📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

वजिरबुद्धि-टीका

गन्थारम्भकथा

पञ्ञाविसुद्धाय दयाय सब्बे;

विमोचिता येन विनेय्यसत्ता;

तं चक्खुभूतं सिरसा नमित्वा;

लोकस्स लोकन्तगतस्स धम्मं.

सङ्घञ्च सीलादिगुणेहि युत्त-

मादाय सब्बेसु पदेसु सारं;

सङ्खेपकामेन ममासयेन;

सञ्चोदितो भिक्खुहितञ्च दिस्वा.

समन्तपासादिकसञ्ञिताय;

सम्बुद्धघोसाचरियोदिताय;

समासतो लीनपदे लिखिस्सं;

समासतो लीनपदे लिखीतं.

सञ्ञा निमित्तं कत्ता च, परिमाणं पयोजनं;

सब्बागमस्स पुब्बेव, वत्तब्बं वत्तुमिच्छताति. –

वचनतो समन्तपासादिकेति सञ्ञा. दीपन्तरे भिक्खुजनस्स अत्थं नाभिसम्भुणातीति निमित्तं. बुद्धघोसोति गरूहि गहितनामधेय्येनाति कत्ता. समधिकसत्तवीसतिसहस्समत्तेन तस्स गन्थेनाति परिमाणं. चिरट्ठितत्थं धम्मस्साति पयोजनं.

तत्राह – ‘‘वत्तब्बं वत्तुमिच्छताति यं वुत्तं, तत्थ कथंविधो वत्ता’’ति? उच्चते –

पाठत्थविदूसंहीरो, वत्ता सुचि अमच्छरो;

चतुक्कमपरिच्चागी, देसकस्स हितुस्सुकोति. (महानि. अट्ठ. गन्थारम्भकथा);

तत्र पठीयतेति पाठो. सो हि अनेकप्पकारो अत्थानुरूपो अत्थाननुरूपो चेति. कथं? सन्धायभासितो ब्यञ्जनभासितो सावसेसपाठो निरवसेसपाठो नीतो नेय्योति. तत्र अनेकत्थवत्ता सन्धायभासितो नाम ‘‘मातरं पितरं हन्त्वा’’तिआदि (ध. प. २९४). एकत्थवत्ता ब्यञ्जनभासितो नाम ‘‘मनोपुब्बङ्गमा धम्मा’’त्यादि (ध. प. १, २; नेत्ति. ९०, ९२; पेटको. १४). सावसेसो नाम ‘‘सब्बं, भिक्खवे, आदित्त’’मित्यादि (महाव. ५४; सं. नि. ४.२८). विपरीतो निरवसेसो नाम ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’त्यादि (महानि. १५६; पटि. म. ३.५). यथा वचनं, तथा अवगन्तब्बो नीतो नाम ‘‘अनिच्चं दुक्खमनत्ता’’त्यादि. युत्तिया अनुस्सरितब्बो नेय्यो नाम ‘‘एकपुग्गलो, भिक्खवे’’त्यादि (अ. नि. १.१७०).

अत्थोपि अनेकप्पकारो पाठत्थो सभावत्थो ञेय्यत्थो पाठानुरूपो पाठाननुरूपो सावसेसत्थो निरवसेसत्थो नीतत्थो नेय्यत्थोत्यादि. तत्थ यो तंतंसञ्ञापनत्थमुच्चारीयते पाठो, स पाठत्थो ‘‘सात्थं सब्यञ्जन’’मित्यादीसु (पारा. १; दी. नि. १.१९०) विय. रूपारूपधम्मानं लक्खणरसादि सभावत्थो ‘‘सम्मादिट्ठिं भावेती’’त्यादीसु (विभ. ४८९; सं. नि. ५.३) विय. यो ञायमानो हिताय भवति, स ञातुमरहत्ता ञेय्यत्थो ‘‘अत्थवादी धम्मवादी’’त्येवमादीसु (दी. नि. १.९, १९४; ३.२३८; म. नि. १.४११) विय. यथापाठं भासितो पाठानुरूपो ‘‘चक्खु, भिक्खवे, पुराणकम्म’’न्ति (सं. नि. ४.१४६) भगवता वुत्तमतो चक्खुमपि कम्मन्ति. ब्यञ्जनच्छायाय अत्थं पटिबाहयमानेन वुत्तो पाठाननुरूपो. वज्जेतब्बं किञ्चि अपरिच्चजित्वा परिसेसं कत्वा वुत्तो सावसेसत्थो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जती’’ति (सं. नि. ४.६०; महानि. १०७) च, ‘‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’’त्यादीसु (ध. प. १२९) विय. विपरीतो निरवसेसत्थो ‘‘सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च (दी. नि. २.१५५; महा. २८७; नेत्ति. ११४). तत्र, भिक्खवे, को मन्ता को सद्धाता…पे… अञ्ञत्र दिट्ठपदेही’’त्यादि (अ. नि. ७.६६). सद्दवसेनेव वेदनीयो नीतत्थो ‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा’’त्यादीसु (सं. नि. १.१५१, १६५; महाव. ३३) विय. सम्मुतिवसेन वेदितब्बो नेय्यत्थो ‘‘चत्तारोमे, भिक्खवे, वलाहकूपमापुग्गला’’त्यादीसु विय (अ. नि. ४.१०१; पु. प. १५७). आह च –

‘‘यो अत्थो सद्दतो ञेय्यो, नीतत्थं इति तं विदू;

अत्थस्सेवाभिसामग्गी, नेय्यत्थो इति कथ्यते’’ति.

एवं पभेदगते पाठत्थे विजानातीति पाठत्थविदू. न संहीरते परपवादीहि दीघरत्तं तित्थवासेनेत्यसंहीरो. भावनायागमाधिगमसम्पन्नत्ता वत्तुं सक्कोतीति वत्ता, सङ्खेपवित्थारनयेन हेतुदाहरणादीहि अवबोधयितुं समत्थोत्यत्थो. सोचयत्यत्तानं परे चेति सुचि, दुस्सील्यदुद्दिट्ठिमलविरहितोत्यत्थो. दुस्सीलो हि अत्तानमुपहन्तुनादेय्यवाचो च भवत्यपत्ताहाराचारो इव निच्चातुरो वेज्जो. दुद्दिट्ठि परं उपहन्ति, नावस्सं निस्सयो च भवत्यहिवाळगहाकुलो इव कमलसण्डो. उभयविपन्नो सब्बथाप्यनुपासनीयो भवति गूथगतमिव छवालातं गूथगतो विय च कण्हसप्पो. उभयसम्पन्नो पन सुचि सब्बथाप्युपासनीयो सेवितब्बो च विञ्ञूहि, निरुपद्दवो इव रतनाकरो. नास्स मच्छरोत्यमच्छरो, अहीनाचरियमुट्ठीत्यत्थो. सुत्तसुत्तानुलोमाचरियवादअत्तनोमतिसङ्खातस्स चतुक्कस्सापरिच्चागी, तदत्थस्सेव ब्याख्यातेत्यत्थो. अथ वा पच्चक्खानुमानसद्दत्थापत्तिप्पभेदस्स पमाणचतुक्कस्सापरिच्चागी.

‘‘एकंसवचनं एकं, विभज्जवचनापरं;

ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये’’ति. –

एवं वुत्तचतुक्कस्स वा अपरिच्चागी; हितुस्सुको इति सोतूनं हितायोस्सुको, तेसमवबोधनं पति पत्थेती त्यत्थो; सो एसो सुचित्ता पियो; चतुक्कस्स अपरिच्चागित्ता गरु; असंहीरत्ता भावनीयो; देसकत्ता वत्ता; हितुस्सुकत्ता वचनक्खमो; पाठत्थविदुत्ता गम्भीरकथं कत्ता; अमच्छरत्ता नो चट्ठाने नियोजकोति;

‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको’’. (अ. नि. ७.३७; नेत्ति. ११३) –

इतिअभिहितो देसको;

सोता इदानि अभिधीयते –

धम्माचरियगरु सद्धा-पञ्ञादिगुणमण्डितो;

असठामायो सोतास्स, सुमेधो अमतामुखो.

तत्थ धम्मगरुत्ता कथं न परिभवति, आचरियगरुत्ता कथिकं न परिभवति, सद्धापञ्ञादिगुणपटिमण्डितत्ता अत्तानं न परिभवति, असठामायत्ता अमताभिमुखत्ता च अविक्खित्तचित्तो भवति, सुमेधत्ता योनिसोमनसिकरोतीत्यत्थो. वुत्तञ्हेतं –

‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसि करोती’’ति (अ. नि. ५.१५१).

तंलक्खणप्पत्तत्ता भावना भवति सवनस्सेत्युत्तो सोता.

गन्थारम्भकथावण्णना

इदानि अस्सारम्भो – तत्थ योति अनियमनिद्देसो, तेन विसुद्धजातिकुलगोत्तादीनं किलेसमलविसुद्धिया, पूजारहताय वा अकारणतं दस्सेत्वा यो कोचि इमिस्सा समन्तपासादिकाय आदिगाथाय निद्दिट्ठलोकनाथत्तहेतुं यथावुत्तहेतुमूलेन थिरतरं अचलं कत्वा यथावुत्तहेतुकालं अच्चन्तमेव पूरेन्तो अवसाने यथावुत्तहेतुफलं सम्पादेत्वा यथावुत्तहेतुफलप्पयोजनं साधेति, सोव परमपूजारहोति नियमेति.

एत्तावता –

भयसम्मोहदुद्दिट्ठि-पणामो नेस सब्बथा;

पञ्ञापुब्बङ्गमो एसो, पणामोति निदस्सितो.

तत्र हेतूति अतिदुक्करानि तिंसपारमितासङ्खातानि पुञ्ञकम्मानि. तानि हि अच्चन्तदुक्खेन कसिरेन वचनपथातीतानुभावेन महता उस्साहेन करीयन्तीति अतिदुक्करानि नाम. अतिदुक्करत्ता एव हि तेसं अतिदुल्लभं लोके अनञ्ञसाधारणं नाथत्तसङ्खातं फलं फलन्ति, तं तत्थ हेतुफलं; हेतुमूलं नाम यथावुत्तस्स हेतुनो निप्फादनसमत्था महाकरुणा, सा आदिपणिधानतो पट्ठाय ‘‘मुत्तो मोचेस्सामी’’तिआदिना नयेन याव हेतुफलप्पयोजना, ताव अब्बोच्छिन्नं पवत्तति. यं सन्धाय वुत्तं –

‘‘सकानना सग्रिवरा ससागरा,

गता विनासं बहुसो वसुन्धरा;

युगन्तकाले सलिलानलानिले,

न बोधिसत्तस्स महातपा कुतो’’ति.

याय समन्नागतत्ता ‘‘नमो महाकारुणिकस्स तस्सा’’ति आह. हेतुकालं नाम चतुअट्ठसोळसअसङ्ख्येय्यादिप्पभेदो कालो, यं सन्धायाह ‘‘कप्पकोटीहिपि अप्पमेय्यं काल’’न्ति. तत्थ अच्चन्तसंयोगत्थे उपयोगवचनं वेदितब्बं ‘‘मासं अधीते, दिवसं चरती’’तिआदीसु विय. कामञ्च सो कालो असङ्ख्येय्यवसेन पमेय्यो विञ्ञेय्यो, तथापि कप्पकोटिवसेन अविञ्ञेय्यतं सन्धाय ‘‘कप्पकोटीहिपि अप्पमेय्यं काल’’न्ति आह. तत्थ कालयतीति कालो, खिपति विद्धंसयति सत्तानं जीवितमिति अत्थो. कल विक्खेपे. तत्थ कप्पीयति संकप्पीयति सासपपब्बतादीहि उपमाहि केवलं संकप्पीयति, न मनुस्सदिवसमाससंवच्छरादिगणनाय गणीयतीति कप्पो. एकन्तिआदिगणनपथस्स कोटिभूतत्ता कोटि, कप्पानं कोटियो कप्पकोटियो. ताहिपि न पमीयतीति अप्पमेय्यो, तं अप्पमेय्यं. करोन्तोति नानत्थत्ता धातूनं दानं देन्तो, सीलं रक्खन्तो, लोभक्खन्धतो निक्खमन्तो, अत्तहितपरहितादिभेदं तं तं धम्मं पजानन्तो, विविधेन वायामेन घटेन्तो वायमन्तो, तं तं सत्तापराधं खमन्तो, पटिञ्ञासम्मुतिपरमत्थसच्चानि सच्चायन्तो, तं तं सत्तहितं अधिट्ठहन्तो, सकललोकं मेत्तायन्तो, मित्तामित्तादिभेदं पक्खपातं पहाय तं तं सत्तं अज्झुपेक्खन्तो चाति अत्थो. खेदं गतोति अनन्तप्पभेदं महन्तं संसारदुक्खं अनुभवनट्ठेन गतो, सम्पत्तोत्यत्थो. संसारदुक्खञ्हि सारीरिकं मानसिकञ्च सुखं खेदयति पातयतीति ‘‘खेदो’’ति वुच्चति. लोकहितायाति इदं यथावुत्तहेतुफलप्पयोजननिदस्सनं, ‘‘संसारदुक्खानुभवनकारणनिदस्सन’’न्तिपि एके –

‘‘‘जातिसंसारदुक्खानं, गन्तुं सक्कोपि निब्बुतिं;

चिरल्लिट्ठोपि संसारे, करुणायेव केवल’न्ति. –

च वुत्त’’न्ति, तमयुत्तं. न हि भगवा लोकहिताय संसारदुक्खमनुभवति. न हि कस्सचि दुक्खानुभवनं लोकस्स उपकारं आवहति. एवं पनेतं दस्सेति तिंसपारमितापभेदं हेतुं, पारमिताफलभूतं नाथत्तसङ्खातं फलञ्च. यथा चाह ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’तिआदि (सं. नि. १.१२९; ५.२). तत्थ भगवा यथावुत्तहेतूहि सत्तानं विनेय्यभावनिप्फादनपञ्ञाबीजानि वपि, हेतुफलेन परिपक्किन्द्रियभावेन परिनिप्फन्नविनेय्यभावे सत्ते विनयि, संसारदुक्खतो मोचयीति अत्थो. न एवं संसारदुक्खेन लोकस्स उपकारं किञ्चि अकासि, तस्मा करोन्तो अतिदुक्करानि लोकहितायाति सम्बन्धो. इमिस्सा योजनाय सब्बपठमस्स बोधिसत्तस्स उप्पत्तिकालतो पट्ठाय बोधिसत्तस्स नाथत्तसङ्खातपारमिताहेतुफलाधिगमो वेदितब्बो. यो नाथोति हि सम्बन्धो अधिप्पेतो. इमस्स पनत्थस्स –

‘‘यदेव पठमं चित्त-मुप्पन्नं तव बोधये;

त्वं तदेवस्स लोकस्स, पूजिके परिवसित्थ’’. –

इति वचनं साधकं. पठमचित्तस्स पारमिताभावो रुक्खस्स अङ्कुरतो पट्ठाय उप्पत्तिउपमाय साधेतब्बो. एत्थाह – ‘‘खेदं गतोति वचनं निरत्थकं, यथावुत्तनयेन गुणसाधनासम्भवतो’’ति? न, अन्तरा अनिवत्तनकभावदीपनतो. दुक्करानि करोन्तो खेदं गतो एव, न अन्तरा खेदं असहन्तो निवत्ततीति दीपेति. लोकदुक्खापनयनकामस्स वा भगवतो अत्तनो दुक्खानुभवनसमत्थतं दस्सेति.

‘‘यस्स कस्सचि वरदोस्सं, यावाहं सब्बसत्तदुक्खानि;

सब्बानि सब्बकालं युगं, पद्मस्सेव बुज्झन्तोम्ही’’ति. –

एवंअधिप्पायस्स अत्तमत्तदुक्खानुभवनसमत्थताय कायेव कथाति अतिसयं अत्थं दस्सेतीति अत्थो. अथ वा खेदं गतोति ब्यापारं परिचयं गतोतिपि अत्थो सम्भवति. कम्मादीसु सब्यापारं पुरिसं दिस्वा सन्ति हि लोके वत्तारो ‘‘खिन्नोयं कम्मे, खिन्नोयं सत्ते’’तिआदि. इमिस्सा योजनाय नाथोति इमिना बुद्धत्ताधिगमसिद्धं कोटिप्पत्तं नाथभावं पत्वा ठितकालो दस्सितोति वेदितब्बो. केचि ‘‘महाकारुणिकस्साति वदन्तो बुद्धभूतस्साति दस्सेती’’ति लिखन्ति, तं न सुन्दरं विय, बोधिसत्तकालेपि तब्बोहारसब्भावतो. तस्मा सो एत्तकं कालं दुक्करानि करोन्तो अवसाने दुक्करपारमितापारिपूरिया तासं फलभूतं नाथभावं पत्वा लोकहिताय ब्यापारं गतोति अयमत्थो निदस्सितो होति. ‘‘बोधिं गतो’’ति वुत्तेपि सुब्यत्तं हेतुफलं दस्सितं होति. बुद्धभावप्पत्तस्सेव च नाथस्स नमो कतो होति विसेसवचनसब्भावतो, न बोधिसत्तस्स. एवं सन्तेपि विनयाधिकारो इधाधिप्पेतो. सो च पब्बजितकालतो पट्ठाय यावमरणकाला होति. तं अतिविय परित्तं कालं लज्जिनो अतिसुकरं सीलमत्तं एककस्स अत्तनो हिताय अत्तमत्तदुक्खापनयनाधिप्पायेन परिपूरेन्तो को नाम इधलोकपरलोकातिक्कमसुखं न गच्छेय्य, ननु भगवा सकललोकदुक्खापनयनाधिप्पायेन कप्पकोटीहिपि अप्पमेय्यं कालं करोन्तो अतिदुक्करनिरस्सादं खेदं गतोति अञ्ञापदेसेन गुणं वण्णेति आचरियो.

लोकहितायाति एत्थ लोकियति एत्थ दुक्खन्ति लोको, लुयते वा जातिजरामरणदुक्खेहीति लोको, इमिना सत्तलोकं जातिलोकञ्च सङ्गण्हाति. तस्मा तस्स सत्तलोकस्स इधलोकपरलोकहितं अतिक्कन्तपरलोकानं वा उच्छिन्नलोकसमुदयानं लोकानं, इध जातिलोके ओकासलोके वा दिट्ठधम्मसुखविहारसङ्खातञ्च हितं सम्पिण्डेत्वा लोकस्स, लोकानं, लोके वा हितन्ति सरूपेकदेसेकसेसं कत्वा ‘‘लोकहित’’मिच्चेवाह. नाथोति सब्बसत्तानं आसयानुसयचरियाधिमुत्तिभेदानुरूपधम्मदेसनसमत्थताय ‘‘धम्मं वो, भिक्खवे, देसेस्सामि…पे… तं सुणाथा’’ति (म. नि. ३.४२०) एवं याचनट्ठेनापि नाथतेति नाथो. भिक्खूनं वीतिक्कमानुरूपं सिक्खापदपञ्ञापनेन दिट्ठधम्मिकसम्परायिकाय च करुणाय उपगन्त्वा तपति, सुत्तन्तवसेन वा तेसं सब्बसत्तानं अनुसयिते किलेसे करुणाय च पञ्ञाय च उपगन्त्वा तपति, अभिधम्मवसेन वा ते ते सङ्खारे अनिच्चादिलक्खणवसेन उपपरिक्खित्वा अत्तनो किलेसे पञ्ञाय उपेच्च परिच्छिन्दित्वा तपतीति तपनट्ठेनापि नाथतेति नाथो. सदेवके लोके अप्पटिपुग्गलत्ता केनचि अप्पटिहतधम्मदेसनत्ता परमचित्तिस्सरियप्पवत्तितो च इस्सरियट्ठेनापि नाथतेति नाथो. ‘‘धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसी’’ति (महाव. ९०) वचनतो सम्पहंसनसङ्खातेन आसीसट्ठेन, पणिधानतो पट्ठाय ‘‘कथं नामाहं मुत्तो मोचयिस्सामी’’तिआदिना नयेन आसीसट्ठेन वा नाथतेति नाथोति वेदितब्बो, सम्मासम्बुद्धो. चतूहिपि नाथङ्गेहि चतुवेसारज्जचतुपटिसम्भिदादयो सब्बेपि बुद्धगुणा योजेतब्बा, अतिवित्थारिकभया पन न योजिता.

नमोति परमत्थतो बुद्धगुणबहुमानपब्भारा चित्तनति, चित्तनतिप्पभवा च वचीकायनति. अत्थु मेति पाठसेसेन सम्बन्धो. महाकारुणिकस्साति एत्थ सब्बसत्तविसयत्ता महुस्साहप्पभवत्ता च महती करुणा महाकरुणा. तत्थ पणिधानतो पट्ठाय यावअनुपादिसेसनिब्बानपुरप्पवेसा नियुत्तोति महाकारुणिको, भगवा. एत्थ च महाकारुणिकस्साति इमिना यथावुत्तहेतुमूलं दस्सेति. निक्करुणो हि परदुक्खेसु उदासिनो बुद्धत्थाय पणिधानमत्तम्पि अतिभारियन्ति मञ्ञन्तो अप्पमेय्यं कालं अतिदुक्करं हेतुं पूरेत्वा नाथत्तसङ्खातं हेतुफलप्पयोजनभूतं लोकहितं कथं करिस्सति. तस्मा सब्बगुणमूलभूतत्ता महाकरुणागुणमेव वण्णेन्तो ‘‘नमो महाकारुणिकस्सा’’ति आह. एत्तावता हेतुअनुरूपं फलं, फलानुरूपो हेतु, द्विन्नम्पि अनुरूपं मूलं, तिण्णम्पि अनुरूपं पयोजनन्ति अयमत्थो दस्सितो होति.

एवं अच्छरियपुरिसो, नाथो नाथगुणे ठितो;

नमोरहो अनाथस्स, नाथमानस्स सम्पदं.

एत्थ सिया ‘‘अनेकेसु भगवतो गुणेसु विज्जमानेसु कस्मा ‘महाकारुणिकस्सा’ति एकमेव गहित’’न्ति? उच्चते –

दोसहीनस्स सत्थस्स, चोदना तु न विज्जते;

दोसयुत्तमसत्थञ्च, तस्मा चोदना अपत्तकाति.

न मया चोदना कता, किन्तु पुच्छा एव कता. अपिच –

‘‘फलं सतिपि रुक्खेड्ढे, न पतत्यविकम्पिते;

चोदना या’त्थु सत्थानं, पुच्छनात्यत्थफलं महता.

‘‘नभोत्तुं कुरुते सम्मा, गहितुं नाड्ढते घटं;

अक्खेपे हि कते तदि-च्छिस्साणाबुद्धिबन्धनं.

‘‘यथा हिमपदो पद्धो, पबुद्धो गन्धलिम्पिया;

भिन्नत्थविरमस्सेवं, सत्थकतात्थलिम्पिया’’ति. –

एवं चेकं –

सम्मापि चोदना तं खलु, गुरवो विवाक्या विवद्ध;

यतिसिस्सा आघट्टिताति-वाक्येनाभ्यधिकं गोपय.

सरवती आचेरं किलिट्ठा, तदिच्छिस्सजितात्तानं;

जयत्यत्तानमाचेरो, सदस्सस्सेव सारथीति. –

अत्रोच्चते –

यस्स हि वाक्यसहस्सं, वाक्ये वाक्ये सतञ्च जिव्हा;

नामं दसबलगुणपदेसं, वत्तुं कप्पेनपि न सक्का.

यथा

बुद्धोपि बुद्धस्स भणेय्य वण्णं,

कप्पम्पि चे अञ्ञमभासमानो;

खीयेथ कप्पो चिरदीघमन्तरे,

वण्णो न खीयेथ तथागतस्साति. (दी. नि. अट्ठ. १.३०४; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३; चरिया. अट्ठ. निदानकथा) –

चोत्तत्ता न सक्का भगवतं गुणानमवसेसाभिधातुं.

अपिच –

यथा त्वं सत्तानं, दसबल तथा ञाणकरुणा;

गुणद्वन्दं सेट्ठं, तव गुणगणा नाम तिगुणाति. –

सब्बगुणसेट्ठत्ता मूलत्ता च एकमेव वुत्तं. अथ वा ‘‘छसु असाधारणञाणेसु अञ्ञतरत्ता तग्गहणेन सेसापि गहिताव सहचरणलक्खणेना’’ति च वदन्ति. विसेसतो पनेत्थ अभिधम्मस्स केवलं पञ्ञाविसयत्ता अभिधम्मट्ठकथारम्भे आचरियेन ‘‘करुणा विय सत्तेसु, पञ्ञा यस्स महेसिनो’’ति पञ्ञागुणो वण्णितो तेसं तेसं सत्तानं आसयानुसयचअयाधिमुत्तिभेदानुरूपपरिच्छिन्दनपञ्ञाय, सत्तेसु महाकरुणाय च अधिकारत्ता. सुत्तन्तट्ठकथारम्भे ‘‘करुणासीतलहदयं, पञ्ञापज्जोतविहतमोहतम’’न्ति भगवतो उभोपि पञ्ञाकरुणागुणा वण्णिता. इध पन विनये आसयादिनिरपेक्खं केवलं करुणाय पाकतिकसत्तेनापि असोतब्बारहं सुणन्तो, अपुच्छितब्बारहं पुच्छन्तो, अवत्तब्बारहञ्च वदन्तो सिक्खापदं पञ्ञपेसीति करुणागुणोयेवेको वण्णितोति वेदितब्बो.

पञ्ञादया अत्तपरत्थहेतू,

तदन्वया सब्बगुणा जिनस्स;

उभो गुणा ते गुणसागरस्स,

वुत्ता इधाचरियवरेन तस्मा.

एत्तावता अट्ठकथादिगाथा,

समासतो वुत्तपदत्थसोभा;

अयम्पि वित्थारनयोति चाहं,

उद्धं इतो ते पटिसंखिपामि.

दुतियगाथाय असम्बुधन्ति धम्मानं यथासभावं अबुज्झन्तो. बुद्धनिसेवितन्ति बुद्धानुबुद्धपच्चेकबुद्धेहि गोचरभावनासेवनाहि यथारहं निसेवितं. भवा भवन्ति वत्तमानभवतो अञ्ञं भवं गच्छति उपगच्छति, पटिपज्जतीति अत्थो. अथ वा भवोति सस्सतदिट्ठि. तस्स पटिपक्खत्ता अभवोति उच्छेददिट्ठि. भवोति वा वुद्धि. अभवोति हानि. भवोति वा दुग्गति. अभवोति सुगति. ‘‘अप्पमाणा धम्मा, असेक्खा धम्मा’’तिआदीसु (ध. स. तिकमातिका १३, ११) विय हि वुद्धिअत्थत्ता अकारस्स. भावयतीति भवो, जाति. भवतीति वा भवो. सविकारा बहुविधखन्धुप्पत्ति दीपिता. अभवोति विनासो, जातिभावं मरणभावञ्च गच्छतीति वुत्तं होति. एत्थ अरहन्तानं मरणम्पि खणिकवसेन गहेतब्बं. भवेसु अभवो भवाभवो, तं भवाभवं, भवेसु अभावपञ्ञत्तिं गच्छतीति अत्थो. जीवलोकोति सत्तलोको, सङ्खारलोकओकासलोकानं भवाभवगमनासम्भवतो सत्तलोकं जीवलोकोति विसेसेति. अविज्जादिकिलेसजालविद्धंसिनोति एत्थ नवपि लोकुत्तरधम्मा सङ्गहं गच्छन्ति. अपचयगामिता हि चतुमग्गधम्मस्स ओधिसो अविज्जादिकिलेसजालविद्धंसो, सो अस्स अत्थि, तदारम्मणं हुत्वा तत्थ सहायभावूपगमनेन निब्बानस्सापि. यथाह ‘‘यो खो, आवुसो, रागक्खयो…पे… इदं वुच्चति निब्बान’’न्ति. अरहत्तस्सापि तथा रागादिक्खयवचनसब्भावतो. फलसामञ्ञेन तिण्णम्पि फलानं अत्थीति नवविधोपेस ‘‘अविज्जादिकिलेसजालविद्धंसी’’ति वुच्चति. अथ वा सहचरणलक्खणकआरणताय पटिपक्खगोचरग्गहणता. अनभिहितोपि हि धम्मस्स तत्राभिहितोव बुज्झितब्बो इति वचनतो कारणगोचरग्गहणेन चत्तारिपि फलानि गहितानि. नरकादीसु अपतमानं धारेति सुगतियं उप्पादनेनाति धम्मो. पुन सुगतिम्हि अजननकारी अकुसलधम्मे निवारेत्वा पोसेति पवत्तेति वड्ढेतीति धम्मो. सो पन कामरूपारूपभेदतो तिविधो अच्चन्तसुखावहनतो, ततोपि उत्तमत्ता धम्मवरो.

एत्थाह – ‘‘चतुन्नं, भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरित’न्ति (दी. नि. २.१५५; महाव. २८७) वचनतो चतुसच्चधम्मं असम्बुधं भवा भवं गच्छति जीवलोकोति सिद्धं. तस्मा यं असम्बुधं गच्छति, तस्सेव ‘‘तस्सा’’ति अन्ते तंनिद्देसेन नियमनतो चतुसच्चधम्मोपि अविज्जादिकिलेसजालविद्धंसी धम्मवरोति चापज्जति. अञ्ञथा ‘‘नमो अविज्जादिकिलेसजालविद्धंसिनो धम्मवरस्स तस्सा’’ति तंनिद्देसेन समानविभत्तिकरणं न युज्जति अतिप्पसङ्गनियमनतो, ‘‘अविज्जादिकिलेसजालविद्धंसिनो धम्मवरस्सा’’ति वचनं विसेसनवचनं. तस्मा दुक्खसमुदयसच्चानं तब्भावप्पसङ्गो नत्थीति चे? न, तंनिद्देसेन समानविभत्तिट्ठाने अविसेसितत्ता. अपि च मग्गसच्चनिरोधसच्चेसु फलानं अपरियापन्नत्ता नव लोकुत्तरधम्मा सङ्गहिताति वचनविरोधो, फलानं असङ्गहे वेरञ्जकण्डवण्णनायं न केवलं अरियमग्गो चेव निब्बानञ्च, अपि च अरियफलधम्मेहि सद्धिं परियत्तिधम्मोपि. वुत्तञ्हेतं ‘‘रागविरागमनेजमसोकं…पे… धम्ममिमं सरणत्थमुपेही’’ति (वि. व. ८८७) वचनविरोधो चाति पुब्बापरविरुद्धा एसा गाथा सासनविरुद्धा चा’’ति? वुच्चते – सब्बमेतमयुत्तं वुत्तगाथत्थाजाननतो. एत्थ हि आचरियेन पवत्तिपवत्तिहेतुविसयविभागो च दस्सितो. कथं? तत्थ असम्बुधन्ति असम्बोधो, सो अत्थतो अविज्जा, ताय च तण्हुपादानानि गहितानि, तयोपि ते धम्मा समुदयसच्चं, भवाभवन्ति एत्थ दुक्खसच्चं वुत्तं. सुगतिदुग्गतिप्पभेदो हि भवो अत्थतो पञ्चुपादानक्खन्धा होन्ति. ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (महाव. १) वचनतो दुक्खप्पवत्ति पवत्ति नाम, दुक्खसमुदयो पवत्तिहेतु नाम, अविज्जासङ्खातस्स च पवत्तिहेतुस्स अग्गहितग्गहणेन निरोधमग्गसच्चद्वयं विसयो नाम. वुत्तञ्हेतं ‘‘तत्थ कतमा अविज्जा? दुक्खे अञ्ञाणं…पे… दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाण’’न्ति (विभ. २२६).

एत्थ च निरोधसच्चं बुद्धेन गोचरासेवनाय आसेवितं, मग्गसच्चं भावनासेवनाय. एत्तावता असम्बुधं बुद्धनिसेवितं यन्ति उपयोगप्पत्तो यो विसयो निरोधो च मग्गो च, तस्स यथावुत्ताविज्जादिकिलेसजालत्तयविद्धंसिनो नमो धम्मवरस्साति अयं गाथाय अत्थो. परियत्तिधम्मोपि किलेसविद्धंसनस्स सुत्तन्तनयेन उपनिस्सयपच्चयत्ता किलेसविद्धंसनसीलताय ‘‘अविज्जादिकिलेसजालविद्धंसी’’ति वत्तुं सम्भवति. एवञ्हि सति रागविरागाति गाथत्थो, सो धम्मं देसेति…पे… ब्रह्मचरियं पकासेतीति सुत्तत्थो च असेसतो गहितो होति. अथ वा इमाय गाथाय केवलं परियत्तिधम्मोव गहितो होति, यं सन्धायाह ‘‘सो धम्मं देसेति आदिकल्याणं…पे… ब्रह्मचरियं पकासेती’’ति (दी. नि. १.१९०; पारा. १), तम्पि असम्बुधं बुद्धेहेव निसेवितं गोचरासेवनाय अनञ्ञनिसेवितं. यथाह ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा…पे… भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति (सं. नि. २.१४६).

ततियगाथाय सीलादयो किञ्चापि लोकियलोकुत्तरा यथासम्भवं लब्भन्ति, तथापि अन्ते ‘‘अरियसङ्घ’’न्ति वचनतो सीलादयो चत्तारो धम्मक्खन्धा लोकुत्तराव. एत्थ च ‘‘सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणप्पभुतीही’’ति वत्तब्बे सरूपेकसेसं कत्वा ‘‘विमुत्तिञाणप्पभुतीही’’ति वुत्तं. एत्थ च किञ्चापि विमुत्तीति फलधम्माव सुत्ते अधिप्पेता, तथापि ‘‘मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति. पहीने किलेसे पच्चवेक्खति. फलं पच्चवेक्खति. निब्बानं पच्चवेक्खती’’ति (पट्ठा. १.१.४१०) वचनतो मग्गादिपच्चवेक्खणञाणं विमुत्तिञाणन्ति वेदितब्बं. विमुत्ति विमोक्खो खयोति हि अत्थतो एकं. ‘‘खये ञाणं अनुप्पादे ञाणन्ति (ध. स. दुकमातिका १४२; दी. नि. ३.३०४) एत्थ खयो नाम मग्गो, रागक्खयो दोसक्खयोति फलनिब्बानानं अधिवचन’’न्ति सुत्ते आगतमेव. पहीनकिलेसानं खयो पाकतिको खयो एव. पभुति-सद्देन तिस्सो विज्जा छ अभिञ्ञा चतस्सो पटिसम्भिदाति एवमादयो गुणा सङ्गहिता. समन्नागमट्ठेन अपरिहीनट्ठेन च युत्तो. खेत्तं जनानं कुसलत्थिकानन्ति ‘‘अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति सुत्ततो कुसलस्स विरुहनट्ठानत्ता, सुत्तन्तनयेन उपनिस्सयपच्चयत्ता च कामं कुसलस्स खेत्तं होति सङ्घो, न कुसलत्थिकानं जनानं. तस्मा न युज्जतीति चे? न, सुत्तत्थसम्भवतो. सुत्ते ‘‘अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति (सं. नि. ४.३४१) हि वुत्तं. कस्स लोकस्स? पुञ्ञत्थिकस्स खेत्तं सङ्घो, पुञ्ञुपनिस्सयत्ता पुञ्ञक्खेत्तं होति सङ्घो, कुसलत्थिकानन्ति च वुच्चन्ति. लोकेपि हि देवदत्तस्स खेत्तं यञ्ञदत्तस्स खेत्तं सालियवुपनिस्सयत्ता सालिखेत्तं यवखेत्तन्ति च वुच्चति. अरियसङ्घन्ति विगतकिलेसत्ता अरियं परिसुद्धं अरियानं, अरियभावं वा पत्तं सीलदिट्ठिसामञ्ञेन सङ्घतत्ता सङ्घं. ‘‘अरिय-सद्देन सम्मुतिसङ्घं निवारेती’’ति केचि लिखन्ति, तं न सुन्दरं विमुत्तिञाणगुणग्गहणेन विसेसितत्ता. सिरसाति इमिना कामं कायनतिं दस्सेति, तथापि उत्तमसङ्घे गुणगारवेन उत्तमङ्गमेव निद्दिसन्तो ‘‘सिरसा नमामी’’त्याह. सिरस्स पन उत्तमता उत्तमानं चक्खुसोतिन्द्रियानं निस्सयत्ता, तेसं उत्तमता च दस्सनानुत्तरियसवनानुत्तरियहेतुताय वेदितब्बा. एत्थाह – अनुसन्धिकुसलो

‘‘उपोग्घातो पदञ्चेव, पदत्थो पदविग्गहो;

चोदनाप्रत्यवज्जानं, ब्याख्या तन्तस्स छब्बिधा’’ति. –

एवमवत्वा कस्मा रतनत्तयपणामं पठमं वुत्तन्ति? वुच्चते – सताचारत्ता. आचारो किरेस सप्पुरिसानं, यदिदं संवण्णनारम्भे रतनत्तयपूजाविधानं. तस्मा ‘‘सताचारतो भट्ठा मा मयं होमा’’ति करीयति, चतुगम्भीरभावयुत्तञ्च विनयपिटकं संवण्णेतुकामस्स महासमुद्दं ओगाहन्तस्स विय पञ्ञावेय्यत्तियसमन्नागतस्सापि महन्तं भयं होति, भयक्खयावहञ्चेतं रतनत्तयगुणानुस्सरणजनितं पणामपूजाविधानं. यथाह ‘‘एवं बुद्धं सरन्तान’’न्तिआदि (सं. नि. १.२४९). अपिचाचरियो सत्थुपूजाविधानेन असत्थरि सत्थाभिनिवेसस्स लोकस्स यथाभूतं सत्थरि एव सम्मासम्बुद्धे सत्थुसम्भावनं उप्पादेति, असत्थरि सत्थुसम्भावनं परिच्चजापेति, ‘‘तथागतप्पवेदितं धम्मविनयं अत्तनो दहती’’ति वुत्तदोसं परिहरति. अन्तरायबहुलत्ता खन्धसन्ततिया विप्पकताय विनयसंवण्णनाय अत्तनो आयुवण्णसुखबलानं परिक्खयसम्भवासङ्काय ‘‘अभिवादनसीलिस्स…पे… आयु वण्णो सुखं बल’’न्ति (ध. प. १०९) वुत्तानिसंसे याव संवण्णनापरियोसाना पत्थेति. अपि चेत्थ बुद्धस्स भगवतो पणामपूजाविधानं सम्मासम्बुद्धभावाधिगमत्थं बुद्धयानं पटिपज्जन्तानं उस्साहं जनेति. लोकियलोकुत्तरभेदस्स, लोकुत्तरस्सेव वा सद्धम्मस्स पूजाविधानं पच्चेकबुद्धभावाधिगमत्थं पच्चेकबुद्धयानं पटिपज्जन्तानं उस्साहं जनेति. सद्धम्मपटिवेधमत्ताभिलासिनो हि ते. परमत्थसङ्घपूजाविधानं परमत्थसङ्घभावाधिगमत्थं सावकयानं पटिपज्जन्तानं उस्साहं जनेति, मङ्गलादीनि वा सात्थानि अनन्तरायानि चिरट्ठितिकानि बहुमतानि च भवन्तीति एवंलद्धिकानं चित्तपरितोसनत्थं ‘‘पूजा च पूजनेय्यान’’न्ति भगवता पसत्थमङ्गलं करोति. वुच्चते च –

‘‘मङ्गलं भगवा बुद्धो, धम्मो सङ्घो च मङ्गलं;

मङ्गलादीनि सात्थानि, सीघं सिज्झन्ति सब्बसो.

‘‘सत्थु पूजाविधानेन, एवमादी बहू गुणे;

लभतीति विजानन्तो, सत्थुपूजापरो सिया’’ति.

एत्थ च सत्थुपधानत्ता धम्मसङ्घानं पूजाविधानं सत्थुपूजाविधानमिच्चेव दट्ठब्बं सासनतो लोकतो च. तेनेतं वुच्चति –

‘‘सत्था’’ति धम्मो सुगतेन वुत्तो;

निब्बानकाले यमतो स सत्था;

सुवत्थिगाथासु ‘‘तथागतो’’ति;

सङ्घो च वुत्तो यमतो स सत्था.

किञ्च भिय्यो –

धम्मकायो यतो सत्था, धम्मो सत्था ततो मतो;

धम्मट्ठितो सो सङ्घो च, सत्थुसङ्ख्यं निगच्छति.

सन्ति हि लोके वत्तारो कोसगतं असिं गहेत्वा ठितं पुरिसं विसुं अपरामसित्वा ‘‘असिं गहेत्वा ठितो एसो’’ति. तेनेवाह चारियमात्रच्चेवा –

‘‘नमत्थु बुद्धरत्नाय, धम्मरत्नाय ते नमो;

नमत्थु सङ्घरत्नाय, तिरत्नसमवानयी’’ति.

अपिच सब्बधम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खपातुभावाभिसङ्खातं खन्धसन्तानमुपादाय ‘‘बुद्धो’’ति यदि पञ्ञापियति, धम्मो पणामारहोति का एव कथा, सङ्घो च ‘‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति वुत्तत्ता भाजनन्ति दीपेति. अथ वा ‘‘बुद्धसुबोधितो धम्मो आचरियपरम्पराय सुवण्णभाजने पक्खित्ततेलमिव अपरिहापेत्वा यावज्जतना आभतत्ता एव मादिसानम्पि सोतद्वारमनुप्पत्तो’’ति सङ्घस्स आचरियो अतीव आदरेन पणामं करोति ‘‘सिरसा नमामी’’ति.

एवं अनेकविधं पणामप्पयोजनं वदन्ति, आचरियेन पन अधिप्पेतप्पयोजनं अत्तना एव वुत्तं ‘‘इच्चेवमच्चन्तनमस्सनेय्य’’न्तिआदिना चतुत्थगाथाय. इच्चेवन्ति एत्थ इति-सद्दो रतनत्तयपूजाविधानपरिसमत्तत्थो. यदि एवं यथाविहितमत्तमेव पूजाविधानं अरहति रतनत्तयं, न ततो उद्धन्ति आपज्जतीति अनिट्ठप्पसङ्गनिवारणत्थं ‘‘एवमच्चन्तनमस्सनेय्य’’न्ति आह. तत्थ एवन्ति इमिना यथावुत्तविधिं दस्सेति. यथावुत्तेन विधिना, अञ्ञेन वा तादिसेन अच्चन्तमेव मुहुत्तमपि अट्ठत्वा अभिक्खणं निरन्तरं नियमेन नमस्सनारहं नमस्समानस्स हितमहप्फलकरणतोति अत्थो. एवंविधं दुल्लभट्ठेन महप्फलट्ठेन च सिद्धं रतनभावं रतनत्तयं नमस्समानो यं पुञ्ञाभिसन्दं अलत्थं अलभिं. अकुसलमलं तदङ्गादिप्पहानेन पुनातीति पुञ्ञं. किलेसदरथप्पटिप्पस्सद्धिया सीतलत्ता चित्तं अभिसन्देतीति अभिसन्दो. पुञ्ञञ्च तं अभिसन्दो चाति पुञ्ञाभिसन्दो, तं पुञ्ञाभिसन्दं. गण्ठिपदे पन ‘‘पुञ्ञमहत्तं’’न्ति भणन्ति, ‘‘विपुल’’न्ति वचनतो सो अत्थो न युज्जतीति आचरियो. अथ वा पुञ्ञानं अभिसन्दो पुञ्ञाभिसन्दो, तं पुञ्ञाभिसन्दं. सन्द सवनेति धातु. तस्मा पुञ्ञसोतं पुञ्ञुस्सयन्ति अत्थो युज्जति, तं पन विपुलं, न परित्तन्ति दस्सितं विपुल-सद्देन.

पञ्चमगाथा यस्मिं विनयपिटके पाळितो च अत्थतो च अनूनं लज्जीपुग्गलेसु पवत्तनट्ठेन ठिते सकलं तिविधम्पि सासनं तेस्वेव पुग्गलेसु पतिट्ठितं होति. कस्स सासनन्ति चे? अट्ठितस्स भगवतो. भगवा हि ठितिहेतुभूताय उच्छेददिट्ठिया अभावेन अट्ठितोति वुच्चति. उच्छेददिट्ठिको हि परलोके निरपेक्खो केवलं कामसुखल्लिकानुयोगमनुयुञ्जन्तो तिट्ठति, न परलोकहितानि पुञ्ञानि कत्तुं ब्यावटो होति, सस्सतदिट्ठिको तानि कत्तुं आयूहति. भगवा पन तथा अतिट्ठन्तो अनायूहन्तो मज्झिमं पटिपदं पटिपज्जन्तो सयञ्च ओघं तरि, परे च तारेसि. यथाह ‘‘अप्पतिट्ठं ख्वाहं, आवुसो, अनायूहं ओघमतरि’’न्ति (सं. नि. १.१). चतुब्रह्मविहारवसेन सत्तेसु सुट्ठु सम्मा च ठितस्साति अत्थवसेन वा सुसण्ठितस्स. सुसण्ठितत्ता हेस केवलं सत्तानं दुक्खं अपनेतुकामो हितं उपसंहरितुकामो सम्पत्तिया च पमोदितो अपक्खपतितो च हुत्वा विनयं देसेति, तस्मा इमस्मिं विनयसंवण्णनाधिकारे सारुप्पाय थुतिया थोमेन्तो आह ‘‘सुसण्ठितस्सा’’ति. गण्ठिपदे पन ‘‘मनापिये च खो, भिक्खवे, कम्मविपाके पच्चुपट्ठिते’’ति (दी. नि. अट्ठ. २.३५; म. नि. अट्ठ. २.३८६) सुत्तस्स, ‘‘सुसण्ठाना सुरूपता’’ति (खु. पा. ८.११) सुत्तस्स च वसेन सुसण्ठितस्साति अत्थो वुत्तो, सो अधिप्पेताधिकारानुरूपो न होति. अमिस्सन्ति किं विनयं अमिस्सं, उदाहु पुब्बाचरियानुभावन्ति? नोभयम्पि. अमिस्सा एव हि विनयट्ठकथा. तस्मा भावनपुंसकवसेन अमिस्सं तं वण्णयिस्सन्ति सम्बन्धो. पुब्बाचरियानुभावन्ति अट्ठकथा ‘‘यस्मा पुरे अट्ठकथा अकंसू’’ति वचनतो तेसं आनुभावो नाम होति. किञ्चि अपुब्बं दिस्वा सन्ति हि लोके वत्तारो ‘‘कस्सेस आनुभावो’’ति. अथ वा भगवतो अधिप्पायं अनुगन्त्वा तंतंपाठे अत्थं भावयति विभावयति, तस्स तस्स वा अत्थस्स भावना विभावनाति आनुभावो वुच्चति अट्ठकथा.

पुब्बाचरियानुभावे सति किं पुन तं वण्णयिस्सन्ति इमिना आरम्भेनाति ततो वुच्चन्ति छट्ठसत्तमट्ठमनवमगाथायो. तत्थ अरियमग्गञाणम्बुना निद्धोतमलत्ता विसुद्धविज्जेहि, तेनेव निद्धोतासवत्ता विसुद्धपटिसम्भिदेहि, विसुद्धपटिसम्भिदत्ता च सद्धम्मसंवण्णनकोविदेहीति योजना वेदितब्बा. केचि ‘‘पुब्बाचरियाति वुत्ते लोकाचरियापि, सासने राहुलाचरियादयोपि सङ्गय्हन्ति, ते अपनेतुं कामञ्चातिआदि वुत्त’’न्ति वदन्ति. ‘‘तं वण्णयिस्स’’न्ति वुत्तत्ता पुब्बट्ठकथाय ऊनभावो दस्सितोति चे? न, चित्तेहि नयेहि संवण्णितोति दस्सेतुं ‘‘कामञ्चा’’तिआदि वुत्तं. सद्धम्मं संवण्णेतुं कोविदेहि, ताय संवण्णनाय वा कोविदेहि सद्धम्मसंवण्णनकोविदेहि.

सल्लेखियेति किलेसजातं बाहुल्लं वा सल्लिखति तनुं करोतीति सल्लेखो, सल्लेखस्स भावो सल्लेखियं, तस्मिं सल्लेखिये. नोसुलभूपमेहीति असुलभूपमेहि. महाविहारस्साति महाविहारवंसस्स. पञ्ञाय अच्चुग्गतट्ठेन धजो उपमा एतेसन्ति धजूपमा, तेहि धजूपमेहि. सम्बुद्धवरं अनुअयेहि अनुगतेहि सम्बुद्धवरन्वयेहि, बुद्धाधिप्पायानुगेहीति अधिप्पायो. इध वर-सद्दो ‘‘सामं सच्चानि बुद्धत्ता सम्बुद्धो’’ति वचनतो पच्चेकबुद्धापि सङ्गय्हन्ति. तस्मा ते अपनेतुं वुत्तो.

अट्ठकथाय ऊनभावं दस्सेत्वा इदानि अत्तनो करणविसेसं तस्स पयोजनञ्च दस्सेतुं ‘‘संवण्णना’’तिआदिमाह. न किञ्चि अत्थं अभिसम्भुणातीति किञ्चि पयोजनं फलं हितं न साधेतीति अत्थो ‘‘न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोती’’तिआदीसु (पारा. ५३८) विय. अज्झेसनं बुद्धसिरिव्हयस्साति इमिना यस्मा सहम्पतिब्रह्मुना अज्झिट्ठेन धम्मो देसितो भगवता, सारिपुत्तस्स अज्झेसनं निस्साय विनयो पञ्ञत्तो, तस्मा अयम्पि आचरियो तं आचरियवत्तं पूजेन्तो इमं संवण्णनं बुद्धसिरित्थेरस्स याचनं निस्साय अकासीति दस्सेति. समनुस्सरन्तोति तस्साभावं दीपेति आदरञ्च.

ततो परं द्वे गाथायो कत्तब्बविधिदस्सनत्थं वुत्ता. तेन तासु अट्ठकथासु वुत्तविनिच्छयपच्चयविमतिं विनोदेति, एकट्ठकथाय कुसलस्स वा ‘‘अयं नयो अट्ठकथायं नत्थी’’ति पटिक्खेपं निवारेति, अयुत्तत्थपरिच्चागेन तत्थ अभिनिविट्ठानं अभिनिवेसं परिच्चजापेति, थेरवाददस्सनेन विनयविनिच्छयं पति विनयधरानं कारणोपपत्तितो उहापोहक्कमं दस्सेति, अयुत्तत्थेरवादपटिक्खेपेन पुग्गलप्पमाणतं पटिक्खिपतीति इमे चानिसंसा कत्तब्बविधिदस्सनेन दस्सिता होन्ति. संवण्णनं तञ्च समारभन्तो तस्सा संवण्णनाय महाअट्ठकथं सरीरं कत्वा समारभिस्सं, महापच्चरियम्पि यो वुत्तो विनिच्छयो, तथेव कुरुन्दीनामादीसु लोके विस्सुतासु अट्ठकथासु च यो वुत्तो विनिच्छयो, ततोपि विनिच्छयतो महाअट्ठकथानयेन, विनययुत्तिया वा युत्तमत्थं तस्स सरीरस्स अलङ्कारं विय गण्हन्तो समारभिस्सं. किं संवण्णनमेव, न अञ्ञन्ति दस्सनत्थं पुन संवण्णनाग्गहणं. अथ वा अन्तोगधत्थेरवादं संवण्णनं कत्वा समारभिस्सन्ति योजना वेदितब्बा. थेरवादा हि बहिअट्ठकथाय विचरन्ति. एत्थ आदि-सद्देन चूळपच्चरिअन्धकअरियट्ठकथापन्नवारादयोपि सङ्गहिता. तत्थ पच्चरी नाम सीहळभासाय उळुम्पं किर, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातं. कुरुन्दीवल्लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दी नाम जाता.

