📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

चूळवग्गपाळि

१. कम्मक्खन्धकं

१. तज्जनीयकम्मं

. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन पण्डुकलोहितका भिक्खू अत्तना भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वदन्ति – ‘‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च [अलमत्थतरा च (स्या. क.)]. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’’ति. तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम पण्डुकलोहितका भिक्खू अत्तना भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वक्खन्ति – ‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’ति. तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति.

. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, पण्डुकलोहितका भिक्खू अत्तना भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वदन्ति – ‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’ति. तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तेसं मोघपुरिसानं अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा अत्तना भण्डनकारका…पे… सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका…पे… सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वक्खन्ति – ‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’ति? तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय. अथ ख्वेतं, भिक्खवे, अप्पसन्नानञ्चेव अप्पसादाय पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति.

अथ खो भगवा ते [पण्डुकलोहितके (स्या.)] भिक्खू अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय महिच्छताय असन्तुट्ठिताय [असन्तुट्ठताय (स्या.), असन्तुट्ठिया (सी.)] सङ्गणिकाय कोसज्जस्स अवण्णं भासित्वा अनेकपरियायेन सुभरताय सुपोसताय अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स [विरियारम्भस्स (सी.), वीरियारब्भस्स (क.)] वण्णं भासित्वा भिक्खूनं तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं करोतु. एवञ्च पन, भिक्खवे, कातब्बं. पठमं पण्डुकलोहितका भिक्खू चोदेतब्बा, चोदेत्वा सारेतब्बा, सारेत्वा आपत्तिं [आपत्ति (सी. स्या.)] आरोपेतब्बा, आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

. ‘‘सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू अत्तना भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वदन्ति – ‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’ति. तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति. यदि सङ्घस्स पत्तकल्लं, सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं करेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू अत्तना भण्डनकारका…पे… सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका…पे… सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वदन्ति – ‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’ति. तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति. सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं करोति. यस्सायस्मतो खमति पण्डुकलोहितकानं भिक्खूनं तज्जनीयस्स कम्मस्स करणं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू अत्तना भण्डनकारका…पे… सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका…पे… सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वदन्ति – ‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’ति. तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति. सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं करोति. यस्सायस्मतो खमति पण्डुकलोहितकानं भिक्खूनं तज्जनीयस्स कम्मस्स करणं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू अत्तना भण्डनकारका…पे… सङ्घे अधिकरणकारका, येपि चञ्ञे भिक्खू भण्डनकारका…पे… सङ्घे अधिकरणकारका ते उपसङ्कमित्वा एवं वदन्ति – ‘मा खो तुम्हे, आयस्मन्तो, एसो अजेसि. बलवाबलवं पटिमन्तेथ. तुम्हे तेन पण्डिततरा च ब्यत्ततरा च बहुस्सुततरा च अलमत्ततरा च. मा चस्स भायित्थ. मयम्पि तुम्हाकं पक्खा भविस्सामा’ति. तेन अनुप्पन्नानि चेव भण्डनानि उप्पज्जन्ति, उप्पन्नानि च भण्डनानि भिय्योभावाय वेपुल्लाय संवत्तन्ति. सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं करोति. यस्सायस्मतो खमति पण्डुकलोहितकानं भिक्खूनं तज्जनीयस्स कम्मस्स करणं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अधम्मकम्मद्वादसकं

. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च [अधम्मकम्मञ्चेव (स्या.)] होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छा कतं होति, अप्पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अदेसनागामिनिया आपत्तिया कतं होति, देसिताय आपत्तिया कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अचोदेत्वा कतं होति, असारेत्वा कतं होति, आपत्तिं अनारोपेत्वा कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अप्पटिपुच्छा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अप्पटिञ्ञाय कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अदेसनागामिनिया आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. देसिताय आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अचोदेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असारेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. आपत्तिं अनारोपेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

अधम्मकम्मद्वादसकं निट्ठितं.

धम्मकम्मद्वादसकं

. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छा कतं होति, पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिया कतं होति, देसनागामिनिया आपत्तिया कतं होति, अदेसिताय आपत्तिया कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं आरोपेत्वा कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. पटिपुच्छा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. पटिञ्ञाय कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. देसनागामिनिया आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. अदेसिताय आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. चोदेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सारेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिं आरोपेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तज्जनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

धम्मकम्मद्वादसकं निट्ठितं.

आकङ्खमानछक्कं

. [परि. ३२३] ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य.

‘‘तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, तज्जनीयकम्मं करेय्य.

आकङ्खमानछक्कं निट्ठितं.

अट्ठारसवत्तं

. ‘‘तज्जनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति [सम्मति (स्या.)] सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन तज्जनीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि [न भिक्खू भिक्खूहि (स्या.)] सम्पयोजेतब्ब’’न्ति.

तज्जनीयकम्मे अट्ठारसवत्तं निट्ठितं.

नप्पटिप्पस्सम्भेतब्बअट्ठारसकं

. अथ खो सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं अकासि. ते सङ्घेन तज्जनीयकम्मकता सम्मा वत्तन्ति, लोमं पातेन्ति, नेत्थारं वत्तन्ति, भिक्खू उपसङ्कमित्वा एवं वदन्ति – ‘‘मयं, आवुसो, सङ्घेन तज्जनीयकम्मकता सम्मा वत्ताम, लोमं पातेम, नेत्थारं वत्ताम, कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भिक्खू भगवतो एतमत्थं आरोचेसुं…पे…. ‘‘तेन हि, भिक्खवे, सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं पटिप्पस्सम्भेतु.

पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

[परि. ४२०] ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन तज्जनीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति [भिक्खू भिक्खूहि सम्पयोजेति (स्या.)] – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

नप्पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

पटिप्पस्सम्भेतब्बअट्ठारसकं

. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन तज्जनीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो तज्जनीयकम्मं पटिप्पस्सम्भेतब्बं.

न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, तज्जनीयकम्मं पटिप्पस्सम्भेतब्बं.

पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

१०. ‘‘एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेहि, भिक्खवे, पण्डुकलोहितकेहि भिक्खूहि सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘मयं, भन्ते, सङ्घेन तज्जनीयकम्मकता सम्मा वत्ताम, लोमं पातेम, नेत्थारं वत्ताम, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचामा’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू सङ्घेन तज्जनीयकम्मकता सम्मा वत्तन्ति, लोमं पातेन्ति, नेत्थारं वत्तन्ति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचन्ति. यदि सङ्घस्स पत्तकल्लं, सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू सङ्घेन तज्जनीयकम्मकता सम्मा वत्तन्ति, लोमं पातेन्ति, नेत्थारं वत्तन्ति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचन्ति. सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति पण्डुकलोहितकानं भिक्खूनं तज्जनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू सङ्घेन तज्जनीयकम्मकता सम्मा वत्तन्ति, लोमं पातेन्ति, नेत्थारं वत्तन्ति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचन्ति. सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति पण्डुकलोहितकानं भिक्खूनं तज्जनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. इमे पण्डुकलोहितका भिक्खू सङ्घेन तज्जनीयकम्मकता सम्मा वत्तन्ति, लोमं पातेन्ति, नेत्थारं वत्तन्ति, तज्जनीयस्स कम्मस्स पटिप्पस्सद्धिं याचन्ति. सङ्घो पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति पण्डुकलोहितकानं भिक्खूनं तज्जनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘पटिप्पस्सद्धं सङ्घेन पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं. खमति सङ्घस्स,

तस्मा तुण्ही, एवमेतं धारयामी’’ति.

तज्जनीयकम्मं निट्ठितं पठमं.

२. नियस्सकम्मं

११. तेन खो पन समयेन आयस्मा सेय्यसको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि; अपिस्सु भिक्खू पकता [पकतत्ता (सी. स्या.)] परिवासं देन्ता मूलाय पटिकस्सन्ता मानत्तं देन्ता अब्भेन्ता. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा सेय्यसको बालो भविस्सति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरिस्सति अननुलोमिकेहि गिहिसंसग्गेहि; अपिस्सु भिक्खू पकता परिवासं देन्ता मूलाय पटिकस्सन्ता मानत्तं देन्ता अब्भेन्ता’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, सेय्यसको भिक्खु बालो अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि; अपिस्सु भिक्खू पकता परिवासं देन्ता मूलाय पटिकस्सन्ता मानत्तं देन्ता अब्भेन्ता’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तस्स मोघपुरिसस्स अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम सो, भिक्खवे, मोघपुरिसो बालो भविस्सति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरिस्सति अननुलोमिकेहि गिहिसंसग्गेहि; अपिस्सु भिक्खू पकता परिवासं देन्ता मूलाय पटिकस्सन्ता मानत्तं देन्ता अब्भेन्ता. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं [नियसकम्मं (क.)] करोतु – निस्साय ते वत्थब्बन्ति. एवञ्च पन, भिक्खवे, कातब्बं. पठमं सेय्यसको भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं आरोपेतब्बो [आपत्ति आरोपेतब्बा (सी. स्या.)], आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१२. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं सेय्यसको भिक्खु बालो अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि; अपिस्सु भिक्खू पकता परिवासं देन्ता मूलाय पटिकस्सन्ता मानत्तं देन्ता अब्भेन्ता. यदि सङ्घस्स पत्तकल्लं, सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं करेय्य – निस्साय ते वत्थब्बन्ति. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं सेय्यसको भिक्खु बालो अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि; अपिस्सु भिक्खू पकता परिवासं देन्ता मूलाय पटिकस्सन्ता मानत्तं देन्ता अब्भेन्ता. सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं करोति – निस्साय ते वत्थब्बन्ति. यस्सायस्मतो खमति सेय्यसकस्स भिक्खुनो नियस्सस्स कम्मस्स करणं – निस्साय ते वत्थब्बन्ति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं सेय्यसको भिक्खु बालो अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि; अपिस्सु भिक्खू पकता परिवासं देन्ता मूलाय पटिकस्सन्ता मानत्तं देन्ता अब्भेन्ता. सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं करोति – निस्साय ते वत्थब्बन्ति. यस्सायस्मतो खमति सेय्यसकस्स भिक्खुनो नियस्सस्स कम्मस्स करणं – निस्साय ते वत्थब्बन्ति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन सेय्यसकस्स भिक्खुनो नियस्सकम्मं – निस्साय ते वत्थब्बन्ति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अधम्मकम्मद्वादसकं

१३. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छा कतं होति, अप्पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अदेसनागामिनिया आपत्तिया कतं होति, देसिताय आपत्तिया कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अचोदेत्वा कतं होति, असारेत्वा कतं होति, आपत्तिं अनारोपेत्वा कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे…पे… असम्मुखा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… अप्पटिपुच्छा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… अप्पटिञ्ञाय कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… अनापत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… अदेसनागामिनिया आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… देसिताय आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… अचोदेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… असारेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. आपत्तिं अनारोपेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

अधम्मकम्मद्वादसकं निट्ठितं.

धम्मकम्मद्वादसकं

१४. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छा कतं होति, पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिया कतं होति, देसनागामिनिया आपत्तिया कतं होति, अदेसिताय आपत्तिया कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं आरोपेत्वा कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे…पे… सम्मुखा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… पटिपुच्छा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… पटिञ्ञाय कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… देसनागामिनिया आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… अदेसिताय आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… चोदेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… सारेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिं आरोपेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं नियस्सकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

धम्मकम्मद्वादसकं निट्ठितं.

आकङ्खमानछक्कं

१५. [परि. ३२३] ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य.

‘‘तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति, अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, नियस्सकम्मं करेय्य.

आकङ्खमानछक्कं निट्ठितं.

अट्ठारसवत्तं

१६. ‘‘नियस्सकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन नियस्सकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारापेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति.

नियस्सकम्मे अट्ठारसवत्तं निट्ठितं.

१७. अथ खो सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं अकासि – निस्साय ते वत्थब्बन्ति. सो सङ्घेन नियस्सकम्मकतो कल्याणमित्ते सेवमानो भजमानो पयिरुपासमानो उद्दिसापेन्तो परिपुच्छन्तो बहुस्सुतो होति, आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, भिक्खू उपसङ्कमित्वा एवं वदेति – ‘‘अहं, आवुसो, सङ्घेन नियस्सकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भिक्खू भगवतो एतमत्थं आरोचेसुं…पे…. ‘‘तेन हि, भिक्खवे, सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेतु.

नप्पटिप्पस्सम्भेतब्बअट्ठारसकं

१८. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं नप्पटिप्पस्सम्भेतब्बं.

[परि. ४२०] ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन नियस्सकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं नप्पटिप्पस्सम्भेतब्बं.

नप्पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

पटिप्पस्सम्भेतब्बअट्ठारसकं

१९. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन नियस्सकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेतब्बं.

न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेतब्बं.

पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

२०. ‘‘एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन, भिक्खवे, सेय्यसकेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, सङ्घेन नियस्सकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं सेय्यसको भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं सेय्यसको भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति सेय्यसकस्स भिक्खुनो नियस्सस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं सेय्यसको भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति सेय्यसकस्स भिक्खुनो नियस्सस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं सेय्यसको भिक्खु सङ्घेन नियस्सकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, नियस्सस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो सेय्यसकस्स भिक्खुनो नियस्सकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति सेय्यसकस्स भिक्खुनो नियस्सस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘पटिप्पस्सद्धं सङ्घेन सेय्यसकस्स भिक्खुनो नियस्सकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

नियस्सकम्मं निट्ठितं दुतियं.

३. पब्बाजनीयकम्मं

२१. [इदं वत्थु पारा. ४३१ आदयो] तेन खो पन समयेन अस्सजिपुनब्बसुका नाम [नाम भिक्खू (क.)] कीटागिरिस्मिं आवासिका होन्ति अलज्जिनो पापभिक्खू. ते [चूळव. २९२ आदयो] एवरूपं अनाचारं आचरन्ति – मालावच्छं रोपेन्तिपि रोपापेन्तिपि, सिञ्चन्तिपि सिञ्चापेन्तिपि, ओचिनन्तिपि ओचिनापेन्तिपि, गन्थेन्तिपि गन्थापेन्तिपि, एकतोवण्टिकमालं करोन्तिपि कारापेन्तिपि, उभतोवण्टिकमालं करोन्तिपि कारापेन्तिपि, मञ्जरिकं करोन्तिपि कारापेन्तिपि, विधूतिकं [विधुतिकं (स्या.)] करोन्तिपि कारापेन्तिपि, वटंसकं करोन्तिपि कारापेन्तिपि, आवेळं करोन्तिपि कारापेन्तिपि, उरच्छदं करोन्तिपि कारापेन्तिपि. ते कुलित्थीनं कुलधीतानं कुलकुमारीनं कुलसुण्हानं कुलदासीनं एकतोवण्टिकमालं हरन्तिपि हरापेन्तिपि, उभतोवण्टिकमालं हरन्तिपि हरापेन्तिपि, मञ्जरिकं हरन्तिपि हरापेन्तिपि, विधूतिकं हरन्तिपि हरापेन्तिपि, वटंसकं हरन्तिपि हरापेन्तिपि, आवेळं हरन्तिपि हरापेन्तिपि, उरच्छदं हरन्तिपि हरापेन्तिपि. ते कुलित्थीहि कुलधीताहि कुलकुमारीहि कुलसुण्हाहि कुलदासीहि सद्धिं एकभाजनेपि भुञ्जन्ति, एकथालकेपि पिवन्ति, एकासनेपि निसीदन्ति, एकमञ्चेपि तुवट्टेन्ति, एकत्थरणापि तुवट्टेन्ति, एकपावुरणापि तुवट्टेन्ति, एकत्थरणपावुरणापि तुवट्टेन्ति, विकालेपि भुञ्जन्ति, मज्जम्पि पिवन्ति, मालागन्धविलेपनम्पि धारेन्ति, नच्चन्तिपि, गायन्तिपि, वादेन्तिपि, लासेन्तिपि; नच्चन्तियापि नच्चन्ति, नच्चन्तियापि गायन्ति, नच्चन्तियापि वादेन्ति, नच्चन्तियापि लासेन्ति; गायन्तियापि नच्चन्ति, गायन्तियापि गायन्ति, गायन्तियापि वादेन्ति, गायन्तियापि लासेन्ति; वादेन्तियापि नच्चन्ति, वादेन्तियापि गायन्ति, वादेन्तियापि वादेन्ति, वादेन्तियापि लासेन्ति; लासेन्तियापि नच्चन्ति, लासेन्तियापि गायन्ति, लासेन्तियापि वादेन्ति, लासेन्तियापि लासेन्ति; अट्ठपदेपि कीळन्ति, दसपदेपि कीळन्ति, आकासेपि कीळन्ति, परिहारपथेपि कीळन्ति, सन्तिकायपि कीळन्ति, खलिकायपि कीळन्ति, घटिकायपि कीळन्ति, सलाकहत्थेनपि कीळन्ति, अक्खेनपि कीळन्ति, पङ्गचीरेनपि कीळन्ति, वङ्ककेनपि कीळन्ति, मोक्खचिकायपि कीळन्ति, चिङ्गुलकेनपि कीळन्ति, पत्ताळ्हकेनपि कीळन्ति, रथकेनपि कीळन्ति, धनुकेनपि कीळन्ति, अक्खरिकायपि कीळन्ति, मनेसिकायपि कीळन्ति, यथावज्जेनपि कीळन्ति; हत्थिस्मिम्पि सिक्खन्ति, अस्सस्मिम्पि सिक्खन्ति, रथस्मिम्पि सिक्खन्ति, धनुस्मिम्पि सिक्खन्ति, थरुस्मिम्पि सिक्खन्ति; हत्थिस्सपि पुरतो धावन्ति, अस्सस्सपि पुरतो धावन्ति, रथस्सपि पुरतो [पुरतो धावन्ति (स्या.)] धावन्तिपि आधावन्तिपि; उस्सेळेन्तिपि, अप्फोटेन्तिपि, निब्बुज्झन्तिपि, मुट्ठीहिपि युज्झन्ति; रङ्गमज्झेपि सङ्घाटिं पत्थरित्वा नच्चकिं [नच्चन्तिं (सी. स्या.)] एवं वदन्ति – ‘‘इध, भगिनि, नच्चस्सू’’ति; नलाटिकम्पि देन्ति; विविधम्पि अनाचारं आचरन्ति.

२२. तेन खो पन समयेन अञ्ञतरो भिक्खु कासीसु वस्संवुट्ठो [वस्संवुत्थो (सी. स्या.)] सावत्थिं गच्छन्तो भगवन्तं दस्सनाय येन कीटागिरि तदवसरि. अथ खो सो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कीटागिरिं पिण्डाय पाविसि पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन [सम्मिञ्जितेन (सी. स्या. कं.)] पसारितेन, ओक्खित्तचक्खु इरियापथसम्पन्नो. मनुस्सा तं भिक्खुं पस्सित्वा एवमाहंसु – ‘‘क्वायं अबलबलो विय मन्दमन्दो विय भाकुटिकभाकुटिको विय? को इमस्स उपगतस्स पिण्डकम्पि दस्सति? अम्हाकं पन अय्या अस्सजिपुनब्बसुका सण्हा सखिला सुखसम्भासा मिहितपुब्बङ्गमा एहिस्वागतवादिनो अब्भाकुटिका उत्तानमुखा पुब्बभासिनो. तेसं खो नाम पिण्डो दातब्बो’’ति.

अद्दसा खो अञ्ञतरो उपासको तं भिक्खुं कीटागिरिस्मिं पिण्डाय चरन्तं; दिस्वान येन सो भिक्खु तेनुपसङ्कमि, उपसङ्कमित्वा तं भिक्खुं अभिवादेत्वा एतदवोच – ‘‘अपि, भन्ते, पिण्डो लब्भती’’ति? ‘‘न खो, आवुसो, पिण्डो लब्भती’’ति. ‘‘एहि, भन्ते, घरं गमिस्सामा’’ति. अथ खो सो उपासको तं भिक्खुं घरं नेत्वा भोजेत्वा एतदवोच – ‘‘कहं, भन्ते, अय्यो गमिस्सती’’ति? ‘‘सावत्थिं खो अहं, आवुसो, गमिस्सामि भगवन्तं दस्सनाया’’ति. ‘‘तेन हि, भन्ते, मम वचनेन भगवतो पादे सिरसा वन्द, एवञ्च वदेहि – ‘दुट्ठो, भन्ते, कीटागिरिस्मिं आवासो. अस्सजिपुनब्बसुका नाम कीटागिरिस्मिं आवासिका अलज्जिनो पापभिक्खू. ते एवरूपं अनाचारं आचरन्ति – मालावच्छं रोपेन्तिपि रोपापेन्तिपि, सिञ्चन्तिपि सिञ्चापेन्तिपि, ओचिनन्तिपि, ओचिनापेन्तिपि, गन्थेन्तिपि गन्थापेन्तिपि, एकतोवण्टिकमालं करोन्तिपि कारापेन्तिपि, उभतोवण्टिकमालं करोन्तिपि कारापेन्तिपि, मञ्जरिकं करोन्तिपि कारापेन्तिपि, विधूतिकं करोन्तिपि कारापेन्तिपि, वटंसकं करोन्तिपि कारापेन्तिपि, आवेळं करोन्तिपि कारापेन्तिपि, उरच्छदं करोन्तिपि कारापेन्तिपि. ते कुलित्थीनं कुलधीतानं कुलकुमारीनं कुलसुण्हानं कुलदासीनं एकतोवण्टिकमालं हरन्तिपि हरापेन्तिपि, उभतोवण्टिकमालं हरन्तिपि हरापेन्तिपि, मञ्जरिकं हरन्तिपि हरापेन्तिपि, विधूतिकं हरन्तिपि हरापेन्तिपि, वटंसकं हरन्तिपि हरापेन्तिपि, आवेळं हरन्तिपि हरापेन्तिपि, उरच्छदं हरन्तिपि हरापेन्तिपि. ते कुलित्थीहि कुलधीताहि कुलकुमारीहि कुलसुण्हाहि कुलदासीहि सद्धिं एकभाजनेपि भुञ्जन्ति, एकथालकेपि पिवन्ति, एकासनेपि निसीदन्ति, एकमञ्चेपि तुवट्टेन्ति, एकत्थरणापि तुवट्टेन्ति, एकपावुरणापि तुवट्टेन्ति, एकत्थरणपावुरणापि तुवट्टेन्ति, विकालेपि भुञ्जन्ति, मज्जम्पि पिवन्ति, मालागन्धविलेपनम्पि धारेन्ति, नच्चन्तिपि, गायन्तिपि, वादेन्तिपि, लासेन्तिपि; नच्चन्तियापि नच्चन्ति, नच्चन्तियापि गायन्ति, नच्चन्तियापि वादेन्ति, नच्चन्तियापि लासेन्ति…पे… (चक्कं कातब्बं). लासेन्तियापि नच्चन्ति, लासेन्तियापि गायन्ति, लासेन्तियापि वादेन्ति, लासेन्तियापि लासेन्ति; अट्ठपदेपि कीळन्ति, दसपदेपि कीळन्ति, आकासेपि कीळन्ति, परिहारपथेपि कीळन्ति, सन्तिकायपि कीळन्ति, खलिकायपि कीळन्ति, घटिकायपि कीळन्ति, सलाकहत्थेनपि कीळन्ति, अक्खेनपि कीळन्ति, पङ्गचीरेनपि कीळन्ति, वङ्ककेनपि कीळन्ति, मोक्खचिकायपि कीळन्ति, चिङ्गुलकेनपि कीळन्ति, पत्ताळ्हकेनपि कीळन्ति, रथकेनपि कीळन्ति, धनुकेनपि कीळन्ति, अक्खरिकायपि कीळन्ति, मनेसिकायपि कीळन्ति, यथावज्जेनपि कीळन्ति; हत्थिस्मिम्पि सिक्खन्ति, अस्सस्मिम्पि सिक्खन्ति, रथस्मिम्पि सिक्खन्ति, धनुस्मिम्पि सिक्खन्ति, थरुस्मिम्पि सिक्खन्ति; हत्थिस्सपि पुरतो धावन्ति, अस्सस्सपि पुरतो धावन्ति, रथस्सपि पुरतो धावन्तिपि आधावन्तिपि; उस्सेळेन्तिपि, अप्फोटेन्तिपि, निब्बुज्झन्तिपि, मुट्ठीहिपि युज्झन्ति; रङ्गमज्झेपि सङ्घाटिं पत्थरित्वा नच्चकिं एवं वदन्ति – ‘इध, भगिनि, नच्चस्सू’ति; नलाटिकम्पि देन्ति; विविधम्पि अनाचारं आचरन्ति. येपि ते, भन्ते, मनुस्सा पुब्बे सद्धा अहेसुं पसन्ना तेपि एतरहि अस्सद्धा अप्पसन्ना. यानिपि तानि सङ्घस्स पुब्बे दानपथानि तानिपि एतरहि उपच्छिन्नानि. रिञ्चन्ति पेसला भिक्खू, निवसन्ति पापभिक्खू. साधु, भन्ते, भगवा कीटागिरिं भिक्खू पहिणेय्य, यथायं कीटागिरिस्मिं आवासो सण्ठहेय्या’’ति.

‘‘एवमावुसो’’ति खो सो भिक्खु तस्स उपासकस्स पटिस्सुणित्वा उट्ठायासना येन सावत्थि तेन पक्कामि. अनुपुब्बेन येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुं. अथ खो भगवा तं भिक्खुं एतदवोच – ‘‘कच्चि, भिक्खु, खमनीयं, कच्चि यापनीयं, कच्चिसि अप्पकिलमथेन अद्धानं आगतो, कुतो च त्वं भिक्खु आगच्छसी’’ति? ‘‘खमनीयं, भगवा, यापनीयं भगवा; अप्पकिलमथेन च अहं, भन्ते, अद्धानं आगतो. इधाहं, भन्ते, कासीसु वस्संवुट्ठो सावत्थिं आगच्छन्तो भगवन्तं दस्सनाय येन कीटागिरि तदवसरिं. अथ ख्वाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कीटागिरिं पिण्डाय पाविसिं. अद्दसा खो मं, भन्ते, अञ्ञतरो उपासको कीटागिरिस्मिं पिण्डाय चरन्तं; दिस्वान येनाहं तेनुपसङ्कमि, उपसङ्कमित्वा मं अभिवादेत्वा एतदवोच – ‘अपि, भन्ते, पिण्डो लब्भती’ति. ‘न खो, आवुसो, पिण्डो लब्भती’ति. ‘एहि, भन्ते, घरं गमिस्सामा’ति. अथ खो, भन्ते, सो उपासको मं घरं नेत्वा भोजेत्वा एतदवोच – ‘कहं, भन्ते, अय्यो गमिस्सती’ति? ‘सावत्थिं खो अहं, आवुसो, गमिस्सामि भगवन्तं दस्सनाया’ति. ‘तेन हि, भन्ते, मम वचनेन भगवतो पादे सिरसा वन्द, एवञ्च वदेहि – दुट्ठो, भन्ते, कीटागिरिस्मिं आवासो. अस्सजिपुनब्बसुका नाम कीटागिरिस्मिं आवासिका अलज्जिनो पापभिक्खू. ते एवरूपं अनाचारं आचरन्ति – मालावच्छं रोपेन्तिपि रोपापेन्तिपि…पे… विविधम्पि अनाचारं आचरन्ति. येपि ते, भन्ते, मनुस्सा पुब्बे सद्धा अहेसुं पसन्ना तेपि एतरहि अस्सद्धा अप्पसन्ना. यानिपि तानि सङ्घस्स पुब्बे दानपथानि तानिपि एतरहि उपच्छिन्नानि. रिञ्चन्ति पेसला भिक्खू, निवसन्ति पापभिक्खू. साधु, भन्ते, भगवा कीटागिरिं भिक्खू पहिणेय्य, यथायं कीटागिरिस्मिं आवासो सण्ठहेय्या’ति. ततो अहं भगवा आगच्छामी’’ति.

२३. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, अस्सजिपुनब्बसुका नाम कीटागिरिस्मिं आवासिका अलज्जिनो पापभिक्खू? ते एवरूपं अनाचारं आचरन्ति – मालावच्छं रोपेन्तिपि…पे… विविधम्पि अनाचारं आचरन्ति? येपि ते मनुस्सा पुब्बे सद्धा अहेसुं पसन्ना तेपि एतरहि अस्सद्धा अप्पसन्ना? यानिपि तानि सङ्घस्स पुब्बे दानपथानि तानिपि एतरहि उपच्छिन्नानि? रिञ्चन्ति पेसला भिक्खू निवसन्ति पापभिक्खू’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा एवरूपं अनाचारं आचरिस्सन्ति – मालावच्छं रोपेस्सन्तिपि रोपापेस्सन्तिपि, सिञ्चिस्सन्तिपि सिञ्चापेस्सन्तिपि, ओचिनिस्सन्तिपि ओचिनापेस्सन्तिपि, गन्थेस्सन्तिपि गन्थापेस्सन्तिपि, एकतोवण्टिकमालं करिस्सन्तिपि कारापेस्सन्तिपि, उभतोवण्टिकमालं करिस्सन्तिपि कारापेस्सन्तिपि, मञ्जरिकं करिस्सन्तिपि कारापेस्सन्तिपि, विधूतिकं करिस्सन्तिपि कारापेस्सन्तिपि, वटंसकं करिस्सन्तिपि कारापेस्सन्तिपि, आवेळं करिस्सन्तिपि कारापेस्सन्तिपि, उरच्छदं करिस्सन्तिपि कारापेस्सन्तिपि. ते कुलित्थीनं कुलधीतानं कुलकुमारीनं कुलसुण्हानं कुलदासीनं एकतोवण्टिकमालं हरिस्सन्तिपि हरापेस्सन्तिपि, उभतोवण्टिकमालं हरिस्सन्तिपि हरापेस्सन्तिपि, मञ्जरिकं हरिस्सन्तिपि हरापेस्सन्तिपि, विधूतिकं हरिस्सन्तिपि हरापेस्सन्तिपि, वटंसकं हरिस्सन्तिपि हरापेस्सन्तिपि, आवेळं हरिस्सन्तिपि हरापेस्सन्तिपि, उरच्छदं हरिस्सन्तिपि हरापेस्सन्तिपि. ते कुलित्थीहि कुलधीताहि कुलकुमारीहि कुलसुण्हाहि कुलदासीहि सद्धिं एकभाजनेपि भुञ्जिस्सन्ति, एकथालकेपि पिविस्सन्ति, एकासनेपि निसीदिस्सन्ति, एकमञ्चेपि तुवट्टिस्सन्ति, एकत्थरणापि तुवट्टिस्सन्ति, एकपावुरणापि तुवट्टिस्सन्ति, एकत्थरणपावुरणापि तुवट्टिस्सन्ति, विकालेपि भुञ्जिस्सन्ति, मज्जम्पि पिविस्सन्ति, मालागन्धविलेपनम्पि धारेस्सन्ति, नच्चिस्सन्तिपि, गायिस्सन्तिपि, वादेस्सन्तिपि, लासेस्सन्तिपि; नच्चन्तियापि नच्चिस्सन्ति, नच्चन्तियापि गायिस्सन्ति, नच्चन्तियापि वादेस्सन्ति, नच्चन्तियापि लासेस्सन्ति; गायन्तियापि नच्चिस्सन्ति, गायन्तियापि गायिस्सन्ति, गायन्तियापि वादेस्सन्ति, गायन्तियापि लासेस्सन्ति; वादेन्तियापि नच्चिस्सन्ति, वादेन्तियापि गायिस्सन्ति, वादेन्तियापि वादेस्सन्ति, वादेन्तियापि लासेस्सन्ति; लासेन्तियापि नच्चिस्सन्ति, लासेन्तियापि गायिस्सन्ति, लासेन्तियापि वादेस्सन्ति; लासेन्तियापि लासेस्सन्ति; अट्ठपदेपि कीळिस्सन्ति, दसपदेपि कीळिस्सन्ति, आकासेपि कीळिस्सन्ति, परिहारपथेपि कीळिस्सन्ति, सन्तिकायपि कीळिस्सन्ति, खलिकायपि कीळिस्सन्ति, घटिकायपि कीळिस्सन्ति, सलाकहत्थेनपि कीळिस्सन्ति, अक्खेनपि कीळिस्सन्ति, पङ्गचीरेनपि कीळिस्सन्ति, वङ्ककेनपि कीळिस्सन्ति मोक्खचिकायपि कीळिस्सन्ति, चिङ्गुलकेनपि कीळिस्सन्ति, पत्ताळ्हकेनपि कीळिस्सन्ति, रथकेनपि कीळिस्सन्ति, धनुकेनपि कीळिस्सन्ति, अक्खरिकायपि कीळिस्सन्ति, मनेसिकायपि कीळिस्सन्ति, यथावज्जेनपि कीळिस्सन्ति; हत्थिस्मिम्पि सिक्खिस्सन्ति, अस्सस्मिम्पि सिक्खिस्सन्ति, रथस्मिम्पि सिक्खिस्सन्ति, धनुस्मिम्पि सिक्खिस्सन्ति, थरुस्मिम्पि सिक्खिस्सन्ति; हत्थिस्सपि पुरतो धाविस्सन्ति, अस्सस्सपि पुरतो धाविस्सन्ति, रथस्सपि पुरतो [पुरतो धाविस्सन्ति (स्या.)] धाविस्सन्तिपि आधाविस्सन्तिपि; उस्सेळेस्सन्तिपि, अप्फोटेस्सन्तिपि, निब्बुज्झिस्सन्तिपि, मुट्ठीहिपि युज्झिस्सन्ति; रङ्गमज्झेपि सङ्घाटिं पत्थरित्वा नच्चकिं एवं वक्खन्ति [वदिस्सन्ति (क.)] – ‘इध, भगिनि, नच्चस्सू’ति; नलाटिकम्पि दस्सन्ति; विविधम्पि अनाचारं आचरिस्सन्ति. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा सारिपुत्तमोग्गल्लाने आमन्तेसि – ‘‘गच्छथ तुम्हे, सारिपुत्ता, कीटागिरिं गन्त्वा अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं करोथ, तुम्हाकं एते सद्धिविहारिनो’’ति.

‘‘कथं मयं, भन्ते, अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं करोम, चण्डा ते भिक्खू फरुसा’’ति? ‘‘तेन हि तुम्हे, सारिपुत्ता, बहुकेहि भिक्खूहि सद्धिं गच्छथा’’ति. ‘‘एवं, भन्ते’’ति खो सारिपुत्तमोग्गल्लाना भगवतो पच्चस्सोसुं. एवञ्च पन, भिक्खवे, कातब्बं – पठमं अस्सजिपुनब्बसुका भिक्खू चोदेतब्बा, चोदेत्वा सारेतब्बा, सारेत्वा आपत्तिं आरोपेतब्बा, आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

२४. ‘‘सुणातु मे, भन्ते, सङ्घो. इमे अस्सजिपुनब्बसुका भिक्खू कुलदूसका पापसमाचारा. इमेसं पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च. कुलानि च इमेहि दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च. यदि सङ्घस्स पत्तकल्लं, सङ्घो अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं करेय्य – न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्ति. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इमे अस्सजिपुनब्बसुका भिक्खू कुलदूसका पापसमाचारा. इमेसं पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च. कुलानि च इमेहि दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च. सङ्घो अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं करोति – न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्ति. यस्सायस्मतो खमति अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयस्स कम्मस्स करणं – न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्ति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि. सुणातु मे, भन्ते, सङ्घो. इमे अस्सजिपुनब्बसुका भिक्खू कुलदूसका पापसमाचारा. इमेसं पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च. कुलानि च इमेहि दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च. सङ्घो अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं करोति – न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्ति. यस्सायस्मतो खमति अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयस्स कम्मस्स करणं – न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्ति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं – न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्ति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अधम्मकम्मद्वादसकं

२५. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं पब्बाजनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छा कतं होति, अप्पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पब्बाजनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं पब्बाजनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अदेसनागामिनिया आपत्तिया कतं होति, देसिताय आपत्तिया कतं होति…पे… अचोदेत्वा कतं होति, असारेत्वा कतं होति, आपत्तिं अनारोपेत्वा कतं होति…पे… असम्मुखा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिपुच्छा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिञ्ञाय कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अनापत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अदेसनागामिनिया आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… देसिताय आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अचोदेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति …पे… असारेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… आपत्तिं अनारोपेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पब्बाजनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

अधम्मकम्मद्वादसकं निट्ठितं.

धम्मकम्मद्वादसकं

२६. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं पब्बाजनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छा कतं होति, पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पब्बाजनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं पब्बाजनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिया कतं होति देसनागामिनिया आपत्तिया कतं होति अदेसिताय आपत्तिया कतं होति…पे… चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं आरोपेत्वा कतं होति…पे… सम्मुखा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिपुच्छा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिञ्ञाय कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… देसनागामिनिया आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… अदेसिताय आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… चोदेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… सारेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिं आरोपेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पब्बाजनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

धम्मकम्मद्वादसकं निट्ठितं.

आकङ्खमानचुद्दसकं

२७. [परि. ३२३] ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. कायिकेन दवेन समन्नागतो होति, वाचसिकेन दवेन समन्नागतो होति, कायिकवाचसिकेन दवेन समन्नागतो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. कायिकेन अनाचारेन समन्नागतो होति, वाचसिकेन अनाचारेन समन्नागतो होति, कायिकवाचसिकेन अनाचारेन समन्नागतो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. कायिकेन उपघातिकेन समन्नागतो होति, वाचसिकेन उपघातिकेन समन्नागतो होति, कायिकवाचसिकेन उपघातिकेन समन्नागतो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. कायिकेन मिच्छाजीवेन समन्नागतो होति, वाचसिकेन मिच्छाजीवेन समन्नागतो होति, कायिकवाचसिकेन मिच्छाजीवेन समन्नागतो होति – इमेहि, खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. एको कायिकेन दवेन समन्नागतो होति, एको वाचसिकेन दवेन समन्नागतो होति, एको कायिकवाचसिकेन दवेन समन्नागतो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. एको कायिकेन अनाचारेन समन्नागतो होति, एको वाचसिकेन अनाचारेन समन्नागतो होति, एको कायिकवाचसिकेन अनाचारेन समन्नागतो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. एको कायिकेन उपघातिकेन समन्नागतो होति, एको वाचसिकेन उपघातिकेन समन्नागतो होति, एको कायिकवाचसिकेन उपघातिकेन समन्नागतो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य. एको कायिकेन मिच्छाजीवेन समन्नागतो होति, एको वाचसिकेन मिच्छाजीवेन समन्नागतो होति, एको कायिकवाचसिकेन मिच्छाजीवेन समन्नागतो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पब्बाजनीयकम्मं करेय्य.

आकङ्खमानचुद्दसकं निट्ठितं.

अट्ठारसवत्तं

२८. ‘‘पब्बाजनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन पब्बाजनीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति.

पब्बाजनीयकम्मे अट्ठारसवत्तं निट्ठितं.

२९. अथ खो सारिपुत्तमोग्गल्लानप्पमुखो भिक्खुसङ्घो कीटागिरिं गन्त्वा अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं अकासि – न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्ति. ते सङ्घेन पब्बाजनीयकम्मकता न सम्मा वत्तन्ति, न लोमं पातेन्ति, न नेत्थारं वत्तन्ति; न भिक्खू खमापेन्ति, अक्कोसन्ति, परिभासन्ति; छन्दगामिता दोसगामिता मोहगामिता भयगामिता पापेन्ति; पक्कमन्तिपि, विब्भमन्तिपि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अस्सजिपुनब्बसुका भिक्खू सङ्घेन पब्बाजनीयकम्मकता न सम्मा वत्तिस्सन्ति, न लोमं पातेस्सन्ति, न नेत्थारं वत्तिस्सन्ति; न भिक्खू खमापेस्सन्ति, अक्कोसिस्सन्ति, परिभासिस्सन्ति; छन्दगामिता दोसगामिता मोहगामिता भयगामिता पापेस्सन्ति; पक्कमिस्सन्तिपि, विब्भमिस्सन्तिपी’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, अस्सजिपुनब्बसुका भिक्खू सङ्घेन पब्बाजनीयकम्मकता न सम्मा वत्तन्ति, न लोमं पातेन्ति, न नेत्थारं वत्तन्ति; न भिक्खू खमापेन्ति, अक्कोसन्ति, परिभासन्ति; छन्दगामिता दोसगामिता मोहगामिता भयगामिता पापेन्ति; पक्कमन्तिपि, विब्भमन्तिपी’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं …पे… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा सङ्घेन पब्बाजनीयकम्मकता न सम्मा वत्तिस्सन्ति, न लोमं पातेस्सन्ति, न नेत्थारं वत्तिस्सन्ति; न भिक्खू खमापेस्सन्ति, अक्कोसिस्सन्ति, परिभासिस्सन्ति; छन्दगामिता दोसगामिता मोहगामिता भयगामिता पापेस्सन्ति; पक्कमिस्सन्तिपि, विब्भमिस्सन्तिपि. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो पब्बाजनीयकम्मं पटिप्पस्सम्भेतु.

नप्पटिप्पस्सम्भेतब्बअट्ठारसकं

३०. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

[परि. ४२०] ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन पब्बाजनीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

पब्बाजनीयकम्मे नप्पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

पटिप्पस्सम्भेतब्बअट्ठारसकं

३१. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन पब्बाजनीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेतब्बं.

पब्बाजनीयकम्मे पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

३२. ‘‘एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन, भिक्खवे, पब्बाजनीयकम्मकतेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि. सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन पब्बाजनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो पब्बाजनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो पब्बाजनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘पटिप्पस्सद्धं सङ्घेन इत्थन्नामस्स भिक्खुनो पब्बाजनीयकम्मं. खमति सङ्घस्स, तस्मा

तुण्ही, एवमेतं धारयामी’’ति.

पब्बाजनीयकम्मं निट्ठितं ततियं.

४. पटिसारणीयकम्मं

३३. तेन खो पन समयेन आयस्मा सुधम्मो मच्छिकासण्डे चित्तस्स गहपतिनो आवासिको होति, नवकम्मिको धुवभत्तिको. यदा चित्तो गहपति सङ्घं वा गणं वा पुग्गलं वा निमन्तेतुकामो होति तदा न आयस्मन्तं सुधम्मं अनपलोकेत्वा सङ्घं वा गणं वा पुग्गलं वा निमन्तेति.

तेन खो पन समयेन सम्बहुला थेरा भिक्खू, आयस्मा च सारिपुत्तो, आयस्मा च महामोग्गल्लानो, आयस्मा च महाकच्चानो, आयस्मा च महाकोट्ठिको, आयस्मा च महाकप्पिनो, आयस्मा च महाचुन्दो, आयस्मा च अनुरुद्धो, आयस्मा च रेवतो, आयस्मा च उपालि, आयस्मा च आनन्दो, आयस्मा च राहुलो, कासीसु चारिकं चरमाना येन मच्छिकासण्डो तदवसरुं.

अस्सोसि खो चित्तो गहपति थेरा किर भिक्खू मच्छिकासण्डं अनुप्पत्ताति. अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो चित्तं गहपतिं आयस्मा सारिपुत्तो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि.

अथ खो चित्तो गहपति आयस्मता सारिपुत्तेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो थेरे भिक्खू एतदवोच – ‘‘अधिवासेन्तु मे, भन्ते, थेरा स्वातनाय आगन्तुकभत्त’’न्ति. अधिवासेसुं खो थेरा भिक्खू [अधिवासेसुं खो ते थेरा भिक्खू (स्या.)] तुण्हीभावेन.

अथ खो चित्तो गहपति थेरानं भिक्खूनं अधिवासनं विदित्वा उट्ठायासना थेरे भिक्खू अभिवादेत्वा पदक्खिणं कत्वा येनायस्मा सुधम्मो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सुधम्मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो चित्तो गहपति आयस्मन्तं सुधम्मं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, अय्यो सुधम्मो स्वातनाय भत्तं सद्धिं थेरेही’’ति. अथ खो आयस्मा सुधम्मो ‘पुब्बे ख्वायं चित्तो गहपति यदा सङ्घं वा गणं वा पुग्गलं वा निमन्तेतुकामो न मं अनपलोकेत्वा सङ्घं वा गणं वा पुग्गलं वा निमन्तेति; सोदानि मं अनपलोकेत्वा थेरे भिक्खू निमन्तेसि; दुट्ठोदानायं चित्तो गहपति अनपेक्खो विरत्तरूपो मयी’ति चित्तं गहपतिं एतदवोच – ‘‘अलं, गहपति, नाधिवासेमी’’ति. दुतियम्पि खो…पे… ततियम्पि खो चित्तो गहपति आयस्मन्तं सुधम्मं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, अय्यो सुधम्मो स्वातनाय भत्तं सद्धिं थेरेही’’ति. ‘‘अलं, गहपति, नाधिवासेमी’’ति. अथ खो चित्तो गहपति ‘किं मे करिस्सति अय्यो सुधम्मो अधिवासेन्तो वा अनधिवासेन्तो वा’ति आयस्मन्तं सुधम्मं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

३४. अथ खो चित्तो गहपति तस्सा रत्तिया अच्चयेन थेरानं भिक्खूनं पणीतं खादनीयं भोजनीयं पटियादापेसि. अथ खो आयस्मा सुधम्मो ‘यंनूनाहं चित्तस्स गहपतिनो थेरानं भिक्खूनं पटियत्तं पस्सेय्य’न्ति पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन चित्तस्स गहपतिनो निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो चित्तो गहपति येनायस्मा सुधम्मो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सुधम्मं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो चित्तं गहपतिं आयस्मा सुधम्मो एतदवोच – ‘‘पहूतं खो ते इदं, गहपति, खादनीयं भोजनीयं पटियत्तं; एका च खो इध नत्थि यदिदं तिलसङ्गुळिका’’ति. ‘‘बहुम्हि वत, भन्ते, रतने बुद्धवचने [भन्ते बुद्धवचने (स्या.)] विज्जमाने अय्येन सुधम्मेन यदेव किञ्चि भासितं यदिदं तिलसङ्गुळिकाति. भूतपुब्बं, भन्ते, दक्खिणापथका वाणिजा पुरत्थिमं जनपदं अगमंसु वाणिज्जाय. ते ततो कुक्कुटिं आनेसुं. अथ खो सा, भन्ते, कुक्कुटी काकेन सद्धिं संवासं कप्पेसि. सा पोतकं जनेसि. यदा खो सो, भन्ते, कुक्कुटपोतको काकवस्सं वस्सितुकामो होति, काककुक्कुटीति वस्सति; यदा कुक्कुटिवस्सं वस्सितुकामो होति, कुक्कुटिकाकाति वस्सति. एवमेव खो, भन्ते, बहुम्हि रतने बुद्धवचने विज्जमाने अय्येन सुधम्मेन यदेव किञ्चि भासितं यदिदं तिलसंगुळिका’’ति. ‘‘अक्कोससि मं त्वं, गहपति, परिभाससि मं त्वं, गहपति. एसो ते, गहपति, आवासो, पक्कमिस्सामी’’ति. ‘‘नाहं, भन्ते, अय्यं सुधम्मं अक्कोसामि, परिभासामि [न परिभासामि (सी. स्या.)]. वसतु, भन्ते, अय्यो सुधम्मो मच्छिकासण्डे. रमणीयं अम्बाटकवनं. अहं अय्यस्स सुधम्मस्स उस्सुक्कं करिस्सामि, चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति. दुतियम्पि खो…पे… ततियम्पि खो आयस्मा सुधम्मो चित्तं गहपतिं एतदवोच – ‘‘अक्कोससि मं त्वं, गहपति, परिभाससि मं त्वं, गहपति. एसो ते, गहपति, आवासो, पक्कमिस्सामी’’ति. ‘‘कहं, भन्ते, अय्यो सुधम्मो गमिस्सती’’ति? ‘‘सावत्थिं खो अहं, गहपति, गमिस्सामि भगवन्तं दस्सनाया’’ति. ‘‘तेन हि, भन्ते, यञ्च अत्तना भणितं, यञ्च मया भणितं तं सब्बं भगवतो आरोचेहि. अनच्छरियं खो पनेतं, भन्ते, यं अय्यो सुधम्मो पुनदेव मच्छिकासण्डं पच्चागच्छेय्या’’ति.

३५. अथ खो आयस्मा सुधम्मो सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेन पक्कामि. अनुपुब्बेन येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सुधम्मो यञ्च अत्तना भणितं यञ्च चित्तेन गहपतिना भणितं तं सब्बं भगवतो आरोचेसि.

विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, चित्तं गहपतिं सद्धं पसन्नं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेस्ससि, हीनेन वम्भेस्ससि? नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – तेन हि, भिक्खवे, सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं करोतु – चित्तो ते गहपति खमापेतब्बोति. एवञ्च पन, भिक्खवे, कातब्बं – पठमं सुधम्मो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं आरोपेतब्बो, आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

३६. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं सुधम्मो भिक्खु चित्तं गहपतिं सद्धं पसन्नं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेति, हीनेन वम्भेति. यदि सङ्घस्स पत्तकल्लं, सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं करेय्य – चित्तो ते गहपति खमापेतब्बोति. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं सुधम्मो भिक्खु चित्तं गहपतिं सद्धं पसन्नं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेति, हीनेन वम्भेति. सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं करोति – चित्तो ते गहपति खमापेतब्बोति. यस्सायस्मतो खमति सुधम्मस्स भिक्खुनो पटिसारणीयस्स कम्मस्स करणं – चित्तो ते गहपति खमापेतब्बोति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं सुधम्मो भिक्खु चित्तं गहपतिं सद्धं पसन्नं दायकं कारकं सङ्घुपट्ठाकं हीनेन खुंसेति, हीनेन वम्भेति. सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं करोति – चित्तो ते गहपति खमापेतब्बोति. यस्सायस्मतो खमति सुधम्मस्स भिक्खुनो पटिसारणीयस्स कम्मस्स करणं – चित्तो ते गहपति खमापेतब्बोति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं – चित्तो ते गहपति खमापेतब्बोति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अधम्मकम्मद्वादसकं

३७. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं पटिसारणीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छा कतं होति, अप्पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पटिसारणीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं पटिसारणीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अदेसनागामिनिया आपत्तिया कतं होति, देसिताय आपत्तिया कतं होति…पे… अचोदेत्वा कतं होति, असारेत्वा कतं होति, आपत्तिं अनारोपेत्वा कतं होति…पे… असम्मुखा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिपुच्छा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिञ्ञाय कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अनापत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अदेसनागामिनिया आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… देसिताय आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अचोदेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… असारेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… आपत्तिं अनारोपेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पटिसारणीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

पटिसारणीयकम्मे अधम्मकम्मद्वादसकं निट्ठितं.

धम्मकम्मद्वादसकं

३८. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं पटिसारणीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छा कतं होति, पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पटिसारणीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं पटिसारणीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिया कतं होति, देसनागामिनिया आपत्तिया कतं होति, अदेसिताय आपत्तिया कतं होति…पे… चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं आरोपेत्वा कतं होति…पे… सम्मुखा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिपुच्छा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिञ्ञाय कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… देसनागामिनिया आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… अदेसिताय आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… चोदेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… सारेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिं आरोपेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं पटिसारणीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

पटिसारणीयकम्मे धम्मकम्मद्वादसकं निट्ठितं.

आकङ्खमानचतुक्कं

३९. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य. गिहीनं अलाभाय परिसक्कति, गिहीनं अनत्थाय परिसक्कति, गिहीनं अनावासाय [अवासाय (सी.)] परिसक्कति, गिही अक्कोसति परिभासति, गिही गिहीहि भेदेति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य. गिहीनं बुद्धस्स अवण्णं भासति, गिहीनं धम्मस्स अवण्णं भासति, गिहीनं सङ्घस्स अवण्णं भासति, गिही हीनेन खुंसेति हीनेन वम्भेति, गिहीनं धम्मिकं पटिस्सवं न सच्चापेति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य.

‘‘पञ्चन्नं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य. एको गिहीनं अलाभाय परिसक्कति, एको गिहीनं अनत्थाय परिसक्कति, एको गिहीनं अनावासाय परिसक्कति, एको गिही अक्कोसति परिभासति, एको गिही गिहीहि भेदेति – इमेसं खो, भिक्खवे, पञ्चन्नं भिक्खूनं, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, पञ्चन्नं भिक्खूनं, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य. एको गिहीनं बुद्धस्स अवण्णं भासति, एको गिहीनं धम्मस्स अवण्णं भासति, एको गिहीनं सङ्घस्स अवण्णं भासति, एको गिही हीनेन खुंसेति हीनेन वम्भेति, एको गिहीनं धम्मिकं पटिस्सवं न सच्चापेति – इमेसं खो, भिक्खवे, पञ्चन्नं भिक्खूनं, आकङ्खमानो सङ्घो, पटिसारणीयकम्मं करेय्य.

आकङ्खमानचतुक्कं निट्ठितं.

अट्ठारसवत्तं

४०. ‘‘पटिसारणीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन पटिसारणीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति.

पटिसारणीयकम्मे अट्ठारसवत्तं निट्ठितं.

४१. अथ खो सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं अकासि – ‘‘चित्तो ते गहपति खमापेतब्बो’’ति. सो सङ्घेन पटिसारणीयकम्मकतो मच्छिकासण्डं गन्त्वा मङ्कुभूतो नासक्खि चित्तं गहपतिं खमापेतुं. पुनदेव सावत्थिं पच्चागञ्छि. भिक्खू एवमाहंसु – ‘‘खमापितो तया, आवुसो सुधम्म, चित्तो गहपती’’ति? ‘‘इधाहं, आवुसो, मच्छिकासण्डं गन्त्वा मङ्कुभूतो नासक्खिं चित्तं गहपतिं खमापेतु’’न्ति. भिक्खू भगवतो एतमत्थं आरोचेसुं…पे…. ‘‘तेन हि, भिक्खवे, सङ्घो सुधम्मस्स भिक्खुनो अनुदूतं देतु – चित्तं गहपतिं खमापेतुं. एवञ्च पन भिक्खवे दातब्बो – पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं सुधम्मस्स भिक्खुनो अनुदूतं ददेय्य चित्तं गहपतिं खमापेतुं. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं सुधम्मस्स भिक्खुनो अनुदूतं देति चित्तं गहपतिं खमापेतुं. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सुधम्मस्स भिक्खुनो अनुदूतस्स दानं चित्तं गहपतिं खमापेतुं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दिन्नो सङ्घेन इत्थन्नामो भिक्खु सुधम्मस्स भिक्खुनो अनुदूतो चित्तं गहपतिं खमापेतुं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

४२. ‘‘तेन, भिक्खवे, सुधम्मेन भिक्खुना अनुदूतेन भिक्खुना सद्धिं मच्छिकासण्डं गन्त्वा चित्तो गहपति खमापेतब्बो – ‘खम, गहपति, पसादेमि त’न्ति. एवञ्चे वुच्चमानो खमति, इच्चेतं कुसलं. नो चे खमति, अनुदूतेन भिक्खुना वत्तब्बो – ‘खम, गहपति, इमस्स भिक्खुनो, पसादेति त’न्ति. एवञ्चे वुच्चमानो खमति, इच्चेतं कुसलं. नो चे खमति, अनुदूतेन भिक्खुना वत्तब्बो – ‘खम, गहपति, इमस्स भिक्खुनो, अहं तं पसादेमी’ति. एवञ्चे वुच्चमानो खमति, इच्चेतं कुसलं. नो चे खमति, अनुदूतेन भिक्खुना वत्तब्बो – ‘खम, गहपति, इमस्स भिक्खुनो, सङ्घस्स वचनेना’ति. एवञ्चे वुच्चमानो खमति, इच्चेतं कुसलं. नो चे खमति, अनुदूतेन भिक्खुना सुधम्मो भिक्खु [सुधम्मं भिक्खुं… सा आपत्ति देसापेतब्बाति (सी. स्या.)] चित्तस्स गहपतिनो दस्सनूपचारं अविजहापेत्वा सवनूपचारं अविजहापेत्वा एकंसं उत्तरासङ्गं कारापेत्वा उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा तं आपत्तिं देसापेतब्बो’’ति [सुधम्मं भिक्खुं… सा आपत्ति देसापेतब्बाति (सी. स्या.)].

अथ खो आयस्मा सुधम्मो अनुदूतेन भिक्खुना सद्धिं मच्छिकासण्डं गन्त्वा चित्तं गहपतिं खमापेसि. सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, भिक्खू उपसङ्कमित्वा एवं वदेति – ‘‘अहं, आवुसो, सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘तेन हि, भिक्खवे, सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेतु.

नप्पटिप्पस्सम्भेतब्बअट्ठारसकं

४३. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

[परि. ४२०] ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन पटिसारणीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं’’.

पटिसारणीयकम्मे नप्पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

पटिप्पस्सम्भेतब्बअट्ठारसकं

४४. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन पटिसारणीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेतब्बं.

पटिसारणीयकम्मे पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं.

४५. ‘‘एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन [तेन हि (स्या. क.)], भिक्खवे, सुधम्मेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं सुधम्मो भिक्खु सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं सुधम्मो भिक्खु सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति सुधम्मस्स भिक्खुनो पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं सुधम्मो भिक्खु सङ्घेन पटिसारणीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति सुधम्मस्स भिक्खुनो पटिसारणीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘पटिप्पस्सद्धं सङ्घेन सुधम्मस्स भिक्खुनो पटिसारणीयकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

पटिसारणीयकम्मं निट्ठितं चतुत्थं.

५. आपत्तिया अदस्सने उक्खेपनीयकम्मं

४६. तेन समयेन बुद्धो भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन आयस्मा छन्नो आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा छन्नो आपत्तिं आपज्जित्वा न इच्छिस्सति आपत्तिं पस्सितु’’न्ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितु’’न्ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम सो, भिक्खवे, मोघपुरिसो आपत्तिं आपज्जित्वा न इच्छिस्सति आपत्तिं पस्सितुं? नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – तेन हि, भिक्खवे, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करोतु – असम्भोगं सङ्घेन. एवञ्च पन, भिक्खवे, कातब्बं – पठमं छन्नो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं आरोपेतब्बो, आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

४७. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. यदि सङ्घस्स पत्तकल्लं, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य – असम्भोगं सङ्घेन. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करोति – असम्भोगं सङ्घेन. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयस्स कम्मस्स करणं – असम्भोगं सङ्घेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पस्सितुं. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करोति – असम्भोगं सङ्घेन. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयस्स कम्मस्स करणं – असम्भोगं सङ्घेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं – असम्भोगं सङ्घेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘आवासपरम्परञ्च, भिक्खवे, संसथ – ‘छन्नो भिक्खु सङ्घेन आपत्तिया [छन्नो भिक्खु आपत्तिया (सी. क.)] अदस्सने उक्खेपनीयकम्मकतो – असम्भोगं सङ्घेना’ति.

अधम्मकम्मद्वादसकं

४८. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं, आपत्तिया अदस्सने, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छा कतं होति, अप्पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अदस्सने, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अदस्सने, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अदेसनागामिनिया आपत्तिया कतं होति, देसिताय आपत्तिया कतं होति…पे… अचोदेत्वा कतं होति, असारेत्वा कतं होति, आपत्तिं अनारोपेत्वा कतं होति…पे… असम्मुखा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिपुच्छा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिञ्ञाय कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अनापत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अदेसनागामिनिया आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… देसिताय आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अचोदेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… असारेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… आपत्तिं अनारोपेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अदस्सने, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

आपत्तिया अदस्सने उक्खेपनीयकम्मे अधम्मकम्मद्वादसकं निट्ठितं.

धम्मकम्मद्वादसकं

४९. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं, आपत्तिया अदस्सने, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छा कतं होति, पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अदस्सने, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं…पे…. आपत्तिया कतं होति, देसनागामिनिया आपत्तिया कतं होति, अदेसिताय आपत्तिया कतं होति…पे… चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं आरोपेत्वा कतं होति…पे… सम्मुखा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिपुच्छा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिञ्ञाय कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… देसनागामिनिया आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… अदेसिताय आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… चोदेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… सारेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिं आरोपेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अदस्सने, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

आपत्तिया अदस्सने उक्खेपनीयकम्मे धम्मकम्मद्वादसकं निट्ठितं.

आकङ्खमानछक्कं

५०. [परि. ३२३] ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य.

‘‘तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं करेय्य.

आपत्तिया अदस्सने उक्खेपनीयकम्मे

आकङ्खमानछक्कं निट्ठितं.

तेचत्तालीसवत्तं

५१. ‘‘आपत्तिया अदस्सने उक्खेपनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारो, सेय्याभिहारो, पादोदकं, पादपीठं पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादितब्बं. न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो, न आचारविपत्तिया अनुद्धंसेतब्बो, न दिट्ठिविपत्तिया अनुद्धंसेतब्बो, न आजीवविपत्तिया अनुद्धंसेतब्बो, न भिक्खु भिक्खूहि भेदेतब्बो [न भिक्खू भिक्खूहि भेदेतब्बा (स्या.)], न गिहिद्धजो धारेतब्बो, न तित्थियद्धजो धारेतब्बो, न तित्थिया सेवितब्बा; भिक्खू सेवितब्बा, भिक्खुसिक्खाय सिक्खितब्बं [भिक्खुसिक्खा सिक्खितब्बा (स्या.)]. न पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, न पकतत्तो भिक्खु आसादेतब्बो अन्तो वा बहि वा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति.

आपत्तिया अदस्सने उक्खेपनीयकम्मे

तेचत्तालीसवत्तं निट्ठितं.

५२. अथ खो सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं अकासि – असम्भोगं सङ्घेन. सो सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मकतो तम्हा आवासा अञ्ञं आवासं अगमासि. तत्थ भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरु करिंसु [न गरुकरिंसु (क.)], न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो तम्हापि आवासा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो तम्हापि आवासा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो पुनदेव कोसम्बिं पच्चागञ्छि. सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, भिक्खू उपसङ्कमित्वा एवं वदेति – ‘‘अहं, आवुसो, सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भिक्खू भगवतो एतमत्थं आरोचेसुं…पे…. ‘‘तेन हि, भिक्खवे, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतु.

नप्पटिप्पस्सम्भेतब्ब-तेचत्तालीसकं

५३. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

[परि. ४२०] ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं सादियति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादियति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तं भिक्खुं सीलविपत्तिया अनुद्धंसेति, आचारविपत्तिया अनुद्धंसेति, दिट्ठिविपत्तिया अनुद्धंसेति, आजीवविपत्तिया अनुद्धंसेति, भिक्खुं [भिक्खू (सी. स्या.)] भिक्खूहि भेदेति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. गिहिद्धजं धारेति, तित्थियद्धजं धारेति, तित्थिये सेवति; भिक्खू न सेवति, भिक्खुसिक्खाय न सिक्खति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वसति, एकच्छन्ने अनावासे वसति, एकच्छन्ने आवासे वा अनावासे वा वसति; पकतत्तं भिक्खुं दिस्वा आसना न वुट्ठाति; पकतत्तं भिक्खुं आसादेति अन्तो वा बहि वा – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

आपत्तिया अदस्सने उक्खेपनीयकम्मे

नप्पटिप्पस्सम्भेतब्ब-तेचत्तालीसकं निट्ठितं.

पटिप्पस्सम्भेतब्ब-तेचत्तालीसकं

५४. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन आपत्तिया अदस्सने उक्खेपनीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं सादियति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादियति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तं भिक्खुं सीलविपत्तिया अनुद्धंसेति, न आचारविपत्तिया अनुद्धंसेति, न दिट्ठिविपत्तिया अनुद्धंसेति, न आजीवविपत्तिया अनुद्धंसेति, न भिक्खुं भिक्खूहि भेदेति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न गिहिद्धजं धारेति, न तित्थियद्धजं धारेति, न तित्थिये सेवति, भिक्खू सेवति, भिक्खुसिक्खाय सिक्खति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वसति, न एकच्छन्ने अनावासे वसति, न एकच्छन्ने आवासे वा अनावासे वा वसति, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठाति, न पकतत्तं भिक्खुं आसादेति अन्तो वा बहि वा – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

आपत्तिया अदस्सने उक्खेपनीयकम्मे

पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.

५५. ‘‘एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन, भिक्खवे, छन्नेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, आपत्तिया अदस्सने उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अदस्सने उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अदस्सने, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अदस्सने, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अदस्सने, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘पटिप्पस्सद्धं सङ्घेन छन्नस्स भिक्खुनो, आपत्तिया अदस्सने, उक्खेपनीयकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

आपत्तिया अदस्सने उक्खेपनीयकम्मं निट्ठितं पञ्चमं.

६. आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं

५६. तेन समयेन बुद्धो भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन आयस्मा छन्नो आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा छन्नो आपत्तिं आपज्जित्वा न इच्छिस्सति आपत्तिं पटिकातु’’न्ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातु’’न्ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम सो, भिक्खवे, मोघपुरिसो आपत्तिं आपज्जित्वा न इच्छिस्सति आपत्तिं पटिकातुं. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – तेन हि, भिक्खवे, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करोतु – असम्भोगं सङ्घेन. एवञ्च पन, भिक्खवे, कातब्बं – पठमं छन्नो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं आरोपेतब्बो, आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. यदि सङ्घस्स पत्तकल्लं, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य – असम्भोगं सङ्घेन. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करोति – असम्भोगं सङ्घेन. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयस्स कम्मस्स करणं – असम्भोगं सङ्घेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु आपत्तिं आपज्जित्वा न इच्छति आपत्तिं पटिकातुं. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करोति – असम्भोगं सङ्घेन. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयस्स कम्मस्स करणं – असम्भोगं सङ्घेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं – असम्भोगं सङ्घेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘आवासपरम्परञ्च, भिक्खवे, संसथ – ‘छन्नो भिक्खु, सङ्घेन आपत्तिया [छन्नो भिक्खु आपत्तिया (सी. क.)] अप्पटिकम्मे, उक्खेपनीयकम्मकतो – असम्भोगं सङ्घेना’ति.

अधम्मकम्मद्वादसकं

५७. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छा कतं होति, अप्पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अदेसनागामिनिया आपत्तिया कतं होति, देसिताय आपत्तिया कतं होति…पे… अचोदेत्वा कतं होति, असारेत्वा कतं होति, आपत्तिं अनारोपेत्वा कतं होति…पे… असम्मुखा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिपुच्छा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिञ्ञाय कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अनापत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अदेसनागामिनिया आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… देसिताय आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अचोदेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… असारेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… आपत्तिं अनारोपेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे

अधम्मकम्मद्वादसकं निट्ठितं.

धम्मकम्मद्वादसकं

५८. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छा कतं होति, पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिया कतं होति, देसनागामिनिया आपत्तिया कतं होति, अदेसिताय आपत्तिया कतं होति…पे… चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं आरोपेत्वा कतं होति…पे… सम्मुखा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिपुच्छा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिञ्ञाय कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… देसनागामिनिया आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… अदेसिताय आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… चोदेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… सारेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिं आरोपेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे

धम्मकम्मद्वादसकं निट्ठितं.

आकङ्खमानछक्कं

५९. [परि. ३२३] ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.

‘‘तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं करेय्य.

आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे

आकङ्खमानछक्कं निट्ठितं.

तेचत्तालीसवत्तं

६०. ‘‘आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारो, सेय्याभिहारो, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादितब्बं. न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो, न आचारविपत्तिया अनुद्धंसेतब्बो, न दिट्ठिविपत्तिया अनुद्धंसेतब्बो, न आजीवविपत्तिया अनुद्धंसेतब्बो, न भिक्खु भिक्खूहि भेदेतब्बो. न गिहिद्धजो धारेतब्बो, न तित्थियद्धजो धारेतब्बो, न तित्थिया सेवितब्बा; भिक्खू सेवितब्बा, भिक्खुसिक्खाय सिक्खितब्बं. न पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, न पकतत्तो भिक्खु आसादेतब्बो अन्तो वा बहि वा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति.

आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे

तेचत्तालीसवत्तं निट्ठितं.

६१. अथ खो सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं अकासि – असम्भोगं सङ्घेन. सो सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो तम्हा आवासा अञ्ञं आवासं अगमासि. तत्थ भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो तम्हापि आवासा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो तम्हापि आवासा अञ्ञं आवासं अगमासि. तत्थपि भिक्खू नेव अभिवादेसुं, न पच्चुट्ठेसुं, न अञ्जलिकम्मं न सामीचिकम्मं अकंसु, न सक्करिंसु, न गरुं करिंसु, न मानेसुं, न पूजेसुं. सो भिक्खूहि असक्करियमानो अगरुकरियमानो अमानियमानो अपूजियमानो असक्कारपकतो पुनदेव कोसम्बिं पच्चागञ्छि. सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, भिक्खू उपसङ्कमित्वा एवं वदेति – ‘‘अहं, आवुसो, सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भिक्खू भगवतो एतमत्थं आरोचेसुं…पे…. ‘‘तेन हि, भिक्खवे, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतु.

नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं

६२. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

[परि. ४२०] ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति…पे… पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं सादियति…पे… पकतत्तस्स भिक्खुनो सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादियति…पे… पकतत्तं भिक्खुं सीलविपत्तिया अनुद्धंसेति, आचारविपत्तिया अनुद्धंसेति, दिट्ठिविपत्तिया अनुद्धंसेति, आजीवविपत्तिया अनुद्धंसेति, भिक्खुं भिक्खूहि भेदेति…पे… गिहिद्धजं धारेति, तित्थियद्धजं धारेति, तित्थिये सेवति, भिक्खू न सेवति, भिक्खुसिक्खाय न सिक्खति…पे… पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वसति, एकच्छन्ने अनावासे वसति, एकच्छन्ने आवासे वा अनावासे वा वसति, पकतत्तं भिक्खुं दिस्वा आसना न वुट्ठाति, पकतत्तं भिक्खुं आसादेति अन्तो वा बहि वा – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे

नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.

पटिप्पस्सम्भेतब्बतेचत्तालीसकं

६३. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति…पे… न पकतत्तस्स भिक्खुनो अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं सादियति…पे… न पकतत्तस्स भिक्खुनो सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरप्पटिग्गहणं, नहाने पिट्ठिपरिकम्मं सादियति…पे… न पकतत्तं भिक्खुं सीलविपत्तिया अनुद्धंसेति, न आचारविपत्तिया अनुद्धंसेति, न दिट्ठिविपत्तिया अनुद्धंसेति, न आजीवविपत्तिया अनुद्धंसेति, न भिक्खुं भिक्खूहि भेदेति…पे… न गिहिद्धजं धारेति, न तित्थियद्धजं धारेति, न तित्थिये सेवति, भिक्खू सेवति, भिक्खुसिक्खाय सिक्खति…पे… न पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वसति, न एकच्छन्ने अनावासे वसति, न एकच्छन्ने आवासे वा अनावासे वा वसति, पकतत्तं भिक्खुं दिस्वा आसना वुट्ठाति, न पकतत्तं भिक्खुं आसादेति अन्तो वा बहि वा – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मे

पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.

६४. ‘‘एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन भिक्खवे, छन्नेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं छन्नो भिक्खु सङ्घेन, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, आपत्तिया अप्पटिकम्मे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘पटिप्पस्सद्धं सङ्घेन छन्नस्स भिक्खुनो, आपत्तिया अप्पटिकम्मे, उक्खेपनीयकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

आपत्तिया अप्पटिकम्मे उक्खेपनीयकम्मं निट्ठितं छट्ठं.

७. पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं

६५. [इदं वत्थु पाचि. ४१७; म. नि. २३४ आदयो] तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन अरिट्ठस्स नाम भिक्खुनो गद्धबाधिपुब्बस्स [गन्धबाधिपुब्बस्स (क.)] एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति. अस्सोसुं खो सम्बहुला भिक्खू अरिट्ठस्स नाम किर भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति. अथ खो ते भिक्खू येन अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेनुपसङ्कमिंसु. उपसङ्कमित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोचुं – ‘‘सच्चं किर ते, आवुसो अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति? ‘‘एवंब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति.

‘‘मावुसो अरिट्ठ, एवं अवच. मा भगवन्तं अब्भाचिक्खि. न हि साधु भगवतो अब्भक्खानं [अब्भाचिक्खनं (क.)]. न हि भगवा एवं वदेय्य. अनेकपरियायेनावुसो अरिट्ठ, अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता. अलञ्च पन ते पटिसेवतो अन्तरायाय. अप्पस्सादा कामा वुत्ता भगवता, बहुदुक्खा बहुपायासा [बहूपायासा (सी. स्या.)], आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता भगवता, बहुदुक्खा बहूपायासा, आदीनवो एत्थ भिय्यो. मंसपेसूपमा कामा वुत्ता भगवता…पे… तिणुक्कूपमा कामा वुत्ता भगवता…पे… अङ्गारकासूपमा कामा वुत्ता भगवता… सुपिनकूपमा कामा वुत्ता भगवता… याचितकूपमा कामा वुत्ता भगवता… रुक्खफलूपमा कामा वुत्ता भगवता… असिसूनूपमा कामा वुत्ता भगवता… सत्तिसूलूपमा कामा वुत्ता भगवता… सप्पसिरूपमा कामा वुत्ता भगवता, बहुदुक्खा बहूपायासा, आदीनवो एत्थ भिय्यो’’ति.

एवम्पि खो अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेहि भिक्खूहि वुच्चमानो तथेव तं पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘‘एवंब्या खो अहं, आवुसो, भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति. यतो च खो ते भिक्खू नासक्खिंसु अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं पटिपुच्छि – ‘‘सच्चं किर ते, अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति? ‘‘एवंब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति.

‘‘कस्स नु खो नाम त्वं, मोघपुरिस, मया एवं धम्मं देसितं आजानासि? ननु मया, मोघपुरिस, अनेकपरियायेन अन्तरायिका धम्मा अन्तरायिका वुत्ता? अलञ्च पन ते पटिसेवतो अन्तरायाय. अप्पस्सादा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. मंसपेसूपमा कामा वुत्ता मया…पे… तिणुक्कूपमा कामा वुत्ता मया… अङ्गारकासूपमा कामा वुत्ता मया… सुपिनकूपमा कामा वुत्ता मया…पे… याचितकूपमा कामा वुत्ता मया… रुक्खफलूपमा कामा वुत्ता मया… असिसूनूपमा कामा वुत्ता मया… सत्तिसूलूपमा कामा वुत्ता मया… सप्पसिरूपमा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अथ च पन त्वं, मोघपुरिस, अत्तना दुग्गहितेन [दुग्गहितेन दिट्ठिगतेन (स्या.)] अम्हे चेव अब्भाचिक्खसि, अत्तानञ्च खणसि, बहुञ्च अपुञ्ञं पसवसि. तञ्हि ते, मोघपुरिस, भविस्सति दीघरत्तं अहिताय दुक्खाय. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – तेन हि, भिक्खवे, सङ्घो अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करोतु – असम्भोगं सङ्घेन. एवञ्च पन भिक्खवे कातब्बं – पठमं अरिट्ठो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं आरोपेतब्बो, आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

६६. ‘‘सुणातु मे, भन्ते, सङ्घो. अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायायाति. सो तं दिट्ठिं न पटिनिस्सज्जति. यदि सङ्घस्स पत्तकल्लं, सङ्घो अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य – असम्भोगं सङ्घेन. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायायाति. सो तं दिट्ठिं न पटिनिस्सज्जति. सङ्घो अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करोति – असम्भोगं सङ्घेन. यस्सायस्मतो खमति अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स करणं – असम्भोगं सङ्घेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायायाति. सो तं दिट्ठिं न पटिनिस्सज्जति. सङ्घो अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करोति – असम्भोगं सङ्घेन. यस्सायस्मतो खमति अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स करणं – असम्भोगं सङ्घेन, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं – असम्भोगं सङ्घेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘आवासपरम्परञ्च, भिक्खवे, संसथ – ‘अरिट्ठो भिक्खु गद्धबाधिपुब्बो, सङ्घेन पापिकाय [गद्धबाधिपुब्बो पापिकाय (सी. क.)] दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो – असम्भोगं सङ्घेना’’’ति.

अधम्मकम्मद्वादसकं

६७. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छा कतं होति, अप्पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. अनापत्तिया कतं होति, अदेसनागामिनिया आपत्तिया कतं होति, देसिताय आपत्तिया कतं होति…पे… अचोदेत्वा कतं होति, असारेत्वा कतं होति, आपत्तिं अनारोपेत्वा कतं होति…पे… असम्मुखा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिपुच्छा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अप्पटिञ्ञाय कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अनापत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अदेसनागामिनिया आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… देसिताय आपत्तिया कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… अचोदेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… असारेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति…पे… आपत्तिं अनारोपेत्वा कतं होति, अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे

अधम्मकम्मद्वादसकं निट्ठितं.

धम्मकम्मद्वादसकं

६८. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छा कतं होति, पटिञ्ञाय कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. आपत्तिया कतं होति, देसनागामिनिया आपत्तिया कतं होति, अदेसिताय आपत्तिया कतं होति…पे… चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं आरोपेत्वा कतं होति…पे… सम्मुखा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिपुच्छा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… पटिञ्ञाय कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… देसनागामिनिया आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… अदेसिताय आपत्तिया कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… चोदेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… सारेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति…पे… आपत्तिं आरोपेत्वा कतं होति, धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे

धम्मकम्मद्वादसकं निट्ठितं.

आकङ्खमानछक्कं

६९. [परि. ३२३] ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.

‘‘तिण्णं, भिक्खवे, भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. एको भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्कमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं करेय्य. एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं, आकङ्खमानो सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सगे, उक्खेपनीयकम्मं करेय्य.

पापिकाय दिट्ठिया अप्पटिनिस्सगे उक्खेपनीयकम्मे

आकङ्खमानछक्कं निट्ठितं.

तेचत्तालीसवत्तं

७०. ‘‘पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना – न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं कतं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा…पे… न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्ब’’न्ति.

पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे

तेचत्तालीसवत्तं निट्ठितं.

७१. अथ खो सङ्घो अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं अकासि – असम्भोगं सङ्घेन. सो सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अरिट्ठो भिक्खु गद्धबाधिपुब्बो सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमिस्सती’’ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, अरिट्ठो भिक्खु गद्धबाधिपुब्बो सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमती’’ति [विब्भमीति (सी. क.)]? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम सो, भिक्खवे, मोघपुरिसो सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो विब्भमिस्सति? नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतु.

नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं

७२. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सगे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

[परि. ४२०] ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं…पे….

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं. पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति, सारेति, भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं नप्पटिप्पस्सम्भेतब्बं.

पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे

नप्पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.

पटिप्पस्सम्भेतब्बतेचत्तालीसकं

७३. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न उपसम्पादेति, न निस्सयं देति, न सामणेरं उपट्ठापेति, न भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो न ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं.

‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. याय आपत्तिया सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं कतं होति तं आपत्तिं न आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं न गरहति, कम्मिके न गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं…पे….

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं. न पकतत्तस्स भिक्खुनो उपोसथं ठपेति, न पवारणं ठपेति, न सवचनीयं करोति, न अनुवादं पट्ठपेति, न ओकासं कारेति, न चोदेति, न सारेति, न भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेतब्बं’’.

पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मे

पटिप्पस्सम्भेतब्बतेचत्तालीसकं निट्ठितं.

७४. ‘‘एवञ्च पन, भिक्खवे, पटिप्पस्सम्भेतब्बं. तेन, भिक्खवे, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घेन, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मकतो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं पटिप्पस्सम्भेति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयस्स कम्मस्स पटिप्पस्सद्धि, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘पटिप्पस्सद्धं सङ्घेन इत्थन्नामस्स भिक्खुनो, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे, उक्खेपनीयकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खेपनीयकम्मं निट्ठितं सत्तमं.

कम्मक्खन्धको पठमो.

इमम्हि खन्धके वत्थू सत्त.

तस्सुद्दानं –

पण्डुलोहितका भिक्खू, सयं भण्डनकारका;

तादिसे उपसङ्कम्म, उस्सहिंसु च भण्डने.

अनुप्पन्नापि जायन्ति [अनुप्पन्नानि जायन्ति (सी. स्या.)], उप्पन्नानिपि वड्ढरे [उप्पन्नानि पवड्ढरे (सी.), उप्पन्नापि पवड्ढन्ति (क.)];

अप्पिच्छा पेसला भिक्खू, उज्झायन्ति पदस्सतो [परीसतो (स्या.), परस्सतो (सी.)].

सद्धम्मट्ठितिको बुद्धो, सयम्भू अग्गपुग्गलो;

आणापेसि तज्जनीयकम्मं सावत्थियं जिनो.

असम्मुखाप्पटिपुच्छाप्पटिञ्ञाय कतञ्च यं;

अनापत्ति अदेसने, देसिताय कतञ्च यं.

अचोदेत्वा असारेत्वा, अनारोपेत्वा च यं कतं;

असम्मुखा अधम्मेन, वग्गेन चापि [वग्गेनापि च (सी. स्या.)] यं कतं.

अप्पटिपुच्छा अधम्मेन, पुन वग्गेन [वग्गेनापि च (सी. स्या.)] यं कतं;

अप्पटिञ्ञाय अधम्मेन, वग्गेन चापि [वग्गेनापि च (सी. स्या.)] यं कतं.

अनापत्ति [अनापत्तिया (सी. स्या.)] अधम्मेन, वग्गेन

चापि [वग्गेनापि च (सी. स्या.)] यं कतं.

अदेसनागामिनिया, अधम्मवग्गमेव च.

देसिताय अधम्मेन, वग्गेनापि तथेव च;

अचोदेत्वा अधम्मेन, वग्गेनापि तथेव च.

असारेत्वा अधम्मेन, वग्गेनापि तथेव च;

अनारोपेत्वा अधम्मेन, वग्गेनापि तथेव च.

कण्हवारनयेनेव, सुक्कवारं विजानिया;

सङ्घो आकङ्खमानो च यस्स तज्जनियं करे.

भण्डनं बालो संसट्ठो, अधिसीले अज्झाचारे;

अतिदिट्ठिविपन्नस्स, सङ्घो तज्जनियं करे.

बुद्धधम्मस्स सङ्घस्स, अवण्णं यो च भासति;

तिण्णन्नम्पि च भिक्खूनं, सङ्घो तज्जनियं करे.

भण्डनं कारको एको, बालो संसग्गनिस्सितो;

अधिसीले अज्झाचारे, तथेव अतिदिट्ठिया.

बुद्धधम्मस्स सङ्घस्स, अवण्णं यो च भासति;

तज्जनीयकम्मकतो, एवं सम्मानुवत्तना.

उपसम्पदनिस्सया, सामणेरं उपट्ठना;

ओवादसम्मतेनापि, न करे तज्जनीकतो.

नापज्जे तञ्च आपत्तिं, तादिसञ्च ततो परं;

कम्मञ्च कम्मिके चापि, न गरहे तथाविधो.

उपोसथं पवारणं, पकतत्तस्स नट्ठपे;

सवचनिं [न सवचनियं (सी. स्या.)] अनुवादो, ओकासो चोदनेन च.

सारणं सम्पयोगञ्च, न करेय्य तथाविधो;

उपसम्पदनिस्सया, सामणेरं उपट्ठना.

ओवादसम्मतेनापि, पञ्चहङ्गेहि [पञ्चअङ्गो (क.)] न सम्मति;

तञ्चापज्जति आपत्तिं, तादिसञ्च ततो परं.

कम्मञ्च कम्मिके चापि, गरहन्तो न सम्मति;

उपोसथं पवारणं, सवचनीया च नोवादो.

ओकासो चोदनञ्चेव, सारणा सम्पयोजना;

इमेहट्ठङ्गेहि यो युत्तो, तज्जनानुपसम्मति.

कण्हवारनयेनेव, सुक्कवारं विजानिया;

बालो आपत्तिबहुलो, संसट्ठोपि च सेय्यसो.

नियस्सकम्मं सम्बुद्धो, आणापेसि महामुनि;

कीटागिरिस्मिं द्वे भिक्खू, अस्सजिपुनब्बसुका.

अनाचारञ्च विविधं, आचरिंसु असञ्ञता;

पब्बाजनीयं सम्बुद्धो, कम्मं सावत्थियं जिनो;

मच्छिकासण्डे सुधम्मो, चित्तस्सावासिको अहु.

जातिवादेन खुंसेति, सुधम्मो चित्तुपासकं;

पटिसारणीयकम्मं, आणापेसि तथागतो.

कोसम्बियं छन्नं भिक्खुं, निच्छन्तापत्तिं पस्सितुं;

अदस्सने उक्खिपितुं, आणापेसि जिनुत्तमो.

छन्नो तंयेव आपत्तिं, पटिकातुं न इच्छति;

उक्खेपनाप्पटिकम्मे, आणापेसि विनायको.

पापदिट्ठि अरिट्ठस्स, आसि अञ्ञाणनिस्सिता;

दिट्ठियाप्पटिनिस्सग्गे [दिट्ठिअप्पटिनिस्सग्गे (क.)], उक्खेपं जिनभासितं.

नियस्सकम्मं पब्बज्जं [पब्बाजं (क.)], तथेव पटिसारणी;

अदस्सनाप्पटिकम्मे, अनिस्सग्गे च दिट्ठिया.

दवानाचारूपघाति, मिच्छाआजीवमेव च;

पब्बाजनीयकम्मम्हि, अतिरेकपदा इमे.

अलाभावण्णा द्वे पञ्च, द्वे पञ्चकाति नामका [द्वे पञ्चकोति नामको (क.)];

पटिसारणीयकम्मम्हि, अतिरेकपदा इमे.

तज्जनीयं नियस्सञ्च, दुवे कम्मापि सादिसा [कम्मेसु सदिसं (क.)];

पब्बज्जा [पब्बाजा (क.)] पटिसारी च, अत्थि पदातिरित्तता.

तयो उक्खेपना कम्मा, सदिसा ते विभत्तितो;

तज्जनीयनयेनापि, सेसकम्मं विजानियाति.

कम्मक्खन्धकं निट्ठितं.

२. पारिवासिकक्खन्धकं

१. पारिवासिकवत्तं

७५. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन पारिवासिका भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम पारिवासिका भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्म’’न्ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, पारिवासिका भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्म’’न्ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम, भिक्खवे, पारिवासिका भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सादितब्बं पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारो, सेय्याभिहारो, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. यो सादियेय्य, आपत्ति दुक्कटस्स.

‘‘अनुजानामि, भिक्खवे, पारिवासिकानं भिक्खूनं मिथु यथावुड्ढं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं.

‘‘अनुजानामि, भिक्खवे, पारिवासिकानं भिक्खूनं पञ्च यथावुड्ढं – उपोसथं, पवारणं, वस्सिकसाटिकं, ओणोजनं, भत्तं. तेन हि, भिक्खवे, पारिवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा पारिवासिकेहि भिक्खूहि वत्तितब्बं.

७६. ‘‘पारिवासिकेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन परिवासो दिन्नो होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्बं.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तस्स भिक्खुनो पुरतो गन्तब्बं, न पुरतो निसीदितब्बं. यो होति सङ्घस्स आसनपरियन्तो सेय्यापरियन्तो विहारपरियन्तो सो तस्स पदातब्बो. तेन च सो सादितब्बो.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना पुरेसमणेन वा पच्छासमणेन वा कुलानि उपसङ्कमितब्बानि, न आरञ्ञिकङ्गं समादातब्बं [समादितब्बं (क.)], न पिण्डपातिकङ्गं समादातब्बं, न च तप्पच्चया पिण्डपातो नीहरापेतब्बो – मा मं जानिंसूति.

‘‘पारिवासिकेन, भिक्खवे, भिक्खुना आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्बं, उपोसथे आरोचेतब्बं, पवारणाय आरोचेतब्बं. सचे गिलानो होति, दूतेनपि आरोचेतब्बं.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको अनावासो गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया. न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

८०. ‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको अनावासो, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको अनावासो, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको अनावासो, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

८१. ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं. पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं. पकतत्तो भिक्खु आसनेन निमन्तेतब्बो. न पकतत्तेन भिक्खुना सद्धिं एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते [चङ्कमन्तं (अट्ठकथायं संवण्णेतब्बपाठो)] चङ्कमे चङ्कमितब्बं.

८२. ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकेन वुड्ढतरेन भिक्खुना सद्धिं…पे… मूलायपटिकस्सनारहेन भिक्खुना सद्धिं…पे… मानत्तारहेन भिक्खुना सद्धिं…पे… मानत्तचारिकेन भिक्खुना सद्धिं…पे… अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं; न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

[महाव. ३९३] ‘‘पारिवासिकचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य, अकम्मं [अकम्मं तं (स्या.)], न च करणीय’’न्ति.

चतुन्नवुतिपारिवासिकवत्तं निट्ठितं.

८३. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘कति नु खो, भन्ते, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा’’ति? ‘‘तयो खो, उपालि, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा. सहवासो, विप्पवासो, अनारोचना – इमे खो, उपालि, तयो पारिवासिकस्स भिक्खुनो रत्तिच्छेदा’’ति.

८४. तेन खो पन समयेन सावत्थियं महाभिक्खुसङ्घो सन्निपतितो होति. न सक्कोन्ति पारिवासिका भिक्खू परिवासं सोधेतुं. भगवतो [ते भिक्खू भगवतो (स्या., एवमुपरिपि)] एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, परिवासं निक्खिपितुं. एवञ्च पन, भिक्खवे, निक्खिपितब्बो. तेन पारिवासिकेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘परिवासं निक्खिपामी’ति. निक्खित्तो होति परिवासो. ‘वत्तं निक्खिपामी’ति. निक्खित्तो होति परिवासो.

८५. तेन खो पन समयेन सावत्थिया भिक्खू तहं तहं पक्कमिंसु. सक्कोन्ति पारिवासिका भिक्खू परिवासं सोधेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, परिवासं समादियितुं [समादातुं (स्या. कं.)]. एवञ्च पन, भिक्खवे, समादियितब्बो [समादितब्बो (सी. स्या. कं.)]. तेन पारिवासिकेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘परिवासं समादियामी’ति. समादिन्नो होति परिवासो. ‘वत्तं समादियामी’ति. समादिन्नो होति परिवासो’’.

पारिवासिकवत्तं निट्ठितं.

२. मूलायपटिकस्सनारहवत्तं

८६. तेन खो पन समयेन मूलायपटिकस्सनारहा भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम मूलायपटिकस्सनारहा भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्म’’न्ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, मूलायपटिकस्सनारहा भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्म’’न्ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम, भिक्खवे, मूलायपटिकस्सनारहा भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं! नेतं भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सादितब्बं पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारो, सेय्याभिहारो, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. यो सादियेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, मूलायपटिकस्सनारहानं भिक्खूनं मिथु यथावुड्ढं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं. अनुजानामि, भिक्खवे, मूलायपटिकस्सनारहानं भिक्खूनं पञ्च यथावुड्ढं – उपोसथं, पवारणं, वस्सिकसाटिकं, ओणोजनं, भत्तं. तेन हि, भिक्खवे, मूलायपटिकस्सनारहानं भिक्खूनं वत्तं पञ्ञापेस्सामि यथा मूलायपटिकस्सनारहेहि भिक्खूहि वत्तितब्बं.

८७. ‘‘मूलायपटिकस्सनारहेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन मूलाय पटिकस्सनारहो कतो होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्बं.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना पकतत्तस्स भिक्खुनो पुरतो गन्तब्बं, न पुरतो निसीदितब्बं. यो होति सङ्घस्स आसनपरियन्तो सेय्यापरियन्तो विहारपरियन्तो सो तस्स पदातब्बो. तेन च सो सादितब्बो.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना पकतत्तेन भिक्खुना पुरेसमणेन वा पच्छासमणेन वा कुलानि उपसङ्कमितब्बानि, न आरञ्ञिकङ्गं समादातब्बं, न पिण्डपातिकङ्गं समादातब्बं, न च तप्पच्चया पिण्डपातो नीहरापेतब्बो – मा मं जानिंसूति.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको आवासो गन्तब्बो…पे… अभिक्खुको अनावासो गन्तब्बो…पे… अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो गन्तब्बो…पे… अभिक्खुको अनावासो गन्तब्बो…पे… अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘गन्तब्बो, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं; पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, पकतत्तो भिक्खु आसनेन निमन्तेतब्बो; न पकतत्तेन भिक्खुना सद्धिं एकासने निसीदितब्बं; न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं; न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

‘‘न, भिक्खवे, मूलायपटिकस्सनारहेन भिक्खुना पारिवासिकेन भिक्खुना सद्धिं…पे… मूलायपटिकस्सनारहेन वुड्ढतरेन भिक्खुना सद्धिं…पे… मानत्तारहेन भिक्खुना सद्धिं…पे… मानत्तचारिकेन भिक्खुना सद्धिं…पे… अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं; न एकासने निसीदितब्बं; न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

[महाव. ३९३] ‘‘मूलायपटिकस्सनारहचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य, अकम्मं, न च करणीय’’न्ति.

मूलायपटिकस्सनारहवत्तं निट्ठितं.

३. मानत्तारहवत्तं

८८. तेन खो पन समयेन मानत्तारहा भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. ये ते भिक्खू अप्पिच्छा …पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम मानत्तारहा भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्म’’न्ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, मानत्तारहा भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्म’’न्ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम, भिक्खवे, मानत्तारहा भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं…पे… नहाने पिट्ठिपरिकम्मं! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सादितब्बं पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं. यो सादियेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, मानत्तारहानं भिक्खूनं मिथु यथावुड्ढं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं. अनुजानामि, भिक्खवे, मानत्तारहानं भिक्खूनं पञ्च यथावुड्ढं – उपोसथं, पवारणं, वस्सिकसाटिकं, ओणोजनं, भत्तं. तेन हि, भिक्खवे, मानत्तारहानं भिक्खूनं वत्तं पञ्ञापेस्सामि यथा मानत्तारहेहि भिक्खूहि वत्तितब्बं.

८९. ‘‘मानत्तारहेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

न उपसम्पादेतब्बं…पे… (यथा मूलाय पटिकस्सना, तथा वित्थारेतब्बं.) न भिक्खूहि सम्पयोजेतब्बं.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना पकतत्तस्स भिक्खुनो पुरतो गन्तब्बं, न पुरतो निसीदितब्बं. यो होति सङ्घस्स आसनपरियन्तो सेय्यापरियन्तो विहारपरियन्तो सो तस्स पदातब्बो. तेन च सो सादितब्बो.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना पकतत्तेन भिक्खुना पुरेसमणेन वा पच्छासमणेन वा कुलानि उपसङ्कमितब्बानि, न आरञ्ञिकङ्गं समादातब्बं, न पिण्डपातिकङ्गं समादातब्बं, न च तप्पच्चया पिण्डपातो नीहरापेतब्बो – मा मं जानिंसूति.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मनत्तारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको आवासो गन्तब्बो…पे… अभिक्खुको अनावासो गन्तब्बो…पे… अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो गन्तब्बो…पे… अभिक्खुको अनावासो गन्तब्बो…पे… अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो …पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘गन्तब्बो, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, मानत्तारहेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं. पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं. पकतत्तो भिक्खु आसनेन निमन्तेतब्बो. न पकतत्तेन भिक्खुना सद्धिं एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

‘‘न, भिक्खवे, मानत्तारहेन भिक्खुना पारिवासिकेन भिक्खुना सद्धिं…पे… मूलायपटिकस्सनारहेन भिक्खुना सद्धिं…पे… मानत्तारहेन वुड्ढतरेन भिक्खुना सद्धिं…पे… मानत्तचारिकेन भिक्खुना सद्धिं…पे… अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं; न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

[महाव. ३९३] ‘‘मानत्तारहचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य, अकम्मं, न च करणीय’’न्ति.

मानत्तारहवत्तं निट्ठितं.

४. मानत्तचारिकवत्तं

९०. तेन खो पन समयेन मानत्तचारिका भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारं, सेय्याभिहारं, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. ये ते भिक्खू अप्पिच्छा…पे… ते उझायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम मानत्तचारिका भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्म’’न्ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, मानत्तचारिका भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्म’’न्ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम, भिक्खवे, मानत्तचारिका भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं…पे… नहाने पिट्ठिपरिकम्मं! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सादितब्बं पकतत्तानं भिक्खूनं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, आसनाभिहारो, सेय्याभिहारो, पादोदकं पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं, नहाने पिट्ठिपरिकम्मं. यो सादियेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, मानत्तचारिकानं भिक्खूनं मिथु यथावुड्ढं अभिवादनं, पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं. अनुजानामि, भिक्खवे, मानत्तचारिकानं भिक्खूनं पञ्च यथावुड्ढं – उपोसथं, पवारणं, वस्सिकसाटिकं, ओणोजनं, भत्तं. तेन हि, भिक्खवे, मानत्तचारिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा मानत्तचारिकेहि भिक्खूहि वत्तितब्बं.

९१. ‘‘मानत्तचारिकेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा. याय आपत्तिया सङ्घेन मानत्तं दिन्नं होति सा आपत्ति न आपज्जितब्बा, अञ्ञा वा तादिसिका, ततो वा पापिट्ठतरा; कम्मं न गरहितब्बं, कम्मिका न गरहितब्बा. न पकतत्तस्स भिक्खुनो उपोसथो ठपेतब्बो, न पवारणा ठपेतब्बा, न सवचनीयं कातब्बं, न अनुवादो पट्ठपेतब्बो, न ओकासो कारेतब्बो, न चोदेतब्बो, न सारेतब्बो, न भिक्खूहि सम्पयोजेतब्बं.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना पकतत्तस्स भिक्खुनो पुरतो गन्तब्बं, न पुरतो निसीदितब्बं. यो होति सङ्घस्स आसनपरियन्तो सेय्यापरियन्तो विहारपरियन्तो सो तस्स पदातब्बो. तेन च सो सादितब्बो.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना पकतत्तेन भिक्खुना पुरेसमणेन वा पच्छासमणेन वा कुलानि उपसङ्कमितब्बानि, न आरञ्ञिकङ्गं समादातब्बं, न पिण्डपातिकङ्गं समादातब्बं, न च तप्पच्चया पिण्डपातो नीहरापेतब्बो – मा मं जानिंसूति.

‘‘मानत्तचारिकेन, भिक्खवे, भिक्खुना आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्बं, उपोसथे आरोचेतब्बं, पवारणाय आरोचेतब्बं, देवसिकं आरोचेतब्बं. सचे गिलानो होति, दूतेनपि आरोचेतब्बं.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका अनावासा अभिक्खुको आवासो गन्तब्बो…पे… अभिक्खुको अनावासो गन्तब्बो…पे… अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा अभिक्खुको आवासो गन्तब्बो…पे… अभिक्खुको अनावासो गन्तब्बो…पे… अभिक्खुको आवासो वा अनावासो वा गन्तब्बो, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘न भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो गन्तब्बो…पे… सभिक्खुको अनावासो गन्तब्बो…पे… सभिक्खुको आवासो वा अनावासो वा गन्तब्बो, यत्थस्सु भिक्खू नानासंवासका, अञ्ञत्र सङ्घेन, अञ्ञत्र अन्तराया.

‘‘गन्तब्बो, भिक्खवे मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका अनावासा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘गन्तब्बो, भिक्खवे, मानत्तचारिकेन भिक्खुना सभिक्खुका आवासा वा अनावासा वा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं. पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं. पकतत्तो भिक्खु आसनेन निमन्तेतब्बो. न पकतत्तेन भिक्खुना सद्धिं एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

‘‘न, भिक्खवे, मानत्तचारिकेन भिक्खुना पारिवासिकेन भिक्खुना सद्धिं…पे… मूलायपटिकस्सनारहेन भिक्खुना सद्धिं…पे… मानत्तारहेन भिक्खुना सद्धिं…पे… मानत्तचारिकेन वुड्ढतरेन भिक्खुना सद्धिं…पे… अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं; न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

[महाव. ३९३] ‘‘मानत्तचारिकचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य, अकम्मं, न च करणीय’’न्ति.

९२. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘कति नु खो, भन्ते, मानत्तचारिकस्स भिक्खुनो रत्तिच्छेदा’’ति? ‘‘चत्तारो खो, उपालि, मानत्तचारिकस्स भिक्खुनो रत्तिच्छेदा. सहवासो, विप्पवासो, अनारोचना, ऊने गणे चरणं [चरणन्ति (क.)] – इमे खो, उपालि, चत्तारो मानत्तचारिकस्स भिक्खुनो रत्तिच्छेदा’’ति.

९३. तेन खो पन समयेन सावत्थियं महाभिक्खुसङ्घो सन्निपतितो होति. न सक्कोन्ति मानत्तचारिका भिक्खू मानत्तं सोधेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मानत्तं निक्खिपितुं. एवञ्च पन, भिक्खवे, निक्खिपितब्बं. तेन मानत्तचारिकेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘मानत्तं निक्खिपामी’ति. निक्खित्तं होति मानत्तं. ‘वत्तं निक्खिपामी’ति. निक्खित्तं होति मानत्त’’न्ति.

९४. तेन खो पन समयेन सावत्थिया भिक्खू तहं तहं पक्कमिंसु. सक्कोन्ति मानत्तचारिका भिक्खू मानत्तं सोधेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मानत्तं समादियितुं. एवञ्च पन, भिक्खवे, समादियितब्बं. तेन मानत्तचारिकेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा, एवमस्स वचनीयो – ‘मानत्तं समादियामी’ति. समादिन्नं होति मानत्तं. ‘वत्तं समादियामी’ति. समादिन्नं होति मानत्त’’न्ति.

मानत्तचारिकवत्तं निट्ठितं.

५. अब्भानारहवत्तं

९५. तेन खो पन समयेन अब्भानारहा भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अब्भानारहा भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्म’’न्ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, अब्भानारहा भिक्खू सादियन्ति पकतत्तानं भिक्खूनं अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मन्ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं…पे… कथञ्हि नाम, भिक्खवे, अब्भानारहा भिक्खू सादियिस्सन्ति पकतत्तानं भिक्खूनं अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अब्भानारहेन भिक्खुना सादितब्बं पकतत्तानं भिक्खूनं अभिवादनं पच्चुपट्ठानं…पे… नहाने पिट्ठिपरिकम्मं. यो सादियेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अब्भानारहानं भिक्खूनं मिथु यथावुड्ढं अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं. अनुजानामि, भिक्खवे, अब्भानारहानं भिक्खूनं पञ्च यथावुड्ढं – उपोसथं, पवारणं, वस्सिकसाटिकं, ओणोजनं, भत्तं. तेन हि, भिक्खवे, अब्भानारहानं भिक्खूनं वत्तं पञ्ञापेस्सामि यथा अब्भानारहेहि भिक्खूहि वत्तितब्बं.

९६. ‘‘अब्भानारहेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

न उपसम्पादेतब्बं…पे… (यथा हेट्ठा, तथा वित्थारेतब्बं,) न भिक्खूहि सम्पयोजेतब्बं.

‘‘न, भिक्खवे, अब्भानारहेन भिक्खुना पकतत्तस्स भिक्खुनो पुरतो गन्तब्बं, न पुरतो निसीदितब्बं. यो होति सङ्घस्स आसनपरियन्तो सेय्यापरियन्तो विहारपरियन्तो सो तस्स पदातब्बो. तेन च सो सादितब्बो.

‘‘न, भिक्खवे, अब्भानारहेन भिक्खुना पकतत्तेन भिक्खुना पुरेसमणेन वा पच्छासमणेन वा कुलानि उपसङ्कमितब्बानि; न आरञ्ञिकङ्गं समादातब्बं; न पिण्डपातिकङ्गं समादातब्बं; न च तप्पच्चया पिण्डपातो नीहरापेतब्बो – मा मं जानिंसूति.

‘‘न, भिक्खवे, अब्भानारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया.

