चेस्स’’न्ति. सो तं चीवरं कारेति. तस्स तं चीवरं कयिरमानं नस्सति. तस्स भिक्खुनो नासनन्तिको कथिनुद्धारो.
भिक्खु अत्थतकथिनो फासुविहारिको चीवरं आदाय पक्कमति – ‘‘अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो – ‘‘पच्चेस्सं पच्चेस्स’’न्ति बहिद्धा कथिनुद्धारं वीतिनामेति. तस्स भिक्खुनो सीमातिक्कन्तिको ¶ कथिनुद्धारो.
भिक्खु ¶ अत्थतकथिनो फासुविहारिको चीवरं आदाय पक्कमति – ‘‘अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे मे फासु भविस्सति, अमुकं नाम आवासं गमिस्सामि; तत्थ मे फासु भविस्सति वसिस्सामि, नो चे ¶ मे फासु भविस्सति, पच्चेस्स’’न्ति. सो बहिसीमगतो तं चीवरं कारेति. सो कतचीवरो ‘‘पच्चेस्सं पच्चेस्स’’न्ति सम्भुणाति कथिनुद्धारं. तस्स भिक्खुनो सह भिक्खूहि कथिनुद्धारो.
फासुविहारपञ्चकं निट्ठितं.
२००. पलिबोधापलिबोधकथा
३२५. द्वेमे ¶ , भिक्खवे, कथिनस्स पलिबोधा, द्वे अपलिबोधा. कतमे च, भिक्खवे, द्वे कथिनस्स पलिबोधा? आवासपलिबोधो च चीवरपलिबोधो च. कथञ्च, भिक्खवे, आवासपलिबोधो होति? इध, भिक्खवे, भिक्खु वसति वा तस्मिं आवासे, सापेक्खो वा पक्कमति ‘‘पच्चेस्स’’न्ति. एवं खो, भिक्खवे, आवासपलिबोधो होति. कथञ्च, भिक्खवे, चीवरपलिबोधो होति? इध, भिक्खवे, भिक्खुनो चीवरं अकतं वा होति विप्पकतं वा, चीवरासा वा अनुपच्छिन्ना. एवं खो, भिक्खवे, चीवरपलिबोधो होति. इमे खो, भिक्खवे, द्वे कथिनस्स पलिबोधा.
कतमे च, भिक्खवे, द्वे कथिनस्स अपलिबोधा? आवासअपलिबोधो च चीवरअपलिबोधो च. कथञ्च, भिक्खवे, आवासअपलिबोधो होति? इध, भिक्खवे, भिक्खु पक्कमति तम्हा आवासा चत्तेन वन्तेन मुत्तेन अनपेक्खो [अनपेक्खेन (क.)] ‘‘न पच्चेस्स’’न्ति. एवं खो, भिक्खवे, आवासअपलिबोधो होति. कथञ्च, भिक्खवे, चीवरअपलिबोधो होति? इध, भिक्खवे, भिक्खुनो चीवरं कतं वा होति, नट्ठं वा विनट्ठं वा दड्ढं ¶ वा, चीवरासा वा उपच्छिन्ना. एवं खो, भिक्खवे, चीवरअपलिबोधो होति. इमे खो, भिक्खवे, द्वे कथिनस्स अपलिबोधाति.
पलिबोधापलिबोधकथा निट्ठिता.
कथिनक्खन्धको निट्ठितो सत्तमो.
२०१. तस्सुद्दानं
तिंस ¶ ¶ पावेय्यका भिक्खू, साकेतुक्कण्ठिता वसुं;
वस्संवुट्ठोकपुण्णेहि, अगमुं जिनदस्सनं.
इदं वत्थु कथिनस्स, कप्पिस्सन्ति च पञ्चका;
अनामन्ता असमाचारा, तथेव गणभोजनं.
यावदत्थञ्च उप्पादो, अत्थतानं भविस्सति;
ञत्ति एवत्थतञ्चेव, एवञ्चेव अनत्थतं.
उल्लिखि धोवना चेव, विचारणञ्च छेदनं;
बन्धनो वट्टि कण्डुस, दळ्हीकम्मानुवातिका.
परिभण्डं ¶ ओवद्धेय्यं, मद्दना निमित्तं कथा;
कुक्कु सन्निधि निस्सग्गि, न कप्पञ्ञत्र ते तयो.
अञ्ञत्र पञ्चातिरेके, सञ्छिन्नेन समण्डली;
नाञ्ञत्र पुग्गला सम्मा, निस्सीमट्ठोनुमोदति.
कथिनानत्थतं होति, एवं बुद्धेन देसितं;
अहताकप्पपिलोति, पंसु पापणिकाय च.
अनिमित्तापरिकथा, अकुक्कु च असन्निधि;
अनिस्सग्गि कप्पकते, तथा तिचीवरेन च.
पञ्चके वातिरेके वा, छिन्ने समण्डलीकते;
पुग्गलस्सत्थारा ¶ सम्मा, सीमट्ठो अनुमोदति.
एवं ¶ कथिनत्थरणं, उब्भारस्सट्ठमातिका;
पक्कमनन्ति निट्ठानं, सन्निट्ठानञ्च नासनं.
सवनं ¶ आसावच्छेदि, सीमा सहुब्भारट्ठमी;
कतचीवरमादाय, ‘‘न पच्चेस्स’’न्ति गच्छति.
तस्स तं कथिनुद्धारा,ए होति पक्कमनन्तिको;
आदाय चीवरं याति, निस्सीमे इदं चिन्तयि.
‘‘कारेस्सं न पच्चेस्स’’न्ति, निट्ठाने कथिनुद्धारो;
आदाय निस्सीमं नेव, ‘‘न पच्चेस्स’’न्ति मानसो.
तस्स तं कथिनुद्धारो, सन्निट्ठानन्तिको भवे;
आदाय चीवरं याति, निस्सीमे इदं चिन्तयि.
‘‘कारेस्सं न पच्चेस्स’’न्ति, कयिरं तस्स नस्सति;
तस्स तं कथिनुद्धारो, भवति नासनन्तिको.
आदाय याति ‘‘पच्चेस्सं’’, बहि कारेति चीवरं;
कतचीवरो सुणाति, उब्भतं कथिनं तहिं.
तस्स तं कथिनुद्धारो, भवति सवनन्तिको;
आदाय याति ‘‘पच्चेस्सं’’, बहि कारेति चीवरं.
कतचीवरो बहिद्धा, नामेति कथिनुद्धारं;
तस्स तं कथिनुद्धारो, सीमातिक्कन्तिको भवे.
आदाय याति ‘‘पच्चेस्सं’’, बहि कारेति चीवरं;
कतचीवरो ¶ पच्चेस्सं, सम्भोति कथिनुद्धारं.
तस्स ¶ तं कथिनुद्धारो, सह भिक्खूहि जायति;
आदाय च समादाय, सत्त-सत्तविधा गति.
पक्कमनन्तिका नत्थि, छक्के विप्पकते [छट्ठे विप्पकता (सी.), छच्चा विप्पकथा (क.)] गति;
आदाय निस्सीमगतं, कारेस्सं इति जायति.
निट्ठानं सन्निट्ठानञ्च, नासनञ्च इमे तयो;
आदाय ‘‘न पच्चेस्स’’न्ति, बहिसीमे करोमिति.
निट्ठानं सन्निट्ठानम्पि, नासनम्पि इदं तयो;
अनधिट्ठितेन नेवस्स, हेट्ठा तीणि नयाविधि.
आदाय ¶ ¶ याति पच्चेस्सं, बहिसीमे करोमिति;
‘‘न पच्चेस्स’’न्ति कारेति, निट्ठाने कथिनुद्धारो.
सन्निट्ठानं नासनञ्च, सवनसीमातिक्कमा;
सह भिक्खूहि जायेथ, एवं पन्नरसं गति.
समादाय विप्पकता, समादाय पुना तथा;
इमे ते चतुरो वारा, सब्बे पन्नरसविधि.
अनासाय च आसाय, करणीयो च ते तयो;
नयतो तं विजानेय्य, तयो द्वादस द्वादस.
अपविलाना नवेत्थ [अपविलायमानेव (स्या.), अपविना नव चेत्थ (सी.)], फासु पञ्चविधा तहिं;
पलिबोधापलिबोधा, उद्दानं नयतो कतन्ति.
इमम्हि खन्धके वत्थू दोळसकपेय्यालमुखानि एकसतं अट्ठारस.
कथिनक्खन्धको निट्ठितो.
८. चीवरक्खन्धको
२०२. जीवकवत्थु
३२६. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन वेसाली इद्धा चेव होति फिता [फीता (बहूसु)] च बहुजना च आकिण्णमनुस्सा च सुभिक्खा च; सत्त च पासादसहस्सानि सत्त च पासादसतानि सत्त च पासादा; सत्त च कूटागारसहस्सानि सत्त च कूटागारसतानि सत्त च कूटागारानि; सत्त च आरामसहस्सानि सत्त च आरामसतानि सत्त च आरामा; सत्त च पोक्खरणीसहस्सानि सत्त च पोक्खरणीसतानि सत्त च पोक्खरणियो; अम्बपाली च गणिका अभिरूपा होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता, पदक्खिणा [पदक्खा (स्या.)] नच्चे च गीते च वादिते च, अभिसटा अत्थिकानं अत्थिकानं मनुस्सानं पञ्ञासाय च रत्तिं गच्छति; ताय च वेसाली भिय्योसोमत्ताय उपसोभति. अथ खो राजगहको नेगमो वेसालिं अगमासि केनचिदेव करणीयेन. अद्दसा खो राजगहको नेगमो वेसालिं इद्धञ्चेव फितञ्च बहुजनञ्च आकिण्णमनुस्सञ्च सुभिक्खञ्च; सत्त च पासादसहस्सानि सत्त च पासादसतानि सत्त च पासादे; सत्त च कूटागारसहस्सानि सत्त च कूटागारसतानि सत्त च कूटागारानि; सत्त च आरामसहस्सानि सत्त च आरामसतानि सत्त च आरामे; सत्त च पोक्खरणीसहस्सानि सत्त च पोक्खरणीसतानि सत्त च पोक्खरणियो ¶ ; अम्बपालिञ्च गणिकं अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं, पदक्खिणं [पदक्खं (स्या.)] नच्चे च गीते च वादिते च, अभिसटं अत्थिकानं अत्थिकानं मनुस्सानं पञ्ञासाय च रत्तिं गच्छन्तिं, ताय च वेसालिं भिय्योसोमत्ताय उपसोभन्तिं.
३२७. अथ खो राजगहको नेगमो वेसालियं तं करणीयं तीरेत्वा पुनदेव राजगहं पच्चागञ्छि. येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि, उपसङ्कमित्वा राजानं मागधं ¶ सेनियं बिम्बिसारं ¶ एतदवोच – ‘‘वेसाली, देव, इद्धा चेव फिता च बहुजना च आकिण्णमनुस्सा च सुभिक्खा च; सत्त च पासादसहस्सानि…पे… ताय च वेसाली भिय्योसोमत्ताय उपसोभति. साधु, देव, मयम्पि गणिकं वुट्ठापेस्सामा’’ति [वुट्ठापेय्याम (क.)]. ‘‘तेन हि, भणे, तादिसिं कुमारिं जानाथ यं तुम्हे गणिकं वुट्ठापेय्याथा’’ति. तेन खो पन समयेन राजगहे सालवती नाम ¶ कुमारी अभिरूपा होति दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता. अथ खो राजगहको नेगमो सालवतिं कुमारिं गणिकं ¶ वुट्ठापेसि. अथ खो सालवती गणिका नचिरस्सेव पदक्खिणा अहोसि नच्चे च गीते च वादिते च, अभिसटा अत्थिकानं अत्थिकानं मनुस्सानं पटिसतेन च रत्तिं गच्छति. अथ खो सालवती गणिका नचिरस्सेव गब्भिनी अहोसि. अथ खो सालवतिया गणिकाय एतदहोसि – ‘‘इत्थी खो गब्भिनी पुरिसानं अमनापा. सचे मं कोचि जानिस्सति सालवती गणिका गब्भिनीति, सब्बो मे सक्कारो भञ्जिस्सति [ परिहायिस्सति (सी. स्या.)]. यंनूनाहं गिलानं पटिवेदेय्य’’न्ति. अथ खो सालवती गणिका दोवारिकं आणापेसि – ‘‘मा, भणे दोवारिक, कोचि पुरिसो पाविसि. यो च मं पुच्छति, ‘गिलाना’ति पटिवेदेही’’ति. ‘‘एवं, अय्ये’’ति खो सो दोवारिको सालवतिया गणिकाय पच्चस्सोसि. अथ खो सालवती गणिका तस्स गब्भस्स परिपाकमन्वाय पुत्तं विजायि. अथ खो सालवती गणिका दासिं आणापेसि – ‘‘हन्द, जे, इमं दारकं कत्तरसुप्पे पक्खिपित्वा नीहरित्वा सङ्कारकूटे छड्डेही’’ति. ‘‘एवं, अय्ये’’ति खो सा दासी सालवतिया गणिकाय पटिस्सुत्वा तं दारकं कत्तरसुप्पे पक्खिपित्वा नीहरित्वा सङ्कारकूटे छड्डेसि.
३२८. तेन खो पन समयेन अभयो नाम राजकुमारो कालस्सेव राजुपट्ठानं गच्छन्तो अद्दस तं दारकं काकेहि सम्परिकिण्णं ¶ , दिस्वान मनुस्से पुच्छि – ‘‘किं एतं, भणे, काकेहि सम्परिकिण्ण’’न्ति? ‘‘दारको, देवा’’ति. ‘‘जीवति, भणे’’ति? ‘‘जीवति, देवा’’ति. ‘‘तेन हि, भणे, तं दारकं अम्हाकं अन्तेपुरं नेत्वा धातीनं देथ पोसेतु’’न्ति. ‘‘एवं, देवा’’ति खो ते मनुस्सा अभयस्स राजकुमारस्स पटिस्सुत्वा तं ¶ दारकं अभयस्स राजकुमारस्स अन्तेपुरं नेत्वा धातीनं अदंसु – ‘‘पोसेथा’’ति. तस्स जीवतीति ‘जीवको’ति नामं अकंसु. कुमारेन पोसापितोति ‘कोमारभच्चो’ति नामं अकंसु. अथ खो जीवको कोमारभच्चो नचिरस्सेव विञ्ञुतं पापुणि. अथ खो जीवको कोमारभच्चो येन अभयो राजकुमारो तेनुपसङ्कमि; उपसङ्कमित्वा अभयं राजकुमारं एतदवोच – ‘‘का मे, देव, माता, को पिता’’ति? ‘‘अहम्पि खो ते, भणे जीवक, मातरं न जानामि; अपि चाहं ते पिता; मयासि [मयापि (क.)] पोसापितो’’ति. अथ खो जीवकस्स कोमारभच्चस्स एतदहोसि – ‘‘इमानि ¶ खो राजकुलानि न सुकरानि असिप्पेन उपजीवितुं. यंनूनाहं सिप्पं सिक्खेय्य’’न्ति.
३२९. तेन खो पन समयेन तक्कसिलायं [तक्कसीलायं (क.)] दिसापामोक्खो वेज्जो पटिवसति. अथ खो जीवको कोमारभच्चो अभयं राजकुमारं अनापुच्छा येन तक्कसिला तेन ¶ पक्कामि. अनुपुब्बेन येन तक्कसिला, येन वेज्जो तेनुपसङ्कमि; उपसङ्कमित्वा तं वेज्जं एतदवोच – ‘‘इच्छामहं, आचरिय, सिप्पं सिक्खितु’’न्ति. ‘‘तेन हि, भणे ¶ जीवक, सिक्खस्सू’’ति. अथ खो जीवको कोमारभच्चो बहुञ्च गण्हाति लहुञ्च गण्हाति सुट्ठु च उपधारेति, गहितञ्चस्स न सम्मुस्सति [न पमुस्सति (सी. स्या.)]. अथ खो जीवकस्स कोमारभच्चस्स सत्तन्नं वस्सानं अच्चयेन एतदहोसि – ‘‘अहं, खो बहुञ्च गण्हामि लहुञ्च गण्हामि सुट्ठु च उपधारेमि, गहितञ्च मे न सम्मुस्सति, सत्त च मे वस्सानि अधीयन्तस्स, नयिमस्स सिप्पस्स अन्तो पञ्ञायति. कदा इमस्स सिप्पस्स अन्तो पञ्ञायिस्सती’’ति. अथ खो जीवको कोमारभच्चो येन सो वेज्जो तेनुपसङ्कमि, उपसङ्कमित्वा तं वेज्जं एतदवोच – ‘‘अहं खो, आचरिय, बहुञ्च गण्हामि लहुञ्च गण्हामि सुट्ठु च उपधारेमि, गहितञ्च मे न सम्मुस्सति, सत्त च मे वस्सानि अधीयन्तस्स, नयिमस्स सिप्पस्स अन्तो पञ्ञायति. कदा इमस्स सिप्पस्स अन्तो पञ्ञायिस्सती’’ति? ‘‘तेन हि, भणे जीवक, खणित्तिं आदाय तक्कसिलाय समन्ता योजनं आहिण्डित्वा यं किञ्चि अभेसज्जं पस्सेय्यासि तं आहरा’’ति. ‘‘एवं, आचरिया’’ति खो जीवको कोमारभच्चो तस्स वेज्जस्स पटिस्सुत्वा खणित्तिं आदाय तक्कसिलाय ¶ समन्ता योजनं आहिण्डन्तो न किञ्चि अभेसज्जं अद्दस. अथ खो जीवको कोमारभच्चो येन सो वेज्जो तेनुपसङ्कमि, उपसङ्कमित्वा तं वेज्जं एतदवोच – ‘‘आहिण्डन्तोम्हि, आचरिय, तक्कसिलाय समन्ता योजनं, न किञ्चि [आहिण्टन्तो न किञ्चि (क.)] अभेसज्जं अद्दस’’न्ति. ‘‘सुसिक्खितोसि ¶ , भणे जीवक. अलं ते एत्तकं जीविकाया’’ति जीवकस्स कोमारभच्चस्स परित्तं पाथेय्यं पादासि. अथ खो जीवको कोमारभच्चो तं परित्तं पाथेय्यं आदाय येन राजगहं तेन पक्कामि. अथ खो जीवकस्स कोमारभच्चस्स तं परित्तं पाथेय्यं अन्तरामग्गे साकेते परिक्खयं अगमासि. अथ खो जीवकस्स कोमारभच्चस्स एतदहोसि – ‘‘इमे खो मग्गा कन्तारा अप्पोदका अप्पभक्खा, न सुकरा अपाथेय्येन गन्तुं. यंनूनाहं पाथेय्यं परियेसेय्य’’न्ति.
जीवकवत्थु निट्ठितं.
२०३. सेट्ठिभरियावत्थु
३३०. तेन ¶ खो पन समयेन साकेते सेट्ठिभरियाय सत्तवस्सिको सीसाबाधो होति. बहू महन्ता महन्ता दिसापामोक्खा वेज्जा आगन्त्वा नासक्खिंसु अरोगं कातुं. बहुं हिरञ्ञं आदाय अगमंसु. अथ खो जीवको कोमारभच्चो साकेतं पविसित्वा मनुस्से पुच्छि – ‘‘को, भणे, गिलानो, कं तिकिच्छामी’’ति? ‘‘एतिस्सा, आचरिय, सेट्ठिभरियाय सत्तवस्सिको ¶ सीसाबाधो; गच्छ, आचरिय, सेट्ठिभरियं तिकिच्छाही’’ति. अथ खो जीवको कोमारभच्चो येन सेट्ठिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा दोवारिकं आणापेसि – ‘‘गच्छ, भणे दोवारिक, सेट्ठिभरियाय पावद – ‘वेज्जो, अय्ये, आगतो, सो तं दट्ठुकामो’’’ति. ‘‘एवं, आचरिया’’ति खो सो दोवारिको जीवकस्स कोमारभच्चस्स पटिस्सुत्वा येन सेट्ठिभरिया तेनुपसङ्कमि, उपसङ्कमित्वा सेट्ठिभरियं एतदवोच – ‘‘वेज्जो ¶ , अय्ये, आगतो; सो तं दट्ठुकामो’’ति. ‘‘कीदिसो, भणे दोवारिक, वेज्जो’’ति? ‘‘दहरको, अय्ये’’ति. ‘‘अलं, भणे दोवारिक, किं मे दहरको वेज्जो करिस्सति? बहू महन्ता महन्ता दिसापामोक्खा वेज्जा आगन्त्वा ¶ नासक्खिंसु अरोगं कातुं. बहुं हिरञ्ञं आदाय अगमंसू’’ति. अथ खो सो दोवारिको येन जीवको कोमारभच्चो तेनुपसङ्कमि; उपसङ्कमित्वा जीवकं कोमारभच्चं एतदवोच – ‘‘सेट्ठिभरिया, आचरिय, एवमाह – ‘अलं, भणे दोवारिक, किं मे दहरको वेज्जो करिस्सति? बहू महन्ता महन्ता दिसापामोक्खा वेज्जा आगन्त्वा नासक्खिंसु अरोगं कातुं. बहुं हिरञ्ञं आदाय अगमंसू’’’ति. ‘‘गच्छ, भणे दोवारिक, सेट्ठिभरियाय पावद – ‘वेज्जो, अय्ये, एवमाह – मा किर, अय्ये, पुरे किञ्चि अदासि. यदा अरोगा अहोसि तदा यं इच्छेय्यासि तं दज्जेय्यासी’’’ति. ‘‘एवं, आचरिया’’ति खो सो दोवारिको जीवकस्स कोमारभच्चस्स पटिस्सुत्वा येन सेट्ठिभरिया तेनुपसङ्कमि; उपसङ्कमित्वा सेट्ठिभरियं एतदवोच – ‘‘वेज्जो, अय्ये, एवमाह – ‘मा किर, अय्ये, पुरे किञ्चि अदासि. यदा अरोगा अहोसि तदा यं इच्छेय्यासि तं दज्जेय्यासी’’’ति. ‘‘तेन हि, भणे दोवारिक, वेज्जो आगच्छतू’’ति. ‘‘एवं, अय्ये’’ति खो सो दोवारिको सेट्ठिभरियाय पटिस्सुत्वा येन जीवको कोमारभच्चो तेनुपसङ्कमि, उपसङ्कमित्वा जीवकं कोमारभच्चं एतदवोच – ‘‘सेट्ठिभरिया तं, आचरिय, पक्कोसती’’ति ¶ .
अथ खो जीवको कोमारभच्चो येन सेट्ठिभरिया तेनुपसङ्कमि, उपसङ्कमित्वा सेट्ठिभरियाय विकारं सल्लक्खेत्वा सेट्ठिभरियं एतदवोच – ‘‘पसतेन, अय्ये, सप्पिना अत्थो’’ति ¶ . अथ खो सेट्ठिभरिया जीवकस्स कोमारभच्चस्स पसतं सप्पिं दापेसि. अथ खो जीवको कोमारभच्चो तं पसतं सप्पिं नानाभेसज्जेहि निप्पचित्वा सेट्ठिभरियं मञ्चके उत्तानं निपातेत्वा [निपज्जापेत्वा (सी. स्या.)] नत्थुतो अदासि. अथ खो तं सप्पिं नत्थुतो दिन्नं मुखतो उग्गञ्छि. अथ खो सेट्ठिभरिया पटिग्गहे निट्ठुभित्वा दासिं आणापेसि – ‘‘हन्द, जे, इमं सप्पिं पिचुना गण्हाही’’ति. अथ खो जीवकस्स कोमारभच्चस्स एतदहोसि – ‘‘अच्छरियं [अच्छरियं वत भो (स्या.)] याव लूखायं घरणी, यत्र हि नाम इमं छड्डनीयधम्मं सप्पिं पिचुना गाहापेस्सति. बहुकानि ¶ च मे महग्घानि [महग्घानि महग्घानि (सी. स्या.)] भेसज्जानि उपगतानि. किम्पि मायं किञ्चि [कञ्चि (स्या.)] देय्यधम्मं दस्सती’’ति. अथ खो सेट्ठिभरिया जीवकस्स ¶ कोमारभच्चस्स विकारं सल्लक्खेत्वा जीवकं कोमारभच्चं एतदवोच – ‘‘किस्स त्वं, आचरिय, विमनोसी’’ति? इध मे एतदहोसि – ‘‘अच्छरियं याव लूखायं धरणी, यत्र हि नाम इमं छड्डनीयधम्मं सप्पिं पिचुना गाहापेस्सति. बहुकानि च मे महग्घानि सज्जानि उपगतानि. किम्पि मायं किञ्चि देय्यधम्मं दस्सती’’ति. ‘‘मयं ¶ खो, आचरिय, आगारिका नाम उपजानामेतस्स संयमस्स. वरमेतं सप्पि दासानं वा कम्मकरानं वा पादब्भञ्जनं वा पदीपकरणे वा आसित्तं. मा खो त्वं, आचरिय, विमनो अहोसि. न ते देय्यधम्मो हायिस्सती’’ति. अथ खो जीवको कोमारभच्चो सेट्ठिभरियाय सत्तवस्सिकं सीसाबाधं एकेनेव नत्थुकम्मेन अपकड्ढि. अथ खो सेट्ठिभरिया अरोगा समाना जीवकस्स कोमारभच्चस्स चत्तारि सहस्सानि पादासि. पुत्तो – माता मे अरोगा ठिताति चत्तारि सहस्सानि पादासि. सुणिसा – सस्सु मे अरोगा ठिताति चत्तारि सहस्सानि पादासि. सेट्ठि गहपति – भरिया मे अरोगा ठिताति चत्तारि सहस्सानि पादासि दासञ्च दासिञ्च अस्सरथञ्च.
अथ खो जीवको कोमारभच्चो तानि सोळससहस्सानि आदाय दासञ्च दासिञ्च अस्सरथञ्च येन राजगहं तेन पक्कामि. अनुपुब्बेन येन राजगहं येन अभयो राजकुमारो तेनुपसङ्कमि, उपसङ्कमित्वा अभयं राजकुमारं एतदवोच – ‘‘इदं मे, देव, पठमकम्मं सोळससहस्सानि दासो च दासी च अस्सरथो च. पटिग्गण्हातु मे देवो पोसावनिक’’न्ति. ‘‘अलं, भणे जीवक; तुय्हमेव होतु. अम्हाकञ्ञेव अन्तेपुरे निवेसनं मापेही’’ति. ‘‘एवं, देवा’’ति खो जीवको कोमारभच्चो अभयस्स राजकुमारस्स पटिस्सुत्वा अभयस्स राजकुमारस्स अन्तेपुरे निवेसनं मापेसि.
सेट्ठिभरियावत्थु निट्ठितं.
२०४. बिम्बिसारराजवत्थु
३३१. तेन ¶ ¶ खो पन समयेन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स भगन्दलाबाधो होति. साटका लोहितेन मक्खियन्ति. देवियो दिस्वा उप्पण्डेन्ति – ‘‘उतुनी दानि देवो, पुप्फं देवस्स उप्पन्नं, न चिरं [नचिरस्सेव (स्या.)] देवो विजायिस्सती’’ति. तेन राजा मङ्कु होति ¶ . अथ खो राजा मागधो सेनियो बिम्बिसारो अभयं राजकुमारं एतदवोच – ‘‘मय्हं खो, भणे अभय, तादिसो आबाधो, साटका लोहितेन मक्खियन्ति, देवियो मं दिस्वा उप्पण्डेन्ति – ‘उतुनी दानि देवो, पुप्फं देवस्स उप्पन्नं, न चिरं देवो विजायिस्सती’ति. इङ्घ, भणे अभय, तादिसं वेज्जं जानाहि यो मं तिकिच्छेय्या’’ति. ‘‘अयं, देव, अम्हाकं जीवको वेज्जो तरुणो भद्रको. सो देवं तिकिच्छिस्सती’’ति. ‘‘तेन हि, भणे अभय, जीवकं ¶ वेज्जं आणापेहि; सो मं तिकिच्छिस्सती’’ति. अथ खो अभयो राजकुमारो जीवकं कोमारभच्चं आणापेसि – ‘‘गच्छ, भणे जीवक, राजानं तिकिच्छाही’’ति. ‘‘एवं, देवा’’ति खो जीवको कोमारभच्चो अभयस्स राजकुमारस्स पटिस्सुत्वा नखेन भेसज्जं आदाय येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि, उपसङ्कमित्वा राजानं मागधं सेनियं बिम्बिसारं एतदवोच – ‘‘आबाधं ते, देव, पस्सामा’’ति [पस्सामीति (स्या.)]. अथ खो जीवको कोमारभच्चो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स भगन्दलाबाधं एकेनेव आलेपेन अपकड्ढि. अथ खो राजा मागधो ¶ सेनियो बिम्बिसारो अरोगो समानो पञ्च इत्थिसतानि सब्बालङ्कारं भूसापेत्वा ओमुञ्चापेत्वा पुञ्जं कारापेत्वा जीवकं कोमारभच्चं एतदवोच – ‘‘एतं, भणे जीवक, पञ्चन्नं इत्थिसतानं सब्बालङ्कारं तुय्हं होतू’’ति. ‘‘अलं, देव, अधिकारं मे देवो सरतू’’ति. ‘‘तेन हि, भणे जीवक, मं उपट्ठह, इत्थागारञ्च, बुद्धप्पमुखञ्च भिक्खुसङ्घ’’न्ति. ‘‘एवं, देवा’’ति खो जीवको कोमारभच्चो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पच्चस्सोसि.
बिम्बिसारराजवत्थु निट्ठितं.
२०५. राजगहसेट्ठिवत्थु
३३२. तेन खो पन समयेन राजगहकस्स सेट्ठिस्स सत्तवस्सिको सीसाबाधो होति. बहू महन्ता महन्ता दिसापामोक्खा वेज्जा आगन्त्वा नासक्खिंसु अरोगं कातुं. बहुं हिरञ्ञं आदाय अगमंसु. अपि च, वेज्जेहि पच्चक्खातो होति. एकच्चे वेज्जा एवमाहंसु – ‘‘पञ्चमं दिवसं सेट्ठि गहपति कालं करिस्सती’’ति. एकच्चे वेज्जा एवमाहंसु ¶ – ‘‘सत्तमं दिवसं सेट्ठि गहपति कालं करिस्सती’’ति. अथ ¶ खो राजगहकस्स नेगमस्स एतदहोसि – ‘‘अयं खो सेट्ठि गहपति बहूपकारो रञ्ञो चेव नेगमस्स च. अपि च, वेज्जेहि पच्चक्खातो. एकच्चे वेज्जा एवमाहंसु – ‘पञ्चमं दिवसं सेट्ठि गहपति कालं करिस्सती’ति. एकच्चे वेज्जा एवमाहंसु – ‘सत्तमं दिवसं सेट्ठि गहपति कालं करिस्सती’ति. अयञ्च रञ्ञो जीवको वेज्जो तरुणो भद्रको. यंनून मयं राजानं जीवकं वेज्जं याचेय्याम सेट्ठिं गहपतिं ¶ तिकिच्छितु’’न्ति. अथ खो राजगहको नेगमो येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं मागधं सेनियं बिम्बिसारं एतदवोच – ‘‘अयं, देव, सेट्ठि गहपति बहूपकारो देवस्स चेव नेगमस्स च; अपि च, वेज्जेहि पच्चक्खातो. एकच्चे वेज्जा एवमाहंसु – पञ्चमं दिवसं सेट्ठि गहपति कालं करिस्सतीति. एकच्चे वेज्जा एवमाहंसु – सत्तमं दिवसं सेट्ठि गहपति कालं करिस्सतीति. साधु देवो जीवकं वेज्जं आणापेतु सेट्ठिं गहपतिं तिकिच्छितु’’न्ति ¶ .
अथ खो राजा मागधो सेनियो बिम्बिसारो जीवकं कोमारभच्चं आणापेसि – ‘‘गच्छ, भणे जीवक, सेट्ठिं गहपतिं तिकिच्छाही’’ति. ‘‘एवं, देवा’’ति खो जीवको कोमारभच्चो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पटिस्सुत्वा येन सेट्ठि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा सेट्ठिस्स गहपतिस्स विकारं सल्लक्खेत्वा सेट्ठिं गहपतिं एतदवोच – ‘‘सचे त्वं, गहपति, अरोगो भवेय्यासि [सचाहं तं गहपति अरोगापेय्यं (सी.), सचाहं तं गहपति अरोगं करेय्यं (स्या.)] किं मे अस्स देय्यधम्मो’’ति? ‘‘सब्बं सापतेय्यञ्च ते, आचरिय, होतु, अहञ्च ते दासो’’ति. ‘‘सक्खिस्ससि पन त्वं, गहपति, एकेन पस्सेन सत्तमासे निपज्जितु’’न्ति? ‘‘सक्कोमहं, आचरिय, एकेन पस्सेन सत्तमासे निपज्जितु’’न्ति. ‘‘सक्खिस्ससि पन त्वं, गहपति, दुतियेन पस्सेन सत्तमासे निपज्जितु’’न्ति? ‘‘सक्कोमहं, आचरिय, दुतियेन पस्सेन सत्तमासे निपज्जितु’’न्ति ¶ . ‘‘सक्खिस्ससि पन त्वं, गहपति, उत्तानो सत्तमासे निपज्जितु’’न्ति? ‘‘सक्कोमहं, आचरिय, उत्तानो सत्तमासे निपज्जितु’’न्ति.
अथ खो जीवको कोमारभच्चो सेट्ठिं गहपतिं मञ्चके निपातेत्वा [निपज्जापेत्वा (सी. स्या.)] मञ्चके [मञ्चकेन (सी.)] सम्बन्धित्वा सीसच्छविं उप्पाटेत्वा [फालेत्वा (सी.)] सिब्बिनिं विनामेत्वा द्वे ¶ पाणके नीहरित्वा महाजनस्स दस्सेसि – ‘‘पस्सथय्ये [पस्सेस्याथ (सी.), पस्सथ (स्या.), पस्सथय्यो (क.)], इमे द्वे पाणके, एकं खुद्दकं एकं महल्लकं. ये ते आचरिया एवमाहंसु – पञ्चमं दिवसं सेट्ठि गहपति कालं करिस्सतीति – तेहायं महल्लको पाणको दिट्ठो. पञ्चमं दिवसं सेट्ठिस्स गहपतिस्स मत्थलुङ्गं परियादियिस्सति. मत्थलुङ्गस्स परियादाना सेट्ठि गहपति कालं करिस्सति. सुदिट्ठो तेहि आचरियेहि. ये ते आचरिया एवमाहंसु – सत्तमं दिवसं ¶ सेट्ठि गहपति कालं करिस्सतीति – तेहायं खुद्दको पाणको दिट्ठो. सत्तमं दिवसं सेट्ठिस्स गहपतिस्स मत्थलुङ्गं परियादियिस्सति. मत्थलुङ्गस्स परियादाना सेट्ठि गहपति कालं करिस्सति. सुदिट्ठो तेहि आचरियेही’’ति. सिब्बिनिं सम्पटिपाटेत्वा सीसच्छविं सिब्बित्वा आलेपं अदासि. अथ खो सेट्ठि गहपति सत्ताहस्स अच्चयेन जीवकं कोमारभच्चं एतदवोच – ‘‘नाहं, आचरिय, सक्कोमि एकेन पस्सेन सत्तमासे निपज्जितु’’न्ति. ‘‘ननु मे त्वं, गहपति, पटिस्सुणि – सक्कोमहं, आचरिय, एकेन पस्सेन सत्तमासे ¶ निपज्जितु’’न्ति? ‘‘सच्चाहं, आचरिय, पटिस्सुणिं, अपाहं मरिस्सामि, नाहं सक्कोमि एकेन पस्सेन सत्तमासे निपज्जितु’’न्ति. ‘‘तेन हि त्वं, गहपति, दुतियेन पस्सेन सत्तमासे निपज्जाही’’ति. अथ खो सेट्ठि गहपति सत्ताहस्स अच्चयेन जीवकं कोमारभच्चं एतदवोच ¶ – ‘‘नाहं, आचरिय, सक्कोमि दुतियेन पस्सेन सत्तमासे निपज्जितु’’न्ति. ‘‘ननु मे त्वं, गहपति, पटिस्सुणि – सक्कोमहं, आचरिय, दुतियेन पस्सेन सत्तमासे निपज्जितु’’न्ति? ‘‘सच्चाहं, आचरिय, पटिस्सुणिं, अपाहं मरिस्सामि, नाहं, आचरिय, सक्कोमि दुतियेन पस्सेन सत्तमासे निपज्जितु’’न्ति. ‘‘तेन हि त्वं, गहपति, उत्तानो सत्तमासे निपज्जाही’’ति. अथ खो सेट्ठि गहपति सत्ताहस्स अच्चयेन जीवकं कोमारभच्चं एतदवोच – ‘‘नाहं, आचरिय, सक्कोमि उत्तानो सत्तमासे निपज्जितु’’न्ति. ‘‘ननु मे त्वं, गहपति, पटिस्सुणि – सक्कोमहं, आचरिय, उत्तानो सत्तमासे निपज्जितु’’न्ति? ‘‘सच्चाहं, आचरिय, पटिस्सुणिं, अपाहं मरिस्सामि, नाहं सक्कोमि उत्तानो सत्तमासे निपज्जितु’’न्ति. ‘‘अहं चे तं, गहपति, न वदेय्यं, एत्तकम्पि त्वं न निपज्जेय्यासि, अपि च पटिकच्चेव मया ञातो – तीहि सत्ताहेहि सेट्ठि गहपति अरोगो भविस्सतीति. उट्ठेहि ¶ , गहपति, अरोगोसि. जानासि किं मे देय्यधम्मो’’ति? ‘‘सब्बं सापतेय्यञ्च ते, आचरिय, होतु, अहञ्च ते दासो’’ति. ‘‘अलं, गहपति, मा मे ¶ त्वं सब्बं सापतेय्यं अदासि, मा च मे दासो. रञ्ञो सतसहस्सं देहि, मय्हं सतसहस्स’’न्ति. अथ खो सेट्ठि गहपति अरोगो समानो रञ्ञो सतसहस्सं अदासि, जीवकस्स कोमारभच्चस्स सतसहस्सं.
राजगहसेट्ठिवत्थु निट्ठितं.
२०६. सेट्ठिपुत्तवत्थु
३३३. तेन खो पन समयेन बाराणसेय्यकस्स सेट्ठिपुत्तस्स मोक्खचिकाय कीळन्तस्स अन्तगण्ठाबाधो होति, येन यागुपि पीता न सम्मा परिणामं गच्छति, भत्तम्पि भुत्तं न सम्मा ¶ परिणामं गच्छति, उच्चारोपि पस्सावोपि न पगुणो. सो तेन किसो होति लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो. अथ खो बाराणसेय्यकस्स सेट्ठिस्स एतदहोसि – ‘‘मय्हं खो पुत्तस्स तादिसो आबाधो, येन यागुपि पीता न सम्मा परिणामं गच्छति, भत्तम्पि भुत्तं न सम्मा परिणामं गच्छति, उच्चारोपि पस्सावोपि न पगुणो. सो तेन किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो. यंनूनाहं राजगहं गन्त्वा राजानं जीवकं वेज्जं याचेय्यं पुत्तं मे तिकिच्छितु’’न्ति. अथ खो बाराणसेय्यको सेट्ठि राजगहं गन्त्वा येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि, उपसङ्कमित्वा राजानं मागधं सेनियं बिम्बिसारं एतदवोच – ‘‘मय्हं खो, देव, पुत्तस्स तादिसो आबाधो, येन यागुपि पीता न सम्मा परिणामं गच्छति, भत्तम्पि भुत्तं न सम्मा परिणामं गच्छति, उच्चारोपि पस्सावोपि न पगुणो. सो तेन किसो लूखो ¶ दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो. साधु देवो जीवकं वेज्जं ¶ आणापेतु पुत्तं मे तिकिच्छितु’’न्ति.