सम्म समारभिस्सन्ति कत्तब्बविधानं सज्जेत्वा अहं ठितो, तस्मा तं मे निसामेन्तूति गाथाय तं संवण्णनं मे मम, मया वा वुच्चमानन्ति पाठसेसो. निसामेन्तु पस्सन्तु पञ्ञाचक्खुना सुणन्तु वा सद्धावीरियपीतिपामोज्जाभिसङ्खारेन सङ्खरित्वा पूजयन्ता सक्कच्चं धम्मं. कस्स धम्मं? धम्मप्पदीपस्स तथागतस्स. किं दस्सेति? पदीपट्ठानियो हि धम्मो हिताहितप्पकासनतो, पदीपधरट्ठानियो धम्मधरो तथागतो, तस्मा परिनिब्बुतेपि तस्मिं तथागते तत्थ सोकं अकत्वा सक्कच्च धम्मं पटिमानयन्ता निसामेन्तूति दस्सेति. अथ वा ‘‘धम्मकाया तथागता’’ति (दी. नि. ३.११८) वचनतो धम्मो च सो पदीपो चाति धम्मप्पदीपो, भगवा.

यो धम्मविनयो यथा बुद्धेन वुत्तो, सो तथेव बुद्धपुत्तेहि सावकेहि ञातो अवबुद्धो, येहि तेसं बुद्धपुत्तानं मतिं अधिप्पायं अच्चजन्ता निरवसेसं गण्हन्ता. पुरेति पुरा, पोराणत्थेरा वा. अट्ठकथाति अट्ठकथायो, उपयोगबहुवचनं.

यं अत्थजातं अट्ठकथासु वुत्तं, तं सब्बम्पि पमादलेखकानं पमादलेखमत्तं वज्जयित्वा. किं सब्बेसम्पि पमाणं? न, किन्तु सिक्खासु सगारवानं इध विनयम्हि पण्डितानं, महाअट्ठकथायं पन सच्चेपि अलिकेपि दुक्कटमेव वुत्तं, तं पमादलेखन्ति वेदितब्बं. पमादलेखं वज्जयित्वा पमाणं हेस्सतीति सम्बन्धो.

ततो चाति अट्ठकथासु वुत्तअत्थजाततो तन्तिक्कमं पाळिक्कमं. सुत्तन्ता सुत्तावयवा. अन्तोति हिदं अब्भन्तरावयवसम्भावनादीसु दिस्सति. सुत्तन्तेसु भवा सुत्तन्तिका, तेसं सुत्तन्तिकानं, सुत्तन्तगन्थेसु आगतवचनानन्ति अत्थो. अथ वा अमीयतीति अन्तो, साधीयतीति अधिप्पायो. केन साधीयति? सुत्तेन, सुत्तस्स अन्तो सुत्तन्तो, को सो? सो सो अत्थविकप्पो, तस्मिं सुत्तन्ते नियुत्तानि वचनानि सुत्तन्तिकानि. तेसं सुत्तन्तिकानं वचनानमत्थं. तस्स तस्स आगमसुत्तस्स अभिधम्मविनयसुत्तस्स चानुरूपं परिदीपयन्ती, अयं तावेत्थ समासतो अत्थविभावना – ‘‘इतिपि सो भगवा’’तिआदीनं (सं. नि. २.४१; ५.४७९; अ. नि. ६.१०; पारा. १) सुत्तन्तिकानं वचनानमत्थं आगमसुत्तन्तानुरूपं. ‘‘विवादाधिकरणं सिया कुसलं सिया अकुसलं सिया अब्याकत’’न्ति (चूळव. २२०) एवमादीनं अभिधम्मसुत्तन्तिकानं वचनानमत्थं अभिधम्मसुत्तन्तानुरूपन्ति एवमादि. हेस्सतीति भविस्सति, करीयिस्सतीति अधिप्पायो. वण्णनापीति एत्थ अपि-सद्दो सम्पिण्डनत्थो, सो तस्माति पदेन योजेतब्बो. कथं? पण्डितानं पमाणत्तापि वित्थारमग्गस्स समासितत्तापि विनिच्छयस्स असेसितत्तापि तन्तिक्कमस्स अवोक्कमितत्तापि सुत्तन्तिकवचनानं सुत्तन्तट्ठकथानुरूपं दीपनतोपि तस्मापि सक्कच्चं अनुसिक्खितब्बाति. एत्थ ‘‘तन्तिक्कमं अवोक्कमित्वा’’ति वचनेन सिद्धेपि ‘‘अट्ठकथाचरिया वेरञ्जकण्डादीसु ‘सुत्तन्तिकानं भारो’ति गता, मयं पन वत्वाव गमिस्सामा’’ति दस्सेतुं ‘‘सुत्तन्तिकान’’न्ति वुत्तं किर.

गन्थारम्भकथावण्णना निट्ठिता.

बाहिरनिदानकथावण्णना

तदङ्गविनयादिभेदेन विनयस्सबहुत्ता विनयो ताव ववत्थपेतब्बो. ‘‘बुद्धेन धम्मो विनयो च वुत्तो’’ति पुब्बे वुत्तत्ता इदानि ‘‘वुत्तं येना’’ति न वत्तब्बन्ति चे? तस्स एवमादिवचनं सन्धाय वुत्तन्ति सम्बन्धो. धारितं येन चाभतं. यत्थप्पतिट्ठितञ्चेतन्ति वचनं सकलम्पि विनयपिटकं सन्धाय वुत्तं. अत्तपच्चक्खवचनं न होतीति आहच्च भासितं न होतीति अधिप्पायो. न हि भगवतो अतीतादीसु अप्पच्चक्खं किञ्चि अत्थि. यदि अत्तपच्चक्खवचनं न होति, पदसोधम्मापत्तिं न जनेय्याति चे? न, सावकभासितस्सपि पदसोधम्मापत्तिजननतो. नियमाभावा अतिप्पसङ्गोति चे? न, पदसोधम्मसिक्खापदट्ठकथायं ‘‘सङ्गीतित्तयं आरुळ्हो’’ति विसेसितत्ता. तथा अट्ठकथायम्पि सङ्गीतिं आरुळ्हत्ता ‘‘खन्धानञ्च पटिपाटि…पे… संसारोति पवुच्चती’’ति (ध. स. अट्ठ. निदानकथा; विभ. अट्ठ. २२६ सङ्खारपदनिद्देस) एवमादिवचनं, यञ्च सङ्गीतिआरुळ्हक्कमानुगतं, तं पदसोधम्मापत्तिं जनेतीति आयस्मा उपतिस्सो.

पठममहासङ्गीतिकथावण्णना

पठममहासङ्गीति नाम चाति एत्थ -सद्दो अतिरेकत्थो, तेन अञ्ञापि अत्थीति दीपेति. तम्पि सालवनं उपगन्त्वा मित्तसुहज्जे अपलोकेत्वा निवत्तनतो उपवत्तनन्ति पाकटं जातं किर. यमकसालानन्ति एका किर सालपन्ति सीसभागे, एका पादभागे. तत्रापि एको तरुणसालो सीसभागस्स आसन्ने होति, एको पादभागस्स, मूलखन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बित्वा ठितसालानन्तिपि वुत्तं. अनुपादिसेसाय निब्बानधातुयाति इत्थम्भूतलक्खणे करणवचनं ‘‘कतकिच्चो पीतिज हास चेतो अवेरमुखेनाभतकुण्डलेना’’तिआदीसु विय. परिनिब्बाने परिनिब्बानहेतु, तस्मिं ठाने वा मा सोचित्थ चित्तेन, मा परिदेवित्थ वाचाय ‘‘परिदेवनं विलाप’’न्ति वचनतो. महासमणेनाति निस्सक्कत्थे करणवचनं. सूरियं’सूभि पटुकरा’भा’रिणस्स ताणा इत्यत्रेव. यञ्च भगवतो अनुग्गहं, तस्स अनुग्गहस्साति आचरिया. एकच्चे पन ‘‘यं यस्मा अहं अनुग्गहितो’’ति वदन्ति. निब्बसनानीति निट्ठितवसनकिच्चानि, मया परिभुञ्जित्वा अपनीतानि. यदि सुयुत्तानि धारेस्ससीति पुच्छति, कवचसदिसानि साणानि. इस्सरियसदिसा नव अनुपुब्बविहारादयो. अट्ठ समापत्तियो निरोधसमापत्ति च पटिलाभक्कमेन ‘‘अनुपुब्बविहारा’’ति वुत्ता.

अनागते सन्निकट्ठे, तथातीते चिरन्तने;

कालद्वयेपि कवीहि, पुरासद्दो पयुज्जते.

सत्थुसासनमेव परियत्ति सत्थुसासनपरियत्ति, सा सुत्तगेय्यादिवसेन नवङ्गा. तिपिटकमेव सब्बपरियत्तिप्पभेदं धारेन्तीति तिपिटकसब्बपरियत्तिप्पभेदधरा. ‘‘विना न सक्का’’ति न वत्तब्बं ‘‘तिपिटकसब्बपरियत्तिप्पभेदधरे’’ति वुत्तत्ता, एवं सन्तेपि अत्थि विसेसो तेहि सम्मुखापि असम्मुखापि सुतं, थेरेन पन असम्मुखापटिग्गहितं नाम नत्थीति. न वायन्ति एत्थ वाति विभासा, अञ्ञासिपि न अञ्ञासिपीति अत्थो. तत्र उच्चिनने. बहुसद्दो विपुल्लत्थो ‘‘अनन्तपारं बहु वेदितब्बमित्य’’त्रेव. पुब्बे ‘‘तिपिटकसब्बपअयत्तिप्पभेदधरे’’ति वुत्तत्ता ‘‘बहु चानेन…पे… परियत्तो’’ति न युज्जतीति चे? न, तिपिटकस्स अनन्तत्ता, तस्मा अम्हे उपादाय तेन बहु परियत्तोति अधिप्पायो. इतरथा आनन्दत्थेरो तेहि अप्पस्सुतोति आपज्जति, ‘‘असम्मुखा पटिग्गहितं नाम नत्थी’’ति वचनविरोधो च. अड्ढमासो अतिक्कन्तोति एत्थ एको दिवसो नट्ठो, सो पाटिपददिवसो, कोलाहलदिवसो नाम सो, तस्मा इध न गहितो. संवेगवत्थुं कित्तेत्वा कीळनतो साधुकीळनं नाम. स्वेपीति अपि-सद्दो अपेक्खामन्तानुञ्ञाय. सुभसुत्तं ‘‘अचिरपरिनिब्बुते भगवती’’ति (दी. नि. १.४४४) वुत्तत्ता चतुरासीतिधम्मक्खन्धसहस्सेसु अन्तोगधं न होतीति चे? न, भगवतो काले लद्धनयत्ता कथावत्थु विय. छड्डिता पतिता उक्लापा छड्डितपतितउक्लापा. आणा एव अप्पटिहतट्ठेन चक्कन्ति आणाचक्कं. एकतो एत्थ निपतन्तीति एकनिपातनं. आकासेन आगन्त्वा निसीदीति एकेति एतं दुतियवारे गमनं सन्धायाति आयस्मा उपतिस्सो. पठमं वा आकासेन गन्त्वा परिसं पत्वा भिक्खुपन्तिं अपीळेन्तो पथवियं निमुज्जित्वा आसने एव अत्तानं दस्सेसि. उभयथा च आपाथं गतो, तेन उभयम्पि युज्जति, अञ्ञथा द्वीसु एकं अभूतं आपज्जति.

अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं पुच्छि…पे… आयस्मा उपालित्थेरो विस्सज्जेसीति इदं पुब्बे ‘‘पठमं आवुसो उपाली’’तिआदिना (चूळव. ४३९) वुत्तपुच्छाविस्सज्जनं सङ्खिपित्वा सङ्गीतिकारकेहि दस्सितवचनन्ति गण्ठिपदे लिखितं. तथा होतु, किमत्थं पनेत्थ ‘‘निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, वत्थुम्पि पुच्छी’’ति एवं पुब्बे दस्सितानुक्कमेन अवत्वा ‘‘वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छी’’ति एवं अनुक्कमो कतोति? ‘‘वत्थुमूलकत्ता सिक्खापदपञ्ञत्तिया उप्पटिपाटिया वुत्त’’न्ति वदन्ति एके. एत्थ पन विचारणा वेरञ्जकण्डे सम्पत्ते करीयति. राजागारकेति एवंनामके उय्याने. अभिरमनारहं किर राजागारम्पि. तत्थ, यस्स वसेनेतं एवं नामं लभति. अथ खो ‘‘आयस्मा महाकस्सपो’’तिआदिना पुब्बे वुत्तमेव सङ्खिपित्वा दस्सेति सङ्गीतिकारको वसीगणो. यदि एवं यथा निदानम्पि पुच्छि, पुग्गलम्पि पुच्छीति एत्थ पुच्छाक्कमो दस्सितो, तथा आनन्दत्थेरस्स विस्सज्जनक्कमोपि किमत्थं न दस्सितोति चे? इमिनानुक्कमेन सङ्गहं पञ्चपि निकाया अनारुळ्हाति दस्सनत्थं. कथं पन आरुळ्हाति? आयस्मा महाकस्सपो पञ्चपि निकाये अनुक्कमेनेव पुच्छि, आनन्दत्थेरो पन अनुक्कमेनेव पुच्छितम्पि अपुच्छितम्पि तस्स तस्स सुत्तस्स सभावं अन्तरा उप्पन्नं वत्थुं उद्देसनिद्देसक्कमं मातिकाविभङ्गक्कमन्ति एवमादिसब्बं अनुरूपवचनं पक्खिपित्वा विस्सज्जेसि, तेनेवाह ‘‘एतेनेव उपायेन पञ्चपि निकाये पुच्छी’’ति. अथ वा ‘‘अम्बलट्ठिकायं राजागारके’’ति वत्तब्बे ‘‘राजागारके अम्बलट्ठिकाय’’न्ति उप्पटिपाटिवचनेनपि इममत्थं दीपेति. ‘‘अम्बलट्ठिकायं विहरति राजागारके’’ति हि वुत्तं.

गहकारन्ति इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन सक्का सो दट्ठुं, तस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं तं ञाणं अविन्दन्तो विचरिन्ति अत्थो. दुक्खा जाति पुनप्पुनन्ति इदं गहकारकगवेसनस्स कारणवचनं. सब्बा ते फासुकाति तव सब्बा अनवसेसकिलेसफासुका मया भग्गा. गहकूटं नाम अविज्जा. सोमनस्ससहगतं ञाणं सोमनस्समयं. न हि सोमनस्समयं ञाणं खन्धसभावभेदतो. दळ्हीकम्मसिथिलकरणप्पयोजनाति येभुय्यताय वुत्तं, तं पन तत्थ तत्थ पकासयिस्साम. अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति एत्थ पाणातिपातो अकुसलन्ति एवमादीसु मरणाधिप्पायस्स जीवितिन्द्रियुपच्छेदकप्पयोगसमुट्ठापिका चेतना अकुसलं, न पाणसङ्खातजीवितिन्द्रियस्स उपच्छेदकसङ्खातो अतिपातो. तथा अदिन्नस्स परसन्तकस्स आदानसङ्खाता विञ्ञत्ति अब्याकतो धम्मो, तब्बिञ्ञत्तिसमुट्ठापिका थेय्यचेतना अकुसलो धम्मोति (पट्ठा. १.१.२७) एवमादिना अञ्ञमञ्ञसङ्करविरहिते धम्मे पटिबलो विनेतुं. जातरूपरजतं परसन्तकं थेय्यचित्तेन गण्हन्तस्स यथावत्थुं पाराजिकथुल्लच्चयदुक्कटेसु अञ्ञतरं, भण्डागारिकसीसेन दिय्यमानं गण्हन्तस्स पाचित्तियं, अत्तत्थाय गण्हन्तस्स निस्सग्गियं पाचित्तियं, केवलं लोलताय गण्हन्तस्स अनामासदुक्कटं, रूपियछड्डकसम्मतस्स अनापत्तीति एवं अञ्ञमञ्ञसङ्करविरहिते विनयेपि पटिबलो विनेतुन्ति अत्थो. भावेतीति वड्ढेति, एतेन फलवसेन जवनवसेन च चित्तस्स वुद्धिं दस्सेति. ‘‘अविसिट्ठ’’न्ति पाठो, साधारणन्ति अत्थो.

देसेन्तस्स वसेनेत्थ, देसना पिटकत्तयं;

सासितब्बवसेनेतं, सासनन्तिपि वुच्चति.

कथेतब्बस्स अत्थस्स, वसेनापि कथाति च;

देसना सासना कथा, भेदम्पेवं पकासये.

सासनस्स नपुंसकत्ता ‘‘यथा…पे… धम्मसासनानी’’ति वुत्तं. दुच्चरितसंकिलेसं नाम अत्थतो चेतना, तथाकारप्पवत्तचित्तुप्पादो वा. अनिच्चादिलक्खणं पटिविज्झित्वा पवत्तत्ता विपस्सनाचित्तानि विसयतो लोकिया’भिसमयो असम्मोहतो लोकुत्तरो, लोकुत्तरो एव वा अभिसमयो विसयतो निब्बानसङ्खातस्स अत्थस्स, इतरस्स मग्गादिकस्स असम्मोहतोतिपि एके. एत्थ ‘‘पटिवेधो’’ति वुत्तं ञाणं, तं कथं गम्भीरन्ति चे? गम्भीरस्स उदकस्स पमाणग्गहणकाले दीघेन पमाणेन भवितब्बं, एवं अलब्भनेय्यभावदस्सनत्थं इदानीति वुत्तन्ति एके. यस्स चत्थाय मग्गफलत्थाय. तञ्च अत्थं नानुभोन्ति नाधिगच्छन्ति कञ्चि अत्तना अधिप्पेतं, इतिवादपमोक्खञ्च. कस्मा? अत्थस्स अनुपपरिक्खित्वा गहितत्ता. अधिगतफलत्ता पटिविद्धाकुप्पो. पुन खीणासवग्गहणेन अरहन्तमेव दस्सेति, न सेक्खं. सो हि यथा भण्डागारिको रञ्ञो कटकमकुटादिं गोपेत्वा इच्छितिच्छितक्खणे उपनेति, एवं सहेतुकानं सत्तानं मग्गफलत्थाय धम्मं देसेसि. तासंयेव तत्थ विनयपिटके पभेदतो वुत्तत्ता, वायमित्वा ता एव पापुणातीति आचरिया. किमत्थं तिस्सोव विज्जा तत्थ विभत्ताति? सीलसम्पत्तिया एतपरमुपनिस्सयभावतो. ‘‘अपरेहिपि सत्तहङ्गेहि समन्नागतो भिक्खु विनयधरो होति. आपत्तिं जानाति, अनापत्तिं, लहुकं आपत्तिं, गरुकं आपत्तिं, अनेकविहितं पुब्बेनिवासं अनुस्सरति…पे… दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति…पे… आसवानञ्च खया…पे… उपसम्पज्ज विहरती’’ति (परि. ३२७) सुत्तमेत्थ साधकं. विनयं परियापुणित्वा सीलसम्पत्तिं निस्साय आसवक्खयञाणेन सहेव विय दिब्बचक्खुपुब्बेनिवासानुस्सतिञाणानि पटिलभति. विसुं एतेसं परिकम्मकिच्चं नत्थीति दस्सनत्थं तासंयेवाति वुत्तन्ति च वदन्ति एके. अभिधम्मे पन तिस्सोविज्जा छ अभिञ्ञा चतस्सो च पटिसम्भिदा अञ्ञे च सम्मप्पधानादयो गुणविसेसा विभत्ता. किञ्चापि विभत्ता, तथापि विसेसतो पञ्ञाजातिकत्ता चतस्सो पटिसम्भिदा पापुणातीति दस्सनत्थं तासं तत्थेवाति अवधारणविपल्लासो कतो. अत्तना दुग्गहितेन धम्मेनाति पाठसेसो. कत्तरि चेतं करणवचनं, हेतुत्थे च, अत्तना दुग्गहितहेतूति अधिप्पायो. कस्मा पनाति ‘‘अनुलोमिको’’ति वुत्तत्थं दीपेति.

पठममहासङ्गीतिकथावण्णनानयो.

दुतियसङ्गीतिकथावण्णना

पन्नभाराति पतितक्खन्धभारा. ‘‘भारा हवे पञ्चक्खन्धा’’ति (सं. नि. ३.२२) हि वुत्तं. ‘‘सम्मुखा भविस्साम न भविस्सामा’’ति वत्तारो. तेसु दहरा किर. जम्मिन्ति लामकं.

दुतियसङ्गीतिकथावण्णनानयो.

ततियसङ्गीतिकथावण्णना

ब्रह्मलोका चवित्वाति एत्थ चत्तारो मग्गा पञ्चानन्तरियानि नियतमिच्छादिट्ठीति इमेयेव नियता, न महग्गता, तस्मा पणिधिवसेन हेट्ठुपपत्तिपि होति. अतिच्छथाति अतिच्च इच्छथ, गन्त्वा भिक्खं परियेसथाति अधिप्पायो. केटुभं नाम कब्यकरणविधियुत्तं सत्थं. किरियाकप्पं इत्येके, कत्ताख्यादिलक्खणयुत्तसत्थं. असन्धिमित्ताति तस्सा नामं. तस्सा किर सरीरे सन्धयो न पञ्ञायन्ति, मधुसित्थकेन कतं विय सरीरं होति. तस्मा ‘‘एवंनामिका जाता’’तिपि वदन्ति. मागधकेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारिका, वीसतिखारिको वाहोति. केथुमालाति ‘‘सीसतो उट्ठहित्वा ठितो ओभासपुञ्जो’’ति वदन्ति. राजिद्धिअधिकारप्पसङ्गेनेतं वत्थु वुत्तं, नानुक्कमेन. अनुक्कमेन पन बुद्धसासनावहारं वत्थुं दीपेन्तो ‘‘राजा किरा’’तिआदिमाह. किलेसदमनेन दन्तं. कायवाचाहि गुत्तं. ‘‘पाचीनमुखो’’तिपि पाठो अत्थि. पुब्बे जेट्ठभातिकत्ता तेनेव परिचयेन पत्तग्गहणत्थाय आकारं दस्सेति. अभासीति ‘‘भासिस्सामी’’ति वितक्केसि. अपरे ‘‘अञ्ञातन्ति वुत्तेपि सब्बं अभणी’’ति वदन्ति. अमतन्ति निब्बानसङ्खाताय निवत्तिया सगुणाधिवचनं, तस्सा अप्पमादो पदं मग्गो. मच्चूति पवत्तिया सदोसाधिवचनं, तस्सा पमादो पदं मग्गोति एवं चत्तारि सच्चानि सन्दस्सितानि होन्ति. सङ्घसरणगतत्ता सङ्घनिस्सिता पब्बज्जा, भण्डुकम्मस्स वा तदायत्तत्ता. निग्रोधत्थेरस्सानुभावकित्तनाधिकारत्ता पुब्बे वुत्तम्पि पच्छा वत्तब्बम्पि सम्पिण्डेत्वा आह ‘‘पुन राजा असोकारामं नाम महाविहारं कारेत्वा सट्ठिसहस्सानि…पे… चतुरासीतिविहारसहस्सानि कारापेसी’’ति. ‘‘पुथुज्जनकल्याणकस्स वा पच्चवेक्खितपरिभोगो’’ति वचनतो सेक्खाव परमत्थतो दायादा, तथापि थेरो महिन्दकुमारस्स पब्बज्जत्थं एकेन परियायेन लोकधम्मसिद्धेन एवमाह ‘‘यो कोचि महाराज…पे… ओरसं पुत्त’’न्ति. वुत्तञ्हि वेदे

‘‘अङ्गा अङ्गा सम्भवसि, हदया अधिजायसे;

अत्ता वे पुत्तो नामासि, स जीव सरदोसत’’न्ति.

तस्मा इमिना परियायेन ओरसो पुत्तो मातापितूहि पब्बजितो चे, अत्थतो ते सयं पब्बजिता विय होन्ति. धम्मकथिका कस्मा नारोचेन्ति? राजा ‘‘थेरं गण्हित्वा आगच्छथा’’ति अमच्चे पेसेसि, धम्मकथिका थेरस्स आगमनकाले परिवारत्थाय पेसिता, तस्मा. अपिच तेन वुत्तविधिनाव वदन्ति चण्डत्ता, चण्डभावो चस्स ‘‘अम्बं छिन्दित्वा वेळुया वतिं करोही’’ति वुत्तअमच्चवत्थुना विभावेतब्बो. कस्मा पन धम्मकथिका राजाणापनं करोन्तीति? ‘‘सासनं पग्गहेतुं समत्थो’’ति वुत्तत्ता. दीपकतित्तिरोति कूटतित्तिरो. अयं पन कूटतित्तिरकम्मे नियुत्तोपि सुद्धचित्तो, तस्मा तापसं पुच्छि. साणिपाकारन्ति साणिपाकारेन. विभजित्वा वदतीति विभज्जवादी ‘‘अत्थि ख्वेस ब्राह्मण परियायो’’तिआदिना (पारा. ५). अपिच सस्सतवादी च भगवा ‘‘अत्थि, भिक्खवे, अजातं अभूतं असङ्खत’’न्तिआदि (इतिवु. ४३)-वचनतो. एकच्चसस्सतिको च ‘‘सप्पच्चया धम्मा, अप्पच्चया धम्मा’’ति (ध. स. दुकमातिका ७) वचनतो. अन्तानन्तिको च –

‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं;

न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं’’. (सं. नि. १.१०७; अ. नि. ४.४५);

‘‘अनमतग्गोयं, भिक्खवे, संसारो पुब्बकोटि न पञ्ञायती’’ति (सं. नि. २.१२४; चूळनि. कप्पमाणवपुच्छानिद्देस ६१) वचनतो. अमराविक्खेपिकपक्खम्पि ईसकं भजति भगवा ‘‘सस्सतो लोकोति अब्याकतमेतं असस्सतो लोकोति अब्याकतमेत’’न्तिआदिअब्याकतवत्थुदीपनतो सम्मुतिसच्चदीपनतो च. तञ्हि अज्झत्तबहिद्धादिवसेन न वत्तब्बं. यथाह ‘‘आकिञ्चञ्ञायतनं न वत्तब्बं अज्झत्तारम्मणन्तिपी’’तिआदि (ध. स. १४३७). तथा अधिच्चसमुप्पन्निकपक्खम्पि भजति ‘‘लद्धा मुधा निब्बुतिं भुञ्जमाना’’ति (खु. पा. ६.७; सु. नि. २३०) वचनतो. तत्थ हि मुधाति अधिच्चसमुप्पन्नवेवचनं. सञ्ञीवादादिको च भगवा सञ्ञीभवअसञ्ञीभवनेवसञ्ञीनासञ्ञीभववसेन. उच्छेदवादी च ‘‘अहञ्हि, ब्राह्मण, उच्छेदं वदामि रागस्सा’’ति (पारा. ६) वचनतो. दिट्ठधम्मनिब्बानवादी च ‘‘खीणा जाति, वुसितं ब्रह्मचरिय’’न्ति (महाव. २३; दी. नि. २.२१५; सं. नि. ३.३५) वचनतो, ‘‘नत्थि दानि पुनब्भवो’’ति (महाव. १६) वचनतो, दिट्ठेव धम्मे निरोधसमापत्तिदीपनतो च. एवं तेन तेन परियायेन तथा तथा वेनेय्यज्झासयानुरूपं विभजित्वा वदतीति विभज्जवादी भगवाति.

ततियसङ्गीतिकथावण्णनानयो.

पुप्फनामो सुमनत्थेरो. महापदुमत्थेरोति एके. महिंसकमण्डलं अन्धरट्ठन्ति वदन्ति. धम्मचक्खु नाम तयो मग्गा. सोतापत्तिमग्गन्ति च एके. पञ्चपि रट्ठानि पञ्च चीनरट्ठानि नाम. राजगहेति देविया कतविहारे. सिलकूटम्हीति पब्बतकूटे. वड्ढमानन्ति अलङ्करणचुण्णं. अरियदेसे अतीव सम्मतं किर. एकरसेन नाथकरणा इति दमिळा. सारपामङ्गन्ति उत्तमं पामङ्गं. पेतवत्थुआदिना संवेजेत्वा अभिसमयत्थं सच्चसंयुत्तञ्च. मेघवनुय्यानं नाम महाविहारट्ठानं. ‘‘द्वासट्ठिया लेणेसू’’ति पाठो. दसभातिकन्ति अभयकुमारादयो दस, ते इध न वुत्ता. वुत्थवस्सो पवारेत्वाति चातुमासिनिया पवारणायाति अत्थो. पठमपवारणाय वा पवारेत्वा एकमासं तत्थेव वसित्वा कत्तिकपुण्णमासियं अवोच, अञ्ञथा ‘‘पुण्णमायं महावीरो’’ति वुत्तत्ता न सक्का गहेतुं. महावीरोति बुद्धोपचारेन धातुयो वदति. जङ्घप्पमाणन्ति ‘‘थूपस्स जङ्घप्पमाण’’न्ति वदन्ति. मातुलभागिनेय्या चूळोदरमहोदरा. धरमानस्स विय बुद्धस्स रस्मि सरसरस्मि, रञ्ञो लेखासासनं अप्पेसि, एवञ्च मुखसासनमवोच. दोणमत्ता मगधनाळिया द्वादसनाळिमत्ता किर. ‘‘परिच्छिन्नट्ठाने छिज्जित्वा’’ति पाठो. सब्बदिसाहि पञ्च रस्मियो आवट्टेत्वाति पञ्चहि फलेहि निक्खन्तत्ता पञ्च, ता पन छब्बण्णाव. कत्तिकजुण्हपक्खस्स पाटिपददिवसेति जुण्हपक्खस्स पठमदिवसेति अत्थो. महाबोधिट्ठाने परिवारेत्वा ठितनागयक्खादिदेवताकुलानि. गोपका नाम राजपरिकम्मिनो तथाभावकिच्चा. तेसं कुलानं नामन्तिपि केचि. उदकादिवाहा कालिङ्गा. कालिङ्गेसु जनपदेसु जातिसम्पन्नं कुलं कालिङ्गकुलन्ति केचि.

पठमपाटिपददिवसेति दुतियउपोसथस्स पाटिपददिवसेति अत्थो. तत्थ ठितेहि समुद्दस्स दिट्ठत्ता तं ठानं समुद्दसालवत्थु. सोळस जातिसम्पन्नकुलानि अट्ठ ब्राह्मणामच्चकुलानि. महाअरिट्ठत्थेरो चेतियगिरिम्हि पब्बजितो. अमच्चस्स परिवेणट्ठानेति सम्पतिकालवसेनाह. महिन्दत्थेरो द्वादसवस्सिको हुत्वा तम्बपण्णिदीपं सम्पत्तो, तत्थ द्वे वस्सानि वसित्वा विनयं पतिट्ठापेसि, द्वासट्ठिवस्सिको हुत्वा परिनिब्बुतो. विनयो संवरत्थायाति विनयपिटकं, तस्स परियापुणनं वा. यथाभूतञाणदस्सनं सप्पच्चयनामरूपपरिग्गहो. मग्गादिपच्चवेक्खणे असति अन्तरा परिनिब्बानं नाम नत्थि सेक्खस्स मरणं वा, सतियेव होति. तस्मा आह ‘‘विमुत्तिञाणदस्सन’’न्ति. अनुपादापरिनिब्बानत्थायाति कञ्चि धम्मं अनुपादाय अग्गहेत्वा ईसकम्पि अनवसेसेत्वा परिनिब्बानत्थायाति अत्थो. उपनिसाति ‘‘विनयो संवरत्थाया’’तिआदिका कारणपरम्परा. एत्तावता अत्तहितनिप्फत्तिं दस्सेत्वा इदानि परहितनिप्फत्तिं दस्सेतुं ‘‘एतदत्थं सोतावधान’’न्ति आह. तस्सत्थो – अत्तनो विनयकथनं विनयमन्तनञ्च उग्गहेतुं परेसं सोतस्स ओदहनं सोतावधानं. ततो उग्गहितविनयकथामन्तनानं तेसं उपनिसा यथावुत्तकारणपरम्परा सिद्धायेवाति न पुन दस्सिताति वेदितब्बा. अञ्ञथा एतदत्था उपनिसाति इमिना वचनेनेव अनुपादापरिनिब्बानस्स सङ्गहितत्ता अनुपादापरिनिब्बानतो उद्धं सोतावधानासम्भवतो एतदत्थं सोतावधानन्ति अन्ते न सम्भवतीति निरत्थकं भवेय्य, न च निरत्थकं परहितनिप्फत्तिया मूलकारणदस्सनत्थत्ताति वेदितब्बं.

एवं यथा यथा यं यं, सम्भवेय्य पदं इध;

तं तं तथा तथा सब्बं, पयोजेय्य विचक्खणोति.

बाहिरनिदानकथावण्णना निट्ठिता.

पाराजिकवण्णना

वेरञ्जकण्डो

वेरञ्जकण्डवण्णना

‘‘तेन समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होती’’ति विनयनिदाने आरभितब्बे वेरञ्जकण्डस्स आरम्भो किमत्थोति चे? वुच्चते – मूलतो पभुति विनयनिदानं दस्सेतुं. यदि एवं ‘‘पठमं आवुसो उपालि पाराजिकं कत्थ पञ्ञत्तन्ति, वेसालिय’’न्ति वचनेन विरुज्झतीति चे? न विरुज्झति. कस्मा? कत्थ पञ्ञत्तन्ति हि निदानपुच्छा. एवं सन्तेपि ‘‘पठमस्स पाराजिकस्स किंनिदान’’न्ति पुच्छिते साधारणमहानिदानविस्सज्जनं अयुत्तं वियाति? नायुत्तं, सब्बेसं सिक्खापदानं पाटेक्कं निदानस्स पुट्ठत्ता तस्स विस्सज्जेतब्बत्ता च सब्बसाधारणमहानिदानं पठममाह. एकन्तेन पुच्छाविस्सज्जनक्कमेन पाराजिकादीनि सङ्गहं आरोपितानि. कथं आरोपितानीति चे? आयस्मता महाकस्सपेन अनुक्कमेन सब्बोपि विनयो पुच्छितो, पुट्ठेन च आयस्मता उपालित्थेरेन यथासम्भवं निरन्तरं विस्सज्जितमेव. अपुच्छितानिपि विनीतवत्थुआदीनि युज्जमानानि वत्थूनि अन्तोकत्वा विस्सज्जनक्कमेनेव गणसज्झायमकंसूति वेदितब्बं. अञ्ञथा वेरञ्जकण्डं पठमपाराजिकस्सेव निदानन्ति वा अनधिकारिकं वा निप्पयोजनं वा पाटेक्कं सिक्खापदनिदानपुच्छानन्तरं तदेव विस्सज्जेतब्बन्ति वा आपज्जति, तस्मा आदितो पभुति विनयनिदानं दस्सेतुं ‘‘तेन समयेना’’तिआदि आरद्धं.

इदानि निदानभणने पयोजनं वक्खाम – विनयस्सआणादेसनत्ता भगवतो ताव आणारहभावदीपनं, आणाभूतस्स च विनयस्स अनञ्ञविसयभावदीपनं, आणाय ठितानं सावकानं महानुभावदीपनञ्चाति तिविधमस्स पयोजनं. कथं? आणासासनारहो हि भगवा पहीनकिलेसत्ता, अधिगतगुणविसेसत्ता, लोकजेट्ठसेट्ठत्ता, तादिभावप्पत्तत्ता च, अरसरूपतादीहि अट्ठहि अक्कोसवत्थूहि अकम्पनतो भगवतो तादिभावप्पत्ति वेदितब्बा, अट्ठन्नम्पि तेसं अक्कोसवत्थूनं अत्तनि सम्भवपरियायदीपनपाळिया पहीनकिलेसता वेदितब्बा. चतुन्नं झानानं तिस्सन्नञ्च विज्जानं अधिगमपरिदीपनेन अधिगतगुणविसेसता वेदितब्बा. ‘‘नाहं तं ब्राह्मण पस्सामि सदेवके…पे… मुद्धापि तस्स विपतेय्या’’ति च ‘‘जेट्ठो सेट्ठो लोकस्सा’’ति च वचनेन जेट्ठसेट्ठता वेदितब्बा, इदञ्च भगवतो आणारहभावदीपनप्पयोजनं. ‘‘आगमेहि त्वं सारिपुत्त, आगमेहि त्वं सारिपुत्त, तथागतोव तत्थ कालं जानिस्सती’’ति वचनं अनञ्ञविसयभावदीपनं. ‘‘साधाहं, भन्ते, पथविं परिवत्तेय्य’’न्ति च ‘‘एकाहं, भन्ते, पाणिं अभिनिम्मिनिस्सामी’’ति च ‘‘साधु, भन्ते, सब्बो भिक्खुसङ्घो उत्तरकुरुं पिण्डाय गच्छेय्या’’ति च इमेहि थेरस्स तीहि सीहनादेहि आणाय ठितानं सावकानं महानुभावतादीपनं वेदितब्बं. सावत्थियादीसु अविहरित्वा किमत्थं भगवा वेरञ्जायमेव तदा विहासीति चे? नळेरुयक्खस्स पीतिसञ्जननत्थं, भिक्खुसङ्घस्स भिक्खावसेन अकिलमनत्थं, वेरञ्जब्राह्मणस्स पसादसञ्जननत्थं, महामोग्गल्लानत्थेरस्स आनुभावदीपनट्ठानभूतत्ता, सारिपुत्तत्थेरस्स विनयपञ्ञत्तियाचनहेतुभूतपरिवितक्कनट्ठानभूतत्ता च. तेसु पच्छिमं बलवकारणं, तेन वुत्तं अट्ठकथायं ‘‘तेन समयेनाति येन कालेन आयस्मतो…पे… तेन कालेना’’ति. पुरिमेसु चतूसु असङ्गहकारणेसु पठमेन भगवा मेत्ताभावनादिना अमनुस्सानं चित्तसंरक्खणेन भिक्खूनं आदरं जनेति. दुतियेन परिसावचरेन भिक्खुना एवं परिसा सङ्गहेतब्बा, एवं अप्पिच्छेन सन्तुट्ठेन च भवितब्बन्ति वा दस्सेति. ततियेन पच्चये निरपेक्खेन कुलानुग्गहो कातब्बोति. चतुत्थेन एवं महानुभावेनापि पच्चयत्थं न लोलुप्पं कातब्बं, केवलं परदत्तुपजीविना भवितब्बन्ति दस्सेति. ‘‘तेनातिआदिपाठस्स…पे… विनयस्सत्थवण्णन’’न्ति वचनतो अञ्ञो तेनातिआदिपाठो, अञ्ञो विनयो आपज्जति.

‘‘तेनातिआदिपाठम्हा, को अञ्ञो विनयो इध;

तस्सत्थं दस्सयन्तोव, करे विनयवण्णन’’न्ति. –

चे? ननु वुत्तं पुब्बेव ‘‘इदञ्हि बुद्धस्स भगवतो अत्तपच्चक्खवचनं न होती’’तिआदि, तस्मा उपालित्थेरेन वुत्तस्स तेनातिआदिपाठस्स अत्थं नानप्पकारतो दस्सयन्तो करिस्सामि विनयस्स भगवतो अत्तपच्चक्खवचनभूतस्स अत्थवण्णनन्ति एवमेत्थ अत्थो दट्ठब्बो. यदि एवं ‘‘तेन समयेन बुद्धो भगवा वेरञ्जायं विहरतीति एवमादिवचनपटिमण्डितनिदानं विनयपिटकं केन धारित’’न्तिआदिवचनं विरुज्झति ‘‘तेन समयेना’’तिआदिवचनस्स विनयपिटकपरियापन्नभावदीपनतोति चे? न, अञ्ञत्थेपि तब्बोहारसिद्धितो ‘‘नानाविधभित्तिकम्मपटिमण्डितवसनो पुरिसो’’तिआदीसु विय. विनयस्सादिभावेन सङ्गीतिकारकेहि अनुञ्ञातत्ता विनयपरियापन्नतापि युज्जति तस्स वचनस्स. एत्थाह – यथा सुत्तन्ते ‘‘एकं समय’’न्ति च, अभिधम्मे च ‘‘यस्मिं समये’’ति अनियमतो वुत्तं, तथा अवत्वा इध ‘‘तेन समयेना’’ति पठमं तंनिद्देसोव कस्मा वुत्तोति? वुच्चते – तस्स तस्स सिक्खापदपञ्ञत्तिसमयस्स, यस्स वा सिक्खापदपञ्ञत्तिहेतुभूतस्स समयस्स हेतु भगवा तत्थ तत्थ विहासि, तस्स च समयस्स अतीतस्स तेसं सङ्गीतिकारकानं वसीनं सुविदितत्ता. कथं? ‘‘ये ते भिक्खू अप्पिच्छा ते उज्झायन्ती’’तिआदिवचनतो, ‘‘अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसु’’न्ति च ‘‘अथ खो भगवा एतस्मिं निदाने सन्निपातापेत्वा’’ति च ‘‘भिक्खूनं तदनुच्छविकं तदनु…पे… दस अत्थवसे पटिच्च सङ्घसुट्ठुताया’’ति च ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति च खन्धकेसु च ‘‘अनुजानामि, भिक्खवे, तीहि सरणगमनेहि पब्बज्ज’’न्तिआदिविनयक्कमस्स वचनतो यो सो सिक्खापदपञ्ञत्तिसमयो, तस्स तस्स विनयक्कमस्स सो पञ्ञत्तिसमयो च सुविदितो तेसं पञ्चसतानं धम्मधरानं भिक्खूनं, नायं नयो सुत्तन्ताभिधम्मेसु सम्भवति. तस्मा सुविदितत्ता तेन समयेन हेतुभूतेन विहरतीति विहरतिपदेन एकसम्बन्धत्ता च पठमं यंनिद्देसादिनो असम्भवतो च विनयपिटके तंनिद्देसोव पठमं वुत्तो. कथं? एत्थ ‘‘येन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होती’’ति वा ‘‘येन खो पन समयेन वेसाली…पे… होती’’ति वा असम्भवतो यंनिद्देसेन अवत्वा तंनिद्देसस्सेव सम्भवतो ‘‘तेन खो पन समयेन…पे… कलन्दगामो नाम होती’’ति वुत्तन्ति, केवलं सुविदितत्ता वा. अनियमनिद्देसवचनन्ति एत्थ किञ्चापि यथावुत्तनयेन नियमनिद्देसवचनमेवेतं तंनिद्देसत्ता, तथापि सम्पतिकालवसेन तदितरेसं भिक्खूनं अविदितत्ता ‘‘अनियमनिद्देसवचन’’न्ति वुत्तं. यं पन वुत्तं ‘‘अयञ्हि सब्बस्मिम्पि विनये युत्ती’’ति, तं तब्बहुलेन वुत्तन्ति वेदितब्बं.

यदि सब्बं तेनाति पदं अनियमनिद्देसवचनं भवेय्य, तेन हि भिक्खवे भिक्खूनं सिक्खापदन्ति एत्थ इदम्पि पुब्बे सिद्धत्थं तेनाति पदं अनियमनिद्देसवचनं भवेय्य. ‘‘तेन समयेन बुद्धो भगवा उरुवेलायं विहरती’’तिआदीसु वुत्तं तेनाति पदञ्च अनियमनिद्देसवचनं भवेय्य, न च होति, तस्मा येसं तेन तंनिद्देसेन निद्दिट्ठत्थो अविदितो, तेसं वसेनाह ‘‘अनियमनिद्देसवचनमेत’’न्ति. अथ वा ततो पठमं तदत्थादस्सनतो पच्छापि तंसम्बन्धेन यंनिद्देसदस्सनतो च ‘‘अनियमनिद्देसवचनमेत’’न्ति वुत्तं. अथ वा पुब्बण्हादीसु अयं नामाति अनियमेत्वा कालपरिदीपनस्स समयसद्दस्स उपपदभावेनपि एवं वत्तुमरहति ‘‘यदिदं अनियमनिद्देसवचन’’न्ति. अथ वा ‘‘तेना’’ति वुत्ते तेन घटेन पटेनाति सब्बत्थप्पसङ्गनिवारणत्थं नियमं करोति ‘‘समयेना’’ति. केन पन समयेन? परभागे अत्थतो सिद्धेन सारिपुत्तस्स परिवितक्कसमयेन. एत्थाह – वितक्कसमयो चे इधाधिप्पेतो, ‘‘परतो इध पन हेतुअत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन चा’’तिआदिवचनं विरुज्झतीति? न, बाहुल्लेन वुत्तत्ता. सुत्तन्ताभिधम्मेसु विय अवत्वा इध विनयपिटके करणवचनेन कस्मा निद्देसोति हि चोदना. तस्मा तस्सा विस्सज्जने बाहुल्लेन करणवचनप्पयोजनं वत्तुकामो आचरियो आह ‘‘यो सो सिक्खापदपञ्ञत्तिसमयो’’तिआदि. न सम्पति वुच्चमानस्सेव करणवचनस्स पयोजनं वत्तुकामो, इमस्स पन हेतुअत्थोव सम्भवति, न करणत्थो, तस्मा आह ‘‘अपरभागे अत्थतो सिद्धेना’’तिआदि. समयञ्चाति आगमनपच्चयसमवायं तदनुरूपकालञ्च उपादायाति अत्थो. पच्चयसामग्गिञ्च आगमनकालञ्च लभित्वा जानिस्सामाति अधिप्पायो.

एत्थाह – यथा ‘‘एकोव खो, भिक्खवे, खणो समयो चा’’ति एत्थ खणसमयानं एको अत्थो, तथा कालञ्च समयञ्च उपादायाति कालसमयानं एको अत्थो सिया, अपिच आगमनपच्चयसमवायो चेत्थ समयो कालस्सापि आगमनपच्चयत्ता समयग्गहणेनेव सो गहितोति विसुं कालो किमत्थं गहितोति च? वुच्चते – अप्पेव नाम स्वेपीति कालस्स पठमं नियमितत्ता न समयो कालत्थो. तस्मिं स्वेति नियमितकाले इतरेसं आगमनपच्चयानं समवायं पटिच्च उपसङ्कमेय्याम यथानियमितकालेपि पुब्बण्हादिप्पभेदं यथावुत्तसमवायानुरूपं कालञ्च उपादायाति स्वेति परिच्छिन्नदिवसे पुब्बण्हादिकालनियतभावं दस्सेति, तस्मा कालसमयानं न एकत्थत्ता कालस्स विसुं गहणम्पि सात्थकन्ति वेदितब्बं. यस्मा खणे खणे त्वं भिक्खु जायसि च जीयसि च मीयसि चेति भिक्खुनिया सन्तिके अभिक्खणं गच्छतीति (पाचि. १९८) च खणे खणे भासति सत्थुसासनन्ति च खणसद्दो अनेकत्थो, तथा समयसद्दो च, तस्मा एकमेकेन नियमेन्तो ‘‘एकोव खो, भिक्खवे, खणो च समयो चा’’ति आह. खणसमयानं अत्थो एकत्थो युज्जति खणो ओकासलाभो, अट्ठक्खणवज्जितो नवमो खणोति अत्थो. अत्तनो अत्तनो उच्छेदादयो दिट्ठिगतसङ्खाते समये एत्थ पवदन्तीति समयप्पवादको. स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरुरुक्खपन्तिया परिक्खित्तत्ता तिन्दुकाचीरं. एकसालकेति एको सालरुक्खो. ‘‘कुटिका’’तिपि वदन्ति. अत्थाभिसमयाति अत्तनो हितपटिलाभा. धीरोति च पण्डितो वुच्चति, नाञ्ञो. सम्मा मानाभिसमयाति सुट्ठु मानस्स पहानेन, समुच्छेदवसेन सुट्ठु मानप्पहानेनाति अत्थो. दुक्खस्स पीळनट्ठोतिआदीसु ‘‘चतुन्नं सच्चानं चतूहि आकारेहि पटिवेधो’’तिआदीसु खन्धपञ्चकसङ्खातस्स दुक्खस्स दुक्खाकारतायट्ठो. सङ्खतट्ठो कारणुप्पत्तिअत्थो, दुक्खाय वेदनाय सन्तापट्ठो. सुखाय वेदनाय विपरिणामट्ठो. पीळनट्ठादिकोव अभिसमयट्ठोति अत्थो दट्ठब्बो. गब्भोक्कन्तिसमयोतिआदीसुपि पथवीकम्पनआलोकपातुभावादीहि देवमनुस्सेसु पाकटो. दुक्करकारिकसमयोपि काळो समणो गोतमो न काळोतिआदिना पाकटो. सत्तसत्ताहानि च अञ्ञानि च दिट्ठधम्मसुखविहारसमयो.

अच्चन्तमेव तं समयन्ति आरम्भतो पट्ठाय याव पत्तसन्निट्ठाना, ताव अच्चन्तसम्पयोगेन तस्मिं समये. करुणाविहारेन विहासीति करुणाकिच्चविहारेन तस्मिं समये विहासीति अत्थो. तं समयञ्हि करुणाकिच्चसमयं. ञाणकिच्चं करुणाकिच्चन्ति द्वे भगवतो किच्चानि, अभिसम्बोधि ञाणकिच्चं, महाकरुणासमापत्तिं समापज्जित्वा वेनेय्यसत्तावलोकनं कत्वा तदनुरूपकरणं करुणाकिच्चं. ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीय’’न्ति (म. नि. १.२७३; उदा. १२, २८) हि वुत्तं, तं भगवापि करोतियेव. अथ वा आगन्तुकेहि भिक्खूहि आदिसमायोगञ्च. तत्थ करुणाकिच्चं विहारं दस्सेन्तो ‘‘करुणाविहारेन विहासी’’ति आह. अधिकरणञ्हि कालत्थोति एत्थ हि-कारो कारणत्थो. तत्थ हि अभिधम्मे कालसमूहखणसमवायहेतुसङ्खातवसेन पञ्चविधो समयट्ठो दट्ठब्बो. कालसमूहट्ठो समयो कथं अधिकरणं होति? अधिकरणमुप्पत्तिट्ठानं पुब्बण्हे जातोति यथा, एवं कालट्ठो समयसद्दो दट्ठब्बो. कथं रासट्ठो? यवरासिम्हि जातोति यथा. तस्मा यस्मिं काले पुञ्जे वा चित्तं समुप्पन्नं, तस्मिं काले पुञ्जे वा फस्सादयो उप्पज्जन्तीति वुत्तं होति. अधिकरणञ्हीति एत्थ अभिधम्मे निद्दिट्ठं अधिकरणं कालट्ठो समूहट्ठो च होति, ‘‘यस्मिं समये’’ति वुत्तं अधिकरणं सन्धाय वुत्तन्ति दट्ठब्बं. इदानि भावेनभावलक्खणञ्च दस्सेन्तो ‘‘तत्थ वुत्तान’’मिच्चादिमाह. तत्थ अभिधम्मे वुत्तानं भावो नाम किन्ति? उप्पत्ति विज्जमानता, सा तेसं तत्थ वुत्तानं फस्सादिधम्मानं, सा पन समयस्स भावेन भावो लक्खीयति ञायति, तस्मा तत्थ भुम्मवचननिद्देसो कतोति वुत्तं होति.

तत्थ खणो नाम अट्ठक्खणविनिमुत्तो नवमो खणो, तस्मिं सति उप्पज्जति. समवायो नाम चक्खुन्द्रियादिकारणसामग्गी, तस्मिं सति उप्पज्जति. हेतु नाम रूपादिआरम्मणं. तस्मा तस्मिं खणकारणसमवायहेतुम्हि सति तेसं फस्सादीनं भावो विज्जमानता होतीति वुत्तं होति. इध पन हेतुअत्थो करणत्थो च सम्भवतीति एत्थ अत्थद्वयमेकस्स सम्भवतीति इध विनये वुत्तस्स समयसद्दस्स कत्तुकरणत्थे ततिया हेतुम्हि च इत्युत्तत्ता. सो दुब्बिञ्ञेय्योति ‘‘तथागतोव तत्थ कालं जानिस्सती’’ति वुत्तत्ताति वुत्तं होति. तेन समयेनाति तस्स समयस्स कारणा ‘‘अन्नेन वसति विज्जाय वसती’’ति यथा, अन्नं वा विज्जं वा लभामीति तदत्थं वसतीत्यत्थो. एवं ‘‘तेन समयेन विहरती’’ति वुत्ते हेत्वत्थे ततिया दट्ठब्बा, तस्मा सिक्खापदपञ्ञत्तिया समयञ्च वीतिक्कमञ्च ओलोकयमानो तत्थ तत्थ विहासीति वुत्तं होति. ततियपाराजिकादीसु ‘‘इच्छामहं, भिक्खवे, अद्धमासं, पटिसल्लीयितु’’न्ति (पारा. १६२) एवमादीसु दट्ठब्बा, तस्मा दुतिया कालद्धाने अच्चन्तसंयोगेति दुतियात्र सम्भवति ‘‘मासमधीते दिवसमधीते’’ति यथा. इध पन हेतुअत्थो करणत्थो च सम्भवतीति एत्थ यस्स करणवचनस्स हेतुअत्थो सम्भवति, तेन समयेन हेतुभूतेन तं तं वत्थुवीतिक्कमसङ्खातं वीतिक्कमसमयसङ्खातं वा सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि. यस्स करणत्थो सम्भवति, तेन करणभूतेन समयेन सम्पत्तेन सिक्खापदानि पञ्ञापयन्तो भगवा तत्थ तत्थ विहासीति अधिप्पायो.