‘‘न, भिक्खवे, अब्भानारहेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो, अञ्ञत्र पकतत्तेन, अञ्ञत्र अन्तराया…पे…. (यथा हेट्ठा, तथा वित्थारेतब्बा.)

‘‘गन्तब्बो, भिक्खवे, अब्भानारहेन भिक्खुना सभिक्खुका आवासा…पे… अनावासा…पे… आवासा वा अनावासा वा सभिक्खुको आवासो…पे… सभिक्खुको अनावासो…पे… सभिक्खुको आवासो वा अनावासो वा, यत्थस्सु भिक्खू समानसंवासका, यं जञ्ञा सक्कोमि अज्जेव गन्तुन्ति.

‘‘न, भिक्खवे, अब्भानारहेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं; पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, पकतत्तो भिक्खु आसनेन निमन्तेतब्बो; न पकतत्तेन भिक्खुना सद्धिं एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

‘‘न, भिक्खवे, अब्भानारहेन भिक्खुना पारिवासिकेन भिक्खुना सद्धिं…पे… मूलायपटिकस्सनारहेन भिक्खुना सद्धिं…पे… मानत्तारहेन भिक्खुना सद्धिं…पे… मानत्तचारिकेन भिक्खुना सद्धिं…पे… अब्भानारहेन वुड्ढतरेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं; न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं; न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं; न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बं.

[महाव. ३९३] ‘‘अब्भानारहचतुत्थो चे, भिक्खवे, परिवासं ददेय्य, मूलाय पटिकस्सेय्य, मानत्तं ददेय्य, तंवीसो अब्भेय्य, अकम्मं, न च करणीय’’न्ति.

अब्भानारहवत्तं निट्ठितं.

पारिवासिकक्खन्धको दुतियो.

इमम्हि खन्धके वत्थू पञ्च.

तस्सुद्दानं –

पारिवासिका सादेन्ति, पकतत्तान भिक्खुनं;

अभिवादनं पच्चुट्ठानं, अञ्जलिञ्च सामीचियं.

आसनं सेय्याभिहारं, पादो पीठं कथलिकं;

पत्तं नहाने परिकम्मं, उज्झायन्ति च पेसला.

दुक्कटं सादियन्तस्स, मिथु पञ्च यथावुड्ढं [पुनापरे (क.)];

उपोसथं पवारणं, वस्सिकोणोजभोजनं.

सम्मा च वत्तना तत्थ, पकतत्तस्स गच्छन्तं;

यो च होति परियन्तो, पुरे पच्छा तथेव च [न पुरे पच्छासमणेन (सी. स्या.)].

आरञ्ञपिण्डनीहारो, आगन्तुके उपोसथे;

पवारणाय दूतेन, गन्तब्बो च सभिक्खुको.

एकच्छन्ने च वुट्ठानं, तथेव च निमन्तये;

आसने नीचे चङ्कमे, छमायं चङ्कमेन च.

वुड्ढतरेन अकम्मं, रत्तिच्छेदा च सोधना;

निक्खिपनं समादानं, वत्तंव पारिवासिके [रत्ति वा पारिवासिके (क.), ञातब्बं पारिवासिका (सी. स्या.)].

मूलाय मानत्तारहा, तथा मानत्तचारिका;

अब्भानारहे नयो चापि, सम्भेदं नयतो [सम्भेदनयतो (स्या.)] पुन.

पारिवासिकेसु तयो, चतु मानत्तचारिके;

न समेन्ति रत्तिच्छेदेसु [रत्तिच्छेदे (इतिपि), रत्तिच्छेदा (स्या.)], मानत्तेसु च देवसि;

द्वे कम्मा सदिसा सेसा, तयो कम्मा समासमाति [समा मताति (सी.)].

पारिवासिकक्खन्धकं निट्ठितं.

३. समुच्चयक्खन्धकं

१. सुक्कविस्सट्ठि

९७. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा उदायी एकं आपत्तिं आपन्नो होति सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो [ते भिक्खू भगवतो (स्या.)] एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, दातब्बं –

अप्पटिच्छन्नमानत्तं

९८. ‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचामि. अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. दुतियम्पि, सोहं [दुतियम्पि (सी. क.)] भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचामि. अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. ततियम्पि सोहं [ततियम्पि (सी. क.)], भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचामी’ति. ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

९९. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दिन्नं सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अप्पटिच्छन्नअब्भानं

१००. सो चिण्णमानत्तो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अब्भेतु. एवञ्च पन, भिक्खवे, अब्भेतब्बो –

तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अहं भन्ते एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं, सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामि.

‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो दुतियम्पि, भन्ते, सङ्घं अब्भानं याचामि.

‘‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो ततियम्पि, भन्ते, सङ्घं अब्भानं याचामीति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१०१. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अब्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘अब्भितो सङ्घेन उदायी भिक्खु. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

एकाहप्पटिच्छन्नपरिवासं

१०२. तेन खो पन समयेन आयस्मा उदायी एकं आपत्तिं आपन्नो होति सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१०३. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

एकाहप्पटिच्छन्नमानत्तं

१०४. सो परिवुत्थपरिवासो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं परिवुत्थपरिवासो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, दातब्बं –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचामी’ति. दुतियम्पि याचितब्बं [याचितब्बो (सी. एवमुपरिपि)]. ततियम्पि याचितब्बं [याचितब्बो (सी. एवमुपरिपि)]. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१०५. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नं सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

एकाहप्पटिच्छन्नअब्भानं

१०६. सो चिण्णमानत्तो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अब्भेतु. एवञ्च पन, भिक्खवे, अब्भेतब्बो –

‘‘तेन भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’ति. दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१०७. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अब्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘अब्भितो सङ्घेन उदायी भिक्खु. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

पञ्चाहप्पटिच्छन्नपरिवासो

१०८. तेन खो पन समयेन आयस्मा उदायी एकं आपत्तिं आपन्नो होति सञ्चेतनिकं सुक्कविस्सट्ठिं द्वीहप्पटिच्छन्नं…पे… तीहप्पटिच्छन्नं…पे… चतूहप्पटिच्छन्नं…पे… पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१०९. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

पारिवासिकमूलायपटिकस्सना

११०. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सनं याचामी’ति. दुतियम्पि याचितब्बा [याचितब्बो (सी. एवमुपरिपि)]. ततियम्पि याचितब्बा [याचितब्बो (सी. एवमुपरिपि)]. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१११. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचति. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सना, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘पटिकस्सितो सङ्घेन उदायी भिक्खु अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सना [मूलाय (स्या.)]. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

मानत्तारहमूलायपटिकस्सना

११२. सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

११३. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचति. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सना, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘पटिकस्सितो सङ्घेन उदायी भिक्खु अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सना. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

तिकापत्तिमानत्तं

११४. सो परिवुत्थपरिवासो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सोहं परिवुत्थपरिवासो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, दातब्बं –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि…पे… सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचामी’ति. दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

११५. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नं सङ्घेन उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

मानत्तचारिकमूलायपटिकस्सना

११६. सो मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सित्वा छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो – तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

११७. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु…पे… मूलायपटिकस्सनं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सेय्य. एसा ञत्ति…पे… पटिकस्सितो सङ्घेन उदायी भिक्खु अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सना. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘एवञ्च पन, भिक्खवे, छारत्तं मानत्तं दातब्बं – तेन, भिक्खवे, उदायिना भिक्खुना…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं, भन्ते, सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचामी’ति. दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु…पे… छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं ददेय्य. एसा ञत्ति…पे… दिन्नं सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अब्भानारहमूलायपटिकस्सना

११८. सो चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सोहं चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सित्वा छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो…पे….

‘‘एवञ्च पन, भिक्खवे, छारत्तं मानत्तं दातब्बं…पे….

‘‘दिन्नं सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

मूलायपटिकस्सितअब्भानं

११९. सो चिण्णमानत्तो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सोहं चिण्णमानत्तो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अब्भेतु. एवञ्च पन, भिक्खवे, अब्भेतब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचिं. तस्स मे सङ्घो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं अदासि. सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’’’ति.

‘‘दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१२०. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं अदासि. सो मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अब्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं…पे… सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘अब्भितो सङ्घेन उदायी भिक्खु. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

पक्खप्पटिच्छन्नपरिवासो

१२१. तेन खो पन समयेन आयस्मा उदायी एकं आपत्तिं आपन्नो होति सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुनो पटिबलेन सङ्घो ञापेतब्बो –

१२२. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

पक्खपारिवासिकमूलायपटिकस्सना

१२३. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति! भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१२४. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचति. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सना, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘पटिकस्सितो सङ्घेन उदायी भिक्खु अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सना. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

समोधानपरिवासो

१२५. ‘‘एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो – तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं, भन्ते, सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचामी’’’ति.

‘‘दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१२६. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचति. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

मानत्तारहमूलायपटिकस्सनादि

१२७. सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो…पे….

‘‘एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो…पे… देति…पे….

‘‘दिन्नो सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

तिकापत्तिमानत्तं

१२८. सो परिवुत्थपरिवासो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सोहं परिवुत्थपरिवासो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, दातब्बं –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचामी’ति. दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१२९. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नं सङ्घेन उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

मानत्तचारिकमूलायपटिकस्सनादि

१३०. सो मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं दत्वा छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो…पे….

‘‘एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो…पे….

‘‘एवञ्च पन, भिक्खवे, छारत्तं मानत्तं दातब्बं…पे… देति…पे….

‘‘दिन्नं सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अब्भानारहमूलायपटिकस्सनादि

१३१. सो चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सोहं चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं दत्वा छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो…पे….

‘‘एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो…पे….

‘‘एवञ्च पन, भिक्खवे, छारत्तं मानत्तं दातब्बं…पे… देति…पे….

‘‘दिन्नं सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

पक्खप्पटिच्छन्नअब्भानं

१३२. सो चिण्णमानत्तो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सोहं चिण्णमानत्तो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अब्भेतु. एवञ्च पन, भिक्खवे, अब्भेतब्बो –

‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा, एकंसं उत्तरासङ्गं करित्वा, वुड्ढानं भिक्खूनं पादे वन्दित्वा, उक्कुटिकं निसीदित्वा, अञ्जलिं पग्गहेत्वा, एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचिं. तस्स मे सङ्घो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं अदासि. सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’’’ति.

‘‘दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१३३. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं अदासि. सो मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं [सो संघं (क.)] अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अब्भेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं…पे… सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘अब्भितो सङ्घेन उदायी भिक्खु. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

सुक्कविस्सट्ठि समत्ता.

२. परिवासो

अग्घसमोधानपरिवासो

१३४. तेन खो पन समयेन अञ्ञतरो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपन्नो होति – एका आपत्ति एकाहप्पटिच्छन्ना, एका आपत्ति द्वीहप्पटिच्छन्ना, एका आपत्ति तीहप्पटिच्छन्ना, एका आपत्ति चतूहप्पटिच्छन्ना, एका आपत्ति पञ्चाहप्पटिच्छन्ना, एका आपत्ति छाहप्पटिच्छन्ना, एका आपत्ति सत्ताहप्पटिच्छन्ना, एका आपत्ति अट्ठाहप्पटिच्छन्ना, एका आपत्ति नवाहप्पटिच्छन्ना, एका आपत्ति दसाहप्पटिच्छन्ना. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं – एका आपत्ति एकाहप्पटिच्छन्ना…पे… एका आपत्ति दसाहप्पटिच्छन्ना. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो तस्स भिक्खुनो तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना तस्सा अग्घेन समोधानपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं – एका आपत्ति एकाहप्पटिच्छन्ना…पे… एका आपत्ति दसाहप्पटिच्छन्ना. सोहं, भन्ते, सङ्घं तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना तस्सा अग्घेन समोधानपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१३५. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि – एका आपत्ति एकाहप्पटिच्छन्ना…पे… एका आपत्ति दसाहप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना तस्सा अग्घेन समोधानपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना तस्सा अग्घेन समोधानपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि – एका आपत्ति एकाहप्पटिच्छन्ना…पे… एका आपत्ति दसाहप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना तस्सा अग्घेन समोधानपरिवासं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना तस्सा अग्घेन समोधानपरिवासं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना; तस्सा अग्घेन समोधानपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्ति दसाहप्पटिच्छन्ना तस्सा अग्घेन समोधानपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

सब्बचिरप्पटिच्छन्नअग्घसमोधानं

१३६. तेन खो पन समयेन अञ्ञतरो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपन्नो होति – एका आपत्ति एकाहप्पटिच्छन्ना, द्वे आपत्तियो द्वीहप्पटिच्छन्नायो [द्वीहप्पटिच्छन्ना (क. एवं यावदसाहप्पटिच्छन्ना)], तिस्सो आपत्तियो तीहप्पटिच्छन्नायो, चतस्सो आपत्तियो चतूहप्पटिच्छन्नायो, पञ्च आपत्तियो पञ्चाहप्पटिच्छन्नायो, छ आपत्तियो छाहप्पटिच्छन्नायो, सत्त आपत्तियो सत्ताहप्पटिच्छन्नायो, अट्ठ आपत्तियो अट्ठाहप्पटिच्छन्नायो, नव आपत्तियो नवाहप्पटिच्छन्नायो, दस आपत्तियो दसाहप्पटिच्छन्नायो. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, एका आपत्ति एकाहप्पटिच्छन्ना…पे… दस आपत्तियो दसाहप्पटिच्छन्नायो. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो तस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, एका आपत्ति एकाहप्पटिच्छन्ना…पे… दस आपत्तियो दसाहप्पटिच्छन्नायो. सोहं, भन्ते, सङ्घं तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१३७. सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि, एका आपत्ति एकाहप्पटिच्छन्ना…पे… दस आपत्तियो दसाहप्पटिच्छन्नायो. सो सङ्घं तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि – एका आपत्ति एकाहप्पटिच्छन्ना…पे… दस आपत्तियो दसाहप्पटिच्छन्नायो. सो सङ्घं तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं या आपत्तियो सब्बचिरप्पटिच्छन्नायो तासं अग्घेन समोधानपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

द्वेमासपरिवासो

१३८. तेन खो पन समयेन अञ्ञतरो भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपन्नो होति द्वेमासप्पटिच्छन्नायो. तस्स एतदहोसि – ‘‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’’न्ति. सो सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचि. तस्स सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्यन्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’’न्ति.

सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि – यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्यन्ति. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो तस्स भिक्खुनो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा, एकंसं उत्तरासङ्गं करित्वा, वुड्ढानं भिक्खूनं पादे वन्दित्वा, उक्कुटिकं निसीदित्वा, अञ्जलिं पग्गहेत्वा, एवमस्स वचनीयो – ‘अहं, भन्ते, द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि – यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्यन्ति. सोहं, भन्ते, सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचामीति.

‘‘दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१३९. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो. तस्स एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सो सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचि. तस्स सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्यन्ति. सो सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो. तस्स एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सो सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचि. तस्स सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्यन्ति. सो सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति. तेन, भिक्खवे, भिक्खुना तदुपादाय द्वे मासा परिवसितब्बा.

द्वे मासा परिवसितब्बविधि

१४०. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सो सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्यन्ति. सो सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. तेन, भिक्खवे, भिक्खुना तदुपादाय द्वे मासा परिवसितब्बा.

१४१. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एकं आपत्तिं जानाति, एकं आपत्तिं न जानाति. सो सङ्घं यं आपत्तिं जानाति तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. सो परिवसन्तो इतरम्पि आपत्तिं जानाति. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो; एकं आपत्तिं जानिं, एकं आपत्तिं न जानिं. सोहं सङ्घं यं आपत्तिं जानिं तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. सोहं परिवसन्तो इतरम्पि आपत्तिं जानामि. यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सो सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. तेन, भिक्खवे, भिक्खुना तदुपादाय द्वे मासा परिवसितब्बा.

१४२. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एकं आपत्तिं सरति, एकं आपत्तिं नस्सरति. सो सङ्घं यं आपत्तिं सरति तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. सो परिवसन्तो इतरम्पि आपत्तिं सरति. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो; एकं आपत्तिं सरिं, एकं आपत्तिं नस्सरिं. सोहं सङ्घं यं आपत्तिं सरिं, तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. सोहं परिवसन्तो इतरम्पि आपत्तिं सरामि. यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सो सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. तेन, भिक्खवे, भिक्खुना तदुपादाय द्वे मासा परिवसितब्बा.

१४३. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एकाय आपत्तिया निब्बेमतिको, एकाय आपत्तिया वेमतिको. सो सङ्घं याय आपत्तिया निब्बेमतिको तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. सो परिवसन्तो इतरिस्सापि आपत्तिया निब्बेमतिको होति. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो; एकाय आपत्तिया निब्बेमतिको, एकाय आपत्तिया वेमतिको. सोहं सङ्घं याय आपत्तिया निब्बेमतिको तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचिं. तस्स मे सङ्घो तस्सा आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं अदासि. सोहं परिवसन्तो इतरिस्सापि आपत्तिया निब्बेमतिको. यंनूनाहं सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचेय्य’न्ति. सो सङ्घं इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं याचति. तस्स सङ्घो इतरिस्सापि आपत्तिया द्वेमासप्पटिच्छन्नाय द्वेमासपरिवासं देति. तेन, भिक्खवे, भिक्खुना तदुपादाय द्वे मासा परिवसितब्बा.

१४४. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एका आपत्ति जानप्पटिच्छन्ना, एका आपत्ति अजानप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं देति. तस्स परिवसन्तस्स अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सो एवं वदेति – ‘किं अयं, आवुसो, भिक्खु आपन्नो? किस्सायं भिक्खु परिवसती’ति? ते एवं वदेन्ति – ‘अयं, आवुसो, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो; एका आपत्ति जानप्पटिच्छन्ना, एका आपत्ति अजानप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं अदासि. तायो अयं, आवुसो, भिक्खु आपन्नो, तासायं भिक्खु परिवसती’ति. सो एवं वदेति – ‘यायं, आवुसो, आपत्ति जानप्पटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं; धम्मत्ता रुहति. या च ख्वायं, आवुसो, आपत्ति अजानप्पटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं; अधम्मत्ता न रुहति. एकिस्सा, आवुसो, आपत्तिया भिक्खु मानत्तारहो’’’ति.

१४५. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एका आपत्ति सरमानप्पटिच्छन्ना, एका आपत्ति अस्सरमानप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं देति. तस्स परिवसन्तस्स अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सो एवं वदेति – ‘कि अयं, आवुसो, भिक्खु आपन्नो? किस्सायं भिक्खु परिवसती’ति? ते एवं वदेन्ति – ‘अयं, आवुसो, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो; एका आपत्ति सरमानप्पटिच्छन्ना, एका आपत्ति अस्सरमानप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचि. तस्स सङ्घो तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं अदासि. तायो अयं, आवुसो, भिक्खु आपन्नो; तासायं भिक्खु परिवसती’ति. सो एवं वदेति – ‘यायं, आवुसो, आपत्ति सरमानप्पटिच्छन्ना धम्मिकं तस्सा आपत्तिया परिवासदानं; धम्मत्ता रुहति. या च ख्वायं, आवुसो, आपत्ति अस्सरमानप्पटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं; अधम्मत्ता न रुहति. एकिस्सा, आवुसो, आपत्तिया भिक्खु मानत्तारहो’’’ति.

१४६. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एका आपत्ति निब्बेमतिकप्पटिच्छन्ना, एका आपत्ति वेमतिकप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं देति. तस्स परिवसन्तस्स अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सो एवं वदेति – ‘किं अयं, आवुसो, भिक्खु आपन्नो? किस्सायं भिक्खु परिवसती’ति? ते एवं वदेन्ति – ‘अयं, आवुसो, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो; एका आपत्ति निब्बेमतिकप्पटिच्छन्ना, एका आपत्ति वेमतिकप्पटिच्छन्ना. सो सङ्घं तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचि. तस्स सङ्घो तासं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं अदासि. तायो अयं, आवुसो, भिक्खु आपन्नो; तासायं भिक्खु परिवसती’ति. सो एवं वदेति – ‘यायं, आवुसो, आपत्ति निब्बेमतिकप्पटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं; धम्मत्ता रुहति. या च ख्वायं, आवुसो, आपत्ति वेमतिकप्पटिच्छन्ना अधम्मिकं तस्सा आपत्तिया परिवासदानं; अधम्मत्ता न रुहति. एकिस्सा, आवुसो, आपत्तिया भिक्खु मानत्तारहो’’ति.

१४७. तेन खो पन समयेन अञ्ञत्तरो भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपन्नो होति द्वेमासप्पटिच्छन्नायो. तस्स एतदहोसि – ‘‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचि. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – ‘‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं [इतरम्पि मासपरिवासं (स्या. क. एवमुपरिपि)] याचेय्य’’न्ति.

सो भिक्खूनं आरोचेसि – ‘‘अहं खो, आवुसो, द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्य’न्ति. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो तस्स भिक्खुनो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – अहं, भन्ते, द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्यन्ति. सोहं, भन्ते, सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचामीति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१४८. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो. तस्स एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचि. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्यन्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो. तस्स एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचि. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासस्स [इतरम्पि मासपरिवासस्स (क.), इतरस्सपि मासपरिवासस्स (स्या.)] दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासो [इतरम्पि मासपरिवासो (क.), इतरोपि मासपरिवासो (स्या.)]. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘तेन, भिक्खवे, भिक्खुना पुरिमं उपादाय द्वे मासा परिवसितब्बा.

१४९. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं देति. तस्स परिवसन्तस्स लज्जीधम्मो ओक्कमि – अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. तस्स मे एतदहोसि – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचेय्य’न्ति. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं एकमासपरिवासं अदासि. तस्स मे परिवसन्तस्स लज्जीधम्मो ओक्कमि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं देति. तेन, भिक्खवे, भिक्खुना पुरिमं उपादाय द्वे मासा परिवसितब्बा.

१५०. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एकं मासं जानाति, एकं मासं न जानाति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं जानाति तं मासं परिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं जानाति तं मासं परिवासं देति. सो परिवसन्तो इतरम्पि मासं जानाति. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो; एकं मासं जानिं, एकं मासं न जानिं. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं जानिं तं मासं परिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं जानिं तं मासं परिवासं अदासि. सोहं परिवसन्तो इतरम्पि मासं जानामि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं देति. तेन, भिक्खवे, भिक्खुना पुरिमं उपादाय द्वे मासा परिवसितब्बा.

१५१. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एकं मासं सरति, एकं मासं नस्सरति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं सरति तं मासं परिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं सरति तं मासं परिवासं देति. सो परिवसन्तो इतरम्पि मासं सरति. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो; एकं मासं सरिं, एकं मासं नस्सरिं. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं सरिं तं मासं परिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं सरिं तं मासं परिवासं अदासि. सोहं परिवसन्तो इतरम्पि मासं सरामि. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं देति. तेन, भिक्खवे, भिक्खुना पुरिमं उपादाय द्वे मासा परिवसितब्बा.

१५२. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एकं मासं निब्बेमतिको, एकं मासं वेमतिको. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं निब्बेमतिको तं मासं परिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं निब्बेमतिको तं मासं परिवासं देति. सो परिवसन्तो इतरम्पि मासं निब्बेमतिको होति. तस्स एवं होति – ‘अहं खो द्वे सङ्घादिसेसा आपत्तियो आपज्जिं द्वेमासप्पटिच्छन्नायो; एकं मासं निब्बेमतिको, एकं मासं वेमतिको. सोहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं यं मासं निब्बेमतिको तं मासं परिवासं याचिं. तस्स मे सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छान्नानं यं मासं निब्बेमतिको तं मासं परिवासं अदासि. सोहं परिवसन्तो इतरम्पि मासं निब्बेमतिको. यंनूनाहं सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचेय्य’न्ति. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं इतरम्पि मासं परिवासं देति. तेन, भिक्खवे, भिक्खुना पुरिमं उपादाय द्वे मासा परिवसितब्बा.

१५३. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एको मासो जानप्पटिच्छन्नो, एको मासो अजानप्पटिच्छन्नो. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं देति. तस्स परिवसन्तस्स अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सो एवं वदेति – ‘किं अयं, आवुसो, भिक्खु आपन्नो? किस्सायं भिक्खु परिवसती’ति? ते एवं वदेन्ति – ‘अयं, आवुसो, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो. एको मासो जानप्पटिच्छन्नो, एको मासो अजानप्पटिच्छन्नो. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचि. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं अदासि. तायो अयं, आवुसो, भिक्खु आपन्नो तासायं भिक्खु परिवसती’ति. सो एवं वदेति – ‘य्वायं, आवुसो, मासो जानप्पटिच्छन्नो धम्मिकं तस्स मासस्स परिवासदानं; धम्मत्ता रुहति. यो च ख्वायं, आवुसो, मासो अजानप्पटिच्छन्नो अधम्मिकं तस्स मासस्स परिवासदानं; अधम्मत्ता न रुहति. एकस्स, आवुसो, मासस्स भिक्खु मानत्तारहो’ति.

१५४. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एको मासो सरमानप्पटिच्छन्नो, एको मासो अस्सरमानप्पटिच्छन्नो. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं देति. तस्स परिवसन्तस्स अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सो एवं वदेति – ‘किं अयं, आवुसो, भिक्खु आपन्नो? किस्सायं भिक्खु परिवसती’ति? ते एवं वदेन्ति – ‘अयं, आवुसो, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो; एको मासो सरमानप्पटिच्छन्नो, एको मासो अस्सरमानप्पटिच्छन्नो. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचि. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं अदासि. तायो अयं, आवुसो, भिक्खु आपन्नो तासायं भिक्खु परिवसती’ति. सो एवं वदेति – ‘य्वायं, आवुसो, मासो सरमानप्पटिच्छन्नो धम्मिकं तस्स मासस्स परिवासदानं; धम्मत्ता रुहति. यो च ख्वायं, आवुसो, मासो अस्सरमानप्पटिच्छन्नो अधम्मिकं तस्स मासस्स परिवासदानं; अधम्मत्ता न रुहति. एकस्स, आवुसो, मासस्स भिक्खु मानत्तारहो’ति.

१५५. ‘‘इध पन, भिक्खवे, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जति द्वेमासप्पटिच्छन्नायो; एको मासो निब्बेमतिकप्पटिच्छन्नो, एको मासो वेमतिकप्पटिच्छन्नो. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचति. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं देति. तस्स परिवसन्तस्स अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सो एवं वदेति – ‘किं अयं, आवुसो, भिक्खु आपन्नो? किस्सायं भिक्खु परिवसती’ति? ते एवं वदेन्ति – ‘अयं, आवुसो, भिक्खु द्वे सङ्घादिसेसा आपत्तियो आपज्जि द्वेमासप्पटिच्छन्नायो; एको मासो निब्बेमतिकप्पटिच्छन्नो, एको मासो वेमतिकप्पटिच्छन्नो. सो सङ्घं द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं याचि. तस्स सङ्घो द्विन्नं आपत्तीनं द्वेमासप्पटिच्छन्नानं द्वेमासपरिवासं अदासि. तायो अयं, आवुसो, भिक्खु आपन्नो तासायं भिक्खु परिवसती’ति. सो एवं वदेति – ‘य्वायं, आवुसो, मासो निब्बेमतिकप्पटिच्छन्नो धम्मिकं तस्स मासस्स परिवासदानं; धम्मत्ता रुहति. यो च ख्वायं, आवुसो, मासो वेमतिकप्पटिच्छन्नो अधम्मिकं तस्स मासस्स परिवासदानं; अधम्मत्ता न रुहति. एकस्स, आवुसो, मासस्स भिक्खु मानत्तारहो’’ति.

सुद्धन्तपरिवासो

१५६. तेन खो पन समयेन अञ्ञतरो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपन्नो होति. सो आपत्तिपरियन्तं न जानाति; रत्तिपरियन्तं न जानाति; आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति; आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको. सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं; आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि; आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि; आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको. कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तेन हि, भिक्खवे, सङ्घो तस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं. आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि; आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि; आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको. सोहं, भन्ते, सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१५७. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि. आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति; आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति; आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको. सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि. आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति; आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति; आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको. सो सङ्घं तासं आपत्तीनं सुद्धन्तपरिवासं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो तासं आपत्तीनं सुद्धन्तपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

१५८. ‘‘एवं खो, भिक्खवे, सुद्धन्तपरिवासो दातब्बो; एवं परिवासो दातब्बो. कथञ्च, भिक्खवे, सुद्धन्तपरिवासो दातब्बो? आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति; आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति; आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको – सुद्धन्तपरिवासो दातब्बो.

‘‘आपत्तिपरियन्तं जानाति, रत्तिपरियन्तं न जानाति; आपत्तिपरियन्तं सरति, रत्तिपरियन्तं नस्सरति; आपत्तिपरियन्ते निब्बेमतिको, रत्तिपरियन्ते वेमतिको – सुद्धन्तपरिवासो दातब्बो.

‘‘आपत्तिपरियन्तं एकच्चं जानाति, एकच्चं न जानाति, रत्तिपरियन्तं न जानाति; आपत्तिपरियन्तं एकच्चं सरति, एकच्चं नस्सरति, रत्तिपरियन्तं नस्सरति; आपत्तिपरियन्ते एकच्चे वेमतिको, एकच्चे निब्बेमतिको, रत्तिपरियन्ते वेमतिको – सुद्धन्तपरिवासो दातब्बो.

‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं एकच्चं जानाति, एकच्चं न जानाति; आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं एकच्चं सरति, एकच्चं नस्सरति; आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते एकच्चे वेमतिको, एकच्चे निब्बेमतिको – सुद्धन्तपरिवासो दातब्बो.

‘‘आपत्तिपरियन्तं जानाति, रत्तिपरियन्तं एकच्चं जानाति, एकच्चं न जानाति; आपत्तिपरियन्तं सरति, रत्तिपरियन्तं एकच्चं सरति, एकच्चं नस्सरति; आपत्तिपरियन्ते निब्बेमतिको, रत्तिपरियन्ते एकच्चे वेमतिको, एकच्चे निब्बेमतिको – सुद्धन्तपरिवासो दातब्बो.

‘‘आपत्तिपरियन्तं एकच्चं जानाति, एकच्चं न जानाति; रत्तिपरियन्तं एकच्चं जानाति, एकच्चं न जानाति; आपत्तिपरियन्तं एकच्चं सरति, एकच्चं नस्सरति; रत्तिपरियन्तं एकच्चं सरति, एकच्चं नस्सरति; आपत्तिपरियन्ते एकच्चे वेमतिको, एकच्चे निब्बेमतिको; रत्तिपरियन्ते एकच्चे वेमतिको, एकच्चे निब्बेमतिको – सुद्धन्तपरिवासो दातब्बो. एवं खो, भिक्खवे, सुद्धन्तपरिवासो दातब्बो.

१५९. ‘‘कथञ्च, भिक्खवे, परिवासो दातब्बो? आपत्तिपरियन्तं जानाति, रत्तिपरियन्तं जानाति; आपत्तिपरियन्तं सरति, रत्तिपरियन्तं सरति; आपत्तिपरियन्ते निब्बेमतिको, रत्तिपरियन्ते निब्बेमतिको – परिवासो दातब्बो.

‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं जानाति; आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते निब्बेमतिको – परिवासो दातब्बो.

‘‘आपत्तिपरियन्तं एकच्चं जानाति, एकच्चं न जानाति, रत्तिपरियन्तं जानाति; आपत्तिपरियन्तं एकच्चं सरति, एकच्चं नस्सरति, रत्तिपरियन्तं सरति; आपत्तिपरियन्ते एकच्चे वेमतिको, एकच्चे निब्बेमतिको, रत्तिपरियन्ते निब्बेमतिको – परिवासो दातब्बो. एवं खो, भिक्खवे, परिवासो दातब्बो.

परिवासो निट्ठितो.

३. चत्तालीसकं

१६०. तेन खो पन समयेन अञ्ञतरो भिक्खु परिवसन्तो विब्भमि. सो पुन पच्चागन्त्वा भिक्खू उपसम्पदं याचि. भगवतो एतमत्थं आरोचेसुं.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो विब्भमति. विब्भन्तकस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन उपसम्पज्जति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो सामणेरो होति. सामणेरस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन उपसम्पज्जति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो उम्मत्तको होति. उम्मत्तकस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन अनुम्मत्तको होति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो खित्तचित्तो होति. खित्तचित्तस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन अखित्तचित्तो होति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो पुरिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो वेदनाट्टो होति. वेदनाट्टस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन अवेदनाट्टो होति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो, आपत्तिया अदस्सने, उक्खिपिय्यति [उक्खिपियति (स्या.), उक्खिपीयति (क.)]. उक्खित्तकस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन ओसारिय्यति [ओसारियति (स्या.), ओसारीयति (क.)], तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो, आपत्तिया अप्पटिकम्मे, उक्खिपिय्यति. उक्खित्तकस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन ओसारिय्यति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो, पापिकाय दिट्ठिया, अप्पटिनिस्सग्गे, उक्खिपिय्यति. उक्खित्तकस्स, भिक्खवे, परिवासो न रुहति. सो चे पुन ओसारिय्यति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो, अवसेसो परिवसितब्बो.

१६१. ‘‘इध पन, भिक्खवे, भिक्खु मूलायपटिकस्सनारहो विब्भमति. विब्भन्तकस्स, भिक्खवे, मूलायपटिकस्सना न रुहति. सो चे पुन उपसम्पज्जति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो. सो भिक्खु मूलाय पटिकस्सितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु मूलायपटिकस्सनारहो सामणेरो होति…पे… उम्मत्तको होति…पे… खित्तचित्तो होति…पे… वेदनाट्टो होति…पे… आपत्तिया अदस्सने उक्खिपिय्यति…पे… आपत्तिया अप्पटिकम्मे उक्खिपिय्यति…पे… पापिकाय दिट्ठिया, अप्पटिनिस्सग्गे, उक्खिपिय्यति. उक्खित्तकस्स, भिक्खवे, मूलायपटिकस्सना न रुहति. सो चे पुन ओसारिय्यति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो. सो भिक्खु मूलाय पटिकस्सितब्बो.

१६२. ‘‘इध पन, भिक्खवे, भिक्खु मानत्तारहो विब्भमति. विब्भन्तकस्स, भिक्खवे, मानत्तदानं न रुहति. सो चे पुन उपसम्पज्जति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो. तस्स भिक्खुनो मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु मानत्तारहो सामणेरो होति…पे… उम्मत्तको होति…पे… खित्तचित्तो होति…पे… वेदनाट्टो होति…पे… आपत्तिया अदस्सने, उक्खिपिय्यति…पे… आपत्तिया अप्पटिकम्मे, उक्खिपिय्यति…पे… पापिकाय दिट्ठिया, अप्पटिनिस्सग्गे, उक्खिपिय्यति. उक्खित्तकस्स, भिक्खवे, मानत्तदानं न रुहति. सो चे पुन ओसारिय्यति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो. तस्स भिक्खुनो मानत्तं दातब्बं.

१६३. ‘‘इध पन, भिक्खवे, भिक्खु मानत्तं चरन्तो विब्भमति. विब्भन्तकस्स, भिक्खवे, मानत्तचरिया न रुहति. सो चे पुन उपसम्पज्जति तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो; यं मानत्तं दिन्नं सुदिन्नं, यं मानत्तं चिण्णं सुचिण्णं, अवसेसं चरितब्बं.

‘‘इध पन, भिक्खवे, भिक्खु मानत्तं चरन्तो सामणेरो होति…पे… उम्मत्तको होति…पे… खित्तचित्तो होति…पे… वेदनाट्टो होति…पे… आपत्तिया अदस्सने, उक्खिपिय्यति…पे… आपत्तिया अप्पटिकम्मे, उक्खिपिय्यति…पे… पापिकाय दिट्ठिया, अप्पटिनिस्सग्गे, उक्खिपिय्यति. उक्खित्तकस्स, भिक्खवे, मानत्तचरिया न रुहति. सो चे पुन ओसारिय्यति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो पुरिवुत्थो सुपरिवुत्थो; यं मानत्तं दिन्नं सुदिन्नं, यं मानत्तं चिण्णं सुचिण्णं, अवसेसं चरितब्बं.

१६४. ‘‘इध पन, भिक्खवे, भिक्खु अब्भानारहो विब्भमति. विब्भन्तकस्स, भिक्खवे, अब्भानं न रुहति. सो चे पुन उपसम्पज्जति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो; यं मानत्तं दिन्नं सुदिन्नं, यं मानत्तं चिण्णं सुचिण्णं. सो भिक्खु अब्भेतब्बो.

‘‘इध पन, भिक्खवे, भिक्खु अब्भानारहो सामणेरो होति…पे… उम्मत्तको होति…पे…

खित्तचित्तो होति…पे… वेदनाट्टो होति…पे… आपत्तिया अदस्सने, उक्खिपिय्यति…पे… आपत्तिया अप्पटिकम्मे, उक्खिपिय्यति…पे… पापिकाय दिट्ठिया, अप्पटिनिस्सग्गे, उक्खिपिय्यति. उक्खित्तकस्स, भिक्खवे, अब्भानं न रुहति. सो चे पुन ओसारिय्यति, तस्स तदेव पुरिमं परिवासदानं. यो परिवासो दिन्नो सुदिन्नो, यो परिवुत्थो सुपरिवुत्थो; यं मानत्तं दिन्नं सुदिन्नं, यं मानत्तं चिण्णं सुचिण्णं. सो भिक्खु अब्भेतब्बो.

चत्तालीसकं समत्तं.

४. छत्तिंसकं

१६५. ‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा [परिमाणायो (सी. स्या.)] अप्पटिच्छन्नायो. सो भिक्खु मूलाय पटिकस्सितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायो. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति अपरिमाणा [अपरिमाणायो (सी. स्या.)] अप्पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु मानत्तारहो…पे… मानत्तं चरन्तो…पे… (यथापरिवासं तथा वित्थारेतब्बं) अब्भानारहो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा अप्पटिच्छन्नायो…पे… परिमाणा पटिच्छन्नायो…पे… परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… अपरिमाणा अप्पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

छत्तिंसकं समत्तं.

५. मानत्तसतकं

१६६. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा विब्भमति. सो पुन [सो चे पुन (क.)] उपसम्पन्नो ता आपत्तियो नच्छादेति. तस्स, भिक्खवे, भिक्खुनो मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा विब्भमति. सो पुन उपसम्पन्नो ता आपत्तियो छादेति. तस्स, भिक्खवे, भिक्खुनो पच्छिमस्मिं आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा पटिच्छादेत्वा विब्भमति. सो पुन उपसम्पन्नो ता आपत्तियो नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिं आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा पटिच्छादेत्वा विब्भमति. सो पुन उपसम्पन्नो ता आपत्तियो छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

१६७. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा नच्छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिं आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा नच्छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

१६८. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति. या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिं आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति. या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति. या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति; या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

१६९. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिं आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

१७०. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिं आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

१७१. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा सामणेरो होति…पे… उम्मत्तको होति…पे… खित्तचित्तो होति…पे… (यथा हेट्ठा तथा वित्थारेतब्बं) वेदनाट्टो होति…पे… तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति…पे… एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति…पे… एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो वेदनाट्टो होति. सो पुन अवेदनाट्टो हुत्वा या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति. तस्स, भिक्खवे, भिक्खुनो पुरिमस्मिञ्च पच्छिमस्मिञ्च आपत्तिक्खन्धे यथापटिच्छन्ने परिवासं दत्वा मानत्तं दातब्बं.

मानत्तसतं निट्ठितं.

६. समूलायसमोधानपरिवासचतुस्सतं

१७२. ‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा विब्भमति. सो पुन उपसम्पन्नो ता आपत्तियो नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा विब्भमति. सो पुन उपसम्पन्नो ता आपत्तियो छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा पटिच्छादेत्वा विब्भमति. सो पुन उपसम्पन्नो ता आपत्तियो नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा पटिच्छादेत्वा विब्भमति. सो पुन उपसम्पन्नो ता आपत्तियो छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

१७३. ‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा नच्छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा नच्छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे छादेसि ता आपत्तियो पच्छा छादेति; या आपत्तियो पुब्बे नच्छादेसि ता आपत्तियो पच्छा छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

१७४. ‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति; या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति; या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति; या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति. या आपत्तियो जानाति ता आपत्तियो छादेति, या आपत्तियो न जानाति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे जानित्वा छादेसि ता आपत्तियो पच्छा जानित्वा छादेति; या आपत्तियो पुब्बे अजानित्वा नच्छादेसि ता आपत्तियो पच्छा जानित्वा छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

१७५. ‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति. या आपत्तियो सरति ता आपत्तियो छादेति; या आपत्तियो नस्सरति ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे सरित्वा छादेसि ता आपत्तियो पच्छा सरित्वा छादेति; या आपत्तियो पुब्बे अस्सरित्वा नच्छादेसि ता आपत्तियो पच्छा सरित्वा छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

१७६. ‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति. एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो विब्भमित्वा [सो भिक्खु विब्भमित्वा (क.)] पुन उपसम्पन्नो या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

१७७. ‘‘इध पन, भिक्खवे, भिक्खु परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा सामणेरो होति…पे… उम्मत्तको होति…पे… खित्तचित्तो होति…पे… वेदनाट्टो होति…पे… तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि (यथा हेट्ठा वित्थारितं तथा वित्थारेतब्बं)…पे… एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति…पे… एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति…पे… एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो वेदनाट्टो होति. सो पुन अवेदनाट्टो हुत्वा या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

१७८. ‘‘इध पन, भिक्खवे, भिक्खु मानत्तारहो…पे… मानत्तं चरन्तो…पे… अब्भानारहो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा विब्भमति…पे… (मानत्तारहो च मानत्तचारी च अब्भानारहो च यथा परिवासो वित्थारितो तथा वित्थारेतब्बो).

१७९. ‘‘इध पन, भिक्खवे, भिक्खु अब्भानारहो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा अप्पटिच्छादेत्वा सामणेरो होति…पे… उम्मत्तको होति…पे… खित्तचित्तो होति…पे… वेदनाट्टो होति…पे… तस्स होन्ति आपत्तियो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि …पे… एकच्चा आपत्तियो जानाति, एकच्चा आपत्तियो न जानाति…पे… एकच्चा आपत्तियो सरति, एकच्चा आपत्तियो नस्सरति…पे… एकच्चासु आपत्तीसु निब्बेमतिको, एकच्चासु आपत्तीसु वेमतिको. यासु आपत्तीसु निब्बेमतिको ता आपत्तियो छादेति; यासु आपत्तीसु वेमतिको ता आपत्तियो नच्छादेति. सो वेदनाट्टो होति. सो पुन अवेदनाट्टो हुत्वा या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको नच्छादेति…पे… या आपत्तियो पुब्बे निब्बेमतिको छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति; या आपत्तियो पुब्बे वेमतिको नच्छादेसि ता आपत्तियो पच्छा निब्बेमतिको छादेति. सो भिक्खु मूलाय पटिकस्सितब्बो. यथापटिच्छन्नानञ्चस्स आपत्तीनं पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो.

समूलायसमोधानपरिवासचतुस्सतं निट्ठितं.

७. परिमाणादिवारअट्ठकं

१८०. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जित्वा परिमाणा अप्पटिच्छादेत्वा…पे… अपरिमाणा अप्पटिच्छादेत्वा…पे… एकनामा अप्पटिच्छादेत्वा…पे… नानानामा अप्पटिच्छादेत्वा…पे… सभागा अप्पटिच्छादेत्वा…पे… विसभागा अप्पटिच्छादेत्वा…पे… ववत्थिता अप्पटिच्छादेत्वा…पे… सम्भिन्ना अप्पटिच्छादेत्वा विब्भमति…पे… (यथा हेट्ठा तथा वित्थारेतब्बं).

परिमाणादिवारअट्ठकं निट्ठितं.

८. द्वेभिक्खुवारएकादसकं

१८१. ‘‘द्वे भिक्खू सङ्घादिसेसं आपन्ना होन्ति. ते सङ्घादिसेसे सङ्घादिसेसदिट्ठिनो होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने [यथापटिच्छन्नानं (सी.)] चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू सङ्घादिसेसं आपन्ना होन्ति. ते सङ्घादिसेसे वेमतिका होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू सङ्घादिसेसं आपन्ना होन्ति. ते सङ्घादिसेसे मिस्सकदिट्ठिनो होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू मिस्सकं आपन्ना होन्ति. ते मिस्सके सङ्घादिसेसदिट्ठिनो होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू मिस्सकं आपन्ना होन्ति. ते मिस्सके मिस्सकदिट्ठिनो होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू सुद्धकं आपन्ना होन्ति. ते सुद्धके सङ्घादिसेसदिट्ठिनो होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. उभोपि यथाधम्मं कारापेतब्बा.

‘‘द्वे भिक्खू सुद्धकं आपन्ना होन्ति. ते सुद्धके सुद्धकदिट्ठिनो होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. उभोपि यथाधम्मं कारापेतब्बा.

‘‘द्वे भिक्खू सङ्घादिसेसं आपन्ना होन्ति. ते सङ्घादिसेसे सङ्घादिसेसदिट्ठिनो होन्ति. एकस्स होति आरोचेस्सामीति, एकस्स होति न आरोचेस्सामीति. सो पठमम्पि यामं छादेति, दुतियम्पि यामं छादेति, ततियम्पि यामं छादेति – उट्ठिते अरुणे छन्ना होति आपत्ति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू सङ्घादिसेसं आपन्ना होन्ति. ते सङ्घादिसेसे सङ्घादिसेसदिट्ठिनो होन्ति. ते गच्छन्ति आरोचेस्सामाति. एकस्स अन्तरामग्गे मक्खधम्मो उप्पज्जति न आरोचेस्सामीति. सो पठमम्पि यामं छादेति, दुतियम्पि यामं छादेति, ततियम्पि यामं छादेति – उट्ठिते अरुणे छन्ना होति आपत्ति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू सङ्घादिसेसं आपन्ना होन्ति. ते सङ्घादिसेसे सङ्घादिसेसदिट्ठिनो होन्ति. ते उम्मत्तका होन्ति. ते पच्छा अनुम्मत्तका हुत्वा एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

‘‘द्वे भिक्खू सङ्घादिसेसं आपन्ना होन्ति. ते पातिमोक्खे उद्दिस्समाने एवं वदन्ति – ‘इदानेव खो मयं जानाम – अयम्पि किर धम्मो सुत्तागतो सुत्तपरियापन्नो अन्वद्धमासं उद्देसं आगच्छती’ति. ते सङ्घादिसेसे सङ्घादिसेसदिट्ठिनो होन्ति. एको छादेति, एको नच्छादेति. यो छादेति सो दुक्कटं देसापेतब्बो. यथापटिच्छन्ने चस्स परिवासं दत्वा उभिन्नम्पि मानत्तं दातब्बं.

द्वेभिक्खुवारएकादसकं निट्ठितं.

९. मूलायअविसुद्धिनवकं

१८२. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायो अप्पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति; अधम्मेन मानत्तं देति, अधम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायो पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति; अधम्मेन मानत्तं देति, अधम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, अधम्मेन मानत्तं देति, अधम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति अपरिमाणायो अप्पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि …पे… परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति; अधम्मेन मानत्तं देति, अधम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति; अधम्मेन मानत्तं देति, अधम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन; धम्मेन समोधानपरिवासं देति; अधम्मेन मानत्तं देति; अधम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि.

मूलायअविसुद्धिनवकं [समूलाविसुद्धिनवकं (क.)] निट्ठितं.

१०. दुतियनवकं [इदं नवकं पोराणपोत्थकेसु अविसुद्धिवसेनेव आगतं, वुच्चमानततियनवकेन च संसट्ठं. तं पटिविसोधकेहि असंसट्ठं कत्वा विसुं पतिट्ठापितं. सीहळस्यामपोत्थकेसु पन तं विसुद्धिवसेनेव आगतं. तं पनेवं वेदितब्बं –§१०- मूलायविसुद्धिनवक (सी. स्या.)§१८३. इध पन भिक्खवे भिक्खु सम्बहुला संघादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो संघं तासं आपत्तीनं समोधानपरिवासं याचति, तस्स तस्स संघो तासं आपत्तीनं समोधानपरिवासं देति, सो परिवसन्तो अन्तरा सम्बहुला संघादिसेसा आपत्तियो आपज्जति परिमाणायो अप्पटिच्छन्नायो…पे… परिमाणायो पटिच्छन्नायो…पे… परिमाणायो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो संघं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति, तं संघो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो भिक्खवे भिक्खु विसुद्धो ताहि आपत्तीहि. (१-३)§इध पन भिक्खवे भिक्खु सम्बहुला संघादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो संघं तासं आपत्तीनं समोधानपरिवासं याचति, तस्स संघो तासं आपत्तीनं समोधानपरिवासं देति, सो परिवसन्तो अन्तरा सम्बहुला संघादिसेसा आपत्तियो आपज्जति अपरिमाणायो अप्पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो संघं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति, तं संघो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो भिक्खवे भिक्खु विसुद्धो ताहि आपत्तीति. (४-६)§इध पन भिक्खवे भिक्खु सम्बहुला संघादिसेसा आपत्तियो आपज्जती परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो संघं तासं आपत्तीनं समोधानपरिवासं याचति, तस्स संघो तासं आपत्तीनं समोधानपरिवासं देति, सो परिवसन्तो अन्तरा सम्बहुला संघादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो संघं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति, तं संघो अन्तराआपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो भिक्खवे भिक्खु विसुद्धो ताहि आपत्तीहि. (७-९)§मूलाय विसुद्धिनवकं निट्ठितं.]

१८३. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा अप्पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (१)

इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (२)

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (३)

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति अपरिमाणा अप्पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (४-७)

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (८)

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (९)

दुतियनवकं निट्ठितं.

११. ततियनवकं

१८४. ‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायो अप्पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायो अप्पटिच्छन्नायो. सो तस्मिं भूमियं ठितो पुरिमाआपत्तीनं अन्तराआपत्तियो सरति, अपराआपत्तीनं अन्तराआपत्तियो सरति. तस्स एवं होति – ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायो अप्पटिच्छन्नायो. सोहं सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायो अप्पटिच्छन्नायो. सोहं तस्मिं भूमियं ठितो पुरिमाआपत्तीनं अन्तराआपत्तियो सरामि, अपराआपत्तीनं अन्तराआपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमाआपत्तीनं अन्तराआपत्तीनञ्च अपराआपत्तीनं अन्तराआपत्तीनञ्च मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं; धम्मेन मानत्तं, धम्मेन अब्भान’न्ति. सो सङ्घं पुरिमाआपत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं; धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमाआपत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि [अयं पठमवारो सी स्या. पोत्थकेसु परिपुण्णो दिस्सति].

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति, अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायो. सो तस्मिं भूमियं ठितो पुरिमाआपत्तीनं [पुरिमानं आपत्तीनं (क.)] अन्तराआपत्तियो सरति, अपराआपत्तीनं अन्तराआपत्तियो सरति. तस्स एवं होति – ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायो. सोहं सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तराआपत्तीनं मूलायपटिकस्सि, अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायो. सोहं तस्मिं भूमियं ठितो पुरिमापत्तीनं अन्तराआपत्तियो सरामि, अपराआपत्तीनं अन्तराआपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमापत्तीनं अन्तराआपत्तीनञ्च, अपरा आपत्तीनं अन्तराआपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भान’न्ति. सो सङ्घं पुरिमापत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमापत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो तस्मिं भूमियं ठितो पुरिमापत्तीनं अन्तराआपत्तियो सरति, अपराआपत्तीनं अन्तराआपत्तियो सरति. तस्स एवं होति – ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं तस्मिं भूमियं ठितो पुरिमापत्तीनं अन्तराआपत्तियो सरामि, अपराआपत्तीनं अन्तराआपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमापत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भान’न्ति. सो सङ्घं पुरिमापत्तीनं अन्तरा आपत्तीनञ्च, अपरा आपत्तीनं अन्तरा आपत्तीनञ्च, मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमापत्तीनं अन्तरा आपत्तीनञ्च, अपरा आपत्तीनं अन्तरा आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति अपरिमाणायो अप्पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो…पे… तं सङ्घो पुरिमा आपत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि [इमेपि चत्तारो वारा सी. स्या. पोत्थकेसु परिपुण्णा दिस्सन्ति].

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सो तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तराआपत्तियो सरति, अपराआपत्तीनं अन्तराआपत्तियो सरति. तस्स एवं होति – ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सोहं सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तराआपत्तीनं मूलायपटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सोहं तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तराआपत्तियो सरामि, अपराआपत्तीनं अन्तराआपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमा आपत्तीनं अन्तरा पत्तीनञ्च, अपराआपत्तीन अन्तराआपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भान’न्ति. सो सङ्घं पुरिमा आपत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमा आपत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि.

‘‘इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तराआपत्तियो सरति, अपराआपत्तीनं अन्तराआपत्तियो सरति. तस्स एवं होति – ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं सङ्घं अन्तराआपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तराआपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तराआपत्तियो सरामि, अपराआपत्तीनं अन्तराआपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमापत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भान’न्ति. सो सङ्घं पुरिमा आपत्तीनं अन्तराआपत्तीनञ्च, अपराआपत्तीनं अन्तराआपत्तीनञ्च, मूलाय पटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमा आपत्तीनं अन्तरा आपत्तीनञ्च, अपरा आपत्तीनं अन्तरा आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि’’.

ततियनवकं निट्ठितं.

समुच्चयक्खन्धको ततियो.

तस्सुद्दानं –

अप्पटिच्छन्ना एकाह-द्वीह-तीह-चतूह च;

पञ्चाहपक्खदसन्नं, आपत्तिमाह महामुनि.

सुद्धन्तो च विब्भमन्तो, परिमाणमुखं द्वे भिक्खू;

तत्थ सञ्ञिनो द्वे यथा, वेमतिका तथेव च.

मिस्सकदिट्ठिनो द्वे च, असुद्धकेकदिट्ठिनो;

द्वे चेव सुद्धदिट्ठिनो.

तथेव च एको छादेति, अथ मक्खमतेन च;

उम्मत्तकदेसनञ्च, मूला अट्ठारस [पन्नरस (क.)] विसुद्धतो.

आचरियानं विभज्जपदानं [विभज्जवादीनं (सी.)], तम्बपण्णिदीपपसादकानं;

महाविहारवासीनं, वाचना सद्धम्मट्ठितियाति.

समुच्चयक्खन्धकं निट्ठितं.

४. समथक्खन्धकं

१. सम्मुखाविनयो

१८५. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खू असम्मुखीभूतानं भिक्खूनं कम्मानि करोन्ति – तज्जनीयम्पि, नियस्सम्पि, पब्बाजनीयम्पि, पटिसारणीयम्पि, उक्खेपनीयम्पि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू असम्मुखीभूतानं भिक्खूनं कम्मानि करिस्सन्ति – तज्जनीयम्पि, नियस्सम्पि, पब्बाजनीयम्पि, पटिसारणीयम्पि, उक्खेपनीयम्पी’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू असम्मुखीभूतानं भिक्खूनं कम्मानि करोन्ति – तज्जनीयम्पि, नियस्सम्पि, पब्बाजनीयम्पि, पटिसारणीयम्पि, उक्खेपनीयम्पी’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तेसं मोघपुरिसानं अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा असम्मुखीभूतानं भिक्खूनं कम्मानि करिस्सन्ति – तज्जनीयम्पि, नियस्सम्पि, पब्बाजनीयम्पि, पटिसारणीयम्पि, उक्खेपनीयम्पि! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – न, भिक्खवे, असम्मुखीभूतानं भिक्खूनं कम्मं कातब्बं – तज्जनीयं वा, नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा. यो करेय्य, आपत्ति दुक्कटस्स.

१८६. ‘‘अधम्मवादी पुग्गलो अधम्मवादी सम्बहुला अधम्मवादी सङ्घो. धम्मवादी पुग्गलो धम्मवादी सम्बहुला धम्मवादी सङ्घो.

कण्हपक्खनवकं

१८७. ‘‘अधम्मवादी पुग्गलो धम्मवादिं पुग्गलं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी पुग्गलो धम्मवादी सम्बहुले सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथाति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी पुग्गलो धम्मवादिं सङ्घं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति [इमं गण्हथ, इमं रोचेथाति (क.)]. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी सम्बहुला धम्मवादिं पुग्गलं सञ्ञापेन्ति निज्झापेन्ति पेक्खेन्ति अनुपेक्खेन्ति दस्सेन्ति अनुदस्सेन्ति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी सम्बहुला धम्मवादी सम्बहुले सञ्ञापेन्ति निज्झापेन्ति पेक्खेन्ति अनुपेक्खेन्ति दस्सेन्ति अनुदस्सेन्ति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथाति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी सम्बहुला धम्मवादिं सङ्घं सञ्ञापेन्ति निज्झापेन्ति पेक्खेन्ति अनुपेक्खेन्ति दस्सेन्ति अनुदस्सेन्ति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी सङ्घो धम्मवादिं पुग्गलं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी सङ्घो धम्मवादी सम्बहुले सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथाति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

‘‘अधम्मवादी सङ्घो धम्मवादिं सङ्घं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, अधम्मेन वूपसम्मति सम्मुखाविनयपतिरूपकेन.

कण्हपक्खनवकं निट्ठितं.

सुक्कपक्खनवकं

१८८. ‘‘धम्मवादी पुग्गलो अधम्मवादिं पुग्गलं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी पुग्गलो अधम्मवादी सम्बहुले सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथाति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी पुग्गलो अधम्मवादिं सङ्घं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी सम्बहुला अधम्मवादिं पुग्गलं सञ्ञापेन्ति निज्झापेन्ति पेक्खेन्ति अनुपेक्खेन्ति दस्सेन्ति अनुदस्सेन्ति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी सम्बहुला अधम्मवादी सम्बहुले सञ्ञापेन्ति निज्झापेन्ति पेक्खेन्ति अनुपेक्खेन्ति दस्सेन्ति अनुदस्सेन्ति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथाति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी सम्बहुला अधम्मवादिं सङ्घं सञ्ञापेन्ति निज्झापेन्ति पेक्खेन्ति अनुपेक्खेन्ति दस्सेन्ति अनुदस्सेन्ति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी सङ्घो अधम्मवादिं पुग्गलं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी सङ्घो अधम्मवादी सम्बहुले सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथाति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेन.

‘‘धम्मवादी सङ्घो अधम्मवादिं सङ्घं सञ्ञापेति निज्झापेति पेक्खेति अनुपेक्खेति दस्सेति अनुदस्सेति – अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हाहि, इमं रोचेहीति. एवञ्चेतं अधिकरणं वूपसम्मति, धम्मेन वूपसम्मति सम्मुखाविनयेना’’ति.

सुक्कपक्खनवकं निट्ठितं.

२. सतिविनयो

१८९. [इदं वत्थु पारा. ३८० आदयो] तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मता दब्बेन मल्लपुत्तेन जातिया सत्तवस्सेन अरहत्तं सच्छिकतं होति. यं किञ्चि सावकेन पत्तब्बं सब्बं तेन अनुप्पत्तं होति. नत्थि चस्स किञ्चि उत्तरि [उत्तरिं (सी.)] करणीयं, कतस्स वा पतिचयो. अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘मया खो जातिया सत्तवस्सेन अरहत्तं सच्छिकतं. यं किञ्चि सावकेन पत्तब्बं सब्बं मया अनुप्पत्तं. नत्थि च मे किञ्चि उत्तरिकरणीयं, कतस्स वा पतिचयो. किं नु खो अहं सङ्घस्स वेय्यावच्चं करेय्य’’न्ति?

अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स एतदहोसि – ‘‘यंनूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्य’’न्ति. अथ खो आयस्मा दब्बो मल्लपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा दब्बो मल्लपुत्तो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘मया खो जातिया सत्तवस्सेन अरहत्तं सच्छिकतं. यं किञ्चि सावकेन पत्तब्बं, सब्बं मया अनुप्पत्तं. नत्थि च मे किञ्चि उत्तरिकरणीयं, कतस्स वा पतिचयो. किं नु खो अहं सङ्घस्स वेय्यावच्चं करेय्य’न्ति? तस्स मय्हं, भन्ते, एतदहोसि – ‘यंनूनाहं सङ्घस्स सेनासनञ्च पञ्ञपेय्यं भत्तानि च उद्दिसेय्य’न्ति. इच्छामहं, भन्ते, सङ्घस्स सेनासनञ्च पञ्ञापेतुं भत्तानि च उद्दिसितु’’न्ति. ‘‘साधु साधु, दब्ब. तेन हि त्वं, दब्ब, सङ्घस्स सेनासनञ्च पञ्ञपेहि भत्तानि च उद्दिसाही’’ति [उद्दिसाति (पारा. ३८०)]. ‘‘एवं, भन्ते’’ति खो आयस्मा दब्बो मल्लपुत्तो भगवतो पच्चस्सोसि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो दब्बं मल्लपुत्तं सेनासनपञ्ञापकञ्च भत्तुद्देसकञ्च सम्मन्नतु. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं दब्बो मल्लपुत्तो याचितब्बो [दब्बो याचितब्बो (स्या. क.)]. याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१९०. ‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो आयस्मन्तं दब्बं मल्लपुत्तं सेनासनपञ्ञापकञ्च भत्तुद्देसकञ्च सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो आयस्मन्तं दब्बं मल्लपुत्तं सेनासनपञ्ञापकञ्च भत्तुद्देसकञ्च सम्मन्नति. यस्सायस्मतो खमति आयस्मतो दब्बस्स मल्लपुत्तस्स सेनासनपञ्ञापकस्स च भत्तुद्देसकस्स च सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन आयस्मा दब्बो मल्लपुत्तो सेनासनपञ्ञापको च भत्तुद्देसको च. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

१९१. सम्मतो च पनायस्मा दब्बो मल्लपुत्तो सभागानं भिक्खूनं एकज्झं सेनासनं पञ्ञपेति. ये ते भिक्खू सुत्तन्तिका तेसं एकज्झं सेनासनं पञ्ञपेति – ते अञ्ञमञ्ञं सुत्तन्तं सङ्गायिस्सन्तीति. ये ते भिक्खू विनयधरा तेसं एकज्झं सेनासनं पञ्ञपेति – ते अञ्ञमञ्ञं विनयं विनिच्छिनिस्सन्तीति. ये ते भिक्खू धम्मकथिका तेसं एकज्झं सेनासनं पञ्ञपेति – ते अञ्ञमञ्ञं धम्मं साकच्छिस्सन्तीति. ये ते भिक्खू झायिनो तेसं एकज्झं सेनासनं पञ्ञपेति – ते अञ्ञमञ्ञं न ब्याबाधिस्सन्तीति. ये ते भिक्खू तिरच्छानकथिका कायदळ्हिबहुला [कायदड्ढिबहुला (सी.)] विहरन्ति तेसम्पि एकज्झं सेनासनं पञ्ञपेति – इमायपिमे आयस्मन्तो रतिया अच्छिस्सन्तीति. येपि ते भिक्खू विकाले आगच्छन्ति तेसम्पि तेजोधातुं समापज्जित्वा तेनेव आलोकेन सेनासनं पञ्ञपेति; अपिसु भिक्खू सञ्चिच्च विकाले आगच्छन्ति – मयं आयस्मतो दब्बस्स मल्लपुत्तस्स इद्धिपाटिहारियं पस्सिस्सामाति.

ते आयस्मन्तं दब्बं मल्लपुत्तं उपसङ्कमित्वा एवं वदन्ति – ‘‘अम्हाकं, आवुसो दब्ब, सेनासनं पञ्ञपेही’’ति. ते आयस्मा दब्बो मल्लपुत्तो एवं वदेति – ‘‘कत्थ आयस्मन्ता इच्छन्ति कत्थ पञ्ञपेमी’’ति? ते सञ्चिच्च दूरे अपदिसन्ति – ‘‘अम्हाकं, आवुसो दब्ब, गिज्झकूटे पब्बते सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, चोरपपाते सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, इसिगिलिपस्से काळसिलायं सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, वेभारपस्से सत्तपण्णिगुहायं सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, सीतवने सप्पसोण्डिकपब्भारे सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, गोतमककन्दरायं [गोमटकन्दरायं (स्या. कं.)] सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, तिन्दुककन्दरायं सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, तपोदकन्दरायं [कपोतकन्दरायं (क.)] सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, तपोदारामे सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, जीवकम्बवने सेनासनं पञ्ञपेहि. अम्हाकं, आवुसो, मद्दकुच्छिम्हि मिगदाये सेनासनं पञ्ञपेही’’ति.

तेसं आयस्मा दब्बो मल्लपुत्तो तेजोधातुं समापज्जित्वा अङ्गुलिया जलमानाय पुरतो पुरतो गच्छति. तेपि तेनेव आलोकेन आयस्मतो दब्बस्स मल्लपुत्तस्स पिट्ठितो पिट्ठितो गच्छन्ति. तेसं आयस्मा दब्बो मल्लपुत्तो एवं सेनासनं पञ्ञपेति – अयं मञ्चो, इदं पीठं, अयं भिसि, इदं बिब्बोहनं [बिम्बोहनं (सी. स्या. कं.)], इदं वच्चट्ठानं, इदं पस्सावट्ठानं, इदं पानीयं, इदं परिभोजनीयं, अयं कत्तरदण्डो, इदं सङ्घस्स कतिकसण्ठानं, इमं कालं पविसितब्बं, इमं कालं निक्खमितब्बन्ति. तेसं आयस्मा दब्बो मल्लपुत्तो एवं सेनासनं पञ्ञपेत्वा पुनदेव वेळुवनं पच्चागच्छति.

१९२. तेन खो पन समयेन मेत्तियभूमजका [मेत्तियभुम्मजका (सी. स्या. कं.)] भिक्खू नवका चेव होन्ति अप्पपुञ्ञा च. यानि सङ्घस्स लामकानि सेनासनानि तानि तेसं पापुणन्ति लामकानि च भत्तानि. तेन खो पन समयेन राजगहे मनुस्सा इच्छन्ति थेरानं भिक्खूनं अभिसङ्खारिकं पिण्डपातं दातुं – सप्पिम्पि, तेलम्पि, उत्तरिभङ्गम्पि. मेत्तियभूमजकानं पन भिक्खूनं पाकतिकं देन्ति – यथारन्धं [यथारद्धं (स्या.)] कणाजकं बिलङ्गदुतियं. ते पच्छाभत्तं पिण्डपातप्पटिक्कन्ता थेरे भिक्खू पुच्छन्ति – ‘‘तुम्हाकं, आवुसो, भत्तग्गे किं अहोसि, तुम्हाकं किं अहोसी’’ति [किं नाहोसि (स्या. कं.)]? एकच्चे थेरा एवं वदन्ति – ‘‘अम्हाकं, आवुसो, सप्पि अहोसि, तेलं अहोसि, उत्तरिभङ्गं अहोसी’’ति. मेत्तियभूमजका पन भिक्खू एवं वदन्ति – ‘‘अम्हाकं, आवुसो, न किञ्चि अहोसि – पाकतिकं यथारन्धं कणाजकं बिलङ्गदुतिय’’न्ति.

तेन खो पन समयेन कल्याणभत्तिको गहपति सङ्घस्स चतुक्कभत्तं देति निच्चभत्तं. सो भत्तग्गे सपुत्तदारो उपतिट्ठित्वा परिविसति – अञ्ञे ओदनेन पुच्छन्ति, अञ्ञे सूपेन पुच्छन्ति, अञ्ञे तेलेन पुच्छन्ति, अञ्ञे उत्तरिभङ्गेन पुच्छन्ति. तेन खो पन समयेन कल्याणभत्तिकस्स गहपतिनो भत्तं स्वातनाय मेत्तियभूमजकानं भिक्खूनं उद्दिट्ठं होति. अथ खो कल्याणभत्तिको गहपति आरामं अगमासि केनचिदेव करणीयेन. सो येनायस्मा दब्बो मल्लपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं दब्बं मल्लपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो कल्याणभत्तिकं गहपतिं आयस्मा दब्बो मल्लपुत्तो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो कल्याणभत्तिको गहपति आयस्मता दब्बेन मल्लपुत्तेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो आयस्मन्तं दब्बं मल्लपुत्तं एतदवोच – ‘‘कस्स, भन्ते, अम्हाकं घरे स्वातनाय भत्तं उद्दिट्ठ’’न्ति? ‘‘मेत्तियभूमजकानं खो, गहपति, भिक्खूनं तुम्हाकं घरे स्वातनाय भत्तं उद्दिट्ठ’’न्ति. अथ खो कल्याणभत्तिको गहपति अनत्तमनो अहोसि. कथञ्हि नाम पापभिक्खू अम्हाकं घरे भुञ्जिस्सन्तीति घरं गन्त्वा दासिं आणापेसि – ‘‘ये, जे, स्वे भत्तिका आगच्छन्ति ते कोट्ठके आसनं पञ्ञपेत्वा कणाजकेन बिलङ्गदुतियेन परिविसा’’ति. ‘‘एवं अय्या’’ति खो सा दासी कल्याणभत्तिकस्स गहपतिनो पच्चस्सोसि.

अथ खो मेत्तियभूमजका भिक्खू – हिय्यो खो, आवुसो, अम्हाकं कल्याणभत्तिकस्स गहपतिनो भत्तं उद्दिट्ठं; स्वे अम्हे कल्याणभत्तिको गहपति सपुत्तदारो उपतिट्ठित्वा परिविसिस्सति; अञ्ञे ओदनेन पुच्छिस्सन्ति, अञ्ञे सूपेन पुच्छिस्सन्ति, अञ्ञे तेलेन पुच्छिस्सन्ति, अञ्ञे उत्तरिभङ्गेन पुच्छिस्सन्तीति. ते तेनेव सोमनस्सेन न चित्तरूपं रत्तिया सुपिंसु. अथ खो मेत्तियभूमजका भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन कल्याणभत्तिकस्स गहपतिनो निवेसनं तेनुपसङ्कमिंसु. अद्दसा खो सा दासी मेत्तियभूमजके भिक्खू दूरतोव आगच्छन्ते; दिस्वान कोट्ठके आसनं पञ्ञापेत्वा मेत्तियभूमजके भिक्खू एतदवोच – ‘‘निसीदथ, भन्ते’’ति. अथ खो मेत्तियभूमजकानं भिक्खूनं एतदहोसि – ‘‘निस्संसयं खो न ताव भत्तं सिद्धं भविस्सति यथा मयं कोट्ठके निसीदापियामा’’ति [निसीदापेय्यामाति (क.)]. अथ खो सा दासी कणाजकेन [काणाजकेन (स्या. कं.)] बिलङ्गदुतियेन उपगञ्छि – भुञ्जथ, भन्तेति. ‘‘मयं खो, भगिनि, निच्चभत्तिका’’ति. ‘‘जानामि अय्या निच्चभत्तिकाति. अपि चाहं हिय्योव गहपतिना आणत्ता – ‘ये, जे, स्वे भत्तिका आगच्छन्ति, ते कोट्ठके आसनं पञ्ञापेत्वा कणाजकेन बिलङ्गदुतियेन परिविसा’ति. भुञ्जथ, भन्ते’’ति. अथ खो मेत्तियभूमजका भिक्खू – हिय्यो खो, आवुसो, कल्याणभत्तिको गहपति आरामं अगमासि दब्बस्स मल्लपुत्तस्स सन्तिके. निस्संसयं खो मयं दब्बेन मल्लपुत्तेन गहपतिनो अन्तरे परिभिन्नाति [सन्तिके परिभिन्नाति (स्या. कं.)]. ते तेनेव दोमनस्सेन न चित्तरूपं भुञ्जिंसु. अथ खो मेत्तियभूमजका भिक्खू पच्छाभत्तं पिण्डपातप्पटिक्कन्ता आरामं गन्त्वा पत्तचीवरं पटिसामेत्वा बहारामकोट्ठके सङ्घाटिपल्लत्थिकाय निसीदिंसु तुण्हीभूता मङ्कुभूता पत्तक्खन्धा अधोमुखा पज्झायन्ता अप्पटिभाना.

अथ खो मेत्तिया भिक्खुनी येन मेत्तियभूमजका भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा मेत्तियभूमजके भिक्खू एतदवोच – ‘‘वन्दामि अय्या’’ति. एवं वुत्ते मेत्तियभूमजका भिक्खू नालपिंसु. दुतियम्पि खो…पे… ततियम्पि खो मेत्तिया भिक्खुनी मेत्तियभूमजके भिक्खू एतदवोच – ‘‘वन्दामि अय्या’’ति. ततियम्पि खो मेत्तियभूमजका भिक्खू नालपिंसु. ‘‘क्याहं अय्यानं अपरज्झामि? किस्स मं अय्या नालपन्ती’’ति? ‘‘तथा हि पन त्वं, भगिनि, अम्हे दब्बेन मल्लपुत्तेन विहेठियमाने अज्झुपेक्खसी’’ति? ‘‘क्याहं, अय्या, करोमी’’ति? ‘‘सचे खो त्वं, भगिनि, इच्छेय्यासि, अज्जेव भगवा आयस्मन्तं दब्बं मल्लपुत्तं नासापेय्या’’ति. ‘‘क्याहं, अय्या, करोमि? किं मया सक्का कातु’’न्ति? ‘‘एहि त्वं, भगिनि, येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एवं वदेहि – ‘इदं, भन्ते, नच्छन्नं नप्पतिरूपं, यायं, भन्ते, दिसा अभया अनीतिका अनुपद्दवा सायं दिसा सभया सईतिका सउपद्दवा; यतो निवातं ततो सवातं [ततो पवातं (सी. स्या. कं.)]; उदकं मञ्ञे आदित्तं; अय्येनम्हि दब्बेन मल्लपुत्तेन दूसिता’’’ति. ‘‘एवं अय्या’’ति खो मेत्तिया भिक्खुनी मेत्तियभूमजकानं भिक्खूनं पटिस्सुत्वा [पटिस्सुणित्वा (स्या. कं.)] येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो मेत्तिया [सा मेत्तिया (स्या. क.)] भिक्खुनी भगवन्तं एतदवोच – ‘‘इदं, भन्ते, नच्छन्नं नप्पतिरूपं, यायं, भन्ते, दिसा अभया अनीतिका अनुपद्दवा सायं दिसा सभया सईतिका सउपद्दवा; यतो निवातं ततो सवातं; उदकं मञ्ञे आदित्तं; अय्येनम्हि दब्बेन मल्लपुत्तेन दूसिता’’ति.

१९३. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा आयस्मन्तं दब्बं मल्लपुत्तं पटिपुच्छि – ‘‘सरसि त्वं, दब्ब, एवरूपं कत्ता यथायं भिक्खुनी आहा’’ति? ‘‘यथा मं, भन्ते, भगवा जानाती’’ति. दुतियम्पि खो भगवा आयस्मन्तं दब्बं मल्लपुत्तं एतदवोच – ‘‘सरसि त्वं, दब्ब, एवरूपं कत्ता यथायं भिक्खुनी आहा’’ति? ‘‘यथा मं, भन्ते, भगवा जानाती’’ति. ततियम्पि खो भगवा आयस्मन्तं दब्बं मल्लपुत्तं एतदवोच – ‘‘सरसि त्वं, दब्ब, एवरूपं कत्ता यथायं भिक्खुनी आहा’’ति? ‘‘यथा मं, भन्ते, भगवा जानाती’’ति. ‘‘न खो, दब्ब, दब्बा एवं निब्बेठेन्ति. सचे तया कतं कतन्ति वदेहि. सचे अकतं अकतन्ति वदेही’’ति. ‘‘यतोहं, भन्ते, जातो नाभिजानामि सुपिनन्तेनपि मेथुनं धम्मं पटिसेविता, पगेव जागरो’’ति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं नासेथ. इमे च भिक्खू अनुयुञ्जथा’’ति. इदं वत्वा भगवा उट्ठायासना विहारं पाविसि.

अथ खो ते भिक्खू मेत्तियं भिक्खुनिं नासेसुं. अथ खो मेत्तियभूमजका भिक्खू ते भिक्खू एतदवोचुं – ‘‘मावुसो, मेत्तियं भिक्खुनिं नासेथ, न सा किञ्चि अपरज्झति; अम्हेहि सा उस्साहिता कुपितेहि अनत्तमनेहि चावनाधिप्पायेही’’ति. ‘‘किं पन तुम्हे, आवुसो, आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेथा’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं …पे… ‘‘सच्चं किर, भिक्खवे, मेत्तियभूमजका भिक्खू दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

‘‘तेन हि, भिक्खवे, सङ्घो दब्बस्स मल्लपुत्तस्स सतिवेपुल्लप्पत्तस्स सतिविनयं देतु. एवञ्च पन, भिक्खवे, दातब्बो – ‘‘तेन, भिक्खवे, दब्बेन मल्लपुत्तेन सङ्घं उपसङ्कमित्वा, एकंसं उत्तरासङ्गं करित्वा, वुड्ढानं भिक्खूनं पादे वन्दित्वा, उक्कुटिकं निसीदित्वा, अञ्जलिं पग्गहेत्वा, एवमस्स वचनीयो – ‘इमे मं, भन्ते, मेत्तियभूमजका भिक्खू अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. सोहं, भन्ते, सतिवेपुल्लप्पत्तो सङ्घं सतिविनयं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो – ‘इमे मं, भन्ते मेत्तियभूमजका भिक्खू अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. सोहं [सोहं भन्ते (क.)] सतिवेपुल्लप्पत्तो ततियम्पि, भन्ते, सङ्घं सतिविनयं याचामी’ति. ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१९४. सुणातु मे, भन्ते, सङ्घो. इमे मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. आयस्मा दब्बो मल्लपुत्तो सतिवेपुल्लप्पत्तो सङ्घं सतिविनयं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो आयस्मतो दब्बस्स मल्लपुत्तस्स सतिवेपुल्लप्पत्तस्स सतिविनयं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इमे मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. आयस्मा दब्बो मल्लपुत्तो सतिवेपुल्लप्पत्तो सङ्घं सतिविनयं याचति. सङ्घो आयस्मतो दब्बस्स मल्लपुत्तस्स सतिवेपुल्लप्पत्तस्स सतिविनयं देति. यस्सायस्मतो खमति आयस्मतो दब्बस्स मल्लपुत्तस्स सतिवेपुल्लप्पत्तस्स सतिविनयस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. इमे मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. आयस्मा दब्बो मल्लपुत्तो सतिवेपुल्लप्पत्तो सङ्घं सतिविनयं याचति. सङ्घो आयस्मतो दब्बस्स मल्लपुत्तस्स सतिवेपुल्लप्पत्तस्स सतिविनयं देति. यस्सायस्मतो खमति आयस्मतो दब्बस्स मल्लपुत्तस्स सतिवेपुल्लप्पत्तस्स सतिविनयस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दिन्नो सङ्घेन आयस्मतो दब्बस्स मल्लपुत्तस्स सतिवेपुल्लप्पत्तस्स सतिविनयो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

१९५. ‘‘पञ्चिमानि, भिक्खवे, धम्मिकानि सतिविनयस्स दानानि. सुद्धो होति भिक्खु अनापत्तिको, अनुवदन्ति च नं, याचति च, तस्स सङ्घो सतिविनयं देति धम्मेन समग्गेन – इमानि खो, भिक्खवे, पञ्च धम्मिकानि सतिविनयस्स दानानी’’ति.

३. अमूळ्हविनयो

१९६. तेन खो पन समयेन गग्गो भिक्खु उम्मत्तको होति, चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. भिक्खू गग्गं भिक्खुं उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’’ति? सो एवं वदेति – ‘‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि. मूळ्हेन मे एतं कत’’न्ति. एवम्पि नं वुच्चमाना चोदेन्तेव – ‘‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’’ति? ये ते भिक्खू अप्पिच्छा..पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू गग्गं भिक्खुं उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेस्सन्ति – ‘‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति! सो एवं वदेति – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि. मूळ्हेन मे एतं कत’न्ति. एवम्पि नं वुच्चमाना चोदेन्तेव – ‘‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’’ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे…पे… सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

‘‘तेन हि, भिक्खवे, सङ्घो गग्गस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयं देतु. एवञ्च पन, भिक्खवे, दातब्बो – ‘‘तेन, भिक्खवे, गग्गेन भिक्खुना सङ्घं उपसङ्कमित्वा, एकंसं उत्तरासङ्गं करित्वा, वुड्ढानं भिक्खूनं पादे वन्दित्वा, उक्कुटिकं निसीदित्वा, अञ्जलिं पग्गहेत्वा, एवमस्स वचनीयो – ‘अहं, भन्ते, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. मं भिक्खू उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? त्याहं एवं वदामि – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि. मूळ्हेन मे एतं कत’न्ति. एवम्पि मं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सोहं, भन्ते, अमूळ्हो सङ्घं अमूळ्हविनयं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो – ‘अहं, भन्ते, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. मं भिक्खू उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? त्याहं एवं वदामि – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि मूळ्हेन मे एतं कत’न्ति. एवम्पि मं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सोहं अमूळ्हो [सोहं भन्ते अमूळ्हो (क.)] ततियम्पि, भन्ते, सङ्घं अमूळ्हविनयं याचामी’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

१९७. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं गग्गो भिक्खु उम्मत्तको अहोसि चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. भिक्खू गग्गं भिक्खुं उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो एवं वदेति – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि, मूळ्हेन मे एतं कत’न्ति. एवम्पि नं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो अमूळ्हो सङ्घं अमूळ्हविनयं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो गग्गस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं गग्गो भिक्खु उम्मत्तको अहोसि चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. भिक्खू गग्गं भिक्खुं उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो एवं वदेति – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि मूळ्हेन मे एतं कत’न्ति. एवम्पि नं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो अमूळ्हो सङ्घं अमूळ्हविनयं याचति. सङ्घो गग्गस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयं देति. यस्सायस्मतो खमति गग्गस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन गग्गस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

१९८. ‘‘तीणिमानि, भिक्खवे, अधम्मिकानि अमूळ्हविनयस्स दानानि, तीणि धम्मिकानि. कम्मानि तीणि अधम्मिकानि अमूळ्हविनयस्स दानानि?

‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो सरमानोव एवं वदेति – ‘न खो अहं, आवुसो, सरामि एवरूपिं आपत्तिं आपज्जिता’ति. तस्स सङ्घो अमूळ्हविनयं देति. अधम्मिकं अमूळ्हविनयस्स दानं.

‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो सरमानोव एवं वदेति – ‘सरामि खो अहं, आवुसो, यथासुपिनन्तेना’ति. तस्स सङ्घो अमूळ्हविनयं देति. अधम्मिकं अमूळ्हविनयस्स दानं.

‘‘इध पन, भिक्खवे, भिक्खु आपत्तिं आपन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो अनुम्मत्तको उम्मत्तकालयं करोति – ‘अहम्पि खो एवं करोमि. तुम्हेपि एवं करोथ. मय्हम्पि एतं कप्पति. तुम्हाकम्पेतं कप्पती’ति. तस्स सङ्घो अमूळ्हविनयं देति. अधम्मिकं अमूळ्हविनयस्स दानं. इमानि तीणि अधम्मिकानि अमूळ्हविनयस्स दानानि.

१९९. ‘‘कतमानि तीणि धम्मिकानि अमूळ्हविनयस्स दानानि?

‘‘इध पन, भिक्खवे, भिक्खु उम्मत्तको होति चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो अस्सरमानोव एवं वदेति – ‘न खो अहं, आवुसो, सरामि एवरूपिं आपत्तिं आपज्जिता’ति. तस्स सङ्घो अमूळ्हविनयं देति. धम्मिकं अमूळ्हविनयस्स दानं.

‘‘इध पन, भिक्खवे, भिक्खु उम्मत्तको होति चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो अस्सरमानोव एवं वदेति – ‘सरामि खो अहं, आवुसो, यथा सुपिनन्तेना’ति. तस्स सङ्घो अमूळ्हविनयं देति. धम्मिकं अमूळ्हविनयस्स दानं.

‘‘इध पन, भिक्खवे, भिक्खु उम्मत्तको होति चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति? सो उम्मत्तको उम्मत्तकालयं करोति – ‘अहम्पि एवं करोमि. तुम्हेपि एवं करोथ. मय्हम्पि एतं कप्पति. तुम्हाकम्पेतं कप्पती’ति. तस्स सङ्घो अमूळ्हविनयं देति. धम्मिकं अमूळ्हविनयस्स दानं. ‘‘इमानि तीणि धम्मिकानि अमूळ्हविनयस्स दानानी’’ति.

४. पटिञ्ञातकरणं

२००. तेन खो पन समयेन छब्बग्गिया भिक्खू अप्पटिञ्ञाय भिक्खूनं कम्मानि करोन्ति – तज्जनीयम्पि, नियस्सम्पि, पब्बाजनीयम्पि, पटिसारणीयम्पि, उक्खेपनीयम्पि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अप्पटिञ्ञाय भिक्खूनं कम्मानि करिस्सन्ति – तज्जनीयम्पि, नियस्सम्पि, पब्बाजनीयम्पि, पटिसारणीयम्पि, उक्खेपनीयम्पी’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे…पे… ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अप्पटिञ्ञाय भिक्खूनं कम्मं कातब्बं – तज्जनीयं वा, नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा. यो करेय्य, आपत्ति दुक्कटस्स.

२०१. ‘‘एवं खो, भिक्खवे, अधम्मिकं होति पटिञ्ञातकरणं, एवं धम्मिकं. कथञ्च, भिक्खवे, अधम्मिकं होति पटिञ्ञातकरणं?

‘‘भिक्खु पाराजिकं अज्झापन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘पाराजिकं आयस्मा अज्झापन्नो’ति? सो एवं वदेति – ‘न खो अहं, आवुसो, पाराजिकं अज्झापन्नो, सङ्घादिसेसं अज्झापन्नो’ति. तं सङ्घो सङ्घादिसेसेन कारेति. अधम्मिकं पटिञ्ञातकरणं.

‘‘भिक्खु पाराजिकं अज्झापन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘पाराजिकं आयस्मा अज्झापन्नो’ति? सो एवं वदेति – ‘न खो अहं, आवुसो, पाराजिकं अज्झापन्नो, थुल्लच्चयं…पे… पाचित्तियं…पे… पाटिदेसनीयं…पे… दुक्कटं…पे… दुब्भासितं अज्झापन्नो’ति. तं सङ्घो दुब्भासितेन कारेति. अधम्मिकं पटिञ्ञातकरणं.

‘‘भिक्खु सङ्घादिसेसं…पे… थुल्लच्चयं…पे… पाचित्तियं…पे… पाटिदेसनीयं…पे… दुक्कटं…पे… दुब्भासितं अज्झापन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘दुब्भासितं आयस्मा अज्झापन्नो’ति? सो एवं वदेति – ‘न खो अहं, आवुसो, दुब्भासितं अज्झापन्नो, पाराजिकं अज्झापन्नो’ति. तं सङ्घो पाराजिकेन कारेति. अधम्मिकं पटिञ्ञातकरणं.

‘‘भिक्खु दुब्भासितं अज्झापन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘दुब्भासितं आयस्मा अज्झापन्नो’ति? सो एवं वदेति – ‘न खो अहं, आवुसो, दुब्भासितं अज्झापन्नो, सङ्घादिसेसं…पे… थुल्लच्चयं…पे… पाचित्तियं…पे… पाटिदेसनीयं…पे… दुक्कटं अज्झापन्नो’ति. तं सङ्घो दुक्कटेन कारेति. अधम्मिकं पटिञ्ञातकरणं. ‘‘एवं खो, भिक्खवे, अधम्मिकं होति पटिञ्ञातकरणं.

‘‘कथञ्च, भिक्खवे, धम्मिकं होति पटिञ्ञातकरणं? भिक्खु पाराजिकं अज्झापन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘पाराजिकं आयस्मा अज्झापन्नो’ति? सो एवं वदेति – ‘आम, आवुसो, पाराजिकं अज्झापन्नो’ति. तं सङ्घो पाराजिकेन कारेति. धम्मिकं पटिञ्ञातकरणं.

‘‘भिक्खु सङ्घादिसेसं…पे… थुल्लच्चयं…पे… पाचित्तियं…पे… पाटिदेसनीयं…पे… दुक्कटं…पे… दुब्भासितं अज्झापन्नो होति. तमेनं चोदेति सङ्घो वा, सम्बहुला वा, एकपुग्गलो वा – ‘दुब्भासितं आयस्मा अज्झापन्नो’ति? सो एवं वदेति – ‘आम, आवुसो, दुब्भासितं अज्झापन्नो’ति. तं सङ्घो दुब्भासितेन कारेति. धम्मिकं पटिञ्ञातकरणं. एवं खो, भिक्खवे, धम्मिकं होति पटिञ्ञातकरण’’न्ति.

५. येभुय्यसिका

२०२. तेन खो पन समयेन भिक्खू सङ्घमज्झे भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति, न सक्कोन्ति तं अधिकरणं वूपसमेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एवरूपं अधिकरणं येभुय्यसिकाय वूपसमेतुं. पञ्चहङ्गेहि समन्नागतो भिक्खु सलाकग्गाहापको सम्मन्नितब्बो – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गहितागहितुञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

२०३. ‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं सलाकग्गाहापकं सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं सलाकग्गाहापकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सलाकग्गाहापकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु सलाकग्गाहापको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

२०४. ‘‘दसयिमे, भिक्खवे, अधम्मिका सलाकग्गाहा, दस धम्मिका [दस धम्मिका सलाकग्गाहा (क.)]. कतमे दस अधम्मिका सलाकग्गाहा? ओरमत्तकञ्च अधिकरणं होति, न च गतिगतं होति, न च सरितसारितं होति, जानाति अधम्मवादी बहुतराति, अप्पेव नाम अधम्मवादी बहुतरा अस्सूति, जानाति सङ्घो भिज्जिस्सतीति, अप्पेव नाम सङ्घो भिज्जेय्याति, अधम्मेन गण्हन्ति, वग्गा गण्हन्ति, न च यथादिट्ठिया गण्हन्ति – इमे दस अधम्मिका सलाकग्गाहा.

‘‘कतमे दस धम्मिका सलाकग्गाहा? न च ओरमत्तकं अधिकरणं होति, गतिगतञ्च होति, सरितसारितञ्च होति, जानाति धम्मवादी बहुतराति, अप्पेव नाम धम्मवादी बहुतरा अस्सूति, जानाति सङ्घो न भिज्जिस्सतीति, अप्पेव नाम सङ्घो न भिज्जेय्याति, धम्मेन गण्हन्ति, समग्गा गण्हन्ति, यथादिट्ठिया च गण्हन्ति – इमे दस धम्मिका सलाकग्गाहा’’ति.

६. तस्सपापियसिका

२०५. तेन खो पन समयेन उपवाळो भिक्खु सङ्घमज्झे आपत्तिया अनुयुञ्जियमानो अवजानित्वा पटिजानाति, पटिजानित्वा अवजानाति, अञ्ञेनञ्ञं पटिचरति, सम्पजानमुसा भासति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम उपवाळो भिक्खु सङ्घमज्झे आपत्तिया अनुयुञ्जियमानो अवजानित्वा पटिजानिस्सति, पटिजानित्वा अवजानिस्सति, अञ्ञेनञ्ञं पटिचरिस्सति, सम्पजानमुसा भासिस्सती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे…पे… ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – तेन हि, भिक्खवे, सङ्घो उपवाळस्स भिक्खुनो तस्सपापियसिकाकम्मं करोतु. एवञ्च पन, भिक्खवे, कातब्बं. पठमं उपवाळो भिक्खु चोदेतब्बो, चोदेत्वा सारेतब्बो, सारेत्वा आपत्तिं आरोपेतब्बो, आपत्तिं आरोपेत्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

२०६. ‘‘सुणातु मे, भन्ते, सङ्घो. अयं उपवाळो भिक्खु सङ्घमज्झे आपत्तिया अनुयुञ्जियमानो अवजानित्वा पटिजानाति, पटिजानित्वा अवजानाति, अञ्ञेनञ्ञं पटिचरति, सम्पजानमुसा ‘भासति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उपवाळस्स भिक्खुनो तस्सपापियसिकाकम्मं करेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं उपवाळो भिक्खु सङ्घमज्झे आपत्तिया अनुयुञ्जियमानो अवजानित्वा पटिजानाति, पटिजानित्वा अवजानाति, अञ्ञेनञ्ञं पटिचरति, सम्पजानमुसा भासति. सङ्घो उपवाळस्स भिक्खुनो तस्सपापियसिकाकम्मं करोति. यस्सायस्मतो खमति उपवाळस्स भिक्खुनो तस्सपापियसिकाकम्मस्स करणं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘कतं सङ्घेन उपवाळस्स भिक्खुनो तस्सपापियसिकाकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

२०७. ‘‘पञ्चिमानि, भिक्खवे, धम्मिकानि तस्सपापियसिकाकम्मस्स करणानि. असुचि च होति, अलज्जी च, सानुवादो च, तस्स सङ्घो तस्सपापियसिकाकम्मं करोति धम्मेन, समग्गेन – इमानि खो, भिक्खवे, पञ्च धम्मिकानि तस्सपापियसिकाकम्मस्स करणानि.

अधम्मकम्मद्वादसकं

२०८. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तस्सपापियसिकाकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च. असम्मुखा कतं होति, अप्पटिपुच्छाकतं होति, अप्पटिञ्ञाय कतं होति…पे… अधम्मेन कतं होति, वग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तस्सपापियसिकाकम्मं अधम्मकम्मञ्च होति, अविनयकम्मञ्च, दुवूपसन्तञ्च.

धम्मकम्मद्वादसकं

२०९. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तस्सपापियसिकाकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च. सम्मुखा कतं होति, पटिपुच्छाकतं होति, पटिञ्ञाय कतं होति…पे… धम्मेन कतं होति, समग्गेन कतं होति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतं तस्सपापियसिकाकम्मं धम्मकम्मञ्च होति, विनयकम्मञ्च, सुवूपसन्तञ्च.

आकङ्खमानछक्कं

२१०. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य. भण्डनकारको होति कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको; बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य.

‘‘अपरेहिपि, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेहि खो, भिक्खवे…पे….

‘‘अपरेहिपि, भिक्खवे…पे… बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति – इमेहि खो, भिक्खवे, तीहङ्गेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य.

‘‘तिण्णं, भिक्खवे, भिक्खूनं आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य. एको भण्डनकारको होति…पे… सङ्घे अधिकरणकारको; एको बालो होति अब्यत्तो आपत्तिबहुलो अनपदानो; एको गिहिसंसट्ठो विहरति अननुलोमिकेहि गिहिसंसग्गेहि – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य.

‘‘अपरेसम्पि, भिक्खवे, तिण्णं भिक्खूनं आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य. एको अधिसीले सीलविपन्नो होति, एको अज्झाचारे आचारविपन्नो होति, एको अतिदिट्ठिया दिट्ठिविपन्नो होति – इमेसं खो, भिक्खवे…पे….

‘‘अपरेसम्पि, भिक्खवे…पे… एको बुद्धस्स अवण्णं भासति, एको धम्मस्स अवण्णं भासति, एको सङ्घस्स अवण्णं भासति – इमेसं खो, भिक्खवे, तिण्णं भिक्खूनं आकङ्खमानो सङ्घो तस्सपापियसिकाकम्मं करेय्य.

अट्ठारसवत्तं

२११. ‘‘तस्सपापियसिकाकम्मकतेन, भिक्खवे, भिक्खुना सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो, न भिक्खुनोवादकसम्मुति सादितब्बा, सम्मतेनपि भिक्खुनियो न ओवदितब्बा…पे… न भिक्खूहि सम्पयोजेतब्ब’’न्ति. अथ खो सङ्घो उपवाळस्स भिक्खुनो तस्सपापियसिकाकम्मं अकासि.

७. तिणवत्थारकं

२१२. तेन खो पन समयेन भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अम्हाकं खो भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय [कक्खळताय वाळताय (स्या. कं.)] भेदाय संवत्तेय्य. कथं नु खो अम्हेहि पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं.

‘‘इध पन, भिक्खवे, भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. तत्र चे भिक्खूनं [तत्र चे भिक्खवे भिक्खूनं (स्या.)] एवं होति – ‘अम्हाकं खो भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं; सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्या’ति, अनुजानामि, भिक्खवे, एवरूपं अधिकरणं तिणवत्थारकेन वूपसमेतुं. एवञ्च पन, भिक्खवे, वूपसमेतब्बं. सब्बेहेव एकज्झं सन्निपतितब्बं, सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं अधिकरणं तिणवत्थारकेन वूपसमेय्य, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्त’’न्ति. ‘‘एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना पटिबलेन सको पक्खो ञापेतब्बो –

‘‘सुणन्तु मे आयस्मन्ता. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदायस्मन्तानं पत्तकल्लं, अहं या चेव आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, आयस्मन्तानञ्चेव अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्त’’न्ति.

‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना पटिबलेन सको पक्खो ञापेतब्बो –

‘‘सुणन्तु मे आयस्मन्ता. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदायस्मन्तानं पत्तकल्लं, अहं या चेव आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, आयस्मन्तानञ्चेव अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्त’’न्ति.

२१३. ‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदि सङ्घस्स पत्तकल्लं, अहं या चेव इमेसं आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. अहं या चेव इमेसं आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेमि, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. यस्सायस्मतो खमति अम्हाकं इमासं आपत्तीनं सङ्घमज्झे तिणवत्थारकेन देसना, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘देसिता अम्हाकं इमा आपत्तियो सङ्घमज्झे तिणवत्थारकेन, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

२१४. ‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदि सङ्घस्स पत्तकल्लं, अहं या चेव इमेसं आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. अहं या चेव इमेसं आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेमि, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. यस्सायस्मतो खमति अम्हाकं इमासं आपत्तीनं सङ्घमज्झे तिणवत्थारकेन देसना, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘देसिता अम्हाकं इमा आपत्तियो सङ्घमज्झे तिणवत्थारकेन, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘एवञ्च पन, भिक्खवे, ते भिक्खू ताहि आपत्तीहि वुट्ठिता होन्ति, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं, ठपेत्वा दिट्ठाविकम्मं, ठपेत्वा ये न तत्थ होन्ती’’ति.

८. अधिकरणं

२१५. तेन खो पन समयेन (भिक्खूपि भिक्खूहि विवदन्ति,) [( ) नत्थि (सी. स्या. कं.)] भिक्खूपि भिक्खुनीहि विवदन्ति, भिक्खुनियोपि भिक्खूहि विवदन्ति, छन्नोपि भिक्खु भिक्खुनीनं अनुपखज्ज भिक्खूहि सद्धिं विवदति, भिक्खुनीनं पक्खं गाहेति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छन्नो भिक्खु भिक्खुनीनं अनुपखज्ज भिक्खूहि सद्धिं विवदिस्सति, भिक्खुनीनं पक्खं गाहेस्सतीति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

[परि. २७५] ‘‘चत्तारिमानि, भिक्खवे, अधिकरणानि – विवादाधिकरणं, अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणं [किच्चाधिकरणञ्च (क.)].

‘‘तत्थ कतमं विवादाधिकरणं [परि. ३१४]? इध पन, भिक्खवे, भिक्खू [भिक्खू भिक्खुं (क.)] विवदन्ति – धम्मोति वा अधम्मोति वा, विनयोति वा अविनयोति वा, भासितं लपितं तथागतेनाति वा अभासितं अलपितं तथागतेनाति वा, आचिण्णं तथागतेनाति वा अनाचिण्णं तथागतेनाति वा, पञ्ञत्तं तथागतेनाति वा अप्पञ्ञत्तं तथागतेनाति वा, आपत्तीति वा अनापत्तीति वा, लहुका आपत्तीति वा गरुका आपत्तीति वा, सावसेसा आपत्तीति वा अनवसेसा आपत्तीति वा, दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा? यं तत्थ भण्डनं कलहो विग्गहो विवादो नानावादो अञ्ञथावादो विपच्चताय वोहारो मेधगं – इदं वुच्चति विवादाधिकरणं.

‘‘तत्थ कतमं अनुवादाधिकरणं? [परि. ३१५] इध पन, भिक्खवे, भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा आचारविपत्तिया वा दिट्ठिविपत्तिया वा आजीवविपत्तिया वा. यो तत्थ अनुवादो अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं – इदं वुच्चति अनुवादाधिकरणं.

‘‘तत्थ कतमं आपत्ताधिकरणं? पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं, सत्तपि आपत्तिक्खन्धा आपत्ताधिकरणं – इदं वुच्चति आपत्ताधिकरणं.

‘‘तत्थ कतमं किच्चाधिकरणं? [परि. ३१७] या सङ्घस्स किच्चयता, करणीयता, अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मं – इदं वुच्चति किच्चाधिकरणं.

२१६. ‘‘विवादाधिकरणस्स किं मूलं? छ विवादमूलानि विवादाधिकरणस्स मूलं. तीणिपि अकुसलमूलानि विवादाधिकरणस्स मूलं, तीणिपि कुसलमूलानि विवादाधिकरणस्स मूलं. [परि. २७२; अ. नि. २.३५-३६; म. नि. ३.४४] कतमानि छ विवादमूलानि विवादाधिकरणस्स मूलं? इध पन, भिक्खवे, भिक्खु कोधनो होति उपनाही. यो सो, भिक्खवे, भिक्खु कोधनो होति उपनाही, सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, भिक्खवे, भिक्खु सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि…पे… सङ्घेपि…पे… सिक्खायपि न परिपूरकारी, सो सङ्घे विवादं जनेति. यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपञ्चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ. एवरूपञ्चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स विवादमूलस्स पहानं होति. एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति.

[परि.२७२] ‘‘पुन चपरं, भिक्खवे, भिक्खु मक्खी होति पळासी…पे… इस्सुकी होति मच्छरी, सठो होति मायावी, पापिच्छो होति मिच्छादिट्ठी, सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी. यो सो, भिक्खवे, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी, सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, भिक्खवे, भिक्खु सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि…पे… सङ्घेपि…पे… सिक्खायपि न परिपूरकारी, सो सङ्घे विवादं जनेति. यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपञ्चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ. एवरूपञ्चे तुम्हे, भिक्खवे, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स विवादमूलस्स पहानं होति. एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति. इमानि छ विवादमूलानि विवादाधिकरणस्स मूलं.

‘‘कतमानि तीणि अकुसलमूलानि विवादाधिकरणस्स मूलं? इध पन, भिक्खवे, भिक्खू लुद्धचित्ता विवदन्ति, दुट्ठचित्ता विवदन्ति, मूळ्हचित्ता विवदन्ति – धम्मोति वा अधम्मोति वा, विनयोति वा अविनयोति वा, भासितं लपितं तथागतेनाति वा अभासितं अलपितं तथागतेनाति वा, आचिण्णं तथागतेनाति वा अनाचिण्णं तथागतेनाति वा, पञ्ञत्तं तथागतेनाति वा अप्पञ्ञत्तं तथागतेनाति वा, आपत्तीति वा अनापत्तीति वा, लहुका आपत्तीति वा गरुका आपत्तीति वा, सावसेसा आपत्तीति वा अनवसेसा आपत्तीति वा, दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा. इमानि तीणि अकुसलमूलानि विवादाधिकरणस्स मूलं.

‘‘कतमानि तीणि कुसलमूलानि विवादाधिकरणस्स मूलं? इध पन, भिक्खवे, भिक्खू अलुद्धचित्ता विवदन्ति, अदुट्ठचित्ता विवदन्ति, अमूळ्हचित्ता विवदन्ति – धम्मोति वा अधम्मोति वा…पे… दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा. इमानि तीणि कुसलमूलानि विवादाधिकरणस्स मूलं.