अथ खो राजा मागधो सेनियो बिम्बिसारो जीवकं कोमारभच्चं आणापेसि – ‘‘गच्छ, भणे जीवक, बाराणसिं गन्त्वा बाराणसेय्यकं सेट्ठिपुत्तं तिकिच्छाही’’ति. ‘‘एवं, देवा’’ति खो जीवको कोमारभच्चो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पटिस्सुत्वा बाराणसिं गन्त्वा येन बाराणसेय्यको सेट्ठिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा बाराणसेय्यकस्स सेट्ठिपुत्तस्स विकारं सल्लक्खेत्वा जनं उस्सारेत्वा ¶ तिरोकरणियं परिक्खिपित्वा थम्भे उब्बन्धित्वा [उपनिबन्धित्वा (सी. स्या.)] भरियं पुरतो ठपेत्वा उदरच्छविं उप्पाटेत्वा अन्तगण्ठिं नीहरित्वा भरियाय दस्सेसि – ‘‘पस्स ते सामिकस्स आबाधं, इमिना यागुपि पीता न सम्मा परिणामं गच्छति, भत्तम्पि भुत्तं न सम्मा परिणामं गच्छति, उच्चारोपि पस्सावोपि न पगुणो; इमिनायं किसो लूखो दुब्बण्णो उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो’’ति. अन्तगण्ठिं विनिवेठेत्वा अन्तानि पटिपवेसेत्वा उदरच्छविं सिब्बित्वा आलेपं अदासि. अथ खो बाराणसेय्यको सेट्ठिपुत्तो नचिरस्सेव अरोगो अहोसि. अथ खो बाराणसेय्यको सेट्ठि ‘पुत्तो मे अरोगो ठितो’ति [अरोगापितोति (सी.)] जीवकस्स कोमारभच्चस्स सोळससहस्सानि पादासि. अथ खो जीवको कोमारभच्चो तानि सोळससहस्सानि आदाय पुनदेव राजगहं पच्चागञ्छि ¶ .
सेट्ठिपुत्तवत्थु निट्ठितं.
२०७. पज्जोतराजवत्थु
३३४. तेन ¶ खो पन समयेन रञ्ञो [उज्जेनियं रञ्ञो (स्या.)] पज्जोतस्स पण्डुरोगाबाधो होति. बहू महन्ता महन्ता दिसापामोक्खा वेज्जा आगन्त्वा नासक्खिंसु अरोगं कातुं. बहुं हिरञ्ञं आदाय अगमंसु. अथ खो राजा पज्जोतो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स सन्तिके दूतं पाहेसि – ‘‘मय्हं खो तादिसो आबाधो, साधु देवो जीवकं वेज्जं आणापेतु, सो मं तिकिच्छिस्सती’’ति. अथ खो राजा मागधो सेनियो बिम्बिसारो जीवकं कोमारभच्चं आणापेसि – ‘‘गच्छ, भणे जीवक; उज्जेनिं गन्त्वा राजानं पज्जोतं तिकिच्छाही’’ति. ‘‘एवं, देवा’’ति खो जीवको कोमारभच्चो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पटिस्सुत्वा उज्जेनिं गन्त्वा येन राजा पज्जोतो तेनुपसङ्कमि; उपसङ्कमित्वा रञ्ञो पज्जोतस्स विकारं सल्लक्खेत्वा राजानं पज्जोतं एतदवोच – ‘‘सप्पिं देहि [इदं पदद्वयं सी. स्या. पोत्थकेसु नत्थि], सप्पिं देव, निप्पचिस्सामि. तं देवो पिविस्सती’’ति. ‘‘अलं, भणे जीवक, यं ते सक्का विना सप्पिना अरोगं कातुं तं करोहि. जेगुच्छं मे सप्पि, पटिकूल’’न्ति. अथ खो जीवकस्स कोमारभच्चस्स एतदहोसि ¶ – ‘‘इमस्स खो रञ्ञो तादिसो आबाधो ¶ , न सक्का विना सप्पिना अरोगं कातुं. यंनूनाहं सप्पिं निप्पचेय्यं ¶ कसाववण्णं कसावगन्धं कसावरस’’न्ति. अथ खो जीवको कोमारभच्चो नानाभेसज्जेहि सप्पिं निप्पचि कसाववण्णं कसावगन्धं कसावरसं. अथ खो जीवकस्स कोमारभच्चस्स एतदहोसि – ‘‘इमस्स खो रञ्ञो सप्पि पीतं परिणामेन्तं उद्देकं दस्सति. चण्डोयं राजा घातापेय्यापि मं. यंनूनाहं पटिकच्चेव आपुच्छेय्य’’न्ति. अथ खो जीवको कोमारभच्चो येन राजा पज्जोतो तेनुपसङ्कमि, उपसङ्कमित्वा राजानं पज्जोतं एतदवोच – ‘‘मयं खो, देव, वेज्जा नाम तादिसेन मुहुत्तेन मूलानि उद्धराम भेसज्जानि संहराम. साधु देवो वाहनागारेसु च द्वारेसु च आणापेतु – येन वाहनेन जीवको इच्छति तेन वाहनेन गच्छतु, येन द्वारेन इच्छति तेन द्वारेन गच्छतु, यं कालं इच्छति तं कालं गच्छतु, यं कालं इच्छति तं कालं पविसतू’’ति. अथ खो राजा पज्जोतो वाहनागारेसु च द्वारेसु च आणापेसि – ‘‘येन वाहनेन जीवको इच्छति तेन वाहनेन गच्छतु, येन द्वारेन इच्छति तेन द्वारेन गच्छतु, यं कालं इच्छति तं कालं गच्छतु, यं कालं इच्छति तं कालं पविसतू’’ति.
तेन खो पन समयेन रञ्ञो पज्जोतस्स भद्दवतिका नाम हत्थिनिका पञ्ञासयोजनिका होति. अथ खो जीवको कोमारभच्चो रञ्ञो पज्जोतस्स सप्पिं [तं सप्पिं (स्या.)] उपनामेसि ¶ – ‘‘कसावं देवो पिवतू’’ति. अथ खो जीवको कोमारभच्चो राजानं पज्जोतं सप्पिं पायेत्वा हत्थिसालं गन्त्वा भद्दवतिकाय हत्थिनिकाय नगरम्हा निप्पति ¶ .
अथ खो रञ्ञो पज्जोतस्स तं सप्पि पीतं परिणामेन्तं उद्देकं अदासि. अथ खो राजा पज्जोतो मनुस्से एतदवोच – ‘‘दुट्ठेन, भणे, जीवकेन सप्पिं पायितोम्हि. तेन हि, भणे, जीवकं वेज्जं विचिनथा’’ति. ‘‘भद्दवतिकाय, देव, हत्थिनिकाय नगरम्हा निप्पतितो’’ति. तेन खो पन समयेन रञ्ञो पज्जोतस्स काको नाम दासो सट्ठियोजनिको होति, अमनुस्सेन पटिच्च जातो. अथ खो राजा पज्जोतो काकं दासं आणापेसि – ‘‘गच्छ, भणे काक, जीवकं वेज्जं ¶ निवत्तेहि – राजा तं, आचरिय, निवत्तापेतीति. एते खो, भणे काक, वेज्जा नाम बहुमाया. मा चस्स किञ्चि पटिग्गहेसी’’ति.
अथ खो काको दासो जीवकं कोमारभच्चं अन्तरामग्गे कोसम्बियं सम्भावेसि
पातरासं करोन्तं. अथ खो काको दासो जीवकं कोमारभच्चं एतदवोच ¶ – ‘‘राजा तं, आचरिय, निवत्तापेती’’ति. ‘‘आगमेहि, भणे काक, याव भुञ्जाम [भुञ्जामि (सी. स्या.)]. हन्द, भणे काक, भुञ्जस्सू’’ति. ‘‘अलं, आचरिय, रञ्ञाम्हि आणत्तो – एते खो, भणे काक, वेज्जा नाम बहुमाया, मा चस्स किञ्चि पटिग्गहेसी’’ति. तेन खो पन समयेन जीवको कोमारभच्चो नखेन भेसज्जं ओलुम्पेत्वा आमलकञ्च खादति पानीयञ्च पिवति. अथ खो जीवको कोमारभच्चो काकं दासं एतदवोच – ‘‘हन्द, भणे काक, आमलकञ्च खाद पानीयञ्च पिवस्सू’’ति. अथ खो काको दासो – अयं खो वेज्जो आमलकञ्च ¶ खादति पानीयञ्च पिवति, न अरहति किञ्चि पापकं होतुन्ति – उपड्ढामलकञ्च खादि पानीयञ्च अपायि. तस्स तं उपड्ढामलकं खादितं तत्थेव निच्छारेसि. अथ खो काको दासो जीवकं कोमारभच्चं एतदवोच – ‘‘अत्थि मे, आचरिय, जीवित’’न्ति? ‘‘मा, भणे काक, भायि, त्वं चेव अरोगो भविस्ससि राजा च. चण्डो सो राजा घातापेय्यापि मं, तेनाहं न निवत्तामी’’ति भद्दवतिकं हत्थिनिकं काकस्स निय्यादेत्वा येन राजगहं तेन पक्कामि. अनुपुब्बेन येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि; उपसङ्कमित्वा रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स एतमत्थं आरोचेसि. ‘‘सुट्ठु, भणे जीवक, अकासि यम्पि न निवत्तो, चण्डो सो राजा घातापेय्यापि त’’न्ति. अथ खो राजा पज्जोतो अरोगो समानो जीवकस्स कोमारभच्चस्स सन्तिके दूतं पाहेसि – ‘‘आगच्छतु जीवको, वरं दस्सामी’’ति. ‘‘अलं, अय्यो [देव (स्या.)], अधिकारं मे देवो सरतू’’ति.
पज्जोतराजवत्थु निट्ठितं.
२०८. सिवेय्यकदुस्सयुगकथा
३३५. तेन ¶ खो पन समयेन रञ्ञो पज्जोतस्स सिवेय्यकं दुस्सयुगं उप्पन्नं होति – बहूनं [बहुन्नं (सी. स्या.)] दुस्सानं बहूनं दुस्सयुगानं बहूनं दुस्सयुगसतानं बहूनं दुस्सयुगसहस्सानं बहूनं दुस्सयुगसतसहस्सानं ¶ अग्गञ्च सेट्ठञ्च मोक्खञ्च उत्तमञ्च पवरञ्च. अथ खो राजा पज्जोतो तं सिवेय्यकं दुस्सयुगं जीवकस्स कोमारभच्चस्स पाहेसि. अथ खो जीवकस्स ¶ कोमारभच्चस्स एतदहोसि – ‘‘इदं खो मे सिवेय्यकं दुस्सयुगं रञ्ञा पज्जोतेन पहितं – बहूनं दुस्सानं बहूनं दुस्सयुगानं बहूनं दुस्सयुगसतानं बहूनं दुस्सयुगसहस्सानं बहूनं दुस्सयुगसतसहस्सानं अग्गञ्च सेट्ठञ्च मोक्खञ्च उत्तमञ्च पवरञ्च. नयिदं अञ्ञो कोचि पच्चारहति अञ्ञत्र तेन भगवता अरहता सम्मासम्बुद्धेन, रञ्ञा वा मागधेन सेनियेन बिम्बिसारेना’’ति.
सिवेय्यकदुस्सयुगकथा निट्ठिता.
२०९. समत्तिंसविरेचनकथा
३३६. तेन खो पन समयेन भगवतो कायो दोसाभिसन्नो होति. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘दोसाभिसन्नो ¶ खो, आनन्द, तथागतस्स कायो. इच्छति तथागतो विरेचनं पातु’’न्ति. अथ खो आयस्मा आनन्दो येन जीवको कोमारभच्चो तेनुपसङ्कमि; उपसङ्कमित्वा जीवकं कोमारभच्चं एतदवोच – ‘‘दोसाभिसन्नो खो, आवुसो जीवक, तथागतस्स कायो. इच्छति तथागतो विरेचनं पातु’’न्ति. ‘‘तेन हि, भन्ते आनन्द, भगवतो कायं कतिपाहं सिनेहेथा’’ति. अथ खो आयस्मा आनन्दो भगवतो कायं कतिपाहं सिनेहेत्वा येन जीवको कोमारभच्चो तेनुपसङ्कमि; उपसङ्कमित्वा जीवकं कोमारभच्चं एतदवोच – ‘‘सिनिद्धो खो, आवुसो जीवक, तथागतस्स कायो. यस्स दानि कालं मञ्ञसी’’ति. अथ खो जीवकस्स कोमारभच्चस्स एतदहोसि – ‘‘न खो मेतं पतिरूपं योहं भगवतो ओळारिकं विरेचनं ददेय्य’’न्ति. तीणि उप्पलहत्थानि नानाभेसज्जेहि परिभावेत्वा येन ¶ भगवा तेनुपसङ्कमि, उपसङ्कमित्वा एकं उप्पलहत्थं भगवतो उपनामेसि – ‘‘इमं, भन्ते, भगवा पठमं उप्पलहत्थं उपसिङ्घतु. इदं भगवन्तं दसक्खत्तुं विरेचेस्सती’’ति. दुतियं उप्पलहत्थं भगवतो उपनामेसि – ‘‘इमं, भन्ते, भगवा दुतियं उप्पलहत्थं उपसिङ्घतु. इदं भगवन्तं दसक्खत्तुं विरेचेस्सती’’ति. ततियं उप्पलहत्थं भगवतो उपनामेसि – ‘‘इमं, भन्ते ¶ , भगवा ततियं उप्पलहत्थं उपसिङ्घतु. इदं भगवन्तं दसक्खत्तुं विरेचेस्सती’’ति ¶ . एवं भगवतो समत्तिंसाय विरेचनं भविस्सतीति. अथ खो जीवको कोमारभच्चो भगवतो समत्तिंसाय विरेचनं दत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो जीवकस्स कोमारभच्चस्स बहि द्वारकोट्ठका निक्खन्तस्स एतदहोसि – ‘‘मया खो भगवतो समत्तिंसाय विरेचनं दिन्नं. दोसाभिसन्नो तथागतस्स कायो ¶ . न भगवन्तं समत्तिंसक्खत्तुं विरेचेस्सति, एकूनत्तिंसक्खत्तुं भगवन्तं विरेचेस्सति. अपि च, भगवा विरित्तो नहायिस्सति. नहातं भगवन्तं सकिं विरेचेस्सति. एवं भगवतो समत्तिंसाय विरेचनं भविस्सती’’ति.
अथ खो भगवा जीवकस्स कोमारभच्चस्स चेतसा चेतोपरिवितक्कमञ्ञाय आयस्मन्तं आनन्दं आमन्तेसि – ‘‘इधानन्द, जीवकस्स कोमारभच्चस्स बहि द्वारकोट्ठका निक्खन्तस्स एतदहोसि – ‘मया खो भगवतो समत्तिंसाय विरेचनं दिन्नं. दोसाभिसन्नो तथागतस्स कायो. न भगवन्तं समतिंसक्खत्तुं विरेचेस्सति, एकूनतिंसक्खत्तुं भगवन्तं विरेचेस्सति. अपि च, भगवा विरित्तो नहायिस्सति. नहातं भगवन्तं सकिं विरेचेस्सति. एवं भगवतो समत्तिंसाय विरेचनं भविस्सती’ति. तेन हानन्द, उण्होदकं पटियादेही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुणित्वा उण्होदकं ¶ पटियादेसि.
अथ खो जीवको कोमारभच्चो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘विरित्तो, भन्ते, भगवा’’ति? ‘‘विरित्तोम्हि, जीवका’’ति. इध मय्हं, भन्ते, बहि द्वारकोट्ठका निक्खन्तस्स एतदहोसि – ‘‘मया खो भगवतो समत्तिंसाय विरेचनं दिन्नं. दोसाभिसन्नो तथागतस्स कायो. न भगवन्तं समत्तिंसक्खत्तुं विरेचेस्सति, एकूनत्तिंसक्खत्तुं भगवन्तं विरेचेस्सति. अपि च, भगवा विरित्तो नहायिस्सति. नहातं भगवन्तं सकिं विरेचेस्सति. एवं भगवतो समत्तिंसाय विरेचनं भविस्सती’’ति. नहायतु, भन्ते, भगवा, नहायतु सुगतोति. अथ खो भगवा उण्होदकं नहायि. नहातं भगवन्तं सकिं विरेचेसि. एवं भगवतो समत्तिंसाय विरेचनं अहोसि. अथ खो जीवको कोमारभच्चो भगवन्तं ¶ एतदवोच – ‘‘याव, भन्ते, भगवतो कायो पकतत्तो होति, अलं [अहं ताव यूसपिण्टपातेनाति (सी.), अलं यूसपिण्टकेनाति (स्या.)] यूसपिण्डपातेना’’ति.
समत्तिंसविरेचनकथा निट्ठिता.
२१०. वरयाचनाकथा
३३७. अथ ¶ खो भगवतो कायो नचिरस्सेव पकतत्तो अहोसि. अथ खो जीवको कोमारभच्चो तं सिवेय्यकं दुस्सयुगं आदाय येन भगवा तेनुपसङ्कमि ¶ , उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘एकाहं, भन्ते, भगवन्तं वरं याचामी’’ति. ‘‘अतिक्कन्तवरा खो, जीवक, तथागता’’ति. ‘‘यञ्च, भन्ते, कप्पति यञ्च अनवज्ज’’न्ति. ‘‘वदेहि, जीवका’’ति. ‘‘भगवा, भन्ते, पंसुकूलिको, भिक्खुसङ्घो च. इदं मे, भन्ते, सिवेय्यकं दुस्सयुगं रञ्ञा पज्जोतेन पहितं – बहूनं दुस्सानं बहूनं दुस्सयुगानं बहूनं दुस्सयुगसतानं बहूनं दुस्सयुगसहस्सानं बहूनं दुस्सयुगसतसहस्सानं अग्गञ्च सेट्ठञ्च मोक्खञ्च उत्तमञ्च पवरञ्च. पटिग्गण्हातु मे, भन्ते, भगवा सिवेय्यकं दुस्सयुगं; भिक्खुसङ्घस्स च गहपतिचीवरं अनुजानातू’’ति. पटिग्गहेसि भगवा सिवेय्यकं दुस्सयुगं. अथ खो भगवा जीवकं कोमारभच्चं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो जीवको कोमारभच्चो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, गहपतिचीवरं. यो इच्छति, पंसुकूलिको होतु. यो इच्छति, गहपतिचीवरं सादियतु. इतरीतरेनपाहं [पहं (सी.), चाहं (स्या.)], भिक्खवे, सन्तुट्ठिं वण्णेमी’’ति.
अस्सोसुं खो राजगहे मनुस्सा – ‘‘भगवता किर ¶ भिक्खूनं गहपतिचीवरं ¶ अनुञ्ञात’’न्ति. ते च मनुस्सा हट्ठा अहेसुं उदग्गा ‘‘इदानि खो मयं दानानि दस्साम पुञ्ञानि करिस्साम, यतो भगवता भिक्खूनं गहपतिचीवरं अनुञ्ञात’’न्ति. एकाहेनेव राजगहे बहूनि चीवरसहस्सानि उप्पज्जिंसु.
अस्सोसुं ¶ खो जानपदा मनुस्सा – ‘‘भगवता किर भिक्खूनं गहपतिचीवरं अनुञ्ञात’’न्ति. ते च मनुस्सा हट्ठा अहेसुं उदग्गा – ‘‘इदानि खो मयं दानानि दस्साम पुञ्ञानि करिस्साम, यतो भगवता भिक्खूनं गहपतिचीवरं अनुञ्ञात’’न्ति. जनपदेपि एकाहेनेव बहूनि चीवरसहस्सानि उप्पज्जिंसु.
तेन ¶ खो पन समयेन सङ्घस्स पावारो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पावारन्ति.
कोसेय्यपावारो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कोसेय्यपावारन्ति.
कोजवं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कोजवन्ति.
वरयाचनाकथा निट्ठिता.
पठमभाणवारो निट्ठितो.
२११. कम्बलानुजाननादिकथा
३३८. तेन खो पन समयेन कासिराजा जीवकस्स कोमारभच्चस्स अड्ढकासिकं कम्बलं पाहेसि उपड्ढकासिनं खममानं. अथ खो जीवको कोमारभच्चो तं अड्ढकासिकं कम्बलं आदाय येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं ¶ एतदवोच – ‘‘अयं मे, भन्ते, अड्ढकासिको कम्बलो कासिरञ्ञा पहितो उपड्ढकासिनं खममानो. पटिग्गण्हातु मे, भन्ते, भगवा कम्बलं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. पटिग्गहेसि भगवा कम्बलं. अथ खो भगवा जीवकं कोमारभच्चं धम्मिया कथाय सन्दस्सेसि…पे… पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, कम्बल’’न्ति.
३३९. तेन खो पन समयेन सङ्घस्स उच्चावचानि चीवरानि उप्पन्नानि होन्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो भगवता चीवरं अनुञ्ञातं ¶ , किं अननुञ्ञात’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, छ चीवरानि – खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्ति.
३४०. तेन खो पन समयेन ये ते भिक्खू गहपतिचीवरं ¶ सादियन्ति ते कुक्कुच्चायन्ता ¶ पंसुकूलं न सादियन्ति – एकंयेव भगवता चीवरं अनुञ्ञातं, न द्वेति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गहपतिचीवरं सादियन्तेन पंसुकूलम्पि सादियितुं; तदुभयेनपाहं, भिक्खवे, सन्तुट्ठिं वण्णेमीति.
कम्बलानुजाननादिकथा निट्ठिता.
२१२. पंसुकूलपरियेसनकथा
३४१. तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदे ¶ अद्धानमग्गप्पटिपन्ना होन्ति. एकच्चे भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू नागमेसुं. ये ते भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय ते पंसुकूलानि लभिंसु. ये ते भिक्खू नागमेसुं ते एवमाहंसु – ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु – ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम. किस्स तुम्हे नागमित्था’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, नागमेन्तानं नाकामा भागं दातुन्ति.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदे अद्धानमग्गप्पटिपन्ना होन्ति. एकच्चे भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू आगमेसुं. ये ते भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय ते पंसुकूलानि लभिंसु. ये ते भिक्खू आगमेसुं ते एवमाहंसु – ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु – ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम. किस्स तुम्हे न ओक्कमित्था’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, आगमेन्तानं अकामा भागं दातुन्ति.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदे अद्धानमग्गप्पटिपन्ना होन्ति. एकच्चे भिक्खू पठमं सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू पच्छा ओक्कमिंसु. ये ते भिक्खू पठमं सुसानं ओक्कमिंसु पंसुकूलाय ते पंसुकूलानि लभिंसु. ये ते भिक्खू ¶ पच्छा ओक्कमिंसु ते न लभिंसु. ते एवमाहंसु – ‘‘अम्हाकम्पि, आवुसो ¶ , भागं देथा’’ति. ते एवमाहंसु – ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम. किस्स तुम्हे पच्छा ओक्कमित्था’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पच्छा ओक्कन्तानं नाकामा भागं दातुन्ति.
तेन ¶ खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदे अद्धानमग्गप्पटिपन्ना होन्ति. ते सदिसा सुसानं ओक्कमिंसु पंसुकूलाय. एकच्चे भिक्खू पंसुकूलानि लभिंसु, एकच्चे भिक्खू न लभिंसु ¶ . ये ते भिक्खू न लभिंसु, ते एवमाहंसु – ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु – ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम. किस्स तुम्हे न लभित्था’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सदिसानं ओक्कन्तानं अकामा भागं दातुन्ति.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदे अद्धानमग्गप्पटिपन्ना होन्ति. ते कतिकं कत्वा सुसानं ओक्कमिंसु पंसुकूलाय. एकच्चे भिक्खू पंसुकूलानि लभिंसु, एकच्चे भिक्खू न लभिंसु. ये ते भिक्खू न लभिंसु ते एवमाहंसु – ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु – ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम. किस्स तुम्हे न लभित्था’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कतिकं कत्वा ओक्कन्तानं अकामा भागं दातुन्ति.
पंसुकूलपरियेसनकथा निट्ठिता.
२१३. चीवरपटिग्गाहकसम्मुतिकथा
३४२. तेन खो पन समयेन मनुस्सा चीवरं आदाय आरामं आगच्छन्ति. ते पटिग्गाहकं अलभमाना पटिहरन्ति. चीवरं परित्तं ¶ उप्पज्जति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं चीवरपटिग्गाहकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गहितागहितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो; याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं सङ्घो इत्थन्नामं भिक्खुं चीवरपटिग्गाहकं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं चीवरपटिग्गाहकं सम्मन्नति. यस्सायस्मतो ¶ खमति इत्थन्नामस्स भिक्खुनो चीवरपटिग्गाहकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु चीवरपटिग्गाहको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन खो पन समयेन चीवरपटिग्गाहका भिक्खू चीवरं पटिग्गहेत्वा तत्थेव उज्झित्वा पक्कमन्ति. चीवरं नस्सति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे ¶ , पञ्चहङ्गेहि समन्नागतं भिक्खुं चीवरनिदहकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, निहितानिहितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो; याचित्वा ब्यत्तेन ¶ भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं चीवरनिदहकं सम्मन्नेय्य. एसा ञत्ति. ‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं चीवरनिदहकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो चीवरनिदहकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु चीवरनिदहको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
चीवरपटिग्गाहकसम्मुतिकथा निट्ठिता.
२१४. भण्डागारसम्मुतिआदिकथा
३४३. तेन खो पन समयेन चीवरनिदहको भिक्खु मण्डपेपि रुक्खमूलेपि निब्बकोसेपि चीवरं निदहति, उन्दूरेहिपि उपचिकाहिपि खज्जन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, भण्डागारं सम्मन्नितुं, यं सङ्घो आकङ्खति विहारं वा अड्ढयोगं वा पासादं वा हम्मियं वा गुहं वा. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स विहारस्स भण्डागारस्स सम्मुति, सो तुण्हस्स; यस्स ¶ नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो विहारो भण्डागारं. खमति सङ्घस्स ¶ , तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन खो पन समयेन सङ्घस्स भण्डागारे चीवरं अगुत्तं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं भण्डागारिकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गुत्तागुत्तञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो; याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं भण्डागारिकं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं भण्डागारिकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो भण्डागारिकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु भण्डागारिको. खमति ¶ सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू भण्डागारिकं वुट्ठापेन्ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, भण्डागारिको वुट्ठापेतब्बो. यो वुट्ठापेय्य, आपत्ति दुक्कटस्साति.
तेन ¶ खो पन समयेन सङ्घस्स भण्डागारे चीवरं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे ¶ , सम्मुखीभूतेन सङ्घेन भाजेतुन्ति.
तेन खो पन समयेन सङ्घो चीवरं भाजेन्तो कोलाहलं अकासि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं चीवरभाजकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, भाजिताभाजितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो; याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं चीवरभाजकं सम्मन्नेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं चीवरभाजकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो चीवरभाजकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु चीवरभाजको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
अथ खो चीवरभाजकानं भिक्खूनं एतदहोसि – ‘‘कथं नु खो चीवरं भाजेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पठमं उच्चिनित्वा तुलयित्वा वण्णावण्णं कत्वा भिक्खू गणेत्वा वग्गं बन्धित्वा चीवरपटिवीसं ठपेतुन्ति.
अथ खो चीवरभाजकानं भिक्खूनं एतदहोसि – ‘‘कथं नु खो सामणेरानं चीवरपटिवीसो दातब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं ¶ दातुन्ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु सकेन भागेन उत्तरितुकामो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उत्तरन्तस्स सकं भागं दातुन्ति.
तेन ¶ खो पन समयेन अञ्ञतरो भिक्खु अतिरेकभागेन उत्तरितुकामो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अनुक्खेपे दिन्ने अतिरेकभागं दातुन्ति.
अथ खो चीवरभाजकानं भिक्खूनं एतदहोसि – ‘‘कथं नु खो चीवरपटिवीसो दातब्बो, आगतपटिपाटिया [आगतागतपटिपाटिया (क.)] नु खो उदाहु यथावुड्ढ’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, विकलके तोसेत्वा कुसपातं कातुन्ति.
भण्डागारसम्मुतिआदिकथा निट्ठिता.
२१५. चीवररजनकथा
३४४. तेन खो पन समयेन भिक्खू छकणेनपि पण्डुमत्तिकायपि ¶ चीवरं रजन्ति. चीवरं दुब्बण्णं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि ¶ , भिक्खवे, छ रजनानि – मूलरजनं, खन्धरजनं, तचरजनं, पत्तरजनं, पुप्फरजनं, फलरजनन्ति.
तेन खो पन समयेन भिक्खू सीतुदकाय [सीतुन्दिकाय (सी.), सीतूदकाय (स्या.)] चीवरं रजन्ति. चीवरं दुग्गन्धं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, रजनं पचितुं चुल्लं रजनकुम्भिन्ति. रजनं उत्तरियति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उत्तराळुम्पं [उत्तराळुपं (योजना), उत्तराळुपं (स्या.)] बन्धितुन्ति.
तेन खो पन समयेन भिक्खू न जानन्ति रजनं पक्कं वा अपक्कं वा. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उदके वा नखपिट्ठिकाय वा थेवकं ¶ दातुन्ति.
तेन खो पन समयेन भिक्खू रजनं ओरोपेन्ता कुम्भिं आविञ्छन्ति [आविञ्जन्ति (सी.), आवट्टन्ति (स्या.)]. कुम्भी भिज्जति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, रजनुळुङ्कं [रजनाळुङ्कं (योजना)] दण्डकथालकन्ति.
तेन खो पन समयेन भिक्खूनं रजनभाजनं न संविज्जति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, रजनकोलम्बं रजनघटन्ति.
तेन ¶ खो पन समयेन भिक्खू पातियापि पत्तेपि चीवरं ओमद्दन्ति. चीवरं परिभिज्जति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, रजनदोणिकन्ति.
तेन खो पन समयेन भिक्खू छमाय चीवरं पत्थरन्ति. चीवरं पंसुकितं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तिणसन्थारकन्ति.
तिणसन्थारको उपचिकाहि खज्जति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, चीवरवंसं चीवररज्जुन्ति.
मज्झेन लग्गेन्ति. रजनं उभतो गलति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णे बन्धितुन्ति.
कण्णो ¶ जीरति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णसुत्तकन्ति.
रजनं एकतो गलति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सम्परिवत्तकं सम्परिवत्तकं रजेतुं, न च अच्छिन्ने थेवे पक्कमितुन्ति.
तेन खो पन समयेन चीवरं पत्थिन्नं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, उदके ओसारेतुन्ति.
तेन खो पन समयेन चीवरं फरुसं होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि ¶ , भिक्खवे, पाणिना आकोटेतुन्ति ¶ .
तेन खो पन समयेन भिक्खू अच्छिन्नकानि चीवरानि धारेन्ति दन्तकासावानि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि नाम [सेय्यथापि (?)] गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, अच्छिन्नकानि चीवरानि धारेतब्बानि. यो धारेय्य, आपत्ति दुक्कटस्साति.
चीवररजनकथा निट्ठिता.
२१६. छिन्नकचीवरानुजानना
३४५. अथ ¶ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन दक्खिणागिरि तेन चारिकं पक्कामि. अद्दसा खो भगवा मगधखेत्तं अच्छिबद्धं [अच्चिबद्धं (सी. स्या.), अच्छिबन्धं (क.)] पाळिबद्धं मरियादबद्धं सिङ्घाटकबद्धं, दिस्वान आयस्मन्तं आनन्दं आमन्तेसि – ‘‘पस्ससि नो त्वं, आनन्द, मगधखेत्तं अच्छिबद्धं पाळिबद्धं मरियादबद्धं सिङ्घाटकबद्ध’’न्ति? ‘‘एवं, भन्ते’’ति. ‘‘उस्सहसि त्वं, आनन्द, भिक्खूनं एवरूपानि चीवरानि संविदहितु’’न्ति? ‘‘उस्सहामि, भगवा’’ति. अथ खो भगवा दक्खिणागिरिस्मिं यथाभिरन्तं विहरित्वा पुनदेव राजगहं पच्चागञ्छि. अथ खो आयस्मा आनन्दो सम्बहुलानं भिक्खूनं चीवरानि संविदहित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘पस्सतु मे [पस्सथ तुम्हे (क.)], भन्ते, भगवा चीवरानि संविदहितानी’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे ¶ धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘पण्डितो, भिक्खवे, आनन्दो; महापञ्ञो, भिक्खवे, आनन्दो; यत्र हि नाम मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानिस्सति, कुसिम्पि नाम करिस्सति, अड्ढकुसिम्पि नाम करिस्सति, मण्डलम्पि नाम करिस्सति ¶ , अड्ढमण्डलम्पि नाम करिस्सति, विवट्टम्पि नाम करिस्सति, अनुविवट्टम्पि नाम करिस्सति, गीवेय्यकम्पि नाम करिस्सति, जङ्घेय्यकम्पि नाम करिस्सति, बाहन्तम्पि नाम करिस्सति, छिन्नकं भविस्सति, सत्थलूखं समणसारुप्पं पच्चत्थिकानञ्च अनभिच्छितं. अनुजानामि, भिक्खवे, छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासक’’न्ति.
छिन्नकचीवरानुजानना निट्ठिता.
२१७. तिचीवरानुजानना
३४६. अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि. अद्दस खो भगवा अन्तरा च राजगहं अन्तरा च वेसालिं अद्धानमग्गप्पटिपन्नो सम्बहुले भिक्खू चीवरेहि उब्भण्डिते [उब्भण्डीकते (स्या.)] सीसेपि चीवरभिसिं करित्वा खन्धेपि चीवरभिसिं करित्वा कटियापि चीवरभिसिं करित्वा आगच्छन्ते, दिस्वान भगवतो एतदहोसि – ‘‘अतिलहुं खो इमे मोघपुरिसा चीवरे बाहुल्लाय आवत्ता ¶ . यंनूनाहं भिक्खूनं चीवरे सीमं बन्धेय्यं, मरियादं ठपेय्य’’न्ति. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं भगवा वेसालियं विहरति गोतमके चेतिये. तेन खो पन समयेन ¶ भगवा सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये रत्तिं अज्झोकासे एकचीवरो निसीदि. न भगवन्तं ¶ सीतं अहोसि. निक्खन्ते पठमे यामे सीतं भगवन्तं अहोसि. दुतियं भगवा चीवरं पारुपि. न भगवन्तं सीतं अहोसि. निक्खन्ते मज्झिमे यामे सीतं भगवन्तं अहोसि. ततियं भगवा चीवरं पारुपि. न भगवन्तं सीतं अहोसि. निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया सीतं भगवन्तं अहोसि. चतुत्थं भगवा चीवरं पारुपि. न भगवन्तं सीतं अहोसि. अथ खो भगवतो एतदहोसि – ‘‘येपि खो ते कुलपुत्ता इमस्मिं धम्मविनये सीतालुका सीतभीरुका तेपि सक्कोन्ति तिचीवरेन यापेतुं. यंनूनाहं भिक्खूनं चीवरे सीमं बन्धेय्यं, मरियादं ठपेय्यं, तिचीवरं अनुजानेय्य’’न्ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘इधाहं, भिक्खवे, अन्तरा च राजगहं अन्तरा च वेसालिं अद्धानमग्गप्पटिपन्नो अद्दसं सम्बहुले भिक्खू ¶ चीवरेहि उब्भण्डिते सीसेपि चीवरभिसिं करित्वा खन्धेपि चीवरभिसिं करित्वा कटियापि चीवरभिसिं करित्वा आगच्छन्ते, दिस्वान मे एतदहोसि – ‘अतिलहुं खो इमे मोघपुरिसा चीवरे बाहुल्लाय आवत्ता. यंनूनाहं भिक्खूनं चीवरे सीमं बन्धेय्यं, मरियादं ठपेय्य’न्ति. इधाहं, भिक्खवे, सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये रत्तिं अज्झोकासे एकचीवरो निसीदिं. न मं सीतं अहोसि. निक्खन्ते पठमे यामे सीतं मं अहोसि. दुतियाहं चीवरं पारुपिं. न मं सीतं ¶ अहोसि. निक्खन्ते मज्झिमे यामे सीतं मं अहोसि. ततियाहं चीवरं पारुपिं. न मं सीतं अहोसि. निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया सीतं मं अहोसि. चतुत्थाहं चीवरं पारुपिं. न मं सीतं अहोसि. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘‘येपि खो ते कुलपुत्ता इमस्मिं धम्मविनये सीतालुका सीतभीरुका तेपि सक्कोन्ति तिचीवरेन यापेतुं. यंनूनाहं भिक्खूनं चीवरे सीमं बन्धेय्यं, मरियादं ठपेय्यं ¶ , तिचीवरं अनुजानेय्य’न्ति. अनुजानामि, भिक्खवे, तिचीवरं – दिगुणं सङ्घाटिं, एकच्चियं उत्तरासङ्गं, एकच्चियं अन्तरवासक’’न्ति.
तिचीवरानुजानना निट्ठिता.
२१८. अतिरेकचीवरकथा
३४७. [पारा. ४६१] तेन खो पन समयेन छब्बग्गिया भिक्खू भगवता तिचीवरं अनुञ्ञातन्ति अञ्ञेनेव तिचीवरेन गामं पविसन्ति, अञ्ञेन तिचीवरेन आरामे अच्छन्ति, अञ्ञेन तिचीवरेन ¶ नहानं ओतरन्ति. ये ते भिक्खू अप्पिच्छा ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अतिरेकचीवरं धारेस्सन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अतिरेकचीवरं धारेतब्बं. यो धारेय्य, यथाधम्मो कारेतब्बो’’ति.
[पारा. ४६१] तेन खो पन समयेन आयस्मतो आनन्दस्स अतिरेकचीवरं उप्पन्नं होति. आयस्मा च आनन्दो तं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो होति. आयस्मा च ¶ सारिपुत्तो साकेते विहरति. अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं ‘न अतिरेकचीवरं धारेतब्ब’न्ति. इदञ्च मे अतिरेकचीवरं उप्पन्नं ¶ . अहञ्चिमं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो. आयस्मा च सारिपुत्तो साकेते विहरति. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसि. ‘‘कीवचिरं पनानन्द, सारिपुत्तो आगच्छिस्सती’’ति? ‘‘नवमं वा, भगवा, दिवसं, दसमं वा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतु’’न्ति.
तेन खो पन समयेन भिक्खूनं अतिरेकचीवरं उप्पन्नं होति. अथ खो भिक्खूनं एतदहोसि – ‘‘कथं नु खो अम्हेहि अतिरेकचीवरे पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अतिरेकचीवरं विकप्पेतुन्ति.