गण्ठिपदे पन ‘‘सुदिन्नादीनं वीतिक्कमोव कारणं नाम, तस्स नियमभूतो कालो पन करणमेव तं कालं अनतिक्कमित्वाव सिक्खापदस्स पञ्ञपेतब्बत्ता’’ति वुत्तं, तं निद्दोसं. यं पन वुत्तं ‘‘इदं करणं पुब्बभागत्ता पठमं वत्तब्बम्पि पच्छा वुत्त’’न्ति, तं दुवुत्तं. हेतुअत्थतो हि यथा पच्छा करणत्थो योजियमानो अनुक्कमेनेव योगं गच्छति, तथा च योजितो. यं पन अट्ठकथाचरियो पच्छा वुत्तं इदं करणत्थं पठमं योजेत्वा पठमं वुत्तं हेतुअत्थं पच्छा योजेसि, तं योजनासुखत्ताति वेदितब्बन्ति आचरियेन लिखितं. इतो पट्ठाय यत्थ यत्थ ‘‘आचरियेन लिखित’’न्ति वा ‘‘आचरियस्स तक्को’’ति वा वुच्चति, तत्थ तत्थ आचरियो नाम आनन्दाचरियो कलसपुरवासीति गहेतब्बो. एत्थाह – यथा सुत्तन्ते ‘‘एकं समयं भगवा’’ति वुच्चति, तथा ‘‘तेन समयेन भगवा वेरञ्जाय’’न्ति वत्तब्बं, अथ सवेवचनं वत्तुकामो थेरो, तथागतो सुगतोतिआदीनिपि वत्तब्बानि, अथ इमस्सेव पदद्वयस्स गहणे किञ्चि पयोजनं अत्थि, तं वत्तब्बन्ति? वुच्चते – केसञ्चि बुद्धस्स भगवतो परमगम्भीरं अज्झासयक्कमं अजानतं ‘‘अपञ्ञत्ते सिक्खापदे अनादीनवदस्सो…पे… अभिविञ्ञापेसी’’तिआदिकं (पारा. ३६) ‘‘अथ खो भगवा आयस्मन्तं सुदिन्नं पटिपुच्छी’’तिआदिकञ्च (पारा. ३९) ‘‘सादियि त्वं भिक्खूति. नाहं भगवा सादियि’’न्तिआदिकञ्च (पारा. ७२) तथा पुराणवोहारिकं भिक्खुं पुच्छित्वा तेन वुत्तपरिच्छेदेन दुतियपाराजिकपञ्ञापनञ्च देवदत्तस्स पब्बज्जानुजाननञ्चाति एवमादिकं विनयपरियत्तिं दिस्वा बुद्धसुबुद्धतं पटिच्च सङ्का सम्भवेय्य, ‘‘तथा किं पन तुय्हं छवस्स खेळासकस्सा’’ति (चूळव. ३३६) एवमादिकं फरुसवचनपटिसंयुत्तं विनयपरियत्तिं निस्साय खीणासवत्तं पटिच्च सङ्का सम्भवेय्य, तदुभयसङ्काविनोदनत्थं आयस्मता उपालित्थेरेन इदमेव पदद्वयग्गहणं सब्बत्थ कतन्ति वेदितब्बं. तेनेतं दीपेति – कामं सब्बञेय्यबुद्धत्ता बुद्धोयेव, भग्गसब्बदोसत्ता भगवाव, सो सत्थाति. परतोपि वुत्तं ‘‘जानन्तापि तथागता पुच्छन्ति…पे… अनत्थसंहिते सेतुघातो तथागतान’’न्ति (पारा. १६). सुत्तन्ते च वुत्तं ‘‘सण्हेनपि केसि विनेमि फरुसेनपी’’तिआदि (अ. नि. ४.१११).

असाधारणहेतुम्हीति एत्थ कुसलमूलानि न अकुसलानं कदाचि मूलानि होन्ति, तथा अकुसलमूलानि कुसलानं, अब्याकतमूलानि न कदाचि कुसलानन्ति अयमेव नयो लब्भति, यस्मा कुसला हेतू तंसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो (पट्ठा. १.१.४०१ आदयो), तस्मा कुसलानि कुसलानंयेवातिआदिनयो न लब्भति. पुचि वुच्चते कुट्ठा, ते मन्दयति नासयतीति पुचिमन्दो. सत्तानं हितसुखनिप्फादनाधिमुत्ततन्ति एत्थ सामञ्ञतो वुत्तसत्ते द्विधा भिन्दित्वा दस्सेतुं ‘‘मनुस्सानं उपकारबहुलत’’न्तिआदि वुत्तं. बहुजनहितायाति बहुनो जनस्स हितत्थाय. पञ्ञासम्पत्तिया दिट्ठधम्मिकसम्परायिकहितूपदेसको हि भगवा. सुखायाति सुखत्थाय. चागसम्पत्तिया उपकारकसुखसम्पदायको हि एस. मेत्ताकरुणासम्पत्तिया लोकानुकम्पाय मातापितरो विय. लोकस्स रक्खितगोपिता हि एस. देवमनुस्सानन्ति एत्थ भब्बपुग्गले वेनेय्यसत्तेयेव गहेत्वा तेसं निब्बानमग्गफलाधिगमाय अत्तनो उप्पत्तिं दस्सेति. ‘‘अत्थाया’’ति हि वुत्ते परमत्थत्थाय निब्बानाय, ‘‘हिताया’’ति वुत्ते तंसम्पापकमग्गत्थायाति वुत्तं होति, मग्गतो उत्तरि हितं नाम नत्थीति. सुखायाति फलसमापत्तिसुखत्थाय ततो उत्तरि सुखाभावतो. दिट्ठिसीलसङ्घातेनाति एत्थ समाधिं पञ्ञञ्च अग्गहेत्वा दिट्ठिसीलमत्तग्गहणं सब्बसेक्खासेक्खसामञ्ञत्ता. कोसम्बकसुत्तेपि (म. नि. १.४९२) ‘‘सीलसामञ्ञगतो विहरति, दिट्ठिसामञ्ञगतो विहरती’’ति वुत्तं. दिट्ठिग्गहणेन पञ्ञापि गहिताति चे? न, सोतापन्नादीनम्पि पञ्ञाय परिपूरकारिभावप्पसङ्गतो, तस्मा एकलक्खणानम्पि तासं पञ्ञादिट्ठीनं अवत्थन्तरभेदो अत्थि धितिसमाधिन्द्रियसम्मासमाधीनं विय. अञ्ञासीति एत्थ सोतद्वारानुसारेन ञाता, अत्था सुताति हि वुच्चन्ति ‘‘सुतमेतं, भो गोतम, पापका समाचारा दिस्सन्ति चेव सुय्यन्ति चा’’तिआदीसु विय. ‘‘भिक्खु खो, उपालि, सङ्घं भिन्दती’’तिआदीसु (चूळव. ३५४) विय अवधारणत्थे वा. वेरञ्जायं भवो विज्जमानो. इत्थम्भूतस्स एवं भूतस्स. कथं भूतस्स? सक्यपुत्तस्स सक्यकुला पब्बजितस्स, एवं हुत्वा ठितस्स कित्तिसद्दो अब्भुग्गतोति अभिसद्देन योगे उपयोगवचनानि होन्तीति अत्थो.

कामुपादानपच्चया एव मेत्तं भावेति, ब्रह्मलोके निब्बत्ततीति इमिना कामुपादानहेतु कम्मं कत्वा कामभवे एव निब्बत्ततीतिवादीनं वादो पटिक्खित्तोति वदन्ति, ‘‘ब्रह्मलोके पणीता कामा’’ति सुत्वा, कप्पेत्वा वा पच्छा ‘‘तत्थ सम्पत्तिं अनुभविस्सामी’’ति कामुपादानपच्चया तदुपगं करोतीति ब्रह्मलोकेपि कामनीयट्ठेन कामा, ‘‘तदारम्मणत्ता तण्हा कामुपादानन्ति वुत्ता’’ति च वदन्ति, वीमंसितब्बं. कम्मञ्च चक्खुस्स जनककारणं, कम्मस्स मूलकारणं तण्हा, तस्मा न मूलकारणं होति जनकं. रूपतण्हादयो दुक्खसच्चं खन्धपरियापन्नत्ता, ‘‘यम्पिच्छं न लभति, तम्पि दुक्ख’’न्ति (दी. नि. २.३८७; म. नि. १.१३१; विभ. १९०) वचनतो च. तस्स मूलकारणभावेन समुट्ठापिकाति तस्स कारणभूतस्स इमस्स खन्धपञ्चकस्स समुट्ठापिकाति योजेतब्बं. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) वचनतो तस्स एव कारणन्तिपि वत्तुं वट्टति. अपिच ‘‘रूपादि विय तण्हापि तण्हाय उप्पत्तिप्पहानट्ठान’’न्ति वचनतो रूपादि विय तण्हापि दुक्खसच्चं कतं. वुत्तञ्हेतं ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’ति (दी. नि. २.४००; विभ. २०३) च ‘‘एत्थेसा तण्हा पहीयमाना पहीयती’’ति (दी. नि. २.४०१; म. नि. १.१३४) च. विसुद्धिमग्गे ‘‘सब्बाकारेन पन उपादानक्खन्धपञ्चकं दुक्खञ्चेव अरियसच्चञ्च अञ्ञत्र तण्हाया’’ति वचनतो इध रूपतण्हादयो दुक्खसच्चन्ति वचनं विरुज्झतीति चे? न, अञ्ञमञ्ञासङ्करभावेन दस्सेतुं तत्थ तत्थ वुत्तत्ता. यदि तण्हा उपादानक्खन्धपरियापन्ना न भवेय्य, सच्चविभङ्गे ‘‘तत्थ कतमे संखित्तेन पञ्चुपादानक्खन्धा दुक्खा. सेय्यथिदं, रूपुपादानक्खन्धो ..पे… विञ्ञाणुपादानक्खन्धो’’ति (विभ. २०२) एत्थ ‘‘ठपेत्वा तण्हं सङ्खारुपादानक्खन्धो’’ति वत्तब्बं भवेय्य, न च वुत्तं, तस्मा दुक्खसच्चपरियापन्ना तण्हाति चे? न, हेतुफलसङ्करदोसप्पसङ्गतो. न सङ्करदोसोति चे? सच्चविभङ्गपाळियञ्हि पञ्चहि कोट्ठासेहि समुदयसच्चं निद्दिट्ठं.

कथं? तण्हाति एको वारो, तण्हा च अवसेसा च किलेसाति दुतियो, तण्हा च अवसेसा च किलेसा अवसेसा च अकुसला धम्माति ततियो, तण्हा च अवसेसा च किलेसा अवसेसा च अकुसला धम्मा तीणि च कुसलमूलानि सासवानीति चतुत्थो, तण्हा च अवसेसा च किलेसा अवसेसा च अकुसला धम्मा तीणि च कुसलमूलानि सासवानि अवसेसा च सासवा कुसला धम्माति पञ्चमो वारोति. आम निद्दिट्ठं, तथापि अभिधम्मभाजनियेयेव, न अञ्ञस्मिं, सो च नयो अरियसच्चनिद्देसे न लब्भति. तथा हि तत्थ ‘‘चत्तारि सच्चानि’’च्चेवाह, सुत्तन्तभाजनियपञ्हपुच्छकेसु विय ‘‘चत्तारि अरियसच्चानी’’ति न वुत्तं, तस्मा सुत्तन्तभाजनियोव पमाणं तत्थ च तण्हाय वुत्तत्ता. यथाह ‘‘तत्थ कतमं दुक्खसमुदयं अरियसच्चं, यायं तण्हा पोनोभविका…पे… सेय्यथिदं, कामतण्हा’’तिआदि (विभ. २०३). ‘‘यदनिच्चं तं दुक्ख’’न्ति (सं. नि. ३.१५) इमिना परियायेन वुत्तत्ता तत्थ वुत्तम्पि पमाणमेव. ‘‘पठमं झानं उपसम्पज्ज विहरति पथवीकसिण’’न्ति (ध. स. १८६ आदयो) वचनतो ‘‘कसिणानी’’ति झानानि वुत्तानि. केचि ‘‘उग्गहनिमित्तपटिभागनिमित्ते सन्धाय वुत्त’’न्ति वदन्ति, तं न सुन्दरं. ‘‘द्वत्तिंसाकारापि पण्णत्तिं विस्सज्जेत्वा पटिकूलाति सति पट्ठपेतब्बा’’ति वचनतो सतिगोचरा रूपादयो च वेदितब्बा.

सद्धाहिरोत्तप्पबाहुसच्चवीरियारम्भोपट्ठितसतिसम्पजञ्ञताति इमे सत्त सद्धम्मा नाम. सभावतोति दुक्खतो. न चवतीति देवे सन्धाय. ञातेय्यन्ति ञातब्बं. दट्ठेय्यन्ति दट्ठब्बं. अथ वा पन ‘‘नाहं गमनेन लोकस्स अन्तं ञातेय्य’’न्ति वदामीति अत्थो. लोकन्ति खन्धलोकं. गमनेन न पत्तब्बोति सरीरगमनेन, अगतिगमनेन वा न पत्तब्बो, अरियगमनेन लोकन्तं पत्वाव दुक्खा अत्थि पमोचनन्ति वुत्तं होति. समितावीति समितकिलेसो. आहारट्ठितिकाति पच्चयट्ठितिका. ये केचि पच्चयट्ठितिका, सब्बे ते लुज्जनपलुज्जनट्ठेन एको लोकोति अधिप्पायो. सङ्खारा हि सकसकपच्चयायत्तताय सत्ता विसत्ता सत्ता नाम. परिहरन्ति परिचरन्ति. दिसाति उपयोगबहुवचनं. भन्ति पटिभन्ति. के ते? तेयेव विरोचमाना पभस्सरा चन्दिमसूरिया. अट्ठ लोकधम्मा सङ्खाराव. ‘‘सिनेरुस्स समन्ततो’’ति वचनतो युगन्धरादयो सिनेरुं परिक्खिपित्वा परिमण्डलाकारेन ठिताति वदन्ति. परिक्खिपित्वा अच्चुग्गतो लोकधातु अयं. ‘‘म-कारो पदसन्धिकरो’’ति वदन्ति. अञ्ञथापि लक्खणादिभेदतो सङ्खारलोकं, आसयानुसयभेदतो सत्तलोकं, चक्कवाळादिपरिमाणतो ओकासलोकञ्च सब्बथापि विदितत्ता लोकविदू.

विमुत्तिञाणदस्सनं कामावचरं परित्तं लोकियं, तेन सब्बं लोकं कथं अभिवति? असदिसानुभावत्ता सब्बञ्ञुतञ्ञाणं विय. तञ्हि अत्तनो विसये भगवतो सब्बञ्ञुतञ्ञाणगतिकं, लहुतरप्पवत्ति च भवङ्गचित्तद्वयानन्तरं उप्पत्तितो. न कस्सचि एवंलहुतरं चित्तं उप्पज्जति, अपि आयस्मतो सारिपुत्तस्स, तस्स किरेस चित्तवारो पञ्चदसभवङ्गानन्तरन्ति. अग्गिसिखधूमसिखा च नागा किर सीहळदीपे. अत्थस्स दीपकं पदं अत्थपदं. एकत्थदीपकं पदं, सब्बमेतं वाक्यन्ति अत्थो. अट्ठ दिसा नाम अट्ठ विमोक्खा, समापत्तियो वा. सत्थवाहो सत्थाति निपातितो यथा पिसितासो पिसाचो. उदके मण्डूको अहं आसिं, न थले मण्डूको, वारिमत्तमेव गोचरो, तस्स मे तव धम्मं सुणन्तस्स सीसं दण्डेन सन्निरुम्भित्वाति पाठसेसो. अनादरत्थे वा सामिवचनं. ‘‘एत्तकेनपि एवरूपा इद्धि भविस्सती’’ति सितं कत्वा. विमोक्खोति चेत्थ मग्गो, तदनन्तरिकं ञाणं नाम फलञाणं, तस्मिं खणे बुद्धो नाम. सब्बस्स बुद्धत्ताति कत्तरि. बोधेताति हेतुकत्तरि. सेट्ठत्थदीपकं वचनं सेट्ठं नाम, तथा उत्तमं. सच्छिकापञ्ञत्तीति सब्बधम्मानं सच्छिकरणवसेन सयम्भुता पञ्ञत्ति, अत्तना एव वा ञाता सच्छिकतातिपि सच्छिकापञ्ञत्ति. भगी भगवा चीवरपिण्डपातादीनं. भजी अरञ्ञवनपत्थानि पन्तानि सेनासनानि. भागी अत्थधम्मविमुत्तिरसस्स. रागादिकिलेसगणभग्गमकासि. भावितत्तनो भावितकायो. भवस्स अन्तं निब्बानं मग्गाधिगमेन तं गतोति भवन्तगो.

‘‘लोभं, भिक्खवे, एकं धम्मं पजहथा’’तिआदिना (इतिवु. १) नयेन एककादिवसेनागते गहेत्वा वदति. संकिलेसतण्हादिट्ठिदुच्चरितसंकिलेसवसेन अनिच्चदुक्खमनत्तासुभेसु निच्चन्तिआदिविपरियेसा. चीवरहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपात सेनासनइतिभवाभवहेतु वा (अ. नि. ४.९). चेतोखिला सत्थरि कङ्खति, धम्मे, सङ्घे, सिक्खाय, सब्रह्मचारीसु कुपितोति (दी. नि. ३.३१९; विभ. ९४१) आगता पञ्च. कामे अवीतरागो होति…पे… काये, रूपे, यावदत्थं उदरावदेहकं भुञ्जित्वा, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरतीति (दी. नि. ३.३२०; विभ. ९४१) आगता पञ्च विनिबन्धा. विवादमूलानि कोधो उपनाहो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो सन्दिट्ठिपरामासिता आधानग्गाही दुप्पटिनिस्सग्गिता (अ. नि. ६.३६; दी. नि. ३.३२५). विभङ्गे पन ‘‘कोधो मक्खो इस्सा साठेय्यं पापिच्छता सन्दिट्ठिपरामासिता’’ति (विभ. ९४४) आगतं. तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, एवं छन्दरागो, अज्झोसानं, परिग्गहो, मच्छरियं, आरक्खो, आरक्खाधिकरणं, दण्डादानसत्थादान…पे… अकुसला धम्मा सम्भवन्तीति (दी. नि. २.१०४; ३.३५९; अ. नि. ९.२३; विभ. ९६३) वुत्तानं. रूपसद्दगन्धरसफोट्ठब्बधम्मतण्हाति छ, ता कामभवविभवतण्हावसेनेव अट्ठारस, ता एव अज्झत्तिकस्सुपादाय अट्ठारस, बाहिरस्सुपादाय अट्ठारसाति छत्तिंस, ता अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति एवं अट्ठसततण्हाविचरितानीति. मारेतीति मारो, पमादो ‘‘पमादो मच्चुनो पद’’न्ति (ध. प. २१) वचनतो. सम्माआजीवविनासनतो वा किलेसा वुच्चन्ति ‘‘मारो’’ति, वधकूपमत्ता खन्धाव मारा. अभिसङ्खारा जातिदुक्खाभिनिब्बत्तापनतो, जातस्स जरादिसम्भवतो च मारा. एकभवपरियापन्नजीवितमारणतो मच्चु मारो. अणिमता नाम परमाणु विय अदस्सनूपगमनं. लघिमता सरीरेन, चित्तेन वा सीघगमनं. महिमता चन्दिमसूरियादीनम्पिपाणिना परामसनादि. पत्ति नाम यथिच्छितदेसप्पत्ति. पकासनता, लाभकस्सत्थसाधनं वा पाकम्मं. ईसत्तं नाम सयंवसिता. वसित्तं नाम अपरवसिता. यत्थकामावसायितं नाम यत्थिच्छति यदिच्छति यावदिच्छति, तत्थ ताव तदत्थसाधनं. पीळनसङ्खतसन्तापविपरिणामट्ठेन वा दुक्खमरियसच्चन्तिआदिम्हि इदं चोदनापुब्बङ्गमं अत्थविस्सज्जनं – दुक्खादीनं अञ्ञेपि रूपतण्हादयो अत्था अत्थि, अथ कस्मा चत्तारो एव वुत्ताति चे? अञ्ञसच्चदस्सनवसेन आविभावतो.

‘‘तत्थ कतमं दुक्खेञाणं, दुक्खं आरब्भ या उप्पज्जति पञ्ञा’’तिआदिनापि (विभ. ७९४) नयेन एकेकसच्चारम्मणवसेनापि सच्चञाणं वुत्तं. ‘‘यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००) नयेन एकं सच्चं आरम्मणं कत्वा सेसेसु किच्चनिप्फत्तिवसेनापि वुत्तं. तत्थ यदा एकेकं सच्चं आरम्मणं करोति, तदा समुदयदस्सनेन ताव सभावतो पीळनलक्खणस्सापि दुक्खस्स यस्मा तं आयूहनलक्खणेन समुदयेन आयूहितं सङ्खतं, तस्मास्स सो सङ्खतट्ठो आवि भवति. यस्मा पन मग्गो किलेससन्तापहरो सुसीतलो, तस्मास्स मग्गदस्सनेन सन्तापट्ठो आवि भवति नन्दस्स अच्छरादस्सनेन सुन्दरिया अनभिरूपभावो विय. अविपरिणामधम्मस्स पन निरोधस्स दस्सनेन तस्स विपरिणामट्ठो आवि भवतीति वत्तब्बमेव नत्थि. सभावतो आयूहनलक्खणस्सपि समुदयस्स दुक्खदस्सनेन निदानट्ठो आवि भवति असप्पायभोजनतो उप्पन्नब्याधिदस्सनेन भोजनस्स ब्याधिनिदानभावो विय. विसंयोगभूतस्स निरोधस्स दस्सनेन संयोगट्ठो. निय्यानभूतस्स च मग्गस्स दस्सनेन पलिबोधट्ठोति. तथा निस्सरणस्सापि निरोधस्स अविवेकभूतस्स समुदयस्स दस्सनेन विवेकट्ठो आवि भवति. मग्गदस्सनेन असङ्खतट्ठो. इमिना हि अनमतग्गे संसारे मग्गो न दिट्ठपुब्बो, सोपि च सप्पच्चयत्ता सङ्खतो एवाति अप्पच्चयधम्मस्स असङ्खतभावो अतिविय पाकटो होति. दुक्खदस्सनेन पनस्स अमतट्ठो आवि भवति. दुक्खञ्हि विसं, अमतं निब्बानन्ति. तथा निय्यानलक्खणस्सापि मग्गस्स समुदयदस्सनेन ‘‘नायं हेतु निब्बानस्स पत्तिया, अयं हेतू’’ति हेत्वत्थो आवि भवति. निरोधदस्सनेन दस्सनट्ठो परमसुखुमरूपानि पस्सतो ‘‘विप्पसन्नं वत मे चक्खू’’ति चक्खुस्स विप्पसन्नभावो विय. दुक्खदस्सनेन अधिपतेय्यट्ठो अनेकरोगातुरकपणजनदस्सनेन इस्सरजनस्स उळारभावो वियाति एवमेत्थ लक्खणवसेन, एकस्स अञ्ञसच्चदस्सनवसेन च इतरेसं तिण्णं आविभावतो एकेकस्स चत्तारो अत्था वुत्ता. उपधिविवेको निक्किलेसता.

पटिपक्खं अत्थयन्तीति पच्चत्थिका. पति विरुद्धा अमित्ता पच्चामित्ता. सच्छिकत्वा पवेदेतीति एत्तावता भगवतो सब्बञ्ञुतं दीपेति. तेन ञाणसम्पत्तिं दीपेत्वा इदानि करुणासम्पत्तिं दीपेतुं ‘‘सो धम्मं देसेसी’’तिआदिमाह. अथ वा किं सो पवेदेसीति? ञाणं, तं सब्बं तिलोकहितभूतमेव. सो धम्मं देसेसीति कीदिसं? ‘‘आदिकल्याण’’न्तिआदि. अनेन वचनेन वत्तुं अरहभावं दीपेति. सासनधम्मोति ओवादपरियत्ति. किच्चसुद्धियाति किलेसप्पहाननिब्बानारम्मणकिच्चसुद्धिया. सासनब्रह्मचरियं नाम सिक्खत्तयं, नवकोटिसहस्सानीतिआदिकं वा. मग्गमेव ब्रह्मचरियं मग्गब्रह्मचरियं. तस्स पकासकं पिटकत्तयं इध सात्थं सब्यञ्जनं नाम. छसु अत्थपदेसु सङ्खेपतो कासनं सङ्कासनं. आदितो कासनं पकासनं. उभयम्पि वित्थारेत्वा देसनं विवरणं. पुन विभागकरणं विभजनं. ओपम्मादिना पाकटकरणं उत्तानीकरणं. सोतूनं चित्तपरितोसजननेन, चित्तनिसानेन च पञ्ञापनं वेदितब्बं. ब्यञ्जनपदेसु अक्खरणतो अक्खरं, ‘‘एकक्खरपदमक्खर’’न्ति एके. विभत्तिअन्तं पदं. ब्यञ्जयतीति ब्यञ्जनं, वाक्यं. पदसमुदायो वा वाक्यं. विभागपकासो आकारो नाम. फुसतीति फस्सोतिआदि निब्बचनं निरुत्ति, निरुत्तिया निद्दिट्ठस्स अपदेसो निद्देसो नाम. फुसतीति फस्सो, सो तिविधो – सुखवेदनीयो दुक्खवेदनीयो अदुक्खमसुखवेदनीयोति. एतेसु अयं योजना – अक्खरेहि सङ्कासयति, पदेहि पकासयति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानिं करोति, निद्देसेहि पञ्ञापेति. अक्खरेहि वा सङ्कासयित्वा पदेहि पकासेति, ब्यञ्जनेहि विवरित्वा आकारेहि विभजति, निरुत्तीहि उत्तानिं कत्वा निद्देसेहि पञ्ञापेति. अक्खरेहि वा उग्घाटेत्वा पदेहि विनेति उग्घटितञ्ञुं, ब्यञ्जनेहि विवरित्वा आकारेहि विनेति विपञ्चितञ्ञुं, निरुत्तीहि नेत्वा निद्देसेहि विनेति नेय्यन्ति वेदितब्बं. अत्थोति भासितत्थो. तस्सेवत्थस्स पटिविज्झितब्बो सको सको भावो पटिवेधो नाम. तं उभयम्पि अत्थो नाम. तेन वुत्तं ‘‘अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थ’’न्ति. धम्मोति वा देसनाति वा ब्यञ्जनमेव. निद्दोसभावेन परिसुद्धं सासनब्रह्मचरियं, सिक्खत्तयपरिग्गहितो मग्गो च, उभयम्पि ब्रह्मचरियपदेन सङ्गहितं. पटिपत्तियाति पटिपत्तिहेतु. आगमब्यत्तितोति पुनप्पुनं अधीयमाना खन्धादयो पाकटा होन्ति. दुरुत्तसत्थानि अधीयमानानि सम्मोहमेवावाहन्ति.

२-३. कच्चि खमनीयं सीतुण्हादि. कच्चि यापनीयं यथालद्धेहि जीवितसाधनेहि जीवितं. अप्पाबाधन्ति अप्पोपसग्गं, अप्पातङ्कन्ति अप्परोगं. कच्चि लहुट्ठानं सरीरकिच्चे. कच्चि बलं समणकिच्चे. कच्चि फासुविहारो यथावुत्तनयेन अप्पाबाधताय, अनुक्कण्ठनादिवसेन वा. सत्तसट्ठितो पट्ठाय पच्छिमवयो, उत्तरामुखोति वुत्तं होति. लोकविवरणे जाते इध किं ओलोकेसि, नत्थेत्थ तया सदिसोपीति आह ‘‘त्वं सदेवकस्स लोकस्स अग्गो’’तिआदि. आसभिं उत्तमं. उपपत्तिवसेन देवा. रूपानं परिभोगवसेन, पत्थनावसेन वा उप्पन्ना रागसम्पयुत्ता सोमनस्सवेदनानुरूपतो उप्पज्जित्वा हदयतप्पनतो अम्बरसादयो विय ‘‘रूपरसा’’ति वुच्चन्ति. तथागतस्स पहीनाति अधिकारवसेनाह. तथागतस्सपि हि कस्सचि ते पहीनाति मत्थकच्छिन्नतालो विय कता. कथं? रूपरसादिवचनेन विपाकधम्मधम्मा गहिता, ते विज्जमानापि मत्थकसदिसानं तण्हाविज्जानं मग्गसत्थेन छिन्नत्ता आयतिं तालपन्तिसदिसे विपाकक्खन्धे निब्बत्तेतुं असमत्था जाता. तस्मा तालावत्थु विय कता. ‘‘कुसलसोमनस्सापि एत्थ सङ्गहिता’’ति वदन्ति. पठममग्गेन पहीना कम्मपथट्ठानिया, दुतियेन उच्छिन्नमूला ओळारिका, ततियेन तालावत्थुकता कामरागट्ठानिया. चतुत्थेन अनभावंकता रूपरागारूपरागट्ठानिया. अपरिहानधम्मतं पन दीपेन्तो ‘‘आयतिं अनुप्पादधम्मा’’ति आह. तदङ्गप्पहानेन वा पहीना विपस्सनाक्खणे, झानस्स पुब्बभागक्खणे वा, विक्खम्भनप्पहानेन उच्छिन्नमूला झानक्खणे. ‘‘विविच्चेव कामेही’’ति (पारा. ११) हि वुत्तं. समुच्छेदप्पहानेन तालावत्थुकता ततियविज्जाधिगमक्खणे. इत्थम्भूता पन ते रूपरसादयो अनभावंकता आयतिमनुप्पादधम्माति एकमेविदं अत्थपदं. पठमाय वा अभिनिब्भिदाय पहीना, दुतियाय उच्छिन्नमूला, ततियाय तालावत्थुकता. इत्थम्भूता यस्मा अनभावंकता नाम होन्ति, तस्मा आयतिंअनउप्पादधम्माति वेदितब्बा. अथ वा दुक्खञाणेन पहीना, समुदयञाणेन उच्छिन्नमूला, निरोधञाणेन तालावत्थुकता, मग्गञाणेन अनभावंकता, पच्चवेक्खणञाणेन आयतिं अनुप्पादधम्माति वेदितब्बा. लोकियमग्गेन वा पहीना, दस्सनमग्गेन उच्छिन्नमूला, तिविधेन भावनामग्गेन तालावत्थुकतातिआदि. ब्राह्मणस्स अविसयत्ता धम्मरसा न उद्धटा.

११. धम्मधातुन्ति एत्थ सब्बञ्ञुतञ्ञाणं धम्मधातु नाम. अनुकम्पवचनानुरूपं ‘‘पुण्णचन्दो विया’’ति वुत्तं, सूरियवचनं ‘‘सुप्पटिविद्धत्ता’’तिवचनानुरूपं, पथवीसमचित्तताय कारणं ‘‘करुणाविप्फार’’न्ति वदन्ति. पटिच्छादेतब्बे हि अत्तनो गुणे ‘‘आरद्धं खो पन मे वीरिय’’न्तिआदिना पकासेन्तो अत्तनो करुणाविप्फारं पकासेतीति गहेतब्बो. वरभूरिमेधसो वरपुथुलञाणो, भूरीति वा भूमि, भूमि विय पत्थटवरपञ्ञोति अत्थो. अबुज्झि एत्थातिपि अधिकरणेन रुक्खो बोधि. सयं बुज्झति, बुज्झन्ति वा तेन तंसमङ्गिनोति मग्गो बोधि, एवं सब्बञ्ञुतञ्ञाणम्पि. बुज्झीयतीति निब्बानं बोधि. तिस्सन्नं विज्जानं उपनिस्सयवतो यथासम्भवं तिस्सो विज्जा वेदितब्बा. एकग्गतावसेन तिक्खभावो. तिक्खोपि एकच्चो सरो लक्खं पत्वा कुण्ठो होति, न तथा इदं. सतिन्द्रियवसेनस्स खरभावो, सद्धिन्द्रियवसेन विप्पसन्नभावो, अन्तरा अनोसक्कित्वा किलेसपच्चत्थिकानं सुट्ठु अभिभवनतो वीरियिन्द्रियवसेनस्स सूरभावो च वेदितब्बो. मग्गविजायनत्थं गब्भग्गहणकालो सङ्खारुपेक्खानन्तरमनुलोमत्ता.

छन्दोति च सङ्कप्पोति च अवत्थन्तरभेदभिन्नो रागोव –

‘‘सेनहात्थ्यङ्गमुपेति,

रत्तहदयो रागेन;

सम्मगते रत्तकाममुपेति,

कामपतितं लोकस्स मात्रालमती’’ति –

आदीसु विय –

विभङ्गेयेव किञ्चापि अत्थो वुत्तोति एत्थ अयमधिप्पायो – विभङ्गपाळिं आनेत्वा इध वुत्तोपि सब्बेसं उपकाराय न होति, तस्मा तं अट्ठकथानयेनेव पकासयिस्सामीति. इतोति कामेहि. कायविवेकादीसु उपधिविवेको ततियो, तस्मा ततियं छड्डेत्वा द्वे गहेत्वा तदङ्गादीसु विक्खम्भनविवेकं गहेत्वा ‘‘तयो एवा’’ति वुत्ता. एवं सति चित्तविक्खम्भना एकत्था एवाति विसेसो न सियाति चे? अप्पनावारत्ता न पनेवं दट्ठब्बं. कायविवेकग्गहणेन पुब्बभागग्गहणं ञायति, तस्मा चित्तविवेकोति तदङ्गविवेको वुत्तो, विक्खम्भनेन अप्पनाकालेति गहेतब्बं असङ्करतो. अथ वा चित्तविवेकेन तदङ्गविक्खम्भना गहिता, इतरेन विक्खम्भनविवेको एवातिपि युत्तं, किलेसकामत्ता वा द्वीसु कम्मेसु परियापन्नो पुरिसो विय. यथा अविज्जमानेन अविज्जमानपञ्ञत्तिवसेन लोके ‘‘सफलो रुक्खो’’ति वुच्चति, तथेव विज्जमानेन विज्जमानपञ्ञत्तिवसेन सासने ‘‘सवितक्कं सविचारं झान’’न्ति वुच्चतीति अधिप्पायो.

वूपसमाति एत्थ केसं वूपसमाति, किं पठमज्झानिकानं, उदाहु दुतियज्झानिकानन्ति? एत्थ यदि पठमज्झानिकानं, नत्थि तेसं वूपसमो. न हि पठमज्झानं वितक्कविचाररहितं अत्थि. यदि दुतियज्झानिकानं, नत्थेव वूपसमो तत्थ तदभावाति चे? तेनेतं वुच्चति ‘‘समतिक्कमा’’ति, समतिक्कमोपि न तेसंयेव. किन्तु सकलस्सपि पठमज्झानधम्मरासिस्साति चे? तेनेतं वुच्चति ‘‘ओळारिकस्स पन समतिक्कमा’’तिआदि. सब्बेपि पठमज्झानधम्मा ओळारिकाव दुतियज्झानतो, न केवलं वितक्कविचारद्वयमेवाति चे? न वितक्कविचारायेव तेहि सम्पयुत्तानं ओळारिकभावतोति तेस्वेव आदीनवदस्सनेन दुतियज्झानक्खणे तेसं अभावो होति. तेन वुत्तं ‘‘दुतियज्झानक्खणे अपातुभावा’’ति, यस्स धम्मस्सानुभावेन, योगेन वा इदं झानं ‘‘सम्पसादन’’न्ति वुच्चति ‘‘एकोदिभाव’’न्ति च, तस्स दस्सनत्थं सद्धासमाधयो विभङ्गे वुत्ता. पणीतभोजनसिक्खापदे (पाचि. २५७ आदयो) सप्पिआदयो वियाति वुत्ते अयं अत्थवण्णना न विरुज्झति. समं पस्सतीति लीनुद्धच्चं पहाय खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा छळङ्गुपेक्खा. नीवरणादिपटिसङ्खासन्तिट्ठनागहणे मज्झत्तभूता उपेक्खा, अयं सङ्खारुपेक्खा नाम. विचिनने मज्झत्तभूता उपेक्खा विपस्सनुपेक्खा नाम. तत्थ छळङ्गुपेक्खा ब्रह्मविहारुपेक्खा बोज्झङ्गुपेक्खा तत्रमज्झत्तुपेक्खा झानुपेक्खा पारिसुद्धुपेक्खा च अत्थतो एका तत्रमज्झत्तुपेक्खाव, अवत्थाभेदेन भेदो नेसं. सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि एकता पञ्ञावसेन, किच्चवसेन पन दुविधता वेदितब्बा.

छळङ्गुपेक्खा कामावचरा, ब्रह्मविहारुपेक्खा रूपावचरातिआदिना भूमिवसेन. छळङ्गुपेक्खा खीणासवस्सेव, ब्रह्मविहारुपेक्खा तिण्णम्पि पुथुज्जनसेक्खासेक्खानन्ति एवं पुग्गलवसेन. छळङ्गुपेक्खा सोमनस्सुपेक्खासहगतचित्तसम्पयुत्ता, ब्रह्मविहारुपेक्खा उपेक्खासहगतचित्तसम्पयुत्ता एवाति एवं चित्तवसेन. छळङ्गुपेक्खा छळारम्मणा, ब्रह्मविहारुपेक्खा धम्मारम्मणावाति आरम्मणवसेन. वेदनुपेक्खा वेदनाक्खन्धेन सङ्गहिता, इतरा नव सङ्खारक्खन्धेनाति खन्धसङ्गहवसेन. छळङ्गुपेक्खा ब्रह्मविहारबोज्झङ्गझानुपेक्खा पारिसुद्धितत्रमज्झत्तुपेक्खा च अत्थतो एका, तस्मा एकक्खणे एकाव सिया, न इतरा, तथा सङ्खारुपेक्खाविपस्सनुपेक्खापि. वेदनावीरियुपेक्खानं एकक्खणे सिया उप्पत्तीति. छळङ्गुपेक्खा अब्याकता, ब्रह्मविहारुपेक्खा कुसलाब्याकता, तथा सेसा. वेदनुपेक्खा पन सिया अकुसलापि. एवं कुसलत्तिकवसेन. दसपेता सङ्खेपेन चत्तारोव धम्मा वीरियवेदनातत्रमज्झत्तञाणवसेन. ‘‘दुक्खदोमनस्ससुखसोमनस्सान’’न्ति एवं पहानक्कमेन अवत्वा विभङ्गे वुत्तनयेन कस्मा वुत्तानीति चे? सुत्तानुरक्खणत्थं. इट्ठानिट्ठविपरीतन्ति एत्थ ‘‘आरम्मणवसेन अग्गहेत्वा इट्ठानिट्ठविपरीताकारेन अनुभवतीति गहेतब्ब’’न्ति वदन्ति. कस्मा? एकंयेव कसिणं आरब्भ सब्बेसं पवत्तितो. ततियज्झानतो पट्ठाय उपकारा हुत्वा आगताति सतिसीसेन देसना कता, विगतवलाहकादिना सोम्मताय रत्तिया वलाहकादिना कालुस्सिये सतिपि दिवा विय अनुपकारिका न होति रत्तिं, तस्मा ‘‘अत्तनो उपकारकत्तेन वा’’ति वुत्तं. ‘‘सूरियप्पभाभिभवा, रत्तिया अलाभाति इमे द्वे हेतू अपरिसुद्धताय कारणं. सोम्मभावेन, अत्तनो उपकारकत्तेन चाति इमे द्वे सभागताय कारण’’न्ति वदन्ति, तस्सा अपरिसुद्धाय जातियाति वुत्तं होति, तस्मा कारणवचनन्ति एके.

झानकथावण्णना निट्ठिता.

पुब्बेनिवासकथावण्णना

१२. चित्तेकग्गतासभागत्ता झानानं ‘‘केसञ्चि चित्तेकग्गतत्थानी’’ति आह. कुसलानं भवोक्कमनसभागत्ता ‘‘केसञ्चि भवोक्कमनत्थानी’’ति. असभागत्ता सेसट्ठानेसु ‘‘पादकत्थानी’’ति अवत्वा ‘‘पादकानी’’ति आह. तेन पादकभूतानम्पि यथासम्भवं चित्तेकग्गता भवोक्कमनतावहतं, इतरेसं यथासम्भवं पादकतावहतञ्च दीपेति. असभागत्ता जवनविपस्सनापादकानि समानानि अभिञ्ञापादकानि च होन्ति, अभिञ्ञापादकानि च विपस्सनापादकानि होन्तीतिपि दीपेति, तथा पादकाभावं दीपेति. अभिञ्ञाय हि चतुत्थमेव पादकं, न इतरानि. तेसु चतुत्थस्स ततियं पादकं, ततियस्स दुतियं, दुतियस्स पठमन्ति. अथ वा ‘‘चत्तारि झानानी’’ति यथालाभतो वुत्तं.

विनयनिदाननिमित्तं, वेरञ्जनिवासकप्पनं;

सत्थु यस्मा तस्मा भगवा, विज्जत्तयमाह वेरञ्जे.

वुत्तञ्हेतं ‘‘विनये सुप्पटिपन्नो भिक्खु सीलसम्पत्तिं निस्साया’’तिआदि (पारा. अट्ठ. १.पठममहासङ्गीतिकथा). सीलवतो हि सीलपच्चवेक्खणत्थं रत्तिट्ठानदिवाठानेसु निसिन्नस्स निसज्जनतो पट्ठाय अत्तनो अतीतकिरियानुस्सरणबहुलताय पुब्बेनिवासानुस्सतिविज्जा अप्पकसिरेन समिज्झति. तथा अत्तानं पटिच्च सत्तानं चुतिपरिग्गहणसीलताय चुतूपपातञाणं अप्पकसिरेन समिज्झति, उदकादीसु सुखुमत्त दस्सनसीलताय दिब्बचक्खुञाणं समिज्झति. यस्मा सत्तविधमेथुनसंयोगपरिवज्जनेन, कामासवादिपरिवज्जनेन वा ब्रह्मचरियं अखण्डादिभावं पापुणाति, तस्मास्स आसवक्खयञाणं अप्पकसिरेन समिज्झतीति एत्थ विनयनिदाने विज्जत्तयमेव दस्सितं, तस्मा आह ‘‘येसञ्च गुणानं दायकं अहोसि, तेसं एकदेसं दस्सेन्तो’’ति, अञ्ञथा विज्जत्तयपटिलाभमत्तप्पसङ्गो सियाति.

सो एवन्ति इमिना किञ्चापि चतुन्नं झानानं पुब्बभागपटिपदापि सङ्गहं गच्छति, न केवलं पुरिमज्झानत्तिकमेव, तथापि केवलं पुरिमज्झानत्तिकमेव गण्हन्तो ‘‘एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं, इमिना पठमज्झानाधिगमादिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं होती’’ति आह, तं कस्माति चे? सम्भारभूमित्ता. वुत्तञ्हेतं अट्ठकथायं (विसुद्धि. २.३८१) ‘‘एत्थ च पुरिमानि तीणि झानानि यस्मा पीतिफरणेन च सुखफरणेन च सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा लहुमुदुकम्मञ्ञकायो हुत्वा इद्धिं पापुणाति, तस्मा इमिना परियायेन इद्धिलाभाय संवत्तनतो सम्भारभूमियोति वेदितब्बानि. चतुत्थज्झानं पन इद्धिलाभाय पकतिभूमि एवा’’ति. इदमेव वा अत्थं सन्धायाह ‘‘पुब्बे इमानि चत्तारि झानानि केसञ्चि अभिञ्ञापादकानी’’ति. यदि एवं चतुत्थज्झानम्पि अन्तोकत्वा एवन्ति किमत्थं न वुत्तं. तञ्हि पकतिभूमीति चे? न वत्तब्बं, चतुत्थज्झानतो परस्स समाहितादिभावप्पत्तस्स चित्तस्स अत्थिभावप्पसङ्गतो. यस्मा यस्मिं सति ‘‘पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसि’’न्ति वुत्तं, तस्मा तस्मिं चतुत्थज्झानचित्ते पकतिभूमिभावप्पत्ते अभिञ्ञापादके जाते परिकम्मचित्तं ‘‘पुब्बेनिवासानुस्सतिञाणाय अभिनिन्नामेसि’’न्ति आह. अभिनीहारक्खमं होतीति एत्थ तं इद्धिविधाधिगमत्थाय परिकम्मचित्तं अभिनीहरति. कसिणारम्मणतो अपनेत्वा इद्धिविधाभिमुखं पेसेसि. गण्ठिपदे पन ‘‘अभिञ्ञापादकज्झानतो इद्धिविधञाणादीनं नीहरणत्थ’’न्ति वुत्तत्ता अभिनीहारक्खमन्ति अत्थो पकप्पितो.

सो एवं समाहिते एवं आनेञ्जप्पत्तेति योजना वेदितब्बा दुतियविकप्पे, नीवरणदूरीभावेन वितक्कादिसमतिक्कमेनाति पठमज्झानादीनं किच्चसङ्गण्हनतो. अयं योजना पठमविकप्पे न सम्भवति ‘‘परिसुद्धेतिआदीसु पना’’ति वचनेन ‘‘एव’’न्ति पदस्स अनुप्पबन्धनिवारणतो. तेनेव ‘‘उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे’’तिआदिमाह. इच्छावचरानन्ति ‘‘अहो वताहं आपत्तिञ्चेव आपन्नो अस्सं, न च मं भिक्खू जानेय्यु’’न्तिआदिना (म. नि. १.६०) नयेन उप्पन्नइच्छावसेन पवत्तानं कोपअपच्चयानं अभावेन अनङ्गणेति अत्थो. एत्थ च पन यथावुत्तप्पकारा इच्छापि पठमज्झानादीनं अधिगमाय अन्तरायिका ‘‘सम्पजानमुसावादो खो पनायस्मन्तो अन्तरायिको धम्मो’’ति (महाव. १३४) वुत्तत्ता, पगेव इच्छावचरा कोपअपच्चया, तस्मा वुत्तं ‘‘झानपटिलाभपच्चनीकानं पापकानं इच्छावचरान’’न्तिआदि. कत्थचि पन ‘‘झानपटिलाभपच्चयानं इच्छावचरान’’न्ति पोत्थकेसु पाठो दिस्सति, सो पमादलेखो, गण्ठिपदे च ‘‘अहो वत सत्था ममञ्ञेव पटिपुच्छित्वा धम्मं देसेय्या’’ति यो तदत्थो लिखितो, सो दुल्लिखितो. न हि झानपटिलाभपच्चया कोपादयो अनङ्गणसुत्ते (म. नि. १.५७ आदयो) वुत्ता, ‘‘न च युत्तितो सम्भवन्ति झानलाभिनो तदभावा’’ति आचरियो वदति, तं वीमंसितब्बं. एत्थ विज्जत्तयस्स उत्तरुत्तरविसेसदस्सनत्थं ‘‘सो एवं समाहिते चित्ते’’तिआदिना पुनप्पुनं अट्ठङ्गनिदस्सनं कतन्ति वेदितब्बं. उत्तरुत्तरविसेसा चेभासं अत्तदुक्खपरदुक्खदस्सनतदुपसमत्तदीपनतो वेदितब्बा. भगवा हि पुब्बेनिवासानुस्सतिञाणेन अत्तनो अनन्तसंसारदुक्खं पस्सित्वा, चुतूपपातञाणेन परस्स च लोकस्स आसवक्खयञाणेन तदुभयवूपसमत्तञ्च पस्सित्वा तं देसेति, पठमेन वा अत्तदुक्खदस्सनतो अत्तसिनेहपरिच्चागं दीपेति. दुतियेन परदुक्खदस्सनतो परेसु कोपपरिच्चागं, ततियेन अरियमग्गदस्सनतो मोहपरिच्चागञ्च दीपेति. एवं नानागुणविसेसदीपनतो इमस्सेव लोकियाभिञ्ञाद्वयस्स इध गहणं कतन्ति वेदितब्बं.

यस्मा अतीतजाति एव निवासो, तस्मा ‘‘अतीतजातीसू’’ति न वत्तब्बन्ति चे? न, जातिया एकदेसेपि निवासवोहारसिद्धिदस्सनतो. पाळियं किञ्चापि ‘‘एकम्पि जातिं द्वेपि जातियो’’तिआदिवचनेन सकलजातिया अनुस्सरणमेव पुब्बेनिवासानुस्सति विय दिस्सति, न एवं दट्ठब्बं. तदेकदेसानुस्सरणम्पि पुब्बेनिवासानुस्सति एवाति दस्सनत्थं, भुम्मवचनं कतं ओकासादिसङ्गहत्थञ्च. ‘‘छिन्नवटुमकानुस्सरणादीसू’’ति आदि-सद्देन अनिवुत्थलोकधातुदीपरट्ठनगरगामादिग्गहणं वेदितब्बं. गण्ठिपदे पन ‘‘तेसं छिन्नवटुमकानं लोकुत्तरसीलादीनि न भगवता बोधिसत्तकाले विञ्ञातानी’’ति वुत्तं. अत्थापत्तितो लोकियानि विञ्ञातानीति आपज्जति, तं दिब्बचक्खुञाणाधिकारे ‘‘अरियानं उपवादका’’ति वचनेन समेन्तं विय दिस्सति. न हि अरिये अपस्सन्तस्स एवं होति. किमत्थं पनेत्थ अनुस्सति वुत्ता, ननु एस विज्जाधिकारोति चे? आदिकम्मिकस्स सतिवसेन निब्बत्तितो, अतीतधम्मानं सतिया विसेसाधिकारत्ता च. वुत्तञ्हि ‘‘अनुस्सरामी’’ति.

‘‘वत्तमानेसु विज्जान-मतीतेस्वस्स सरति;

अनागतेसु धम्मेसु, सरति विज्जान पणिधी’’ति.

आचरियकुमारितेन सिलोकोपि वुत्तो.

तत्थ रागे उस्सन्नतरे तेजोसंवट्टो. दोसे आपोसंवट्टो. मोहे वायोसंवट्टो. केचि ‘‘दोसे तेजोसंवट्टो, रागे आपोसंवट्टो, मोहे वायोसंवट्टो’’ति वदन्ति. यस्मा अमुत्राति चित्तं, वचनं वा भवादिनियमेन होति, तस्मा ‘‘भवे वा’’तिआदि. एवंनामो एवंगोत्तोति पदद्वयेन अज्झत्तबहिद्धामूलकं पञ्ञत्तिसङ्खातं गोचरनिवासं दीपेति. पवत्तफलभोजनो सयंपतितफलाहारो. चतुरासीतिकप्पसहस्सपरमायुपरियन्तो वाति पणिधानतो पुब्बे. पटिनिवत्तन्तस्स पच्चवेक्खणं पुब्बेनिवासानुस्सतिञाणं न होति. ‘‘पुब्बेनिवासानुस्सतिञाणलाभीनं पनेतं आनुभावपरिदीपन’’न्ति गण्ठिपदे वुत्तं. अमुत्राति एत्थ पठमयोजनायं सीहोक्कन्तवसेन अनुस्सरणं वुत्तं, तञ्च खो अनुलोमवसेन. ‘‘पटिलोमवसेना’’तिपि लिखन्ति, तं दुविञ्ञेय्यं. सीहोक्कन्तं दस्सेतुं ‘‘अनेकासु कप्पकोटीसू’’तिआदि वुत्तं. यथा तन्ति निदस्सनेन पटिपत्तिसाधारणेन फलसाधारणतं दस्सेन्तो ब्राह्मणस्स आदरं जनेति, अत्तानमेवेकं उक्कंसेतीति वचनं निवारेति. ‘‘साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति तस्स पुब्बे उप्पन्नचित्ते एव नियोजेति. पठमा अभिनिब्भिदाति वचनेन अविज्जण्डकोसस्स बहुपटलभावं दस्सेति, तेन अट्ठगुणिस्सरियादिना अनभिनिब्भिदं दीपेति.