२१७. [परि. २७२] ‘‘अनुवादाधिकरणस्स किं मूलं? छ अनुवादमूलानि अनुवादाधिकरणस्स मूलं. तीणिपि अकुसलमूलानि अनुवादाधिकरणस्स मूलं, तीणिपि कुसलमूलानि अनुवादाधिकरणस्स मूलं, कायोपि अनुवादाधिकरणस्स मूलं, वाचापि अनुवादाधिकरणस्स मूलं. ‘‘कतमानि छ अनुवादमूलानि अनुवादाधिकरणस्स मूलं? इध पन, भिक्खवे, भिक्खु कोधनो होति उपनाही. यो सो, भिक्खवे, भिक्खु कोधनो होति उपनाही, सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, भिक्खवे, भिक्खु सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि…पे… सङ्घेपि…पे… सिक्खायपि न परिपूरकारी, सो सङ्घे अनुवादं जनेति. यो होति अनुवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपञ्चे तुम्हे, भिक्खवे, अनुवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स अनुवादमूलस्स पहानाय वायमेय्याथ. एवरूपञ्चे तुम्हे, भिक्खवे, अनुवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स अनुवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स अनुवादमूलस्स पहानं होति. एवमेतस्स पापकस्स अनुवादमूलस्स आयतिं अनवस्सवो होति.

‘‘पुन चपरं, भिक्खवे, भिक्खु मक्खी होति पळासी…पे… इस्सुकी होति मच्छरी, सठो होति मायावी, पापिच्छो होति मिच्छादिट्ठी, सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी. यो सो, भिक्खवे, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी, सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति. यो सो, भिक्खवे, भिक्खु सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि…पे… सङ्घेपि…पे… सिक्खायपि न परिपूरकारी, सो सङ्घे अनुवादं जनेति. यो होति अनुवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. एवरूपञ्चे तुम्हे, भिक्खवे, अनुवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स अनुवादमूलस्स पहानाय वायमेय्याथ. एवरूपञ्चे तुम्हे, भिक्खवे, अनुवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, भिक्खवे, तस्सेव पापकस्स अनुवादमूलस्स आयत्तिं अनवस्सवाय पटिपज्जेय्याथ. एवमेतस्स पापकस्स अनुवादमूलस्स पहानं होति. एवमेतस्स पापकस्स अनुवादमूलस्स आयतिं अनवस्सवो होति. इमानि छ अनुवादमूलानि अनुवादाधिकरणस्स मूलं.

‘‘कतमानि तीणि अकुसलमूलानि अनुवादाधिकरणस्स मूलं? इध पन, भिक्खवे, भिक्खू भिक्खुं लुद्धचित्ता अनुवदन्ति, दुट्ठचित्ता अनुवदन्ति, मूळ्हचित्ता अनुवदन्ति – सीलविपत्तिया वा, आचारविपत्तिया वा, दिट्ठिविपत्तिया वा, आजीवविपत्तिया वा. इमानि तीणि अकुसलमूलानि अनुवादाधिकरणस्स मूलं.

‘‘कतमानि तीणि कुसलमूलानि अनुवादाधिकरणस्स मूलं? इध पन, भिक्खवे, भिक्खू भिक्खुं अलुद्धचित्ता अनुवदन्ति, अदुट्ठचित्ता अनुवदन्ति, अमूळ्हचित्ता अनुवदन्ति – सीलविपत्तिया वा, आचरविपत्तिया वा, दिट्ठिविपत्तिया वा, आजीवविपत्तिया वा. इमानि तीणि कुसलमूलानि अनुवादाधिकरणस्स मूलं.

‘‘कतमो कायो [कतमो च कायो (स्या. कं.)] अनुवादाधिकरणस्स मूलं? इधेकच्चो दुब्बण्णो होति, दुद्दस्सिको, ओकोटिमको, बह्वाबाधो, काणो वा, कुणी वा, खञ्जो वा, पक्खहतो वा, येन नं अनुवदन्ति. अयं कायो अनुवादाधिकरणस्स मूलं.

‘‘कतमा वाचा अनुवादाधिकरणस्स मूलं? इधेकच्चो दुब्बचो होति, मम्मनो, एळगलवाचो, याय नं अनुवदन्ति. अयं वाचा अनुवादाधिकरणस्स मूलं.

२१८. ‘‘आपत्ताधिकरणस्स किं मूलं? छ आपत्तिसमुट्ठाना आपत्ताधिकरणस्स मूलं. अत्थापत्ति कायतो समुट्ठाति, न वाचतो, न चित्ततो. अत्थापत्ति वाचतो समुट्ठाति, न कायतो, न चित्ततो. अत्थापत्ति कायतो च वाचतो च समुट्ठाति, न चित्ततो. अत्थापत्ति कायतो च चित्ततो च समुट्ठाति, न वाचतो. अत्थापत्ति वाचतो च चित्ततो च समुट्ठाति, न कायतो. अत्थापत्ति कायतो च वाचतो च चित्ततो च समुट्ठाति. इमे छ आपत्तिसमुट्ठाना आपत्ताधिकरणस्स मूलं.

२१९. ‘‘किच्चाधिकरणस्स किं मूलं? किच्चाधिकरणस्स एकं मूलं – सङ्घो.

२२०. ‘‘विवादाधिकरणं कुसलं, अकुसलं, अब्याकतं. विवादाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं. तत्थ कतमं विवादाधिकरणं कुसलं? इध पन, भिक्खवे, भिक्खू कुसलचित्ता विवदन्ति – धम्मोति वा अधम्मोति वा…पे… दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा. यं तत्थ भण्डनं कलहो विग्गहो विवादो नानावादो अञ्ञथावादो विपच्चताय वोहारो मेधगं – इदं वुच्चति विवादाधिकरणं कुसलं.

‘‘तत्थ कतमं विवादाधिकरणं अकुसलं? इध पन, भिक्खवे, भिक्खू अकुसलचित्ता विवदन्ति – धम्मोति वा अधम्मोति वा…पे… दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा. यं तत्थ भण्डनं कलहो विग्गहो विवादो नानावादो अञ्ञथावादो विपच्चताय वोहारो मेधगं – इदं वुच्चति विवादाधिकरणं अकुसलं.

‘‘तत्थ कतमं विवादाधिकरणं अब्याकतं? इध पन, भिक्खवे, भिक्खू अब्याकतचित्ता विवदन्ति – धम्मोति वा अधम्मोति वा…पे… दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा. यं तत्थ भण्डनं कलहो विग्गहो विवादो नानावादो अञ्ञथावादो विपच्चताय वोहारो मेधगं – इदं वुच्चति विवादाधिकरणं अब्याकतं.

२२१. ‘‘अनुवादाधिकरणं कुसलं, अकुसलं, अब्याकतं. अनुवादाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं. तत्थ कतमं अनुवादाधिकरणं कुसलं? इध, भिक्खवे, भिक्खू भिक्खुं कुसलचित्ता अनुवदन्ति – सीलविपत्तिया वा, आचारविपत्तिया वा, दिट्ठिविपत्तिया वा, आजीवविपत्तिया वा. यो तत्थ अनुवादो अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं – इदं वुच्चति अनुवादाधिकरणं कुसलं.

‘‘तत्थ कतमं अनुवादाधिकरणं अकुसलं? इध पन, भिक्खवे, भिक्खू भिक्खुं अकुसलचित्ता अनुवदन्ति – सीलविपत्तिया वा, आचारविपत्तिया वा, दिट्ठिविपत्तिया वा, आजीवविपत्तिया वा. यो तत्थ अनुवादो अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं – इदं वुच्चति अनुवादाधिकरणं अकुसलं.

‘‘तत्थ कतमं अनुवादाधिकरणं अब्याकतं? इध पन, भिक्खवे, भिक्खू भिक्खुं अब्याकतचित्ता अनुवदन्ति – सीलविपत्तिया वा, आचारविपत्तिया वा, दिट्ठिविपत्तिया वा, आजीवविपत्तिया वा. यो तत्थ अनुवादो अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं – इदं वुच्चति अनुवादाधिकरणं अब्याकतं.

२२२. ‘‘आपत्ताधिकरणं कुसलं [इदं पदं केसुचि नत्थि], अकुसलं, अब्याकतं? आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकतं; नत्थि आपत्ताधिकरणं कुसलं. तत्थ कतमं आपत्ताधिकरणं अकुसलं? यं जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्कमो – इदं वुच्चति आपत्ताधिकरणं अकुसलं.

‘‘तत्थ कतमं आपत्ताधिकरणं अब्याकतं? यं अजानन्तो असञ्जानन्तो अचेच्च अनभिवितरित्वा वीतिक्कमो – इदं वुच्चति आपत्ताधिकरणं अब्याकतं.

२२३. ‘‘किच्चाधिकरणं कुसलं, अकुसलं, अब्याकतं? किच्चाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं. तत्थ कतमं किच्चाधिकरणं कुसलं? यं सङ्घो कुसलचित्तो कम्मं करोति – अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मं – इदं वुच्चति किच्चाधिकरणं कुसलं.

‘‘तत्थ कतमं किच्चाधिकरणं अकुसलं? यं सङ्घो अकुसलचित्तो कम्मं करोति – अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मं – इदं वुच्चति किच्चाधिकरणं अकुसलं.

‘‘तत्थ कतमं किच्चाधिकरणं अब्याकतं? यं सङ्घो अब्याकतचित्तो कम्मं करोति – अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मं – इदं वुच्चति किच्चाधिकरणं अब्याकतं.

२२४. [परि. ३५५] ‘‘विवादो विवादाधिकरणं, विवादो नो अधिकरणं, अधिकरणं नो विवादो, अधिकरणञ्चेव विवादो च. सिया विवादो विवादाधिकरणं, सिया विवादो नो अधिकरणं, सिया अधिकरणं नो विवादो, सिया अधिकरणञ्चेव विवादो च.

‘‘तत्थ कतमो विवादो विवादाधिकरणं? इध पन, भिक्खवे, भिक्खू विवदन्ति – धम्मोति वा अधम्मोति वा…पे… दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा. यं तत्थ भण्डनं कलहो विग्गहो विवादो नानावादो अञ्ञथावादो विपच्चताय वोहारो मेधगं – अयं विवादो विवादाधिकरणं.

‘‘तत्थ कतमो विवादो नो अधिकरणं? मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भातरा विवदति, भातापि भगिनिया विवदति, भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति – अयं विवादो नो अधिकरणं.

‘‘तत्थ कतमं अधिकरणं नो विवादो? अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणं – इदं अधिकरणं नो विवादो.

‘‘तत्थ कतमं अधिकरणञ्चेव विवादो च? विवादाधिकरणं अधिकरणञ्चेव विवादो च.

२२५. [परि. ३५६] ‘‘अनुवादो अनुवादाधिकरणं, अनुवादो नो अधिकरणं, अधिकरणं नो अनुवादो, अधिकरणञ्चेव अनुवादो च. सिया अनुवादो अनुवादाधिकरणं, सिया अनुवादो नो अधिकरणं, सिया अधिकरणं नो अनुवादो, सिया अधिकरणञ्चेव अनुवादो च.

‘‘तत्थ कतमो अनुवादो अनुवादाधिकरणं? इध पन, भिक्खवे, भिक्खू भिक्खुं अनुवदन्ति – सीलविपत्तिया वा, आचारविपत्तिया वा, दिट्ठिविपत्तिया वा, आजीवविपत्तिया वा. यो तत्थ अनुवादो अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं – अयं अनुवादो अनुवादाधिकरणं.

‘‘तत्थ कतमो अनुवादो नो अधिकरणं? मातापि पुत्तं अनुवदति, पुत्तोपि मातरं अनुवदति, पितापि पुत्तं अनुवदति, पुत्तोपि पितरं अनुवदति, भातापि भातरं अनुवदति, भातापि भगिनिं अनुवदति, भगिनीपि भातरं अनुवदति, सहायोपि सहायं अनुवदति – अयं अनुवादो नो अधिकरणं.

‘‘तत्थ कतमं अधिकरणं नो अनुवादो? आपत्ताधिकरणं, किच्चाधिकरणं, विवादाधिकरणं – इदं अधिकरणं नो अनुवादो.

‘‘तत्थ कतमं अधिकरणञ्चेव अनुवादो च? अनुवादाधिकरणं अधिकरणञ्चेव अनुवादो च.

२२६. [परि. ३५७] ‘‘आपत्ति आपत्ताधिकरणं, आपत्ति नो अधिकरणं, अधिकरणं नो आपत्ति, अधिकरणञ्चेव आपत्ति च. सिया आपत्ति आपत्ताधिकरणं, सिया आपत्ति नो अधिकरणं, सिया अधिकरणं नो आपत्ति, सिया अधिकरणञ्चेव आपत्ति च. ‘‘तत्थ कतमं आपत्ति आपत्ताधिकरणं? पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं, सत्तपि आपत्तिक्खन्धा आपत्ताधिकरणं – अयं आपत्ति आपत्ताधिकरणं.

‘‘तत्थ कतमं आपत्ति नो अधिकरणं? सोतापत्ति समापत्ति – अयं आपत्ति नो अधिकरणं.

‘‘तत्थ कतमं अधिकरणं नो आपत्ति? किच्चाधिकरणं, विवादाधिकरणं, अनुवादाधिकरणं – इदं अधिकरणं नो आपत्ति.

‘‘तत्थ कतमं अधिकरणञ्चेव आपत्ति च? आपत्ताधिकरणं अधिकरणञ्चेव आपत्ति च.

२२७. [परि. ३५८] ‘‘किच्चं किच्चाधिकरणं, किच्चं नो अधिकरणं, अधिकरणं नो किच्चं, अधिकरणञ्चेव किच्चञ्च. सिया किच्चं किच्चाधिकरणं, सिया किच्चं नो अधिकरणं, सिया अधिकरणं नो किच्चं, सिया अधिकरणञ्चेव किच्चञ्च.

‘‘तत्थ कतमं किच्चं किच्चाधिकरणं? या सङ्घस्स किच्चयता, करणीयता, अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मं – इदं किच्चं किच्चाधिकरणं.

‘‘तत्थ कतमं किच्चं नो अधिकरणं? आचरियकिच्चं, उपज्झायकिच्चं, समानुपज्झायकिच्चं, समानाचरियकिच्चं – इदं किच्चं नो अधिकरणं.

‘‘तत्थ कतमं अधिकरणं नो किच्चं? विवादाधिकरणं, अनुवादाधिकरणं, आपत्ताधिकरणं – इदं अधिकरणं नो किच्चं.

‘‘तत्थ कतमं अधिकरणञ्चेव किच्चञ्च? किच्चाधिकरणं अधिकरणञ्चेव किच्चञ्च.

९. अधिकरणवूपसमनसमथो

सम्मुखाविनयो

२२८. [परि. २९२-२९३, ३०७ आदयो] ‘‘विवादाधिकरणं कतिहि समथेहि सम्मति? विवादाधिकरणं द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च, येभुय्यसिकाय च. सिया विवादाधिकरणं एकं समथं अनागम्म येभुय्यसिकं, एकेन समथेन समेय्य – सम्मुखाविनयेनाति? सियातिस्स वचनीयं. यथा कथं विय? इध पन, भिक्खवे, भिक्खू विवदन्ति – धम्मोति वा अधम्मोति वा, विनयोति वा अविनयोति वा, भासितं लपितं तथागतेनाति वा अभासितं अलपितं तथागतेनाति वा, आचिण्णं तथागतेनाति वा अनाचिण्णं तथागतेनाति वा, पञ्ञत्तं तथागतेनाति वा अपञ्ञत्तं तथागतेनाति वा, आपत्तीति वा अनापत्तीति वा, लहुका आपत्तीति वा गरुका आपत्तीति वा, सावसेसा आपत्तीति वा अनवसेसा आपत्तीति वा, दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा.

‘‘ते चे, भिक्खवे, भिक्खू सक्कोन्ति तं अधिकरणं वूपसमेतुं, इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता. का च तत्थ सङ्घसम्मुखता? यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – अयं तत्थ सङ्घसम्मुखता. का च तत्थ धम्मसम्मुखता, विनयसम्मुखता? येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति – अयं तत्थ धम्मसम्मुखता, विनयसम्मुखता. का च तत्थ पुग्गलसम्मुखता? यो च विवदति, येन च विवदति, उभो अत्थपच्चत्थिका सम्मुखीभूता होन्ति – अयं तत्थ पुग्गलसम्मुखता. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

२२९. ‘‘ते चे, भिक्खवे, भिक्खू न सक्कोन्ति तं अधिकरणं तस्मिं आवासे वूपसमेतुं, तेहि, भिक्खवे, भिक्खूहि, यस्मिं आवासे सम्बहुला [बहुतरा (सी. स्या.)] भिक्खू, सो आवासो गन्तब्बो. ते चे, भिक्खवे, भिक्खू तं आवासं गच्छन्ता अन्तरामग्गे सक्कोन्ति तं अधिकरणं वूपसमेतुं, इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता. का च तत्थ सङ्घसम्मुखता? यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – अयं तत्थ सङ्घसम्मुखता. का च तत्थ धम्मसम्मुखता, विनयसम्मुखता? येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति – अयं तत्थ धम्मसम्मुखता, विनयसम्मुखता. का च तत्थ पुग्गलसम्मुखता? यो च विवदति, येन च विवदति, उभो अत्थपच्चत्थिका सम्मुखीभूता होन्ति – अयं तत्थ पुग्गलसम्मुखता. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

२३०. ‘‘ते चे, भिक्खवे, भिक्खू तं आवासं आगच्छन्ता अन्तरामग्गे न सक्कोन्ति तं अधिकरणं वूपसमेतुं, तेहि, भिक्खवे, भिक्खूहि, तं आवासं गन्त्वा आवासिका भिक्खू एवमस्सु वचनीया – ‘इदं खो, आवुसो, अधिकरणं एवं जातं, एवं समुप्पन्नं; साधायस्मन्ता इमं अधिकरणं वूपसमेन्तु धम्मेन विनयेन सत्थुसासनेन, यथयिदं अधिकरणं सुवूपसन्तं अस्सा’ति.

‘‘सचे, भिक्खवे, आवासिका भिक्खू वुड्ढतरा होन्ति, आगन्तुका भिक्खू नवकतरा, तेहि, भिक्खवे, आवासिकेहि भिक्खूहि आगन्तुका भिक्खू एवमस्सु वचनीया – ‘इङ्घ तुम्हे, आयस्मन्तो, मुहुत्तं एकमन्तं होथ, याव मयं मन्तेमा’ति. सचे पन, भिक्खवे, आवासिका भिक्खू नवकतरा होन्ति, आगन्तुका भिक्खू वुड्ढतरा, तेहि, भिक्खवे, आवासिकेहि भिक्खूहि आगन्तुका भिक्खू एवमस्सु वचनीया – ‘तेन हि तुम्हे, आयस्मन्तो, मुहुत्तं इधेव ताव होथ, याव मयं मन्तेमा’ति.

‘‘सचे पन, भिक्खवे, आवासिकानं भिक्खूनं मन्तयमानानं एवं होति – ‘न मयं सक्कोम इमं अधिकरणं वूपसमेतुं धम्मेन विनयेन सत्थुसासनेना’ति, न तं अधिकरणं आवासिकेहि भिक्खूहि सम्पटिच्छितब्बं. सचे पन, भिक्खवे, आवासिकानं भिक्खूनं मन्तयमानानं एवं होति – ‘सक्कोम मयं इमं अधिकरणं वूपसमेतुं धम्मेन विनयेन सत्थुसासनेना’ति, तेहि, भिक्खवे, आवासिकेहि भिक्खूहि आगन्तुका भिक्खू एवमस्सु वचनीया – ‘सचे तुम्हे, आयस्मन्तो, अम्हाकं इमं अधिकरणं यथाजातं यथासमुप्पन्नं आरोचेस्सथ, यथा च मयं इमं अधिकरणं वूपसमेस्साम धम्मेन विनयेन सत्थुसासनेन तथा सुवूपसन्तं भविस्सति. एवं मयं इमं अधिकरणं सम्पटिच्छिस्साम. नो चे तुम्हे, आयस्मन्तो, अम्हाकं इमं अधिकरणं यथाजातं यथासमुप्पन्नं आरोचेस्सथ, यथा च मयं इमं अधिकरणं वूपसमेस्साम धम्मेन विनयेन सत्थुसासनेन तथा न सुवूपसन्तं भविस्सति, न मयं इमं अधिकरणं सम्पटिच्छिस्सामा’ति. एवं सुपरिग्गहितं खो, भिक्खवे, कत्वा आवासिकेहि भिक्खूहि तं अधिकरणं सम्पटिच्छितब्बं.

‘‘तेहि, भिक्खवे, आगन्तुकेहि भिक्खूहि आवासिका भिक्खू एवमस्सु वचनीया – ‘यथाजातं यथासमुप्पन्नं मयं इमं अधिकरणं आयस्मन्तानं आरोचेस्साम. सचे आयस्मन्ता सक्कोन्ति एत्तकेन वा एत्तकेन वा अन्तरेन इमं अधिकरणं वूपसमेतुं धम्मेन विनयेन सत्थुसासनेन तथा सुवूपसन्तं भविस्सति. एवं मयं इमं अधिकरणं आयस्मन्तानं निय्यादेस्साम. नो चे आयस्मन्ता सक्कोन्ति एत्तकेन वा एत्तकेन वा अन्तरेन इमं अधिकरणं वूपसमेतुं धम्मेन विनयेन सत्थुसासनेन तथा न सुवूपसन्तं भविस्सति, न मयं इमं अधिकरणं आयस्मन्तानं निय्यादेस्साम. मयमेव इमस्स अधिकरणस्स सामिनो भविस्सामा’ति. एवं सुपरिग्गहितं खो, भिक्खवे, कत्वा आगन्तुकेहि भिक्खूहि तं अधिकरणं आवासिकानं भिक्खूनं निय्यादेतब्बं.

‘‘ते चे, भिक्खवे, भिक्खू सक्कोन्ति तं अधिकरणं वूपसमेतुं, इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

उब्बाहिकायवूपसमनं

२३१. ‘‘तेहि चे, भिक्खवे, भिक्खूहि तस्मिं अधिकरणे विनिच्छियमाने अनन्तानि [अनग्गानि (सी.)] चेव भस्सानि जायन्ति, न चेकस्स [न चेतस्स (क.)] भासितस्स अत्थो विञ्ञायति, अनुजानामि, भिक्खवे, एवरूपं अधिकरणं उब्बाहिकाय वूपसमेतुं. ‘‘दसहङ्गेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो – सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपस्स धम्मा बहुस्सुता होन्ति, धाता [धता (सी. स्या.)] वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा; उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो; विनये खो पन ठितो [छेको (क.)] होति असंहीरो; पटिबलो होति उभो अत्थपच्चत्थिके अस्सासेतुं सञ्ञापेतुं निज्झापेतुं पेक्खेतुं पसादेतुं; अधिकरणसमुप्पादवूपसमनकुसलो होति; अधिकरणं जानाति; अधिकरणसमुदयं जानाति; अधिकरणनिरोधं जानाति; अधिकरणनिरोधगामिनिपटिपदं जानाति. अनुजानामि, भिक्खवे, इमेहि दसहङ्गेहि समन्नागतं भिक्खुं उब्बाहिकाय सम्मन्नितुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

२३२. ‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नेय्य उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. यस्सायस्मतो खमति इत्थन्नामस्स च इत्थन्नामस्स च भिक्खुनो सम्मुति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो च इत्थन्नामो च भिक्खु उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘ते चे, भिक्खवे, भिक्खू सक्कोन्ति तं अधिकरणं उब्बाहिकाय वूपसमेतुं, इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन. किञ्च तत्थ सम्मुखाविनयस्मिं? धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं.

२३३. ‘‘तेहि चे, भिक्खवे, भिक्खूहि तस्मिं अधिकरणे विनिच्छियमाने तत्रास्स भिक्खु धम्मकथिको, तस्स नेव सुत्तं आगतं होति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेन्तो ब्यञ्जनच्छायाय अत्थं पटिबाहति, ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –

‘‘सुणन्तु मे आयस्मन्ता. अयं इत्थन्नामो भिक्खु धम्मकथिको. इमस्स नेव सुत्तं आगतं होति, नो सुत्तविभङ्गो. सो अत्थं असल्लक्खेन्तो ब्यञ्जनच्छायाय अत्थं पटिबाहति. यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामाति.

‘‘ते चे, भिक्खवे, भिक्खू तं भिक्खुं वुट्ठापेत्वा सक्कोन्ति तं अधिकरणं वूपसमेतुं, इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन. किञ्च तत्थ सम्मुखाविनयस्मिं? धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं.

‘‘तेहि चे, भिक्खवे, भिक्खूहि तस्मिं अधिकरणे विनिच्छियमाने तत्रास्स भिक्खु धम्मकथिको, तस्स सुत्तञ्हि खो आगतं होति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेन्तो ब्यञ्जनच्छायाय अत्थं पटिबाहति, ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –

‘‘सुणन्तु मे आयस्मन्ता. अयं इत्थन्नामो भिक्खु धम्मकथिको. इमस्स सुत्तञ्हि खो आगतं होति, नो सुत्तविभङ्गो. सो अत्थं असल्लक्खेन्तो ब्यञ्जनच्छायाय अत्थं पटिबाहति. यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामाति.

‘‘ते चे, भिक्खवे, भिक्खू तं भिक्खुं वुट्ठापेत्वा सक्कोन्ति तं अधिकरणं वूपसमेतुं, इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन. किञ्च तत्थ सम्मुखाविनयस्मिं? धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं.

येभुय्यसिकाविनयो

२३४. ‘‘ते चे, भिक्खवे, भिक्खू न सक्कोन्ति तं अधिकरणं उब्बाहिकाय वूपसमेतुं, तेहि, भिक्खवे, भिक्खूहि तं अधिकरणं सङ्घस्स निय्यादेतब्बं – ‘न मयं [न च मयं (क.)], भन्ते, सक्कोम इमं अधिकरणं उब्बाहिकाय वूपसमेतुं, सङ्घोव इमं अधिकरणं वूपसमेतू’ति. अनुजानामि, भिक्खवे, एवरूपं अधिकरणं येभुय्यसिकाय वूपसमेतुं. पञ्चहङ्गेहि समन्नागतो भिक्खु सलाकग्गाहापको सम्मन्नितब्बो – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गहितागहितञ्च जानेय्य…पे… एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं सलाकग्गाहापकं सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं सलाकग्गाहापकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सलाकग्गाहापकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु सलाकग्गाहापको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘तेन सलाकग्गाहापकेन भिक्खुना सलाका गाहेतब्बा. यथा बहुतरा भिक्खू धम्मवादिनो वदन्ति तथा तं अधिकरणं वूपसमेतब्बं. इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च, येभुय्यसिकाय च. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता. का च तत्थ सङ्घसम्मुखता? यावतिका भिक्खू कम्मप्पत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – अयं तत्थ सङ्घसम्मुखता. का च तत्थ धम्मसम्मुखता, विनयसम्मुखता? येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति – अयं तत्थ धम्मसम्मुखता, विनयसम्मुखता. का च तत्थ पुग्गलसम्मुखता? यो च विवदति, येन च विवदति, उभो अत्थपच्चत्थिका सम्मुखीभूता होन्ति – अयं तत्थ पुग्गलसम्मुखता. का च तत्थ येभुय्यसिकाय? या येभुय्यसिकाकम्मस्स किरिया करणं उपगमनं अज्झुपगमनं अधिवासना अप्पटिक्कोसना – अयं तत्थ येभुय्यसिकाय. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तिय’’न्ति.

तिविधसलाकग्गाहो

२३५. तेन खो पन समयेन सावत्थिया एवं जातं एवं समुप्पन्नं अधिकरणं होति. अथ खो ते भिक्खू – असन्तुट्ठा सावत्थिया सङ्घस्स अधिकरणवूपसमनेन – अस्सोसुं खो अमुकस्मिं किर आवासे सम्बहुला थेरा विहरन्ति बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा पण्डिता वियत्ता मेधाविनो लज्जिनो कुक्कुच्चका सिक्खाकामा. ते चे थेरा इमं अधिकरणं वूपसमेय्युं धम्मेन विनयेन सत्थुसासनेन, एवमिदं अधिकरणं सुवूपसन्तं अस्साति. अथ खो ते भिक्खू तं आवासं गन्त्वा ते थेरे एतदवोचुं – ‘‘इदं, भन्ते, अधिकरणं एवं जातं, एवं समुप्पन्नं. साधु, भन्ते, थेरा इमं अधिकरणं वूपसमेन्तु धम्मेन विनयेन सत्थुसासनेन, यथयिदं अधिकरणं सुवूपसन्तं अस्सा’’ति. अथ खो ते थेरा – यथा सावत्थिया सङ्घेन अधिकरणं वूपसमितं तथा सुवूपसन्तन्ति [यथा सुवूपसन्तं (सी. स्या.)] – तथा तं अधिकरणं वूपसमेसुं.

अथ खो ते भिक्खू – असन्तुट्ठा सावत्थिया सङ्घस्स अधिकरणवूपसमनेन, असन्तुट्ठा सम्बहुलानं थेरानं अधिकरणवूपसमनेन – अस्सोसुं खो अमुकस्मिं किर आवासे तयो थेरा विहरन्ति…पे… द्वे थेरा विहरन्ति…पे… एको थेरो विहरति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सो चे थेरो इमं अधिकरणं वूपसमेय्य धम्मेन विनयेन सत्थुसासनेन, एवमिदं अधिकरणं सुवूपसन्तं अस्साति. अथ खो ते भिक्खू तं आवासं गन्त्वा तं थेरं एतदवोचुं – ‘‘इदं, भन्ते, अधिकरणं एवं जातं, एवं समुप्पन्नं. साधु, भन्ते, थेरो इमं अधिकरणं वूपसमेतु धम्मेन विनयेन सत्थुसासनेन, यथयिदं अधिकरणं सुवूपसन्तं अस्सा’’ति. अथ खो सो थेरो – यथा सावत्थिया सङ्घेन अधिकरणं वूपसमितं, यथा सम्बहुलेहि थेरेहि अधिकरणं वूपसमितं, यथा तीहि थेरेहि अधिकरणं वूपसमितं, यथा द्वीहि थेरेहि अधिकरणं वूपसमितं, तथा सुवूपसन्तन्ति – तथा तं अधिकरणं वूपसमेसि.

अथ खो ते भिक्खू असन्तुट्ठा सावत्थिया सङ्घस्स अधिकरणवूपसमनेन, असन्तुट्ठा सम्बहुलानं थेरानं अधिकरणवूपसमनेन, असन्तुट्ठा तिण्णं थेरानं अधिकरणवूपसमनेन, असन्तुट्ठा द्विन्नं थेरानं अधिकरणवूपसमनेन, असन्तुट्ठा एकस्स थेरस्स अधिकरणवूपसमनेन, येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवतो एतमत्थं आरोचेसुं…पे… ‘‘निहतमेतं, भिक्खवे, अधिकरणं सन्तं वूपसन्तं सुवूपसन्तं. अनुजानामि, भिक्खवे, तेसं भिक्खूनं सञ्ञत्तिया तयो सलाकग्गाहे – गूळ्हकं, सकण्णजप्पकं, विवटकं.

‘‘कथञ्च, भिक्खवे, गूळ्हको सलाकग्गाहो होति? तेन सलाकग्गाहापकेन भिक्खुना सलाकायो वण्णावण्णायो कत्वा एकमेको भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो – ‘अयं एवंवादिस्स सलाका, अयं एवंवादिस्स सलाका. यं इच्छसि तं गण्हाही’ति. गहिते वत्तब्बो – ‘मा च कस्सचि दस्सेही’ति. सचे जानाति – अधम्मवादी बहुतराति, दुग्गहोति, पच्चुक्कड्ढितब्बं. सचे जानाति – धम्मवादी बहुतराति, सुग्गहोति, सावेतब्बं. एवं खो, भिक्खवे, गूळ्हको सलाकग्गाहो होति.

‘‘कथञ्च, भिक्खवे, सकण्णजप्पको सलाकग्गाहो होति? तेन सलाकग्गाहापकेन भिक्खुना एकमेकस्स भिक्खुनो उपकण्णके आरोचेतब्बं – ‘अयं एवंवादिस्स सलाका, अयं एवंवादिस्स सलाका. यं इच्छसि तं गण्हाही’ति. गहिते वत्तब्बो – ‘मा च कस्सचि आरोचेही’ति. सचे जानाति – अधम्मवादी बहुतराति, दुग्गहोति, पच्चुक्कड्ढितब्बं. सचे जानाति – धम्मवादी बहुतराति, सुग्गहोति, सावेतब्बं. एवं खो, भिक्खवे, सकण्णजप्पको सलाकग्गाहो होति.

‘‘कथञ्च, भिक्खवे, विवटको सलाकग्गाहो होति? सचे जानाति – धम्मवादी बहुतराति, विस्सट्ठेनेव विवटेन गाहेतब्बो. एवं खो, भिक्खवे, विवटको सलाकग्गाहो होति. इमे खो, भिक्खवे, तयो सलाकग्गाहा’’ति.

सतिविनयो

२३६. [परि. २९२-२९३, ३०७ आदयो] ‘‘अनुवादाधिकरणं कतिहि समथेहि सम्मति? अनुवादाधिकरणं चतूहि समथेहि सम्मति – सम्मुखाविनयेन च, सतिविनयेन च, अमूळ्हविनयेन च, तस्सपापियसिकाय च. सिया अनुवादाधिकरणं द्वे समथे अनागम्म – अमूळ्हविनयञ्च, तस्सपापियसिकञ्च; द्वीहि समथेहि सम्मेय्य – सम्मुखाविनयेन च, सतिविनयेन चाति? सियातिस्स वचनीयं. यथा कथं विय? इध पन, भिक्खवे, भिक्खू भिक्खुं अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. तस्स खो, भिक्खवे [तस्स खो तं भिक्खवे (स्या. क.)], भिक्खुनो सतिवेपुल्लप्पत्तस्स सतिविनयो दातब्बो. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्ग करित्वा…पे… एवमस्स वचनीयो – ‘मं, भन्ते, भिक्खू अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. सोहं, भन्ते, सतिवेपुल्लप्पत्तो सङ्घं सतिविनयं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेनं भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. भिक्खू इत्थन्नामं भिक्खुं अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. सो सतिवेपुल्लप्पत्तो सङ्घं सतिविनयं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो सतिवेपुल्लप्पत्तस्स सतिविनयं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. भिक्खू इत्थन्नामं भिक्खुं अमूलिकाय सीलविपत्तिया अनुद्धंसेन्ति. सो सतिवेपुल्लप्पत्तो सङ्घं सतिविनयं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो सतिवेपुल्लप्पत्तस्स सतिविनयं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सतिवेपुल्लप्पत्तस्स सतिविनयस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो सतिवेपुल्लप्पत्तस्स सतिविनयो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च सतिविनयेन च. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… का च तत्थ पुग्गलसम्मुखता? यो च अनुवदति, यञ्च अनुवदति, उभो सम्मुखीभूता होन्ति – अयं तत्थ पुग्गलसम्मुखता. किञ्च तत्थ सतिविनयस्मिं? या सतिविनयस्स कम्मस्स किरिया करणं उपगमनं अज्झुपगमनं अधिवासना अप्पटिक्कोसना – इदं तत्थ सतिविनयस्मिं. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

अमूळ्हविनयो

२३७. ‘‘सिया अनुवादाधिकरणं द्वे समथे अनागम्म – सतिविनयञ्च, तस्सपापियसिकञ्च; द्वीहि समथेहि सम्मेय्य – सम्मुखाविनयेन च, अमूळ्हविनयेन चाति? सियातिस्स वचनीयं. यथा कथं विय? इध पन, भिक्खवे, भिक्खु उम्मत्तको होति चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. तं भिक्खू उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. सो एवं वदेति – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि. मूळ्हेन मे एतं कत’न्ति. एवम्पि नं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. ‘‘तस्स खो, भिक्खवे, भिक्खुनो अमूळ्हस्स अमूळ्हविनयो दातब्बो. एवञ्च पन, भिक्खवे, दातब्बो –

‘‘तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा…पे… एवमस्स वचनीयो – ‘अहं, भन्ते, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. मं भिक्खू उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. त्याहं एवं वदामि – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि. मूळ्हेन मे एतं कत’न्ति. एवम्पि मं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. ‘सोहं, भन्ते, अमूळ्हो सङ्घं अमूळ्हविनयं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु उम्मत्तको अहोसि चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. तं भिक्खू उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. सो एवं वदेति – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि. मूळ्हेन मे एतं कत’न्ति. एवम्पि नं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. सो अमूळ्हो सङ्घं अमूळ्हविनयं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु उम्मत्तको अहोसि चित्तविपरियासकतो. तेन उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. तं भिक्खू उम्मत्तकेन चित्तविपरियासकतेन अज्झाचिण्णेन आपत्तिया चोदेन्ति – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. सो एवं वदेति – ‘अहं खो, आवुसो, उम्मत्तको अहोसिं चित्तविपरियासकतो. तेन मे उम्मत्तकेन चित्तविपरियासकतेन बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. नाहं तं सरामि. मूळ्हेन मे एतं कत’न्ति. एवम्पि नं वुच्चमाना चोदेन्तेव – ‘सरतायस्मा एवरूपिं आपत्तिं आपज्जिता’ति. सो अमूळ्हो सङ्घं अमूळ्हविनयं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘दिन्नो सङ्घेन इत्थन्नामस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च, अमूळ्हविनयेन च. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… किञ्च तत्थ अमूळ्हविनयस्मिं? या अमूळ्हविनयस्स कम्मस्स किरिया करणं उपगमनं अज्झुपगमनं अधिवासना अप्पटिक्कोसना – इदं तत्थ अमूळ्हविनयस्मिं. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

तस्सपापियसिकाविनयो

२३८. ‘‘सिया अनुवादाधिकरणं द्वे समथे अनागम्म – सतिविनयञ्च, अमूळ्हविनयञ्च; द्वीहि समथेहि सम्मेय्य – सम्मुखाविनयेन च, तस्सपापियसिकाय चाति? सियातिस्स वचनीयं. यथा कथं विय? इध पन, भिक्खवे, भिक्खु भिक्खुं सङ्घमज्झे गरुकाय आपत्तिया चोदेति – ‘सरतायस्मा एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा’ति. सो एवं वदेति – ‘न खो अहं, आवुसो, सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा’ति. तमेनं सो निब्बेठेन्तं अतिवेठेति – ‘इङ्घायस्मा साधुकमेव जानाहि, यदि सरसि एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा’ति. सो एवं वदेति – ‘न खो अहं, आवुसो, सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा. सरामि च खो अहं, आवुसो, एवरूपिं अप्पमत्तिकं आपत्तिं आपज्जिता’ति. तमेनं सो निब्बेठेन्तं अतिवेठेति – ‘इङ्घायस्मा साधुकमेव जानाहि, यदि सरसि एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा’ति. सो एवं वदेति – ‘इमञ्हि नामाहं, आवुसो, अप्पमत्तिकं आपत्तिं आपज्जित्वा अपुट्ठो पटिजानिस्सामि. किं पनाहं एवरूपिं गरुकं आपत्तिं आपज्जित्वा, पाराजिकं वा पाराजिकसामन्तं वा, पुट्ठो न पटिजानिस्सामी’ति? सो एवं वदेति – ‘इमञ्हि नाम त्वं, आवुसो, अप्पमत्तिकं आपत्तिं आपज्जित्वा अपुट्ठो न पटिजानिस्ससि. किं पन त्वं एवरूपिं गरुकं आपत्तिं आपज्जित्वा, पाराजिकं वा पाराजिकसामन्तं वा, अपुट्ठो पटिजानिस्ससि? इङ्घायस्मा साधुकमेव जानाहि, यदि सरसि एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा’ति. सो एवं वदेसि – ‘सरामि खो अहं, आवुसो, एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा. दवा मे एतं वुत्तं, रवा मे एतं वुत्तं – नाहं तं सरामि एवरूपिं गरुकं आपत्तिं आपज्जिता, पाराजिकं वा पाराजिकसामन्तं वा’ति. तस्स खो, भिक्खवे [तस्स खो तं भिक्खवे (क.) तस्स ख्वतं भिक्खवे (स्या.)], भिक्खुनो तस्सपापियसिकाकम्मं कातब्बं. एवञ्च पन, भिक्खवे, कातब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घमज्झे गरुकाय आपत्तिया अनुयुञ्जियमानो अवजानित्वा पटिजानाति, पटिजानित्वा अवजानाति, अञ्ञेनाञ्ञं पटिचरति, सम्पजानमुसा भासति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तस्सपापियसिकाकम्मं करेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु सङ्घमज्झे गरुकाय आपत्तिया अनुयुञ्जियमानो अवजानित्वा पटिजानाति, पटिजानित्वा अवजानाति, अञ्ञेनाञ्ञं पटिचरति, सम्पजानमुसा भासति. सङ्घो इत्थन्नामस्स भिक्खुनो तस्सपापियसिकाकम्मं करोति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तस्सपापियसिकाकम्मस्स करणं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….

‘‘कतं सङ्घेन इत्थन्नामस्स भिक्खुनो तस्सपापियसिकाकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च, तस्सपापियसिकाय च. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता…पे… का च तत्थ तस्सपापियसिकाय? या तस्सपापियसिकाकम्मस्स किरिया करणं उपगमनं अज्झुपगमनं अधिवासना अप्पटिक्कोसना – अयं तत्थ तस्सपापियसिकाय. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं कारको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

पटिञ्ञातकरणं

२३९. [परि. २९५, ३०६, ३०८ आदयो] ‘‘आपत्ताधिकरणं कतिहि समथेहि सम्मति? आपत्ताधिकरणं तीहि समथेहि सम्मति – सम्मुखाविनयेन च, पटिञ्ञातकरणेन च, तिणवत्थारकेन च. सिया आपत्ताधिकरणं एकं समथं अनागम्म – तिणवत्थारकं, द्वीहि समथेहि सम्मेय्य – सम्मुखाविनयेन च, पटिञ्ञातकरणेन चाति? सियातिस्स वचनीयं. यथा कथं विय? इध पन, भिक्खवे, भिक्खु लहुकं आपत्तिं आपन्नो होति. तेन, भिक्खवे, भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो; तं पटिदेसेमी’ति. तेन वत्तब्बो – ‘पस्ससी’ति? ‘आम पस्सामी’ति. ‘आयतिं संवरेय्यासी’ति.

‘‘इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च, पटिञ्ञातकरणेन च. किञ्च तत्थ सम्मुखाविनयस्मिं? धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… का च तत्थ पुग्गलसम्मुखता? यो च देसेति, यस्स च देसेति, उभो सम्मुखीभूता होन्ति – अयं तत्थ पुग्गलसम्मुखता. किञ्च तत्थ पटिञ्ञातकरणस्मिं? या पटिञ्ञातकरणस्स कम्मस्स किरिया करणं उपगमनं अज्झुपगमनं अधिवासना अप्पटिक्कोसना – इदं तत्थ पटिञ्ञातकरणस्मिं. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं पटिग्गाहको उक्कोटेति, उक्कोटनकं पाचित्तियं. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तेन, भिक्खवे, भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्सु वचनीया – ‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो; तं पटिदेसेमी’ति. ब्यत्तेन भिक्खुना पटिबलेन ते भिक्खू ञापेतब्बा –

‘‘सुणन्तु मे आयस्मन्ता. अयं इत्थन्नामो भिक्खु आपत्तिं सरति, विवरति, उत्तानिं करोति देसेति. यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्यन्ति. तेन वत्तब्बो – ‘पस्ससी’ति? ‘आम पस्सामी’ति. ‘आयतिं संवरेय्यासी’ति.

‘‘इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च, पटिञ्ञातकरणेन च. किञ्च तत्थ सम्मुखाविनयस्मिं? धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… का च तत्थ पुग्गलसम्मुखता? यो च देसेति, यस्स च देसेति, उभो सम्मुखीभूता होन्ति – अयं तत्थ पुग्गलसम्मुखता. किञ्च तत्थ पटिञ्ञातकरणस्मिं? या पटिञ्ञातकरणस्स कम्मस्स किरिया करणं उपगमनं अज्झुपगमनं अधिवासना अप्पटिक्कोसना – इदं तत्थ पटिञ्ञातकरणस्मिं. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं पटिग्गाहको उक्कोटेति, उक्कोटनकं पाचित्तियं. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तेन, भिक्खवे, भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो; तं पटिदेसेमी’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु आपत्तिं सरति, विवरति, उत्तानिं करोति, देसेति. यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्यन्ति. तेन वत्तब्बो – ‘पस्ससी’ति? ‘आम पस्सामी’ति. ‘आयतिं संवरेय्यासी’ति.

‘‘इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च, पटिञ्ञातकरणेन च. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता…पे… एवं वूपसन्तं चे, भिक्खवे, अधिकरणं पटिग्गाहको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

तिणवत्थारकं

२४०. ‘‘सिया आपत्ताधिकरणं एकं समथं अनागम्म – पटिञ्ञातकरणं, द्वीहि समथेहि सम्मेय्य – सम्मुखाविनयेन च, तिणवत्थारकेन चाति? सियातिस्स वचनीयं. यथा कथं विय? इध पन, भिक्खवे, भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं होति भासितपरिक्कन्तं. तत्र चे भिक्खूनं एवं होति – ‘अम्हाकं खो भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्या’ति. अनुजानामि, भिक्खवे, एवरूपं अधिकरणं तिणवत्थारकेन वूपसमेतुं. एवञ्च पन, भिक्खवे, वूपसमेतब्बं. सब्बेहेव एकज्झं सन्निपतितब्बं, सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं अधिकरणं तिणवत्थारकेन वूपसमेय्य, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तन्ति. ‘‘एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना पटिबलेन सको पक्खो ञापेतब्बो –

‘‘सुणन्तु मे आयस्मन्ता. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदायस्मन्तानं पत्तकल्लं, अहं या चेव आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, आयस्मन्तानञ्चेव अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तन्ति.

२४१. ‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना पटिबलेन सको पक्खो ञापेतब्बो –

‘‘सुणन्तु मे आयस्मन्ता. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदायस्मन्तानं पत्तकल्लं, अहं या चेव आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, आयस्मन्तानञ्चेव अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तन्ति.

२४२. ‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. यदि सङ्घस्स पत्तकल्लं, अहं या चेव इमेसं आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेय्यं, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं. सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य. अहं या चेव इमेसं आयस्मन्तानं आपत्ति, या च अत्तनो आपत्ति, इमेसञ्चेव आयस्मन्तानं अत्थाय, अत्तनो च अत्थाय, सङ्घमज्झे तिणवत्थारकेन देसेमि, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. यस्सायस्मतो खमति अम्हाकं इमासं आपत्तीनं सङ्घमज्झे तिणवत्थारकेन देसना, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘देसिता अम्हाकं इमा आपत्तियो सङ्घमज्झे तिणवत्थारकेन, ठपेत्वा थुल्लवज्जं, ठपेत्वा गिहिप्पटिसंयुत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

‘‘अथापरेसं…पे… एवमेतं धारयामी’’ति.

‘‘इदं वुच्चति, भिक्खवे, अधिकरणं वूपसन्तं. केन वूपसन्तं? सम्मुखाविनयेन च, तिणवत्थारकेन च. किञ्च तत्थ सम्मुखाविनयस्मिं? सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता.

‘‘का च तत्थ सङ्घसम्मुखता? यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता न पटिक्कोसन्ति – अयं तत्थ सङ्घसम्मुखता.

‘‘का च तत्थ धम्मसम्मुखता, विनयसम्मुखता? येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति – अयं तत्थ धम्मसम्मुखता, विनयसम्मुखता.

‘‘का च तत्थ पुग्गलसम्मुखता? यो च देसेति, यस्स च देसेति, उभो सम्मुखीभूता होन्ति – अयं तत्थ पुग्गलसम्मुखता.

‘‘किञ्च तत्थ तिणवत्थारकस्मिं? या तिणवत्थारकस्स कम्मस्स किरिया करणं उपगमनं अज्झुपगमनं अधिवासना अप्पटिक्कोसना – इदं तत्थ तिणवत्थारकस्मिं. एवं वूपसन्तं चे, भिक्खवे, अधिकरणं पटिग्गाहको उक्कोटेति, उक्कोटनकं पाचित्तियं; छन्ददायको खीयति, खीयनकं पाचित्तियं.

[परि. २९५, ३०७, ३०८] ‘‘किच्चाधिकरणं कतिहि समथेहि सम्मति? किच्चाधिकरणं एकेन समथेन सम्मति – सम्मुखाविनयेना’’ति.

समथक्खन्धकं निट्ठितं चतुत्थं.

५. खुद्दकवत्थुक्खन्धकं

खुद्दकवत्थूनि

२४३. तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन छब्बग्गिया भिक्खू नहायमाना रुक्खे कायं उग्घंसेन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया नहायमाना रुक्खे कायं उग्घंसेस्सन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पि, सेय्यथापि मल्लमुट्ठिका गाममोद्दवा’’ति [गामपोद्दवा (सी.), गामपूतवा (स्या.)]! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू नहायमाना रुक्खे कायं उग्घंसेन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पी’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, तेसं मोघपुरिसानं अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा नहायमाना रुक्खे कायं उग्घंसेस्सन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पि? नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, नहायमानेन भिक्खुना रुक्खे कायो उग्घंसेतब्बो. यो उग्घंसेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू नहायमाना थम्भे कायं उग्घंसेन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया नहायमाना थम्भे कायं उग्घंसेस्सन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पि, सेय्यथापि मल्लमुट्ठिका गाममोद्दवा’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, नहायमानेन भिक्खुना थम्भे कायो उग्घंसेतब्बो. यो उग्घंसेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू नहायमाना कुट्टे [कुड्डे (सी. स्या.)] कायं उग्घंसेन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पि. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया नहायमाना कुट्टे कायं उग्घंसेस्सन्ति, ऊरुम्पि बाहुम्पि उरम्पि पिट्ठिम्पि, सेय्यथापि मल्लमुट्ठिका गाममोद्दवा’’ति…पे… ‘‘न, भिक्खवे, नहायमानेन भिक्खुना कुट्टे कायो उग्घंसेतब्बो. यो उग्घंसेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू अट्टाने [अट्ठाने (सी. स्या.)] नहायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिही कामभोगिनोति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खियन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, अट्टाने नहायितब्बं. यो नहायेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू गन्धब्बहत्थकेन नहायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिही कामभोगिनोति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘न, भिक्खवे, गन्धब्बहत्थकेन नहायितब्बं. यो नहायेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू कुरुविन्दकसुत्तिया नहायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिही कामभोगिनोति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, कुरुविन्दकसुत्तिया नहायितब्बं. यो नहायेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू विग्गय्ह परिकम्मं कारापेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिही कामभोगिनोति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, विग्गय्ह परिकम्मं कारापेतब्बं. यो कारापेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू मल्लकेन नहायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिही कामभोगिनोति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, मल्लकेन नहायितब्बं. यो नहायेय्य, आपत्ति दुक्कटस्सा’’ति.

२४४. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो कच्छुरोगाबाधो होति. न तस्स विना मल्लकेन फासु होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिलानस्स अकतमल्लक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु जरादुब्बलो नहायमानो न सक्कोति अत्तनो कायं उग्घंसेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उक्कासिक’’न्ति.

तेन खो पन समयेन भिक्खू पिट्ठिपरिकम्मं कातुं कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पुथुपाणिक’’न्ति.

२४५. तेन खो पन समयेन छब्बग्गिया भिक्खू वल्लिकं धारेन्ति…पे… पामङ्गं धारेन्ति…पे… कण्ठसुत्तकं धारेन्ति…पे… कटिसुत्तकं धारेन्ति…पे… ओवट्टिकं धारेन्ति…पे… कायुरं धारेन्ति…पे… हत्थाभरणं धारेन्ति…पे… अङ्गुलिमुद्दिकं धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिही कामभोगिनोति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू वल्लिकं धारेन्ति…पे… पामङ्गं धारेन्ति, कण्ठसुत्तकं धारेन्ति, कटिसुत्तकं धारेन्ति, ओवट्टिकं धारेन्ति, कायुरं धारेन्ति, हत्थाभरणं धारेन्ति, अङ्गुलिमुद्दिकं धारेन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, वल्लिका धारेतब्बा…पे… न पामङ्गो धारेतब्बो… न कण्ठसुत्तकं धारेतब्बं… न कटिसुत्तकं धारेतब्बं… न ओवट्टिकं धारेतब्बं… न कायुरं धारेतब्बं… न हत्थाभरणं धारेतब्बं… न अङ्गुलिमुद्दिका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.

२४६. तेन खो पन समयेन छब्बग्गिया भिक्खू दीघे केसे धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, दीघा केसा धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, दुमासिकं वा दुवङ्गुलं वा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू कोच्छेन केसे ओसण्ठेन्ति [ओसण्हेन्ति (सी. स्या.)] …पे… फणकेन केसे ओसण्ठेन्ति, हत्थफणकेन केसे ओसण्ठेन्ति, सित्थतेलकेन केसे ओसण्ठेन्ति, उदकतेलकेन केसे ओसण्ठेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, कोच्छेन केसा ओसण्ठेतब्बा…पे… न सित्थतेलकेन केसा ओसण्ठेतब्बा… न उदकतेलकेन केसा ओसण्ठेतब्बा. यो ओसण्ठेय्य, आपत्ति दुक्कटस्सा’’ति.

२४७. तेन खो पन समयेन छब्बग्गिया भिक्खू आदासेपि उदकपत्तेपि मुखनिमित्तं ओलोकेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, आदासे वा उदकपत्ते वा मुखनिमित्तं ओलोकेतब्बं. यो ओलोकेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो मुखे वणो होति. सो भिक्खू पुच्छि – ‘‘कीदिसो मे, आवुसो, वणो’’ति? भिक्खू एवमाहंसु – ‘‘एदिसो ते, आवुसो वणो’’ति. सो न सद्दहति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आबाधप्पच्चया आदासे वा उदकपत्ते वा मुखनिमित्तं ओलोकेतु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू मुखं आलिम्पन्ति…पे… मुखं उम्मद्देन्ति, मुखं चुण्णेन्ति, मनोसिलिकाय मुखं लञ्छेन्ति, अङ्गरागं करोन्ति, मुखरागं करोन्ति, अङ्गरागमुखरागं करोन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, मुखं आलिम्पितब्बं…पे… न मुखं उम्मद्दितब्बं, न मुखं चुण्णेतब्बं, न मनोसिलिकाय मुखं लञ्छेतब्बं, न अङ्गरागो कातब्बो, न मुखरागो कातब्बो, न अङ्गरागमुखरागो कातब्बो. यो करेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो चक्खुरोगाबाधो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आबाधप्पच्चया मुखं आलिम्पितु’’न्ति.

२४८. तेन खो पन समयेन राजगहे गिरग्गसमज्जो [समज्जा (अभिधानगन्थेसु)] होति. छब्बग्गिया भिक्खू गिरग्गसमज्जं दस्सनाय अगमंसु. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया नच्चम्पि गीतम्पि वादितम्पि दस्सनाय गच्छिस्सन्ति, सेय्यथापि गिही कामभोगिनो’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, नच्चं वा गीतं वा वादितं वा दस्सनाय गन्तब्बं. यो गच्छेय्य, आपत्ति दुक्कटस्सा’’ति.

२४९. तेन खो पन समयेन छब्बग्गिया भिक्खू आयतकेन गीतस्सरेन धम्मं गायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘यथेव [यथा च (क.)] मयं गायाम, एवमेविमे समणा सक्यपुत्तिया आयतकेन गीतस्सरेन धम्मं गायन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू आयतकेन गीतस्सरेन धम्मं गायिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘सच्चं किर, भिक्खवे…पे… ‘‘सच्चं भगवा’’ति…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘पञ्चिमे, भिक्खवे, आदीनवा आयतकेन गीतस्सरेन धम्मं गायन्तस्स. अत्तनापि तस्मिं सरे सारज्जति, परेपि तस्मिं सरे सारज्जन्ति, गहपतिकापि उज्झायन्ति, सरकुत्तिम्पि निकामयमानस्स समाधिस्स भङ्गो होति, पच्छिमा जनता दिट्ठानुगतिं आपज्जति – इमे खो, भिक्खवे, पञ्च आदीनवा आयतकेन गीतस्सरेन धम्मं गायन्तस्स. न, भिक्खवे, आयतकेन गीतस्सरेन धम्मो गायितब्बो. यो गायेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू सरभञ्ञे कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सरभञ्ञ’’न्ति.

‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू बाहिरलोमिं [बाहियलोमिं (क.)] उण्णिं धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, बाहियलोमि उण्णि धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.

२५०. तेन खो पन समयेन रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स आरामे अम्बा फलिनो होन्ति. रञ्ञा मागधेन सेनियेन बिम्बिसारेन अनुञ्ञातं होति – ‘‘यथासुखं अय्या अम्बं परिभुञ्जन्तू’’ति. छब्बग्गिया भिक्खू तरुणञ्ञेव अम्बं पातापेत्वा परिभुञ्जिंसु. रञ्ञो च मागधस्स सेनियस्स बिम्बिसारस्स अम्बेन अत्थो होति. अथ खो राजा मागधो सेनियो बिम्बिसारो मनुस्से आणापेसि – ‘‘गच्छथ, भणे, आरामं गन्त्वा अम्बं आहरथा’’ति. ‘‘एवं देवा’’ति खो ते मनुस्सा रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पटिस्सुत्वा आरामं गन्त्वा आरामपालं एतदवोचुं – ‘‘देवस्स, भणे, अम्बेन अत्थो, अम्बं देथा’’ति. ‘‘नत्थाय्या अम्बं. तरुणञ्ञेव अम्बं पातापेत्वा भिक्खू परिभुञ्जिंसू’’ति. अथ खो ते मनुस्सा रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स एतमत्थं आरोचेसुं. ‘‘सुपरिभुत्तं, भणे, अय्येहि अम्बं, अपि च भगवता मत्ता वण्णिता’’ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया न मत्तं जानित्वा रञ्ञो अम्बं परिभुञ्जिस्सन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अम्बं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स पूगस्स सङ्घभत्तं होति. सूपे अम्बपेसिकायो पक्खित्ता होन्ति. भिक्खू कुक्कुच्चायन्ता नप्पटिग्गण्हन्ति. ‘‘पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ. अनुजानामि, भिक्खवे, अम्बपेसिक’’न्ति.

तेन खो पन समयेन अञ्ञतरस्स पूगस्स सङ्घभत्तं होति. ते न परियापुणिंसु अम्बपेसिकं कातुं, भत्तग्गे सकलेहेव अम्बेहि देन्ति. भिक्खू कुक्कुच्चायन्ता नप्पटिग्गण्हन्ति. ‘‘पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ. अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितुं – अग्गिपरिचितं, सत्थपरिचितं, नखपरिचितं, अबीजं, निब्बत्तबीजञ्ञेव [निब्बट्टबीजं (सी. स्या.)] पञ्चमं. अनुजानामि, भिक्खवे, इमेहि पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति.

२५१. तेन खो पन समयेन अञ्ञतरो भिक्खु अहिना दट्ठो कालङ्कतो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘न हि नून सो, भिक्खवे, भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरि. सचे हि सो, भिक्खवे, भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरेय्य, न हि सो, भिक्खवे, भिक्खु अहिना दट्ठो कालङ्करेय्य. कतमानि चत्तारि अहिराजकुलानि? विरूपक्खं अहिराजकुलं, एरापथं अहिराजकुलं, छब्यापुत्तं अहिराजकुलं, कण्हागोतमं अहिराजकुलं. न हि नून सो, भिक्खवे, भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरि. सचे हि सो, भिक्खवे, भिक्खु इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरेय्य, न हि सो, भिक्खवे, भिक्खु अहिना दट्ठो कालङ्करेय्य. अनुजानामि, भिक्खवे, इमानि चत्तारि अहिराजकुलानि मेत्तेन चित्तेन फरितुं, अत्तगुत्तिया अत्तरक्खाय अत्तपरित्तं कातुं. एवञ्च पन, भिक्खवे, कातब्बं –

[जा. १.२.१०५-१०६; अ. नि. ४.६७ इदं वत्थु आगतं] ‘‘विरूपक्खेहि मे मेत्तं, मेत्तं एरापथेहि मे;

छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि च.

‘‘अपादकेहि मे मेत्तं, मेत्तं द्विपादकेहि मे;

चतुप्पदेहि मे मेत्तं, मेत्तं बहुप्पदेहि मे.

‘‘मा मं अपादको हिंसि, मा मं हिंसि द्विपादको;

मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो.

‘‘सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला;

सब्बे भद्रानि पस्सन्तु, मा किञ्चि पापमागमा.

‘‘अप्पमाणो बुद्धो, अप्पमाणो धम्मो,

अप्पमाणो सङ्घो, पमाणवन्तानि सरीसपानि [सिरिंसपानि (सी. स्या.)].

‘‘अहि विच्छिका सतपदी, उण्णनाभि सरबू मूसिका;

कता मे रक्खा कतं मे परित्तं, पटिक्कमन्तु भूतानि.

‘‘सोहं नमो भगवतो, नमो सत्तन्नं सम्मासम्बुद्धान’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अनभिरतिया पीळितो अत्तनो अङ्गजातं छिन्दि. भगवतो एतमत्थं आरोचेसुं. ‘‘अञ्ञम्हि सो, भिक्खवे, मोघपुरिसो छेतब्बम्हि, अञ्ञं छिन्दि. न, भिक्खवे, अत्तनो अङ्गजातं छेतब्बं. यो छिन्देय्य, आपत्ति थुल्लच्चयस्सा’’ति.

२५२. तेन खो पन समयेन राजगहकस्स सेट्ठिस्स महग्घस्स चन्दनस्स [चन्दनसारस्स (सी. स्या.)] चन्दनगण्ठि उप्पन्ना होति. अथ खो राजगहकस्स सेट्ठिस्स एतदहोसि – ‘‘यंनूनाहं इमाय चन्दनगण्ठिया पत्तं लेखापेय्यं. लेखञ्च मे परिभोगं भविस्सति, पत्तञ्च दानं दस्सामी’’ति. अथ खो राजगहको सेट्ठि ताय चन्दनगण्ठिया पत्तं लेखापेत्वा सिक्काय उड्डित्वा [वाहित्वा (सी.)] वेळग्गे आलग्गेत्वा वेळुपरम्पराय बन्धित्वा [वाहित्वा (स्या.)] एवमाह – ‘‘यो समणो वा ब्राह्मणो वा अरहा चेव इद्धिमा च दिन्नंयेव पत्तं ओहरतू’’ति. अथ खो पूरणो कस्सपो येन राजगहको सेट्ठि तेनुपसङ्कमि, उपसङ्कमित्वा राजगहकं सेट्ठिं एतदवोच – ‘‘अहञ्हि, गहपति, अरहा चेव इद्धिमा च, देहि मे पत्त’’न्ति. ‘‘सचे, भन्ते, आयस्मा अरहा चेव इद्धिमा च दिन्नंयेव पत्तं ओहरतू’’ति. अथ खो मक्खलि गोसालो… अजितो केसकम्बलो… पकुधो कच्चायनो… सञ्चयो बेलट्ठपुत्तो [सञ्जयो बेल्लट्ठिपुत्तो (सी.)] … निगण्ठो नाटपुत्तो [नाथपुत्तो (सी.)] येन राजगहको सेट्ठि तेनुपसङ्कमि, उपसङ्कमित्वा राजगहकं सेट्ठिं एतदवोच – ‘‘अहञ्हि, गहपति, अरहा चेव इद्धिमा च, देहि मे पत्त’’न्ति. ‘‘सचे, भन्ते, आयस्मा अरहा चेव इद्धिमा च, दिन्नंयेव पत्तं ओहरतू’’ति.

तेन खो पन समयेन आयस्मा च महामोग्गल्लानो आयस्मा च पिण्डोलभारद्वाजो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पविसिंसु. अथ खो आयस्मा पिण्डोलभारद्वाजो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘आयस्मा खो महामोग्गल्लानो अरहा चेव इद्धिमा च. गच्छावुसो, मोग्गल्लान, एतं पत्तं ओहर. तुय्हेसो पत्तो’’ति. ‘‘आयस्मा खो भारद्वाजो अरहा चेव इद्धिमा च. गच्छावुसो, भारद्वाज, एतं पत्तं ओहर. तुय्हेसो पत्तो’’ति. अथ खो आयस्मा पिण्डोलभारद्वाजो वेहासं अब्भुग्गन्त्वा तं पत्तं गहेत्वा तिक्खत्तुं राजगहं अनुपरियायि.

तेन खो पन समयेन राजगहको सेट्ठि सपुत्तदारो सके निवेसने ठितो होति पञ्जलिको नमस्समानो – इधेव, भन्ते, अय्यो भारद्वाजो अम्हाकं निवेसने पतिट्ठातूति. अथ खो आयस्मा पिण्डोलभारद्वाजो राजगहकस्स सेट्ठिस्स निवेसने पतिट्ठासि. अथ खो राजगहको सेट्ठि आयस्मतो पिण्डोलभारद्वाजस्स हत्थतो पत्तं गहेत्वा महग्घस्स खादनीयस्स पूरेत्वा आयस्मतो पिण्डोलभारद्वाजस्स अदासि. अथ खो आयस्मा पिण्डोलभारद्वाजो तं पत्तं गहेत्वा आरामं अगमासि. अस्सोसुं खो मनुस्सा – अय्येन किर पिण्डोलभारद्वाजेन राजगहकस्स सेट्ठिस्स पत्तो ओहारितोति. ते च मनुस्सा उच्चासद्दा महासद्दा आयस्मन्तं पिण्डोलभारद्वाजं पिट्ठितो पिट्ठितो अनुबन्धिंसु.

अस्सेसि खो भगवा उच्चासद्दं महासद्दं; सुत्वान आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो सो, आनन्द, उच्चासद्दो महासद्दो’’ति? ‘‘आयस्मता, भन्ते, पिण्डोलभारद्वाजेन राजगहकस्स सेट्ठिस्स पत्तो ओहारितो. अस्सोसुं खो, भन्ते, मनुस्सा – अय्येन किर पिण्डोलभारद्वाजेन राजगहकस्स सेट्ठिस्स पत्तो ओहारितोति. ते च, भन्ते, मनुस्सा उच्चासद्दा महासद्दा आयस्मन्तं पिण्डोलभारद्वाजं पिट्ठितो पिट्ठितो अनुबन्धा. सो एसो, भन्ते, भगवा उच्चासद्दो महासद्दो’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा आयस्मन्तं पिण्डोलभारद्वाजं पटिपुच्छि – ‘‘सच्चं किर तया, भारद्वाज, राजगहकस्स सेट्ठिस्स पत्तो ओहारितो’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भारद्वाज, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, भारद्वाज, छवस्स दारुपत्तस्स कारणा गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेस्ससि! सेय्यथापि, भारद्वाज, मातुगामो छवस्स मासकरूपस्स कारणा कोपिनं दस्सेति, एवमेव खो तया, भारद्वाज, छवस्स दारुपत्तस्स कारणा गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सितं. नेतं, भारद्वाज, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेतब्बं. यो दस्सेय्य, आपत्ति दुक्कटस्स. भिन्दथेतं, भिक्खवे, दारुपत्तं सकलिकं सकलिकं कत्वा, भिक्खूनं अञ्जनुपपिसनं देथ. न च, भिक्खवे, दारुपत्तो धारेतब्बो. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे पत्ते धारेन्ति सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सोवण्णमयो पत्तो धारेतब्बो…पे… न रूपियमयो पत्तो धारेतब्बो… न मणिमयो पत्तो धारेतब्बो… न वेळुरियमयो पत्तो धारेतब्बो… न फलिकमयो पत्तो धारेतब्बो… न कंसमयो पत्तो धारेतब्बो… न काचमयो पत्तो धारेतब्बो… न तिपुमयो पत्तो धारेतब्बो… न सीसमयो पत्तो धारेतब्बो… न तम्बलोहमयो पत्तो धारेतब्बो. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, द्वे पत्ते – अयोपत्तं, मत्तिकापत्त’’न्ति.

२५३. तेन खो पन समयेन पत्तमूलं घंसियति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पत्तमण्डल’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचानि पत्तमण्डलानि धारेन्ति सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चावचानि पत्तमण्डलानि धारेतब्बानि. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, द्वे पत्तमण्डलानि – तिपुमयं, सीसमय’’न्ति. बहलानि मण्डलानि न अच्छुपियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, लिखितु’’न्ति. वली [चली (क.)] होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू चित्रानि पत्तमण्डलानि धारेन्ति रूपकाकिण्णानि भित्तिकम्मकतानि. तानि रथिकायपि दस्सेन्ता आहिण्डन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, चित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानि. यो धारेय्य, आपत्ति दुक्कटस्स. ‘‘अनुजानामि, भिक्खवे, पकतिमण्डल’’न्ति.

२५४. तेन खो पन समयेन भिक्खू सोदकं पत्तं पटिसामेन्ति. पत्तो दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सोदको पत्तो पटिसामेतब्बो. यो पटिसामेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ओतापेत्वा पत्तं पटिसामेतु’’न्ति.

तेन खो पन समयेन भिक्खू सोदकं [सउदकं (क.)] पत्तं ओतापेन्ति. पत्तो दुग्गन्धो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सोदको पत्तो ओतापेतब्बो. यो ओतापेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, वोदकं कत्वा ओतापेत्वा पत्तं पटिसामेतु’’न्ति.

तेन खो पन समयेन भिक्खू उण्हे पत्तं निदहन्ति. पत्तस्स वण्णो दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उण्हे पत्तो निदहितब्बो. यो निदहेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, मुहुत्तं उण्हे ओतापेत्वा पत्तं पटिसामेतु’’न्ति.

तेन खो पन समयेन सम्बहुला पत्ता अज्झोकासे अनाधारा निक्खित्ता होन्ति. वातमण्डलिकाय आवट्टेत्वा पत्ता भिज्जिंसु. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पत्ताधारक’’न्ति.

तेन खो पन समयेन भिक्खू मिड्ढन्ते पत्तं निक्खिपन्ति. परिपतित्वा [परिवट्टित्वा (स्या.)] पत्तो भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, मिड्ढन्ते पत्तो निक्खिपितब्बो. यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू परिभण्डन्ते पत्तं निक्खिपन्ति. परिपतित्वा पत्तो भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, परिभण्डन्ते पत्तो निक्खिपितब्बो. यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू छमाय पत्तं निक्कुज्जन्ति. ओट्ठो घंसियति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तिणसन्थारक’’न्ति. तिणसन्थारको उपचिकाहि खज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चोळक’’न्ति. चोळकं उपचिकाहि खज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पत्तमाळक’’न्ति. पत्तमाळको परिपतित्वा पत्तो भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पत्तकुण्डोलिक’’न्ति. पत्तकुण्डोलिकाय पत्तो घंसियति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पत्तथविक’’न्ति. अंसबद्धको न होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति.

तेन खो पन समयेन भिक्खू भित्तिखिलेपि नागदन्तकेपि पत्तं लग्गेन्ति. परिपतित्वा पत्तो भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, पत्तो लग्गेतब्बो. यो लग्गेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू मञ्चे पत्तं निक्खिपन्ति, सतिसम्मोसा निसीदन्ता ओत्थरित्वा पत्तं भिन्देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, मञ्चे पत्तो निक्खिपितब्बो. यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू पीठे पत्तं निक्खिपन्ति, सतिसम्मोसा निसीदन्ता ओत्थरित्वा पत्तं भिन्देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, पीठे पत्तो निक्खिपितब्बो. यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू अङ्के पत्तं निक्खिपन्ति, सतिसम्मोसा उट्ठहन्ति. परिपतित्वा पत्तो भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अङ्के पत्तो निक्खिपितब्बो. यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू छत्ते पत्तं निक्खिपन्ति. वातमण्डलिकाय छत्तं उक्खिपियति परिपतित्वा पत्तो भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, छत्ते पत्तो निक्खिपितब्बो. यो निक्खिपेय्य, आपत्ति दुक्कटस्सा’’ति.

२५५. तेन खो पन समयेन भिक्खू पत्तहत्था कवाटं पणामेन्ति. कवाटो आवट्टित्वा पत्तो भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, पत्तहत्थेन कवाटं पणामेतब्बं [कवाटो पणामेतब्बो (क.)]. यो पणामेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू तुम्बकटाहे पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, तुम्बकटाहे पिण्डाय चरितब्बं. यो चरेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू घटिकटाहे [घटिकटाहेन (स्या.)] पिण्डाय चरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि तित्थियाति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, घटिकटाहे पिण्डाय चरितब्बं. यो चरेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सब्बपंसुकूलिको होति. सो छवसीसस्स पत्तं धारेति. अञ्ञतरा इत्थी पस्सित्वा भीता विस्सरमकासि – ‘‘अभुं मे पिसाचो वताय’’न्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया छवसीसस्स पत्तं धारेस्सन्ति, सेय्यथापि पिसाचिल्लिका’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, छवसीसस्स पत्तो धारेतब्बो. यो धारेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, सब्बपंसुकूलिकेन भवितब्बं. यो भवेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू चलकानिपि अट्ठिकानिपि उच्छिट्ठोदकम्पि पत्तेन नीहरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘यस्मिं येविमे समणा सक्यपुत्तिया भुञ्जन्ति सोव नेसं पटिग्गहो’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न भिक्खवे, चलकानि वा अट्ठिकानि वा उच्छिट्ठोदकं वा पत्तेन नीहरितब्बं. यो नीहरेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, पटिग्गह’’न्ति.

२५६. तेन खो पन समयेन भिक्खू हत्थेन विप्फाळेत्वा चीवरं सिब्बेन्ति. चीवरं विलोमिकं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सत्थकं नमतक’’न्ति.

तेन खो पन समयेन सङ्घस्स दण्डसत्थकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, दण्डसत्थक’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे सत्थकदण्डे धारेन्ति सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चावचा सत्थकदण्डा धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं दन्तमयं विसाणमयं नळमयं वेळुमयं कट्ठमयं जतुमयं फलमयं लोहमयं सङ्खनाभिमय’’न्ति.

तेन खो पन समयेन भिक्खू कुक्कुटपत्तेनपि वेळुपेसिकायपि चीवरं सिब्बेन्ति. चीवरं दुस्सिब्बितं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सूचि’’न्ति. सूचियो कण्णकितायो होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, सूचिनाळिक’’न्ति. सूचिनाळिकायपि कण्णकितायो होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, किण्णेन पूरेतु’’न्ति. किण्णेपि कण्णकितायो होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, सत्तुया पूरेतु’’न्ति. सत्तुयापि कण्णकितायो होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, सरितक’’न्ति. सरितकेपि कण्णकितायो होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, मधुसित्थकेन सारेतु’’न्ति. सरितकं परिभिज्जति. ‘‘अनुजानामि, भिक्खवे, सरितकसिपाटिक’’न्ति.

तेन खो पन समयेन भिक्खू तत्थ तत्थ खिलं निक्खणित्वा सम्बन्धित्वा चीवरं सिब्बेन्ति. चीवरं विकण्णं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कथिनं कथिनरज्जुं [कठिनं कठिनरज्जुं (सी. स्या.)] तत्थ तत्थ ओबन्धित्वा चीवरं सिब्बेतु’’न्ति. विसमे कथिनं पत्थरन्ति. कथिनं परिभिज्जति…पे… ‘‘न, भिक्खवे, विसमे कथिनं पत्थरितब्बं. यो पत्थरेय्य, आपत्ति दुक्कटस्सा’’ति.

छमाय कथिनं पत्थरन्ति. कथिनं पंसुकितं होति…पे… ‘‘अनुजानामि, भिक्खवे, तिणसन्थारक’’न्ति. कथिनस्स अन्तो जीरति…पे… ‘‘अनुजानामि, भिक्खवे, अनुवातं परिभण्डं आरोपेतु’’न्ति. कथिनं नप्पहोति…पे… ‘‘अनुजानामि, भिक्खवे, दण्डकथिनं बिदलकं सलाकं विनन्धनरज्जुं विनन्धनसुत्तं विनन्धित्वा चीवरं सिब्बेतु’’न्ति. सुत्तन्तरिकायो विसमा होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, कळिम्भक’’न्ति. सुत्ता वङ्का होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, मोघसुत्तक’’न्ति.

तेन खो पन समयेन भिक्खू अधोतेहि पादेहि कथिनं अक्कमन्ति. कथिनं दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अधोतेहि पादेहि कथिनं अक्कमितब्बं. यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू अल्लेहि पादेहि कथिनं अक्कमन्ति. कथिनं दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अल्लेहि पादेहि कथिनं अक्कमितब्बं. यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू सउपाहना कथिनं अक्कमन्ति. कथिनं दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सउपाहनेन कथिनं अक्कमितब्बं. यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू चीवरं सिब्बन्ता अङ्गुलिया पटिग्गण्हन्ति. अङ्गुलियो दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पटिग्गह’’न्ति.

२५७. तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे पटिग्गहे धारेन्ति सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चावचा पटिग्गहा धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमय’’न्ति.

तेन खो पन समयेन सूचियोपि सत्थकापि पटिग्गहापि नस्सन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आवेसनवित्थक’’न्ति. आवेसनवित्थके समाकुला होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पटिग्गहथविक’’न्ति. अंसबद्धको न होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति.

तेन खो पन समयेन भिक्खू अब्भोकासे चीवरं सिब्बन्ता सीतेनपि उण्हेनपि किलमन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कथिनसालं कथिनमण्डप’’न्ति. कथिनसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. कथिनसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा [ओगुम्बेत्वा (सी. स्या.)] उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जुक’’न्ति.

तेन खो पन समयेन भिक्खू चीवरं सिब्बेत्वा तत्थेव कथिनं उज्झित्वा पक्कमन्ति, उन्दूरेहिपि उपचिकाहिपि खज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कथिनं सङ्घरितु’’न्ति. कथिनं परिभिज्जति…पे… ‘‘अनुजानामि, भिक्खवे, गोघंसिकाय कथिनं सङ्घरितु’’न्ति. कथिनं विनिवेठियति…पे… ‘‘अनुजानामि, भिक्खवे, बन्धनरज्जु’’न्ति.

तेन खो पन समयेन भिक्खू कुट्टेपि थम्भेपि कथिनं उस्सापेत्वा पक्कमन्ति. परिपतित्वा कथिनं भिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भित्तिखिले वा नागदन्ते वा लग्गेतु’’न्ति.

२५८. अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि. तेन खो पन समयेन भिक्खू सूचिकम्पि सत्थकम्पि भेसज्जम्पि पत्तेन आदाय गच्छन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भेसज्जत्थविक’’न्ति. अंसबद्धको न होति…पे… ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु उपाहनायो कायबन्धनेन बन्धित्वा गामं पिण्डाय पाविसि. अञ्ञतरो उपासको तं भिक्खुं अभिवादेन्तो उपाहनायो सीसेन घट्टेति. सो भिक्खु मङ्कु अहोसि. अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उपाहनत्थविक’’न्ति. अंसबद्धको न होति…पे… ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति.

तेन खो पन समयेन अन्तरामग्गे उदकं अकप्पियं होति. परिस्सावनं न होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, परिस्सावन’’न्ति. चोळकं नप्पहोति…पे… ‘‘अनुजानामि, भिक्खवे, कटच्छुपरिस्सावन’’न्ति. चोळकं नप्पहोति…पे… ‘‘अनुजानामि, भिक्खवे, धम्मकरण’’न्ति [धम्मकरणं (सी. स्या.), धमकरणं (क.)].

२५९. तेन खो पन समयेन द्वे भिक्खू कोसलेसु जनपदे अद्धानमग्गप्पटिपन्ना होन्ति. एको भिक्खु अनाचारं आचरति. दुतियो भिक्खु तं भिक्खुं एतदवोच – ‘‘मा, आवुसो, एवरूपं अकासि. नेतं कप्पती’’ति. सो तस्मिं उपनन्धि. अथ खो सो भिक्खु पिपासाय पीळितो उपनद्धं भिक्खुं एतदवोच – ‘‘देहि मे, आवुसो, परिस्सावनं, पानीयं पिविस्सामी’’ति. उपनद्धो भिक्खु न अदासि. सो भिक्खु पिपासाय पीळितो कालमकासि. अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. ‘‘किं पन त्वं, आवुसो, परिस्सावनं याचियमानो न अदासी’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु परिस्सावनं याचियमानो न दस्सती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा तं भिक्खुं पटिपुच्छि – ‘‘सच्चं किर त्वं, भिक्खु, परिस्सावनं याचियमानो न अदासी’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, मोघपुरिस, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं. कथञ्हि नाम त्वं, मोघपुरिस, परिस्सावनं याचियमानो न दस्ससि. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न भिक्खवे, अद्धानमग्गप्पटिपन्नेन भिक्खुना परिस्सावनं याचियमानेन न दातब्बं. यो न ददेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, अपरिस्सावनकेन अद्धानो पटिपज्जितब्बो. यो पटिपज्जेय्य, आपत्ति दुक्कटस्स. सचे न होति परिस्सावनं वा धम्मकरणो वा, सङ्घाटिकण्णोपि अधिट्ठातब्बो – इमिना परिस्सावेत्वा पिविस्सामी’’ति. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन भिक्खू नवकम्मं करोन्ति. परिस्सावनं न सम्मति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, दण्डपरिस्सावन’’न्ति. दण्डपरिस्सावनं न सम्मति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओत्थरक’’न्ति.

तेन खो पन समयेन भिक्खू मकसेहि उब्बाळ्हा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मकसकुटिक’’न्ति.

२६०. तेन खो पन समयेन वेसालियं पणीतानं भत्तानं भत्तपटिपाटि अट्ठिता होति. भिक्खू पणीतानि भोजनानि भुञ्जित्वा अभिसन्नकाया होन्ति बह्वाबाधा [बव्हाबाधा (सी.)]. अथ खो जीवको कोमारभच्चो वेसालिं अगमासि केनचिदेव करणीयेन. अद्दसा खो जीवको कोमारभच्चो भिक्खू अभिसन्नकाये बह्वाबाधे. दिस्वान येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जीवको कोमारभच्चो भगवन्तं एतदवोच – ‘‘एतरहि, भन्ते, भिक्खू अभिसन्नकाया बह्वाबाधा. साधु, भन्ते, भगवा भिक्खूनं चङ्कमञ्च जन्ताघरञ्च अनुजानातु. एवं भिक्खू अप्पाबाधा भविस्सन्ती’’ति. अथ खो भगवा जीवकं कोमारभच्चं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो जीवको कोमारभच्चो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, चङ्कमञ्च जन्ताघरञ्चा’’ति.

तेन खो पन समयेन भिक्खू विसमे चङ्कमे चङ्कमन्ति. पादा दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, समं कातु’’न्ति. चङ्कमो नीचवत्थुको होति. उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति.

तेन खो पन समयेन भिक्खू चङ्कमे चङ्कमन्ता परिपतन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चङ्कमनवेदिक’’न्ति.

तेन खो पन समयेन भिक्खू अज्झोकासे चङ्कमन्ता सीतेनपि उण्हेनपि किलमन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चङ्कमनसाल’’न्ति. चङ्कमनसालायं तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति. जन्ताघरं नीचवत्थुकं होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. जन्ताघरस्स कवाटं न होति…पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं [पीठसंघाटं (क.)] उदुक्खलिकं उत्तरपासकं अग्गळवट्टिकं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनछिद्दं आविञ्छनरज्जु’’न्ति. जन्ताघरस्स कुट्टपादो जीरति…पे… ‘‘अनुजानामि, भिक्खवे, मण्डलिकं कातु’’न्ति. जन्ताघरस्स धूमनेत्तं न होति…पे… ‘‘अनुजानामि, भिक्खवे, धूमनेत्त’’न्ति.

तेन खो पन समयेन भिक्खू खुद्दके जन्ताघरे मज्झे अग्गिट्ठानं करोन्ति. उपचारो न होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, खुद्दके जन्ताघरे एकमन्तं अग्गिट्ठानं कातुं, महल्लके मज्झे’’ति. जन्ताघरे अग्गि मुखं डहति…पे… ‘‘अनुजानामि, भिक्खवे, मुखमत्तिक’’न्ति. हत्थे मत्तिकं तेमेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, मत्तिकादोणिक’’न्ति. मत्तिका दुग्गन्धा होति…पे… ‘‘अनुजानामि, भिक्खवे, वासेतु’’न्ति. जन्ताघरे अग्गि कायं डहति…पे… ‘‘अनुजानामि, भिक्खवे, उदकं अतिहरितु’’न्ति. पातियापि पत्तेनपि उदकं अतिहरन्ति…पे… ‘‘अनुजानामि, भिक्खवे, उदकट्ठानं, उदकसरावक’’न्ति. जन्ताघरं तिणच्छदनं न सेदेति [तिणच्छादनेन छादेति (क.)] …पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातु’’न्ति. जन्ताघरं चिक्खल्लं होति…पे… ‘‘अनुजानामि, भिक्खवे, सन्थरितुं तयो सन्थरे – इट्ठकासन्थरं, सिलासन्थरं, दारुसन्थर’’न्ति. चिक्खल्लंयेव होति…पे… ‘‘अनुजानामि, भिक्खवे, धोवितु’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति.

तेन खो पन समयेन भिक्खू जन्ताघरे छमाय निसीदन्ति, गत्तानि कण्डूवन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, जन्ताघरपीठ’’न्ति. तेन खो पन समयेन जन्ताघरं अपरिक्खित्तं होति…पे… ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो पाकारे – इट्ठकापाकारं, सिलापाकारं, दारुपाकार’’न्ति. कोट्ठको न होति…पे… ‘‘अनुजानामि, भिक्खवे, कोट्ठक’’न्ति. कोट्ठको नीचवत्थुको होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. कोट्ठकस्स कवाटं न होति…पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासकं अग्गळवट्टिं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनछिद्दं आविञ्छनरज्जु’’न्ति. कोट्ठके तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकन्ति. परिवेणं चिक्खल्लं होति…पे… ‘‘अनुजानामि, भिक्खवे, मरुम्बं उपकिरितु’’न्ति. न परियापुणन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पदरसिलं निक्खिपितु’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति.

२६१. तेन खो पन समयेन भिक्खू नग्गा नग्गं अभिवादेन्ति…पे… नग्गा नग्गं अभिवादापेन्ति, नग्गा नग्गस्स परिकम्मं करोन्ति, नग्गा नग्गस्स परिकम्मं कारापेन्ति, नग्गा नग्गस्स देन्ति, नग्गा पटिग्गण्हन्ति, नग्गा खादन्ति, नग्गा भुञ्जन्ति, नग्गा सायन्ति, नग्गा पिवन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, नग्गेन [इदं पदं कत्थचि नत्थि] नग्गो अभिवादेतब्बो…पे… न नग्गेन अभिवादेतब्बं… न नग्गेन [इदं पदं कत्थचि नत्थि] नग्गो अभिवादापेतब्बो… न नग्गेन अभिवादापेतब्बं… न नग्गेन नग्गस्स परिकम्मं कातब्बं… न नग्गेन नग्गस्स परिकम्मं कारापेतब्बं… न नग्गेन नग्गस्स दातब्बं… न नग्गेन पटिग्गहेतब्बं… न नग्गेन खादितब्बं… न नग्गेन भुञ्जितब्बं… न नग्गेन सायितब्बं… न नग्गेन पातब्बं. यो पिवेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू जन्ताघरे छमाय चीवरं निक्खिपन्ति. चीवरं पंसुकितं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चीवरवंसं चीवररज्जु’’न्ति. देवे वस्सन्ते चीवरं ओवस्सति…पे… ‘‘अनुजानामि, भिक्खवे, जन्ताघरसाल’’न्ति. जन्ताघरसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं…पे… आरोहन्ता विहञ्ञन्ति…पे… आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. जन्ताघरसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं…पे… चीवरवंसं चीवररज्जु’’न्ति.

तेन खो पन समयेन भिक्खू जन्ताघरेपि उदकेपि परिकम्मं कातुं कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तिस्सो पटिच्छादियो – जन्ताघरपटिच्छादिं, उदकपटिच्छादिं, वत्थपटिच्छादि’’न्ति.

तेन खो पन समयेन जन्ताघरे उदकं न होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उदपान’’न्ति. उदपानस्स कूलं लुज्जति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. उदपानो नीचवत्थुको होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… आरोहन्ता विहञ्ञन्ति…पे… आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति.

२६२. तेन खो पन समयेन भिक्खू वल्लिकायपि कायबन्धनेनपि उदकं वाहेन्ति [वाहन्ति (क.)]. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उदकवाहनरज्जु’’न्ति. हत्था दुक्खा होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तुलं करकटकं चक्कवट्टक’’न्ति. भाजना बहू भिज्जन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो वारके – लोहवारकं, दारुवारकं, चम्मक्खण्ड’’न्ति.

तेन खो पन समयेन भिक्खू अज्झोकासे उदकं वाहेन्ता सीतेनपि उण्हेनपि किलमन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उदपानसाल’’न्ति. उदपानसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति. उदपानो अपारुतो होति, तिणचुण्णेहिपि पंसुकेहिपि ओकिरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, अपिधान’’न्ति. उदकभाजनं न संविज्जति…पे… ‘‘अनुजानामि, भिक्खवे, उदकदोणिं उदककटाह’’न्ति.

तेन खो पन समयेन भिक्खू आरामे तहं तहं नहायन्ति. आरामो चिक्खल्लो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चन्दनिक’’न्ति. चन्दनिका पाकटा होति. भिक्खू हिरियन्ति नहायितुं…पे… ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो पाकारे – इट्ठकापाकारं, सिलापाकारं, दारुपाकार’’न्ति. चन्दनिका चिक्खल्ला होति…पे… ‘‘अनुजानामि, भिक्खवे, सन्थरितुं तयो सन्थरे – इट्ठकासन्थरं, सिलासन्थरं, दारुसन्थर’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति.

तेन खो पन समयेन भिक्खूनं गत्तानि सीतिगतानि होन्ति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘अनुजानामि, भिक्खवे, उदकपुञ्छनिं चोळकेनपि पच्चुद्धरितु’’न्ति.

२६३. तेन खो पन समयेन अञ्ञतरो उपासको सङ्घस्स अत्थाय पोक्खरणिं कारेतुकामो होति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘अनुजानामि, भिक्खवे, पोक्खरणि’’न्ति. पोक्खरणिया कूलं लुज्जति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. पोक्खरणिया उदकं पुराणं होति…पे… ‘‘अनुजानामि, भिक्खवे, उदकमातिकं उदकनिद्धमन’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सङ्घस्स अत्थाय निल्लेखं जन्ताघरं कत्तुकामो होति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘अनुजानामि, भिक्खवे, निल्लेखं जन्ताघर’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू चातुमासं निसीदनेन विप्पवसन्ति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘न, भिक्खवे, चातुमासं निसीदनेन विप्पवसितब्बं. यो विप्पवसेय्य, आपत्ति दुक्कटस्सा’’ति.

२६४. तेन खो पन समयेन छब्बग्गिया भिक्खू पुप्फाभिकिण्णेसु सयनेसु सयन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, पुप्फाभिकिण्णेसु सयनेसु सयितब्बं. यो सयेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन मनुस्सा गन्धम्पि मालम्पि आदाय आरामं आगच्छन्ति. भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गन्धं गहेत्वा कवाटे पञ्चङ्गुलिकं दातुं, पुप्फं गहेत्वा विहारे एकमन्तं निक्खिपितु’’न्ति.

तेन खो पन समयेन सङ्घस्स नमतकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, नमतक’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘नमतकं अधिट्ठातब्बं नु खो उदाहु विकप्पेतब्ब’’न्ति…पे… ‘‘न, भिक्खवे, नमतकं अधिट्ठातब्बं, न विकप्पेतब्ब’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू आसित्तकूपधाने भुञ्जन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘न, भिक्खवे, आसित्तकूपधाने भुञ्जितब्बं. यो भुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. सो भुञ्जमानो न सक्कोति हत्थेन पत्तं सन्धारेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मळोरिक’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू एकभाजनेपि भुञ्जन्ति…पे… एकथालकेपि पिवन्ति, एकमञ्चेपि तुवट्टेन्ति, एकत्थरणापि तुवट्टेन्ति, एकपावुरणापि तुवट्टेन्ति, एकत्थरणपावुरणापि तुवट्टेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, एकभाजने भुञ्जितब्बं…पे… न एकथालके पातब्बं… न एकमञ्चे तुवट्टितब्बं… न एकत्थरणा [न एकत्थरणे] तुवट्टितब्बं… न एकपावुरणा [न एकपावुरणे] तुवट्टितब्बं… न एकत्थरणपावुरणा [न एकत्थरणपावुरणे (स्या.)] तुवट्टितब्बं. यो तुवट्टेय्य, आपत्ति दुक्कटस्सा’’ति.

२६५. तेन खो पन समयेन वड्ढो लिच्छवी मेत्तियभूमजकानं भिक्खूनं सहायो होति. अथ खो वड्ढो लिच्छवी येन मेत्तियभूमजका भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा मेत्तियभूमजके भिक्खू एतदवोच – ‘‘वन्दामि अय्या’’ति. एवं वुत्ते मेत्तियभूमजका भिक्खू नालपिंसु. दुतियम्पि खो वड्ढो लिच्छवी मेत्तियभूमजके भिक्खू एतदवोच – ‘‘वन्दामि अय्या’’ति. दुतियम्पि खो मेत्तियभूमजका भिक्खू नालपिंसु. ततियम्पि खो वड्ढो लिच्छवी मेत्तियभूमजके भिक्खू एतदवोच – ‘‘वन्दामि अय्या’’ति. ततियम्पि खो मेत्तियभूमजका भिक्खू नालपिंसु. ‘‘क्याहं अय्यानं अपरज्झामि, किस्स मं अय्या नालपन्ती’’ति? ‘‘तथा हि पन त्वं, आवुसो वड्ढ, अम्हे दब्बेन मल्लपुत्तेन विहेठियमाने अज्झुपेक्खसी’’ति. ‘‘क्याहं अय्या करोमी’’ति? ‘‘सचे खो त्वं, आवुसो वड्ढ, इच्छेय्यासि, अज्जेव भगवा आयस्मन्तं दब्बं मल्लपुत्तं नासापेय्या’’ति. ‘‘क्याहं अय्या करोमि, किं मया सक्का कातु’’न्ति? ‘‘एहि त्वं, आवुसो वड्ढ, येन भगवा तेनुपसङ्कम, उपसङ्कमित्वा भगवन्तं एवं वदेहि – ‘इदं, भन्ते, नच्छन्नं नप्पतिरूपं. यायं, भन्ते, दिसा अभया अनीतिका अनुपद्दवा सायं दिसा सभया सईतिका सउपद्दवा; यतो निवातं ततो सवातं; उदकं मञ्ञे आदित्तं; अय्येन मे दब्बेन मल्लपुत्तेन पजापति दूसिता’’’ति. ‘‘एवं अय्या’’ति खो वड्ढो लिच्छवी मेत्तियभूमजकानं भिक्खूनं पटिस्सुत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वड्ढो लिच्छवी भगवन्तं एतदवोच – ‘‘इदं, भन्ते, नच्छन्नं नप्पतिरूपं. यायं, भन्ते, दिसा अभया अनीतिका अनुपद्दवा सायं दिसा सभया सईतिका सउपद्दवा; यतो निवातं ततो सवातं; उदकं मञ्ञे आदित्तं; अय्येन मे दब्बेन मल्लपुत्तेन पजापति दूसिता’’ति.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा आयस्मन्तं दब्बं मल्लपुत्तं पटिपुच्छि – ‘‘सरसि त्वं, दब्ब, एवरूपं कत्ता यथायं वड्ढो आहा’’ति? ‘‘यथा मं, भन्ते, भगवा जानाती’’ति. दुतियम्पि खो भगवा…पे… ततियम्पि खो भगवा आयस्मन्तं दब्बं मल्लपुत्तं एतदवोच – ‘‘सरसि त्वं, दब्ब, एवरूपं कत्ता यथायं वड्ढो आहा’’ति? ‘‘यथा मं, भन्ते, भगवा जानाती’’ति. ‘‘न खो, दब्ब, दब्बा एवं निब्बेठेन्ति. सचे तया कतं, कतन्ति वदेहि; सचे अकतं, अकतन्ति वदेही’’ति. ‘‘यतो अहं, भन्ते, जातो नाभिजानामि सुपिनन्तेनपि मेथुनं धम्मं पटिसेविता, पगेव जागरो’’ति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो वड्ढस्स लिच्छविस्स पत्तं निक्कुज्जतु, असम्भोगं सङ्घेन करोतु.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स पत्तो निक्कुज्जितब्बो – भिक्खूनं अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अवासाय [अनावासाय (स्या.)] परिसक्कति, भिक्खू अक्कोसति परिभासति, भिक्खू भिक्खूहि भेदेति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति. अनुजानामि, भिक्खवे, इमेहि अट्ठहङ्गेहि समन्नागतस्स उपासकस्स पत्तं निक्कुज्जितुं. एवञ्च पन, भिक्खवे, निक्कुज्जितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

२६६. ‘‘सुणातु मे, भन्ते, सङ्घो. वड्ढो लिच्छवी आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेति. यदि सङ्घस्स पत्तकल्लं, सङ्घो वड्ढस्स लिच्छविस्स पत्तं निक्कुज्जेय्य, असम्भोगं सङ्घेन करेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. वड्ढो लिच्छवी आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेति. सङ्घो वड्ढस्स लिच्छविस्स पत्तं निक्कुज्जति, असम्भोगं सङ्घेन करोति. यस्सायस्मतो खमति वड्ढस्स लिच्छविस्स पत्तस्स निक्कुज्जना, असम्भोगं सङ्घेन करणं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘निक्कुज्जितो सङ्घेन वड्ढस्स लिच्छविस्स पत्तो, असम्भोगो सङ्घेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन वड्ढस्स लिच्छविस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा वड्ढं लिच्छविं एतदवोच – ‘‘सङ्घेन ते, आवुसो वड्ढ, पत्तो निक्कुज्जितो. असम्भोगोसि सङ्घेना’’ति. अथ खो वड्ढो लिच्छवी – सङ्घेन किर मे पत्तो निक्कुज्जितो, असम्भोगोम्हि किर सङ्घेनाति – तत्थेव मुच्छितो पपतो. अथ खो वड्ढस्स लिच्छविस्स मित्तामच्चा ञातिसालोहिता वड्ढं लिच्छविं एतदवोचुं – ‘‘अलं, आवुसो वड्ढ, मा सोचि, मा परिदेवि. मयं भगवन्तं पसादेस्साम भिक्खुसङ्घञ्चा’’ति.

अथ खो वड्ढो लिच्छवी सपुत्तदारो समित्तामच्चो सञातिसालोहितो अल्लवत्थो अल्लकेसो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, योहं अय्यं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेसिं. तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति. ‘‘तग्घ त्वं, आवुसो वड्ढ, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यं त्वं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेसि. यतो च खो त्वं, आवुसो वड्ढ, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पटिग्गण्हाम. वुड्ढिहेसा, आवुसो वड्ढ, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती’’ति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो वड्ढस्स लिच्छविस्स पत्तं उक्कुज्जतु, सम्भोगं सङ्घेन करोतु.

‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स पत्तो उक्कुज्जितब्बो – न भिक्खूनं अलाभाय परिसक्कति, न भिक्खूनं अनत्थाय परिसक्कति, न भिक्खूनं अवासाय परिसक्कति, न भिक्खू अक्कोसति परिभासति, न भिक्खू भिक्खूहि भेदेति, न बुद्धस्स अवण्णं भासति, न धम्मस्स अवण्णं भासति, न सङ्घस्स अवण्णं भासति. अनुजानामि, भिक्खवे, इमेहि अट्ठहङ्गेहि समन्नागतस्स उपासकस्स पत्तं उक्कुज्जितुं. एवञ्च पन, भिक्खवे, उक्कुज्जितब्बो. तेन, भिक्खवे, वड्ढेन लिच्छविना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘सङ्घेन मे, भन्ते, पत्तो निक्कुज्जितो, असम्भोगोम्हि सङ्घेन. सोहं, भन्ते, सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, सङ्घं पत्तुक्कुज्जनं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

२६७. ‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घेन वड्ढस्स लिच्छविस्स पत्तो निक्कुज्जितो, असम्भोगो सङ्घेन. सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, सङ्घं पत्तुक्कुज्जनं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो वड्ढस्स लिच्छविस्स पत्तं उक्कुज्जेय्य, सम्भोगं सङ्घेन करेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घेन वड्ढस्स लिच्छविस्स पत्तो निक्कुज्जितो, असम्भोगो सङ्घेन. सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, सङ्घं पत्तुक्कुज्जनं याचति. सङ्घो वड्ढस्स लिच्छविस्स पत्तं उक्कुज्जति, सम्भोगं सङ्घेन करोति. यस्सायस्मतो खमति वड्ढस्स लिच्छविस्स पत्तस्स उक्कुज्जना, सम्भोगं सङ्घेन करणं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘उक्कुज्जितो सङ्घेन वड्ढस्स लिच्छविस्स पत्तो, सम्भोगो सङ्घेन. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

२६८. अथ खो भगवा वेसालियं यथाभिरन्तं विहरित्वा येन भग्गा तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन भग्गा तदवसरि. तत्र सुदं भगवा भग्गेसु विहरति सुसुमारगिरे [सुंसुमारगिरे (सी. स्या.), संसुमारगिरे (क.)] भेसकळावने मिगदाये. तेन खो पन समयेन बोधिस्स राजकुमारस्स कोकनदो [कोकनुदो (क.)] नाम पासादो अचिरकारितो होति, अनज्झावुत्थो समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन. अथ खो बोधि राजकुमारो सञ्जिकापुत्तं माणवं आमन्तेसि – ‘‘एहि त्वं, सम्म सञ्चिकापुत्त, येन भगवा तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्द; अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘बोधि, भन्ते, राजकुमारो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘अधिवासेतु किर, भन्ते, भगवा बोधिस्स राजकुमारस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’’ति. ‘‘एवं भो’’ति खो सञ्चिकापुत्तो माणवो बोधिस्स राजकुमारस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सञ्चिकापुत्तो माणवो भगवन्तं एतदवोच – ‘‘बोधि खो राजकुमारो भोतो गोतमस्स पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति. एवञ्च वदेति – ‘अधिवासेतु किर भवं गोतमो बोधिस्स राजकुमारस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो सञ्चिकापुत्तो माणवो भगवतो अधिवासनं विदित्वा उट्ठायासना येन बोधि राजकुमारो तेनुपसङ्कमि, उपसङ्कमित्वा बोधिं राजकुमारं एतदवोच – ‘‘अवोचुम्ह खो मयं भोतो वचनेन तं भवन्तं गोतमं – ‘बोधि खो राजकुमारो भोतो गोतमस्स पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति. एवञ्च वदेति – अधिवासेतु किर भवं गोतमो बोधिस्स राजकुमारस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’ति. अधिवुत्थञ्च पन समणेन गोतमेना’’ति.

अथ खो बोधि राजकुमारो तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा, कोकनदञ्च पासादं ओदातेहि दुस्सेहि सन्थरापेत्वा याव पच्छिमसोपानकळेवरा, सञ्चिकापुत्तं माणवं आमन्तेसि – ‘‘एहि त्वं, सम्म सञ्चिकापुत्त, येन भगवा तेनुपसङ्कम, उपसङ्कमित्वा भगवतो कालं आरोचेहि – ‘कालो, भन्ते निट्ठितं भत्त’’’न्ति. ‘‘एवं भो’’ति खो सञ्चिकापुत्तो माणवो बोधिस्स राजकुमारस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो कालं आरोचेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति.

अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन बोधिस्स राजकुमारस्स निवेसनं तेनुपसङ्कमि. तेन खो पन समयेन बोधि राजकुमारो बहिद्वारकोट्ठके ठितो होति, भगवन्तं आगमयमानो. अद्दसा खो बोधि राजकुमारो भगवन्तं दूरतोव आगच्छन्तं. दिस्वान ततो पच्चुग्गन्त्वा भगवन्तं अभिवादेत्वा पुरेक्खत्वा येन कोकनदो पासादो तेनुपसङ्कमि. अथ खो भगवा पच्छिमसोपानकळेवरं निस्साय अट्ठासि. अथ खो बोधि राजकुमारो भगवन्तं एतदवोच – ‘‘अक्कमतु, भन्ते, भगवा दुस्सानि, अक्कमतु सुगतो दुस्सानि, यं मम अस्स दीघरत्तं हिताय सुखाया’’ति. एवं वुत्ते भगवा तुण्ही अहोसि. दुतियम्पि खो…पे… ततियम्पि खो बोधि राजकुमारो भगवन्तं एतदवोच – ‘‘अक्कमतु, भन्ते, भगवा दुस्सानि, अक्कमतु सुगतो दुस्सानि, यं मम अस्स दीघरत्तं हिताय सुखाया’’ति. अथ खो भगवा आयस्मन्तं आनन्दं अपलोकेसि. अथ खो आयस्मा आनन्दो बोधिं राजकुमारं एतदवोच – ‘‘संहरन्तु, राजकुमार, दुस्सानि. न भगवा चेलपटिकं [चेलपत्तिकं (सी.)] अक्कमिस्सति पच्छिमं जनतं तथागतो अनुकम्पती’’ति.

अथ खो बोधि राजकुमारो दुस्सानि संहरापेत्वा उपरिकोकनदे पासादे आसनं पञ्ञपेसि. अथ खो भगवा कोकनदं पासादं अभिरुहित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो बोधि राजकुमारो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा, भगवन्तं भुत्ताविं ओनीतपत्तपाणिं, एकमन्तं निसीदि. एकमन्तं निसिन्नं खो बोधिं राजकुमारं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, चेलपटिका अक्कमितब्बा. यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरा इत्थी अपगतगब्भा भिक्खू निमन्तेत्वा दुस्सं पञ्ञपेत्वा एतदवोच – ‘‘अक्कमथ, भन्ते, दुस्स’’न्ति. भिक्खू कुक्कुच्चायन्ता न अक्कमन्ति. ‘‘अक्कमथ, भन्ते, दुस्सं मङ्गलत्थाया’’ति. भिक्खू कुक्कुच्चायन्ता न अक्कमिंसु. अथ खो सा इत्थी उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम अय्या मङ्गलत्थाय याचियमाना चेलप्पटिकं न अक्कमिस्सन्ती’’ति! अस्सोसुं खो भिक्खू तस्सा इत्थिया उज्झायन्तिया खिय्यन्तिया विपाचेन्तिया. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘गिही, भिक्खवे, मङ्गलिका. अनुजानामि, भिक्खवे, गिहीनं मङ्गलत्थाय याचियमानेन चेलप्पटिकं अक्कमितु’’न्ति.

तेन खो पन समयेन भिक्खू धोतपादकं अक्कमितुं कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, धोतपादकं अक्कमितु’’न्ति.

दुतियभाणवारो निट्ठितो.

२६९. अथ खो भगवा भग्गेसु यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो विसाखा मिगारमाता घटकञ्च कतकञ्च सम्मज्जनिञ्च आदाय येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो विसाखा मिगारमाता भगवन्तं एतदवोच – ‘‘पटिग्गण्हातु मे, भन्ते, भगवा घटकञ्च कतकञ्च सम्मज्जनिञ्च, यं मम अस्स दीघरत्तं हिताय सुखाया’’ति. पटिग्गहेसि भगवा घटकञ्च सम्मज्जनिञ्च. न भगवा कतकं पटिग्गहेसि. अथ खो भगवा विसाखं मिगारमातरं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो विसाखा मिगारमाता भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, घटकञ्च सम्मज्जनिञ्च. न, भिक्खवे, कतकं परिभुञ्जितब्बं. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो – सक्खरं, कथलं, समुद्दफेणक’’न्ति.

अथ खो विसाखा मिगारमाता विधूपनञ्च तालवण्टञ्च [तालवण्डञ्च (क.)] आदाय येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो विसाखा मिगारमाता भगवन्तं एतदवोच – ‘‘पटिग्गण्हातु मे, भन्ते, भगवा विधूपनञ्च तालवण्टञ्च, यं मम अस्स दीघरत्तं हिताय सुखाया’’ति. पटिग्गहेसि भगवा विधूपनञ्च तालवण्टञ्च.

अथ खो भगवा विसाखं मिगारमातरं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि…पे… पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, विधूपनञ्च तालवण्टञ्चा’’ति.

तेन खो पन समयेन सङ्घस्स मकसबीजनी उप्पन्ना होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मकसबीजनि’’न्ति. चामरिबीजनी उप्पन्ना होति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, चामरिबीजनी धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तिस्सो बीजनियो – वाकमयं, उसीरमयं, मोरपिञ्छमय’’न्ति.

२७०. तेन खो पन समयेन सङ्घस्स छत्तं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, छत्त’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू छत्तप्पग्गहिता [छत्तं पग्गहेत्वा (क.)] आहिण्डन्ति. तेन खो पन समयेन अञ्ञतरो उपासको सम्बहुलेहि आजीवकसावकेहि सद्धिं उय्यानं अगमासि. अद्दसासुं खो ते आजीवकसावका छब्बग्गिये भिक्खू दूरतोव छत्तप्पग्गहिते आगच्छन्ते. दिस्वान तं उपासकं एतदवोचुं – ‘‘एते खो, अय्या [अय्यो (क.)], तुम्हाकं भदन्ता छत्तप्पग्गहिता आगच्छन्ति, सेय्यथापि गणकमहामत्ता’’ति. ‘‘नाय्या एते भिक्खू, परिब्बाजका’’ति. ‘भिक्खू न भिक्खू’ति अब्भुतं अकंसु. अथ खो सो उपासको उपगते सञ्जानित्वा उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता छत्तप्पग्गहिता आहिण्डिस्सन्ती’’ति! अस्सोसुं खो भिक्खू तस्स उपासकस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘सच्चं किर, भिक्खवे…पे… ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, छत्तं धारेतब्बं. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तस्स भिक्खुनो विना छत्तं न फासु होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिलानस्स छत्तं धारेतु’’न्ति.

तेन खो पन समयेन भिक्खू – गिलानस्सेव भगवता छत्तं अनुञ्ञातं नो अगिलानस्साति – आरामे आरामूपचारे छत्तं धारेतुं कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अगिलानेनपि आरामे आरामूपचारे छत्तं धारेतु’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु सिक्काय पत्तं उट्टित्वा दण्डे आलग्गित्वा विकाले अञ्ञतरेन गामद्वारेन अतिक्कमति. मनुस्सा – ‘एसय्यो चोरो गच्छति, असिस्स विज्जोतलती’ति अनुपतित्वा गहेत्वा सञ्जानित्वा मुञ्चिंसु. अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. ‘‘किं पन त्वं, आवुसो, दण्डसिक्कं धारेसी’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु दण्डसिक्कं धारेस्ससी’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, दण्डसिक्का धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति, न सक्कोति विना दण्डेन आहिण्डितुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिलानस्स भिक्खुनो दण्डसम्मुतिं दातुं. एवञ्च पन, भिक्खवे, दातब्बा. तेन गिलानेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, गिलानो; न सक्कोमि विना दण्डेन आहिण्डितुं. सोहं, भन्ते, सङ्घं दण्डसम्मुतिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो, न सक्कोति विना दण्डेन आहिण्डितुं. सो सङ्घं दण्डसम्मुतिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो दण्डसम्मुतिं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो, न सक्कोति विना दण्डेन आहिण्डितुं. सो सङ्घं दण्डसम्मुतिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो दण्डसम्मुतिं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो दण्डसम्मुतिया दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो दण्डसम्मुति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

२७१. तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति, न सक्कोति विना सिक्काय पत्तं परिहरितुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिलानस्स भिक्खुनो सिक्कासम्मुतिं दातुं. एवञ्च पन, भिक्खवे, दातब्बा. तेन गिलानेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, गिलानो; न सक्कोमि विना सिक्काय पत्तं परिहरितुं. सोहं, भन्ते, सङ्घं सिक्कासम्मुतिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो, न सक्कोति विना सिक्काय पत्तं परिहरितुं. सो सङ्घं सिक्कासम्मुतिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो सिक्कासम्मुतिं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो, न सक्कोति विना सिक्काय पत्तं परिहरितुं. सो सङ्घं सिक्कासम्मुतिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो सिक्कासम्मुतिं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सिक्कासम्मुतिया दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो सिक्कासम्मुति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

२७२. तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति, न सक्कोति विना दण्डेन आहिण्डितुं, न सक्कोति विना सिक्काय पत्तं परिहरितुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिलानस्स भिक्खुनो दण्डसिक्कासम्मुतिं दातुं. एवञ्च पन, भिक्खवे, दातब्बा. तेन गिलानेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, गिलानो; न सक्कोमि विना दण्डेन आहिण्डितुं; न सक्कोमि विना सिक्काय पत्तं परिहरितुं. सोहं, भन्ते, सङ्घं दण्डसिक्कासम्मुतिं याचामी’ति. दुतियम्पि याचितब्बा. ततियम्पि याचितब्बा. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो, न सक्कोति विना दण्डेन आहिण्डितुं, न सक्कोति विना सिक्काय पत्तं परिहरितुं. सो सङ्घं दण्डसिक्कासम्मुतिं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो दण्डसिक्कासम्मुतिं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामो भिक्खु गिलानो न सक्कोति विना दण्डेन आहिण्डितुं, न सक्कोति विना सिक्काय पत्तं परिहरितुं. सो सङ्घं दण्डसिक्कासम्मुतिं याचति. सङ्घो इत्थन्नामस्स भिक्खुनो दण्डसिक्कासम्मुतिं देति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो दण्डसिक्कासम्मुतिया दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो दण्डसिक्कासम्मुति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

२७३. तेन खो पन समयेन अञ्ञतरो भिक्खु रोमन्थको [रोमट्ठको (क.)] होति. सो रोमन्थित्वा रोमन्थित्वा अज्झोहरति. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘विकालायं [कथं हि नाम विकालायं(क.)] भिक्खु भोजनं भुञ्जती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘एसो, भिक्खवे, भिक्खु अचिरंगोयोनिया चुतो. अनुजानामि, भिक्खवे, रोमन्थकस्स रोमन्थनं. न च, भिक्खवे, बहिमुखद्वारं नीहरित्वा अज्झोहरितब्बं. यो अज्झोहरेय्य, यथाधम्मो कारेतब्बो’’ति.

तेन खो पन समयेन अञ्ञतरस्स पूगस्स सङ्घभत्तं होति. भत्तग्गे बहुसित्थानि पकिरियिंसु [विप्पकिरीयिंसु (सी.), परिकिरिंसु (स्या.)]. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया ओदने दिय्यमाने न सक्कच्चं पटिग्गहेस्सन्ति, एकमेकं सित्थं कम्मसतेन निट्ठायती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, यं दिय्यमानं पतति, तं सामं गहेत्वा परिभुञ्जितुं. परिच्चत्तं तं, भिक्खवे, दायकेही’’ति.

२७४. तेन खो पन समयेन अञ्ञतरो भिक्खु दीघेहि नखेहि पिण्डाय चरति. अञ्ञतरा इत्थी पस्सित्वा तं भिक्खुं एतदवोच – ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. ‘‘अलं, भगिनि, नेतं कप्पती’’ति. ‘‘सचे खो त्वं, भन्ते, नप्पटिसेविस्ससि, इदानाहं अत्तनो नखेहि गत्तानि विलिखित्वा कुप्पं करिस्सामि – अयं मं भिक्खु विप्पकरोती’’ति. ‘‘पजानाहि त्वं, भगिनी’’ति. अथ खो सा इत्थी अत्तनो नखेहि गत्तानि विलिखित्वा कुप्पं अकासि – अयं मं भिक्खु विप्पकरोतीति. मनुस्सा उपधावित्वा तं भिक्खुं अग्गहेसुं. अद्दसासुं खो ते मनुस्सा तस्सा इत्थिया नखे छविम्पि लोहितम्पि. दिस्वान – इमिस्सायेव इत्थिया इदं कम्मं, अकारको भिक्खूति – तं भिक्खुं मुञ्चिंसु. अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. ‘‘किं पन त्वं, आवुसो, दीघे नखे धारेसी’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु दीघे नखे धारेस्ससी’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, दीघा नखा धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू नखेनपि नखं छिन्दन्ति, मुखेनपि नखं छिन्दन्ति, कुट्टेपि घंसन्ति. अङ्गुलियो दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, नखच्छेदन’’न्ति. सलोहितं नखं छिन्दन्ति. अङ्गुलियो दुक्खा होन्ति…पे… ‘‘अनुजानामि, भिक्खवे, मंसप्पमाणेन नखं छिन्दितु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू वीसतिमट्ठं [वीसतिमट्टं (सी.)] कारापेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, वीसतिमट्ठं कारापेतब्बं. यो कारापेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, मलमत्तं अपकड्ढितु’’न्ति.

२७५. तेन खो पन समयेन भिक्खूनं केसा दीघा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘उस्सहन्ति पन, भिक्खवे, भिक्खू अञ्ञमञ्ञं केसे ओरोपेतु’’न्ति? ‘‘उस्सहन्ति भगवा’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा…पे… भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, खुरं खुरसिलं खुरसिपाटिकं नमतकं सब्बं खुरभण्ड’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू मस्सुं कप्पापेन्ति…पे… मस्सुं वड्ढापेन्ति… गोलोमिकं कारापेन्ति… चतुरस्सकं कारापेन्ति… परिमुखं कारापेन्ति… अड्ढदुकं [अड्ढुरकं (सी.), अड्ढरुकं (स्या.)] कारापेन्ति… दाठिकं ठपेन्ति… सम्बाधे लोमं संहरापेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, मस्सु कप्पापेतब्बं…पे… न मस्सु वड्ढापेतब्बं… न गोलोमिकं कारापेतब्बं… न चतुरस्सकं कारापेतब्बं… न परिमुखं कारापेतब्बं… न अड्ढदुकं कारापेतब्बं… न दाठिका ठपेतब्बा… न सम्बाधे लोमं संहरापेतब्बं. यो संहरापेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो सम्बाधे वणो होति. भेसज्जं न सन्तिट्ठति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आबाधप्पच्चया सम्बाधे लोमं संहरापेतु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू कत्तरिकाय केसे छेदापेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, कत्तरिकाय केसा छेदापेतब्बा. यो छेदापेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो सीसे वणो होति, न सक्कोति खुरेन केसे ओरोपेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आबाधप्पच्चया कत्तरिकाय केसे छेदापेतु’’न्ति.

तेन खो पन समयेन भिक्खू दीघानि नासिकालोमानि धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि पिसाचिल्लिकाति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, दीघं नासिकालोमं धारेतब्बं. यो धारेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू सक्खरिकायपि मधुसित्थकेनपि नासिकालोमं गाहापेन्ति. नासिका दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सण्डास’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू पलितं गाहापेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, पलितं गाहापेतब्बं. यो गाहापेय्य, आपत्ति दुक्कटस्सा’’ति.

२७६. तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो कण्णगूथकेहि कण्णा थकिता होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कण्णमलहरणि’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचा कण्णमलहरणियो धारेन्ति सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चावचा कण्णमलहरणियो धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्साति. अनुजानामि, भिक्खवे, अट्ठिमयं दन्तमयं विसाणमयं नळमयं वेळुमयं कट्ठमयं जतुमयं फलमयं लोहमयं सङ्खनाभिमय’’न्ति.

२७७. तेन खो पन समयेन छब्बग्गिया भिक्खू बहुं लोहभण्डं कंसभण्डं सन्निचयं करोन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया बहुं लोहभण्डं कंसभण्डं सन्निचयं करिस्सन्ति, सेय्यथापि कंसपत्थरिका’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, बहुं लोहभण्डं कंसभण्डं सन्निचयो कातब्बो. यो करेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू अञ्जनिम्पि अञ्जनिसलाकम्पि कण्णमलहरणिम्पि बन्धनमत्तम्पि कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अञ्जनिं अञ्जनिसलाकं कण्णमलहरणिं बन्धनमत्त’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घाटिपल्लत्थिकाय निसीदन्ति. सङ्घाटिया पत्ता लुज्जन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सङ्घाटिपल्लत्थिकाय निसीदितब्बं. यो निसीदेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तस्स विना आयोगेन [आयोगा (सी. स्या.)] न फासु होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आयोग’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘कथं नु खो आयोगो कातब्बो’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तन्तकं वेमं कवटं [वेमकं वट्टं (सी.), वेमकं वटं (स्या.)] सलाकं सब्बं तन्तभण्डक’’न्ति.

२७८. तेन खो पन समयेन अञ्ञतरो भिक्खु अकायबन्धनो गामं पिण्डाय पाविसि. तस्स रथिकाय अन्तरवासको पभस्सित्थ. मनुस्सा उक्कुट्ठिमकंसु. सो भिक्खु मङ्कु अहोसि. अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अकायबन्धनेन गामो पविसितब्बो. यो पविसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, कायबन्धन’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचानि कायबन्धनानि धारेन्ति – कलाबुकं, देड्डुभकं, मुरजं, मद्दवीणं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चावचानि कायबन्धनानि धारेतब्बानि – कलाबुकं, देड्डुभकं, मुरजं, मद्दवीणं. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, द्वे कायबन्धनानि – पट्टिकं, सूकरन्तक’’न्ति. कायबन्धनस्स दसा जीरन्ति…पे… ‘‘अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति. कायबन्धनस्स अन्तो जीरति…पे… ‘‘अनुजानामि, भिक्खवे, सोभणं गुणक’’न्ति. कायबन्धनस्स पवनन्तो जीरति…पे… ‘‘अनुजानामि, भिक्खवे, विध’’न्ति [वीथन्ति (सी. स्या.)].

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे विधे धारेन्ति सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चावचा विधा धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमयं सुत्तमय’’न्ति.

२७९. तेन खो पन समयेन आयस्मा आनन्दो लहुका सङ्घाटियो पारुपित्वा गामं पिण्डाय पाविसि. वातमण्डलिकाय सङ्घाटियो उक्खिपियिंसु. अथ खो आयस्मा आनन्दो आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गण्ठिकं पासक’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचा गण्ठिकायो धारेन्ति सोवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चावचा गण्ठिका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं दन्तमयं विसाणमयं नळमयं वेळुमयं कट्ठमयं जतुमयं फलमयं लोहमयं सङ्खनाभिमयं सुत्तमय’’न्ति.

तेन खो पन समयेन भिक्खू गण्ठिकम्पि पासकम्पि चीवरे अप्पेन्ति. चीवरं जीरति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गण्ठिकफलकं पासकफलक’’न्ति. गण्ठिकफलकम्पि पासकफलकम्पि अन्ते अप्पेन्ति. कोट्टो [कोणो (सी. स्या.)] विवरियति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गण्ठिकफलकं अन्ते अप्पेतुं; पासकफलकं सत्तङ्गुलं वा अट्ठङ्गुलं वा ओगाहेत्वा अप्पेतु’’न्ति.

२८०. तेन खो पन समयेन छब्बग्गिया भिक्खू गिहिनिवत्थं निवासेन्ति – हत्थिसोण्डकं, मच्छवाळकं, चतुकण्णकं, तालवण्टकं, सतवलिकं. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, गिहिनिवत्थं निवासेतब्बं – हत्थिसोण्डकं, मच्छवाळकं, चतुकण्णकं, तालवण्टकं, सतवलिकं. यो निवासेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू गिहिपारुतं पारुपन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, गिहिपारुतं पारुपितब्बं. यो पारुपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू संवेल्लियं निवासेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि रञ्ञो मुण्डवट्टीति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, संवेल्लियं निवासेतब्बं. यो निवासेय्य, आपत्ति दुक्कटस्सा’’ति.

२८१. तेन खो पन समयेन छब्बग्गिया भिक्खू उभतोकाजं हरन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि रञ्ञो मुण्डवट्टीति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उभतोकाजं हरितब्बं. यो हरेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, एकतोकाजं अन्तराकाजं सीसभारं खन्धभारं कटिभारं ओलम्बक’’न्ति.

२८२. तेन खो पन समयेन भिक्खू दन्तकट्ठं न खादन्ति. मुखं दुग्गन्धं होति. भगवतो एतमत्थं आरोचेसुं.

‘‘पञ्चिमे, भिक्खवे, आदीनवा दन्तकट्ठस्स अखादने. अचक्खुस्सं, मुखं दुग्गन्धं होति, रसहरणियो न विसुज्झन्ति, पित्तं सेम्हं भत्तं परियोनन्धति, भत्तमस्स नच्छादेति – इमे खो, भिक्खवे, पञ्च आदीनवा दन्तकट्ठस्स अखादने.

‘‘पञ्चिमे, भिक्खवे, आनिसंसा दन्तकट्ठस्स खादने. चक्खुस्सं, मुखं न दुग्गन्धं होति, रसहरणियो विसुज्झन्ति, पित्तं सेम्हं भत्तं न परियोनन्धति, भत्तमस्स छादेति – इमे खो, भिक्खवे, पञ्च आनिसंसा दन्तकट्ठस्स खादने. अनुजानामि, भिक्खवे, दन्तकट्ठ’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू दीघानि दन्तकट्ठानि खादन्ति, तेहेव सामणेरं आकोटेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, दीघं दन्तकट्ठं खादितब्बं. यो खादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठङ्गुलपरमं दन्तकट्ठं, न च तेन सामणेरो आकोटेतब्बो. यो आकोटेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो अतिमटाहकं दन्तकट्ठं खादन्तस्स कण्ठे विलग्गं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अतिमटाहकं दन्तकट्ठं खादितब्बं. यो खादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, चतुरङ्गुलपच्छिमं [चतुरङ्गुलं पच्छिमं (क.)] दन्तकट्ठ’’न्ति.

२८३. तेन खो पन समयेन छब्बग्गिया भिक्खू दायं आलिम्पेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि दवडाहकाति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, दायो आलिम्पितब्बो. यो आलिम्पेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन विहारा तिणगहना होन्ति, दवडाहे डय्हमाने विहारा डय्हन्ति. भिक्खू कुक्कुच्चायन्ति पटग्गिं दातुं, परित्तं कातुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, दवडाहे डय्हमाने पटग्गिं दातुं, परित्तं कातु’’न्ति.

२८४. तेन खो पन समयेन छब्बग्गिया भिक्खू रुक्खं अभिरुहन्ति, रुक्खा रुक्खं सङ्कमन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि मक्कटाति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, रुक्खो अभिरुहितब्बो. यो अभिरुहेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो कोसलेसु जनपदे सावत्थिं गच्छन्तस्स अन्तरामग्गे हत्थी परियुट्ठाति. अथ खो सो भिक्खु रुक्खमूलं उपधावित्वा कुक्कुच्चायन्तो रुक्खं न अभिरुहि. सो हत्थी अञ्ञेन अगमासि. अथ खो सो भिक्खु सावत्थिं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सति करणीये पोरिसं रुक्खं अभिरुहितुं आपदासु यावदत्थ’’न्ति.

२८५. तेन खो पन समयेन यमेळकेकुटा नाम [यमेळुतेकुला नाम (सी.), मेट्ठकोकुट्ठा नाम (स्या.)] भिक्खू द्वे भातिका होन्ति ब्राह्मणजातिका कल्याणवाचा कल्याणवाक्करणा. ते येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘एतरहि, भन्ते, भिक्खू नानानामा नानागोत्ता नानाजच्चा नानाकुला पब्बजिता. ते सकाय निरुत्तिया बुद्धवचनं दूसेन्ति. हन्द मयं, भन्ते, बुद्धवचनं छन्दसो आरोपेमा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम तुम्हे, मोघपुरिसा, एवं वक्खथ – ‘हन्द मयं, भन्ते, बुद्धवचनं छन्दसो आरोपेमा’ति. नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, बुद्धवचनं छन्दसो आरोपेतब्बं. यो आरोपेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सकाय निरुत्तिया बुद्धवचनं परियापुणितु’’न्ति.

२८६. तेन खो पन समयेन छब्बग्गिया भिक्खू लोकायतं परियापुणन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अपि नु खो, भिक्खवे, लोकायते सारदस्सावी इमस्मिं धम्मविनये वुद्धिं विरुळ्हिं वेपुल्लं आपज्जेय्या’’ति? ‘‘नोहेतं भन्ते’’. ‘‘इमस्मिं वा पन धम्मविनये सारदस्सावी लोकायतं परियापुणेय्या’’ति? ‘‘नोहेतं भन्ते’’. ‘‘न, भिक्खवे, लोकायतं परियापुणितब्बं. यो परियापुणेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू लोकायतं वाचेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, लोकायतं वाचेतब्बं. यो वाचेय्य, आपत्ति दुक्कटस्सा’’ति.

२८७. तेन खो पन समयेन छब्बग्गिया भिक्खू तिरच्छानविज्जं परियापुणन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, तिरच्छानविज्जा परियापुणितब्बा. यो परियापुणेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू तिरच्छानविज्जं वाचेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, तिरच्छानविज्जा वाचेतब्बा. यो वाचेय्य, आपत्ति दुक्कटस्सा’’ति.

२८८. तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेन्तो खिपि. भिक्खू – ‘जीवतु, भन्ते, भगवा; जीवतु सुगतो’ति – उच्चासद्दं महासद्दं अकंसु. तेन सद्देन धम्मकथा अन्तरा अहोसि. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘अपि नु खो, भिक्खवे, खिपिते ‘जीवा’ति वुत्तो [वुत्ते (क.)] तप्पच्चया जीवेय्य वा मरेय्य वा’’ति? ‘‘नोहेतं भन्ते’’. ‘‘न, भिक्खवे, खिपिते ‘जीवा’ति वत्तब्बो. यो वदेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन मनुस्सा भिक्खूनं खिपिते ‘जीवथ भन्ते’ति वदन्ति. भिक्खू कुक्कुच्चायन्ता नालपन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया ‘जीवथ भन्ते’ति वुच्चमाना नालपिस्सन्ती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘गिही, भिक्खवे, मङ्गलिका. अनुजानामि, भिक्खवे, गिहीनं ‘जीवथ भन्ते’ति वुच्चमानेन ‘चिरं जीवा’ति वत्तु’’न्ति.

२८९. तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति. अञ्ञतरेन भिक्खुना लसुणं खायितं होति. सो – मा भिक्खू ब्याबाधिंसूति – एकमन्तं निसीदि. अद्दसा खो भगवा तं भिक्खुं एकमन्तं निसिन्नं. दिस्वान भिक्खू आमन्तेसि – ‘‘किं नु खो सो, भिक्खवे, भिक्खु एकमन्तं निसिन्नो’’ति? ‘‘एतेन, भन्ते, भिक्खुना लसुणं खायितं. सो – मा भिक्खू ब्याबाधिंसूति – एकमन्तं निसिन्नो’’ति. ‘‘अपि नु खो, भिक्खवे [भिक्खवे भिक्खुना (स्या.)], तं खादितब्बं, यं खादित्वा एवरूपाय धम्मकथाय परिबाहियो अस्सा’’ति? ‘‘नोहेतं भन्ते’’. ‘‘न, भिक्खवे, लसुणं खादितब्बं. यो खादेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन आयस्मतो सारिपुत्तस्स उदरवाताबाधो होति. अथ खो आयस्मा महामोग्गल्लानो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘पुब्बे ते, आवुसो सारिपुत्त, उदरवाताबाधो केन फासु होती’’ति? ‘‘लसुणेन मे, आवुसो’’ति [अथ खो आयस्मा सारिपुत्तो आयस्मन्तं महामोग्गल्लानं एतदवोच ‘‘पुब्बे खो मे आवुसो मोग्गल्लान उदरवाताबाधो लसुणेन फासु होती’’ति (क.)]. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आबाधप्पच्चया लसुणं खादितु’’न्ति.

२९०. तेन खो पन समयेन भिक्खू आरामे तहं तहं पस्सावं करोन्ति. आरामो दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकमन्तं पस्सावं कातु’’न्ति. आरामो दुग्गन्धो होति…पे… ‘‘अनुजानामि, भिक्खवे, पस्सावकुम्भि’’न्ति. दुक्खं निसिन्ना पस्सावं करोन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पस्सावपादुक’’न्ति. पस्सावपादुका पाकटा होन्ति. भिक्खू हिरियन्ति पस्सावं कातुं…पे… ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो पाकारे – इट्ठकापाकारं, सिलापाकारं, दारुपाकार’’न्ति. पस्सावकुम्भी अपारुता दुग्गन्धा होति…पे… ‘‘अनुजानामि, भिक्खवे, अपिधान’’न्ति.

२९१. तेन खो पन समयेन भिक्खू आरामे तहं तहं वच्चं करोन्ति. आरामो दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकमन्तं वच्चं कातु’’न्ति. आरामो दुग्गन्धो होति…पे… ‘‘अनुजानामि, भिक्खवे, वच्चकूप’’न्ति. वच्चकूपस्स कूलं लुज्जति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. वच्चकूपो नीचवत्थुको होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. अन्ते निसिन्ना वच्चं करोन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, सन्थरित्वा मज्झे छिद्दं कत्वा वच्चं कातु’’न्ति. दुक्खं निसिन्ना वच्चं करोन्ति…पे… ‘‘अनुजानामि, भिक्खवे, वच्चपादुक’’न्ति. बहिद्धा पस्सावं करोन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पस्सावदोणिक’’न्ति. अवलेखनकट्ठं न होति…पे… ‘‘अनुजानामि, भिक्खवे, अवलेखनकट्ठ’’न्ति. अवलेखनपिठरो न होति…पे… ‘‘अनुजानामि, भिक्खवे, अवलेखनपिठर’’न्ति. वच्चकूपो अपारुतो दुग्गन्धो होति…पे… ‘‘अनुजानामि, भिक्खवे, अपिधान’’न्ति. अज्झोकासे वच्चं करोन्ता सीतेनपि उण्हेनपि किलमन्ति…पे… ‘‘अनुजानामि, भिक्खवे, वच्चकुटि’’न्ति. वच्चकुटिया कवाटं न होति…पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासकं अग्गळवट्टिं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. वच्चकुटिया तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति.

२९२. तेन खो पन समयेन अञ्ञतरो भिक्खु जरादुब्बलो वच्चं कत्वा वुट्ठहन्तो परिपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओलम्बक’’न्ति. वच्चकुटि अपरिक्खित्ता होति…पे… ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो पाकारे – इट्ठकापाकारं, सिलापाकारं, दारुपाकार’’न्ति. कोट्ठको न होति…पे… (‘‘अनुजानामि, भिक्खवे, कोट्ठक’’न्ति. कोट्ठकस्स कवाटं न होति) [(अनुजानामि भिक्खवे कोट्ठकन्ति. कोट्ठको नीचवत्थुको होति…पे… अनुजानामि भिक्खवे उच्चवत्थुकं कातुन्ति. चयो परिपतति…पे… अनुजानामि भिक्खवे चिनितुं तयो चये इट्ठकाचयं सिलाचयं दारुचयन्ति. आरोहन्ता विहञ्ञन्ति…पे… अनुजानामि भिक्खवे तयो सोपाने इट्ठकासोपानं सिलासोपानं दारुसोपानन्ति. आरोहन्ता परिपतन्ति…पे… अनुजानामि भिक्खवे आलम्बनबाहन्ति. कोट्ठकस्स कवाटं न होति.) (स्या. कं.)] …पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासकं अग्गळवट्टिं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. कोट्ठके तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिक’’न्ति. परिवेणं चिक्खल्लं होति…पे… ‘‘अनुजानामि, भिक्खवे, मरुम्बं पकिरितु’’न्ति. न परियापुणन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पदरसिलं [पट्टसिलं (क.)] निक्खिपितु’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति. आचमनकुम्भी न होति…पे… ‘‘अनुजानामि, भिक्खवे, आचमनकुम्भि’’न्ति. आचमनसरावको न होति…पे… ‘‘अनुजानामि, भिक्खवे, आचमनसरावक’’न्ति. दुक्खं निसिन्ना आचमेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आचमनपादुक’’न्ति. आचमनपादुका पाकटा होन्ति, भिक्खू हिरियन्ति आचमेतुं…पे… ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो पाकारे – इट्ठकापाकारं, सिलापाकारं, दारुपाकार’’न्ति. आचमनकुम्भी अपारुता होति, तिणचुण्णेहिपि पंसुकेहिपि ओकिरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, अपिधान’’न्ति.

२९३. तेन खो पन समयेन छब्बग्गिया भिक्खू एवरूपं अनाचारं आचरन्ति – मालावच्छं रोपेन्तिपि रोपापेन्तिपि, सिञ्चन्तिपि सिञ्चापेन्तिपि, ओचिनन्तिपि ओचिनापेन्तिपि, गन्थेन्तिपि गन्थापेन्तिपि, एकतोवण्टिकमालं करोन्तिपि कारापेन्तिपि, उभतोवण्टिकमालं करोन्तिपि कारापेन्तिपि, मञ्जरिकं करोन्तिपि कारापेन्तिपि, विधूतिकं करोन्तिपि कारापेन्तिपि, वटंसकं करोन्तिपि कारापेन्तिपि, आवेळं करोन्तिपि कारापेन्तिपि, उरच्छदं करोन्तिपि कारापेन्तिपि. ते कुलित्थीनं कुलधीतानं कुलकुमारीनं कुलसुण्हानं कुलदासीनं एकतोवण्टिकमालं हरन्तिपि हरापेन्तिपि, उभतोवण्टिकमालं हरन्तिपि हरापेन्तिपि, मञ्जरिकं हरन्तिपि हरापेन्तिपि, विधूतिकं हरन्तिपि हरापेन्तिपि, वटंसकं हरन्तिपि हरापेन्तिपि, आवेळं हरन्तिपि हरापेन्तिपि, उरच्छदं हरन्तिपि हरापेन्तिपि. ते कुलित्थीहि कुलधीताहि कुलकुमारीहि कुलसुण्हाहि कुलदासीहि सद्धिं एकभाजनेपि भुञ्जन्ति, एकथालकेपि पिवन्ति, एकासनेपि निसीदन्ति, एकमञ्चेपि तुवट्टेन्ति, एकत्थरणापि तुवट्टेन्ति, एकपावुरणापि तुवट्टेन्ति, एकत्थरणपावुरणापि तुवट्टेन्ति, विकालेपि भुञ्जन्ति, मज्जम्पि पिवन्ति, मालागन्धविलेपनम्पि धारेन्ति, नच्चन्तिपि, गायन्तिपि, वादेन्तिपि, लासेन्तिपि; नच्चन्तियापि नच्चन्ति, नच्चन्तियापि गायन्ति, नच्चन्तियापि वादेन्ति, नच्चन्तियापि लासेन्ति…पे… लासेन्तियापि नच्चन्ति, लासेन्तियापि गायन्ति, लासेन्तियापि वादेन्ति, लासेन्तियापि लासेन्ति; अट्ठपदेपि कीळन्ति, दसपदेपि कीळन्ति, आकासेपि कीळन्ति, परिहारपथेपि कीळन्ति, सन्तिकायपि कीळन्ति, खलिकायपि कीळन्ति, घटिकायपि कीळन्ति, सलाकहत्थेनपि कीळन्ति, अक्खेनपि कीळन्ति, पङ्गचीरेनपि कीळन्ति, वङ्ककेनपि कीळन्ति, मोक्खचिकायपि कीळन्ति, चिङ्गुलकेनपि कीळन्ति, पत्ताळ्हकेनपि कीळन्ति, रथकेनपि कीळन्ति, धनुकेनपि कीळन्ति, अक्खरिकायपि कीळन्ति, मनेसिकायपि कीळन्ति, यथावज्जेनपि कीळन्ति; हत्थिस्मिम्पि सिक्खन्ति, अस्सस्मिम्पि सिक्खन्ति, रथस्मिम्पि सिक्खन्ति, धनुस्मिम्पि सिक्खन्ति; थरुस्मिम्पि सिक्खन्ति; हत्थिस्सपि पुरतो धावन्ति, अस्सस्सपि पुरतो धावन्ति, रथस्सपि पुरतो धावन्तिपि आधावन्तिपि; उस्सेळेन्तिपि, अप्फोटेन्तिपि, निब्बुज्झन्तिपि, मुट्ठीहिपि युज्झन्ति; रङ्गमज्झेपि सङ्घाटिं पत्थरित्वा नच्चकिं एवं वदन्ति – ‘‘इध, भगिनि, नच्चस्सू’’ति; नलाटिकम्पि देन्ति; विविधम्पि अनाचारं आचरन्ति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘न, भिक्खवे, विविधं अनाचारं आचरितब्बं. यो आचरेय्य, यथाधम्मो कारेतब्बो’’ति.

तेन खो पन समयेन आयस्मन्ते उरुवेलकस्सपे पब्बजिते सङ्घस्स बहुं लोहभण्डं दारुभण्डं मत्तिकाभण्डं उप्पन्नं होति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो भगवता लोहभण्डं अनुञ्ञातं, किं अननुञ्ञातं; किं दारुभण्डं अनुञ्ञातं, किं अननुञ्ञातं; किं मत्तिकाभण्डं अनुञ्ञातं, किं अननुञ्ञात’’न्ति? भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, ठपेत्वा पहरणिं सब्बं लोहभण्डं, ठपेत्वा आसन्दिं पल्लङ्कं दारुपत्तं दारुपादुकं सब्बं दारुभण्डं, ठपेत्वा कतकञ्च कुम्भकारिकञ्च सब्बं मत्तिकाभण्ड’’न्ति.

खुद्दकवत्थुक्खन्धको पञ्चमो.

तस्सुद्दानं –

रुक्खे थम्भे च कुट्टे च, अट्टाने गन्धसुत्तिया;

विगय्ह मल्लको कच्छु, जरा च पुथुपाणिका.

वल्लिकापि च पामङ्गो, कण्ठसुत्तं न धारये;

कटि ओवट्टि कायुरं, हत्थाभरणमुद्दिका.

दीघे कोच्छे फणे हत्थे, सित्था उदकतेलके;

आदासुदपत्तवणा, आलेपोम्मद्दचुण्णना.

लञ्छेन्ति अङ्गरागञ्च, मुखरागं तदूभयं;

चक्खुरोगं गिरग्गञ्च, आयतं सरबाहिरं.

अम्बपेसिसकलेहि, अहिच्छिन्दि च चन्दनं;

उच्चावचा पत्तमूला, सुवण्णो बहला वली.

चित्रा दुस्सति दुग्गन्धो, उण्हे भिज्जिंसु मिड्ढिया;

परिभण्डं तिणं चोळं, मालं कुण्डोलिकाय च.

थविका अंसबद्धञ्च, तथा बन्धनसुत्तका;

खिले मञ्चे च पीठे च, अङ्के छत्ते पणामना.

तुम्बघटिछवसीसं, चलकानि पटिग्गहो;

विप्फालिदण्डसोवण्णं, पत्ते पेसि च नाळिका.

किण्णसत्तु सरितञ्च, मधुसित्थं सिपाटिकं;

विकण्णं बन्धिविसमं, छमाजिरपहोति च.

कळिम्भं मोघसुत्तञ्च, अधोतल्लं उपाहना;

अङ्गुले पटिग्गहञ्च, वित्थकं थविकबद्धका.

अज्झोकासे नीचवत्थु, चयो चापि विहञ्ञरे;

परिपति तिणचुण्णं, उल्लित्तअवलित्तकं.

सेतं काळकवण्णञ्च, परिकम्मञ्च गेरुकं;

मालाकम्मं लताकम्मं, मकरदन्तकपाटिकं.

चीवरवंसं रज्जुञ्च, अनुञ्ञासि विनायको;

उज्झित्वा पक्कमन्ति च, कथिनं परिभिज्जति.

विनिवेठियति कुट्टेपि, पत्तेनादाय गच्छरे;

थविका बन्धसुत्तञ्च, बन्धित्वा च उपाहना.

उपाहनत्थविकञ्च, अंसबद्धञ्च सुत्तकं;

उदकाकप्पियं मग्गे, परिस्सावनचोळकं.

धम्मकरणं द्वे भिक्खू, वेसालिं अगमा मुनि;

दण्डं ओत्थरकं तत्थ, अनुञ्ञासि परिस्सावनं.

मकसेहि पणीतेन, बह्वाबाधा च जीवको;

चङ्कमनजन्ताघरं, विसमे नीचवत्थुको.

तयो चये विहञ्ञन्ति, सोपानालम्बवेदिकं;

अज्झोकासे तिणचुण्णं, उल्लित्तअवलित्तकं.

सेतकं काळवण्णञ्च, परिकम्मञ्च गेरुकं;

मालाकम्मं लताकम्मं, मकरदन्तकपाटिकं.

वंसं चीवररज्जुञ्च, उच्चञ्च वत्थुकं करे;

चयो सोपानबाहञ्च, कवाटं पिट्ठसङ्घाटं.

उदुक्खलुत्तरपासकं, वट्टिञ्च कपिसीसकं;

सूचिघटिताळच्छिद्दं, आविञ्छनञ्च रज्जुकं.

मण्डलं धूमनेत्तञ्च, मज्झे च मुखमत्तिका;

दोणि दुग्गन्धा दहति, उदकट्ठानं सरावकं.

न सेदेति च चिक्खल्लं, धोवि निद्धमनं करे;

पीठञ्च कोट्ठके कम्मं, मरुम्बा सिला निद्धमनं.

नग्गा छमाय वस्सन्ते, पटिच्छादी तयो तहिं;

उदपानं लुज्जति नीचं, वल्लिया कायबन्धने.

तुलं कटकटं चक्कं, बहू भिज्जन्ति भाजना;

लोहदारुचम्मखण्डं, सालातिणापिधानि च.

दोणिचन्दनि पाकारं, चिक्खल्लं निद्धमनेन च;

सीतिगतं पोक्खरणिं, पुराणञ्च निल्लेखणं.

चातुमासं सयन्ति च, नमतकञ्च [गन्धपुप्फं (स्या.)] नधिट्ठहे;

आसित्तकं मळोरिकं, भुञ्जन्तेकं तुवट्टेय्युं.

वड्ढो बोधि न अक्कमि, घटं कतकसम्मज्जनि;

सक्खरं कथलञ्चेव, फेणकं पादघंसनी.

विधूपनं तालवण्टं, मकसञ्चापि चामरी;

छत्तं विना च आरामे, तयो सिक्काय सम्मुति.

रोमसित्था नखा दीघा, छिन्दन्तङ्गुलिका दुक्खा;

सलोहितं पमाणञ्च, वीसति दीघकेसता.

खुरं सिलं सिपाटिकं, नमतकं खुरभण्डकं;

मस्सुं कप्पेन्ति वड्ढेन्ति, गोलोमिचतुरस्सकं.

परिमुखं अड्ढदुकञ्च, दाठिसम्बाधसंहरे;

आबाधा कत्तरिवणो, दीघं सक्खरिकाय च.

पलितं थकितं उच्चा, लोहभण्डञ्जनी सह;

पल्लत्थिकञ्च आयोगो, वटं सलाकबन्धनं.

कलाबुकं देड्डुभकं, मुरजं मद्दवीणकं;

पट्टिका सूकरन्तञ्च, दसा मुरजवेणिका;

अन्तो सोभं गुणकञ्च, पवनन्तोपि जीरति.

गण्ठिका उच्चावचञ्च, फलकन्तेपि ओगाहे;

गिहिवत्थं हत्थिसोण्डं, मच्छकं चतुकण्णकं.

तालवण्टं सतवलि, गिहिपारुतपारुपं;

संवेल्लि उभतोकाजं, दन्तकट्ठं आकोटने.

कण्ठे विलग्गं दायञ्च, पटग्गि रुक्खहत्थिना;

यमेळे लोकायतकं, परियापुणिंसु वाचयुं.

तिरच्छानकथा विज्जा, खिपि मङ्गलं खादि च;

वाताबाधो दुस्सति च, दुग्गन्धो दुक्खपादुका.

हिरियन्ति पारुदुग्गन्धो, तहं तहं करोन्ति च;

दुग्गन्धो कूपं लुज्जन्ति, उच्चवत्थु चयेन च.

सोपानालम्बनबाहा अन्ते, दुक्खञ्च पादुका;

बहिद्धा दोणि कट्ठञ्च, पिठरो च अपारुतो.

वच्चकुटिं कवाटञ्च, पिट्ठसङ्घाटमेव च;

उदुक्खलुत्तरपासो, वट्टिञ्च कपिसीसकं.

सूचिघटिताळच्छिद्दं, आविञ्छनच्छिद्दमेव च;

रज्जु उल्लित्तावलित्तं, सेतवण्णञ्च काळकं.

मालाकम्मं लताकम्मं, मकरं पञ्चपटिकं;

चीवरवंसं रज्जुञ्च, जरादुब्बलपाकारं.

कोट्ठके चापि तथेव, मरुम्बं पदरसिला;

सन्तिट्ठति निद्धमनं, कुम्भिञ्चापि सरावकं.

दुक्खं हिरि अपिधानं, अनाचारञ्च आचरुं;

लोहभण्डं अनुञ्ञासि, ठपयित्वा पहरणिं.

ठपयित्वा सन्दिपल्लङ्कं, दारुपत्तञ्च पादुकं;

सब्बं दारुमयं भण्डं, अनुञ्ञासि महामुनि.

कतकं कुम्भकारञ्च, ठपयित्वा तथागतो;

सब्बम्पि मत्तिकाभण्डं, अनुञ्ञासि अनुकम्पको.

यस्स वत्थुस्स निद्देसो, पुरिमेन यदि समं;

तम्पि संखित्तं उद्दाने, नयतो तं विजानिया.

एवं दससता वत्थू, विनये खुद्दकवत्थुके;

सद्धम्मट्ठितिको चेव, पेसलानञ्चनुग्गहो.

सुसिक्खितो विनयधरो, हितचित्तो सुपेसलो;

पदीपकरणो धीरो, पूजारहो बहुस्सुतोति.

खुद्दकवत्थुक्खन्धकं निट्ठितं.

६. सेनासनक्खन्धकं

१. पठमभाणवारो

विहारानुजाननं

२९४. तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन भगवता भिक्खूनं सेनासनं अपञ्ञत्तं होति. ते च भिक्खू तहं तहं विहरन्ति – अरञ्ञे, रुक्खमूले, पब्बते, कन्दरायं, गिरिगुहायं, सुसाने, वनपत्थे, अज्झोकासे, पलालपुञ्जे. ते कालस्सेव ततो ततो उपनिक्खमन्ति – अरञ्ञा रुक्खमूला पब्बता कन्दरा गिरिगुहा सुसाना वनपत्था अज्झोकासा पलालपुञ्जा, पासादिकेन अभिक्कन्तेन पटिक्कन्तेन, आलोकितेन विलोकितेन, समिञ्जितेन पसारितेन, ओक्खित्तचक्खू, इरियापथसम्पन्ना. तेन खो पन समयेन राजगहको सेट्ठी [सेट्ठि (क.)] कालस्सेव उय्यानं अगमासि. अद्दसा खो राजगहको सेट्ठी ते भिक्खू कालस्सेव ततो ततो उपनिक्खमन्ते – अरञ्ञा रुक्खमूला पब्बता कन्दरा गिरिगुहा सुसाना वनपत्था अज्झोकासा पलालपुञ्जा, पासादिकेन अभिक्कन्तेन पटिक्कन्तेन, आलोकितेन विलोकितेन, समिञ्जितेन पसारितेन, ओक्खित्तचक्खू, इरियापथसम्पन्ने. दिस्वानस्स चित्तं पसीदि. अथ खो राजगहको सेट्ठी येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सचाहं, भन्ते, विहारे कारापेय्यं, वसेय्याथ मे विहारेसू’’ति? ‘‘न खो, गहपति, भगवता विहारा अनुञ्ञाता’’ति. ‘‘तेन हि, भन्ते, भगवन्तं पटिपुच्छित्वा मम आरोचेय्याथा’’ति. ‘‘एवं गहपती’’ति खो ते भिक्खू राजगहकस्स सेट्ठिस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘राजगहको, भन्ते, सेट्ठी विहारे कारापेतुकामो. कथं नु खो, भन्ते, अम्हेहि [भन्ते (सी. क.)] पटिपज्जितब्ब’’न्ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, पञ्च लेणानि [पञ्च सेनासनानि (स्या.)] – विहारं, अड्ढयोगं, पासादं, हम्मियं, गुह’’न्ति.

अथ खो ते भिक्खू येन राजगहको सेट्ठी तेनुपसङ्कमिंसु, उपसङ्कमित्वा राजगहकं सेट्ठिं एतदवोचुं – ‘‘अनुञ्ञाता खो, गहपति, भगवता विहारा; यस्सदानि कालं मञ्ञसी’’ति. अथ खो राजगहको सेट्ठी एकाहेनेव सट्ठिविहारे पतिट्ठापेसि. अथ खो राजगहको सेट्ठी ते सट्ठिविहारे परियोसापेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजगहको सेट्ठी भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो राजगहको सेट्ठी भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो राजगहको सेट्ठी तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन राजगहकस्स सेट्ठिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो राजगहको सेट्ठी बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा, भगवन्तं भुत्ताविं ओनीतपत्तपाणिं, एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजगहको सेट्ठी भगवन्तं एतदवोच – ‘‘एते मे, भन्ते, सट्ठिविहारा पुञ्ञत्थिकेन सग्गत्थिकेन कारापिता. कथाहं, भन्ते, तेसु विहारेसु पटिपज्जामी’’ति? ‘‘तेन हि त्वं, गहपति, ते सट्ठिविहारे आगतानागतस्स चातुद्दिसस्स सङ्घस्स पतिट्ठापेही’’ति. ‘‘एवं भन्ते’’ति खो राजगहको सेट्ठी भगवतो पटिस्सुत्वा ते सट्ठिविहारे आगतानागतस्स चातुद्दिसस्स सङ्घस्स पतिट्ठापेसि.

२९५. अथ खो भगवा राजगहकं सेट्ठिं इमाहि गाथाहि अनुमोदि –

‘‘सीतं उण्हं पटिहन्ति [पटिहनति (क.)], ततो वाळमिगानि च;

सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.

‘‘ततो वातातपो घोरे, सञ्जातो [वातातपे घोरे, सञ्जाते (क. सद्दनीति)] पटिहञ्ञति;

लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.

‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन [बुद्धेहि (स्या.)] वण्णितं;

तस्मा हि पण्डितो, पोसो सम्पस्सं अत्थमत्तनो.

‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;

तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च;

ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा.

‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति.

अथ खो भगवा राजगहकं सेट्ठिं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि.

२९६. अस्सोसुं खो मनुस्सा – ‘‘भगवता किर विहारा अनुञ्ञाता’’ति सक्कच्चं [ते सक्कच्चं (स्या. कं.)] विहारे कारापेन्ति. ते विहारा अकवाटका होन्ति; अहीपि विच्छिकापि सतपदियोपि पविसन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कवाट’’न्ति. भित्तिछिद्दं करित्वा वल्लियापि रज्जुयापि कवाटं बन्धन्ति. उन्दूरेहिपि उपचिकाहिपि खज्जन्ति. खयितबन्धनानि कवाटानि पतन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासक’’न्ति. कवाटा न फुसीयन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. कवाटा न थकियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अग्गळवट्टिं कपिसीसकं सूचिकं घटिक’’न्ति.

तेन खो पन समयेन भिक्खू न सक्कोन्ति कवाटं अपापुरितुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ताळच्छिद्दं. तीणि ताळानि – लोहताळं, कट्ठताळं, विसाणताळ’’न्ति. येहि [येपि (सी. स्या.)] ते उग्घाटेत्वा पविसन्ति [विसाणताळं, येहि ते उग्घाटेत्वा पविसन्तीति (क.)], विहारा अगुत्ता होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, यन्तकं सूचिक’’न्ति.

तेन खो पन समयेन विहारा तिणच्छदना होन्ति; सीतकाले सीता, उण्हकाले उण्हा. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातु’’न्ति.

तेन खो पन समयेन विहारा अवातपानका होन्ति अचक्खुस्सा दुग्गन्धा. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तीणि वातपानानि – वेदिकावातपानं, जालवातपानं, सलाकवातपान’’न्ति. वातपानन्तरिकाय काळकापि वग्गुलियोपि पविसन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, वातपानचक्कलिक’’न्ति. चक्कलिकन्तरिकायपि काळकापि वग्गुलियोपि पविसन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, वातपानकवाटकं वातपानभिसिक’’न्ति.

तेन खो पन समयेन भिक्खू छमायं सयन्ति. गत्तानिपि चीवरानिपि पंसुकितानि होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तिणसन्थारक’’न्ति. तिणसन्थारको उन्दूरेहिपि उपचिकाहिपि खज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मिड्ढि’’न्ति [मीढन्ति (सी.), मिढिन्ति (स्या.)]. मिड्ढिया गत्तानि दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, बिदलमञ्चक’’न्ति.

मञ्चपीठादिअनुजाननं

२९७. तेन खो पन समयेन सङ्घस्स सोसानिको मसारको मञ्चो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मसारकं मञ्च’’न्ति. मसारकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मसारकं पीठ’’न्ति.

तेन खो पन समयेन सङ्घस्स सोसानिको बुन्दिकाबद्धो मञ्चो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, बुन्दिकाबद्धं मञ्च’’न्ति. बुन्दिकाबद्धं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, बुन्दिकाबद्धं पीठ’’न्ति.

तेन खो पन समयेन सङ्घस्स सोसानिको कुळीरपादको मञ्चो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कुळीरपादकं मञ्च’’न्ति. कुळीरपादकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कुळीरपादकं पीठ’’न्ति.

तेन खो पन समयेन सङ्घस्स सोसानिको आहच्चपादको मञ्चो उप्पन्नो होति. भगवतो एतमत्थं ओराचेसुं. ‘‘अनुजानामि, भिक्खवे, आहच्चपादकं मञ्च’’न्ति. आहच्चपादकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आहच्चपादकं पीठ’’न्ति.

तेन खो पन समयेन सङ्घस्स आसन्दिको उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आसन्दिक’’न्ति. उच्चको आसन्दिको उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उच्चकम्पि आसन्दिक’’न्ति. सत्तङ्गो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सत्तङ्ग’’न्ति. उच्चको सत्तङ्गो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उच्चकम्पि सत्तङ्ग’’न्ति. भद्दपीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भद्दपीठ’’न्ति. पीठिका उप्पन्ना होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पीठिक’’न्ति. एळकपादकं पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एळकपादकं पीठ’’न्ति. आमलकवट्टिकं [आमलकवण्टिकं (स्या.)] पीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आमलकवट्टिकं पीठ’’न्ति. फलकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, फलक’’न्ति. कोच्छं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कोच्छ’’न्ति. पलालपीठं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पलालपीठ’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चे मञ्चे सयन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चे मञ्चे सयितब्बं. यो सयेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु नीचे मञ्चे सयन्तो अहिना दट्ठो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मञ्चपटिपादक’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चे मञ्चपटिपादके धारेन्ति, सह मञ्चपटिपादकेहि पवेधेन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, उच्चा मञ्चपटिपादका धारेतब्बा. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठङ्गुलपरमं मञ्चपटिपादक’’न्ति.

तेन खो पन समयेन सङ्घस्स सुत्तं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सुत्तं मञ्चं वेठेतु’’न्ति [वेतुन्ति (सी.)]. अङ्गानि बहुसुत्तं परियादियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अङ्गे विज्झित्वा अट्ठपदकं वेठेतु’’न्ति. चोळकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चिमिलिकं कातु’’न्ति. तूलिका उप्पन्ना होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, विजटेत्वा बिब्बोहनं [बिम्बोहनं (सी. स्या. बिम्ब + ओहनं)] कातुं. तीणि तूलानि – रुक्खतूलं, लतातूलं, पोटकितूल’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू अद्धकायिकानि [अड्ढकायिकानि (क.)] बिब्बोहनानि धारेन्ति. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अड्ढकायिकानि बिब्बोहनानि धारेतब्बानि. यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सीसप्पमाणं बिब्बोहनं कातु’’न्ति.

तेन खो पन समयेन राजगहे गिरग्गसमज्जो होति. मनुस्सा महामत्तानं अत्थाय भिसियो पटियादेन्ति – उण्णभिसिं, चोळभिसिं, वाकभिसिं, तिणभिसिं, पण्णभिसिं. ते वीतिवत्ते समज्जे छविं उप्पाटेत्वा हरन्ति. अद्दसासुं खो भिक्खू समज्जट्ठाने बहुं उण्णम्पि चोळकम्पि वाकम्पि तिणम्पि पण्णम्पि छट्टितं. दिस्वान भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्च भिसियो – उण्णभिसिं, चोळभिसिं, वाकभिसिं, तिणभिसिं, पण्णभिसि’’न्ति.

तेन खो पन समयेन सङ्घस्स सेनासनपरिक्खारिकं दुस्सं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिसिं ओनन्धितु’’न्ति [ओनद्धितुं (स्या.)].

तेन खो पन समयेन भिक्खू मञ्चभिसिं पीठे सन्थरन्ति, पीठभिसिं मञ्चे सन्थरन्ति. भिसियो परिभिज्जन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओनद्धमञ्चं [ओनद्धमञ्चं (क.) एवमुपरिपि] ओनद्धपीठ’’न्ति. उल्लोकं अकरित्वा सन्थरन्ति, हेट्ठतो निपतन्ति [निपटन्ति (क.), निप्फटन्ति (सी.), निप्पाटेन्ति (स्या.)] …पे… ‘‘अनुजानामि, भिक्खवे, उल्लोकं करित्वा सन्थरित्वा भिसिं ओनन्धितु’’न्ति. छविं उप्पाटेत्वा हरन्ति…पे… ‘‘अनुजानामि, भिक्खवे, फोसितु’’न्ति. हरन्तियेव…पे… ‘‘अनुजानामि, भिक्खवे, भत्तिकम्म’’न्ति. हरन्तियेव…पे… ‘‘अनुजानामि, भिक्खवे, हत्थभत्तिकम्म’’न्ति. हरन्तियेव…पे… ‘‘अनुजानामि, भिक्खवे, हत्थभत्ति’’न्ति.

सेतवण्णादिअनुजाननं

२९८. तेन खो पन समयेन तित्थियानं सेय्यायो सेतवण्णा होन्ति, काळवण्णकता भूमि, गेरुकपरिकम्मकता भित्ति. बहू मनुस्सा सेय्यापेक्खका गच्छन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, विहारे सेतवण्णं काळवण्णं गेरुकपरिकम्म’’न्ति.

तेन खो पन समयेन फरुसाय भित्तिया सेतवण्णो न निपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, थुसपिण्डं दत्वा पाणिकाय पटिबाहेत्वा सेतवण्णं निपातेतु’’न्ति. सेतवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, सण्हमत्तिकं दत्वा पाणिकाय पटिबाहेत्वा सेतवण्णं निपातेतु’’न्ति. सेतवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, इक्कासं पिट्ठमद्द’’न्ति.

तेन खो पन समयेन फरुसाय भित्तिया गेरुका न निपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, थुसपिण्डं दत्वा पाणिकाय पटिबाहेत्वा गेरुकं निपातेतु’’न्ति. गेरुका अनिबन्धनीया होति …पे… ‘‘अनुजानामि, भिक्खवे, कुण्डकमत्तिकं दत्वा पाणिकाय पटिबाहेत्वा गेरुकं निपातेतु’’न्ति. गेरुका अनिबन्धनीया होति…पे… ‘‘अनुजानामि, भिक्खवे, सासपकुट्टं सित्थतेलक’’न्ति. अच्चुस्सन्नं होति…पे… ‘‘अनुजानामि, भिक्खवे, चोळकेन पच्चुद्धरितु’’न्ति.

तेन खो पन समयेन फरुसाय भूमिया काळवण्णो न निपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, थुसपिण्डं दत्वा पाणिकाय पटिबाहेत्वा काळवण्णं निपातेतु’’न्ति. काळवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, गण्डुमत्तिकं दत्वा पाणिकाय पटिबाहेत्वा काळवण्णं निपातेतु’’न्ति. काळवण्णो अनिबन्धनीयो होति…पे… ‘‘अनुजानामि, भिक्खवे, इक्कासं कसाव’’न्ति.

पटिभानचित्तपटिक्खेपं

२९९. तेन खो पन समयेन छब्बग्गिया भिक्खू विहारे पटिभानचित्तं कारापेन्ति – इत्थिरूपकं पुरिसरूपकं. मनुस्सा विहारचारिकं आहिण्डन्ता पस्सित्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिही कामभोगिनोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, पटिभानचित्तं कारापेतब्बं – इत्थिरूपकं पुरिसरूपकं. यो कारापेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिक’’न्ति.

इट्ठकाचयादिअनुजाननं

३००. तेन खो पन समयेन विहारा नीचवत्थुका होन्ति, उदकेन ओत्थरिय्यन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति.

तेन खो पन समयेन विहारा आळकमन्दा होन्ति. भिक्खू हिरियन्ति निपज्जितुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तिरोकरणि’’न्ति. तिरोकरणिं उक्खिपित्वा ओलोकेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, अड्ढकुट्टक’’न्ति. अड्ढकुट्टका उपरितो ओलोकेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो गब्भे – सिविकागब्भं, नाळिकागब्भं, हम्मियगब्भ’’न्ति.

तेन खो पन समयेन भिक्खू खुद्दके विहारे मज्झे गब्भं करोन्ति. उपचारो न होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, खुद्दके विहारे एकमन्तं गब्भं कातुं, महल्लके मज्झे’’ति.

तेन खो पन समयेन विहारस्स कुट्टपादो जीरति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, कुलङ्कपादक’’न्ति [कुळुङ्कपादकन्ति (सी.)]. विहारस्स कुट्टो ओवस्सति…पे…‘‘अनुजानामि, भिक्खवे, परित्ताणकिटिकं उद्दसुध’’न्ति [उद्धासुधन्ति (स्या.)].

तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो तिणच्छदना अहि खन्धे पतति. सो भीतो विस्सरमकासि. भिक्खू उपधावित्वा तं भिक्खुं एतदवोचुं – ‘‘किस्स त्वं, आवुसो, विस्सरमकासी’’ति? अथ खो सो भिक्खूनं एतमत्थं आरोचेसि. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, वितान’’न्ति.

तेन खो पन समयेन भिक्खू मञ्चपादेपि पीठपादेपि थविकायो लग्गेन्ति. उन्दूरेहिपि उपचिकाहिपि खज्जन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भित्तिखिलं नागदन्तक’’न्ति.

तेन खो पन समयेन भिक्खू मञ्चेपि पीठेपि चीवरं निक्खिपन्ति. चीवरं परिभिज्जिति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, विहारे चीवरवंसं चीवररज्जु’’न्ति.

तेन खो पन समयेन विहारा अनाळिन्दका होन्ति अप्पटिस्सरणा. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आळिन्दं पघनं पकुट्टं [पकुड्डं (सी.)] ओसारक’’न्ति. आळिन्दा पाकटा होन्ति. भिक्खू हिरियन्ति निपज्जितुं…पे… ‘‘अनुजानामि, भिक्खवे, संसरणकिटिकं उग्घाटनकिटिक’’न्ति.

उपट्ठानसालाअनुजाननं

३०१. तेन खो पन समयेन भिक्खू अज्झोकासे भत्तविस्सग्गं करोन्ता सीतेनपि उण्हेनपि किलमन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उपट्ठानसाल’’न्ति. उपट्ठानसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. उपट्ठानसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति.

तेन खो पन समयेन भिक्खू अज्झोकासे छमाय चीवरं पत्थरन्ति. चीवरं पंसुकितं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अज्झोकासे चीवरवंसं चीवररज्जु’’न्ति. पानीयं ओतप्पति…पे… ‘‘अनुजानामि, भिक्खवे, पानीयसालं पानीयमण्डप’’न्ति. पानीयसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. पानीयसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति. पानीयभाजनं न संविज्जति…पे… ‘‘अनुजानामि, भिक्खवे, पानीयसङ्खं पानीयसरावक’’न्ति.

पाकारादिअनुजाननं

३०२. तेन खो पन समयेन विहारा अपरिक्खित्ता होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो पाकारे – इट्ठकापाकारं, सिलापाकारं, दारुपाकार’’न्ति. कोट्ठको न होति…पे… ‘‘अनुजानामि, भिक्खवे, कोट्ठक’’न्ति. कोट्ठको नीचवत्थुको होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. कोट्ठकस्स कवाटं न होति…पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासकं अग्गळवट्टिं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. कोट्ठके तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिक’’न्ति.

तेन खो पन समयेन परिवेणं चिक्खल्लं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, मरुम्बं उपकिरितु’’न्ति. न परियापुणन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पदरसिलं निक्खिपितु’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति.

तेन खो पन समयेन भिक्खू परिवेणे तहं तहं अग्गिट्ठानं करोन्ति. परिवेणं उक्लापं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकमन्तं अग्गिसालं कातु’’न्ति. अग्गिसाला नीचवत्थुका होति, उदकेन ओत्थरिय्यति…पे… ‘‘अनुजानामि, भिक्खवे, उच्चवत्थुकं कातु’’न्ति. चयो परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, चिनितुं तयो चये – इट्ठकाचयं, सिलाचयं, दारुचय’’न्ति. आरोहन्ता विहञ्ञन्ति…पे… ‘‘अनुजानामि, भिक्खवे, तयो सोपाने – इट्ठकासोपानं, सिलासोपानं, दारुसोपान’’न्ति. आरोहन्ता परिपतन्ति…पे… ‘‘अनुजानामि, भिक्खवे, आलम्बनबाह’’न्ति. अग्गिसालाय कवाटं न होति…पे… ‘‘अनुजानामि, भिक्खवे, कवाटं पिट्ठसङ्घाटं उदुक्खलिकं उत्तरपासकं अग्गळवट्टिं कपिसीसकं सूचिकं घटिकं ताळच्छिद्दं आविञ्छनच्छिद्दं आविञ्छनरज्जु’’न्ति. अग्गिसालाय तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवरवंसं चीवररज्जु’’न्ति.

आरामपरिक्खेपअनुजाननं

३०३. तेन खो पन समयेन आरामो अपरिक्खित्तो होति. अजकापि पसुकापि उपरोपे विहेठेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, परिक्खिपितुं तयो वाटे – वेळुवाटं, कण्डकवाटं [वटे वेळुवटं कण्डकवटं (स्या.)], परिख’’न्ति. कोट्ठको न होति. तथेव अजकापि पसुकापि उपरोपे विहेठेन्ति…पे… ‘‘अनुजानामि, भिक्खवे, कोट्ठकं अपेसिं यमककवाटं तोरणं पलिघ’’न्ति. कोट्ठके तिणचुण्णं परिपतति…पे… ‘‘अनुजानामि, भिक्खवे, ओगुम्फेत्वा उल्लित्तावलित्तं कातुं – सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिक’’न्ति. आरामो चिक्खल्लो होति…पे… ‘‘अनुजानामि, भिक्खवे, मरुम्बं उपकिरितु’’न्ति. न परियापुणन्ति…पे… ‘‘अनुजानामि, भिक्खवे, पदरसिलं निक्खिपितु’’न्ति. उदकं सन्तिट्ठति…पे… ‘‘अनुजानामि, भिक्खवे, उदकनिद्धमन’’न्ति.

तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो सङ्घस्स अत्थाय सुधामत्तिकालेपनं पासादं कारेतुकामो होति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो भगवता छदनं अनुञ्ञातं, किं अननुञ्ञात’’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्च छदनानि – इट्ठकाछदनं, सिलाछदनं, सुधाछदनं, तिणच्छदनं, पण्णच्छदन’’न्ति.

पठमभाणवारो निट्ठितो.

२. दुतियभाणवारो

अनाथपिण्डिकवत्थु

३०४. तेन खो पन समयेन अनाथपिण्डिको गहपति राजगहकस्स सेट्ठिस्स भगिनिपतिको होति. अथ खो अनाथपिण्डिको गहपति राजगहं अगमासि केनचिदेव करणीयेन. तेन खो पन समयेन राजगहकेन सेट्ठिना स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो होति. अथ खो राजगहको सेट्ठी दासे च कम्मकारे [कम्मकरे (सी. स्या.)] च आणापेसि – ‘‘तेन हि, भणे, कालस्सेव उट्ठाय यागुयो पचथ, भत्तानि पचथ, सूपानि सम्पादेथ, उत्तरिभङ्गानि सम्पादेथा’’ति. अथ खो अनाथपिण्डिकस्स गहपतिस्स एतदहोसि – ‘‘पुब्बे ख्वायं गहपति मयि आगते सब्बकिच्चानि निक्खिपित्वा ममञ्ञेव सद्धिं पटिसम्मोदति. सोदानायं विक्खित्तरूपो दासे च कम्मकारे च आणापेसि – ‘तेन हि, भणे, कालस्सेव उट्ठाय यागुयो पचथ, भत्तानि पचथ, सूपानि सम्पादेथ, उत्तरिभङ्गानि सम्पादेथा’ति. किं नु खो इमस्स गहपतिस्स आवाहो वा भविस्सति, विवाहो वा भविस्सति, महायञ्ञो वा पच्चुपट्ठितो, राजा वा मागधो सेनियो बिम्बिसारो निमन्तितो स्वातनाय सद्धिं बलकायेना’’ति?

अथ खो राजगहको सेट्ठी दासे च कम्मकारे च आणापेत्वा येन अनाथपिण्डिको गहपति तेनुपसङ्कमि, उपसङ्कमित्वा अनाथपिण्डिकेन गहपतिना सद्धिं पटिसम्मोदित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो राजगहकं सेट्ठिं अनाथपिण्डिको गहपति एतदवोच – ‘‘पुब्बे खो त्वं, गहपति, मयि आगते सब्बकिच्चानि निक्खिपित्वा ममञ्ञेव सद्धिं पटिसम्मोदसि. सोदानि त्वं विक्खित्तरूपो दासे च कम्मकारे च आणापेसि – ‘तेन हि, भणे, कालस्सेव उट्ठाय यागुयो पचथ, भत्तानि पचथ, सूपानि सम्पादेथ, उत्तरिभङ्गानि सम्पादेथा’ति. किं नु खो ते, गहपति, आवाहो वा भविस्सति, विवाहो वा भविस्सति, महायञ्ञो वा पच्चुपट्ठितो, राजा वा मागधो सेनियो बिम्बिसारो निमन्तितो स्वातनाय सद्धिं बलकायेना’’ति? ‘‘न मे, गहपति, आवाहो वा भविस्सति, नापि विवाहो वा भविस्सति, नापि राजा वा मागधो सेनियो बिम्बिसारो निमन्तितो स्वातनाय सद्धिं बलकायेन; अपि च मे महायञ्ञो पच्चुपट्ठितो; स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो’’ति. ‘‘बुद्धोति त्वं, गहपति, वदेसी’’ति? ‘‘बुद्धो त्याहं, गहपति, वदामी’’ति. ‘‘बुद्धोति त्वं, गहपति, वदेसी’’ति? ‘‘बुद्धो त्याहं, गहपति, वदामी’’ति. ‘‘बुद्धोति त्वं, गहपति, वदेसी’’ति? ‘‘बुद्धो त्याहं, गहपति, वदामी’’ति. ‘‘घोसोपि खो एसो, गहपति, दुल्लभो लोकस्मिं यदिदं – बुद्धो बुद्धोति. सक्का नु खो, गहपति, इमं कालं तं भगवन्तं दस्सनाय उपसङ्कमितुं अरहन्तं सम्मासम्बुद्ध’’न्ति? ‘‘अकालो खो, गहपति, इमं कालं तं भगवन्तं दस्सनाय उपसङ्कमितुं अरहन्तं सम्मासम्बुद्धं. स्वेदानि त्वं कालेन तं भगवन्तं दस्सनाय उपसङ्कमिस्ससि अरहन्तं सम्मासम्बुद्ध’’न्ति. अथ खो अनाथपिण्डिको गहपति – स्वेदानाहं कालेन तं भगवन्तं दस्सनाय उपसङ्कमिस्सामि अरहन्तं सम्मासम्बुद्धन्ति – बुद्धगताय सतिया निपज्जित्वा रत्तिया सुदं तिक्खत्तुं वुट्ठासि पभातं मञ्ञमानो.

३०५. [सं. नि. १.२४२] अथ खो अनाथपिण्डिको गहपति येन सिवकद्वारं [सीवद्वारं (सी.), सीतवनद्वारं (स्या.)] तेनुपसङ्कमि. अमनुस्सा द्वारं विवरिंसु. अथ खो अनाथपिण्डिकस्स गहपतिस्स नगरम्हा निक्खन्तस्स आलोको अन्तरधायि, अन्धकारो पातुरहोसि, भयं छम्भितत्तं लोमहंसो उदपादि; ततोव पुन निवत्तितुकामो अहोसि. अथ खो सिवको [सीवको (सी. स्या.)] यक्खो अन्तरहितो सद्दमनुस्सावेसि –

‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा;

सतं कञ्ञासहस्सानि, आमुक्कमणिकुण्डला;

एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं [सोळसिन्ति (सी. क.)].

‘‘अभिक्कम गहपति अभिक्कम गहपति;

अभिक्कन्तं ते सेय्यो नो पटिक्कन्त’’न्ति.

अथ खो अनाथपिण्डिकस्स गहपतिस्स अन्धकारो अन्तरधायि, आलोको पातुरहोसि. यं अहोसि भयं छम्भितत्तं लोमहंसो सो पटिप्पस्सम्भि. दुतियम्पि खो…पे… ततियम्पि खो…पे… अनाथपिण्डिकस्स गहपतिस्स आलोको अन्तरधायि, अन्धकारो पातुरहोसि, भयं छम्भितत्तं लोमहंसो उदपादि, ततोव पुन निवत्तितुकामो अहोसि. ततियम्पि खो सिवको यक्खो अन्तरहितो सद्दमनुस्सावेसि –

‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा;

सतं कञ्ञासहस्सानि, आमुक्कमणिकुण्डला;

एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं.

‘‘अभिक्कम गहपति अभिक्कम गहपति,

अभिक्कन्तं ते सेय्यो नो पटिक्कन्त’’न्ति.

ततियम्पि खो अनाथपिण्डिकस्स गहपतिस्स अन्धकारो अन्तरधायि, आलोको पातुरहोसि, यं अहोसि भयं छम्भितत्तं लोमहंसो, सो पटिप्पस्सम्भि. अथ खो अनाथपिण्डिको गहपति येन सीतवनं तेनुपसङ्कमि. तेन खो पन समयेन भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय अज्झोकासे चङ्कमति. अद्दसा खो भगवा अनाथपिण्डिकं गहपतिं दूरतोव आगच्छन्तं. दिस्वान चङ्कमा ओरोहित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘एहि सुदत्ता’’ति. अथ खो अनाथपिण्डिको गहपति – नामेन मं भगवा आलपतीति – हट्ठो उदग्गो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘कच्चि, भन्ते, भगवा सुखं सयित्था’’ति?

[सं. नि. १.२४२] ‘‘सब्बदा वे सुखं सेति, ब्राह्मणो परिनिब्बुतो;

यो न लिम्पति कामेसु, सीतिभूतो निरूपधि.

‘‘सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं;

उपसन्तो सुखं सेति, सन्तिं पप्पुय्य चेतसा’’ति [चेतसोति (सी. स्या.)].

अथ खो भगवा अनाथपिण्डिकस्स गहपतिस्स अनुपुब्बिं कथं [आनुपुब्बिकथं (सी.)] कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि अनाथपिण्डिकं गहपतिं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव अनाथपिण्डिकस्स गहपतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति. अथ खो अनाथपिण्डिको गहपति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं भन्ते, अभिक्कन्तं भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि, धम्मञ्च, भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं. अधिवासेतु च मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन.

अथ खो अनाथपिण्डिको गहपति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अस्सोसि खो राजगहको सेट्ठी – ‘‘अनाथपिण्डिकेन किर गहपतिना स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो’’ति.

३०६. अथ खो राजगहको सेट्ठी अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘तया किर, गहपति, स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो. त्वञ्चासि आगन्तुको. देमि ते, गहपति, वेय्यायिकं येन त्वं बुद्धप्पमुखस्स सङ्घस्स भत्तं करेय्यासी’’ति. ‘‘अलं, गहपति अत्थि मे वेय्यायिकं येनाहं बुद्धप्पमुखस्स सङ्घस्स भत्तं करिस्सामी’’ति.

अस्सोसि खो राजगहको नेगमो – ‘‘अनाथपिण्डिकेन किर गहपतिना स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो’’ति. अथ खो राजगहको नेगमो अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘तया किर, गहपति, स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो. त्वञ्चासि आगन्तुको. देमि ते, गहपति, वेय्यायिकं येन त्वं बुद्धप्पमुखस्स सङ्घस्स भत्तं करेय्यासी’’ति. ‘‘अलं अय्य; अत्थि मे वेय्यायिकं येनाहं बुद्धप्पमुखस्स सङ्घस्स भत्तं करिस्सामी’’ति.

अस्सोसि खो राजा मागधो सेनियो बिम्बिसारो – ‘‘अनाथपिण्डिकेन किर गहपतिना स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो’’ति. अथ खो राजा मागधो सेनियो बिम्बिसारो अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘तया किर, गहपति, स्वातनाय बुद्धप्पमुखो सङ्घो निमन्तितो. त्वञ्चासि आगन्तुको. देमि ते, गहपति, वेय्यायिकं येन त्वं बुद्धप्पमुखस्स सङ्घस्स भत्तं करेय्यासी’’ति. ‘‘अलं देव; अत्थि मे वेय्यायिकं येनाहं बुद्धप्पमुखस्स सङ्घस्स भत्तं करिस्सामी’’ति.

अथ खो अनाथपिण्डिको गहपति तस्सा रत्तिया अच्चयेन राजगहकस्स सेट्ठिस्स निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन राजगहकस्स सेट्ठिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो अनाथपिण्डिको गहपति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा, भगवन्तं भुत्ताविं ओनीतपत्तपाणिं, एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अनाथपिण्डिको गहपति भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा सावत्थियं वस्सावासं सद्धिं भिक्खुसङ्घेना’’ति. ‘‘सुञ्ञागारे खो, गहपति, तथागता अभिरमन्ती’’ति. ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति. अथ खो भगवा अनाथपिण्डिकं गहपतिं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि.

३०७. तेन खो पन समयेन अनाथपिण्डिको गहपति बहुमित्तो होति बहुसहायो आदेय्यवाचो. अथ खो अनाथपिण्डिको गहपति राजगहे तं करणीयं तीरेत्वा येन सावत्थि तेन पक्कामि. अथ खो अनाथपिण्डिको गहपति अन्तरामग्गे मनुस्से आणापेसि – ‘‘आरामे, अय्या, करोथ, विहारे पतिट्ठापेथ, दानानि पट्ठपेथ. बुद्धो लोके उप्पन्नो. सो च मया भगवा निमन्तितो इमिना मग्गेन आगच्छिस्सती’’ति. अथ खो ते मनुस्सा अनाथपिण्डिकेन गहपतिना उय्योजिता आरामे अकंसु, विहारे पतिट्ठापेसुं, दानानि पट्ठपेसुं.

अथ खो अनाथपिण्डिको गहपति सावत्थिं गन्त्वा समन्ता सावत्थिं अनुविलोकेसि – ‘‘कत्थ नु खो भगवा विहरेय्य? यं अस्स गामतो नेव अतिदूरे न अच्चासन्ने, गमनागमनसम्पन्नं, अत्थिकानं अत्थिकानं मनुस्सानं अभिक्कमनीयं, दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं, अप्पनिग्घोसं, विजनवातं, मनुस्सराहस्सेय्यकं, पटिसल्लानसारुप्प’’न्ति.

अद्दसा खो अनाथपिण्डिको गहपति जेतस्स कुमारस्स [राजकुमारस्स (सी. स्या. कं.)] उय्यानं – गामतो नेव अतिदूरे न अच्चासन्ने, गमनागमनसम्पन्नं, अत्थिकानं अत्थिकानं मनुस्सानं अभिक्कमनीयं, दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं, अप्पनिग्घोसं, विजनवातं, मनुस्सराहस्सेय्यकं, पटिसल्लानसारुप्पं. दिस्वान येन जेतो कुमारो तेनुपसङ्कमि, उपसङ्कमित्वा जेतं कुमारं एतदवोच – ‘‘देहि मे, अय्यपुत्त, उय्यानं आरामं कातु’’न्ति [केतुं (वजीरबुद्धिटीकायं)]. ‘‘अदेय्यो, गहपति, आरामो अपि कोटिसन्थरेना’’ति. ‘‘गहितो, अय्यपुत्त, आरामो’’ति. ‘‘न, गहपति, गहितो आरामो’’ति. गहितो न गहितोति वोहारिके महामत्ते पुच्छिंसु. महामत्ता एवमाहंसु – ‘‘यतो तया, अय्यपुत्त, अग्घो कतो, गहितो आरामो’’ति. अथ खो अनाथपिण्डिको गहपति सकटेहि हिरञ्ञं निब्बाहापेत्वा जेतवनं कोटिसन्थरं सन्थरापेसि. सकिं नीहटं हिरञ्ञं थोकस्स ओकासस्स कोट्ठकसामन्ता नप्पहोति. अथ खो अनाथपिण्डिको गहपति मनुस्से आणापेसि – ‘‘गच्छथ, भणे, हिरञ्ञं आहरथ; इमं ओकासं सन्थरिस्सामा’’ति.

अथ खो जेतस्स कुमारस्स एतदहोसि – ‘‘न खो इदं ओरकं भविस्सति, यथायं गहपति ताव बहुं हिरञ्ञं परिच्चजती’’ति. अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘अलं, गहपति; मा तं ओकासं सन्थरापेसि. देहि मे एतं ओकासं. ममेतं दानं भविस्सती’’ति. अथ खो अनाथपिण्डिको गहपति – अयं खो जेतो कुमारो अभिञ्ञातो ञातमनुस्सो; महत्थिको खो पन एवरूपानं ञातमनुस्सानं इमस्मिं धम्मविनये पसादोति – तं ओकासं जेतस्स कुमारस्स पादासि [अदासि (स्या.)]. अथ खो जेतो कुमारो तस्मिं ओकासे कोट्ठकं मापेसि.

अथ खो अनाथपिण्डिको गहपति जेतवने विहारे कारापेसि, परिवेणानि कारापेसि, कोट्ठके कारापेसि, उपट्ठानसालायो कारापेसि, अग्गिसालायो कारापेसि, कप्पियकुटियो कारापेसि, वच्चकुटियो कारापेसि, चङ्कमे कारापेसि, चङ्कमनसालायो कारापेसि, उदपाने कारापेसि, उदपानसालायो कारापेसि, जन्ताघरे कारापेसि, जन्ताघरसालायो कारापेसि, पोक्खरणियो कारापेसि, मण्डपे कारापेसि.

नवकम्मदानं

३०८. अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन मनुस्सा सक्कच्चं नवकम्मं करोन्ति. येपि भिक्खू नवकम्मं अधिट्ठेन्ति तेपि सक्कच्चं उपट्ठेन्ति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन. अथ खो अञ्ञतरस्स दलिद्दस्स तुन्नवायस्स एतदहोसि – ‘‘न खो इदं ओरकं भविस्सति, यथयिमे मनुस्सा सक्कच्चं नवकम्मं करोन्ति; यंनूनाहम्पि नवकम्मं करेय्य’’न्ति. अथ खो सो दलिद्दो तुन्नवायो सामं चिक्खल्लं मद्दित्वा इट्ठकायो चिनित्वा कुट्टं उट्ठापेसि. तेन अकुसलकेन चिता वङ्का भित्ति परिपति. दुतियम्पि खो…पे… ततियम्पि खो सो दलिद्दो तुन्नवायो सामं चिक्खल्लं मद्दित्वा इट्ठकायो चिनित्वा कुट्टं उट्ठापेसि. तेन अकुसलकेन चिता वङ्का भित्ति परिपति. अथ खो सो दलिद्दो तुन्नवायो उज्झायति खिय्यति विपाचेति – ‘‘ये इमेसं समणानं सक्यपुत्तियानं देन्ति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, ते इमे ओवदन्ति अनुसासन्ति, तेसञ्च नवकम्मं अधिट्ठेन्ति. अहं पनम्हि दलिद्दो. न मं कोचि ओवदति वा अनुसासति वा नवकम्मं वा अधिट्ठेती’’ति. अस्सोसुं खो भिक्खू तस्स दलिद्दस्स तुन्नवायस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, नवकम्मं दातुं. नवकम्मिको, भिक्खवे, भिक्खु उस्सुक्कं आपज्जिस्सति – ‘किन्ति नु खो विहारो खिप्पं परियोसानं गच्छेय्या’ति; खण्डं फुल्लं पटिसङ्खरिस्सति. एवञ्च पन, भिक्खवे, दातब्बं. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

३०९. ‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स गहपतिनो विहारं इत्थन्नामस्स भिक्खुनो नवकम्मं ददेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामस्स गहपतिनो विहारं इत्थन्नामस्स भिक्खुनो नवकम्मं देति. यस्सायस्मतो खमति इत्थन्नामस्स गहपतिनो विहारं इत्थन्नामस्स भिक्खुनो नवकम्मस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दिन्नो सङ्घेन इत्थन्नामस्स गहपतिनो विहारो इत्थन्नामस्स भिक्खुनो नवकम्मं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अग्गासनादिअनुजाननं

३१०. अथ खो भगवा वेसालियं यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. तेन खो पन समयेन छब्बग्गियानं भिक्खूनं अन्तेवासिका भिक्खू बुद्धप्पमुखस्स सङ्घस्स पुरतो पुरतो गन्त्वा विहारे परिग्गण्हन्ति, सेय्यायो परिग्गण्हन्ति – इदं अम्हाकं उपज्झायानं भविस्सति, इदं अम्हाकं आचरियानं भविस्सति, इदं अम्हाकं भविस्सती’’ति.

अथ खो आयस्मा सारिपुत्तो बुद्धप्पमुखस्स सङ्घस्स पिट्ठितो पिट्ठितो गन्त्वा विहारेसु परिग्गहितेसु, सेय्यासु परिग्गहितासु, सेय्यं अलभमानो अञ्ञतरस्मिं रुक्खमूले निसीदि. अथ खो भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय उक्कासि. आयस्मापि सारिपुत्तो उक्कासि. ‘‘को एत्था’’ति? ‘‘अहं, भगवा, सारिपुत्तो’’ति. ‘‘किस्स त्वं, सारिपुत्तं, इध निसिन्नो’’ति? अथ खो आयस्मा सारिपुत्तो भगवतो एतमत्थं आरोचेसि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, छब्बग्गियानं भिक्खूनं अन्तेवासिका भिक्खू बुद्धप्पमुखस्स सङ्घस्स पुरतो पुरतो गन्त्वा विहारे परिग्गण्हन्ति, सेय्यायो परिग्गण्हन्ति – इदं अम्हाकं उपज्झायानं भविस्सति, इदं अम्हाकं आचरियानं भविस्सति, इदं अम्हाकं भविस्सती’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा बुद्धप्पमुखस्स सङ्घस्स पुरतो पुरतो गन्त्वा विहारे परिग्गहेस्सन्ति, सेय्यायो परिग्गहेस्सन्ति – इदं अम्हाकं उपज्झायानं भविस्सति, इदं अम्हाकं आचरियानं भविस्सति, इदं अम्हाकं भविस्सतीति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘को, भिक्खवे, अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति?

एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, खत्तियकुला पब्बजितो सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, ब्राह्मणकुला पब्बजितो सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, गहपतिकुला पब्बजितो सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, सुत्तन्तिको सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, विनयधरो सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, धम्मकथिको सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, पठमस्स झानस्स लाभी सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, दुतियस्स झानस्स लाभी सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, ततियस्स झानस्स लाभी सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, चतुत्थस्स झानस्स लाभी सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, सोतापन्नो सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, सकदागामी…पे… यो, भगवा, अनागामी…पे… यो, भगवा, अरहा सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, तेविज्जो सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति. एकच्चे भिक्खू एवमाहंसु – ‘‘यो, भगवा, छळभिञ्ञो सो अरहति अग्गासनं अग्गोदकं अग्गपिण्ड’’न्ति.

३११. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘भूतपुब्बं, भिक्खवे, हिमवन्तपदेसे [हिमवन्तपस्से (सी. स्या.)] महानिग्रोधो अहोसि. तं तयो सहाया उपनिस्साय विहरिंसु – तित्तिरो च, मक्कटो च, हत्थिनागो च. ते अञ्ञमञ्ञं अगारवा अप्पतिस्सा असभागवुत्तिका विहरन्ति. अथ खो, भिक्खवे, तेसं सहायानं एतदहोसि – ‘अहो नून मयं जानेय्याम यं अम्हाकं जातिया महन्ततरं तं मयं सक्करेय्याम गरुं करेय्याम मानेय्याम पूजेय्याम, तस्स च मयं ओवादे तिट्ठेय्यामा’ति.

‘‘अथ खो, भिक्खवे, तित्तिरो च मक्कटो च हत्थिनागं पुच्छिंसु – ‘त्वं, सम्म, किं पोराणं सरसी’ति? ‘यदाहं, सम्मा, पोतो होमि, इमं निग्रोधं अन्तरा सत्थीनं [अन्तरासत्थिकं (सी.)] करित्वा अतिक्कमामि, अग्गङ्कुरकं मे उदरं छुपति. इमाहं, सम्मा, पोराणं सरामी’ति.

‘‘अथ खो, भिक्खवे, तित्तिरो च हत्थिनागो च मक्कटं पुच्छिंसु – ‘त्वं, सम्म, किं पोराणं सरसी’ति? ‘यदाहं, सम्मा, छापो होमि, छमायं निसीदित्वा इमस्स निग्रोधस्स अग्गङ्कुरकं खादामि. इमाहं, सम्मा, पोराणं सरामी’ति.

‘‘अथ खो, भिक्खवे, मक्कटो च हत्थिनागो च तित्तिरं पुच्छिंसु – ‘त्वं, सम्म, किं पोराणं सरसी’ति? ‘अमुकस्मिं, सम्मा, ओकासे महानिग्रोधो अहोसि. ततो अहं फलं भक्खित्वा इमस्मिं ओकासे वच्चं अकासिं; तस्सायं निग्रोधो जातो. तदाहं, सम्मा, जातिया महन्ततरो’ति.

‘‘अथ खो, भिक्खवे, मक्कटो च हत्थिनागो च तित्तिरं एतदवोचुं – ‘त्वं, सम्म, अम्हाकं जातिया महन्ततरो. तं मयं सक्करिस्साम गरुं करिस्साम मानेस्साम पूजेस्साम, तुय्हञ्च मयं ओवादे पतिट्ठिस्सामा’ति. अथ खो, भिक्खवे, तित्तिरो मक्कटञ्च हत्थिनागञ्च पञ्चसु सीलेसु समादपेसि, अत्तना च पञ्चसु सीलेसु समादाय वत्तति. ते अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिका विहरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिंसु. एवं खो तं, भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसि.

[जा. १.१.३७] ‘‘ये वुड्ढमपचायन्ति, नरा धम्मस्स कोविदा;

दिट्ठे धम्मे च पासंसा, सम्पराये च सुग्गती’’ति.

‘‘ते हि नाम, भिक्खवे, तिरच्छानगता पाणा अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिका विहरिस्सन्ति. इध खो तं, भिक्खवे, सोभेथ यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना अञ्ञमञ्ञं अगारवा अप्पतिस्सा असभागवुत्तिका विहरेय्याथ? नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, यथावुड्ढं अभिवादनं, पच्चुट्ठानं, अञ्जलिकम्मं, सामीचिकम्मं, अग्गासनं, अग्गोदकं, अग्गपिण्डं. न च, भिक्खवे, सङ्घिकं यथावुड्ढं पटिबाहितब्बं. यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति.

अवन्दियादिपुग्गला

३१२. ‘‘दसयिमे, भिक्खवे, अवन्दिया – पुरे उपसम्पन्नेन पच्छा उपसम्पन्नो अवन्दियो, अनुपसम्पन्नो अवन्दियो, नानासंवासको वुड्ढतरो अधम्मवादी अवन्दियो, मातुगामो अवन्दियो, पण्डको अवन्दियो, पारिवासिको अवन्दियो, मूलायपटिकस्सनारहो अवन्दियो, मानत्तारहो अवन्दियो, मानत्तचारिको अवन्दियो, अब्भानारहो अवन्दियो. इमे खो, भिक्खवे, दस अवन्दिया.

‘‘तयोमे, भिक्खवे, वन्दिया – पच्छा उपसम्पन्नेन पुरे उपसम्पन्नो वन्दियो, नानासंवासको वुड्ढतरो धम्मवादी वन्दियो, सदेवके भिक्खवे लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अरहं सम्मासम्बुद्धो वन्दियो. इमे खो, भिक्खवे, तयो वन्दिया’’ति.

आसनप्पटिबाहनपटिक्खेपं

३१३. तेन खो पन समयेन मनुस्सा सङ्घं उद्दिस्स मण्डपे पटियादेन्ति, सन्थरे पटियादेन्ति, ओकासे पटियादेन्ति. छब्बग्गियानं भिक्खूनं अन्तेवासिका भिक्खू – ‘सङ्घिकञ्ञेव भगवता यथावुड्ढं अनुञ्ञातं, नो उद्दिस्सकत’न्ति बुद्धप्पमुखस्स सङ्घस्स पुरतो पुरतो गन्त्वा मण्डपेपि परिग्गण्हन्ति, सन्थरेपि परिग्गण्हन्ति, ओकासेपि परिग्गण्हन्ति – इदं अम्हाकं उपज्झायानं भविस्सति, इदं अम्हाकं आचरियानं भविस्सति, इदं अम्हाकं भविस्सतीति. अथ खो आयस्मा सारिपुत्तो बुद्धप्पमुखस्स सङ्घस्स पिट्ठितो पिट्ठितो गन्त्वा मण्डपेसु परिग्गहितेसु, सन्थरेसु परिग्गहितेसु, ओकासेसु परिग्गहितेसु, ओकासं अलभमानो अञ्ञतरस्मिं रुक्खमूले निसीदि. अथ खो भगवा रत्तिया पच्चूससमयं पच्चुट्ठाय उक्कासि. आयस्मापि सारिपुत्तो उक्कासि. ‘‘को एत्था’’ति? ‘‘अहं, भगवा, सारिपुत्तो’’ति. ‘‘किस्स त्वं, सारिपुत्त, इध निसिन्नो’’ति? अथ खो आयस्मा सारिपुत्तो भगवतो एतमत्थं आरोचेसि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, छब्बग्गियानं भिक्खूनं अन्तेवासिका भिक्खू – ‘सङ्घिकञ्ञेव भगवता यथावुड्ढं अनुञ्ञातं, नो उद्दिस्सकत’न्ति बुद्धप्पमुखस्स सङ्घस्स पुरतो पुरतो गन्त्वा मण्डपे परिग्गण्हन्ति, सन्थरे परिग्गण्हन्ति, ओकासे परिग्गण्हन्ति – इदं अम्हाकं उपज्झायानं भविस्सति, इदं अम्हाकं आचरियानं भविस्सति, इदं अम्हाकं भविस्सती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, उद्दिस्सकतम्पि यथावुड्ढं पटिबाहेतब्बं. यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति.

गिहिविकतअनुजाननं

३१४. तेन खो पन समयेन मनुस्सा भत्तग्गे अन्तरघरे उच्चासयनमहासयनानि पञ्ञपेन्ति, सेय्यथिदं – आसन्दिं, पल्लङ्कं, गोनकं, चित्तकं, पटिकं, पटलिकं, तूलिकं, विकतिकं, उद्दलोमिं, एकन्तलोमिं, कट्टिस्सं, कोसेय्यं [कोसेय्यं कम्बलं (सी. स्या.)], कुत्तकं, हत्थत्थरं, अस्सत्थरं, रथत्थरं, अजिनपवेणिं, कदलिमिगपवरपच्चत्थरणं, सउत्तरच्छदं, उभतोलोहितकूपधानं. भिक्खू कुक्कुच्चायन्ता नाभिनिसीदन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा तीणि – आसन्दिं, पल्लङ्कं, तूलिकं – गिहिविकतं [गिहिविकटं (सी. क.), अवसेसं गिहिविकटं (स्या.)] अभिनिसीदितुं, नत्वेव अभिनिपज्जितु’’न्ति.

तेन खो पन समयेन मनुस्सा भत्तग्गे अन्तरघरे तूलोनद्धं मञ्चम्पि पीठम्पि पञ्ञपेन्ति. भिक्खू कुक्कुच्चायन्ता नाभिनिसीदन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिहिविकतं अभिनिसीदितुं, नत्वेव अभिनिपज्जितु’’न्ति.

जेतवनविहारानुमोदना

३१५. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अनाथपिण्डिको गहपति भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन. अथ खो अनाथपिण्डिको गहपति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो अनाथपिण्डिको गहपति तस्सा रत्तिया अच्चयेन पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. अथ खो अनाथपिण्डिको गहपति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा, भगवन्तं भुत्ताविं ओनीतपत्तपाणिं, एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अनाथपिण्डिको गहपति भगवन्तं एतदवोच – ‘‘कथाहं, भन्ते, जेतवने पटिपज्जामी’’ति? ‘‘तेन हि त्वं, गहपति, जेतवनं आगतानागतस्स चातुद्दिसस्स सङ्घस्स पतिट्ठपेही’’ति. ‘‘एवं भन्ते’’ति खो अनाथपिण्डिको गहपति भगवतो पटिस्सुत्वा जेतवनं आगतानागतस्स चातुद्दिसस्स सङ्घस्स पतिट्ठापेसि.

अथ खो भगवा अनाथपिण्डिकं गहपतिं इमाहि गाथाहि अनुमोदि –

‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;

सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.

‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;

लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.

‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.

‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;

तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च;

ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा.

‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति.

अथ खो भगवा अनाथपिण्डिकं गहपतिं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि.

आसनप्पटिबाहनादि

३१६. तेन खो पन समयेन अञ्ञतरस्स आजीवकसावकस्स महामत्तस्स सङ्घभत्तं होति. आयस्मा उपनन्दो सक्यपुत्तो पच्छा आगन्त्वा विप्पकतभोजनं आनन्तरिकं भिक्खुं वुट्ठापेसि. भत्तग्गं कोलाहलं अहोसि. अथ खो सो महामत्तो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया पच्छा आगन्त्वा विप्पकतभोजनं आनन्तरिकं भिक्खुं वुट्ठापेस्सन्ति! भत्तग्गं कोलाहलं अहोसि. ननु नाम लब्भा अञ्ञत्रापि निसिन्नेन यावदत्थं भुञ्जितु’’न्ति? अस्सोसुं खो भिक्खू तस्स महामत्तस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो पच्छा आगन्त्वा विप्पकतभोजनं आनन्तरिकं भिक्खुं वुट्ठापेस्सति! भत्तग्गं कोलाहलं अहोसी’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘सच्चं किर त्वं, उपनन्द, पच्छा आगन्त्वा विप्पकतभोजनं आनन्तरिकं भिक्खुं वुट्ठापेसि, भत्तग्गं कोलाहलं अहोसी’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम त्वं, मोघपुरिस, पच्छा आगन्त्वा विप्पकतभोजनं आनन्तरिकं भिक्खुं वुट्ठापेस्ससि? भत्तग्गं कोलाहलं अहोसि. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, विप्पकतभोजनो [भोजनो आनन्तरिको (स्या.)] भिक्खु वुट्ठापेतब्बो. यो वुट्ठापेय्य, आपत्ति दुक्कटस्स. सचे वुट्ठापेति, पवारितो च होति, ‘गच्छ उदकं आहरा’ति वत्तब्बो. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, साधुकं सित्थानि गिलित्वा वुड्ढतरस्स भिक्खुनो आसनं दातब्बं. न त्वेवाहं, भिक्खवे, केनचि परियायेन वुड्ढतरस्स भिक्खुनो आसनं पटिबाहितब्बन्ति वदामि. यो पटिबाहेय्य, आपत्ति दुक्कटस्साति’’.

तेन खो पन समयेन छब्बग्गिया भिक्खू गिलाने भिक्खू वुट्ठापेन्ति. गिलाना एवं वदेन्ति – ‘‘न मयं, आवुसो, सक्कोम वुट्ठातुं, गिलानाम्हा’’ति. ‘‘मयं आयस्मन्ते वुट्ठापेस्सामा’’ति परिग्गहेत्वा वुट्ठापेत्वा ठितके मुञ्चन्ति. गिलाना मुच्छिता पपतन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, गिलानो वुट्ठापेतब्बो. यो वुट्ठापेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू ‘गिलाना मयम्हा अवुट्ठापनीया’ति वरसेय्यायो पलिबुद्धेन्ति [पलिबुन्धन्ति (क.)]. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिलानस्स पतिरूपं सेय्यं दातु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू लेसकप्पेन सेनासनं पटिबाहन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, लेसकप्पेन सेनासनं पटिबाहितब्बं. यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति.

[पाचि. १२२] तेन खो पन समयेन सत्तरसवग्गिया भिक्खू अञ्ञतरं पच्चन्तिमं महाविहारं पटिसङ्खरोन्ति – ‘इध मयं वस्सं वसिस्सामा’ति. अद्दसंसु [अद्दसासुं (क.)] खो छब्बग्गिया भिक्खू सत्तरसवग्गिये भिक्खू विहारं [अञ्ञतरं विहारं (क.)] पटिसङ्खरोन्ते. दिस्वान एवमाहंसु – ‘‘इमे, आवुसो, सत्तरसवग्गिया भिक्खू विहारं पटिसङ्खरोन्ति. हन्द ने वुट्ठापेस्सामा’’ति. एकच्चे एवमाहंसु – ‘‘आगमेथावुसो, याव पटिसङ्खरोन्ति, पटिसङ्खते वुट्ठापेस्सामा’’ति. अथ खो छब्बग्गिया भिक्खू सत्तरसवग्गिये भिक्खू एतदवोचुं – ‘‘उट्ठेथावुसो, अम्हाकं विहारो पापुणाती’’ति. ‘‘ननु, आवुसो, पटिकच्चेव आचिक्खितब्बं? मयञ्चञ्ञं पटिसङ्खरेय्यामा’’ति. ‘‘ननु, आवुसो, सङ्घिको विहारो’’ति? ‘‘आमावुसो, सङ्घिको विहारो’’ति. ‘‘उट्ठेथावुसो, अम्हाकं विहारो पापुणाती’’ति. ‘‘महल्लको, आवुसो, विहारो; तुम्हेपि वसथ, मयम्पि वसिस्सामा’’ति. ‘‘उट्ठेथावुसो, अम्हाकं विहारो पापुणाती’’ति कुपिता अनत्तमना गीवायं गहेत्वा निक्कड्ढन्ति. ते निक्कड्ढियमाना रोदन्ति. भिक्खू एवमाहंसु – ‘‘किस्स तुम्हे, आवुसो, रोदथा’’ति? ‘‘इमे, आवुसो, छब्बग्गिया भिक्खू कुपिता अनत्तमना अम्हे सङ्घिका विहारा निक्कड्ढन्ती’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू कुपिता अनत्तमना भिक्खू सङ्घिका विहारा निक्कड्ढिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, तुम्हे भिक्खवे, कुपिता अनत्तमना सङ्घिका विहारा भिक्खू निक्कड्ढथा’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, कुपितेन अनत्तमनेन भिक्खु सङ्घिका विहारा निक्कड्ढितब्बो. यो निक्कड्ढेय्य, यथाधम्मो कारेतब्बो. अनुजानामि, भिक्खवे, सेनासनं गाहेतु’’न्ति.