३४८. अथ खो भगवा वेसालियं यथाभिरन्तं विहरित्वा येन बाराणसी तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन बाराणसी तदवसरि. तत्र सुदं भगवा बाराणसियं विहरति इसिपतने मिगदाये. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो अन्तरवासको छिद्दो होति. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता तिचीवरं अनुञ्ञातं – दिगुणा सङ्घाटि, एकच्चियो उत्तरासङ्गो ¶ ¶ , एकच्चियो अन्तरवासको. अयञ्च मे अन्तरवासको छिद्दो. यंनूनाहं अग्गळं अच्छुपेय्यं, समन्ततो दुपट्टं भविस्सति, मज्झे एकच्चिय’’न्ति. अथ खो सो भिक्खु अग्गळं अच्छुपेसि. अद्दसा खो भगवा सेनासनचारिकं आहिण्डन्तो तं भिक्खुं अग्गळं अच्छुपेन्तं [अच्छुपन्तं (क.)], दिस्वान येन सो भिक्खु तेनुपसङ्कमि, उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘किं त्वं, भिक्खु, करोसी’’ति? ‘‘अग्गळं, भगवा, अच्छुपेमी’’ति. ‘‘साधु साधु, भिक्खु; साधु खो त्वं, भिक्खु, अग्गळं अच्छुपेसी’’ति ¶ . अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अहतानं दुस्सानं अहतकप्पानं दिगुणं सङ्घाटिं, एकच्चियं उत्तरासङ्गं, एकच्चियं अन्तरवासकं; उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं, दिगुणं उत्तरासङ्गं, दिगुणं ¶ अन्तरवासकं; पंसुकूले यावदत्थं; पापणिके उस्साहो करणीयो. अनुजानामि, भिक्खवे, अग्गळं तुन्नं ओवट्टिकं कण्डुसकं दळ्हीकम्म’’न्ति.
अतिरेकचीवरकथा निट्ठिता.
२१९. विसाखावत्थु
३४९. अथ खो भगवा बाराणसियं यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो विसाखा मिगारमाता येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा ¶ धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो विसाखा मिगारमाता, भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता, भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो विसाखा मिगारमाता भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.
तेन खो पन समयेन तस्सा रत्तिया अच्चयेन चातुद्दीपिको महामेघो पावस्सि. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘यथा, भिक्खवे, जेतवने वस्सति एवं चतूसु दीपेसु वस्सति. ओवस्सापेथ, भिक्खवे, कायं. अयं पच्छिमको चातुद्दीपिको महामेघो’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुणित्वा ¶ निक्खित्तचीवरा कायं ओवस्सापेन्ति. अथ खो विसाखा मिगारमाता पणीतं खादनीयं भोजनीयं पटियादापेत्वा दासिं आणापेसि – ‘‘गच्छ, जे. आरामं गन्त्वा कालं आरोचेहि – कालो, भन्ते, निट्ठितं भत्त’’न्ति. ‘‘एवं, अय्ये’’ति खो सा दासी विसाखाय मिगारमातुया पटिस्सुणित्वा आरामं गन्त्वा अद्दस भिक्खू निक्खित्तचीवरे कायं ओवस्सापेन्ते, दिस्वान ‘नत्थि आरामे भिक्खू, आजीवका कायं ओवस्सापेन्ती’ति येन विसाखा मिगारमाता तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा विसाखं मिगारमातरं एतदवोच – ‘‘नत्थय्ये, आरामे भिक्खू, आजीवका कायं ओवस्सापेन्ती’’ति. अथ खो विसाखाय मिगारमातुया ¶ पण्डिताय वियत्ताय मेधाविनिया एतदहोसि – ‘‘निस्संसयं खो अय्या निक्खित्तचीवरा कायं ओवस्सापेन्ति. सायं ¶ बाला मञ्ञित्थ – नत्थि आरामे भिक्खू, आजीवका कायं ओवस्सापेन्ती’’ति, पुन दासिं आणापेसि – ‘‘गच्छ, जे. आरामं गन्त्वा कालं आरोचेहि – कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो ते भिक्खू गत्तानि सीतिं करित्वा [सीतीकरित्वा (स्या.)] कल्लकाया चीवरानि गहेत्वा यथाविहारं पविसिंसु. अथ खो सा दासी आरामं गन्त्वा भिक्खू अपस्सन्ती ‘नत्थि आरामे भिक्खू, सुञ्ञो आरामो’ति येन विसाखा मिगारमाता तेनुपसङ्कमि; उपसङ्कमित्वा विसाखं मिगारमातरं एतदवोच – ‘‘नत्थय्ये, आरामे भिक्खू, सुञ्ञो आरामो’’ति. अथ खो विसाखाय मिगारमातुया पण्डिताय वियत्ताय मेधाविनिया एतदहोसि – ‘‘निस्संसयं खो अय्या गत्तानि सीतिं करित्वा कल्लकाया चीवरानि गहेत्वा यथाविहारं पविट्ठा. सायं बाला मञ्ञित्थ – नत्थि आरामे भिक्खू, सुञ्ञो आरामो’’ति, पुन दासिं आणापेसि – ‘‘गच्छ, जे. आरामं गन्त्वा कालं आरोचेहि – कालो, भन्ते, निट्ठितं भत्त’’न्ति.
३५०. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘सन्दहथ [सन्नहथ (सी. स्या.)], भिक्खवे, पत्तचीवरं; कालो भत्तस्सा’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय – सेय्यथापि नाम बलवा पुरिसो सम्मिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – जेतवने अन्तरहितो विसाखाय मिगारमातुया कोट्ठके ¶ पातुरहोसि. निसीदि भगवा पञ्ञत्ते आसने सद्धिं भिक्खुसङ्घेन. अथ खो विसाखा मिगारमाता – ‘‘अच्छरियं वत भो! अब्भुतं वत भो! तथागतस्स महिद्धिकता महानुभावता, यत्र हि नाम जण्णुकमत्तेसुपि ओघेसु पवत्तमानेसु, कटिमत्तेसुपि ओघेसु पवत्तमानेसु, न हि नाम ¶ एकभिक्खुस्सपि [पवत्तमानेसु न एकभिक्खुस्सपि (?)] पादा वा चीवरानि वा अल्लानि भविस्सन्ती’’ति – हट्ठा उदग्गा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्ना खो विसाखा मिगारमाता भगवन्तं एतदवोच – ‘‘अट्ठाहं, भन्ते, भगवन्तं वरानि याचामी’’ति. ‘‘अतिक्कन्तवरा खो, विसाखे, तथागता’’ति. ‘‘यानि च, भन्ते, कप्पियानि ¶ यानि च अनवज्जानी’’ति. ‘‘वदेहि, विसाखे’’ति. ‘‘इच्छामहं, भन्ते, सङ्घस्स यावजीवं वस्सिकसाटिकं दातुं, आगन्तुकभत्तं दातुं, गमिकभत्तं दातुं, गिलानभत्तं दातुं, गिलानुपट्ठाकभत्तं दातुं, गिलानभेसज्जं दातुं, धुवयागुं दातुं, भिक्खुनिसङ्घस्स ¶ उदकसाटिकं दातु’’न्ति. ‘‘किं पन त्वं, विसाखे, अत्थवसं सम्पस्समाना तथागतं अट्ठ वरानि याचसी’’ति?
‘‘इधाहं, भन्ते, दासिं आणापेसिं – ‘गच्छ, जे. आरामं गन्त्वा कालं आरोचेहि – कालो, भन्ते, निट्ठितं भत्त’’’न्ति. अथ खो सा, भन्ते, दासी आरामं गन्त्वा अद्दस भिक्खू निक्खित्तचीवरे कायं ओवस्सापेन्ते, दिस्वान ¶ ‘‘नत्थि आरामे भिक्खू, आजीवका कायं ओवस्सापेन्ती’’ति येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं एतदवोच – ‘‘नत्थय्ये, आरामे भिक्खू, आजीवका कायं ओवस्सापेन्ती’’ति. असुचि, भन्ते, नग्गियं जेगुच्छं पटिकूलं. इमाहं, भन्ते, अत्थवसं सम्पस्समाना इच्छामि सङ्घस्स यावजीवं वस्सिकसाटिकं दातुं.
‘‘पुन चपरं, भन्ते, आगन्तुको भिक्खु न वीथिकुसलो न गोचरकुसलो किलन्तो पिण्डाय चरति. सो मे आगन्तुकभत्तं भुञ्जित्वा वीथिकुसलो गोचरकुसलो अकिलन्तो पिण्डाय चरिस्सति. इमाहं, भन्ते, अत्थवसं सम्पस्समाना इच्छामि सङ्घस्स यावजीवं आगन्तुकभत्तं दातुं.
‘‘पुन चपरं, भन्ते, गमिको भिक्खु अत्तनो भत्तं परियेसमानो सत्था वा विहायिस्सति, यत्थ वा वासं गन्तुकामो भविस्सति तत्थ विकाले उपगच्छिस्सति, किलन्तो अद्धानं गमिस्सति. सो मे गमिकभत्तं भुञ्जित्वा सत्था न विहायिस्सति, यत्थ वासं गन्तुकामो भविस्सति तत्थ काले उपगच्छिस्सति, अकिलन्तो अद्धानं गमिस्सति. इमाहं, भन्ते, अत्थवसं सम्पस्समाना इच्छामि सङ्घस्स यावजीवं गमिकभत्तं दातुं.
‘‘पुन चपरं, भन्ते, गिलानस्स भिक्खुनो सप्पायानि भोजनानि अलभन्तस्स आबाधो वा अभिवड्ढिस्सति, कालंकिरिया वा भविस्सति. तस्स मे गिलानभत्तं भुत्तस्स आबाधो ¶ न अभिवड्ढिस्सति, कालंकिरिया न भविस्सति. इमाहं, भन्ते, अत्थवसं सम्पस्समाना इच्छामि सङ्घस्स यावजीवं गिलानभत्तं दातुं ¶ . ‘‘पुन ¶ चपरं, भन्ते, गिलानुपट्ठाको भिक्खु अत्तनो भत्तं परियेसमानो गिलानस्स उस्सूरे भत्तं नीहरिस्सति, भत्तच्छेदं करिस्सति. सो मे गिलानुपट्ठाकभत्तं भुञ्जित्वा गिलानस्स ¶ कालेन भत्तं नीहरिस्सति, भत्तच्छेदं न करिस्सति. इमाहं, भन्ते, अत्थवसं सम्पस्समाना इच्छामि सङ्घस्स यावजीवं गिलानुपट्ठाकभत्तं दातुं.
‘‘पुन चपरं, भन्ते, गिलानस्स भिक्खुनो सप्पायानि भेसज्जानि अलभन्तस्स आबाधो वा अभिवड्ढिस्सति, कालंकिरिया वा भविस्सति. तस्स मे गिलानभेसज्जं परिभुत्तस्स आबाधो न अभिवड्ढिस्सति, कालंकिरिया न भविस्सति. इमाहं, भन्ते, अत्थवसं सम्पस्समाना इच्छामि सङ्घस्स यावजीवं गिलानभेसज्जं दातुं.
‘‘पुन चपरं, भन्ते, भगवता अन्धकविन्दे दसानिसंसे सम्पस्समानेन यागु अनुञ्ञाता. त्याहं, भन्ते, आनिसंसे सम्पस्समाना इच्छामि सङ्घस्स यावजीवं धुवयागुं दातुं.
‘‘इध, भन्ते, भिक्खुनियो अचिरवतिया नदिया वेसियाहि सद्धिं नग्गा एकतित्थे नहायन्ति. ता, भन्ते, वेसिया भिक्खुनियो उप्पण्डेसुं – ‘किं नु खो नाम तुम्हाकं, अय्ये, दहरानं [दहरानं दहरानं (सी.)] ब्रह्मचरियं चिण्णेन, ननु नाम कामा परिभुञ्जितब्बा; यदा जिण्णा भविस्सथ तदा ब्रह्मचरियं चरिस्सथ. एवं तुम्हाकं उभो अत्था परिग्गहिता भविस्सन्ती’ति. ता, भन्ते, भिक्खुनियो वेसियाहि उप्पण्डियमाना मङ्कू अहेसुं. असुचि, भन्ते, मातुगामस्स नग्गियं जेगुच्छं पटिकूलं. इमाहं, भन्ते, अत्थवसं सम्पस्समाना इच्छामि भिक्खुनिसङ्घस्स ¶ यावजीवं उदकसाटिकं दातु’’न्ति.
३५१. ‘‘किं पन त्वं, विसाखे, आनिसंसं सम्पस्समाना तथागतं अट्ठ वरानि याचसी’’ति? ‘‘इध, भन्ते, दिसासु वस्संवुट्ठा भिक्खू सावत्थिं आगच्छिस्सन्ति भगवन्तं दस्सनाय. ते भगवन्तं उपसङ्कमित्वा पुच्छिस्सन्ति – ‘इत्थन्नामो, भन्ते, भिक्खु कालङ्कतो, तस्स का गति को अभिसम्परायो’ति? तं भगवा ब्याकरिस्सति सोतापत्तिफले वा सकदागामिफले वा अनागामिफले वा अरहत्ते वा. त्याहं उपसङ्कमित्वा पुच्छिस्सामि – ‘आगतपुब्बा नु खो, भन्ते, तेन अय्येन सावत्थी’ति? सचे मे ¶ वक्खन्ति – ‘आगतपुब्बा तेन भिक्खुना सावत्थी’ति निट्ठमेत्थ ¶ गच्छिस्सामि – निस्संसयं मे परिभुत्तं तेन अय्येन वस्सिकसाटिका वा आगन्तुकभत्तं वा गमिकभत्तं वा गिलानभत्तं वा गिलानुपट्ठाकभत्तं वा गिलानभेसज्जं वा धुवयागु वाति. तस्सा मे तदनुस्सरन्तिया पामुज्जं जायिस्सति, पमुदिताय पीति जायिस्सति, पीतिमनाय कायो पस्सम्भिस्सति, पस्सद्धकाया सुखं ¶ वेदियिस्सामि, सुखिनिया चित्तं समाधियिस्सति. सा मे भविस्सति इन्द्रियभावना बलभावना बोज्झङ्गभावना. इमाहं, भन्ते, आनिसंसं सम्पस्समाना तथागतं अट्ठ वरानि याचामी’’ति. ‘‘साधु साधु, विसाखे; साधु खो त्वं, विसाखे, इमं आनिसंसं सम्पस्समाना तथागतं अट्ठ वरानि याचसि. अनुजानामि ते, विसाखे, अट्ठ वरानी’’ति. अथ खो भगवा विसाखं मिगारमातरं इमाहि ¶ गाथाहि अनुमोदि –
‘‘या अन्नपानं ददतिप्पमोदिता;
सीलूपपन्ना सुगतस्स साविका;
ददाति दानं अभिभुय्य मच्छरं;
सोवग्गिकं सोकनुदं सुखावहं.
‘‘दिब्बं सा लभते आयुं [दिब्बं बलं सा लभते च आयुं (सी. स्या.)];
आगम्म मग्गं विरजं अनङ्गणं;
सा पुञ्ञकामा सुखिनी अनामया;
सग्गम्हि कायम्हि चिरं पमोदती’’ति.
३५२. अथ खो भगवा विसाखं मिगारमातरं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, वस्सिकसाटिकं, आगन्तुकभत्तं, गमिकभत्तं, गिलानभत्तं, गिलानुपट्ठाकभत्तं, गिलानभेसज्जं, धुवयागुं, भिक्खुनिसङ्घस्स उदकसाटिक’’न्ति.
विसाखावत्थु निट्ठितं.
विसाखाभाणवारो निट्ठितो.
२२०. निसीदनादिअनुजानना
३५३. तेन ¶ खो पन समयेन भिक्खू पणीतानि भोजनानि भुञ्जित्वा मुट्ठस्सती असम्पजाना निद्दं ओक्कमन्ति. तेसं मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तानं सुपिनन्तेन असुचि मुच्चति, सेनासनं असुचिना मक्खियति. अथ खो भगवा आयस्मता आनन्देन पच्छासमणेन सेनासनचारिकं आहिण्डन्तो अद्दस सेनासनं ¶ असुचिना मक्खितं, दिस्वान ¶ आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं एतं, आनन्द, सेनासनं मक्खित’’न्ति? ‘‘एतरहि, भन्ते, भिक्खू पणीतानि भोजनानि ¶ भुञ्जित्वा मुट्ठस्सती असम्पजाना निद्दं ओक्कमन्ति. तेसं मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तानं सुपिनन्तेन असुचि मुच्चति; तयिदं, भगवा, सेनासनं असुचिना मक्खित’’न्ति. ‘‘एवमेतं, आनन्द, एवमेतं, आनन्द. मुच्चति हि, आनन्द, मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तानं सुपिनन्तेन असुचि. ये ते, आनन्द, भिक्खू उपट्ठितस्सती सम्पजाना निद्दं ओक्कमन्ति, तेसं असुचि न मुच्चति. येपि ते, आनन्द, पुथुज्जना कामेसु वीतरागा, तेसम्पि असुचि न मुच्चति. अट्ठानमेतं, आनन्द, अनवकासो यं अरहतो असुचि मुच्चेय्या’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘इधाहं, भिक्खवे, आनन्देन पच्छासमणेन सेनासनचारिकं आहिण्डन्तो अद्दसं सेनासनं असुचिना मक्खितं, दिस्वान आनन्दं आमन्तेसिं ‘किं एतं, आनन्द, सेनासनं मक्खित’न्ति? ‘एतरहि, भन्ते, भिक्खू पणीतानि भोजनानि भुञ्जित्वा मुट्ठस्सती असम्पजाना निद्दं ओक्कमन्ति. तेसं मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तानं सुपिनन्तेन असुचि मुच्चति; तयिदं, भगवा, सेनासनं असुचिना मक्खित’न्ति. ‘एवमेतं, आनन्द, एवमेतं, आनन्द, मुच्चति हि, आनन्द, मुट्ठस्सतीनं असम्पजानानं निद्दं ओक्कमन्तानं सुपिनन्तेन ¶ असुचि. ये ते, आनन्द, भिक्खू उपट्ठितस्सती सम्पजाना निद्दं ओक्कमन्ति, तेसं असुचि न मुच्चति. येपि ते, आनन्द, पुथुज्जना कामेसु वीतरागा तेसम्पि असुचि न मुच्चति. अट्ठानमेतं, आनन्द, अनवकासो यं अरहतो असुचि मुच्चेय्या’’’ति.
‘‘पञ्चिमे, भिक्खवे, आदीनवा मुट्ठस्सतिस्स असम्पजानस्स निद्दं ओक्कमतो – दुक्खं सुपति, दुक्खं पटिबुज्झति, पापकं सुपिनं पस्सति, देवता न रक्खन्ति, असुचि मुच्चति. इमे खो, भिक्खवे, पञ्च आदीनवा मुट्ठस्सतिस्स असम्पजानस्स निद्दं ओक्कमतो.
‘‘पञ्चिमे ¶ , भिक्खवे, आनिसंसा उपट्ठितस्सतिस्स सम्पजानस्स निद्दं ओक्कमतो – सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, देवता रक्खन्ति, असुचि न मुच्चति. इमे खो, भिक्खवे, पञ्च आनिसंसा उपट्ठितस्सतिस्स सम्पजानस्स निद्दं ओक्कमतो.
‘‘अनुजानामि, भिक्खवे, कायगुत्तिया चीवरगुत्तिया सेनासनगुत्तिया निसीदन’’न्ति.
तेन ¶ खो पन समयेन अतिखुद्दकं निसीदनं न सब्बं सेनासनं संगोपेति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, यावमहन्तं पच्चत्थरणं आकङ्खति तावमहन्तं पच्चत्थरणं कातुन्ति.
३५४. तेन खो पन समयेन आयस्मतो आनन्दस्स उपज्झायस्स आयस्मतो बेलट्ठसीसस्स थुल्लकच्छाबाधो होति. तस्स लसिकाय चीवरानि काये लग्गन्ति. तानि भिक्खू उदकेन तेमेत्वा तेमेत्वा अपकड्ढन्ति. अद्दसा खो भगवा सेनासनचारिकं आहिण्डन्तो ते ¶ भिक्खू तानि चीवरानि उदकेन तेमेत्वा तेमेत्वा अपकड्ढन्ते, दिस्वान येन ते भिक्खू तेनुपसङ्कमि, उपङ्कमित्वा ते भिक्खू एतदवोच – ‘‘किं इमस्स, भिक्खवे, भिक्खुनो आबाधो’’ति? ‘‘इमस्स, भन्ते, आयस्मतो ¶ थुल्लकच्छाबाधो. लसिकाय चीवरानि काये लग्गन्ति. तानि मयं उदकेन तेमेत्वा तेमेत्वा अपकड्ढामा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, यस्स कण्डु वा पिळका वा अस्सावो वा थुल्लकच्छु वा आबाधो कण्डुप्पटिच्छादि’’न्ति.
३५५. अथ खो विसाखा मिगारमाता मुखपुञ्छनचोळं [मुखपुञ्जनचोळं (क.)] आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो विसाखा मिगारमाता भगवन्तं एतदवोच – ‘‘पटिग्गण्हातु मे, भन्ते, भगवा मुखपुञ्छनचोळं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. पटिग्गहेसि भगवा मुखपुञ्छनचोळं. अथ खो भगवा विसाखं मिगारमातरं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो विसाखा मिगारमाता भगवता धम्मिया ¶ कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, मुखपुञ्छनचोळक’’न्ति [मुखपुञ्छनचोलन्ति (स्या.)].
३५६. तेन ¶ खो पन समयेन रोजो मल्लो आयस्मतो आनन्दस्स सहायो होति. रोजस्स मल्लस्स खोमपिलोतिका आयस्मतो आनन्दस्स हत्थे निक्खित्ता होति. आयस्मतो च आनन्दस्स खोमपिलोतिकाय अत्थो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स विस्सासं गहेतुं – सन्दिट्ठो च होति, सम्भत्तो च, आलपितो ¶ च, जीवति च, जानाति च, गहिते मे अत्तमनो भविस्सतीति. अनुजानामि, भिक्खवे, इमेहि पञ्चहङ्गेहि समन्नागतस्स विस्सासं गहेतुन्ति.
३५७. तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं. अत्थो च होति परिस्सावनेहिपि थविकाहिपि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, परिक्खारचोळकन्ति.
निसीदनादिअनुजानना निट्ठिता.
२२१. पच्छिमविकप्पनुपगचीवरादिकथा
३५८. अथ खो भिक्खूनं एतदहोसि – ‘‘यानि तानि भगवता अनुञ्ञातानि तिचीवरन्ति वा वस्सिकसाटिकाति वा निसीदनन्ति वा पच्चत्थरणन्ति वा कण्डुप्पटिच्छादीति ¶ वा मुखपुञ्छनचोळन्ति वा परिक्खारचोळन्ति वा, सब्बानि तानि अधिट्ठातब्बानि नु खो, उदाहु, विकप्पेतब्बानी’’ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं; वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतुं; निसीदनं अधिट्ठातुं न विकप्पेतुं; पच्चत्थरणं अधिट्ठातुं ¶ न विकप्पेतुं; कण्डुप्पटिच्छादिं यावआबाधा अधिट्ठातुं ततो परं विकप्पेतुं; मुखपुञ्छनचोळं अधिट्ठातुं न विकप्पेतुं; परिक्खारचोळं अधिट्ठातुं न विकप्पेतुन्ति.
अथ ¶ खो भिक्खूनं एतदहोसि – ‘‘कित्तकं पच्छिमं नु खो चीवरं विकप्पेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतुन्ति.
३५९. तेन खो पन समयेन आयस्मतो महाकस्सपस्स पंसुकूलकतो गरुको होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, सुत्तलूखं कातुन्ति. विकण्णो होति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, विकण्णं उद्धरितुन्ति. सुत्ता ओकिरियन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अनुवातं परिभण्डं आरोपेतुन्ति.
तेन ¶ खो पन समयेन सङ्घाटिया पत्ता लुज्जन्ति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अट्ठपदकं कातुन्ति.
३६०. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो तिचीवरे कयिरमाने सब्बं छिन्नकं नप्पहोति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, द्वे छिन्नकानि एकं अच्छिन्नकन्ति.
द्वे छिन्नकानि एकं अच्छिन्नकं नप्पहोति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, द्वे अच्छिन्नकानि एकं छिन्नकन्ति.
द्वे अच्छिन्नकानि ¶ एकं छिन्नकं नप्पहोति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, अन्वाधिकम्पि आरोपेतुं, न च, भिक्खवे, सब्बं अच्छिन्नकं धारेतब्बं. यो धारेय्य, आपत्ति दुक्कटस्साति.
३६१. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो बहुं चीवरं उप्पन्नं होति. सो च तं चीवरं मातापितूनं दातुकामो होति. भगवतो एतमत्थं आरोचेसुं. मातापितरोति [मातापितूनं खो (सी.)] खो, भिक्खवे, ददमाने [वदमानो (क.), वदमाने (?)] किं वदेय्याम? अनुजानामि ¶ , भिक्खवे, मातापितूनं दातुं. न च, भिक्खवे, सद्धादेय्यं विनिपातेतब्बं. यो विनिपातेय्य, आपत्ति दुक्कटस्साति.
३६२. तेन ¶ खो पन समयेन अञ्ञतरो भिक्खु अन्धवने चीवरं निक्खिपित्वा सन्तरुत्तरेन गामं पिण्डाय पाविसि. चोरा तं चीवरं अवहरिंसु. सो भिक्खु दुच्चोळो होति लूखचीवरो. भिक्खू एवमाहंसु – ‘‘किस्स त्वं, आवुसो, दुच्चोळो लूखचीवरोसी’’ति? ‘‘इधाहं [सो अहं (कत्थचि)], आवुसो, अन्धवने चीवरं निक्खिपित्वा सन्तरुत्तरेन गामं पिण्डाय पाविसिं. चोरा तं चीवरं अवहरिंसु. तेनाहं दुच्चोळो लूखचीवरो’’ति. भगवतो एतमत्थं आरोचेसुं. न, भिक्खवे, सन्तरुत्तरेन गामो पविसितब्बो. यो पविसेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन आयस्मा आनन्दो अस्सतिया सन्तरुत्तरेन गामं पिण्डाय पाविसि. भिक्खू आयस्मन्तं आनन्दं एतदवोचुं – ‘‘ननु ¶ , आवुसो आनन्द, भगवता पञ्ञत्तं – ‘न सन्तरुत्तरेन गामो पविसितब्बो’ति? किस्स त्वं, आवुसो आनन्द, सन्तरुत्तरेन ¶ गामं पविट्ठो’’ति? ‘‘सच्चं, आवुसो, भगवता पञ्ञत्तं – ‘न सन्तरुत्तरेन गामो पविसितब्बो’ति. अपि चाहं अस्सतिया पविट्ठो’’ति. भगवतो एतमत्थं आरोचेसुं.
पञ्चिमे, भिक्खवे, पच्चया सङ्घाटिया निक्खेपाय – गिलानो वा होति, वस्सिकसङ्केतं वा होति, नदीपारं गन्तुं वा होति, अग्गळगुत्तिविहारो वा होति, अत्थतकथिनं वा होति. इमे खो, भिक्खवे, पञ्च पच्चया सङ्घाटिया निक्खेपाय.
पञ्चिमे, भिक्खवे, पच्चया उत्तरासङ्गस्स निक्खेपाय…पे… अन्तरवासकस्स निक्खेपाय – गिलानो वा होति, वस्सिकसङ्केतं वा होति, नदीपारं गन्तुं वा होति, अग्गळगुत्तिविहारो वा होति, अत्थतकथिनं वा होति. इमे खो, भिक्खवे, पञ्च पच्चया उत्तरासङ्गस्स अन्तरवासकस्स निक्खेपाय.
पञ्चिमे, भिक्खवे, पच्चया वस्सिकसाटिकाय निक्खेपाय – गिलानो वा होति, निस्सीमं गन्तुं वा होति, नदीपारं गन्तुं वा होति, अग्गळगुत्तिविहारो वा होति, वस्सिकसाटिका अकता वा होति विप्पकता ¶ वा. इमे खो, भिक्खवे, पञ्च पच्चया वस्सिकसाटिकाय निक्खेपायाति.
पच्छिमविकप्पनुपगचीवरादिकथा निट्ठिता.
२२२. सङ्घिकचीवरुप्पादकथा
३६३. तेन ¶ खो पन समयेन अञ्ञतरो भिक्खु एको वस्सं वसि. तत्थ मनुस्सा सङ्घस्स देमाति चीवरानि अदंसु. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘चतुवग्गो पच्छिमो सङ्घो’ति. अहञ्चम्हि एकको. इमे च मनुस्सा ¶ सङ्घस्स देमाति चीवरानि अदंसु. यंनूनाहं इमानि सङ्घिकानि चीवरानि सावत्थिं हरेय्य’’न्ति. अथ खो सो भिक्खु तानि चीवरानि आदाय सावत्थिं गन्त्वा भगवतो एतमत्थं आरोचेसि. ‘‘तुय्हेव, भिक्खु, तानि चीवरानि याव कथिनस्स उब्भाराया’’ति. इध पन, भिक्खवे, भिक्खु एको वस्सं वसति. तत्थ मनुस्सा सङ्घस्स देमाति चीवरानि देन्ति. अनुजानामि, भिक्खवे, तस्सेव तानि चीवरानि याव कथिनस्स उब्भारायाति.
तेन ¶ खो पन समयेन अञ्ञतरो भिक्खु उतुकालं एको वसि. तत्थ मनुस्सा सङ्घस्स देमाति चीवरानि अदंसु. अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्ञत्तं ‘चतुवग्गो पच्छिमो सङ्घो’ति. अहञ्चम्हि एकको. इमे च मनुस्सा सङ्घस्स देमाति चीवरानि अदंसु. यंनूनाहं इमानि सङ्घिकानि चीवरानि सावत्थिं हरेय्य’’न्ति. अथ खो सो भिक्खु तानि चीवरानि आदाय सावत्थिं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे ¶ , सम्मुखीभूतेन सङ्घेन भाजेतुं. इध पन, भिक्खवे, भिक्खु उतुकालं एको वसति. तत्थ मनुस्सा सङ्घस्स देमाति चीवरानि देन्ति. अनुजानामि, भिक्खवे, तेन भिक्खुना तानि चीवरानि अधिट्ठातुं – ‘‘मय्हिमानि चीवरानी’’ति. तस्स चे, भिक्खवे, भिक्खुनो तं चीवरं अनधिट्ठिते अञ्ञो भिक्खु आगच्छति, समको दातब्बो भागो. तेहि चे, भिक्खवे, भिक्खूहि तं चीवरं भाजियमाने, अपातिते कुसे, अञ्ञो भिक्खु आगच्छति, समको दातब्बो भागो. तेहि चे, भिक्खवे, भिक्खूहि तं चीवरं भाजियमाने, पातिते कुसे, अञ्ञो भिक्खु आगच्छति, नाकामा दातब्बो भागोति.
तेन खो पन समयेन द्वे भातिका थेरा, आयस्मा च इसिदासो आयस्मा च इसिभटो, सावत्थियं वस्संवुट्ठा अञ्ञतरं गामकावासं अगमंसु. मनुस्सा चिरस्सापि थेरा आगताति सचीवरानि भत्तानि ¶ अदंसु. आवासिका भिक्खू थेरे पुच्छिंसु – ‘‘इमानि, भन्ते, सङ्घिकानि चीवरानि थेरे आगम्म उप्पन्नानि, सादियिस्सन्ति थेरा भाग’’न्ति. थेरा एवमाहंसु – ‘‘यथा खो मयं, आवुसो, भगवता धम्मं देसितं आजानाम, तुम्हाकंयेव तानि चीवरानि याव कथिनस्स उब्भाराया’’ति.
तेन खो पन समयेन तयो भिक्खू राजगहे वस्सं वसन्ति. तत्थ मनुस्सा सङ्घस्स
देमाति चीवरानि देन्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता पञ्ञत्तं ¶ ‘चतुवग्गो पच्छिमो सङ्घो’ति. मयञ्चम्हा तयो जना. इमे च मनुस्सा सङ्घस्स देमाति चीवरानि ¶ देन्ति. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? तेन खो पन समयेन सम्बहुला थेरा, आयस्मा च निलवासी आयस्मा च साणवासी आयस्मा च गोतको आयस्मा च भगु आयस्मा च फळिकसन्तानो, पाटलिपुत्ते विहरन्ति कुक्कुटारामे. अथ खो ते भिक्खू पाटलिपुत्तं गन्त्वा थेरे पुच्छिंसु. थेरा एवमाहंसु – ‘‘यथा खो मयं आवुसो भगवता धम्मं देसितं आजानाम, तुम्हाकंयेव तानि चीवरानि याव कथिनस्स उब्भाराया’’ति.
सङ्घिकचीवरुप्पादकथा निट्ठिता.
२२३. उपनन्दसक्यपुत्तवत्थु
३६४. तेन ¶ खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो सावत्थियं वस्संवुट्ठो अञ्ञतरं गामकावासं अगमासि. तत्थ च भिक्खू चीवरं भाजेतुकामा सन्निपतिंसु. ते एवमाहंसु – ‘‘इमानि खो, आवुसो, सङ्घिकानि चीवरानि भाजियिस्सन्ति, सादियिस्ससि भाग’’न्ति? ‘‘आमावुसो, सादियिस्सामी’’ति. ततो चीवरभागं गहेत्वा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू चीवरं भाजेतुकामा सन्निपतिंसु. तेपि एवमाहंसु – ‘‘इमानि खो, आवुसो, सङ्घिकानि चीवरानि भाजियिस्सन्ति, सादियिस्ससि भाग’’न्ति? ‘‘आमावुसो, सादियिस्सामी’’ति. ततोपि चीवरभागं गहेत्वा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू चीवरं भाजेतुकामा सन्निपतिंसु. तेपि एवमाहंसु – ‘‘इमानि खो, आवुसो, सङ्घिकानि चीवरानि भाजियिस्सन्ति, सादियिस्ससि भाग’’न्ति? ‘‘आमावुसो, सादियिस्सामी’’ति. ततोपि चीवरभागं गहेत्वा महन्तं चीवरभण्डिकं आदाय पुनदेव सावत्थिं पच्चागञ्छि. भिक्खू एवमाहंसु – ‘‘महापुञ्ञोसि त्वं ¶ , आवुसो उपनन्द, बहुं ते चीवरं उप्पन्न’’न्ति. ‘‘कुतो मे ¶ , आवुसो, पुञ्ञं? इधाहं, आवुसो, सावत्थियं वस्संवुट्ठो अञ्ञतरं गामकावासं अगमासिं. तत्थ भिक्खू चीवरं भाजेतुकामा सन्निपतिंसु. ते मं एवमाहंसु – ‘इमानि खो, आवुसो, सङ्घिकानि चीवरानि भाजियिस्सन्ति, सादियिस्ससि भाग’न्ति? ‘आमावुसो, सादियिस्सामी’ति. ततो चीवरभागं गहेत्वा अञ्ञं आवासं अगमासिं. तत्थपि भिक्खू चीवरं भाजेतुकामा सन्निपतिंसु. तेपि मं एवमाहंसु – ‘इमानि खो, आवुसो, सङ्घिकानि चीवरानि भाजियिस्सन्ति, सादियिस्ससि भाग’’’न्ति? ‘आमावुसो, सादियिस्सामी’ति. ततोपि चीवरभागं गहेत्वा अञ्ञं आवासं ¶ अगमासिं. तत्थपि भिक्खू चीवरं भाजेतुकामा सन्निपतिंसु. तेपि मं एवमाहंसु – ‘इमानि खो, आवुसो, सङ्घिकानि चीवरानि भाजियिस्सन्ति, सादियिस्ससि भाग’न्ति? ‘आमावुसो, सादियिस्सामी’ति. ततोपि चीवरभागं अग्गहेसिं. एवं मे बहुं चीवरं उप्पन्नन्ति. ‘‘किं पन त्वं, आवुसो उपनन्द, अञ्ञत्र वस्संवुट्ठो अञ्ञत्र चीवरभागं सादियी’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो अञ्ञत्र वस्संवुट्ठो अञ्ञत्र चीवरभागं सादियिस्सती’’ति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, अञ्ञत्र वस्संवुट्ठो अञ्ञत्र चीवरभागं सादियी’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम त्वं, मोघपुरिस, अञ्ञत्र वस्संवुट्ठो अञ्ञत्र ¶ चीवरभागं सादियिस्ससि. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं ¶ कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अञ्ञत्र वस्संवुट्ठेन अञ्ञत्र चीवरभागो सादितब्बो. यो सादियेय्य, आपत्ति दुक्कटस्सा’’ति.
तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो एको द्वीसु आवासेसु वस्सं वसि – ‘‘एवं मे बहुं चीवरं उप्पज्जिस्सती’’ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘कथं नु खो आयस्मतो उपनन्दस्स सक्यपुत्तस्स चीवरपटिवीसो दातब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. देथ, भिक्खवे, मोघपुरिसस्स एकाधिप्पायं. इध पन, भिक्खवे, भिक्खु एको द्वीसु आवासेसु वस्सं वसति – ‘‘एवं मे बहुं चीवरं उप्पज्जिस्सती’’ति. सचे अमुत्र उपड्ढं अमुत्र उपड्ढं वसति, अमुत्र उपड्ढो अमुत्र उपड्ढो चीवरपटिवीसो दातब्बो. यत्थ वा पन बहुतरं वसति, ततो चीवरपटिवीसो दातब्बोति.
उपनन्दसक्यपुत्तवत्थु निट्ठितं.
२२४. गिलानवत्थुकथा
३६५. तेन ¶ खो पन समयेन अञ्ञतरस्स भिक्खुनो कुच्छिविकाराबाधो होति. सो सके मुत्तकरीसे पलिपन्नो सेति. अथ खो भगवा आयस्मता आनन्देन पच्छासमणेन सेनासनचारिकं आहिण्डन्तो येन तस्स भिक्खुनो विहारो तेनुपसङ्कमि. अद्दसा खो भगवा तं भिक्खुं सके मुत्तकरीसे पलिपन्नं सयमानं, दिस्वान येन सो भिक्खु तेनुपसङ्कमि, उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘किं ते, भिक्खु, आबाधो’’ति? ‘‘कुच्छिविकारो मे, भगवा’’ति. ‘‘अत्थि ¶ पन ते, भिक्खु, उपट्ठाको’’ति? ‘‘नत्थि, भगवा’’ति ¶ . ‘‘किस्स तं भिक्खू न उपट्ठेन्ती’’ति? ‘‘अहं खो, भन्ते, भिक्खूनं अकारको; तेन मं भिक्खू न उपट्ठेन्ती’’ति. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘गच्छानन्द, उदकं आहर, इमं भिक्खुं नहापेस्सामा’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुणित्वा उदकं आहरि. भगवा उदकं आसिञ्चि. आयस्मा आनन्दो परिधोवि. भगवा सीसतो अग्गहेसि. आयस्मा आनन्दो पादतो उच्चारेत्वा मञ्चके निपातेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘अत्थि, भिक्खवे, अमुकस्मिं विहारे भिक्खु गिलानो’’ति? ‘‘अत्थि, भगवा’’ति. ‘‘किं तस्स, भिक्खवे, भिक्खुनो आबाधो’’ति? ‘‘तस्स, भन्ते, आयस्मतो कुच्छिविकाराबाधो’’ति. ‘‘अत्थि पन, भिक्खवे, तस्स भिक्खुनो उपट्ठाको’’ति? ‘‘नत्थि, भगवा’’ति ¶ . ‘‘किस्स तं भिक्खू न उपट्ठेन्ती’’ति? ‘‘एसो, भन्ते, भिक्खु भिक्खूनं अकारको; तेन तं भिक्खू न उपट्ठेन्ती’’ति. ‘‘नत्थि वो, भिक्खवे, माता, नत्थि पिता, ये वो उपट्ठहेय्युं. तुम्हे चे, भिक्खवे, अञ्ञमञ्ञं न उपट्ठहिस्सथ, अथ को चरहि उपट्ठहिस्सति? यो, भिक्खवे, मं उपट्ठहेय्य सो गिलानं उपट्ठहेय्य. सचे उपज्झायो होति, उपज्झायेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं. सचे आचरियो होति, आचरियेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं. सचे सद्धिविहारिको होति ¶ , सद्धिविहारिकेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं. सचे अन्तेवासिको होति, अन्तेवासिकेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं. सचे समानुपज्झायको होति, समानुपज्झायकेन यावजीवं उपट्ठातब्बो ¶ ; वुट्ठानमस्स आगमेतब्बं. सचे समानाचरियको होति, समानाचरियकेन यावजीवं उपट्ठातब्बो; वुट्ठानमस्स आगमेतब्बं. सचे न होति उपज्झायो वा आचरियो वा सद्धिविहारिको वा अन्तेवासिको वा समानुपज्झायको वा समानाचरियको वा सङ्घेन उपट्ठातब्बो. नो चे उपट्ठहेय्य, आपत्ति दुक्कटस्स’’.