पुब्बेनिवासकथावण्णना निट्ठिता.

दिब्बचक्खुञाणकथावण्णना

१३. ‘‘चुतूपपातञाणाया’’ति फलूपचारेन वुत्तं. इदञ्हि दिब्बचक्खुञाणं रूपारम्मणत्ता परित्तपच्चुप्पन्नअज्झत्तबहिद्धारम्मणं होति. न चुतिं वा पटिसन्धिं वा आरम्मणं करोति. तस्मा ‘‘यथाकम्मूपगे सत्ते पजानामी’’ति (पारा. १३) वचनं विय फलूपचारेनेव वुत्तमिदन्ति वेदितब्बं. दिब्बविहारसन्निस्सितत्ता कारणोपचारेन दिब्बं. इमिना पन केचि आचरिया ‘‘कुसलाकुसला चक्खू दिब्बचक्खु कामावचर’’न्ति वदन्ति, ते पटिसेधिता होन्ति. चतुत्थज्झानपञ्ञा हि एत्थ अधिप्पेता. महाजुतिकत्ता महागतिकत्ताति एतेसु ‘‘सद्दसत्थानुसारेना’’ति वुत्तं. एकादसन्नं उपक्किलेसानं एवं उप्पत्तिक्कमो उपक्किलेसभावो च वेदितब्बो, महासत्तस्स आलोकं वड्ढेत्वा दिब्बचक्खुना नानाविधानि रूपानि दिस्वा ‘‘इदं नु खो कि’’न्ति विचिकिच्छा उदपादि, सो उपक्किलेसो उपक्किलेससुत्ते (म. नि. ३.२३६ आदयो) ‘‘विचिकिच्छाधिकरणञ्च पन मे समाधिम्हि चवि, समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपान’’न्ति वचनतो. ततो ‘‘रूपानि मे पस्सतो विचिकिच्छा उप्पज्जति, इदानि न किञ्चि मनसि करिस्सामी’’ति चिन्तयतो अमनसिकारो, ततो किञ्चि अमनसिकरोन्तस्स थिनमिद्धं उदपादि, ततो तस्स पहानत्थं आलोकं वड्ढेत्वा रूपानि पस्सतो हिमवन्तादीसु दानवरक्खसादयो पस्सन्तस्स छम्भितत्तं उदपादि, ततो तस्स पहानत्थं ‘‘मया दिट्ठभयं पकतिया ओलोकियमानं नत्थि, अदिट्ठे किं नाम भय’’न्ति चिन्तयतो उप्पिलावितत्तं उदपादि. गण्ठिपदे पन ‘‘उप्पिलं दिब्बरूपदस्सेनेना’’ति वुत्तं, ‘‘तं दुवुत्तं परतो अभिजप्पावचनेन तदत्थसिद्धितो’’ति आचरियो वदति. ततो छम्भितत्तप्पहानत्थं ‘‘मया वीरियं दळ्हं पग्गहितं, तेन मे इदं उप्पिलं उप्पन्न’’न्ति वीरियं सिथिलं करोन्तस्स कायदुट्ठुल्लं कायदरथो कायालसियं उदपादि, ततो तं चजन्तस्स अच्चारद्धवीरियं उदपादि, तत्थ दोसं पस्सतो अतिलीनवीरियं उपदादि, ततो तं पहाय समप्पवत्तेन वीरियेन छम्भितत्तभया हिमवन्तादिट्ठानं पहाय देवलोकाभिमुखं आलोकं वड्ढेत्वा देवसङ्घं पस्सतो तण्हासङ्खाता अभिजप्पा उदपादि, ततो ‘‘मय्हं एकजातिकरूपं मनसि करोन्तस्स अभिजप्पा उप्पन्ना, तस्मा दानि नानाविधं रूपं मनसि करिस्सामी’’ति कालेन देवलोकाभिमुखं, कालेन मनुस्सलोकाभिमुखं आलोकं वड्ढेत्वा नानाविधानि रूपानि मनसि करोतो नानत्तसञ्ञा उदपादि, ततो ‘‘नानाविधरूपानि मे मनसि करोन्तस्स नानत्तसञ्ञा उदपादि, तस्मा दानि अभिजप्पादिभया इट्ठादिनिमित्तग्गाहं पहाय एकजातिकमेव रूपं मनसि करिस्सामी’’ति तथा करोतो अभिनिज्झायितत्तं रूपानं उदपादि एवं पहीनउपक्किलेसस्सापि अनधिट्ठितत्ता. ओभासञ्हि खो जानामि, न च रूपानि पस्सामीतिआदि जातं.

तस्सत्थो – यदा परिकम्मोभासमेव मनसि करोमि, तदा ओभासं सञ्जानामि, दिब्बेन चक्खुना रूपानि न च पस्सामि, रूपदस्सनकाले च ओभासं न जानामीति. किमत्थमिदं वुत्तं, न हि एतं उपक्किसेसगतन्ति? न केवलं उपक्किलेसप्पजहनमेवेत्थ कत्तब्बं, येन इदं विसुद्धं होति, अञ्ञम्पि तदुत्तरि कत्तब्बं अत्थीति दस्सनत्थं. विचिकिच्छा चित्तस्स उपक्किलेसोतिआदीसु ‘‘इमे धम्मा उपक्किलेसाति आदीनवदस्सनेन पजहिं, न मय्हं तदा उप्पन्नत्ता’’ति केचि वदन्ति. मानुसकं वाति इमिना सभावातिक्कमं दस्सेति. मंसचक्खुना वियाति इमिना परियत्तिग्गहणं, वण्णमत्तारम्मणतञ्च उपमेति. वण्णमत्ते हेत्थ सत्त-सद्दो, न ‘‘सब्बे सत्ता आहारट्ठितिका’’ति (अ. नि. १०.२७) एत्थ विय सब्बसङ्खतेसु, हीनजातिआदयो मोहस्स निस्सन्दो विपाको. कायदुच्चरितेन समन्नागता पुब्बे अतीतभवे अहेसुं, सम्पति निरयं उपपन्नाति एवं पाठसेसेन सम्बन्धो वेदितब्बो. ‘‘यथाकम्मूपगञाणञ्हि एकन्तमतीतारम्मणं, दिब्बचक्खु पच्चुप्पन्नारम्मण’’न्ति उभिन्नं किच्चवसेन वुत्तं. महल्लकोति समणानं सारुप्पमसारुप्पं, लोकाचारं वा न जानातीति अधिप्पायेन वुत्तत्ता गुणपरिधंसनेन गरहतीति वेदितब्बं. ‘‘नियतो सम्बोधिपरायनो’’ति (सं. नि. २.४१; ५.९९८, १००४) वुत्तो अरियपुग्गलो मग्गावरणं कातुं समत्थं फरुसवचनं यदि कथेय्य, अपायगमनीयम्पि करेय्य, तेन सो अपायुपगोपि भवेय्य, तस्मा उपपरिक्खितब्बन्ति एके. ‘‘वायामं मा अकासीति थेरेन वुत्तत्ता मग्गावरणं करोती’’ति वदन्ति. पुब्बेव सोतापन्नेन अपायद्वारो पिहितो, तस्मास्स सग्गावरणं नत्थि. ‘‘पाकतिकन्ति पवत्तिविपाकं अहोसी’’ति वदन्ति. ‘‘वुद्धि हेसा, भिक्खवे, अरियस्स विनये, यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोती’’ति (म. नि. ३.३७०; दी. नि. १.२५१) वचनतो पाकतिकं अहोसीति एके. सचे सो न खमतीति सोतापन्नादीनं खन्तिगुणस्स मन्दताय वा आयतिं तस्स सुट्ठु संवरत्थाय वा अक्खमनं सन्धाय वुत्तं. सुखानं वा आयस्स आरम्मणादिनो अभावा कालकञ्चिका असुरा होन्ति. ‘‘इतो भो सुगतिं गच्छा’’ति (इतिवु. ८३) वचनतो मनुस्सगतिपि. दिब्बचक्खुञाणविज्जाति दिब्बचक्खुमेव दस्सनट्ठेन ञाणं, तस्स तस्स अत्थस्स विन्दनट्ठेन विज्जाति अत्थो.

दिब्बचक्खुञाणकथावण्णना निट्ठिता.

आसवक्खयञाणकथावण्णना

१४. सो एवं समाहिते चित्तेति किं पुरिमस्मिंयेव, उदाहु अञ्ञस्मिंयेव चतुत्थज्झानचित्ते. अट्ठकथायम्पि यतो वुट्ठाय पुरिमविज्जाद्वयं अधिगतं, तदेव पुन समापज्जनवसेन अभिनवं अभिण्हं कतन्ति दस्सनत्थं ‘‘सो एवं समाहिते चित्तेति इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्ब’’न्ति वुत्तं. एत्थाह – यदि तदेव पुन समापज्जनवसेन अभिनवं कतं, अथ कस्मा पुब्बे विय ‘‘विपस्सनापादकं अभिञ्ञापादकं निरोधपादकं सब्बकिच्चसाधकं सब्बलोकियलोकुत्तरगुणदायकं इध चतुत्थज्झानचित्तं वेदितब्ब’’न्ति अवत्वा ‘‘इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्ब’’न्ति एत्तकमेव वुत्तं, ननु इध तथावचनट्ठानमेव तं अरहत्तमग्गेन सद्धिं सब्बगुणनिप्फादनतो, न पठमविज्जाद्वयमत्तनिप्फादनतोति? वुच्चते – अरियमग्गस्स बोज्झङ्गमग्गङ्गझानङ्गपटिपदाविमोक्खविसेसनियमो पुब्बभागवुट्ठानगामिनीविपस्सनाय सङ्खारुपेक्खासङ्खाताय नियमेन अहोसीति दस्सनत्थं विपस्सनापादकमिध वुत्तन्ति वेदितब्बं. तत्थ परियापन्नत्ता, न तदारम्मणमत्तेन. परियायतोति अञ्ञेनपि पकारेन. ‘‘इमे आसवा’’ति अयं वारो किमत्थं आरद्धो? ‘‘आसवानं खयञाणाया’’ति अधिकारानुलोमनत्थं. मग्गक्खणे हि चित्तं विमुच्चति, फलक्खणे विमुत्तं होतीति इदं एकत्तनयेन वुत्तं. यञ्हि विमुच्चमानं, तदेव अपरभागे विमुत्तं नाम होति. यञ्च विमुत्तं, तदेव पुब्बभागे विमुच्चमानं नाम होति. भुञ्जमानो एव हि भोजनपरियोसाने भुत्तावी नाम. ‘‘इमिना पच्चवेक्खणञाणं दस्सेती’’ति पच्चवेक्खणञाणस्स च पट्ठाने ‘‘मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति, फलं, निब्बानं, पहीने किलेसे पच्चवेक्खती’’ति अयमुप्पत्तिक्कमो वुत्तो. पवत्तिक्कमो पनेत्थ सरूपतो अत्थतोति द्विधा वुत्तो. तत्थ ‘‘विमुत्तमिति ञाणं अहोसी’’ति सरूपतो चतुब्बिधस्सपि पच्चवेक्खणञाणस्स पवत्तिक्कमनिदस्सनं. ‘‘खीणा जाती’’तिआदि अत्थतो. तेनेव अन्ते ‘‘अब्भञ्ञासि’’न्ति पुग्गलाधिट्ठानं देसनं अकासि पच्चवेक्खणञाणस्स तथा अप्पवत्तितो. अप्पटिसन्धिकं होतीति जानन्तो ‘‘खीणा जाती’’ति जानाति नाम. ‘‘दिब्बचक्खुना पच्चुप्पन्नानागतंसञाण’’न्ति अनागतंसञाणस्स च दिब्बचक्खुसन्निस्सितत्ता वुत्तं.

आसवक्खयञाणकथावण्णना निट्ठिता.

उपासकत्तपटिवेदनाकथावण्णना

१५. कण्णसुखतो हदयङ्गमतोति वचनमेव सन्धाय वुत्तं. अनत्तुक्कंसनतोतिआदि पुग्गलवसेन, कण्णसुखतोति सोतिन्द्रियं सन्धाय. आपाथारमणीयतोति ञाणापाथारमणीयतो. सयमेव हेट्ठामुखजातं वा, मग्गो पन असोको होति. तदा हि सोको पहीयमानो. चरियादिअनुकूलतो अप्पटिकूलं. ‘‘मधुरमिम’’न्ति वुत्तत्ता ‘‘धम्ममिम’’न्ति वचनं अधिकं विय दिस्सति. तस्मा ‘‘रागविरागमिम’’न्ति एवं विसुं विसुं योजेत्वा पुन पिण्डेत्वा धम्ममिमं उपेहीति योजेतब्बं, ‘‘धम्ममेव सरणत्थमुपेही’’ति पठन्ति किराति दीपेति. सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुग्गतिं परिक्किलेसं दुक्खं हिंसतीति रतनत्तयं सरणं नाम. तप्पसादतग्गरुतादीहि विहतकिलेसो तप्परायनताकारप्पवत्तो चित्तुप्पादो सरणगमनं. तंसमङ्गीसत्तो सरणं गच्छति. पभेदेन पन दुविधं सरणगमनं लोकुत्तरं लोकियन्ति. तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति. लोकियं पुथुज्जनानं सरणगमनुपक्किलेसं तदङ्गविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति. तं अत्थतो रतनत्तये सद्धापटिलाभो सद्धामूलिका च सम्मादिट्ठि. लोकुत्तरस्स चत्तारि सामञ्ञफलानि विपाकफलं, सब्बदुक्खक्खयो आनिसंसफलं. ‘‘यो च बुद्धञ्च धम्मञ्च…पे… सब्बदुक्खा पमुच्चती’’ति (ध. प. १९०-१९२) हि वुत्तं. लोकियस्स भवभोगसम्पदा. ‘‘ये केचि बुद्धं सरणं गतासे’’ति (दी. नि. २.३३२; सं. नि. १.३७) हि वुत्तं. लोकियसरणगमनं तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं होति, न महाविप्फारं. लोकुत्तरस्स नत्थि संकिलेसो. लोकियस्स सावज्जो अनवज्जोति दुविधो भेदो. तत्थ अञ्ञसत्थारादीसु अत्तसन्निय्यातनादीहि सावज्जो होति, सो अनिट्ठफलो. अनवज्जो कालकिरियाय, सो अविपाकत्ता अफलो. लोकुत्तरस्स नेवत्थि भेदो. भवन्तरेपि हि अरियसावको अञ्ञं सत्थारं न उद्दिसति. यो कोचि सरणगतो गहट्ठो उपासको. रतनत्तयउपासनतो उपासको. पञ्च वेरमणियो सीलं. सत्थसत्तमंसमज्जविसवाणिज्जारहितं धम्मेन जीविकं आजीवो. वुत्तसीलाजीवविपत्ति विपत्ति नाम. विपरीता सम्पत्ति.

१६. लच्छाम नु खोति दुग्गते सन्धाय वुत्तं. सक्खिस्साम नुखो नोति समिद्धे सन्धाय. तत्थ वेरञ्जायं. पग्गय्हतीति पत्तं पग्गहो, तेन पग्गहेन पत्तेनाति अत्थो. समादायेवाति निदस्सनं. न च वट्टतीति पुन पाकं किञ्चापि वट्टति, तथापि न सुट्ठु पक्कत्ता वुत्तं, ‘‘उत्तण्डुलभत्तं लभित्वापि पिधेतुं न वट्टती’’ति अट्ठकथावचनञ्चेत्थ साधकं. ‘‘सावकानं वा सिक्खापदं पञ्ञपेस्सामी’’ति इमिना वचनेन आजीवपारिसुद्धिसीलं सन्धाय ‘‘पच्छा सील’’न्ति वुत्तं. उपालित्थेरोपि तं तं वत्थुं पटिच्च भगवता बहूनि सिक्खापदानि पञ्ञत्तानि अत्थीति दीपेति. यदि एवं वेरञ्जायं ‘‘एतस्स भगवा कालो’’ति वचनं न समेतीति चे? न, ततो पुब्बे सिक्खापदाभावप्पसङ्गतो. थेरो पन पञ्ञत्तानि ठपेत्वा इदानि पञ्ञपेतब्बानि पातिमोक्खुद्देसप्पहोनकानि सन्धायाह. भगवापि ‘‘न ताव सारिपुत्त सत्था सावकानं सिक्खापदं पञ्ञपेती’’ति भद्दालिसुत्ते (म. नि. २.१३४; आदयो) विय एकच्चेसु पञ्ञत्तेसुपि ततो परं पञ्ञपेतब्बानि सन्धायाह. इधेव अट्ठकथायं ‘‘सामम्पि पचनं समणसारुप्पं न होति न च वट्टती’’ति वचनञ्च, तथा ‘‘रत्तिच्छेदो वा वस्सच्छेदो वा’’तिआदिवचनानि च अत्थि. अञ्ञथा ‘‘द्वीहाकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ती’’ति इधेवेदं पाळिठपनं विरुज्झतीति आचरियेन विचारितं, तं सुन्दरं पुब्बेपि पञ्ञत्तसिक्खापदसम्भवतो. किन्तु इध पाळिठपनविरोधविचारणा पन निप्पयोजना विय मम दिस्सति. कस्मा? उपालित्थेरेन सङ्गीतिकाले वुत्तपाठत्ता. रत्तिच्छेदोति सत्ताहकिच्चं सन्धाय वुत्तो. ‘‘सत्ताहकरणीयेन गन्त्वा रत्तिच्छेदो वा वस्सच्छेदो वा एकभिक्खुनापि न कतो’’ति वुत्तं किर महाअट्ठकथायं, तस्मा वस्सच्छेदस्स कारणे सति सत्ताहकिच्चं कातुं वट्टतीति एके. विनयधरा पन निच्छन्ति, तस्मा अट्ठकथाधिप्पायो वीमंसितब्बो, इमाय वेरञ्जायं अप्पिच्छतादिपटिपदाय पसन्ना. सालीनं विकति सालिविकति.

१७-८. उपपन्नफलोति बहुफलो. ‘‘खुद्दं मधु’’न्ति पाठो. थेरं सीहनादं नदापेतुं पुच्छीति इमिना आचरियो यं पुब्बे आणाय ठितानं सावकानं महानुभावतादस्सनं ‘‘वेरञ्जायं निवासप्पयोजन’’न्ति अम्हेहि वुत्तं, तं सम्पादेति, राजगहे वेरञ्जायञ्चाति उभयत्थ वितक्कुप्पादे एकतो पिण्डेत्वा दस्सेन्तो ‘‘अथ खो आयस्मतो सारिपुत्तस्सा’’तिआदिमाह. कालं सन्धाय चिरं, ठितिं सन्धाय चिराति विग्गहो.

कामं हिनोति अत्तनो फलनिब्बत्तिया सहायं गच्छतीति कत्तरि हेतु, तथापि इध तेन करणभूतेन तस्स फलं हिनोति पवत्ततीति हेतु. तथा घटन्ति तेनाति घटो. किलासुनोति पयोजनाभावेन अवावटा. अब्बोकिण्णानि विसभागेहि. आगामिनिया अनागतेति अत्थो. इमेसंयेव नोति दस्सनत्थं ‘‘सब्बबुद्धानं ही’’ति वुत्तं. यावसासनपरियन्ताति याव बुद्धा धरन्ति, तावाति अत्थो. खत्तियब्राह्मणाव उच्चा, तत्थापि विसेसं दस्सेतुं ‘‘उच्चनीचउळारुळारभोगा’’ति. ‘‘मनसि कत्वा’’तिपि पाठो. उपसम्पाद्यउपसम्पाद्यइच्चेतं द्वयं मागधे ‘‘उपसम्पज्जा’’ति वुच्चति. अनुपादायाति आरम्मणकरणवसेन अग्गहेत्वा. आसवेहीति कत्तरि ततियाविभत्ति. चित्तानीति पच्चत्तबहुवचनं. विमुच्चिंसूति कम्मकारके. विमोचितानीति अधिप्पायोति आचरियो. आसवेहीति पदञ्च पच्चत्ते करणवचनं कत्वा गण्ठिपदे अत्थो पकासितो. यदि अरियमग्गेन निरुद्धानं आसवानं वसेन अनासवता, लोके चित्तानिपि अनासवा सियुं. न हि निरुद्धानि चित्तानि आरम्मणानि करोन्तीति तानि अनिरुद्धासववसेन सासवानीति चे. सोतापन्नस्स मग्गचित्तं उपरिमग्गवज्झासववसेन सासवं, अवसिट्ठासवसमुच्छिन्दनानुभावत्ता फलानि सासवानि सियुन्ति? न, आसवसमुच्छिन्दनानुभावागतफलत्ता. भिंसनस्स करणं भिंसनकतं, तस्मिं भिंसनकतस्मिं, भिंसनकिरियायाति अत्थो. इत्थिलिङ्गं विपल्लासं कत्वा नपुंसकलिङ्गं, पुरिसलिङ्गं वा कत्वा. निमित्तत्थेति एत्थ –

‘‘चम्मनि दीपिनं हन्ति, दन्तेसु हन्ति कुञ्जरं;

वालेसु चामरिं हन्ति, सिङ्गेसु सरभो हतो’’ति. –

अधिकरणं.

२०-२१. नचिरट्ठितिककारणे कथिते चिरट्ठितिककारणं अत्थतो वुत्तपटिपक्खवसेन किञ्चापि सिद्धं, तथापि तं थेरस्स विनयपञ्ञत्तियाचनाय ओकासकारणाधिप्पायतो विनयपञ्ञत्तियाचनोकासं पापेतुं पुन भगवन्तं ‘‘को पन, भन्ते, हेतू’’ति पुच्छि. भगवापि याचनं सम्पटिच्छितुकामो ब्याकासि. ‘‘आसवट्ठानीया सङ्घे पातुभवन्ती’’ति पुग्गलस्स सङ्घपरियापन्नत्ता वुत्तं. आदरत्थवसेनेवेत्थ द्विक्खत्तुं वुत्तन्ति यस्मा थेरो पुब्बे राजगहे, सम्पति वेरञ्जायन्ति द्विक्खत्तुं काचि, तस्मा आदरेन पुनप्पुनं याचयमानं पस्सित्वा सयम्पि भगवा आदरेनेव ‘‘आगमेहि त्वं सारिपुत्ता’’ति आह. तेनेतं दीपेति ‘‘मा त्वं पुनप्पुनं याचाहि, सम्पटिच्छिताव मया ते याचना, पुब्बेननु तवयाचनं सम्पटिच्छताव मया एत्तके काले एत्तकानि सिक्खापदानि पञ्ञत्तानि, न ताव मे सावकानं आणापातिमोक्खुद्देसानुजाननकालो सम्पत्तो, तक्कानुमानवसेन तया ‘एतस्स भगवा कालो’ति पुनप्पुनं निद्दिसियमानोपि नेस सो कालो, किन्तु तथागतोव तत्थ कालं जानिस्सती’’ति. यस्मा पन ‘‘सिक्खापदपञ्ञत्तिकालतो पभुति आणापातिमोक्खमेव उद्दिसियती’’ति वुत्तं, तस्मा पातिमोक्खुद्देसप्पहोनकसिक्खापदमेव सन्धायाह. ‘‘तत्थाति सिक्खापदपञ्ञत्तियाचनापेक्खं भुम्मवचन’’न्ति एकमेव पदं वुत्तं तस्सा सिद्धिया इतरस्स सिद्धितो. ‘‘सावकानं विसयभावन्ति इमिना महापदुमत्थेरवादो पटिक्खित्तो’’ति अनुगण्ठिपदे वुत्तं, तं सुन्दरं विय. सम्मुखे गरहा. परम्मुखे उपवादो. ‘‘न, भिक्खवे, ऊनदसवस्सेन…पे… दुक्कटस्सा’’ति (महाव. ७५) इदं सिक्खापदं भगवा बुद्धत्तेन दसवस्सिको हुत्वा पञ्ञपेसि ऊनदसवस्सिकस्स तस्स तथा सिक्खापदपञ्ञत्तिया अभावतो. न तदा अतिरेकदसवस्सिकोव दसवस्सिकानं रत्तञ्ञुमहत्तप्पत्तितो, तस्मा तं सिक्खापदं वेरञ्जायं वस्सावासतो पुब्बे राजगहे एव पञ्ञत्तन्ति सिद्धं, तस्मिं सिद्धे सिद्धमेव ‘‘याव न सङ्घो रत्तञ्ञुमहत्तं पत्तोति वचनं इतो पुब्बे पठमयाचनायपि वुत्त’’न्ति. अट्ठकथायम्पि रत्तञ्ञुमहत्तप्पत्तकाले ‘‘द्वे सिक्खापदानी’’ति गणनपरिच्छेदवचनं पठमयाचनाय वुत्तवचनं सन्धाय वुत्तं. अञ्ञथा रत्तञ्ञुमहत्तप्पत्तकाले द्वे एव, न अञ्ञन्ति आपज्जति.

‘‘अथ खो आयस्मतो सारिपुत्तस्सा’’तिआदिम्हि अयमादितो पट्ठाय अत्थविभावना – अयं किरायस्मा अस्सजित्थेरतो पटिलद्धं एकगाथामत्तकं धम्मपरियायं नयसतसहस्सेहि विवेचेन्तो अरहत्तं पत्वा सावकपारमीञाणे ठितो ‘‘अहो वत महानुभावोयं सद्धम्मो, यो विनापि धम्मसामिना परम्मुखतो सुतमत्तेपि मय्हं महन्तं गुणविसेसं जनेसि, साधु वतायं सद्धम्मो चिरं तिट्ठेय्या’’ति चिन्तेन्तो ‘‘कतमेसानं नु खो बुद्धानं भगवन्तानं…पे… न चिरट्ठितिक’’न्ति तमत्थं, कारणञ्च अत्तनो अग्गसावकञाणेन पटिविज्झित्वा ‘‘सावकानं सिक्खापदं पञ्ञत्तन्तिआदिचिरट्ठितिकारण’’न्ति निट्ठं कत्वा विनयपञ्ञत्तियाचनोकासकरणत्थं भगवन्तं पुच्छि. ततो पञ्हस्स विस्सज्जने विनयपञ्ञत्तियाचनोकासे सम्पत्ते ‘‘एतस्स भगवा कालो, एतस्स सुगत कालो’’ति विनयपञ्ञत्तिं याचि. ततो भगवा तस्सा याचनाय सम्पटिच्छितभावं, ‘‘एतस्स भगवा कालो’’ति वुत्तकालस्स अकालतं, कालस्स च अनञ्ञविसयतं दीपेन्तो ‘‘आगमेहि त्व’’न्तिआदिमाह, ततो भगवा तस्स याचनं, सत्तेसु कारुञ्ञतञ्च पटिच्च ‘‘तेन खो पन समयेन भिक्खू अनुपज्झायका अनाचरियका अनोवदियमाना’’तिआदिना (महाव. ६४) नयेन वेपुल्लमहत्ततं पटिच्च सत्था सावकानं उपज्झायवत्तादीनि विनयकम्मानि, तदनुरूपसिक्खापदानि च पञ्ञपेसि. ततो अनुक्कमेन द्वादसमवस्सं वेरञ्जायं वसि. तदा च आयस्मा सारिपुत्तो सत्थारा निद्दिट्ठेसु चिरट्ठितिहेतूसु जातेसु ‘‘नवङ्गसत्थुसासनमहत्तता च सम्पति जाता, विनयपञ्ञत्ति च बहुतरा जाता, पातिमोक्खुद्देसो एवेको न ताव सावकानं अनुञ्ञातो, सो च परिसुद्धेन सङ्घेन करीयति. सङ्घोपि एतरहि परिसुद्धो पच्छिमकस्स सोतापन्नत्ता’’ति चिन्तेत्वा पातिमोक्खुद्देसं अनुजानापेतुकामो यत्तकेहि च सिक्खापदेहि पातिमोक्खुद्देसो अनुजानीयति, तत्तकानं पञ्ञत्तियाचनपुब्बङ्गमं पातिमोक्खुद्देसं याचन्तो पुब्बुप्पन्नवितक्कसूचनपुच्छाविस्सज्जनक्कमवसेन याचनोकासे सम्पत्ते ‘‘एतस्स भगवा कालो’’तिआदिमाह.

तत्थ ‘‘यं भगवा सावकानं सिक्खापदं पञ्ञपेय्या’’ति पातिमोक्खुद्देसप्पहोनकसिक्खापदं सन्धायाह, अयमत्थो भद्दालिसुत्तेन (म. नि. २.१३४ आदयो) दीपेतब्बो. तत्थ हि बहूसु सिक्खापदेसु पञ्ञत्तेसु, पञ्ञपियमानेसु च ‘‘न ताव भद्दालि सत्था सावकानं सिक्खापदं पञ्ञपेती’’तिआदि (म. नि. २.१४५) वुत्तं अपञ्ञत्तं उपादाय, तथा इधापि अपञ्ञत्तं सन्धाय वुत्तन्ति वेदितब्बं. परिसुद्धत्ता सङ्घस्स सम्पति सावकानं आणापातिमोक्खुद्देसं नानुजानामीति दस्सेन्तो ‘‘निरब्बुदो’’तिआदिमाह. न हि परिसुद्धे सङ्घे ओवादपातिमोक्खुद्देसस्स अनुद्देसकारणं अत्थि, तस्मिं सति आणापातिमोक्खुद्देसानुजाननाधिप्पायतो. तथा च सो ततो अट्ठन्नंवस्सानं अच्चयेन अनुञ्ञातो. यथाह पातिमोक्खठपनक्खन्धके (चूळव. ३८६) ‘‘न दानाहं, भिक्खवे, इतो परं उपोसथं करिस्सामि…पे… पातिमोक्खं उद्दिसेय्याथा’’ति. यं पन उपसम्पदक्खन्धके (महाव. १२९) ‘‘तेन खो पन समयेन भिक्खू अञ्ञतरं भिक्खुं उपसम्पादेत्वा एककं ओहाय पक्कमिंसु…पे… सो तस्सा मेथुनं धम्मं पटिसेवित्वा चिरेन अगमासी’’ति वत्थु आगतं, तं सुदिन्नवत्थुतो परतो उप्पन्नम्पि तत्थ यथाधिकारं समोधानेतुं वुत्तं. तथा तत्थेव ‘‘उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ती’’तिआदिना (पाचि. १४७; अ. नि. ८.५२; १०.३३) अङ्गानिपि वेदितब्बानि. न हि आदितो एव उभतोपातिमोक्खानि सिद्धानीति. अपिच आदितो पट्ठाय अयमनुक्कमो वेदितब्बो, सेय्यथिदं – राहुलकुमारे उप्पन्ने बोधिसत्तो निक्खमित्वा छब्बस्सानि दुक्करं कत्वा सत्तमे अभिसम्बुद्धो, तस्मिं एव संवच्छरे कपिलवत्थुं गन्त्वा राहुलकुमारं पब्बाजेसि. अम्बलट्ठिकराहुलोवादसुत्तट्ठकथायं (म. नि. अट्ठ. २.१०७ आदयो) ‘‘अयञ्हि आयस्मा सत्तवस्सिककाले भगवन्तं चीवरकण्णे गहेत्वा ‘दायज्जं मे समण देहि, दायज्जं मे समण देही’ति दायज्जं याचमानो भगवता धम्मसेनापतिसारिपुत्तत्थेरस्स निय्यादेत्वा पब्बाजितो’’ति च वुत्तं, तस्मा राहुलकुमारं आरब्भ ‘‘अनुजानामि, भिक्खवे, तीहि सरणगमनेहि सामणेरपब्बज्ज’’न्ति (महाव. १०५) वुत्तत्ता सरणगमनूपसम्पदा पठमवस्सब्भन्तरे एव पटिक्खित्ता, ञत्तिचतुत्थकम्मवसेन उपसम्पदा अनुञ्ञाताति पञ्ञायति. अपिच राहुलवत्थुम्हि ‘‘न, भिक्खवे, अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १०५) सिक्खापदं पञ्ञत्तं, तस्मा इतो पुब्बेपि सिक्खापदानि पञ्ञत्तानीति सिद्धं.

सुत्वा च यो हेतुनिरोधमग्गं,

निरोधुपायं पटिविज्झि खिप्पं;

जातोवपेक्खेन असेसमेतं,

लोकं विपस्सी सुगतग्गसिस्सो.

सो धम्मसेनापति अग्गसिस्सो,

सद्धम्मराजस्स तथागतस्स;

सयं मुनिन्देन यसस्स पत्तो,

अनेकसो सोळसधा पसत्थो.

तस्मा हि सिक्खापदबन्धकालो,

ञातुम्पि लोके अतिभारियोव;

पगेव सिक्खापदभावभेदो,

पगेव अञ्ञो उभयत्थ तत्थ.

पच्चेकबुद्धा अपि तं द्वयन्तु,

ञातुं न सक्काव पगेव नेतुं;

निस्संसयं तत्थ तथागतोव,

जानिस्सतिच्चाह तथागतोति.

इच्चेतमत्थं इध भिक्खु ञत्वा,

सिक्खापदानं कमभावभेदं;

ञातुं सयं नो न परे च नेतुं,

परियेसितब्बो इध युत्तिमग्गो.

तत्थ कमभेदो सिक्खापदानं परतो आवि भविस्सति. भावभेदो ताव उक्खित्तकानुवत्तनपच्चया भिक्खु अनापत्तिको, भिक्खुनी पन समनुभट्ठा पाराजिका होति. पाराजिकापत्तिपटिच्छादने भिक्खुस्स दुक्कटं, भिक्खुनिया पाराजिकं. दुट्ठुल्लं आरोचेन्तस्स, पटिच्छादेन्तस्स च पाचित्तियं. महासावज्जं पाराजिकं आरोचेन्तस्स, पटिच्छादेन्तस्स च भिक्खुस्स दुक्कटं. इच्चेवमादीहि अभावभेदसिक्खापदानं इध भावभेदेन युत्तिपरियेसनं साधयमानोपि सिया अनुम्मादविघातभागीति. एत्तावता सकलस्सपि विनयपिटकस्स वितक्कयाचनकालकालञ्ञूकारणफलपयोजनेहि सत्तहि अङ्गेहि पटिमण्डितं निदानमायस्मता उपालित्थेरेन निदस्सितं होति. तत्थ थेरस्स विनयपञ्ञत्तियाचनहेतुभूतो वितक्को नाम. तस्सेव ‘‘एतस्स भगवा कालो’’तिआदिना पवत्ता याचना नाम. रत्तञ्ञूवेपुल्ललाभग्गबाहुसच्चमहत्तप्पत्ति कालो नाम. सब्बञ्ञू एव कालञ्ञू नाम. आसवट्ठानीयानं धम्मानं पातुभावो कारणं नाम. ‘‘तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताया’’ति वचनतो आसवट्ठानीयधम्मपटिघातो फलं नाम. ‘‘यथयिदं ब्रह्मचरियं अद्धनियं अस्सा’’ति वचनतो सासनब्रह्मचरियस्स चिरट्ठिति पयोजनन्ति वेदितब्बं. होति चेत्थ –

‘‘वितक्को याचना कालो, कालञ्ञू कारणं फलं;

पयोजनन्ति सत्तङ्गं, निदानं विनयस्सिधा’’ति.

२२. अन्तिममण्डलन्ति अब्भन्तरमण्डलं. तञ्हि इतरेसं अन्तो होति, खुद्दकमण्डलं वा. अनुमतिदानवसेन तेसं भिक्खूनं दत्वा. तेसं बुद्धानं चारिकाय विनेतब्बा वेनेय्यसत्ता. ओचिनन्ता वियाति बहुपुप्फं गच्छं मालाकारा चिरं ओचिनन्ति, एवं बहुवेनेय्येसु गामादीसु चिरं वसन्ता वेनेय्यपुञ्ञं परिहरन्ता चरन्ति. सन्तं सुखं, न वेदनासुखं विय सपरिप्फन्दं. दससहस्सचक्कवाळेति देवानं वसेन वुत्तं. मनुस्सा पन इमस्मिंयेव चक्कवाळे बोधनेय्या उप्पज्जन्ति. महाकरुणाय धुवं सत्तसमवलोकनं. ओतिण्णेति परिसमज्झं आगते, आरोचिते वा. येन कारणेन मयं तुम्हाकं देय्यधम्मं ददेय्याम, तं कुतो सक्का लद्धुं. बहुकिच्चा हि घरावासाति. दुतियविकप्पे न्ति देय्यधम्मं. ‘‘तुम्हेहि तं कुतो लद्धा’’ति अनुगण्ठिपदे वुत्तं. केचि पन ‘‘पठमं किरियं पेक्खति, दुतियं देय्यधम्म’’न्ति वदन्ति. आचरियो पन ‘‘पठमयोजनाय यं दानपुञ्ञं, तं कुतो लब्भा. पुञ्ञन्तरायबहुला हि घरावासाति. दुतिययोजनाय तेमासब्भन्तरे यमहं ददेय्यं, अतिक्कन्तकालत्ता तमहं सम्पति कुतो ददेय्यन्ति दस्सेती’’ति वदति. सीलादिकुसलधम्मसन्दस्सनादिधम्मरतनवस्सं.

२३. पत्तुण्णदेसे पत्तुण्णं पटवरं. महायागन्ति महादानं. परिपुण्णसङ्कप्पन्ति तेमासं सोतब्बं अज्ज सुणिन्ति.

तत्रिदन्ति इदं कारणं.

उपालि दासकोति आचरियपरम्परतो. बाहिरब्भन्तरनिदानं, सिक्खापदानं पञ्ञत्तिट्ठानसङ्खातं आवेणिकनिदानञ्च सन्धायाह ‘‘निदानस्स पभेददीपनतो’’ति. थेरवादादि वत्थुप्पभेदो. सकाय पटिञ्ञाय मेत्तियं भिक्खुनिं नासेथातिआदि परसमयविवज्जनतोतिआदि. विभङ्गनयभेददस्सनतोति तिस्सो इत्थियो भूमट्ठं थलट्ठन्तिआदि. एत्थाह – किं भगवतो मारावट्टनपटिघाताय सत्ति नत्थीति? अत्थि, तथापिस्स पच्छा उपगुत्तकाले पसादहेतुत्ता अधिवासेति. एत्थ उपगुत्ताधिट्ठानं वत्तब्बं. बुद्धानं आचिण्णन्ति दिजदस्सनेन किंपयोजनन्ति चे? मारावट्टनहेतु ब्राह्मणस्स पुञ्ञन्तरायोति पयोजनं.

दिजोपि सो मारमनोरथस्स,

भङ्गं करोन्तो जिनपुङ्गवस्स;

सस्सिस्ससङ्घस्स अदासि दानं,

असेसकं कप्पियभण्डभेदं.

किं भगवा ससिस्सो ताव महन्तं कप्पियभण्डं उब्भण्डिकं कत्वा अगमासीति? न अगमासि, तेमासिभागियं पन पुञ्ञरासिकं देय्यधम्मं अप्पटिक्खिपन्तो ब्राह्मणस्स उपायतो सत्था अदासि.

तदञ्ञथा मारमनोरथोव,

पूरो सिया नेव दिजस्स भिय्यो;

पापं महन्तं अपि पापुणेय्य,

मिच्छाभिमानेन तथागते सो.

तस्मा भगवा अस्सादियन्तो तं देय्यधम्मं अप्पटिक्खिपन्तो उपायेन ब्राह्मणस्स पुञ्ञबुद्धिं कत्वा, मारस्स च मनोरथविघातं कत्वा अगमासीति, ‘‘अयं नयो अट्ठकथं विनापि पाळिनयानुलोमतो सिद्धो’’ति वदन्ति. कथं? –

‘‘सत्था ससिस्सो यदि अग्गहेसि,

दिजस्स तं चीवरमादितोव;

नाथस्स नो वीसतिवस्सकाले,

विरुज्झते जीवकयाचनापि;

तथापि सब्बं सुविचारयित्वा,

युत्तं नयं चिन्तयितुंव युत्त’’न्ति.

इदानि आयस्मा उपालित्थेरो विनयपञ्ञत्तिया साधारणनिदानं दस्सेत्वा सिक्खापदानं पाटेक्कं पञ्ञत्तिट्ठानसङ्खातं निदानमादिं कत्वा पुग्गलपञ्ञत्तिअनुपञ्ञत्तिविभागापत्तिभेदन्तरापत्तिआदिकं नानप्पकारं विधिं निज्जटं निग्गुम्बं कत्वा दस्सेतुं ‘‘अथ खो भगवा वेरञ्जायं यथाभिरन्तं विहरित्वा’’तिआदिमाहाति. इध ठत्वा –

सिक्खापदान सब्बेसं, कमभेदं पकासये;

तस्मिं सिद्धे निदानानं, कमसिद्धि यतो भवे.

तत्थ सब्बसिक्खापदानं यथासम्भवं देसनाक्कमो पहानक्कमो पटिपत्तिक्कमो उप्पत्तिक्कमोति चतुब्बिधो कमो लब्भति. तत्थ भगवता राजगहे भिक्खूनं पातिमोक्खुद्देसं अनुजानन्तेन पातिमोक्खुद्देसस्स यो देसनाक्कमो अनुञ्ञातो, तं देसनाक्कममनुलोमेन्तो आयस्मा महाकस्सपो पठमं पाराजिकुद्देसं पुच्छि, तदनन्तरं सङ्घादिसेसुद्देसं, ततो अनियतुद्देसं वित्थारुद्देसञ्च पुच्छित्वा तदनन्तरं भिक्खुनीविभङ्गञ्च तेनेव अनुक्कमेन पुच्छि, निदानुद्देसन्तोगधानञ्च सरूपेन अनुद्दिट्ठानं पुच्छनत्थं खन्धकेपि पुच्छि. एतेन च खन्धके पञ्ञत्ता थुल्लच्चया सङ्गहिता होन्ति. पुच्छितानुक्कमेनेव उपालित्थेरो तं सब्बं सापत्तिभेदादिकं देसेन्तो थुल्लच्चयदुब्भासितआपत्तिसमुट्ठानादिदीपकं अन्तोकत्वा देसेसि, अयमेत्थ देसनाक्कमो. उभतोविभङ्गखन्धकतो पन उच्चिनित्वा तदा परिवारपाळि विसुं कता. इममेव नयं सन्धाय अट्ठकथायं वुत्तं ‘‘एतेनेव उपायेन खन्धकपरिवारेपि आरोपेसु’’न्तिआदि (पारा. अट्ठ. १.पठममहासङ्गीतिकथा). अपिच पाळिया ‘‘एतेनेवुपायेन उभतोविनये पुच्छि. पुट्ठो पुट्ठो आयस्मा उपालि विस्सज्जेसी’’ति एत्तकमेव वुत्तं, तस्मा महाकस्सपो उभतोविभङ्गे एव पुच्छि. विस्सज्जेन्तो पन आयस्मा उपालि निवरसेसं देसेन्तो खन्धकपरिवारे अन्तोकत्वा देसेसि. तदा च खन्धकपरिवारपाळि विसुं कताति अयं देसनाक्कमो. यदि एवं निदानुद्देसो पठमं देसेतब्बोति चे? न, तदसम्भवतो. सो हि ‘‘यस्स सिया आपत्ती’’तिआदिना (महाव. १३४) नयेन पवत्तत्ता पठमं सिक्खापदसङ्गहितासु आपत्तीसु अदस्सितासु न सम्भवति. ‘‘यानि मया भिक्खूनं पञ्ञत्तानि सिक्खापदानि, तानि नेसं पातिमोक्खुद्देसं अनुजानेय्य’’न्ति वचनतो सिक्खापदानेव पठमं देसेतब्बानीति पाराजिकुद्देसक्कमो सम्भवति.

पाराजिकुद्देसादिसङ्गहितानं आपत्तिअकुसलानं यथोळारिकक्कमेन पहातब्बत्ता पहानक्कमोपेत्थ सम्भवति. उपसम्पन्नसमनन्तरं ‘‘तावदेव चत्तारि अकरणीयानि आचिक्खितब्बानी’’ति (महाव. १२९) वचनतो ‘‘समादाय सिक्खति सिक्खापदेसू’’ति (दी. नि. १.१९३) वचनतो च यथा गरुकं आचिक्खणं सिक्खनेन पटिपत्तिक्कमोपेत्थ सम्भवति, एवमिमेहि तीहि कमेहि देसेतब्बानम्पेतेसं सिक्खापदानं यथासम्भवं उप्पत्तिक्कमो सम्भवति. तथा हि यं यं साधारणं, तं तं भिक्खुं आरब्भ उप्पन्ने एव वत्थुस्मिं ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्या’’ति भिक्खुनीनम्पि पञ्ञत्तं. अञ्ञथा तं भिक्खुनीनं अनुप्पन्नपञ्ञत्ति सिया. ततो ‘‘अनुप्पन्नपञ्ञत्ति तस्मिं नत्थी’’ति (परि. २४७) परिवारे एतं वचनं विरुज्झति, एत्तावता पुरिमेन कमत्तयेन पठमं देसेतब्बतं पत्ते पाराजिकुद्देसे पठमुप्पन्नत्ता मेथुनधम्मपाराजिकं सब्बपठमं देसेतुकामो उपालित्थेरो ‘‘तत्र सुदं भगवा वेसालिय’’न्ति वेसालिमेव पापेत्वा ठपेसि. अञ्ञथा बाराणसियं पञ्ञत्तानं ‘‘न, भिक्खवे, मनुस्समंसं परिभुञ्जितब्ब’’न्ति (महाव. २८०) एवमादीनं देसनाधिप्पाये सति बाराणसिं पापेत्वा ठपेय्याति.

अब्भन्तरनिदानकथा निट्ठिता.

वेरञ्जकण्डवण्णना निट्ठिता.

१. पाराजिककण्डो

१. पठमपाराजिकं

सुदिन्नभाणवारवण्णना

पठमस्सेत्थ निदाने, ठत्वा पाराजिकस्स विञ्ञेय्यो;

चोदनापरिहारनयो, पुग्गलवत्थुप्पकासनेयेव.

तत्थ भगवा वेरञ्जायं वुत्थवस्सो अनुपुब्बेन चारिकं चरन्तो कत्तिकजुण्हपक्खे एव वेसालिं पापुणित्वा याव पठमपाराजिकसिक्खापदपञ्ञापनं, ताव अट्ठ वस्सानि वेसालियंयेव विहरन्तो विय पाळिक्कमेन दिस्सति, न च भगवा तावत्तकं कालं तत्थेव विहासि. सो हि सुदिन्नस्स सावकानं सन्तिके पब्बज्जं उपसम्पदञ्च अनुजानित्वा यथाभिरन्तं तत्थ विहरित्वा चारिकं चरन्तो भेसकळावनं पत्वा तत्थ तेरसमं वस्सं वसि, तेनेव अनुक्कमेन सावत्थिं पत्वा चुद्दसमं वस्सं वसि, पन्नरसमं कपिलवत्थुम्हि, सोळसमं आळवियं, ततो वुत्थवस्सो चारिकं चरन्तो राजगहं पत्वा सत्तरसमं वसि, इमिना अनुक्कमेन अपरानिपि तीणि वस्सानि तत्थेव वसि. एत्तावता भगवा परिपुण्णवीसतिवस्सो राजगहतो अनुपुब्बेन वेसालिं पापुणि, ततो उपसम्पदाय अट्ठवस्सिको सुदिन्नो वेसालियंयेव मेथुनं धम्मं अभिविञ्ञापेसि, ततो भगवा तस्मिं वत्थुस्मिं पठमं पाराजिकं पञ्ञपेसीति वेदितब्बं. तत्थ यस्मा उपालित्थेरो इतो पठमतरं तत्थ वेसालियञ्च पञ्ञत्तसिक्खापदानि अदस्सेतुकामो, विनयनिदानानन्तरं पठमपाराजिकमेव दस्सेतुकामो, तस्मा वेसालियं पठमं निवासं, पच्छा इमस्स सिक्खापदस्स पञ्ञत्तिकाले निवासञ्च एकतो कत्वा ‘‘तत्र सुदं भगवा वेसालिय’’न्तिआदिमाह, तेन वुत्तं ‘‘पठमस्सेत्थ निदाने, ठत्वा …पे… पकासनेयेवा’’ति. तस्मा इमस्मिं पठमपाराजिकस्स पञ्ञत्तिट्ठानसङ्खाते निदाने ठत्वा ‘‘तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होति…पे… अञ्ञतरं वज्जिगामं उपनिस्साय विहरती’’ति एतस्मिं इमस्स सिक्खापदस्स पुग्गलप्पकासने, ‘‘तेन खो पन समयेन वज्जी दुब्भिक्खा होति…पे… तिक्खत्तुं मेथुनं धम्मं अभिविञ्ञापेसी’’ति (पारा. ३०) इमस्मिं वत्थुप्पकासने च चोदनानयो, परिहारनयो च वेदितब्बोति वुत्तं होति. तत्रायं पकासना – किमत्थं थेरेन अञ्ञेसं सिक्खापदानं पुग्गलवत्थूनि विय सङ्खेपतो अवत्वा यत्थ च सो उप्पन्नो, यथा च धम्मे पसन्नो, यथा च पब्बजितो, यथा च इमं वत्थुं उप्पादेति, तं सब्बं अनवसेसेत्वा पुग्गलवत्थूनि वित्थारतो वुत्तानीति चे? वुच्चते –

एवं सद्धाय किच्छेन, महन्ते भोगञातके;

हित्वा पब्बजितानम्पि, पेसलानम्पि सब्बसो.

सब्बलामकधम्मायं, मेथुनो यदि सम्भवे;

न धम्मदेसनायेव, सिद्धा विरति सब्बसो.

तस्मा नवङ्गसद्धम्मे, सत्थारा देसितेपि च;

विनयो पञ्ञपेतब्बो, ततो धम्मविसुद्धिहि.

विनयाभावतो एवं, अज्झाचारो भविस्सति;

तस्मा विनयपञ्ञत्ति, सात्थिका पेसलस्सपि.

अनादीनवदस्सावी, यस्मा यं पापमाचरि;

विनयोयेव सद्धानं, आदीनवविभाविनो.

तस्मा सद्धानुसारीनं, विनयो सात्थकोव यं;

धम्मो धम्मानुसारीनं, ततो उभयदेसना.

अपि च यदि पण्णत्तिवीतिक्कमं अकरोन्तस्सापि याव ब्रह्मलोका अयसो पत्थटो, पगेवञ्ञेसन्ति दस्सनत्थं अज्झाचारस्स पाकटभावदीपनं. कथं? –

अभब्बो अरहत्तस्स, सुदिन्नो पुत्तमातरो;

भब्बानुप्पन्नपञ्ञत्ति, तदत्थं न कता अयं.

ननु मागण्डिकं अज्झुपेक्खित्वा मातापितूनमस्सा हितत्थं धम्मं देसेतीति इममत्थं दस्सेतुं बीजकबीजकमातूनं अरहत्तुप्पत्ति थेरेन दीपिता. ‘‘तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होति, येन समयेन सुदिन्नो पुराणदुतियिकाय मेथुनं धम्मं पटिसेवी’’ति वा ‘‘येन समयेन भगवा पठमपाराजिकं पञ्ञपेसी’’ति वा वचनं इध न युज्जति. कस्मा? ‘‘इध पन हेतुअत्थो करणत्थो च सम्भवती’’ति वुत्तं अट्ठकथावचनञ्हि इध न लब्भति. चिरनिविट्ठो हि सो गामो, न तस्मिंयेव समयेति. यस्मा पन सो चिरनिविट्ठोपि च गामो अत्तनो निविट्ठकालतो पट्ठाय सब्बकालमत्थीति वत्तब्बतं अरहति, तेन परियायेन ‘‘तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होती’’ति वुत्तं.