सेनासनग्गाहापकसम्मुति

३१७. अथ खो भिक्खूनं एतदहोसि – ‘केन नु खो सेनासनं गाहेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं …पे… ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, गहितागहितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो –

‘‘पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं सेनासनग्गाहापकं सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं सेनासनग्गाहापकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सेनासनग्गाहापकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु सेनासनग्गाहापको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

३१८. अथ खो सेनासनग्गाहापकानं भिक्खूनं एतदहोसि – ‘‘कथं नु खो सेनासनं गाहेतब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, भिक्खू गणेत्वा सेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतु’’न्ति. सेय्यग्गेन गाहेन्ता सेय्या उस्सारयिंसु…पे… ‘‘अनुजानामि, भिक्खवे, विहारग्गेन गाहेतु’’न्ति. विहारग्गेन गाहेन्ता विहारा उस्सारयिंसु…पे… ‘‘अनुजानामि, भिक्खवे, परिवेणग्गेन गाहेतु’’न्ति. परिवेणग्गेन गाहेन्ता परिवेणा उस्सारयिंसु…पे… ‘‘अनुजानामि, भिक्खवे, अनुभागम्पि दातुं. गहिते अनुभागे अञ्ञो भिक्खु आगच्छति, न अकामा दातब्बो’’ति.

तेन खो पन समयेन भिक्खू निस्सीमे ठितस्स सेनासनं गाहेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, निस्सीमे ठितस्स सेनासनं गाहेतब्बं. यो गाहेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू सेनासनं गहेत्वा सब्बकालं पटिबाहन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सेनासनं गहेत्वा सब्बकालं पटिबाहेतब्बं. यो पटिबाहेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, वस्सानं तेमासं पटिबाहितुं, उतुकालं पन न पटिबाहितु’’न्ति.

अथ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो सेनासनग्गाहा’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘तयो मे, भिक्खवे, सेनासनग्गाहा – पुरिमको, पच्छिमको, अन्तरामुत्तको. अपरज्जुगताय आसाळ्हिया पुरिमको गाहेतब्बो. मासगताय आसाळ्हिया पच्छिमको गाहेतब्बो. अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो. इमे खो, भिक्खवे, तयो सेनासनग्गाहा’’ति.

दुतियभाणवारो निट्ठितो.

३. ततियभाणवारो

३१९. तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो सावत्थियं सेनासनं गहेत्वा अञ्ञतरं गामकावासं अगमासि. तत्थपि सेनासनं अग्गहेसि. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं, आवुसो, आयस्मा उपनन्दो सक्यपुत्तो भण्डनकारको कलहकारको विवादकारको भस्सकारको सङ्घे अधिकरणकारको. सचायं इध वस्सं वसिस्सति, सब्बेव मयं न फासु भविस्साम. हन्द नं पुच्छामा’’ति. अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोचुं – ‘‘ननु तया, आवुसो उपनन्द, सावत्थियं सेनासनं गहित’’न्ति? ‘‘एवमावुसो’’ति. ‘‘किं पन त्वं, आवुसो उपनन्द, एको द्वे पटिबाहसी’’ति? ‘‘इधदानाहं आवुसो, मुञ्चामि; तत्थ गण्हामी’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो एको द्वे पटिबाहेस्सती’’ति! भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, उपनन्द, एको द्वे पटिबाहसी’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम त्वं, मोघपुरिस, एको द्वे पटिबाहिस्ससि? तत्थ तया, मोघपुरिस, गहितं इध मुत्तं, इध तया गहितं तत्र मुत्तं. एवं खो त्वं, मोघपुरिस, उभयत्थ परिबाहिरो. नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, एकेन द्वे पटिबाहेतब्बा. यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति.

३२०. [पाचि. ४३८] तेन खो पन समयेन भगवा भिक्खूनं अनेकपरियायेन विनयकथं कथेति, विनयस्स वण्णं भासति, विनयपरियत्तिया वण्णं भासति, आदिस्स आदिस्स आयस्मतो उपालिस्स वण्णं भासति. भिक्खूनं एतदहोसि – ‘‘भगवा खो अनेकपरियायेन विनयकथं कथेति, विनयस्स वण्णं भासति, विनयपरियत्तिया वण्णं भासति, आदिस्स आदिस्स आयस्मतो उपालिस्स वण्णं भासति. हन्द मयं, आवुसो, आयस्मतो उपालिस्स सन्तिके विनयं परियापुणामा’’ति. तेध [ते च (स्या. क.)] बहू भिक्खू थेरा च नवा च मज्झिमा च आयस्मतो उपालिस्स सन्तिके विनयं परियापुणन्ति. आयस्मा उपालि ठितकोव उद्दिसति थेरानं भिक्खूनं गारवेन. थेरापि भिक्खू ठितकाव उद्दिसापेन्ति धम्मगारवेन. तत्थ थेरा चेव भिक्खू किलमन्ति, आयस्मा च उपालि किलमति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, नवकेन भिक्खुना उद्दिसन्तेन समके वा आसने निसीदितुं, उच्चतरे वा धम्मगारवेन; थेरेन भिक्खुना उद्दिसापेन्तेन समके वा आसने निसीदितुं, नीचतरे वा धम्मगारवेना’’ति.

तेन खो पन समयेन बहू भिक्खू आयस्मतो उपालिस्स सन्तिके ठितका उद्देसं पटिमानेन्ता किलमन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, समानासनिकेहि सह निसीदितु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘कित्तावता नु खो समानासनिको होती’’ति? भगवतो एतमत्थं आरोचेसुं – ‘‘अनुजानामि, भिक्खवे, तिवस्सन्तरेन सह निसीदितु’’न्ति.

तेन खो पन समयेन सम्बहुला भिक्खू समानासनिका मञ्चे [एकमञ्चे (स्या.)] निसीदित्वा मञ्चं भिन्दिंसु, पीठे [एकपीठे (स्या.)] निसीदित्वा पीठं भिन्दिंसु. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तिवग्गस्स मञ्चं, तिवग्गस्स पीठ’’न्ति. तिवग्गोपि मञ्चे निसीदित्वा मञ्चं भिन्दि, पीठे निसीदित्वा पीठं भिन्दि…पे… ‘‘अनुजानामि, भिक्खवे, दुवग्गस्स मञ्चं, दुवग्गस्स पीठ’’न्ति.

तेन खो पन समयेन भिक्खू असमानासनिकेहि सह दीघासने निसीदितुं कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा पण्डकं, मातुगामं, उभतोब्यञ्जनकं, असमानासनिकेहि सह दीघासने निसीदितु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘कित्तकं पच्छिमं नु खो दीघासनं होती’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, यं तिण्णं पहोति, एत्तकं पच्छिमं दीघासन’’न्ति.

तेन खो पन समयेन विसाखा मिगारमाता सङ्घस्स अत्थाय साळिन्दं पासादं कारापेतुकामा होति हत्थिनखकं. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो भगवता पासादपरिभोगो अनुञ्ञातो किं अननुञ्ञातो’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सब्बं पासादपरिभोग’’न्ति.

तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स अय्यिका कालङ्कता होति. तस्स कालङ्किरियाय सङ्घस्स बहुं अकप्पियभण्डं उप्पन्नं होति, सेय्यथिदं – आसन्दि, पल्लङ्को, गोनको, चित्तको, पटिका, पटलिका, तूलिका, विकतिका, उद्दलोमी, एकन्तलोमी, कट्टिस्सं, कोसेय्यं, कुत्तकं, हत्थत्थरं, अस्सत्थरं, रथत्थरं, अजिनप्पवेणि, कदलिमिगप्पवरपच्चत्थरणं, सउत्तरच्छदं, उभतोलोहितकूपधानं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आसन्दिया पादे छिन्दित्वा परिभुञ्जितुं, पल्लङ्कस्स वाळे भिन्दित्वा परिभुञ्जितुं, तूलिकं विजटेत्वा बिब्बोहनं कातुं, अवसेसं भूमत्थरणं [सुम्मत्थरणं (सी. स्या.)] कातु’’न्ति.

अविस्सज्जियवत्थु

३२१. तेन खो पन समयेन सावत्थिया अविदूरे अञ्ञतरस्मिं गामकावासे आवासिका भिक्खू उपद्दुता होन्ति आगन्तुकगमिकानं भिक्खूनं सेनासनं पञ्ञपेन्ता. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘एतरहि खो मयं, आवुसो, उपद्दुता आगन्तुकगमिकानं भिक्खूनं सेनासनं पञ्ञपेन्ता. हन्द मयं, आवुसो, सब्बं सङ्घिकं सेनासनं एकस्स देम. तस्स सन्तकं परिभुञ्जिस्सामा’’ति. ते सब्बं सङ्घिकं सेनासनं एकस्स अदंसु. आगन्तुका भिक्खू ते भिक्खू एतदवोचुं – ‘‘अम्हाकं, आवुसो, सेनासनं पञ्ञापेथा’’ति. ‘‘नत्थावुसो, सङ्घिकं सेनासनं; सब्बं अम्हेहि एकस्स दिन्न’’न्ति. ‘‘किं पन तुम्हे, आवुसो, सङ्घिकं सेनासनं विस्सज्जेथा’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू सङ्घिकं सेनासनं विस्सज्जेस्सन्ती’’ति [विस्सज्जिस्सन्तीति (क.)]! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, भिक्खू सङ्घिकं सेनासनं विस्सज्जेन्ती’’ति? ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा सङ्घिकं सेनासनं विस्सज्जेस्सन्ति? नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

‘‘पञ्चिमानि, भिक्खवे, अविस्सज्जियानि, न विस्सज्जेतब्बानि [न विस्सज्जितब्बानि (क.)], सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितानिपि अविस्सज्जितानि होन्ति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स. कतमानि पञ्च? आरामो, आरामवत्थु – इदं पठमं अविस्सज्जियं, न विस्सज्जेतब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितम्पि अविस्सज्जितं होति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स.

‘‘विहारो, विहारवत्थु – इदं दुतियं अविस्सज्जियं, न विस्सज्जेतब्बं, सङ्घेन वा गणेन वा पुग्गल्लेन वा. विस्सज्जितम्पि अविस्सज्जितं होति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स.

‘‘मञ्चो, पीठं, भिसि, बिब्बोहनं – इदं ततियं अविस्सज्जियं, न विस्सज्जेतब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितम्पि अविस्सज्जितं होति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स.

‘‘लोहकुम्भी, लोहभाणकं, लोहवारको, लोहकटाहं, वासि, परसु [फरसु (सी. स्या. क.)], कुठारी [कुधारी (क.)], कुदालो, निखादनं – इदं चतुत्थं अविस्सज्जियं, न विस्सज्जेतब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितम्पि अविस्सज्जितं होति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स.

‘‘वल्लि, वेळु, मुञ्जं, पब्बजं [बब्बजं (सी.)], तिणं, मत्तिका, दारुभण्डं, मत्तिकाभण्डं – इदं पञ्चमं अविस्सज्जियं, न विस्सज्जेतब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितम्पि अविस्सज्जितं होति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्स. इमानि खो, भिक्खवे, पञ्च अविस्सज्जियानि, न विस्सज्जेतब्बानि, सङ्घेन वा गणेन वा पुग्गलेन वा. विस्सज्जितानिपि अविस्सज्जितानि होन्ति. यो विस्सज्जेय्य, आपत्ति थुल्लच्चयस्सा’’ति.

अवेभङ्गियवत्थु

३२२. अथ खो भगवा सावत्थियं यथाभिरन्तं विहरित्वा येन कीटागिरि तेन चारिकं पक्कामि महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सारिपुत्तमोग्गल्लानेहि च. अस्सोसुं खो अस्सजिपुनब्बसुका भिक्खू – ‘‘भगवा किर कीटागिरिं आगच्छति महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सारिपुत्तमोग्गल्लानेहि च’’. ‘‘हन्द मयं, आवुसो, सब्बं सङ्घिकं सेनासनं भाजेम. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता; न मयं तेसं सेनासनं पञ्ञपेस्सामा’’ति, ते सब्बं सङ्घिकं सेनासनं भाजेसुं. अथ खो भगवा अनुपुब्बेन चारिकं चरमानो येन कीटागिरि तदवसरि. अथ खो भगवा सम्बहुले भिक्खू आमन्तेसि – ‘‘गच्छथ तुम्हे, भिक्खवे; अस्सजिपुनब्बसुके भिक्खू उपसङ्कमित्वा एवं वदेथ – ‘भगवा, आवुसो, आगच्छति महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सारिपुत्तमोग्गल्लानेहि च. भगवतो च, आवुसो, सेनासनं पञ्ञपेथ, भिक्खुसङ्घस्स च, सारिपुत्तमोग्गल्लानानञ्चा’’’ति. ‘‘एवं भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमिंसु, उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोचुं – ‘‘भगवा, आवुसो, आगच्छति महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सारिपुत्तमोग्गल्लानेहि च. भगवतो च, आवुसो, सेनासनं पञ्ञपेथ, भिक्खुसङ्घस्स च, सारिपुत्तमोग्गल्लानानञ्चा’’ति. ‘‘नत्थावुसो, सङ्घिकं सेनासनं. सब्बं अम्हेहि भाजितं. स्वागतं, आवुसो, भगवतो. यस्मिं विहारे भगवा इच्छिस्सति तस्मिं विहारे वसिस्सति. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता. न मयं तेसं सेनासनं पञ्ञपेस्सामा’’ति. ‘‘किं पन तुम्हे, आवुसो, सङ्घिकं सेनासनं भाजित्था’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अस्सजिपुनब्बसुका भिक्खू सङ्घिकं सेनासनं भाजेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… ‘‘सच्चं भगवा’’ति. विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा सङ्घिकं सेनासनं भाजेस्सन्ति? नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

‘‘पञ्चिमानि, भिक्खवे, अवेभङ्गियानि [अवेभङ्गिकानि (क.)], न विभजितब्बानि, सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तानिपि अविभत्तानि होन्ति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स. कतमानि पञ्च? आरामो, आरामवत्थु – इदं पठमं अवेभङ्गियं, न विभजितब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तम्पि अविभत्तं होति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स.

‘‘विहारो, विहारवत्थु – इदं दुतियं अवेभङ्गियं, न विभजितब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तम्पि अविभत्तं होति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स.

‘‘मञ्चो, पीठं, भिसि, बिब्बोहनं – इदं ततियं अवेभङ्गियं, न विभजितब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तम्पि अविभत्तं होति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स.

‘‘लोहकुम्भी, लोहभाणकं, लोहवारको, लोहकटाहं, वासी, परसु, कुठारी, कुदालो, निखादनं – इदं चतुत्थं अवेभङ्गियं, न विभजितब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तम्पि अविभत्तं होति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स.

‘‘वल्ली, वेळु, मुञ्जं, पब्बजं, तिणं, मत्तिका, दारुभण्डं, मत्तिकाभण्डं – इदं पञ्चमं अवेभङ्गियं, न विभजितब्बं, सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तम्पि अविभत्तं होति. यो विभजेय्य, आपत्ति थुल्लच्चयस्स. इमानि खो, भिक्खवे, पञ्च अवेभङ्गियानि, न विभजितब्बानि, सङ्घेन वा गणेन वा पुग्गलेन वा. विभत्तानिपि अविभत्तानि होन्ति. यो विभजेय्य, आपत्ति थुल्लच्चयस्सा’’ति.

नवकम्मदानकथा

३२३. अथ खो भगवा कीटागिरिस्मिं यथाभिरन्तं विहरित्वा येन आळवी तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन आळवी तदवसरि. तत्र सुदं भगवा आळवियं विहरति अग्गाळवे चेतिये. तेन खो पन समयेन आळवका [आळविका (स्या. क.)] भिक्खू एवरूपानि नवकम्मानि देन्ति – पिण्डनिक्खेपनमत्तेनपि नवकम्मं देन्ति; कुट्टलेपनमत्तेनपि नवकम्मं देन्ति; द्वारट्ठपनमत्तेनपि नवकम्मं देन्ति; अग्गळवट्टिकरणमत्तेनपि नवकम्मं देन्ति; आलोकसन्धिकरणमत्तेनपि नवकम्मं देन्ति; सेतवण्णकरणमत्तेनपि नवकम्मं देन्ति; काळवण्णकरणमत्तेनपि नवकम्मं देन्ति; गेरुकपरिकम्मकरणमत्तेनपि नवकम्मं देन्ति; छादनमत्तेनपि नवकम्मं देन्ति; बन्धनमत्तेनपि नवकम्मं देन्ति; भण्डिकाट्ठपनमत्तेनपि नवकम्मं देन्ति; खण्डफुल्लपटिसङ्खरणमत्तेनपि नवकम्मं देन्ति; परिभण्डकरणमत्तेनपि नवकम्मं देन्ति; वीसतिवस्सिकम्पि नवकम्मं देन्ति; तिंसवस्सिकम्पि नवकम्मं देन्ति; यावजीविकम्पि नवकम्मं देन्ति; धूमकालिकम्पि परियोसितं विहारं नवकम्मं देन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आळवका भिक्खू एवरूपानि नवकम्मानि दस्सन्ति – पिण्डनिक्खेपनमत्तेनपि नवकम्मं दस्सन्ति; कुट्टलेपनमत्तेनपि… द्वारट्ठपनमत्तेनपि … अग्गळवट्टिकरणमत्तेनपि… आलोकसन्धिकरणमत्तेनपि… सेतवण्णकरणमत्तेनपि… काळवण्णकरणमत्तेनपि… गेरुकपरिकम्मकरणमत्तेनपि… छादेनमत्तेनपि… बन्धनमत्तेनपि… भण्डिकाळपनमत्तेनपि… खण्डफुल्लपटिसङ्खरणमत्तेनपि… परिभण्डकरणमत्तेनपि… विसतिवस्सिकम्पि… तिंसवस्सिकम्पि… यावजीविकम्पि… धूमकालिकम्पि परियोसितं विहारं नवकम्मं दस्सन्ती’’ति! भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, पिण्डनिक्खेपनमत्तेन नवकम्मं दातब्बं; न कुट्टलेपनमत्तेन नवकम्मं दातब्बं. न द्वारट्ठपनमत्तेन नवकम्मं दातब्बं. न अग्गळवट्टिकरणमत्तेन नवकम्मं दातब्बं. न आलोकसन्धिकरणमत्तेन नवकम्मं दातब्बं. न सेतवण्णकरणमत्तेन नवकम्मं दातब्बं. न काळवण्णकरणमत्तेन नवकम्मं दातब्बं. न गेरुकपरिकम्मकरणमत्तेन नवकम्मं दातब्बं. न छादेनमत्तेन नवकम्मं दातब्बं. न बन्धनमत्तेन नवकम्मं दातब्बं. न भण्डिकाळपनमत्तेन नवकम्मं दातब्बं. न खण्डफुल्लपटिसङ्खरणमत्तेन नवकम्मं दातब्बं. न परिभण्डकरणमत्तेन नवकम्मं दातब्बं. न विसतिवस्सिकं नवकम्मं दातब्बं. न तिंसवस्सिकं नवकम्मं दातब्बं. न यावजीविकं नवकम्मं दातब्बं. न धूमकालिकम्पि परियोसितं विहारं नवकम्मं दातब्बं. यो ददेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अकतं वा विप्पकतं वा नवकम्मं दातुं, खुद्दके विहारे कम्मं ओलोकेत्वा छप्पञ्चवस्सिकं नवकम्मं दातुं, अड्ढयोगे कम्मं ओलोकेत्वा सत्तट्ठवस्सिकं नवकम्मं दातुं, महल्लके विहारे पासादे वा कम्मं ओलोकेत्वा दसद्वादसवस्सिकं नवकम्मं दातु’’न्ति.

तेन खो पन समयेन भिक्खू सब्बे विहारे नवकम्मं देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सब्बे विहारे नवकम्मं दातब्बं. यो ददेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू एकस्स द्वे देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, एकस्स द्वे दातब्बा. यो ददेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू नवकम्मं गहेत्वा अञ्ञं वासेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, नवकम्मं गहेत्वा अञ्ञो वासेतब्बो. यो वासेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू नवकम्मं गहेत्वा सङ्घिकं पटिबाहेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, नवकम्मं गहेत्वा सङ्घिकं पटिबाहितब्बं. यो पटिबाहेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, एकं वरसेय्यं गहेतु’’न्ति.

तेन खो पन समयेन भिक्खू निस्सीमे ठितस्स नवकम्मं देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, निस्सीमे ठितस्स नवकम्मं दातब्बं. यो ददेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू नवकम्मं गहेत्वा सब्बकालं पटिबाहन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, नवकम्मं गहेत्वा सब्बकालं पटिबाहितब्बं. यो पटिबाहेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, वस्सानं तेमासं पटिबाहितुं, उतुकालं पन न पटिबाहितु’’न्ति.

तेन खो पन समयेन भिक्खू नवकम्मं गहेत्वा पक्कमन्तिपि, विब्भमन्तिपि, कालम्पि करोन्ति; सामणेरापि पटिजानन्ति; सिक्खं पच्चक्खातकापि पटिजानन्ति; अन्तिमवत्थुं अज्झापन्नकापि पटिजानन्ति; उम्मत्तकापि पटिजानन्ति; खित्तचित्तापि पटिजानन्ति; वेदनाट्टापि पटिजानन्ति; आपत्तिया अदस्सने उक्खित्तकापि पटिजानन्ति; आपत्तिया अप्पटिकम्मे उक्खित्तकापि पटिजानन्ति; पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकापि पटिजानन्ति; पण्डकापि पटिजानन्ति; थेय्यसंवासकापि पटिजानन्ति; तित्थियपक्कन्तकापि

पटिजानन्ति; तिरच्छानगतापि पटिजानन्ति; मातुघातकापि पटिजानन्ति; पितुघातकापि पटिजानन्ति; अरहन्तघातकापि पटिजानन्ति; भिक्खुनिदूसकापि पटिजानन्ति; सङ्घभेदकापि पटिजानन्ति; लोहितुप्पादकापि पटिजानन्ति; उभतोब्यञ्जनकापि पटिजानन्ति. भगवतो एतमत्थं आरोचेसुं.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा पक्कमति – मा सङ्घस्स हायीति अञ्ञस्स दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा विब्भमति…पे… कालङ्करोति, सामणेरो पटिजानाति, सिक्खं पच्चक्खातको पटिजानाति, अन्तिमवत्थुं अज्झापन्नको पटिजानाति, उम्मत्तको पटिजानाति, खित्तचित्तो पटिजानाति, वेदनाट्टो पटिजानाति, आपत्तिया अदस्सने उक्खित्तको पटिजानाति, आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति, पण्डको पटिजानाति, थेय्यसंवासको पटिजानाति, तित्थियपक्कन्तको पटिजानाति, तिरच्छानगतो पटिजानाति, मातुघातको पटिजानाति, पितुघातको पटिजानाति, अरहन्तघातको पटिजानाति, भिक्खुनीदूसको पटिजानाति, सङ्घभेदको पटिजानाति, लोहितुप्पादको पटिजानाति, उभतोब्यञ्जनको पटिजानाति – मा सङ्घस्स हायीति अञ्ञस्स दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा विप्पकते पक्कमति – मा सङ्घस्स हायीति अञ्ञस्स दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा विप्पकते विब्भमति…पे… उभतोब्यञ्जनको पटिजानाति – मा सङ्घस्स हायीति अञ्ञस्स दातब्बं.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा परियोसिते पक्कमति – तस्सेवेतं.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा परियोसिते विब्भमति…पे… कालङ्करोति, सामणेरो पटिजानाति, सिक्खं पच्चक्खातको पटिजानाति, अन्तिमवत्थुं अज्झापन्नको पटिजानाति – सङ्घो सामी.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा परियोसिते उम्मत्तको पटिजानाति, खित्तचित्तो पटिजानाति, वेदनाट्टो पटिजानाति, आपत्तिया अदस्सने उक्खित्तको पटिजानाति, आपत्तिया अप्पटिकम्मे उक्खित्तको पटिजानाति, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पटिजानाति – तस्सेवेतं.

‘‘इध पन, भिक्खवे, भिक्खु नवकम्मं गहेत्वा परियोसिते पण्डको पटिजानाति, थेय्यसंवासको पटिजानाति, तित्थियपक्कन्तको पटिजानाति, तिरच्छानगतो पटिजानाति, मातुघातको पटिजानाति, पितुघातको पटिजानाति, अरहन्तघातको पटिजानाति, भिक्खुनीदूसको पटिजानाति, सङ्घभेदको पटिजानाति, लोहितुप्पादको पटिजानाति, उभतोब्यञ्जनको पटिजानाति – सङ्घो सामी’’ति.

अञ्ञत्रपरिभोगपटिक्खेपादि

३२४. [पारा. १५७] तेन खो पन समयेन भिक्खू अञ्ञतरस्स उपासकस्स विहारपरिभोगं सेनासनं अञ्ञत्र परिभुञ्जन्ति. अथ खो सो उपासको उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता अञ्ञत्र परिभोगं अञ्ञत्र परिभुञ्जिस्सन्ती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अञ्ञत्र परिभोगो अञ्ञत्र परिभुञ्जितब्बो. यो परिभुञ्जेय्य, आपत्ति दुक्कटस्सा’’ति.

[पारा. १५७] तेन खो पन समयेन भिक्खू उपोसथग्गम्पि सन्निसज्जम्पि हरितुं कुक्कुच्चायन्ता छमाय निसीदन्ति. गत्तानिपि चीवरानिपि पंसुकितानि होन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, तावकालिकं हरितु’’न्ति.

तेन खो पन समयेन सङ्घस्स महाविहारो उन्द्रियति. भिक्खू कुक्कुच्चायन्ता सेनासनं नातिहरन्ति [नाभिहरन्ति (क.)]. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गुत्तत्थाय हरितु’’न्ति.

तेन खो पन समयेन सङ्घस्स सेनासनपरिक्खारिको महग्घो कम्बलो उप्पन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, फातिकम्मत्थाय परिवत्तेतु’’न्ति.

तेन खो पन समयेन सङ्घस्स सेनासनपरिक्खारिकं महग्घं दुस्सं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, फातिकम्मत्थाय परिवत्तेतु’’न्ति.

तेन खो पन समयेन सङ्घस्स अच्छचम्मं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पादपुञ्छनिं कातु’’न्ति.

तेन खो पन समयेन सङ्घस्स चक्कलिकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पादपुञ्छनिं कातु’’न्ति.

तेन खो पन समयेन सङ्घस्स चोळकं उप्पन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पादपुञ्छनिं कातु’’न्ति.

तेन खो पन समयेन भिक्खू अधोतेहि पादेहि सेनासनं अक्कमन्ति. सेनासनं दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अधोतेहि पादेहि सेनासनं अक्कमितब्बं. यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू अल्लेहि पादेहि सेनासनं अक्कमन्ति. सेनासनं दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अल्लेहि पादेहि सेनासनं अक्कमितब्बं. यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू सउपाहना सेनासनं अक्कमन्ति. सेनासनं दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सउपाहनेन सेनासनं अक्कमितब्बं. यो अक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू परिकम्मकताय भूमिया निट्ठुभन्ति. वण्णो दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, परिकम्मकताय भूमिया निट्ठुभितब्बं. यो निट्ठुभेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, खेळमल्लक’’न्ति.

तेन खो पन समयेन मञ्चपादापि पीठपादापि परिकम्मकतं भूमिं विलिखन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, चोळकेन पलिवेठेतु’’न्ति.

तेन खो पन समयेन भिक्खू परिकम्मकतं भित्तिं अपस्सेन्ति. वण्णो दुस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, परिकम्मकता भित्ति अपस्सेतब्बा. यो अपस्सेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अपस्सेनफलक’’न्ति. अपस्सेनफलकं हेट्ठतो भूमिं विलिखति, उपरितो भित्तिञ्च. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, हेट्ठतो च उपरितो च चोळकेन पलिवेठेतु’’न्ति.

तेन खो पन समयेन भिक्खू धोतपादका निपज्जितुं कुक्कुच्चायन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पच्चत्थरित्वा निपज्जितु’’न्ति.

सङ्घभत्तादिअनुजाननं

३२५. अथ खो भगवा आळवियं यथाभिरन्तं विहरित्वा येन राजगहं तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन राजगहं दुब्भिक्खं होति. मनुस्सा न सक्कोन्ति सङ्घभत्तं कातुं; इच्छन्ति उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिकं कातुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सङ्घभत्तं उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिक’’न्ति.

भत्तुद्देसकसम्मुति

३२६. तेन खो पन समयेन छब्बग्गिया भिक्खू अत्तनो वरभत्तानि गहेत्वा लामकानि भत्तानि भिक्खूनं देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं भत्तुद्देसकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, उद्दिट्ठानुद्दिट्ठञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं भत्तुद्देसकं सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं भत्तुद्देसकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो भत्तुद्देसकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु भत्तुद्देसको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अथ खो भत्तुद्देसकानं भिक्खूनं एतदहोसि – ‘‘कथं नु खो भत्तं उद्दिसितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सलाकाय वा पट्टिकाय वा [पटिकाय वा (स्या.)] उपनिबन्धित्वा ओपुञ्जित्वा भत्तं उद्दिसितु’’न्ति.

सेनासनपञ्ञापकादिसम्मुति

३२७. तेन खो पन समयेन सङ्घस्स सेनासनपञ्ञापको न होति…पे… भण्डागारिको न होति…पे… चीवरप्पटिग्गाहको न होति…पे… चीवरभाजको न होति…पे… यागुभाजको न होति…पे… फलभाजको न होति…पे… खज्जकभाजको न होति. खज्जकं अभाजियमानं नस्सति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं खज्जकभाजकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, भाजिताभाजितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं खज्जकभाजकं सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं खज्जकभाजकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो खज्जकभाजकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु खज्जकभाजको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अप्पमत्तकविस्सज्जकसम्मुति

३२८. तेन खो पन समयेन सङ्घस्स भण्डागारे अप्पमत्तको परिक्खारो उप्पन्नो [उस्सन्नो (स्या.)] होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं अप्पमत्तकविस्सज्जकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, विस्सज्जिताविस्सज्जितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं अप्पमत्तकविस्सज्जकं सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं अप्पमत्तकविस्सज्जकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो अप्पमत्तकविस्सज्जकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु अप्पमत्तकविस्सज्जको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

तेन अप्पमत्तकविस्सज्जकेन भिक्खुना एका [एकेका (सी.)] सूचि दातब्बा, सत्थकं दातब्बं, उपाहना दातब्बा, कायबन्धनं दातब्बं, अंसबन्धको दातब्बो, परिस्सावनं दातब्बं, धम्मकरणो दातब्बो, कुसि दातब्बा, अड्ढकुसि दातब्बा, मण्डलं दातब्बं, अड्ढमण्डलं दातब्बं, अनुवातो दातब्बो, परिभण्डं दातब्बं. सचे होति सङ्घस्स सप्पि वा तेलं वा मधु वा फाणितं वा, सकिं पटिसायितुं दातब्बं. सचे पुनपि अत्थो होति, पुनपि दातब्बं.

साटियग्गाहापकादिसम्मुति

३२९. तेन खो पन समयेन सङ्घस्स साटियग्गाहापको न होति…पे… पत्तग्गाहापको न होति…पे… आरामिकपेसको न होति…पे… सामणेरपेसको न होति. सामणेरा अपेसियमाना कम्मं न करोन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सामणेरपेसकं सम्मन्नितुं – यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, पेसितापेसितञ्च जानेय्य. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं सामणेरपेसकं सम्मन्नेय्य. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं भिक्खुं सामणेरपेसकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सामणेरपेसकस्स सम्मुति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन इत्थन्नामो भिक्खु सामणेरपेसको. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

ततियभाणवारो निट्ठितो.

सेनासनक्खन्धको छट्ठो.

तस्सुद्दानं –

विहारं बुद्धसेट्ठेन, अपञ्ञत्तं तदा अहु;

तहं तहं निक्खमन्ति, वासा ते जिनसावका.

सेट्ठी गहपति दिस्वा, भिक्खूनं इदमब्रवि;

कारापेय्यं वसेय्याथ, पटिपुच्छिंसु नायकं.

विहारं अड्ढयोगञ्च, पासादं हम्मियं गुहं;

पञ्चलेणं अनुञ्ञासि, विहारे सेट्ठि कारयि.

जनो विहारं कारेति, अकवाटं असंवुतं;

कवाटं पिट्ठसङ्घाटं, उदुक्खलञ्च उत्तरि.

आविञ्छनच्छिद्दं रज्जुं, वट्टिञ्च कपिसीसकं;

सूचिघटिताळच्छिद्दं, लोहकट्ठविसाणकं.

यन्तकं सूचिकञ्चेव, छदनं उल्लित्तावलित्तं;

वेदिजालसलाकञ्च, चक्कलि सन्थरेन च.

मिड्ढि बिदलमञ्चञ्च, सोसानिकमसारको;

बुन्दिकुळिरपादञ्च, आहच्चासन्दि उच्चके.

सत्तङ्गो च भद्दपीठं, पीठकेळकपादकं;

आमलाफलका कोच्छा, पलालपीठमेव च.

उच्चाहिपटिपादका, अट्ठङ्गुलि च पादका;

सुत्तं अट्ठपदं चोळं, तूलिकं अड्ढकायिकं.

गिरग्गो भिसियो चापि, दुस्सं सेनासनम्पि च;

ओनद्धं हेट्ठा पतति, उप्पाटेत्वा हरन्ति च.

भत्तिञ्च हत्थभत्तिञ्च, अनुञ्ञासि तथागतो;

तित्थिया विहारे चापि, थुसं सण्हञ्च मत्तिका.

इक्कासं पाणिकं कुण्डं, सासपं सित्थतेलकं;

उस्सन्ने पच्चुद्धरितुं, फरुसं गण्डुमत्तिकं.

इक्कासं पटिभानञ्च, नीचा चयो च आरुहं;

परिपतन्ति आळका, अड्ढकुट्टं तयो पुन.

खुद्दके कुट्टपादो च, ओवस्सति सरं खिलं;

चीवरवंसं रज्जुञ्च, आळिन्दं किटिकेन च.

आलम्बनं तिणचुण्णं, हेट्ठामग्गे नयं करे;

अज्झोकासे ओतप्पति, सालं हेट्ठा च भाजनं.

विहारो कोट्ठको चेव, परिवेणग्गिसालकं;

आरामे च पुन कोट्ठे, हेट्ठञ्ञेव नयं करे.

सुधं अनाथपिण्डि च, सद्धो सीतवनं अगा;

दिट्ठधम्मो निमन्तेसि, सह सङ्घेन नायकं.

आणापेसन्तरामग्गे, आरामं कारयी गणो;

वेसालियं नवकम्मं, पुरतो च परिग्गहि.

को अरहति भत्तग्गे, तित्तिरञ्च अवन्दिया;

परिग्गहितन्तरघरा, तूलो सावत्थि ओसरि.

पतिट्ठापेसि आरामं, भत्तग्गे च कोलाहलं;

गिलाना वरसेय्या च, लेसा सत्तरसा तहिं.

केन नु खो कथं नु खो, विहारग्गेन भाजयि;

परिवेणं अनुभागञ्च, अकामा भागं नो ददे.

निस्सीमं सब्बकालञ्च, गाहा सेनासने तयो;

उपनन्दो च वण्णेसि, ठितका समकासना.

समानासनिका भिन्दिंसु, तिवग्गा च दुवग्गिकं;

असमानासनिका दीघं, साळिन्दं परिभुञ्जितुं.

अय्यिका च अविदूरे, भाजितञ्च कीटागिरे;

आळवी पिण्डककुट्टेहि, द्वारअग्गळवट्टिका.

आलोकसेतकाळञ्च, गेरुछादनबन्धना;

भण्डिखण्डपरिभण्डं, वीस तिंसा च कालिका.

ओसिते अकतं विप्पं, खुद्दे छप्पञ्चवस्सिकं;

अड्ढयोगे च सत्तट्ठ, महल्ले दस द्वादस.

सब्बं विहारं एकस्स, अञ्ञं वासेन्ति सङ्घिकं;

निस्सीमं सब्बकालञ्च, पक्कमि विब्भमन्ति च.

कालञ्च सामणेरञ्च, सिक्खापच्चक्खअन्तिमं;

उम्मत्तखित्तचित्ता च, वेदनापत्तिदस्सना.

अप्पटिकम्मदिट्ठिया, पण्डका थेय्यतित्थिया;

तिरच्छानमातुपितु, अरहन्ता च दूसका.

भेदका लोहितुप्पादा, उभतो चापि ब्यञ्जनका;

मा सङ्घस्स परिहायि, कम्मं अञ्ञस्स दातवे.

विप्पकते च अञ्ञस्स, कते तस्सेव पक्कमे;

विब्भमति कालङ्कतो, सामणेरो च जायति.

पच्चक्खातो च सिक्खाय, अन्तिमज्झापन्नको यदि;

सङ्घोव सामिको होति, उम्मत्तखित्तवेदना.

अदस्सनाप्पटिकम्मे, दिट्ठि तस्सेव होति तं;

पण्डको थेय्यतित्थी च, तिरच्छानमातुपेत्तिकं.

घातको दूसको चापि, भेदलोहितब्यञ्जना;

पटिजानाति यदि सो, सङ्घोव होति सामिको.

हरन्तञ्ञत्र कुक्कुच्चं, उन्द्रियति च कम्बलं;

दुस्सञ्च चम्मचक्कली, चोळकं अक्कमन्ति च.

अल्ला उपाहनानिट्ठु, लिखन्ति अपस्सेन्ति च;

अपस्सेनं लिखतेव, धोतपच्चत्थरेन च.

राजगहे न सक्कोन्ति, लामकं भत्तुद्देसकं;

कथं नु खो पञ्ञापकं, भण्डागारिकसम्मुति.

पटिग्गाहभाजको चापि, यागु च फलभाजको;

खज्जकभाजको चेव, अप्पमत्तकविस्सज्जे.

साटियग्गाहापको चेव, तथेव पत्तग्गाहको;

आरामिकसामणेर, पेसकस्स च सम्मुति.

सब्बाभिभू लोकविदू, हितचित्तो विनायको;

लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुन्ति.

सेनासनक्खन्धकं निट्ठितं.

७. सङ्घभेदकक्खन्धकं

१. पठमभाणवारो

छसक्यपब्बज्जाकथा

३३०. तेन समयेन बुद्धो भगवा अनुपियायं विहरति, अनुपियं नाम मल्लानं निगमो. तेन खो पन समयेन अभिञ्ञाता अभिञ्ञाता सक्यकुमारा भगवन्तं पब्बजितं अनुपब्बजन्ति. तेन खो पन समयेन महानामो च सक्को अनुरुद्धो च सक्को द्वेभातिका होन्ति. अनुरुद्धो सक्को सुखुमालो होति. तस्स तयो पासादा होन्ति – एको हेमन्तिको, एको गिम्हिको, एको वस्सिको. सो वस्सिके पासादे चत्तारो मासे [वस्सिके पासादे वस्सिके चत्तारो मासे (सी.)] निप्पुरिसेहि तूरियेहि परिचारयमानो [परिचारियमानो (क.)] न हेट्ठापासादं ओरोहति. अथ खो महानामस्स सक्कस्स एतदहोसि – ‘‘एतरहि खो अभिञ्ञाता अभिञ्ञाता सक्यकुमारा भगवन्तं पब्बजितं अनुपब्बजन्ति. अम्हाकञ्च पन कुला नत्थि कोचि अगारस्मा अनगारियं पब्बजितो. यंनूनाहं वा पब्बजेय्यं, अनुरुद्धो वा’’ति. अथ खो महानामो सक्को येन अनुरुद्धो सक्को तेनुपसङ्कमि, उपसङ्कमित्वा अनुरुद्धं सक्कं एतदवोच – ‘‘एतरहि, तात अनुरुद्ध, अभिञ्ञाता अभिञ्ञाता सक्यकुमारा भगवन्तं पब्बजितं अनुपब्बजन्ति. अम्हाकञ्च पन कुला नत्थि कोचि अगारस्मा अनगारियं पब्बजितो. तेन हि त्वं वा पब्बज, अहं वा पब्बजिस्सामी’’ति. ‘‘अहं खो सुखुमालो, नाहं सक्कोमि अगारस्मा अनगारियं पब्बजितुं. त्वं पब्बजाही’’ति. ‘‘एहि खो ते, तात अनुरुद्ध, घरावासत्थं अनुसासिस्सामि. पठमं खेत्तं कसापेतब्बं. कसापेत्वा वपापेतब्बं. वपापेत्वा उदकं अभिनेतब्बं. उदकं अभिनेत्वा उदकं निन्नेतब्बं. उदकं निन्नेत्वा निद्धापेतब्बं. निद्धापेत्वा [निड्डहेतब्बं, निड्डहेत्वा (सी.)] लवापेतब्बं. लवापेत्वा उब्बाहापेतब्बं. उब्बाहापेत्वा पुञ्जं कारापेतब्बं. पुञ्जं कारापेत्वा मद्दापेतब्बं. मद्दापेत्वा पलालानि उद्धरापेतब्बानि. पलालानि उद्धरापेत्वा भुसिका उद्धरापेतब्बा. भुसिकं उद्धरापेत्वा ओपुनापेतब्बं [ओफुनापेतब्बं (स्या. क.), ओफुणापेतब्बं (योजना)]. ओपुनापेत्वा अतिहरापेतब्बं. अतिहरापेत्वा आयतिम्पि वस्सं एवमेव कातब्बं, आयतिम्पि वस्सं एवमेव कातब्ब’’न्ति. ‘‘न कम्मा खीयन्ति? न कम्मानं अन्तो पञ्ञायति? कदा कम्मा खीयिस्सन्ति? कदा कम्मानं अन्तो पञ्ञायिस्सति? कदा मयं अप्पोस्सुक्का पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेस्सामा’’ति? ‘‘न हि, तात अनुरुद्ध, कम्मा खीयन्ति. न कम्मानं अन्तो पञ्ञायति. अखीणेव कम्मे पितरो च पितामहा च कालङ्कता’’ति. ‘‘तेन हि त्वञ्ञेव घरावासत्थेन उपजानाहि. अहं अगारस्मा अनगारियं पब्बजिस्सामी’’ति.

अथ खो अनुरुद्धो सक्को येन माता तेनुपसङ्कमि, उपसङ्कमित्वा मातरं एतदवोच – ‘‘इच्छामहं, अम्म, अगारस्मा अनगारियं पब्बजितुं. अनुजानाहि मं अगारस्मा अनगारियं पब्बज्जाया’’ति. एवं वुत्ते अनुरुद्धस्स सक्कस्स माता अनुरुद्धं सक्कं एतदवोच – ‘‘तुम्हे खो मे, तात अनुरुद्ध, द्वे पुत्ता पिया मनापा अप्पटिकूला. मरणेनपि वो अकामका विना भविस्सामि. किं पनाहं तुम्हे जीवन्ते अनुजानिस्सामि अगारस्मा अनगारियं पब्बज्जाया’’ति? दुतियम्पि खो…पे… ततियम्पि खो अनुरुद्धो सक्को मातरं एतदवोच – ‘‘इच्छामहं, अम्म, अगारस्मा अनगारियं पब्बजितुं. अनुजानाहि मं अगारस्मा अनगारियं पब्बज्जाया’’ति [इमस्स अनन्तरं केसुचि पोत्थकेसु एवम्पि पाठो दिस्सति –- ‘‘एवं वुत्ते अनुरुद्धस्स सक्कस्स माता एवमाह ‘सचे तात अनुरुद्ध भद्दियो सक्यराजा सक्यानं रज्जं कारेति अगारस्मा अनगारियं पब्बजति, एवं त्वम्पि पब्बजाही’’’ति]. तेन खो पन समयेन भद्दियो सक्यराजा सक्यानं रज्जं कारेति. सो च अनुरुद्धस्स सक्कस्स सहायो होति. अथ खो अनुरुद्धस्स सक्कस्स माता – ‘अयं खो भद्दियो सक्यराजा सक्यानं रज्जं कारेति; अनुरुद्धस्स सक्कस्स सहायो; सो न उस्सहति अगारस्मा अनगारियं पब्बजितु’न्ति – अनुरुद्धं सक्कं एतदवोच – ‘‘सचे, तात अनुरुद्ध, भद्दियो सक्यराजा अगारस्मा अनगारियं पब्बजति, एवं त्वम्पि पब्बजाही’’ति. अथ खो अनुरुद्धो सक्को येन भद्दियो सक्यराजा तेनुपसङ्कमि, उपसङ्कमित्वा भद्दियं सक्यराजानं एतदवोच – ‘‘मम खो, सम्म, पब्बज्जा तव पटिबद्धा’’ति. ‘‘सचे ते, सम्म, पब्बज्जा मम पटिबद्धा वा अप्पटिबद्धा वा सा होतु, अहं तया; यथा सुखं पब्बजाही’’ति. ‘‘एहि, सम्म, उभो अगारस्मा अनगारियं पब्बजिस्सामा’’ति. ‘‘नाहं, सम्म, सक्कोमि अगारस्मा अनगारियं पब्बजितुन्ति. यं ते सक्का अञ्ञं मया कातुं, क्याहं [त्याहं (सी. स्या.)] करिस्सामि. त्वं पब्बजाही’’ति. ‘‘माता खो मं, सम्म, एवमाह – ‘सचे, तात अनुरुद्ध, भद्दियो सक्यराजा अगारस्मा अनगारियं पब्बजति, एवं त्वम्पि पब्बजाही’’’ति. ‘‘भासिता खो पन ते, सम्म, एसा वाचा. सचे ते, सम्म, पब्बज्जा मम पटिबद्धा वा, अप्पटिबद्धा वा सा होतु, अहं तया; यथा सुखं पब्बजाही’’ति. ‘‘एहि, सम्म, उभो अगारस्मा अनगारियं पब्बजिस्सामा’’ति.

तेन खो पन समयेन मनुस्सा सच्चवादिनो होन्ति, सच्चपटिञ्ञा. अथ खो भद्दियो सक्यराजा अनुरुद्धं सक्कं एतदवोच – ‘‘आगमेहि, सम्म, सत्तवस्सानि. सत्तन्नं वस्सानं अच्चयेन उभो अगारस्मा अनगारियं पब्बजिस्सामा’’ति. ‘‘अतिचिरं, सम्म, सत्तवस्सानि. नाहं सक्कोमि सत्तवस्सानि आगमेतु’’न्ति. ‘‘आगमेहि, सम्म, छवस्सानि…पे… पञ्चवस्सानि… चत्तारि वस्सानि… तीणि वस्सानि… द्वे वस्सानि… एकं वस्सं. एकस्स वस्सस्स अच्चयेन उभो अगारस्मा अनगारियं पब्बजिस्सामा’’ति. ‘‘अतिचिरं, सम्म, एकवस्सं. नाहं सक्कोमि एकं वस्सं आगमेतु’’न्ति. ‘‘आगमेहि, सम्म, सत्तमासे. सत्तन्नं मासानं अच्चयेन उभोपि अगारस्मा अनगारियं पब्बजिस्सामा’’ति. ‘‘अतिचिरं, सम्म, सत्तमासा. नाहं सक्कोमि सत्तमासे आगमेतु’’न्ति. ‘‘आगमेहि, सम्म, छ मासे…पे… पञ्च मासे… चत्तारो मासे… तयो मासे… द्वे मासे… एकं मासं… अड्ढमासं. अड्ढमासस्स अच्चयेन उभोपि अगारस्मा अनगारियं पब्बजिस्सामा’’ति. ‘‘अतिचिरं, सम्म, अड्ढमासो. नाहं सक्कोमि अड्ढमासं आगमेतु’’न्ति. ‘‘आगमेहि, सम्म, सत्ताहं यावाहं पुत्ते च भातरो च रज्जं निय्यादेमी’’ति. ‘‘न चिरं, सम्म, सत्ताहो, आगमेस्सामी’’ति.

३३१. अथ खो भद्दियो च सक्यराजा अनुरुद्धो च आनन्दो च भगु च किमिलो च देवदत्तो च, उपालिकप्पकेन सत्तमा, यथा पुरे चतुरङ्गिनिया सेनाय उय्यानभूमिं निय्यन्ति, एवमेव चतुरङ्गिनिया सेनाय निय्यिंसु. ते दूरं गन्त्वा सेनं निवत्तापेत्वा परविसयं ओक्कमित्वा आभरणं ओमुञ्चित्वा उत्तरासङ्गेन भण्डिकं बन्धित्वा उपालिं कप्पकं एतदवोचुं – ‘‘हन्द, भणे उपालि, निवत्तस्सु; अलं ते एत्तकं जीविकाया’’ति. अथ खो उपालिस्स कप्पकस्स निवत्तन्तस्स एतदहोसि – ‘‘चण्डा खो साकिया; इमिना कुमारा निप्पातिताति घातापेय्युम्पि मं. इमे हि नाम सक्यकुमारा अगारस्मा अनगारियं पब्बजिस्सन्ति. किमङ्ग [किमङ्ग (सी.)] पनाह’’न्ति. भण्डिकं मुञ्चित्वा तं भण्डं रुक्खे आलग्गेत्वा ‘यो पस्सति, दिन्नंयेव हरतू’ति वत्वा येन ते सक्यकुमारा तेनुपसङ्कमि. अद्दसासुं खो ते सक्यकुमारा उपालिं कप्पकं दूरतोव आगच्छन्तं. दिस्वान उपालिं कप्पकं एतदवोचुं – ‘‘किस्स, भणे उपालि, निवत्तेसी’’ति? ‘‘इध मे, अय्यपुत्ता, निवत्तन्तस्स एतदहोसि – ‘चण्डा खो साकिया; इमिना कुमारा निप्पातिताति घातापेय्युम्पि मं. इमे हि नाम सक्यकुमारा अगारस्मा अनगारियं पब्बजिस्सन्ति. किमङ्ग पनाह’न्ति. सो खो अहं, अय्यपुत्ता, भण्डिकं मुञ्चित्वा तं भण्डं रुक्खे आलग्गेत्वा ‘यो पस्सति, दिन्नञ्ञेव हरतू’ति वत्वा ततोम्हि पटिनिवत्तो’’ति. ‘‘सुट्ठु, भणे उपालि, अकासि यम्पि न निवत्तो [यं निवत्तो (सी.), यं पन निवत्तो (स्या.)]. चण्डा खो साकिया; इमिना कुमारा निप्पातिताति घातापेय्युम्पि त’’न्ति.

अथ खो सक्यकुमारा उपालिं कप्पकं आदाय येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते सक्यकुमारा भगवन्तं एतदवोचुं – ‘‘मयं, भन्ते, साकिया नाम मानस्सिनो. अयं, भन्ते, उपालि कप्पको अम्हाकं दीघरत्तं परिचारको. इमं भगवा पठमं पब्बाजेतु. इमस्स मयं अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मं करिस्साम. एवं अम्हाकं साकियानं साकियमानो निम्मानायिस्सती’’ति [निम्मादयिस्सतीति (सी.), निम्मानियिस्सतीति (स्या.)].

अथ खो भगवा उपालिं कप्पकं पठमं पब्बाजेसि, पच्छा ते सक्यकुमारे. अथ खो आयस्मा भद्दियो तेनेव अन्तरवस्सेन तिस्सो विज्जा सच्छाकासि. आयस्मा अनुरुद्धो दिब्बचक्खुं उप्पादेसि. आयस्मा आनन्दो सोतापत्तिफलं सच्छाकासि. देवदत्तो पोथुज्जनिकं इद्धिं अभिनिप्फादेसि.

३३२. तेन खो पन समयेन आयस्मा भद्दियो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘‘अहो सुखं, अहो सुख’’न्ति. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘आयस्मा, भन्ते, भद्दियो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’न्ति. निस्संसयं खो, भन्ते, आयस्मा भद्दियो अनभिरतोव ब्रह्मचरियं चरति. तंयेव वा पुरिमं रज्जसुखं समनुस्सरन्तो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’’’न्ति.

अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन भद्दियं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो भद्दिय, आमन्तेती’’’ति. ‘‘एवं भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा भद्दियो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं भद्दियं एतदवोच – ‘‘सत्था तं, आवुसो भद्दिय, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो आयस्मा भद्दियो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं भद्दियं भगवा एतदवोच – ‘‘सच्चं किर त्वं, भद्दिय, अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं, अहो सुख’’’न्ति? ‘‘एवं भन्ते’’ति. ‘‘किं पन त्वं, भद्दिय, अत्थवसं सम्पस्समानो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेसि – ‘अहो सुखं अहो सुख’’’न्ति? ‘‘पुब्बे मे, भन्ते, रञ्ञो सतोपि अन्तोपि अन्तेपुरे रक्खा सुसंविहिता होति, बहिपि अन्तेपुरे रक्खा सुसंविहिता होति, अन्तोपि नगरे रक्खा सुसंविहिता होति, बहिपि नगरे रक्खा सुसंविहिता होति, अन्तोपि जनपदे रक्खा सुसंविहिता होति, बहिपि जनपदे रक्खा सुसंविहिता होति. सो खो अहं, भन्ते, एवं रक्खितोपि गोपितोपि सन्तो भीतो उब्बिग्गो उस्सङ्की उत्रस्तो विहरामि. एतरहि खो पन अहं एको, भन्ते, अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभीतो अनुब्बिग्गो अनुस्सङ्की अनुत्रस्तो अप्पोस्सुक्को पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरामीति. इमं खो अहं, भन्ते, अत्थवसं सम्पस्समानो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अभिक्खणं उदानं उदानेमि – ‘अहो सुखं, अहो सुख’’’न्ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

[उदा. २०] ‘‘यस्सन्तरतो न सन्ति कोपा, इति भवाभवतञ्च वीतिवत्तो;

तं विगतभयं सुखिं असोकं, देवा नानुभवन्ति दस्सनाया’’ति.

देवदत्तवत्थु

३३३. अथ खो भगवा अनुपियायं यथाभिरन्तं विहरित्वा येन कोसम्बी तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन कोसम्बी तदवसरि. तत्र सुदं भगवा कोसम्बियं विहरति घोसितारामे. अथ खो देवदत्तस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘कं नु खो अहं पसादेय्यं, यस्मिं मे पसन्ने बहुलाभसक्कारो उप्पज्जेय्या’’ति? अथ खो देवदत्तस्स एतदहोसि – ‘‘अयं खो अजातसत्तु कुमारो तरुणो चेव आयतिं भद्दो च. यंनूनाहं अजातसत्तुं कुमारं पसादेय्यं. तस्मिं मे पसन्ने बहुलाभसक्कारो उप्पज्जिस्सती’’ति.

अथ खो देवदत्तो सेनासनं संसामेत्वा पत्तचीवरमादाय येन राजगहं तेन पक्कामि. अनुपुब्बेन येन राजगहं तदवसरि. अथ खो देवदत्तो सकवण्णं पटिसंहरित्वा कुमारकवण्णं अभिनिम्मिनित्वा अहिमेखलिकाय अजातसत्तुस्स कुमारस्स उच्छङ्गे [उच्चङ्के (स्या.)] पातुरहोसि. अथ खो अजातसत्तु कुमारो भीतो अहोसि, उब्बिग्गो उस्सङ्की उत्रस्तो. अथ खो देवदत्तो अजातसत्तुं कुमारं एतदवोच – ‘‘भायसि मं त्वं कुमारा’’ति? ‘‘आम, भायामि. कोसि त्व’’न्ति? ‘‘अहं देवदत्तो’’ति. ‘‘सचे खो त्वं, भन्ते, अय्यो देवदत्तो, इङ्घ सकेनेव वण्णेन पातुभवस्सू’’ति. अथ खो देवदत्तो कुमारकवण्णं पटिसंहरित्वा सङ्घाटिपत्तचीवरधरो अजातसत्तुस्स कुमारस्स पुरतो अट्ठासि. अथ खो अजातसत्तु कुमारो देवदत्तस्स इमिना इद्धिपाटिहारियेन अभिप्पसन्नो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गच्छति, पञ्च च थालिपाकसतानि भत्ताभिहारो अभिहरीयति. अथ खो देवदत्तस्स लाभसक्कारसिलोकेन अभिभूतस्स परियादिन्नचित्तस्स एवरूपं इच्छागतं उप्पज्जि – ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’ति. सह चित्तुप्पादाव देवदत्तो तस्सा इद्धिया परिहायि.

[अ. नि. ५.१००] तेन खो पन समयेन ककुधो नाम कोळियपुत्तो, आयस्मतो महामोग्गल्लानस्स उपट्ठाको, अधुना कालङ्कतो अञ्ञतरं मनोमयं कायं उपपन्नो. तस्स एवरूपो अत्तभावप्पटिलाभो होति – सेय्यथापि नाम द्वे वा तीणि वा मागधकानि [मागधिकानि (स्या.)] गामक्खेत्तानि. सो तेन अत्तभावप्पटिलाभेन नेव अत्तानं न परं ब्याबाधेति. अथ खो ककुधो देवपुत्तो येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो ककुधो देवपुत्तो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘देवदत्तस्स, भन्ते, लाभसक्कारसिलोकेन अभिभूतस्स परियादिन्नचित्तस्स [परियादिण्णचित्तस्स (क.)] एवरूपं इच्छागतं उप्पज्जि – ‘अहं भिक्खुसङ्घं परिहरिस्सामी’ति. सह चित्तुप्पादाव भन्ते, देवदत्तो तस्सा इद्धिया परिहीनो’’ति. इदमवोच ककुधो देवपुत्तो. इदं वत्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायि.

अथ खो आयस्मा महामोग्गल्लानो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महामोग्गल्लानो भगवन्तं एतदवोच – ‘‘ककुधो नाम, भन्ते, कोळियपुत्तो मम उपट्ठाको अधुना कालङ्कतो अञ्ञतरं मनोमयं कायं उपपन्नो. तस्स एवरूपो अत्तभावप्पटिलाभो – सेय्यथापि नाम द्वे वा तीणि वा मागधकानि गामक्खेत्तानि. सो तेन अत्तभावप्पटिलाभेन नेव अत्तानं न परं ब्याबाधेति. अथ खो, भन्ते, ककुधो देवपुत्तो येनाहं तेनुपसङ्कमि, उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो, भन्ते, ककुधो देवपुत्तो मं एतदवोच – ‘देवदत्तस्स, भन्ते, लाभसक्कारसिलोकेन अभिभूतस्स परियादिन्नचित्तस्स एवरूपं इच्छागतं उप्पज्जि – अहं भिक्खुसङ्घं परिहरिस्सामीति. सह चित्तुप्पादाव भन्ते, देवदत्तो तस्सा इद्धिया परिहीनो’ति. इदमवोच, भन्ते, ककुधो देवपुत्तो. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायी’’ति.

‘‘किं पन ते, मोग्गल्लान, ककुधो देवपुत्तो चेतसा चेतो परिच्च विदितो? यं किञ्चि ककुधो देवपुत्तो भासति सब्बं तं तथेव होति, नो अञ्ञथा’’ति? ‘‘चेतसा चेतो परिच्च विदितो च मे, भन्ते, ककुधो देवपुत्तो. यं किञ्चि ककुधो देवपुत्तो भासति सब्बं तं तथेव होति, नो अञ्ञथा’’ति. ‘‘रक्खस्सेतं, मोग्गल्लान, वाचं. रक्खस्सेतं, मोग्गल्लान, वाचं. इदानि सो मोघपुरिसो अत्तनाव अत्तानं पातुकरिस्सति.

पञ्चसत्थुकथा

३३४. [अ. नि. ५.१००] ‘‘पञ्चिमे, मोग्गल्लान, सत्थारो सन्तो संविज्जमाना लोकस्मिं. कतमे पञ्च? ‘‘इध, मोग्गल्लान, एकच्चो सत्था अपरिसुद्धसीलो समानो ‘परिसुद्धसीलोम्ही’ति पटिजानाति ‘परिसुद्धं मे सीलं परियोदातं असंकिलिट्ठ’न्ति. तमेनं सावका एवं जानन्ति – ‘अयं खो भवं सत्था अपरिसुद्धसीलो समानो ‘परिसुद्धसीलोम्ही’ति पटिजानाति ‘परिसुद्धं मे सीलं परियोदातं असंकिलिट्ठ’न्ति च. मयञ्चेव खो पन गिहीनं आरोचेय्याम, नास्सस्स मनापं. यं खो पनस्स अमनापं, कथं नं मयं तेन समुदाचरेय्याम? सम्मन्नति खो पन चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन – यं तुमो करिस्सति, तुमोव तेन पञ्ञायिस्सती’ति. एवरूपं खो, मोग्गल्लान, सत्थारं सावका सीलतो रक्खन्ति; एवरूपो च पन सत्था सावकेहि सीलतो रक्खं पच्चासीसति [पच्चासिंसति (सी. स्या.)].

‘‘पुन चपरं, मोग्गल्लान, इधेकच्चो सत्था अपरिसुद्धाजीवो समानो ‘परिसुद्धाजीवोम्ही’ति पटिजानाति ‘परिसुद्धो मे आजीवो परियोदातो असंकिलिट्ठो’ति च. तमेनं सावका एवं जानन्ति – ‘अयं खो भवं सत्था अपरिसुद्धाजीवो समानो ‘परिसुद्धाजीवोम्ही’ति पटिजानाति ‘परिसुद्धो मे आजीवो परियोदातो असंकिलिट्ठो’ति च. मयञ्चेव खो पन गिहीनं आरोचेय्याम, नास्सस्स मनापं. यं खो पनस्स अमनापं, कथं न मयं तेन समुदाचरेय्याम? सम्मन्नति खो पन चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन – यं तुमो करिस्सति, तुमोव तेन पञ्ञायिस्सती’ति. एवरूपं खो, मोग्गल्लान, सत्थारं सावका आजीवतो रक्खन्ति; एवरूपो च पन सत्था सावकेहि आजीवतो रक्खं पच्चासीसति.

‘‘पुन चपरं, मोग्गल्लान, इधेकच्चो सत्था अपरिसुद्धधम्मदेसनो समानो ‘परिसुद्धधम्मदेसनोम्ही’ति पटिजानाति ‘परिसुद्धा मे धम्मदेसना परियोदाता असंकिलिट्ठा’ति च. तमेनं सावका एवं जानन्ति – ‘अयं खो भवं सत्था अपरिसुद्धधम्मदेसनो समानो ‘परिसुद्धधम्मदेसनोम्ही’ति पटिजानाति ‘परिसुद्धा मे धम्मदेसना परियोदाता असंकिलिट्ठा’ति च. मयञ्चेव खो पन गिहीनं आरोचेय्याम, नास्सस्स मनापं. यं खो पनस्स अमनापं, कथं नं मयं तेन समुदाचरेय्याम? सम्मन्नति खो पन चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन – यं तुमो करिस्सति, तुमोव तेन पञ्ञायिस्सती’ति. एवरूपं खो, मोग्गल्लान, सत्थारं सावका धम्मदेसनतो रक्खन्ति; एवरूपो च पन सत्था सावकेहि धम्मदेसनतो रक्खं पच्चासीसति.

‘‘पुन चपरं, मोग्गल्लान, इधेकच्चो सत्था अपरिसुद्धवेय्याकरणो समानो ‘परिसुद्धवेय्याकरणोम्ही’ति पटिजानाति ‘परिसुद्धं मे वेय्याकरणं परियोदातं असंकिलिट्ठ’न्ति च. तमेनं सावका एवं जानन्ति – ‘अयं खो भवं सत्था अपरिसुद्धवेय्याकरणो समानो ‘परिसुद्धवेय्याकरणोम्ही’ति पटिजानाति ‘परिसुद्धं मे वेय्याकरणं परियोदातं असंकिलिट्ठ’न्ति च. मयञ्चेव खो पन गिहीनं आरोचेय्याम, नास्सस्स मनापं. यं खो पनस्स अमनापं, कथं नं मयं तेन समुदाचरेय्याम? सम्मन्नति खो पन चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन – यं तुमो करिस्सति, तुमोव तेन पञ्ञायिस्सती’ति. एवरूपं खो, मोग्गल्लान, सत्थारं सावका वेय्याकरणतो रक्खन्ति; एवरूपो च पन सत्था सावकेहि वेय्याकरणतो रक्खं पच्चासीसति.

‘‘पुन चपरं, मोग्गल्लान, इधेकच्चो सत्था अपरिसुद्धञाणदस्सनो समानो ‘परिसुद्धञाणदस्सनोम्ही’ति पटिजानाति ‘परिसुद्धं मे ञाणदस्सनं परियोदातं असंकिलिट्ठ’न्ति च. तमेनं सावका एवं जानन्ति – ‘अयं खो भवं सत्था अपरिसुद्धञाणदस्सनो समानो ‘परिसुद्धञाणदस्सनोम्ही’ति पटिजानाति ‘परिसुद्धं मे ञाणदस्सनं परियोदातं असंकिलिट्ठ’न्ति च. मयञ्चेव खो पन गिहीनं आरोचेय्याम, नास्सस्स मनापं. यं खो पनस्स अमनापं, कथं नं मयं तेन समुदाचरेय्याम? सम्मन्नति खो पन चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन – यं तुमो करिस्सति, तुमोव तेन पञ्ञायिस्सती’ति. एवरूपं खो, मोग्गल्लान, सत्थारं सावका ञाणदस्सनतो रक्खन्ति; एवरूपो च पन सत्था सावकेहि ञाणदस्सनतो रक्खं पच्चासीसतीति. इमे खो, मोग्गल्लान, पञ्च सत्थारो सन्तो संविज्जमाना लोकस्मिं.

‘‘अहं खो पन, मोग्गल्लान, परिसुद्धसीलो समानो ‘परिसुद्धसीलोम्ही’ति पटिजानामि ‘परिसुद्धं मे सीलं परियोदातं असंकिलिट्ठ’न्ति च. न च मं सावका सीलतो रक्खन्ति; न चाहं सावकेहि सीलतो रक्खं पच्चासीसामि. परिसुद्धाजीवो समानो…पे… परिसुद्धधम्मदेसनो समानो…पे… परिसुद्धवेय्याकरणो समानो…पे… परिसुद्धञाणदस्सनो समानो ‘परिसुद्धञाणदस्सनोम्ही’ति पटिजानामि ‘परिसुद्धं मे ञाणदस्सनं परियोदातं असंकिलिट्ठ’न्ति च. न च मं सावका ञाणदस्सनतो रक्खन्ति; न चाहं सावकेहि ञाणदस्सनतो रक्खं पच्चासीसामी’’ति.

३३५. अथ खो भगवा कोसम्बियं यथाभिरन्तं विहरित्वा येन राजगहं तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन राजगहं तदवसरि. तत्र सुदं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘देवदत्तस्स, भन्ते, अजातसत्तु कुमारो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गच्छति; पञ्च च थालिपाकसतानि भत्ताभिहारो अभिहरीयती’’ति. ‘‘मा, भिक्खवे, देवदत्तस्स लाभसक्कारसिलोकं पिहयित्थ. यावकीवञ्च, भिक्खवे, देवदत्तस्स अजातसत्तु कुमारो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गमिस्सति, पञ्च च थालिपाकसतानि भत्ताभिहारो अभिहरीयिस्सति, हानियेव, भिक्खवे, देवदत्तस्स पाटिकङ्खा कुसलेसु धम्मेसु, नो वुड्ढि.

‘‘सेय्यथापि, भिक्खवे, चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्युं, एवञ्हि सो, भिक्खवे, कुक्कुरो भिय्योसोमत्ताय चण्डतरो अस्स, एवमेव खो, भिक्खवे, यावकीवञ्च देवदत्तस्स अजातसत्तु कुमारो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गमिस्सति, पञ्च च थालिपाकसतानि भत्ताभिहारो अभिहरीयिस्सति, हानियेव, भिक्खवे, देवदत्तस्स पाटिकङ्खा कुसलेसु धम्मेसु, नो वुड्ढि.

[सं. नि. २.१८४; अ. नि. ४.६८] ‘‘अत्तवधाय, भिक्खवे, देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, कदली अत्तवधाय फलं देति, पराभवाय फलं देति, एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, वेळु अत्तवधाय फलं देति, पराभवाय फलं देति, एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, नळो अत्तवधाय फलं देति, पराभवाय फलं देति, एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि.

‘‘सेय्यथापि, भिक्खवे, अस्सतरी अत्तवधाय गब्भं गण्हाति, पराभवाय गब्भं गण्हाति, एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादी’’ति.

[सं. नि. १.१८३, १.२.१८४, नेत्ति. ९०] ‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळं;

सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति.

पठमभाणवारो निट्ठितो.

२. दुतियभाणवारो

पकासनीयकम्मं

३३६. तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति सराजिकाय परिसाय. अथ खो देवदत्तो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘जिण्णो दानि, भन्ते, भगवा वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो. अप्पोस्सुक्को दानि, भन्ते, भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरतु, ममं भिक्खुसङ्घं निस्सज्जतु. अहं भिक्खुसङ्घं परिहरिस्सामी’’ति. ‘‘अलं, देवदत्त, मा ते रुच्चि भिक्खुसङ्घं परिहरितु’’न्ति. दुतियम्पि खो देवदत्तो…पे… ततियम्पि खो देवदत्तो भगवन्तं एतदवोच – ‘‘जिण्णो दानि, भन्ते, भगवा वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो. अप्पोस्सुक्को दानि, भन्ते, भगवा दिट्ठधम्मसुखविहारं अनुयुत्तो विहरतु, ममं भिक्खुसङ्घं निस्सज्जतु. अहं भिक्खुसङ्घं परिहरिस्सामी’’ति. ‘‘सारिपुत्तमोग्गल्लानानम्पि खो अहं, देवदत्त, भिक्खुसङ्घं न निस्सज्जेय्यं, किं पन तुय्हं छवस्स खेळासकस्सा’’ति! अथ खो देवदत्तो – सराजिकाय मं भगवा परिसाय खेळासकवादेन अपसादेति, सारिपुत्तमोग्गल्लानेव उक्कंसतीति – कुपितो अनत्तमनो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अयञ्चरहि देवदत्तस्स भगवति पठमो आघातो अहोसि.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो देवदत्तस्स राजगहे पकासनीयं कम्मं करोतु – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. एवञ्च पन, भिक्खवे, कातब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

३३७. ‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं सङ्घो देवदत्तस्स राजगहे पकासनीयं कम्मं करेय्य – ‘‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो देवदत्तस्स राजगहे पकासनीयं कम्मं करोति – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. यस्सायस्मतो खमति देवदत्तस्स राजगहे पकासनीयं कम्मस्स करणं – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति, यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति – सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘कतं सङ्घेन देवदत्तस्स राजगहे पकासनीयं कम्मं – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

३३८. अथ खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘तेन हि त्वं, सारिपुत्त, देवदत्तं राजगहे पकासेही’’ति. ‘‘पुब्बे मया, भन्ते, देवदत्तस्स राजगहे वण्णो भासितो – ‘महिद्धिको गोधिपुत्तो, महानुभावो गोधिपुत्तो’ति. कथाहं, भन्ते, देवदत्तं राजगहे पकासेमी’’ति? ‘‘ननु तया, सारिपुत्त, भूतोयेव देवदत्तस्स राजगहे वण्णो भासितो – ‘महिद्धिको गोधिपुत्तो, महानुभावो गोधिपुत्तो’’’ ति? ‘‘एवं भन्ते’’ति. ‘‘एवमेव खो त्वं, सारिपुत्त, भूतंयेव देवदत्तं राजगहे पकासेही’’ति. ‘‘एवं भन्ते’’ति खो आयस्मा सारिपुत्तो भगवतो पच्चस्सोसि.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, सङ्घो सारिपुत्तं सम्मन्नतु देवदत्तं राजगहे पकासेतुं – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं सारिपुत्तो याचितब्बो. याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो आयस्मन्तं सारिपुत्तं सम्मन्नेय्य देवदत्तं राजगहे पकासेतुं – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो आयस्मन्तं सारिपुत्तं सम्मन्नति देवदत्तं राजगहे पकासेतुं – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति, यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. यस्सायस्मतो खमति, आयस्मतो सारिपुत्तस्स सम्मुति देवदत्तं राजगहे पकासेतुं – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति, यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति – सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतो सङ्घेन आयस्मा सारिपुत्तो देवदत्तं राजगहे पकासेतुं – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’ति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

सम्मतो च आयस्मा सारिपुत्तो सम्बहुलेहि भिक्खूहि सद्धिं राजगहं पविसित्वा देवदत्तं राजगहे पकासेसि – ‘‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’’ति. तत्थ ये ते मनुस्सा अस्सद्धा अप्पसन्ना दुब्बुद्धिनो, ते एवमाहंसु – ‘‘उसूयका इमे समणा सक्यपुत्तिया देवदत्तस्स लाभसक्कारं उसूयन्ती’’ति. ये पन ते मनुस्सा सद्धा पसन्ना पण्डिता ब्यत्ता बुद्धिमन्तो, ते एवमाहंसु – ‘‘न खो इदं ओरकं भविस्सति यथा भगवा देवदत्तं राजगहे पकासापेती’’ति.

अजातसत्तुकुमारवत्थु

३३९. अथ खो देवदत्तो येन अजातसत्तु कुमारो तेनुपसङ्कमि, उपसङ्कमित्वा अजातसत्तुं कुमारं एतदवोच – ‘‘पुब्बे खो, कुमार, मनुस्सा दीघायुका, एतरहि अप्पायुका. ठानं खो पनेतं विज्जति यं त्वं कुमारोव समानो कालं करेय्यासि. तेन हि त्वं, कुमार, पितरं हन्त्वा राजा होहि. अहं भगवन्तं हन्त्वा बुद्धो भविस्सामी’’ति.

अथ खो अजातसत्तु कुमारो – अय्यो खो देवदत्तो महिद्धिको महानुभावो, जानेय्यासि अय्यो देवदत्तोति – ऊरुया पोत्थनिकं बन्धित्वा दिवा दिवस्स [दिवा दिवसस्स (क.)] भीतो उब्बिग्गो उस्सङ्की उत्रस्तो सहसा अन्तेपुरं पाविसि. अद्दसासुं खो अन्तेपुरे उपचारका महामत्ता अजातसत्तुं कुमारं दिवा दिवस्स भीतं उब्बिग्गं उस्सङ्किं उत्रस्तं सहसा अन्तेपुरं पविसन्तं; दिस्वान अग्गहेसुं. ते विचिनन्ता ऊरुया पोत्थनिकं बद्धं [बन्धं (क.)] दिस्वान अजातसत्तुं कुमारं एतदवोचुं – ‘‘किं त्वं, कुमार, कत्तुकामोसी’’ति? ‘‘पितरम्हि हन्तुकामो’’ति. ‘‘केनासि उस्साहितो’’ति? ‘‘अय्येन देवदत्तेना’’ति. एकच्चे महामत्ता एवं मतिं अकंसु – ‘‘कुमारो च हन्तब्बो, देवदत्तो च, सब्बे च भिक्खू हन्तब्बा’’ति. एकच्चे महामत्ता एवं मतिं अकंसु – ‘‘न भिक्खू हन्तब्बा. न भिक्खू किञ्चि अपरज्झन्ति. कुमारो च हन्तब्बो, देवदत्तो चा’’ति. एकच्चे महामत्ता एवं मतिं अकंसु – ‘‘न कुमारो च हन्तब्बो, न देवदत्तो. न भिक्खू हन्तब्बा. रञ्ञो आरोचेतब्बं. यथा राजा वक्खति तथा करिस्सामा’’ति.

अथ खो ते महामत्ता अजातसत्तुं कुमारं आदाय येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमिंसु, उपसङ्कमित्वा रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स एतमत्थं आरोचेसुं. ‘‘कथं, भणे, महामत्तेहि मति कता’’ति? ‘‘एकच्चे, देव, महामत्ता एवं मतिं अकंसु – ‘कुमारो च हन्तब्बो, देवदत्तो च, सब्बे च भिक्खू हन्तब्बा’ति. एकच्चे महामत्ता एवं मतिं अकंसु – ‘न भिक्खू हन्तब्बा. न भिक्खू किञ्चि अपरज्झन्ति. कुमारो च हन्तब्बो, देवदत्तो चा’ति. एकच्चे महामत्ता एवं मतिं अकंसु – ‘न कुमारो च हन्तब्बो, न देवदत्तो. न भिक्खू हन्तब्बा. रञ्ञो आरोचेतब्बं. यथा राजा वक्खति तथा करिस्सामा’’’ति. ‘‘किं, भणे, करिस्सति बुद्धो वा धम्मो वा सङ्घो वा? ननु भगवता पटिकच्चेव देवदत्तो राजगहे पकासापितो – ‘पुब्बे देवदत्तस्स अञ्ञा पकति अहोसि, इदानि अञ्ञा पकति. यं देवदत्तो करेय्य कायेन वाचाय, न तेन बुद्धो वा धम्मो वा सङ्घो वा दट्ठब्बो, देवदत्तोव तेन दट्ठब्बो’’ति? तत्थ ये ते महामत्ता एवं मतिं अकंसु – ‘कुमारो च हन्तब्बो देवदत्तो च; सब्बे च भिक्खू हन्तब्बा’ति; ते अट्ठाने अकासि. ये ते महामत्ता एवं मतिं अकंसु – ‘न भिक्खू हन्तब्बा; न भिक्खू किञ्चि अपरज्झन्ति; कुमारो च हन्तब्बो देवदत्तो चा’ति; ते नीचे ठाने ठपेसि. ये ते महामत्ता एवं मतिं अकंसु – ‘न कुमारो च हन्तब्बो, न देवदत्तो; न भिक्खू हन्तब्बा; रञ्ञो आरोचेतब्बं; यथा राजा वक्खति तथा करिस्सामा’ति; ते उच्चे ठाने ठपेसि. अथ खो राजा मागधो सेनियो बिम्बिसारो अजातसत्तुं कुमारं एतदवोच – ‘‘किस्स मं त्वं, कुमार, हन्तुकामोसी’’ति? ‘‘रज्जेनाम्हि, देव, अत्थिको’’ति. ‘‘सचे खो त्वं, कुमार, रज्जेन अत्थिको, एतं ते रज्ज’’न्ति अजातसत्तुस्स कुमारस्स रज्जं निय्यादेसि.

अभिमारपेसनं

३४०. अथ खो देवदत्तो येन अजातसत्तु कुमारो तेनुपसङ्कमि, उपसङ्कमित्वा अजातसत्तुं कुमारं एतदवोच – ‘‘पुरिसे, महाराज, आणापेहि, ये समणं गोतमं जीविता वोरोपेस्सन्ती’’ति. अथ खो अजातसत्तु कुमारो मनुस्से आणापेसि – ‘‘यथा, भणे, अय्यो देवदत्तो आह तथा करेय्याथा’’ति. अथ खो देवदत्तो एकं पुरिसं आणापेसि – ‘‘गच्छावुसो, अमुकस्मिं ओकासे समणो गोतमो विहरति. तं जीविता वोरोपेत्वा इमिना मग्गेन आगच्छा’’ति. तस्मिं मग्गे द्वे पुरिसे ठपेसि – ‘‘यो इमिना मग्गेन एको पुरिसो आगच्छति, तं जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा’’ति. तस्मिं मग्गे चत्तारो पुरिसे ठपेसि – ‘‘ये इमिना मग्गेन द्वे पुरिसा आगच्छन्ति, ते जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा’’ति. तस्मिं मग्गे अट्ठ पुरिसे ठपेसि – ‘‘ये इमिना मग्गेन चत्तारो पुरिसा आगच्छन्ति, ते जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा’’ति. तस्मिं मग्गे सोळस पुरिसे ठपेसि – ‘‘ये इमिना मग्गेन अट्ठ पुरिसा आगच्छन्ति, ते जीविता वोरोपेत्वा आगच्छथा’’ति.

अथ खो सो एको पुरिसो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो अविदूरे भीतो उब्बिग्गो उस्सङ्की उत्रस्तो पत्थद्धेन कायेन अट्ठासि. अद्दसा खो भगवा तं पुरिसं भीतं उब्बिग्गं उस्सङ्किं उत्रस्तं पत्थद्धेन कायेन ठितं. दिस्वान तं पुरिसं एतदवोच – ‘‘एहावुसो, मा भायी’’ति. अथ खो सो पुरिसो असिचम्मं एकमन्तं करित्वा धनुकलापं निक्खिपित्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, योहं दुट्ठचित्तो वधकचित्तो इधूपसङ्कन्तो. तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति. ‘‘तग्घ त्वं, आवुसो, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यं त्वं दुट्ठचित्तो वधकचित्तो इधूपसङ्कन्तो. यतो च खो त्वं, आवुसो, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पटिग्गण्हाम. वुड्ढि हेसा, आवुसो, अरियस्स विनये – यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती’’ति.

अथ खो भगवा तस्स पुरिसस्स अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. यदा तं भगवा अञ्ञासि कल्लचित्तं, मुदुचित्तं, विनीवरणचित्तं, उदग्गचित्तं, पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गहेय्य, एवमेव तस्स पुरिसस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति. अथ खो सो पुरिसो दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते. सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि, धम्मञ्च, भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. अथ खो भगवा तं पुरिसं एतदवोच – ‘‘मा खो त्वं, आवुसो, इमिना मग्गेन गच्छ, इमिना मग्गेन गच्छाही’’ति अञ्ञेन मग्गेन उय्योजेसि.

अथ खो ते द्वे पुरिसा – किं नु खो सो एको पुरिसो चिरेन आगच्छतीति – पटिपथं गच्छन्ता अद्दसंसु भगवन्तं अञ्ञतरस्मिं रुक्खमूले निसिन्नं. दिस्वान येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. तेसं भगवा अनुपुब्बिं कथं कथेसि…पे… अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भन्ते…पे… उपासके नो भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गते’’ति. अथ खो भगवा ते पुरिसे एतदवोच – ‘‘मा खो तुम्हे, आवुसो, इमिना मग्गेन गच्छित्थ, इमिना मग्गेन गच्छथा’’ति अञ्ञेन मग्गेन उय्योजेसि.

अथ खो ते चत्तारो पुरिसा…पे… अथ खो ते अट्ठ पुरिसा…पे… अथ खो ते सोळस पुरिसा – किं नु खो ते अट्ठ पुरिसा चिरेन आगच्छन्तीति – पटिपथं गच्छन्ता अद्दसासुं भगवन्तं अञ्ञतरस्मिं रुक्खमूले निसिन्नं. दिस्वान येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. तेसं भगवा अनुपुब्बिं कथं कथेसि, सेय्यथिदं – दानकथं…पे… अपरप्पच्चया सत्थुसासने भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भन्ते…पे… उपासके नो भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गते’’ति. अथ खो भगवा ते पुरिसे एतदवोच – ‘‘मा खो तुम्हे, आवुसो, इमिना मग्गेन गच्छित्थ, इमिना मग्गेन गच्छथा’’ति अञ्ञेन मग्गेन उय्योजेसि.

अथ खो सो एको पुरिसो येन देवदत्तो तेनुपसङ्कमि, उपसङ्कमित्वा देवदत्तं एतदवोच – ‘‘नाहं, भन्ते, सक्कोमि तं भगवन्तं जीविता वोरोपेतुं; महिद्धिको सो भगवा, महानुभावो’’ति. ‘‘अलं, आवुसो; मा त्वं समणं गोतमं जीविता वोरोपेसि. अहमेव समणं गोतमं जीविता वोरोपेस्सामी’’ति.

लोहितुप्पादककम्मं

३४१. तेन खो पन समयेन भगवा गिज्झकूटस्स पब्बतस्स छायायं चङ्कमति. अथ खो देवदत्तो गिज्झकूटं पब्बतं आरुहित्वा महतिं सिलं पविज्झि – इमाय समणं गोतमं जीविता वोरोपेस्सामीति. द्वे पब्बतकूटा समागन्त्वा तं सिलं सम्पटिच्छिंसु. ततो पपतिका उप्पतित्वा भगवतो पादे रुहिरं उप्पादेसि. अथ खो भगवा उद्धं उल्लोकेत्वा देवदत्तं एतदवोच – ‘‘बहुं तया, मोघपुरिस, अपुञ्ञं पसुतं, यं त्वं दुट्ठचित्तो वधकचित्तो तथागतस्स रुहिरं उप्पादेसी’’ति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘इदं, भिक्खवे, देवदत्तेन पठमं आनन्तरियं कम्मं उपचितं, यं दुट्ठचित्तेन वधकचित्तेन तथागतस्स रुहिरं उप्पादित’’न्ति.

अस्सोसुं खो भिक्खू – ‘‘देवदत्तेन किर भगवतो वधो पयुत्तो’’ति. ते च भिक्खू भगवतो विहारस्स परितो परितो चङ्कमन्ति उच्चासद्दा महासद्दा सज्झायं करोन्ता, भगवतो रक्खावरणगुत्तिया. अस्सोसि खो भगवा उच्चासद्दं महासद्दं सज्झायसद्दं. सुत्वान आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो सो, आनन्द, उच्चासद्दो महासद्दो सज्झायसद्दो’’ति? ‘‘अस्सोसुं खो, भन्ते, भिक्खू – ‘देवदत्तेन किर भगवतो वधो पयुत्तो’ति. ते च [तेध (सी.)], भन्ते, भिक्खू भगवतो विहारस्स परितो परितो चङ्कमन्ति उच्चासद्दा महासद्दा सज्झायं करोन्ता, भगवतो रक्खावरणगुत्तिया. सो एसो, भगवा, उच्चासद्दो महासद्दो सज्झायसद्दो’’ति. ‘‘तेन हानन्द, मम वचनेन ते भिक्खू आमन्तेहि – सत्था आयस्मन्ते आमन्तेती’’ति. ‘‘एवं भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच –

‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं परूपक्कमेन तथागतं जीविता वोरोपेय्य. अनुपक्कमेन, भिक्खवे, तथागता परिनिब्बायन्ति.

[चूळव. ३३४; अ. नि. ५.१००] ‘‘पञ्चिमे, भिक्खवे, सत्थारो सन्तो संविज्जमाना लोकस्मिं. कतमे पञ्च? ‘‘इध, भिक्खवे, एकच्चो सत्था अपरिसुद्धसीलो समानो ‘परिसुद्धसीलोम्ही’ति पटिजानाति ‘परिसुद्धं मे सीलं परियोदातं असंकिलिट्ठ’न्ति च. तमेनं सावका एवं जानन्ति – ‘अयं खो भवं सत्था अपरिसुद्धसीलो समानो ‘परिसुद्धसीलोम्ही’ति पटिजानाति ‘परिसुद्धं मे सीलं परियोदातं असंकिलिट्ठ’न्ति च. मयञ्चेव खो पन गिहीनं आरोचेय्याम, नास्सस्स मनापं. यं खो पनस्स अमनापं, कथं नं मयं तेन समुदाचरेय्याम? सम्मन्नति खो पन चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन – यं तुमो करिस्सति, तुमोव तेन पञ्ञायिस्सती’ति. एवरूपं खो, भिक्खवे, सत्थारं सावका सीलतो रक्खन्ति; एवरूपो च पन सत्था सावकेहि सीलतो रक्खं पच्चासीसति.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो सत्था अपरिसुद्धआजीवो समानो…पे… अपरिसुद्धधम्मदेसनो समानो…पे… अपरिसुद्धवेय्याकरणो समानो…पे… अपरिसुद्धञाणदस्सनो समानो ‘परिसुद्धञाणदस्सनोम्ही’ति पटिजानाति ‘परिसुद्धं मे ञाणदस्सनं परियोदातं असंकिलिट्ठ’न्ति च. तमेनं सावका एवं जानन्ति – ‘अयं खो भवं सत्था अपरिसुद्धञाणदस्सनो समानो ‘परिसुद्धञाणदस्सनोम्ही’ति पटिजानाति ‘परिसुद्धं मे ञाणदस्सनं परियोदातं असंकिलिट्ठ’न्ति च. मयञ्चेव खो पन गिहीनं आरोचेय्याम, नास्सस्स मनापं. यं खो पनस्स अमनापं, कथं न मयं तेन समुदाचरेय्याम? सम्मन्नति खो पन चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेन – यं तुमो करिस्सति, तुमोव तेन पञ्ञायिस्सती’ति. एवरूपं खो, भिक्खवे, सत्थारं सावका ञाणदस्सनतो रक्खन्ति; एवरूपो च पन सत्था सावकेहि ञाणदस्सनतो रक्खं पच्चासीसति. इमे खो, भिक्खवे, पञ्च सत्थारो सन्तो संविज्जमाना लोकस्मिं. ‘‘अहं खो पन, भिक्खवे, परिसुद्धसीलो समानो ‘परिसुद्धसीलोम्ही’ति पटिजानामि ‘परिसुद्धं मे सीलं परियोदातं असंकिलिट्ठ’न्ति च. न च मं सावका सीलतो रक्खन्ति; न चाहं सावकेहि सीलतो रक्खं पच्चासीसामि. अहं खो पन भिक्खवे परिसुद्धाजीवो समानो…पे… परिसुद्धधम्मदेसनो समानो…पे… परिसुद्धवेय्याकरणो समानो…पे… परिसुद्धञाणदस्सनो समानो ‘‘परिसुद्धञाणदस्सनोम्ही’’ति पटिजानामि ‘‘परिसुद्धं मे ञाणदस्सनं परियोदातं असंकिलिट्ठ’’न्ति च, न च मं सावका ञाणदस्सनतो रक्खन्ति, न चाहं सावकेहि ञाणदस्सनतो रक्खं पच्चासीसामि. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं परूपक्कमेन तथागतं जीविता वोरोपेय्य. अनुपक्कमेन, भिक्खवे, तथागता परिनिब्बायन्ति. गच्छथ तुम्हे, भिक्खवे, यथाविहारं. अरक्खिया, भिक्खवे, तथागता’’ति.

नाळागिरिपेसनं

३४२. तेन खो पन समयेन राजगहे नाळागिरि नाम हत्थी चण्डो होति, मनुस्सघातको. अथ खो देवदत्तो राजगहं पविसित्वा हत्थिसालं गन्त्वा हत्थिभण्डे एतदवोच – ‘‘मयं खो, भणे, राजञातका नाम पटिबला नीचट्ठानियं उच्चट्ठाने ठपेतुं, भत्तम्पि वेतनम्पि वड्ढापेतुं. तेन हि, भणे, यदा समणो गोतमो इमं रच्छं पटिपन्नो होति, तदा इमं नाळागिरिं हत्थिं मुञ्चेत्वा इमं रच्छं पटिपादेथा’’ति. ‘‘एवं भन्ते’’ति खो ते हत्थिभण्डा देवदत्तस्स पच्चस्सोसुं. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सम्बहुलेहि भिक्खूहि सद्धिं राजगहं पिण्डाय पाविसि. अथ खो भगवा तं रच्छं पटिपज्जि. अद्दसासुं खो ते हत्थिभण्डा भगवन्तं तं रच्छं पटिपन्नं. दिस्वान नाळागिरिं हत्थिं मुञ्चित्वा तं रच्छं पटिपादेसुं. अद्दसा खो नाळागिरि हत्थी भगवन्तं दूरतोव आगच्छन्तं. दिस्वान सोण्डं उस्सापेत्वा पहट्ठकण्णवालो येन भगवा तेन अभिधावि. अद्दसासुं खो ते भिक्खू नाळागिरिं हत्थिं दूरतोव आगच्छन्तं. दिस्वान भगवन्तं एतदवोचुं – ‘‘अयं, भन्ते, नाळागिरि हत्थी चण्डो मनुस्सघातको इमं रच्छं पटिपन्नो. पटिक्कमतु, भन्ते, भगवा; पटिक्कमतु सुगतो’’ति. ‘‘आगच्छथ, भिक्खवे, मा भायित्थ. अट्ठानमेतं, भिक्खवे, अनवकासो, यं परूपक्कमेन तथागतं जीविता वोरोपेय्य. अनुपक्कमेन, भिक्खवे, तथागता परिनिब्बायन्ती’’ति. दुतियम्पि खो ते भिक्खू…पे… ततियम्पि खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘अयं, भन्ते, नाळागिरि हत्थी चण्डो मनुस्सघातको इमं रच्छं पटिपन्नो. पटिक्कमतु, भन्ते, भगवा; पटिक्कमतु सुगतो’’ति. ‘‘आगच्छथ, भिक्खवे, मा भायित्थ. अट्ठानमेतं, भिक्खवे, अनवकासो, यं परूपक्कमेन तथागतं जीविता वोरोपेय्य. अनुपक्कमेन, भिक्खवे, तथागता परिनिब्बायन्ती’’ति.

तेन खो पन समयेन मनुस्सा पासादेसुपि हम्मियेसुपि छदनेसुपि आरुळ्हा अच्छन्ति. तत्थ ये ते मनुस्सा अस्सद्धा अप्पसन्ना दुब्बुद्धिनो, ते एवमाहंसु – ‘‘अभिरूपो वत, भो [अभिरूपो वत भो गोतमो (स्या. कं.)], महासमणो नागेन विहेठीयिस्सती’’ति. ये पन ते मनुस्सा सद्धा पसन्ना पण्डिता ब्यत्ता बुद्धिमन्तो, ते एवमाहंसु – ‘‘नचिरस्सं वत, भो, नागो नागेन सङ्गामेस्सती’’ति. अथ खो भगवा नाळागिरिं हत्थिं मेत्तेन चित्तेन फरि. अथ खो नाळागिरि हत्थी भगवतो [भगवता (सी.)] मेत्तेन चित्तेन फुट्ठो [फुटो (क.)] सोण्डं ओरोपेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवतो पुरतो अट्ठासि. अथ खो भगवा दक्खिणेन हत्थेन नाळागिरिस्स हत्थिस्स कुम्भं परामसन्तो नाळागिरिं हत्थिं इमाहि गाथाहि अज्झभासि –

‘‘मा कुञ्जर नागमासदो, दुक्खञ्हि कुञ्जर नागमासदो;

न हि नागहतस्स कुञ्जर सुगति, होति इतो परं यतो.

‘‘मा च मदो मा च पमादो, न हि पमत्ता सुगतिं वजन्ति ते;

त्वञ्ञेव तथा करिस्ससि, येन त्वं सुगतिं गमिस्ससी’’ति.

अथ खो नाळागिरि हत्थी सोण्डाय भगवतो पादपंसूनि गहेत्वा उपरिमुद्धनि आकिरित्वा पटिकुटियोव [पटिकुटितो पटिसक्कि (सी. स्या.)] ओसक्कि, याव भगवन्तं अद्दक्खि. अथ खो नाळागिरि हत्थी हत्थिसालं गन्त्वा सके ठाने अट्ठासि. तथा दन्तो च पन नाळागिरि हत्थी अहोसि. तेन खो पन समयेन मनुस्सा इमं गाथं गायन्ति –

[म. नि. २.३५२; थेरगा. ८७८] ‘‘दण्डेनेके दमयन्ति, अङ्कुसेहि कसाहि च;

अदण्डेन असत्थेन, नागो दन्तो महेसिना’’ति.

मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘याव पापो अयं देवदत्तो, अलक्खिको, यत्र हि नाम समणस्स गोतमस्स एवंमहिद्धिकस्स एवं महानुभावस्स वधाय परक्कमिस्सती’’ति. देवदत्तस्स लाभसक्कारो परिहायि. भगवतो च लाभसक्कारो अभिवड्ढि.

पञ्चवत्थुयाचनकथा

३४३. [पाचि. २०९] तेन खो पन समयेन देवदत्तो परिहीनलाभसक्कारो सपरिसो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जिस्सन्ति! कस्स सम्पन्नं न मनापं, कस्स सादुं न रुच्चती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – कथञ्हि नाम देवदत्तो सपरिसो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जिस्सती’’ति! भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, देवदत्त, सपरिसो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जसी’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, भिक्खूनं कुलेसु तिकभोजनं पञ्ञपेस्सामि तयो अत्थवसे पटिच्च – दुम्मङ्कूनं पुग्गलान निग्गहाय; पेसलानं भिक्खूनं फासुविहाराय, मा पापिच्छा पक्खं निस्साय सङ्घं भिन्देय्युन्ति; कुलानुद्दयाय [कुलानुदयताय (सी. स्या.)] च. गणभोजने यथाधम्मो कारेतब्बो’’ति.

[पारा. ४०९] अथ खो देवदत्तो येन कोकालिको कटमोदकतिस्सको [कटमोरकतिस्सको (सी. स्या.)] खण्डदेविया पुत्तो समुद्ददत्तो तेनुपसङ्कमि, उपसङ्कमित्वा कोकालिकं कटमोदकतिस्सकं खण्डदेविया पुत्तं समुद्ददत्तं एतदवोच – ‘‘एथ, मयं, आवुसो, समणस्स गोतमस्स सङ्घभेदं करिस्साम चक्कभेद’’न्ति. एवं वुत्ते कोकालिको देवदत्तं एतदवोच – ‘‘समणो खो, आवुसो, गोतमो महिद्धिको महानुभावो. कथं मयं समणस्स गोतमस्स सङ्घभेदं करिस्साम चक्कभेद’’न्ति? ‘‘एथ, मयं, आवुसो, समणं गोतमं उपसङ्कमित्वा पञ्च वत्थूनि याचिस्साम – ‘भगवा, भन्ते, अनेकपरियायेन अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स वण्णवादी. इमानि, भन्ते, पञ्च वत्थूनि अनेकपरियायेन अप्पिच्छताय सन्तुट्ठिया सल्लेखाय धुतताय पासादिकताय अपचयाय वीरियारम्भाय संवत्तन्ति. साधु, भन्ते, भिक्खू यावजीवं आरञ्ञिका अस्सु; यो गामन्तं ओसरेय्य, वज्जं नं फुसेय्य. यावजीवं पिण्डपातिका अस्सु; यो निमन्तनं सादियेय्य, वज्जं नं फुसेय्य. यावजीवं पंसुकूलिका अस्सु; यो गहपतिचीवरं सादियेय्य, वज्जं नं फुसेय्य. यावजीवं रुक्खमूलिका अस्सु; यो छन्नं उपगच्छेय्य, वज्जं नं फुसेय्य. यावजीवं मच्छमंसं न खादेय्युं; यो मच्छमंसं खादेय्य, वज्जं नं फुसेय्या’ति. इमानि पञ्च वत्थूनि समणो गोतमो नानुजानिस्सति. ते मयं इमेहि पञ्चहि वत्थूहि जनं सञ्ञापेस्सामा’’ति. ‘‘सक्का खो, आवुसो, इमेहि पञ्चहि वत्थूहि समणस्स गोतमस्स सङ्घभेदो कातुं चक्कभेदो. लूखप्पसन्ना हि, आवुसो, मनुस्सा’’ति.

अथ खो देवदत्तो सपरिसो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो देवदत्तो भगवन्तं एतदवोच – ‘‘भगवा, भन्ते, अनेकपरियायेन अप्पिच्छस्स सन्तुट्ठस्स सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स वण्णवादी. इमानि, भन्ते, पञ्च वत्थूनि अनेकपरियायेन अप्पिच्छताय सन्तुट्ठिया सल्लेखाय धुतताय पासादिकताय अपचयाय वीरियारम्भाय संवत्तन्ति. साधु, भन्ते, भिक्खू यावजीवं आरञ्ञिका अस्सु; यो गामन्तं ओसरेय्य, वज्जं नं फुसेय्य. यावजीवं पिण्डपातिका अस्सु; यो निमन्तनं सादियेय्य, वज्जं नं फुसेय्य. यावजीवं पंसुकूलिका अस्सु; यो गहपतिचीवरं सादियेय्य, वज्जं नं फुसेय्य. यावजीवं रुक्खमूलिका अस्सु; यो छन्नं उपगच्छेय्य, वज्जं नं फुसेय्य. यावजीवं मच्छमंसं न खादेय्युं; यो मच्छमंसं खादेय्य, वज्जं नं फुसेय्या’’ति. ‘‘अलं, देवदत्त. यो इच्छति, आरञ्ञिको होतु; यो इच्छति, गामन्ते विहरतु. यो इच्छति, पिण्डपातिको होतु; यो इच्छति, निमन्तनं सादियतु. यो इच्छति, पंसुकूलिको होतु; यो इच्छति, गहपतिचीवरं सादियतु. अट्ठमासे खो मया, देवदत्त, रुक्खमूलसेनासनं अनुञ्ञातं; तिकोटिपरिसुद्धं मच्छमंसं – अदिट्ठं, अस्सुतं, अपरिसङ्कित’’न्ति. अथ खो देवदत्तो – न भगवा इमानि पञ्च वत्थूनि अनुजानातीति – हट्ठो उदग्गो सपरिसो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो देवदत्तो सपरिसो राजगहं पविसित्वा पञ्चहि वत्थूहि जनं सञ्ञापेसि – ‘‘मयं, आवुसो, समणं गोतमं उपसङ्कमित्वा पञ्च वत्थूनि याचिम्हा – ‘भगवा, भन्ते, अनेकपरियायेन अप्पिच्छस्स…पे… वीरियारम्भस्स वण्णवादी. इमानि, भन्ते, पञ्च वत्थूनि अनेकपरियायेन अप्पिच्छताय…पे… वीरियारम्भाय संवत्तन्ति. साधु, भन्ते, भिक्खू यावजीवं आरञ्ञिका अस्सु; यो गामन्तं ओसरेय्य, वज्जं नं फुसेय्य…पे… यावजीवं मच्छमंसं न खादेय्युं; यो मच्छमंसं खादेय्य, वज्जं नं फुसेय्या’ति. इमानि पञ्च वत्थूनि समणो गोतमो नानुजानाति. ते मयं इमेहि पञ्चहि वत्थूहि समादाय वत्तामा’’ति.

तत्थ ये ते मनुस्सा अस्सद्धा अप्पसन्ना दुब्बुद्धिनो, ते एवमाहंसु – ‘‘इमे खो समणा सक्यपुत्तिया धुता सल्लेखवुत्तिनो. समणो पन गोतमो बाहुल्लिको बाहुल्लाय चेतेती’’ति. ये पन ते मनुस्सा सद्धा पसन्ना पण्डिता ब्यत्ता बुद्धिमन्तो, ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम देवदत्तो भगवतो सङ्घभेदाय परक्कमिस्सति चक्कभेदाया’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम देवदत्तो सङ्घभेदाय परक्कमिस्सति चक्कभेदाया’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, देवदत्त, सङ्घभेदाय परक्कमसि चक्कभेदाया’’ति? ‘‘सच्चं भगवा’’ति. ‘‘अलं, देवदत्त. मा ते रुच्चि सङ्घभेदो. गरुको खो, देवदत्त, सङ्घभेदो. यो खो, देवदत्त, समग्गं सङ्घं भिन्दति, कप्पट्ठिकं [कप्पट्ठितिकं (स्या.)] किब्बिसं पसवति, कप्पं निरयम्हि पच्चति. यो च खो, देवदत्त, भिन्नं सङ्घं समग्गं करोति, ब्रह्मं पुञ्ञं पसवति, कप्पं सग्गम्हि मोदति. अलं, देवदत्त. मा ते रुच्चि सङ्घभेदो. गरुको खो, देवदत्त, सङ्घभेदो’’ति.

[उदा. ४८] अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अद्दसा खो देवदत्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तं. दिस्वान येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच – ‘‘अज्जतग्गेदानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता, अञ्ञत्रेव भिक्खुसङ्घा, उपोसथं करिस्सामि सङ्घकम्मं करिस्सामी’’ति.

अथ खो आयस्मा आनन्दो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसिं. अद्दसा खो मं, भन्ते, देवदत्तो राजगहे पिण्डाय चरन्तं. दिस्वान येनाहं तेनुपसङ्कमि, उपसङ्कमित्वा मं एतदवोच – ‘अज्जतग्गेदानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता, अञ्ञत्रेव भिक्खुसङ्घा, उपोसथं करिस्सामि सङ्घकम्मं करिस्सामी’ति. अज्जतग्गे, भन्ते, देवदत्तो सङ्घं भिन्दिस्सती’’ति. अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

[उदा. ४८] ‘‘सुकरं साधुना साधुं, साधुं पापेन दुक्करं;

पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति.

दुतियभाणवारो निट्ठितो.