३६६. पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो गिलानो दूपट्ठो होति – असप्पायकारी होति, सप्पाये मत्तं न जानाति, भेसज्जं न पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स यथाभूतं आबाधं नाविकत्ता होति ‘अभिक्कमन्तं वा अभिक्कमतीति, पटिक्कमन्तं वा पटिक्कमतीति, ठितं वा ठितो’ति, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अनधिवासकजातिको होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो गिलानो दूपट्ठो होति.
पञ्चहि, भिक्खवे ¶ , अङ्गेहि समन्नागतो गिलानो सूपट्ठो होति – सप्पायकारी होति, सप्पाये मत्तं जानाति, भेसज्जं पटिसेविता होति, अत्थकामस्स गिलानुपट्ठाकस्स यथाभूतं आबाधं आविकत्ता होति ‘अभिक्कमन्तं वा अभिक्कमतीति, पटिक्कमन्तं वा पटिक्कमतीति, ठितं ¶ वा ठितो’ति, उप्पन्नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो गिलानो सूपट्ठो होति.
पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो गिलानुपट्ठाको नालं गिलानं उपट्ठातुं – न पटिबलो होति भेसज्जं संविधातुं, सप्पायासप्पायं न जानाति, असप्पायं उपनामेति सप्पायं अपनामेति, आमिसन्तरो गिलानं उपट्ठाति नो मेत्तचित्तो, जेगुच्छी होति उच्चारं वा पस्सावं ¶ वा खेळं वा वन्तं वा नीहातुं, न पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो गिलानुपट्ठाको नालं गिलानं उपट्ठातुं.
पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातुं – पटिबलो होति भेसज्जं संविधातुं, सप्पायासप्पायं जानाति, असप्पायं अपनामेति सप्पायं उपनामेति, मेत्तचित्तो गिलानं उपट्ठाति नो आमिसन्तरो, अजेगुच्छी होति उच्चारं वा पस्सावं वा खेळं वा वन्तं वा नीहातुं, पटिबलो होति गिलानं कालेन कालं धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतो गिलानुपट्ठाको अलं गिलानं उपट्ठातुन्ति.
गिलानवत्थुकथा निट्ठिता.
२२५. मतसन्तककथा
३६७. तेन खो पन समयेन द्वे भिक्खू कोसलेसु जनपदे अद्धानमग्गप्पटिपन्ना होन्ति. ते अञ्ञतरं आवासं उपगच्छिंसु. तत्थ ¶ अञ्ञतरो भिक्खु गिलानो होति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘भगवता खो, आवुसो, गिलानुपट्ठानं वण्णितं. हन्द, मयं, आवुसो, इमं भिक्खुं उपट्ठहेमा’’ति. ते तं उपट्ठहिंसु. सो तेहि उपट्ठहियमानो कालमकासि. अथ खो ते भिक्खू तस्स भिक्खुनो पत्तचीवरमादाय सावत्थिं गन्त्वा भगवतो एतमत्थं आरोचेसुं. ‘‘भिक्खुस्स, भिक्खवे, कालङ्कते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाका बहूपकारा. अनुजानामि, भिक्खवे, सङ्घेन तिचीवरञ्च ¶ पत्तञ्च गिलानुपट्ठाकानं दातुं. एवञ्च पन, भिक्खवे, दातब्बं. तेन गिलानुपट्ठाकेन भिक्खुना सङ्घं उपसङ्कमित्वा एवमस्स वचनीयो – ‘इत्थन्नामो, भन्ते, भिक्खु कालङ्कतो. इदं तस्स तिचीवरञ्च पत्तो चा’’’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो भिक्खु कालङ्कतो. इदं तस्स तिचीवरञ्च पत्तो च. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं ददेय्य. एसा ञत्ति.
‘‘सुणातु ¶ मे, भन्ते, सङ्घो. इत्थन्नामो भिक्खु कालङ्कतो. इदं तस्स तिचीवरञ्च पत्तो च. सङ्घो इमं तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं देति. यस्सायस्मतो खमति इमस्स तिचीवरस्स च पत्तस्स च गिलानुपट्ठाकानं दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दिन्नं ¶ इदं सङ्घेन तिचीवरञ्च पत्तो च गिलानुपट्ठाकानं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति ¶ .
३६८. तेन खो पन समयेन अञ्ञतरो सामणेरो कालङ्कतो होति. भगवतो एतमत्थं आरोचेसुं. सामणेरस्स, भिक्खवे, कालङ्कते सङ्घो सामी पत्तचीवरे, अपि च गिलानुपट्ठाका बहूपकारा. अनुजानामि, भिक्खवे, सङ्घेन चीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं. एवञ्च पन, भिक्खवे, दातब्बं. तेन गिलानुपट्ठाकेन भिक्खुना सङ्घं उपसङ्कमित्वा एवमस्स वचनीयो – ‘‘इत्थन्नामो, भन्ते, सामणेरो कालङ्कतो, इदं तस्स चीवरञ्च पत्तो चा’’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो सामणेरो कालङ्कतो. इदं तस्स चीवरञ्च पत्तो च. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरञ्च पत्तञ्च गिलानुपट्ठाकानं ददेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो सामणेरो कालङ्कतो. इदं तस्स चीवरञ्च पत्तो च. सङ्घो इमं चीवरञ्च पत्तञ्च गिलानुपट्ठाकानं देति. यस्सायस्मतो खमति इमस्स चीवरस्स च पत्तस्स च गिलानुपट्ठाकानं दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘दिन्नं इदं सङ्घेन चीवरञ्च पत्तो च गिलानुपट्ठाकानं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
३६९. तेन खो पन समयेन अञ्ञतरो भिक्खु च सामणेरो च गिलानं उपट्ठहिंसु. सो तेहि उपट्ठहियमानो कालमकासि. अथ खो तस्स गिलानुपट्ठाकस्स भिक्खुनो एतदहोसि ¶ – ‘‘कथं नु खो गिलानुपट्ठाकस्स ¶ सामणेरस्स चीवरपटिवीसो दातब्बो’’ति ¶ ? भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, गिलानुपट्ठाकस्स सामणेरस्स समकं पटिवीसं दातुन्ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु बहुभण्डो बहुपरिक्खारो कालङ्कतो होति. भगवतो एतमत्थं आरोचेसुं. भिक्खुस्स, भिक्खवे, कालङ्कते सङ्घो सामी पत्तचीवरे, अपि च गिलानुपट्ठाका बहूपकारा. अनुजानामि, भिक्खवे, सङ्घेन तिचीवरञ्च पत्तञ्च ¶ गिलानुपट्ठाकानं दातुं. यं तत्थ लहुभण्डं लहुपरिक्खारं तं सम्मुखीभूतेन सङ्घेन भाजेतुं. यं तत्थ गरुभण्डं गरुपरिक्खारं तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जिकं अवेभङ्गिकन्ति.
मतसन्तककथा निट्ठिता.
२२६. नग्गियपटिक्खेपकथा
३७०. तेन खो पन समयेन अञ्ञतरो भिक्खु नग्गो हुत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘भगवा, भन्ते, अनेकपरियायेन अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स वण्णवादी. इदं, भन्ते, नग्गियं अनेकपरियायेन अप्पिच्छताय सन्तुट्ठिताय सल्लेखाय धुतताय [धुतत्ताय (क.)] पासादिकताय अपचयाय वीरियारम्भाय संवत्तति. साधु, भन्ते, भगवा भिक्खूनं नग्गियं अनुजानातू’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, नग्गियं तित्थियसमादानं समादियिस्ससि. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे…’’ विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, नग्गियं ¶ तित्थियसमादानं समादियितब्बं. यो समादियेय्य, आपत्ति थुल्लच्चयस्सा’’ति.
नग्गियपटिक्खेपकथा निट्ठिता.
२२७. कुसचीरादिपटिक्खेपकथा
३७१. तेन खो पन समयेन अञ्ञतरो भिक्खु कुसचीरं निवासेत्वा…पे… वाकचीरं ¶ निवासेत्वा…पे… फलकचीरं निवासेत्वा…पे… केसकम्बलं निवासेत्वा…पे… वाळकम्बलं निवासेत्वा…पे… उलूकपक्खं निवासेत्वा…पे… अजिनक्खिपं निवासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘भगवा, भन्ते, अनेकपरियायेन अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स वण्णवादी. इदं, भन्ते, अजिनक्खिपं अनेकपरियायेन अप्पिच्छताय सन्तुट्ठिताय सल्लेखाय धुतताय पासादिकताय अपचयाय वीरियारम्भाय संवत्तति. साधु, भन्ते ¶ , भगवा भिक्खूनं अजिनक्खिपं अनुजानातू’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं ¶ अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, अजिनक्खिपं तित्थियधजं धारेस्ससि. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अजिनक्खिपं तित्थियधजं धारेतब्बं. यो धारेय्य, आपत्ति थुल्लच्चयस्सा’’ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु अक्कनाळं निवासेत्वा…पे… पोत्थकं निवासेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘भगवा, भन्ते, अनेकपरियायेन अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स, वण्णवादी. अयं, भन्ते, पोत्थको अनेकपरियायेन अप्पिच्छताय ¶ सन्तुट्ठिताय सल्लेखाय धुतताय पासादिकताय अपचयाय वीरियारम्भाय संवत्तति. साधु, भन्ते, भगवा भिक्खूनं पोत्थकं अनुजानातू’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, पोत्थकं निवासेस्ससि. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, पोत्थको निवासेतब्बो. यो निवासेय्य, आपत्ति दुक्कटस्सा’’ति.
कुसचीरादिपटिक्खेपकथा निट्ठिता.
२२८. सब्बनीलकादिपटिक्खेपकथा
३७२. तेन खो पन समयेन छब्बग्गिया भिक्खू सब्बनीलकानि चीवरानि धारेन्ति…पे… सब्बपीतकानि चीवरानि धारेन्ति…पे… सब्बलोहितकानि चीवरानि धारेन्ति…पे… सब्बमञ्जिट्ठकानि [सब्बमञ्जेट्ठकानि (सी. स्या.)] चीवरानि धारेन्ति…पे… सब्बकण्हानि चीवरानि धारेन्ति ¶ …पे… सब्बमहारङ्गरत्तानि चीवरानि धारेन्ति…पे… सब्बमहानामरत्तानि चीवरानि धारेन्ति…पे… अच्छिन्नदसानि चीवरानि धारेन्ति…पे… दीघदसानि चीवरानि धारेन्ति…पे… पुप्फदसानि चीवरानि धारेन्ति…पे… फणदसानि [फलदसानि (क.)] चीवरानि धारेन्ति…पे… कञ्चुकं धारेन्ति…पे… तिरीटकं धारेन्ति…पे… वेठनं धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया वेठनं धारेस्सन्ति, सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं ¶ . न, भिक्खवे, सब्बनीलकानि चीवरानि धारेतब्बानि, न सब्बपीतकानि चीवरानि धारेतब्बानि, न सब्बलोहितकानि चीवरानि धारेतब्बानि, न सब्बमञ्जिट्ठकानि चीवरानि धारेतब्बानि, न सब्बकण्हानि चीवरानि धारेतब्बानि, न सब्बमहारङ्गरत्तानि चीवरानि धारेतब्बानि, न ¶ सब्बमहानामरत्तानि चीवरानि धारेतब्बानि, न अच्छिन्नदसानि चीवरानि धारेतब्बानि, न दीघदसानि चीवरानि धारेतब्बानि, न पुप्फदसानि चीवरानि धारेतब्बानि, न फणदसानि चीवरानि धारेतब्बानि, न कञ्चुकं धारेतब्बं, न तिरीटकं धारेतब्बं, न वेठनं धारेतब्बं. यो धारेय्य, आपत्ति दुक्कटस्साति.
सब्बनीलकादिपटिक्खेपकथा निट्ठिता.
२२९. वस्संवुट्ठानं अनुप्पन्नचीवरकथा
३७३. तेन खो पन समयेन वस्संवुट्ठा भिक्खू अनुप्पन्ने चीवरे ¶ पक्कमन्तिपि, विब्भमन्तिपि, कालम्पि करोन्ति, सामणेरापि पटिजानन्ति, सिक्खं पच्चक्खातकापि पटिजानन्ति, अन्तिमवत्थुं अज्झापन्नकापि पटिजानन्ति, उम्मत्तकापि पटिजानन्ति, खित्तचित्तापि पटिजानन्ति, वेदनाट्टापि पटिजानन्ति, आपत्तिया अदस्सने उक्खित्तकापि पटिजानन्ति, आपत्तिया अप्पटिकम्मे उक्खित्तकापि पटिजानन्ति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकापि पटिजानन्ति, पण्डकापि पटिजानन्ति, थेय्यसंवासकापि पटिजानन्ति, तित्थियपक्कन्तकापि पटिजानन्ति, तिरच्छानगतापि पटिजानन्ति, मातुघातकापि पटिजानन्ति, पितुघातकापि पटिजानन्ति, अरहन्तघातकापि पटिजानन्ति, भिक्खुनिदूसकापि पटिजानन्ति, सङ्घभेदकापि पटिजानन्ति, लोहितुप्पादकापि पटिजानन्ति, उभतोब्यञ्जनकापि पटिजानन्ति. भगवतो एतमत्थं आरोचेसुं.
३७४. इध ¶ पन, भिक्खवे, वस्संवुट्ठो भिक्खु अनुप्पन्ने चीवरे पक्कमति, सन्ते पतिरूपे गाहके दातब्बं.
इध पन, भिक्खवे, वस्संवुट्ठो भिक्खु अनुप्पन्ने चीवरे विब्भमति, कालं करोति, सामणेरो पटिजानाति, सिक्खं पच्चक्खातको पटिजानाति ¶ , अन्तिमवत्थुं अज्झापन्नको पटिजानाति, सङ्घो सामी.
इध पन, भिक्खवे, वस्संवुट्ठो भिक्खु अनुप्पन्ने चीवरे उम्मत्तको पटिजानाति, खित्तचित्तो पटिजानाति, वेदनाट्टो पटिजानाति, आपत्तिया ¶ अदस्सने उक्खित्तको पटिजानाति, आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति, सन्ते पतिरूपे गाहके दातब्बं.
इध पन, भिक्खवे, वस्संवुट्ठो भिक्खु अनुप्पन्ने चीवरे पण्डको पटिजानाति, थेय्यसंवासको पटिजानाति, तित्थियपक्कन्तको पटिजानाति, तिरच्छानगतो पटिजानाति, मातुघातको पटिजानाति, पितुघातको पटिजानाति, अरहन्तघातको पटिजानाति, भिक्खुनिदूसको पटिजानाति, सङ्घभेदको पटिजानाति, लोहितुप्पादको पटिजानाति, उभतोब्यञ्जनको पटिजानाति, सङ्घो सामी.
३७५. इध पन, भिक्खवे, वस्संवुट्ठो भिक्खु उप्पन्ने चीवरे अभाजिते पक्कमति, सन्ते पतिरूपे गाहके दातब्बं.
इध पन, भिक्खवे, वस्संवुट्ठो भिक्खु उप्पन्ने चीवरे अभाजिते विब्भमति, कालं करोति, सामणेरो पटिजानाति, सिक्खं पच्चक्खातको पटिजानाति, अन्तिमवत्थुं अज्झापन्नको पटिजानाति, सङ्घो सामी.
इध पन, भिक्खवे, वस्संवुट्ठो भिक्खु उप्पन्ने चीवरे अभाजिते उम्मत्तको पटिजानाति. खित्तचित्तो पटिजानाति, वेदनाट्टो पटिजानाति, आपत्तिया अदस्सने उक्खित्तको पटिजानाति, आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति, सन्ते पतिरूपे गाहके दातब्बं.
इध ¶ पन, भिक्खवे, वस्संवुट्ठो भिक्खु उप्पन्ने चीवरे अभाजिते पण्डको पटिजानाति, थेय्यसंवासको पटिजानाति, तित्थियपक्कन्तको पटिजानाति, तिरच्छानगतो पटिजानाति, मातुघातको पटिजानाति, पितुघातको पटिजानाति, अरहन्तघातको पटिजानाति, भिक्खुनिदूसको पटिजानाति, सङ्घभेदको पटिजानाति, लोहितुप्पादको पटिजानाति, उभतोब्यञ्जनको पटिजानाति, सङ्घो सामी.
वस्सं वुट्ठानं अनुप्पन्नचीवरकथा निट्ठिता.
२३०. सङ्घे भिन्ने चीवरुप्पादकथा
३७६. इध ¶ पन, भिक्खवे, वस्संवुट्ठानं ¶ भिक्खूनं अनुप्पन्ने चीवरे सङ्घो भिज्जति. तत्थ मनुस्सा एकस्मिं पक्खे उदकं देन्ति, एकस्मिं पक्खे चीवरं देन्ति – सङ्घस्स देमाति. सङ्घस्सेवेतं.
इध पन, भिक्खवे, वस्संवुट्ठानं भिक्खूनं अनुप्पन्ने चीवरे सङ्घो भिज्जति. तत्थ मनुस्सा एकस्मिं पक्खे उदकं देन्ति, तस्मिंयेव पक्खे चीवरं देन्ति – सङ्घस्स ¶ देमाति. सङ्घस्सेवेतं.
इध पन, भिक्खवे, वस्संवुट्ठानं भिक्खूनं अनुप्पन्ने चीवरे सङ्घो भिज्जति. तत्थ मनुस्सा एकस्मिं पक्खे उदकं देन्ति, एकस्मिं पक्खे चीवरं देन्ति – पक्खस्स देमाति. पक्खस्सेवेतं.
इध पन, भिक्खवे, वस्संवुट्ठानं भिक्खूनं अनुप्पन्ने चीवरे सङ्घो भिज्जति. तत्थ मनुस्सा एकस्मिं पक्खे उदकं देन्ति, तस्मिंयेव पक्खे चीवरं देन्ति – पक्खस्स देमाति. पक्खस्सेवेतं.
इध पन, भिक्खवे, वस्संवुट्ठानं भिक्खूनं उप्पन्ने चीवरे अभाजिते सङ्घो भिज्जति. सब्बेसं समकं भाजेतब्बन्ति.
सङ्घे भिन्ने चीवरुप्पादकथा निट्ठिता.
२३१. दुग्गहितसुग्गहितादिकथा
३७७. तेन ¶ खो पन समयेन आयस्मा रेवतो अञ्ञतरस्स भिक्खुनो हत्थे आयस्मतो सारिपुत्तस्स चीवरं पाहेसि – ‘‘इमं चीवरं थेरस्स देही’’ति. अथ खो सो भिक्खु अन्तरामग्गे आयस्मतो रेवतस्स विस्सासा तं चीवरं अग्गहेसि. अथ खो आयस्मा रेवतो आयस्मता सारिपुत्तेन समागन्त्वा पुच्छि – ‘‘अहं, भन्ते, थेरस्स चीवरं पाहेसिं. सम्पत्तं तं चीवर’’न्ति? ‘‘नाहं तं, आवुसो, चीवरं पस्सामी’’ति. अथ खो आयस्मा रेवतो तं भिक्खुं एतदवोच – ‘‘अहं, आवुसो ¶ , आयस्मतो हत्थे थेरस्स चीवरं पाहेसिं. कहं तं चीवर’’न्ति? ‘‘अहं, भन्ते, आयस्मतो विस्सासा तं चीवरं अग्गहेसि’’न्ति. भगवतो एतमत्थं आरोचेसुं.
३७८. इध ¶ पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे यो पहिणति तस्स विस्सासा गण्हाति. सुग्गहितं. यस्स पहिय्यति तस्स विस्सासा गण्हाति. दुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे यस्स पहिय्यति तस्स विस्सासा गण्हाति. दुग्गहितं. यो पहिणति तस्स विस्सासा गण्हाति. सुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे सुणाति – यो पहिणति सो कालङ्कतोति. तस्स मतकचीवरं अधिट्ठाति. स्वाधिट्ठितं. यस्स पहिय्यति तस्स विस्सासा गण्हाति. दुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे सुणाति – यस्स पहिय्यति सो कालङ्कतोति. तस्स मतकचीवरं अधिट्ठाति. द्वाधिट्ठितं. यो पहिणति तस्स विस्सासा गण्हाति. सुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो ¶ अन्तरामग्गे सुणाति – उभो कालङ्कताति. यो पहिणति तस्स मतकचीवरं ¶ अधिट्ठाति. स्वाधिट्ठितं. यस्स पहिय्यति ¶ तस्स मतकचीवरं अधिट्ठाति. द्वाधिट्ठितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे यो पहिणति तस्स विस्सासा गण्हाति. दुग्गहितं. यस्स पहिय्यति तस्स विस्सासा गण्हाति. सुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे यस्स पहिय्यति तस्स विस्सासा गण्हाति. सुग्गहितं. यो पहिणति तस्स विस्सासा गण्हाति. दुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे सुणाति – ‘‘यो पहिणति सो ¶ कालङ्कतो’’ति. तस्स मतकचीवरं अधिट्ठाति. द्वाधिट्ठितं. यस्स पहिय्यति तस्स विस्सासा गण्हाति. सुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे सुणाति – ‘‘यस्स पहिय्यति सो कालङ्कतो’’ति. तस्स मतकचीवरं अधिट्ठाति. स्वाधिट्ठितं. यो पहिणति तस्स विस्सासा गण्हाति. दुग्गहितं.
इध पन, भिक्खवे, भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति – ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे सुणाति ‘‘उभो कालङ्कता’’ति. यो पहिणति तस्स मतकचीवरं अधिट्ठाति. द्वाधिट्ठितं. यस्स पहिय्यति तस्स मतकचीवरं अधिट्ठाति. स्वाधिट्ठितं.
दुग्गहितसुग्गहितादिकथा निट्ठिता.
२३२. अट्ठचीवरमातिका
३७९. अट्ठिमा ¶ , भिक्खवे, मातिका चीवरस्स उप्पादाय – सीमाय देति ¶ , कतिकाय देति, भिक्खापञ्ञत्तिया देति, सङ्घस्स देति, उभतोसङ्घस्स देति, वस्संवुट्ठसङ्घस्स देति, आदिस्स देति, पुग्गलस्स देति.
सीमाय देति – यावतिका भिक्खू अन्तोसीमगता तेहि भाजेतब्बं. कतिकाय देति – सम्बहुला आवासा समानलाभा होन्ति एकस्मिं आवासे दिन्ने सब्बत्थ दिन्नं होति. भिक्खापञ्ञत्तिया देति, यत्थ सङ्घस्स धुवकारा करिय्यन्ति, तत्थ देति. सङ्घस्स देति, सम्मुखीभूतेन सङ्घेन भाजेतब्बं. उभतोसङ्घस्स देति, बहुकापि भिक्खू होन्ति, एका भिक्खुनी होति, उपड्ढं दातब्बं, बहुकापि भिक्खुनियो होन्ति, एको भिक्खु होति, उपड्ढं दातब्बं. वस्संवुट्ठसङ्घस्स देति, यावतिका भिक्खू तस्मिं आवासे वस्संवुट्ठा, तेहि भाजेतब्बं. आदिस्स देति, यागुया वा भत्ते वा खादनीये वा चीवरे वा सेनासने वा भेसज्जे वा ¶ . पुग्गलस्स देति, ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति.
अट्ठचीवरमातिका निट्ठिता.
चीवरक्खन्धको अट्ठमो.
२३३. तस्सुद्दानं
राजगहको ¶ नेगमो, दिस्वा वेसालियं गणिं;
पुन राजगहं गन्त्वा, रञ्ञो तं पटिवेदयि.
पुत्तो ¶ सालवतिकाय, अभयस्स हि अत्रजो;
जीवतीति कुमारेन, सङ्खातो जीवको इति.
सो हि तक्कसीलं गन्त्वा, उग्गहेत्वा महाभिसो;
सत्तवस्सिकआबाधं, नत्थुकम्मेन नासयि.
रञ्ञो ¶ भगन्दलाबाधं, आलेपेन अपाकड्ढि;
ममञ्च इत्थागारञ्च, बुद्धसङ्घं चुपट्ठहि.
राजगहको च सेट्ठि, अन्तगण्ठि तिकिच्छितं;
पज्जोतस्स महारोगं, घतपानेन नासयि.
अधिकारञ्च सिवेय्यं, अभिसन्नं सिनेहति;
तीहि उप्पलहत्थेहि, समत्तिंसविरेचनं.
पकतत्तं वरं याचि, सिवेय्यञ्च पटिग्गहि;
चीवरञ्च गिहिदानं, अनुञ्ञासि तथागतो.
राजगहे जनपदे बहुं, उप्पज्जि चीवरं;
पावारो कोसियञ्चेव, कोजवो अड्ढकासिकं.
उच्चावचा च सन्तुट्ठि, नागमेसागमेसुं च;
पठमं पच्छा सदिसा, कतिका च पटिहरुं.
भण्डागारं अगुत्तञ्च, वुट्ठापेन्ति तथेव च;
उस्सन्नं कोलाहलञ्च, कथं भाजे कथं ददे.
सकातिरेकभागेन, पटिवीसो कथं ददे;
छकणेन ¶ सीतुदका [सीतुन्दी च (सी.), सीतुण्हि च (कत्थचि)], उत्तरितु न जानरे.
आरोपेन्ता भाजनञ्च, पातिया च छमाय च;
उपचिकामज्झे जीरन्ति, एकतो पत्थिन्नेन च.
फरुसाच्छिन्नच्छिबन्धा ¶ , अद्दसासि उब्भण्डिते;
वीमंसित्वा सक्यमुनि, अनुञ्ञासि तिचीवरं.
अञ्ञेन ¶ अतिरेकेन, उप्पज्जि छिद्दमेव च;
चातुद्दीपो वरं याचि, दातुं वस्सिकसाटिकं.
आगन्तुगमिगिलानं, उपट्ठाकञ्च भेसज्जं;
धुवं उदकसाटिञ्च, पणीतं अतिखुद्दकं.
थुल्लकच्छुमुखं खोमं, परिपुण्णं अधिट्ठानं;
पच्छिमं कतो गरुको, विकण्णो सुत्तमोकिरि.
लुज्जन्ति ¶ नप्पहोन्ति, च अन्वाधिकं बहूनि च;
अन्धवने अस्सतिया, एको वस्सं उतुम्हि च.
द्वे भातुका राजगहे, उपनन्दो पुन द्विसु;
कुच्छिविकारो गिलानो, उभो चेव गिलानका [गिलायना (क.)].
नग्गा कुसा वाकचीरं, फलको केसकम्बलं;
वाळउलूकपक्खञ्च, अजिनं अक्कनाळकं.
पोत्थकं नीलपीतञ्च, लोहितं मञ्जिट्ठेन च;
कण्हा महारङ्गनाम, अच्छिन्नदसिका तथा.
दीघपुप्फफणदसा ¶ , कञ्चुतिरीटवेठनं;
अनुप्पन्ने पक्कमति, सङ्घो भिज्जति तावदे.
पक्खे ददन्ति सङ्घस्स, आयस्मा रेवतो पहि;
विस्सासगाहाधिट्ठाति, अट्ठ चीवरमातिकाति.
इमम्हि खन्धके वत्थू छन्नवुति.
चीवरक्खन्धको निट्ठितो.
९. चम्पेय्यक्खन्धको
२३४. कस्सपगोत्तभिक्खुवत्थु
३८०. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. तेन खो पन समयेन कासीसु जनपदे वासभगामो नाम होति. तत्थ कस्सपगोत्तो नाम भिक्खु आवासिको होति तन्तिबद्धो उस्सुक्कं आपन्नो – किन्ति अनागता च पेसला भिक्खू आगच्छेय्युं, आगता च पेसला भिक्खू फासु विहरेय्युं, अयञ्च आवासो वुद्धिं विरुळ्हिं वेपुल्लं आपज्जेय्याति. तेन खो पन समयेन सम्बहुला भिक्खू कासीसु चारिकं चरमाना येन वासभगामो तदवसरुं. अद्दसा खो कस्सपगोत्तो भिक्खु ते भिक्खू दूरतोव आगच्छन्ते, दिस्वान आसनं पञ्ञपेसि, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपि, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसि, पानीयेन आपुच्छि, नहाने उस्सुक्कं अकासि, उस्सुक्कम्पि अकासि यागुया खादनीये भत्तस्मिं. अथ खो तेसं आगन्तुकानं भिक्खूनं एतदहोसि – ‘‘भद्दको खो अयं, आवुसो, आवासिको भिक्खु नहाने उस्सुक्कं करोति, उस्सुक्कम्पि करोति यागुया खादनीये भत्तस्मिं. हन्द, मयं, आवुसो, इधेव वासभगामे निवासं कप्पेमा’’ति. अथ खो ते आगन्तुका भिक्खू तत्थेव वासभगामे निवासं कप्पेसुं.
अथ खो कस्सपगोत्तस्स भिक्खुनो एतदहोसि – ‘‘यो खो इमेसं ¶ आगन्तुकानं भिक्खूनं आगन्तुककिलमथो सो पटिप्पस्सद्धो. येपिमे गोचरे अप्पकतञ्ञुनो तेदानिमे गोचरे पकतञ्ञुनो. दुक्करं खो पन परकुलेसु यावजीवं उस्सुक्कं कातुं, विञ्ञत्ति च मनुस्सानं अमनापा. यंनूनाहं न उस्सुक्कं करेय्यं यागुया खादनीये भत्तस्मि’’न्ति. सो न उस्सुक्कं अकासि यागुया खादनीये भत्तस्मिं. अथ खो तेसं आगन्तुकानं भिक्खूनं ¶ एतदहोसि – ‘‘पुब्बे ख्वायं, आवुसो, आवासिको भिक्खु नहाने उस्सुक्कं अकासि, उस्सुक्कम्पि अकासि यागुया खादनीये भत्तस्मिं. सोदानायं न उस्सुक्कं करोति यागुया खादनीये भत्तस्मिं. दुट्ठोदानायं, आवुसो, आवासिको भिक्खु. हन्द, मयं, आवुसो, आवासिकं ¶ [इमं आवासिकं (स्या.)] भिक्खुं उक्खिपामा’’ति. अथ खो ते ¶ आगन्तुका भिक्खू सन्निपतित्वा कस्सपगोत्तं भिक्खुं एतदवोचुं – ‘‘पुब्बे खो त्वं, आवुसो, नहाने उस्सुक्कं करोसि, उस्सुक्कम्पि करोसि यागुया खादनीये भत्तस्मिं. सोदानि त्वं न उस्सुक्कं करोसि यागुया खादनीये भत्तस्मिं. आपत्तिं त्वं, आवुसो, आपन्नो. पस्ससेतं आपत्ति’’न्ति? ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पस्सेय्य’’न्ति. अथ खो ते आगन्तुका भिक्खू कस्सपगोत्तं भिक्खुं आपत्तिया अदस्सने उक्खिपिंसु.
अथ खो कस्सपगोत्तस्स भिक्खुनो एतदहोसि – ‘‘अहं खो एतं न जानामि ‘आपत्ति वा एसा अनापत्ति वा, आपन्नो चम्हि [वम्हि (?)] अनापन्नो वा, उक्खित्तो चम्हि ¶ अनुक्खित्तो वा, धम्मिकेन वा अधम्मिकेन वा, कुप्पेन वा अकुप्पेन वा, ठानारहेन वा अट्ठानारहेन वा’. यंनूनाहं चम्पं गन्त्वा भगवन्तं एतमत्थं पुच्छेय्य’’न्ति. अथ खो कस्सपगोत्तो भिक्खु सेनासनं संसामेत्वा पत्तचीवरमादाय येन चम्पा तेन पक्कामि. अनुपुब्बेन येन चम्पा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा कस्सपगोत्तं भिक्खुं एतदवोच – ‘‘कच्चि, भिक्खु, खमनीयं, कच्चि यापनीयं, कच्चि अप्पकिलमथेन अद्धानं आगतो, कुतो च त्वं, भिक्खु, आगच्छसी’’ति? ‘‘खमनीयं, भगवा; यापनीयं, भगवा; अप्पकिलमथेन चाहं, भन्ते, अद्धानं आगतो. अत्थि, भन्ते, कासीसु जनपदे वासभगामो नाम. तत्थाहं, भगवा, आवासिको तन्तिबद्धो उस्सुक्कं आपन्नो – ‘किन्ति अनागता च पेसला भिक्खू आगच्छेय्युं, आगता च पेसला भिक्खू फासु विहरेय्युं, अयञ्च आवासो वुद्धिं विरुळ्हिं वेपुल्लं आपज्जेय्या’ति. अथ खो, भन्ते, सम्बहुला भिक्खू कासीसु चारिकं चरमाना येन वासभगामो तदवसरुं. अद्दसं खो अहं, भन्ते, ते भिक्खू दूरतोव आगच्छन्ते, दिस्वान आसनं पञ्ञपेसिं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपिं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसिं, पानीयेन अपुच्छिं, नहाने उस्सुक्कं अकासिं, उस्सुक्कम्पि अकासिं यागुया खादनीये भत्तस्मिं ¶ . अथ खो तेसं, भन्ते, आगन्तुकानं भिक्खूनं एतदहोसि – ‘भद्दको खो ¶ अयं आवुसो आवासिको भिक्खु नहाने उस्सुक्कं करोति, उस्सुक्कम्पि करोति यागुया खादनीये भत्तस्मिं. हन्द, मयं, आवुसो, इधेव वासभगामे निवासं कप्पेमा’ति. अथ खो ¶ ते, भन्ते, आगन्तुका भिक्खू तत्थेव वासभगामे निवासं कप्पेसुं. तस्स मय्हं, भन्ते, एतदहोसि – ‘यो खो इमेसं आगन्तुकानं भिक्खूनं आगन्तुककिलमथो सो पटिप्पस्सद्धो. येपिमे गोचरे अप्पकतञ्ञुनो तेदानिमे गोचरे पकतञ्ञुनो. दुक्करं खो पन परकुलेसु ¶ यावजीवं उस्सुक्कं कातुं, विञ्ञत्ति च मनुस्सानं अमनापा. यंनूनाहं न उस्सुक्कं करेय्यं यागुया खादनीये भत्तस्मि’न्ति. सो खो अहं, भन्ते, न उस्सुक्कं अकासिं यागुया खादनीये भत्तस्मिं. अथ खो तेसं, भन्ते, आगन्तुकानं भिक्खूनं एतदहोसि – ‘पुब्बे ख्वायं, आवुसो, आवासिको भिक्खु नहाने उस्सुक्कं करोति, उस्सुक्कम्पि करोति यागुया खादनीये भत्तस्मिं. सोदानायं न उस्सुक्कं करोति यागुया खादनीये भत्तस्मिं. दुट्ठोदानायं, आवुसो, आवासिको भिक्खु. हन्द, मयं, आवुसो, आवासिकं भिक्खुं उक्खिपामा’ति. अथ खो ते, भन्ते, आगन्तुका भिक्खू सन्निपतित्वा मं एतदवोचुं – ‘पुब्बे खो त्वं, आवुसो, नहाने उस्सुक्कं करोसि, उस्सुक्कम्पि करोसि यागुया खादनीये भत्तस्मिं. सोदानि त्वं न उस्सुक्कं करोसि यागुया खादनीये भत्तस्मिं. आपत्तिं त्वं, आवुसो, आपन्नो. पस्ससेतं आपत्ति’न्ति ¶ ? ‘नत्थि मे, आवुसो, आपत्ति यमहं पस्सेय्य’न्ति. अथ खो ते, भन्ते, आगन्तुका भिक्खू मं आपत्तिया अदस्सने उक्खिपिंसु. तस्स मय्हं, भन्ते, एतदहोसि – ‘अहं खो एतं न जानामि ‘आपत्ति वा एसा अनापत्ति वा, आपन्नो चम्हि अनापन्नो वा, उक्खित्तो चम्हि अनुक्खित्तो वा, धम्मिकेन वा अधम्मिकेन वा, कुप्पेन वा अकुप्पेन वा, ठानारहेन वा अट्ठानारहेन वा’. यंनूनाहं चम्पं गन्त्वा भगवन्तं एतमत्थं पुच्छेय्य’न्ति. ततो अहं, भगवा, आगच्छामी’’ति. ‘‘अनापत्ति एसा, भिक्खु, नेसा आपत्ति. अनापन्नोसि, नसि आपन्नो. अनुक्खित्तोसि, नसि उक्खित्तो. अधम्मिकेनासि कम्मेन उक्खित्तो कुप्पेन अट्ठानारहेन. गच्छ त्वं, भिक्खु, तत्थेव वासभगामे निवासं कप्पेही’’ति. ‘‘एवं, भन्ते’’ति खो कस्सपगोत्तो भिक्खु भगवतो पटिस्सुणित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन वासभगामो तेन पक्कामि.
३८१. अथ ¶ खो तेसं आगन्तुकानं भिक्खूनं अहुदेव कुक्कुच्चं, अहु विप्पटिसारो – ‘‘अलाभा वत नो, न वत नो लाभा, दुल्लद्धं वत नो, न वत नो सुलद्धं, ये मयं सुद्धं भिक्खुं अनापत्तिकं अवत्थुस्मिं अकारणे उक्खिपिम्हा. हन्द, मयं, आवुसो, चम्पं गन्त्वा भगवतो सन्तिके अच्चयं अच्चयतो देसेमा’’ति. अथ खो ते आगन्तुका भिक्खू सेनासनं संसामेत्वा पत्तचीवरमादाय येन चम्पा तेन पक्कमिंसु. अनुपुब्बेन ¶ येन चम्पा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा ते भिक्खू एतदवोच – ‘‘कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीयं, कच्चित्थ अप्पकिलमथेन अद्धानं आगता, कुतो च तुम्हे, भिक्खवे, आगच्छथा’’ति ¶ ? ‘‘खमनीयं, भगवा; यापनीयं, भगवा; अप्पकिलमथेन च मयं, भन्ते, अद्धानं आगता. अत्थि, भन्ते, कासीसु जनपदे वासभगामो नाम. ततो मयं, भगवा, आगच्छामा’’ति. ‘‘तुम्हे, भिक्खवे, आवासिकं भिक्खुं उक्खिपित्था’’ति? ‘‘एवं, भन्ते’’ति. ‘‘किस्मिं, भिक्खवे, वत्थुस्मिं कारणे’’ति? ‘‘अवत्थुस्मिं, भगवा, अकारणे’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिसा, अननुलोमिकं ¶ अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम तुम्हे, मोघपुरिसा, सुद्धं भिक्खुं अनापत्तिकं अवत्थुस्मिं अकारणे उक्खिपिस्सथ. नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे…’’ विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, सुद्धो भिक्खु अनापत्तिको अवत्थुस्मिं अकारणे उक्खिपितब्बो. यो उक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति.