२५-६. अनुञ्ञातोसि पन त्वन्ति समणवत्तदस्सनत्थं भगवा पुच्छति. मातापितूहि अननुञ्ञातन्ति एत्थ जनकेहेव अननुञ्ञातदस्सनत्थं पुच्छीति वुत्तं. न खो सुदिन्न तथागताति ‘‘पब्बाजेतु मं भगवा’’ति याचनावसेन पनेवमाह, न भगवा सयं सरणानि दत्वा पब्बाजेसि. दुक्खस्साति एत्थ ‘‘कलभागम्पी’’ति पाठसेसो. विकप्पद्वयेपीति दुतियततियविकप्पेसु. पुरिमपदस्साति किञ्चीति पदस्स. उत्तरपदेनाति दुक्खस्साति पदेन. समानविभत्तीति सामिवचनं. यथा किं? ‘‘कस्सचि दुक्खस्सा’’ति वत्तब्बे ‘‘किञ्चि दुक्खस्सा’’ति वुत्तन्ति वेदितब्बं. अकामका विना भविस्सामाति तया सद्धिं अमरित्वा अकामा जीविस्साम. सचेपि न मराम, अकामकाव तया वियोगं पापुणिस्साम, तयि जीवमाने एव नो मरणं भवेय्य, मरणेनपि नो तया वियोगं मयं अकामकाव पापुणिस्साम.

३०. कतिपाहं बलं गाहेत्वाति कस्मा पनायं तथा पब्बज्जाय तिब्बच्छन्दो अनुञ्ञातो समानो कतिपाहं घरेयेव विलम्बित्वा कायबलञ्च अग्गहेसीति? अनुमतिदानेन मातापितूसु सहायकेसु च तुट्ठो तेसं चित्ततुट्ठत्थं. केसुचि अट्ठकथापोत्थकेसु केचि आचरिया ‘‘अयं सुदिन्नो जीवकवत्थुतो पच्छा पंसुकूलिकधुतङ्गवसेन पंसुकूलिको जातो’’ति सञ्ञाय ‘‘गहपतिचीवरं पटिक्खिपित्वा पंसुकूलिकधुतङ्गवसेन पंसुकूलिको होती’’ति लिखन्ति, तं ‘‘अचिरूपसम्पन्नो’’ति वचनेन विरुज्झति. ‘‘तथा सुदिन्नो हि भगवतो द्वादसमे वस्से पब्बजितो, वीसतिमे वस्से ञातिकुलं पिण्डाय पविट्ठो सयं पब्बज्जाय अट्ठवस्सिको हुत्वा’’ति, ‘‘भगवतो हि बुद्धत्तं पत्ततो पट्ठाय याव इदं वत्थं, एत्थन्तरे वीसति वस्सानि न कोचि गहपतिचीवरं सादियि, सब्बे पंसुकूलिकाव अहेसु’’न्ति च वुत्तेन अट्ठकथावचनेन विरुज्झति, पब्बज्जाय अट्ठवस्सिको, न उपसम्पदाय. उपसम्पदं पन जीवकवत्थुतो (महाव. ३२६) पच्छा अलत्थ, तस्मा अवस्सिको ञातिकुलं पिण्डाय पविट्ठो सियाति चे? न, ‘‘अलत्थ खो सुदिन्नो कलन्दपुत्तो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पद’’न्ति एकतो अनन्तरं वुत्तत्ता. पब्बज्जानन्तरमेव हि सो उपसम्पन्नो तेरसधुतङ्गगुणे समादाय वत्तन्तो अट्ठ वस्सानि वज्जिगामे विहरित्वा निस्सयमुत्तत्ता सयंवसी हुत्वा ‘‘एतरहि खो वज्जी दुब्भिक्खा’’तिआदितक्कवसेन येन वेसाली तदवसरि, तस्मा ‘‘पंसुकूलिकधुतङ्गवसेन पंसुकूलिको होती’’ति एत्तकोयेव पाठो येसु पोत्थकेसु दिस्सति, सोव पमाणतो गहेतब्बो. ‘‘आरञ्ञिको होती’’ति इमिना पञ्च सेनासनपटिसंयुत्तानि सङ्गहितानि नेसज्जिकङ्गञ्च विहारसभागत्ता, ‘‘पिण्डपातिको’’ति इमिना पञ्च पिण्डपातपटिसंयुत्तानि, ‘‘पंसुकूलिको’’ति इमिना द्वे चीवरपटिसंयुत्तानि सङ्गहितानीति. ञातिघरूपगमनकारणदीपनाधिप्पायतो सपदानचारिकङ्गं विसुं वुत्तन्ति वेदितब्बं. ‘‘मा अतिहरापेसु’’न्ति कालब्यत्तयवसेन वुत्तं. धम्मस्सन्तरायकरतरत्ता ‘‘इमं नय’’न्ति अनयोयेव.

येभुय्येन हि सत्तानं, विनासे पच्चुपट्ठिते;

अनयो नयरूपेन, बुद्धिमागम्म तिट्ठति.

३६. अपञ्ञत्ते सिक्खापदेति एत्थ दुविधं सिक्खापदपञ्ञापनं. कथं? ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति एवं सउद्देसानुद्देसभेदतो दुविधं. तत्थ पातिमोक्खे सरूपतो आगता पञ्च आपत्तिक्खन्धा सउद्देसपञ्ञत्ति नाम. सापि दुविधा सपुग्गलापुग्गलनिद्देसभेदतो. तत्थ यस्सा पञ्ञत्तिया अन्तो आपत्तिया सह, विना वा पुग्गलो दस्सितो, सा सपुग्गलनिद्देसा. इतरा अपुग्गलनिद्देसाति वेदितब्बा. सपुग्गलनिद्देसापि दुविधा दस्सितादस्सितापत्तिभेदतो. तत्थ अदस्सितापत्तिका नाम अट्ठ पाराजिका धम्मा. ‘‘पाराजिको होति असंवासो’’ति हि पुग्गलोव तत्थ दस्सितो, नापत्ति. दस्सितापत्तिका नाम भिक्खुनीपातिमोक्खे ‘‘सत्तरस सङ्घादिसेसा धम्मा निस्सारणीयं सङ्घादिसेस’’न्ति हि तत्थ आपत्ति दस्सिता सद्धिं पुग्गलेन, तथा अपुग्गलनिद्देसापि दस्सितादस्सितापत्तितोव दुविधा. तत्थ अदस्सितापत्तिका नाम सेखिया धम्मा. सेसा दस्सितापत्तिकाति वेदितब्बा. सापि दुविधा अनिद्दिट्ठकारकनिद्दिट्ठकारकभेदतो. तत्थ अनिद्दिट्ठकारका नाम सुक्कविस्सट्ठि मुसावाद ओमसवाद पेसुञ्ञ भूतगाम अञ्ञवादक उज्झापनक गणभोजन परम्परभोजन सुरामेरय अङ्गुलिपतोदक हसधम्म अनादरिय तलघातकजतुमट्ठक सिक्खापदानं वसेन पञ्चदसविधा होन्ति. सेसानं पुग्गलनिद्देसानं वसेन निद्दिट्ठकारका वेदितब्बा.

अनुद्देसपञ्ञत्तिपि पदभाजनन्तरापत्तिविनीतवत्थुपटिक्खेपपञ्ञत्तिअवुत्तसिद्धिवसेन छब्बिधा होन्ति. तत्थ ‘‘येभुय्येन खायितं आपत्ति थुल्लच्चयस्सा’’ति (पारा. ६१) एवमादिका पदभाजनिये सन्दिस्समानापत्ति पदभाजनसिक्खापदं नाम. ‘‘न त्वेव नग्गेन आगन्तब्बं, यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’तिआदिका (पारा. ५१७) अन्तरापत्तिसिक्खापदं नाम. ‘‘अनुजानामि, भिक्खवे, दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा. ७५) एवमादिका विनीतवत्थुसिक्खापदं नाम. ‘‘लोहितुप्पादको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति (महाव. ११४) एवमादिका पटिक्खेपसिक्खापदं नाम. खन्धकेसु पञ्ञत्तदुक्कटथुल्लच्चयानि पञ्ञत्तिसिक्खापदं नाम. ‘‘या पन भिक्खुनी नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्य, पाचित्तिय’’न्ति (पाचि. ८३४) इमिना वुत्तेन ‘‘या पन भिक्खुनी नच्चेय्य वा गायेय्य वा वादेय्य वा पाचित्तिय’’न्ति एवमादिकं यं किञ्चि अट्ठकथाय दिस्समानं आपत्तिजातं, विनयकम्मं वा अवुत्तसिद्धिसिक्खापदं नाम. छब्बिधम्पेतं छहि कारणेहि उद्देसारहं न होतीति अनुद्देससिक्खापदं नामाति वेदितब्बं. सेय्यथिदं – पञ्चहि उद्देसेहि यथासम्भवं विसभागत्ता थुल्लच्चयदुब्भासितानं, सभागवत्थुकम्पि दुक्कटथुल्लच्चयद्वयं असभागापत्तिकत्ता, अन्तरापत्तिपञ्ञत्तिसिक्खापदानं नानावत्थुकापत्तिकत्ता, पटिक्खेपसिक्खापदानं केसञ्चि विनीतवत्थुपञ्ञत्तिसिक्खापदानञ्च अदस्सितापत्तिकत्ता, अदस्सितवत्थुकत्ता भेदानुवत्तकथुल्लच्चयस्स, अदस्सितापत्तिवत्थुकत्ता अवुत्तसिद्धिसिक्खापदानन्ति. एत्तावता ‘‘दुविधं सिक्खापदपञ्ञापनं उद्देसानुद्देसभेदतो’’ति यं वुत्तं, तं समासतो पकासितं होति.

तत्थ अपञ्ञत्ते सिक्खापदेति सउद्देससिक्खापदं सन्धाय वुत्तन्ति वेदितब्बं. एकच्चे आचरिया एवं किर वण्णयन्ति ‘‘चत्तारो पाराजिका कतिवस्साभिसम्बुद्धेन भगवता पञ्ञत्तातिआदिना पुच्छं कत्वा तेसु पठमपाराजिको वेसालियं पञ्ञत्तो पञ्चवस्साभिसम्बुद्धेन हेमन्तानं पठमे मासे दुतिये पक्खे दसमे दिवसे अड्ढतेय्यपोरिसाय छायाय पुरत्थाभिमुखेन निसिन्नेन अड्ढतेरसानं भिक्खुसतानं मज्झे सुदिन्नं कलन्दपुत्तं आरब्भ पञ्ञत्तो’’ति, तं न युज्जति, कस्मा? –

यस्मा द्वादसमं वस्सं, वेरञ्जायं वसि जिनो;

तस्मिञ्च सुद्धो सङ्घोति, नेव पाराजिकं तदा.

थेरस्स सारिपुत्तस्स, सिक्खापञ्ञत्तियाचना;

तस्मिं सिद्धाति सिद्धाव, गरुकापत्ति नो तदा.

ओवादपातिमोक्खञ्च, किं सत्था चतुवस्सिको;

पटिक्खिपि किमाणञ्च, समत्तं अनुजानि सो.

अजातसत्तुं निस्साय, सङ्घभेदमकासि यं;

देवदत्तो ततो सङ्घ-भेदो पच्छिमबोधियं.

आराधयिंसु मं पुब्बे, भिक्खूति मुनिभासितं;

सुत्तमेव पमाणं नो, सोव कालो अनप्पकोति.

यं पन वुत्तं ‘‘अथ भगवा अज्झाचारं अपस्सन्तो पाराजिकं वा सङ्घादिसेसं वा न पञ्ञपेसी’’ति, तं सकलसिक्खापदं सन्धायाह. न केवलं सउद्देससिक्खापदमत्तं, तेन सउद्देसानुद्देसपञ्ञत्तिभेदं सकलं पाराजिकं सन्धायाहाति वुत्तं होति. किञ्चापि नाभिपरामसनम्पि कायसंसग्गो, तथापि एतं विसेसनियमनतो, अच्छन्दरागाधिप्पायतो च विसुं वुत्तं. छन्दरागरत्तस्सेव हि कायसंसग्गो इधाधिप्पेतो. असुचिपाने पन हत्थिनिया तापसपस्सावपानेन वालकाब्यो नाम उप्पज्जति, वालकाब्यस्स वत्थु वत्तब्बं. मण्डब्यस्स नाभिया परामसनेनेव किर. रूपदस्सने पन वेज्जका आहु –

‘‘थीनं सन्दस्सना सुक्कं, कदाचि चलितोवरे;

तं गामधम्मकरणं, द्वयसमं सङ्गमिय;

गब्भादीति अयं नयो, थीनं पुरिसदस्सनासीत्यूपनेय्य’’.

तथाप्याहु

‘‘पुप्फिके एधिय्य सुद्धे, पस्सं नरञ्च इत्थि तं;

गब्भञ्च नयेत्युत्त-मिति तस्मा कासो इती’’ति.

राजोरोधो वियाति सीहळदीपे एकिस्सा इत्थिया तथा अहोसि, तस्मा किर एवं वुत्तं. किञ्चापि याव ब्रह्मलोका सद्दो अब्भुग्गच्छि, न तं मनुस्सानं विसयो अहोसि तेसं रूपं विय. तेनेव भिक्खू पुच्छिंसु ‘‘कच्चि नो त्वं आवुसो सुदिन्न अनभिरतो’’ति.

३९. कलीति कोधो, तस्स सासनं कलिसासनं, कलहो. गामधम्मन्ति एत्थ जनपदधम्मं जनपदवासीनं सिद्धिं. अत्ताति चित्तं, सरीरञ्च. असुत्तन्तविनिबद्धन्ति विनयसुत्ते अनागतं, सुत्ताभिधम्मेसुपि अनागतं, पाळिविनिमुत्तन्ति अत्थो. कुसुममालन्ति नानागुणं सन्धायाह. रतनदामन्ति अत्थसम्पत्तिं सन्धाय वदति. पटिक्खिपनाधिप्पाया भद्दालि विय. पदनिरुत्तिब्यञ्जनानि नामवेवचनानेव ‘‘नामं नामकम्मं नामधेय्यं निरुत्ती’’तिआदीसु (ध. स. १३१५) विय. निप्परियायेन विरति सिक्खापदं नाम. अकुसलपक्खे दुस्सील्यं नाम चेतना. कुसलपक्खेपि चेतनापरियायतो विभङ्गे ‘‘सिक्खापद’’न्ति वुत्तं. सङ्घसुट्ठुतायाति एत्थ लोकवज्जस्स पञ्ञापने सङ्घसुट्ठुता होति पाकटादीनवतो. पञ्ञत्तिवज्जस्स पञ्ञापने सङ्घफासुता होति पाकटानिसंसत्ता. तत्थ पठमेन दुम्मङ्कूनं निग्गहो, दुतियेन पेसलानं फासुविहारो. पठमेन सम्परायिकानं आसवानं पटिघातो, दुतियेन दिट्ठधम्मिकानं. तथा पठमेन अप्पसन्नानं पसादो, दुतियेन पसन्नानं भिय्योभावो. ‘‘पुब्बे कतपुञ्ञताय चोदियमानस्स भब्बकुलपुत्तस्सा’’ति वुत्तत्ता ‘‘सुदिन्नो तं कुक्कुच्चं विनोदेत्वा अरहत्तं सच्छाकासि, तेनेव पब्बज्जा अनुञ्ञाता’’ति वदन्ति, उपपरिक्खितब्बं. तथा पठमेन सद्धम्मट्ठिति, दुतियेन विनयानुग्गहो होतीति वेदितब्बो.

अपिचेत्थ वत्थुवीतिक्कमे यत्थ एकन्ताकुसलभावेन, तं सङ्घसुट्ठुभावाय पञ्ञत्तं लोकवज्जतो, यत्थ पञ्ञत्तिजानने एव अत्थापत्ति, न अञ्ञदा, तं सद्धम्मट्ठितिया वापि पसादुप्पादबुद्धिया धम्मदेसनापटिसंयुत्तं, इतरञ्च सेखियं, इदं लोकवज्जं नाम. वत्थुनो पञ्ञत्तिया वा वीतिक्कमचेतनायाभावेपि पटिक्खित्तस्स करणे, कत्तब्बस्स अकरणे वा सति यत्थ आपत्तिप्पसङ्गो, तं सब्बं ठपेत्वा सुरापानं पण्णत्तिवज्जन्ति वेदितब्बं. आगन्तुकवत्तं, आवासिक, गमिक, अनुमोदन, भत्तग्ग, पिण्डचारिक, आरञ्ञक, सेनासन, जन्ताघर, वच्चकुटि, सद्धिविहारिक, उपज्झाय, अन्तेवासिक, आचरियवत्तन्ति एतानि अग्गहितग्गहणनयेन गणियमानानि चुद्दस, एतानि पन वित्थारतो द्वेअसीति महावत्तानि नाम होन्ति. सत्तहि आपत्तिक्खन्धेहि संवरो संवरविनयो पञ्ञत्तिसिक्खापदमेव. तत्थ पञ्ञत्तिविनयो समथविनयत्थाय समथविनयो संवरविनयत्थाय संवरविनयो पहानविनयत्थायाति योजना वेदितब्बा. यं सङ्घसुट्ठु, तं सङ्घफासूति एकमिव वुत्तं सङ्घसुट्ठुताय सति सङ्घफासु भविस्सतीति दीपनत्थं. पकरीयन्ति एत्थ ते ते पयोजनविसेससङ्खाता अत्थवसाति अत्थवसं ‘‘पकरण’’न्ति वुच्चति. दससु पदेसु एकेकं मूलं कत्वा दसक्खत्तुं योजनाय पदसतं वुत्तं. तत्थ पच्छिमस्स पदस्स वसेन अत्थसतं पुरिमस्स वसेन धम्मसतं अत्थजोतिकानं निरुत्तीनं वसेन निरुत्तिसतं, धम्मभूतानं निरुत्तीनं वसेन निरुत्तिसतन्ति द्वे निरुत्तिसतानि, अत्थसते ञाणसतं, धम्मसते ञाणसतं द्वीसु निरुत्तिसतेसु द्वे ञाणसतानीति चत्तारि ञाणसतानि वेदितब्बानि. एत्थ सङ्घसुट्ठुताति धम्मसङ्घस्स सुट्ठुभावोति अत्थो. ‘‘अत्थपदानीति अट्ठकथा. धम्मपदानीति पाळी’’ति वुत्तं किर.

मेथुनं धम्मन्ति एवं बहुलनयेन लद्धनामकं सकसम्पयोगेन, परसम्पयोगेन वा अत्तनो निमित्तस्स सकमग्गे वा परमग्गे वा परनिमित्तस्स सकमग्गे एव पवेसपविट्ठठितुद्धरणेसु यं किञ्चि एकं पटिसादियनवसेन सेवेय्य पाराजिको होति असंवासोति. केचि पन ‘‘पवेसादीनि चत्तारि वा तीणि वा द्वे वा एकं वा पटिसेवेय्य, पाराजिको होति. वुत्तञ्हेतं ‘सो चे पवेसनं सादियति, पविट्ठं, ठितं, उद्धरणं सादियति, आपत्ति पाराजिकस्सा’तिआदी’’ति (पारा. ५९) वदन्ति, तेसं मतेन चतूसुपि चतस्सो पाराजिकापत्तियो आपज्जति. तेयेव एवं वदन्ति ‘‘आपज्जतु मेथुनधम्मपाराजिकापत्ति मेथुनधम्मपाराजिकापत्तिया तब्भागिया’’ति, ‘‘अत्तनो वीतिक्कमे पाराजिकापत्तिं, सङ्घादिसेसापत्तिञ्च आपज्जित्वा सिक्खं पच्चक्खाय गहट्ठकाले मेथुनादिपाराजिकं आपज्जित्वा पुन पब्बजित्वा उपसम्पज्जित्वा एकं सङ्घादिसेसापत्तिं एकमनेकं वा पटिकरित्वाव सो पुग्गलो यस्मा निरापत्तिको होति, तस्मा सो गहट्ठकाले सापत्तिकोवाति अन्तिमवत्थुं अज्झापन्नस्सापि अत्थेव आपत्तिवुट्ठानं. वुट्ठानदेसनाहि पन असुज्झनतो ‘पयोगे पयोगे आपत्ति पाराजिकस्सा’ति न वुत्तं गणनपयोजनाभावतो. किञ्चापि न वुत्तं, अथ खो पदभाजने ‘आपत्ति पाराजिकस्सा’ति वचनेनायमत्थो सिद्धो’’ति युत्तिञ्च वदन्ति. यदि एवं मातिकायम्पि ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य पाराजिक’’न्ति वत्तब्बं भवेय्य, पाराजिकस्स अनवसेसवचनम्पि न युज्जेय्य. सब्बेपि हि आपत्तिक्खन्धे भिक्खुगणनञ्च अनवसेसेत्वा तिट्ठतीति अनवसेसवचनन्ति कत्वा पवेसेव आपत्ति, न पविट्ठादीसु, तमेवेकं सन्धाय ‘‘यस्स सिया आपत्ती’’ति पाराजिकापत्तिम्पि अन्तो कत्वा निदानुद्देसे वचनं वेदितब्बं. तस्मा मातिकायं ‘‘पाराजिक’’न्ति अवत्वा ‘‘पाराजिको होती’’ति पुग्गलनिद्देसवचनं तेन सरीरबन्धनेन उपसम्पदाय अभब्बभावदीपनत्थं. ‘‘आपत्ति पाराजिकस्सा’’ति पदभाजने वचनं अन्तिमवत्थुं अज्झापन्नस्सापि पाराजिकस्स असंवासस्स सतो पुग्गलस्स अथेय्यसंवासकभावदीपनत्थं. न हि सो संवासं सादियन्तोपि थेय्यसंवासको होति, तस्मा ‘‘उपसम्पन्नो भिक्खु’’त्वेव वुच्चति. तेनेवाह ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो अनोकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादेन दुक्कटस्सा’’ति (पारा. ३८९). अनुपसम्पन्नस्स तदभावतो सिद्धो सो ‘‘उपसम्पन्नो भिक्खु’’त्वेव वुच्चतीति. तेन पदसोधम्मं सहसेय्यञ्च न जनेति, भिक्खुपेसुञ्ञादिञ्च जनेतीति वेदितब्बं. भिक्खुनीनं सङ्घादिसेसेसु पन भिक्खुसङ्घादिसेसतो वुट्ठानविधिविसेसदस्सनत्थं ‘‘अयम्पि भिक्खुनी…पे… आपन्ना’’ति (पाचि. ६७९) पुग्गलनिद्देसं कत्वापि पाराजिकतो अधिप्पायन्तरदस्सनत्थं ‘‘निस्सारणीयं सङ्घादिसेस’’न्ति (पाचि. ६७९) आपत्तिनामग्गहणञ्च कतं. एत्तावता सपुग्गलनिद्देसे दस्सितादस्सितापत्तिदुकं वित्थारितं होति. अपुग्गलनिद्देसेसु सेखियेसु आपत्तिया दस्सनकारणं सेखियानं अट्ठकथायमेव वुत्तं. तदभावतो इतरेसु आपत्तिदस्सनं कतं. अपुग्गलनिद्देसेसुपि दस्सितादस्सितापत्तिदुकञ्च वित्थारितं होतीति.

पठमपञ्ञत्तिकथावण्णना निट्ठिता.

सुदिन्नभाणवारं निट्ठितं.

मक्कटीवत्थुकथावण्णना

४०-१. दुतियपञ्ञत्तियं ‘‘इध मल्ला युज्झन्ती’’तिआदीसु विय पटिसेवतीति वत्तमानवचनं पचुरपटिसेवनवसेन वुत्तं, ‘‘तञ्च खो मनुस्सित्थिया, नो तिरच्छानगताया’’ति परिपुण्णत्थम्पि पठमं पञ्ञत्तिं अत्तनो मिच्छागाहेन वा लेसओड्डनत्थाय वा एवमाह. परिपुण्णत्थतंयेव नियमेतुं ‘‘ननु आवुसो तथेव तं होती’’ति वुत्तं, तेनेव मक्कटीवत्थु विनीतवत्थूसु पक्खित्तं अविसेसत्ता, तथा वज्जिपुत्तकवत्थु. विचारणा पनेत्थ ततियपञ्ञत्तियं आवि भविस्सति. ‘‘ननु, आवुसो, भगवता अनेकपरियायेना’’तिआदि न केवलं सउद्देससिक्खापदेनेव सिद्धं, ‘‘तिरच्छानगतादीसुपि पाराजिक’’न्ति अनुद्देससिक्खापदेनपि सिद्धन्ति दस्सनत्थं वुत्तं. अथ वा यदि सउद्देससिक्खापदं सावसेसन्ति पञ्ञपेसि, इमिना अनुद्देससिक्खापदेनापि किं न सिद्धन्ति दस्सनत्थं वुत्तं. ‘‘तेन हि, भिक्खवे, भिक्खूनं सिक्खापदं पञ्ञपेस्सामी’’ति तदेव सिक्खापदं पठमपञ्ञत्तमेव लेसत्थिकानं अलेसोकासं कत्वा आमेडितत्थं कत्वा पञ्ञपेस्सामीति अत्थो. अञ्ञथा ‘‘अञ्ञवादके विहेसके पाचित्तिय’’न्तिआदीसु (पाचि. १०१) विय वत्थुद्वयेन आपत्तिद्वयं आपज्जति, न चापज्जति, सो एवत्थो अञ्ञेनापि वचनेन सुप्पकासितो, सुपरिब्यत्तकरणत्थेन दळ्हतरो कतोति अधिप्पायो. ततियपञ्ञत्तियम्पि अञ्ञेसु च एवं विसुद्धो.

यस्स सचित्तकपक्खेतिआदिम्हि पन गण्ठिपदनयो ताव पठमं वुच्चति, सचित्तकपक्खेति सुरापानादिअचित्तके सन्धाय वुत्तं. सचित्तकेसु पन यं एकन्तमकुसलेनेव समुट्ठापितञ्च. उभयं लोकवज्जं नाम. सुरापानस्मिञ्हि ‘‘सुरा’’ति वा ‘‘पातुं न वट्टती’’ति वा जानित्वा पिवने अकुसलमेव, तथा भिक्खुनीनं गन्धवण्णकत्थाय लेपने, भेसज्जत्थाय लेपने अदोसत्ता ‘‘अविचारणीय’’न्ति एत्तकं वुत्तं. तत्थ न वट्टतीति ‘‘जानित्वा’’ति वुत्तवचनं न युज्जति पण्णत्तिवज्जस्सापि लोकवज्जभावप्पसङ्गतो. इमं अनिट्ठप्पसङ्गं परिहरितुकामताय वजिरबुद्धित्थेरस्स गण्ठिपदे वुत्तं ‘‘इध सचित्तकन्ति च अचित्तकन्ति च विचारणा वत्थुविजाननेयेव होति, न पञ्ञत्तिविजानने. यदि पञ्ञत्तिविजानने होति, सब्बसिक्खापदानि लोकवज्जानेव सियुं, न च सब्बसिक्खापदानि लोकवज्जानि, तस्मा वत्थुविजाननेयेव होती’’ति, इदं युज्जति. कस्मा? यस्मा सेखियेसु पञ्ञत्तिजाननमेव पमाणं, न वत्थुमत्तजाननन्ति, यं पन तत्थेव वुत्तं ‘‘पसुत्तस्स मुखे कोचि सुरं पक्खिपेय्य, अन्तो चे पविसेय्य, आपत्ति, तत्थ यथा भिक्खुनिया अधक्खकं उब्भजाणुमण्डलं परस्स आमसनादिकाले कायं अचालेत्वा चित्तेनेव सादियन्तिया आपत्ति ‘किरियाव होती’ति वुत्ता येभुय्येन किरियसम्भवतो, तथा अयम्पि तदा किरियाव होती’’ति, तं सुविचारितं अनेकन्ताकुसलभावसाधनतो. सुरापानापत्तिया एकन्ताकुसलता पन मज्जसञ्ञिनोपि सकिं पयोगेन पिवतो होतीति कत्वा वुत्ता.

अयं पनेत्थ अत्थो – सिक्खापदसीसेन आपत्तिं गहेत्वा यस्स सिक्खापदस्स सचित्तकस्स चित्तं अकुसलमेव होति, तं लोकवज्जं. सचित्तकाचित्तकसङ्खातस्स अचित्तकस्स च सचित्तकपक्खे चित्तं अकुसलमेव होति, तम्पि सुरापानादि लोकवज्जन्ति इममत्थं सम्पिण्डेत्वा ‘‘यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्ज’’न्ति वुत्तं. सचित्तकपक्खेति हि इदं वचनं अचित्तकं सन्धायाह. न हि एकंसतो सचित्तकस्स सचित्तकपक्खेति विसेसने पयोजनं अत्थि. यस्मा पनेत्थ पण्णत्तिवज्जस्स पञ्ञत्तिजाननचित्तेन सचित्तकपक्खे चित्तं अकुसलमेव, वत्थुजाननचित्तेन सचित्तकपक्खे चित्तं सिया कुसलं सिया अकुसलं सिया अब्याकतं, तस्मा ‘‘तस्स सचित्तकपक्खे चित्तं अकुसलमेवा’’ति न वुच्चतीति ‘‘सेसं पण्णत्तिवज्ज’’न्ति वुत्तं. अधिमाने वीतिक्कमाभावा, सुपिनन्ते अब्बोहारिकत्ता सुपिनन्ते विज्जमानापि वीतिक्कमछाया अब्बोहारिकभावेनाति वुत्तं होति. इदं पन वचनं दळ्हीकम्मसिथिलकरणप्पयोजनत्ता च वुत्तं, तेन यं वुत्तं बाहिरनिदानकथाधिकारे ‘‘दळ्हीकम्मसिथिलकरणप्पयोजनाति येभुय्यताय वुत्त’’न्तिआदि, तं सुवुत्तमेवाति वेदितब्बं.

मक्कटीवत्थुकथावण्णना निट्ठिता.

वज्जिपुत्तकवत्थुवण्णना

४३-४. वज्जीसु जनपदेसु वसन्ता वज्जिनो नाम, तेसं पुत्ता. यावदत्थन्ति यावता अत्थो अधिप्पायोति वुत्तं होति, तत्थ यं वुत्तं ‘‘सिक्खं अप्पच्चक्खाय दुब्बल्यंअनाविकत्वा’’ति, तं कामं सिक्खापच्चक्खाने, तदेकट्ठे च दुब्बल्याविकरणे पञ्ञत्ते सति युज्जति, न अञ्ञथा. तथापि इदानि पञ्ञपेतब्बं उपादाय वुत्तं, कथञ्हि नाम छब्बग्गिया भिक्खू अतिरेकचीवरं धारेस्सन्ति (पारा. ४५९), आळवका भिक्खू कुटियो कारापेन्ति अप्पमाणिकायो (पारा. ३४२), भिक्खुनियो द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेन्ति (पाचि. १०७७), सङ्घेन असम्मतं वुट्ठापेन्तीतिआदि (पाचि. १०८४) विय दट्ठब्बं. न हि ततो पुब्बे अधिट्ठानं विकप्पनं वा अनुञ्ञातं. यदभावा अतिरेकचीवरन्ति वदेय्य, पमाणं वा न पञ्ञत्तं, यदभावा अप्पमाणिकायोति वदेय्य, एवंसम्पदमिदं दट्ठब्बं. ‘‘उल्लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं उपादाया’’ति (महाव. ७१, १२६) उपसम्पदं याचित्वा उपसम्पन्नेन उपसम्पन्नसमनन्तरमेव ‘‘उपसम्पन्नेन भिक्खुना मेथुनो धम्मो न पटिसेवितब्बो, असक्यपुत्तियो’’ति (महाव. १२९) च पञ्ञत्तेन अस्समणादिभावं उपगन्तुकामेन ननु पठमं अज्झुपगता सिक्खा पच्चक्खातब्बा, तत्थ दुब्बल्यं वा आविकातब्बं सिया, ते पन ‘‘सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेविंसू’’ति अनुपञ्ञत्तिया ओकासकरणत्थं वा तं वुत्तन्ति वेदितब्बं. ‘‘सो आगतो न उपसम्पादेतब्बो’’ति किञ्चापि एत्थेव वुत्तं, तथापि इतरेसुपि पाराजिकेसु यथासम्भवं वेदितब्बं. न हि सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा यो पाराजिकवत्थुं अदिन्नं थेय्यसङ्खातं आदियति, मनुस्सविग्गहं वा जीविता वोरोपेति, पटिविजानन्तस्स उत्तरिमनुस्सधम्मं वा उल्लपति, सो आगतो न उपसम्पादेतब्बो. अनुपञ्ञत्ति हि दळ्हीकम्मसिथिलकम्मकरणप्पयोजना. सा हि यस्स पाराजिकं होति अञ्ञा वा आपत्ति, तस्स नियमदस्सनप्पयोजनातिलक्खणानुपञ्ञत्तिकत्ता. एवञ्हि अन्ते अवत्वा आदिम्हि वुत्ता ‘‘गामा वा अरञ्ञा वा’’ति (पारा. ९१) अनुपञ्ञत्ति विय. परिपुण्णे पनेतस्मिं सिक्खापदे –

‘‘निदाना मातिकाभेदो, विभङ्गो तंनियामको;

ततो आपत्तिया भेदो, अनापत्ति तदञ्ञथा’’ति. –

अयं नयो वेदितब्बो. तत्थ सुदिन्नवत्थु मक्कटिवत्थु वज्जिपुत्तकवत्थु चाति तिप्पभेदं वत्थु इमस्स सिक्खापदस्स निदानं नाम, ततो निदाना ‘‘यो पन, भिक्खु, भिक्खूनं सिक्खासाजीवसमापन्नो…पे… असंवासो’’ति इमिस्सा मातिकाय भेदो जातो. तत्थ हि ‘‘अन्तमसो तिरच्छानगताया’’ति इत्थिलिङ्गवचनेन ‘‘सच्चं, आवुसो, भगवता सिक्खापदं पञ्ञत्तं, तञ्च खो इत्थिया नो पुरिसे नो पण्डके नो उभतोब्यञ्जनके चा’’ति मक्कटिपाराजिको विय अञ्ञोपि लेसं ओड्डेतुं सक्कोति, तस्मा तादिसस्स अलेसोकासस्स दस्सनत्थं इदं वुच्चति. मक्कटिवत्थुसङ्खाता निदाना ‘‘अन्तमसो तिरच्छानगतायपी’’ति मातिकावचनभेदो न इत्थिया एव मेथुनसिद्धिदस्सनतो कतो, तस्मा विभङ्गो तंनियामको तस्सा मातिकाय अधिप्पेतत्थनियामको विभङ्गो. विभङ्गे हि ‘‘तिस्सो इत्थियो. तयो उभतोब्यञ्जनका. तयो पण्डका. तयो पुरिसा. मनुस्सित्थिया तयो मग्गे…पे… तिरच्छानगतपुरिसस्स द्वे मग्गे’’तिआदिना (पारा. ५६) नयेन सब्बलेसोकासं पिदहित्वा नियमो कतो.

एत्थाह – यदि एवं साधारणसिक्खापदवसेन वा लिङ्गपरिवत्तनवसेन वा न केवलं भिक्खूनं, भिक्खुनीनम्पि ‘‘सिक्खासाजीवसमापन्नो’’ति विभङ्गे वत्तब्बं सिया. तदवचनेन भिक्खुनी पुरिसलिङ्गपातुभावेन भिक्खुभावे ठिता एवं वदेय्य ‘‘नाहं उपसम्पदकाले भिक्खूनं सिक्खासाजीवसमापन्ना, तस्मा न अप्पच्चक्खातसिक्खापि मेथुनधम्मेन पाराजिका होमी’’ति? वुच्चते – तथा न वत्तब्बं अनिट्ठप्पसङ्गतो. भिक्खुनीनम्पि ‘‘सिक्खासाजीवसमापन्नो’’ति वुत्ते भिक्खुनीनम्पि सिक्खापच्चक्खानं अत्थीति आपज्जति, तञ्चानिट्ठं. इदं अपरं अनिट्ठप्पसङ्गोति ‘‘सब्बसिक्खापदानि साधारणानेव, नासाधारणानी’’ति. अपिचायं भिक्खूनं सिक्खासाजीवसमापन्नोवाति दस्सनत्थं ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झ’’न्तिआदि (पारा. ६९) वुत्तं, अपिच यो तथा लेसं ओड्डेत्वा मेथुनं धम्मं पटिसेवन्तो वज्जिपुत्तका विय पाराजिको होति. ते हि ‘‘भिक्खूनं सिक्खासाजीवसमापन्नो’’ति वचनाभावे सति ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति वुत्ता भगवता. एत्थ पन ‘‘भिक्खवे’’ति वुत्तत्ता केचि भिक्खुलिङ्गे ठिता, ‘‘इदानि चेपि मयं, भन्ते आनन्द, लभेय्याम भगवतो सन्तिके पब्बज्जं लभेय्याम उपसम्पद’’न्ति वुत्तत्ता केचि विब्भन्ताति वेदितब्बा. ततो आपत्तिया भेदोति ततो विभङ्गतो ‘‘अक्खायिते सरीरे पाराजिकं, येभुय्येन खायिते थुल्लच्चय’’न्तिआदि आपत्तिया भेदो होति. अनापत्ति तदञ्ञथाति ततो एव विभङ्गतो येनाकारेन आपत्ति वुत्ता, ततो अञ्ञेनाकारेन अनापत्तिभेदोव होति. ‘‘सादियति आपत्ति पाराजिकस्स, न सादियति अनापत्ती’’ति हि विभङ्गे असति न पञ्ञायति. एत्तावता समासतो गाथात्थो वुत्तो होति. एत्थ च पन –

‘‘निदानमातिकाभेदो, विभङ्गस्स पयोजनं;

अनापत्तिपकारो च, पठमो निप्पयोजनो’’ति. –

इमं नयं दस्सेत्वाव सब्बसिक्खापदानं अत्थो पकासितब्बो. कथं? भगवता पन येनाकारेन यं सिक्खापदं पञ्ञापितं, तस्स आकारस्स समत्थं वा असमत्थं वाति दुविधं निदानं, अयं निदानभेदो. मातिकापि निदानापेक्खा निदानानपेक्खाति दुविधा. तत्थ चतुत्थपाराजिकादिसिक्खापदानि निदानापेक्खानि. न हि वग्गुमुदातीरिया भिक्खू सयमेव अत्तनो अत्तनो असन्तं उत्तरिमनुस्सधम्मं मुसावादलक्खणं पापेत्वा भासिंसु. अञ्ञमञ्ञस्स हि ते उत्तरिमनुस्सधम्मस्स गिहीनं वण्णं भासिंसु, न च तावता पाराजिकवत्थु होति. तत्थ तेन लेसेन भगवा तं वत्थुं निदानं कत्वा पाराजिकं पञ्ञपेसि, तेन वुत्तं ‘‘निदानापेक्ख’’न्ति. इमिना नयेन निदानापेक्खानि ञत्वा तब्बिपरीतानि सिक्खापदानि निदानानपेक्खानीति वेदितब्बानि, अयं मातिकाभेदो.

नानप्पकारतो मूलापत्तिप्पहोनकवत्थुपयोगचित्तनियामदस्सनवसेन मातिकाय विभजनभावदीपनत्थं तेसं अप्पहोनकताय वा तदञ्ञतरवेकल्लताय वा वीतिक्कमे सति आपत्तिभेददस्सनत्थं, असति अनापत्तिदस्सनत्थञ्चाति सब्बत्थ तयो अत्थवसे पटिच्च मातिकाय विभजनं विभङ्गो आरभीयतीति वेदितब्बो. एत्थ पन ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खु, भिन्नपटधरोति भिक्खू’’ति केवलं ब्यञ्जनत्थदीपनवसेन पवत्तो वा, ‘‘समञ्ञाय भिक्खू’’ति भिक्खुभावसम्भवं अनपेक्खित्वापि केवलं भिक्खु नाम पवत्तिट्ठानदीपनवसेन पवत्तो वा, ‘‘एहि भिक्खूति भिक्खु, सरणगमनेहि उपसम्पन्नोति भिक्खु, ञत्तिचतुत्थेन कम्मेन उपसम्पन्नोति भिक्खू’’ति उपसम्पदानन्तरेनापि भिक्खुभावसिद्धिदीपनवसेन पवत्तो वा, ‘‘भद्रो भिक्खु, सारो भिक्खु, सेक्खो भिक्खु, असेक्खो भिक्खू’’ति भिक्खुकरणेहि धम्मेहि समन्नागतभिक्खुदीपनवसेन पवत्तो वा विभङ्गो अज्झुपेक्खितो सब्बसामञ्ञपदत्ता, तथा अञ्ञभागियसिक्खापदादीसु सद्वारवसेन, अधिकरणदस्सनादिवसेन पवत्तो च अज्झुपेक्खितो इतरत्थ तदभावतोति वेदितब्बो.

तत्थ तिस्सो इत्थियोतिआदि वत्थुनियमदस्सनवसेन पवत्तो, मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्सातिआदि पयोगनियमदस्सनवसेन पवत्तो, भिक्खुस्स सेवनचित्तं उपट्ठितेतिआदि चित्तनियमदस्सनवसेन पवत्तो, सादियति आपत्ति पाराजिकस्स, न सादियति अनापत्तीतिआदि वत्थुपयोगनियमे सति चित्तनियमभावाभाववसेन आपत्तानापत्तिदस्सनत्थं पवत्तो, मतं येभुय्येन खायितं आपत्ति थुल्लच्चयस्सातिआदि वत्थुस्स अप्पहोनकताय वीतिक्कमे आपत्तिभेददस्सनत्थं पवत्तो, न सादियति अनापत्तीति चित्तनियमवेकल्येन वीतिक्कमाभावा अनापत्तिदस्सनत्थं पवत्तोति. एवं इतरेसुपि सिक्खापदेसु यथासम्भवनयो अयन्ति पयोजनो विभङ्गो.

अनापत्तिवारो पन मूलापत्तितो, तदञ्ञेकदेसतो, सब्बापत्तितो च अनापत्तिदीपनवसेन तिविधो. तत्थ यो पठमो, सो विभङ्गो विय तयो अत्थवसे पटिच्च पवत्तो. कतमे तयो? मातिकापदानं सात्थकनिरत्थकानं तदञ्ञथा उद्धरणानुद्धरणवसेन सप्पयोजननिप्पयोजनभावदीपनत्थं, तदञ्ञथा पटिपत्तिक्कमदस्सनत्थं, आपत्तिप्पहोनकट्ठानेपि विस्सज्जनत्थञ्चाति. कथं? एळकलोमसिक्खापदे ‘‘भिक्खुनो पनेव अद्धानमग्गप्पटिपन्नस्स एळकलोमानि उप्पज्जेय्युं, आकङ्खमानेन भिक्खुना पटिग्गहेतब्बानी’’ति (पारा. ५७२) एतानि केवलं वत्थुमत्तदीपनपदानीति निरत्थकानि नाम, तेसं अनापत्ति. ‘‘अद्धानमग्गं अप्पटिपन्नस्स उप्पन्ने एळकलोमे अनापत्ति, आकङ्खमानेन पटिग्गहिते’’तिआदिना नयेन तदञ्ञथा अनुद्धरणेन निप्पयोजनभावो दीपितो होति, यदिदं मातिकायं ‘‘मेथुनं धम्मं पटिसेवेय्या’’ति, इदं सात्थकं. तस्स सप्पयोजनभावदीपनत्थं ‘‘अनापत्ति अजानन्तस्स असादियन्तस्सा’’ति वुत्तं. यस्मा जाननसादियनभावेन आपत्ति, असेवन्तस्स अनापत्ति, तस्मा वुत्तं मातिकायं ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य, पाराजिको होति असंवासो’’ति अधिप्पायो. ‘‘परपरिग्गहितं परपरिग्गहितसञ्ञिता गरुपरिक्खारो थेय्यचित्तं अवहरण’’न्ति वुत्तानं पञ्चन्नम्पि अङ्गानं पारिपूरिया पेततिरच्छानगतपरिग्गहिते आपत्तिप्पहोनकट्ठानेपि विस्सज्जनत्थं ‘‘अनापत्ति पेतपरिग्गहिते’’तिआदि (कङ्खा. अट्ठ. दुतियपाराजिकवण्णना) वुत्तं. अनापत्ति इमं जान, इमं देहि, इमं आहर, इमिना अत्थो, इमं कप्पियं करोहीति भणतीतिआदि पन तदञ्ञथा पटिपत्तिक्कमदस्सनत्थं वुत्तन्ति वेदितब्बं. एत्तावता ‘‘निदानमातिकाभेदो’’तिआदिना वुत्तगाथाय अत्थो पकासितो होति.

एत्थ पठमपञ्ञत्ति ताव पठमबोधिं अतिक्कमित्वा पञ्ञत्तत्ता, आयस्मतो सुदिन्नस्स अट्ठवस्सिककाले पञ्ञत्तत्ता च रत्तञ्ञुमहत्तं पत्तकाले पञ्ञत्ता. दुतियअनुपञ्ञत्ति बाहुसच्चमहत्तं पत्तकाले उप्पन्ना. सो हायस्मा मक्कटिपाराजिको यथा मातुगामपटिसंयुत्तेसु सिक्खापदेसु तिरच्छानगतित्थी अनधिप्पेता, तथा इधापीति सञ्ञाय ‘‘सच्चं, आवुसो, भगवता सिक्खापदं पञ्ञत्तं, तञ्च खो मनुस्सित्थिया, नो तिरच्छानगतित्थिया’’ति आह. ततियानुपञ्ञत्ति लाभग्गमहत्तं पत्तकाले उप्पन्ना. ते हि वज्जिपुत्तका लाभग्गमहत्तं पत्ता हुत्वा यावदत्थं भुञ्जित्वा न्हायित्वा वरसयनेसु सयित्वा ततियानुपञ्ञत्तिया वत्थुं उप्पादेसुं, ते च वेपुल्लमहत्तं पत्ते सङ्घे उप्पन्ना, सयञ्च वेपुल्लमहत्तं पत्ताति ‘‘वेपुल्लमहत्तम्पेत्थ लब्भती’’ति वुत्तं. इदं पठमपाराजिकसिक्खापदं तिविधम्पि वत्थुं उपादाय चतुब्बिधम्पि तं कालं पत्वा पञ्ञत्तन्ति वेदितब्बं.

तत्थ यो पनाति अनवसेसपरियादानपदं. भिक्खूति तस्स अतिप्पसङ्गनियमपदं. भिक्खूनं सिक्खासाजीवसमापन्नोति तस्स विसेसनवचनं. न हि सब्बोपि भिक्खुनामको या भगवता याय कायचि उपसम्पदाय उपसम्पन्नभिक्खूनं हेट्ठिमपरिच्छेदेन सिक्खितब्बसिक्खा विहिता, ‘‘एत्थ सह जीवन्ती’’ति यो च आजीवो वुत्तो, तं उभयं समापन्नोव होति. कदा पन समापन्नो अहोसि? याय कायचि उपसम्पदाय उपसम्पन्नसमनन्तरमेव तदुभयं जानन्तोपि अजानन्तोपि तदज्झुपगतत्ता समापन्नो नाम होति. सह जीवन्तीति याव सिक्खं न पच्चक्खाति, पाराजिकभावञ्च न पापुणाति, यं पन वुत्तं अन्धकट्ठकथायं ‘‘सिक्खं परिपूरेन्तो सिक्खासमापन्नो साजीवं अवीतिक्कमन्तो साजीवसमापन्नो होती’’ति, तं उक्कट्ठपरिच्छेदवसेन वुत्तं. न हि सिक्खं अपरिपूरेन्तो कामवितक्कादिबहुलो वा एकच्चं सावसेसं साजीवं वीतिक्कमन्तो वा सिक्खासाजीवसमापन्नो नाम न होति. उक्कट्ठपरिच्छेदेन पन चतुक्कं लब्भति अत्थि भिक्खु सिक्खासमापन्नो सीलानि पच्चवेक्खन्तो न साजीवसमापन्नो अचित्तकं सिक्खापदं वीतिक्कमन्तो, अत्थि न सिक्खासमापन्नो कामवितक्कादिबहुलो साजीवसमापन्नो निरापत्तिको, अत्थि न सिक्खासमापन्नो न च साजीवसमापन्नो अनवसेसं आपत्तिं आपन्नो, अत्थि सिक्खासमापन्नो च साजीवसमापन्नो च सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो, अयमेव चतुत्थो भिक्खु उक्कट्ठो इध अधिप्पेतो सिया. न हि भगवा अनुक्कट्ठं वत्तुं युत्तोति चे? न, ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’तिवचनविरोधतो. उक्कट्ठग्गहणाधिप्पाये सति ‘‘सिक्खाति तिस्सो सिक्खा’’ति एत्तकमेव वत्तब्बन्ति अधिप्पायो. सिक्खत्तयसमापन्नो हि सब्बुक्कट्ठोति.

‘‘मेथुनं धम्मं पटिसेवेय्या’’ति परतो वचनं अपेक्खित्वा अधिसीलसिक्खाव वुत्ताति चे? न, तस्सापि अभब्बत्ता. न हि अधिसीलसिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो मेथुनं धम्मं पटिसेवितुं भब्बो, तं सिक्खं अपरिपूरेन्तो साजीवञ्च वीतिक्कमन्तो एव हि पटिसेवेय्याति अधिप्पायो, तस्मा एवमेत्थ अत्थो गहेतब्बो. यस्मा सिक्खापदसङ्खातो साजीवो अधिसीलसिक्खमेव सङ्गण्हाति, नेतरं अधिचित्तसिक्खं अधिपञ्ञासिक्खं वा, तस्मा ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वुत्तं, तस्मा अधिसीलसिक्खाय सङ्गाहको साजीवो सिक्खासाजीवोति वुत्तो. इति साजीवविसेसनत्थं सिक्खाग्गहणं कतं. तदत्थदीपनत्थमेव विभङ्गे सिक्खं अपरामसित्वा ‘‘तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नो’’ति वुत्तं, तेन एकमेविदं अत्थपदन्ति दीपितं होति. तञ्च उपसम्पदूपगमनन्तरतो पट्ठाय सिक्खनाधिकारत्ता ‘‘सिक्खती’’ति च ‘‘समापन्नो’’ति च वुच्चति. यो एवं ‘‘सिक्खासाजीवसमापन्नो’’ति सङ्ख्यं गतो, तादिसं पच्चयं पटिच्च अपरभागे साजीवसङ्खातमेव सिक्खं अप्पच्चक्खाय, तस्मिंयेव च दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवेय्याति अयमत्थो युज्जति. किन्तु अट्ठकथानयो पटिक्खित्तो होति. सो च न पटिक्खेपारहोति तेन तदनुसारेन भवितब्बं.

अधिप्पायो पनेत्थ परियेसितब्बो, सो दानि वुच्चति – सब्बेसुपि सिक्खापदेसु इदमेव भिक्खुलक्खणं साधारणं, यदिदं ‘‘भिक्खूनं सिक्खासाजीवसमापन्नो’’ति. खीणासवोपि सावको आपत्तिं आपज्जति अचित्तकं, तथा सेक्खो. पुथुज्जनो पन सचित्तकम्पि, तस्मा सेक्खासेक्खपुथुज्जनभिक्खूनं सामञ्ञमिदं भिक्खुलक्खणन्ति कत्वा केवलं सिक्खासमापन्नो, केवलं साजीवसमापन्नो च उभयसमापन्नो चाति सरूपेकदेसेकसेसनयेन ‘‘सिक्खासाजीवसमआपन्नो’’त्वेव सम्पिण्डेत्वा उक्कट्ठग्गहणेन अनुक्कट्ठानं गहणसिद्धितो अट्ठकथायं उक्कट्ठोव वुत्तो. तमेव सम्पादेतुं ‘‘तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नो’’ति एत्थ सिक्खापदस्स अवचने परिहारं वत्वा यस्मा पन सो असिक्खम्पि समापन्नो, तस्मा सिक्खासमापन्नोतिपि अत्थतो वेदितब्बोति च वत्वा ‘‘यं सिक्खं समापन्नो तं अप्पच्चक्खाय यञ्च साजीवं समापन्नो तत्थ दुब्बल्यं अनाविकत्वा’’ति वुत्तन्ति अयमट्ठकथायं अधिप्पायो वेदितब्बो. एतस्मिं पन अधिप्पाये अधिसीलसिक्खाय एव गहणं सब्बत्थिकत्ता, सीलाधिकारतो च विनयस्साति वेदितब्बं. यथा च सिक्खापदं समादियन्तो सीलं समादियतीति वुच्चति, एवं सिक्खापदं पच्चक्खन्तो सीलसङ्खातं सिक्खं पच्चक्खातीति वत्तुं युज्जति, तस्मा तत्थ वुत्तं ‘‘यं सिक्खं समापन्नो, तं अप्पच्चक्खाया’’ति. सिक्खं पच्चक्खाय पटिसेवितमेथुनस्स उपसम्पदं अनुजानन्तो न समूहनति नाम. न हि सो भिक्खु हुत्वा पटिसेवि, ‘‘यो पन भिक्खू’’ति च पञ्ञत्तं. एत्तावता समासतो ‘‘सिक्खासाजीवसमान्नो’’ति एत्थ वत्तब्बं वुत्तं.