३. ततियभाणवारो

सङ्घभेदकथा

३४४. अथ खो देवदत्तो तदहुपोसथे उट्ठायासना सलाकं गाहेसि – ‘‘मयं, आवुसो, समणं गोतमं उपसङ्कमित्वा पञ्च वत्थूनि याचिम्हा – ‘भगवा, भन्ते, अनेकपरियायेन अप्पिच्छस्स…पे… वीरियारम्भस्स वण्णवादी. इमानि, भन्ते, पञ्च वत्थूनि अनेकपरियायेन अप्पिच्छताय…पे… वीरियारम्भाय संवत्तन्ति. साधु, भन्ते, भिक्खू यावजीवं आरञ्ञिका अस्सु; यो गामन्तं ओसरेय्य, वज्जं नं फुसेय्य…पे… यावजीवं मच्छमंसं न खादेय्युं; यो मच्छमंसं खादेय्य, वज्जं नं फुसेय्या’ति. इमानि पञ्च वत्थूनि समणो गोतमो नानुजानाति. ते मयं इमेहि पञ्चहि वत्थूहि समादाय वत्ताम. यस्सायस्मतो इमानि पञ्च वत्थूनि खमन्ति, सो सलाकं गण्हातू’’ति.

तेन खो पन समयेन वेसालिका वज्जिपुत्तका पञ्चमत्तानि भिक्खुसतानि नवका चेव होन्ति अप्पकतञ्ञुनो च. ते – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासन’न्ति – सलाकं गण्हिंसु. अथ खो देवदत्तो सङ्घं भिन्दित्वा पञ्चमत्तानि भिक्खुसतानि आदाय येन गयासीसं तेन पक्कामि. अथ खो सारिपुत्तमोग्गल्लाना येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘देवदत्तो, भन्ते, सङ्घं भिन्दित्वा पञ्चमत्तानि भिक्खुसतानि आदाय येन गयासीसं तेन पक्कन्तो’’ति. ‘‘न हि नाम तुम्हाकं, सारिपुत्ता, तेसु नवकेसु भिक्खूसु कारुञ्ञम्पि भविस्सति? गच्छथ तुम्हे, सारिपुत्ता, पुरा ते भिक्खू अनयब्यसनं आपज्जन्ती’’ति. ‘‘एवं भन्ते’’ति खो सारिपुत्तमोग्गल्लाना भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन गयासीसं तेनुपसङ्कमिंसु.

तेन खो पन समयेन अञ्ञतरो भिक्खु भगवतो अविदूरे रोदमानो ठितो होति. अथ खो भगवा तं भिक्खुं एतदवोच – ‘‘किस्स त्वं, भिक्खु, रोदसी’’ति? ‘‘येपि ते, भन्ते, भगवतो अग्गसावका सारिपुत्तमोग्गल्लाना तेपि देवदत्तस्स सन्तिके गच्छन्ति देवदत्तस्स धम्मं रोचेन्ता’’ति. ‘‘अट्ठानमेतं, भिक्खु, अनवकासो, यं सारिपुत्तमोग्गल्लाना देवदत्तस्स धम्मं रोचेय्युं, अपि च ते गता भिक्खूनं सञ्ञत्तिया’’ति [भिक्खुसञ्ञत्तियाति (सी. स्या.), भिक्खू सञ्ञत्तिया (क.)].

३४५. तेन खो पन समयेन देवदत्तो महतिया परिसाय परिवुत्तो धम्मं देसेन्तो निसिन्नो होति. अद्दसा खो देवदत्तो सारिपुत्तमोग्गल्लाने दूरतोव आगच्छन्ते. दिस्वान भिक्खू आमन्तेसि – ‘‘पस्सथ, भिक्खवे, याव स्वाक्खातो मया धम्मो, येपि ते समणस्स गोतमस्स अग्गसावका सारिपुत्तमोग्गल्लाना तेपि मम सन्तिके आगच्छन्ति. मम धम्मं रोचेन्ता’’ति. एवं वुत्ते कोकालिको देवदत्तं एतदवोच – ‘‘मा, आवुसो देवदत्त, सारिपुत्तमोग्गल्लाने विस्ससि. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति. ‘‘अलं, आवुसो. स्वागतं तेसं यतो मे धम्मं रोचेन्ती’’ति.

अथ खो देवदत्तो आयस्मन्तं सारिपुत्तं उपड्ढासनेन निमन्तेसि – ‘‘एहावुसो सारिपुत्त, इध निसीदाही’’ति. ‘‘अलं आवुसो’’ति खो आयस्मा सारिपुत्तो अञ्ञतरं आसनं गहेत्वा एकमन्तं निसीदि. आयस्मापि खो महामोग्गल्लानो अञ्ञतरं आसनं गहेत्वा एकमन्तं निसीदि. अथ खो देवदत्तो बहुदेव रत्तिं भिक्खू धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा आयस्मन्तं सारिपुत्तं अज्झेसि – ‘‘विगतथिनमिद्धो खो, आवुसो सारिपुत्त, भिक्खुसङ्घो. पटिभातु तं, आवुसो सारिपुत्त, भिक्खूनं धम्मी कथा, पिट्ठि मे आगिलायति, तमहं आयमिस्सामी’’ति. ‘‘एवमावुसो’’ति खो आयस्मा सारिपुत्तो देवदत्तस्स पच्चस्सोसि. अथ खो देवदत्तो चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा दक्खिणेन पस्सेन सेय्यं कप्पेसि. तस्स किलमन्तस्स मुट्ठस्सतिस्स असम्पजानस्स मुहुत्तकेनेव निद्दा ओक्कमि.

अथ खो आयस्मा सारिपुत्तो आदेसनापाटिहारियानुसासनिया भिक्खू धम्मिया कथाय ओवदि अनुसासि. आयस्मा महामोग्गल्लानो इद्धिपाटिहारियानुसासनिया भिक्खू धम्मिया कथाय ओवदि अनुसासि. अथ खो तेसं भिक्खूनं आयस्मता सारिपुत्तेन आदेसनापाटिहारियानुसासनिया आयस्मता च महामोग्गल्लानेन इद्धिपाटिहारियानुसासनिया ओवदियमानानं अनुसासियमानानं विरजं वीतमलं धम्मचक्खुं उदपादि – यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्ति.

अथ खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘गच्छाम मयं, आवुसो, भगवतो सन्तिके. यो तस्स भगवतो धम्मं रोचेसि सो आगच्छतू’’ति. अथ खो सारिपुत्तमोग्गल्लाना तानि पञ्चभिक्खुसतानि आदाय येन वेळुवनं तेनुपसङ्कमिंसु. अथ खो कोकालिको देवदत्तं उट्ठापेसि – ‘‘उट्ठेहि, आवुसो देवदत्त, नीता ते भिक्खू सारिपुत्तमोग्गल्लानेहि. ननु त्वं, आवुसो देवदत्त, मया वुत्तो – ‘मा, आवुसो देवदत्त, सारिपुत्तमोग्गल्लाने विस्सासि. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’’ति? अथ खो देवदत्तस्स तत्थेव उण्हं लोहितं मुखतो उग्गञ्छि.

अथ खो सारिपुत्तमोग्गल्लाना येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसुं. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘साधु, भन्ते, भेदकानुवत्तका भिक्खू पुन उपसम्पज्जेय्यु’’न्ति. ‘‘अलं, सारिपुत्त. मा ते रुच्चि भेदकानुवत्तकानं भिक्खूनं पुन उपसम्पदा. तेन हि त्वं, सारिपुत्त, भेदकानुवत्तके भिक्खू थुल्लच्चयं देसापेहि. कथं पन ते, सारिपुत्त, देवदत्तो पटिपज्जी’’ति? ‘‘यथेव, भन्ते, भगवा बहुदेव रत्तिं भिक्खू धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा मं अज्झेसति – ‘विगतथिनमिद्धो खो, सारिपुत्त, भिक्खुसङ्घो; पटिभातु तं, सारिपुत्त, भिक्खूनं धम्मी कथा, पिट्ठि मे आगिलायति, तमहं आयमिस्सामी’ति, एवमेव खो, भन्ते, देवदत्तो पटिपज्जी’’ति.

३४६. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘भूतपुब्बं, भिक्खवे, अरञ्ञायतने महासरसी. तं नागा उपनिस्साय विहरिंसु. ते तं सरसिं ओगाहेत्वा, सोण्डाय भिसमुळालं अब्बुहित्वा, सुविक्खालितं विक्खालेत्वा, अकद्दमं सङ्खादित्वा, अज्झोहरन्ति. तेसं तं वण्णाय चेव होति, बलाय च. न च ततोनिदानं मरणं वा निगच्छन्ति, मरणमत्तं वा दुक्खं. तेसंयेव खो पन, भिक्खवे, महानागानं अनुसिक्खमाना तरुणा भिङ्कच्छापा. ते तं सरसिं ओगाहेत्वा, सोण्डाय भिसमुळालं अब्बुहित्वा, न सुविक्खालितं विक्खालेत्वा, सकद्दमं सङ्खादित्वा, अज्झोहरन्ति. तेसं तं नेव वण्णाय होति, न बलाय. ततोनिदानञ्च मरणं वा निगच्छन्ति, मरणमत्तं वा दुक्खं. एवमेव खो, भिक्खवे, देवदत्तो ममानुक्रुब्बं [ममानुकुब्बं (सी. स्या.)] कपणो मरिस्सतीति.

‘‘महावराहस्स महिं विक्रुब्बतो [विकुब्बतो (सी. स्या.)], भिसं घसानस्स [घसमानस्स (क.)] नदीसु जग्गतो;

भिङ्कोव पङ्कं अभिभक्खयित्वा, ममानुक्रुब्बं कपणो मरिस्सती’’ति.

३४७. [अ. नि. ८.१६] ‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सोता च होति, सावेता च, उग्गहेता च, धारेता च, विञ्ञाता च, विञ्ञापेता च, कुसलो च सहितासहितस्स, नो च कलहकारको – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो भिक्खु दूतेय्यं गन्तुमरहति.

[अ. नि. ८.१६] ‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतो सारिपुत्तो दूतेय्यं गन्तुमरहति. कतमेहि अट्ठहि? इध, भिक्खवे, सारिपुत्तो सोता च होति, सावेता च, उग्गहेता च, धारेता च, विञ्ञाता च, विञ्ञापेता च, कुसलो च सहितासहितस्स, नो च कलहकारको – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतो सारिपुत्तो दूतेय्यं गन्तुमरहतीति.

[अ. नि. ८.१६] ‘‘यो वे न ब्यथति [ब्याधति (सी. स्या.)] पत्वा, परिसं उग्गवादिनिं;

न च हापेति वचनं, न च छादेति सासनं.

‘‘असन्दिद्धो च अक्खाति [अक्खाता (क.)], पुच्छितो च न कुप्पति;

स वे तादिसको भिक्खु, दूतेय्यं गन्तुमरहती’’ति.

३४८. [अ. नि. ८.७] ‘‘अट्ठहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. कतमेहि अट्ठहि? लाभेन, भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो; अलाभेन, भिक्खवे…पे… यसेन, भिक्खवे…पे… अयसेन, भिक्खवे…पे… सक्कारेन, भिक्खवे…पे… असक्कारेन, भिक्खवे…पे… पापिच्छताय, भिक्खवे…पे… पापमित्तताय भिक्खवे, अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो – इमेहि खो, भिक्खवे, अट्ठहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो.

३४९. ‘‘साधु, भिक्खवे, भिक्खु उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य. कथञ्च, भिक्खवे, भिक्खु अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य? यं हिस्स, भिक्खवे, उप्पन्नं लाभं अनभिभुय्य विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरतो एवंसते आसवा विघातपरिळाहा न होन्ति. यं हिस्स, भिक्खवे, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अनभिभुय्य विहरतो उप्पज्जेय्युं आसवा विघातपरिळाहा, उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरतो एवंसते आसवा विघातपरिळाहा न होन्ति. इदं खो, भिक्खवे, अत्थवसं पटिच्च उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरेय्य, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरेय्य. तस्मातिह, भिक्खवे, उप्पन्नं लाभं अभिभुय्य अभिभुय्य विहरिस्साम, उप्पन्नं अलाभं…पे… उप्पन्नं यसं… उप्पन्नं अयसं… उप्पन्नं सक्कारं… उप्पन्नं असक्कारं… उप्पन्नं पापिच्छतं… उप्पन्नं पापमित्ततं अभिभुय्य अभिभुय्य विहरिस्सामाति; एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति.

३५०. ‘‘तीहि, भिक्खवे, असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो. कतमेहि तीहि? पापिच्छता, पापमित्तता, ओरमत्तकेन विसेसाधिगमेन अन्तरा वोसानं आपादि – इमेहि खो, भिक्खवे, तीहि असद्धम्मेहि अभिभूतो परियादिन्नचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छोति.

‘‘मा जातु कोचि लोकस्मिं, पापिच्छो उदपज्जथ;

तदमिनापि जानाथ, पापिच्छानं यथागति.

‘‘पण्डितोति समञ्ञातो, भावितत्तोति सम्मतो;

जलंव यससा अट्ठा, देवदत्तोति मे सुतं.

‘‘सो पमादं अनुचिण्णो, आसज्ज नं तथागतं;

अवीचिनिरयं पत्तो, चतुद्वारं भयानकं.

‘‘अदुट्ठस्स हि यो दुब्भे, पापकम्मं अक्रुब्बतो;

तमेव पापं फुसति, दुट्ठचित्तं अनादरं.

‘‘समुद्दं विसकुम्भेन, यो मञ्ञेय्य पदूसितुं [पदुस्सितुं (क.)];

न सो तेन पदूसेय्य, भेस्मा हि उदधी महा.

‘‘एवमेव तथागतं, यो वादेनुपहिंसति;

समग्गतं [सम्मागतं (सी.), समगतं (स्या.)] सन्तचित्तं, वादो तम्हि न रूहति.

‘‘तादिसं मित्तं क्रुब्बेथ [कुब्बेथ (सी. स्या.)], तञ्च सेवेथ पण्डितो;

यस्स मग्गानुगो भिक्खु, खयं दुक्खस्स पापुणे’’ति.

उपालिपञ्हा

३५१. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘सङ्घराजि सङ्घराजीति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सङ्घराजि होति, नो च सङ्घभेदो? कित्तावता च पन सङ्घराजि चेव होति सङ्घभेदो चा’’ति?

‘‘एकतो, उपालि, एको होति, एकतो द्वे, चतुत्थो अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. एवम्पि खो, उपालि, सङ्घराजि होति, नो च सङ्घभेदो. एकतो, उपालि, द्वे होन्ति, एकतो द्वे, पञ्चमो अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. एवम्पि खो, उपालि, सङ्घराजि होति, नो च सङ्घभेदो. एकतो, उपालि, द्वे होन्ति, एकतो तयो, छट्ठो अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. एवम्पि खो, उपालि, सङ्घराजि होति, नो च सङ्घभेदो. एकतो, उपालि, तयो होन्ति, एकतो तयो, सत्तमो अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. एवम्पि खो, उपालि, सङ्घराजि होति, नो च सङ्घभेदो. एकतो, उपालि, तयो होन्ति, एकतो चत्तारो, अट्ठमो अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. एवम्पि खो, उपालि, सङ्घराजि होति, नो च सङ्घभेदो. एकतो, उपालि, चत्तारो होन्ति, एकतो चत्तारो, नवमो अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. एवं खो, उपालि, सङ्घराजि चेव होति सङ्घभेदो च. नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो च. न खो, उपालि, भिक्खुनी सङ्घं भिन्दति, अपि च भेदाय परक्कमति, न सिक्खमाना सङ्घं भिन्दति…पे… न सामणेरो सङ्घं भिन्दति, न सामणेरी सङ्घं भिन्दति, न उपासको सङ्घं भिन्दति, न उपासिका सङ्घं भिन्दति, अपि च भेदाय परक्कमति. भिक्खु खो, उपालि, पकतत्तो, समानसंवासको, समानसीमायं ठितो, सङ्घं भिन्दती’’ति.

३५२. [अ. नि. १०.३७] ‘‘सङ्घभेदो सङ्घभेदोति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सङ्घो भिन्नो होती’’ति?

‘‘इधुपालि, भिक्खू अधम्मं धम्मोति दीपेन्ति, धम्मं अधम्मोति दीपेन्ति, अविनयं विनयोति दीपेन्ति, विनयं अविनयोति दीपेन्ति, अभासितं अलपितं तथागतेन भासितं लपितं तथागतेनाति दीपेन्ति, भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेन्ति, अनाचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेन्ति, आचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेन्ति, अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेन्ति, पञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेन्ति, अनापत्तिं आपत्तीति दीपेन्ति, आपत्तिं अनापत्तीति दीपेन्ति, लहुकं आपत्तिं गरुका आपत्तीति दीपेन्ति, गरुकं आपत्तिं लहुका आपत्तीति दीपेन्ति, सावसेसं आपत्तिं अनवसेसा आपत्तीति दीपेन्ति, अनवसेसं आपत्तिं सावसेसा आपत्तीति दीपेन्ति, दुट्ठुल्लं आपत्तिं अदुट्ठुला आपत्तीति दीपेन्ति, अदुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेन्ति. ते इमेहि अट्ठारसहि वत्थूहि अपकस्सन्ति, अवपकस्सन्ति, आवेनिं [आवेणि (सी.), आवेणिकं (स्या.)] उपोसथं करोन्ति, आवेनिं पवारणं करोन्ति, आवेनिं सङ्घकम्मं करोन्ति. एत्तावता खो, उपालि, सङ्घो भिन्नो होती’’ति.

३५३. [ अ. नि. १०.३७] ‘‘सङ्घसामग्गी सङ्घसामग्गीति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सङ्घो समग्गो होती’’ति? ‘‘इधुपालि, भिक्खू अधम्मं अधम्मोति दीपेन्ति, धम्मं धम्मोति दीपेन्ति, अविनयं अविनयोति दीपेन्ति, विनयं विनयोति दीपेन्ति, अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेन्ति, भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेन्ति, अनाचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेन्ति, आचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेन्ति, अपञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेन्ति, पञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेन्ति, अनापत्तिं अनापत्तीति दीपेन्ति, आपत्तिं आपत्तीति दीपेन्ति, लहुकं आपत्तिं लहुका आपत्तीति दीपेन्ति, गरुकं आपत्तिं गरुका आपत्तीति दीपेन्ति, सावसेसं आपत्तिं सावसेसा आपत्तीति दीपेन्ति, अनवसेसं आपत्तिं अनवसेसा आपत्तीति दीपेन्ति, दुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेन्ति, अदुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेन्ति. ते इमेहि अट्ठारसहि वत्थूहि न अपकस्सन्ति, न अवपकस्सन्ति, न आवेनिं उपोसथं करोन्ति, न आवेनिं पवारणं करोन्ति, न आवेनिं सङ्घकम्मं करोन्ति. एत्तावता खो, उपालि, सङ्घो समग्गो होती’’ति.

३५४. ‘‘समग्गं पन, भन्ते, सङ्घं भिन्दित्वा किं सो पसवती’’ति? ‘‘समग्गं खो, उपालि, सङ्घं भिन्दित्वा कप्पट्ठिकं किब्बिसं पसवति, कप्पं निरयम्हि पच्चती’’ति.

[इतिवु. १८; अ. नि. १०.३९] ‘‘आपायिको नेरयिको, कप्पट्ठो सङ्घभेदको;

वग्गरतो अधम्मट्ठो, योगक्खेमा पधंसति;

सङ्घं समग्गं भिन्दित्वा, कप्पं निरयम्हि पच्चती’’ति.

‘‘भिन्नं पन, भन्ते, सङ्घं समग्गं कत्वा किं सो पसवती’’ति? ‘‘भिन्नं खो, उपालि, सङ्घं समग्गं कत्वा ब्रह्मं पुञ्ञं पसवति, कप्पं सग्गम्हि मोदती’’ति.

[इत्तिवु. १८; अ. नि. १०.४०] ‘‘सुखा सङ्घस्स सामग्गी, समग्गानञ्च अनुग्गहो;

समग्गरतो धम्मट्ठो, योगक्खेमा न धंसति;

सङ्घं समग्गं कत्वान, कप्पं सग्गम्हि मोदती’’ति.

३५५. [परि. ४५९] ‘‘सिया नु खो, भन्ते, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो’’ति? ‘‘सिया, उपालि, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो’’ति.

[परि. ४५९] ‘‘सिया [सिया नु खो (स्या. कं.)] पन, भन्ते, सङ्घभेदको न आपायिको, न नेरयिको, न कप्पट्ठो, न अतेकिच्छो’’ति? ‘‘सिया, उपालि, सङ्घभेदको न आपायिको, न नेरयिको, न कप्पट्ठो, न अतेकिच्छो’’ति.

‘‘कतमो पन, भन्ते, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो’’ति? ‘‘इधुपालि, भिक्खु अधम्मं धम्मोति दीपेति. तस्मिं अधम्मदिट्ठि, भेदे अधम्मदिट्ठि, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं, अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. अयम्पि खो, उपालि, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो.

‘‘पुन चपरं, उपालि, भिक्खु अधम्मं धम्मोति दीपेति. तस्मिं अधम्मदिट्ठि, भेदे धम्मदिट्ठि, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं, अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. अयम्पि खो, उपालि, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो.

‘‘पुन चपरं, उपालि, भिक्खु अधम्मं धम्मोति दीपेति. तस्मिं अधम्मदिट्ठि, भेदे वेमतिको, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं, अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. अयम्पि खो, उपालि, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो.

‘‘पुन चपरं, उपालि, भिक्खु अधम्मं धम्मोति दीपेति. तस्मिं धम्मदिट्ठि, भेदे अधम्मदिट्ठि…पे… (तस्मिं धम्मदिट्ठि भेदे धम्मदिट्ठि) [( ) स्यामपोत्थके नत्थि, विमतिविनोदनीटीकाय समेति]. तस्मिं धम्मदिट्ठि भेदे वेमतिको. तस्मिं वेमतिको भेदे अधम्मदिट्ठि. तस्मिं वेमतिको भेदे धम्मदिट्ठि. तस्मिं वेमतिको भेदे वेमतिको विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं, अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. अयम्पि खो, उपालि, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो.

‘‘पुन चपरं, उपालि, भिक्खु धम्मं अधम्मोति दीपेति…पे… अविनयं विनयोति दीपेति… विनयं अविनयोति दीपेति… अभासितं अलपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति… भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति… अनाचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेति… आचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेति… अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेति… पञ्ञत्तं तथागतेन अपञ्ञत्तं तथागतेनाति दीपेति… अनापत्तिं आपत्तीति दीपेति… आपत्तिं अनापत्तीति दीपेति… लहुकं आपत्तिं गरुका आपत्तीति दीपेति… गरुकं आपत्तिं लहुका आपत्तीति दीपेति… सावसेसं आपत्तिं अनवसेसा आपत्तीति दीपेति… अनवसेसं आपत्तिं सावसेसा आपत्तीति दीपेति… दुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेति… अदुट्ठुल्लं आपत्तिं दुट्ठुल्ला आपत्तीति दीपेति… तस्मिं अधम्मदिट्ठि, भेदे अधम्मदिट्ठि…पे… तस्मिं अधम्मदिट्ठि, भेदे धम्मदिट्ठि … तस्मिं अधम्मदिट्ठि, भेदे वेमतिको… तस्मिं धम्मदिट्ठि, भेदे अधम्मदिट्ठि… (तस्मिं धम्मदिट्ठि, भेदे धम्मदिट्ठि) [( ) स्यामपोत्थके नत्थि] … तस्मिं धम्मदिट्ठि, भेदे वेमतिको… तस्मिं वेमतिको, भेदे अधम्मदिट्ठि… तस्मिं वेमतिको, भेदे धम्मदिट्ठि… तस्मिं वेमतिको, भेदे वेमतिको, विनिधाय दिट्ठिं, विनिधाय खन्तिं, विनिधाय रुचिं, विनिधाय भावं, अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. अयम्पि खो, उपालि, सङ्घभेदको आपायिको, नेरयिको, कप्पट्ठो, अतेकिच्छो’’ति.

‘‘कतमो पन, भन्ते, सङ्घभेदको न आपायिको, न नेरयिको, न कप्पट्ठो, न अतेकिच्छो’’ति? ‘‘इधुपालि, भिक्खु अधम्मं धम्मोति दीपेति. तस्मिं धम्मदिट्ठि, भेदे धम्मदिट्ठि, अविनिधाय दिट्ठिं, अविनिधाय खन्तिं, अविनिधाय रुचिं, अविनिधाय भावं, अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. अयम्पि खो, उपालि, सङ्घभेदको न आपायिको, न नेरयिको, न कप्पट्ठो, न अतेकिच्छो.

‘‘पुन चपरं, उपालि, भिक्खु धम्मं अधम्मोति दीपेति…पे… दुट्ठुल्लं आपत्तिं अदुट्ठुल्ला आपत्तीति दीपेति. तस्मिं धम्मदिट्ठि, भेदे धम्मदिट्ठि, अविनिधाय दिट्ठिं, अविनिधाय खन्तिं, अविनिधाय रुचिं, अविनिधाय भावं, अनुस्सावेति, सलाकं गाहेति – ‘अयं धम्मो, अयं विनयो, इदं सत्थुसासनं, इमं गण्हथ, इमं रोचेथा’ति. अयम्पि खो, उपालि, सङ्घभेदको न आपायिको, न नेरयिको, न कप्पट्ठो, न अतेकिच्छो’’ति.

ततियभाणवारो निट्ठितो.

सङ्घभेदकक्खन्धको सत्तमो.

तस्सुद्दानं –

अनुपिये अभिञ्ञाता, सुखुमालो न इच्छति;

कसा वपा अभि निन्ने, निद्धा लावे च उब्बहे.

पुञ्जमद्दपलालञ्च, भुसओफुणनीहरे;

आयतिम्पि न खीयन्ति, पितरो च पितामहा.

भद्दियो अनुरुद्धो च, आनन्दो भगु किमिलो;

सक्यमानो च कोसम्बिं, परिहायि ककुधेन च.

पकासेसि पितुनो च, पुरिसे सिलं नाळागिरिं;

तिकपञ्चगरुको खो, भिन्दि थुल्लच्चयेन च;

तयो अट्ठ पुन तीणि, राजि भेदा सिया नु खोति.

सङ्घभेदकक्खन्धकं निट्ठितं.

८. वत्तक्खन्धकं

१. आगन्तुकवत्तकथा

३५६. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आगन्तुका भिक्खू सउपाहनापि आरामं पविसन्ति, छत्तपग्गहितापि आरामं पविसन्ति, ओगुण्ठितापि आरामं पविसन्ति, सीसेपि चीवरं करित्वा आरामं पविसन्ति, पानीयेनपि पादे धोवन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेन्ति, नपि सेनासनं पुच्छन्ति. अञ्ञतरोपि आगन्तुको भिक्खु अनज्झावुट्ठं विहारं घटिकं उग्घाटेत्वा कवाटं पणामेत्वा सहसा पाविसि. तस्स उपरिपिट्ठितो [उपरिपिट्ठतो (?)] अहि खन्धे पपति. सो भीतो विस्सरमकासि. भिक्खू उपधावित्वा तं भिक्खुं एतदवोचुं – ‘‘किस्स त्वं, आवुसो, विस्सरमकासी’’ति? अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आगन्तुका भिक्खू सउपाहनापि आरामं पविसिस्सन्ति, छत्तपग्गहितापि आरामं पविसिस्सन्ति, ओगुण्ठितापि आरामं पविसिस्सन्ति, सीसेपि चीवरं करित्वा आरामं पविसिस्सन्ति, पानीयेनपि पादे धोविस्सन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेस्सन्ति, नपि सेनासनं पुच्छिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, ‘‘आगन्तुका भिक्खू सउपाहनापि आरामं पविसन्ति, छत्तपग्गहितापि आरामं पविसन्ति, ओगुण्ठितापि आरामं पविसन्ति, सीसेपि चीवरं करित्वा आरामं पविसन्ति, पानीयेनिपि पादे धोवन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेन्ति, नपि सेनासनं पुच्छन्तीति. सच्चं भगवाति. विगरहि बुद्धो भगवा…पे… कथञ्हि नाम भिक्खवे आगन्तुका भिक्खू सउपाहनापि आरामं पविसिस्सन्ति, छत्तपग्गहितापि आरामं पविसिस्सन्ति, ओगुण्ठितापि आरामं पविसिस्सन्ति, सीसेपि चीवरं करित्वा आरामं पविसिस्सन्ति, पानीयेनपि पादे धोविस्सन्ति, वुड्ढतरेपि आवासिके भिक्खू न अभिवादेस्सन्ति, नपि सेनासनं पुच्छिस्सन्ति, नेतं भिक्खवे अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३५७. ‘‘तेन हि, भिक्खवे, आगन्तुकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा आगन्तुकेहि भिक्खूहि सम्मा वत्तितब्बं. आगन्तुकेन, भिक्खवे, भिक्खुना ‘इदानि आरामं पविसिस्सामी’ति उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा गहेत्वा छत्तं अपनामेत्वा सीसं विवरित्वा सीसे चीवरं [विवरित्वा चीवरं (क.)] खन्धे कत्वा साधुकं अतरमानेन आरामो पविसितब्बो. आरामं पविसन्तेन सल्लक्खेतब्बं – ‘कत्थ आवासिका भिक्खू पटिक्कमन्ती’ति? यत्थ आवासिका भिक्खू पटिक्कमन्ति – उपट्ठानसालाय वा मण्डपे वा रुक्खमूले वा – तत्थ गन्त्वा एकमन्तं पत्तो निक्खिपितब्बो; एकमन्तं चीवरं निक्खिपितब्बं; पतिरूपं आसनं गहेत्वा निसीदितब्बं; पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बं – ‘कतमं पानीयं, कतमं परिभोजनीय’न्ति? सचे पानीयेन अत्थो होति, पानीयं गहेत्वा पातब्बं. सचे परिभोजनीयेन अत्थो होति, परिभोजनीयं गहेत्वा पादा धोवितब्बा. पादे धोवन्तेन एकेन हत्थेन उदकं आसिञ्चितब्बं, एकेन हत्थेन पादा धोवितब्बा. तेनेव उदकं आसिञ्चितब्बं [येन हत्थेन उदकं आसिञ्चितब्बं (स्या.)] न तेनेव हत्थेन पादा धोवितब्बा. उपाहनपुञ्छनचोळकं पुच्छित्वा उपाहना पुञ्छितब्बा. उपाहना पुञ्छन्तेन पठमं सुक्खेन चोळकेन पुञ्छितब्बा, पच्छा अल्लेन. उपाहनापुञ्छनचोळकं धोवित्वा [पीळेत्वा (स्या.)] एकमन्तं विस्सज्जेतब्बं.

‘‘सचे आवासिको भिक्खु वुड्ढो होति, अभिवादेतब्बो. सचे नवको होति, अभिवादापेतब्बो. सेनासनं पुच्छितब्बं – ‘कतमं मे सेनासनं पापुणाती’ति? अज्झावुट्ठं वा अनज्झावुट्ठं वा पुच्छितब्बं, गोचरो पुच्छितब्बो, अगोचरो पुच्छितब्बो, सेक्खसम्मतानि [सेखसम्मतानि (क.)] कुलानि पुच्छितब्बानि, वच्चट्ठानं पुच्छितब्बं, पस्सावट्ठानं पुच्छितब्बं, पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बं, कत्तरदण्डो पुच्छितब्बो, सङ्घस्स कतिकसण्ठानं पुच्छितब्बं – ‘कं कालं पविसितब्बं, कं कालं निक्खमितब्ब’न्ति? सचे विहारो अनज्झावुट्ठो होति, कवाटं आकोटेत्वा मुहुत्तं आगमेत्वा घटिकं उग्घाटेत्वा कवाटं पणामेत्वा बहि ठितेन निल्लोकेतब्बो.

‘‘सचे विहारो उक्लापो होति, मञ्चे वा मञ्चो आरोपितो होति, पीठे वा पीठं आरोपितं होति, सेनासनं उपरि पुञ्जीकतं [पुञ्जकितं (क.)] होति, सचे उस्सहति, सोधेतब्बो. [महाव. ६६-६७ (थोकं विसदिसं)] विहारं सोधेन्तेन पठमं भूमत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति [ऊहञ्ञीति (सी. स्या.)]. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथाठाने [यथापञ्ञत्तं (सी. स्या.), यथाभागं (क.)] पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने [यथाभागं (स्या. क.)] ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथाठाने [यथाभागं (स्या. क.)] पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथाठाने [यथाभागं (स्या. क.)] पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथाभागं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथाभागं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाभागं ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाभागं ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं. इदं खो, भिक्खवे, आगन्तुकानं भिक्खूनं वत्तं यथा आगन्तुकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

२. आवासिकवत्तकथा

३५८. तेन खो पन समयेन आवासिका भिक्खू आगन्तुके भिक्खू दिस्वा नेव आसनं पञ्ञपेन्ति, न पादोदकं पादपीठं पादकथलिकं उपनिक्खिपन्ति, न पच्चुग्गन्त्वा पत्तचीवरं पटिग्गण्हन्ति, न पानीयेन पुच्छन्ति [न पानीयेन पुच्छन्ति, न परिभोजनीयेन पुच्छन्ति (स्या. कं.)], न वुड्ढतरेपि आगन्तुके भिक्खू अभिवादेन्ति, न सेनासनं पञ्ञपेन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आवासिका भिक्खू आगन्तुके भिक्खू दिस्वा नेव आसनं पञ्ञपेस्सन्ति, न पादोदकं पादपीठं पादकथलिकं उपनिक्खिपिस्सन्ति, न पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहिस्सन्ति, न पानीयेन पुच्छिस्सन्ति, वुड्ढतरेपि आगन्तुके भिक्खू न अभिवादेस्सन्ति, न सेनासनं पञ्ञपेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किरं, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३५९. ‘‘तेन हि, भिक्खवे, आवासिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा आवासिकेहि भिक्खूहि सम्मा वत्तितब्बं. आवासिकेन, भिक्खवे, भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पानीयेन पुच्छितब्बो [पानीयेन पुच्छितब्बो, परिभोजनीयेन पुच्छितब्बो (स्या.)]. सचे उस्सहति, उपाहना पुञ्छितब्बा. उपाहना पुञ्छन्तेन पठमं सुक्खेन चोळकेन पुञ्छितब्बा, पच्छा अल्लेन. उपाहनापुञ्छनचोळकं धोवित्वा [धोवित्वा पीळेत्वा (स्या.)] एकमन्तं विस्सज्जेतब्बं.

‘‘आगन्तुको भिक्खु वुड्ढतरो अभिवादेतब्बो. सेनासनं पञ्ञपेतब्बं – ‘एतं ते सेनासनं पापुणाती’ति. अज्झावुट्ठं वा अनज्झावुट्ठं वा आचिक्खितब्बं. गोचरो आचिक्खितब्बो. अगोचरो आचिक्खितब्बो. सेक्खसम्मतानि कुलानि आचिक्खितब्बानि. वच्चट्ठानं आचिक्खितब्बं. पस्सावट्ठानं आचिक्खितब्बं. पानीयं आचिक्खितब्बं. परिभोजनीयं आचिक्खितब्बं. कत्तरदण्डो आचिक्खितब्बो. सङ्घस्स कतिकसण्ठानं आचिक्खितब्बं – ‘इमं कालं पविसितब्बं, इमं कालं निक्खमितब्ब’न्ति.

‘‘सचे नवको होति, निसिन्नकेनेव आचिक्खितब्बं – ‘अत्र पत्तं निक्खिपाहि, अत्र चीवरं निक्खिपाहि, इदं आसनं निसीदाही’ति. पानीयं आचिक्खितब्बं. परिभोजनीयं आचिक्खितब्बं. उपाहनापुञ्छनचोळकं आचिक्खितब्बं. आगन्तुको भिक्खु नवको अभिवादापेतब्बो. सेनासनं आचिक्खितब्बं – ‘एतं ते सेनासनं पापुणाती’ति. अज्झावुट्ठं वा अनज्झावुट्ठं वा आचिक्खितब्बं. गोचरो आचिक्खितब्बो. अगोचरो आचिक्खितब्बो. सेक्खसम्मतानि कुलानि आचिक्खितब्बानि. वच्चट्ठानं आचिक्खितब्बं. पस्सावट्ठानं आचिक्खितब्बं. पानीयं आचिक्खितब्बं. परिभोजनीयं आचिक्खितब्बं. कत्तरदण्डो आचिक्खितब्बो. सङ्घस्स कतिकसण्ठानं आचिक्खितब्बं – ‘इमं कालं पविसितब्बं, इमं कालं निक्खमितब्ब’न्ति. इदं खो, भिक्खवे, आवासिकानं भिक्खूनं वत्तं यथा आवासिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

३. गमिकवत्तकथा

३६०. तेन खो पन समयेन गमिका भिक्खू दारुभण्डं मत्तिकाभण्डं अप्पटिसामेत्वा द्वारवातपानं विवरित्वा सेनासनं अनापुच्छा पक्कमन्ति. दारुभण्डं मत्तिकाभण्डं नस्सति. सेनासनं अगुत्तं होति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम गमिका भिक्खू दारुभण्डं मत्तिकाभण्डं अप्पटिसामेत्वा द्वारवातपानं विवरित्वा सेनासनं अनापुच्छा पक्कमिस्सन्ति! दारुभण्डं मत्तिकाभण्डं नस्सति. सेनासनं अगुत्तं होती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६१. ‘‘तेन हि, भिक्खवे, गमिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा गमिकेहि भिक्खूहि सम्मा वत्तितब्बं. गमिकेन, भिक्खवे, भिक्खुना दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा सेनासनं आपुच्छा पक्कमितब्बं [आपुच्छितब्बं (स्या.)]. सचे भिक्खु न होति, सामणेरो आपुच्छितब्बो. सचे सामणेरो न होति, आरामिको आपुच्छितब्बो. सचे आरामिको न होति, उपासको आपुच्छितब्बो. सचे न होति भिक्खु वा सामणेरो वा आरामिको वा उपासको वा, चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा पक्कमितब्बं. सचे विहारो ओवस्सति, सचे उस्सहति, छादेतब्बो, उस्सुकं वा कातब्बं – ‘किन्ति नु खो विहारो छादियेथा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, यो देसो अनोवस्सको होति, तत्थ चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा पक्कमितब्बं. सचे सब्बो विहारो ओवस्सति, सचे उस्सहति, सेनासनं गामं अतिहरितब्बं, उस्सुकं वा कातब्बं – ‘किन्ति नु खो सेनासनं गामं अतिहरियेथा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, अज्झोकासे चतूसु पासाणेसु मञ्चं पञ्ञपेत्वा मञ्चे मञ्चं आरोपेत्वा पीठे पीठं आरोपेत्वा सेनासनं उपरि पुञ्जं करित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा तिणेन वा पण्णेन वा पटिच्छादेत्वा पक्कमितब्बं – अप्पेव नाम अङ्गानिपि सेसेय्युन्ति. इदं खो, भिक्खवे, गमिकानं भिक्खूनं वत्तं यथा गमिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

४. अनुमोदनवत्तकथा

३६२. तेन खो पन समयेन भिक्खू भत्तग्गे न अनुमोदन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया भत्तग्गे न अनुमोदिस्सन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, भत्तग्गे अनुमोदितु’’न्ति. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘केन नु खो भत्तग्गे अनुमोदितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, थेरेन भिक्खुना भत्तग्गे अनुमोदितु’’न्ति.

तेन खो पन समयेन अञ्ञतरस्स पूगस्स सङ्घभत्तं होति. आयस्मा सारिपुत्तो सङ्घत्थेरो होति. भिक्खू – ‘भगवता अनुञ्ञातं थेरेन भिक्खुना भत्तग्गे अनुमोदितु’न्ति – आयस्मन्तं सारिपुत्तं एककं ओहाय पक्कमिंसु. अथ खो आयस्मा सारिपुत्तो ते मनुस्से पटिसम्मोदित्वा पच्छा एकको अगमासि. अद्दसा खो भगवा आयस्मन्तं सारिपुत्तं दूरतोव एककं आगच्छन्तं. दिस्वान आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘कच्चि, सारिपुत्त, भत्तं इद्धं अहोसी’’ति? ‘‘इद्धं खो, भन्ते, भत्तं अहोसि; अपिच मं भिक्खू एककं ओहाय पक्कन्ता’’ति. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, भत्तग्गे चतूहि पञ्चहि थेरानुथेरेहि भिक्खूहि आगमेतु’’न्ति.

तेन खो पन समयेन अञ्ञतरो थेरो भत्तग्गे वच्चितो आगमेसि. सो वच्चं सन्धारेतुं असक्कोन्तो मुच्छितो पपति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सति करणीये आनन्तरिकं भिक्खुं आपुच्छित्वा गन्तु’’न्ति.

५. भत्तग्गवत्तकथा

३६३. तेन खो पन समयेन छब्बग्गिया भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना भत्तग्गं गच्छन्ति, वोक्कम्मपि थेरानं भिक्खूनं पुरतो पुरतो गच्छन्ति, थेरेपि भिक्खू अनुपखज्ज निसीदन्ति, नवेपि भिक्खू आसनेन पटिबाहन्ति, सङ्घाटिम्पि ओत्थरित्वा अन्तरघरे निसीदन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना भत्तग्गं गच्छिस्सन्ति, वोक्कम्मपि थेरानं भिक्खूनं पुरतो पुरतो गच्छिस्सन्ति, थेरेपि भिक्खू अनुपखज्ज निसीदिस्सन्ति, नवेपि भिक्खू आसनेनपि पटिबाहिस्सन्ति, सङ्घाटिम्पि ओत्थरित्वा अन्तरघरे निसीदिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना भत्तग्गं गच्छन्ति, वोक्कम्मपि थेरानं भिक्खूनं पुरतो पुरतो गच्छन्ति, थेरेपि भिक्खू अनुपखज्ज निसीदन्ति, नवेपि भिक्खू आसनेन पटिबाहन्ति, सङ्घाटिम्पि ओत्थरित्वा अन्तरघरे निसीदन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६४. ‘‘तेन हि, भिक्खवे, भिक्खूनं भत्तग्गवत्तं पञ्ञपेस्सामि यथा भिक्खूहि भत्तग्गे सम्मा वत्तितब्बं. सचे आरामे कालो आरोचितो होति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो.

‘‘न वोक्कम्म थेरानं भिक्खूनं पुरतो पुरतो गन्तब्बं. सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं. सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं. न बाहुप्पचालकं अन्तरघरे गन्तब्बं. न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं.

‘‘सुप्पटिच्छन्नेन अन्तरघरे निसीदितब्बं. सुसंवुतेन अन्तरघरे निसीदितब्बं. ओक्खित्तचक्खुना अन्तरघरे निसीदितब्बं. न उक्खित्तकाय अन्तरघरे निसीदितब्बं न उज्जग्घिकाय अन्तरघरे निसीदितब्बं, अप्पसद्देन अन्तरघरे निसीदितब्ब. न कायप्पचालकं अन्तरघरे निसीदितब्बं. न बाहुप्पचालकं अन्तरघरे निसीदितब्बं. न सीसप्पचालकं अन्तरघरे निसीदितब्बं. न खम्भकतेन अन्तरघरे निसीदितब्बं. न ओगुण्ठितेन अन्तरघरे निसीदितब्बं. न पल्लत्थिकाय अन्तरघरे निसीदितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. न सङ्घाटिं ओत्थरित्वा अन्तरघरे निसीदितब्बं.

‘‘उदके दिय्यमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं. नीचं कत्वा साधुकं अप्पटिघंसन्तेन पत्तो धोवितब्बो. सचे उदकप्पटिग्गाहको होति, नीचं कत्वा उदकप्पटिग्गहे उदकं आसिञ्चितब्बं – मा उदकप्पटिग्गाहको उदकेन ओसिञ्चि [ओसिञ्चिय्यी (क.)], मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु [ओसिञ्चिय्यिंसु (क.)], मा सङ्घाटि उदकेन ओसिञ्चीति. सचे उदकप्पटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं – मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्चीति.

‘‘ओदने दिय्यमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा ओदनो पटिग्गहेतब्बो, सूपस्स ओकासो कातब्बो. सचे होति सप्पि वा तेलं वा उत्तरिभङ्गं वा, थेरेन वत्तब्बो – ‘सब्बेसं समकं सम्पादेही’ति. सक्कच्चं पिण्डपातो पटिग्गहेतब्बो. पत्तसञ्ञिना पिण्डपातो पटिग्गहेतब्बो. समसूपको पिण्डपातो पटिग्गहेतब्बो. समतित्तिको पिण्डपातो पटिग्गहेतब्बो.

‘‘न ताव थेरेन भुञ्जितब्बं याव न सब्बेसं ओदनो सम्पत्तो होति. सक्कच्चं पिण्डपातो भुञ्जितब्बो. पत्तसञ्ञिना पिण्डपातो भुञ्जितब्बो. सपदानं पिण्डपातो भुञ्जितब्बो. समसूपको पिण्डपातो भुञ्जितब्बो. न थूपकतो ओमद्दित्वा पिण्डिपातो भुञ्जितब्बो. न सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेतब्बं भिय्योकम्यतं उपादाय. न सूपं वा ओदनं वा अगिलानेन अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जितब्बं. न उज्झानसञ्ञिना परेसं पत्तो ओलोकेतब्बो. नातिमहन्तो कबळो कातब्बो. परिमण्डलो आलोपो कातब्बो. न अनाहटे कबळे मुखद्वारं विवरितब्बं. न भुञ्जमानेन सब्बो हत्थो मुखे पक्खिपितब्बो. न सकबळेन मुखेन ब्याहरितब्बं. न पिण्डुक्खेपकं भुञ्जितब्बं. न कबळावच्छेदकं भुञ्जितब्बं. न अवगण्डकारकं भुञ्जितब्बं. न हत्थनिद्धुनकं भुञ्जितब्बं. न सित्थावकारकं भुञ्जितब्बं. न जिव्हानिच्छारकं भुञ्जितब्बं. न चपुचपुकारकं भुञ्जितब्बं. न सुरुसुरुकारकं भुञ्जितब्बं. न हत्थनिल्लेहकं भुञ्जितब्बं. न पत्तनिल्लेहकं भुञ्जितब्बं. न ओट्ठनिल्लेहकं भुञ्जितब्बं.

‘‘न सामिसेन हत्थेन पानीयथालको पटिग्गहेतब्बो. न ताव थेरेन उदकं पटिग्गहेतब्बं याव न सब्बेव भुत्ताविनो होन्ति. उदके दिय्यमाने उभोहि हत्थेहि पत्तं पटिग्गहेत्वा उदकं पटिग्गहेतब्बं. नीचं कत्वा साधुकं अप्पटिघंसन्तेन पत्तो धोवितब्बो. सचे उदकप्पटिग्गाहको होति, नीचं कत्वा उदकप्पटिग्गहे उदकं आसिञ्चितब्बं – मा उदकप्पटिग्गाहको उदकेन ओसिञ्चि, मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्चीति. सचे उदकप्पटिग्गाहको न होति, नीचं कत्वा छमाय उदकं आसिञ्चितब्बं – मा सामन्ता भिक्खू उदकेन ओसिञ्चिंसु, मा सङ्घाटि उदकेन ओसिञ्चीति. न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेतब्बं.

‘‘निवत्तन्तेन नवकेहि भिक्खूहि पठमतरं निवत्तितब्बं. पच्छा थेरेहि सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं. सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं. न बाहुप्पचालकं अन्तरघरे गन्तब्बं. न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं. इदं खो, भिक्खवे, भिक्खूनं भत्तग्गवत्तं यथा भिक्खूहि भत्तग्गे सम्मा वत्तितब्ब’’न्ति.

पठमभाणवारो निट्ठितो.

६. पिण्डचारिकवत्तकथा

३६५. तेन खो पन समयेन पिण्डचारिका भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरन्ति, असल्लक्खेत्वापि निवेसनं पविसन्ति, असल्लक्खेत्वापि निक्खमन्ति, अतिसहसापि पविसन्ति, अतिसहसापि निक्खमन्ति, अतिदूरेपि तिट्ठन्ति, अच्चासन्नेपि तिट्ठन्ति, अतिचिरम्पि तिट्ठन्ति, अतिलहुम्पि निवत्तन्ति. अञ्ञतरोपि पिण्डचारिको भिक्खु असल्लक्खेत्वा निवेसनं पाविसि. सो च द्वारं मञ्ञमानो अञ्ञतरं ओवरकं पाविसि. तस्मिम्पि ओवरके इत्थी नग्गा उत्ताना निपन्ना होति. अद्दसा खो सो भिक्खु तं इत्थिं नग्गं उत्तानं निपन्नं. दिस्वान – ‘‘नयिदं द्वारं, ओवरकं इद’’न्ति तम्हा ओवरका निक्खमि. अद्दसा खो तस्सा इत्थिया सामिको तं इत्थिं नग्गं उत्तानं निपन्नं. दिस्वान – ‘‘इमिना मे भिक्खुना पजापती दूसिता’’ति तं भिक्खुं गहेत्वा आकोटेसि. अथ खो सा इत्थी तेन सद्देन पटिबुज्झित्वा तं पुरिसं एतदवोच – ‘‘किस्स त्वं, अय्य, इमं भिक्खुं आकोटेसी’’ति? ‘‘इमिनासि त्वं भिक्खुना दूसिता’’ति? ‘‘नाहं, अय्य, इमिना भिक्खुना दूसिता; अकारको सो भिक्खू’’ति तं भिक्खुं मुञ्चापेसि. अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम पिण्डचारिका भिक्खू दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरिस्सन्ति, असल्लक्खेत्वापि निवेसनं पविसिस्सन्ति, असल्लक्खेत्वापि निक्खमिस्सन्ति, अतिसहसापि पविसिस्सन्ति, अतिसहसापि निक्खमिस्सन्ति, अतिदूरेपि तिट्ठिस्सन्ति, अच्चासन्नेपि तिट्ठिस्सन्ति, अतिचिरम्पि तिट्ठिस्सन्ति, अतिलहुम्पि निवत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६६. ‘‘तेन हि, भिक्खवे, पिण्डचारिकानं भिक्खूनं वत्तं पञ्ञापेस्सामि यथा पिण्डचारिकेहि भिक्खूहि सम्मा वत्तितब्बं. पिण्डचारिकेन, भिक्खवे, भिक्खुना – ‘इदानि गामं पविसिस्सामी’ति तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो.

‘‘सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं. सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं. न बाहुप्पचालकं अन्तरघरे गन्तब्बं. न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं.

‘‘निवेसनं पविसन्तेन सल्लक्खेतब्बं – ‘इमिना पविसिस्सामि, इमिना निक्खमिस्सामी’ति. नातिसहसा पविसितब्बं. नातिसहसा निक्खमितब्बं. नातिदूरे ठातब्बं. नाच्चासन्ने ठातब्बं. नातिचिरं ठातब्बं. नातिलहुं निवत्तितब्बं. ठितकेन सल्लक्खेतब्बं – ‘भिक्खं दातुकामा वा अदातुकामा वा’ति. सचे कम्मं वा निक्खिपति, आसना वा वुट्ठाति, कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति [ठापेति (क.)] वा – दातुकामस्साति [दातुकामियाति (स्या.), दातुकामा वियाति (सी.)] ठातब्बं. भिक्खाय दिय्यमानाय वामेन हत्थेन सङ्घाटिं उच्चारेत्वा दक्खिणेन हत्थेन पत्तं पणामेत्वा उभोहि हत्थेहि पत्तं पटिग्गहेत्वा भिक्खा पटिग्गहेतब्बा. न च भिक्खादायिकाय मुखं उल्लोकेतब्बं [ओलोकेतब्बं (स्या.)]. सल्लक्खेतब्बं – ‘सूपं दातुकामा वा अदातुकामा वा’ति. सचे कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति वा – दातुकामस्साति ठातब्बं. भिक्खाय दिन्नाय सङ्घाटिया पत्तं पटिच्छादेत्वा साधुकं अतरमानेन निवत्तितब्बं.

‘‘सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं. सुसंवुतेन अन्तरघरे गन्तब्बं. ओक्खित्तचक्खुना अन्तरघरे गन्तब्बं. न उक्खित्तकाय अन्तरघरे गन्तब्बं. न उज्जग्घिकाय अन्तरघरे गन्तब्बं. अप्पसद्देन अन्तरघरे गन्तब्बं. न कायप्पचालकं अन्तरघरे गन्तब्बं. न बाहुप्पचालकं अन्तरघरे गन्तब्बं. न सीसप्पचालकं अन्तरघरे गन्तब्बं. न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं. यो पठमं गामतो पिण्डाय पटिक्कमति, तेन आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, अवक्कारपाति धोवित्वा उपट्ठापेतब्बा, पानीयं परिभोजनीयं उपट्ठापेतब्बं. यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो, सचे आकङ्खति, भुञ्जितब्बं. नो चे आकङ्खति, अप्पहरिते वा छड्डेतब्बं, अप्पाणके वा उदके ओपिलापेतब्बं. तेन आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं, अवक्कारपाति धोवित्वा पटिसामेतब्बा, पानीयं परिभोजनीयं पटिसामेतब्बं, भत्तग्गं सम्मज्जितब्बं. यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं तेन उपट्ठापेतब्बं. सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेतब्बं, न च तप्पच्चया वाचा भिन्दितब्बा. इदं खो, भिक्खवे, पिण्डचारिकानं भिक्खूनं वत्तं यथा पिण्डचारिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

७. आरञ्ञिकवत्तकथा

३६७. तेन खो पन समयेन सम्बहुला भिक्खू अरञ्ञे विहरन्ति. ते नेव पानीयं उपट्ठापेन्ति, न परिभोजनीयं उपट्ठापेन्ति, न अग्गिं उपट्ठापेन्ति, न अरणिसहितं उपट्ठापेन्ति, न नक्खत्तपदानि जानन्ति, न दिसाभागं जानन्ति. चोरा तत्थ गन्त्वा ते भिक्खू एतदवोचुं – ‘‘अत्थि, भन्ते, पानीय’’न्ति? ‘‘नत्थावुसो’’ति. ‘‘अत्थि, भन्ते, परिभोजनीय’’न्ति? ‘‘नत्थावुसो’’ति. ‘‘अत्थि, भन्ते, अग्गी’’ति? ‘‘नत्थावुसो’’ति. ‘‘अत्थि, भन्ते, अरणिसहित’’न्ति? ‘‘नत्थावुसो’’ति. ( ) [(अत्थि भन्ते नक्खत्तपदानीति, न जानाम आवुसोति, अत्थि भन्ते दिसाभागन्ति, न जानाम आवुसोति.) सी. विमतिटीकाय पन समेति] ‘‘केनज्ज, भन्ते, युत्त’’न्ति? ‘‘न खो मयं, आवुसो, जानामा’’ति. ‘‘कतमायं, भन्ते, दिसा’’ति? ‘‘न खो मयं, आवुसो, जानामा’’ति. अथ खो ते चोरा – ‘नेविमेसं पानीयं अत्थि, न परिभोजनीयं अत्थि, न अग्गि अत्थि, न अरणिसहितं अत्थि, न नक्खत्तपदानि जानन्ति, न दिसाभागं जानन्ति; चोरा इमे, नयिमे भिक्खू’ति – आकोटेत्वा पक्कमिंसु. अथ खो ते भिक्खू भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३६८. ‘‘तेन हि, भिक्खवे, आरञ्ञिकानं भिक्खूनं वत्तं पञ्ञपेस्सामि यथा आरञ्ञिकेहि भिक्खूहि सम्मा वत्तितब्बं. आरञ्ञिकेन, भिक्खवे, भिक्खुना कालस्सेव उट्ठाय पत्तं थविकाय पक्खिपित्वा अंसे आलग्गेत्वा चीवरं खन्धे करित्वा उपाहना आरोहित्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा सेनासना ओतरितब्बं – इदानि गामं पविसिस्सामीति. उपाहना ओमुञ्चित्वा नीचं कत्वा पप्फोटेत्वा थविकाय पक्खिपित्वा अंसे आलग्गेत्वा तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा साधुकं अतरमानेन गामो पविसितब्बो. सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं…पे… न खम्भकतेन अन्तरघरे गन्तब्बं. न ओगुण्ठितेन अन्तरघरे गन्तब्बं. न उक्कुटिकाय अन्तरघरे गन्तब्बं.

‘‘निवेसनं पविसन्तेन सल्लक्खेतब्बं – ‘इमिना पविसिस्सामि, इमिना निक्खमिस्सामी’ति. नातिसहसा पविसितब्बं. नातिसहसा निक्खमितब्बं. नातिदूरे ठातब्बं. नाच्चासन्ने ठातब्बं. नातिचिरं ठातब्बं. नातिलहुं निवत्तितब्बं. ठितकेन सल्लक्खेतब्बं – ‘भिक्खं दातुकामा वा अदातुकामा वा’ति. सचे कम्मं वा निक्खिपति, आसना वा वुट्ठाति, कटच्छुं वा परामसति, भाजनं वा परामसति, ठपेति वा – दातुकामस्साति ठातब्बं. भिक्खाय दिय्यमानाय वामेन हत्थेन सङ्घाटिं उच्चारेत्वा दक्खिणेन हत्थेन पत्तं पणामेत्वा उभोहि हत्थेहि पत्तं पटिग्गहेत्वा भिक्खा पटिग्गहेतब्बा. न च भिक्खादायिकाय मुखं उल्लोकेतब्बं. सल्लक्खेतब्बं – ‘सूपं दातुकामा वा अदातुकामा वा’ति. सचे कटच्छु वा परामसति, भाजनं वा परामसति, ठपेति वा – दातुकामस्साति ठातब्बं. भिक्खाय दिन्नाय सङ्घाटिया पत्तं पटिच्छादेत्वा साधुकं अतरमानेन निवत्तितब्बं.

‘‘सुप्पटिच्छन्नेन अन्तरघरे गन्तब्बं…पे… न उक्कुटिकाय अन्तरघरे गन्तब्बं. गामतो निक्खमित्वा पत्तं थविकाय पक्खिपित्वा अंसे आलग्गेत्वा चीवरं सङ्घरित्वा सीसे करित्वा उपाहना आरोहित्वा गन्तब्बं.

‘‘आरञ्ञिकेन, भिक्खवे, भिक्खुना पानीयं उपट्ठापेतब्बं, परिभोजनीयं उपट्ठापेतब्बं, अग्गि उपट्ठापेतब्बो, अरणिसहितं उपट्ठापेतब्बं, कत्तरदण्डो उपट्ठापेतब्बो, नक्खत्तपदानि उग्गहेतब्बानि – सकलानि वा एकदेसानि वा, दिसाकुसलेन भवितब्बं. इदं खो, भिक्खवे, आरञ्ञिकानं भिक्खूनं वत्तं यथा आरञ्ञिकेहि भिक्खूहि सम्मा वत्तितब्ब’’न्ति.

८. सेनासनवत्तकथा

३६९. तेन खो पन समयेन सम्बहुला भिक्खू अज्झोकासे चीवरकम्मं करोन्ति. छब्बग्गिया भिक्खू पटिवाते अङ्गणे [पङ्गणे (सी. स्या.)] सेनासनं पप्फोटेसुं. भिक्खू रजेन ओकिरिंसु. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू पटिवाते अङ्गणे सेनासनं पप्फोटेस्सन्ति! भिक्खू रजेन ओकिरिंसू’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू पटिवाते अङ्गणे सेनासनं पप्फोटेन्ति, भिक्खू रजेन ओकिरिंसू’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७०. ‘‘तेन हि, भिक्खवे, भिक्खूनं सेनासनवत्तं पञ्ञपेस्सामि यथा भिक्खूहि सेनासने सम्मा वत्तितब्बं. यस्मिं विहारे विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. [महाव. ६६, ६७; चूळव. ३५७] विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भुम्मत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिफोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘न भिक्खुसामन्ता सेनासनं पप्फोटेतब्बं. न विहारसामन्ता सेनासनं पप्फोटेतब्बं. न पानीयसामन्ता सेनासनं पप्फोटेतब्बं. न परिभोजनीयसामन्ता सेनासनं पप्फोटेतब्बं. न पटिवाते अङ्गणे सेनासनं पप्फोटेतब्बं. अधोवाते सेनासनं पप्फोटेतब्बं.

‘‘भुम्मत्थरणं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका एकमन्तं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं एकमन्तं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको एकमन्तं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं एकमन्तं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जु वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे वुड्ढेन सद्धिं एकविहारे विहरति, न वुड्ढं अनापुच्छा उद्देसो दातब्बो, न परिपुच्छा दातब्बा, न सज्झायो कातब्बो, न धम्मो भासितब्बो, न पदीपो कातब्बो, न पदीपो विज्झापेतब्बो, न वातपाना विवरितब्बा, न वातपाना थकेतब्बा. सचे वुड्ढेन सद्धिं एकचङ्कमे चङ्कमति, येन वुड्ढो तेन परिवत्तितब्बं, न च वुड्ढो सङ्घाटिकण्णेन घट्टेतब्बो. इदं खो, भिक्खवे, भिक्खूनं सेनासनवत्तं यथा भिक्खूहि सेनासने सम्मा वत्तितब्ब’’न्ति.

९. जन्ताघरवत्तकथा

३७१. तेन खो पन समयेन छब्बग्गिया भिक्खू जन्ताघरे थेरेहि भिक्खूहि निवारियमाना अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गिं दत्वा द्वारं थकेत्वा द्वारे निसीदन्ति. भिक्खू [थेरा च भिक्खू (स्या. कं.)] उण्हाभितत्ता द्वारं अलभमाना मुच्छिता पपतन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू जन्ताघरे थेरेहि भिक्खूहि निवारियमाना अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गिं दत्वा द्वारं थकेत्वा द्वारे निसीदिस्सन्ति! भिक्खू उण्हाभितत्ता द्वारं अलभमाना मुच्छिता पपतन्ती’’ति. अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू जन्ताघरे थेरेहि भिक्खूहि निवारियमाना अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गिं दत्वा द्वारं थकेत्वा द्वारे निसीदन्ति; भिक्खू उण्हाभितत्ता द्वारं अलभमाना मुच्छिता पपतन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, जन्ताघरे थेरेन भिक्खुना निवारियमानेन अनादरियं पटिच्च पहूतं कट्ठं आरोपेत्वा अग्गि दातब्बो. यो ददेय्य, आपत्ति दुक्कटस्स. न, भिक्खवे, द्वारं थकेत्वा द्वारे निसीदितब्बं. यो निसीदेय्य, आपत्ति दुक्कटस्स.

३७२. ‘‘तेन हि, भिक्खवे, भिक्खूनं जन्ताघरवत्तं पञ्ञपेस्सामि यथा भिक्खूहि जन्ताघरे सम्मा वत्तितब्बं. यो पठमं जन्ताघरं गच्छति, सचे छारिका उस्सन्ना होति, छारिका छड्डेतब्बा. सचे जन्ताघरं उक्लापं होति, जन्ताघरं सम्मज्जितब्बं. सचे परिभण्डं उक्लापं होति, परिभण्डं सम्मज्जितब्बं. सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे जन्ताघरसाला उक्लापा होति, जन्ताघरसाला सम्मज्जितब्बा.

‘‘चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, उदकदोणिकाय उदकं आसिञ्चितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. सचे उस्सहति, जन्ताघरे थेरानं भिक्खूनं परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं. सचे उस्सहति, उदकेपि थेरानं भिक्खूनं परिकम्मं कातब्बं. न थेरानं भिक्खूनं पुरतोपि नहायितब्बं, न उपरितोपि नहायितब्बं. नहातेन उत्तरन्तेन ओतरन्तानं मग्गो दातब्बो. यो पच्छा जन्ताघरा निक्खमति, सचे जन्ताघरं चिक्खल्लं होति, धोवितब्बं. मत्तिकादोणिकं धोवित्वा जन्ताघरपीठं पटिसामेत्वा अग्गिं विज्झापेत्वा द्वारं थकेत्वा पक्कमितब्बं. इदं खो, भिक्खवे, भिक्खूनं जन्ताघरवत्तं यथा भिक्खूहि जन्ताघरे सम्मा वत्तितब्ब’’न्ति.

१०. वच्चकुटिवत्तकथा

३७३. तेन खो पन समयेन अञ्ञतरो भिक्खु ब्राह्मणजातिको वच्चं कत्वा न इच्छति आचमेतुं – को इमं वसलं दुग्गन्धं आमसिस्सतीति [आचमिस्सतीति (क.)]. तस्स वच्चमग्गे किमि सण्ठाति. अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि. ‘‘किं पन त्वं, आवुसो, वच्चं कत्वा न आचमेसी’’ति? ‘‘एवमावुसो’’ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु वच्चं कत्वा न आचमेस्सती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर त्वं, भिक्खु, वच्चं कत्वा न आचमेसी’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, वच्चं कत्वा सति उदके नाचमेतब्बं. यो नाचमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू वच्चकुटिया यथावुड्ढं वच्चं करोन्ति. नवका भिक्खू पठमतरं आगन्त्वा वच्चिता आगमेन्ति. ते वच्चं सन्धारेन्ता मुच्छिता पपतन्ति. भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर भिक्खवे…पे… सच्चं भगवाति…पे… ‘‘न, भिक्खवे, वच्चकुटिया यथावुड्ढं वच्चो कातब्बो. यो करेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, आगतपटिपाटिया वच्चं कातु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू अतिसहसापि वच्चकुटिं पविसन्ति, उब्भजित्वापि [उब्भुज्जित्वापि (सी.), उब्भुजित्वा (स्या.)] पविसन्ति, नित्थुनन्तापि वच्चं करोन्ति, दन्तकट्ठं खादन्तापि वच्चं करोन्ति, बहिद्धापि वच्चदोणिकाय वच्चं करोन्ति, बहिद्धापि पस्सावदोणिकाय पस्सावं करोन्ति, पस्सावदोणिकायपि खेळं करोन्ति, फरुसेनपि कट्ठेन अवलेखन्ति, अवलेखनकट्ठम्पि वच्चकूपम्हि पातेन्ति, अतिसहसापि निक्खमन्ति, उब्भजित्वापि निक्खमन्ति, चपुचपुकारकम्पि आचमेन्ति, आचमनसरावकेपि उदकं सेसेन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अतिसहसापि वच्चकुटिं पविसिस्सन्ति, उब्भजित्वापि पविसिस्सन्ति, नित्थुनन्तापि वच्चं करिस्सन्ति, दन्तकट्ठं खादन्तापि वच्चं करिस्सन्ति, बहिद्धापि वच्चदोणिकाय वच्चं करिस्सन्ति, बहिद्धापि पस्सावदोणिकाय पस्सावं करिस्सन्ति, पस्सावदोणिकायपि खेळं करिस्सन्ति, फरुसेनपि कट्ठेन अवलेखिस्सन्ति, अवलेखनकट्ठम्पि वच्चकूपम्हि पातेस्सन्ति, अतिसहसापि निक्खमिस्सन्ति, उब्भजित्वापि निक्खमिस्सन्ति, चपुचपुकारकम्पि आचमेस्सन्ति, आचमनसरावकेपि उदकं सेसेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… सच्चं किर, भिक्खवे…पे… सच्चं भगवाति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७४. ‘‘तेन हि, भिक्खवे, भिक्खूनं वच्चकुटिवत्तं पञ्ञपेस्सामि यथा भिक्खूहि वच्चकुटिया सम्मा वत्तितब्बं. यो वच्चकुटिं गच्छति तेन बहि ठितेन [बहि ठितेन (सी. क.)] उक्कासितब्बं. अन्तो निसिन्नेनपि उक्कासितब्बं. चीवरवंसे वा चीवररज्जुया वा चीवरं निक्खिपित्वा साधुकं अतरमानेन वच्चकुटी पविसितब्बा. नातिसहसा पविसितब्बा. न उब्भजित्वा पविसितब्बा. वच्चपादुकाय ठितेन उब्भजितब्बं. न नित्थुनन्तेन वच्चो कातब्बो. न दन्तकट्ठं खादन्तेन वच्चो कातब्बो. न बहिद्धा वच्चदोणिकाय वच्चो कातब्बो. न बहिद्धा पस्सावदोणिकाय पस्सावो कातब्बो. न पस्सावदोणिकाय खेळो कातब्बो. न फरुसेन कट्ठेन अवलेखितब्बं. न अवलेखनकट्ठं वच्चकूपम्हि पातेतब्बं. वच्चपादुकाय ठितेन पटिच्छादेतब्बं. नातिसहसा निक्खमितब्बं. न उब्भजित्वा निक्खमितब्बं. आचमनपादुकाय ठितेन उब्भजितब्बं. न चपुचपुकारकं आचमेतब्बं. न आचमनसरावके उदकं सेसेतब्बं. आचमनपादुकाय ठितेन पटिच्छादेतब्बं.

‘‘सचे वच्चकुटि उहता [ऊहता (सी. स्या.)] होति, धोवितब्बा. सचे अवलेखनपिधरो पूरो होति, अवलेखनकट्ठं छड्डेतब्बं. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे परिभण्डं उक्लापं होति, परिभण्डं सम्मज्जितब्बं. सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं. इदं खो, भिक्खवे, भिक्खूनं वच्चकुटिवत्तं यथा भिक्खूहि वच्चकुटिया सम्मा वत्तितब्ब’’न्ति.

११. उपज्झायवत्तकथा

३७५. तेन खो पन समयेन सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति विगरहि बुद्धो भगवा…पे… ‘‘कथञ्हि नाम, भिक्खवे, सद्धिविहारिका उपज्झायेसु न सम्मा वत्तिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७६. ‘‘तेन हि, भिक्खवे, सद्धिविहारिकानं उपज्झायेसु वत्तं पञ्ञपेस्सामि यथा सद्धिविहारिकेहि उपज्झायेसु सम्मा वत्तितब्बं. [महाव. ६६] सद्धिविहारिकेन, भिक्खवे, उपज्झायम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

‘‘कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे उपज्झायो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको [सउदको (क.)] दातब्बो. सचे उपज्झायो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा उपज्झायस्स पच्छासमणेन होतब्बं. नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्बं, पत्तपरियापन्नं पटिग्गहेतब्बं. न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा. उपज्झायो आपत्तिसामन्ता भणमानो निवारेतब्बो.

‘‘निवत्तन्तेन पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, उपज्झायो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. उपज्झायो पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो. न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. उपज्झायम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे उपज्झायो नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे उपज्झायो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय उपज्झायस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे उपज्झायस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि उपज्झायस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. उपज्झायो पानीयेन पुच्छितब्बो. सचे उद्दिसापेतुकामो होति, उद्दिसितब्बो. सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो.

‘‘यस्मिं विहारे उपज्झायो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिफोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे उपज्झायस्स अनभिरति उप्पन्ना होति, सद्धिविहारिकेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे उपज्झायस्स कुक्कुच्चं उप्पन्नं होति, सद्धिविहारिकेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे उपज्झायस्स दिट्ठिगतं उप्पन्नं होति, सद्धिविहारिकेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे उपज्झायो गरुधम्मं अज्झापन्नो होति परिवासारहो, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स परिवासं ददेय्याति. सचे उपज्झायो मूलायपटिकस्सनारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायं मूलाय पटिकस्सेय्याति. सचे उपज्झायो मानत्तारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स मानत्तं ददेय्याति. सचे उपज्झायो अब्भानारहो होति, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायं अब्भेय्याति. सचे सङ्घो उपज्झायस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो उपज्झायस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, सद्धिविहारिकेन उस्सुक्कं कातब्बं – किन्ति नु खो उपज्झायो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे उपज्झायस्स चीवरं धोवितब्बं होति, सद्धिविहारिकेन धोवितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं धोवियेथाति. सचे उपज्झायस्स चीवरं कातब्बं होति, सद्धिविहारिकेन कातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं करियेथाति. सचे उपज्झायस्स रजना पचितब्बा होति, सद्धिविहारिकेन पचितब्बा, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स रजनं पचियेथाति. सचे उपज्झायस्स चीवरं रजितब्बं [रजेतब्बं (स्या.)] होति, सद्धिविहारिकेन रजितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो उपज्झायस्स चीवरं रजियेथाति. चीवरं रजन्तेन [रजेन्तेन (स्या.)] साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं.

‘‘न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो; न एकच्चस्स चीवरं दातब्बं, न एकच्चस्स चीवरं पटिग्गहेतब्बं; न एकच्चस्स परिक्खारो दातब्बो, न एकच्चस्स परिक्खारो पटिग्गहेतब्बो; न एकच्चस्स केसा छेदेतब्बा [छेत्तब्बा (सी.), छेदितब्बा (क.)], न एकच्चेन केसा छेदापेतब्बा; न एकच्चस्स परिकम्मं कातब्बं, न एकच्चेन परिकम्मं कारापेतब्बं; न एकच्चस्स वेय्यावच्चो [वेय्यावच्चं (क.)] कातब्बो, न एकच्चेन वेय्यावच्चो कारापेतब्बो; न एकच्चस्स पच्छासमणेन होतब्बं, न एकच्चो पच्छासमणो आदातब्बो; न एकच्चस्स पिण्डपातो नीहरितब्बो, न एकच्चेन पिण्डपातो नीहरापेतब्बो; न उपज्झायं अनापुच्छा गामो पविसितब्बो; न सुसानं गन्तब्बं; न दिसा पक्कमितब्बा. सचे उपज्झायो गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, सद्धिविहारिकानं उपज्झायेसु वत्तं यथा सद्धिविहारिकेहि उपज्झायेसु सम्मा वत्तितब्ब’’न्ति.

१२. सद्धिविहारिकवत्तकथा

३७७. तेन खो पन समयेन उपज्झाया सद्धिविहारिकेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम उपज्झाया सद्धिविहारिकेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, उपज्झाया सद्धिविहारिकेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३७८. ‘‘तेन हि, भिक्खवे, उपज्झायानं सद्धिविहारिकेसु वत्तं पञ्ञपेस्सामि यथा उपज्झायेहि सद्धिविहारिकेसु सम्मा वत्तितब्बं. [महाव. ६७] उपज्झायेन, भिक्खवे, सद्धिविहारिकम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

‘‘उपज्झायेन, भिक्खवे, सद्धिविहारिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया. सचे उपज्झायस्स पत्तो होति, सद्धिविहारिकस्स पत्तो न होति, उपज्झायेन सद्धिविहारिकस्स पत्तो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स पत्तो उप्पज्जियेथाति. सचे उपज्झायस्स चीवरं होति, सद्धिविहारिकस्स चीवरं न होति, उपज्झायेन सद्धिविहारिकस्स चीवरं दातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं उप्पज्जियेथाति. सचे उपज्झायस्स परिक्खारो होति, सद्धिविहारिकस्स परिक्खारो न होति, उपज्झायेन सद्धिविहारिकस्स परिक्खारो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स परिक्खारो उप्पज्जियेथाति.

‘‘सचे सद्धिविहारिको गिलानो होति, कालस्सेव उट्ठाय दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. सद्धिविहारिकम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे सद्धिविहारिको गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो.

‘‘एत्तावता निवत्तिस्सतीति आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, सद्धिविहारिको च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. सद्धिविहारिको पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. सद्धिविहारिकम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे सद्धिविहारिको नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे सद्धिविहारिको जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय [आदाय सद्धिविहारिकस्स पिट्ठितो पिट्ठितो (क.)] गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं, न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे सद्धिविहारिकस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि सद्धिविहारिकस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा सद्धिविहारिकस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. सद्धिविहारिको पानीयेन पुच्छितब्बो.

‘‘यस्मिं विहारे सद्धिविहारिको विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं…पे… सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे सद्धिविहारिकस्स अनभिरति उप्पन्ना होति, उपज्झायेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिकस्स कुक्कुच्चं उप्पन्नं होति, उपज्झायेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिकस्स दिट्ठिगतं उप्पन्नं होति, उपज्झायेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे सद्धिविहारिको गरुधम्मं अज्झापन्नो होति परिवासारहो, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स परिवासं ददेय्याति. सचे सद्धिविहारिको मूलायपटिकस्सनारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकं मूलाय पटिकस्सेय्याति. सचे सद्धिविहारिको मानत्तारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स मानत्तं ददेय्याति. सचे सद्धिविहारिको अब्भानारहो होति, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकं अब्भेय्याति. सचे सङ्घो सद्धिविहारिकस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो सद्धिविहारिकस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा, उक्खेपनीयं वा, उपज्झायेन उस्सुक्कं कातब्बं – किन्ति नु खो सद्धिविहारिको सम्मा वत्तेय्य लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे सद्धिविहारिकस्स चीवरं धोवितब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं धोवेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं धोवियेथाति. सचे सद्धिविहारिकस्स चीवरं कातब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं करेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं करियेथाति. सचे सद्धिविहारिकस्स रजनं पचितब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं पचेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स रजनं पचियेथाति. सचे सद्धिविहारिकस्स चीवरं रजितब्बं होति, उपज्झायेन आचिक्खितब्बं – एवं रजेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो सद्धिविहारिकस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं. सचे सद्धिविहारिको गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, उपज्झायानं सद्धिविहारिकेसु वत्तं यथा उपज्झायेहि सद्धिविहारिकेसु सम्मा वत्तितब्ब’’न्ति.

दुतियभाणवारो निट्ठितो.

१३. आचरियवत्तकथा

३७९. तेन खो पन समयेन अन्तेवासिका आचरियेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अन्तेवासिका आचरियेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, अन्तेवासिका आचरियेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३८०. ‘‘तेन हि, भिक्खवे, अन्तेवासिकानं आचरियेसु वत्तं पञ्ञपेस्सामि यथा अन्तेवासिकेहि आचरियेसु सम्मा वत्तितब्बं. [महाव. ७८] अन्तेवासिकेन, भिक्खवे, आचरियम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

‘‘कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. आचरियम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे आचरियो गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो. सचे आचरियो पच्छासमणं आकङ्खति, तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सगुणं कत्वा सङ्घाटियो पारुपित्वा गण्ठिकं पटिमुञ्चित्वा धोवित्वा पत्तं गहेत्वा आचरियस्स पच्छासमणेन होतब्बं. नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्बं, पत्तपरियापन्नं पटिग्गहेतब्बं. न आचरियस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बा. आचरियो आपत्तिसामन्ता भणमानो निवारेतब्बो.

‘‘निवत्तन्तेन पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, आचरियो च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. आचरियो पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमजित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. आचरियम्हि वुट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे आचरियो नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे आचरियो जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय आचरियस्स पिट्ठितो पिट्ठितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति, जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे आचरियस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि आचरियस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा आचरियस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं. आचरियो पानीयेन पुच्छितब्बो. सचे उद्दिसापेतुकामो होति, उद्दिसितब्बो. सचे परिपुच्छितुकामो होति, परिपुच्छितब्बो.

‘‘यस्मिं विहारे आचरियो विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं; निसीदनपच्चत्थरणं नीहरित्वा एकमन्तं निक्खिपितब्बं; भिसिबिब्बोहनं नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चो नीचं कत्वा साधुकं अप्पटिघंसन्तेन असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बो; पीठं नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, नीहरित्वा एकमन्तं निक्खिपितब्बं; मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा; खेळमल्लको नीहरित्वा एकमन्तं निक्खिपितब्बो; अपस्सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्बं; भूमत्थरणं यथापञ्ञत्तं सल्लक्खेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं. सचे विहारे सन्तानकं होति, उल्लोका पठमं ओहारेतब्बं, आलोकसन्धिकण्णभागा पमज्जितब्बा. सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे काळवण्णकता भूमि कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा. सचे अकता होति भूमि, उदकेन परिप्फोसित्वा परिफोसित्वा सम्मज्जितब्बा – मा विहारो रजेन उहञ्ञीति. सङ्कारं विचिनित्वा एकमन्तं छड्डेतब्बं.

‘‘भूमत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. मञ्चपटिपादका ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बा. मञ्चो ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बो. पीठं ओतापेत्वा सोधेत्वा पप्फोटेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन, असङ्घट्टेन्तेन कवाटपिट्ठं, अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. भिसिबिब्बोहनं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. निसीदनपच्चत्थरणं ओतापेत्वा सोधेत्वा पप्फोटेत्वा अतिहरित्वा यथापञ्ञत्तं पञ्ञपेतब्बं. खेळमल्लको ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बो. अपस्सेनफलकं ओतापेत्वा पमज्जित्वा अतिहरित्वा यथाठाने ठपेतब्बं. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्चं वा हेट्ठापीठं वा परामसित्वा पत्तो निक्खिपितब्बो. न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो. चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुं वा पमज्जित्वा पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं.

‘‘सचे पुरत्थिमा सरजा वाता वायन्ति, पुरत्थिमा वातपाना थकेतब्बा. सचे पच्छिमा सरजा वाता वायन्ति, पच्छिमा वातपाना थकेतब्बा. सचे उत्तरा सरजा वाता वायन्ति, उत्तरा वातपाना थकेतब्बा. सचे दक्खिणा सरजा वाता वायन्ति, दक्खिणा वातपाना थकेतब्बा. सचे सीतकालो होति, दिवा वातपाना विवरितब्बा, रत्तिं थकेतब्बा. सचे उण्हकालो होति, दिवा वातपाना थकेतब्बा, रत्तिं विवरितब्बा.

‘‘सचे परिवेणं उक्लापं होति, परिवेणं सम्मज्जितब्बं. सचे कोट्ठको उक्लापो होति, कोट्ठको सम्मज्जितब्बो. सचे उपट्ठानसाला उक्लापा होति, उपट्ठानसाला सम्मज्जितब्बा. सचे अग्गिसाला उक्लापा होति, अग्गिसाला सम्मज्जितब्बा. सचे वच्चकुटि उक्लापा होति, वच्चकुटि सम्मज्जितब्बा. सचे पानीयं न होति, पानीयं उपट्ठापेतब्बं. सचे परिभोजनीयं न होति, परिभोजनीयं उपट्ठापेतब्बं. सचे आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे आचरियस्स अनभिरति उप्पन्ना होति, अन्तेवासिकेन वूपकासेतब्बा, वूपकासापेतब्बा, धम्मकथा वास्स कातब्बा. सचे आचरियस्स कुक्कुच्चं उप्पन्नं होति, अन्तेवासिकेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे आचरियस्स दिट्ठिगतं उप्पन्नं होति, अन्तेवासिकेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे आचरियो गरुधम्मं अज्झापन्नो होति, परिवासारहो, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स परिवासं ददेय्याति. सचे आचरियो मूलायपटिकस्सनारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियं मूलाय पटिकस्सेय्याति. सचे आचरियो मानत्तारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स मानत्तं ददेय्याति. सचे आचरियो अब्भानारहो होति, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियं अब्भेय्याति. सचे सङ्घो आचरियस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो आचरियस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, अन्तेवासिकेन उस्सुक्कं कातब्बं – किन्ति नु खो आचरियो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे आचरियस्स चीवरं धोवितब्बं होति, अन्तेवासिकेन धोवितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं धोवियेथाति. सचे आचरियस्स चीवरं कातब्बं होति, अन्तेवासिकेन कातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं करियेथाति. सचे आचरियस्स रजनं पचितब्बं होति, अन्तेवासिकेन पचितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स रजनं पचियेथाति. सचे आचरियस्स चीवरं रजितब्बं होति, अन्तेवासिकेन रजितब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो आचरियस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं, न च अच्छिन्ने थेवे पक्कमितब्बं.

‘‘न आचरियं अनापुच्छा एकच्चस्स पत्तो दातब्बो, न एकच्चस्स पत्तो पटिग्गहेतब्बो; न एकच्चस्स चीवरं दातब्बं, न एकच्चस्स चीवरं पटिग्गहेतब्बं; न एकच्चस्स परिक्खारो दातब्बो, न एकच्चस्स परिक्खारो पटिग्गहेतब्बो; न एकच्चस्स केसा छेदितब्बा, न एकच्चेन केसा छेदापेतब्बा; न एकच्चस्स परिकम्मं कातब्बं, न एकच्चेन परिकम्मं कारापेतब्बं; न एकच्चस्स वेय्यावच्चो कातब्बो, न एकच्चेन वेय्यावच्चो कारापेतब्बो; न एकच्चस्स पच्छासमणेन होतब्बं, न एकच्चो पच्छासमणो आदातब्बो; न एकच्चस्स पिण्डपातो नीहरितब्बो, न एकच्चेन पिण्डपातो नीहरापेतब्बो; न आचरियं अनापुच्छा गामो पविसितब्बो; न सुसानं गन्तब्बं; न दिसा पक्कमितब्बा. सचे आचरियो गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, अन्तेवासिकानं आचरियेसु वत्तं यथा अन्तेवासिकेहि आचरियेसु सम्मा वत्तितब्ब’’न्ति.

१४. अन्तेवासिकवत्तकथा

३८१. तेन खो पन समयेन आचरिया अन्तेवासिकेसु न सम्मा वत्तन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आचरिया अन्तेवासिकेसु न सम्मा वत्तिस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, आचरिया अन्तेवासिकेसु न सम्मा वत्तन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

३८२. ‘‘तेन हि, भिक्खवे, आचरियानं अन्तेवासिकेसु वत्तं पञ्ञपेस्सामि यथा आचरियेहि अन्तेवासिकेसु सम्मा वत्तितब्बं. [महाव. ७९] आचरियेन, भिक्खवे, अन्तेवासिकम्हि सम्मा वत्तितब्बं. तत्रायं सम्मावत्तना –

‘‘आचरियेन, भिक्खवे, अन्तेवासिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया. सचे आचरियस्स पत्तो होति, अन्तेवासिकस्स पत्तो न होति, आचरियेन अन्तेवासिकस्स पत्तो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स पत्तो उप्पज्जियेथाति. सचे आचरियस्स चीवरं होति, अन्तेवासिकस्स चीवरं न होति, आचरियेन अन्तेवासिकस्स चीवरं दातब्बं, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं उप्पज्जियेथाति. सचे आचरियस्स परिक्खारो होति, अन्तेवासिकस्स परिक्खारो न होति, आचरियेन अन्तेवासिकस्स परिक्खारो दातब्बो, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स परिक्खारो उप्पज्जियेथाति.

‘‘सचे अन्तेवासिको गिलानो होति, कालस्सेव उट्ठाय दन्तकट्ठं दातब्बं, मुखोदकं दातब्बं, आसनं पञ्ञपेतब्बं. सचे यागु होति, भाजनं धोवित्वा यागु उपनामेतब्बा. यागुं पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा पटिसामेतब्बं. अन्तेवासिकम्हि वुट्ठिते आसनं उद्धरितब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे अन्तेवासिको गामं पविसितुकामो होति, निवासनं दातब्बं, पटिनिवासनं पटिग्गहेतब्बं, कायबन्धनं दातब्बं, सगुणं कत्वा सङ्घाटियो दातब्बा, धोवित्वा पत्तो सोदको दातब्बो.

‘‘एत्तावता निवत्तिस्सतीति आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, पच्चुग्गन्त्वा पत्तचीवरं पटिग्गहेतब्बं, पटिनिवासनं दातब्बं, निवासनं पटिग्गहेतब्बं. सचे चीवरं सिन्नं होति, मुहुत्तं उण्हे ओतापेतब्बं, न च उण्हे चीवरं निदहितब्बं. चीवरं सङ्घरितब्बं. चीवरं सङ्घरन्तेन चतुरङ्गुलं कण्णं उस्सारेत्वा चीवरं सङ्घरितब्बं – मा मज्झे भङ्गो अहोसीति. ओभोगे कायबन्धनं कातब्बं.

‘‘सचे पिण्डपातो होति, अन्तेवासिको च भुञ्जितुकामो होति, उदकं दत्वा पिण्डपातो उपनामेतब्बो. अन्तेवासिको पानीयेन पुच्छितब्बो. भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहेत्वा नीचं कत्वा साधुकं अप्पटिघंसन्तेन धोवित्वा वोदकं कत्वा मुहुत्तं उण्हे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो. पत्तचीवरं निक्खिपितब्बं. पत्तं निक्खिपन्तेन…पे… चीवरं निक्खिपन्तेन…पे… पारतो अन्तं ओरतो भोगं कत्वा चीवरं निक्खिपितब्बं. अन्तेवासिकम्हि उट्ठिते आसनं उद्धरितब्बं, पादोदकं पादपीठं पादकथलिकं पटिसामेतब्बं. सचे सो देसो उक्लापो होति, सो देसो सम्मज्जितब्बो.

‘‘सचे अन्तेवासिको नहायितुकामो होति, नहानं पटियादेतब्बं. सचे सीतेन अत्थो होति, सीतं पटियादेतब्बं. सचे उण्हेन अत्थो होति, उण्हं पटियादेतब्बं.

‘‘सचे अन्तेवासिको जन्ताघरं पविसितुकामो होति, चुण्णं सन्नेतब्बं, मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय [आदाय अन्तेवासिकस्स पिट्ठितो पिट्ठितो (क.)] गन्त्वा जन्ताघरपीठं दत्वा चीवरं पटिग्गहेत्वा एकमन्तं निक्खिपितब्बं, चुण्णं दातब्बं, मत्तिका दातब्बा. सचे उस्सहति जन्ताघरं पविसितब्बं. जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं. न थेरे भिक्खू अनुपखज्ज निसीदितब्बं. न नवा भिक्खू आसनेन पटिबाहितब्बा. जन्ताघरे अन्तेवासिकस्स परिकम्मं कातब्बं. जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं.

‘‘उदकेपि अन्तेवासिकस्स परिकम्मं कातब्बं. नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा अन्तेवासिकस्स गत्ततो उदकं पमज्जितब्बं, निवासनं दातब्बं, सङ्घाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पञ्ञपेतब्बं, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्बं, अन्तेवासिको पानीयेन पुच्छितब्बो.

‘‘यस्मिं विहारे अन्तेवासिको विहरति, सचे सो विहारो उक्लापो होति, सचे उस्सहति, सोधेतब्बो. विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्बं…पे… आचमनकुम्भिया उदकं न होति, आचमनकुम्भिया उदकं आसिञ्चितब्बं.

‘‘सचे अन्तेवासिकस्स अनभिरति उप्पन्ना होति, आचरियेन वूपकासेतब्बो, वूपकासापेतब्बो, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिकस्स कुक्कुच्चं उप्पन्नं होति, आचरियेन विनोदेतब्बं, विनोदापेतब्बं, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिकस्स दिट्ठिगतं उप्पन्नं होति, आचरियेन विवेचेतब्बं, विवेचापेतब्बं, धम्मकथा वास्स कातब्बा. सचे अन्तेवासिको गरुधम्मं अज्झापन्नो होति, परिवासारहो, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स परिवासं ददेय्याति. सचे अन्तेवासिको मूलायपटिकस्सनारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकं मूलाय पटिकस्सेय्याति. सचे अन्तेवासिको मानत्तारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स मानत्तं ददेय्याति. सचे अन्तेवासिको अब्भानारहो होति, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकं अब्भेय्याति. सचे सङ्घो अन्तेवासिकस्स कम्मं कत्तुकामो होति, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो सङ्घो अन्तेवासिकस्स कम्मं न करेय्य, लहुकाय वा परिणामेय्याति. कतं वा पनस्स होति, सङ्घेन कम्मं, तज्जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा, आचरियेन उस्सुक्कं कातब्बं – किन्ति नु खो अन्तेवासिको सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्याति.

‘‘सचे अन्तेवासिकस्स चीवरं धोवितब्बं होति, आचरियेन आचिक्खितब्बं – एवं धोवेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं धोवियेथाति. सचे अन्तेवासिकस्स चीवरं कातब्बं होति, आचरियेन आचिक्खितब्बं – एवं करेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं करियेथाति. सचे अन्तेवासिकस्स रजनं पचितब्बं होति, आचरियेन आचिक्खितब्बं – एवं पचेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स रजनं पचियेथाति. सचे अन्तेवासिकस्स चीवरं रजितब्बं होति, आचरियेन आचिक्खितब्बं – एवं रजेय्यासीति, उस्सुक्कं वा कातब्बं – किन्ति नु खो अन्तेवासिकस्स चीवरं रजियेथाति. चीवरं रजन्तेन साधुकं सम्परिवत्तकं सम्परिवत्तकं रजितब्बं. न च अच्छिन्ने थेवे पक्कमितब्बं. सचे अन्तेवासिको गिलानो होति, यावजीवं उपट्ठातब्बो, वुट्ठानमस्स आगमेतब्बं. इदं खो, भिक्खवे, आचरियानं अन्तेवासिकेसु वत्तं यथा आचरियेहि अन्तेवासिकेसु सम्मा वत्तितब्ब’’न्ति.

वत्तक्खन्धको अट्ठमो.

इमम्हि खन्धके वत्थू एकूनवीसति, वत्ता चुद्दस.

तस्सुद्दानं –

सउपाहना छत्ता च, ओगुण्ठि सीसं पानीयं;

नाभिवादे न पुच्छन्ति, अहि उज्झन्ति पेसला.

ओमुञ्चि छत्तं खन्धे च, अतरञ्च पटिक्कमं;

पत्तचीवरं निक्खिपा, पतिरूपञ्च पुच्छिता.

आसिञ्चेय्य धोवितेन, सुक्खेनल्लेनुपाहना;

वुड्ढो नवको पुच्छेय्य, अज्झावुट्ठञ्च गोचरा.

सेक्खा वच्चा पानी परि, कत्तरं कतिकं ततो;

कालं मुहुत्तं उक्लापो, भूमत्थरणं नीहरे.

पटिपादो भिसिबिब्बो, मञ्चपीठञ्च मल्लकं;

अपस्सेनुल्लोककण्णा, गेरुका काळ अकता.

सङ्कारञ्च भूमत्थरणं, पटिपादकं मञ्चपीठं;

भिसि निसीदनम्पि, मल्लकं अपस्सेन च.

पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं;

पुरत्थिमा पच्छिमा च, उत्तरा अथ दक्खिणा.

सीतुण्हे च दिवारत्तिं, परिवेणञ्च कोट्ठको;

उपट्ठानग्गि साला च, वत्तं वच्चकुटीसु च.

पानी परिभोजनिया, कुम्भि आचमनेसु च;

अनोपमेन पञ्ञत्तं, वत्तं आगन्तुकेहिमे [वे (क. एवमुपरिपि)].

नेवासनं न उदकं, न पच्चु न च पानियं;

नाभिवादे नपञ्ञपे, उज्झायन्ति च पेसला.

वुड्ढासनञ्च उदकं, पच्चुग्गन्त्वा च पानियं;

उपाहने एकमन्तं, अभिवादे च पञ्ञपे.

वुत्थं गोचरसेक्खो च, ठानं पानियभोजनं;

कत्तरं कतिकं कालं, नवकस्स निसिन्नके.

अभिवादये आचिक्खे, यथा हेट्ठा तथा नये;

निद्दिट्ठं सत्थवाहेन वत्तं आवासिकेहिमे.

गमिका दारुमत्ति च, विवरित्वा न पुच्छिय;

नस्सन्ति च अगुत्तञ्च, उज्झायन्ति च पेसला.

पटिसामेत्वा थकेत्वा, आपुच्छित्वाव पक्कमे;

भिक्खु वा सामणेरो वा, आरामिको उपासको.

पासाणकेसु च पुञ्जं, पटिसामे थकेय्य च;

सचे उस्सहति उस्सुक्कं, अनोवस्से तथेव च.

सब्बो ओवस्सति गामं, अज्झोकासे तथेव च;

अप्पेवङ्गानि सेसेय्युं, वत्तं गमिकभिक्खुना.

नानुमोदन्ति थेरेन, ओहाय चतुपञ्चहि;

वच्चितो मुच्छितो आसि, वत्तानुमोदनेसुमे.

छब्बग्गिया दुन्निवत्था, अथोपि च दुप्पारुता;

अनाकप्पा च वोक्कम्म, थेरे अनुपखज्जने.

नवे भिक्खू च सङ्घाटि, उज्झायन्ति च पेसला;

तिमण्डलं निवासेत्वा, कायसगुणगण्ठिका.

न वोक्कम्म पटिच्छन्नं, सुसंवुतोक्खित्तचक्खु;

उक्खित्तोज्जग्घिकासद्दो, तयो चेव पचालना.

खम्भोगुण्ठिउक्कुटिका, पटिच्छन्नं सुसंवुतो;

ओक्खित्तुक्खित्तउज्जग्घि, अप्पसद्दो तयो चला.

खम्भोगुण्ठिपल्लत्थि च, अनुपखज्ज नासने;

ओत्थरित्वान उदके, नीचं कत्वान सिञ्चिया.

पटि सामन्ता सङ्घाटि, ओदने च पटिग्गहे;

सूपं उत्तरिभङ्गेन, सब्बेसं समतित्थि च.

सक्कच्चं पत्तसञ्ञी च, सपदानञ्च सूपकं;

न थूपतो पटिच्छादे, विञ्ञत्तुज्झानसञ्ञिना.

महन्तमण्डलद्वारं, सब्बहत्थो न ब्याहरे;

उक्खेपो छेदनागण्ड, धुनं सित्थावकारकं.

जिव्हानिच्छारकञ्चेव, चपुचपु सुरुसुरु;

हत्थपत्तोट्ठनिल्लेहं, सामिसेन पटिग्गहे.

याव न सब्बे उदके, नीचं कत्वान सिञ्चियं;

पटि सामन्ता सङ्घाटि, नीचं कत्वा छमाय च.

ससित्थकं निवत्तन्ते, सुप्पटिच्छन्नमुक्कुटि;

धम्मराजेन पञ्ञत्तं, इदं भत्तग्गवत्तनं.

दुन्निवत्था अनाकप्पा, असल्लेक्खेत्वा च सहसा;

दूरे अच्च चिरं लहुं, तथेव पिण्डचारिको.

पटिच्छन्नोव गच्छेय्य, सुंसवुतोक्खित्तचक्खु;

उक्खित्तोज्जग्घिकासद्दो, तयो चेव पचालना.

खम्भोगुण्ठिउक्कुटिका, सल्लक्खेत्वा च सहसा;

दूरे अच्च चिरं लहुं, आसनकं कटच्छुका.

भाजनं वा ठपेति च, उच्चारेत्वा पणामेत्वा;

पटिग्गहे न उल्लोके, सूपेसुपि तथेव तं.

भिक्खु सङ्घाटिया छादे, पटिच्छन्नेव गच्छियं;

संवुतोक्खित्तचक्खु च, उक्खित्तोज्जग्घिकाय च;

अप्पसद्दो तयो चाला, खम्भोगुण्ठिकउक्कुटि.

पठमासनवक्कार, पानियं परिभोजनी;

पच्छाकङ्खति भुञ्जेय्य, ओपिलापेय्य उद्धरे.

पटिसामेय्य सम्मज्जे, रित्तं तुच्छं उपट्ठपे;

हत्थविकारे भिन्देय्य, वत्तिदं पिण्डचारिके.

पानी परि अग्गिरणि, नक्खत्तदिसचोरा च;

सब्बं नत्थीति कोट्टेत्वा, पत्तंसे चीवरं ततो.

इदानि अंसे लग्गेत्वा, तिमण्डलं परिमण्डलं;

यथा पिण्डचारिवत्तं, नये आरञ्ञकेसुपि.

पत्तंसे चीवरं सीसे, आरोहित्वा च पानियं;

परिभोजनियं अग्गि, अरणी चापि कत्तरं.

नक्खत्तं सप्पदेसं वा, दिसापि कुसलो भवे;

सत्तुत्तमेन पञ्ञत्तं, वत्तं आरञ्ञकेसुमे.

अज्झोकासे ओकिरिंसु, उज्झायन्ति च पेसला;

सचे विहारो उक्लापो, पठमं पत्तचीवरं.

भिसिबिब्बोहनं मञ्चं, पीठञ्च खेळमल्लकं;

अपस्सेनुल्लोककण्णा, गेरुका काळ अकता.

सङ्कारं भिक्खुसामन्ता, सेनाविहारपानियं;

परिभोजनसामन्ता, पटिवाते च अङ्गणे.

अधोवाते अत्थरणं, पटिपादकमञ्चो च;

पीठं भिसि निसीदनं, मल्लकं अपस्सेन च.

पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं;

पुरत्थिमा च पच्छिमा, उत्तरा अथ दक्खिणा.

सीतुण्हे च दिवा रत्तिं, परिवेणञ्च कोट्ठको;

उपट्ठानग्गिसाला च, वच्चकुटी च पानियं.

आचमनकुम्भि वुड्ढे च, उद्देसपुच्छना सज्झा;

धम्मो पदीपं विज्झापे, न विवरे नपि थके.

येन वुड्ढो परिवत्ति, कण्णेनपि न घट्टये;

पञ्ञपेसि महावीरो, वत्तं सेनासनेसु तं.

निवारियमाना द्वारं, मुच्छितुज्झन्ति पेसला;

छारिकं छड्डये जन्ता, परिभण्डं तथेव च.

परिवेणं कोट्ठको साला, चुण्णमत्तिकदोणिका;

मुखं पुरतो न थेरे, न नवे उस्सहति सचे.

पुरतो उपरिमग्गो, चिक्खल्लं मत्ति पीठकं;

विज्झापेत्वा थकेत्वा च, वत्तं जन्ताघरेसुमे.

नाचमेति यथावुड्ढं, पटिपाटि च सहसा;

उब्भजि नित्थुनो कट्ठं, वच्चं पस्साव खेळकं.

फरुसा कूप सहसा, उब्भजि चपु सेसेन;

बहि अन्तो च उक्कासे, रज्जु अतरमानञ्च.

सहसा उब्भजि ठिते, नित्थुने कट्ठ वच्चञ्च;

पस्साव खेळ फरुसा, कूपञ्च वच्चपादुके.

नातिसहसा उब्भजि, पादुकाय चपुचपु;

न सेसये पटिच्छादे, उहतपिधरेन च.

वच्चकुटी परिभण्डं, परिवेणञ्च कोट्ठको;

आचमने च उदकं, वत्तं वच्चकुटीसुमे.

उपाहना दन्तकट्ठं, मुखोदकञ्च आसनं;

यागु उदकं धोवित्वा, उद्धारुक्लाप गाम च.

निवासना कायबन्धा, सगुणं पत्तसोदकं;

पच्छा तिमण्डलो चेव, परिमण्डल बन्धनं.

सगुणं धोवित्वा पच्छा, नातिदूरे पटिग्गहे;

भणमानस्स आपत्ति, पठमागन्त्वान आसनं.

उदकं पीठकथलि, पच्चुग्गन्त्वा निवासनं;

ओतापे निदहि भङ्गो, ओभोगे भुञ्जितु नमे.

पानीयं उदकं नीचं, मुहुत्तं न च निदहे;

पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं.

उद्धरे पटिसामे च, उक्लापो च नहायितुं;

सीतं उण्हं जन्ताघरं, चुण्णं मत्तिक पिट्ठितो.

पीठञ्च चीवरं चुण्णं, मत्तिकुस्सहति मुखं;

पुरतो थेरे नवे च, परिकम्मञ्च निक्खमे.

पुरतो उदके न्हाते, निवासेत्वा उपज्झायं;

निवासनञ्च सङ्घाटि, पीठकं आसनेन च.

पादो पीठं कथलिञ्च, पानीयुद्देसपुच्छना;

उक्लापं सुसोधेय्य, पठमं पत्तचीवरं.

निसीदनपच्चत्थरणं, भिसि बिब्बोहनानि च;

मञ्चो पीठं पटिपादं, मल्लकं अपस्सेन च.

भूम सन्तान आलोक, गेरुका काळ अकता;

भूमत्थरपटिपादा, मञ्चो पीठं बिब्बोहनं.

निसीदत्थरणं खेळ, अपस्से पत्तचीवरं;

पुरत्थिमा पच्छिमा च, उत्तरा अथ दक्खिणा.

सीतुण्हञ्च दिवा रत्तिं, परिवेणञ्च कोट्ठको;

उपट्ठानग्गिसाला च, वच्चपानियभोजनी.