अथ खो ते भिक्खू उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘अच्चयो नो, भन्ते, अच्चगमा यथाबाले यथामूळ्हे ¶ यथाअकुसले, ये मयं सुद्धं भिक्खुं अनापत्तिकं अवत्थुस्मिं अकारणे उक्खिपिम्हा. तेसं नो, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति. ‘‘तग्घ, तुम्हे, भिक्खवे, अच्चयो अच्चगमा यथाबाले यथामूळ्हे यथाअकुसले, ये तुम्हे सुद्धं भिक्खुं अनापत्तिकं अवत्थुस्मिं अकारणे उक्खिपित्थ. यतो च खो तुम्हे, भिक्खवे, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोथ, तं वो मयं पटिग्गण्हाम. वुद्धिहेसा ¶ , भिक्खवे, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं [आयतिं च (सी.)] संवरं आपज्जती’’ति.
कस्सपगोत्तभिक्खुवत्थु निट्ठितं.
२३५. अधम्मेन वग्गादिकम्मकथा
३८२. तेन खो पन समयेन चम्पायं भिक्खू एवरूपानि कम्मानि करोन्ति – अधम्मेन वग्गकम्मं करोन्ति, अधम्मेन समग्गकम्मं करोन्ति; धम्मेन वग्गकम्मं करोन्ति, धम्मपतिरूपकेन वग्गकम्मं करोन्ति; धम्मपतिरूपकेन समग्गकम्मं करोन्ति; एकोपि एकं उक्खिपति, एकोपि द्वे उक्खिपति, एकोपि सम्बहुले उक्खिपति, एकोपि सङ्घं उक्खिपति; द्वेपि एकं उक्खिपन्ति, द्वेपि द्वे उक्खिपन्ति, द्वेपि सम्बहुले उक्खिपन्ति, द्वेपि सङ्घं उक्खिपन्ति ¶ ; सम्बहुलापि ¶ एकं उक्खिपन्ति; सम्बहुलापि द्वे उक्खिपन्ति, सम्बहुलापि सम्बहुले उक्खिपन्ति, सम्बहुलापि सङ्घं उक्खिपन्ति; सङ्घोपि सङ्घं उक्खिपति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम चम्पायं भिक्खू एवरूपानि कम्मानि करिस्सन्ति – अधम्मेन वग्गकम्मं करिस्सन्ति, अधम्मेन समग्गकम्मं करिस्सन्ति, धम्मेन वग्गकम्मं करिस्सन्ति, धम्मपतिरूपकेन वग्गकम्मं करिस्सन्ति, धम्मपतिरूपकेन समग्गकम्मं करिस्सन्ति, एकोपि एकं उक्खिपिस्सति, एकोपि द्वे उक्खिपिस्सति, एकोपि सम्बहुले उक्खिपिस्सति, एकोपि सङ्घं उक्खिपिस्सति, द्वेपि एकं उक्खिपिस्सन्ति, द्वेपि द्वे उक्खिपिस्सन्ति, द्वेपि सम्बहुले उक्खिपिस्सन्ति, द्वेपि सङ्घं उक्खिपिस्सन्ति, सम्बहुलापि एकं उक्खिपिस्सन्ति, सम्बहुलापि द्वे उक्खिपिस्सन्ति, सम्बहुलापि सम्बहुले उक्खिपिस्सन्ति, सम्बहुलापि सङ्घं उक्खिपिस्सन्ति, सङ्घोपि सङ्घं उक्खिपिस्सती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, चम्पायं भिक्खू एवरूपानि कम्मानि करोन्ति – अधम्मेन ¶ वग्गकम्मं करोन्ति…पे… सङ्घोपि सङ्घं उक्खिपती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तेसं मोघपुरिसानं अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा एवरूपानि कम्मानि करिस्सन्ति – अधम्मेन वग्गकम्मं करिस्सन्ति…पे… सङ्घोपि सङ्घं उक्खिपिस्सति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –
३८३. ‘‘अधम्मेन ¶ चे, भिक्खवे, वग्गकम्मं अकम्मं न च करणीयं, अधम्मेन [अधम्मेन चे भिक्खवे (स्या.)] समग्गकम्मं अकम्मं न च करणीयं, धम्मेन वग्गकम्मं अकम्मं न च करणीयं; धम्मपतिरूपकेन वग्गकम्मं अकम्मं न च करणीयं, धम्मपतिरूपकेन समग्गकम्मं अकम्मं न च करणीयं; एकोपि एकं उक्खिपति अकम्मं न च करणीयं, एकोपि द्वे उक्खिपति अकम्मं न च करणीयं, एकोपि सम्बहुले उक्खिपति अकम्मं न च करणीयं, एकोपि सङ्घं उक्खिपति अकम्मं न च करणीयं; द्वेपि एकं उक्खिपन्ति अकम्मं न च करणीयं, द्वेपि द्वे उक्खिपन्ति अकम्मं न च करणीयं, द्वेपि सम्बहुले उक्खिपन्ति अकम्मं न च करणीयं, द्वेपि ¶ सङ्घं उक्खिपन्ति अकम्मं न च करणीयं; सम्बहुलापि एकं उक्खिपन्ति अकम्मं न च करणीयं, सम्बहुलापि द्वे उक्खिपन्ति अकम्मं न च करणीयं, सम्बहुलापि सम्बहुले उक्खिपन्ति अकम्मं न च करणीयं, सम्बहुलापि सङ्घं उक्खिपन्ति अकम्मं न च करणीयं; सङ्घोपि सङ्घं उक्खिपति अकम्मं न च करणीयं.
३८४. ‘‘चत्तारिमानि ¶ , भिक्खवे, कम्मानि – अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मेन समग्गकम्मं. तत्र, भिक्खवे, यदिदं अधम्मेन वग्गकम्मं, इदं, भिक्खवे, कम्मं अधम्मत्ता वग्गत्ता कुप्पं अट्ठानारहं; न, भिक्खवे, एवरूपं कम्मं कातब्बं, न च मया एवरूपं कम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं अधम्मेन समग्गकम्मं, इदं, भिक्खवे, कम्मं अधम्मत्ता कुप्पं अट्ठानारहं; न, भिक्खवे, एवरूपं कम्मं कातब्बं, न च मया एवरूपं कम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं धम्मेन वग्गकम्मं, इदं, भिक्खवे, कम्मं वग्गत्ता कुप्पं अट्ठानारहं; न, भिक्खवे, एवरूपं कम्मं कातब्बं, न च मया एवरूपं कम्मं अनुञ्ञातं. तत्र, भिक्खवे, यदिदं धम्मेन समग्गकम्मं, इदं, भिक्खवे, कम्मं धम्मत्ता समग्गत्ता अकुप्पं ठानारहं; एवरूपं, भिक्खवे, कम्मं कातब्बं, एवरूपञ्च मया कम्मं अनुञ्ञातं. तस्मातिह, भिक्खवे, एवरूपं कम्मं करिस्साम यदिदं धम्मेन समग्गन्ति – एवञ्हि ¶ वो, भिक्खवे, सिक्खितब्ब’’न्ति.
अधम्मेन वग्गादिकम्मकथा निट्ठिता.
२३६. ञत्तिविपन्नकम्मादिकथा
३८५. तेन खो पन समयेन छब्बग्गिया भिक्खू एवरूपानि कम्मानि करोन्ति – अधम्मेन वग्गकम्मं करोन्ति, अधम्मेन समग्गकम्मं करोन्ति; धम्मेन वग्गकम्मं ¶ करोन्ति, धम्मपतिरूपकेन वग्गकम्मं करोन्ति, धम्मपतिरूपकेन समग्गकम्मं करोन्ति; ञत्तिविपन्नम्पि कम्मं करोन्ति अनुस्सावनसम्पन्नं, अनुस्सावनविपन्नम्पि कम्मं करोन्ति ञत्तिसम्पन्नं, ञत्तिविपन्नम्पि ¶ अनुस्सावनविपन्नम्पि कम्मं करोन्ति; अञ्ञत्रापि धम्मा कम्मं करोन्ति, अञ्ञत्रापि विनया कम्मं करोन्ति, अञ्ञत्रापि सत्थुसासना कम्मं करोन्ति; पटिकुट्ठकतम्पि कम्मं करोन्ति अधम्मिकं कुप्पं अट्ठानारहं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू एवरूपानि कम्मानि करिस्सन्ति – अधम्मेन वग्गकम्मं करिस्सन्ति, अधम्मेन समग्गकम्मं करिस्सन्ति; धम्मेन वग्गकम्मं करिस्सन्ति, धम्मपतिरूपकेन वग्गकम्मं करिस्सन्ति, धम्मपतिरूपकेन समग्गकम्मं करिस्सन्ति; ञत्तिविपन्नम्पि कम्मं करिस्सन्ति अनुस्सावनसम्पन्नं, अनुस्सावनविपन्नम्पि कम्मं करिस्सन्ति ञत्तिसम्पन्नं, ञत्तिविपन्नम्पि अनुस्सावनविपन्नम्पि कम्मं करिस्सन्ति; अञ्ञत्रापि धम्मा कम्मं करिस्सन्ति, अञ्ञत्रापि विनया कम्मं करिस्सन्ति, अञ्ञत्रापि सत्थुसासना कम्मं करिस्सन्ति; पटिकुट्ठकतम्पि कम्मं करिस्सन्ति अधम्मिकं कुप्पं अट्ठानारह’’न्ति. अथ खो ते भिक्खू ¶ भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू एवरूपानि कम्मानि करोन्ति – अधम्मेन वग्गकम्मं करोन्ति…पे… पटिकुट्ठकतम्पि कम्मं करोन्ति अधम्मिकं कुप्पं अट्ठानारह’’न्ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि –
३८६. ‘‘अधम्मेन चे, भिक्खवे, वग्गकम्मं अकम्मं न च करणीयं ¶ ; अधम्मेन समग्गकम्मं अकम्मं न च करणीयं; धम्मेन वग्गकम्मं अकम्मं न च करणीयं; धम्मपतिरूपकेन वग्गकम्मं अकम्मं न च करणीयं; धम्मपतिरूपकेन समग्गकम्मं अकम्मं न च करणीयं. ञत्तिविपन्नञ्चे, भिक्खवे, कम्मं अनुस्सावनसम्पन्नं अकम्मं न च करणीयं; अनुस्सावनविपन्नञ्चे, भिक्खवे, कम्मं ञत्तिसम्पन्नं अकम्मं न च करणीयं; ञत्तिविपन्नञ्चे, भिक्खवे, कम्मं अनुस्सावनविपन्नं अकम्मं न च करणीयं; अञ्ञत्रापि धम्मा कम्मं अकम्मं न च करणीयं; अञ्ञत्रापि विनया कम्मं अकम्मं न च करणीयं; अञ्ञत्रापि सत्थुसासना कम्मं अकम्मं न च करणीयं; पटिकुट्ठकतञ्चे, भिक्खवे, कम्मं अधम्मिकं कुप्पं अट्ठानारहं अकम्मं न च करणीयं.
३८७. छयिमानि, भिक्खवे, कम्मानि – अधम्मकम्मं, वग्गकम्मं, समग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, धम्मेन समग्गकम्मं.
कतमञ्च ¶ , भिक्खवे, अधम्मकम्मं? ञत्तिदुतिये चे, भिक्खवे, कम्मे एकाय ञत्तिया कम्मं करोति, न च कम्मवाचं अनुस्सावेति – अधम्मकम्मं. ञत्तिदुतिये चे, भिक्खवे, कम्मे द्वीहि ञत्तीहि कम्मं करोति, न च कम्मवाचं अनुस्सावेति – अधम्मकम्मं. ञत्तिदुतिये चे, भिक्खवे, कम्मे एकाय कम्मवाचाय कम्मं करोति, न च ञत्तिं ठपेति ¶ – अधम्मकम्मं. ञत्तिदुतिये चे, भिक्खवे, कम्मे द्वीहि कम्मवाचाहि कम्मं करोति, न च ञत्तिं ठपेति – अधम्मकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे एकाय ञत्तिया कम्मं करोति, न च कम्मवाचं अनुस्सावेति – अधम्मकम्मं ¶ . ञत्तिचतुत्थे चे, भिक्खवे, कम्मे द्वीहि ञत्तीहि कम्मं करोति, न च कम्मवाचं अनुस्सावेति – अधम्मकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे तीहि ञत्तीहि कम्मं करोति, न च कम्मवाचं अनुस्सावेति – अधम्मकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे चतूहि ञत्तीहि कम्मं करोति, न च कम्मवाचं अनुस्सावेति – अधम्मकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे एकाय कम्मवाचाय कम्मं करोति, न च ञत्तिं ठपेति – अधम्मकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे द्वीहि कम्मवाचाहि ¶ कम्मं करोति, न च ञत्तिं ठपेति – अधम्मकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे तीहि कम्मवाचाहि कम्मं करोति, न च ञत्तिं ठपेति – अधम्मकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे चतूहि कम्मवाचाहि कम्मं करोति, न च ञत्तिं ठपेति – अधम्मकम्मं. इदं वुच्चति, भिक्खवे, अधम्मकम्मं.
कतमञ्च, भिक्खवे, वग्गकम्मं? ञत्तिदुतिये चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति – वग्गकम्मं. ञत्तिदुतिये चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति – वग्गकम्मं. ञत्तिदुतिये चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता पटिक्कोसन्ति – वग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता ¶ ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति – वग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता ¶ पटिक्कोसन्ति – वग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता पटिक्कोसन्ति – वग्गकम्मं. इदं वुच्चति, भिक्खवे, वग्गकम्मं.
कतमञ्च, भिक्खवे, समग्गकम्मं? ञत्तिदुतिये चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – समग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – समग्गकम्मं. इदं वुच्चति, भिक्खवे, समग्गकम्मं.
कतमञ्च, भिक्खवे, धम्मपतिरूपकेन वग्गकम्मं? ञत्तिदुतिये चे, भिक्खवे, कम्मे पठमं कम्मवाचं अनुस्सावेति, पच्छा ञत्तिं ठपेति, यावतिका भिक्खू कम्मप्पत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति – धम्मपतिरूपकेन वग्गकम्मं. ञत्तिदुतिये चे, भिक्खवे, कम्मे पठमं कम्मवाचं अनुस्सावेति, पच्छा ञत्तिं ठपेति, यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति – धम्मपतिरूपकेन वग्गकम्मं. ञत्तिदुतिये चे, भिक्खवे ¶ , कम्मे पठमं कम्मवाचं ¶ अनुस्सावेति, पच्छा ञत्तिं ठपेति, यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता ¶ पटिक्कोसन्ति – धम्मपतिरूपकेन वग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे पठमं कम्मवाचं अनुस्सावेति, पच्छा ञत्तिं ठपेति, यावतिका भिक्खू कम्मप्पत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति – धम्मपतिरूपकेन वग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे पठमं कम्मवाचं अनुस्सावेति, पच्छा ञत्तिं ठपेति, यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति – धम्मपतिरूपकेन वग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे पठमं कम्मवाचं अनुस्सावेति, पच्छा ञत्तिं ठपेति, यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति ¶ , सम्मुखीभूता पटिक्कोसन्ति – धम्मपतिरूपकेन वग्गकम्मं. इदं वुच्चति, भिक्खवे, धम्मपतिरूपकेन वग्गकम्मं.
कतमञ्च, भिक्खवे, धम्मपतिरूपकेन समग्गकम्मं? ञत्तिदुतिये चे, भिक्खवे, कम्मे पठमं कम्मवाचं अनुस्सावेति, पच्छा ञत्तिं ¶ ठपेति, यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – धम्मपतिरूपकेन समग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे पठमं कम्मवाचं अनुस्सावेति, पच्छा ञत्तिं ठपेति, यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – धम्मपतिरूपकेन समग्गकम्मं. इदं वुच्चति, भिक्खवे, धम्मपतिरूपकेन समग्गकम्मं.
कतमञ्च, भिक्खवे, धम्मेन समग्गकम्मं? ञत्तिदुतिये चे, भिक्खवे, कम्मे पठमं ञत्तिं ठपेति, पच्छा एकाय कम्मवाचाय कम्मं करोति, यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – धम्मेन समग्गकम्मं. ञत्तिचतुत्थे चे, भिक्खवे, कम्मे पठमं ञत्तिं ठपेति, पच्छा तीहि कम्मवाचाहि कम्मं करोति, यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति, धम्मेन समग्गकम्मं. इदं वुच्चति, भिक्खवे, धम्मेन समग्गकम्मं.
ञत्तिविपन्नकम्मादिकथा निट्ठिता.
२३७. चतुवग्गकरणादिकथा
३८८. पञ्च ¶ सङ्घा – चतुवग्गो भिक्खुसङ्घो पञ्चवग्गो भिक्खुसङ्घो, दसवग्गो भिक्खुसङ्घो, वीसतिवग्गो भिक्खुसङ्घो, अतिरेकवीसतिवग्गो भिक्खुसङ्घो. तत्र, भिक्खवे, य्वायं चतुवग्गो भिक्खुसङ्घो, ठपेत्वा तीणि कम्मानि – उपसम्पदं पवारणं अब्भानं, धम्मेन समग्गो ¶ सब्बकम्मेसु कम्मप्पत्तो. तत्र, भिक्खवे, य्वायं पञ्चवग्गो भिक्खुसङ्घो, ठपेत्वा द्वे कम्मानि – मज्झिमेसु जनपदेसु उपसम्पदं अब्भानं, धम्मेन समग्गो सब्बकम्मेसु कम्मप्पत्तो. तत्र, भिक्खवे, य्वायं दसवग्गो भिक्खुसङ्घो, ठपेत्वा एकं कम्मं – अब्भानं, धम्मेन समग्गो सब्बकम्मेसु कम्मप्पत्तो. तत्र, भिक्खवे, य्वायं वीसतिवग्गो भिक्खुसङ्घो धम्मेन समग्गो सब्बकम्मेसु ¶ कम्मप्पत्तो. तत्र, भिक्खवे, य्वायं अतिरेकवीसतिवग्गो भिक्खुसङ्घो ¶ धम्मेन समग्गो सब्बकम्मेसु कम्मप्पत्तो.
३८९. चतुवग्गकरणञ्चे, भिक्खवे, कम्मं भिक्खुनिचतुत्थो कम्मं करेय्य – अकम्मं न च करणीयं. चतुवग्गकरणञ्चे, भिक्खवे, कम्मं सिक्खमानचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं…पे…. सामणेरचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. सामणेरिचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. सिक्खं पच्चक्खातकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. अन्तिमवत्थुं अज्झापन्नकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. आपत्तिया अदस्सने उक्खित्तकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. आपत्तिया अप्पटिकम्मे उक्खित्तकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. पण्डकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. थेय्यसंवासकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. तित्थियपक्कन्तकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. तिरच्छानगतचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. मातुघातकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. पितुघातकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. अरहन्तघातकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. भिक्खुनिदूसकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. सङ्घभेदकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. लोहितुप्पादकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. उभतोब्यञ्जनकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. नानासंवासकचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. नानासीमाय ठितचतुत्थो कम्मं करेय्य… अकम्मं न च करणीयं. इद्धिया वेहासे ठितचतुत्थो कम्मं करेय्य… अकम्मं ¶ न च करणीयं. यस्स सङ्घो कम्मं करोति, तंचतुत्थो कम्मं करेय्य ¶ … अकम्मं न च करणीयं.
चतुवरणं.
३९०. पञ्चवग्गकरणञ्चे, भिक्खवे, कम्मं भिक्खुनिपञ्चमो कम्मं करेय्य… अकम्मं न च करणीयं. पञ्चवग्गकरणञ्चे, भिक्खवे, कम्मं सिक्खमानपञ्चमो कम्मं करेय्य…पे…. सामणेरपञ्चमो कम्मं करेय्य… सामणेरिपञ्चमो कम्मं करेय्य ¶ … सिक्खं पच्चक्खातकपञ्चमो कम्मं करेय्य… अन्तिमवत्थुं अज्झापन्नकपञ्चमो कम्मं करेय्य… आपत्तिया अदस्सने उक्खित्तकपञ्चमो कम्मं करेय्य… आपत्तिया अप्पटिकम्मे उक्खित्तकपञ्चमो कम्मं करेय्य… पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकपञ्चमो कम्मं करेय्य… पण्डकपञ्चमो कम्मं करेय्य… थेय्यसंवासकपञ्चमो कम्मं करेय्य… तित्थियपक्कन्तकपञ्चमो कम्मं करेय्य… तिरच्छानगतपञ्चमो कम्मं करेय्य… मातुघातकपञ्चमो कम्मं करेय्य… पितुघातकपञ्चमो कम्मं करेय्य… अरहन्तघातकपञ्चमो कम्मं करेय्य… भिक्खुनिदूसकपञ्चमो कम्मं करेय्य… सङ्घभेदकपञ्चमो कम्मं करेय्य… लोहितुप्पादकपञ्चमो कम्मं करेय्य… उभतोब्यञ्जनकपञ्चमो कम्मं करेय्य… नानासंवासकपञ्चमो कम्मं करेय्य… नानासीमाय ठितपञ्चमो कम्मं करेय्य… इद्धिया वेहासे ठितपञ्चमो कम्मं करेय्य… यस्स सङ्घो कम्मं करोति, तंपञ्चमो कम्मं करेय्य – अकम्मं न च करणीयं.
पञ्चवग्गकरणं.
३९१. दसवग्गकरणञ्चे, भिक्खवे, कम्मं भिक्खुनिदसमो कम्मं करेय्य, अकम्मं न च करणीयं. दसवग्गकरणञ्चे, भिक्खवे, कम्मं सिक्खमानदसमो कम्मं करेय्य, अकम्मं न च करणीयं…पे… ¶ . दसवग्गकरणञ्चे, भिक्खवे, कम्मं यस्स सङ्घो कम्मं करोति, तंदसमो कम्मं करेय्य – अकम्मं न च करणीयं.
दसवग्गकरणं.
३९२. वीसतिवग्गकरणञ्चे, भिक्खवे, कम्मं भिक्खुनिवीसो कम्मं करेय्य – अकम्मं न च करणीयं. वीसतिवग्गकरणञ्चे, भिक्खवे, कम्मं सिक्खमानवीसो कम्मं करेय्य ¶ …पे… सामणेरवीसो कम्मं करेय्य… सामणेरिवीसो कम्मं करेय्य… सिक्खं पच्चक्खातकवीसो कम्मं करेय्य… अन्तिमवत्थुं अज्झापन्नकवीसो कम्मं करेय्य… आपत्तिया अदस्सने उक्खित्तकवीसो कम्मं करेय्य… आपत्तिया अप्पटिकम्मे उक्खित्तकवीसो कम्मं करेय्य… पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकवीसो कम्मं करेय्य… पण्डकवीसो कम्मं करेय्य… थेय्यसंवासकवीसो कम्मं करेय्य… तित्थियपक्कन्तकवीसो कम्मं करेय्य… तिरच्छानगतवीसो कम्मं करेय्य… मातुघातकवीसो कम्मं करेय्य… पितुघातकवीसो कम्मं करेय्य… अरहन्तघातकवीसो ¶ कम्मं करेय्य… भिक्खुनिदूसकवीसो कम्मं करेय्य… सङ्घभेदकवीसो कम्मं करेय्य… लोहितुप्पादकवीसो कम्मं करेय्य… उभतोब्यञ्जनकवीसो कम्मं करेय्य… नानासंवासकवीसो कम्मं करेय्य… नानासीमाय ठितवीसो कम्मं करेय्य… इद्धिया वेहासे ठितवीसो कम्मं करेय्य… यस्स सङ्घो कम्मं करोति, तंवीसो कम्मं करेय्य – अकम्मं न च करणीयं.
वीसतिवग्गकरणं.
चतुवग्गकरणादिकथा निट्ठिता.
२३८. पारिवासिकादिकथा
३९३. पारिवासिकचतुत्थो ¶ चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य – अकम्मं न च करणीयं. मूलाय पटिकस्सनारहचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य – अकम्मं न च करणीयं. मानत्तारहचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य ¶ – अकम्मं न च करणीयं. मानत्तचारिकचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य – अकम्मं न च करणीयं. अब्भानारहचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य – अकम्मं न च करणीयं.
३९४. एकच्चस्स, भिक्खवे, सङ्घमज्झे पटिक्कोसना रुहति, एकच्चस्स न रुहति. कस्स च, भिक्खवे, सङ्घमज्झे पटिक्कोसना न रुहति? भिक्खुनिया, भिक्खवे, सङ्घमज्झे पटिक्कोसना न रुहति. सिक्खमानाय, भिक्खवे…पे… सामणेरस्स, भिक्खवे… सामणेरिया, भिक्खवे… सिक्खापच्चक्खातकस्स भिक्खवे… अन्तिमवत्थुं अज्झापन्नकस्स, भिक्खवे ¶ … उम्मत्तकस्स, भिक्खवे… खित्तचित्तस्स, भिक्खवे… वेदनाट्टस्स, भिक्खवे… आपत्तिया अदस्सने उक्खित्तकस्स, भिक्खवे… आपत्तिया अप्पटिकम्मे उक्खित्तकस्स, भिक्खवे… पापिकाय दिट्ठिया अप्पटिनिस्सग्गे ¶ उक्खित्तकस्स, भिक्खवे… पण्डकस्स, भिक्खवे… थेय्यसंवासकस्स, भिक्खवे… तित्थियपक्कन्तकस्स, भिक्खवे ¶ … तिरच्छानगतस्स भिक्खवे… मातुघातकस्स, भिक्खवे… पितुघातकस्स, भिक्खवे… अरहन्तघातकस्स, भिक्खवे… भिक्खुनिदूसकस्स, भिक्खवे… सङ्घभेदकस्स, भिक्खवे… लोहितुप्पादकस्स, भिक्खवे… उभतोब्यञ्जनकस्स, भिक्खवे… नानासंवासकस्स, भिक्खवे… नानासीमाय ठितस्स, भिक्खवे… इद्धिया वेहासे ठितस्स, भिक्खवे, यस्स सङ्घो कम्मं करोति, तस्स च [तस्स (स्या.)], भिक्खवे, सङ्घमज्झे पटिक्कोसना न रुहति. इमेसं खो, भिक्खवे, सङ्घमज्झे पटिक्कोसना न रुहति.
कस्स च, भिक्खवे, सङ्घमज्झे पटिक्कोसना रुहति? भिक्खुस्स, भिक्खवे, पकतत्तस्स
समानसंवासकस्स समानसीमाय ठितस्स अन्तमसो आनन्तरिकस्सापि [अनन्तरिकस्सापि (स्या.)] भिक्खुनो विञ्ञापेन्तस्स सङ्घमज्झे पटिक्कोसना रुहति. इमस्स खो, भिक्खवे, सङ्घमज्झे पटिक्कोसना रुहति.
पारिवासिकादिकथा निट्ठिता.
२३९. द्वेनिस्सारणादिकथा
३९५. द्वेमा, भिक्खवे, निस्सारणा. अत्थि, भिक्खवे, पुग्गलो अप्पत्तो निस्सारणं. तञ्चे सङ्घो निस्सारेति, एकच्चो सुनिस्सारितो, एकच्चो दुन्निस्सारितो. कतमो च, भिक्खवे, पुग्गलो अप्पत्तो निस्सारणं, तञ्चे सङ्घो निस्सारेति – दुन्निस्सारितो? इध पन, भिक्खवे, भिक्खु सुद्धो होति अनापत्तिको. तञ्चे सङ्घो निस्सारेति – दुन्निस्सारितो. अयं वुच्चति, भिक्खवे, पुग्गलो अप्पत्तो निस्सारणं, तञ्चे सङ्घो निस्सारेति – दुन्निस्सारितो.
कतमो ¶ च, भिक्खवे, पुग्गलो अप्पत्तो निस्सारणं, तञ्चे सङ्घो निस्सारेति – सुनिस्सारितो? इध पन, भिक्खवे, भिक्खु बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो, गिहिसंसट्ठो ¶ विहरति अननुलोमिकेहि गिहिसंसग्गेहि, तञ्चे सङ्घो निस्सारेति – सुनिस्सारितो. अयं वुच्चति, भिक्खवे, पुग्गलो अप्पत्तो निस्सारणं, तञ्चे सङ्घो निस्सारेति – सुनिस्सारितो.
३९६. द्वेमा ¶ , भिक्खवे, ओसारणा. अत्थि, भिक्खवे, पुग्गलो अप्पत्तो ओसारणं तञ्चे सङ्घो ओसारेति, एकच्चो सोसारितो, एकच्चो ¶ दोसारितो. कतमो च, भिक्खवे, पुग्गलो अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति – दोसारितो? पण्डको, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति – दोसारितो. थेय्यसंवासको, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति – दोसारितो. तित्थियपक्कन्तको, भिक्खवे…पे… तिरच्छानगतो, भिक्खवे… मातुघातको, भिक्खवे… पितुघातको, भिक्खवे… अरहन्तघातको, भिक्खवे… भिक्खुनिदूसको, भिक्खवे… सङ्घभेदको, भिक्खवे… लोहितुप्पादको, भिक्खवे… उभतोब्यञ्जनको, भिक्खवे, अप्पत्तो, ओसारणं, तञ्चे सङ्घो ओसारेति – दोसारितो. अयं वुच्चति, भिक्खवे, पुग्गलो अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति – दोसारितो. इमे वुच्चन्ति, भिक्खवे, पुग्गला अप्पत्ता ओसारणं, ते चे सङ्घो ओसारेति – दोसारिता.
कतमो च, भिक्खवे, पुग्गलो अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति – सोसारितो? हत्थच्छिन्नो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो. पादच्छिन्नो, भिक्खवे…पे… हत्थपादच्छिन्नो, भिक्खवे… कण्णच्छिन्नो ¶ , भिक्खवे… नासच्छिन्नो, भिक्खवे… कण्णनासच्छिन्नो, भिक्खवे… अङ्गुलिच्छिन्नो, भिक्खवे… अळच्छिन्नो, भिक्खवे… कण्डरच्छिन्नो, भिक्खवे… फणहत्थको, भिक्खवे… खुज्जो, भिक्खवे… वामनो, भिक्खवे… गलगण्डी, भिक्खवे… लक्खणाहतो, भिक्खवे… कसाहतो, भिक्खवे… लिखितको, भिक्खवे… सीपदिको, भिक्खवे… पापरोगी, भिक्खवे… परिसदूसको, भिक्खवे… काणो, भिक्खवे… कुणी, भिक्खवे… खञ्जो, भिक्खवे… पक्खहतो, भिक्खवे… छिन्निरियापथो, भिक्खवे… जरादुब्बलो, भिक्खवे… अन्धो, भिक्खवे… मूगो, भिक्खवे… बधिरो, भिक्खवे… अन्धमूगो, भिक्खवे… अन्धबधिरो, भिक्खवे… मूगबधिरो, भिक्खवे… अन्धमूगबधिरो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति – सोसारितो. अयं वुच्चति, भिक्खवे, पुग्गलो अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति – सोसारितो. इमे वुच्चन्ति, भिक्खवे, पुग्गला अप्पत्ता ओसारणं, ते चे सङ्घो ओसारेति – सोसारिता.
द्वेनिस्सारणादिकथा निट्ठिता.
वासभगामभाणवारो निट्ठितो पठमो.
२४०. अधम्मकम्मादिकथा
३९७. इध ¶ ¶ पन, भिक्खवे, भिक्खुस्स न होति आपत्ति दट्ठब्बा. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्ति’’न्ति? सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पस्सेय्य’’न्ति. तं ¶ सङ्घो आपत्तिया अदस्सने उक्खिपति – अधम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स न होति आपत्ति पटिकातब्बा. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पटिकरोहि ¶ तं आपत्ति’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमयं पटिकरेय्य’’न्ति. तं सङ्घो आपत्तिया अप्पटिकम्मे उक्खिपति – अधम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स न होति पापिका दिट्ठि पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘पापिका ते, आवुसो, दिट्ठि, पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, पापिका दिट्ठि, यमहं पटिनिस्सज्जेय्य’’न्ति. तं सङ्घो पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खिपति – अधम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स न होति आपत्ति दट्ठब्बा, न होति आपत्ति पटिकातब्बा. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्ति? पटिकरोहि तं आपत्ति’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पस्सेय्यं. नत्थि मे, आवुसो, आपत्ति, यमहं पटिकरेय्य’’न्ति. तं सङ्घो अदस्सने वा अप्पटिकम्मे वा उक्खिपति – अधम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स न होति आपत्ति दट्ठब्बा, न होति पापिका दिट्ठि पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्तिं? पापिका ते दिट्ठि, पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पस्सेय्यं; नत्थि मे, आवुसो, पापिका दिट्ठि, यमहं पटिनिस्सज्जेय्य’’न्ति. तं सङ्घो अदस्सने वा अप्पटिनिस्सग्गे ¶ वा उक्खिपति – अधम्मकम्मं.
इध ¶ ¶ पन, भिक्खवे, भिक्खुस्स न होति आपत्ति पटिकातब्बा, न होति पापिका दिट्ठि पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पटिकरोहि तं आपत्तिं; पापिका ते दिट्ठि, पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पटिकरेय्यं. नत्थि मे, आवुसो, पापिका दिट्ठि, यमहं पटिनिस्सज्जेय्य’’न्ति. तं सङ्घो अप्पटिकम्मे वा अप्पटिनिस्सग्गे वा उक्खिपति – अधम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स न होति आपत्ति दट्ठब्बा, न होति आपत्ति पटिकातब्बा, न होति पापिका दिट्ठि पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा ¶ एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्तिं? पटिकरोहि तं आपत्तिं; पापिका ते दिट्ठि, पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पस्सेय्यं. नत्थि मे, आवुसो, आपत्ति, यमहं पटिकरेय्यं. नत्थि मे, आवुसो, पापिका दिट्ठि, यमहं पटिनिस्सज्जेय्य’’न्ति. तं सङ्घो अदस्सने वा अप्पटिकम्मे वा अप्पटिनिस्सग्गे वा उक्खिपति – अधम्मकम्मं.
३९८. इध पन, भिक्खवे, भिक्खुस्स होति आपत्ति दट्ठब्बा. तमेनं चोदेति. सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं ¶ , आवुसो, आपन्नो, पस्ससेतं आपत्ति’’न्ति? सो एवं वदेति – ‘‘आमावुसो, पस्सामी’’ति. तं सङ्घो आपत्तिया अदस्सने उक्खिपति – अधम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स होति आपत्ति पटिकातब्बा. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पटिकरोहि तं आपत्ति’’न्ति. सो एवं वदेति – ‘‘आमावुसो, पटिकरिस्सामी’’ति. तं सङ्घो आपत्तिया अप्पटिकम्मे उक्खिपति – अधम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स होति पापिका दिट्ठि पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘पापिका ते, आवुसो, दिट्ठि; पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘आमावुसो ¶ , पटिनिस्सज्जिस्सामी’’ति. तं सङ्घो पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खिपति – अधम्मकम्मं.
इध ¶ पन, भिक्खवे, भिक्खुस्स होति आपत्ति दट्ठब्बा, होति आपत्ति पटिकातब्बा…पे… होति आपत्ति दट्ठब्बा, होति पापिका दिट्ठि पटिनिस्सज्जेता…पे… होति आपत्ति पटिकातब्बा, होति पापिका दिट्ठि पटिनिस्सज्जेता…पे… होति आपत्ति दट्ठब्बा, होति आपत्ति पटिकातब्बा, होति पापिका दिट्ठि पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्तिं? पटिकरोहि तं आपत्तिं; पापिका ते दिट्ठि, पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘आमावुसो, पस्सामि, आम पटिकरिस्सामि, आम पटिनिस्सज्जिस्सामी’’ति ¶ . तं सङ्घो अदस्सने वा अप्पटिकम्मे वा अप्पटिनिस्सग्गे वा उक्खिपति – अधम्मकम्मं.
३९९. इध पन, भिक्खवे, भिक्खुस्स होति आपत्ति दट्ठब्बा. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्ति’’न्ति? सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पस्सेय्य’’न्ति. तं ¶ सङ्घो आपत्तिया अदस्सने उक्खिपति – धम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स होति आपत्ति पटिकातब्बा. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पटिकरोहि तं आपत्ति’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पटिकरेय्य’’न्ति. तं सङ्घो आपत्तिया अप्पटिकम्मे उक्खिपति – धम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स होति पापिका दिट्ठि पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘पापिका ते, आवुसो, दिट्ठि, पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, पापिका दिट्ठि, यमहं पटिनिस्सज्जेय्य’’न्ति. तं सङ्घो पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खिपति – धम्मकम्मं.
इध पन, भिक्खवे, भिक्खुस्स होति आपत्ति दट्ठब्बा, होति आपत्ति पटिकातब्बा…पे…
होति आपत्ति दट्ठब्बा, होति पापिका दिट्ठि पटिनिस्सज्जेता…पे… होति आपत्ति पटिकातब्बा, होति पापिका दिट्ठि पटिनिस्सज्जेता ¶ …पे… होति आपत्ति दट्ठब्बा, होति आपत्ति पटिकातब्बा, होति पापिका दिट्ठि ¶ पटिनिस्सज्जेता. तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं ¶ आपत्तिं? पटिकरोहि तं आपत्तिं. पापिका ते दिट्ठि, पटिनिस्सज्जेतं पापिकं दिट्ठि’’न्ति. सो एवं वदेति – ‘‘नत्थि मे, आवुसो, आपत्ति, यमहं पस्सेय्यं. नत्थि मे, आवुसो, आपत्ति यमहं पटिकरेय्यं. नत्थि मे, आवुसो, पापिका दिट्ठि, यमहं पटिनिस्सज्जेय्य’’न्ति. तं सङ्घो अदस्सने वा अप्पटिकम्मे वा अप्पटिनिस्सग्गे वा उक्खिपति – धम्मकम्मन्ति.
अधम्मकम्मादिकथा निट्ठिता.
२४१. उपालिपुच्छाकथा
४००. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘यो नु खो, भन्ते, समग्गो सङ्घो सम्मुखाकरणीयं कम्मं असम्मुखा करोति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘अधम्मकम्मं तं, उपालि, अविनयकम्म’’न्ति. ‘‘यो नु खो, भन्ते, समग्गो सङ्घो पटिपुच्छाकरणीयं कम्मं अप्पटिपुच्छा करोति…पे… पटिञ्ञायकरणीयं कम्मं अपटिञ्ञाय करोति… सतिविनयारहस्स अमूळ्हविनयं देति… अमूळ्हविनयारहस्स तस्सपापियसिकाकम्मं करोति… तस्सपापियसिकाकम्मारहस्स तज्जनीयकम्मं करोति… तज्जनीयकम्मारहस्स नियस्सकम्मं करोति ¶ … नियस्सकम्मारहस्स ¶ पब्बाजनीयकम्मं करोति… पब्बाजनीयकम्मारहस्स पटिसारणीयकम्मं करोति… पटिसारणीयकम्मारहस्स उक्खेपनीयकम्मं करोति… उक्खेपनीयकम्मारहस्स परिवासं देति… परिवासारहं मूलाय पटिकस्सति… मूलायपटिकस्सनारहस्स मानत्तं देति… मानत्तारहं अब्भेति… अब्भानारहं उपसम्पादेति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘अधम्मकम्मं तं, उपालि, अविनयकम्मं’’.