किं इमिना विसेसवचनेन पयोजनं, ननु ‘‘यो पन भिक्खु सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा…पे… असंवासो’’ति एत्तकमेव वत्तब्बन्ति चे? न वत्तब्बं अनिट्ठप्पसङ्गतो. यो पन सिक्खासाजीवसमापन्नो थेय्यसंवासादिको केवलेन समञ्ञामत्तेन, पटिञ्ञामत्तेन वा भिक्खु, तस्सापि सिक्खापच्चक्खानं अत्थि. सिक्खं अप्पच्चक्खाय च मेथुनं धम्मं पटिसेवन्तस्स पाराजिकापत्ति. यो वा पच्छा पाराजिकं आपत्तिं आपज्जित्वा न सिक्खासाजीवसमापन्नो तस्स च, यो वा पक्खपण्डकत्ता पण्डकभावूपगमनेन न सिक्खासाजीवसमापन्नो तस्स च तदुभयं अत्थीति आपज्जति. ‘‘पण्डकभावपक्खे च पक्खपण्डको उपसम्पदाय न वत्थू’’ति वुत्तं, तस्मा इतरस्मिं पक्खे वत्थूति सिद्धं, तस्मिं पक्खे उपसम्पन्नो पण्डकभावपक्खे पण्डकत्ता न सिक्खासाजीवसमापन्नो, सो परिच्चजितब्बसिक्खाय अभावेन सिक्खं अप्पच्चक्खाय मुखेन परस्स अङ्गजातग्गहणादयो मेथुनं धम्मं पटिसेवेय्य, तस्स कुतो पाराजिकापत्तीति अधिप्पायो. अयं नयो अपण्डकपक्खं अलभमानस्सेव परतो युज्जति, लभन्तस्स पन अरूपसत्तानं कुसलानं समापत्तिक्खणे भवङ्गविच्छेदे सतिपि अमरणं विय पण्डकभावपक्खेपि भिक्खुभावो अत्थि. संवासं वा सादियन्तस्स न थेय्यसंवासकभावो अत्थि अन्तिमवत्थुं अज्झापन्नस्स विय. न च सहसेय्यादिकं जनेति. गणपूरको पन न होति अन्तिमवत्थुं अज्झापन्नो विय, न सो सिक्खासाजीवसमापन्नो, इतरस्मिं पन पक्खे होति, अयं इमस्स ततो विसेसो. किमयं सहेतुको, उदाहु अहेतुकोति? न अहेतुको. यतो उपसम्पदा तस्स अपण्डकपक्खे अनुञ्ञाता सहेतुकपटिसन्धिकत्ता. पण्डकभावपक्खेपि किस्स नानुञ्ञाताति चे? पण्डकभूतत्ता ओपक्कमिकपण्डकस्स विय.

अपिच सिक्खासाजीवसमापन्नोति इमिना तस्स सिक्खासमादानं दीपेत्वा तं समादिन्नसिक्खं अप्पच्चक्खाय तत्थ च दुब्बल्यं अनाविकत्वाति वत्तुं युज्जति, न अञ्ञथाति इमिना कारणेन यथावुत्तानिट्ठप्पसङ्गतो ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अप्पच्चक्खाया’’तिआदि वुत्तं. यथा चेत्थ, तथा ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियेय्य (पारा. ८९), सुगतचीवरप्पमाणं चीवरं कारापेय्य अतिरेकं वा, छेदनकं पाचित्तिय’’न्तिआदिना (पाचि. ५४८) नयेन सब्बत्थ योजेतब्बं. अन्तमसो तिरच्छानगतायपीति मनुस्सित्थिं उपादाय वुत्तं. न हि ‘‘पगेव पण्डके पुरिसे वा’’ति वत्तुं युज्जति. सेसं तत्थ तत्थ वुत्तनयमेव.

अयं पठमपाराजिकस्स मातिकाय ताव विनिच्छयो.

चतुब्बिधविनयकथावण्णना

४५. नीहरित्वाति एत्थ सासनतो नीहरित्वाति अत्थो. ‘‘पञ्चहुपालि, अङ्गेहि समन्नागतेन भिक्खुना नानुयुञ्जितब्बं. कतमेहि पञ्चहि? सुत्तं न जानाति, सुत्तानुलोमं न जानाती’’ति (परि. ४४२) एवमादितो हि परियत्तिसासनतो सुत्तं, सुत्तानुलोमञ्च नीहरित्वा पकासेसुं. ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो परिपुच्छाति भणती’’ति एवमादितो परियत्तिसासनतो आचरियवादं नीहरित्वा पकासेसुं. भारुकच्छकवत्थुस्मिं ‘‘आयस्मा उपालि एवमाह – अनापत्ति, आवुसो, सुपिनन्तेना’’ति (पारा. ७८) एवमादितो परियत्तिसासनतो एव अत्तनोमतिं नीहरित्वा पकासेसुं. ताय हि अत्तनोमतिया थेरो एतदग्गट्ठानं लभि. अपि च वुत्तञ्हेतं भगवता ‘‘अनुपसम्पन्नेन पञ्ञत्तेन वा अपञ्ञत्तेन वा वुच्चमानो…पे… अनादरियं करोति, आपत्ति दुक्कटस्सा’’ति (पाचि. ३४३). तत्थ हि पञ्ञत्तं नाम सुत्तं. सेसत्तयं अपञ्ञत्तं नाम. तेनायं ‘‘चतुब्बिधञ्हि विनयं, महाथेरा’’ति गाथा सुवुत्ता. यं सन्धाय वुत्तं नागसेनत्थेरेन. आहच्चपदेनाति अट्ठ वण्णट्ठानानि आहच्च वुत्तेन पदनिकायेनाति अत्थो, उदाहटेन कण्ठोक्कन्तेन पदसमूहेनाति अधिप्पायो. रसेनाति तस्स आहच्चभासितस्स रसेन, ततो उद्धटेन विनिच्छयेनाति अत्थो. सुत्तच्छाया विय हि सुत्तानुलोमं. आचरियवादो ‘‘आचरियवंसो’’ति वुत्तो पाळियं वुत्तानं आचरियानं परम्पराय आभतोव पमाणन्ति दस्सनत्थं. अधिप्पायोति कारणोपपत्तिसिद्धो उहापोहनयप्पवत्तो पच्चक्खादिपमाणपतिरूपको. अधिप्पायोति एत्थ ‘‘अत्तनोमती’’ति केचि अत्थं वदन्ति.

परिवारट्ठकथायं, इध च किञ्चापि ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति वुत्तं, अथ खो महापदेसनयसिद्धं पटिक्खित्तापटिक्खित्तं अनुञ्ञाताननुञ्ञातं कप्पियाकप्पियन्ति अत्थतो वुत्तं होति. तत्थ यस्मा ठानं ओकासो पदेसोति कारणवेवचनानि ‘‘अट्ठानमेतं, आनन्द, अनवकासो’’तिआदि (पारा. ४३) सासनतो, ‘‘निग्गहट्ठान’’न्ति च ‘‘असन्दिट्ठिट्ठान’’न्ति च ‘‘असन्दिट्ठि च पन पदेसो’’ति च लोकतो, तस्मा महापदेसाति महाकारणानीति अत्थो. कारणं नाम ञापको हेतु इधाधिप्पेतं. महन्तभावो पन तेसं महाविसयत्ता महाभूतानं विय. ते दुविधा विनयमहापदेसा सुत्तन्तिकमहापदेसा चाति. तत्थ विनयमहापदेसा विनये पयोगं गच्छन्ति, इतरे उभयत्थापि, तेनेव परिवारे अनुयोगवत्ते ‘‘धम्मं न जानाति, धम्मानुलोमं न जानाती’’ति (परि. ४४२) वुत्तं. तत्थ धम्मन्ति ठपेत्वा विनयपिटकं अवसेसपिटकद्वयं. धम्मानुलोमन्ति सुत्तन्तिके चत्तारो महापदेसे. तत्थ यो धम्मं धम्मानुलोमञ्चेव जानाति, न विनयं विनयानुलोमञ्च, सो ‘‘धम्मं रक्खामी’’ति विनयं उब्बिनयं करोति, इतरो ‘‘विनयं रक्खामी’’ति धम्मं उद्धम्मं करोति, उभयं जानन्तो उभयम्पि सम्पादेति.

तत्रिदं मुखमत्तं – तत्थ पठमो ‘‘सो चे पवेसनं सादियति, पविट्ठं, ठितं, उद्धरणं सादियति आपत्ति, न सादियति अनापत्ती’’ति एत्थ विप्पटिपज्जति. सो हायस्मा सुखवेदनीयस्स उपादिन्नफोट्ठब्बस्स, कायिन्द्रियस्स च समायोगे सति पटिविजानन्तो कायिकसुखवेदनुप्पत्तिमत्तेन सादियति नामाति परिच्छिन्दित्वा तस्स आपत्ति पाराजिकस्साति असेवनाधिप्पायस्सपि आपत्तिप्पसङ्गं करोति, तथा यस्स सन्थतत्ता वा योनिदोसवसेन वा दुक्खा असाता वेदना, वातोपहटगत्तताय वा नेव कायिकवेदना, तस्स जानतो अजानतोपि ‘‘अनापत्ति असादियन्तस्सा’’ति (पारा. ७६) सुत्तन्तं दस्सेत्वा सेवनाधिप्पायस्सापि अनापत्तिप्पसङ्गं करोति, तथा यदि मोचनरागेन उपक्कमतो मुत्ते सङ्घादिसेसो, पगेव मेथुनरागेनाति दुक्कटट्ठानं गहेत्वा सङ्घादिसेसट्ठानं करोति, एवं विनयं उब्बिनयं करोति नाम. इतरो ‘‘अनापत्ति अजानन्तस्साति वुत्तत्ता जानतो जाननेनेव सुखवेदना होतु वा मा वा सादियना होती’’ति वत्वा असेवनाधिप्पायस्सपि जानतो अनापत्तिट्ठाने आपत्तिं करोति, अनवज्जं सावज्जं करोतीति एवं धम्मं उद्धम्मं करोति. उभयं पन जानन्तो ‘‘भिक्खुस्स सेवनचित्तं उपट्ठितेति (पारा. ५७) वचनतो सेवनचित्तमेवेत्थ पमाणं, तस्स भावेन आपत्ति पाराजिकस्स, अभावेन अनापत्ती’’ति वत्वा उभयम्पि रक्खति सम्पादेति. इमिना नयेन सब्बसिक्खापदेसु यथासम्भवं सप्पयोजना कातब्बा.

सङ्गीतिं आरोपेत्वा ठपितपाळितो विनिमुत्तं कत्वा ठपितत्ता पाळिविनिमुत्ता अत्थतो, नयतो, अनुलोमतो च पाळिओक्कन्तविनिच्छयप्पवत्ता अनुपविट्ठविनिच्छयवसेन पवत्ताति अत्थो. ‘‘न समूहनिस्सती’’ति जानन्तोपि भगवा केवलं ‘‘तेसं मतं पच्छिमा जनता मम वचनं विय पमाणं करोतू’’ति दस्सनत्थञ्च परिनिब्बानकाले एवमाह ‘‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतू’’ति (दी. नि. २.२१६), तेनेतं सिद्धं ‘‘पञ्ञत्तम्पि चे सिक्खापदं समूहनितुं यस्स सङ्घस्स अनुञ्ञातं भगवता, तस्स पञ्ञत्तानुलोमं अतिरेकत्थदीपनं, पगेवानुञ्ञातं भगवता’’ति. किञ्च भिय्यो ऊनातिरित्तसिक्खापदेसु आचरियकुलेसु विवादो अञ्ञमञ्ञं न कातब्बोति दस्सनत्थञ्च. कस्मा सङ्घो न समूहनीति? अञ्ञमञ्ञं विवादप्पसङ्गदस्सनतो. भगवता च ‘‘सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहि सिक्खितब्ब’’न्ति वुत्तं. तत्थ च एकच्चे थेरा एवमाहंसूति च अञ्ञवाददस्सनतो विवदमानेहि सिक्खितब्बं जातं, तदभावत्तम्पि ञत्तिदुतियकम्मवाचं सावेत्वा अविवदमानेहेव सिक्खितब्बं अकासि.

अपिचाति अत्तनो मतिया पाकटकरणत्थं आरम्भो. तत्थ ‘‘सुत्तन्ताभिधम्मविनयट्ठकथासू’’ति वचनतो पिटकत्तयस्सपि साधारणा एसा कथाति वेदितब्बा, ‘‘अथ पनायं कप्पिय’’न्तिआदि विनयस्सेव. कारकसङ्घसदिसन्ति सङ्गीतिकारकसङ्घसदिसं. ‘‘सुत्तादिचतुक्कं अप्पच्चक्खाय तेन अविरुद्धस्स कम्मस्स कारकसङ्घसदिस’’न्ति धम्मसिरित्थेरस्स गण्ठिपदे वुत्तं, तं अयुत्तं, ‘‘सुत्तमेव बलवतरं. सुत्तञ्हि अप्पटिवत्तियं कारकसङ्घसदिस’’न्ति एतेहि पदेहि अयुत्तत्ता. पाकतिके पन गण्ठिपदे ‘‘तमत्थं विनिच्छिनित्वा तस्स कारकसङ्घसदिस’’न्ति वुत्तं. परवादीति अम्हाकं समयविजाननको अञ्ञनिकायिकोति वुत्तं. परवादी सुत्तानुलोमन्ति कथं? ‘‘अञ्ञत्र उदकदन्तपोना’’ति (पाचि. २६६) सुत्तं सकवादिस्स, तदनुलोमतो नाळिकेरफलस्स उदकम्पि उदकमेव होतीति परवादी च.

‘‘नाळिकेरस्स यं तोयं, पुराणं पित्तबन्धनं;

तमेव तरुणं तोयं, पित्तघं बलबन्धन’’न्ति. –

एवं परवादिना वुत्ते सकवादी धञ्ञफलस्स गतिकत्ता, आहारत्थस्स च फरणतो ‘‘यावकालिकमेव त’’न्ति वदन्तो पटिक्खिपति. परो आचरियवादन्ति ‘‘सुङ्कं परिहरतीति एत्थ उपचारं ओक्कमित्वा किञ्चापि परिहरति, अवहारो एवा’’ति अट्ठकथावचनतो ‘‘तथा करोन्तो पाराजिकमापज्जती’’ति परवादिना वुत्ते सकवादी ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति सुत्तं तत्थेव आगतमहाअट्ठकथावचनेन सद्धिं दस्सेत्वा पटिसेधेति, तथा करोन्तस्स दुक्कटमेवाति. परो अत्तनोमतीति एत्थ ‘‘पुरेभत्तं परसन्तकं अवहराति पुरेभत्तमेव हरिस्सामीति वायमन्तस्स पच्छाभत्तं होति, पुरेभत्तपयोगोव सो, तस्मा मूलट्ठो न मुच्चतीति तुम्हाकं थेरवादत्ता मूलट्ठस्स पाराजिकमेवा’’ति परवादिना वुत्ते सकवादी ‘‘तं सङ्केतं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती’’ति (पारा. ११९) सुत्तं दस्सेत्वा पटिक्खिपति.

परो सुत्तन्ति ‘‘अनियतहेतुधम्मो सम्मत्तनियतहेतुधम्मस्स आरम्मणपच्चयेन पच्चयो’’ति सुत्तं पट्ठाने लिखितं दस्सेत्वा ‘‘अरियमग्गस्स न निब्बानमेवारम्मण’’न्ति परवादिना वुत्ते सकवादी ‘‘आरम्मणत्तिकादिसुत्तानुलोमे न ओतरती’’ति पटिक्खिपति. सुत्तानुलोमे ओतरन्तंयेव हि सुत्तं नाम, नेतरं. तेन वुत्तं पाळिआगतं पञ्ञायतीति एत्तकेनपि सिद्धे तिस्सो सङ्गीतियो आरुळ्हपाळिआगतं पञ्ञायती’’तिआदि. तादिसञ्हि पमादलेखन्ति आचरियो. ‘‘अप्पमादो अमतं पदं, पमादो मच्चुनो पद’’न्ति (ध. प. २१; नेत्ति. २६) वचनतो दिन्नभोजने भुञ्जित्वा परिस्सयानि परिवज्जित्वा सतिं पच्चुपट्ठपेत्वा विहरन्तो निच्चो होतीति. एवरूपस्स अत्थस्स वसेन आरुळ्हम्पि सुत्तं न गहेतब्बं, तेन वुत्तं नो चे तथा पञ्ञायतीति सिद्धेपि ‘‘नो चे तथा पञ्ञायति, न ओतरति न समेती’’ति. ‘‘बाहिरकसुत्तं वा’’ति वुत्तत्ता अत्तनो सुत्तम्पि अत्थेन असमेन्तं न गहेतब्बं. परो आचरियवादन्तिआदीसु द्वीसु नयेसु पमादलेखवसेन तत्थ तत्थ आगतट्ठकथावचनं थेरवादेहि सद्धिं योजेत्वा वेदितब्बं.

अथ पनायं आचरियवादं. परो सुत्तन्ति परवादिना ‘‘मूलबीजं नाम हलिद्दि सिङ्गिवेरं वचा…पे… बीजे बीजसञ्ञी छिन्दति वा छेदापेति वा भिन्दति वा…पे… आपत्ति पाचित्तियस्साति (पाचि. ९१) तुम्हाकं पाठत्ता हलिद्दिगण्ठिं छिन्दन्तस्स पाचित्तिय’’न्ति वुत्ते सकवादी ‘‘यानि वा पनञ्ञानि अत्थि मूले सञ्जायन्ती’’तिआदिं दस्सेत्वा तस्स अट्ठकथासङ्खातेन आचरियवादेन पटिक्खिपति. न हि गण्ठिम्हि गण्ठि जायतीति. परो सुत्तानुलोमन्ति परवादिना ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहोति वचनस्सानुलोमतो ‘अम्हाकं पोराणभिक्खू एकपासादे गब्भं थकेत्वा अनुपसम्पन्नेन सयितुं वट्टतीति तथा कत्वा आगता, तस्मा अम्हाकं वट्टती’ति तुम्हेसु एव एकच्चेसु वदन्तेसु तुम्हाकं न किञ्चि वत्तुं सक्का’’ति वुत्ते सकवादी ‘‘सुत्तं सुत्तानुलोमञ्च उग्गहितकानंयेव आचरियानं उग्गहो पमाण’’न्तिआदिअट्ठकथावचनं दस्सेत्वा पटिसेधेति. परो अत्तनोमतिन्ति ‘‘द्वारं विवरित्वा अनापुच्छा सयितेसु के मुच्चन्ती’’ति एत्थ पन द्वेपि जना मुच्चन्ति यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितोति तुम्हाकं थेरवादत्ता अञ्ञे सब्बेपि यथा तथा वा निपन्नादयोपि मुच्चन्तीति पटिसेधेति.

अथ पनायं अत्तनोमतिं. परो सुत्तन्ति ‘‘आपत्तिं आपज्जन्ती’’ति परवादिना गुत्ते सकवादी ‘‘दिवा किलन्तरूपो मञ्चे निसिन्नो पादे भूमितो अमोचेत्वाव निद्दावसेन निपज्जति, तस्स अनापत्ती’’तिआदिअट्ठकथावचनं (पारा. अट्ठ. १.७७) दस्सेत्वा एकभङ्गेन निपन्नादयोपि मुच्चन्तीति पटिसेधेति. अथायं अत्तनोमतिं. परो सुत्तानुलोमन्ति ‘‘दोमनस्सं पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीतिआदिवचनेहि (दी. नि. २.३६०) संसन्दनतो सदारपोसे दोसो तुम्हाकं नत्थि, तेन वुत्तं ‘पुत्तदारस्स सङ्गहो’’’ति (खु. पा. ५.६; सु. नि. २६५) परवादिना वुत्ते किञ्चापि सकवादी बहुस्सुतो न होति, अथ खो रागसहितेनेव अकुसलेन भवितब्बन्ति पटिक्खिपति. सेसेसुपि इमिना नयेन अञ्ञथापि अनुरूपतो योजेतब्बं. इदं सब्बं उपतिस्सत्थेरादयो आहु. धम्मसिरित्थेरो पन ‘‘एत्थ परोति वुत्तो अञ्ञनिकायिको, सो पन अत्तनो सुत्तादीनियेव आहरति. तानि सकवादी अत्तनो सुत्तादिम्हि ओतारेत्वा सचे समेति गण्हाति, नो चे पटिक्खिपती’’ति वदति.

चतुब्बिधविनयकथावण्णना निट्ठिता.

पदभाजनीयवण्णना

सिक्खापदविभङ्गे पन किञ्चापि यो पनाति अनवसेसपरियादानपदं, तथापि भिक्खूति इमिना परपदेन समानाधिकरणत्ता तदनुरूपानेवस्स विभङ्गपदानि वुत्तानि. भिक्खुनिब्बचनपदानि तीणि किञ्चापि सभिक्खुभावस्स, अभिक्खुभावस्स चाति यस्स कस्सचि पब्बजितस्स साधारणानि, तथापि ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति सङ्घादिसेसेन दुक्कटस्सा’’ति एवमादिसुत्तं निब्बचनत्थयुत्तोव पुग्गलो ‘‘आपत्ति सङ्घादिसेसेन दुक्कटस्सा’’ति (पारा. ३८९) एत्थ वत्थु, न इतरो गिहिभूतोति दस्सनत्थं वुत्तं. सब्बस्सपि विनयपिटकस्स साधारणं भिक्खुलक्खणं वत्थुञ्हि भगवा आरभि. यो पन सुद्धो एव समानो केनचि कारणेन गिहिलिङ्गे ठितो, सो अत्तनो सभिक्खुभावत्ता एव वत्थु होति, असुद्धोपि भिक्खुलिङ्गे ठितत्ताति अयमत्थो दस्सितो होति. असुद्धोपि ञातकेहि, पच्चत्थिकेहि वा राजभयादिकारणेन वा कासावेसु सउस्साहोव अपनीतकासावो वत्थु एव पुन कासावग्गहणेन थेय्यसंवासकभावानुपगमनतो, भिक्खुनिब्बचनत्थे अनिक्खित्तधुरत्ताति वुत्तं होति. यो पन लिङ्गत्थेनको भिक्खुनिब्बचनत्थं सयञ्च अज्झुपगतो, संवासं थेनेन्तो, तञ्चे सुद्धदिट्ठि समानो अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति सङ्घादिसेसेन दुक्कटस्साति अयम्पि अत्थो दस्सितो होति.

‘‘समञ्ञाय भिक्खु पटिञ्ञाय भिक्खू’’ति वचनद्वयं यथावुत्तञ्च अत्थं उपब्रूहेति, अन्तरा उप्पन्नाय नियताय मिच्छादिट्ठिया उपच्छिन्नकुसलमूलो केवलाय समञ्ञाय, पटिञ्ञाय च ‘‘भिक्खू’’ति वुच्चति, न परमत्थतोति इमं अतिरेकत्थं दीपेति. किं वुत्तं होति? ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जं यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, महावज्जानी’’ति आहच्चभासितं सङ्गीतित्तयारुळ्हं सुत्तं, अट्ठकथायम्पिस्स ‘‘मिच्छादिट्ठिपरमा एतेसन्ति मिच्छादिट्ठिपरमानी’’ति (अ. नि. १.३१०) वुत्तं. पञ्च आनन्तरियकम्मानि महासावज्जानि, मिच्छादिट्ठि पन महासावज्जतराति अधिप्पायोति. कस्मा? तेसञ्हि परिच्छेदो अत्थि, सब्बबलवम्पि कप्पट्ठितिकमेव होति, नियतमिच्छादिट्ठिया पन परिच्छेदो नत्थि, ताय समन्नागतस्स भवतो वुट्ठानं नत्थि, तस्मा ‘‘इमस्स भिक्खुकरणा कुसला धम्मा संविज्जन्ती’’ति वा ‘‘सुद्धोवाय’’न्ति वा न सक्का वत्तुं. ‘‘दिट्ठिविपत्तिपच्चया द्वे आपत्तियो आपज्जती’’ति वुत्तत्ता न सक्का ‘‘असुद्धो’’ति वा ‘‘अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो’’ति वा वत्तुं. एस हि उभोपि पक्खे न भजति, तेन वुत्तं ‘‘समञ्ञाय, पटिञ्ञाय च भिक्खु, न परमत्थतो’’ति.

किमत्थं पनेवं महासावज्जाय नियतमिच्छादिट्ठिया पाराजिकं भगवा न पञ्ञपेसीति? दुब्बिजानत्ता. पकतियापेसा दिट्ठि नाम ‘‘सम्मा’’ति वा ‘‘मिच्छा’’ति वा दुविञ्ञेय्या, पगेव ‘‘नियता’’ति वा ‘‘अनियता’’ति वाति. तत्थ पाराजिकापत्तिया पञ्ञत्ताय भिक्खू अञ्ञमञ्ञं असमदिट्ठिकं पाराजिकं मञ्ञमाना उपोसथादीनि अकत्वा अचिरेनेव सासनं विनासेय्युं, सयञ्च अपुञ्ञं पसवेय्युं सुद्धेसुपि भिक्खूसु विप्पटिपत्तिया पटिपज्जनेन. तस्मा उपायकुसलताय पाराजिकं अपञ्ञापेत्वा तस्स उक्खेपनीयकम्मं, सम्मावत्तञ्च पञ्ञापेत्वा तं सङ्घेन असम्भोगं, असंवासञ्च अकासि. भगवा हि तस्स चे एसा दिट्ठि अनियता, सम्मावत्तं पूरेत्वा ओसारणं लभित्वा पकतत्तो भवेय्य. नियता चे, अट्ठानमेतं अनवकासो, यं सो नियतमिच्छादिट्ठिको सम्मावत्तं पूरेत्वा ओसारणं लभित्वा पकतत्तो भवेय्य. केवलं ‘‘समञ्ञायभिक्खु पटिञ्ञायभिक्खू’’ति नाममत्तधारको हुत्वा परं मरणा अरिट्ठो विय संसारखाणुकोव भविस्सतीति इमं नयं अद्दस.

अट्ठसु उपसम्पदासु तिस्सोवेत्थ वुत्ता, न इतरा पाटिपुग्गलत्ता, भिक्खूनं असन्तकत्ता च. तत्थ हि ओवादपटिग्गहणपञ्हब्याकरणूपसम्पदा द्विन्नं थेरानं एव, सेसा तिस्सो भिक्खुनीनं सन्तकाति इध नाधिप्पेता, तिस्सन्नम्पि उपसम्पदानं मज्झे ‘‘भद्रो भिक्खू’’तिआदीनि चत्तारि पदानि वुत्तानि तिस्सन्नं साधारणत्ता. एहिभिक्खुभावेन वा सरणगमनञत्तिचतुत्थेन वा उपसम्पन्नो हि भद्रो च सारो च सेक्खो च असेक्खो च होति, उपसम्पदवचनं पन नेसं सावकभावदीपनत्थं. इमे एव हि आपत्तिं आपज्जन्ति, न सम्मासम्बुद्धा, पच्चेकबुद्धा च.

अयं इमस्मिं अत्थे अधिप्पेतोति एत्थ च आपत्तिं आपज्जितुं भब्बा ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्ना. न हि अञ्ञे एहिभिक्खुसरणगमनओवादपटिग्गहणपञ्हब्याकरणाहि उपसम्पन्ना आपत्तिं आपज्जितुं भब्बा, तेनेते पटिक्खिपित्वा ‘‘अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति अन्तिमोव वुत्तोति किर धम्मसिरित्थेरो, तं अयुत्तं. ‘‘द्वे पुग्गला अभब्बा आपत्तिं आपज्जितुं बुद्धा च पच्चेकबुद्धा चा’’ति (परि. ३२२) एत्तकमेव वुत्तन्ति. अञ्ञथा एहिभिक्खुआदयोपि वत्तब्बा सियुं. किञ्च भिय्यो ‘‘द्वे पुग्गला भब्बा आपत्तिं आपज्जितुं भिक्खू च भिक्खुनियो चा’’ति सामञ्ञेन वुत्तत्ता च, अपिच आपत्तिभयट्ठानदस्सनतो च. कथं? आयस्मा सारिपुत्तो आवसथपिण्डं कुक्कुच्चायन्तो न पटिग्गहेसि, चीवरविप्पवासभया च सब्बं तिचीवरं गहेत्वा नदिं तरन्तो मनं वुळ्हो अहोसि महाकस्सपो. किञ्च सरणगमनूपसम्पदाय उपसम्पन्ने आरब्भ सद्धिविहारिकवत्तादीनि असम्मावत्तन्तानं नेसं दुक्कटानि च पञ्ञत्तानि दिस्सन्ति, तस्मा दुब्बिचारितमेतं. अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति पटिक्खित्ताय सरणगमनूपसम्पदाय अनुञ्ञातप्पसङ्गभयाति उपतिस्सत्थेरो, आपत्तिया भब्बतं सन्धाय तस्मिम्पि वुत्ते पुब्बे पटिक्खित्तापि सा पुन एवं वदन्तेन अनुञ्ञाताति भिक्खूनं मिच्छागाहो वा विमति वा उप्पज्जति, तस्मा न वुत्ताति वुत्तं होति, तं ‘‘भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना’’ति (पाचि. १६१) इमिना समेति. इदञ्हि साकियादीनं अनुञ्ञातउपसम्पदाय अनुप्पबन्धभया वुत्तं.

अयं पनेत्थ अम्हाकं खन्ति – भिक्खु-पदनिद्देसत्ता यत्तकानि तेन पदेन सङ्गहं गच्छन्ति, ये च विनयपिटके तत्थ तत्थ सन्दिस्सन्ति सयं आपत्तापज्जनट्ठेन वा दुट्ठुल्लारोचनपटिच्छादनादीसु परेसं आपत्तिकरणट्ठेन वा, ते सब्बेपि दस्सेत्वा इदानि यदिदं तस्स भिक्खु-पदस्स विसेसनत्थं वुत्तं परपदं ‘‘सिक्खासाजीवसमापन्नो’’ति, तस्स वसेन इदं वुत्तं ‘‘अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति. सो एव हि कम्मवाचानन्तरमेव सिक्खासाजीवसमापन्नो होति ततो पट्ठाय सउद्देससिक्खापदानं उप्पत्तिदस्सनतो, तस्सेव च सिक्खापच्चक्खानं दिस्सति, नेतरस्स. तस्सेव च सिक्खापच्चक्खानं सम्भवति ‘‘उल्लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं उपादाया’’ति (महाव. ७१, १२६) वत्वा समादिन्नत्ता, तस्सेव च उपसम्पन्नसमनन्तरमेव अकरणीयनिस्सयाचिक्खनदस्सनतो, विनयं पातिमोक्खं उद्देसं पच्चक्खामीतिआदिसिक्खापच्चक्खानलक्खणपारिपूरितो चाति सिक्खापच्चक्खानं उपादाय सो एव इधाधिप्पेतोति वुत्तं होति.

यस्मा पनस्स सिक्खापच्चक्खानं सब्बथा युज्जति, तस्मा ‘‘सिक्खं पच्चक्खाय तं तं वत्थुं वीतिक्कमन्तस्स ततो ततो आपत्तितो अनापत्ति, इतरस्स आपत्ती’’ति वत्तुं युज्जति, तस्मा ‘‘यत्थ यत्थ सावज्जपञ्ञत्ति, अनवज्जपञ्ञत्ति वा, अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति वुच्चति, तत्थ तत्थ तदज्झाचारत्थेनायमेव ञत्तिचतुत्थेन उपसम्पन्नो अधिप्पेतो नामा’’ति वत्तुं युज्जतीति वेदितब्बं. एवं सन्ते यं वुत्तं ‘‘याय कायचि उपसम्पदाय अयं इमस्मिं ‘मेथुनं धम्मं पटिसेवित्वा पाराजिको होती’ति अत्थे भिक्खूति अधिप्पेतो’’ति, तम्पि न वत्तब्बमेव. कथं होति? विरोधदोसोपि परिहतो होति. कथं? सचे ञत्तिचतुत्थेन उपसम्पन्नो एव इधाधिप्पेतो ‘‘भिक्खू’’ति च ‘‘उपसम्पन्नो’’ति च, तेन न उपसम्पन्नो अनुपसम्पन्नो नामाति कत्वा ञत्तिचतुत्थकम्मतो अञ्ञथा उपसम्पन्ना नाम महाकस्सपत्थेरादयो इतरेसं अनुपसम्पन्नट्ठाने ठत्वा सहसेय्यपदसोधम्मापत्तिं जनेय्युं, ओमसनादिकाले च दुक्कटमेव जनेय्युन्ति एवमादिको विरोधदोसो परिहतो होतीति सब्बं आचरियो वदति. मङ्गुरच्छवि नाम सामो.

यस्मा ते अतिमहन्तो जातिमदो चित्तं परियुट्ठाति, तस्मा तुम्हेहि मम सासने एवं सिक्खितब्बं. ‘‘सातसहगता पठमज्झानसुखसहगता असुभे च आनापाने चा’’ति गण्ठिपदे वुत्तं. उद्धुमातकसञ्ञाति उद्धुमातकनिमित्ते पटिलद्धपठमज्झानसञ्ञा. रूपसञ्ञाति पथवीकसिणादिरूपावचरज्झानसञ्ञा. सो तं ब्याकासि ‘‘अविभूता, भन्ते, उद्धुमातकसञ्ञा अवड्ढितब्बत्ता असुभानं, विभूता, भन्ते, रूपसञ्ञा वड्ढितब्बत्ता कसिणान’’न्ति. पञ्चउपसम्पदक्कमो महावग्गा गहितो. ञत्तिचतुत्थेनाति एत्थ किञ्चापि ञत्ति सब्बपठमं वुच्चति, तिस्सन्नं पन अनुस्सावनानं अत्थब्यञ्जनभेदाभावतो अत्थब्यञ्जनभिन्ना ञत्तितासं चतुत्थाति कत्वा ‘‘ञत्तिचतुत्थ’’न्ति वुच्चति. ब्यञ्जनानुरूपमेव अट्ठकथाय ‘‘तीहि अनुस्सावनाहि एकाय च ञत्तिया’’ति वुत्तं, अत्थपवत्तिक्कमेन पदेन पन ‘‘एकाय ञत्तिया तीहि अनुस्सावनाही’’ति वत्तब्बं. यस्मा पनेत्थ ‘‘चत्तारिमानि, भिक्खवे, कम्मानि (महाव. ३८४), छ इमानि, भिक्खवे, कम्मानि अधम्मकम्मं वग्गकम्म’’न्ति (महाव. ३८७) वचनतो कुप्पकम्मम्पि कत्थचि ‘‘कम्म’’न्ति वुच्चति तस्मा ‘‘अकुप्पेना’’ति वुत्तं.

यस्मा अकुप्पम्पि एकच्चं न ठानारहं, येन अप्पत्तो ओसारणं ‘‘सोसारितो’’ति चम्पेय्यक्खन्धके (महाव. ३९५ आदयो) वुच्चति, तस्मा ‘‘ठानारहेना’’ति वुत्तं. यदि एवं ‘‘ठानारहेना’’ति इदमेव पदं वत्तब्बं, न पुब्बपदं इमिना अकुप्पसिद्धितोति चे? तं न, अट्ठानारहेन अकुप्पेन उपसम्पन्नो इमस्मिं अत्थे अनधिप्पेतोति अनिट्ठप्पसङ्गतो. द्वीहि पनेतेहि एकतो वुत्तेहि अयमत्थो पञ्ञायति ‘‘केवलं तेन अकुप्पेन उपसम्पन्नो अयम्पि इमस्मिं अत्थे अधिप्पेतो ‘भिक्खू’ति, ठानारहेन च उपसम्पन्नो अयम्पि इमस्मिं अत्थे अधिप्पेतो ‘भिक्खू’ति, कुप्पेन उपसम्पन्नो नाधिप्पेतो’’ति. तेनायम्पि अत्थो साधितो होति ‘‘यो पन, भिक्खु, जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेय्य, सो च पुग्गलो अनुपसम्पन्नो’’ति (पाचि. ४०३) वचनतो याव न ञायति, ताव समञ्ञायभिक्खुपटिञ्ञायभिक्खुभावं उपगतोपि न पुब्बे दस्सितसमञ्ञायभिक्खुपटिञ्ञायभिक्खु विय अञ्ञेसं भिक्खूनं उपसम्पन्नट्ठाने ठत्वा ओमसनपाचित्तियादिवत्थु होति, केवलं अनुपसम्पन्नट्ठाने ठत्वा ‘‘अनुपसम्पन्ने उपसम्पन्नसञ्ञी पदसो धम्मं वाचेति, आपत्ति पाचित्तियस्सा’’तिआदि (पाचि. ४७) आपत्तिवत्थुमेव हुत्वा तिट्ठति. अकुप्पेन उपसम्पन्नो पन पच्छा पाराजिकोपि जातितो उपसम्पन्नट्ठाने तिट्ठतीति ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’तिआदिना (महाव. १०९) नयेन वुत्तेसु पन वज्जनीयपुग्गलेसु कोचि पुग्गलो ‘‘उपसम्पन्नो’’ति वुच्चति, नोपि उपसम्पन्नट्ठाने तिट्ठति, कोचि तिट्ठतीति वेदितब्बं.

एत्थ पन अत्थि कम्मं अकुप्पं ठानारहं, अत्थि ठानारहं नाकुप्पं, अत्थि अकुप्पञ्चेव न ठानारहञ्च, अत्थि नाकुप्पं न च ठानारहन्ति इदं चतुक्कं वेदितब्बं. तत्थ पठमं ताव वुत्तं, ततियचतुत्थानि पाकटानि. दुतियं परियायेन भिक्खुनिसङ्घतो एकतोउपसम्पन्नाय लिङ्गपरिवत्ते सति लब्भति. तस्स हि पुग्गलस्स पुब्बे सिक्खमानकाले लद्धं ञत्तिचतुत्थउपसम्पदाकम्मं किञ्चापि अकुप्पञ्चेव ठानारहञ्च, पुरिसलिङ्गे पन पातुभूते ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पद’’न्ति (पारा. ६९) एत्थ अपरियापन्नत्ता तस्स पुग्गलस्स केवलं सामणेरभावापत्तितो कम्मं दानि कुप्पं जातन्ति वुच्चति. लिङ्गपरिवत्तेन चीवरस्स अधिट्ठानविजहनं विय तस्स पुग्गलस्स भिक्खुनिसङ्घेन कताय उपसम्पदाय विजहनं होतीति वेदितब्बं, अञ्ञथा सो पुग्गलो उपसम्पन्नो भिक्खूति आपज्जति. अथ वा लिङ्गपरिवत्ते असतिपितं एकतोउपसम्पदाकम्मं कुप्पति, यथाठाने न तिट्ठति. तस्मा न ताव सा ‘‘भिक्खुनी’’ति सङ्ख्यं गच्छति. यस्मा अञ्ञतरं पाराजिकं धम्मं आपज्जित्वापि अनापज्जित्वापि उप्पब्बजितुकामताय गिहिलिङ्गं सादियन्तिया पुनपि उपसम्पदा उभतोसङ्घे लब्भति, तस्मा तेन परियायेन ‘‘कुप्पतीति कुप्प’’न्ति वुच्चति, यथावुत्तकम्मदोसाभावतो पन ‘‘ठानारह’’न्ति. भिक्खुनी पन गिहिलिङ्गं सादियन्तिकाले न पुरिसलिङ्गपातुभावे सति भिक्खूसु उपसम्पदं लब्भतीति साधकं कारणं न दिस्सति, सिक्खं पच्चक्खाय उप्पब्बजिता चे, लभतीति एके, तं पनायुत्तं भिक्खुनिया सिक्खापच्चक्खनाभावतोति अम्हाकं खन्तीति आचरियो. ‘‘यथा ‘कत्तब्ब’न्ति वुत्तं, तथा अकते कुप्पतीति कत्वा करणं सत्थुसासन’’न्ति गण्ठिपदे वुत्तं. यत्थ यत्थ ‘‘गण्ठिपदे’’ति वुच्चति, तत्थ तत्थ ‘‘धम्मसिरित्थेरस्स गण्ठिपदे’’ति गहेतब्बं.

साजीवपदभाजनीयवण्णना

‘‘महाबोधिसत्ता नियता’’ति वुत्तं अनुगण्ठिपदे. यत्थ ‘‘अनुगण्ठिपदे’’ति, तत्थ ‘‘वजिरबुद्धित्थेरस्सा’’ति गहेतब्बं. सावकबोधिपच्चेकबोधिसम्मासम्बोधीति वा तीसु बोधीसु सम्मासम्बोधियं सत्ता बोधिसत्ता महाबोधिसत्ता नाम. पातिमोक्खसीलबहुकत्ता, भिक्खुसीलत्ता, किलेसपिदहनवसेन वत्तनतो, उत्तमेन भगवता पञ्ञत्तत्ता च अधिकं, बुद्धुप्पादेयेव पवत्तनतो उत्तमन्ति अञ्ञतरस्मिं गण्ठिपदे. किञ्चापि पच्चेकबुद्धापि धम्मतावसेन पातिमोक्खसंवरसीलेन समन्नागताव होन्ति, तथापि ‘‘बुद्धुप्पादेयेव पवत्तती’’ति नियमितं तेन परियायेनाति. तेनाह ‘‘न हि तं पञ्ञत्तिं उद्धरित्वा’’तिआदि. पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसीलं, तं पन इध अनधिप्पेतं. न हि तं पातिमोक्खुद्देसेन सङ्गहितन्ति. समन्तभद्रकं कारणवचनं सब्बसिक्खापदानं साधारणलक्खणत्ता इमिस्सा अनुपञ्ञत्तिया अरियपुग्गला च एकच्चं आपत्तिं आपज्जन्तीति साधितमेतं, तस्मा ‘‘न हि तं समापन्नो मेथुनं धम्मं पटिसेवती’’ति अट्ठकथावचनं असमत्थं विय दिस्सतीति? नासमत्थं, समत्थमेव यस्मिं यस्मिं सिक्खापदे सासा विचारणा, तस्स तस्सेव वसेन अट्ठकथाय पवत्तितो. तथा हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) उदकुक्खेपसीमाधिकारे ‘‘तिमण्डलं पटिच्छादेत्वा अन्तरवासकं अनुक्खिपित्वा उत्तरन्तिया भिक्खुनिया’’ति वुत्तं भिक्खुनिविभङ्गे आगतत्ता. एसेव नयो अञ्ञेपि एवरूपेसु. किमत्थन्ति चे तं? पाळिक्कमानुवत्तनेन पाळिक्कमदस्सनत्थं. तत्रिदं समासतो अधिप्पायदीपनं – पदसोधम्मसिक्खापदस्स तिकपरिच्छेदे उपसम्पन्ने उपसम्पन्नसञ्ञी, अनापत्ति, अकटानुधम्मसिक्खापदवसेन उपसम्पन्ने उक्खित्तके सिया आपत्ति, तथा सहसेय्यसिक्खापदेति एवमादि. अत्थो पनेत्थ परतो आवि भविस्सति.

यं वुत्तं अट्ठकथायं ‘‘ततोपि च मग्गफलचित्तमेव अधिचित्तं, तं पन इध अनधिप्पेत’’न्ति च, ‘‘ततोपि च मग्गफलपञ्ञाव अधिपञ्ञा, सा पन इध अनधिप्पेता. न हि तंसमापन्नो भिक्खु मेथुनं धम्मं पटिसेवती’’ति. ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति इमाय पाळिया विरुज्झति. अयञ्हि पाळि अधिसीलसिक्खाव इध अधिप्पेता, न इतराति दीपेति. अट्ठकथावचनं तासम्पि तिण्णं लोकियानं अधिप्पेततं दीपेति. अयं पनेत्थ अट्ठकथाधिप्पायो – तिस्सोपि लोकिया सिक्खा इमस्मिं पठमपाराजिके सम्भवन्ति, कालेनापि अधिचित्तपञ्ञालाभी भिक्खु तथारूपं असप्पायं पच्चयं पटिच्च ततो ततो अधिचित्ततो, अधिपञ्ञातो च आवत्तित्वा सीलभेदं पापुणेय्याति ठानमेतं विज्जति, न लोकुत्तरचित्तपञ्ञालाभी, अयं नयो इतरेसुपि सब्बेसु अदिन्नादानादीसु सचित्तकेसु लब्भति, अचित्तकेसु पन इतरोपि. तथापि केवलं विनयपिटकस्स, पातिमोक्खसीलस्स च सङ्गाहकत्ता ‘‘सिक्खं अप्पच्चक्खाया’’ति इमस्मिं उत्तरपदे पच्चक्खानारहा अधिसीलसिक्खाव लोकियाति दस्सनत्थं पाळियं ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वुत्तन्ति वेदितब्बं.

एत्थ सिक्खाति कायवचीदुच्चरिततो विरती च चेतना च, अञ्ञत्र चेतनायेव वेदितब्बा. सिक्खापदन्ति सउद्देससिक्खापदं, एकच्चं अनुद्देससिक्खापदञ्च लब्भति. चित्तस्स अधिकरणं कत्वाति तस्मिं सिक्खतीति अधिकरणत्थे भुम्मन्ति दस्सनत्थं वुत्तं. यथासिक्खापदन्ति पच्चवेक्खणवसेन वुत्तं. सीलपच्चवेक्खणापि हि सीलमेव, तस्मा सुप्पटिच्छन्नादिचारित्तेसु विरतिविप्पयुत्तचेतनं पवत्तेन्तोपि सिक्खं परिपूरेन्तोत्वेव सङ्ख्यं गच्छति. ‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति (पाचि. २) वुत्तमरियादं अवीतिक्कमन्तो ‘‘तस्मिञ्च सिक्खापदे सिक्खती’’ति वुच्चति. अञ्ञतरस्मिं पन गण्ठिपदे वुत्तं ‘‘सिक्खाति तं सिक्खापदं सिक्खनभावेन पवत्तचित्तुप्पादो. साजीवन्ति पञ्ञत्ति. तदत्थदस्सनत्थं पुब्बे मेथुनसंवरस्सेतं अधिवचन’’न्ति. यस्मा सिक्खाय गुणसम्मताय पुञ्ञसम्मताय तन्तिया अभावतो लोकस्स दुब्बल्याविकम्मं तत्थ न सम्भवति. पत्थनीया हि सा, तस्मा ‘‘यञ्च साजीवं समापन्नो, तत्थ दुब्बल्यं अनाविकत्वा’’ति वुत्तं. आणाय हि दुब्बल्यं सम्भवतीति आयस्मा उपतिस्सो.

सिक्खापच्चक्खानकथावण्णना

एत्थ यामीति अमुकस्मिं तित्थायतने, घरादिम्हि वा. भावविकप्पाकारेनाति ‘‘अहं अस्स’’न्ति आगतत्ता यं यं भवितुकामो, तस्स तस्स भावस्स विकप्पाकारेन, भिक्खुभावतो अञ्ञभावविकप्पाकारेनाति अधिप्पायो.

४६. हन्दाति वचसायेव. गिहिभावं पत्थयमानोतिआदिपदेहि चित्तनियमं दस्सेति. एकेनेव चित्तेन सिक्खापच्चक्खानं होति, न तदभावेनाति.

५१. बुद्धं धम्मन्तिआदिपदेहि खेत्तनियमं दस्सेति. तत्थ आदितो चुद्दसहि पदेहि सभावपरिच्चागो, पच्छिमेहि अट्ठहि भावन्तरादानञ्च दस्सितं होति. पच्चक्खामि धारेहीति एतेहि कालनियमं दस्सेति. वदतीति इमिना पदेन पयोगनियमं दस्सेति. विञ्ञापेतीति इमिना विजानननियमं दस्सेति. उम्मत्तको सिक्खं पच्चक्खाति, उम्मत्तकस्स सन्तिके सिक्खं पच्चक्खातीतिआदीहि पुग्गलनियमं दस्सेति. अरियकेन मिलक्खस्स सन्तिके सिक्खं पच्चक्खातीतिआदीहि पन पुग्गलादिनियमेपि सति विजानननियमासम्भवं दस्सेति. तत्थ ‘‘याय मिलक्खभासाय कालनियमो नत्थि, तायपि भासाय कालनियमत्थदीपने सति सिक्खापच्चक्खानं रुहतीति नो मती’’ति आचरियो. दवायातिआदीहि खेत्तादिनियमे सतिपि चित्तनियमाभावेन न रुहतीति दस्सेति. सावेतुकामो न सावेतीति चित्तनियमेपि सति पयोगनियमाभावेन न रुहतीति दस्सेति. अविञ्ञुस्ससावेति, विञ्ञुस्स न सावेतीति चित्तखेत्तकालपयोगपुग्गलविजानननियमेपि सति यं पुग्गलं उद्दिस्स सावेति, तस्सेव सवने न रुहति, न अञ्ञस्साति दस्सनत्थं वुत्तं, तेन वुत्तं अट्ठकथायं ‘‘यदि अयमेव जानातूति एकं नियमेत्वा आरोचेति, तञ्चे सो एव जानाति, पच्चक्खाता होति सिक्खा. अथ सो न जानाति…पे… अप्पच्चक्खाता होति सिक्खा’’ति. सब्बसो वा पन न सावेति, अप्पच्चक्खा होति सिक्खाति चित्तादिनियमेनेव सिक्खा पच्चक्खाता होति, न अञ्ञथाति दस्सनत्थं वुत्तं. एत्तावता ‘‘सिक्खा…पे… दुब्बल्यं अनाविकत्वा’’ति पदस्स पदभाजनं तीहि आकारेहि दस्सितं होति. तत्थ द्वे अमिस्सा, पच्छिमो एको मिस्सोति वेदितब्बो. तेनेव वचीभेदेनाति तदत्थदीपनमत्तं वचनं सुत्वाव तेनेव वचीभेदेन जानापेतीति अत्थो. चित्तसम्पयुत्तन्ति पच्चक्खातुकामताचित्तसम्पयुत्तं. समयञ्ञू नाम तदधिप्पायजाननमत्तेन होति.

५३. वण्णपट्ठानं बुद्धगुणदीपकं सुत्तं. उपालिगहपतिना वुत्ता किर उपालिगाथा. पञ्ञाणं सञ्ञाणन्ति अत्थतो एकं, तस्मा बोधिपञ्ञाणन्ति बोधिसञ्ञाणं, बोधिबीजन्ति वुत्तं होति.