आचमं अनभिरति, कुक्कुच्चं दिट्ठि च गरु;

मूलमानत्तअब्भानं, तज्जनीयं नियस्सकं.

पब्बाज पटिसारणी, उक्खेपञ्च कतं यदि;

धोवे कातब्बं रजञ्च, रजे सम्परिवत्तकं.

पत्तञ्च चीवरञ्चापि, परिक्खारञ्च छेदनं;

परिकम्मं वेय्यावच्चं, पच्छा पिण्डं पविसनं.

न सुसानं दिसा चेव, यावजीवं उपट्ठहे;

सद्धिविहारिकेनेतं, वत्तुपज्झायकेसुमे.

ओवादसासनुद्देसा, पुच्छा पत्तञ्च चीवरं;

परिक्खारो गिलानो च, न पच्छासमणो भवे.

उपज्झायेसु ये वत्ता, एवं आचरियेसुपि;

सद्धिविहारिके वत्ता, तथेव अन्तेवासिके.

आगन्तुकेसु ये वत्ता, पुन आवासिकेसु च;

गमिकानुमोदनिका, भत्तग्गे पिण्डचारिके.

आरञ्ञकेसु यं वत्तं, यञ्च सेनासनेसुपि;

जन्ताघरे वच्चकुटी, उपज्झा सद्धिविहारिके.

आचरियेसु यं वत्तं, तथेव अन्तेवासिके;

एकूनवीसति वत्थू, वत्ता चुद्दस खन्धके.

वत्तं अपरिपूरेन्तो, न सीलं परिपूरति;

असुद्धसीलो दुप्पञ्ञो, चित्तेकग्गं न विन्दति.

विक्खित्तचित्तोनेकग्गो, सम्मा धम्मं न पस्सति;

अपस्समानो सद्धम्मं, दुक्खा न परिमुच्चति.

यं वत्तं परिपूरेन्तो, सीलम्पि परिपूरति;

विसुद्धसीलो सप्पञ्ञो, चित्तेकग्गम्पि विन्दति.

अविक्खित्तचित्तो एकग्गो, सम्मा धम्मं विपस्सति;

सम्पस्समानो सद्धम्मं, दुक्खा सो परिमुच्चति.

तस्मा हि वत्तं पूरेय्य, जिनपुत्तो विचक्खणो;

ओवादं बुद्धसेट्ठस्स, ततो निब्बानमेहितीति.

वत्तक्खन्धकं निट्ठितं.

९. पातिमोक्खट्ठपनक्खन्धकं

१. पातिमोक्खुद्देसयाचना

३८३. [उदा. ४५; अ. नि. ८.२०] तेन समयेन बुद्धो भगवा सावत्थियं विहरति पुब्बारामे मिगारमातु पासादे. तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति. अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति. एवं वुत्ते भगवा तुण्ही अहोसि. दुतियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति. दुतियम्पि खो भगवा तुण्ही अहोसि. ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तं अरुणं नन्दिमुखि रत्ति, चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति. ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति.

अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘कं नु खो भगवा पुग्गलं सन्धाय एवमाह – ‘अपरिसुद्धा, आनन्द, परिसा’’’ति? अथ खो आयस्मा महामोग्गल्लानो सब्बावन्तं भिक्खुसङ्घं चेतसा चेतो परिच्च मनसाकासि. अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सीलं पापधम्मं असुचिसङ्कस्सरसमाचारं पटिच्छन्नकम्मन्तं अस्समणं समणपटिञ्ञं अब्रह्मचारिं ब्रह्मचारिपटिञ्ञं अन्तोपूतिं अवस्सुतं कसम्बुजातं [कसम्बुकजातं (क.)] मज्झे भिक्खुसङ्घस्स निसिन्नं. दिस्वान येन सो पुग्गलो तेनुपसङ्कमि, उपसङ्कमित्वा तं पुग्गलं एतदवोच – ‘‘उट्ठेहि, आवुसो, दिट्ठोसि भगवता; नत्थि ते भिक्खूहि सद्धिं संवासो’’ति. एवं वुत्ते सो पुग्गलो तुण्ही अहोसि. दुतियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच – ‘‘उट्ठेहि, आवुसो, दिट्ठोसि भगवता; नत्थि ते भिक्खूहि सद्धिं संवासो’’ति. दुतियम्पि खो सो पुग्गलो तुण्ही अहोसि. ततियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच – ‘‘उट्ठेहि, आवुसो, दिट्ठोसि भगवता; नत्थि ते भिक्खूहि सद्धिं संवासो’’ति. ततियम्पि खो सो पुग्गलो तुण्ही अहोसि. अथ खो आयस्मा महामोग्गल्लानो तं पुग्गलं बाहायं गहेत्वा बहिद्वारकोट्ठका निक्खामेत्वा सूचिघटिकं दत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निक्खामितो सो, भन्ते, पुग्गलो मया; सुद्धा परिसा; उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति.

‘‘अच्छरियं, मोग्गल्लान, अब्भुतं, मोग्गल्लान, याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सती’’ति! अथ खो भगवा भिक्खू आमन्तेसि –

२. महासमुद्देअट्ठच्छरियं

३८४. [उदा. ४५; अ. नि. ८.१९] ‘‘अट्ठिमे, भिक्खवे, महासमुद्दे अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति. कतमे अट्ठ?

‘‘महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो न आयतकेनेव पपातो. यम्पि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो न आयतकेनेव पपातो – अयं, भिक्खवे, महासमुद्दे पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.

‘‘पुन चपरं, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति. यम्पि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति – अयं [अयम्पि (स्या.)], भिक्खवे, महासमुद्दे दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.

‘‘पुन चपरं, भिक्खवे, महासमुद्दो न मतेन कुणपेन संवसति. यं होति महासमुद्दे मतं कुणपं, तं खिप्पञ्ञेव तीरं वाहेति, थलं उस्सारेति. यम्पि, भिक्खवे, महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं, तं खिप्पञ्ञेव तीरं वाहेति, थलं उस्सारेति – अयं, भिक्खवे, महासमुद्दे ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.

‘‘पुन चपरं, भिक्खवे, या काचि महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, ता महासमुद्दं पत्ता जहन्ति पुरिमानि नामगोत्तानि, महासमुद्दो त्वेव सङ्खं गच्छन्ति. यम्पि, भिक्खवे, याकाचि महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, ता महासमुद्दं पत्ता जहन्ति पुरिमानि नामगोत्तानि, महासमुद्दो त्वेव सङ्खं गच्छन्ति – अयं, भिक्खवे, महासमुद्दे चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.

‘‘पुन चपरं, भिक्खवे, या च [याकाचि (स्या.)] लोके सवन्तियो महासमुद्दं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति. यम्पि, भिक्खवे, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति – अयं, भिक्खवे, महासमुद्दे पञ्चमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.

‘‘पुन चपरं, भिक्खवे, महासमुद्दो एकरसो लोणरसो. यम्पि, भिक्खवे, महासमुद्दो एकरसो लोणरसो – अयं, भिक्खवे, महासमुद्दे छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.

‘‘पुन चपरं, भिक्खवे, महासमुद्दो बहुरतनो [बहूतरतनो (क.)] अनेकरतनो. तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाळं, रजतं, जातरूपं, लोहितको, मसारगल्लं. यम्पि, भिक्खवे, महासमुद्दो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाळं, रजतं, जातरूपं, लोहितको, मसारगल्लं – अयं, भिक्खवे, महासमुद्दे सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति.

‘‘पुन चपरं, भिक्खवे, महासमुद्दो महतं भूतानं आवासो. तत्रिमे भूता – तिमि, तिमिङ्गलो, तिमितिमिङ्गलो [तिमिरपिङ्गलो (सी.), तिमितिमिङ्गलो महातिमिङ्गलो (स्या. कं.)], असुरा, नागा, गन्धब्बा. सन्ति महासमुद्दे योजनसतिकापि अत्तभावा, द्वियोजनसतिकापि अत्तभावा, तियोजनसतिकापि अत्तभावा, चतुयोजनसतिकापि अत्तभावा, पञ्चयोजनसतिकापि अत्तभावा. यम्पि, भिक्खवे, महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूता – तिमि, तिमिङ्गलो, तिमितिमिङ्गलो, असुरा, नागा, गन्धब्बा; सन्ति महासमुद्दे, योजनसतिकापि अत्तभावा…पे… पञ्चयोजनसतिकापि अत्तभावा – अयं, भिक्खवे, महासमुद्दे अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति. इमे खो, भिक्खवे, महासमुद्दे अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरम’’न्ति.

३. इमस्मिंधम्मविनयेअट्ठच्छरियं

३८५. ‘‘एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति. कतमे अट्ठ?

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो न आयतकेनेव पपातो; एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा न आयतकेनेव अञ्ञापटिवेधो. यम्पि, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा न आयतकेनेव अञ्ञापटिवेधो – अयं, भिक्खवे, इमस्मिं धम्मविनये पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ति. यम्पि, भिक्खवे, मया मम सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ति – अयं, भिक्खवे, इमस्मिं धम्मविनये दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं तं खिप्पमेव तीरं वाहेति, थलं उस्सारेति; एवमेव खो, भिक्खवे, यो सो पुग्गलो दुस्सीलो पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन सङ्घो संवसति, खिप्पमेव नं सन्निपतित्वा उक्खिपति, किञ्चापि खो सो होति मज्झे भिक्खुसङ्घस्स निसिन्नो. अथ खो सो आरकाव सङ्घम्हा, सङ्घो च तेन. यम्पि, भिक्खवे, यो सो पुग्गलो दुस्सीलो पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन सङ्घो संवसति, खिप्पमेव नं सन्निपूतित्वा उक्खिपति, किञ्चापि खो सो होति मज्झे भिक्खुसङ्घस्स निसिन्नो, अथ खो सो आरकाव सङ्घम्हा, सङ्घो च तेन – अयं, भिक्खवे, इमस्मिं धम्मविनये ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.

‘‘सेय्यथापि, भिक्खवे, या काचि महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, ता महासमुद्दं पत्ता जहन्ति पुरिमानि नामगोत्तानि, महासमुद्दो त्वेव सङ्खं गच्छन्ति; एवमेव खो, भिक्खवे, चत्तारोमे वण्णा – खत्तिया, ब्राह्मणा, वेस्सा, सुद्दा. ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा [पब्बजिता (सी.)] जहन्ति पुरिमानि नामगोत्तानि, समणा सक्यपुत्तिया त्वेव सङ्खं गच्छन्ति. यम्पि, भिक्खवे, चत्तारोमे वण्णा खत्तिया ब्राह्मणा वेस्सा सुद्दा, ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि, समणा सक्यपुत्तिया त्वेव सङ्खं गच्छन्ति – अयं, भिक्खवे, इमस्मिं धम्मविनये चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.

‘‘सेय्यथापि, भिक्खवे, या च लोके सवन्तियो महासमुद्दं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्ञायति; एवमेव खो, भिक्खवे, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति. यम्पि, भिक्खवे, बहू चेपि भिक्खू अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्ञायति – अयं, भिक्खवे, इमस्मिं धम्मविनये पञ्चमो अच्छरियो अब्भुतो धम्मो यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो एकरसो लोणरसो, एवमेव खो, भिक्खवे, अयं धम्मविनयो एकरसो विमुत्तिरसो. यम्पि, भिक्खवे, अयं धम्मविनयो एकरसो विमुत्तिरसो – अयं, भिक्खवे, इमस्मिं धम्मविनये छट्ठो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि, सेय्यथिदं – मुत्ता, मणि, वेळुरियो, सङ्खो, सिला, पवाळं, रजतं, जातरूपं, लोहितको, मसारगल्लं; एवमेव खो, भिक्खवे, अयं धम्मविनयो बहुरतनो अनेकरतनो. तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो. यम्पि, भिक्खवे, अयं धम्मविनयो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गो – अयं, भिक्खवे, इमस्मिं धम्मविनये सत्तमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति.

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूता – तिमि, तिमिङ्गलो, तिमितिमिङ्गलो, असुरा, नागा, गन्धब्बा, सन्ति महासमुद्दे योजनसतिकापि अत्तभावा, द्वियोजनसतिकापि अत्तभावा, तियोजनसतिकापि अत्तभावा, चतुयोजनसतिकापि अत्तभावा, पञ्चयोजनसतिकापि अत्तभावा; एवमेव खो, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो. तत्रिमे भूता – सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो; सकदागामी, सकदागामिफलसच्छिकिरियाय पटिपन्नो; अनागामी, अनागामिफलसच्छिकिरियाय पटिपन्नो; अरहा, अरहत्तफलसच्छिकिरियाय पटिपन्नो. यम्पि, भिक्खवे, अयं धम्मविनयो महतं भूतानं आवासो, तत्रिमे भूता – सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो…पे… अरहा, अरहतफलसच्छिकिरियाय पटिपन्नो – अयं, भिक्खवे, इमस्मिं धम्मविनये अट्ठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ति. ‘‘इमे खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा, ये दिस्वा दिस्वा भिक्खू इमस्मिं धम्मविनये अभिरमन्ती’’ति.

अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

[उदा. ४५] ‘‘छन्नमतिवस्सति [सुछन्नमतिवस्सति (क.)], विवटं नातिवस्सति;

तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती’’ति.

४. पातिमोक्खसवनारहो

३८६. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘नदानाहं, भिक्खवे, इतो परं उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामि. तुम्हेवदानि, भिक्खवे, इतो परं उपोसथं करेय्याथ, पातिमोक्खं उद्दिसेय्याथ. अट्ठानमेतं, भिक्खवे, अनवकासो यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्य. न च, भिक्खवे [न च भिक्खवे भिक्खुना (स्या. कं.)], सापत्तिकेन पातिमोक्खं सोतब्बं. यो सुणेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, यो सापत्तिको पातिमोक्खं सुणाति, तस्स पातिमोक्खं ठपेतुं. एवञ्च पन, भिक्खवे, ठपेतब्बं. तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरितब्बं –

‘सुणातु मे भन्ते, सङ्घो. इत्थन्नामो पुग्गलो सापत्तिको, तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्ब’न्ति ठपितं होति पातिमोक्ख’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू ‘नाम्हे कोचि जानाती’ति सापत्तिकाव पातिमोक्खं सुणन्ति. थेरा भिक्खू परचित्तविदुनो भिक्खूनं आरोचेन्ति – ‘‘इत्थन्नामो च इत्थन्नामो च, आवुसो, छब्बग्गिया भिक्खू ‘नाम्हे कोचि जानाती’ति सापत्तिकाव पातिमोक्खं सुणन्ती’’ति. अस्सोसुं खो छब्बग्गिया भिक्खू – ‘‘थेरा किर भिक्खू परचित्तविदुनो अम्हे भिक्खूनं आरोचेन्ति – इत्थन्नामो च इत्थन्नामो च, आवुसो, छब्बग्गिया भिक्खू ‘नाम्हे कोचि जानाती’ति सापत्तिकाव पातिमोक्खं सुणन्ती’’ति.

ते – पुरम्हाकं पेसला भिक्खू पातिमोक्खं ठपेन्तीति – पटिकच्चेव सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे पातिमोक्खं ठपेन्ति. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे पातिमोक्खं ठपेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे… ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे पातिमोक्खं ठपेन्ती’’ति? ‘‘सच्चं भगवा’’ति…पे… विगरहित्वा…पे… धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, सुद्धानं भिक्खूनं अनापत्तिकानं अवत्थुस्मिं अकारणे पातिमोक्खं ठपेतब्बं. यो ठपेय्य, आपत्ति दुक्कटस्स’’.

५. धम्मिकाधम्मिकपातिमोक्खट्ठपनं

३८७. ‘‘एकं, भिक्खवे, अधम्मिकं पातिमोक्खट्ठपनं, एकं धम्मिकं; पातिमोक्खट्ठपनं [एकं धम्मिकं (सी. स्या.)], द्वे अधम्मिकानि; पातिमोक्खट्ठपनानि, द्वे धम्मिकानि; तीणि अधम्मिकानि पातिमोक्खट्ठपनानि, तीणि धम्मिकानि, चत्तारि अधम्मिकानि पातिमोक्खट्ठपनानि, चत्तारि धम्मिकानि; पञ्च अधम्मिकानि पातिमोक्खट्ठपनानि, पञ्च धम्मिकानि; छ अधम्मिकानि पातिमोक्खट्ठपनानि, छ धम्मिकानि; सत्त अधम्मिकानि पातिमोक्खट्ठपनानि, सत्त धम्मिकानि; अट्ठ अधम्मिकानि पातिमोक्खट्ठपनानि, अट्ठ धम्मिकानि; नव अधम्मिकानि पातिमोक्खट्ठपनानि, नव धम्मिकानि; दस अधम्मिकानि पातिमोक्खट्ठपनानि, दस धम्मिकानि.

‘‘कतमं एकं अधम्मिकं पातिमोक्खट्ठपनं? अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति – इदं एकं अधम्मिकं पातिमोक्खट्ठपनं. कतमं एकं धम्मिकं पातिमोक्खट्ठपनं? समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति – इदं एकं धम्मिकं पातिमोक्खट्ठपनं.

‘‘कतमानि द्वे अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति, अमूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति – इमानि द्वे अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि द्वे धम्मिकानि पातिमोक्खट्ठपनानि? समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति, समूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति – इमानि द्वे धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि तीणि अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति, अमूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति, अमूलिकाय दिट्ठिविपत्तिया पातिमोक्खं ठपेति – इमानि तीणि अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि तीणि धम्मिकानि पातिमोक्खट्ठपनानि? समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति, समूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति, समूलिकाय दिट्ठिविपत्तिया पातिमोक्खं ठपेति – इमानि तीणि धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि चत्तारि अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति, अमूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति, अमूलिकाय दिट्ठिविपत्तिया पातिमोक्खं ठपेति, अमूलिकाय आजीवविपत्तिया पातिमोक्खं ठपेति – इमानि चत्तारि अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि चत्तारि धम्मिकानि पातिमोक्खट्ठपनानि? समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति, समूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति, समूलिकाय दिट्ठिविपत्तिया पातिमोक्खं ठपेति, समूलिकाय आजीवविपत्तिया पातिमोक्खं ठपेति – इमानि चत्तारि धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि पञ्च अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलकेन पाराजिकेन पातिमोक्खं ठपेति, अमूलकेन सङ्घादिसेसेन…पे… अमूलकेन पाचित्तियेन… अमूलकेन पाटिदेसनीयेन… अमूलकेन दुक्कटेन पातिमोक्खं ठपेति – इमानि पञ्च अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि पञ्च धम्मिकानि पातिमोक्खट्ठपनानि? समूलकेन पाराजिकेन पातिमोक्खं ठपेति, समूलकेन सङ्घादिसेसेन…पे… पाचित्तियेन… पाटिदेसनीयेन… दुक्कटेन पातिमोक्खं ठपेति – इमानि पञ्च धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि छ अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति अकताय, अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताय; अमूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति अकताय, अमूलिकाय आचारविपत्तिया पातिमोक्खं ठपेति कताय; अमूलिकाय दिट्ठिविपत्तिया पातिमोक्खं ठपेति अकताय, अमूलिकाय दिट्ठिविपत्तिया पातिमोक्खं ठपेति कताय – इमानि छ अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि छ धम्मिकानि पातिमोक्खट्ठपनानि? समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति अकताय, समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताय; समूलिकाय आचारविपत्तिया…पे… दिट्ठिविपत्तिया पातिमोक्खं ठपेति अकताय…पे… कताय – इमानि छ धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि सत्त अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलकेन पाराजिकेन पातिमोक्खं ठपेति, अमूलकेन सङ्घादिसेसेन…पे… थुल्लच्चयेन पाचित्तियेन पाटिदेसनीयेन दुक्कटेन दुब्भासितेन पातिमोक्खं ठपेति – इमानि सत्त अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि सत्त धम्मिकानि पातिमोक्खट्ठपनानि? समूलकेन पाराजिकेन पातिमोक्खं ठपेति, समूलकेन सङ्घादिसेसेन…पे… थुल्लच्चयेन पाचित्तियेन पाटिदेसनीयेन दुक्कटेन दुब्भासितेन पातिमोक्खं ठपेति – इमानि सत्त धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि अट्ठ अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति अकताय, अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताय; अमूलिकाय आचारविपत्तिया …पे… दिट्ठिविपत्तिया…पे… आजीवविपत्तिया पातिमोक्खं ठपेति अकताय…पे… कताय – इमानि अट्ठ अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि अट्ठ धम्मिकानि पातिमोक्खट्ठपनानि? समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति अकताय, समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताय; समूलिकाय आचारविपत्तिया…पे… दिट्ठिविपत्तिया…पे… आजीवविपत्तिया पातिमोक्खं ठपेति अकताय…पे… कताय. इमानि अट्ठ धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि नव अधम्मिकानि पातिमोक्खट्ठपनानि? अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति अकताय, अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताय, अमूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताकताय; अमूलिकाय आचारविपत्तिया…पे… दिट्ठिविपत्तिया पातिमोक्खं ठपेति अकताय…पे… कताय…पे… कताकताय इमानि नव अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि नव धम्मिकानि पातिमोक्खट्ठपनानि? समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति अकताय, समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताय, समूलिकाय सीलविपत्तिया पातिमोक्खं ठपेति कताकताय; समूलिकाय आचारविपत्तिया…पे… दिट्ठिविपत्तिया पातिमोक्खं ठपेति अकताय…पे… कताय – कताकताय…पे… इमानि नव धम्मिकानि पातिमोक्खट्ठपनानि.

‘‘कतमानि दस अधम्मिकानि पातिमोक्खट्ठपनानि? न पाराजिको तस्सं परिसायं निसिन्नो होति, न पाराजिककथा विप्पकता होति; न सिक्खं पच्चक्खातको तस्सं परिसायं निसिन्नो होति, न सिक्खं पच्चक्खातकथा विप्पकता होति; धम्मिकं सामग्गिं उपेति, न धम्मिकं सामग्गिं पच्चादियति, न धम्मिकाय सामग्गिया पच्चादानकथा विप्पकता होति; न सीलविपत्तिया दिट्ठसुतपरिसङ्कितो होति, न आचारविपत्तिया दिट्ठसुतपरिसङ्कितो होति, न दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितो होति – इमानि दस अधम्मिकानि पातिमोक्खट्ठपनानि. कतमानि दस धम्मिकानि पातिमोक्खट्ठपनानि? पाराजिको तस्सं परिसायं निसिन्नो होति, पाराजिककथा विप्पकता होति; सिक्खं पच्चक्खातको तस्सं परिसायं निसिन्नो होति, सिक्खं पच्चक्खातकथा विप्पकता होति; धम्मिकं सामग्गिं न उपेति, धम्मिकं सामग्गिं पच्चादियति, धम्मिकाय सामग्गिया पच्चादानकथा विप्पकता होति; सीलविपत्तिया दिट्ठसुतपरिसङ्कितो होति, आचारविपत्तिया दिट्ठसुतपरिसङ्कितो होति, दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितो होति – इमानि दस धम्मिकानि पातिमोक्खट्ठपनानि.

६. धम्मिकपातिमोक्खट्ठपनं

३८८. ‘‘कथं पाराजिको तस्सं परिसायं निसिन्नो होति? इध, भिक्खवे, येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि पाराजिकस्स धम्मस्स अज्झापत्ति होति, तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि भिक्खु भिक्खुं पस्सति पाराजिकं धम्मं अज्झापज्जन्तं. न हेव खो भिक्खु भिक्खुं पस्सति पाराजिकं धम्मं अज्झापज्जन्तं, अपि च अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु पाराजिकं धम्मं अज्झापन्नो’ति. न हेव खो भिक्खु भिक्खुं पस्सति पाराजिकं धम्मं अज्झापज्जन्तं, नापि [नापि च (क.)] अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु पाराजिकं धम्मं अज्झापन्नो’ति, अपिच सोव भिक्खु भिक्खुस्स आरोचेति – ‘अहं, आवुसो, पाराजिकं धम्मं अज्झापन्नो’ति. आकङ्खमानो, भिक्खवे, भिक्खु तेन दिट्ठेन तेन सुतेन ताय परिसङ्काय तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो पुग्गलो पाराजिकं धम्मं अज्झापन्नो, तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३८९. ‘‘भिक्खुस्स पातिमोक्खे ठपिते परिसा वुट्ठाति, दसन्नं अन्तरायानं अञ्ञतरेन [अञ्ञतरेन अन्तरायेन (स्या. कं.)] – राजन्तरायेन वा, चोरन्तरायेन वा, अग्यन्तरायेन वा, उदकन्तरायेन वा, मनुस्सन्तरायेन वा, अमनुस्सन्तरायेन वा, वाळन्तरायेन वा, सरीसपन्तरायेन वा, जीवितन्तरायेन वा, ब्रह्मचरियन्तरायेन वा. आकङ्खमानो, भिक्खवे, भिक्खु तस्मिं वा आवासे, अञ्ञस्मिं वा आवासे, तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामस्स पुग्गलस्स पाराजिककथा विप्पकता, तं वत्थु अविनिच्छितं. यदि सङ्घस्स पत्तकल्लं, सङ्घो तं वत्थुं विनिच्छिनेय्याति.

‘‘एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरितब्बं –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामस्स पुग्गलस्स पाराजिककथा विप्पकता, तं वत्थु अविनिच्छितं. तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९०. ‘‘कथं सिक्खं पच्चक्खातको तस्सं परिसायं निसिन्नो होति? इध पन, भिक्खवे, भिक्खु येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि सिक्खा पच्चक्खाता होति, तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि भिक्खु भिक्खुं पस्सति सिक्खं पच्चक्खन्तं. न हेव खो भिक्खु भिक्खुं पस्सति सिक्खं पच्चक्खन्तं, अपिच अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामेन, आवुसो, भिक्खुना सिक्खा पच्चक्खाता’ति. न हेव खो भिक्खु भिक्खुं पस्सति सिक्खं पच्चक्खन्तं, नापि अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामेन, आवुसो, भिक्खुना सिक्खा पच्चक्खाता’ति, अपिच सोव भिक्खु भिक्खुस्स आरोचेति – ‘मया, आवुसो, सिक्खा पच्चक्खाता’ति. आकङ्खमानो, भिक्खवे, भिक्खु तेन दिट्ठेन तेन सुतेन ताय परिसङ्काय तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामेन पुग्गलेन सिक्खा पच्चक्खाता, तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९१. ‘‘भिक्खुस्स पातिमोक्खे ठपिते परिसा वुट्ठाति, दसन्नं अन्तरायानं अञ्ञतरेन – राजन्तरायेन वा …पे… ब्रह्मचरियन्तरायेन वा, आकङ्खमानो, भिक्खवे, भिक्खु तस्मिं वा आवासे, अञ्ञस्मिं वा आवासे, तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामस्स पुग्गलस्स सिक्खं पच्चक्खातकथा [सिक्खापच्चक्खातकथा (सी.)] विप्पकता, तं वत्थु अविनिच्छितं. यदि सङ्घस्स पत्तकल्लं, सङ्घो तं वत्थुं विनिच्छिनेय्याति.

‘‘एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरितब्बं –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामस्स पुग्गलस्स सिक्खं पच्चक्खातकथा विप्पकता, तं वत्थु अविनिच्छितं. तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९२. ‘‘कथं धम्मिकं सामग्गिं न उपेति? इध पन, भिक्खवे, भिक्खु येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि धम्मिकाय सामग्गियानुपगमनं होति, तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि भिक्खु भिक्खुं पस्सति धम्मिकं सामग्गिं न उपेन्तं. न हेव खो भिक्खु भिक्खुं पस्सति धम्मिकं सामग्गिं न उपेन्तं, अपि च अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु धम्मिकं सामग्गिं न उपेती’ति. न हेव खो भिक्खु भिक्खुं पस्सति धम्मिकं सामग्गिं न उपेन्तं, नापि अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु धम्मिकं सामग्गिं न उपेती’ति, अपि च सोव भिक्खु भिक्खुस्स आरोचेति – ‘अहं, आवुसो, धम्मिकं सामग्गिं न उपेमी’ति. आकङ्खमानो, भिक्खवे, भिक्खु तेन दिट्ठेन तेन सुतेन ताय परिसङ्काय तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो पुग्गलो धम्मिकं सामग्गिं न उपेति, तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९३. ‘‘कथं धम्मिकं सामग्गिं पच्चादियति? इध, भिक्खवे, भिक्खु येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि धम्मिकाय सामग्गिया पच्चादानं होति, तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि भिक्खु भिक्खुं पस्सति धम्मिकं सामग्गिं पच्चादियन्तं न हेव खो भिक्खु भिक्खुं पस्सति धम्मिकं सामग्गिं पच्चादियन्तं, अपि च अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु धम्मिकं सामग्गिं पच्चादियती’ति. न हेव खो भिक्खु भिक्खुं पस्सति धम्मिकं सामग्गिं पच्चादियन्तं, नापि अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु धम्मिकं सामग्गिं पच्चादियती’ति, अपि च सोव भिक्खु भिक्खुस्स आरोचेति – ‘अहं, आवुसो, धम्मिकं सामग्गिं पच्चादियामी’ति. आकङ्खमानो, भिक्खवे, भिक्खु तेन दिट्ठेन तेन सुतेन ताय परिसङ्काय तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो पुग्गलो धम्मिकं सामग्गिं पच्चादियति, तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९४. ‘‘भिक्खुस्स पातिमोक्खे ठपिते परिसा वुट्ठाति, दसन्नं अन्तरायानं अञ्ञतरेन – राजन्तरायेन वा…पे… ब्रह्मचरियन्तरायेन वा. आकङ्खमानो, भिक्खवे, भिक्खु तस्मिं वा आवासे, अञ्ञस्मिं वा आवासे, तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामस्स पुग्गलस्स धम्मिकाय सामग्गिया पच्चादानकथा विप्पकता, तं वत्थु अविनिच्छितं. यदि सङ्घस्स पत्तकल्लं, सङ्घो तं वत्थुं विनिच्छिनेय्याति.

‘‘एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरितब्बं –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामस्स पुग्गलस्स धम्मिकाय सामग्गिया पच्चादानकथा विप्पकता, तं वत्थु अविनिच्छितं. तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९५. ‘‘कथं सीलविपत्तिया दिट्ठसुतपरिसङ्कितो होति? इध पन, भिक्खवे, भिक्खु येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि सीलविपत्तिया दिट्ठसुतपरिसङ्कितो होति, तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि भिक्खु भिक्खुं पस्सति सीलविपत्तिया दिट्ठसुतपरिसङ्कितं. न हेव खो भिक्खु भिक्खुं पस्सति सीलविपत्तिया दिट्ठसुतपरिसङ्कितं, अपि च अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु सीलविपत्तिया दिट्ठसुतपरिसङ्कितो’ति. न हेव खो भिक्खु भिक्खुं पस्सति सीलविपत्तिया दिट्ठसुतपरिसङ्कितं, नापि अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु सीलविपत्तिया दिट्ठसुतपरिसङ्कितो’ति, अपि च सोव भिक्खु भिक्खुस्स आरोचेति – ‘अहं, आवुसो, सीलविपत्तिया दिट्ठसुतपरिसङ्कितोम्ही’ति. आकङ्खमानो, भिक्खवे, भिक्खु तेन दिट्ठेन तेन सुतेन ताय परिसङ्काय तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो पुग्गलो सीलविपत्तिया दिट्ठसुतपरिसङ्कितो, [दिट्ठसुतपरिसङ्कितो होति (स्या. कं.)] तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९६. ‘‘कथं आचारविपत्तिया दिट्ठसुतपरिसङ्कितो होति? इध पन, भिक्खवे, भिक्खु येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि आचारविपत्तिया दिट्ठसुतपरिसङ्कितो होति तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि भिक्खु भिक्खुं पस्सति आचारविपत्तिया दिट्ठसुतपरिसङ्कितं. न हेव खो भिक्खु भिक्खुं पस्सति आचारविपत्तिया दिट्ठसुतपरिसङ्कितं, अपि च अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु आचारविपत्तिया दिट्ठसुतपरिसङ्कितो’ति. न हेव खो भिक्खु भिक्खुं पस्सति आचारविपत्तिया दिट्ठसुतपरिसङ्कितं, नापि अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु आचारविपत्तिया दिट्ठसुतपरिसङ्कितो’ति, अपि च सोव भिक्खु भिक्खुस्स आरोचेति – ‘अहं, आवुसो, आचारविपत्तिया दिट्ठसुतपरिसङ्कितोम्ही’ति. आकङ्खमानो, भिक्खवे, भिक्खु तेन दिट्ठेन तेन सुतेन ताय परिसङ्काय तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो पुग्गलो आचारविपत्तिया दिट्ठसुतपरिसङ्कितो, तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

३९७. ‘‘कथं दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितो होति? इध पन, भिक्खवे, भिक्खु येहि आकारेहि येहि लिङ्गेहि येहि निमित्तेहि दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितो होति, तेहि आकारेहि तेहि लिङ्गेहि तेहि निमित्तेहि भिक्खु भिक्खुं पस्सति दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितं. न हेव खो भिक्खु भिक्खुं पस्सति दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितं, अपि च अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितो’ति. न हेव खो भिक्खु भिक्खुं पस्सति दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितं, नापि अञ्ञो भिक्खु भिक्खुस्स आरोचेति – ‘इत्थन्नामो, आवुसो, भिक्खु दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितो’ति, अपि च सोव भिक्खु भिक्खुस्स आरोचेति – ‘अहं, आवुसो, दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितोम्ही’ति. आकङ्खमानो, भिक्खवे, भिक्खु तेन दिट्ठेन तेन सुतेन ताय परिसङ्काय तदहुपोसथे चातुद्दसे वा पन्नरसे वा तस्मिं पुग्गले सम्मुखीभूते सङ्घमज्झे उदाहरेय्य –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामो पुग्गलो दिट्ठिविपत्तिया दिट्ठसुतपरिसङ्कितो, तस्स पातिमोक्खं ठपेमि, न तस्मिं सम्मुखीभूते पातिमोक्खं उद्दिसितब्बन्ति – धम्मिकं पातिमोक्खट्ठपनं.

‘‘इमानि दस धम्मिकानि पातिमोक्खट्ठपनानी’’ति.

पठमभाणवारो निट्ठितो.

७. अत्तादानअङ्गं

३९८. अथ खो आयस्मा उपालि येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपालि भगवन्तं एतदवोच – ‘‘अत्तादानं आदातुकामेन, भन्ते, भिक्खुना कतमङ्गसमन्नागतं [कतङ्गसमन्नागतं (क.)] अत्तादानं आदातब्ब’’न्ति?

[परि. ४४०] ‘‘अत्तादानं आदातुकामेन, उपालि, भिक्खुना पञ्चङ्गसमन्नागतं अत्तादानं आदातब्बं. अत्तादानं आदातुकामेन, उपालि, भिक्खुना एवं पच्चवेक्खितब्बं – ‘यं खो अहं इमं अत्तादानं आदातुकामो, कालो नु खो इमं अत्तादानं आदातुं उदाहु नो’ति? सचे, उपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अकालो इमं अत्तादानं आदातुं, नो कालो’ति, न तं, उपालि, अत्तादानं आदातब्बं.

‘‘सचे पनुपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘कालो इमं अत्तादानं आदातुं, नो अकालो’ति, तेनुपालि, भिक्खुना उत्तरि पच्चवेक्खितब्बं – ‘यं खो अहं इमं अत्तादानं आदातुकामो, भूतं नु खो इदं अत्तादानं उदाहु नो’ति? सचे, उपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अभूतं इदं अत्तादानं, नो भूत’न्ति, न तं, उपालि, अत्तादानं आदातब्बं.

‘‘सचे पनुपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘भूतं इदं अत्तादानं, नो अभूत’न्ति, तेनुपालि, भिक्खुना उत्तरि पच्चवेक्खितब्बं – ‘यं खो अहं इमं अत्तादानं आदातुकामो, अत्थसञ्हितं नु खो इदं अत्तादानं उदाहु नो’ति? सचे, उपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अनत्थसञ्हितं इदं अत्तादानं, नो अत्थसञ्हित’न्ति, न तं, उपालि, अत्तादानं आदातब्बं.

‘‘सचे पनुपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘अत्थसञ्हितं इदं अत्तादानं, नो अनत्थसञ्हित’न्ति, तेनुपालि, भिक्खुना उत्तरि पच्चवेक्खितब्बं – ‘इमं खो अहं अत्तादानं आदियमानो लभिस्सामि सन्दिट्ठे सम्भत्ते भिक्खू धम्मतो विनयतो पक्खे उदाहु नो’ति? सचे, उपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘इमं खो अहं अत्तादानं आदियमानो न लभिस्सामि सन्दिट्ठे सम्भत्ते भिक्खू धम्मतो विनयतो पक्खे’ति, न तं, उपालि, अत्तादानं आदातब्बं.

‘‘सचे पनुपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘इमं खो अहं अत्तादानं आदियमानो लभिस्सामि सन्दिट्ठे सम्भत्ते भिक्खू धम्मतो विनयतो पक्खे’ति, तेनुपालि, भिक्खुना उत्तरि पच्चवेक्खितब्बं – ‘इमं खो मे अत्तादानं आदियतो भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं उदाहु नो’ति? सचे उपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘इमं खो मे अत्तादानं आदियतो भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, न तं, उपालि, अत्तादानं आदातब्बं. सचे पनुपालि, भिक्खु पच्चवेक्खमानो एवं जानाति – ‘इमं खो मे अत्तादानं आदियतो न भविस्सति सङ्घस्स ततोनिदानं भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरण’न्ति, आदातब्बं तं, उपालि, अत्तादानं. एवं पञ्चङ्गसमन्नागतं खो, उपालि, अत्तादानं आदिन्नं, पच्छापि अविप्पटिसारकरं भविस्सती’ति.

८. चोदकेनपच्चवेक्खितब्बधम्मा

३९९. [परि. ४३६ (अ. नि. १०.४४ थोकं विसदिसं)] ‘‘चोदकेन, भन्ते, भिक्खुना परं चोदेतुकामेन कति धम्मे अज्झत्तं पच्चवेक्खित्वा परो चोदेतब्बो’’ति? ‘‘चोदकेन, उपालि, भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं पच्चवेक्खित्वा परो चोदेतब्बो.

‘‘चोदकेन, उपालि, भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं – ‘परिसुद्धकायसमाचारो नु खोम्हि, परिसुद्धेनम्हि कायसमाचारेन समन्नागतो – अच्छिद्देन अप्पटिमंसेन? संविज्जति नु खो मे एसो धम्मो उदाहु नो’ति? नो चे, उपालि, भिक्खु परिसुद्धकायसमाचारो होति, परिसुद्धेन कायसमाचारेन समन्नागतो – अच्छिद्देन अप्पटिमंसेन, तस्स भवन्ति वत्तारो – ‘इङ्घ ताव आयस्मा कायिकं सिक्खस्सू’ति. इतिस्स भवन्ति वत्तारो.

‘‘पुन चपरं, उपालि, चोदकेन भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं – ‘परिसुद्धवचीसमाचारो नु खोम्हि, परिसुद्धेनम्हि वचीसमाचारेन समन्नागतो – अच्छिद्देन अप्पटिमंसेन? संविज्जति नु खो मे एसो धम्मो उदाहु नो’ति? नो चे, उपालि, भिक्खु परिसुद्धवचीसमाचारो होति, परिसुद्धेन वचीसमाचारेन समन्नागतो – अच्छिद्देन अप्पटिमंसेन, तस्स भवन्ति वत्तारो – ‘इङ्घ ताव आयस्मा वाचसिकं सिक्खस्सू’ति. इतिस्स भवन्ति वत्तारो.

‘‘पुन चपरं, उपालि, चोदकेन भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं – ‘मेत्तं नु खो मे चित्तं पच्चुपट्ठितं सब्रह्मचारीसु अनाघातं, संविज्जति नु खो मे एसो धम्मो उदाहु नो’ति? नो चे, उपालि, भिक्खुनो मेत्तचित्तं पच्चुपट्ठितं होति सब्रह्मचारीसु अनाघातं, तस्स भवन्ति वत्तारो – ‘इङ्घ ताव आयस्मा सब्रह्मचारीसु मेत्तचित्तं उपट्ठापेही’ति. इतिस्स भवन्ति वत्तारो.

‘‘पुन चपरं, उपालि, चोदकेन भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं – ‘बहुस्सुतो नु खोम्हि, सुतधरो, सुतसन्निच्चयो? ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा, सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपा मे धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा? संविज्जति नु खो मे एसो धम्मो उदाहु नो’ति? नो चे, उपालि, भिक्खु बहुस्सुतो होति, सुतधरो, सुतसन्निच्चयो; ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा, सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपस्स धम्मा न बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा, तस्स भवन्ति वत्तारो – ‘इङ्घ ताव आयस्मा आगमं परियापुणस्सू’ति. इतिस्स भवन्ति वत्तारो.

‘‘पुन चपरं, उपालि, चोदकेन भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं – ‘उभयानि खो मे पातिमोक्खानि वित्थारेन स्वागतानि होन्ति, सुविभत्तानि, सुप्पवत्तीनि, सुविनिच्छितानि – सुत्तसो, अनुब्यञ्जनसो? संविञ्जति नु खो मे एसो धम्मो उदाहु नो’ति? नो चे, उपालि, भिक्खुनो उभयानि पातिमोक्खानि वित्थारेन स्वागतानि होन्ति, सुविभत्तानि, सुप्पवत्तीनि, सुविनिच्छितानि – सुत्तसो, अनुब्यञ्जनसो, ‘इदं पनावुसो, कत्थ वुत्तं भगवता’ति, इति पुट्ठो न सम्पायति [न सम्पादयति (क.)], तस्स भवन्ति वत्तारो – ‘इङ्घ ताव आयस्मा, विनयं परियापुणस्सू’ति. इतिस्स भवन्ति वत्तारो. चोदकेनुपालि, भिक्खुना परं चोदेतुकामेन इमे पञ्च धम्मे अज्झत्तं पच्चवेक्खित्वा परो चोदेतब्बो’’ति.

९. चोदकेनउपट्ठापेतब्बधम्मा

४००. ‘‘चोदकेन, भन्ते, भिक्खुना परं चोदेतुकामेन कति धम्मे अज्झत्तं उपट्ठापेत्वा परो चोदेतब्बो’’ति? ‘‘चोदकेनुपालि, भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा परो चोदेतब्बो – कालेन वक्खामि, नो अकालेन; भूतेन वक्खामि, नो अभूतेन; सण्हेन वक्खामि, नो फरुसेन; अत्थसंहितेन वक्खामि, नो अनत्थसंहितेन; मेत्तचित्तो वक्खामि, नो दोसन्तरोति. चोदकेनुपालि, भिक्खुना परं चोदेतुकामेन इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा परो चोदेतब्बो’’ति.

१०. चोदकचुदितकपटिसंयुत्तकथा

४०१. ‘‘अधम्मचोदकस्स, भन्ते, भिक्खुनो कतीहाकारेहि विप्पटिसारो उपदहातब्बो’’ति? ‘‘अधम्मचोदकस्स, उपालि, भिक्खुनो पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो – अकालेनायस्मा चोदेसि, नो कालेन, अलं ते विप्पटिसाराय; अभूतेनायस्मा चोदेसि, नो भूतेन, अलं ते विप्पटिसाराय; फरुसेनायस्मा चोदेसि, नो सण्हेन, अलं ते विप्पटिसाराय; अनत्थसंहितेनायस्मा चोदेसि, नो अत्थसंहितेन, अलं ते विप्पटिसाराय; दोसन्तरो आयस्मा चोदेसि, नो मेत्तचित्तो, अलं ते विप्पटिसारायाति. अधम्मचोदकस्स, उपालि, भिक्खुनो इमेहि पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो. तं किस्स हेतु? यथा न अञ्ञोपि भिक्खु अभूतेन चोदेतब्बं मञ्ञेय्या’’ति.

‘‘अधम्मचुदितस्स पन, भन्ते, भिक्खुनो कतिहाकारेहि अविप्पटिसारो उपदहातब्बो’’ति? ‘‘अधम्मचुदितस्स, उपालि, भिक्खुनो पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो – अकालेनायस्मा चुदितो, नो कालेन, अलं ते अविप्पटिसाराय; अभूतेनायस्मा चुदितो, नो भूतेन, अलं ते अविप्पटिसाराय; फरुसेनायस्मा चुदितो, नो सण्हेन, अलं ते अविप्पटिसाराय; अनत्थसंहितेनायस्मा चुदितो, नो अत्थसंहितेन, अलं ते अविप्पटिसाराय; दोसन्तरेनायस्मा चुदितो, नो मेत्तचित्तेन, अलं ते अविप्पटिसारायाति. अधम्मचुदितस्स, उपालि, भिक्खुनो इमेहि पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो’’ति.

‘‘धम्मचोदकस्स, भन्ते, भिक्खुनो कतिहाकारेहि अविप्पटिसारो उपदहातब्बो’’ति? ‘‘धम्मचोदकस्स, उपालि, भिक्खुनो पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो – कालेनायस्मा चोदेसि, नो अकालेन, अलं ते अविप्पटिसाराय; भूतेनायस्मा चोदेसि, नो अभूतेन, अलं ते अविप्पटिसाराय; सण्हेनायस्मा चोदेसि, नो फरुसेन, अलं ते अविप्पटिसाराय; अत्थसंहितेनायस्मा चोदेसि, नो अनत्थसंहितेन, अलं ते अविप्पटिसाराय; मेत्तचित्तो आयस्मा चोदेसि, नो दोसन्तरो, अलं ते अविप्पटिसारायाति. धम्मचोदकस्स, उपालि, भिक्खुनो इमेहि पञ्चहाकारेहि अविप्पटिसारो उपदहातब्बो. तं किस्स हेतु? यथा अञ्ञोपि भिक्खु भूतेन चोदेतब्बं मञ्ञेय्या’’ति.

‘‘धम्मचुदितस्स पन, भन्ते, भिक्खुनो कतिहाकारेहि विप्पटिसारो उपदहातब्बो’’ति? ‘‘धम्मचुदितस्स, उपालि, भिक्खुनो पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो – कालेनायस्मा चुदितो, नो अकालेन, अलं ते विप्पटिसाराय; भूतेनायस्मा चुदितो, नो अभूतेन, अलं ते विप्पटिसाराय; सण्हेनायस्मा चुदितो, नो फरुसेन, अलं ते विप्पटिसाराय; अत्थसंहितेनायस्मा चुदितो, नो अनत्थसंहितेन, अलं ते विप्पटिसाराय; मेत्तचित्तेनायस्मा चुदितो, नो दोसन्तरेन, अलं ते विप्पटिसारायाति. धम्मचुदितस्स, उपालि, भिक्खुनो इमेहि पञ्चहाकारेहि विप्पटिसारो उपदहातब्बो’’ति.

[परि. ४३८] ‘‘चोदकेन, भन्ते, भिक्खुना परं चोदेतुकामेन कति धम्मे अज्झत्तं मनसि करित्वा परो चोदेतब्बो’’ति? ‘‘चोदकेनुपालि, भिक्खुना परं चोदेतुकामेन पञ्च धम्मे अज्झत्तं मनसि करित्वा परो चोदेतब्बो – कारुञ्ञता, हितेसिता, अनुकम्पिता, [अनुकम्पता (क.)] आपत्तिवुट्ठानता, विनयपुरेक्खारताति. चोदकेनुपालि, भिक्खुना परं चोदेतुकामेन इमे पञ्च धम्मे अज्झत्तं मनसि करित्वा परो चोदेतब्बो’’ति.

‘‘चुदितेन पन, भन्ते, भिक्खुना कतिसु धम्मेसु पतिट्ठातब्ब’’न्ति? ‘‘चुदितेनुपालि, भिक्खुना द्वीसु धम्मेसु पतिट्ठातब्बं – सच्चे च अकुप्पे चा’’ति.

दुतियभाणवारो निट्ठितो.

पातिमोक्खट्ठपनक्खन्धको नवमो.

इमम्हि खन्धके वत्थू तिंस.

तस्सुद्दानं –

उपोसथे यावतिकं, पापभिक्खु न निक्खमि;

मोग्गल्लानेन निच्छुद्धो, अच्छेरा जिनसासने.

निन्नोनुपुब्बसिक्खा च, ठितधम्मो नातिक्कम्म;

कुणपुक्खिपति सङ्घो, सवन्तियो जहन्ति च.

सवन्ति परिनिब्बन्ति, एकरस विमुत्ति च;

बहु धम्मविनयोपि, भूतट्ठारियपुग्गला.

समुद्दं उपमं कत्वा, वाचेसि [ठापेसि (क.)] सासने गुणं;

उपोसथे पातिमोक्खं, न अम्हे कोचि जानाति.

पटिकच्चेव उज्झन्ति, एको द्वे तीणि चत्तारि;

पञ्च छ सत्त अट्ठानि, नवा च दसमानि च.

सील-आचार-दिट्ठि च, आजीवं चतुभागिके;

पाराजिकञ्च सङ्घादि, पाचित्ति पाटिदेसनि.

दुक्कटं पञ्चभागेसु, सीलाचारविपत्ति च;

अकताय कताय च, छभागेसु यथाविधि.

पाराजिकञ्च सङ्घादि, थुल्लं पाचित्तियेन च;

पाटिदेसनियञ्चेव, दुक्कटञ्च दुब्भासितं.

सीलाचारविपत्ति च, दिट्ठिआजीवविपत्ति;

या च अट्ठा कताकते, तेनेता सीलाचारदिट्ठिया.

अकताय कतायापि, कताकतायमेव च;

एवं नवविधा वुत्ता, यथाभूतेन ञायतो.

पाराजिको विप्पकता, पच्चक्खातो तथेव च;

उपेति पच्चादियति, पच्चादानकथा च या.

सीलाचारविपत्ति च, तथा दिट्ठिविपत्तिया;

दिट्ठसुतपरिसङ्कितं, दसधा तं विजानाथ.

भिक्खु विपस्सति भिक्खुं, अञ्ञो चारोचयाति तं;

सो येव तस्स अक्खाति [विपस्सञ्ञो चारोचति; तं सुद्धेव तस्स अक्खाति (क.)], पातिमोक्खं ठपेति सो.

वुट्ठाति अन्तरायेन, राजचोरग्गुदका च;

मनुस्सअमनुस्सा च, वाळसरीसपा जीविब्रह्मं.

दसन्नमञ्ञतरेन, तस्मिं अञ्ञतरेसु वा;

धम्मिकाधम्मिका चेव, यथा मग्गेन जानाथ.

कालभूतत्थसंहितं, लभिस्सामि भविस्सति;

कायवाचसिका मेत्ता, बाहुसच्चं उभयानि.

कालभूतेन सण्हेन, अत्थमेत्तेन चोदये;

विप्पटिसारधम्मेन, तथा वाचा [तथेवापि (स्या.)] विनोदये.

धम्मचोदचुदितस्स, विनोदेति विप्पटिसारो;

करुणा हितानुकम्पि, वुट्ठानपुरेक्खारतो.

चोदकस्स पटिपत्ति, सम्बुद्धेन पकासिता;

सच्चे चेव अकुप्पे च, चुदितस्सेव धम्मताति.

पातिमोक्खट्ठपनक्खन्धकं निट्ठितं.

१०. भिक्खुनिक्खन्धकं

१. पठमभाणवारो

महापजापतिगोतमीवत्थु

४०२. [अ. नि. ८.५१ इदं वत्थु आगतं] तेन समयेन बुद्धो भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महापजापति [महापजापती (सी. स्या.)] गोतमी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापति गोतमी भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति. दुतियम्पि खो…पे… ततियम्पि खो महपजापति गोतमी भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, गोतमि, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति. अथ खो महापजापति गोतमी – न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति – दुक्खी दुम्मना अस्सुमुखी रुदमाना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो भगवा कपिलवत्थुस्मिं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो महापजापति गोतमी केसे छेदापेत्वा कासायानि वत्थानि अच्छादेत्वा सम्बहुलाहि साकियानीहि सद्धिं येन वेसाली तेन पक्कामि. अनुपुब्बेन येन वेसाली महावनं कूटागारसाला तेनुपसङ्कमि. अथ खो महापजापति गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके अट्ठासि. अद्दसा खो आयस्मा आनन्दो महापजापतिं गोतमिं सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खिं दुम्मनं अस्सुमुखिं रुदमानं बहिद्वारकोट्ठके ठितं. दिस्वान महापजापतिं गोतमिं एतदवोच – ‘‘किस्स त्वं, गोतमि, सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिता’’ति? ‘‘तथा हि पन, भन्ते आनन्द, न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘तेन हि त्वं, गोतमि, मुहुत्तं इधेव ताव होहि, यावाहं भगवन्तं याचामि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एसा, भन्ते, महापजापति गोतमी सूनेहि पादेहि रजोकिण्णेन गत्तेन दुक्खी दुम्मना अस्सुमुखी रुदमाना बहिद्वारकोट्ठके ठिता – न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जन्ति. साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, आनन्द, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति. दुतियम्पि खो…पे… ततियम्पि खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. ‘‘अलं, आनन्द, मा ते रुच्चि मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जा’’ति.

अथ खो आयस्मा आनन्दो [अ. नि. ८.५१ ‘‘अथ खो आयस्मतो आनन्दस्स एतदहोसी’’ति आगतं] – ‘‘न भगवा अनुजानाति मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं; यंनूनाहं अञ्ञेनपि परियायेन भगवन्तं याचेय्यं मातुगामस्स तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति. अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘भब्बो नु खो, भन्ते, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलं वा सकदागामिफलं [सकिदागामिफलं (स्या.)] वा अनागामिफलं वा अरहत्तफलं वा सच्छिकातु’’न्ति? ‘‘भब्बो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि सकदागामिफलम्पि अनागामिफलम्पि अरहत्तफलम्पि सच्छिकातु’’न्ति. ‘‘सचे, भन्ते, भब्बो मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा सोतापत्तिफलम्पि सकदागामिफलम्पि अनागामिफलम्पि अरहत्तफलम्पि सच्छिकातुं; बहूपकारा, भन्ते, महापजापति गोतमी भगवतो मातुच्छा आपादिका, पोसिका, खीरस्स दायिका, भगवन्तं जनेत्तिया कालङ्कताय थञ्ञं पायेसि; साधु, भन्ते, लभेय्य मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्ज’’न्ति.

अट्ठगरुधम्मा

४०३. ‘‘सचे, आनन्द, महापजापती गोतमी अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा. होतु उपसम्पदा.

[पाचि. १४९] ‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहुपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा [गरुंकत्वा (क.)] मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘न भिक्खुनिया अभिक्खुके आवासे वस्सं वसितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा – उपोसथपुच्छकञ्च, ओवादूपसङ्कमनञ्च. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘वस्संवुट्ठाय भिक्खुनिया उभतोसङ्घे तीहि ठानेहि पवारेतब्बं – दिट्ठेन वा, सुतेन वा, परिसङ्काय वा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय उभतोसङ्घे उपसम्पदा परियेसितब्बा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘न भिक्खुनिया केनचि परियायेन भिक्खु अक्कोसितब्बो परिभासितब्बो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘सचे, आनन्द, महापजापति गोतमी इमे अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदा’’ति.

अथ खो आयस्मा आनन्दो भगवतो सन्तिके अट्ठ गरुधम्मे उग्गहेत्वा येन महापजापति गोतमी तेनुपसङ्कमि, उपसङ्कमित्वा महापजापतिं गोतमिं एतदवोच – ‘‘सचे खो त्वं, गोतमि, अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदा.

‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहुपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘न भिक्खुनिया अभिक्खुके आवासे वस्सं वसितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा – उपोसथपुच्छकञ्च, ओवादूपसङ्कमनञ्च. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘वस्संवुट्ठाय भिक्खुनिया उभतोसङ्घे तीहि ठानेहि पवारेतब्बं – दिट्ठेन वा, सुतेन वा, परिसङ्काय वा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खाय सिक्खमानाय उभतोसङ्घे उपसम्पदा परियेसितब्बा. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘न भिक्खुनिया केनचि परियायेन भिक्खु अक्कोसितब्बो परिभासितब्बो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो, अनोवटो भिक्खूनं भिक्खुनीसु वचनपथो. अयम्पि धम्मो सक्कत्वा गरुकत्वा मानेत्वा पूजेत्वा यावजीवं अनतिक्कमनीयो.

‘‘सचे खो त्वं, गोतमि, इमे अट्ठ गरुधम्मे पटिग्गण्हेय्यासि, साव ते भविस्सति उपसम्पदा’’ति.

‘‘सेय्यथापि, भन्ते आनन्द, इत्थी वा पुरिसो वा दहरो, युवा, मण्डनकजातिको सीसंनहातो उप्पलमालं वा वस्सिकमालं वा अतिमुत्तकमालं [अधिमत्तकमालं (स्या.)] वा लभित्वा उभोहि हत्थेहि पटिग्गहेत्वा उत्तमङ्गे सिरस्मिं पतिट्ठापेय्य; एवमेव खो अहं, भन्ते, आनन्द इमे अट्ठ गरुधम्मे पटिग्गण्हामि यावजीवं अनतिक्कमनीये’’ति.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘पटिग्गहिता, भन्ते, महापजापतिया गोतमिया अट्ठ गरुधम्मा, उपसम्पन्ना भगवतो मातुच्छा’’ति.

‘‘सचे, आनन्द, नालभिस्स मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं, चिरट्ठितिकं, आनन्द, ब्रह्मचरियं अभविस्स, वस्ससहस्सं सद्धम्मो तिट्ठेय्य. यतो च खो, आनन्द, मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजितो, न दानि, आनन्द, ब्रह्मचरियं चिरट्ठितिकं भविस्सति. पञ्चेव दानि, आनन्द, वस्ससतानि सद्धम्मो ठस्सति.

‘‘सेय्यथापि, आनन्द, यानि कानिचि कुलानि बहुत्थिकानि [बहुइत्थिकानि (सी. स्या.)] अप्पपुरिसकानि, तानि सुप्पधंसियानि होन्ति चोरेहि कुम्भथेनकेहि; एवमेव खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.

‘‘सेय्यथापि, आनन्द, सम्पन्ने सालिक्खेत्ते सेतट्टिका नाम रोगजाति निपतति, एवं तं सालिक्खेत्तं न चिरट्ठितिकं होति; एवमेव खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.

‘‘सेय्यथापि, आनन्द, सम्पन्ने उच्छुक्खेत्ते मञ्जिट्ठिका [मञ्जेट्ठिका (सी. स्या.)] नाम रोगजाति निपतति, एवं तं उच्छुक्खेत्तं न चिरट्ठितिकं होति; एवमेव खो, आनन्द, यस्मिं धम्मविनये लभति मातुगामो अगारस्मा अनगारियं पब्बज्जं, न तं ब्रह्मचरियं चिरट्ठितिकं होति.

‘‘सेय्यथापि, आनन्द, पुरिसो महतो तळाकस्स पटिकच्चेव आळिं बन्धेय्य यावदेव उदकस्स अनतिक्कमनाय; एवमेव खो, आनन्द, मया पटिकच्चेव भिक्खुनीनं अट्ठ गरुधम्मा पञ्ञत्ता यावजीवं अनतिक्कमनीया’’ति.

भिक्खुनीनं अट्ठ गरुधम्मा निट्ठिता.

भिक्खुनीउपसम्पदानुजाननं

४०४. अथ खो महापजापति गोतमी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापती गोतमी भगवन्तं एतदवोच – ‘‘कथाहं, भन्ते, इमासु साकियानीसु पटिपज्जामी’’ति? अथ खो भगवा महापजापतिं गोतमिं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो महापजापति गोतमी भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनियो उपसम्पादेतु’’न्ति.

अथ खो ता भिक्खुनियो महापजापतिं गोतमिं एतदवोचुं – ‘‘अय्या अनुपसम्पन्ना, मयञ्चम्हा उपसम्पन्ना; एवञ्हि भगवता पञ्ञत्तं भिक्खूहि भिक्खुनियो उपसम्पादेतब्बा’’ति. अथ खो महापजापति गोतमी येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापति गोतमी आयस्मन्तं आनन्दं एतदवोच – ‘‘इमा मं, भन्ते आनन्द, भिक्खुनियो एवमाहंसु – ‘अय्या अनुपसम्पन्ना, मयञ्चम्हा उपसम्पन्ना; एवञ्हि भगवता पञ्ञत्तं भिक्खूहि भिक्खुनियो उपसम्पादेतब्बा’’’ति.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘महापजापति, भन्ते, गोतमी एवमाह – ‘इमा मं, भन्ते आनन्द, भिक्खुनियो एवमाहंसु – अय्या अनुपसम्पन्ना, मयञ्चम्हा उपसम्पन्ना; एवञ्हि भगवता पञ्ञत्तं भिक्खूहि भिक्खुनियो उपसम्पादेतब्बा’’’ति.

‘‘यदग्गेन, आनन्द, महापजापतिया गोतमिया अट्ठ गरुधम्मा पटिग्गहिता, तदेव सा [तदेवस्सा (क.)] उपसम्पन्ना’’ति.

४०५. अथ खो महापजापति गोतमी येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापति गोतमी आयस्मन्तं आनन्दं एतदवोच – ‘‘एकाहं, भन्ते आनन्द, भगवन्तं वरं याचामि. साधु, भन्ते, भगवा अनुजानेय्य भिक्खूनञ्च भिक्खुनीनञ्च यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्म’’न्ति.

अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘महापजापति, भन्ते, गोतमी एवमाह – ‘एकाहं, भन्ते आनन्द, भगवन्तं वरं याचामि. साधु, भन्ते, भगवा अनुजानेय्य भिक्खूनञ्च भिक्खुनीनञ्च यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्म’’’न्ति.

‘‘अट्ठानमेतं, आनन्द, अनवकासो, यं तथागतो अनुजानेय्य मातुगामस्स अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं. इमेहि नाम, आनन्द, अञ्ञतित्थिया दुरक्खातधम्मा मातुगामस्स अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं न करिस्सन्ति; किमङ्गं पन तथागतो अनुजानिस्सति मातुगामस्स अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्म’’न्ति?

अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, मातुगामस्स अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बं. यो करेय्य, आपत्ति दुक्कटस्सा’’ति.

अथ खो महापजापति गोतमी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापति गोतमी भगवन्तं एतदवोच – ‘‘यानि तानि, भन्ते, भिक्खुनीनं सिक्खापदानि भिक्खूहि साधारणानि, कथं मयं, भन्ते, तेसु सिक्खापदेसु पटिपज्जामा’’ति? ‘‘यानि तानि, गोतमि, भिक्खुनीनं सिक्खापदानि भिक्खूहि साधारणानि, यथा भिक्खू सिक्खन्ति तथा तेसु सिक्खापदेसु सिक्खथा’’ति. ‘‘यानि पन तानि, भन्ते, भिक्खुनीनं सिक्खापदानि भिक्खूहि असाधारणानि, कथं मयं, भन्ते, तेसु सिक्खापदेसु पटिपज्जामा’’ति? ‘‘यानि तानि, गोतमि, भिक्खुनीनं सिक्खापदानि भिक्खूहि असाधारणानि, यथापञ्ञत्तेसु सिक्खापदेसु सिक्खथा’’ति.

४०६. [अ. नि. ८.५३] अथ खो महापजापति गोतमी येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो महापजापति गोतमी भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एका वूपकट्ठा अप्पमत्ता आतापिनी पहितत्ता विहरेय्य’’न्ति. ‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि – इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, सञ्ञोगाय संवत्तन्ति नो विसञ्ञोगाय, आचयाय संवत्तन्ति नो अपचयाय, महिच्छताय संवत्तन्ति नो अप्पिच्छताय, असन्तुट्ठिया संवत्तन्ति नो सन्तुट्ठिया, सङ्गणिकाय संवत्तन्ति नो पविवेकाय, कोसज्जाय संवत्तन्ति नो वीरियारम्भाय, दुब्भरताय संवत्तन्ति नो सुभरताय; एकंसेन, गोतमि, धारेय्यासि – नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासनन्ति. ये च खो त्वं, गोतमि, धम्मे जानेय्यासि – इमे धम्मा विरागाय संवत्तन्ति नो सरागाय, विसञ्ञोगाय संवत्तन्ति नो सञ्ञोगाय, अपचयाय संवत्तन्ति नो आचयाय, अप्पिच्छताय संवत्तन्ति नो महिच्छताय, सन्तुट्ठिया संवत्तन्ति नो असन्तुट्ठिया, पविवेकाय संवत्तन्ति नो सङ्गणिकाय, वीरियारम्भाय संवत्तन्ति नो कोसज्जाय, सुभरताय संवत्तन्ति नो दुब्भरताय; एकंसेन, गोतमि, धारेय्यासि – एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’न्ति.

४०७. तेन खो पन समयेन भिक्खुनीनं पातिमोक्खं न उद्दिसीयति. भगवतो एतमत्थं आरोचेसुं…पे… ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं पातिमोक्खं उद्दिसितु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो भिक्खुनीनं पातिमोक्खं उद्दिसितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं पातिमोक्खं उद्दिसितु’’न्ति.

तेन खो पन समयेन भिक्खू भिक्खुनुपस्सयं उपसङ्कमित्वा भिक्खुनीनं पातिमोक्खं उद्दिसन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘जायायो इमा इमेसं, जारियो इमा इमेसं, इदानि इमे इमाहि सद्धिं अभिरमिस्सन्ती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खूहि भिक्खुनीनं पातिमोक्खं उद्दिसितब्बं. यो उद्दिसेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, भिक्खुनीहि भिक्खुनीनं पातिमोक्खं उद्दिसितु’’न्ति. भिक्खुनियो न जानन्ति – ‘‘एवं पातिमोक्खं उद्दिसितब्ब’’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं आचिक्खितुं – ‘एवं पातिमोक्खं उद्दिसेय्याथा’’’ति.

४०८. तेन खो पन समयेन भिक्खुनियो आपत्तिं न पटिकरोन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया आपत्ति न पटिकातब्बा. या न पटिकरेय्य, आपत्ति दुक्कटस्सा’’ति. भिक्खुनियो न जानन्ति – ‘‘एवं आपत्ति पटिकातब्बा’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं आचिक्खितुं – ‘एवं आपत्तिं पटिकरेय्याथा’’’ति. अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो भिक्खुनीनं आपत्ति पटिग्गहेतब्बा’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं आपत्तिं पटिग्गहेतु’’न्ति.

तेन खो पन समयेन भिक्खुनियो रथिकायपि ब्यूहेपि सिङ्घाटकेपि भिक्खुं पस्सित्वा पत्तं भूमियं निक्खिपित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा आपत्तिं पटिकरोन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘जायायो इमा इमेसं, जारियो इमा इमेसं, रत्तिं विमानेत्वा इदानि खमापेन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खूहि भिक्खुनीनं आपत्ति पटिग्गहेतब्बा. यो पटिग्गण्हेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, भिक्खुनीहि भिक्खुनीनं आपत्तिं पटिग्गहेतु’’न्ति. भिक्खुनियो न जानन्ति – ‘‘एवं आपत्ति पटिग्गहेतब्बा’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं आचिक्खितुं – ‘एवं आपत्तिं पटिग्गण्हेय्याथा’’’ति.

४०९. तेन खो पन समयेन भिक्खुनीनं कम्मं न करियति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं कम्मं कातु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘केन नु खो भिक्खुनीनं कम्मं कातब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं कम्मं कातु’’न्ति.

तेन खो पन समयेन कतकम्मा भिक्खुनियो रथिकायपि ब्यूहेपि सिङ्घाटकेपि भिक्खुं पस्सित्वा पत्तं भूमियं निक्खिपित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा खमापेन्ति ‘एवं नून कातब्ब’न्ति मञ्ञमाना. मनुस्सा तथेव उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘जायायो इमा इमेसं, जारियो इमा इमेसं, रत्तिं विमानेत्वा इदानि खमापेन्ती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खूहि भिक्खुनीनं कम्मं कातब्बं. यो करेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, भिक्खुनीहि भिक्खुनीनं कम्मं कातु’’न्ति. भिक्खुनियो न जानन्ति – ‘‘एवं कम्मं कातब्ब’’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं आचिक्खितुं – ‘एवं कम्मं करेय्याथा’’’ति.

४१०. तेन खो पन समयेन भिक्खुनियो सङ्घमज्झे भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति. न सक्कोन्ति तं अधिकरणं वूपसमेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं अधिकरणं वूपसमेतु’’न्ति.

तेन खो पन समयेन भिक्खू भिक्खुनीनं अधिकरणं वूपसमेन्ति. तस्मिं खो पन अधिकरणे विनिच्छियमाने दिस्सन्ति भिक्खुनियो कम्मप्पत्तायोपि आपत्तिगामिनियोपि. भिक्खुनियो एवमाहंसु – ‘‘साधु, भन्ते, अय्याव भिक्खुनीनं कम्मं करोन्तु, अय्याव भिक्खुनीनं आपत्तिं पटिग्गण्हन्तु; एवञ्हि भगवता पञ्ञत्तं भिक्खूहि भिक्खुनीनं अधिकरणं वूपसमेतब्ब’’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं कम्मं आरोपेत्वा भिक्खुनीनं निय्यादेतुं – भिक्खुनीहि भिक्खुनीनं कम्मं कातुं, भिक्खूहि भिक्खुनीनं आपत्तिं आरोपेत्वा भिक्खुनीनं निय्यादेतुं, भिक्खुनीहि भिक्खुनीनं आपत्तिं पटिग्गहेतु’’न्ति.

तेन खो पन समयेन उप्पलवण्णाय भिक्खुनिया अन्तेवासिनी भिक्खुनी सत्त वस्सानि भगवन्तं अनुबन्धा होति विनयं परियापुणन्ती. तस्सा मुट्ठस्सतिनिया गहितो गहितो मुस्सति. अस्सोसि खो सा भिक्खुनी – ‘‘भगवा किर सावत्थिं गन्तुकामो’’ति. अथ खो तस्सा भिक्खुनिया एतदहोसि – ‘‘अहं खो सत्त वस्सानि भगवन्तं अनुबन्धिं विनयं परियापुणन्ती. तस्सा मे मुट्ठस्सतिनिया गहितो गहितो मुस्सति. दुक्करं खो पन मातुगामेन यावजीवं सत्थारं अनुबन्धितुं. कथं नु खो मया पटिपज्जितब्ब’’न्ति? अथ खो सा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि. भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूहि भिक्खुनीनं विनयं वाचेतु’’न्ति.

पठमभाणवारो निट्ठितो.

२. दुतियभाणवारो

४११. अथ खो भगवा वेसालियं यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि. तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन छब्बग्गिया भिक्खू भिक्खुनियो कद्दमोदकेन ओसिञ्चन्ति – अप्पेव नाम अम्हेसु सारज्जेय्युन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुना भिक्खुनियो कद्दमोदकेन ओसिञ्चितब्बा. यो ओसिञ्चेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तस्स भिक्खुनो दण्डकम्मं कातु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो दण्डकम्मं कातब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अवन्दियो सो, भिक्खवे, भिक्खु भिक्खुनिसङ्घेन कातब्बो’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खू कायं विवरित्वा भिक्खुनीनं दस्सेन्ति …पे… ऊरुं विवरित्वा भिक्खुनीनं दस्सेन्ति, अङ्गजातं विवरित्वा भिक्खुनीनं दस्सेन्ति, भिक्खुनियो ओभासेन्ति, भिक्खुनीहि सद्धिं सम्पयोजेन्ति – अप्पेव नाम अम्हेसु सारज्जेय्युन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुना कायो विवरित्वा भिक्खुनीनं दस्सेतब्बो, न ऊरु विवरित्वा भिक्खुनीनं दस्सेतब्बो, न अङ्गजातं विवरित्वा भिक्खुनीनं दस्सेतब्बं, न भिक्खुनियो ओभासितब्बा, न भिक्खुनीहि सद्धिं सम्पयोजेतब्बं. यो सम्पयोजेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तस्स भिक्खुनो दण्डकम्मं कातु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो दण्डकम्मं कातब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अवन्दियो सो, भिक्खवे, भिक्खु भिक्खुनिसङ्घेन कातब्बो’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खुनियो भिक्खुं कद्दमोदकेन ओसिञ्चन्ति – अप्पेव नाम अम्हेसु सारज्जेय्युन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया भिक्खु कद्दमोदकेन ओसिञ्चितब्बो. या ओसिञ्चेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तस्सा भिक्खुनिया दण्डकम्मं कातु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो दण्डकम्मं कातब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि भिक्खवे, आवरणं कातु’’न्ति. आवरणे कते न आदियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओवादं ठपेतु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खुनियो कायं विवरित्वा भिक्खूनं दस्सेन्ति, थनं विवरित्वा भिक्खूनं दस्सेन्ति, ऊरुं विवरित्वा भिक्खूनं दस्सेन्ति, अङ्गजातं विवरित्वा भिक्खूनं दस्सेन्ति, भिक्खू ओभासेन्ति, भिक्खूहि सद्धिं सम्पयोजेन्ति – अप्पेव नाम अम्हेसु सारज्जेय्युन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया कायो विवरित्वा भिक्खूनं दस्सेतब्बो…पे… न थनो विवरित्वा भिक्खूनं दस्सेतब्बो, न ऊरु विवरित्वा भिक्खूनं दस्सेतब्बो, न अङ्गजातं विवरित्वा भिक्खूनं दस्सेतब्बं, न भिक्खू ओभासितब्बा, न भिक्खूहि सद्धिं सम्पयोजेतब्बं. या सम्पयोजेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, तस्सा भिक्खुनिया दण्डकम्मं कातु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘किं नु खो दण्डकम्मं कातब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आवरणं कातु’’न्ति. आवरणे कते न आदियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ओवादं ठपेतु’’न्ति. अथ खो भिक्खूनं एतदहोसि – ‘‘कप्पति नु खो ओवादट्ठपिताय [ओवादण्ठपिताय (स्या.), ओवादंठपिताय (क.)] भिक्खुनिया सद्धिं उपोसथं कातुं, न नु खो कप्पती’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, ओवादट्ठपिताय भिक्खुनिया सद्धिं उपोसथो कातब्बो, याव न तं अधिकरणं वूपसन्तं होती’’ति.

४१२. तेन खो पन समयेन आयस्मा उदायी ओवादं ठपेत्वा चारिकं पक्कामि. भिक्खुनियो उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्यो उदायी ओवादं ठपेत्वा चारिकं पक्कमिस्सती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, ओवादं ठपेत्वा चारिका पक्कमितब्बा. यो पक्कमेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन [तेन खो पन समयेन भिक्खू (स्या. कं.)] बाला अब्यत्ता ओवादं ठपेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, बालेन अब्यत्तेन ओवादो ठपेतब्बो. यो ठपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू अवत्थुस्मिं अकारणे ओवादं ठपेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अवत्थुस्मिं अकारणे ओवादो ठपेतब्बो. यो ठपेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू ओवादं ठपेत्वा विनिच्छयं न देन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, ओवादं ठपेत्वा विनिच्छयो न दातब्बो. यो न ददेय्य, आपत्ति दुक्कटस्सा’’ति.

४१३. [पाचि. १०५४] तेन खो पन समयेन भिक्खुनियो ओवादं न गच्छन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया ओवादो न गन्तब्बो. या न गच्छेय्य, यथाधम्मो कारेतब्बो’’ति.

तेन खो पन समयेन सब्बो भिक्खुनिसङ्घो ओवादं गच्छति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘जायायो इमा इमेसं, जारियो इमा इमेसं, इदानि इमे इमाहि सद्धिं अभिरमिस्सन्ती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, सब्बेन भिक्खुनिसङ्घेन ओवादो गन्तब्बो. गच्छेय्य चे, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, चतूहि पञ्चहि भिक्खुनीहि ओवादं गन्तु’’न्ति.

तेन खो पन समयेन चतस्सो पञ्च भिक्खुनियो ओवादं गच्छन्ति. मनुस्सा तथेव उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘जायायो इमा इमेसं, जारियो इमा इमेसं, इदानि इमे इमाहि सद्धिं अभिरमिस्सन्ती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, चतूहि पञ्चहि भिक्खुनीहि ओवादो गन्तब्बो. गच्छेय्युं चे, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, द्वे तिस्सो भिक्खुनियो [भिक्खुनीहि (क.)] ओवादं गन्तुं. एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘भिक्खुनिसङ्घो, अय्य, भिक्खुसङ्घस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति; लभतु किर, अय्य, भिक्खुनिसङ्घो ओवादूपसङ्कमन’न्ति. तेन भिक्खुना पातिमोक्खुद्देसको उपसङ्कमित्वा एवमस्स वचनीयो – ‘भिक्खुनीसङ्घो, भन्ते, भिक्खुसङ्घस्स पादे वन्दति, ओवादूपसङ्कमनञ्च याचति; लभतु किर, भन्ते, भिक्खुनिसङ्घो ओवादूपसङ्कमन’न्ति. पातिमोक्खुद्देसकेन वत्तब्बो – ‘अत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो’ति? सचे होति कोचि भिक्खु भिक्खुनोवादको सम्मतो, पातिमोक्खुद्देसकेन वत्तब्बो – ‘इत्थन्नामो भिक्खु भिक्खुनोवादको सम्मतो, तं भिक्खुनिसङ्घो उपसङ्कमतू’ति. सचे न होति कोचि भिक्खु भिक्खुनोवादको सम्मतो, पातिमोक्खुद्देसकेन वत्तब्बो – ‘को आयस्मा उस्सहति भिक्खुनियो ओवदितु’न्ति? सचे कोचि उस्सहति भिक्खुनियो ओवदितुं, सो च होति अट्ठहङ्गेहि समन्नागतो, सम्मन्नित्वा वत्तब्बो – ‘इत्थन्नामो भिक्खु भिक्खुनोवादको सम्मतो, तं भिक्खुनिसङ्घो उपसङ्कमतू’ति. सचे न कोचि उस्सहति भिक्खुनियो ओवदितुं, पातिमोक्खुद्देसकेन वत्तब्बो – ‘नत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो, पासादिकेन भिक्खुनिसङ्घो सम्पादेतू’’ति.

४१४. तेन खो पन समयेन भिक्खू ओवादं न गण्हन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, ओवादो न गहेतब्बो. यो न गण्हेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु बालो होति. तं भिक्खुनियो उपसङ्कमित्वा एतदवोचुं – ‘‘ओवादं, अय्य, गण्हाही’’ति. ‘‘अहञ्हि, भगिनी, बालो; कथाहं ओवादं गण्हामी’’ति? ‘‘गण्हाहय्य, ओवादं; एवञ्हि भगवता पञ्ञत्तं – भिक्खूहि भिक्खुनीनं ओवादो गहेतब्बो’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा बालं, अवसेसेहि ओवादं गहेतु’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गिलानो होति. तं भिक्खुनियो उपसङ्कमित्वा एतदवोचुं – ‘‘ओवादं, अय्य गण्हाही’’ति. ‘‘अहञ्हि, भगिनी, गिलानो; कथाहं ओवादं गण्हामी’’ति? ‘‘गण्हाहय्य, ओवादं; एवञ्हि भगवता पञ्ञत्तं – ठपेत्वा बालं, अवसेसेहि ओवादो गहेतब्बो’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा बालं, ठपेत्वा गिलानं, अवसेसेहि ओवादं गहेतु’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु गमिको होति. तं भिक्खुनियो उपसङ्कमित्वा एतदवोचुं – ‘‘ओवादं, अय्य, गण्हाही’’ति. ‘‘अहञ्हि, भगिनी, गमिको; कथाहं ओवादं गण्हामी’’ति? ‘‘गण्हाहय्य, ओवादं; एवञ्हि भगवता पञ्ञत्तं – ठपेत्वा बालं, ठपेत्वा गिलानं, अवसेसेहि ओवादो गहेतब्बो’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा बालं, ठपेत्वा गिलानं, ठपेत्वा गमिकं, अवसेसेहि ओवादं गहेतु’’न्ति.

तेन खो पन समयेन अञ्ञतरो भिक्खु अरञ्ञे विहरति. तं भिक्खुनियो उपसङ्कमित्वा एतदवोचुं – ‘‘ओवादं, अय्य, गण्हाही’’ति. ‘‘अहञ्हि, भगिनी, अरञ्ञे विहरामि; कथाहं ओवादं गण्हामी’’ति? ‘‘गण्हाहय्य, ओवादं; एवञ्हि भगवता पञ्ञत्तं – ठपेत्वा बालं, ठपेत्वा गिलानं, ठपेत्वा गमिकं, अवसेसेहि ओवादो गहेतब्बो’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आरञ्ञिकेन भिक्खुना ओवादं गहेतुं, सङ्केतञ्च कातुं – अत्र पतिहरिस्सामी’’ति.

४१५. तेन खो पन समयेन भिक्खू ओवादं गहेत्वा न आरोचेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, ओवादो न आरोचेतब्बो. यो न आरोचेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू ओवादं गहेत्वा न पच्चाहरन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, ओवादो न पच्चाहरितब्बो. यो न पच्चाहरेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनियो सङ्केतं न गच्छन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया सङ्केतं न गन्तब्बं. या न गच्छेय्य, आपत्ति दुक्कटस्सा’’ति.

४१६. तेन खो पन समयेन भिक्खुनियो दीघानि कायबन्धनानि धारेन्ति, तेहेव फासुका नामेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया दीघं कायबन्धनं धारेतब्बं. या धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, भिक्खुनिया एकपरियाकतं [एकपरियायकतं (स्या.)] कायबन्धनं, न च तेन फासुका नामेतब्बा. या नामेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनियो विलीवेन [विलिवेन (क.)] पट्टेन फासुका नामेन्ति…पे… चम्मपट्टेन फासुका नामेन्ति. दुस्सपट्टेन फासुका नामेन्ति. दुस्सवेणिया फासुका नामेन्ति. दुस्सवट्टिया फासुका नामेन्ति. चोळपट्टेन फासुका नामेन्ति. चोळवेणिया फासुका नामेन्ति. चोळवट्टिया फासुका नामेन्ति. सुत्तवेणिया फासुका नामेन्ति. सुत्तवट्टिया फासुका नामेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया विलीवेन पट्टेन फासुका नामेतब्बा…पे… न सुत्तवट्टिया फासुका नामेतब्बा. या नामेय्य आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनियो अट्ठिल्लेन जघनं घंसापेन्ति…पे… गोहनुकेन जघनं कोट्टापेन्ति, हत्थं कोट्टापेन्ति, हत्थकोच्छं कोट्टापेन्ति, पादं कोट्टापेन्ति, पादकोच्छं कोट्टापेन्ति, ऊरुं कोट्टापेन्ति, मुखं कोट्टापेन्ति, दन्तमंसं कोट्टापेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया अट्ठिल्लेन जघनं घंसापेतब्बं…पे… न दन्तमंसं कोट्टापेतब्बं. या कोट्टापेय्य, आपत्ति दुक्कटस्सा’’ति.

४१७. तेन खो पन समयेन छब्बग्गिया भिक्खुनियो मुखं आलिम्पन्ति…पे… मुखं उम्मद्देन्ति, मुखं चुण्णेन्ति, मनोसिलिकाय मुखं लञ्छेन्ति, अङ्गरागं करोन्ति, मुखरागं करोन्ति, अङ्गरागमुखरागं करोन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया मुखं आलिम्पितब्बं…पे… न मुखं उम्मद्दितब्बं, न मुखं चुण्णेतब्बं, न मनोसिलिकाय मुखं लञ्छितब्बं, न अङ्गरागो कातब्बो, न मुखरागो कातब्बो, न अङ्गरागमुखरागो कातब्बो. या करेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन छब्बग्गिया भिक्खुनियो अवङ्गं [अपाङ्गं (?)] करोन्ति…पे… विसेसकं करोन्ति, ओलोकनकेन ओलोकेन्ति, सालोके तिट्ठन्ति; नच्चं [सनच्चं (सी. स्या.), समज्जं (क.)] कारापेन्ति, वेसिं वुट्ठापेन्ति, पानागारं ठपेन्ति, सूनं ठपेन्ति, आपणं पसारेन्ति, वड्ढिं पयोजेन्ति, वणिज्जं पयोजेन्ति, दासं उपट्ठापेन्ति, दासिं उपट्ठापेन्ति, कम्मकारं उपट्ठापेन्ति, कम्मकारिं उपट्ठापेन्ति, तिरच्छानगतं उपट्ठापेन्ति, हरीतकपक्किकं [हरीतकपण्णिकं (क.)] पकिणन्ति, नमतकं धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया अवङ्गं कातब्बं…पे… न विसेसकं कातब्बं, न ओलोकनकेन ओलोकेतब्बं, न सालोके ठातब्बं, न नच्चं कारापेतब्बं, न वेसी वुट्ठापेतब्बा, न पानागारं ठपेतब्बं, न सूना ठपेतब्बा, न आपणो पसारेतब्बो, न वड्ढि पयोजेतब्बा, न वणिज्जा पयोजेतब्बा, न दासो उपट्ठापेतब्बो, न दासी उपट्ठापेतब्बा, न कम्मकारो उपट्ठापेतब्बो, न कम्मकारी उपट्ठापेतब्बा, न तिरच्छानगतो उपट्ठापेतब्बो, न हरीतकपक्किकं पकिणितब्बं, न नमतकं धारेतब्बं. या धारेय्य, आपत्ति दुक्कटस्सा’’ति.

४१८. तेन खो पन समयेन छब्बग्गिया भिक्खुनियो सब्बनीलकानि चीवरानि धारेन्ति…पे… सब्बपीतकानि चीवरानि धारेन्ति, सब्बलोहितकानि चीवरानि धारेन्ति, सब्बमञ्जिट्ठिकानि चीवरानि धारेन्ति, सब्बकण्हानि चीवरानि धारेन्ति, सब्बमहारङ्गरत्तानि चीवरानि धारेन्ति, सब्बमहानामरत्तानि चीवरानि धारेन्ति, अच्छिन्नदसानि चीवरानि धारेन्ति, दीघदसानि चीवरानि धारेन्ति, पुप्फदसानि चीवरानि धारेन्ति, फलदसानि चीवरानि धारेन्ति, कञ्चुकं धारेन्ति, तिरीटकं धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया सब्बनीलकानि चीवरानि धारेतब्बानि…पे… न तिरीटकं धारेतब्बं. या धारेय्य, आपत्ति दुक्कटस्सा’’ति.

४१९. तेन खो पन समयेन अञ्ञतरा भिक्खुनी कालं करोन्ती एवमाह – ‘‘ममच्चयेन मय्हं परिक्खारो सङ्घस्स होतू’’ति. तत्थ भिक्खू च भिक्खुनियो च विवदन्ति – ‘‘अम्हाकं होति, अम्हाकं होती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘भिक्खुनी चे, भिक्खवे, कालं करोन्ती एवं वदेय्य – ‘ममच्चयेन मय्हं परिक्खारो सङ्घस्स होतू’ति, अनिस्सरो तत्थ भिक्खुसङ्घो, भिक्खुनिसङ्घस्सेवेतं. सिक्खमाना चे, भिक्खवे…पे… सामणेरी चे, भिक्खवे, कालं करोन्ती एवं वदेय्य – ‘ममच्चयेन मय्हं परिक्खारो सङ्घस्स होतू’ति, अनिस्सरो तत्थ भिक्खुसङ्घो, भिक्खुनिसङ्घस्सेवेतं. भिक्खु चे, भिक्खवे, कालं करोन्तो एवं वदेय्य – ‘ममच्चयेन मय्हं परिक्खारो सङ्घस्स होतू’ति, अनिस्सरो तत्थ भिक्खुनिसङ्घो, भिक्खुसङ्घस्सेवेतं. सामणेरो चे, भिक्खवे…पे… उपासको चे, भिक्खवे…पे… उपासिका चे, भिक्खवे…पे… अञ्ञो चे, भिक्खवे, कोचि कालं करोन्तो एवं वदेय्य – ‘ममच्चयेन मय्हं परिक्खारो सङ्घस्स होतू’ति, अनिस्सरो तत्थ भिक्खुनिसङ्घो, भिक्खुसङ्घस्सेवेत’’न्ति.

४२०. तेन खो पन समयेन अञ्ञतरा इत्थी पुराणमल्ली भिक्खुनीसु पब्बजिता होति. सा रथिकाय दुब्बलकं भिक्खुं पस्सित्वा अंसकूटेन पहारं दत्वा पातेसि [पवट्टेसि (सी.)]. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम, भिक्खुनी, भिक्खुस्स पहारं दस्सती’’ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया भिक्खुस्स पहारो दातब्बो. या ददेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, भिक्खुनिया भिक्खुं पस्सित्वा दूरतोव ओक्कमित्वा मग्गं दातु’’न्ति.

तेन खो पन समयेन अञ्ञतरा इत्थी पवुत्थपतिका जारेन गब्भिनी होति. सा गब्भं पातेत्वा कुलूपिकं भिक्खुनिं एतदवोच – ‘‘हन्दय्ये, इमं गब्भं पत्तेन नीहरा’’ति. अथ खो सा भिक्खुनी तं गब्भं पत्ते पक्खिपित्वा सङ्घाटिया पटिच्छादेत्वा अगमासि. तेन खो पन समयेन अञ्ञतरेन पिण्डचारिकेन भिक्खुना समादानं कतं होति – ‘याहं पठमं भिक्खं लभिस्सामि, न तं अदत्वा भिक्खुस्स वा भिक्खुनिया वा परिभुञ्जिस्सामी’ति. अथ खो सो भिक्खु तं भिक्खुनिं पस्सित्वा एतदवोच – ‘‘हन्द, भगिनि, भिक्खं पटिग्गण्हा’’ति. ‘‘अलं अय्या’’ति. दुतियम्पि खो…पे… ततियम्पि खो सो भिक्खु तं भिक्खुनिं एतदवोच – ‘‘हन्द, भगिनि, भिक्खं पटिग्गण्हा’’ति. ‘‘अलं अय्या’’ति. ‘‘मया खो, भगिनि, समादानं कतं – ‘याहं पठमं भिक्खं लभिस्सामि, न तं अदत्वा भिक्खुस्स वा भिक्खुनिया वा परिभुञ्जिस्सामी’ति. हन्द, भगिनि, भिक्खं पटिग्गण्हा’’ति. अथ खो सा भिक्खुनी तेन भिक्खुना निप्पीळियमाना नीहरित्वा पत्तं दस्सेसि – ‘‘पस्स, अय्य, पत्ते गब्भं; मा च कस्सचि आरोचेसी’’ति. अथ खो सो भिक्खु उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खुनी पत्तेन गब्भं नीहरिस्सती’’ति! अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि. ये ते भिक्खू अप्पिच्छा…पे… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनी पत्तेन गब्भं नीहरिस्सती’’ति! भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया पत्तेन गब्भो नीहरितब्बो. या नीहरेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, भिक्खुनिया भिक्खुं पस्सित्वा नीहरित्वा पत्तं दस्सेतु’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खुनियो भिक्खुं पस्सित्वा परिवत्तेत्वा पत्तमूलं दस्सेन्ति. भिक्खू उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो भिक्खुं पस्सित्वा परिवत्तेत्वा पत्तमूलं दस्सेस्सन्ती’’ति! अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया भिक्खुं पस्सित्वा परिवत्तेत्वा पत्तमूलं दस्सेतब्बं. या दस्सेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, भिक्खुनिया भिक्खुं पस्सित्वा उक्कुज्जित्वा पत्तं दस्सेतुं. यञ्च पत्ते आमिसं होति, तेन च भिक्खु निमन्तेतब्बो’’ति.

तेन खो पन समयेन सावत्थियं रथिकाय पुरिसब्यञ्जनं छड्डितं होति. तं भिक्खुनियो सक्कच्चं उपनिज्झायिंसु. मनुस्सा उक्कुट्ठिं अकंसु. ता भिक्खुनियो मङ्कू अहेसुं. अथ खो ता भिक्खुनियो उपस्सयं गन्त्वा भिक्खुनीनं एतमत्थं आरोचेसुं. या ता भिक्खुनियो अप्पिच्छा…पे… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो पुरिसब्यञ्जनं उपनिज्झायिस्सन्ती’’ति! अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया पुरिसब्यञ्जनं उपनिज्झायितब्बं. या उपनिज्झायेय्य, आपत्ति दुक्कटस्सा’’ति.

४२१. तेन खो पन समयेन मनुस्सा भिक्खूनं आमिसं देन्ति. भिक्खू भिक्खुनीनं देन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भदन्ता अत्तनो परिभोगत्थाय दिन्नं अञ्ञेसं दस्सन्ति! मयम्पि न जानाम दानं दातु’’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, अत्तनो परिभोगत्थाय दिन्नं अञ्ञेसं दातब्बं. यो ददेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खूनं आमिसं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सङ्घस्स दातु’’न्ति. बाळ्हतरं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पुग्गलिकम्पि दातु’’न्ति.

तेन खो पन समयेन भिक्खूनं सन्निधिकतं आमिसं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खूनं सन्निधिं भिक्खुनीहि [भिक्खुनीहि भिक्खूहि (सी.)] पटिग्गाहापेत्वा [पटिग्गहापेत्वा (क.)] परिभुञ्जितु’’न्ति.

तेन खो पन समयेन मनुस्सा भिक्खुनीनं आमिसं देन्ति. भिक्खुनियो भिक्खूनं देन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो अत्तनो परिभोगत्थाय दिन्नं अञ्ञेसं दस्सन्ति! मयम्पि न जानाम दानं दातु’’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया अत्तनो परिभोगत्थाय दिन्नं अञ्ञेसं दातब्बं. या ददेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनीनं आमिसं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सङ्घस्स दातु’’न्ति. बाळ्हतरं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पुग्गलिकम्पि दातु’’न्ति.

तेन खो पन समयेन भिक्खुनीनं सन्निधिकतं आमिसं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं सन्निधिं भिक्खूहि भिक्खुनीहि [भिक्खूहि भिक्खुनीहि (सी.)] पटिग्गाहापेत्वा परिभुञ्जितु’’न्ति.

४२२. तेन खो पन समयेन भिक्खूनं सेनासनं उस्सन्नं होति, भिक्खुनीनं [भिक्खुनीनं सेनासनं (स्या. कं.)] न होति. भिक्खुनियो भिक्खूनं सन्तिके दूतं पाहेसुं – ‘साधु, भन्ते, अय्या अम्हाकं सेनासनं देन्तु तावकालिक’न्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं सेनासनं दातुं तावकालिक’’न्ति.

तेन खो पन समयेन उतुनियो भिक्खुनियो ओनद्धमञ्चं ओनद्धपीठं अभिनिसीदन्तिपि अभिनिपज्जन्तिपि. सेनासनं लोहितेन मक्खिय्यति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया ओनद्धमञ्चं ओनद्धपीठं अभिनिसीदितब्बं अभिनिपज्जितब्बं. या अभिनिसीदेय्य वा अभिनिपज्जेय्य वा आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, आवसथचीवर’’न्ति. आवसथचीवरं लोहितेन मक्खिय्यति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, आणिचोळक’’न्ति. चोळकं निपतति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सुत्तकेन बन्धित्वा ऊरुया बन्धितु’’न्ति. सुत्तं छिज्जति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, संवेल्लियं, कटिसुत्तक’’न्ति.

तेन खो पन समयेन छब्बग्गिया भिक्खुनियो सब्बकालं कटिसुत्तकं धारेन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया सब्बकालं कटिसुत्तकं धारेतब्बं. या धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, उतुनिया कटिसुत्तक’’न्ति.

दुतियभाणवारो निट्ठितो.

३. ततियभाणवारो

४२३. तेन खो पन समयेन उपसम्पन्नायो दिस्सन्ति – अनिमित्तापि, निमित्तमत्तापि, अलोहितापि, धुवलोहितापि, धुवचोळापि, पग्घरन्तीपि, सिखरिणीपि, इत्थिपण्डकापि, वेपुरिसिकापि, सम्भिन्नापि, उभतोब्यञ्जनापि. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उपसम्पादेन्तिया चतुवीसति अन्तरायिके धम्मे पुच्छितुं. एवञ्च पन, भिक्खवे, पुच्छितब्बा – ‘नसि अनिमित्ता, नसि निमित्तमत्ता, नसि अलोहिता, नसि धुवलोहिता, नसि धुवचोळा, नसि पग्घरन्ती, नसि सिखरणी [सिखरिणी (सी. स्या.)], नसि इत्थिपण्डका, नसि वेपुरिसिका, नसि सम्भिन्ना, नसि उभतोब्यञ्जना? सन्ति ते एवरूपा आबाधा – कुट्ठं, गण्डो, किलासो, सोसो, अपमारो? मनुस्सासि, इत्थीसि, भुजिस्सासि, अणणासि, नसि राजभटी? अनुञ्ञातासि मातापितूहि, सामिकेन? परिपुण्णवीसतिवस्सासि, परिपुण्णं ते पत्तचीवरं, किन्नामासि, कानामा ते पवत्तिनी’’ति?

तेन खो पन समयेन भिक्खू भिक्खुनीनं अन्तरायिके धम्मे पुच्छन्ति. उपसम्पदापेक्खायो वित्थायन्ति, मङ्कू होन्ति, न सक्कोन्ति विस्सज्जेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकतोउपसम्पन्नाय भिक्खुनिसङ्घे विसुद्धाय भिक्खुसङ्घे उपसम्पादेतु’’न्ति.

तेन खो पन समयेन भिक्खुनियो अननुसिट्ठा उपसम्पदापेक्खायो अन्तरायिके धम्मे पुच्छन्ति. उपसम्पदापेक्खायो वित्थायन्ति, मङ्कू होन्ति, न सक्कोन्ति विस्सज्जेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पठमं अनुसासित्वा पच्छा अन्तरायिके धम्मे पुच्छितु’’न्ति.

तत्थेव सङ्घमज्झे अनुसासन्ति. उपसम्पदापेक्खायो तथेव वित्थायन्ति, मङ्कू होन्ति, न सक्कोन्ति विस्सज्जेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकमन्तं अनुसासित्वा सङ्घमज्झे अन्तरायिके धम्मे पुच्छितुं. एवञ्च पन, भिक्खवे, अनुसासितब्बा.

४२४. ‘‘पठमं उपज्झं गाहापेतब्बा. उपज्झं गाहापेत्वा पत्तचीवरं आचिक्खितब्बं – ‘अयं ते पत्तो, अयं सङ्घाटि, अयं उत्तरासङ्गो, अयं अन्तरवासको, इदं संकच्चिकं [सङ्कच्छिकं (स्या.)], अयं उदकसाटिका; गच्छ अमुम्हि ओकासे तिट्ठाही’’ति.

बाला अब्यत्ता अनुसासन्ति. दुरनुसिट्ठा उपसम्पदापेक्खायो वित्थायन्ति, मङ्कू होन्ति, न सक्कोन्ति विस्सज्जेतुं. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, बालाय अब्यत्ताय अनुसासितब्बा. या अनुसासेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्ताय भिक्खुनिया पटिबलाय अनुसासितु’’न्ति.

असम्मता अनुसासन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, असम्मताय अनुसासितब्बा. या अनुसासेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, सम्मताय अनुसासितुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा – अत्तना वा अत्तानं सम्मन्नितब्बं, पराय वा परा सम्मन्नितब्बा.

‘‘कथञ्च अत्तनाव [अत्तना वा (क.)] अत्तानं सम्मन्नितब्बं? ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो – ‘सुणातु मे, अय्ये, सङ्घो. इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामा इत्थन्नामं अनुसासेय्य’न्ति. एवं अत्तनाव अत्तानं सम्मन्नितब्बं.

‘‘कथञ्च पराय [पराय वा (क.)] परा सम्मन्नितब्बा? ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो – ‘सुणातु मे, अय्ये, सङ्घो. इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. यदि सङ्घस्स पत्तकल्लं, इत्थन्नामा इत्थन्नामं अनुसासेय्या’ति. एवं पराय परा सम्मन्नितब्बा.

‘‘ताय सम्मताय भिक्खुनिया उपसम्पदापेक्खं उपसङ्कमित्वा एवमस्स वचनीया – ‘सुणसि इत्थन्नामे. अयं ते सच्चकालो, भूतकालो. यं जातं तं सङ्घमज्झे पुच्छन्ते सन्तं अत्थीति वत्तब्बं, असन्तं नत्थीति वत्तब्बं. मा खो वित्थायि [वित्थासि (क.)], मा खो मङ्कु अहोसि. एवं तं पुच्छिस्सन्ति – नसि अनिमित्ता, नसि निमित्तमत्ता, नसि अलोहिता, नसि धुवलोहिता, नसि धुवचोळा, नसि पग्घरन्ती, नसि सिखरिणी, नसि इत्थिपण्डका, नसि वेपुरिसिका, नसि सम्भिन्ना, नसि उभतोब्यञ्जना? सन्ति ते एवरूपा आबाधा – कुट्ठं, गण्डो, किलासो, सोसो, अपमारो? मनुस्सासि, इत्थीसि, भुजिस्सासि, अणणासि, नसि राजभटी? अनुञ्ञातासि मातापितूहि, सामिकेन? परिपुण्णवीसतिवस्सासि, परिपुण्णं ते पत्तचीवरं, किन्नामासि, कानामा ते पवत्तिनी’ति?

‘‘एकतो आगच्छन्ति. न एकतो आगन्तब्बं. अनुसासिकाय पठमतरं आगन्त्वा सङ्घो ञापेतब्बो – ‘सुणातु मे, अय्ये, सङ्घो. इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. अनुसिट्ठा सा मया. यदि सङ्घस्स पत्तकल्लं, इत्थन्नामा आगच्छेय्या’ति. ‘आगच्छाही’ति वत्तब्बा.

‘‘एकंसं उत्तरासङ्गं कारापेत्वा भिक्खुनीनं पादे वन्दापेत्वा उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा उपसम्पदं याचापेतब्बा – ‘सङ्घं, अय्ये, उपसम्पदं याचामि. उल्लुम्पतु मं, अय्ये, सङ्घो अनुकम्पं उपादाय. दुतियम्पि, अय्ये, सङ्घं उपसम्पदं याचामि. उल्लुम्पतु मं, अय्ये, सङ्घो अनुकम्पं उपादाय. ततियम्पि, अय्ये, सङ्घं उपसम्पदं याचामि. उल्लुम्पतु मं, अय्ये, सङ्घो अनुकम्पं उपादाया’ति. ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –

‘‘सुणातु मे, अय्ये, सङ्घो. अयं इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्यन्ति.

‘‘सुणसि इत्थन्नामे. अयं ते सच्चकालो, भूतकालो. यं जातं तं पुच्छामि सन्तं अत्थीति वत्तब्बं, असन्तं नत्थीति वत्तब्बं. नसि अनिमित्ता…पे… किन्नामासि, कानामा ते पवत्तिनीति. ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –

४२५. ‘‘सुणातु मे, अय्ये, सङ्घो. अयं इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. परिसुद्धा अन्तरायिकेहि धम्मेहि, परिपुण्णस्सा पत्तचीवरं. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय अय्याय पवत्तिनिया. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं उपसम्पादेय्य इत्थन्नामाय अय्याय पवत्तिनिया. एसा ञत्ति.

‘‘सुणातु मे, अय्ये, सङ्घो. अयं इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. परिसुद्धा अन्तरायिकेहि धम्मेहि, परिपुण्णस्सा पत्तचीवरं. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय अय्याय पवत्तिनिया. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामाय अय्याय पवत्तिनिया. यस्सा अय्याय खमति इत्थन्नामाय उपसम्पदा इत्थन्नामाय अय्याय पवत्तिनिया, सा तुण्हस्स; यस्सा नक्खमति, सा भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, अय्ये, सङ्घो. अयं इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. परिसुद्धा अन्तरायिकेहि धम्मेहि, परिपुण्णस्सा पत्तचीवरं. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय अय्याय पवत्तिनिया. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामाय अय्याय पवत्तिनिया. यस्सा अय्याय खमति इत्थन्नामाय उपसम्पदा इत्थन्नामाय अय्याय पवत्तिनिया, सा तुण्हस्स; यस्सा नक्खमति, सा भासेय्य.