‘‘यो खो, उपालि, समग्गो सङ्घो सम्मुखाकरणीयं कम्मं असम्मुखा करोति, एवं खो, उपालि, अधम्मकम्मं होति अविनयकम्मं, एवञ्च पन सङ्घो सातिसारो होति. यो खो, उपालि, समग्गो सङ्घो पटिपुच्छाकरणीयं कम्मं अप्पटिपुच्छा करोति…पे… पटिञ्ञायकरणीयं कम्मं ¶ अपटिञ्ञाय करोति… सतिविनयारहस्स अमूळ्हविनयं देति… अमूळ्हविनयारहस्स तस्सपापियसिकाकम्मं करोति… तस्सपापियसिकाकम्मारहस्स तज्जनीयकम्मं करोति… तज्जनीयकम्मारहस्स नियस्सकम्मं करोति… नियस्सकम्मारहस्स पब्बाजनीयकम्मं करोति… पब्बाजनीयकम्मारहस्स पटिसारणीयकम्मं करोति… पटिसारणीयकम्मारहस्स ¶ उक्खेपनीयकम्मं करोति… उक्खेपनीयकम्मारहस्स परिवासं देति… परिवासारहं मूलाय पटिकस्सति… मूलायपटिकस्सनारहस्स मानत्तं देति… मानत्तारहं अब्भेति… अब्भानारहं उपसम्पादेति, एवं खो, उपालि, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होती’’ति.
४०१. ‘‘यो ¶ नु खो, भन्ते, समग्गो सङ्घो सम्मुखाकरणीयं कम्मं सम्मुखा करोति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘धम्मकम्मं तं, उपालि, विनयकम्म’’न्ति. ‘‘यो नु खो, भन्ते, समग्गो सङ्घो पटिपुच्छाकरणीयं कम्मं पटिपुच्छा करोति…पे… पटिञ्ञायकरणीयं कम्मं पटिञ्ञाय करोति… सतिविनयारहस्स सतिविनयं देति… अमूळ्हविनयारहस्स अमूळ्हविनयं देति… तस्सपापियसिकाकम्मारहस्स तस्सपापियसिकाकम्मं करोति… तज्जनीयकम्मारहस्स तज्जनीयकम्मं करोति… नियस्सकम्मारहस्स नियस्सकम्मं करोति… पब्बाजनीयकम्मारहस्स पब्बाजनीयकम्मं करोति… पटिसारणीयकम्मारहस्स पटिसारणीयकम्मं करोति… उक्खेपनीयकम्मारहस्स उक्खेपनीयकम्मं करोति… परिवासारहस्स परिवासं देति मूलायपटिकस्सनारहं मूलाय पटिकस्सति… मानत्तारहस्स मानत्तं देति… अब्भानारहं अब्भेति… उपसम्पदारहं उपसम्पादेति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘धम्मकम्मं तं, उपालि, विनयकम्मं.
‘‘यो खो, उपालि, समग्गो सङ्घो सम्मुखाकरणीयं कम्मं सम्मुखा करोति, एवं खो, उपालि, धम्मकम्मं होति विनयकम्मं. एवञ्च पन सङ्घो अनतिसारो होति. यो खो, उपालि, समग्गो सङ्घो पटिपुच्छाकरणीयं कम्मं पटिपुच्छा करोति… पटिञ्ञायकरणीयं कम्मं पटिञ्ञाय करोति… सतिविनयारहस्स सतिविनयं देति… अमूळ्हविनयारहस्स अमूळ्हविनयं देति… तस्सपापियसिकाकम्मारहस्स तस्सपापियसिकाकम्मं करोति… तज्जनीयकम्मारहस्स ¶ तज्जनीयकम्मं करोति… नियस्सकम्मारहस्स नियस्सकम्मं करोति… पब्बाजनीयकम्मारहस्स पब्बाजनीयकम्मं करोति ¶ … पटिसारणीयकम्मारहस्स पटिसारणीयकम्मं करोति… उक्खेपनीयकम्मारहस्स उक्खेपनीयकम्मं करोति… परिवासारहस्स परिवासं देति… मूलायपटिकस्सनारहं मूलाय पटिकस्सति… मानत्तारहस्स मानत्तं देति… अब्भानारहं अब्भेति… उपसम्पदारहं उपसम्पादेति, एवं खो, उपालि, धम्मकम्मं होति विनयकम्मं. एवञ्च पन सङ्घो अनतिसारो होती’’ति.
४०२. ‘‘यो नु खो, भन्ते, समग्गो सङ्घो सतिविनयारहस्स अमूळ्हविनयं देति, अमूळ्हविनयारहस्स ¶ सतिविनयं देति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘अधम्मकम्मं तं, उपालि, अविनयकम्म’’न्ति. ‘‘यो नु खो, भन्ते, समग्गो सङ्घो अमूळ्हविनयारहस्स तस्सपापियसिकाकम्मं करोति, तस्सपापियसिकाकम्मारहस्स अमूळ्हविनयं देति…पे… तस्सपापियसिकाकम्मारहस्स तज्जनीयकम्मं ¶ करोति, तज्जनीयकम्मारहस्स तस्सपापियसिकाकम्मं करोति… तज्जनीयकम्मारहस्स नियस्सकम्मं करोति, नियस्सकम्मारहस्स तज्जनीयकम्मं करोति… नियस्सकम्मारहस्स पब्बाजनीयकम्मं करोति, पब्बाजनीयकम्मारहस्स नियस्सकम्मं करोति… पब्बाजनीयकम्मारहस्स पटिसारणीयकम्मं करोति, पटिसारणीयकम्मारहस्स पब्बाजनीयकम्मं करोति… पटिसारणीयकम्मारहस्स उक्खेपनीयकम्मं करोति, उक्खेपनीयकम्मारहस्स पटिसारणीयकम्मं करोति… उक्खेपनीयकम्मारहस्स परिवासं देति, परिवासारहस्स ¶ उक्खेपनीयकम्मं करोति… परिवासारहं मूलाय पटिकस्सति, मूलायपटिकस्सनारहस्स परिवासं देति… मूलायपटिकस्सनारहस्स मानत्तं देति, मानत्तारहं मूलाय पटिकस्सति… मानत्तारहं अब्भेति, अब्भानारहस्स मानत्तं देति… अब्भानारहं उपसम्पादेति, उपसम्पदारहं अब्भेति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘अधम्मकम्मं तं, उपालि, अविनयकम्म’’न्ति.
‘‘यो खो, उपालि, समग्गो सङ्घो सतिविनयारहस्स अमूळ्हविनयं देति, अमूळ्हविनयारहस्स सतिविनयं देति, एवं खो, उपालि, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होति. यो खो, उपालि, समग्गो सङ्घो अमूळ्हविनयारहस्स तस्सपापियसिकाकम्मं करोति, तस्सपापियसिकाकम्मारहस्स अमूळ्हविनयं देति…पे… तस्सपापियसिकाकम्मारहस्स तज्जनीयकम्मं करोति, तज्जनीयकम्मारहस्स तस्सपापियसिकाकम्मं करोति… तज्जनीयकम्मारहस्स नियस्सकम्मं करोति ¶ , नियस्सकम्मारहस्स तज्जनीयकम्मं करोति… नियस्सकम्मारहस्स पब्बाजनीयकम्मं करोति, पब्बाजनीयकम्मारहस्स नियस्सकम्मं करोति… पब्बाजनीयकम्मारहस्स पटिसारणीयकम्मं करोति, पटिसारणीयकम्मारहस्स पब्बाजनीयकम्मं करोति… पटिसारणीयकम्मारहस्स उक्खेपनीयकम्मं करोति, उक्खेपनीयकम्मारहस्स पटिसारणीयकम्मं करोति… उक्खेपनीयकम्मारहस्स परिवासं देति, परिवासारहस्स उक्खेपनीयकम्मं करोति… परिवासारहं मूलाय पटिकस्सति, मूलायपटिकस्सनारहस्स परिवासं ¶ देति… मूलायपटिकस्सनारहस्स मानत्तं देति, मानत्तारहं मूलाय पटिकस्सति – मानत्तारहं अब्भेति, अब्भानारहस्स मानत्तं देति… अब्भानारहं उपसम्पादेति, उपसम्पदारहं अब्भेति, एवं खो, उपालि, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होती’’ति.
४०३. ‘‘यो ¶ नु खो, भन्ते, समग्गो सङ्घो सतिविनयारहस्स सतिविनयं देति, अमूळ्हविनयारहस्स अमूळ्हविनयं देति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘धम्मकम्मं तं, उपालि, विनयकम्म’’न्ति. ‘‘यो नु खो, भन्ते, समग्गो सङ्घो अमूळ्हविनयारहस्स अमूळ्हविनयं देति…पे… तस्सपापियसिकाकम्मारहस्स तस्सपापियसिकाकम्मं करोति…पे… तज्जनीयकम्मारहस्स तज्जनीयकम्मं करोति…पे… नियस्सकम्मारहस्स नियस्सकम्मं करोति…पे… पब्बाजनीयकम्मारहस्स पब्बाजनीयकम्मं करोति…पे… पटिसारणीयकम्मारहस्स पटिसारणीयकम्मं करोति…पे… उक्खेपनीयकम्मारहस्स उक्खेपनीयकम्मं करोति…पे… परिवासारहस्स परिवासं देति…पे… मूलायपटिकस्सनारहं मूलाय पटिकस्सति…पे… मानत्तारहस्स मानत्तं देति…पे… अब्भानारहं अब्भेति, उपसम्पदारहं उपसम्पादेति, धम्मकम्मं नु खो तं, भन्ते, विनयकम्म’’न्ति? ‘‘धम्मकम्मं तं, उपालि, विनयकम्मं’’.
‘‘यो खो, उपालि, समग्गो सङ्घो सतिविनयारहस्स सतिविनयं देति, अमूळ्हविनयारहस्स अमूळ्हविनयं देति, एवं खो, उपालि, धम्मकम्मं होति विनयकम्मं. एवञ्च पन सङ्घो अनतिसारो होति ¶ . यो खो, उपालि, समग्गो सङ्घो अमूळ्हविनयारहस्स अमूळ्हविनयं देति ¶ …पे… तस्सपापियसिकाकम्मारहस्स तस्सपापियसिकाकम्मं करोति…पे… तज्जनीयकम्मारहस्स तज्जनीयकम्मं करोति…पे… नियस्सकम्मारहस्स नियस्सकम्मं करोति…पे… पब्बाजनीयकम्मारहस्स पब्बाजनीयकम्मं करोति…पे… पटिसारणीयकम्मारहस्स ¶ पटिसारणीयकम्मं करोति…पे… उक्खेपनीयकम्मारहस्स उक्खेपनीयकम्मं करोति…पे… परिवासारहस्स परिवासं देति…पे… मूलाय पटिकस्सनारहं मूलाय पटिकस्सति…पे… मानत्तारहस्स मानत्तं देति…पे… अब्भानारहं अब्भेति, उपसम्पदारहं उपसम्पादेति, एवं खो, उपालि, धम्मकम्मं होति विनयकम्मं. एवञ्च पन सङ्घो अनतिसारो होती’’ति.
४०४. अथ खो भगवा भिक्खू आमन्तेसि – यो खो, भिक्खवे, समग्गो सङ्घो सतिविनयारहस्स अमूळ्हविनयं देति, एवं खो, भिक्खवे, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होति. यो खो, भिक्खवे, समग्गो सङ्घो सतिविनयारहस्स तस्सपापियसिकाकम्मं करोति…पे… सतिविनयारहस्स तज्जनीयकम्मं करोति… सतिविनयारहस्स नियस्सकम्मं करोति… सतिविनयारहस्स पब्बाजनीयकम्मं करोति… सतिविनयारहस्स पटिसारणीयकम्मं करोति… सतिविनयारहस्स उक्खेपनीयकम्मं करोति ¶ … सतिविनयारहस्स परिवासं देति… सतिविनयारहं मूलाय पटिकस्सति… सतिविनयारहस्स मानत्तं देति… सतिविनयारहं अब्भेति… सतिविनयारहं उपसम्पादेति, एवं खो ¶ , भिक्खवे, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होति.
४०५. यो खो, भिक्खवे, समग्गो सङ्घो अमूळ्हविनयारहस्स तस्सपापियसिकाकम्मं करोति, एवं खो, भिक्खवे, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होति. यो खो, भिक्खवे, समग्गो सङ्घो अमूळ्हविनयारहस्स तज्जनीयकम्मं करोति…पे… अमूळ्हविनयारहस्स नियस्सकम्मं करोति… अमूळ्हविनयारहस्स पब्बाजनीयकम्मं करोति… अमूळ्हविनयारहस्स पटिसारणीयकम्मं करोति… अमूळ्हविनयारहस्स उक्खेपनीयकम्मं करोति… अमूळ्हविनयारहस्स परिवासं देति… अमूळ्हविनयारहं मूलाय पटिकस्सति… अमूळ्हविनयारहस्स मानत्तं देति… अमूळ्हविनयारहं अब्भेति… अमूळ्हविनयारहं उपसम्पादेति… अमूळ्हविनयारहस्स सतिविनयं देति, एवं खो, भिक्खवे, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होति.
४०६. यो ¶ खो, भिक्खवे, समग्गो सङ्घो तस्सपापियसिकाकम्मारहस्स तज्जनीयकम्मं करोति…पे… तज्जनीयकम्मारहस्स… नियस्सकम्मारहस्स… पब्बाजनीयकम्मारहस्स… पटिसारणीयकम्मारहस्स… उक्खेपनीयकम्मारहस्स… परिवासारहं… मूलायपटिकस्सनारहस्स… मानत्तारहं… अब्भानारहं… उपसम्पदारहस्स सतिविनयं देति, एवं खो, भिक्खवे, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो सातिसारो होति. यो खो, भिक्खवे, समग्गो सङ्घो उपसम्पदारहस्स अमूळ्हविनयं देति…पे… उपसम्पदारहस्स तस्सपापियसिकाकम्मं करोति… उपसम्पदारहस्स तज्जनीयकम्मं करोति… उपसम्पदारहस्स नियस्सकम्मं करोति… उपसम्पदारहस्स पब्बाजनीयकम्मं करोति… उपसम्पदारहस्स पटिसारणीयकम्मं करोति… उपसम्पदारहस्स उक्खेपनीयकम्मं करोति… उपसम्पदारहस्स परिवासं देति… उपसम्पदारहं मूलाय पटिकस्सति… उपसम्पदारहस्स मानत्तं देति… उपसम्पदारहं अब्भेति, एवं खो, भिक्खवे, अधम्मकम्मं होति अविनयकम्मं. एवञ्च पन सङ्घो ¶ सातिसारो होतीति.
उपालिपुच्छाकथा निट्ठिता.
उपालिपुच्छाभाणवारो निट्ठितो दुतियो.
२४२. तज्जनीयकम्मकथा
४०७. इध ¶ पन, भिक्खवे, भिक्खु भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति ¶ . तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं ¶ करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मेन वग्गा. सो ¶ तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन समग्गा.
४०८. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति ¶ – अधम्मेन समग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो ¶ धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन वग्गा.
४०९. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको ¶ कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. हन्दस्स ¶ मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन समग्गा.
४१०. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको कलहकारको ¶ विवादकारको भस्सकारको सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन ¶ समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं ¶ एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मेन वग्गा.
४११. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं ¶ एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स ¶ तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन समग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन वग्गा.
तज्जनीयकम्मकथा निट्ठिता.
२४३. नियस्सकम्मकथा
४१२. इध ¶ पन, भिक्खवे, भिक्खु बालो होति अब्यत्तो आपत्तिबहुलो ¶ अनपदानो, गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि ¶ . तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु बालो अब्यत्तो आपत्तिबहुलो अनपदानो, गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि. हन्दस्स मयं नियस्सकम्मं करोमा’’ति. ते तस्स नियस्सकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन नियस्सकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं नियस्सकम्मं करोमा’’ति. ते तस्स नियस्सकम्मं करोन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
यथा हेट्ठा, तथा चक्कं कातब्बं.
नियस्सकम्मकथा निट्ठिता.
२४४. पब्बाजनीयकम्मकथा
४१३. इध पन, भिक्खवे, भिक्खु कुलदूसको होति पापसमाचारो. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु कुलदूसको पापसमाचारो. हन्दस्स मयं पब्बाजनीयकम्मं करोमा’’ति. ते तस्स पब्बाजनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पब्बाजनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं पब्बाजनीयकम्मं करोमा’’ति. ते तस्स पब्बाजनीयकम्मं करोन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं ¶ .
पब्बाजनीयकम्मकता निट्ठिता.
२४५. पटिसारणीयकम्मकथा
४१४. इध ¶ पन, भिक्खवे, भिक्खु गिही अक्कोसति परिभासति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु गिही अक्कोसति परिभासति. हन्दस्स मयं पटिसारणीयकम्मं करोमा’’ति. ते तस्स पटिसारणीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पटिसारणीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं पटिसारणीयकम्मं ¶ करोमा’’ति. ते तस्स पटिसारणीयकम्मं करोन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
पटिसारणीयकम्मकथा निट्ठिता.
२४६. अदस्सने उक्खेपनीयकम्मकथा
४१५. इध पन, भिक्खवे, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. हन्दस्स मयं आपत्तिया अदस्सने उक्खेपनीयकम्मं करोमा’’ति. ते तस्स आपत्तिया अदस्सने उक्खेपनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं आपत्तिया अदस्सने उक्खेपनीयकम्मं करोमा’’ति. ते तस्स आपत्तिया अदस्सने उक्खेपनीयकम्मं करोन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन ¶ वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
अदस्सने उक्खेपनीयकम्मकथा निट्ठिता.
२४७. अप्पटिकम्मे उक्खेपनीयकम्मकथा
४१६. इध ¶ पन, भिक्खवे, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. हन्दस्स मयं आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं करोमा’’ति ¶ . ते तस्स आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं करोमा’’ति. ते तस्स आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं करोन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
अप्पटिकम्मे उक्खेपनीयकम्मकथा निट्ठिता.
२४८. अप्पटिनिस्सग्गे उक्खेपनीयकम्मकथा
४१७. इध ¶ पन, भिक्खवे, भिक्खु न इच्छति पापिकं दिट्ठिं पटिनिस्सज्जितुं. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु न इच्छति पापिकं दिट्ठिं पटिनिस्सज्जितुं. हन्दस्स मयं पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं करोमा’’ति. ते तस्स पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं करोन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतो अधम्मेन वग्गेहि. हन्दस्स मयं पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं करोमा’’ति. ते तस्स पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं करोन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
अप्पटिनिस्सग्गे उक्खेपनीयकम्मकथा निट्ठिता.
२४९. तज्जनीयकम्मपटिप्पस्सद्धिकथा
४१८. इध ¶ पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति ¶ – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मेन वग्गेहि. हन्दस्स ¶ मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन समग्गा.
४१९. इध पन, भिक्खवे, भिक्खु ¶ सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा.
४२०. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति ¶ . तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा.
४२१. इध ¶ पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स ¶ कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं ¶ होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मेन वग्गा.
४२२. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन समग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं धम्मपतिरूपकेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं ¶ पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं अधम्मेन समग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मेन वग्गा. सो तम्हापि आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन तज्जनीयकम्मं पटिप्पस्सद्धं ¶ धम्मेन वग्गेहि. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन वग्गा.
तज्जनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२५०. नियस्सकम्मपटिप्पस्सद्धिकथा
४२३. इध पन, भिक्खवे, भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं नियस्सकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स नियस्सकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन नियस्सकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं नियस्सकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स नियस्सकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
नियस्सकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२५१. पब्बाजनीयकम्मपटिप्पस्सद्धिकथा
४२४. इध ¶ पन, भिक्खवे, भिक्खु सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तति, लोमं पातेति ¶ , नेत्थारं वत्तति, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं पब्बाजनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पब्बाजनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन पब्बाजनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं पब्बाजनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पब्बाजनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
पब्बाजनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२५२. पटिसारणीयकम्मपटिप्पस्सद्धिकथा
४२५. इध ¶ पन, भिक्खवे, भिक्खु सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं पटिसारणीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पटिसारणीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन पटिसारणीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं पटिसारणीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पटिसारणीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
पटिसारणीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२५३. अदस्सने उक्खेपनीयकम्मपटिप्पस्सद्धिकथा
४२६. इध ¶ पन, भिक्खवे, भिक्खु सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया ¶ अदस्सने उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अदस्सने उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं आपत्तिया अदस्सने उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स आपत्तिया अदस्सने उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मं पटिप्पस्सद्धं अधम्मेन वग्गेहि. हन्दस्स मयं आपत्तिया अदस्सने उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स आपत्तिया अदस्सने उक्खेपनीयकम्मं ¶ पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
अदस्सने उक्खेपनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२५४. अप्पटिकम्मे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा
४२७. इध पन, भिक्खवे, भिक्खु सङ्घेन आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं पटिप्पस्सद्धं – अधम्मेन वग्गेहि. हन्दस्स मयं आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स ¶ आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
अप्पटिकम्मे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२५५. अप्पटिनिस्सग्गे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा
४२८. इध पन, भिक्खवे, भिक्खु सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे ¶ ¶ उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स ¶ पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. सो तम्हा आवासा अञ्ञं आवासं गच्छति. तत्थपि भिक्खूनं एवं होति – ‘‘इमस्स खो, आवुसो, भिक्खुनो सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं पटिप्पस्सद्धं – अधम्मेन वग्गेहि. हन्दस्स मयं पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति… अधम्मेन समग्गा…पे… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा…पे….
चक्कं कातब्बं.
अप्पटिनिस्सग्गे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२५६. तज्जनीयकम्मविवादकथा
४२९. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको…पे… सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति ¶ . ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन वग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘अधम्मेन ¶ वग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४३०. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति…पे… सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको…पे… सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – अधम्मेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘अधम्मेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४३१. इध ¶ पन, भिक्खवे, भिक्खु भण्डनकारको होति…पे… सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको…पे… सङ्घे अधिकरणकारको हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति ¶ – धम्मेन वग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मेन वग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४३२. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति…पे… सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको…पे… सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स ¶ तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन वग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४३३. इध पन, भिक्खवे, भिक्खु भण्डनकारको होति…पे… ¶ सङ्घे अधिकरणकारको. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु भण्डनकारको होति…पे… सङ्घे अधिकरणकारको. हन्दस्स मयं तज्जनीयकम्मं करोमा’’ति. ते तस्स तज्जनीयकम्मं करोन्ति – धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
तज्जनीयकम्मविवादकथा निट्ठिता.
२५७. नियस्सकम्मविवादकथा
४३४. इध ¶ पन, भिक्खवे, भिक्खु बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो, गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु बालो अब्यत्तो आपत्तिबहुलो अनपदानो, गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि. हन्दस्स मयं नियस्सकम्मं करोमा’’ति. ते तस्स नियस्सकम्मं करोन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं ¶ , धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु ¶ – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमे पञ्च वारा संखित्ता.
नियस्सकम्मविवादकथा निट्ठिता.
२५८. पब्बाजनीयकम्मविवादकथा
४३५. इध पन, भिक्खवे, भिक्खु कुलदूसको होति पापसमाचारो. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु कुलदूसको पापसमाचारो. हन्दस्स मयं पब्बाजनीयकम्मं करोमा’’ति. ते तस्स पब्बाजनीयकम्मं करोन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमे पञ्च वारा संखित्ता.
पब्बाजनीयकम्मविवादकथा निट्ठिता.
२५९. पटिसारणीयकम्मविवादकथा
४३६. इध पन, भिक्खवे, भिक्खु गिही अक्कोसति परिभासति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु गिही अक्कोसति ¶ परिभासति. हन्दस्स मयं पटिसारणीयकम्मं ¶ करोमा’’ति. ते ¶ तस्स पटिसारणीयकम्मं करोन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं ¶ दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमे पञ्च वारा संखित्ता.
पटिसारणीयकम्मविवादकथा निट्ठिता.
२६०. अदस्सने उक्खेपनीयकम्मविवादकथा
४३७. इध पन, भिक्खवे, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. हन्दस्स मयं आपत्तिया अदस्सने उक्खेपनीयकम्मं करोमा’’ति. ते तस्स आपत्तिया अदस्सने उक्खेपनीयकम्मं करोन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ¶ ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमे पञ्च वारा संखित्ता.
अदस्सने उक्खेपनीयकम्मविवादकथा निट्ठिता.
२६१. अप्पटिकम्मे उक्खेपनीयकम्मविवादकथा
४३८. इध पन, भिक्खवे, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. हन्दस्स मयं आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं करोमा’’ति. ते तस्स आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं करोन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन ¶ वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं ¶ कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति; ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमे पञ्च वारा संखित्ता.
अप्पटिकम्मे उक्खेपनीयकम्मविवादकथा निट्ठिता.
२६२. अप्पटिनिस्सग्गे उक्खेपनीयकम्मविवादकथा
४३९. इध पन, भिक्खवे, भिक्खु न इच्छति पापिकं दिट्ठिं पटिनिस्सज्जितुं. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु न इच्छति पापिकं दिट्ठिं पटिनिस्सज्जितुं. हन्दस्स मयं पापिकाय दिट्ठिया अप्पटिनिस्सग्गे ¶ उक्खेपनीयकम्मं करोमा’’ति. ते तस्स पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं करोन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमे पञ्च वारा संखित्ता.
अप्पटिनिस्सग्गे उक्खेपनीयकम्मविवादकथा निट्ठिता.
२६३. तज्जनीयकम्मपटिप्पस्सद्धिकथा
४४०. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं ¶ कम्मं दुक्कटं कम्मं ¶ पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘अधम्मेन वग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु ¶ – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४४१. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘अधम्मेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४४२. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो ¶ , भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मेन वग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मेन वग्गकम्म’’न्ति ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४४३. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं ¶ ¶ पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन वग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र ¶ , भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन वग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
४४४. इध पन, भिक्खवे, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन तज्जनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं तज्जनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स तज्जनीयकम्मं पटिप्पस्सम्भेन्ति – धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो.
तज्जनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२६४. नियस्सकम्मपटिप्पस्सद्धिकथा
४४५. इध पन, भिक्खवे, भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति ¶ , नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं नियस्सकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स नियस्सकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं ¶ पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे ¶ , ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमेपि [इमे (सी. स्या. एवमुपरिपि)] पञ्च वारा संखित्ता.
नियस्सकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२६५. पब्बाजनीयकम्मपटिप्पस्सद्धिकथा
४४६. इध पन, भिक्खवे, भिक्खु सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं पब्बाजनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पब्बाजनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन ¶ समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमेपि पञ्च वारा संखित्ता.
पब्बाजनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२६६. पटिसारणीयकम्मपटिप्पस्सद्धिकथा
४४७. इध पन, भिक्खवे, भिक्खु सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं पटिसारणीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पटिसारणीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन ¶ वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं ¶ , धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. इमे ¶ तत्थ भिक्खू धम्मवादिनो. इमेपि पञ्च वारा संखित्ता.
पटिसारणीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२६७. अदस्सने उक्खेपनीयकम्मपटिप्पस्सद्धिकथा
४४८. इध पन, भिक्खवे, भिक्खु सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अदस्सने उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अदस्सने उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं आपत्तिया अदस्सने उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स आपत्तिया अदस्सने उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमेपि पञ्च वारा संखित्ता.
अदस्सने उक्खेपनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२६८. अप्पटिकम्मे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा
४४९. इध पन, भिक्खवे, भिक्खु सङ्घेन आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मकतो ¶ सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे ¶ उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं ¶ पटिप्पस्सम्भेमा’’ति. ते तस्स आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमेपि पञ्च वारा संखित्ता.
अप्पटिकम्मे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
२६९. अप्पटिनिस्सग्गे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा
४५०. इध पन, भिक्खवे, भिक्खु सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. तत्र चे भिक्खूनं एवं होति – ‘‘अयं खो, आवुसो, भिक्खु सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतो ¶ सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. हन्दस्स मयं पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं पटिप्पस्सम्भेमा’’ति. ते तस्स पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं पटिप्पस्सम्भेन्ति – अधम्मेन वग्गा…पे… अधम्मेन समग्गा… धम्मेन वग्गा… धम्मपतिरूपकेन वग्गा… धम्मपतिरूपकेन समग्गा. तत्रट्ठो सङ्घो विवदति – ‘‘अधम्मेन वग्गकम्मं, अधम्मेन समग्गकम्मं, धम्मेन वग्गकम्मं, धम्मपतिरूपकेन वग्गकम्मं, धम्मपतिरूपकेन समग्गकम्मं, अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति. तत्र, भिक्खवे, ये ते भिक्खू एवमाहंसु – ‘‘धम्मपतिरूपकेन समग्गकम्म’’न्ति, ये ¶ च ते भिक्खू एवमाहंसु – ‘‘अकतं कम्मं दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति, इमे तत्थ भिक्खू धम्मवादिनो. इमेपि पञ्च वारा संखित्ता.
अप्पटिनिस्सग्गे उक्खेपनीयकम्मपटिप्पस्सद्धिकथा निट्ठिता.
चम्पेय्यक्खन्धको नवमो.
२७०. तस्सुद्दानं
चम्पायं ¶ भगवा आसि, वत्थु वासभगामके;
आगन्तुकानमुस्सुक्कं, अकासि इच्छितब्बके [इच्छितब्बको (क.)].
पकतञ्ञुनोति ञत्वा, उस्सुक्कं न करी तदा;
उक्खित्तो ¶ न करोतीति, सागमा जिनसन्तिके.
अधम्मेन ¶ वग्गकम्मं, समग्गं अधम्मेन च;
धम्मेन वग्गकम्मञ्च, पतिरूपकेन वग्गिकं.
पतिरूपकेन समग्गं, एको उक्खिपतेककं;
एको च द्वे सम्बहुले, सङ्घं उक्खिपतेकको.
दुवेपि सम्बहुलापि, सङ्घो सङ्घञ्च उक्खिपि;
सब्बञ्ञुपवरो सुत्वा, अधम्मन्ति पटिक्खिपि.
ञत्तिविपन्नं यं कम्मं, सम्पन्नं अनुसावनं;
अनुस्सावनविपन्नं, सम्पन्नं ञत्तिया च यं.
उभयेन विपन्नञ्च, अञ्ञत्र धम्ममेव च;
विनया सत्थु पटिकुट्ठं, कुप्पं अट्ठानारहिकं.
अधम्मवग्गं ¶ समग्गं, धम्म पतिरूपानि ये दुवे;
धम्मेनेव च सामग्गिं, अनुञ्ञासि तथागतो.
चतुवग्गो पञ्चवग्गो, दसवग्गो च वीसति;
परोवीसतिवग्गो च [अतिरेकवीसतिवग्गो (स्या.)], सङ्घो पञ्चविधो तथा.
ठपेत्वा उपसम्पदं, यञ्च कम्मं पवारणं;
अब्भानकम्मेन सह, चतुवग्गेहि कम्मिको.
दुवे कम्मे ठपेत्वान, मज्झदेसूपसम्पदं;
अब्भानं पञ्चवग्गिको, सब्बकम्मेसु कम्मिको.
अब्भानेकं ठपेत्वान, ये भिक्खू दसवग्गिका;
सब्बकम्मकरो ¶ सङ्घो, वीसो सब्बत्थ कम्मिको.
भिक्खुनी ¶ सिक्खमाना, च सामणेरो सामणेरी;
पच्चक्खातन्तिमवत्थू, उक्खित्तापत्तिदस्सने.
अप्पटिकम्मे दिट्ठिया, पण्डको थेय्यसंवासकं;
तित्थिया तिरच्छानगतं, मातु पितु च घातकं.
अरहं भिक्खुनीदूसि, भेदकं लोहितुप्पादं;
ब्यञ्जनं नानासंवासं, नानासीमाय इद्धिया.
यस्स सङ्घो करे कम्मं, होन्तेते चतुवीसति;
सम्बुद्धेन पटिक्खित्ता, न हेते गणपूरका.
पारिवासिकचतुत्थो, परिवासं ददेय्य वा;
मूला मानत्तमब्भेय्य, अकम्मं न च करणं.
मूला ¶ अरहमानत्ता, अब्भानारहमेव च;
न कम्मकारका पञ्च, सम्बुद्धेन पकासिता.
भिक्खुनी सिक्खमाना च, सामणेरो सामणेरिका;
पच्चक्खन्तिमउम्मत्ता, खित्तावेदनदस्सने.
अप्पटिकम्मे दिट्ठिया, पण्डकापि च ब्यञ्जना [इतो परं स्याममूले दियड्ढगाथाहि अभब्बपुग्गला समत्तं दस्सिता];
नानासंवासका सीमा, वेहासं यस्स कम्म च.
अट्ठारसन्नमेतेसं, ¶ ¶ पटिक्कोसं न रुहति;
भिक्खुस्स पकतत्तस्स, रुहति पटिक्कोसना.
सुद्धस्स दुन्निसारितो, बालो हि सुनिस्सारितो;
पण्डको थेय्यसंवासो, पक्कन्तो तिरच्छानगतो.
मातु पितु अरहन्त, दूसको सङ्घभेदको;
लोहितुप्पादको चेव, उभतोब्यञ्जनो च यो.
एकादसन्नं एतेसं, ओसारणं न युज्जति;
हत्थपादं तदुभयं, कण्णनासं तदूभयं.
अङ्गुलि अळकण्डरं, फणं खुज्जो च वामनो;
गण्डी लक्खणकसा, च लिखितको च सीपदी.
पापा ¶ परिसकाणो च, कुणी खञ्जो हतोपि च;
इरियापथदुब्बलो, अन्धो मूगो च बधिरो.
अन्धमूगन्धबधिरो मूगबधिरमेव च;
अन्धमूगबधिरो च, द्वत्तिंसेते अनूनका.
तेसं ¶ ओसारणं होति, सम्बुद्धेन पकासितं;
दट्ठब्बा पटिकातब्बा, निस्सज्जेता न विज्जति.
तस्स उक्खेपना कम्मा, सत्त होन्ति अधम्मिका;
आपन्नं अनुवत्तन्तं, सत्त तेपि अधम्मिका.
आपन्नं नानुवत्तन्तं, सत्त कम्मा सुधम्मिका;
सम्मुखा पटिपुच्छा च, पटिञ्ञाय च कारणा.
सति ¶ अमूळ्हपापिका, तज्जनीनियस्सेन च;
पब्बाजनीय पटिसारो, उक्खेपपरिवास च.
मूला मानत्तअब्भाना, तथेव उपसम्पदा;
अञ्ञं करेय्य अञ्ञस्स, सोळसेते अधम्मिका.
तं तं करेय्य तं तस्स, सोळसेते सुधम्मिका;
पच्चारोपेय्य अञ्ञञ्ञं, सोळसेते अधम्मिका.
द्वे द्वे तम्मूलकं तस्स [द्वे द्वे मूला कता कस्स (स्या.), दोदोतमूलकन्तस्स (क.)], तेपि सोळस धम्मिका;
एकेकमूलकं चक्कं, ‘‘अधम्म’’न्ति जिनोब्रवि.
अकासि तज्जनीयं कम्मं, सङ्घो भण्डनकारको;
अधम्मेन वग्गकम्मं, अञ्ञं आवासं गच्छि सो.
तत्थाधम्मेन समग्गा, तस्स तज्जनीयं करुं;
अञ्ञत्थ वग्गाधम्मेन, तस्स तज्जनीयं करुं.
पतिरूपेन वग्गापि, समग्गापि तथा करुं;
अधम्मेन समग्गा च, धम्मेन वग्गमेव च.
पतिरूपकेन वग्गा च, समग्गा च इमे पदा;
एकेकमूलकं कत्वा, चक्कं बन्धे विचक्खणो.
बाला ¶ ¶ ब्यत्तस्स नियस्सं, पब्बाजे कुलदूसकं;
पटिसारणीयं कम्मं, करे अक्कोसकस्स च.
अदस्सनाप्पटिकम्मे ¶ , यो च दिट्ठिं न निस्सज्जे;
तेसं उक्खेपनीयकम्मं, सत्थवाहेन भासितं.
उपरि ¶ नयकम्मानं [उपविनयकम्मानं (स्या.), उक्खेपनीयकम्मानं (क.)] पञ्ञो तज्जनीयं नये;
तेसंयेव अनुलोमं, सम्मा वत्तति याचिते [याचति (स्या.), याचितो (सी.)].
पस्सद्धि तेसं कम्मानं, हेट्ठा कम्मनयेन च;
तस्मिं तस्मिं तु कम्मेसु, तत्रट्ठो च विवदति.
अकतं दुक्कटञ्चेव, पुनकातब्बकन्ति च;
कम्मे पस्सद्धिया चापि, ते भिक्खू धम्मवादिनो.
विपत्तिब्याधिते दिस्वा, कम्मप्पत्ते महामुनि;
पटिप्पस्सद्धिमक्खासि, सल्लकत्तोव ओसधन्ति.
इमम्हि खन्धके वत्थूनि छत्तिंसाति.
चम्पेय्यक्खन्धको निट्ठितो.