द्विन्नम्पि नियमेत्वाति एत्थ ‘‘द्वीसुपि जानन्तेसु एव पच्चक्खामीति अधिप्पायेन वुत्ते तेसु एको चे जानाति, न पच्चक्खाता होती’’ति अञ्ञतरस्मिम्पि गण्ठिपदे वुत्तं, तं अट्ठकथाय न समेति. ‘‘गिही होमी’’ति वा ‘‘गिहिम्ही’’ति वा वुत्ते किञ्चापि वत्तमानवचनं होति. ‘‘धारेही’’ति अत्थाभावा च ‘‘धारेही’’ति वुत्ते च परस्सुपरि गच्छति, तस्मा न होति. सन्दिट्ठिकं धम्मन्ति सब्बत्थ धम्मवचनं वुत्तं यं सन्धाय ‘‘सन्दिट्ठिक’’न्ति वदति, तं पकासेतुं. अञ्ञथा ‘‘विजितविजयं पच्चक्खामी’’ति वुत्ते चक्कवत्तिआदीसुपि तप्पसङ्गतो बुद्धसद्दोपि अवसाने वत्तब्बो भवेय्य. आचरियवेवचनेसु पन यो मं पब्बाजेसीतिआदि उपज्झं अग्गहेत्वा, परं वा उद्दिस्स पब्बजितं सन्धाय वुत्तन्ति. ओकल्लकोति कपणाधिवचनं. मोळिबद्धोति सिखाबद्धो, ओमुक्कमकुटो वा. चेल्लको अथेरो. चेटको मज्झिमो. मोळिगल्लो महासामणेरो. मनुस्सविग्गहनागादीनं नागरूपादीनं वा सन्तिके, भासाजाननकिन्नरादीनं वा. ‘‘देवता नाम महापञ्ञा’’ति किर पाठो. दवायाति सहसा. रवाभञ्ञेनाति खलितभञ्ञेन. अक्खरसमयानञ्हि नाभिञ्ञाताय वा करणानं अविसदताय वा होति रवाभञ्ञं. अविधेय्यिन्द्रियताय ‘‘पोत्थकरूपसदिसस्सा’’ति वुत्तं, गरुमेधस्स मन्दपञ्ञस्स. कित्तावता पन गरुमेधो होतीति चे? समये अकोविदताय.

सिक्खापच्चक्खानकथावण्णना निट्ठिता.

मूलपञ्ञत्तिकथावण्णना

५५. ‘‘पटिसेवतिनामा’’ति पदं मातिकायं नत्थि, तस्मा ‘‘पटिसेवेय्याति एत्था’’तिआदिमाह. ‘‘एसो मेथुनधम्मो नामा’’ति सब्बपाळिपोत्थकेसु, अट्ठकथायं ‘‘एसो वुच्चति मेथुनधम्मो नामा’’ति उद्धटा. इत्थिया निमित्तेन अत्तनो निमित्तन्ति दुविञ्ञेय्यमेतं दस्सितं. अत्तनो निमित्तेन इत्थिया निमित्तं सुविञ्ञेय्यत्ता न दस्सितं. चत्तारि ठानानि मुञ्चित्वाति एत्थ अब्भन्तरतलं छुपन्तंयेव सन्धाय वुत्तं, अच्छुपन्तं नीहरन्तस्स अनापत्ति. मज्झन्ति अग्गप्पदेसं. उपरिभागमज्झन्ति उपरिभागस्स अग्गप्पदेसं. नट्ठकायप्पसादन्ति एत्थ उपहतिन्द्रियस्स आपत्तिसम्भवतो इधापि आपत्तीति चे? नेति दस्सनत्थं ‘‘मतचम्मं वा’’तिआदि वुत्तं. मतचम्मञ्हि अनुपादिन्नं, उपादिन्ने एव पाराजिकापत्ति. अपिधाय अप्पटिच्छादेत्वा. यथा दन्ता न दिस्सन्ति, तथा पिधायेव निसीदितब्बन्ति अधिप्पायो.

गोनसोति गोणपिट्ठिको मण्डलसप्पो, यस्स पिट्ठे लोहितकानि मण्डलानि दिस्सन्ति. कललपरिचयवारिचारमच्छग्गहणेन किञ्चापि समुद्दे महामुखा हत्थिसरीरम्पि एकप्पहारेन गिलितुं समत्था ततो महन्ततरा च गहिता होन्ति, तेसं मुखादीसु मेथुनधम्मो न सम्भवतीति तत्थ ठानपरिच्छेदो नत्थीति एके, विचारेत्वा गहेतब्बं. एतमेव हीति अनन्तरं सन्धाय. सद्धिं योजनाय अक्खरयोजनाय. ‘‘पञ्ञत्तं पन सिक्खापदं सब्बेहिपि लज्जीपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खता नामाति वुत्तत्ता सब्बसिक्खापदं सब्बभिक्खूहि सिक्खितब्बं. न हि कस्सचि ऊनमधिकं वा अत्थी’’ति तस्स गण्ठिपदे वुत्तं. परिवारे पन –

‘‘न उक्खित्तको न च पन पारिवासिको,

न सङ्घभिन्नो न च पन पक्खसङ्कन्तो;

समानसंवासकभूमिया ठितो,

कथं नु सिक्खाय असाधारणो सिया’’ति. (परि. ४७९) –

वुत्तं. तदट्ठकथाय च ‘‘अयं पञ्हा नहापितपुब्बकं सन्धाय वुत्ता. अयञ्हि खुरभण्डं परिहरितुं न लभति, अञ्ञे लभन्ति. तस्मा सिक्खाय असाधारणो’’ति वुत्तं. तं सब्बं यथा संसन्दति समेति, तथा वेदितब्बं. भिक्खुनीनंयेव साधारणानि सिक्खापदानिपि भिक्खु सिक्खति, एवमञ्ञोपि अन्हापितपुब्बको भिक्खु तं सिक्खापदं सिक्खति एव तदत्थकोसल्लत्थन्ति कत्वा सब्बम्पि सिक्खापदं समसिक्खता नामाति. यं तं वुत्तन्ति सम्बन्धो. ‘‘तिस्सो इत्थियो’’तिआदिविभङ्गोतंनियामकोतिलक्खणत्ता वत्थुनियमनत्थं वुत्तं. तेन अमनुस्सित्थिप्पसङ्गेन कते सुवण्णरजतादिमये पटिक्खिपति. इतो पट्ठाय ये च ‘‘तयो अत्थवसे पटिच्च विभङ्गो पवत्तती’’ति पुब्बे वुत्ता, ते यथासम्भवं योजेत्वा वेदितब्बा.

पठमचतुक्ककथावण्णना

५७. आपत्ति पाराजिका अस्स होतीति एत्थ यस्मा सा अकुसला आपत्ति तस्स भिक्खुनो सीलसम्भवं अभिभवति, रागाभिभवे तस्मिं पाराजिकाति लद्धनामा पुब्बभागे आपन्ना दुक्कटथुल्लच्चयादयो आपत्तियो अभिभवित्वा विनासेत्वा सयमेवेका अस्स. वत्थुना सभागाहि वा असभागाहि वा अञ्ञाहि पाराजिकत्तेन समानजातिकाहि आपत्तीहि सयं नाभिभवीयतीति एके. तं तं पुब्बे विचारितमेव. यदा पन चतस्सोपि पाराजिकापत्तियो एकतो होन्ति, तदा ता तस्स भिक्खुनो भिक्खुभावं अभिभवन्ति, अभिक्खुं करोन्ति, अनुपसम्पन्नं करोन्ति, समञ्ञायपि भिक्खु न होति. ओमसवादपाचित्तियं न जनेतीति एके. दुतियेन अत्थविकप्पेन पाराजिकस्स धम्मस्स पत्ति सम्पत्ति आपत्तीति अत्थो सङ्गहितो होतीति कत्वा आपत्तिसम्पत्तिवादीनं सङ्गहितो होति, युज्जति चेसा परसापेक्खा. सापत्तिको नाम सो भिक्खु होति, अञ्ञथा तस्स खणभङ्गेन अनापत्तिको भवेय्य, न च होतीति. कदा पन होतीति? यदा कालं करोति, यदा च सिक्खं पच्चक्खाय सामणेरादिभूमियं तिट्ठति. यदि एवं सिक्खाय पच्चक्खाताय पाराजिकापत्ति पच्चक्खाता होति सिक्खा चाति उभयं तस्स एकतो अत्थि, सङ्घादिसेसादिआपत्ति सिक्खापच्चक्खानेन किं न पच्चक्खाता, पुन उपसम्पन्नेन देसापेतब्बा. सिक्खापच्चक्खानं आपत्तिवुट्ठानं जातं, अभिक्खु आपत्तितो वुट्ठाति, गहट्ठो वुट्ठाति, सामणेरो वुट्ठाति, ततो विनयविरोधा न वुट्ठाति. हञ्चि पन वुट्ठाति गहट्ठो, सामणेरो वा सीलसम्पन्नोव झानलाभी अस्स, सोतापत्तिफलस्स वा अरहत्तफलस्स वा लाभी अस्स, पाराजिकापत्तिया सापत्तिको अरहा अस्स. उक्खित्तको उप्पब्बजितो वा परिवासारहो मानत्तारहो उप्पब्बजितो वा सीलसम्पन्नो झानलाभी अस्स, सोतापत्तिफलस्स, अरहत्तफलस्स वा लाभी अस्स, सापत्तिको सन्तरायिको अरहा अस्स, सो पुन उपसम्पन्नो परिवासं, मानत्तं वा दत्वा अब्भेतब्बो उक्खित्तको ओसारेतब्बोति समानो अयं उपलब्भोति.

अयं पनेत्थ विनिच्छयो – पाराजिकं धम्मं आपन्नो याव भिक्खुभावं पटिजानाति सादियति संवासं, सन्तरायिकत्ता उपोसथदिवसादीसु गहट्ठस्स विय सयमेव सीलं समादियन्तस्सपि न सीलसमादानं रुहति, पगेव झानादीनि. सो चे भिक्खुभावं न सादियति न पटिजानाति संवासं न सादियति, केवलं भिक्खूनं आविकत्वा राजवेरिचोरादिभयेन कासावं न परिच्चजति, अनुपसम्पन्नोव होति सहसेय्यादिं जनेति, सीलस्स च झानादीनञ्च भागी होति. वुत्तञ्हेतं भगवता –

‘‘आपन्नेन विसुद्धापेक्खेन सन्ती आपत्ति आविकातब्बा, आविकता हिस्स फासु होति, पठमस्स झानस्स अधिगमाया’’तिआदि (महाव. १३४-१३५).

तत्थ सन्ती आपत्तीति सावसेसानवसेसप्पभेदा सब्बापि आपत्ति आपन्ना अधिप्पेता. एवं सन्तेपि पगेव गहट्ठादिभूमियं ठितो झानादीनं भागी अस्स सुद्धन्ते ठितत्ता, यो पन उक्खित्तको अनोसारितो, गरुधम्मं वा आपज्जित्वा अवुट्ठितो सिक्खं पच्चक्खाय गहट्ठादिभूमियं ठितो, न सो झानादीनं भागीयेव भवति न सुद्धन्ते ठितत्ता, सकरणीयत्ता च, तेनेव भगवता ‘‘सो पुन उपसम्पन्नो ओसारेतब्बो’’ति वुत्तं, तस्मा तस्स पुग्गलस्स ते भिक्खुकाले आपन्ना अन्तरायिका धम्मा विप्पटिसारं जनयित्वा अविप्पटिसारमूलकानं पामोज्जादीनं सम्भवं निवारेन्ति, नो सकासावेसुयेव. नो चे निवारेन्ति, सम्भवति. गरुकं आपज्जित्वा भिक्खूनं आविकत्वा चे उप्पब्बजितो, पकतत्तो हुत्वा उप्पब्बजितोति कत्वा झानादीनं भागी अस्स ‘‘आविकता हिस्स फासु होती’’ति वुत्तत्ता. पगेव भिक्खुकाले, न त्वेव उक्खित्तको सकरणीयत्ताति एके. तदनुवत्तनको पन तं लद्धिं पहाय भागी अस्स. न, भिक्खवे, सगहट्ठाय परिसाय (महाव. १५४) सिक्खापच्चक्खातकस्स अन्तिमवत्थुं अज्झापन्नकस्स निसिन्नपरिसायाति (महाव. १८३) एत्थ गहट्ठो नाम पकतिया गिहिलिङ्गे ठितो. सिक्खं पच्चक्खाय भिक्खुलिङ्गे ठितो सिक्खापच्चक्खातको. सो सकासावेसु सापेक्खत्ता सामणेरभावं पत्थयमानो तेनेव लिङ्गेन तीहि सरणगमनेहि सामणेरो होति. अन्तिमवत्थुं अज्झापन्नो संवासं सादियन्तोपि पच्छा पुब्बे वुत्तक्कमेन असादियित्वा सामणेरभावं पत्थयमानो सिक्खापच्चक्खातको विय तीहि सरणगमनेहि सामणेरो होति, न पुन कासावं पटिग्गाहापेतब्बो भिक्खूहि पठमं दिन्नलिङ्गेयेव ठितत्ता. यो पन पाराजिको चोदियमानो पराजित्वा ‘‘हन्द, भन्ते, सामणेरो भवामि, सरणानि देथा’’ति वदति, ‘‘साधु गण्हाही’’ति न वत्तब्बो, गिहिलिङ्गे ठपेत्वा पुन कासायानि पटिग्गाहापेत्वा पब्बाजेतब्बो. ‘‘इदं पन सब्बं अत्तनो मतिया वुत्तत्ता विचारेत्वा गहेतब्ब’’न्ति आचरियो वदति. पवेसनं नाम अङ्गजातं पवेसेन्तस्स अङ्गजातेन सम्फुसनं. पविट्ठं नाम याव मूला पवेसेन्तस्स विप्पकतकाले वायामकालो. सुक्कविस्सट्ठिसमये अङ्गजातं ठितं नाम. उद्धरणं नाम नीहरणकालो. गण्ठिपदे पन ‘‘वायामतो ओरमित्वा ठानं ठितं नामा’’ति वुत्तं, तं असङ्करतो दस्सनत्थं वुत्तं. पवेसनपविट्ठउद्धरणकालेसुपि सुक्कविस्सट्ठि होतियेव.

पठमचतुक्ककथावण्णना निट्ठिता.

एकूनसत्ततिद्विसतचतुक्ककथावण्णना

५९-६०. ‘‘मतं येभुय्येन अक्खायित’’न्ति वचनतो अमतं येभुय्येन खायितम्पि पाराजिकवत्थुमेवाति दस्सेति. सब्बसो खायितं, उप्पाटितं वा थुल्लच्चयवत्थुमेवाति दस्सेति, तथा ‘‘येभुय्येन खायित’’न्ति वचनतो मतं सब्बखायितं, उप्पाटितं वा दुक्कटवत्थूति दस्सेति. न च सावसेसं पञ्ञपेन्ति. किं कारणा? इदञ्हि सिक्खापदं लोकवज्जं, न पण्णत्तिवज्जं. तत्थ सिक्खापदन्ति पाराजिकं अधिप्पेतं. तत्थ थुल्लच्चयम्पि हि लोकवज्जं, न पण्णत्तिवज्जं. अथ वा उभयम्पि अनवसेसं पञ्ञत्तं. पाराजिकखेत्ते हि हेट्ठिमकोटिं पापेत्वा ठपिते ततो परं थुल्लच्चयन्ति पञ्ञत्तमेव होति. तत्थ थुल्लच्चयखेत्तम्पि पाराजिकखेत्तं विय हेट्ठिमपरिच्छेदेन वुत्तन्ति वेदितब्बं. उपड्ढक्खायिते थुल्लच्चयन्ति यत्थ निमित्तं खायितं, तं दुक्कटवत्थूति वेदितब्बं. एत्थाह – पण्णत्तिवज्जं किं सावसेसमेव भगवा पञ्ञापेतीति? न. एकंसतो पन यथासम्भवं तत्थ तत्थ पकासयिस्साम, किमत्थं पन भगवा उपड्ढक्खायिते पाराजिकं न पञ्ञापेसीति अयं ताव अपुच्छा बुद्धविसयत्ता विनयपञ्ञत्तिया. इदं पनेत्थ कारणपतिरूपकं ‘‘उपड्ढभावस्स दुब्बिनिच्छयत्ता’’ति. येभुय्येन खायितं नाम वच्चमग्गपस्सावमग्गमुखानं चतूसु कोट्ठासेसु द्वे कोट्ठासे अतिक्कम्म याव ततियकोट्ठासपरियोसाना खादितं, ततियकोट्ठासं अतिक्कम्म याव चतुत्थकोट्ठासपरियोसाना दुक्कटवत्थु.

यदिपि निमित्तं सब्बसो खायितन्ति ‘‘जीवमानकसरीरंयेव सन्धाय वुत्त’’न्ति वदन्ति, तं वीमंसित्वा गहेतब्बं. अल्लसरीरेति अभिनवे, अकुथिते वा मनुस्सानं जीवमानसरीरे अक्खिनासादीसु थुल्लच्चयमेव. तिरच्छानगतानं हत्थिअस्सादीनं नासाय वत्थिकोसे च थुल्लच्चयन्ति ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्सा’’ति इमाय पाळिया अत्थविसेसेनेत्थ वुत्तं. उपकच्छकादीसु दुक्कटं, सब्बेसम्पि तिरच्छानगतानं अक्खिकण्णवणेसु दुक्कटं, अवसेससरीरेपि दुक्कटमेवाति इदं विनीतवत्थुस्मिं ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति. ‘‘अलं भगिनि नेतं कप्पती’’ति (पारा. ७९) इमिना ताव मेथुनरागाभावो दस्सितो होति. ‘‘एहि, भन्ते, ऊरुन्तरिकाय घट्टेहि…पे… सो भिक्खु तथा अकासी’’ति इमिना ताव मोचनस्सादो दस्सितो होति, तेनेवाह भगवा ‘‘आपत्ति सङ्घादिसेसस्सा’’ति. ‘‘यो पन मेथुनरागेन ऊरुन्तरिकाय घट्टेति, तस्स दुक्कट’’न्ति सिद्धन्ति कत्वा वुत्तं.

मनुस्सानं अक्खिकण्णवणादि थुल्लच्चयवत्थु, तिरच्छानगतानं दुक्कटवत्थूति एत्थ दुविञ्ञेय्यो पाळिलेसो, तस्मा ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति वचनतो रत्तचित्तेन अक्खिकण्णवणं छुपन्तस्स दुक्कटन्ति सिद्धन्ति अयं चम्मक्खन्धके पाळिलेसोति वेदितब्बो. ‘‘जीवमानकपुरिसस्साति जीवमानकसद्दो मते वत्तब्बमेव नत्थीति ञापनत्थं वुत्तो’’ति वदन्ति. महाअट्ठकथायं पनाति इदं किञ्चापि ‘‘कत्वा महाअट्ठकथं सरीर’’न्ति वुत्तं, अथ खो सेसअट्ठकथासु ‘‘मेथुनरागेन मुखेना’’ति वचनाभावतो तत्थेव भावतो तं वचनं पाळिवचनेन संसन्दित्वा दस्सनत्थं वुत्तं. अनुगण्ठिपदे पन ‘‘तं सब्बम्पीति महाअट्ठकथायमेव मेथुनरागेन इत्थिया निमित्तं अप्पवेसेन्तो छुपति, थुल्लच्चय’’न्ति च वुत्तं. ‘‘मेथुनरागेन मुखेना’’तिपि कत्थचि, पाळियं अविसेसेन ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्ब’’न्ति वुत्तं, तस्मा ‘‘तं सब्ब’’न्ति वुत्तं. पुरिमं पसंसन्तीति तिरच्छानगति…पे… वुत्तनयेनेव थुल्लच्चयं, कायसंसग्गरागेन दुक्कटन्तिआदिअट्ठकथावचनेहि संसन्दनतो. ‘‘तं सब्बम्पि…पे… पुरिमं पसंसन्ती’’ति इदं सङ्गीतितो पच्छा सीहळदीपकेहि आचरियेहि पाळिया, अट्ठकथायञ्च वुत्तवचनं संसन्दित्वा वुत्तविनिच्छयोति वुत्तं. एत्थ इतरथा हीति पकतिमुखेन. कस्मा दुक्कटन्ति चे? ‘‘अङ्गुलिबीजादीनि पवेसेन्तस्स दुक्कट’’न्ति वुत्तत्ता युत्तं. तिरच्छानगतित्थिया पस्सावमग्गन्ति एत्थ महाअट्ठकथायम्पि पुब्बे ‘‘निमित्त’’न्ति वत्वा एत्थ ‘‘पस्सावमग्ग’’न्ति वुत्तत्ता अवसेसनिमित्ते दुक्कटन्ति युत्तं विय दिस्सति. वुत्तनयेनेवाति मेथुनरागेन. थुल्लच्चयन्ति च खन्धके पस्सावनिमित्तवसेनेवागतत्ता उपपरिक्खित्वा गहेतब्बं.

एकूनसत्ततिद्विसतचतुक्ककथावण्णना निट्ठिता.

सन्थतचतुक्कभेदककथावण्णना

६१-२. इत्थिनिमित्तं खाणुं कत्वाति इत्थिनिमित्तस्स अन्तो खाणुं पवेसेत्वा समतलं वा कत्वा अतिरित्तं वा खाणुं घट्टेन्तस्स दुक्कटं पवेसाभावा. ईसकं अन्तो पवेसेत्वा ठितं खाणुमेव चे अङ्गजातेन छुपति, पाराजिकं. ‘‘उप्पलगन्धा उप्पलभावा’’तिपि दीपवासिनो पठन्ति किर. सुत्तं भिक्खुम्हीति सेवनचित्तं उपट्ठितेति (पारा. ५७) एत्थ विय. ‘‘सुत्तभिक्खुम्ही’’ति च पठन्ति, तं उजुकमेव.

सन्थतचतुक्कभेदककथावण्णना निट्ठिता.

पदभाजनीयवण्णना निट्ठिता.

पकिण्णककथावण्णना

पकिण्णके यानि सिक्खापदानि ‘‘किरियानी’’ति वुच्चन्ति, तेसं वसेन कायो, वाचा च सह विञ्ञत्तिया वेदितब्बा. अकिरियानं वसेन विना विञ्ञत्तिया वेदितब्बा, चित्तं पनेत्थ अप्पमाणं भूतारोचनसमुट्ठानस्स किरियत्ता, अचित्तकत्ता च. तत्थ किरिया आपत्तिया अनन्तरचित्तसमुट्ठाना वेदितब्बा. अविञ्ञत्तिजनकम्पि एकच्चं बाहुल्लनयेन ‘‘किरिय’’न्ति वुच्चति, यथयिदं पठमपाराजिकं विञ्ञत्तिया अभावेपि ‘‘सो चे सादियति, आपत्ति पाराजिकस्सा’’ति हि वुत्तं ‘‘न सादियति अनापत्ती’’ति च. विञ्ञत्तिसङ्खातापि किरिया विना सेवनचित्तेन न होति चित्तजत्ता, विकाररूपत्ता, चित्तानुपरिवत्तिकत्ता च. तस्मा किरियासङ्खातमिदं विञ्ञत्तिरूपं इतरं चित्तजरूपं विय जनकचित्तेन विना न तिट्ठति, इतरं सद्दायतनं तिट्ठति, तस्मा किरियाय सति एकन्ततो तज्जनकं सेवनचित्तं अत्थियेवाति कत्वा न सादियति अनापत्तीति न युज्जति. यस्मा विञ्ञत्तिजनकम्पि समानं सेवनचित्तं न सब्बकालं विञ्ञत्तिं जनेति, तस्मा विनापि विञ्ञत्तिया सयं उप्पज्जतीति कत्वा ‘‘सादियति, आपत्ति पाराजिकस्सा’’ति वुत्तं. नुप्पज्जति चे, न सादियति नाम, तस्स अनापत्ति, तेनेव भगवा ‘‘किंचित्तो त्वं भिक्खू’’ति चित्तेनेव आपत्तिं परिच्छिन्दति, न किरियायाति वेदितब्बं. एत्तावता छ आपत्तिसमुट्ठानानि, तानि एव आपत्तिकरा धम्मा नामाति च, चतूहाकारेहि आपत्तिं आपज्जति कायेन वाचाय कायवाचाहि कम्मवाचाय आपज्जतीति च एतानि सुत्तपदानि अविरोधितानि होन्ति, अञ्ञथा विरोधितानि. कथं? यञ्हि आपत्तिं कम्मवाचाय आपज्जति, न तत्थ कायादयोति आपन्नं, ततो कम्मवाचाय सद्धिं आपत्तिकरा धम्मा सत्ताति आपज्जति, अथ तत्थापि कायादयो एकतो वा नानातो वा लब्भन्ति. ‘‘चतूहि आकारेही’’ति न युज्जति, ‘‘तीहाकारेहि आपत्तिं आपज्जती’’ति वत्तब्बं सियाति एवं विरोधितानि होन्ति. कथं अविरोधितानीति? सविञ्ञत्तिकाविञ्ञत्तिकभेदभिन्नत्ता कायादीनं. या किरिया आपत्ति, तं एकच्चं कायेन सविञ्ञत्तिकेन आपज्जति, एकच्चं सविञ्ञत्तिया वाचाय, एकच्चं सविञ्ञत्तिकाहि कायवाचाहि आपज्जति. या पन अकिरिया आपत्ति, तं एकच्चं कम्मवाचाय आपज्जति, तञ्च खो अवसिट्ठाहि अविञ्ञत्तिकाहि कायवाचाहियेव, न विना ‘‘नो चे कायेन वाचाय पटिनिस्सज्जति, कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्सा’’ति (पारा. ४१४, ४२१) वचनतो. अविसेसेन वा एकच्चं आपत्तिं कायेन आपज्जति, एकच्चं वाचाय, एकच्चं कायवाचाहि. यं पनेत्थ कायवाचाहि, तं एकच्चं केवलाहि कायवाचाहि आपज्जति, एकच्चं कम्मवाचाय आपज्जतीति अयमत्थो वेदितब्बोति एवं अविरोधितानि होन्ति.

तत्रायं समासतो अत्थविभावना – कायेन आपज्जतीति कायेन सविञ्ञत्तिकेन अकत्तब्बं कत्वा एकच्चं आपज्जति, अविञ्ञत्तिकेन कत्तब्बं अकत्वा आपज्जति, तदुभयम्पि कायकम्मं नाम. अकतम्पि हि लोके ‘‘कत’’न्ति वुच्चति ‘‘इदं दुक्कटं मया, यं मया पुञ्ञं न कत’’न्ति एवमादीसु, सासने च ‘‘इदं ते, आवुसो आनन्द, दुक्कटं, यं त्वं भगवन्तं न पुच्छी’’तिआदीसु (चूळव. ४४३), एवमिध विनयपरियाये कायेन अकरणीयम्पि ‘‘कायकम्म’’न्ति वुच्चति, अयमेव नयो वाचाय आपज्जतीतिआदीसु. तत्थ समुट्ठानग्गहणं कत्तब्बतो वा अकत्तब्बतो वा कायादिभेदापेक्खमेव आपत्तिं आपज्जति, न अञ्ञथाति दस्सनत्थं. किरियाग्गहणं कायादीनं सविञ्ञत्तिकाविञ्ञत्तिकभेददस्सनत्थं. सञ्ञाग्गहणं आपत्तिया अङ्गानङ्गचित्तविसेसदस्सनत्थं, तेन यं चित्तं किरियालक्खणे, अकिरियालक्खणे वा सन्निहितं, यतो वा किरिया वा अकिरिया वा होति, न तं अविसेसेन आपत्तिया अङ्गं वा अनङ्गं वा होति, किन्तु याय सञ्ञाय ‘‘सञ्ञाविमोक्ख’’न्ति वुच्चति, ताय सम्पयुत्तं चित्तं अङ्गं, इतरं अनङ्गन्ति दस्सितं होति. इदानि येन चित्तेन सिक्खापदं सचित्तकं होति, यदभावा अचित्तकं, तेन तस्स अविसेसेन सावज्जत्ता लोकवज्जभावोव वुच्चति, किन्तु सावज्जंयेव समानं एकच्चं लोकवज्जं एकच्चं पण्णत्तिवज्जन्ति दस्सनत्थं लोकवज्जग्गहणं. चित्तमेव यस्मा ‘‘लोकवज्ज’’न्ति वुच्चति, तस्मा मनोकम्मम्पि सिया आपत्तीति अनिट्ठप्पसङ्गनिवारणत्थं कम्मग्गहणं. यं पनेत्थ अकिरियालक्खणं कम्मं, तं कुसलत्तिकविनिमुत्तं सियाति अनिट्ठप्पसङ्गनिवारणत्थं कुसलत्तिकग्गहणं. या पनेत्थ अब्याकता आपत्ति, तं एकच्चं अवेदनम्पि सञ्ञावेदयितनिरोधसमापन्नो आपज्जतीति कत्वा वेदनात्तिकं एत्थ न लब्भतीति अनिट्ठप्पसङ्गनिवारणत्थं वेदनात्तिकग्गहणं कतन्ति वेदितब्बं. सिक्खापदञ्हि सचित्तकपुग्गलवसेन ‘‘तिचित्तं तिवेदन’’न्ति लद्धवोहारं अचित्तकेनापन्नम्पि ‘‘तिचित्तं तिवेदन’’मिच्चेव वुच्चति. तत्रिदं सुत्तं ‘‘अत्थापत्ति अचित्तको आपज्जति अचित्तको वुट्ठाति (परि. ३२४). अत्थापत्ति कुसलचित्तो आपज्जति कुसलचित्तो वुट्ठाती’’तिआदि (परि. ४७०). अनुगण्ठिपदे पन ‘‘सञ्ञा सदा अनापत्तिमेव करोति, चित्तं आपत्तिमेव, अचित्तकं नाम वत्थुअविजाननं, नोसञ्ञाविमोक्खं वीतिक्कमजाननं, इदमेतेसं नानत्त’’न्ति वुत्तं.

सब्बसङ्गाहकवसेनाति सब्बसिक्खापदानं सङ्गहवसेन. भिक्खुनिया चीवरदानादि किरियाकिरियतो. जातरूपरजतपटिग्गहणादि सिया किरियतो. उपनिक्खित्तापटिक्खेपे सिया अकिरियतो. देसितवत्थुकपमाणातिक्कन्तकुटिकरणे सिया किरियतो, अदेसितवत्थुकपमाणातिक्कन्तकरणे सिया किरियाकिरियतो. यं चित्तङ्गं लभतियेवाति कायचित्तं वाचाचित्तन्ति एवं. विनापि चित्तेनाति एत्थ विनापि चित्तेन सहापि चित्तेनाति अधिप्पायो. यो सो सविञ्ञत्तिको, अविञ्ञत्तिको च वुत्तो कायो, तस्स कम्मं कायकम्मं, तथा वचीकम्मं. तत्थ सविञ्ञत्तिको कायो उप्पत्तिया कम्मं साधेति, इतरो अनुप्पत्तिया. तथा वाचाति वेदितब्बं, सिक्खापदन्ति ‘‘यो तत्थ नामकायो पदकायो’’ति वचनतो वीतिक्कमे युज्जतीति वुत्तं. ‘‘हसितुप्पादवोट्ठब्बनानिपि आपत्तिसमुट्ठापकचित्तानि. इदम्पि न मया परिच्छिन्नन्ति हसमानो पस्सति यदा, तदा वोट्ठब्बनं जवनगतिक’’न्ति अनुगण्ठिपदे वुत्तं. अभिञ्ञाचित्तानि पञ्ञत्तिं अजानित्वा इद्धिविकुब्बनादिकाले गहेतब्बानि.

एत्थ पन यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो…पे… मेथुनं धम्मं पटिसेवन्तो अत्थि कोचि पाराजिको होति असंवासो, अत्थि कोचि न पाराजिको होति असंवासो. दुक्कटथुल्लच्चयवत्थूसु पटिसेवन्तो अत्थि कोचि न पाराजिको. पक्खपण्डको अपण्डकपक्खे उपसम्पन्नो पण्डकपक्खे मेथुनं धम्मं पटिसेवन्तो सो पाराजिकं आपत्तिं नापज्जतीति न पाराजिको नाम. न हि अभिक्खुनो आपत्ति नाम अत्थि. सो अनापत्तिकत्ता अपण्डकपक्खे आगतो किं असंवासो होति न होतीति? होति, ‘‘अभब्बो तेन सरीरबन्धनेना’’ति (पारा. ५५; महाव. १२९) हि वुत्तं. ‘‘यो पन, भिक्खु, भिक्खूनं…पे… असंवासो’’ति (पारा. ४४) वुत्तत्ता यो पन भिक्खुभावेन मेथुनं धम्मं पटिसेवति, सो एव अभब्बो. नायं अपाराजिकत्ताति चे? न, ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’’ति (महाव. ८६) वुत्तट्ठाने यथा अभिक्खुना कम्मवाचाय सावितायपि कम्मं रुहति कम्मविपत्तिया असम्भवतो, एवंसम्पदमिदं दट्ठब्बं. तत्रिदं युत्ति – उपसम्पन्नपुब्बो एव चे कम्मवाचं सावेति, सङ्घो च तस्मिं उपसम्पन्नसञ्ञी, एवञ्चे कम्मं रुहति, न अञ्ञथाति नो खन्तीति आचरियो. गहट्ठो वा तित्थियो वा पण्डको वा अनुपसम्पन्नसञ्ञी कम्मवाचं सावेति, सङ्घेन कम्मवाचा न वुत्ता होति, ‘‘सङ्घो उपसम्पादेय्य, सङ्घो उपसम्पादेति, उपसम्पन्नो सङ्घेना’’ति (महाव. १२७) हि वचनतो सङ्घेन कम्मवाचाय वत्तब्बाय सङ्घपरियापन्नेन, सङ्घपरियापन्नसञ्ञितेन वा एकेन वुत्ता सङ्घेन वुत्ताव होतीति वेदितब्बो, अयमेव सब्बकम्मेसु युत्ति. तथा अत्थि मेथुनं धम्मं पटिसेवन्तो कोचि नासेतब्बो ‘‘यो भिक्खुनीदूसको, अयं नासेतब्बो’’ति वुत्तत्ता एव, सो अनुपसम्पन्नोव, सहसेय्यापत्तिआदिं जनेति, तस्स ओमसने च दुक्कटं होति. अभिक्खुनिया मेथुनं धम्मं पटिसेवन्तो न नासेतब्बो ‘‘अन्तिमवत्थुं अज्झापन्नो, भिक्खवे, अनुपसम्पन्नो…पे… नासेतब्बो’’ति पाळिया अभावतो. तेनेव सो उपसम्पन्नसङ्ख्यं गच्छति, न सहसेय्यापत्तादिं जनेति, केवलं असंवासोति कत्वा गणपूरको न होति, एककम्मं एकुद्देसोपि हि संवासोति वुत्तो. समसिक्खतापि संवासोति कत्वा सो तेन सद्धिं नत्थीति पदसोधम्मापत्तिं पन जनेतीति कारणच्छाया दिस्सति. यथा भिक्खुनिया सद्धिं भिक्खुसङ्घस्स एककम्मादिनो संवासस्स अभावा भिक्खुनी असंवासा भिक्खुस्स, तथा भिक्खु च भिक्खुनिया, पदसोधम्मापत्तिं पन जनेति. तथा ‘‘अन्तिमवत्थुं अज्झापन्नोपि एकच्चो यो नासेतब्बो’’ति अवुत्तोति इमिना निदस्सनेन सा कारणच्छाया गहणं न गच्छति.

अपि च ‘‘भिक्खु सुत्तभिक्खुम्हि विप्पटिपज्जति, पटिबुद्धो सादियति, उभो नासेतब्बा’’ति (पारा. ६६) च, ‘‘तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं नासेथा’’ति (पारा. ३८४) च वचनतो यो सङ्घमज्झं पविसित्वा अनुविज्जकेन अनुविज्जियमानो पराजापितो, सोपि अनुपसम्पन्नोव, न ओमसवादपाचित्तियं जनेतीति वेदितब्बं. किञ्चापि ‘‘उपसम्पन्नं उपसम्पन्नसञ्ञी खुंसेतुकामो’’ति पाळि नत्थि, किञ्चापि कङ्खावितरणियं ‘‘यं अक्कोसति, तस्स उपसम्पन्नता, अनञ्ञापदेसेन जातिआदीहि अक्कोसनं, ‘मं अक्कोसती’ति जानना, अत्थपुरेक्खारतादीनं अभावोति इमानेत्थ चत्तारि अङ्गानी’’ति (कङ्खा. अट्ठ. ओमसवादसिक्खापदवण्णना) वुत्तं, तथापि दुट्ठदोससिक्खापदे ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्सा’’ति (पारा. ३८९) वचनतो असुद्धे उपसम्पन्नसञ्ञाय एव ओमसन्तस्स पाचित्तियं. असुद्धदिट्ठिस्स दुक्कटं. ‘‘सुद्धो होति पुग्गलो, अञ्ञतरं पाराजिकं धम्मं अनज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्सा’’ति (पारा. ३८९) वचनतो पन कङ्खावितरणियं ‘‘तस्स उपसम्पन्नता उपसम्पन्नसञ्ञिता’’ति न वुत्तं अनेकंसिकत्ता तस्स अङ्गस्साति वेदितब्बं.

अपि चेत्थ सिक्खापच्चक्खातकचतुक्कं वेदितब्बं, अत्थि पुग्गलो सिक्खापच्चक्खातको न सिक्खासाजीवसमापन्नो, अत्थि सिक्खासाजीवसमापन्नो न सिक्खापच्चक्खातको, अत्थि सिक्खापच्चक्खातको चेव सिक्खासाजीवसमापन्नो च, अत्थि नेव सिक्खापच्चक्खातको न सिक्खासाजीवसमापन्नो. तत्थ ततियो भिक्खुनीसिक्खापच्चक्खातको वेदितब्बो. सा हि याव न लिङ्गं परिच्चजति, कासावे सउस्साहाव समाना सामञ्ञा चवितुकामा सिक्खं पच्चक्खन्तीपि भिक्खुनी एव सिक्खासाजीवसमापन्नाव. वुत्तञ्हि भगवता ‘‘न, भिक्खवे, भिक्खुनिया सिक्खापच्चक्खान’’न्ति (चूळव. ४३४). कदा च पन सा अभिक्खुनी होतीति? यदा सामञ्ञा चवितुकामा गिहिनिवासनं निवासेति, सा ‘‘विब्भन्ता’’ति सङ्ख्यं गच्छति. वुत्तञ्हि भगवता ‘‘यदेव सा विब्भन्ता, तदेव अभिक्खुनी’’ति (चूळव. ४३४). कित्तावता पन विब्भन्ता होतीति? सामञ्ञा चवितुकामा कासावेसु अनालया कासावं वा अपनेति, नग्गा वा गच्छति, तिणपण्णादिना वा पटिच्छादेत्वा गच्छति, कासावंयेव वा गिहिनिवासनाकारेन निवासेति, ओदातं वा वत्थं निवासेति, सलिङ्गेनेव वा सद्धिं तित्थियेसु पविसित्वा केसलुञ्चनादिवतं समादियति, तित्थियलिङ्गं वा समादियति, तदा विब्भन्ता नाम होति. तत्थ या भिक्खुनिलिङ्गे ठिताव तित्थियवतं समादियति, सा तित्थियपक्कन्तको भिक्खु विय पच्छा पब्बज्जम्पि न लभति, सेसा पब्बज्जमेवेकं लभन्ति, न उपसम्पदं. पाळियं किञ्चापि ‘‘या सा, भिक्खवे, भिक्खुनी सकासावा तित्थायतनं सङ्कन्ता, सा आगता न उपसम्पादेतब्बा’’ति वचनतो या पठमं विब्भमित्वा पच्छा तित्थायतनं सङ्कन्ता, सा आगता उपसम्पादेतब्बाति अनुञ्ञातं विय दिस्सति. सङ्गीतिआचरियेहि पन ‘‘चतुवीसति पाराजिकानी’’ति वुत्तत्ता न पुन सा उपसम्पादेतब्बा, तस्मा एव सिक्खापच्चक्खानं नानुञ्ञातं भगवता. अन्तिमवत्थुअज्झापन्ना पन भिक्खुनी एव. पक्खपण्डकीपि भिक्खुनी एव. किन्ति पुच्छा.

विनीतवत्थुवण्णना

६७. विनीतानि विनिच्छितानि वत्थूनि विनीतवत्थूनि. तेसं तेसं ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खू’’तिआदीनं वत्थूनं पाटेक्कं नामगणनं उद्धरित्वा उद्धरित्वा ऊनाधिकदोससोधनट्ठेन उद्दाना च ता मत्रादिसिद्धिगाथाहि छन्दोविचितिलक्खणेन गाथा चाति ‘‘उद्दानगाथा नामा’’ति वुत्तं, दे, सोधने इति धातुस्स रूपं उद्दानाति वेदितब्बं. इमा पन उद्दानगाथा धम्मसङ्गाहकत्थेरेहि सङ्गीतिकाले ठपिता, कत्थाति चे? पदभाजनीयावसाने. ‘‘वत्थुगाथा नाम ‘तेन खो पन समयेन अञ्ञतरो भिक्खू’तिआदीनं इमेसं विनीतवत्थूनं निदानानी’’ति गण्ठिपदे वुत्तं, तस्मा तत्थ वुत्तनयेन विनीतवत्थूनि एव ‘‘वत्थुगाथा’’ति वुत्ताति वेदितब्बं. इदमेत्थ समासतो अधिप्पायनिदस्सनं – ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति मूलापत्तिदस्सनवसेन वा, ‘‘अनापत्ति, भिक्खु, पाराजिकस्स, आपत्ति सङ्घादिसेसस्स, दुक्कटस्सा’’ति आपत्तिभेददस्सनवसेन वा, ‘‘अनापत्ति, भिक्खु, असादियन्तस्सा’’ति अनापत्तिदस्सनवसेन वा यानि वत्थूनि विनीतानि विनिच्छितानि, तानि विनीतवत्थूनि नाम. तेसं विनीतवत्थूनं निदानवत्थुदीपिका तन्ति वत्थुगाथा नाम. उद्दानगाथाव ‘‘वत्थुगाथा’’ति वुत्ताति एके. तेसं ‘‘इमिना लक्खणेन आयतिं विनयधरा विनयं विनिच्छिनिस्सन्ती’’ति वचनेन विरुज्झति. न हि उद्दानगाथायं किञ्चिपि विनिच्छयलक्खणं दिस्सति, उद्दानगाथानं विसुं पयोजनं वुत्तं ‘‘सुखं विनयधरा उग्गण्हिस्सन्ती’’ति, तस्मा पयोजननानत्ततोपेतं नानत्तं वेदितब्बं. तत्थायं विग्गहो – वत्थूनि एव गाथा वत्थुगाथा. विनीतवत्थुतो विसेसनत्थमेत्थ गाथाग्गहणं. उद्दानगाथातो विसेसनत्थं वत्थुग्गहणन्ति वेदितब्बं. केचि पन ‘‘गाथानं वत्थूनीति वत्तब्बे वत्थुगाथाति वुत्त’’न्ति वदन्ति. मक्कटिवत्थुं अञ्ञे तत्थ भिक्खू आरोचेसुं, इध सयमेव. तत्थ कारणस्स ‘‘भगवता सिक्खापदं पञ्ञत्त’’न्ति वुत्तत्ता वज्जिपुत्तकापि अञ्ञे एव. ‘‘तत्थ आनन्दत्थेरो, इध ते एवा’’ति अञ्ञतरस्मिं गण्ठिपदे वुत्तं. आचरियस्स अधिप्पायो पुब्बे वुत्तो, तस्मा उपपरिक्खितब्बं.

६७-८. ञत्वाति अपुच्छित्वा सयमेव ञत्वा. पोक्खरन्ति सरीरं भेरिपोक्खरं विय. लोकिया अविकलं ‘‘सुन्दर’’न्ति वदन्ति, तस्मा वण्णपोक्खरतायाति पठमेनत्थेन विसिट्ठकायच्छवितायाति अत्थो, दुतियेन वण्णसुन्दरतायाति. ‘‘उप्पलगब्भवण्णत्ता सुवण्णवण्णा, तस्मा उप्पलवण्णाति नामं लभी’’ति गण्ठिपदे वुत्तं. नीलुप्पलवण्णा कायच्छवीति वचनं पन सामच्छविं दीपेति. लोके पन ‘‘उप्पलसमा पसत्थसामा’’ति वचनतो ‘‘या सामा सामवण्णा सामतनुमज्झा, सा पारिचरिया सग्गे मम वासो’’ति वचनतो सामच्छविका इत्थीनं पसत्था. ‘‘यावस्सा नं अन्धकार’’न्तिपि पाठो. किलेसकामेहि वत्थुकामेसु यो न लिम्पति.

६९. इत्थिलिङ्गं पातुभूतन्ति इत्थिसण्ठानं पातुभूतं, तञ्च खो पुरिसिन्द्रियस्स अन्तरधानेन इत्थिन्द्रियस्स पातुभावेन. एवं पुरिसिन्द्रियपातुभावेपि. एतेन यथा ब्रह्मानं पुरिसिन्द्रियं नुप्पज्जति, केवलं पुरिससण्ठानमेव उप्पज्जति, यथा च कस्सचि पण्डकस्स विनापि पुरिसिन्द्रियेन पुरिससण्ठानं उप्पज्जति, न तथा तेसन्ति दस्सितं होति, तं पन इत्थिन्द्रियं, पुरिसिन्द्रियं वा अन्तरधायन्तं मरन्तानं विय पटिलोमक्कमेन सत्तरसमचित्तक्खणतो पट्ठाय अन्तरधायति. पच्चुप्पन्ने इन्द्रिये निरुद्धे इतरं विसभागिन्द्रियं पातुभवति. यस्मा महानिद्दं ओक्कन्तस्सेव किरस्स विसभागिन्द्रियं पातुभवति, तस्मा ‘‘रत्तिभागे निद्दं ओक्कन्तस्सा’’ति वुत्तं. ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पद’’न्ति वचनतो पवत्तिनीयेव उपज्झाया, उपसम्पदाचरिया भिक्खुनीयेव आचरियाति कत्वा तासं उपज्झायवत्तं, आचरियवत्तञ्च इमिना भिक्खुनासदासायं पातं भिक्खुनुपस्सयं गन्त्वा कातब्बं, ताहि च इमस्स विहारं आगम्म सद्धिविहारिकवत्तादि कातब्बं नु खोति चे? ‘‘अनुजानामि, भिक्खवे, भिक्खुनीहि सङ्गमितु’’न्ति वचनेन विनाभावदीपनतो केवलं न पुन उपज्झा गहेतब्बा, न च उपसम्पदा कातब्बाति दस्सनत्थमेव ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झ’’न्तिआदि वुत्तन्ति वेदितब्बं. तत्थ भिक्खुनीहि सङ्गमितुन्ति भिक्खूहि विना हुत्वा भिक्खुनीहि एव सद्धिं समङ्गी भवितुं अनुजानामीति अत्थो, तस्मा इमिना पाळिलेसेन ‘‘तस्सा एव गामन्तरादीहि अनापत्ती’’ति अट्ठकथावचनं सिद्धं होति, आगन्त्वा सङ्गमितुं सक्का, यञ्च भगवता गमनं अनुञ्ञातं, तं निस्साय कुतो गामन्तरादिपच्चया आपत्ति. न हि भगवा आपत्तियं नियोजेतीति युत्तमेव तं, अञ्ञथा ‘‘या आपत्तियो भिक्खूनं भिक्खुनीहि असाधारणा, ताहि आपत्तीहि अनापत्ती’’ति पाळिवचनतो न गामन्तरादीहि अनापत्तीति आपज्जति. साधारणता आपत्तियेव ‘‘या आपत्तियो भिक्खूनं भिक्खुनीहि असाधारणा, या च भिक्खुनीहि सङ्गमन्तिया गामन्तरनदीपाररत्तिविप्पवासगणओहीयनापत्तियो, ताहि आपत्तीहि अनापत्ती’’ति न वुत्तत्ताति चे? न वुत्तं अनिट्ठप्पसङ्गतो. भिक्खुनीहि सद्धिं सङ्कन्तायपि तस्सा ता पहाय अञ्ञाहि सङ्गमन्तिया गामन्तरादीहि अनापत्ति एव सब्बकालन्ति इमस्स अनिट्ठप्पसङ्गतो तथा न वुत्तन्ति अत्थो. तत्थ गामन्तरापत्तादिवत्थुं सञ्चिच्च तस्मिं काले अज्झाचरन्तीपि सा लिङ्गपातुभावेन कारणेन अनापज्जनतो अनापत्ति. अनापज्जनट्ठेनेव वुट्ठाति नामाति वेदितब्बा. तथा योगी अनुप्पन्ने एव किलेसे निरोधेति. अबन्धनोपि पत्तो ‘‘ऊनपञ्चबन्धनो’’ति वुच्चति, सब्बसो वा पन न सावेति अप्पच्चक्खाता होति सिक्खा, एवमिध अनापन्नापि आपत्ति वुट्ठिता नाम होतीति वेदितब्बा.

यस्मा पन सा पुरिसेन सहसेय्यापत्तिं अनापज्जन्तीपि सक्कोति भिक्खुनीहि सङ्गमितुं, तस्मा अनापत्तीति कत्वा अट्ठकथायं ‘‘उभिन्नम्पि सहसेय्यापत्ति होती’’ति वुत्तं. वुत्तञ्हेतं परिवारे ‘‘अपरेहिपि चतूहाकारेहि आपत्तिं आपज्जति सङ्घमज्झे गणमज्झे पुग्गलस्स सन्तिके लिङ्गपातुभावेना’’ति (परि. ३२४). यं पन वुत्तं परिवारे ‘‘अत्थापत्ति आपज्जन्तो वुट्ठाति वुट्ठहन्तो आपज्जती’’ति (परि. ३२४), तस्स सहसेय्यादिं आपज्जति असाधारणापत्तीहि वुट्ठाति, तदुभयम्पि सन्धाय वुत्तन्ति वेदितब्बं. दूरे विहारो होति पञ्चधनुसतिकं पच्छिमं, विहारतो पट्ठाय गामं पविसन्तिया गामन्तरं होतीति अत्थो. संविदहनं परिमोचेत्वाति अद्धानगमनसंविदहनं अकत्वाति अत्थो. ता कोपेत्वाति परिच्चजित्वाति अत्थो. ‘‘परिपुण्णवस्ससामणेरेनापी’’ति वचनतो अपरिपुण्णवस्सस्स उपज्झायग्गहणं नत्थीति विय दिस्सति. विनयकम्मं कत्वा ठपितोति विकप्पेत्वा ठपितो. अविकप्पितानं दसाहातिक्कमे निस्सग्गियता वेदितब्बा. पुन पटिग्गहेत्वा सत्ताहं वट्टतीति पन ‘‘अनुजानामि, भिक्खवे, भिक्खूनं सन्निधिं भिक्खुनीहि पटिग्गाहापेत्वा परिभुञ्जितु’’न्ति (चूळव. ४२१) वचनतो वुत्तं. अनपेक्खविस्सज्जनेनाति वत्थुं अनपेक्खविस्सज्जनेन वा पटिग्गहणेन वा पुन पटिग्गहेत्वा परिभुञ्जिस्सामीति. पक्खमानत्तकाले पुनदेव लिङ्गं परिवत्तति छारत्तं मानत्तमेव दातब्बन्ति सचे, भिक्खुकाले अप्पटिच्छन्नाय आपत्तिया, नो पटिच्छन्नायाति नो लद्धीति आचरियो.