‘‘उपसम्पन्ना सङ्घेन इत्थन्नामा इत्थन्नामाय अय्याय पवत्तिनिया. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘तावदेव तं आदाय भिक्खुसङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं कारापेत्वा भिक्खूनं पादे वन्दापेत्वा उक्कुटिकं निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा उपसम्पदं याचापेतब्बा – ‘अहं, अय्या, इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा; सङ्घं, अय्या, उपसम्पदं याचामि. उल्लुम्पतु मं, अय्या, सङ्घो अनुकम्पं उपादाय. अहं, अय्या, इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. दुतियम्पि, अय्या, सङ्घं उपसम्पदं याचामि. उल्लुम्पतु मं, अय्या, सङ्घो अनुकम्पं उपादाय. अहं, अय्या, इत्थन्नामा इत्थन्नामाय अय्याय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. ततियम्पि, अय्या, सङ्घं उपसम्पदं याचामि. उल्लुम्पतु मं, अय्या, सङ्घो अनुकम्पं उपादाया’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामा इत्थन्नामाय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय पवत्तिनिया. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं उपसम्पादेय्य, इत्थन्नामाय पवत्तिनिया. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामा इत्थन्नामाय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय पवत्तिनिया. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामाय पवत्तिनिया. यस्सायस्मतो खमति इत्थन्नामाय उपसम्पदा इत्थन्नामाय पवत्तिनिया, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि – सुणातु मे, भन्ते, सङ्घो. अयं इत्थन्नामा इत्थन्नामाय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय पवत्तिनिया. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामाय पवत्तिनिया. यस्सायस्मतो खमति इत्थन्नामाय उपसम्पदा इत्थन्नामाय पवत्तिनिया, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘उपसम्पन्ना सङ्घेन इत्थन्नामा इत्थन्नामाय पवत्तिनिया. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘तावदेव छाया मेतब्बा, उतुप्पमाणं आचिक्खितब्बं, दिवसभागो आचिक्खितब्बो, सङ्गीति आचिक्खितब्बा, भिक्खुनियो वत्तब्बा – इमिस्सा तयो च निस्सये, अट्ठ च अकरणीयानि आचिक्खेय्याथा’’ति.

४२६. तेन खो पन समयेन भिक्खुनियो भत्तग्गे आसनं संकसायन्तियो कालं वीतिनामेसुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अट्ठन्नं भिक्खुनीनं यथावुड्ढं, अवसेसानं यथागतिक’’न्ति.

तेन खो पन समयेन भिक्खुनियो – भगवता अनुञ्ञातं अट्ठन्नं भिक्खुनीनं यथावुड्ढं, अवसेसानं यथागतिकन्ति – सब्बत्थ अट्ठेव भिक्खुनियो यथावुड्ढं पटिबाहन्ति, अवसेसायो यथागतिकं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भत्तग्गे अट्ठन्नं भिक्खुनीनं यथावुड्ढं, अवसेसानं यथागतिकं; अञ्ञत्थ सब्बत्थ यथावुड्ढं [अञ्ञत्थ यथावुड्ढं (स्या.)] न पटिबाहितब्बं. या पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति.

४२७. [पाचि. १०५० आदयो] तेन खो पन समयेन भिक्खुनियो न पवारेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया न पवारेतब्बं. या न पवारेय्य, यथाधम्मो कारेतब्बो’’ति.

तेन खो पन समयेन भिक्खुनियो अत्तना पवारेत्वा भिक्खुसङ्घं न पवारेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया अत्तना पवारेत्वा भिक्खुसङ्घो न पवारेतब्बो. या न पवारेय्य, यथाधम्मो कारेतब्बो’’ति.

तेन खो पन समयेन भिक्खुनियो भिक्खूहि सद्धिं एकतो पवारेन्तियो कोलाहलं अकंसु. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया भिक्खूहि सद्धिं एकतो पवारेतब्बं. या पवारेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनियो पुरेभत्तं पवारेन्तियो कालं वीतिनामेसुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पच्छाभत्तं [भिक्खवे भिक्खुनिया पच्छाभत्तं (स्या. कं.)] पवारेतु’’न्ति. पच्छाभत्तं पवारेन्तियो विकाले [विकालं (क.)] अहेसुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, अज्जतना भिक्खुनिसङ्घं [अज्जतना (सी.), अज्जतनाय (क.)] पवारेत्वा अपरज्जु भिक्खुसङ्घं पवारेतु’’न्ति.

तेन खो पन समयेन सब्बो भिक्खुनिसङ्घो पवारेन्तो कोलाहलं अकासि. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकं भिक्खुनिं ब्यत्तं पटिबलं सम्मन्नितुं – भिक्खुनिसङ्घस्स अत्थाय भिक्खुसङ्घं पवारेतुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा. पठमं भिक्खुनी याचितब्बा, याचित्वा ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –

‘‘सुणातु मे, अय्ये, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुनिं सम्मन्नेय्य भिक्खुनिसङ्घस्स अत्थाय भिक्खुसङ्घं पवारेतुं. एसा ञत्ति.

‘‘सुणातु मे, अय्ये, सङ्घो. सङ्घो इत्थन्नामं भिक्खुनिं सम्मन्नति भिक्खुनिसङ्घस्स अत्थाय भिक्खुसङ्घं पवारेतुं. यस्सा अय्याय खमति इत्थन्नामाय भिक्खुनिया सम्मुति भिक्खुनिसङ्घस्स अत्थाय भिक्खुसङ्घं पवारेतुं, सा तुण्हस्स; यस्सा नक्खमति, सा भासेय्य.

‘‘सम्मता सङ्घेन इत्थन्नामा भिक्खुनी भिक्खुनिसङ्घस्स अत्थाय भिक्खुसङ्घं पवारेतुं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘ताय सम्मताय भिक्खुनिया भिक्खुनिसङ्घं आदाय भिक्खुसङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘भिक्खुनीसङ्घो, अय्या, भिक्खुसङ्घं पवारेति – दिट्ठेन वा, सुतेन वा परिसङ्काय वा. वदतु [वदतु मं (क.)], अय्या, भिक्खुसङ्घो भिक्खुनिसङ्घं अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सति. दुतियम्पि, अय्या…पे… ततियम्पि, अय्या, भिक्खुनिसङ्घो भिक्खुसङ्घं पवारेति – दिट्ठेन वा, सुतेन वा, परिसङ्काय वा. वदतु, अय्या, भिक्खुसङ्घो भिक्खुनिसङ्घं अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सती’’ति.

४२८. तेन खो पन समयेन भिक्खुनियो भिक्खूनं उपोसथं ठपेन्ति, पवारणं ठपेन्ति, सवचनीयं करोन्ति, अनुवादं पट्ठपेन्ति, ओकासं कारेन्ति, चोदेन्ति, सारेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया भिक्खुस्स उपोसथो ठपेतब्बो; ठपितोपि अट्ठपितो; ठपेन्तिया आपत्ति दुक्कटस्स. न पवारणा ठपेतब्बा; ठपितापि अट्ठपिता; ठपेन्तिया आपत्ति दुक्कटस्स. न सवचनीयं कातब्बं; कतम्पि अकतं; करोन्तिया आपत्ति दुक्कटस्स. न अनुवादो पट्ठपेतब्बो; पट्ठपितोपि अप्पट्ठपितो; पट्ठपेन्तिया आपत्ति दुक्कटस्स. न ओकासो कारेतब्बो; कारितोपि अकारितो; कारेन्तिया आपत्ति दुक्कटस्स. न चोदेतब्बो; चोदितोपि अचोदितो; चोदेन्तिया आपत्ति दुक्कटस्स. न सारेतब्बो; सारितोपि असारितो; सारेन्तिया आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खू भिक्खुनीनं उपोसथं ठपेन्ति, पवारणं ठपेन्ति, सवचनीयं करोन्ति, अनुवादं पट्ठपेन्ति, ओकासं कारेन्ति, चोदेन्ति, सारेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे भिक्खुना भिक्खुनिया उपोसथं ठपेतुं; ठपितोपि सुट्ठपितो; ठपेन्तस्स अनापत्ति. पवारणं ठपेतुं; ठपितापि सुट्ठपिता; ठपेन्तस्स अनापत्ति. सवचनीयं कातुं; कतम्पि सुकतं; करोन्तस्स अनापत्ति. अनुवादं पट्ठपेतुं; पट्ठपितोपि सुप्पट्ठपितो; पट्ठपेन्तस्स अनापत्ति. ओकासं कारेतुं; कारितोपि सुकारितो; कारेन्तस्स अनापत्ति. चोदेतुं; चोदितापि सुचोदिता; चोदेन्तस्स अनापत्ति. सारेतुं; सारितापि सुसारिता; सारेन्तस्स अनापत्ती’’ति.

४२९. [पाचि. ११८४] तेन खो पन समयेन छब्बग्गिया भिक्खुनियो यानेन यायन्ति – इत्थियुत्तेनपि पुरिसन्तरेन, पुरिसयुत्तेनपि इत्थन्तरेन. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… ‘‘सेय्यथापि गङ्गामहियाया’’ति [गङ्गामहियाति (सी.)]. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया यानेन यायितब्बं. या यायेय्य, यथाधम्मो कारेतब्बो’’ति.

तेन खो पन समयेन अञ्ञतरा भिक्खुनी गिलाना होति, न सक्कोति पदसा गन्तुं. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, गिलानाय यान’’न्ति. अथ खो भिक्खुनीनं एतदहोसि – ‘‘इत्थियुत्तं नु खो, पुरिसयुत्तं नु खो’’ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, इत्थियुत्तं पुरिसयुत्तं हत्थवट्टक’’न्ति.

तेन खो पन समयेन अञ्ञतरिस्सा भिक्खुनिया यानुग्घातेन बाळ्हतरं अफासु अहोसि. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सिविकं पाटङ्कि’’न्ति.

४३०. तेन खो पन समयेन अड्ढकासी गणिका भिक्खुनीसु पब्बजिता होति. सा च सावत्थिं गन्तुकामा होति – ‘भगवतो सन्तिके उपसम्पज्जिस्सामी’ति. अस्सोसुं खो धुत्ता – ‘अड्ढकासी किर गणिका सावत्थिं गन्तुकामा’ति. ते मग्गे परियुट्ठिंसु. अस्सोसि खो अड्ढकासी गणिका – ‘धुत्ता किर मग्गे परियुट्ठिता’ति. भगवतो सन्तिके दूतं पाहेसि – ‘‘अहञ्हि उपसम्पज्जितुकामा; कथं नु खो मया पटिपज्जितब्ब’’न्ति? अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, दूतेनपि उपसम्पादेतु’’न्ति.

भिक्खुदूतेन उपसम्पादेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुदूतेन उपसम्पादेतब्बा. यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति. सिक्खमानदूतेन उपसम्पादेन्ति…पे… सामणेरदूतेन उपसम्पादेन्ति…पे… सामणेरिदूतेन उपसम्पादेन्ति…पे… बालाय अब्यत्ताय दूतेन उपसम्पादेन्ति. ‘‘न, भिक्खवे, बालाय अब्यत्ताय दूतेन उपसम्पादेतब्बा. यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्ताय भिक्खुनिया पटिबलाय दूतेन उपसम्पादेतुन्ति.

‘‘ताय दूताय भिक्खुनिया सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘इत्थन्नामा, अय्या, इत्थन्नामाय अय्याय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. सा केनचिदेव अन्तरायेन न आगच्छति. इत्थन्नामा, अय्या, सङ्घं उपसम्पदं याचति. उल्लुम्पतु तं, अय्या, सङ्घो अनुकम्पं उपादाय. इत्थन्नामा, अय्या, इत्थन्नामाय अय्याय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. सा केनचिदेव अन्तरायेन न आगच्छति. दुतियम्पि, अय्या, इत्थन्नामा सङ्घं उपसम्पदं याचति. उल्लुम्पतु तं, अय्या, सङ्घो अनुकम्पं उपादाय. इत्थन्नामा, अय्या, इत्थन्नामाय अय्याय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. सा केनचिदेव अन्तरायेन न आगच्छति. ततियम्पि, अय्या, इत्थन्नामा सङ्घं उपसम्पदं याचति. उल्लुम्पतु तं, अय्या, सङ्घो अनुकम्पं उपादाया’ति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामा इत्थन्नामाय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. सा केनचिदेव अन्तरायेन न आगच्छति. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय पवत्तिनिया. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं उपसम्पादेय्य इत्थन्नामाय पवत्तिनिया. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इत्थन्नामा इत्थन्नामाय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. सा केनचिदेव अन्तरायेन न आगच्छति. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय पवत्तिनिया. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामाय पवत्तिनिया. यस्सायस्मतो खमति इत्थन्नामाय उपसम्पदा इत्थन्नामाय पवत्तिनिया, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि. सुणातु मे, भन्ते, सङ्घो. इत्थन्नामा इत्थन्नामाय उपसम्पदापेक्खा. एकतोउपसम्पन्ना भिक्खुनिसङ्घे, विसुद्धा. सा केनचिदेव अन्तरायेन न आगच्छति. इत्थन्नामा सङ्घं उपसम्पदं याचति इत्थन्नामाय पवत्तिनिया. सङ्घो इत्थन्नामं उपसम्पादेति इत्थन्नामाय पवत्तिनिया. यस्सायस्मतो खमति इत्थन्नामाय उपसम्पदा इत्थन्नामाय पवत्तिनिया, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘उपसम्पन्ना सङ्घेन इत्थन्नामा इत्थन्नामाय पवत्तिनिया. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.

‘‘तावदेव छाया मेतब्बा, उतुप्पमाणं आचिक्खितब्बं, दिवसभागो आचिक्खितब्बो, सङ्गीति आचिक्खितब्बा, भिक्खुनियो वत्तब्बा – तस्सा तयो च निस्सये, अट्ठ च अकरणीयानि आचिक्खेय्याथा’’ति.

४३१. तेन खो पन समयेन भिक्खुनियो अरञ्ञे विहरन्ति. धुत्ता दूसेन्ति. भगवतो एतमत्थं, आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया अरञ्ञे वत्थब्बं. या वसेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरेन उपासकेन भिक्खुनिसङ्घस्स उद्दोसितो दिन्नो होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उद्दोसित’’न्ति. उद्दोसितो न सम्मति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, उपस्सय’’न्ति. उपस्सयो न सम्मति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, नवकम्म’’न्ति. नवकम्मं न सम्मति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पुग्गलिकम्पि कातु’’न्ति.

४३२. तेन खो पन समयेन अञ्ञतरा इत्थी सन्निसिन्नगब्भा भिक्खुनीसु पब्बजिता होति. तस्सा पब्बजिताय गब्भो वुट्ठाति. अथ खो तस्सा भिक्खुनिया एतदहोसि – ‘‘कथं नु खो मया इमस्मिं दारके पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, पोसेतुं, याव सो दारको विञ्ञुतं पापुणाती’’ति.

अथ खो तस्सा भिक्खुनिया एतदहोसि – ‘‘मया च न लब्भा एकिकाय वत्थुं, अञ्ञाय च भिक्खुनिया न लब्भा दारकेन सह वत्थुं, कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकं भिक्खुनिं सम्मन्नित्वा तस्सा भिक्खुनिया दुतियं दातुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा. पठमं भिक्खुनी याचितब्बा, याचित्वा ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –

‘‘सुणातु मे, अय्ये, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुनिं सम्मन्नेय्य इत्थन्नामाय भिक्खुनिया दुतियं. एसा ञत्ति.

‘‘सुणातु मे, अय्ये, सङ्घो. सङ्घो इत्थन्नामं भिक्खुनिं सम्मन्नति इत्थन्नामाय भिक्खुनिया दुतियं. यस्सा अय्याय खमति इत्थन्नामाय भिक्खुनिया सम्मुति इत्थन्नामाय भिक्खुनिया दुतियाय, सा तुण्हस्स; यस्सा नक्खमति, सा भासेय्य.

‘‘सम्मता सङ्घेन इत्थन्नामा भिक्खुनी इत्थन्नामाय भिक्खुनिया दुतिया. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अथ खो तस्सा दुतियिकाय भिक्खुनिया एतदहोसि – ‘‘कथं नु खो मया इमस्मिं दारके पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, ठपेत्वा सागारं यथा अञ्ञस्मिं पुरिसे पटिपज्जन्ति [पटिपज्जति (स्या.)] एवं तस्मिं दारके पटिपज्जितु’’न्ति.

४३३. तेन खो पन समयेन अञ्ञतरा भिक्खुनी गरुधम्मं अज्झापन्ना होति मानत्तचारिनी. अथ खो तस्सा भिक्खुनिया एतदहोसि – ‘‘मया च न लब्भा एकिकाय वत्थुं, अञ्ञाय च भिक्खुनिया न लब्भा सह मया वत्थुं, कथं नु खो मया पटिपज्जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, एकं भिक्खुनिं सम्मन्नित्वा तस्सा भिक्खुनिया दुतियं दातुं. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा. पठमं भिक्खुनी याचितब्बा, याचित्वा ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –

‘‘सुणातु मे, अय्ये, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुनिं सम्मन्नेय्य इत्थन्नामाय भिक्खुनिया दुतियं. एसा ञत्ति.

‘‘सुणातु मे, अय्ये, सङ्घो. सङ्घो इत्थन्नामं भिक्खुनिं सम्मन्नति इत्थन्नामाय भिक्खुनिया दुतियं. यस्सा अय्याय खमति इत्थन्नामाय भिक्खुनिया सम्मुति इत्थन्नामाय भिक्खुनिया दुतियाय, सा तुण्हस्स; यस्सा नक्खमति, सा भासेय्य.

‘‘सम्मता सङ्घेन इत्थन्नामा भिक्खुनी इत्थन्नामाय भिक्खुनिया दुतिया. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

४३४. तेन खो पन समयेन अञ्ञतरा भिक्खुनी सिक्खं पच्चक्खाय विब्भमि. सा पुन पच्चागन्त्वा भिक्खुनियो उपसम्पदं याचि. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया सिक्खापच्चक्खानं; यदेव सा विब्भन्ता तदेव सा अभिक्खुनी’’ति.

तेन खो पन समयेन अञ्ञतरा भिक्खुनी सकावासा तित्थायतनं सङ्कमि. सा पुन पच्चागन्त्वा भिक्खुनियो उपसम्पदं याचि. भगवतो एतमत्थं आरोचेसुं. ‘‘या सा, भिक्खवे, भिक्खुनी सकावासा तित्थायतनं सङ्कन्ता, सा आगता न उपसम्पादेतब्बा’’ति.

तेन खो पन समयेन भिक्खुनियो पुरिसेहि अभिवादनं, केसच्छेदनं, नखच्छेदनं, वणप्पटिकम्मं, कुक्कुच्चायन्ता न सादियन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, सादितु’’न्ति [सादियितुं (क.)].

४३५. तेन खो पन समयेन भिक्खुनियो पल्लङ्केन निसीदन्ति पण्हीसम्फस्सं सादियन्ती [सादियन्ता (क.)]. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया पल्लङ्केन निसीदितब्बं. या निसीदेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन अञ्ञतरा भिक्खुनी गिलाना होति. तस्सा विना पल्लङ्केन न फासु होति. भगवतो एतमत्थं आरोचेसुं. ‘‘अनुजानामि, भिक्खवे, भिक्खुनिया अड्ढपल्लङ्क’’न्ति.

तेन खो पन समयेन भिक्खुनियो वच्चकुटिया वच्चं करोन्ति. छब्बग्गिया भिक्खुनियो तत्थेव गब्भं पातेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया वच्चकुटिया वच्चो कातब्बो. या करेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, हेट्ठा विवटे उपरिपटिच्छन्ने वच्चं कातु’’न्ति.

४३६. तेन खो पन समयेन भिक्खुनियो चुण्णेन नहायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया चुण्णेन नहायितब्बं. या नहायेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, कुक्कुसं मत्तिक’’न्ति.

तेन खो पन समयेन भिक्खुनियो वासितकाय मत्तिकाय नहायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया वासितकाय मत्तिकाय नहायितब्बं. या नहायेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, पकतिमत्तिक’’न्ति.

तेन खो पन समयेन भिक्खुनियो जन्ताघरे नहायन्तियो कोलाहलं अकंसु. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया जन्ताघरे नहायितब्बं. या नहायेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनियो पटिसोते नहायन्ति धारासम्फस्सं सादियन्ती. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया पटिसोते नहायितब्बं. या नहायेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनियो अतित्थे नहायन्ति. धुत्ता दूसेन्ति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया अतित्थे नहायितब्बं. या नहायेय्य, आपत्ति दुक्कटस्सा’’ति.

तेन खो पन समयेन भिक्खुनियो पुरिसतित्थे नहायन्ति. मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति…पे… सेय्यथापि गिहिनी कामभोगिनियोति. भगवतो एतमत्थं आरोचेसुं. ‘‘न, भिक्खवे, भिक्खुनिया पुरिसतित्थे नहायितब्बं. या नहायेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, महिलातित्थे नहायितु’’न्ति.

ततियभाणवारो निट्ठितो.

भिक्खुनिक्खन्धको दसमो.

इमस्मिं खन्धके वत्थू एकसतं.

तस्सुद्दानं –

पब्बज्जं गोतमी याचि, नानुञ्ञासि तथागतो;

कपिलवत्थु वेसालिं, अगमासि विनायको.

रजोकिण्णेन कोट्ठके, आनन्दस्स पवेदयि;

भब्बोति नयतो याचि, माताति पोसिकाति च.

वस्ससतं तदहु च, अभिक्खुपच्चासीसना;

पवारणा गरुधम्मा, द्वे वस्सा अनक्कोसना.

ओवटो च अट्ठ धम्मा, यावजीवानुवत्तना;

गरुधम्मपटिग्गाहो सावस्सा उपसम्पदा.

वस्ससहस्सं पञ्चेव, कुम्भथेनकसेतट्टि;

मञ्जिट्ठिकउपमाहि, एवं सद्धम्महिंसना.

आळिं बन्धेय्य पाएव, पुन सद्धम्मसण्ठिति;

उपसम्पादेतुं अय्या, यथावुड्ढाभिवादना.

करिस्सन्ति किमेव, साधारणासाधारणं;

ओवादं पातिमोक्खञ्च, केन नु खो उपस्सयं.

न जानन्ति च आचिक्खि, न करोन्ति च भिक्खुहि;

पटिग्गहेतुं भिक्खूहि, भिक्खुनीहि पटिग्गहो.

आचिक्खि कम्मं भिक्खूहि, उज्झायन्ति भिक्खुनीहि वा;

आचिक्खितुं भण्डनञ्च, रोपेत्वा उप्पलाय च.

सावत्थिया कद्दमोद, अवन्दि काय ऊरु च;

अङ्गजातञ्च ओभासं, सम्पयोजेन्ति वग्गिका.

अवन्दियो दण्डकम्मं, भिक्खुनियो तथा पुन;

आवरणञ्च ओवादं, कप्पति नु खो पक्कमि.

बाला वत्थुविनिच्छया, ओवादं सङ्घो पञ्चहि;

दुवे तिस्सो न गण्हन्ति, बाला गिलानगमिकं.

आरञ्ञिको नारोचेन्ति, न पच्चागच्छन्ति च;

दीघं विलीवचम्मञ्च, दुस्सा च वेणिवट्टि च;

चोळवेणि च वट्टि च, सुत्तवेणि च वट्टिका.

अट्ठिल्लं गोहनुकेन, हत्थकोच्छं पादं तथा;

ऊरुं मुखं दन्तमंसं, आलिम्पोमद्दचुण्णना.

लञ्छेन्ति अङ्गरागञ्च, मुखरागं तथा दुवे;

अवङ्गं विसेसोलोको, सालोकेन नच्चेन च [सालोके सनच्चेन च (सी.), सालोकेन सनच्चनं (स्या.)].

वेसी पानागारं सूनं, आपणं वड्ढि वणिज्जा;

दासं दासिं कम्मकरं, कम्मकारिं उपट्ठय्युं.

तिरच्छानहरीतकि, सन्धारयन्ति नमतकं;

नीलं पीतं लोहितकं, मञ्जिट्ठकण्हचीवरा.

महारङ्गमहानामअच्छिन्ना दीघमेव च;

पुप्फफलकञ्चुकञ्च, तिरीटकञ्च धारयुं.

भिक्खुनी सिक्खमानाय, सामणेराय अच्चये;

निय्यादिते परिक्खारे, भिक्खुनियोव इस्सरा.

भिक्खुस्स सामणेरस्स, उपासकस्सुपासिका;

अञ्ञेसञ्च परिक्खारे, निय्याते भिक्खुइस्सरा.

मल्ली गब्भं पत्तमूलं, ब्यञ्जनं आमिसेन च;

उस्सन्नञ्च बाळ्हतरं, सन्निधिकतमामिसं.

भिक्खूनं यादिसं भोट्ठं [हेट्ठा (सी.), हेट्ठं (स्या.), भुत्ति (क.)], भिक्खुनीनं तथा करे;

सेनासनं उतुनियो, मक्खीयति पटाणि च.

छिज्जन्ति सब्बकालञ्च, अनिमित्तापि दिस्सरे;

निमित्ता लोहिता चेव, तथेव धुवलोहिता.

धुवचोळपग्घरन्ती, सिखरणित्थिपण्डका;

वेपुरिसी च सम्भिन्ना, उभतोब्यञ्जनापि च.

अनिमित्तादितो कत्वा, याव उभतोब्यञ्जना;

एतं पेय्यालतो हेट्ठा, कुट्ठं गण्डो किलासो च.

सोसापमारो मानुसी, इत्थीसि भुजिस्सासि च;

अणणा न राजभटी, अनुञ्ञाता च वीसति.

परिपुण्णा च किन्नामा, कानामा ते पवत्तिनी;

चतुवीसन्तरायानं, पुच्छित्वा उपसम्पदा.

वित्थायन्ति अननुसिट्ठा, सङ्घमज्झे तथेव च;

उपज्झागाह सङ्घाटि, उत्तरन्तरवासको.

सङ्कच्चुदकसाटि च, आचिक्खित्वान पेसये;

बाला असम्मतेकतो, याचे पुच्छन्तरायिका.

एकतोउपसम्पन्ना, भिक्खुसङ्घे तथा पुन;

छाया उतु दिवसा च, सङ्गीति तयो निस्सये.

अट्ठ अकरणीयानि, कालं सब्बत्थ अट्ठेव;

न पवारेन्ति भिक्खुनी, भिक्खुसङ्घं तथेव च.

कोलाहलं पुरेभत्तं, विकाले च कोलाहलं;

उपोसथं पवारणं, सवचनीयानुवादनं.

ओकासं चोदे सारेन्ति, पटिक्खित्तं महेसिना;

तथेव भिक्खु भिक्खुनी, अनुञ्ञातं महेसिना.

यानं गिलानयुत्तञ्च, यानुग्घातड्ढकासिका;

भिक्खु सिक्खा सामणेर, सामणेरी च बालाय.

अरञ्ञे उपासकेन, उद्दोसितो उपस्सयं;

न सम्मति नवकम्मं, निसिन्नगब्भएकिका.

सागारञ्च गरुधम्मं, पच्चक्खाय च सङ्कमि;

अभिवादनकेसा च, नखा च वणकम्मना.

पल्लङ्केन गिलाना च, वच्चं चुण्णेन वासितं;

जन्ताघरे पटिसोते, अतित्थे पुरिसेन च.

महागोतमी आयाचि, आनन्दो चापि योनिसो;

परिसा चतस्सो होन्ति, पब्बज्जा जिनसासने.

संवेगजननत्थाय, सद्धम्मस्स च वुद्धिया;

आतुरस्साव भेसज्जं, एवं बुद्धेन देसितं.

एवं विनीता सद्धम्मे, मातुगामापि इतरा;

यायन्ति [तायन्ति (सी. स्या.)] अच्चुतं ठानं, यत्थ गन्त्वा न सोचरेति.

भिक्खुनिक्खन्धकं निट्ठितं.

११. पञ्चसतिकक्खन्धकं

१. सङ्गीतिनिदानं

४३७. अथ खो आयस्मा महाकस्सपो भिक्खू आमन्तेसि – ‘‘एकमिदाहं, आवुसो, समयं पावाय कुसिनारं अद्धानमग्गप्पटिपन्नो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि. अथ ख्वाहं, आवुसो, मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदिं.

[दी. नि. २.२३१] ‘‘तेन खो पन समयेन अञ्ञतरो आजीवको कुसिनाराय मन्दारवपुप्फं गहेत्वा पावं अद्धानमग्गप्पटिपन्नो होति. अद्दसं खो अहं, आवुसो, तं आजीवकं दूरतोव आगच्छन्तं. दिस्वान तं आजीवकं एतदवोचं – ‘अपावुसो, अम्हाकं सत्थारं जानासी’ति? ‘आमावुसो, जानामि. अज्ज सत्ताहपरिनिब्बुतो समणो गोतमो. ततो मे इदं मन्दारवपुप्फं गहित’न्ति. तत्रावुसो, ये ते भिक्खू अवीतरागा अप्पेकच्चे बाहा पग्गय्ह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति – अतिखिप्पं भगवा परिनिब्बुतो, अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्खुं लोके अन्तरहितन्ति. ये पन ते भिक्खू वीतरागा ते सता सम्पजाना अधिवासेन्ति – अनिच्चा सङ्खारा, तं कुतेत्थ लब्भाति.

‘‘अथ ख्वाहं, आवुसो, ते भिक्खू एतदवोचं – ‘अलं, आवुसो, मा सोचित्थ; मा परिदेवित्थ. नन्वेतं, आवुसो, भगवता पटिकच्चेव अक्खातं – सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो अञ्ञथाभावो. तं कुतेत्थ आवुसो लब्भा, यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्जीति – नेतं ठानं विज्जती’ति.

‘‘तेन खो पनावुसो, समयेन सुभद्दो नाम वुड्ढपब्बजितो तस्सं परिसायं निसिन्नो होति. अथ खो, आवुसो, सुभद्दो वुड्ढपब्बजितो ते भिक्खू एतदवोच – ‘अलं, आवुसो, मा सोचित्थ; मा परिदेवित्थ. सुमुत्ता मयं तेन महासमणेन; उपद्दुता च मयं होम – इदं वो कप्पति, इदं वो न कप्पतीति. इदानि पन मयं यं इच्छिस्साम तं करिस्साम, यं न इच्छिस्साम न तं करिस्सामा’ति. हन्द मयं, आवुसो, धम्मञ्च विनयञ्च सङ्गायाम. पुरे अधम्मो दिप्पति [दिब्बति (क.)], धम्मो पटिबाहिय्यति; पुरे अविनयो दिप्पति विनयो पटिबाहिय्यति; पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति; पुरे अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति.

‘‘तेन हि, भन्ते, थेरो भिक्खू उच्चिनतू’’ति. अथ खो आयस्मा महाकस्सपो एकेनूनपञ्चअरहन्तसतानि उच्चिनि. भिक्खू आयस्मन्तं महाकस्सपं एतदवोचुं – ‘‘अयं, भन्ते, आयस्मा आनन्दो किञ्चापि सेक्खो, अभब्बो छन्दा दोसा मोहा भया अगतिं गन्तुं. बहु च अनेन भगवतो सन्तिके धम्मो च विनयो च परियत्तो. तेन हि, भन्ते, थेरो आयस्मन्तम्पि आनन्दं उच्चिनतू’’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तम्पि आनन्दं उच्चिनि.

अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘कत्थ नु खो मयं धम्मञ्च विनयञ्च सङ्गायेय्यामा’’ति? अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘राजगहं खो महागोचरं पहूतसेनासनं, यंनून मयं राजगहे वस्सं वसन्ता धम्मञ्च विनयञ्च सङ्गायेय्याम. न अञ्ञे भिक्खू राजगहे वस्सं उपगच्छेय्यु’’न्ति.

अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –

४३८. ‘‘सुणातु मे, आवुसो, सङ्घो. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमानि पञ्च भिक्खुसतानि सम्मन्नेय्य – राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति. एसा ञत्ति.

‘‘सुणातु मे, आवुसो, सङ्घो. इमानि पञ्च भिक्खुसतानि सम्मन्नति – राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति. यस्सायस्मतो खमति इमेसं पञ्चन्नं भिक्खुसतानं सम्मुति – राजगहे वस्सं वसन्तानं धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति – सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मतानि सङ्घेन इमानि पञ्च भिक्खुसतानि राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

अथ खो थेरा भिक्खू राजगहं अगमंसु धम्मञ्च विनयञ्च सङ्गायितुं. अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘भगवता खो, आवुसो, खण्डफुल्लप्पटिसङ्खरणं वण्णितं. हन्द मयं, आवुसो, पठमं मासं खण्डफुल्लं पटिसङ्खरोम; मज्झिमं मासं सन्निपतित्वा धम्मञ्च विनयञ्च सङ्गायिस्सामा’’ति.

अथ खो थेरा भिक्खू पठमं मासं खण्डफुल्लं पटिसङ्खरिंसु. अथ खो आयस्मा आनन्दो – स्वे सन्निपातो [सन्निपातोति (क.)] न खो मेतं पतिरूपं, योहं सेक्खो समानो सन्निपातं गच्छेय्यन्ति – बहुदेव रत्तिं कायगताय सतिया वीतिनामेत्वा रत्तिया पच्चूससमयं ‘निपज्जिस्सामी’ति कायं आवज्जेसि. अप्पत्तञ्च सीसं बिब्बोहनं, भूमितो च पादा मुत्ता. एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि.

४३९. अथ खो आयस्मा आनन्दो अरहा समानो सन्निपातं अगमासि. अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –

‘‘सुणातु मे, आवुसो, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं उपालिं विनयं पुच्छेय्य’’न्ति.

आयस्मा उपालि सङ्घं ञापेसि –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति.

अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं एतदवोच – ‘‘पठमं, आवुसो उपालि, पाराजिकं कत्थ पञ्ञत्त’’न्ति? ‘‘वेसालियं भन्ते’’ति. ‘‘कं आरब्भा’’ति? ‘‘सुदिन्नं कलन्दपुत्तं आरब्भा’’ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘मेथुनधम्मे’’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं पठमस्स पाराजिकस्स वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, पञ्ञत्तिम्पि पुच्छि, अनुपञ्ञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छि, अनापत्तिम्पि पुच्छि. ‘‘दुतियं पनावुसो उपालि, पाराजिकं कत्थ पञ्ञत्त’’न्ति? ‘‘राजगहे भन्ते’’ति. ‘‘कं आरब्भा’’ति? ‘‘धनियं कुम्भकारपुत्तं आरब्भा’’ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘अदिन्नादाने’’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं दुतियस्स पाराजिकस्स वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, पञ्ञत्तिम्पि पुच्छि, अनुपञ्ञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छि, अनापत्तिम्पि पुच्छि. ‘‘ततियं पनावुसो उपालि, पाराजिकं कत्थ पञ्ञत्त’’न्ति? ‘‘वेसालियं भन्ते’’ति. ‘‘कं आरब्भा’’ति? ‘‘सम्बहुले भिक्खू आरब्भा’’ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘मनुस्सविग्गहे’’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं ततियस्स पाराजिकस्स वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, पञ्ञत्तिम्पि पुच्छि, अनुपञ्ञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छि, अनापत्तिम्पि पुच्छि. ‘‘चतुत्थं पनावुसो उपालि, पाराजिकं कत्थ पञ्ञत्त’’न्ति? ‘‘वेसालियं भन्ते’’ति. ‘‘कं आरब्भा’’ति? ‘‘वग्गुमुदातीरिये भिक्खू आरब्भा’’ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘उत्तरिमनुस्सधम्मे’’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं चतुत्थस्स पाराजिकस्स वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, पञ्ञत्तिम्पि पुच्छि, अनुपञ्ञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छि, अनापत्तिम्पि पुच्छि. एतेनेव उपायेन उभतोविभङ्गे पुच्छि. पुट्ठो पुट्ठो आयस्मा उपालि विस्सज्जेसि.

४४०. अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –

‘‘सुणातु मे, आवुसो, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं आनन्दं धम्मं पुच्छेय्य’’न्ति.

आयस्मा आनन्दो सङ्घं ञापेसि –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन धम्मं पुट्ठो विस्सज्जेय्य’’न्ति.

अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं एतदवोच – ‘‘ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित’’न्ति? ‘‘अन्तरा च, भन्ते, राजगहं अन्तरा च नाळन्दं राजागारके अम्बलट्ठिकाया’’ति. ‘‘कं आरब्भा’’ति? ‘‘सुप्पियञ्च परिब्बाजकं ब्रह्मदत्तञ्च माणव’’न्ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं ब्रह्मजालस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि. ‘‘सामञ्ञफलं पनावुसो आनन्द, कत्थ भासित’’न्ति? ‘‘राजगहे, भन्ते, जीवकम्बवने’’ति. ‘‘केन सद्धि’’न्ति? ‘‘अजातसत्तुना वेदेहिपुत्तेन सद्धि’’न्ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं सामञ्ञफलस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि. एतेनेव उपायेन पञ्चपि निकाये पुच्छि. पुट्ठो पुट्ठो आयस्मा आनन्दो विस्सज्जेसि.

२. खुद्दानुखुद्दकसिक्खापदकथा

४४१. अथ खो आयस्मा आनन्दो थेरे भिक्खू एतदवोच – ‘‘भगवा मं, भन्ते, परिनिब्बानकाले एवमाह – ‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनेय्या’’’ति. ‘‘पुच्छि पन त्वं, आवुसो आनन्द, भगवन्तं – ‘कतमानि पन, भन्ते, खुद्दानुखुद्दकानि सिक्खापदानी’’’ति? ‘‘न खोहं, भन्ते, भगवन्तं पुच्छिं – ‘कतमानि पन, भन्ते, खुद्दानुखुद्दकानि सिक्खापदानी’’ति. एकच्चे थेरा एवमाहंसु – ‘‘चत्तारि पाराजिकानि ठपेत्वा, अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’’ति. एकच्चे थेरा एवमाहंसु – ‘‘चत्तारि पाराजिकानि ठपेत्वा, तेरस सङ्घादिसेसे ठपेत्वा, अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’’ति. एकच्चे थेरा एवमाहंसु – ‘‘चत्तारि पाराजिकानि ठपेत्वा, तेरस सङ्घादिसेसे ठपेत्वा, द्वे अनियते ठपेत्वा, अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’’ति. एकच्चे थेरा एवमाहंसु – ‘‘चत्तारि पाराजिकानि ठपेत्वा, तेरस सङ्घादिसेसे ठपेत्वा, द्वे अनियते ठपेत्वा, तिंस निस्सग्गिये पाचित्तिये ठपेत्वा, अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’’ति. एकच्चे थेरा एवमाहंसु – ‘‘चत्तारि पाराजिकानि ठपेत्वा, तेरस सङ्घादिसेसे ठपेत्वा, द्वे अनियते ठपेत्वा, तिंस निस्सग्गिये पाचित्तिये ठपेत्वा, द्वेनवुति पाचित्तिये ठपेत्वा, अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’’ति. एकच्चे थेरा एवमाहंसु – ‘‘चत्तारि पाराजिकानि ठपेत्वा, तेरस सङ्घादिसेसे ठपेत्वा, द्वे अनियते ठपेत्वा, तिंस निस्सग्गिये पाचित्तिये ठपेत्वा, द्वेनवुति पाचित्तिये ठपेत्वा, चत्तारो पाटिदेसनीये ठपेत्वा, अवसेसानि खुद्दानुखुद्दकानि सिक्खापदानी’’ति.

४४२. अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –

‘‘सुणातु मे, आवुसो, सङ्घो. सन्तम्हाकं सिक्खापदानि गिहिगतानि. गिहिनोपि जानन्ति – ‘इदं वो समणानं सक्यपुत्तियानं कप्पति, इदं वो न कप्पती’ति. सचे मयं खुद्दानुखुद्दकानि सिक्खापदानि समूहनिस्साम, भविस्सन्ति वत्तारो – ‘धूमकालिकं समणेन गोतमेन सावकानं सिक्खापदं पञ्ञत्तं. याविमेसं सत्था अट्ठासि ताविमे सिक्खापदेसु सिक्खिंसु. यतो इमेसं सत्था परिनिब्बुतो, न दानिमे सिक्खापदेसु सिक्खन्ती’ति. यदि सङ्घस्स पत्तकल्लं, सङ्घो अप्पञ्ञत्तं नप्पञ्ञपेय्य, पञ्ञत्तं न समुच्छिन्देय्य, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तेय्य. एसा ञत्ति.

‘‘सुणातु मे, आवुसो, सङ्घो. सन्तम्हाकं सिक्खापदानि गिहिगतानि. गिहिनोपि जानन्ति – ‘इदं वो समणानं सक्यपुत्तियानं कप्पति, इदं वो न कप्पती’ति. सचे मयं खुद्दानुखुद्दकानि सिक्खापदानि समूहनिस्साम, भविस्सन्ति वत्तारो – ‘धूमकालिकं समणेन गोतमेन सावकानं सिक्खापदं पञ्ञत्तं. याविमेसं सत्था अट्ठासि ताविमे सिक्खापदेसु सिक्खिंसु. यतो इमेसं सत्था परिनिब्बुतो, न दानिमे सिक्खापदेसु सिक्खन्ती’ति. सङ्घो अप्पञ्ञत्तं नप्पञ्ञपेति, पञ्ञत्तं न समुच्छिन्दति, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तति. यस्सायस्मतो खमति अप्पञ्ञत्तस्स अप्पञ्ञापना, पञ्ञत्तस्स असमुच्छेदो, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तना, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सङ्घो अप्पञ्ञत्तं नप्पञ्ञपेति, पञ्ञत्तं न समुच्छिन्दति, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तति. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

४४३. अथ खो थेरा भिक्खू आयस्मन्तं आनन्दं एतदवोचुं – ‘‘इदं ते, आवुसो आनन्द, दुक्कटं, यं त्वं भगवन्तं न पुच्छि – ‘कतमानि पन, भन्ते, खुद्दानुखुद्दकानि सिक्खापदानी’ति. देसेहि तं दुक्कट’’न्ति. ‘‘अहं खो, भन्ते, अस्सतिया भगवन्तं न पुच्छिं – ‘कतमानि पन, भन्ते, खुद्दानुखुद्दकानि सिक्खापदानी’ति. नाहं तं दुक्कटं पस्सामि, अपि चायस्मन्तानं सद्धाय देसेमि तं दुक्कट’’न्ति. ‘‘इदम्पि ते, आवुसो आनन्द, दुक्कटं, यं त्वं भगवतो वस्सिकसाटिकं अक्कमित्वा सिब्बेसि. देसेहि तं दुक्कट’’न्ति. ‘‘अहं खो, भन्ते, न अगारवेन भगवतो वस्सिकसाटिकं अक्कमित्वा सिब्बेसिं. नाहं तं दुक्कटं पस्सामि, अपि चायस्मन्तानं सद्धाय देसेमि तं दुक्कट’’न्ति. ‘‘इदम्पि ते, आवुसो आनन्द, दुक्कटं, यं त्वं मातुगामेहि भगवतो सरीरं पठमं वन्दापेसि, तासं रोदन्तीनं भगवतो सरीरं अस्सुकेन मक्खितं. देसेहि तं दुक्कट’’न्ति. अहं खो, भन्ते – मायिमासं [मायिमा (सी. स्या.)] विकाले अहेसुन्ति – मातुगामेहि भगवतो सरीरं पठमं वन्दापेसिं. नाहं तं दुक्कटं पस्सामि, अपि चायस्मन्तानं सद्धाय देसेमि तं दुक्कट’’न्ति. ‘‘इदम्पि ते, आवुसो आनन्द, दुक्कटं, यं त्वं भगवता ओळारिके निमित्ते कयिरमाने, ओळारिके ओभासे कयिरमाने, न भगवन्तं याचि – ‘तिट्ठतु भगवा कप्पं, तिट्ठतु सुगतो कप्पं, बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’न्ति. देसेहि तं दुक्कट’’न्ति. ‘‘अहं खो, भन्ते, मारेन परियुट्ठितचित्तो न भगवन्तं याचिं – ‘तिट्ठतु भगवा कप्पं, तिट्ठतु सुगतो कप्पं, बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’न्ति. नाहं तं दुक्कटं पस्सामि, अपि चायस्मन्तानं सद्धाय देसेमि तं दुक्कट’’न्ति. ‘‘इदम्पि ते, आवुसो आनन्द, दुक्कटं यं त्वं मातुगामस्स तथागतप्पवेदिते धम्मविनये पब्बज्जं उस्सुक्कं अकासि. देसेहि तं दुक्कट’’न्ति. ‘‘अहं खो, भन्ते, अयं महापजापति गोतमी भगवतो मातुच्छा आपादिका पोसिका खीरस्स दायिका भगवन्तं जनेत्तिया कालङ्कताय थञ्ञं पायेसीति मातुगामस्स तथागतप्पवेदिते धम्मविनये पब्बज्जं उस्सुक्कं अकासिं. नाहं तं दुक्कटं पस्सामि, अपि चायस्मन्तानं सद्धाय देसेमि तं दुक्कट’’न्ति.

४४४. तेन खो पन समयेन आयस्मा पुराणो दक्खिणागिरिस्मिं चारिकं चरति महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि. अथ खो आयस्मा पुराणो थेरेहि भिक्खूहि धम्मे च विनये च सङ्गीते दक्खिणागिरिस्मिं यथाभिरन्तं विहरित्वा येन राजगहं येन वेळुवनं कलन्दकनिवापो येन थेरा भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा थेरेहि भिक्खूहि सद्धिं पटिसम्मोदित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं पुराणं थेरा भिक्खू एतदवोचुं – ‘‘थेरेहि, आवुसो पुराण, धम्मो च विनयो च सङ्गीतो. उपेहि तं सङ्गीति’’न्ति. ‘‘सुसङ्गीतावुसो, थेरेहि धम्मो च विनयो च. अपिच यथेव मया भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं, तथेवाहं धारेस्सामी’’ति.

३. ब्रह्मदण्डकथा

४४५. अथ खो आयस्मा आनन्दो थेरे भिक्खू एतदवोच – ‘‘भगवा मं, भन्ते, परिनिब्बानकाले एवमाह – ‘तेन हानन्द, सङ्घो ममच्चयेन छन्नस्स भिक्खुनो ब्रह्मदण्डं आणापेतू’’’ति. ‘‘पुच्छि पन त्वं, आवुसो आनन्द, भगवन्तं – ‘कतमो पन, भन्ते, ब्रह्मदण्डो’’’ति? ‘‘पुच्छिं खोहं, भन्ते, भगवन्तं – ‘कतमो पन, भन्ते, ब्रह्मदण्डो’’’ति? ‘‘छन्नो, आनन्द, भिक्खु यं इच्छेय्य तं वदेय्य. भिक्खूहि छन्नो भिक्खु नेव वत्तब्बो, न ओवदितब्बो, नानुसासितब्बो’’ति. ‘‘तेन हावुसो आनन्द, त्वंयेव छन्नस्स भिक्खुनो ब्रह्मदण्डं आणापेही’’ति. ‘‘कथाहं, भन्ते, छन्नस्स भिक्खुनो ब्रह्मदण्डं आणापेमि, चण्डो सो भिक्खु फरुसो’’ति? ‘तेन हावुसो आनन्द, बहुकेहि भिक्खूहि सद्धिं गच्छाही’’ति. ‘‘एवं भन्ते’’ति खो आयस्मा आनन्दो थेरानं भिक्खूनं पटिस्सुत्वा महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि नावाय उज्जवनिकाय कोसम्बिं उज्जवि, नावाय पच्चोरोहित्वा रञ्ञो उदेनस्स [उतेनस्स (क.)] उय्यानस्स अविदूरे अञ्ञतरस्मिं रुक्खमूले निसीदि. तेन खो पन समयेन राजा उदेनो उय्याने परिचारेसि सद्धिं ओरोधेन. अस्सोसि खो रञ्ञो उदेनस्स ओरोधो – ‘‘अम्हाकं किर आचरियो अय्यो आनन्दो उय्यानस्स अविदूरे अञ्ञतरस्मिं रुक्खमूले निसिन्नो’’ति. अथ खो रञ्ञो उदेनस्स ओरोधो राजानं उदेनं एतदवोच – ‘‘अम्हाकं किर, देव, आचरियो अय्यो आनन्दो उय्यानस्स अविदूरे अञ्ञतरस्मिं रुक्खमूले निसिन्नो. इच्छाम मयं, देव, अय्यं आनन्दं पस्सितु’’न्ति. ‘‘तेन हि तुम्हे समणं आनन्दं पस्सथा’’ति.

अथ खो रञ्ञो उदेनस्स ओरोधो येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो रञ्ञो उदेनस्स ओरोधं आयस्मा आनन्दो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो रञ्ञो उदेनस्स ओरोधो आयस्मता आनन्देन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो आयस्मतो आनन्दस्स पञ्च उत्तरासङ्गसतानि पादासि. अथ खो रञ्ञो उदेनस्स ओरोधो आयस्मतो आनन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं आनन्दं अभिवादेत्वा पदक्खिणं कत्वा येन राजा उदेनो तेनुपसङ्कमि. अद्दसा खो राजा उदेनो ओरोधं दूरतोव आगच्छन्तं. दिस्वान ओरोधं एतदवोच – ‘‘अपि नु खो तुम्हे समणं आनन्दं पस्सित्था’’ति? ‘‘अपस्सिम्हा खो मयं, देव, अय्यं आनन्द’’न्ति. ‘‘अपि नु तुम्हे समणस्स आनन्दस्स किञ्चि अदत्था’’ति? ‘‘अदम्हा खो मयं, देव, अय्यस्स आनन्दस्स पञ्च उत्तरासङ्गसतानी’’ति. राजा उदेनो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम समणो आनन्दो ताव बहुं चीवरं पटिग्गहेस्सति! दुस्सवाणिज्जं वा समणो आनन्दो करिस्सति, पग्गाहिकसालं वा पसारेस्सती’’ति!

अथ खो राजा उदेनो येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा उदेनो आयस्मन्तं आनन्दं एतदवोच – ‘‘आगमा नु ख्विध, भो आनन्द, अम्हाकं ओरोधो’’ति? ‘‘आगमासि खो ते इध, महाराज, ओरोधो’’ति. ‘‘अपि पन भोतो आनन्दस्स किञ्चि अदासी’’ति? ‘‘अदासि खो मे, महाराज, पञ्च उत्तरासङ्गसतानी’’ति. ‘‘किं पन भवं आनन्दो ताव बहुं चीवरं करिस्सती’’ति? ‘‘ये [ये पन (क.)] ते, महाराज, भिक्खू दुब्बलचीवरा तेहि सद्धिं संविभजिस्सामी’’ति. ‘‘यानि खो पन, भो आनन्द, पोराणकानि दुब्बलचीवरानि तानि कथं करिस्सथा’’ति? ‘‘तानि, महाराज, उत्तरत्थरणं करिस्सामा’’ति. ‘‘यानि पन, भो आनन्द, पोराणकानि उत्तरत्थरणानि तानि कथं करिस्सथा’’ति? ‘‘तानि, महाराज, भिसिच्छवियो करिस्सामा’’ति. ‘‘या पन, भो आनन्द, पोराणका भिसिच्छवियो ता कथं करिस्सथा’’ति? ‘‘ता, महाराज, भूमत्थरणं करिस्सामा’’ति. ‘‘यानि पन, भो आनन्द, पोराणकानि भूमत्थरणानि तानि कथं करिस्सथा’’ति? ‘‘तानि, महाराज, पादपुञ्छनियो करिस्सामा’’ति. ‘‘या पन, भो आनन्द, पोराणका पादपुञ्छनियो ता कथं करिस्सथा’’ति?. ‘‘ता, महाराज, रजोहरणं करिस्सामा’’ति. ‘‘यानि पन, भो आनन्द, पोराणकानि रजोहरणानि तानि कथं करिस्सथा’’ति? ‘‘तानि, महाराज, कोट्टेत्वा चिक्खल्लेन मद्दित्वा परिभण्डं लिम्पिस्सामा’’ति.

अथ खो राजा उदेनो – सब्बेविमे समणा सक्यपुत्तिया योनिसो उपनेन्ति, न कुलवं गमेन्तीति – आयस्मतो आनन्दस्स अञ्ञानिपि पञ्च दुस्ससतानि पादासि. अयञ्चरहि आयस्मतो आनन्दस्स पठमं चीवरभिक्खा उप्पज्जि चीवरसहस्सं. अथ खो आयस्मा आनन्दो येन घोसितारामो तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो आयस्मा छन्नो येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं छन्नं आयस्मा आनन्दो एतदवोच – ‘‘सङ्घेन ते, आवुसो छन्न, ब्रह्मदण्डो आणापितो’’ति.

‘‘कतमो पन, भन्ते आनन्द, ब्रह्मदण्डो आणापितो’’ति? ‘‘त्वं, आवुसो छन्न, भिक्खू यं इच्छेय्यासि तं वदेय्यासि. भिक्खूहि त्वं नेव वत्तब्बो, न ओवदितब्बो, नानुसासितब्बो’’ति. ‘‘नन्वाहं, भन्ते आनन्द, हतो एत्तावता, यतोहं भिक्खूहि नेव वत्तब्बो, न ओवदितब्बो, नानुसासितब्बो’’ति तत्थेव मुच्छितो पपतो. अथ खो आयस्मा छन्नो ब्रह्मदण्डेन अट्टीयमानो हरायमानो जिगुच्छमानो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा छन्नो अरहतं अहोसि. अथ खो आयस्मा छन्नो अरहत्तं पत्तो येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच – ‘‘पटिप्पस्सम्भेहि दानि मे, भन्ते आनन्द, ब्रह्मदण्ड’’न्ति. ‘‘यदग्गेन तया, आवुसो छन्न, अरहत्तं सच्छिकतं तदग्गेन ते ब्रह्मदण्डो पटिप्पस्सद्धो’’ति. इमाय खो पन विनयसङ्गीतिया पञ्च भिक्खुसतानि अनूनानि अनधिकानि अहेसुं. तस्मा अयं विनयसङ्गीति ‘‘पञ्चसतिका’’ति वुच्चतीति.

पञ्चसतिकक्खन्धको एकादसमो.

इमम्हि खन्धके वत्थू तेवीसति.

तस्सुद्दानं –

परिनिब्बुते सम्बुद्धे, थेरो कस्सपसव्हयो;

आमन्तयि भिक्खुगणं, सद्धम्ममनुपालको;

पावायद्धानमग्गम्हि, सुभद्देन पवेदितं;

सङ्गायिस्साम सद्धम्मं, अधम्मो पुरे दिप्पति.

एकेनून पञ्चसतं, आनन्दम्पि च उच्चिनि;

धम्मविनयसङ्गीतिं, वसन्तो गुहमुत्तमे.

उपालिं विनयं पुच्छि, सुत्तन्तानन्दपण्डितं;

पिटकं तीणि सङ्गीतिं, अकंसु जिनसावका.

न पुच्छि अक्कमित्वान, वन्दापेसि न याचि च.

पब्बज्जं मातुगामस्स, सद्धाय दुक्कटानि मे;

पुराणो ब्रह्मदण्डञ्च, ओरोधो उदेनेन सह.

ताव बहु दुब्बलञ्च, उत्तरत्थरणा भिसि;

भूमत्थरणा पुञ्छनियो, रजो चिक्खल्लमद्दना.

सहस्सचीवरं उप्पज्जि, पठमानन्दसव्हयो;

तज्जितो ब्रह्मदण्डेन, चतुस्सच्चं अपापुणि;

वसीभूता पञ्चसता, तस्मा पञ्चसती इति.

पञ्चसतिकक्खन्धकं निट्ठितं.

१२. सत्तसतिकक्खन्धकं

१. पठमभाणवारो

४४६. तेन खो पन समयेन वस्ससतपरिनिब्बुते भगवति वेसालिका वज्जिपुत्तका भिक्खू वेसालियं दस वत्थूनि दीपेन्ति – कप्पति सिङ्गिलोणकप्पो, कप्पति द्वङ्गुलकप्पो, कप्पति गामन्तरकप्पो, कप्पति आवासकप्पो, कप्पति अनुमतिकप्पो, कप्पति आचिण्णकप्पो, कप्पति अमथितकप्पो, कप्पति जळोगिं पातुं, कप्पति अदसकं निसीदनं, कप्पति जातरूपरजतन्ति.

तेन खो पन समयेन आयस्मा यसो काकण्डकपुत्तो वज्जीसु चारिकं चरमानो येन वेसाली तदवसरि. तत्र सुदं आयस्मा यसो काकण्डकपुत्तो वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन वेसालिका वज्जिपुत्तका भिक्खू तदहुपोसथे कंसपातिं [कंसचाटिं (स्या.)] उदकेन पूरेत्वा मज्झे भिक्खुसङ्घस्स ठपेत्वा आगतागते वेसालिके उपासके एवं वदन्ति – ‘‘देथावुसो, सङ्घस्स कहापणम्पि अड्ढम्पि पादम्पि मासकरूपम्पि. भविस्सति सङ्घस्स परिक्खारेन करणीय’’न्ति. एवं वुत्ते आयस्मा यसो काकण्डकपुत्तो वेसालिके उपासके एतदवोच – ‘‘मावुसो, अदत्थ सङ्घस्स कहापणम्पि अड्ढम्पि पादम्पि मासकरूपम्पि. न कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं; न सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं; न पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतं; निक्खित्तमणिसुवण्णा समणा सक्यपुत्तिया अपेतजातरूपरजता’’ति. एवम्पि खो वेसालिका उपासका आयस्मता यसेन काकण्डकपुत्तेन वुच्चमाना अदंसुयेव सङ्घस्स कहापणम्पि अड्ढम्पि पादम्पि मासकरूपम्पि.

अथ खो वेसालिका वज्जिपुत्तका भिक्खू तस्सा रत्तिया अच्चयेन तं हिरञ्ञं भिक्खग्गेन [भिक्खुग्गेन (स्या.)] पटिवीसं [पटिविंसं (सी.), पटिविसं (स्या.)] ठपेत्वा भाजेसुं. अथ खो वेसालिका वज्जिपुत्तका भिक्खू आयस्मन्तं यसं काकण्डकपुत्तं एतदवोचुं – ‘‘एसो ते, आवुसो यस, हिरञ्ञस्स पटिवीसो’’ति. ‘‘नत्थि, मे आवुसो, हिरञ्ञस्स पटिवीसो, नाहं हिरञ्ञं सादियामी’’ति. अथ खो वेसालिका वज्जिपुत्तका भिक्खू – ‘‘अयं आवुसो यसो काकण्डकपुत्तो उपासके सद्धे पसन्ने अक्कोसति, परिभासति, अप्पसादं करोति; हन्दस्स मयं पटिसारणीयकम्मं करोमा’’ति ते. तस्स पटिसारणीयकम्मं अकंसु. अथ खो आयस्मा यसो काकण्डकपुत्तो वेसालिके वज्जिपुत्तके भिक्खू एतदवोच – ‘‘भगवता, आवुसो, पञ्ञत्तं – ‘पटिसारणीयकम्मकतस्स भिक्खुनो अनुदूतो दातब्बो’ति. देथ मे, आवुसो, अनुदूतं भिक्खु’’न्ति.

अथ खो वेसालिका वज्जिपुत्तका भिक्खू एकं भिक्खुं सम्मन्नित्वा आयस्मतो यसस्स काकण्डकपुत्तस्स अनुदूतं अदंसु. अथ खो आयस्मा यसो काकण्डकपुत्तो अनुदूतेन भिक्खुना सद्धिं वेसालिं पविसित्वा वेसालिके उपासके एतदवोच – ‘‘अहं किरायस्मन्ते उपासके सद्धे पसन्ने अक्कोसामि, परिभासामि, अप्पसादं करोमि; योहं अधम्मं अधम्मोति वदामि, धम्मं धम्मोति वदामि, अविनयं अविनयोति वदामि, विनयं विनयोति वदामि.

४४७. ‘‘एकमिदं, आवुसो, समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो, आवुसो, भगवा भिक्खू आमन्तेसि – [अ. नि. ४.५०] ‘चत्तारोमे, भिक्खवे, चन्दिमसूरियानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति, न भासन्ति, न विरोचन्ति. कतमे चत्तारो? अब्भं, भिक्खवे, चन्दिमसूरियानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति, न भासन्ति न विरोचन्ति. महिका, भिक्खवे, चन्दिमसूरियानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति, न भासन्ति, न विरोचन्ति, धूमरजो, भिक्खवे, चन्दिमसूरियानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति, न भासन्ति, न विरोचन्ति. राहु, भिक्खवे, असुरिन्दो चन्दिमसूरियानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति, न भासन्ति, न विरोचन्ति. इमे खो, भिक्खवे, चत्तारो चन्दिमसूरियानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति, न भासन्ति, न विरोचन्ति. एवमेव खो, भिक्खवे, चत्तारोमे समणब्राह्मणानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति, न भासन्ति, न विरोचन्ति. कतमे चत्तारो? सन्ति, भिक्खवे, एके समणब्राह्मणा सुरं पिवन्ति, मेरयं पिवन्ति, सुरामेरयपाना अप्पटिविरता – अयं, भिक्खवे, पठमो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति, न भासन्ति, न विरोचन्ति. पुन चपरं, भिक्खवे, एके समणब्राह्मणा मेथुनं धम्मं पटिसेवन्ति, मेथुनधम्मा अप्पटिविरता – अयं, भिक्खवे, दुतियो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति, न भासन्ति, न विरोचन्ति. पुन चपरं, भिक्खवे, एके समणब्राह्मणा जातरूपरजतं सादियन्ति, जातरूपरजतप्पटिग्गहणा अप्पटिविरता – अयं, भिक्खवे, ततियो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति, न भासन्ति, न विरोचन्ति. पुन चपरं, भिक्खवे, एके समणब्राह्मणा मिच्छाजीवेन जीवितं कप्पेन्ति; मिच्छाजीवा अप्पटिविरता – अयं, भिक्खवे, चतुत्थो समणब्राह्मणानं उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति, न भासन्ति, न विरोचन्ति. इमे खो, भिक्खवे, चत्तारो समणब्राह्मणानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा एके समणब्राह्मणा न तपन्ति, न भासन्ति, न विरोचन्ति’. ‘‘इदमवोचावुसो, भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘रागदोसपरिक्लिट्ठा, एके समणब्राह्मणा;

अविज्जानिवुटा [अविज्जानीवुता (स्या.)] पोसा, पियरूपाभिनन्दिनो.

‘‘सुरं पिवन्ति मेरयं, पटिसेवन्ति मेथुनं;

रजतं जातरूपञ्च, सादियन्ति अविद्दसू.

‘‘मिच्छाजीवेन जीवन्ति, एके समणब्राह्मणा;

एते उपक्किलेसा वुत्ता, बुद्धेनादिच्चबन्धुना.

‘‘येहि उपक्किलेसेहि उपक्किलिट्ठा, एके समणब्राह्मणा;

न तपन्ति न भासन्ति, असुद्धा सरजा मगा.

‘‘अन्धकारेन ओनद्धा, तण्हादासा सनेत्तिका;

वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवन्ति.

‘‘एवंवादी किराहं आयस्मन्ते उपासके सद्धे पसन्ने अक्कोसामि, परिभासामि, अप्पसादं करोमि; योहं अधम्मं अधम्मोति वदामि, धम्मं धम्मोति वदामि, अविनयं अविनयोति वदामि, विनयं विनयोति वदामि.

४४८. [सं. नि. ४.३६२ इदं वत्थु आगतं] ‘‘एकमिदं, आवुसो, समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन राजन्तेपुरे राजपरिसायं सन्निसिन्नानं सन्निपतितानं अयमन्तरकथा उदपादि – ‘कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं; सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं; पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजत’न्ति. तेन खो पनावुसो समयेन, मणिचूळको गामणी तस्सं परिसायं निसिन्नो होति. अथ खो, आवुसो, मणिचूळको गामणी तं परिसं एतदवोच – ‘मा अय्या एवं अवचुत्थ. न कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं; न सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं; न पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतं; निक्खित्तमणिसुवण्णा समणा सक्यपुत्तिया अपेतजातरूपरजता’ति. असक्खि खो, आवुसो, मणिचूळको गामणी तं परिसं सञ्ञापेतुं.

‘‘अथ खो, आवुसो, मणिचूळको गामणी तं परिसं सञ्ञापेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो, आवुसो, मणिचूळको गामणी भगवन्तं एतदवोच – ‘इध, भन्ते, राजन्तेपुरे राजपरिसायं सन्निसिन्नानं सन्निपतितानं अयमन्तरकथा उदपादि – कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं; सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं; पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतन्ति. एवं वुत्ते अहं भन्ते, तं परिसं एतदवोचं – मा अय्या एवं अवचुत्थ. न कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं; न सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं; न पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतं; निक्खित्तमणिसुवण्णा समणा सक्यपुत्तिया अपेतजातरूपरजताति. असक्खिं खो अहं, भन्ते, तं परिसं सञ्ञापेतुं. कच्चाहं, भन्ते, एवं ब्याकरमानो वुत्तवादी चेव भगवतो होमि, न च भगवन्तं अभूतेन अब्भाचिक्खामि, धम्मस्स चानुधम्मं ब्याकरोमि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’ति? ‘तग्घ त्वं, गामणि, एवं ब्याकरमानो वुत्तवादी चेव मे होसि; न च मं अभूतेन अब्भाचिक्खसि [पारा. ५८२], धम्मस्स चानुधम्मं ब्याकरोसि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति. न हि, गामणि, कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं; न सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं; न पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतं; निक्खित्तमणिसुवण्णा समणा सक्यपुत्तिया अपेतजातरूपरजता. यस्स खो, गामणि, जातरूपरजतं कप्पति, पञ्चपि तस्स कामगुणा कप्पन्ति. यस्स पञ्च कामगुणा कप्पन्ति एकंसेनेतं, गामणि, धारेय्यासि – अस्समणधम्मो असक्यपुत्तियधम्मोति. अपि चाहं, गामणि, एवं वदामि तिणं तिणत्थिकेन परियेसितब्बं; दारु दारुत्थिकेन परियेसितब्बं; सकटं सकटत्थिकेन परियेसितब्बं; पुरिसो पुरिसत्थिकेन परियेसितब्बो. न त्वेवाहं, गामणि, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’ति.

‘‘एवंवादी किराहं आयस्मन्ते उपासके सद्धे पसन्ने अक्कोसामि, परिभासामि, अप्पसादं करोमि; योहं अधम्मं अधम्मोति वदामि, धम्मं धम्मोति वदामि, अविनयं अविनयोति वदामि, विनयं विनयोति वदामि.

४४९. ‘‘एकमिदं, आवुसो, समयं भगवा राजगहे आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ जातरूपरजतं पटिक्खिपि, सिक्खापदञ्च पञ्ञपेसि. एवंवादी किराहं आयस्मन्ते उपासके सद्धे पसन्ने अक्कोसामि, परिभासामि, अप्पसादं करोमि; योहं अधम्मं अधम्मोति वदामि, धम्मं धम्मोति वदामि, अविनयं अविनयोति वदामि, विनयं विनयोति वदामी’’ति.

एवं वुत्ते वेसालिका उपासका आयस्मन्तं यसं काकण्डकपुत्तं एतदवोचुं – ‘‘एकोव भन्ते, अय्यो यसो काकण्डकपुत्तो समणो सक्यपुत्तियो. सब्बेविमे अस्समणा असक्यपुत्तिया. वसतु, भन्ते, अय्यो यसो काकण्डकपुत्तो वेसालियं. मयं अय्यस्स यसस्स काकण्डकपुत्तस्स उस्सुक्कं करिस्साम चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति. अथ खो आयस्मा यसो काकण्डकपुत्तो वेसालिके उपासके सञ्ञापेत्वा अनुदूतेन भिक्खुना सद्धिं आरामं अगमासि.

अथ खो वेसालिका वज्जिपुत्तका भिक्खू अनुदूतं भिक्खुं पुच्छिंसु – ‘‘खमापितावुसो, यसेन काकण्डकपुत्तेन वेसालिका उपासका’’ति? ‘‘उपासकेहि पापिकं नो, आवुसो, कतं. एकोव यसो काकण्डकपुत्तो समणो सक्यपुत्तियो कतो. सब्बेव मयं अस्समणा असक्यपुत्तिया कता’’ति. अथ खो वेसालिका वज्जिपुत्तका भिक्खू – ‘‘अयं, आवुसो, यसो काकण्डकपुत्तो अम्हेहि असम्मतो गिहीनं पकासेसि; हन्दस्स मयं उक्खेपनीयकम्मं करोमा’’ति. ते तस्स उक्खेपनीयकम्मं कत्तुकामा सन्निपतिंसु. अथ खो आयस्मा यसो काकण्डकपुत्तो वेहासं अब्भुग्गन्त्वा कोसम्बियं पच्चुट्ठासि.

४५०. अथ खो आयस्मा यसो काकण्डकपुत्तो पावेय्यकानञ्च [पाठेय्यकानञ्च (स्या.)] अवन्तिदक्खिणापथकानञ्च भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘आगच्छन्तु आयस्मन्ता; इमं अधिकरणं आदियिस्साम. पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; अविनयो दिप्पति, विनयो पटिबाहिय्यति; पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति; अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति.

तेन खो पन समयेन आयस्मा सम्भूतो साणवासी अहोगङ्गे पब्बते पटिवसति. अथ खो आयस्मा यसो काकण्डकपुत्तो येन अहोगङ्गो पब्बतो, येनायस्मा सम्भूतो साणवासी तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सम्भूतं साणवासिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा यसो काकण्डकपुत्तो आयस्मन्तं सम्भूतं साणवासिं एतदवोच – ‘‘इमे, भन्ते, वेसालिका वज्जिपुत्तका भिक्खू वेसालियं दस वत्थूनि दीपेन्ति – कप्पति सिङ्गिलोणकप्पो, कप्पति द्वङ्गुलकप्पो, कप्पति गामन्तरकप्पो, कप्पति आवासकप्पो, कप्पति अनुमतिकप्पो, कप्पति आचिण्णकप्पो, कप्पति अमथितकप्पो, कप्पति जळोगिं पातुं, कप्पति अदसकं निसीदनं, कप्पति जातरूपरजतन्ति. हन्द मयं, भन्ते, इमं अधिकरणं आदियिस्साम. पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; अविनयो दिप्पति, विनयो पटिबाहिय्यति; पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति; अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति. ‘‘एवमावुसो’’ति खो आयस्मा सम्भूतो साणवासी आयस्मतो यसस्स काकण्डकपुत्तस्स पच्चस्सोसि. अथ खो सट्ठिमत्ता पावेय्यका भिक्खू – सब्बे आरञ्ञिका, सब्बे पिण्डपातिका, सब्बे पंसुकूलिका, सब्बे तेचीवरिका, सब्बेव अरहन्तो – अहोगङ्गे पब्बते सन्निपतिंसु. अट्ठासीतिमत्ता अवन्तिदक्खिणापथका भिक्खू – अप्पेकच्चे आरञ्ञिका, अप्पेकच्चे पिण्डपातिका, अप्पेकच्चे पंसुकूलिका, अप्पेकच्चे तेचीवरिका, सब्बेव अरहन्तो – अहोगङ्गे पब्बते सन्निपतिंसु. अथ खो थेरानं भिक्खूनं मन्तयमानानं एतदहोसि – ‘‘इदं खो अधिकरणं कक्खळञ्च, वाळञ्च; कं नु खो मयं पक्खं लभेय्याम, येन मयं इमस्मिं अधिकरणे बलवन्ततरा अस्सामा’’ति.

४५१. तेन खो पन समयेन आयस्मा रेवतो सोरेय्ये पटिवसति – बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा रेवतो सोरेय्ये पटिवसति – बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सचे मयं आयस्मन्तं रेवतं पक्खं लभिस्साम, एवं मयं इमस्मिं अधिकरणे बलवन्ततरा अस्सामा’’ति. अस्सोसि खो आयस्मा रेवतो – दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय – थेरानं भिक्खूनं मन्तयमानानं. सुत्वानस्स एतदहोसि – ‘‘इदं खो अधिकरणं कक्खळञ्च वाळञ्च. न खो मेतं पतिरूपं योहं एवरूपे अधिकरणे ओसक्केय्यं. इदानि च पन ते भिक्खू आगच्छिस्सन्ति. सोहं तेहि आकिण्णो न फासु गमिस्सामि. यंनूनाहं पटिकच्चेव गच्छेय्य’’न्ति. अथ खो आयस्मा रेवतो सोरेय्या सङ्कस्सं अगमासि.

अथ खो थेरा भिक्खू सोरेय्यं गन्त्वा पुच्छिंसु – ‘‘कहं आयस्मा रेवतो’’ति? ते एवमाहंसु – ‘‘एसायस्मा रेवतो सङ्कस्सं गतो’’ति. अथ खो आयस्मा रेवतो सङ्कस्सा कण्णकुज्जं [कन्नकुज्जं (सी.)] अगमासि. अथ खो थेरा भिक्खू सङ्कस्सं गन्त्वा पुच्छिंसु – ‘‘कहं आयस्मा रेवतो’’ति? ते एवमाहंसु – ‘‘एसायस्मा रेवतो कण्णकुज्जं गतो’’ति. अथ खो आयस्मा रेवतो कण्णकुज्जा उदुम्बरं अगमासि. अथ खो थेरा भिक्खू कण्णकुज्जं गन्त्वा पुच्छिंसु – ‘‘कहं आयस्मा रेवतो’’ति? ते एवमाहंसु – ‘‘एसायस्मा रेवतो उदुम्बरं गतो’’ति. अथ खो आयस्मा रेवतो उदुम्बरा अग्गळपुरं अगमासि. अथ खो थेरा भिक्खू उदुम्बरं गन्त्वा पुच्छिंसु – ‘‘कहं आयस्मा रेवतो’’ति? ते एवमाहंसु – ‘‘एसायस्मा रेवतो अग्गळपुरं गतो’’ति. अथ खो आयस्मा रेवतो अग्गळपुरा सहजातिं [सहंजातिं (क.)] अगमासि. अथ खो थेरा भिक्खू अग्गळपुरं गन्त्वा पुच्छिंसु – ‘‘कहं आयस्मा रेवतो’’ति? ते एवमाहंसु – ‘‘एसायस्मा रेवतो सहजातिं गतो’’ति. अथ खो थेरा भिक्खू आयस्मन्तं रेवतं सहजातियं सम्भावेसुं.

४५२. अथ खो आयस्मा सम्भूतो साणवासी आयस्मन्तं यसं काकण्डकपुत्तं एतदवोच – ‘‘अयं, आवुसो, आयस्मा रेवतो बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सचे मयं आयस्मन्तं रेवतं पञ्हं पुच्छिस्साम, पटिबलो आयस्मा रेवतो एकेनेव पञ्हेन सकलम्पि रत्तिं वीतिनामेतुं. इदानि च पनायस्मा रेवतो अन्तेवासिकं [अन्तेवासिं (स्या.)] सरभाणकं भिक्खुं अज्झेसिस्सति. सो त्वं तस्स भिक्खुनो सरभञ्ञपरियोसाने आयस्मन्तं रेवतं उपसङ्कमित्वा इमानि दस वत्थूनि पुच्छेय्यासी’’ति. ‘‘एवं भन्ते’’ति खो आयस्मा यसो काकण्डकपुत्तो आयस्मतो सम्भूतस्स साणवासिस्स पच्चस्सोसि. अथ खो आयस्मा रेवतो अन्तेवासिकं सरभाणकं भिक्खुं अज्झेसि. अथ खो आयस्मा यसो काकण्डकपुत्तो तस्स भिक्खुनो सरभञ्ञपरियोसाने येनायस्मा रेवतो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं रेवतं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा यसो काकण्डकपुत्तो आयस्मन्तं रेवतं एतदवोच – ‘‘कप्पति, भन्ते, सिङ्गिलोणकप्पो’’ति? ‘‘को सो, आवुसो, सिङ्गिलोणकप्पो’’ति? ‘‘कप्पति, भन्ते, सिङ्गिना लोणं परिहरितुं – यत्थ अलोणकं भविस्सति तत्थ परिभुञ्जिस्सामी’’ति? ‘‘नावुसो, कप्पती’’ति. ‘‘कप्पति, भन्ते, द्वङ्गुलकप्पो’’ति? ‘‘को सो, आवुसो, द्वङ्गुलकप्पो’’ति? ‘‘कप्पति, भन्ते, द्वङ्गुलाय छायाय वीतिवत्ताय, विकाले भोजनं भुञ्जितु’’न्ति? ‘‘नावुसो, कप्पती’’ति. ‘‘कप्पति, भन्ते, गामन्तरकप्पो’’ति? ‘‘को सो, आवुसो, गामन्तरकप्पो’’ति? ‘‘कप्पति, भन्ते – इदानि गामन्तरं गमिस्सामीति – भुत्ताविना पवारितेन अनतिरित्तं भोजनं भुञ्जितु’’न्ति? ‘‘नावुसो, कप्पती’’ति. ‘‘कप्पति, भन्ते, आवासकप्पो’’ति? ‘‘को सो, आवुसो, आवासकप्पो’’ति? ‘‘कप्पति, भन्ते, सम्बहुला आवासा समानसीमा नानुपोसथं कातु’’न्ति? ‘‘नावुसो, कप्पती’’ति. ‘‘कप्पति, भन्ते, अनुमतिकप्पो’’ति? ‘‘को सो, आवुसो, अनुमतिकप्पो’’ति? ‘‘कप्पति, भन्ते, वग्गेन सङ्घेन कम्मं कातुं – आगते भिक्खू अनुमानेस्सामा’’ति [अनुजानिस्सामाति, अनुजानेस्सामाति, अनुमतिं आनेस्सामाति (क.)]? ‘‘नावुसो, कप्पती’’ति. ‘‘कप्पति, भन्ते, आचिण्णकप्पो’’ति? ‘‘को सो, आवुसो, आचिण्णकप्पो’’ति? ‘‘कप्पति, भन्ते, इदं मे उपज्झायेन अज्झाचिण्णं, इदं मे आचरियेन अज्झाचिण्णं, तं अज्झाचरितु’’न्ति? ‘‘आचिण्णकप्पो खो, आवुसो, एकच्चो कप्पति, एकच्चो न कप्पती’’ति. ‘‘कप्पति, भन्ते, अमथितकप्पो’’ति? ‘‘को सो, आवुसो, अमथितकप्पो’’ति? ‘‘कप्पति, भन्ते, यं तं खीरं खीरभावं विजहितं, असम्पत्तं दधिभावं, तं भुत्ताविना पवारितेन अनतिरित्तं पातु’’न्ति? ‘‘नावुसो, कप्पती’’ति? ‘‘कप्पति, भन्ते, जळोगिं पातु’’न्ति? ‘‘का सा, आवुसो, जळोगी’’ति? ‘‘कप्पति, भन्ते, या सा सुरा आसुता, असम्पत्ता मज्जभावं, सा पातु’’न्ति? ‘‘नावुसो, कप्पती’’ति. ‘‘कप्पति, भन्ते, अदसकं निसीदन’’न्ति? ‘‘नावुसो, कप्पती’’ति. ‘‘कप्पति, भन्ते, जातरूपरजत’’न्ति? ‘‘नावुसो, कप्पती’’ति. ‘‘इमे, भन्ते, वेसालिका वज्जिपुत्तका भिक्खू वेसालियं इमानि दस वत्थूनि दीपेन्ति. हन्द मयं, भन्ते, इमं अधिकरणं आदियिस्साम. पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; अविनयो दिप्पति, विनयो पटिबाहिय्यति; पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति; अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति. ‘‘एवमावुसो’’ति खो आयस्मा रेवतो आयस्मतो यसस्स काकण्डकपुत्तस्स पच्चस्सोसि.

पठमभाणवारो निट्ठितो.

२. दुतियभाणवारो

४५३. अस्सोसुं खो वेसालिका वज्जिपुत्तका भिक्खू – ‘‘यसो किर काकण्डकपुत्तो इदं अधिकरणं आदियितुकामो पक्खं परियेसति, लभति च किर पक्ख’’न्ति. अथ खो वेसालिकानं वज्जिपुत्तकानं भिक्खूनं एतदहोसि – ‘‘इदं खो अधिकरणं कक्खळञ्च वाळञ्च. कं नु खो मयं पक्खं लभेय्याम, येन मयं इमस्मिं अधिकरणे बलवन्ततरा अस्सामा’’ति.

अथ खो वेसालिकानं वज्जिपुत्तकानं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा रेवतो बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो वियत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो. सचे मयं आयस्मन्तं रेवतं पक्खं लभेय्याम, एवं मयं इमस्मिं अधिकरणे बलवन्ततरा अस्सामा’’ति.

अथ खो वेसालिका वज्जिपुत्तका भिक्खू पहूतं सामणकं परिक्खारं पटियादेसुं – पत्तम्पि, चीवरम्पि, निसीदनम्पि, सूचिघरम्पि, कायबन्धनम्पि, परिस्सावनम्पि, धम्मकरणम्पि. अथ खो वेसालिका वज्जिपुत्तका भिक्खू तं सामणकं परिक्खारं आदाय नावाय सहजातिं उज्जविंसु; नावाय पच्चोरोहित्वा अञ्ञतरस्मिं रुक्खमूले भत्तविस्सग्गं करोन्ति. अथ खो आयस्मतो साळ्हस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘के नु खो धम्मवादिनो – पाचीनका वा भिक्खू, पावेय्यका वा’’ति? अथ खो आयस्मतो साळ्हस्स, धम्मञ्च विनयञ्च चेतसा पच्चवेक्खन्तस्स, एतदहोसि – ‘‘अधम्मवादिनो पाचीनका भिक्खू, धम्मवादिनो पावेय्यका [पाठेय्यका (स्या.)] भिक्खू’’ति.

अथ खो अञ्ञतरा सुद्धावासकायिका देवता आयस्मतो साळ्हस्स चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं सम्मिञ्जेय्य, एवमेव सुद्धावासेसु देवेसु अन्तरहिता – आयस्मतो साळ्हस्स सम्मुखे पातुरहोसि. अथ खो सा देवता आयस्मन्तं साळ्हं एतदवोच – ‘‘साधु, भन्ते साळ्ह, अधम्मवादी पाचीनका भिक्खू, धम्मवादी पावेय्यका भिक्खू. तेन हि, भन्ते साळ्ह, यथाधम्मो तथा तिट्ठाही’’ति. ‘‘पुब्बेपि चाहं, देवते, एतरहि च यथाधम्मो तथा ठितो; अपि चाहं न ताव दिट्ठिं आवि करोमि, अप्पेव नाम मं इमस्मिं अधिकरणे सम्मन्नेय्या’’ति.

४५४. अथ खो वेसालिका वज्जिपुत्तका भिक्खू तं सामणकं परिक्खारं आदाय येनायस्मा रेवतो तेनुपसङ्कमिंसु, उपसङ्कमित्वा आयस्मन्तं रेवतं एतदवोचुं – ‘‘पटिग्गण्हातु, भन्ते, थेरो सामणकं परिक्खारं – पत्तम्पि, चीवरम्पि, निसीदनम्पि, सूचिघरम्पि, कायबन्धनम्पि, परिस्सावनम्पि, धम्मकरणम्पी’’ति. ‘‘अलं, आवुसो, परिपुण्णं मे पत्तचीवर’’न्ति न इच्छि पटिग्गहेतुं.

तेन खो पन समयेन उत्तरो नाम भिक्खु वीसतिवस्सो आयस्मतो रेवतस्स उपट्ठाको होति. अथ खो वेसालिका वज्जिपुत्तका भिक्खू येनायस्मा उत्तरो तेनुपसङ्कमिंसु, उपसङ्कमित्वा आयस्मन्तं उत्तरं एतदवोचुं – ‘‘पटिग्गण्हातु आयस्मा उत्तरो सामणकं परिक्खारं – पत्तम्पि, चीवरम्पि, निसीदनम्पि, सूचिघरम्पि, कायबन्धनम्पि, परिस्सावनम्पि, धम्मकरणम्पी’’ति. ‘‘अलं, आवुसो, परिपुण्णं मे पत्तचीवर’’न्ति न इच्छि पटिग्गहेतुं. ‘‘मनुस्सा खो, आवुसो उत्तर, भगवतो सामणकं परिक्खारं उपनामेन्ति. सचे भगवा पटिग्गण्हाति, तेनेव ते अत्तमना होन्ति. नो चे भगवा पटिग्गण्हाति, आयस्मतो [आयस्मतो च (स्या.)] आनन्दस्स उपनामेन्ति – पटिग्गण्हातु, भन्ते, थेरो सामणकं परिक्खारं. यथा भगवता पटिग्गहितो, एवमेव सो भविस्सतीति. पटिग्गण्हातु आयस्मा उत्तरो सामणकं परिक्खारं. यथा थेरेन पटिग्गहितो, एवमेव सो भविस्सती’’ति. अथ खो आयस्मा उत्तरो वेसालिकेहि वज्जिपुत्तेहि भिक्खूहि निप्पीळियमानो एकं चीवरं अग्गहेसि. ‘‘वदेय्याथ, आवुसो, येन अत्थो’’ति. ‘‘एत्तकं आयस्मा उत्तरो थेरं वदेतु; एत्तकञ्च, भन्ते, थेरो सङ्घमज्झे वदेतु – ‘पुरत्थिमेसु जनपदेसु बुद्धा भगवन्तो उप्पज्जन्ति. धम्मवादी पाचीनका भिक्खू, अधम्मवादी पावेय्यका भिक्खू’’’ति. ‘‘एवमावुसो’’ति खो आयस्मा उत्तरो वेसालिकानं वज्जिपुत्तकानं भिक्खूनं पटिस्सुत्वा येनायस्मा रेवतो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं रेवतं एतदवोच – ‘‘एत्तकं, भन्ते, थेरो सङ्घमज्झे वदेतु – ‘पुरत्थिमेसु जनपदेसु बुद्धा भगवन्तो उप्पज्जन्ति. धम्मवादी पाचीनका भिक्खू, अधम्मवादी पावेय्यका भिक्खू’’’ति. ‘‘अधम्मे मं त्वं, भिक्खु, नियोजेसी’’ति थेरो आयस्मन्तं उत्तरं पणामेसि.

अथ खो वेसालिका वज्जिपुत्तका भिक्खू आयस्मन्तं उत्तरं एतदवोचुं – ‘‘किं, आवुसो उत्तर, थेरो आहा’’ति? ‘‘पापिकं नो, आवुसो, कतं. ‘अधम्मे मं त्वं, भिक्खु, नियोजेसी’’’ति थेरो मं पणामेसीति. ‘‘ननु त्वं, आवुसो [आवुसो उत्तर (स्या. कं.)], वुड्ढो वीसतिवस्सोसी’’ति? ‘‘आमावुसो, अपि च मयं गरुनिस्सयं गण्हामा’’ति.

४५५. अथ खो सङ्घो तं अधिकरणं विनिच्छिनितुकामो सन्निपति. अथ खो आयस्मा रेवतो सङ्घं ञापेसि –

‘‘सुणातु मे, आवुसो, सङ्घो. सचे मयं इमं अधिकरणं इध वूपसमेस्साम, सियापि मूलादायका [मूलदायका (सी.)] भिक्खू पुनकम्माय उक्कोटेय्युं. यदि सङ्घस्स पत्तकल्लं, यत्थेविमं अधिकरणं समुप्पन्नं, सङ्घो तत्थेविमं अधिकरणं वूपसमेय्या’’ति.

अथ खो थेरा भिक्खू वेसालिं अगमंसु – तं अधिकरणं विनिच्छिनितुकामा.

तेन खो पन समयेन सब्बकामी नाम पथब्या सङ्घत्थेरो वीसवस्ससतिको उपसम्पदाय, आयस्मतो आनन्दस्स सद्धिविहारिको, वेसालियं पटिवसति. अथ खो आयस्मा रेवतो आयस्मन्तं सम्भूतं साणवासिं एतदवोच – ‘‘अहं, आवुसो, यस्मिं विहारे सब्बकामी थेरो विहरति, तं विहारं उपगच्छामि. सो त्वं कालस्सेव आयस्मन्तं सब्बकामिं उपसङ्कमित्वा इमानि दस वत्थूनि पुच्छेय्यासी’’ति.

‘‘एवं भन्ते’’ति खो आयस्मा सम्भूतो साणवासी आयस्मतो रेवतस्स पच्चस्सोसि. अथ खो आयस्मा रेवतो, यस्मिं विहारे सब्बकामी थेरो विहरति, तं विहारं उपगच्छि. गब्भे आयस्मतो सब्बकामिस्स सेनासनं पञ्ञत्तं होति, गब्भप्पमुखे आयस्मतो रेवतस्स. अथ खो आयस्मा रेवतो – अयं थेरो महल्लको न निपज्जतीति – न सेय्यं कप्पेसि. आयस्मा सब्बकामी – अयं भिक्खु आगन्तुको किलन्तो न निपज्जतीति – न सेय्यं कप्पेसि. अथ खो आयस्मा सब्बकामी रत्तिया पच्चूससमयं पच्चुट्ठाय आयस्मन्तं रेवतं एतदवोच – ‘‘कतमेन त्वं भूमि विहारेन एतरहि बहुलं विहरसी’’ति? ‘‘मेत्ताविहारेन खो अहं, भन्ते, एतरहि बहुलं विहरामी’’ति. ‘‘कुल्लकविहारेन किर त्वं भूमि एतरहि बहुलं विहरसि. कुल्लकविहारो एसो [हेसो (स्या.)] भूमि यदिदं मेत्ता’’ति. ‘‘पुब्बेपि मे, भन्ते, गिहिभूतस्स आचिण्णा मेत्ता. तेनाहं एतरहिपि मेत्ताविहारेन बहुलं विहरामि, अपि च खो मया चिरप्पत्तं अरहत्त’’न्ति. ‘‘थेरो पन, भन्ते, कतमेन विहारेन एतरहि बहुलं विहरती’’ति? ‘‘सुञ्ञताविहारेन खो अहं भूमि एतरहि बहुलं विहरामी’’ति. ‘‘महापुरिसविहारेन किर, भन्ते, थेरो एतरहि बहुलं विहरति. महापुरिसविहारो एसो, भन्ते, यदिदं सुञ्ञता’’ति. ‘‘पुब्बेपि मे भूमि गिहिभूतस्स आचिण्णा सुञ्ञता. तेनाहं एतरहिपि सुञ्ञताविहारेन बहुलं विहरामि, अपि च मया चिरप्पत्तं अरहत्त’’न्ति. अयञ्चरहि थेरानं भिक्खूनं अन्तराकथा विप्पकता, अथायस्मा सम्भूतो साणवासी तस्मिं अनुप्पत्तो होति. अथ खो आयस्मा सम्भूतो साणवासी येनायस्मा सब्बकामी तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सब्बकामिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सम्भूतो साणवासी आयस्मन्तं सब्बकामिं एतदवोच – ‘‘इमे, भन्ते, वेसालिका वज्जिपुत्तका भिक्खू वेसालियं दस वत्थूनि दीपेन्ति – कप्पति सिङ्गिलोणकप्पो, कप्पति द्वङ्गुलकप्पो, कप्पति गामन्तरकप्पो, कप्पति आवासकप्पो, कप्पति अनुमतिकप्पो, कप्पति आचिण्णकप्पो, कप्पति अमथितकप्पो, कप्पति जळोगिं, पातुं कप्पति अदसकं निसीदनं, कप्पति जातरूपरजतन्ति. थेरेन, भन्ते, उपज्झायस्स मूले बहुधम्मो च विनयो च परियत्तो. थेरस्स भन्ते, धम्मञ्च विनयञ्च पच्चवेक्खन्तस्स कथं होति? के नु खो धम्मवादिनो – पाचीनका वा भिक्खू, पावेय्यका वा’’ति? ‘‘तयापि खो, आवुसो, उपज्झायस्स मूले बहु धम्मो च विनयो च परियत्तो. तुय्हं पन, आवुसो, धम्मञ्च विनयञ्च पच्चवेक्खन्तस्स कथं होति? के नु खो धम्मवादिनो – पाचीनका वा भिक्खू, पावेय्यका वा’’ति? ‘‘मय्हं खो, भन्ते, धम्मञ्च विनयञ्च पच्चवेक्खन्तस्स एवं होति – अधम्मवादी पाचीनका भिक्खू, धम्मवादी पावेय्यका भिक्खूति; अपि चाहं न ताव दिट्ठिं आवि करोमि, अप्पेव नाम मं इमस्मिं अधिकरणे सम्मन्नेय्या’’ति. ‘‘मय्हम्पि खो, आवुसो, धम्मञ्च विनयञ्च पच्चवेक्खन्तस्स एवं होति – अधम्मवादी पाचीनका भिक्खू, धम्मवादी पावेय्यका भिक्खूति; अपि चाहं न ताव दिट्ठिं आवि करोमि, अप्पेव नाम मं इमस्मिं अधिकरणे सम्मन्नेय्या’’ति.

४५६. अथ खो सङ्घो तं अधिकरणं विनिच्छिनितुकामो सन्निपति. तस्मिं खो पन अधिकरणे विनिच्छियमाने अनग्गानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. अथ खो आयस्मा रेवतो सङ्घं ञापेसि –

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनग्गानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं अधिकरणं उब्बाहिकाय वूपसमेय्या’’ति. सङ्घो चत्तारो पाचीनके भिक्खू, चत्तारो पावेय्यके भिक्खू उच्चिनि. पाचीनकानं भिक्खूनं – आयस्मन्तञ्च सब्बकामिं, आयस्मन्तञ्च साळ्हं, आयस्मन्तञ्च खुज्जसोभितं, आयस्मन्तञ्च वासभगामिकं; पावेय्यकानं भिक्खूनं – आयस्मन्तञ्च रेवतं, आयस्मन्तञ्च सम्भूतं साणवासिं, आयस्मन्तञ्च यसं काकण्डकपुत्तं, आयस्मन्तञ्च सुमनन्ति. अथ खो आयस्मा रेवतो सङ्घं ञापेसि –

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनग्गानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. यदि सङ्घस्स पत्तकल्लं, सङ्घो चत्तारो पाचीनके भिक्खू, चत्तारो पावेय्यके भिक्खू सम्मन्नेय्य उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. एसा ञत्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनग्गानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. सङ्घो चत्तारो पाचीनके भिक्खू, चत्तारो पावेय्यके भिक्खू सम्मन्नति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. यस्सायस्मतो खमति चतुन्नं पाचीनकानं भिक्खूनं, चतुन्नं पावेय्यकानं भिक्खूनं सम्मुति, उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.

‘‘सम्मता सङ्घेन चत्तारो पाचीनका भिक्खू, चत्तारो पावेय्यका भिक्खू, उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.

तेन खो पन समयेन अजितो नाम भिक्खु दसवस्सो सङ्घस्स पातिमोक्खुद्देसको होति. अथ खो सङ्घो आयस्मन्तम्पि अजितं सम्मन्नति – थेरानं भिक्खूनं आसनपञ्ञापकं. अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘कत्थ नु खो मयं इमं अधिकरणं वूपसमेय्यामा’’ति? अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘अयं खो वालिकारामो रमणीयो अप्पसद्दो अप्पनिग्घोसो. यंनून मयं वालिकारामे इमं अधिकरणं वूपसमेय्यामा’’ति.

४५७. अथ खो थेरा भिक्खू वालिकारामं अगमंसु – तं अधिकरणं विनिच्छिनितुकामा. अथ खो आयस्मा रेवतो सङ्घं ञापेसि –

‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं आयस्मन्तं सब्बकामिं विनयं पुच्छेय्य’’न्ति.

आयस्मा सब्बकामी सङ्घं ञापेसि –

‘‘सुणातु मे, आवुसो, सङ्घो. यदि सङ्घस्स पत्तकल्लं, अहं रेवतेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति.

अथ खो आयस्मा रेवतो आयस्मन्तं सब्बकामिं एतदवोच – ‘‘कप्पति, भन्ते, सिङ्गिलोणकप्पो’’ति? ‘‘को सो, आवुसो, सिङ्गिलोणकप्पो’’ति? ‘‘कप्पति, भन्ते, सिङ्गिना लोणं परिहरितुं – यत्थ अलोणकं भविस्सति तत्थ परिभुञ्जिस्सामा’’ति? ‘‘नावुसो, कप्पती’’ति. [पाचि. २५४ आदयो] ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘सावत्थियं, सुत्तविभङ्गे’’ति. ‘‘किं आपज्जती’’ति? ‘‘सन्निधिकारकभोजने पाचित्तिय’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं पठमं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं पठमं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, द्वङ्गुलकप्पो’’ति? ‘‘को सो, आवुसो, द्वङ्गुलकप्पो’’ति? ‘‘कप्पति, भन्ते, द्वङ्गुलाय छायाय वीतिवत्ताय विकाले भोजनं भुञ्जितु’’न्ति? ‘‘नावुसो, कप्पती’’ति [पाचि. २४५]. ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘राजगहे, सुत्तविभङ्गे’’ति. ‘‘किं आपज्जती’’ति? विकालभोजने पाचित्तिय’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं दुतियं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं दुतियं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, गामन्तरकप्पो’’ति? ‘‘को सो, आवुसो, गामन्तरकप्पो’’ति? ‘‘कप्पति, भन्ते – इदानि गामन्तरं गमिस्सामीति – भुत्ताविना पवारितेन अनतिरित्तं भोजनं भुञ्जितु’’न्ति? ‘‘नावुसो, कप्पती’’ति [पाचि. २३४]. ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘सावत्थियं, सुत्तविभङ्गे’’ति. ‘‘किं आपज्जती’’ति? ‘‘अनतिरित्तभोजने पाचित्तिय’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं ततियं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं ततियं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, आवासकप्पो’’ति? ‘‘को सो, आवुसो, आवासकप्पो’’ति? ‘‘कप्पति भन्ते, सम्बहुला आवासा समानसीमा नानुपोसथं कातु’’न्ति. ‘‘नावुसो, कप्पती’’ति [महाव. १४१ आदयो]. ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘राजगहे, उपोसथसंयुत्ते’’ति. ‘‘किं आपज्जती’’ति? ‘‘विनयातिसारे दुक्कट’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं चतुत्थं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं चतुत्थं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, अनुमतिकप्पो’’ति? ‘‘को सो, आवुसो, अनुमतिकप्पो’’ति? ‘‘कप्पति, भन्ते, वग्गेन सङ्घेन कम्मं कातुं – आगते भिक्खू अनुमानेस्सामा’’ति? ‘‘नावुसो, कप्पती’’ति [महाव. ३८३ आदयो]. ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘चम्पेय्यके, विनयवत्थुस्मि’’न्ति. ‘‘किं आपज्जती’’ति? ‘‘विनयातिसारे दुक्कट’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं पञ्चमं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं पञ्चमं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, आचिण्णकप्पो’’ति? ‘‘को सो, आवुसो, आचिण्णकप्पो’’ति? ‘‘कप्पति, भन्ते – इदं मे उपज्झायेन अज्झाचिण्णं, इदं मे आचरियेन अज्झाचिण्णं – तं अज्झाचरितु’’न्ति? ‘‘आचिण्णकप्पो खो, आवुसो, एकच्चो कप्पति, एकच्चो न कप्पती’’ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं छट्ठं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं छट्ठं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, अमथितकप्पो’’ति? ‘‘को सो, आवुसो, अमथितकप्पो’’ति? ‘‘कप्पति, भन्ते, यं तं खीरं खीरभावं विजहितं, असम्पत्तं दधिभावं, तं भुत्ताविना पवारितेन अनतिरित्तं पातु’’न्ति? ‘‘नावुसो, कप्पती’’ति [पाचि. २३४]. ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘सावत्थियं, सुत्तविभङ्गे’’ति. ‘‘किं आपज्जती’’ति? ‘‘अनतिरित्तभोजने पाचित्तिय’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं सत्तमं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं सत्तमं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, जळोगिं पातु’’न्ति? ‘‘का सा, आवुसो, जळोगी’’ति? ‘‘कप्पति, भन्ते, या सा सुरा आसुता असम्पत्ता मज्जभावं, सा पातु’’न्ति? ‘‘नावुसो, कप्पती’’ति [पाचि. ३२६]. ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘कोसम्बियं, सुत्तविभङ्गे’’ति. ‘‘किं आपज्जती’’ति. ‘‘सुरामेरयपाने पाचित्तिय’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं अट्ठमं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं अट्ठमं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, अदसकं निसीदन’’न्ति? ‘‘नावुसो, कप्पती’’ति [पाचि. ५३१ आदयो]. ‘‘कत्थ पटिक्खित्त’’न्ति? ‘‘सावत्थियं, सुत्तविभङ्गे’’ति. ‘‘किं आपज्जती’’ति? ‘‘छेदनके पाचित्तिय’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं नवमं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं नवमं सलाकं निक्खिपामि’’.

‘‘कप्पति, भन्ते, जातरूपरजत’’न्ति? ‘‘नावुसो, कप्पती’’ति [पारा. ५८० आदयो]. ‘‘कत्थ पटिक्खित्त’’न्ति. ‘‘राजगहे, सुत्तविभङ्गे’’ति. ‘‘किं आपज्जती’’ति? ‘‘जातरूपरजतपटिग्गहणे पाचित्तिय’’न्ति.

‘‘सुणातु मे, भन्ते, सङ्घो. इदं दसमं वत्थु सङ्घेन विनिच्छितं. इतिपिदं वत्थु उद्धम्मं, उब्बिनयं, अपगतसत्थुसासनं. इदं दसमं सलाकं निक्खिपामि.

‘‘सुणातु मे, भन्ते, सङ्घो. इमानि दस वत्थूनि सङ्घेन विनिच्छितानि. इतिपिमानि दसवत्थूनि उद्धम्मानि, उब्बिनयानि, अपगतसत्थुसासनानी’’ति.

४५८. ‘‘निहतमेतं, आवुसो, अधिकरणं, सन्तं वूपसन्तं सुवूपसन्तं. अपि च मं त्वं, आवुसो, सङ्घमज्झेपि इमानि दस वत्थूनि पुच्छेय्यासि – तेसं भिक्खूनं सञ्ञत्तिया’’ति. अथ खो आयस्मा रेवतो आयस्मन्तं सब्बकामिं सङ्घमज्झेपि इमानि दस वत्थूनि पुच्छि. पुट्ठो पुट्ठो आयस्मा सब्बकामी विस्सज्जेसि. इमाय खो पन विनयसङ्गीतिया सत्त भिक्खुसतानि अनूनानि अनधिकानि अहेसुं, तस्मायं विनयसङ्गीति ‘‘सत्तसतिका’’ति वुच्चतीति.

दुतियभाणवारो निट्ठितो.

सत्तसतिकक्खन्धको द्वादसमो.

इमम्हि खन्धके वत्थू पञ्चवीसति.

तस्सुद्दानं –

दस वत्थूनि पूरेत्वा, कम्मं दूतेन पाविसि;

चत्तारो पुन रूपञ्च, कोसम्बि च पावेय्यको.

मग्गो सोरेय्यं सङ्कस्सं, कण्णकुज्जं उदुम्बरं;

सहजाति च मज्झेसि, अस्सोसि कं नु खो मयं.

पत्तनावाय उज्जवि, रहोसि उपनामयं [दूरतोपि उदपादि (क.)];

गरु [दारुणं (स्या.)] सङ्घो च वेसालिं, मेत्ता सङ्घो उब्बाहिकाति.

सत्तसतिकक्खन्धको निट्ठितो.

चूळवग्गो [चुल्लवग्गो (सी.)] निट्ठितो.

चूळवग्गपाळि निट्ठिता.