१०. कोसम्बकक्खन्धको
२७१. कोसम्बकविवादकथा
४५१. तेन ¶ ¶ ¶ ¶ समयेन बुद्धो भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन अञ्ञतरो भिक्खु आपत्तिं आपन्नो होति. सो तस्सा आपत्तिया आपत्तिदिट्ठि [आपत्तिदिट्ठी (सी.)] होति; अञ्ञे भिक्खू तस्सा आपत्तिया अनापत्तिदिट्ठिनो होन्ति. सो अपरेन समयेन तस्सा आपत्तिया अना पत्तिदिट्ठि होति; अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति. अथ खो ते भिक्खू तं भिक्खुं एतदवोचुं – ‘‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्ति’’न्ति? ‘‘नत्थि मे, आवुसो, आपत्ति यमहं पस्सेय्य’’न्ति. अथ खो ते भिक्खू सामग्गिं लभित्वा तं भिक्खुं आपत्तिया अदस्सने उक्खिपिंसु. सो च भिक्खु बहुस्सुतो होति आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. अथ खो सो भिक्खु सन्दिट्ठे सम्भत्ते भिक्खू उपसङ्कमित्वा एतदवोच – ‘‘अनापत्ति एसा, आवुसो, नेसा आपत्ति. अनापन्नोम्हि, नम्हि आपन्नो. अनुक्खित्तोम्हि, नम्हि उक्खित्तो. अधम्मिकेनम्हि कम्मेन उक्खित्तो कुप्पेन अट्ठानारहेन. होथ मे आयस्मन्तो धम्मतो विनयतो पक्खा’’ति. अलभि खो सो भिक्खु सन्दिट्ठे सम्भत्ते भिक्खू पक्खे. जानपदानम्पि सन्दिट्ठानं सम्भत्तानं भिक्खूनं सन्तिके दूतं पाहेसि – अनापत्ति एसा, आवुसो, नेसा ¶ आपत्ति. अनापन्नोम्हि, नम्हि आपन्नो. अनुक्खित्तोम्हि, नम्हि उक्खित्तो. अधम्मिकेनम्हि कम्मेन उक्खित्तो कुप्पेन अट्ठानारहेन. होन्तु मे आयस्मन्तो धम्मतो विनयतो पक्खा’’ति. अलभि खो सो भिक्खु जानपदेपि सन्दिट्ठे सम्भत्ते भिक्खू पक्खे. अथ खो ते उक्खित्तानुवत्तका भिक्खू येन उक्खेपका भिक्खू तेनुपसङ्कमिंसु, उपसङ्कमित्वा उक्खेपके भिक्खू एतदवोचुं – ‘‘अनापत्ति एसा, आवुसो, नेसा आपत्ति. अनापन्नो एसो भिक्खु, नेसो भिक्खु आपन्नो. अनुक्खित्तो एसो भिक्खु, नेसो भिक्खु उक्खित्तो ¶ . अधम्मिकेन कम्मेन उक्खित्तो कुप्पेन ¶ अट्ठानारहेना’’ति. एवं वुत्ते ¶ उक्खेपका भिक्खू उक्खित्तानुवत्तके भिक्खू एतदवोचुं – ‘‘आपत्ति एसा आवुसो, नेसा अनापत्ति. आपन्नो एसो भिक्खु, नेसो भिक्खु अनापन्नो. उक्खित्तो एसो भिक्खु, नेसो भिक्खु अनुक्खित्तो. धम्मिकेन कम्मेन उक्खित्तो अकुप्पेन ठानारहेन. मा खो तुम्हे आयस्मन्तो एतं उक्खित्तकं भिक्खुं अनुवत्तित्थ अनुपरिवारेथा’’ति. एवम्पि खो ते उक्खित्तानुवत्तका भिक्खू उक्खेपकेहि भिक्खूहि वुच्चमाना तथेव तं उक्खित्तकं भिक्खुं अनुवत्तिंसु अनुपरिवारेसुं.
४५२. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘इध, भन्ते, अञ्ञतरो भिक्खु आपत्तिं आपन्नो अहोसि. सो तस्सा आपत्तिया आपत्तिदिट्ठि ¶ अहोसि, अञ्ञे भिक्खू तस्सा आपत्तिया अनापत्तिदिट्ठिनो अहेसुं. सो अपरेन समयेन तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो अहेसुं. अथ खो ते, भन्ते, भिक्खू तं भिक्खुं एतदवोचुं – ‘आपत्तिं त्वं, आवुसो, आपन्नो, पस्ससेतं आपत्ति’न्ति? ‘‘नत्थि मे, आवुसो, आपत्ति यमहं पस्सेय्य’’न्ति. अथ खो ते, भन्ते, भिक्खू सामग्गिं लभित्वा तं भिक्खुं आपत्तिया अदस्सने उक्खिपिंसु. सो च, भन्ते, भिक्खु बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. अथ खो सो, भन्ते, भिक्खु सन्दिट्ठे सम्भत्ते भिक्खू उपसङ्कमित्वा एतदवोच – ‘अनापत्ति एसा, आवुसो; नेसा आपत्ति. अनापन्नोम्हि, नम्हि आपन्नो. अनुक्खित्तोम्हि, नम्हि उक्खित्तो. अधम्मिकेनम्हि कम्मेन उक्खित्तो कुप्पेन अट्ठानारहेन. होथ मे आयस्मन्तो धम्मतो विनयतो पक्खा’ति. अलभि खो सो, भन्ते, भिक्खु सन्दिट्ठे सम्भत्ते भिक्खू पक्खे. जानपदानम्पि सन्दिट्ठानं सम्भत्तानं भिक्खूनं सन्तिके दूतं पाहेसि – ‘अनापत्ति एसा, आवुसो; नेसा आपत्ति. अनापन्नोम्हि, नम्हि आपन्नो. अनुक्खित्तोम्हि, नम्हि उक्खित्तो. अधम्मिकेनम्हि कम्मेन उक्खित्तो कुप्पेन अट्ठानारहेन. होन्तु मे आयस्मन्तो धम्मतो विनयतो पक्खा’ति. अलभि खो सो, भन्ते, भिक्खु जानपदेपि सन्दिट्ठे सम्भत्ते ¶ ¶ भिक्खू पक्खे. अथ खो ते, भन्ते, उक्खित्तानुवत्तका भिक्खू येन उक्खेपका भिक्खू तेनुपसङ्कमिंसु, उपसङ्कमित्वा उक्खेपके भिक्खू एतदवोचुं – ‘अनापत्ति एसा, आवुसो; नेसा आपत्ति. अनापन्नो एसो भिक्खु, नेसो भिक्खु आपन्नो. अनुक्खित्तो एसो भिक्खु, नेसो भिक्खु उक्खित्तो. अधम्मिकेन कम्मेन उक्खित्तो कुप्पेन अट्ठानारहेना’ति. एवं वुत्ते ते, भन्ते, उक्खेपका भिक्खू उक्खित्तानुवत्तके भिक्खू एतदवोचुं – ‘आपत्ति एसा, आवुसो; नेसा अनापत्ति. आपन्नो ¶ एसो भिक्खु, नेसो भिक्खु अनापन्नो. उक्खित्तो एसो भिक्खु, नेसो भिक्खु अनुक्खित्तो. धम्मिकेन कम्मेन उक्खित्तो अकुप्पेन ठानारहेन. मा खो तुम्हे आयस्मन्तो एतं उक्खित्तकं भिक्खुं अनुवत्तित्थ अनुपरिवारेथा’ति. एवम्पि खो ते, भन्ते, उक्खित्तानुवत्तका भिक्खू उक्खेपकेहि भिक्खूहि वुच्चमाना तथेव तं उक्खित्तकं भिक्खुं अनुवत्तन्ति अनुपरिवारेन्ती’’ति.
४५३. अथ खो भगवा ‘भिन्नो भिक्खुसङ्घो, भिन्नो भिक्खुसङ्घो’ति – उट्ठायासना येन उक्खेपका भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा उक्खेपके भिक्खू एतदवोच – ‘‘मा खो तुम्हे, भिक्खवे, ‘पटिभाति नो, पटिभाति नो’ति यस्मिं वा तस्मिं वा भिक्खुं उक्खिपितब्बं मञ्ञित्थ’’.
‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति ¶ . ते चे, भिक्खवे, भिक्खू तं भिक्खुं एवं जानन्ति – ‘अयं खो आयस्मा बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सचे मयं इमं भिक्खुं आपत्तिया अदस्सने उक्खिपिस्साम, न मयं इमिना भिक्खुना सद्धिं ¶ उपोसथं करिस्साम, विना इमिना भिक्खुना उपोसथं करिस्साम, भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, भेदगरुकेहि, भिक्खवे, भिक्खूहि न सो भिक्खु आपत्तिया अदस्सने उक्खिपितब्बो.
‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो ¶ होन्ति. ते चे, भिक्खवे, भिक्खू तं भिक्खुं एवं जानन्ति – ‘अयं खो आयस्मा बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सचे मयं इमं भिक्खुं आपत्तिया अदस्सने उक्खिपिस्साम, न मयं इमिना भिक्खुना सद्धिं पवारेस्साम, विना इमिना भिक्खुना पवारेस्साम. न मयं इमिना भिक्खुना सद्धिं सङ्घकम्मं करिस्साम, विना इमिना भिक्खुना सङ्घकम्मं करिस्साम. न मयं इमिना भिक्खुना सद्धिं आसने निसीदिस्साम, विना इमिना भिक्खुना आसने निसीदिस्साम. न मयं इमिना भिक्खुना सद्धिं यागुपाने निसीदिस्साम, विना इमिना भिक्खुना यागुपाने निसीदिस्साम ¶ . न मयं इमिना भिक्खुना सद्धिं भत्तग्गे निसीदिस्साम, विना इमिना भिक्खुना भत्तग्गे निसीदिस्साम. न मयं इमिना भिक्खुना सद्धिं एकच्छन्ने वसिस्साम, विना इमिना भिक्खुना ¶ एकच्छन्ने वसिस्साम. न मयं इमिना भिक्खुना सद्धिं यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं करिस्साम, विना इमिना भिक्खुना यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं करिस्साम. भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, भेदगरुकेहि, भिक्खवे, भिक्खूहि न सो भिक्खु आपत्तिया अदस्सने उक्खिपितब्बो’’ति.
४५४. अथ खो भगवा उक्खेपकानं भिक्खूनं एतमत्थं भासित्वा उट्ठायासना येन उक्खित्तानुवत्तका भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा उक्खित्तानुवत्तके भिक्खू एतदवोच – ‘‘मा खो तुम्हे, भिक्खवे, आपत्तिं आपज्जित्वा ‘नाम्ह आपन्ना, नाम्ह आपन्ना’ति आपत्तिं न पटिकातब्बं मञ्ञित्थ’’.
‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति. सो चे, भिक्खवे, भिक्खु ते भिक्खू एवं जानाति – ‘इमे खो आयस्मन्तो [आयस्मन्ता (क.)] बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा पण्डिता ब्यत्ता मेधाविनो लज्जिनो कुक्कुच्चका सिक्खाकामा, नालं ममं वा कारणा अञ्ञेसं वा कारणा छन्दा दोसा ¶ मोहा भया अगतिं गन्तुं. सचे मं इमे भिक्खू आपत्तिया अदस्सने उक्खिपिस्सन्ति ¶ , न मया सद्धिं उपोसथं करिस्सन्ति, विना मया उपोसथं करिस्सन्ति, भविस्सति ¶ सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, भेदगरुकेन, भिक्खवे, भिक्खुना परेसम्पि सद्धाय सा आपत्ति देसेतब्बा.
‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि होति, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ति. सो चे, भिक्खवे, भिक्खु ते भिक्खू एवं जानाति – ‘इमे खो आयस्मन्तो बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा पण्डिता ब्यत्ता मेधाविनो लज्जिनो कुक्कुच्चका सिक्खाकामा, नालं ममं वा कारणा अञ्ञेसं वा कारणा छन्दा दोसा मोहा भया अगतिं गन्तुं. सचे मं इमे भिक्खू आपत्तिया अदस्सने उक्खिपिस्सन्ति, न मया सद्धिं पवारेस्सन्ति ¶ , विना मया पवारेस्सन्ति. न मया सद्धिं सङ्घकम्मं करिस्सन्ति, विना मया सङ्घकम्मं करिस्सन्ति. न मया सद्धिं आसने निसीदिस्सन्ति, विना मया आसने निसीदिस्सन्ति. न मया सद्धिं यागुपाने निसीदिस्सन्ति, विना मया यागुपाने निसीदिस्सन्ति. न मया सद्धिं भत्तग्गे निसीदिस्सन्ति विना मया भत्तग्गे निसीदिस्सन्ति. न मया सद्धिं एकच्छन्ने वसिस्सन्ति, विना मया एकच्छन्ने वसिस्सन्ति. न मया सद्धिं यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं करिस्सन्ति, विना मया यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं करिस्सन्ति, भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति ¶ , भेदगरुकेन, भिक्खवे, भिक्खुना परेसम्पि सद्धाय सा आपत्ति देसेतब्बा’’ति. अथ खो भगवा उक्खित्तानुवत्तकानं भिक्खूनं एतमत्थं भासित्वा उट्ठायासना पक्कामि.
४५५. तेन खो पन समयेन उक्खित्तानुवत्तका भिक्खू तत्थेव अन्तोसीमाय उपोसथं करोन्ति, सङ्घकम्मं करोन्ति. उक्खेपका पन भिक्खू निस्सीमं गन्त्वा उपोसथं करोन्ति, सङ्घकम्मं करोन्ति. अथ खो अञ्ञतरो उक्खेपको भिक्खु येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो ¶ सो भिक्खु भगवन्तं एतदवोच – ‘‘ते, भन्ते, उक्खित्तानुवत्तका भिक्खू तत्थेव अन्तोसीमाय उपोसथं करोन्ति, सङ्घकम्मं करोन्ति. मयं पन उक्खेपका भिक्खू निस्सीमं गन्त्वा उपोसथं करोम, सङ्घकम्मं करोमा’’ति. ‘‘ते चे, भिक्खु, उक्खित्तानुवत्तका भिक्खू तत्थेव अन्तोसीमाय उपोसथं करिस्सन्ति, सङ्घकम्मं करिस्सन्ति, यथा मया ञत्ति च अनुस्सावना च पञ्ञत्ता, तेसं तानि कम्मानि धम्मिकानि कम्मानि भविस्स’’न्ति अकुप्पानि ठानारहानि. तुम्हे चे, भिक्खु, उक्खेपका भिक्खू तत्थेव अन्तोसीमाय उपोसथं करिस्सथ, सङ्घकम्मं करिस्सथ, यथा मया ञत्ति च अनुस्सावना च पञ्ञत्ता, तुम्हाकम्पि तानि कम्मानि धम्मिकानि कम्मानि भविस्सन्ति अकुप्पानि ठानारहानि. तं किस्स हेतु? नानासंवासका एते [ते (स्या.)] भिक्खू [भिक्खु (सी. स्या.)] तुम्हेहि, तुम्हे च तेहि नानासंवासका.
‘‘द्वेमा, भिक्खु, नानासंवासकभूमियो – अत्तना ¶ वा अत्तानं नानासंवासकं करोति, समग्गो वा नं सङ्घो उक्खिपति अदस्सने वा अप्पटिकम्मे वा अप्पटिनिस्सग्गे वा. इमा खो, भिक्खु, द्वे नानासंवासकभूमियो. द्वेमा, भिक्खु, समानसंवासकभूमियो – अत्तना वा अत्तानं समानसंवासं करोति, समग्गो वा नं सङ्घो उक्खित्तं ओसारेति अदस्सने वा अप्पटिकम्मे वा अप्पटिनिस्सग्गे वा. इमा खो, भिक्खु, द्वे समानसंवासकभूमियो’’ति.
४५६. तेन ¶ ¶ खो पन समयेन भिक्खू भत्तग्गे अन्तरघरे भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं अननुलोमिकं कायकम्मं वचीकम्मं उपदंसेन्ति, हत्थपरामासं करोन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया भत्तग्गे अन्तरघरे भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं अननुलोमिकं कायकम्मं वचीकम्मं उपदंसेस्सन्ति, हत्थपरामासं करिस्सन्ती’’ति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू भत्तग्गे अन्तरघरे भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं अननुलोमिकं कायकम्मं वचीकम्मं उपदंसेस्सन्ति ¶ , हत्थपरामासं करिस्सन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, भिक्खू भत्तग्गे अन्तरघरे भण्डनजाता…पे… हत्थपरामासं करोन्ती’’ति? ‘‘सच्चं, भगवा’’ति. विगरहि बुद्धो भगवा…पे… विगरहित्वा ¶ धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘भिन्ने, भिक्खवे, सङ्घे अधम्मियायमाने [अधम्मियमाने (सी. स्या. कत्थचि) अधम्मीयमाने (क.)] असम्मोदिकाय वत्तमानाय [-‘‘असम्मोदिकावत्तमानाय’’ इति अट्ठकथायं संवण्णेतब्बपाठो] ‘एत्तावता न अञ्ञमञ्ञं अननुलोमिकं कायकम्मं वचीकम्मं उपदंसेस्साम, हत्थपरामासं करिस्सामा’ति आसने निसीदितब्बं. भिन्ने, भिक्खवे, सङ्घे धम्मियायमाने सम्मोदिकाय वत्तमानाय आसनन्तरिकाय निसीदितब्ब’’न्ति.
४५७. [म. नि. ३.२३६ थोकं विसदिसं] तेन खो पन समयेन भिक्खू सङ्घमज्झे भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति. ते न सक्कोन्ति तं अधिकरणं वूपसमेतुं. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘इध, भन्ते, भिक्खू सङ्घमज्झे भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति. ते न सक्कोन्ति तं अधिकरणं वूपसमेतुं. साधु, भन्ते, भगवा येन ते भिक्खू तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो भगवा येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा ते भिक्खू एतदवोच – ‘‘अलं, भिक्खवे, मा भण्डनं मा कलहं मा विग्गहं मा विवाद’’न्ति. एवं वुत्ते अञ्ञतरो अधम्मवादी भिक्खु भगवन्तं एतदवोच – ‘‘आगमेतु, भन्ते, भगवा धम्मस्सामी; अप्पोस्सुक्को, भन्ते, भगवा दिट्ठधम्मसुखविहारमनुयुत्तो विहरतु. मयमेतेन भण्डनेन ¶ कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति. दुतियम्पि खो भगवा ते भिक्खू एतदवोच – ‘‘अलं, भिक्खवे, मा भण्डनं मा कलहं मा विग्गहं मा विवाद’’न्ति. दुतियम्पि खो सो अधम्मवादी भिक्खु भगवन्तं एतदवोच – ‘‘आगमेतु ¶ , भन्ते, भगवा धम्मस्सामी; अप्पोस्सुक्को, भन्ते ¶ , भगवा दिट्ठधम्मसुखविहारमनुयुत्तो ¶ विहरतु. मयमेतेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति.
कोसम्बकविवादकथा निट्ठिता.
२७२. दीघावुवत्थु
४५८. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘भूतपुब्बं, भिक्खवे, बाराणसियं [वजिरबुद्धिटीका ओलोकेतब्बा] ब्रह्मदत्तो नाम कासिराजा अहोसि अड्ढो महद्धनो महाभोगो महब्बलो महावाहनो महाविजितो परिपुण्णकोसकोट्ठागारो. दीघीति नाम कोसलराजा अहोसि दलिद्दो अप्पधनो अप्पभोगो अप्पबलो अप्पवाहनो अप्पविजितो अपरिपुण्णकोसकोट्ठागारो. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा चतुरङ्गिनिं सेनं सन्नय्हित्वा दीघीतिं कोसलराजानं अब्भुय्यासि. अस्सोसि खो, भिक्खवे, दीघीति कोसलराजा – ‘‘ब्रह्मदत्तो किर कासिराजा चतुरङ्गिनिं सेनं सन्नय्हित्वा ममं अब्भुय्यातो’’ति. अथ खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो एतदहोसि – ‘‘ब्रह्मदत्तो खो कासिराजा अड्ढो महद्धनो महाभोगो महब्बलो महावाहनो महाविजितो परिपुण्णकोसकोट्ठागारो, अहं पनम्हि दलिद्दो अप्पधनो अप्पभोगो अप्पबलो अप्पवाहनो अप्पविजितो अपरिपुण्णकोसकोट्ठागारो, नाहं ¶ पटिबलो ब्रह्मदत्तेन कासिरञ्ञा एकसङ्घातम्पि सहितुं. यंनूनाहं पटिकच्चेव नगरम्हा निप्पतेय्य’’न्ति.
अथ खो, भिक्खवे, दीघीति कोसलराजा महेसिं आदाय पटिकच्चेव नगरम्हा निप्पति. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघीतिस्स कोसलरञ्ञो बलञ्च वाहनञ्च जनपदञ्च कोसञ्च कोट्ठागारञ्च अभिविजिय अज्झावसति. अथ खो, भिक्खवे, दीघीति कोसलराजा सपजापतिको येन वाराणसी तेन पक्कामि. अनुपुब्बेन येन बाराणसी तदवसरि. तत्र सुदं, भिक्खवे, दीघीति कोसलराजा सपजापतिको बाराणसियं अञ्ञतरस्मिं पच्चन्तिमे ओकासे कुम्भकारनिवेसने अञ्ञातकवेसेन परिब्बाजकच्छन्नेन पटिवसति. अथ खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो महेसी नचिरस्सेव गब्भिनी अहोसि. तस्सा एवरूपो दोहळो उप्पन्नो होति – ‘‘इच्छति सूरियस्स उग्गमनकाले चतुरङ्गिनिं सेनं सन्नद्धं वम्मिकं सुभूमे ठितं पस्सितुं ¶ , खग्गानञ्च धोवनं पातुं’’. अथ खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो महेसी दीघीतिं कोसलराजानं एतदवोच – ‘‘गब्भिनीम्हि, देव. तस्सा मे एवरूपो दोहळो उप्पन्नो – इच्छामि सूरियस्स उग्गमनकाले ¶ चतुरङ्गिनिं सेनं सन्नद्धं वम्मिकं [वम्मितं (सी.)] सुभूमे ठितं पस्सितुं, खग्गानञ्च धोवनं पातु’’न्ति. ‘‘कुतो, देवि, अम्हाकं दुग्गतानं चतुरङ्गिनी सेना सन्नद्धा वम्मिका सुभूमे ठिता, खग्गानञ्च धोवनं पातु’’न्ति [खग्गानञ्च धोवनन्ति (सी. स्या.)] ‘‘सचाहं, देव, न लभिस्सामि, मरिस्सामी’’ति.
४५९. तेन खो पन समयेन, ब्रह्मदत्तस्स ¶ कासिरञ्ञो पुरोहितो ब्राह्मणो दीघीतिस्स कोसलरञ्ञो सहायो होति ¶ . अथ खो, भिक्खवे, दीघीति कोसलराजा येन ब्रह्मदत्तस्स कासिरञ्ञो पुरोहितो ब्राह्मणो तेनुपसङ्कमि, उपसङ्कमित्वा ब्रह्मदत्तस्स कासिरञ्ञो पुरोहितं ब्राह्मणं एतदवोच – ‘‘सखी ते, सम्म, गब्भिनी. तस्सा एवरूपो दोहळो उप्पन्नो – इच्छति सूरियस्स उग्गमनकाले चतुरङ्गिनिं सेनं सन्नद्धं वम्मिकं सुभूमे ठितं पस्सितुं, खग्गानञ्च धोवनं पातु’’न्ति. ‘‘तेन हि, देव, मयम्पि देविं पस्सामा’’ति. अथ खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो महेसी येन ब्रह्मदत्तस्स कासिरञ्ञो पुरोहितो ब्राह्मणो तेनुपसङ्कमि. अद्दसा खो, भिक्खवे, ब्रह्मदत्तस्स कासिरञ्ञो पुरोहितो ब्राह्मणो दीघीतिस्स कोसलरञ्ञो महेसिं दूरतोव आगच्छन्तिं, दिस्वान उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन दीघीतिस्स कोसलरञ्ञो महेसी तेनञ्जलिं पणामेत्वा तिक्खत्तुं उदानं उदानेसि – ‘‘कोसलराजा वत भो कुच्छिगतो, कोसलराजा वत भो कुच्छिगतो’’ति. अत्तमना [अविमना (सी. स्या. कत्थचि], देवि, होहि. लच्छसि सूरियस्स उग्गमनकाले चतुरङ्गिनिं सेनं सन्नद्धं वम्मिकं सुभूमे ठितं पस्सितुं, खग्गानञ्च धोवनं पातुन्ति.
अथ खो, भिक्खवे, ब्रह्मदत्तस्स कासिरञ्ञो पुरोहितो ब्राह्मणो येन ब्रह्मदत्तो कासिराजा तेनुपसङ्कमि, उपसङ्कमित्वा ब्रह्मदत्तं कासिराजानं एतदवोच – ‘‘तथा, देव, निमित्तानि दिस्सन्ति, स्वे सूरियुग्गमनकाले ¶ चतुरङ्गिनी सेना सन्नद्धा वम्मिका सुभूमे तिट्ठतु, खग्गा च धोवियन्तू’’ति. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा मनुस्से आणापेसि ¶ – ‘‘यथा, भणे, पुरोहितो ब्राह्मणो आह तथा करोथा’’ति. अलभि खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो महेसी सूरियस्स उग्गमनकाले चतुरङ्गिनिं सेनं सन्नद्धं वम्मिकं सुभूमे ठितं पस्सितुं, खग्गानञ्च धोवनं पातुं. अथ खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो महेसी तस्स गब्भस्स परिपाकमन्वाय पुत्तं विजायि. तस्स दीघावूति नामं अकंसु. अथ खो, भिक्खवे, दीघावु कुमारो नचिरस्सेव विञ्ञुतं पापुणि. अथ खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो एतदहोसि – ‘‘अयं खो ब्रह्मदत्तो कासिराजा बहुनो अम्हाकं अनत्थस्स कारको, इमिना अम्हाकं बलञ्च वाहनञ्च जनपदो च कोसो च कोट्ठागारञ्च अच्छिन्नं, सचायं अम्हे जानिस्सति, सब्बेव तयो घातापेस्सति, यंनूनाहं दीघावुं ¶ कुमारं बहिनगरे वासेय्य’’न्ति. अथ खो भिक्खवे दीघीति कोसलराजा दीघावुं कुमारं बहिनगरे वासेसि. अथ खो भिक्खवे दीघावु कुमारो ¶ बहिनगरे पटिवसन्तो नचिरस्सेव सब्बसिप्पानि सिक्खि.
४६०. तेन खो पन समयेन दीघीतिस्स कोसलरञ्ञो कप्पको ब्रह्मदत्ते कासिरञ्ञे पटिवसति. अद्दसा खो, भिक्खवे, दीघीतिस्स कोसलरञ्ञो कप्पको दीघीतिं कोसलराजानं सपजापतिकं बाराणसियं अञ्ञतरस्मिं पच्चन्तिमे ओकासे कुम्भकारनिवेसने अञ्ञातकवेसेन ¶ परिब्बाजकच्छन्नेन पटिवसन्तं, दिस्वान येन ब्रह्मदत्तो कासिराजा तेनुपसङ्कमि, उपसङ्कमित्वा ब्रह्मदत्तं कासिराजानं एतदवोच – ‘‘दीघीति, देव, कोसलराजा सपजापतिको बाराणसियं अञ्ञतरस्मिं पच्चन्तिमे ओकासे कुम्भकारनिवेसने अञ्ञातकवेसेन परिब्बाजकच्छन्नेन पटिवसती’’ति. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा मनुस्से आणापेसि – ‘‘तेन हि, भणे, दीघीतिं कोसलराजानं सपजापतिकं आनेथा’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, ते मनुस्सा ब्रह्मदत्तस्स कासिरञ्ञो पटिस्सुत्वा दीघीतिं कोसलराजानं सपजापतिकं आनेसुं. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा मनुस्से आणापेसि – ‘‘तेन हि, भणे, दीघीतिं कोसलराजानं सपजापतिकं दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो ¶ नगरस्स चतुधा छिन्दित्वा चतुद्दिसा बिलानि निक्खिपथा’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, ते मनुस्सा ब्रह्मदत्तस्स कासिरञ्ञो पटिस्सुत्वा दीघीतिं कोसलराजानं सपजापतिकं दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेन्ति.
अथ खो, भिक्खवे, दीघावुस्स कुमारस्स एतदहोसि – ‘‘चिरंदिट्ठा खो मे मातापितरो. यंनूनाहं ¶ मातापितरो पस्सेय्य’’न्ति. अथ खो, भिक्खवे, दीघावु कुमारो बाराणसिं पविसित्वा अद्दस मातापितरो दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेन्ते, दिस्वान येन मातापितरो तेनुपसङ्कमि. अद्दसा खो, भिक्खवे, दीघीति कोसलराजा दीघावुं कुमारं दूरतोव आगच्छन्तं; दिस्वान दीघावुं कुमारं एतदवोच – ‘‘मा खो त्वं, तात दीघावु, दीघं पस्स, मा रस्सं. न हि, तात दीघावु, वेरेन ¶ वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’’ति. एवं वुत्ते, भिक्खवे, ते मनुस्सा दीघीतिं कोसलराजानं एतदवोचुं ¶ – ‘‘उम्मत्तको अयं दीघीति कोसलराजा विप्पलपति. को इमस्स दीघावु? कं अयं एवमाह – ‘मा खो त्वं, तात दीघावु, दीघं पस्स, मा रस्सं. न हि, तात दीघावु, वेरेन वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’’ति. ‘‘नाहं, भणे, उम्मत्तको विप्पलपामि, अपि च यो विञ्ञू सो विभावेस्सती’’ति. दुतियम्पि खो, भिक्खवे…पे… ततियम्पि खो, भिक्खवे, दीघीति कोसलराजा दीघावुं कुमारं एतदवोच – ‘‘मा खो त्वं, तात दीघावु, दीघं पस्स, मा रस्सं. न हि, तात दीघावु, वेरेन वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’’ति. ततियम्पि खो, भिक्खवे, ते मनुस्सा दीघीतिं कोसलराजानं एतदवोचुं – ‘‘उम्मत्तको अयं दीघीति कोसलराजा विप्पलपति. को इमस्स दीघावु ¶ ? कं अयं एवमाह – मा खो त्वं, तात दीघावु, दीघं पस्स, मा रस्सं. न हि, तात दीघावु, वेरेन वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’’ति. ‘‘नाहं, भणे, उम्मत्तको विप्पलपामि, अपि च यो विञ्ञू सो विभावेस्सती’’ति. अथ खो, भिक्खवे, ते मनुस्सा दीघीतिं कोसलराजानं सपजापतिकं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा ¶ दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स चतुधा छिन्दित्वा चतुद्दिसा बिलानि निक्खिपित्वा गुम्बं ठपेत्वा पक्कमिंसु. अथ खो, भिक्खवे, दीघावु कुमारो बाराणसिं पविसित्वा सुरं नीहरित्वा गुम्बिये पायेसि. यदा ते मत्ता अहेसुं पतिता, अथ कट्ठानि संकड्ढित्वा चितकं करित्वा मातापितूनं सरीरं चितकं आरोपेत्वा अग्गिं दत्वा पञ्जलिको तिक्खत्तुं चितकं पदक्खिणं अकासि.
४६१. तेन खो पन समयेन ब्रह्मदत्तो कासिराजा उपरिपासादवरगतो होति. अद्दसा खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघावुं कुमारं पञ्जलिकं तिक्खत्तुं चितकं पदक्खिणं करोन्तं, दिस्वानस्स एतदहोसि – ‘‘निस्संसयं खो सो मनुस्सो दीघीतिस्स कोसलरञ्ञो ञाति वा सालोहितो वा, अहो मे अनत्थतो, न हि नाम मे कोचि आरोचेस्सती’’ति. अथ खो, भिक्खवे, दीघावु कुमारो अरञ्ञं गन्त्वा यावदत्थं कन्दित्वा रोदित्वा खप्पं [बप्पं (सी. स्या.)] पुञ्छित्वा बाराणसिं पविसित्वा अन्तेपुरस्स सामन्ता हत्थिसालं गन्त्वा हत्थाचरियं एतदवोच – ‘‘इच्छामहं, आचरिय, सिप्पं ¶ सिक्खितु’’न्ति. ‘‘तेन हि, भणे माणवक, सिक्खस्सू’’ति. अथ खो, भिक्खवे, दीघावु कुमारो रत्तिया पच्चूससमयं पच्चुट्ठाय हत्थिसालायं मञ्जुना सरेन गायि, वीणञ्च वादेसि. अस्सोसि खो, भिक्खवे, ब्रह्मदत्तो कासिराजा रत्तिया पच्चूससमयं पच्चुट्ठाय हत्थिसालायं मञ्जुना सरेन गीतं वीणञ्च वादितं, सुत्वान मनुस्से पुच्छि – ‘‘को, भणे, रत्तिया पच्चूससमयं ¶ पच्चुट्ठाय हत्थिसालायं ¶ मञ्जुना सरेन गायि, वीणञ्च वादेसी’’ति? ‘‘अमुकस्स, देव, हत्थाचरियस्स अन्तेवासी माणवको रत्तिया पच्चूससमयं पच्चुट्ठाय हत्थिसालायं मञ्जुना सरेन गायि, वीणञ्च वादेसी’’ति. ‘‘तेन हि, भणे, तं माणवकं आनेथा’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, ते मनुस्सा ब्रह्मदत्तस्स कासिरञ्ञो पटिस्सुत्वा दीघावुं कुमारं आनेसुं. ‘‘त्वं भणे माणवक, रत्तिया पच्चूससमयं पच्चुट्ठाय हत्थिसालायं मञ्जुना सरेन गायि, वीणञ्च वादेसी’’ति? ‘‘एवं, देवा’’ति. ‘‘तेन हि त्वं, भणे माणवक, गायस्सु, वीणञ्च वादेही’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, दीघावु कुमारो ब्रह्मदत्तस्स कासिरञ्ञो पटिस्सुत्वा आराधापेक्खो मञ्जुना सरेन गायि ¶ , वीणञ्च वादेसि. ‘‘त्वं, भणे माणवक, मं उपट्ठहा’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, दीघावु कुमारो ब्रह्मदत्तस्स कासिरञ्ञो पच्चस्सोसि. अथ खो, भिक्खवे, दीघावु ¶ कुमारो ब्रह्मदत्तस्स कासिरञ्ञो पुब्बुट्ठायी अहोसि पच्छानिपाती किङ्कारपटिस्सावी मनापचारी पियवादी. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघावुं कुमारं नचिरस्सेव अब्भन्तरिमे विस्सासिकट्ठाने ठपेसि.
४६२. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघावुं कुमारं एतदवोच – ‘‘तेन हि, भणे माणवक, रथं योजेहि, मिगवं गमिस्सामा’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, दीघावु कुमारो ब्रह्मदत्तस्स कासिरञ्ञो पटिस्सुत्वा रथं योजेत्वा ब्रह्मदत्तं कासिराजानं एतदवोच – ‘‘युत्तो खो ते, देव, रथो, यस्स दानि कालं मञ्ञसी’’ति. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा रथं अभिरुहि. दीघावु कुमारो रथं पेसेसि. तथा तथा रथं पेसेसि यथा यथा अञ्ञेनेव सेना अगमासि अञ्ञेनेव रथो. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दूरं गन्त्वा दीघावुं कुमारं एतदवोच – ‘‘तेन हि, भणे माणवक, रथं मुञ्चस्सु, किलन्तोम्हि, निपज्जिस्सामी’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, दीघावु कुमारो ब्रह्मदत्तस्स कासिरञ्ञो पटिस्सुत्वा रथं मुञ्चित्वा पथवियं पल्लङ्केन निसीदि. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघावुस्स कुमारस्स उच्छङ्गे सीसं कत्वा सेय्यं कप्पेसि. तस्स किलन्तस्स मुहुत्तकेनेव निद्दा ओक्कमि. अथ खो, भिक्खवे, दीघावुस्स कुमारस्स एतदहोसि – ‘‘अयं खो ब्रह्मदत्तो कासिराजा बहुनो अम्हाकं अनत्थस्स ¶ कारको. इमिना अम्हाकं बलञ्च वाहनञ्च जनपदो च कोसो च कोट्ठागारञ्च ¶ अच्छिन्नं. इमिना च मे मातापितरो हता. अयं ख्वस्स कालो योहं वेरं अप्पेय्य’’न्ति कोसिया खग्गं निब्बाहि. अथ खो, भिक्खवे, दीघावुस्स कुमारस्स एतदहोसि – ‘‘पिता खो मं मरणकाले अवच ‘मा खो त्वं, तात दीघावु, दीघं पस्स, मा रस्सं. न हि, तात दीघावु, वेरेन वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’ति. न खो मेतं पतिरूपं ¶ , य्वाहं पितुवचनं अतिक्कमेय्य’’न्ति कोसिया खग्गं पवेसेसि. दुतियम्पि खो, भिक्खवे, दीघावुस्स कुमारस्स एतदहोसि – ‘‘अयं खो ब्रह्मदत्तो कासिराजा बहुनो अम्हाकं अनत्थस्स कारको, इमिनो अम्हाकं बलञ्च ¶ वाहनञ्च जनपदो च कोसो च कोट्ठागारञ्च अच्छिन्नं, इमिना च मे मातापितरो हता, अयं ख्वस्स कालो योहं वेरं अप्पेय्य’’न्ति कोसिया खग्गं निब्बाहि. दुतियम्पि खो, भिक्खवे, दीघावुस्स कुमारस्स एतदहोसि – ‘‘पिता खो मं मरणकाले अवच ‘मा खो त्वं तात दीघावु, दीघं पस्स, मा रस्सं, न हि तात दीघावु वेरेन वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’ति. न खो मेतं पतिरूपं, य्वाहं पितुवचनं अतिक्कमेय्य’’न्ति. पुनदेव कोसिया खग्गं पवेसेसि. ततियम्पि खो, भिक्खवे, दीघावुस्स कुमारस्स एतदहोसि – ‘‘अयं खो ब्रह्मदत्तो कासिराजा बहुनो अम्हाकं अनत्थस्स कारको. इमिना अम्हाकं बलञ्च वाहनञ्च जनपदो च कोसो च कोट्ठागारञ्च अच्छिन्नं. इमिना च मे मातापितरो हता. अयं ख्वस्स कालो योहं वेरं अप्पेय्य’’न्ति कोसिया खग्गं निब्बाहि. ततियम्पि खो, भिक्खवे, दीघावुस्स कुमारस्स एतदहोसि – ‘‘पिता खो मं मरणकाले अवच ‘मा खो त्वं, तात दीघावु, दीघं पस्स, मा रस्सं. न हि, तात दीघावु, वेरेन वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’ति. न खो मेतं पतिरूपं, य्वाहं पितुवचनं अतिक्कमेय्य’’’न्ति पुनदेव कोसिया खग्गं पवेसेसि. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा भीतो उब्बिग्गो उस्सङ्की उत्रस्तो सहसा वुट्ठासि. अथ खो, भिक्खवे, दीघावु कुमारो ब्रह्मदत्तं कासिराजानं एतदवोच – ‘‘किस्स त्वं ¶ , देव, भीतो उब्बिग्गो उस्सङ्की उत्रस्तो सहसा वुट्ठासी’’ति? इध मं, भणे माणवक, दीघीतिस्स कोसलरञ्ञो पुत्तो दीघावु कुमारो सुपिनन्तेन खग्गेन परिपातेसि. तेनाहं भीतो उब्बिग्गो उस्सङ्की उत्रस्तो सहसा वुट्ठासिन्ति. अथ खो, भिक्खवे, दीघावु कुमारो वामेन हत्थेन ब्रह्मदत्तस्स कासिरञ्ञो सीसं परामसित्वा दक्खिणेन हत्थेन खग्गं निब्बाहेत्वा ब्रह्मदत्तं कासिराजानं एतदवोच – ‘‘अहं खो सो, देव, दीघीतिस्स कोसलरञ्ञो पुत्तो दीघावु कुमारो. बहुनो त्वं अम्हाकं अनत्थस्स कारको. तया अम्हाकं बलञ्च वाहनञ्च जनपदो च कोसो च कोट्ठागारञ्च अच्छिन्नं. तया च मे मातापितरो हता. अयं ख्वस्स कालो य्वाहं वेरं अप्पेय्य’’न्ति. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघावुस्स कुमारस्स पादेसु सिरसा निपतित्वा दीघावुं कुमारं एतदवोच – ‘‘जीवितं मे, तात दीघावु, देहि. जीवितं मे, तात दीघावु, देही’’ति. ‘‘क्याहं उस्सहामि देवस्स जीवितं दातुं ¶ ? देवो खो मे जीवितं ददेय्या’’ति. ‘‘तेन हि, तात दीघावु, त्वञ्चेव मे जीवितं देहि, अहञ्च ते जीवितं ¶ दम्मी’’ति. अथ खो, भिक्खवे, ब्रह्मदत्तो च कासिराजा दीघावु च कुमारो अञ्ञमञ्ञस्स जीवितं अदंसु, पाणिञ्च अग्गहेसुं, सपथञ्च अकंसु अद्दूभाय [अद्रूभाय, अदुब्भाय (क.)].
अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघावुं कुमारं एतदवोच – ‘‘तेन ¶ हि, तात दीघावु, रथं योजेहि ¶ , गमिस्सामा’’ति. ‘‘एवं, देवा’’ति खो, भिक्खवे, दीघावु कुमारो ब्रह्मदत्तस्स कासिरञ्ञो पटिस्सुत्वा रथं योजेत्वा ब्रह्मदत्तं कासिराजानं एतदवोच – ‘‘युत्तो खो ते, देव, रथो, यस्स दानि कालं मञ्ञसी’’ति. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा रथं अभिरुहि. दीघावु कुमारो रथं पेसेसि. तथा तथा रथं पेसेसि यथा यथा नचिरस्सेव सेनाय समागञ्छि. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा बाराणसिं पविसित्वा अमच्चे पारिसज्जे सन्निपातापेत्वा एतदवोच – ‘‘सचे, भणे, दीघीतिस्स कोसलरञ्ञो पुत्तं दीघावुं कुमारं पस्सेय्याथ, किन्ति नं करेय्याथा’’ति? एकच्चे एवमाहंसु – ‘‘मयं, देव, हत्थे छिन्देय्याम. मयं, देव, पादे छिन्देय्याम. मयं, देव, हत्थपादे छिन्देय्याम. मयं, देव, कण्णे छिन्देय्याम. मयं, देव, नासं छिन्देय्याम. मयं, देव, कण्णनासं छिन्देय्याम. मयं, देव, सीसं छिन्देय्यामा’’ति. ‘‘अयं खो, भणे, दीघीतिस्स कोसलरञ्ञो पुत्तो दीघावु कुमारो. नायं लब्भा किञ्चि कातुं. इमिना च मे जीवितं दिन्नं, मया च इमस्स जीवितं दिन्न’’न्ति.
४६३. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा दीघावुं कुमारं एतदवोच – ‘‘यं खो ते, तात दीघावु, पिता मरणकाले अवच ‘मा खो त्वं, तात दीघावु, दीघं पस्स, मा रस्सं. न हि, तात दीघावु, वेरेन वेरा सम्मन्ति; अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’ति, किं ते पिता सन्धाय अवचा’’ति? ‘‘यं खो मे ¶ , देव, पिता मरणकाले अवच ‘मा दीघ’न्ति मा चिरं वेरं अकासीति. इमं खो मे, देव, पिता मरणकाले अवच मा दीघन्ति. यं खो मे, देव, पिता मरणकाले अवच ‘मा रस्स’न्ति मा खिप्पं मित्तेहि भिज्जित्था’’ति. इमं खो मे, देव, पिता मरणकाले अवच ¶ मा रस्सन्ति. यं खो मे, देव, पिता मरणकाले अवच ‘‘न हि, तात दीघावु, वेरेन वेरा सम्मन्ति, अवेरेन हि, तात दीघावु, वेरा सम्मन्ती’’ति देवेन मे मातापितरो हताति. सचाहं देवं जीविता वोरोपेय्यं, ये देवस्स अत्थकामा ते मं जीविता वोरोपेय्युं, ये मे अत्थकामा ते ते जीविता वोरोपेय्युं – एवं तं वेरं वेरेन न वूपसमेय्य. इदानि च पन मे देवेन जीवितं दिन्नं, मया च देवस्स जीवितं दिन्नं. एवं तं वेरं अवेरेन वूपसन्तं. इमं खो मे, देव, पिता मरणकाले अवच – न हि, तात दीघावु, वेरेन वेरा सम्मन्ति; अवेरेन हि ¶ , तात दीघावु, वेरा सम्मन्ती’’ति. अथ खो, भिक्खवे, ब्रह्मदत्तो कासिराजा – ‘‘अच्छरियं ¶ वत भो! अब्भुतं वत भो! याव पण्डितो अयं दीघावु कुमारो, यत्र हि नाम पितुनो संखित्तेन भासितस्स वित्थारेन अत्थं आजानिस्सती’’ति पेत्तिकं बलञ्च वाहनञ्च जनपदञ्च कोसञ्च कोट्ठागारञ्च पटिपादेसि, धीतरञ्च अदासि. तेसञ्हि नाम, भिक्खवे, राजूनं आदिन्नदण्डानं आदिन्नसत्थानं एवरूपं खन्तिसोरच्चं भविस्सति. इध खो पन तं, भिक्खवे ¶ , सोभेथ यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना खमा च भवेय्याथ सोरता चाति? ततियम्पि खो भगवा ते भिक्खू एतदवोच – ‘‘अलं, भिक्खवे, मा भण्डनं मा कलहं मा विग्गहं मा विवाद’’न्ति. ततियम्पि खो सो अधम्मवादी भिक्खु भगवन्तं एतदवोच – ‘‘आगमेतु, भन्ते, भगवा धम्मस्सामी; अप्पोस्सुक्को, भन्ते, भगवा दिट्ठधम्मसुखविहारमनुयुत्तो विहरतु. मयमेतेन भण्डनेन कलहेन विग्गहेन विवादेन पञ्ञायिस्सामा’’ति. अथ खो भगवा – परियादिन्नरूपा खो इमे मोघपुरिसा, नयिमे सुकरा सञ्ञापेतुन्ति – उट्ठायासना पक्कामि.
दीघावुभाणवारो निट्ठितो पठमो.
४६४. [म. नि. ३.२३६] अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कोसम्बिं पिण्डाय पाविसि. कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सेनासनं संसामेत्वा पत्तचीवरमादाय सङ्घमज्झे ठितकोव इमा गाथायो अभासि –
[म. नि. ३.२३७] ‘‘पुथुसद्दो ¶ समजनो, न बालो कोचि मञ्ञथ;
सङ्घस्मिं भिज्जमानस्मिं, नाञ्ञं भिय्यो अमञ्ञरुं.
[म. नि. ३.२३७] ‘‘परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो;
याविच्छन्ति मुखायामं, येन नीता न तं विदू.
[म. नि. ३.२३७] ‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये ¶ च तं उपनय्हन्ति, वेरं तेसं न सम्मति.
[म. नि. ३.२३७] ‘‘अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे;
ये च तं नुपनय्हन्ति, वेरं तेसूपसम्मति.
[म. नि. ३.२३७] ‘‘न ¶ हि वेरेन वेरानि, सम्मन्तीध कुदाचनं;
अवेरेन च सम्मन्ति, एसधम्मो सनन्तनो.
[म. नि. ३.२३७] ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे;
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
[म. नि. ३.२३७] ‘‘अट्ठिच्छिन्ना ¶ पाणहरा, गवास्सधनहारिनो;
रट्ठं विलुम्पमानानं, तेसम्पि होति सङ्गति.
‘‘कस्मा तुम्हाक नो सिया;
[म. नि. ३.२३७] ‘‘सचे लभेथ निपकं सहायं;
सद्धिंचरं साधुविहारि धीरं;
अभिभुय्य सब्बानि परिस्सयानि;
चरेय्य तेनत्तमनो सतीमा.
[म. नि. ३.२३७] ‘‘नो चे लभेथ निपकं सहायं;
सद्धिं चरं साधुविहारि धीरं;
राजाव रट्ठं विजितं पहाय;
एको चरे मातङ्गरञ्ञेव नागो.
[म. नि. ३.२३७] ‘‘एकस्स चरितं सेय्यो;
नत्थि बाले सहायता;
एको ¶ चरे न च पापानि कयिरा;
अप्पोस्सुक्को मातङ्गरञ्ञेव नागो’’ति.
दीघावुवत्थु निट्ठितं.
२७३. बालकलोणकगमनकथा
४६५. अथ ¶ खो भगवा सङ्घमज्झे ठितकोव इमा गाथायो भासित्वा येन बालकलोणकगामो ¶ [बालकलोणकारगामो (सी. स्या.)] तेनुपसङ्कमि. तेन खो पन समयेन आयस्मा भगु बालकलोणकगामे विहरति. अद्दसा खो आयस्मा भगु भगवन्तं दूरतोव आगच्छन्तं, दिस्वान आसनं पञ्ञपेसि, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपि, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेसि. निसीदि भगवा पञ्ञत्ते आसने, निसज्ज खो भगवा पादे पक्खालेसि. आयस्मापि खो भगु भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं भगुं भगवा एतदवोच – ‘‘कच्चि, भिक्खु, खमनीयं; कच्चि यापनीयं, कच्चि पिण्डकेन न किलमसी’’ति? ‘‘खमनीयं, भगवा, यापनीयं, भगवा; न चाहं, भन्ते, पिण्डकेन किलमामी’’ति. अथ खो भगवा आयस्मन्तं भगुं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना येन पाचीनवंसदायो तेनुपसङ्कमि.
बालकलोणकगमनकथा निट्ठिता.
२७४. पाचीनवंसदायगमनकथा
४६६. [म. नि. १.३२५ आदयो पस्सितब्बं] तेन खो पन समयेन आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो [किम्बिलो (सी. स्या.)] पाचीनवंसदाये विहरन्ति. अद्दसा खो दायपालो भगवन्तं दूरतोव आगच्छन्तं, दिस्वान भगवन्तं एतदवोच – ‘‘मा, समण, एतं दायं पाविसि. सन्तेत्थ तयो कुलपुत्ता अत्तकामरूपा ¶ विहरन्ति. मा तेसं अफासुमकासी’’ति. अस्सोसि खो आयस्मा अनुरुद्धो दायपालस्स भगवता सद्धिं मन्तयमानस्स, सुत्वान दायपालं एतदवोच – ‘‘मावुसो, दायपाल, भगवन्तं वारेसि ¶ . सत्था नो भगवा अनुप्पत्तो’’ति. अथ खो आयस्मा अनुरुद्धो येनायस्मा च नन्दियो आयस्मा च किमिलो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तञ्च नन्दियं आयस्मन्तञ्च किमिलं एतदवोच – ‘‘अभिक्कमथायस्मन्तो अभिक्कमथायस्मन्तो, सत्था नो भगवा अनुप्पत्तो’’ति. अथ खो आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो भगवन्तं पच्चुग्गन्त्वा एको भगवतो पत्तचीवरं पटिग्गहेसि, एको आसनं पञ्ञपेसि, एको पादोदकं पादपीठं पादकथलिकं उपनिक्खिपि. निसीदि भगवा पञ्ञत्ते आसने ¶ , निसज्ज खो भगवा पादे पक्खालेसि. तेपि खो आयस्मन्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो आयस्मन्तं अनुरुद्धं भगवा एतदवोच – ‘‘कच्चि वो, अनुरुद्धा, खमनीयं, कच्चि यापनीयं; कच्चि पिण्डकेन न किलमथा’’ति? ‘‘खमनीयं भगवा, यापनीयं भगवा; न च मयं, भन्ते, पिण्डकेन किलमामा’’ति.
‘‘कच्चि ¶ पन वो अनुरुद्धा समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘तग्घ मयं, भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं ¶ पियचक्खूहि सम्पस्सन्ता विहरामा’’ति. ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत मे, योहं एवरूपेहि सब्रह्मचारीहि सद्धिं विहरामी’’’ति. तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च; मेत्तं वचीकम्मं… मेत्तं मनोकम्मं पच्चुपट्ठितं आवि चेव रहो च. तस्स मय्हं, भन्ते, एवं होति – ‘‘‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति. सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि. नाना हि खो नो, भन्ते, काया, एकञ्च पन मञ्ञे चित्त’’न्ति.
आयस्मापि खो नन्दियो…पे… आयस्मापि खो किमिलो भगवन्तं एतदवोच – ‘‘मय्हम्पि खो, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत मे, योहं एवरूपेहि सब्रह्मचारीहि सद्धिं विहरामी’ति. तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च; मेत्तं वचीकम्मं मेत्तं मनोकम्मं पच्चुपट्ठितं आवि चेव रहो च. तस्स मय्हं, भन्ते, एवं होति ‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति. सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि. नाना ¶ हि खो नो, भन्ते, काया, एकञ्च पन मञ्ञे चित्तन्ति. एवं खो मयं, भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरामा’’ति.
‘‘कच्चि ¶ पन वो, अनुरुद्धा, अप्पमत्ता ¶ आतापिनो पहितत्ता विहरथा’’ति? ‘‘तग्घ मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति. ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, अप्पमत्ता आतापिनो पहितत्ता विहरथा’’ति? ‘‘इध, भन्ते, अम्हाकं यो पठमं गामतो पिण्डाय पटिक्कमति सो आसनं पञ्ञपेति, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपति, अवक्कारपातिं धोवित्वा उपट्ठापेति, पानीयं परिभोजनीयं उपट्ठापेति. यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो, सचे आकङ्खति भुञ्जति, नो चे आकङ्खति अप्पहरिते वा छड्डेति. अप्पाणके वा उदके ओपिलापेति. सो आसनं उद्धरति ¶ , पादोदकं पादपीठं पादकथलिकं पटिसामेति, अवक्कारपातिं धोवित्वा पटिसामेति, पानीयं परिभोजनीयं पटिसामेति, भत्तग्गं सम्मज्जति. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेति. सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेम, न त्वेव मयं, भन्ते, तप्पच्चया वाचं भिन्दाम. पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिं धम्मिया कथाय सन्निसीदाम. एवं खो मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति.
पाचिनवंसदायगमनकथा निट्ठिता.
२७५. पालिलेय्यकगमनकथा
४६७. [उदा. ३५ आदयो थोकं विसदिसं] अथ ¶ खो भगवा आयस्मन्तञ्च अनुरुद्धं आयस्मन्तञ्च नन्दियं आयस्मन्तञ्च किमिलं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना येन पालिलेय्यकं [पारिलेय्यकं (सी. स्या.)] तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन पालिलेय्यकं तदवसरि. तत्र सुदं भगवा पालिलेय्यके विहरति रक्खितवनसण्डे भद्दसालमूले. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘अहं खो पुब्बे आकिण्णो न फासु विहासिं तेहि कोसम्बकेहि [कोसब्भिकेहि (स्या.)] भिक्खूहि भण्डनकारकेहि कलहकारकेहि विवादकारकेहि भस्सकारकेहि सङ्घे अधिकरणकारकेहि. सोम्हि एतरहि एको अदुतियो सुखं फासु विहरामि अञ्ञत्रेव तेहि कोसम्बकेहि भिक्खूहि भण्डनकारकेहि कलहकारकेहि विवादकारकेहि भस्सकारकेहि सङ्घे अधिकरणकारकेही’’ति.
अञ्ञतरोपि ¶ खो हत्थिनागो आकिण्णो विहरति हत्थीहि हत्थिनीहि हत्थिकळभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादति, ओभग्गोभग्गञ्चस्स साखाभङ्गं खादन्ति, आविलानि च पानीयानि पिवति, ओगाहा चस्स ओतिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति. अथ खो तस्स ¶ हत्थिनागस्स एतदहोसि – ‘‘अहं खो आकिण्णो विहरामि हत्थीहि हत्थिनीहि हत्थिकळभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादामि, ओभग्गोभग्गञ्च मे साखाभङ्गं ¶ खादन्ति, आविलानि च पानीयानि पिवामि, ओगाहा च मे ओतिण्णस्स हत्थिनियो कायं उपनिघंसन्तियो गच्छन्ति. यंनूनाहं एकोव गणस्मा वूपकट्ठो विहरेय्य’’न्ति. अथ खो सो हत्थिनागो यूथा अपक्कम्म येन पालिलेय्यकं रक्खितवनसण्डो भद्दसालमूलं येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा सोण्डाय भगवतो पानीयं ¶ परिभोजनीयं उपट्ठापेति, अप्पहरितञ्च करोति. अथ खो तस्स हत्थिनागस्स एतदहोसि – ‘‘अहं खो पुब्बे आकिण्णो न फासु विहासिं हत्थीहि हत्थिनीहि हत्थिकळभेहि हत्थिच्छापेहि, छिन्नग्गानि चेव तिणानि खादिं, ओभग्गोभग्गञ्च मे साखाभङ्गं खादिंसु, आविलानि च पानीयानि अपायिं ओगाहा च मे ओतिण्णस्स [ओगाहञ्चस्स ओतिण्णस्स (स्या.), ओगाहा चस्स उत्तिण्णस्स (सी.)] हत्थिनियो कायं उपनिघंसन्तियो अगमंसु. सोम्हि एतरहि एको अदुतियो सुखं फासु विहरामि अञ्ञत्रेव हत्थीहि हत्थिनीहि हत्थिकळभेहि हत्थिच्छापेही’’ति.
अथ खो भगवा अत्तनो च पविवेकं विदित्वा तस्स च हत्थिनागस्स चेतसा चेतोपरिवितक्कमञ्ञाय तायं वेलायं इमं उदानं उदानेसि –
[उदा. ३५] ‘‘एतं [एवं (क.)] नागस्स नागेन, ईसादन्तस्स हत्थिनो;
समेति चित्तं चित्तेन, यदेको रमती वने’’ति.
अथ खो भगवा पालिलेय्यके यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन ¶ सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो कोसम्बका उपासका – ‘‘इमे खो अय्या कोसम्बका भिक्खू बहुनो अम्हाकं अनत्थस्स कारका ¶ . इमेहि उब्बाळ्हो भगवा पक्कन्तो. हन्द मयं अय्ये कोसम्बके भिक्खू नेव अभिवादेय्याम, न पच्चुट्ठेय्याम, न अञ्जलिकम्मं सामीचिकम्मं करेय्याम, न सक्करेय्याम, न गरुं करेय्याम, न मानेय्याम, न भजेय्याम, न पूजेय्याम, उपगतानम्पि पिण्डकं न दज्जेय्याम – एवं इमे अम्हेहि असक्करियमाना अगरुकरियमाना अमानियमाना अभजियमाना अपूजियमाना असक्कारपकता पक्कमिस्सन्ति वा विब्भमिस्सन्ति वा भगवन्तं वा पसादेस्सन्ती’’ति. अथ खो कोसम्बका उपासका कोसम्बके भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं ¶ सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न भजेसुं न पूजेसुं, उपगतानम्पि पिण्डकं न अदंसु. अथ खो कोसम्बका भिक्खू कोसम्बकेहि उपासकेहि असक्करियमाना अगरुकरियमाना अमानियमाना अभजियमाना अपूजियमाना असक्कारपकता एवमाहंसु – ‘‘हन्द मयं, आवुसो, सावत्थिं गन्त्वा भगवतो सन्तिके इमं अधिकरणं वूपसमेय्यामा’’ति.
पालिलेय्यकगमनकथा निट्ठिता.
२७६. अट्ठारसवत्थुकथा
४६८. अथ ¶ खो कोसम्बका भिक्खू सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेनुपसङ्कमिंसु. अस्सोसि खो आयस्मा सारिपुत्तो – ‘‘ते किर कोसम्बका भिक्खू ¶ भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ती’’ति. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘ते किर, भन्ते, कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ति. कथाहं, भन्ते, तेसु भिक्खूसु पटिपज्जामी’’ति? ‘‘तेन हि त्वं, सारिपुत्त, यथा धम्मो तथा तिट्ठाही’’ति. ‘‘कथाहं, भन्ते, जानेय्यं धम्मं वा अधम्मं वा’’ति?
अट्ठारसहि खो, सारिपुत्त, वत्थूहि अधम्मवादी जानितब्बो. इध, सारिपुत्त, भिक्खु अधम्मं धम्मोति दीपेति, धम्मं अधम्मोति दीपेति; अविनयं विनयोति दीपेति, विनयं अविनयोति दीपेति; अभासितं अलपितं तथागतेन ¶ भासितं लपितं तथागतेनाति दीपेति, भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति; अनाचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेति, आचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेति; अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेति, पञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेति; अनापत्तिं आपत्तीति दीपेति, आपत्तिं अनापत्तीति दीपेति; लहुकं आपत्तिं गरुका आपत्तीति दीपेति, गरुकं आपत्तिं लहुका आपत्तीति दीपेति; सावसेसं आपत्तिं अनवसेसा ¶ आपत्तीति दीपेति, अनवसेसं आपत्तिं सावसेसा आपत्तीति दीपेति; दुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेति, अदुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेति – इमेहि खो, सारिपुत्त, अट्ठारसहि वत्थूहि अधम्मवादी जानितब्बो.
अट्ठारसहि च खो, सारिपुत्त, वत्थूहि धम्मवादी जानितब्बो. इध, सारिपुत्त, भिक्खु अधम्मं अधम्मोति दीपेति, धम्मं धम्मोति दीपेति; अविनयं अविनयोति दीपेति, विनयं विनयोति दीपेति; अभासितं अलपितं तथागतेन ¶ अभासितं अलपितं तथागतेनाति दीपेति, भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति; अनाचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेति, आचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेति; अपञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेति, पञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेति ¶ ; अनापत्तिं अनापत्तीति दीपेति, आपत्तिं आपत्तीति दीपेति; लहुकं आपत्तिं लहुका आपत्तीति दीपेति, गरुकं आपत्तिं गरुका आपत्तीति दीपेति; सावसेसं आपत्तिं सावसेसा आपत्तीति दीपेति, अनवसेसं आपत्तिं अनवसेसा आपत्तीति दीपेति; दुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेति, अदुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेति – इमेहि खो, सारिपुत्त, अट्ठारसहि वत्थूहि धम्मवादी जानितब्बोति.
४६९. अस्सोसि खो आयस्मा महामोग्गल्लानो…पे… अस्सोसि खो आयस्मा महाकस्सपो… अस्सोसि खो आयस्मा महाकच्चानो… अस्सोसि खो आयस्मा महाकोट्ठिको ¶ … अस्सोसि खो आयस्मा महाकप्पिनो… अस्सोसि खो आयस्मा महाचुन्दो… अस्सोसि खो आयस्मा अनुरुद्धो… अस्सोसि खो आयस्मा रेवतो ¶ … अस्सोसि खो आयस्मा उपालि… अस्सोसि खो आयस्मा आनन्दो… अस्सोसि खो आयस्मा राहुलो – ‘‘ते किर कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ती’’ति. अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा राहुलो भगवन्तं एतदवोच – ‘‘ते किर, भन्ते, कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ति. कथाहं, भन्ते, तेसु भिक्खूसु पटिपज्जामी’’ति? ‘‘तेन हि त्वं, राहुल, यथा धम्मो तथा तिट्ठाही’’ति. ‘‘कथाहं, भन्ते, जानेय्यं धम्मं वा अधम्मं वा’’ति?
अट्ठारसहि खो, राहुल, वत्थूहि अधम्मवादी जानितब्बो. इध, राहुल, भिक्खु अधम्मं धम्मोति दीपेति, धम्मं अधम्मोति दीपेति; अविनयं विनयोति दीपेति, विनयं अविनयोति दीपेति; अभासितं अलपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति, भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति; अनाचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेति, आचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेति; अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेति, पञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेति; अनापत्तिं आपत्तीति दीपेति, आपत्तिं अनापत्तीति दीपेति; लहुकं आपत्तिं गरुका आपत्तीति दीपेति, गरुकं आपत्तिं लहुका आपत्तीति दीपेति; सावसेसं आपत्तिं अनवसेसा आपत्तीति दीपेति, अनवसेसं आपत्तिं सावसेसा आपत्तीति दीपेति; दुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेति, अदुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेति – इमेहि खो, राहुल, अट्ठारसहि वत्थूहि अधम्मवादी जानितब्बो.
अट्ठारसहि ¶ च खो, राहुल, वत्थूहि धम्मवादी जानितब्बो. इध, राहुल, भिक्खु अधम्मं अधम्मोति दीपेति, धम्मं धम्मोति दीपेति; अविनयं अविनयोति दीपेति, विनयं विनयोति दीपेति; अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति, भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति; अनाचिण्णं ¶ तथागतेन अनाचिण्णं तथागतेनाति दीपेति, आचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेति; अपञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेति, पञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेति; अनापत्तिं अनापत्तीति दीपेति, आपत्तिं आपत्तीति दीपेति; लहुकं आपत्तिं लहुका आपत्तीति दीपेति, गरुकं आपत्तिं गरुका आपत्तीति दीपेति; सावसेसं आपत्तिं सावसेसा आपत्तीति दीपेति, अनवसेसं आपत्तिं अनवसेसा आपत्तीति दीपेति; दुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेति, अदुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेति – इमेहि खो, राहुल, अट्ठारसहि वत्थूहि धम्मवादी जानितब्बोति.
४७०. अस्सोसि खो महापजापति [महापजापती (सी. स्या.)] गोतमी – ‘‘ते किर कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ¶ सावत्थिं आगच्छन्ती’’ति. अथ खो महापजापति गोतमी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापति गोतमी भगवन्तं एतदवोच – ‘‘ते किर, भन्ते, कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ति. कथाहं, भन्ते, तेसु भिक्खूसु पटिपज्जामी’’ति? ‘‘तेन हि त्वं, गोतमि, उभयत्थ धम्मं सुण. उभयत्थ धम्मं सुत्वा ये तत्थ भिक्खू धम्मवादिनो तेसं दिट्ठिञ्च खन्तिञ्च रुचिञ्च आदायञ्च रोचेहि. यञ्च किञ्चि भिक्खुनिसङ्घेन भिक्खुसङ्घतो पच्चासीसितब्बं सब्बं तं धम्मवादितोव पच्चासीसितब्ब’’न्ति.
४७१. अस्सोसि खो अनाथपिण्डिको गहपति – ‘‘ते किर कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ती’’ति. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अनाथपिण्डिको गहपति भगवन्तं एतदवोच – ‘‘ते किर, भन्ते, कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका ¶ सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ति. कथाहं, भन्ते, तेसु भिक्खूसु पटिपज्जामी’’ति? ‘‘तेन हि त्वं, गहपति, उभयत्थ दानं देहि. उभयत्थ दानं ¶ दत्वा उभयत्थ धम्मं सुण. उभयत्थ धम्मं सुत्वा ये तत्थ ¶ भिक्खू धम्मवादिनो तेसं दिट्ठिञ्च खन्तिञ्च रुचिञ्च आदायञ्च रोचेही’’ति.
४७२. अस्सोसि खो विसाखा मिगारमाता – ‘‘ते किर कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ती’’ति ¶ . अथ खो विसाखा मिगारमाता येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो विसाखा मिगारमाता भगवन्तं एतदवोच – ‘‘ते किर, भन्ते, कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं आगच्छन्ति. कथाहं, भन्ते, तेसु भिक्खूसु पटिपज्जामी’’ति? ‘‘तेन हि त्वं, विसाखे, उभयत्थ दानं देहि. उभयत्थ दानं दत्वा उभयत्थ धम्मं सुण. उभयत्थ धम्मं सुत्वा ये तत्थ भिक्खू धम्मवादिनो तेसं दिट्ठिञ्च खन्तिञ्च रुचिञ्च आदायञ्च रोचेही’’ति.
४७३. अथ खो कोसम्बका भिक्खू अनुपुब्बेन येन सावत्थि तदवसरुं. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘ते किर, भन्ते, कोसम्बका भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका सावत्थिं अनुप्पत्ता. कथं ¶ नु खो, भन्ते, तेसु भिक्खूसु सेनासने [सेनासनेसु (क.), सेनासनं (स्या.)] पटिपज्जितब्ब’’न्ति? ‘‘तेन हि, सारिपुत्त, विवित्तं सेनासनं दातब्ब’’न्ति. ‘‘सचे पन, भन्ते, विवित्तं न होति, कथं पटिपज्जितब्ब’’न्ति? ‘‘तेन हि, सारिपुत्त, विवित्तं कत्वापि दातब्बं, न त्वेवाहं, सारिपुत्त, केनचि परियायेन वुड्ढतरस्स भिक्खुनो सेनासनं पटिबाहितब्बन्ति वदामि. यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति.
‘‘आमिसे पन, भन्ते, कथं पटिपज्जितब्ब’’न्ति? ‘‘आमिसं खो, सारिपुत्त, सब्बेसं समकं भाजेतब्ब’’न्ति.
अट्ठारसवत्थुकथा निट्ठिता.
२७७. ओसारणानुजानना
४७४. अथ ¶ ¶ खो तस्स उक्खित्तकस्स भिक्खुनो धम्मञ्च विनयञ्च पच्चवेक्खन्तस्स एतदहोसि – ‘‘आपत्ति एसा, नेसा अनापत्ति. आपन्नोम्हि, नम्हि अनापन्नो. उक्खित्तोम्हि, नम्हि अनुक्खित्तो. धम्मिकेनम्हि कम्मेन उक्खित्तो अकुप्पेन ठानारहेना’’ति. अथ खो सो उक्खित्तको भिक्खु येन उक्खित्तानुवत्तका भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा उक्खित्तानुवत्तके भिक्खू एतदवोच – ‘‘आपत्ति एसा, आवुसो; नेसा अनापत्ति. आपन्नोम्हि, नम्हि अनापन्नो. उक्खित्तोम्हि, नम्हि अनुक्खित्तो. धम्मिकेनम्हि कम्मेन उक्खित्तो अकुप्पेन ठानारहेन. एथ मं आयस्मन्तो ओसारेथा’’ति. अथ खो ते उक्खित्तानुवत्तका भिक्खू तं उक्खित्तकं भिक्खुं आदाय येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘अयं, भन्ते, उक्खित्तको भिक्खु एवमाह – ‘आपत्ति एसा ¶ , आवुसो; नेसा अनापत्ति. आपन्नोम्हि, नम्हि अनापन्नो. उक्खित्तोम्हि, नम्हि अनुक्खित्तो. धम्मिकेनम्हि कम्मेन उक्खित्तो अकुप्पेन ठानारहेन. एथ मं आयस्मन्तो ओसारेथा’ति. कथं नु खो, भन्ते, पटिपज्जितब्ब’’न्ति? ‘‘आपत्ति एसा, भिक्खवे; नेसा अनापत्ति. आपन्नो एसो भिक्खु, नेसो भिक्खु अनापन्नो. उक्खित्तो एसो भिक्खु, नेसो भिक्खु अनुक्खित्तो ¶ . धम्मिकेन कम्मेन उक्खित्तो अकुप्पेन ठानारहेन. यतो च खो सो, भिक्खवे, भिक्खु आपन्नो च उक्खित्तो च पस्सति च, तेन हि, भिक्खवे, तं भिक्खुं ओसारेथा’’ति.
ओसारणानुजानना निट्ठिता.
२७८. सङ्घसामग्गीकथा
४७५. अथ खो ते उक्खित्तानुवत्तका भिक्खू तं उक्खित्तकं भिक्खुं ओसारेत्वा येन उक्खेपका भिक्खू तेनुपसङ्कमिंसु, उपसङ्कमित्वा उक्खेपके भिक्खू एतदवोचुं – ‘‘यस्मिं, आवुसो, वत्थुस्मिं अहोसि सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं ¶ , सो एसो भिक्खु आपन्नो च उक्खित्तो च पस्सि [पस्सी (इतिपि)] च ओसारितो च. हन्द मयं, आवुसो, तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोमा’’ति.
अथ ¶ ¶ खो ते उक्खेपका भिक्खू येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘ते, भन्ते, उक्खित्तानुवत्तका भिक्खू एवमाहंसु – ‘यस्मिं, आवुसो, वत्थुस्मिं अहोसि सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सो एसो भिक्खु आपन्नो च उक्खित्तो च पस्सि च ओसारितो च. हन्द मयं, आवुसो, तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोमा’ति. कथं नु खो, भन्ते, पटिपज्जितब्ब’’न्ति? यतो च खो सो, भिक्खवे, भिक्खु आपन्नो च उक्खित्तो च पस्सि च ओसारितो च, तेन हि, भिक्खवे, सङ्घो तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोतु. एवञ्च पन, भिक्खवे, कातब्बा. सब्बेहेव एकज्झं सन्निपतितब्बं गिलानेहि च अगिलानेहि च. न केहिचि छन्दो दातब्बो. सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यस्मिं वत्थुस्मिं अहोसि सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सो एसो भिक्खु आपन्नो च उक्खित्तो च पस्सि च ओसारितो च. यदि सङ्घस्स पत्तकल्लं, सङ्घो तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करेय्य. एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. यस्मिं वत्थुस्मिं अहोसि सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सो एसो भिक्खु आपन्नो च उक्खित्तो च पस्सि च ओसारितो च. सङ्घो तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोति. यस्सायस्मतो खमति तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिया करणं, सो तुण्हस्स, यस्स नक्खमति सो भासेय्य.
‘‘कता सङ्घेन तस्स वत्थुस्स वूपसमाय सङ्घसामग्गी. निहतो ¶ सङ्घभेदो, निहता सङ्घराजि, निहतं सङ्घववत्थानं, निहतं सङ्घनानाकरणं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तावदेव उपोसथो कातब्बो, पातिमोक्खं उद्दिसितब्बन्ति.
सङ्घसामग्गीकथा निट्ठिता.
२७९. उपालिसङ्घसामग्गीपुच्छा
४७६. अथ ¶ ¶ ¶ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘यस्मिं, भन्ते, वत्थुस्मिं होति सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सङ्घो तं वत्थुं अविनिच्छिनित्वा अमूला मूलं गन्त्वा सङ्घसामग्गिं करोति, धम्मिका नु खो सा, भन्ते, सङ्घसामग्गी’’ति? ‘‘यस्मिं ¶ , उपालि, वत्थुस्मिं होति सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सङ्घो तं वत्थुं अविनिच्छिनित्वा अमूला मूलं गन्त्वा सङ्घसामग्गिं करोति, अधम्मिका सा, उपालि, सङ्घसामग्गी’’ति.
‘‘यस्मिं पन, भन्ते, वत्थुस्मिं होति सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सङ्घो तं वत्थुं विनिच्छिनित्वा मूला मूलं गन्त्वा सङ्घसामग्गिं करोति, धम्मिका नु खो सा, भन्ते, सङ्घसामग्गी’’ति? ‘‘यस्मिं, उपालि, वत्थुस्मिं होति सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सङ्घो तं वत्थुं विनिच्छिनित्वा मूला मूलं गन्त्वा सङ्घसामग्गिं करोति, धम्मिका सा, उपालि, सङ्घसामग्गी’’ति.
‘‘कति नु खो, भन्ते, सङ्घसामग्गियो’’ति? ‘‘द्वेमा, उपालि, सङ्घसामग्गियो – अत्थुपालि, सङ्घसामग्गी अत्थापेता ब्यञ्जनुपेता; अत्थुपालि, सङ्घसामग्गी अत्थुपेता च ब्यञ्जनुपेता च. कतमा च, उपालि, सङ्घसामग्गी अत्थापेता ब्यञ्जनुपेता? यस्मिं, उपालि, वत्थुस्मिं होति सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सङ्घो तं वत्थुं अविनिच्छिनित्वा अमूला मूलं गन्त्वा सङ्घसामग्गिं करोति, अयं वुच्चति, उपालि, सङ्घसामग्गी अत्थापेता ब्यञ्जनुपेता. कतमा च, उपालि, सङ्घसामग्गी अत्थुपेता च ब्यञ्जनुपेता च? यस्मिं, उपालि, वत्थुस्मिं होति सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सङ्घो तं वत्थुं विनिच्छिनित्वा मूला मूलं गन्त्वा सङ्घसामग्गिं करोति, अयं वुच्चति, उपालि, सङ्घसामग्गी अत्थुपेता च ब्यञ्जनुपेता च. इमा खो, उपालि, द्वे सङ्घसामग्गियो’’ति.
४७७. अथ ¶ ¶ खो आयस्मा उपालि उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं गाथाय अज्झभासि –
‘‘सङ्घस्स ¶ किच्चेसु च मन्तनासु च;
अत्थेसु जातेसु विनिच्छयेसु च;
कथंपकारोध नरो महत्थिको;
भिक्खु कथं होतिध पग्गहारहोति.
‘‘अनानुवज्जो ¶ पठमेन सीलतो;
अवेक्खिताचारो सुसंवुतिन्द्रियो;
पच्चत्थिका नूपवदन्ति धम्मतो;
न हिस्स तं होति वदेय्यु येन नं.
‘‘सो तादिसो सीलविसुद्धिया ठितो;
विसारदो होति विसय्ह भासति;
नच्छम्भति परिसगतो न वेधति;
अत्थं न हापेति अनुय्युतं भणं.
‘‘तथेव पञ्हं परिसासु पुच्छितो;
न चेव पज्झायति न मङ्कु होति;
सो कालागतं ब्याकरणारहं वचो;
रञ्जेति विञ्ञूपरिसं विचक्खणो.
‘‘सगारवो वुड्ढतरेसु भिक्खुसु;
आचेरकम्हि च सके विसारदो;
अलं पमेतुं पगुणो कथेतवे;
पच्चत्थिकानञ्च विरद्धिकोविदो.
‘‘पच्चत्थिका ¶ येन वजन्ति निग्गहं;
महाजनो सञ्ञपनञ्च गच्छति;
सकञ्च ¶ आदायमयं न रिञ्चति;
वियाकरं [सो ब्याकरं (सी.), वेय्याकरं (स्या.)] पञ्हमनूपघातिकं.
‘‘दूतेय्यकम्मेसु ¶ अलं समुग्गहो;
सङ्घस्स किच्चेसु च आहु नं यथा;
करं वचो भिक्खुगणेन पेसितो;
अहं करोमीति न तेन मञ्ञति.
‘‘आपज्जति यावतकेसु वत्थुसु;
आपत्तिया होति यथा च वुट्ठिति;
एते विभङ्गा उभयस्स स्वागता;
आपत्ति वुट्ठानपदस्स कोविदो.
‘‘निस्सारणं गच्छति यानि चाचरं;
निस्सारितो होति यथा च वत्तना [वत्थुना (सी. स्या.)];
ओसारणं तंवुसितस्स जन्तुनो;
एतम्पि जानाति विभङ्गकोविदो.
‘‘सगारवो वुड्ढतरेसु भिक्खुसु;
नवेसु थेरेसु च मज्झिमेसु च;
महाजनस्सत्थचरोध पण्डितो;
सो तादिसो भिक्खु इध पग्गहारहो’’ति.
उपालिसङ्घसामग्गीपुच्छा निट्ठिता.
कोसम्बकक्खन्धको दसमो.
२८०. तस्सुद्दानं ¶
कोसम्बियं ¶ जिनवरो, विवादापत्तिदस्सने;
नुक्खिपेय्य यस्मिं तस्मिं, सद्धायापत्ति देसये.
अन्तोसीमायं ¶ तत्थेव, बालकञ्चेव वंसदा;
पालिलेय्या च सावत्थि, सारिपुत्तो च कोलितो.
महाकस्सपकच्चाना, कोट्ठिको कप्पिनेन च;
महाचुन्दो च अनुरुद्धो, रेवतो उपालि चुभो.
आनन्दो ¶ राहुलो चेव, गोतमीनाथपिण्डिको;
सेनासनं विवित्तञ्च, आमिसं समकम्पि च.
न केहि छन्दो दातब्बो, उपालिपरिपुच्छितो;
अनानुवज्जो सीलेन, सामग्गी जिनसासनेति.
कोसम्बकक्खन्धको निट्ठितो.
महावग्गपाळि निट्ठिता.