परिवासदानं पन नत्थीति भिक्खुनिया छादनासम्भवतो वुत्तन्ति वेदितब्बं. सचे भिक्खुनी असाधारणं पाराजिकापत्तिं आपज्जित्वा पुरिसलिङ्गं पटिलभति, भिक्खूसु उपसम्पदं न लभति, पब्बज्जं लभति, अनुपब्बजित्वा भिक्खुभावे ठितो सहसेय्यापत्तिं न जनेति. विब्भन्ताय भिक्खुनिया पुरिसलिङ्गे पातुभूते भिक्खूसु उपसम्पदं न लभति, पाराजिकं. अविब्भन्तमानस्स गहट्ठस्सेव सतो भिक्खुनीदूसकस्स सचे इत्थिलिङ्गं पातुभवति, नेव भिक्खुनीसु उपसम्पदं लभति, न पुन लिङ्गपरिवत्ते जाते भिक्खूसु वाति. भिक्खुनिया लिङ्गपरिवत्ते सति भिक्खु होति, सो चे सिक्खं पच्चक्खाय विब्भमित्वा इत्थिलिङ्गं पटिलभेय्य, भिक्खुनीसु उपसम्पदं पटिलभति उभयत्थ पुब्बे पाराजिकभावं अप्पत्तत्ता. या पन भिक्खुनी परिपुण्णद्वादसवस्सा पुरिसलिङ्गं पटिलभेय्य, उपसम्पन्नो भिक्खु एव. पुन सिक्खं पच्चक्खाय आगतो न उपसम्पादेतब्बो अपरिपुण्णवीसतिवस्सत्ता. पुन लिङ्गपरिवत्ते सति भिक्खुनीसु उपसम्पदं लभति. एवं चे कतद्वादससङ्गहस्स दारकस्स लिङ्गपरिवत्ते सति गिहिगता इत्थी होति, परिपुण्णद्वादसवस्सा उपसम्पादेतब्बा किर. भिक्खुनिया इत्थिलिङ्गन्तरधानेन, भिक्खुस्स वा पुरिसलिङ्गन्तरधानेन पक्खपण्डकभावो भवेय्य, न सा भिक्खुनी भिक्खुनीहि नासेतब्बा भिक्खु वा भिक्खूहि पुन पकतिभावापत्तिसम्भवा. पकतिपण्डकं पन सन्धाय ‘‘पण्डको नासेतब्बो’’ति वुत्तं. पक्खपण्डको हि संवासनासनाय नासेतब्बो, इतरो उभयनासनायाति अत्थो. यदि तेसं पुन पकतिभावो भवेय्य, ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पदं तानियेव वस्सानि भिक्खुनीहि सङ्गमितु’’न्ति अयं विधि सम्भवति. सचे नेसं लिङ्गन्तरं पातुभवेय्य, सो च विधि, या आपत्तियो भिक्खूनं भिक्खुनीहि साधारणा, ता आपत्तियो भिक्खुनीनं सन्तिके वुट्ठातुं असाधारणाहि अनापत्तीति अयम्पि विधि सम्भवति. यं वुत्तं परिवारे ‘‘सह पटिलाभेन पुरिमं जहति, पच्छिमे पतिट्ठाति, विञ्ञत्तियो पटिप्पस्सम्भन्ति, पञ्ञत्तियो निरुज्झन्ति, सह पटिलाभेन पच्छिमं जहति, पुरिमे पतिट्ठाति, विञ्ञत्तियो’’तिआदि, तं यथावुत्तविधिं सन्धाय वुत्तन्ति अम्हाकं खन्तीति आचरियो. इत्थिलिङ्गं, पुरिसलिङ्गं वा अन्तरधायन्तं किं सकलम्पि सरीरं गहेत्वा अन्तरधायति, उदाहु सयमेव. किञ्चेत्थ – यदि ताव सकलं सरीरं गहेत्वा अन्तरधायति, अयं पुग्गलो चुतो भवेय्य. तस्मा सामञ्ञा चुतो भवेय्य, पुन उपसम्पज्जन्तो ओपपातिको भवेय्य. अथ सयमेव अन्तरधायति, सोपि भावो तस्स विरुज्झति. इत्थिन्द्रियादीनि हि सकलम्पि सरीरं ब्यापेत्वा ठितानीति खणनिरोधो विय तेसं अन्तरधानं वेदितब्बं, तस्मा यथावुत्तदोसप्पसङ्गाभावो वेदितब्बो. अञ्ञमञ्ञं संसट्ठप्पभानं दीपानं एकप्पभानिरोधेपि इतरिस्सा ठानं विय सेससरीरट्ठानं तत्थ होतीति वेदितब्बं.

७१-२. मुच्चतु वा मा वा दुक्कटमेवाति मोचनरागाभावतो. अविसयोति असादियनं नाम एवरूपे ठाने दुक्करन्ति अत्थो. मेथुनधम्मो नाम उभिन्नं वायामेन निपज्जति ‘‘तस्स द्वयंद्वयसमापत्ती’’ति वुत्तत्ता, तस्मा त्वं मा वायाम, एवं ते अनापत्ति भविस्सति, किरियञ्हेतं सिक्खापदन्ति वुत्तं होति, ‘‘आपत्तिं त्वं भिक्खु आपन्नो पाराजिक’’न्ति वचनतो अकिरियम्पेतं सिक्खापदं येभुय्येन ‘‘किरिय’’न्ति वुच्चतीति सिद्धं होति.

७३-४. ‘‘पाराजिकभयेन आकासगतमेव कत्वा पवेसनादीनि करोन्तस्स सहसा तालुकं वा पस्सं वा अङ्गजातं छुपति चे, दुक्कटमेवा’’ति वदन्ति. कस्मा? न मेथुनरागत्ताति, वीमंसितब्बं. दन्तानं बाहिरभावो ओट्ठानं बाहिरभावो विय थुल्लच्चयवत्थु होतीति वुत्तं ‘‘बहि निक्खन्तदन्ते जिव्हाय च थुल्लच्चय’’न्ति. तं पुग्गलं विसञ्ञिं कत्वाति वचनेन सो पुग्गलो खित्तचित्तो नाम होतीति दस्सितं होति. यो पन पुग्गलो न विसञ्ञीकतो, सो चे अत्तनो अङ्गजातस्स धातुघट्टनचरिणिज्झिणिकादिसञ्ञाय सादियति, मेथुनसञ्ञाय अभावतो विसञ्ञीपक्खमेव भजतीति तस्स अनापत्तिच्छाया दिस्सति. ‘‘मेथुनमेतं मञ्ञे कस्सचि अमनुस्सस्सा’’ति ञत्वा सादियन्तस्स आपत्ति एव. पण्डकस्स मेथुनधम्मन्ति पण्डकस्स वच्चमग्गे वा मुखे वा, भुम्मत्थे वा सामिवचनं. अवेदयन्तस्सपि सेवनचित्तवसेन आपत्ति सन्थतेनेव सेवने विय.

उपहतिन्द्रियवत्थुस्मिं ‘‘एतमत्थं आरोचेसुं, सो आरोचेसी’’ति दुविधो पाठो अत्थि. तत्थ ‘‘आरोचेसु’’न्ति वुत्तपाठो ‘‘वेदियि वा सो भिक्खवे’’ति वुत्तत्ता सुन्दरं, अञ्ञथा ‘‘आपत्तिं त्वं भिक्खू’’ति वत्तब्बं सिया. ‘‘वेदिया वा’’ति दीपवासिनो पठन्ति किर, मेथुनधम्मस्स पुब्बपयोगा हत्थग्गाहादयो, तस्मा ‘‘दुक्कटमेवस्स होती’’ति इमिना पुरिमपदेन सम्बन्धो. यस्मा पन दुक्कटमेवस्स होति, तस्मा याव सीसं न पापुणाति पुग्गलो, ताव दुक्कटे तिट्ठतीति सम्बन्धो वेदितब्बो. सीसं नाम मग्गपटिपादनं. ‘‘सीसं न पापुणातीति पाराजिकं न होति ताव पुब्बपयोगदुक्कटे तिट्ठती’’ति अञ्ञतरस्मिं गण्ठिपदे लिखितं. उच्चालिङ्गपाणकदट्ठेनाति एत्थ भावनिट्ठापच्चयो वेदितब्बो. दट्ठेन दंसेन खादनेनाति हि अत्थतो एकं.

७६-७. सङ्गामसीसे युद्धमुखे योधपुरिसो वियायं भिक्खूति ‘‘सङ्गामसीसयोधो भिक्खू’’ति वुच्चति. रुक्खसूचिद्वारं उपिलवाय, एकेन वा बहूहि वा कण्टकेहि थकितब्बं कण्टकद्वारं. दुस्सद्वारं साणिद्वारञ्च दुस्ससाणिद्वारं. ‘‘किलञ्जसाणी’’तिआदिना वुत्तं सब्बम्पि दुस्ससाणियमेव सङ्गहेत्वा वुत्तं. एकसदिसत्ता ‘‘एक’’न्ति वुत्तं. आकासतलेति हम्मियतलेति अत्थो. अयञ्हेत्थ सङ्खेपोति इदानि वत्तब्बं सन्धाय वुत्तं. ‘‘किञ्चि करोन्ता निसिन्ना होन्तीति वुत्तत्ता निपन्नानं आपुच्छनं न वट्टती’’ति वदन्ति. ‘‘यथापरिच्छेदमेव च न उट्ठाति, तस्स आपत्तियेवा’’ति किञ्चापि अविसेसेन वुत्तं, अनादरियदुक्कटापत्ति एव तत्थ अधिप्पेता. कथं पञ्ञायतीति? ‘‘रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते उट्ठहति, अनापत्ती’’ति वुत्तत्ता, महापच्चरियं विसेसेत्वा ‘‘अनादरियदुक्कटापि न मुच्चती’’ति वुत्तत्ता च, तेन इतरस्मा दुक्कटा मुच्चतीति अधिप्पायो. यथापरिच्छेदमेव च न उट्ठाति, तस्स आपत्तियेवाति एत्थ न अनादरियदुक्कटं सन्धाय वुत्तं. यथापरिच्छेदमेवाति अवधारणत्ता परिच्छेदतो अब्भन्तरे न होतीति वुत्तं होति. पुन ‘‘सुपती’’ति वुत्तट्ठाने विय सन्निट्ठानं गहेत्वा वुत्तं. एवं निपज्जन्तोति निपज्जनकाले आपज्जितब्बदुक्कटमेव सन्धाय वुत्तं, तस्मा यथापरिच्छेदेन उट्ठहन्तस्स द्वे दुक्कटानीति वुत्तं होतीति. अन्धकट्ठकथायम्पि ‘‘यदि रत्तिं द्वारं असंवरित्वा निपन्नो ‘दिवा वुट्ठहिस्सामी’ति, अनादरिये आपत्ति दुक्कटस्सा’’ति वुत्तं, एत्थापि ‘‘निपन्नो’’ति वुत्तत्ता ‘‘अरुणे उट्ठिते उट्ठाही’’ति न वुत्तत्ता च जानितब्बं. ‘‘महापच्चरियं अनादरियदुक्कटमेव सन्धाय वुत्तं, न अट्ठकथायं वुत्तदुक्कट’’न्ति एके वदन्ति. तस्स अनापत्तीति अत्थतो अनिपन्नत्ता वुत्तं. ‘‘सचे पन रत्तिं संवरित्वा निपन्नो, अरुणुट्ठानसमये कोचि विवरति, द्वारजग्गनादीनि अकत्वा निपन्नस्स आपत्तियेव. कस्मा? आपत्तिखेत्तत्ता’’ति वदन्ति.

यस्मा यक्खगहितकोपि विसञ्ञीभूतो विय खित्तचित्तो नाम होति, अस्स पाराजिकापत्तितो अनापत्ति, पगेव अञ्ञतो, तस्मा ‘‘यक्खगहितको विय विसञ्ञीभूतोपि न मुच्चती’’ति यं महापच्चरियं वुत्तं, तं पुब्बे सञ्चिच्च दिवा निपन्नो पच्छा यक्खगहितकोपि विसञ्ञीभूतोपि न मुच्चति निपज्जनपयोगक्खणे एव आपन्नत्ताति अधिप्पायेन वुत्तं. बन्धित्वा निपज्जापितोव मुच्चतीति न यक्खगहितकादीस्वेव, सोपि याव सयमेव सयनाधिप्पायो न होति, ताव मुच्चति. यदा किलन्तो हुत्वा निद्दायितुकामताय सयनाधिप्पायो होति, तदा संवरापेत्वा, जग्गापेत्वा वा आभोगं वा कत्वा निद्दायितब्बं, अञ्ञथा आपत्ति. सभागो चे नत्थि, न पस्सति वा, न गन्तुं वा सक्कोति. चिरम्पि अधिवासेत्वा पच्छा वेदनाट्टो हुत्वा अनाभोगेनेव सयति, तस्स ‘‘अनापत्ति वेदनाट्टस्सा’’ति वचनेन अनापत्ति, तस्सापि अविसयत्ता आपत्ति न दिस्सतीति विसञ्ञीभावेनेव सुपन्तस्स ‘‘अनापत्ति खित्तचित्तस्सा’’ति वचनेन न दिस्सति. आचरिया पन एवं न कथयन्तीति अविसेसेन ‘‘न दिस्सती’’ति न कथयन्ति, यदि सञ्ञं अप्पटिलभित्वा सयति, अवसवत्तत्ता आपत्ति न दिस्सति, सचे सञ्ञं पटिलभित्वापि किलन्तकायत्ता सयनं सादियन्तो सुपति, तस्स यस्मा अवसवत्तत्तं न दिस्सति, तस्मा आपत्ति एवाति कथयन्तीति अधिप्पायो.

महापदुमत्थेरवादे यक्खगहितको खित्तचित्तको मुच्चति. बन्धित्वा निपज्जापितो असयनाधिप्पायत्ता, वेदनाट्टत्ता च मुच्चतीति अधिप्पायो. एवं सन्ते पाळिअट्ठकथा, थेरवादो च समेति, तस्मा तेसं तेसं विनिच्छयानं अयमेव अधिप्पायोति नो खन्तीति आचरियो, अनुगण्ठिपदे पन यक्खगहितकोपि विसञ्ञीभूतोपि न मुच्चति नाम, पाराजिकं आपज्जितुं भब्बो सो अन्तरन्तरा सञ्ञापटिलाभतोति अधिप्पायो. ‘‘बन्धित्वा निपज्जापितो वा’’ति कुरुन्दीवचनेन एकभङ्गेन निपन्नोपि न मुच्चतीति चे? मुच्चतियेव. कस्मा? अत्थतो अनिपन्नत्ता. कुरुन्दीवादेन महाअट्ठकथावादो समेति. कस्मा? अवसवत्तसामञ्ञतो. किञ्चापि समेति, आचरिया पन एवं न कथयन्ति. न केवलं तेयेव, महापदुमत्थेरोपीति दस्सनत्थं ‘‘महापदुमत्थेरेना’’ति वुत्तं. महापदुमत्थेरवादे ‘‘पाराजिकं आपज्जितुं अभब्बो यक्खगहितको नामा’’ति च वुत्तं, तत्थ आचरिया पन एवं वदन्ति ‘‘सचे ओक्कन्तनिद्दो अजानन्तोपि पादे मञ्चकं आरोपेति, आपत्तियेवाति वुत्तत्ता यो पन पतित्वा तत्थेव सयति न वुट्ठाति, तस्स आपत्ति अन्तरन्तरा जानन्तस्सापि अजानन्तस्सापि होती’’ति. सब्बट्ठकथासु वुत्तवचनानि सम्पिण्डेत्वा दस्सेतुं ‘‘इध को मुच्चति को न मुच्चती’’ति वुत्तं. यक्खगहितको वा विसञ्ञीभूतो वा न केवलं पाराजिकं आपज्जितुं भब्बो एव, सब्बोपि आपज्जति. एवं ‘‘बन्धित्वा निपज्जापितोव मुच्चती’’ति वचनेन तस्सपि अवसवत्तत्ता ‘‘आपत्ति न दिस्सती’’ति एवं न कथयन्ति. यस्मा उम्मत्तकखित्तचित्तवेदनाट्टेसु अञ्ञतरो न होति, तस्मा ‘‘आपत्तियेवा’’ति कथयन्ति. इदं किर सब्बं न सङ्गीतिं आरुळ्हं. ‘‘पवेसनं सादियतीतिआदिना वुत्तत्ता अकिरियापि होतीति वदन्ति, तं न गहेतब्बं, यदा पन सादियति, तदा सुखुमापि विञ्ञत्ति होति एवाति इध किरिया एवा’’ति अनुगण्ठिपदे वुत्तं.

पठमपाराजिकवण्णना निट्ठिता.

२. दुतियपाराजिकं

धनियवत्थुवण्णना

८४. दुतिये राजूहि एव परिग्गहितत्ता ‘‘राजगह’’न्ति लद्धनामके समीपत्थेन, अधिकरणत्थेन च पटिलद्धभुम्मविभत्तिके गिज्झकूटे पब्बते चतूहि विहारेहि विहरन्तोति अधिप्पायो. तस्स ‘‘वस्सं उपगच्छिंसू’’ति इमिना सम्बन्धो वेदितब्बो. तयो एव हि ञत्तिं ठपेत्वा गणकम्मं करोन्ति, न ततो ऊना अधिका वा अकिरियत्ता. तत्थ विनयपरियायेन सङ्घगणपुग्गलकम्मकोसल्लत्थं इदं पकिण्णकं वेदितब्बं – अत्थि सङ्घकम्मं सङ्घो एव करोति, न गणो न पुग्गलो, तं अपलोकनकम्मस्स कम्मलक्खणेकदेसं ठपेत्वा इतरं चतुब्बिधम्पि कम्मं वेदितब्बं. अत्थि सङ्घकम्मं सङ्घो च करोति, गणो च करोति, पुग्गलो च करोति. किञ्चाति? यं पुब्बे ठपितं. वुत्तञ्हेतं परिवारट्ठकथायं ‘‘यस्मिं विहारे द्वे तयो जना वसन्ति, तेहि निसीदित्वा कतम्पि सङ्घेन कतसदिसमेव. यस्मिं पन विहारे एको भिक्खु होति, तेन भिक्खुना उपोसथदिवसे पुब्बकरणपुब्बकिच्चं कत्वा निसिन्नेन कतम्पि कतिकवत्तं सङ्घेन कतसदिसमेव होती’’ति (परि. अट्ठ. ४९५-४९६). पुनपि वुत्तं ‘‘एकभिक्खुके पन विहारे एकेन सावितेपि पुरिमकतिका पटिप्पस्सम्भति एवा’’ति. अत्थि गणकम्मं सङ्घो करोति, गणो करोति, पुग्गलो करोति, तं तयो पारिसुद्धिउपोसथा अञ्ञेसं सन्तिके करीयन्ति, तस्स वसेन वेदितब्बं. अत्थि गणकम्मं गणोव करोति, न सङ्घो न पुग्गलो, तं पारिसुद्धिउपोसथो अञ्ञमञ्ञं आरोचनवसेन करीयति, तस्स वसेन वेदितब्बं. अत्थि पुग्गलकम्मं पुग्गलोव करोति, न सङ्घो न गणो, तं अधिट्ठानुपोसथवसेन वेदितब्बं. अत्थि गणकम्मं एकच्चोव गणो करोति, एकच्चो न करोति, तत्थ अञत्तिकं द्वे एव करोन्ति, न तयो. सञत्तिकं तयोव करोन्ति, न ततो ऊना अधिका वा, तेन वुत्तं ‘‘तयो एव हि ञत्तिं ठपेत्वा गणकम्मं करोन्ति, न ततो ऊना अधिका वा अकिरियत्ता’’ति. तस्मा तयोव विनयपरियायेन सम्पहुला, न ततो उद्धन्ति वेदितब्बं. अनुगण्ठिपदे पन ‘‘किञ्चापि कम्मलक्खणं तयोव करोन्ति, अथ खो तेहि कतं सङ्घेन कतसदिसन्ति वुत्तत्ता एकेन परियायेन तयो जना विनयपरियायेनपि सङ्घो’’ति वुत्तं, इदं सब्बम्पि विनयकम्मं उपादाय वुत्तं, लाभं पन उपादाय अन्तमसो एकोपि अनुपसम्पन्नोपि ‘‘सङ्घो’’ति सङ्ख्यं गच्छति किर. पवारणादिवसस्स अरुणुग्गमनसमनन्तरमेव ‘‘वुत्थगस्सा’’ति वुच्चन्ति, उक्कंसनयेन ‘‘पाटिपददिवसतो पट्ठाया’’ति वुत्तं, तेनेव ‘‘महापवारणाय पवारिता’’ति वुत्तं. अञ्ञथा अन्तरायेन अपवारिता ‘‘वुत्थवस्सा’’ति न वुच्चन्तीति आपज्जति. थम्भादि कट्ठकम्मन्ति वेदितब्बं. केचि तनुकं दारुत्थम्भं अन्तोकत्वा मत्तिकामयं थम्भं करोन्ति, अयं पन तथा न अकासि, तेन वुत्तं ‘‘सब्बमत्तिकामयं कुटिकं करित्वा’’ति. तेलमिस्साय तम्बमत्तिकाय.

८५. ‘‘मा पच्छिमा जनता पाणेसु पातब्यतं आपज्जी’’ति इमिना अनुद्देससिक्खापदेन यत्थ इट्ठकपचन पत्तपचन कुटिकरण विहारकारापन नवकम्मकरण खण्डफुल्लपटिसङ्खरण विहारसम्मज्जन पटग्गिदान कूपपोक्खरणीखणापनादीसु पातब्यतं जानन्तेन भिक्खुना कप्पियवचनम्पि न वत्तब्बन्ति दस्सेति, तेनेव परियायं अवत्वा तेसं सिक्खापदानं अनापत्तिवारेसु ‘‘अनापत्ति असतिया अजानन्तस्सा’’ति वुत्तं. ‘‘अन्तरापत्तिसिक्खापद’’न्तिपि एतस्स नाममेव. ‘‘गच्छथेतं, भिक्खवे, कुटिकं भिन्दथा’’ति इमिना कतं लभित्वा तत्थ वसन्तानम्पि दुक्कटमेवाति च सिद्धं. अञ्ञथा हि भगवा न भिन्दापेय्य. एस नयो भेदनकं छेदनकं उद्दालनकन्ति एत्थापि, आपत्तिभेदाव. ततो एव हि भेदनकसिक्खापदादीसु विय ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति न वुत्तं, तथा अञ्ञस्सत्थाय करोति, चेतियादीनं अत्थाय करोति, दुक्कटमेवाति च सिद्धं, अञ्ञथा कुटिकारसिक्खापदादीसु विय ‘‘अञ्ञस्सत्थाय वासागारं ठपेत्वा सब्बत्थ, अनापत्ती’’ति नयमेव वदेय्य, न भिन्दापेय्य. सब्बमत्तिकामयभावं पन मोचेत्वा कट्ठपासाणादिमिस्सं कत्वा परिभुञ्जति, अनापत्ति. तथा हि छेदनकसिक्खापदादीसु भगवता नयो दिन्नो ‘‘अञ्ञेन कतं पमाणातिक्कन्तं पटिलभित्वा छिन्दित्वा परिभुञ्जती’’तिआदीसु. केचि पन ‘‘वयकम्मम्पीति एतेन मूलं दत्वा कारापितम्पि अत्थि, तेन तं अञ्ञेन कतम्पि न वट्टतीति सिद्ध’’न्ति वदन्ति, तं न सुन्दरं. कस्मा? सम्भारे किणित्वा सयमेव करोन्तस्सापि वयकम्मसम्भवतो. किं वा पाळिलेसे सति अट्ठकथालेसनयो. इट्ठकाहि गिञ्जकावसथसङ्खेपेन कता वट्टतीति एत्थ पकतिइट्ठकाहि चिनित्वा कत्तब्बावसथो गिञ्जकावसथो नाम. सा हि ‘‘मत्तिकामया’’ति न वुच्चति, ‘‘इट्ठककुटिका’’त्वेव वुच्चति, तस्मा थुसगोमयतिणपलालमिस्सा मत्तिकामयापि अपक्किट्ठकमयापि ‘‘सब्बमत्तिकामया’’त्वेव वुच्चतीति नो खन्तीति आचरियो, भस्मादयो हि मत्तिकाय दळ्हिभावत्थमेव आदीयन्ति, अपक्किट्ठकमयापि गिञ्जकावसथसङ्ख्यं न गच्छति, न च आयस्मा धनियो एकप्पहारेनेव कुम्भकारो विय कुम्भं तं कुटिकं निट्ठापेसि, अनुक्कमेन पन सुक्खापेत्वा सुक्खापेत्वा मत्तिकापिण्डेहि चिनित्वा निट्ठापेसि, अपक्किट्ठकमया कुटि विय सब्बमत्तिकामया कुटि एकाबद्धा होति, न तथा पक्किट्ठकमया, तस्मा सा कप्पतीति एके. सब्बमत्तिकामयाय कुटिया बहि चे तिणकुटिकादिं कत्वा अन्तो वसति, दुक्कटमेव. सचे तत्थ तत्थ छिद्दं कत्वा बन्धित्वा एकाबद्धं करोति, वट्टति. अन्तो चे तिणकुटिकादिं कत्वा अन्तो वसति, वट्टति. कारको एव चे वसति, करणपच्चया दुक्कटं आपज्जति, न वसनपच्चया. सचे अन्तो वा बहि वा उभयत्थ वा सुधाय लिम्पति, वट्टति. यस्मा सब्बमत्तिकामया कुटि सुकरा भिन्दितुं, तस्मा तत्थ ठपितं पत्तचीवरादि अगुत्तं होति, चोरादीहि अवहरितुं सक्का, तेन वुत्तं ‘‘पत्तचीवरगुत्तत्थाया’’ति.

पाळिमुत्तकविनिच्छयवण्णना

तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे पत्ते धारेन्ति, उच्चावचानि पत्तमण्डलानि धारेन्ती’’ति (चुळव. २५३) एवमादीनि वत्थूनि निस्साय ‘‘न, भिक्खवे, उच्चावचा पत्ता धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’तिआदिना नयेन अकप्पियपरिक्खारेसु च दुक्कटं पञ्ञत्तं. कस्मा? तदनुलोमत्ता. यत्थापि न पञ्ञत्तं, तत्थ ‘‘न, भिक्खवे, उच्चावचानि छत्तानि धारेतब्बानि, यो धारेय्य, आपत्ति दुक्कटस्सा’’तिआदिना (चूळव. २६९-२७०) नयेन दुक्कटं सम्भवति, तस्मा ‘‘तत्रायं पाळिमुत्तको’’ति आरभित्वा सब्बपरिक्खारेसु वण्णमट्ठं, सविकारं वा करोन्तस्स आपत्ति दुक्कटन्ति दीपेन्तेन ‘‘न वट्टती’’ति वुत्तन्ति वेदितब्बं. एत्थाह – ‘‘अनुजानामि, भिक्खवे, ठपेत्वा पहरणिं सब्बं लोहभण्डं, ठपेत्वा आसन्दिं पल्लङ्कं दारुपत्तं दारुपादुकं सब्बं दारुभण्डं, ठपेत्वा कतकञ्च कुम्भकारिकञ्च सब्बं मत्तिकाभण्ड’’न्ति (चूळव. २९३) वुत्तत्ता यथाठपितं वज्जेत्वा इतरं सब्बं वण्णमट्ठम्पि सविकारम्पि अविसेसेन वट्टतीति? वुच्चते – तं न युत्तं यथादस्सितपाळिविरोधतो, तस्मा ‘‘ठपेत्वा पहरणि’’न्ति एवं जातिवसेन अयं पाळि पवत्ता, यथादस्सिता पाळि वण्णमट्ठादिविकारपटिसेधनवसेन पवत्ताति एवं उभयम्पि न विरुज्झति, तस्मा यथावुत्तमेव. आरग्गेन निखादनग्गेन, ‘‘आरग्गेरिव सासपो’’ति (म. नि. २.४५८; ध. प. ४०१; सु. नि. ६३०) एत्थ वुत्तनयतो आरग्गेन.

पट्टमुखे वाति पट्टकोटियं. परियन्तेति चीवरपरियन्ते. वेणिउहुमुनियुपेञ्ञाम. अग्घियन्ति चेतियं. गयमुग्गरन्ति तुलादण्डसण्ठानं, गया सीसे सूचिका होति, मुखपत्ता लद्रा. उक्किरन्ति नीहरन्ति करोन्ति ठपेन्ति. कोणसुत्तपिळका नाम गण्ठिकपट्टादिकोणेसु सुत्तमयपिळका. यं एत्थ चीवरं वा पत्तो वा ‘‘न वट्टती’’ति वुत्तो, तत्थ अधिट्ठानं रुहति, विकप्पनापि रुहतीति वेदितब्बं. देड्डुभोति उदकसप्पो. अच्छीति कुञ्जरक्खि. गोमुत्तकन्ति गोमुत्तसण्ठाना राजियो. कुञ्चिकाय सेनासनपरिक्खारत्ता सुवण्णरूपियमयापि वट्टतीति छाया दिस्सति, ‘‘कुञ्चिकाय वण्णमट्ठकम्मं न वट्टती’’ति वचनतो अञ्ञे कप्पियलोहादिमयाव कुञ्चिका कप्पन्ति परिहरणीयपरिक्खारत्ता. आरकण्टको पोत्थकादिकरणसत्थकजाति. ‘‘आमण्डकसारको आमलकफलमयो’’ति वदन्ति. तालपण्णबीजनीआदीसु ‘‘वण्णमट्ठकम्मं वट्टती’’ति वुत्तं. किञ्चापि तानि कुञ्चिका विय परिहरणीयानि, अथ खो ‘‘उच्चावचानि न धारेतब्बानी’’ति पटिक्खेपाभावतो वुत्तं. केवलञ्हि तानि ‘‘अनुजानामि, भिक्खवे, विधूपनञ्च तालवण्टञ्चा’’तिआदिना (चूळव. २६९) वुत्तानि. गण्ठिपदे पन ‘‘तेलभाजनेसु वण्णमट्ठकम्मं वट्टतीति सेनासनपरिक्खारत्ता’’ति वुत्तं. राजवल्लभाति राजकुलूपका. सीमाति इधाधिप्पेता भूमि, बद्धसीमा च. ‘‘येसं सन्तका तेसं सीमा, तत्थ परेहि न कत्तब्ब’’न्ति अनुगण्ठिपदे वुत्तं. ‘‘भूमि च सीमा च येसं सन्तका, तेहि एव वारेतब्बा. येसं पन अञ्ञेसं भूमियं सीमा कता, ते वारेतुं न इस्सरा’’ति वदन्ति. ‘‘सङ्घभेदादीनं कारणत्ता ‘मा करोथा’ति पटिसेधेतब्बा एवा’’ति अन्धकट्ठकथायं वुत्तं किर.

८६-७. दारुकुटिकं कातुं, कत्तुन्ति च अत्थि. खण्डाखण्डिकन्ति फलाफलं विय दट्ठब्बं. आणापेहीति वचनं अनिट्ठे एव वुच्चतीति कत्वा बन्धं आणापेसि. इस्सरियमत्तायाति समिद्धियं मत्तासद्दोति ञापेति.

८८. ‘‘एवरूपं वाचं भासित्वा’’ति च पाठो. लोमेन त्वं मुत्तो, मा पुनपि एवरूपमकासीति इदं किं ब्यापाददीपकं, दारूसुपि लोभक्खन्धदीपकं वचनं सोतापन्नस्स सतो तस्स राजस्स पतिरूपं. ननु नाम ‘‘पुब्बे कतं सुकतं भन्ते, वदेय्याथ पुनपि येनत्थो’’ति पवारेत्वा अतीव पीतिपामोज्जं उप्पादेतब्बं तेन सियाति? सच्चमेतं सोतापन्नत्ता अतीव बुद्धमामको धम्ममामको सङ्घमामको च, तस्मा भिक्खूनं अकप्पियं असहन्तो, सिक्खापदपञ्ञत्तिया च ओकासं कत्तुकामो ‘‘सुपयुत्तानि मे दारूनी’’ति तुट्ठचित्तोपि एवमाहाति वेदितब्बं. इमेहि नाम एवरूपे ठाने. ‘‘आगतपदानुरूपेनाति अञ्ञेहि वा पदेहि, इतो थोकतरेहि वा आगतकाले तदनुरूपा योजना कातब्बा’’ति गण्ठिपदे वुत्तं. ‘‘न केवलं इमस्मिंयेव सिक्खापदे, अञ्ञेसुपि आगच्छन्ति, तस्मा तत्थ तत्थ आगतपदानुरूपेन योजना वेदितब्बा’’ति अनुगण्ठिपदे वुत्तं. उज्झायनत्थो अदिन्नस्सादिन्नत्ताव, ते उज्झायिंसु.

रुद्रदामको नाम रुद्रदामकादीहि उप्पादितो. बाराणसिनगरादीसु तेहि तेहि राजूहि पोराणसत्थानुरूपं लक्खणसम्पन्ना उप्पादिता नीलकहापणा. तेसं किर तिभागं अग्घति रुद्रदामको, तस्मा तस्स पादो थुल्लच्चयवत्थु होति. मासको पन इध अप्पमाणं. कहापणो किञ्चिकाले ऊनवीसतिमासको होति, किञ्चि काले अतिरेकवीसतिमासको. तस्मा तस्स कहापणस्स चतुत्थभागो पञ्चमासको विय अतिरेकपञ्चमासको वा ऊनपञ्चमासको वा पादोति वेदितब्बं. इमस्सत्थस्स दीपनत्थं ‘‘तदा राजगहे वीसतिमासको कहापणो होती’’तिआदि वुत्तं. तत्थ रजतमयो सुवण्णमयो तम्बमयो च कहापणो होति. सुवण्णभूमियं विय पादोपि यत्थ तम्बमयोव कतो होति, तत्थ सोव पादोति आचरियो. यस्मा पादो एकनीलकहापणग्घनको, तस्मा तस्स पादस्स चतुत्थभागोव सिया पादोति एके. इदं न युज्जति. यो च तत्थ पादारहो भण्डो, तस्स चतुत्थभागस्सेव पाराजिकवत्थुभावप्पसङ्गतो. यदि पादारहं भण्डं पाराजिकवत्थु, सिद्धं ‘‘सोव पादो पच्छिमं पाराजिकवत्थू’’ति. न हि सब्बत्थ भण्डं गहेत्वा नीलकहापणग्घेन अग्घापेन्ति. यस्मा तस्स तस्सेव कहापणग्घेन अग्घापेन्ति, तस्मा तस्स तस्स जनपदस्स पादोव पादोति तदग्घनकमेव पादग्घनकन्ति सिद्धं, ‘‘सो च खो पोराणस्स नीलकहापणस्स वसेन, न इतरेसन्ति यत्थ पन नीलकहापणा वळञ्जं गच्छन्ति, तत्थेवा’’ति केचि वदन्ति, उपपरिक्खित्वा गहेतब्बं.

पदभाजनीयवण्णना

९२. गामा वा अरञ्ञा वाति लक्खणानुपञ्ञत्तिकत्ता पठमपञ्ञत्तिया आदिम्हि वुत्ता. यतो वा अपक्कन्ता, सो अमनुस्सो नाम. ‘‘अमनुस्सगामं अपारुपित्वा, गामप्पवेसनञ्च अनापुच्छा पविसितुं वट्टती’’ति अनुगण्ठिपदे वुत्तं. ‘‘यतो गामतो आगन्तुकामा एव अपक्कन्ता, तं गामं एवं पविसितुं न वट्टती’’ति वदन्ति एके. केचि पन ‘‘यक्खपरिग्गहभूतोपि आपणादीसु दिस्समानेसु एव ‘गामो’ति सङ्ख्यं गच्छति, अदिस्समानेसु पवेसने अनापत्ती’’ति वदन्ति. ‘‘गामो एव उपचारो गामूपचारोति एवं कम्मधारयवसेन गहिते कुरुन्दट्ठकथादीसु वुत्तम्पि सुवुत्तमेव होती’’ति वदन्ति. ‘‘तस्स घरूपचारो गामोति आपज्जती’’ति वचनं पटिक्खिपति. ‘‘गामस्सुपचारो च गामो च गामूपचारो चा’’ति वदन्ति, तं विरुज्झति, न. ‘‘इमेसं लाभादीसु लक्खणं सन्धाय महाअट्ठकथायं ‘घरं घरूपचारो’तिआदि वुत्तं, तं न मयं पटिक्खिपामा’’ति च वदन्ति. ‘‘कतपरिक्खेपो चाति घरस्स समन्ततो तत्तको उपचारो नामा’’ति गण्ठिपदे लिखितं. अनुगण्ठिपदे पन ‘‘यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चतीति इतो अनागतं सन्धाय वुत्तं, नातीतं. यदि अतीतम्पि सन्धाय वुत्तं, महापदुमथेरवादोव पमाणं जातन्ति आपज्जति, तस्मा अनागतमेव सन्धाय वुत्तन्ति आचरिया कथयन्ती’’ति वुत्तं. सेसम्पीति गामूपचारलक्खणम्पि.

तत्रायं नयोति तस्स गामूपचारस्स गहणे अयं नयो. विकालेगामप्पवेसनादीसूति एत्थ ‘‘गामप्पवेसनञ्हि बहि एव आपुच्छितब्ब’’न्ति गण्ठिपदे वुत्तं. ‘‘तं अट्ठकथाय न समेती’’ति वदन्ति. ‘‘गामसङ्खातूपचारं सन्धाय वुत्त’’न्ति गहिते समेतीति मम तक्को. ‘‘आदि-सद्दतो घरे ठितानं दिन्नलाभभाजनादीनी’’ति गण्ठिपदे वुत्तं. ‘‘गामूपचारे ठितानं पापुणितब्बलाभं सञ्चिच्च अदेन्तानं पाराजिक’’न्ति अनुगण्ठिपदे वुत्तं. किञ्चापि कुरुन्दिआदीसु पाळियं वुत्तवचनानुलोमवसेन वुत्तत्ता ‘‘पमादलेखा’’ति न वत्तब्बं, महाअट्ठकथायं वुत्तविनिच्छयो सङ्गीतितो पट्ठाय आगतो. ‘‘यञ्चेतं महाअट्ठकथाय’’न्तिआदि सीहळदीपे अट्ठकथाचरियेहि वुत्तं ‘‘विनिच्छयनयो’’ति च. लेड्डुपातेनेव परिच्छिन्दितब्बोति परिक्खेपारहट्ठानं, न उपचारं. सो हि ततो अपरेन लेड्डुपातेन परच्छिन्नो. इमस्मिं अदिन्नादानसिक्खापदेति नियमेन अञ्ञत्थ अञ्ञथाति अत्थतो वुत्तं होति. तेन वा नियमेन यथारुतवसेनापि अत्थो इध युज्जति. अभिधम्मे पनातिआदिना अञ्ञथापि अत्थापत्तिसिद्धं दस्सेति.

‘‘परिच्चागादिम्हि अकते ‘इदं मम सन्तक’न्ति अविदितम्पि परपरिग्गहितमेव पुत्तकानं पितु अच्चयेन सन्तकं विय, तं अत्थतो अपरिच्चत्ते सङ्गहं गच्छती’’ति गण्ठिपदे वुत्तं. ‘‘थेनस्स कम्मं थेय्यं, थेनेन गहेतब्बभूतं भण्डं. थेय्यन्ति सङ्खातन्ति थेय्यसङ्खात’’न्ति पोराणगण्ठिपदे वुत्तं. तं थेय्यं यस्स थेनस्स कम्मं, सो यस्मा थेय्यचित्तो अवहरणचित्तो होति, तस्मा ‘‘थेय्यसङ्खात’’न्ति पदं उद्धरित्वा ‘‘थेय्यचित्तो अवहरणचित्तो’’ति पदभाजनम्पि तेसं पोराणानं युज्जतेव, तथापि अट्ठकथायं वुत्तनयेनेव गहेतब्बं. ‘‘यञ्च पुब्बभागे ‘अवहरिस्सामी’ति पवत्तं चित्तं, यञ्च गमनादिसाधकं, परामसनादिसाधकं वा मज्झे पवत्तं, यञ्च ठानाचावनपयोगसाधकं, तेसु अयमेवेको पच्छिमो चित्तकोट्ठासो इध अधिप्पेतो ‘थेनो’ति अपरे’’ति अनुगण्ठिपदे वुत्तं. ऊनमासकमासपादादीसु ‘‘अवहरणचित्तेसु एकचित्तकोट्ठासोति आचरिया वदन्ती’’ति वुत्तं.

पञ्चवीसतिअवहारकथावण्णना

पञ्चवीसति अवहारा नाम वचनभेदेनेव भिन्ना, अत्थतो पन अभिन्ना. आकुला दुविञ्ञेय्यविनिच्छयाति आचरियानं मुखे सन्तिके सब्बाकारेन अग्गहितविनिच्छयानं दुविञ्ञेय्या. दुकतिकपट्ठानपाळि (पट्ठा. ५.१.१ आदयो, दुकतिकपट्ठानपाळि) विय आकुला दुविञ्ञेय्यविनिच्छया, केवलं तं आचरिया पुब्बापरविरोधमकत्वा सङ्गीतितो पट्ठाय आगतनयमविनासेत्वा वण्णयन्तीति ‘‘पट्ठानपाळिमिवाति अपरे वदन्ती’’ति च वुत्ता. पोराणाति सङ्गीतिआचरिया. अयमेत्थ सामीचि एव, सचे न देति, आपत्ति नत्थि, पाराजिकभया पन यथा सिक्खाकामो देति, एवं दातब्बमेव. यानि पनेत्थ वत्थूनि, तानि सीहळदीपे आचरियेहि सङ्घादीनमनुमतिया अट्ठकथासु पक्खित्तानि, ‘‘अनागते ब्रह्मचारीनं हितत्थाय पोत्थकारुळ्हकालतो पच्छापी’’ति वुत्तं. आणत्तिकं आणत्तिक्खणेपि गण्हाति, कालन्तरेनापि अत्थसाधको, कालन्तरं सन्धायाति इदमेतेसं नानत्तं. भट्ठेति अपगते. अन्तरसमुद्दे अतुरुमुहुदे. फरति साधेति. नवधोतोति नवकतो. पासाणसक्खरन्ति पासाणञ्च सक्खरञ्च.

भूमट्ठकथादिवण्णना

९४. महाअट्ठकथायं पन सच्चेपि अलिकेपि दुक्कटमेव वुत्तं, तं पमादलिखितन्ति वेदितब्बन्ति यथेतरहि युत्तिया गहेतब्बा. तत्थ ‘‘चतुवग्गेन ठपेत्वा उपसम्पदपवारणअब्भानादिसब्बं सङ्घकम्मं कातुं वट्टति’’च्चेव वत्तब्बे ‘‘उपसम्पदपवारणकथिनब्भानादीनी’’ति लिखन्तीति वेदितब्बं. तं आचरिया ‘‘पमादलेखा’’त्वेव वण्णयन्ति, तेन वुत्तं ‘‘पमादलिखित’’न्ति. यं यं वचनं मुसा, तत्थ तत्थ पाचित्तियन्ति वुत्तं. दुक्कटस्स वचने पयोजनाभावा ‘‘अदिन्नादानस्स पुब्बपयोगे’’ति वुत्तं. अञ्ञेसम्पि पुब्बपयोगे पाचित्तियट्ठाने पाचित्तियमेव. पमादलिखितन्ति एत्थ इध अधिप्पेतमेव गहेत्वा अट्ठकथायं वुत्तन्ति गहिते समेति विय. आचरिया पन ‘‘पाचित्तियट्ठाने पाचित्तिय’’न्ति वत्वा दुक्कटे विसुं वत्तब्बे ‘‘सच्चालिके’’ति सामञ्ञतो वुत्तत्ता ‘‘पमादलेखा’’ति वदन्तीति वेदितब्बाति. ‘‘कुसलचित्तेन गमने अनापत्ती’’ति वुत्तत्ता ‘‘दानञ्च दस्सामी’’ति वचनेन अनापत्ति विय.

पाचित्तियट्ठाने दुक्कटा न मुच्चतीति पाचित्तियेन सद्धिं दुक्कटमापज्जति. बहुकापि आपत्तियो होन्तूति खणनब्यूहनुद्धरणेसु दस दस कत्वा आपत्तियो आपन्नो, तेसु उद्धरणे दस पाचित्तियो देसेत्वा मुच्चति, जातिवसेन ‘‘एकमेव देसेत्वा मुच्चती’’ति कुरुन्दियं वुत्तं, तस्मा पुरिमेन समेति. ‘‘समोधानेत्वा दस्सितपयोगे ‘‘दुक्कट’’न्ति वुत्तत्ता समानपयोगा बहुदुक्कटत्तं ञापेति. खणने बहुकानीति समानपयोगत्ता न पटिप्पस्सम्भति. अट्ठकथाचरियप्पमाणेनाति यथा पनेत्थ, एवं अञ्ञेसुपि एवरूपानि अट्ठकथाय आगतवचनानि सङ्गीतितो पट्ठाय आगतत्ता गहेतब्बानीति अत्थो. ‘‘इध दुतियपाराजिके गहेतब्बा, न अञ्ञेसू’’ति धम्मसिरित्थेरो किराह. गण्ठिपदे पन ‘‘पुरिमखणनं पच्छिमं पत्वा पटिप्पस्सम्भति, तेनेव एकमेव देसेत्वा मुच्चती’’ति वुत्तं, ‘‘विसभागकिरियं वा पत्वा पुरिमं पटिप्पस्सम्भती’’ति च वुत्तं.

एवं एकट्ठाने ठिताय कुम्भिया ठानाचावनञ्चेत्थ छहाकारेहि वेदितब्बन्ति सम्बन्धो. कुम्भियाति भुम्मवचनं. उद्धं उक्खिपन्तो केसग्गमत्तम्पि भूमितो मोचेति, पाराजिकन्ति एत्थ मुखवट्टिया फुट्ठोकासं बुन्देन मोचिते ‘‘ठानाचावनञ्चेत्थ छहाकारेहि वेदितब्ब’’न्ति इमिना समेति, तथा अवत्वा ‘‘भूमितो मुत्ते केसग्गमत्तम्पि अतिक्कन्ते भूमितो मोचितं नाम होती’’ति दळ्हं कत्वा वदन्ति, उपपरिक्खित्वा गहेतब्बं. एत्थ एकच्चे एवं अत्थं वदन्ति ‘‘पुब्बे खणन्तेन अवसेसट्ठानानि वियोजितानि, तस्मिं विमुत्ते पाराजिक’’न्ति. सङ्खेपमहापच्चरियादीसु वुत्तवचनस्स पमादलेखभावो ‘‘अत्तनो भाजनगतं वा करोति, मुट्ठिं वा छिन्दती’’ति वचनेन दीपितो.

यं पन ‘‘पीतमत्ते पाराजिक’’न्ति वुत्तं, तं यथेतरहि ‘‘पञ्चविञ्ञाणा उप्पन्नवत्थुका उप्पन्नारम्मणा’’ति पदस्स ‘‘उप्पन्नवत्थुकाहि अनागतपटिक्खेपो’’ति अट्ठकथावचनं ‘‘असम्भिन्नवत्थुका असम्भिन्नारम्मणा पुरेजातवत्थुका पुरेजातारम्मणा’’ति वचनमपेक्खित्वा अतीतानागतपटिक्खेपोति परिवत्तेति, तथा तादिसेहि परिवत्त’न्ति वेदितब्बं. न हि अट्ठकथाचरिया पुब्बापरविरुद्धं वदन्ति. यं पन आचरिया ‘‘इदं पमादलिखित’’न्ति अपनेत्वा पटिक्खिपित्वा वचनकाले वाचेन्ति, उद्दिसन्ति, तमेव च इमिनापि आचरियेन ‘‘पमादलिखित’’न्ति पटिक्खित्तं. यञ्च सुत्तं दस्सेत्वा ते पटिक्खिपन्ति, तमेव च दस्सेन्तेन इमिना पटिक्खित्तं, तेन वुत्तं ‘‘तं पन तत्थेवा’’तिआदि.

अनापत्तिमत्तमेव वुत्तन्ति नेव अवहारो न गीवा अनापत्तीति ब्यञ्जनतोव भेदो, न अत्थतोति दस्सनत्थं. तं पमादलिखितं कतरेहीति चे? पुब्बे वुत्तप्पकारेहि, लेखकेहि वा, एस नयो सब्बत्थ. ‘‘न हि तदेव बहूसु ठानेसु युत्ततो पाराजिकमहुत्वा कत्थचि होती’’ति सब्बं अनुगण्ठिपदे वुत्तं. दुट्ठपितं वा ठपेतीति एत्थ ततो पग्घरिस्सतीति ठानाचावनं सन्धाय कतत्ता पाराजिकं तं पन गण्हतु वा मा वा तत्थेव ‘‘भिन्दती’’तिआदिवचनतो वेदितब्बं. ‘‘तत्थेवाति ठानाचावनं अकरोन्तोव ठाना अचावेतुकामोव केवलं ‘भिन्दती’ति अट्ठकथावचनतो च ञापेतब्ब’’न्ति अञ्ञतरस्मिं गण्ठिपदे वुत्तं. तथा ‘‘पग्घरितेहि तिन्तपंसुं गहेत्वा उदके पक्खिपित्वा पचित्वा गहेतुं सक्का, तस्मा गहणमेव सन्धाय वुत्त’’न्ति अपरे. ‘‘रित्तकुम्भिया उपरि करोति, भण्डदेय्य’’न्ति वुत्तं, तं आणत्तिया विरुज्झति, ‘‘यदा सक्कोसि, तदा तं भण्डं अवहरा’’ति अत्थसाधको आणत्तिकाले एव पाराजिकं. अपिच आवाटकादीनि थावरपयोगानि च एत्थ साधकानि. नत्थि कालकतपयोगानि पाराजिकवत्थूनीति तस्मा उपपरिक्खितब्बन्ति एके. यत्थ यत्थ ‘‘अपरे’’ति वा ‘‘एके’’ति वा वुच्चति, तत्थ तत्थ सुट्ठु उपपरिक्खित्वा युत्तं गहेतब्बं, इतरं छड्डेतब्बं. वदन्तीति आचरिया वदन्ति. न, अञ्ञथा गहेतब्बत्थतोति पाळिपरिहरणत्थं वुत्तं. एवमेके वदन्तीति तं न गहेतब्बं. कस्मा? ‘‘पस्सावं वा छड्डेती’’ति च ‘‘अपरिभोगं वा करोती’’ति च अत्थतो एकत्ता, अट्ठकथाय ‘‘मुग्गरेन पोथेत्वा भिन्दती’’ति वुत्तत्तापि.

अयं पनेत्थ सारोतिआदिकथाय ‘‘अम्हाकं आचरियस्स वचन’’न्ति धम्मसिरित्थेरो आह. सङ्गहाचरियानं वादोति एके. पुब्बे वुत्तापि ते एव, तस्मा वोहारवसेनाति अछड्डेतुकामम्पि तथा करोन्तं ‘‘छड्डेती’’ति वोहरन्ति. एवमेतेसं पदानं अत्थो गहेतब्बोति एवं सन्ते ‘‘ठानाचावनस्स नत्थिताय दुक्कट’’न्ति अट्ठकथावचनेन अतिविय समेति, तत्थ ठानाचावनचित्तस्स नत्थिताय ठाना चुतम्पि न ‘‘ठाना चुत’’न्ति वुच्चतीति अत्थो गहेतब्बो. इतरथापीति थेय्यचित्ताभावा ठाना चावेतुकामस्सपि दुक्कटं युज्जति.

९६. सयमेव पतितमोरस्सेव इतो चितो च करोतो थुल्लच्चयं. आकासट्ठविनिच्छये तप्पसङ्गेन तस्मिं वेहासादिगतेपि असम्मोहत्थं एवं गहेतब्बन्ति वुत्तं. ‘‘एवमञ्ञत्रापि सामिसे’’ति गण्ठिपदे वुत्तं. ‘‘ठानाचावनं अकरोन्तो चालेती’’ति वचनतो ठानाचावने थुल्लच्चयं नत्थीति वुत्तं होति. केचि अफन्दापेत्वा ठानाचावनाचावनेहिपि दुक्कटथुल्लच्चये वदन्ति. ‘‘ते ठानाचावनं अकरोन्तोति इमं अट्ठकथावचनं दस्सेत्वा पटिसेधेतब्बा’’ति केचि वदन्ति, वीमंसितब्बं.

९७. छेदनमोचनादि उपरिभागं सन्धाय वुत्तं. अवस्सं ठानतो आकासगतं करोति. एत्थ ‘‘एककोटिं नीहरित्वा ठपिते वंसे ठितस्स आकासकरणं सन्धाया’’ति केचि वदन्ति. ते पन अथ ‘‘मूलं अच्छेत्वा वलयं इतो चितो च सारेति, रक्खति. सचे पन मूलतो अनीहरित्वापि हत्थेन गहेत्वा आकासगतं करोति, पाराजिक’’न्ति अट्ठकथावचनं दस्सेत्वा पटिसेधेतब्बा. भित्तिनिस्सितन्ति भित्तिया उपत्थम्भितं सन्धाय वुत्तन्ति एके. भित्तिं निस्साय ठपितन्ति नागदन्तादीसु ठितं सन्धाय वुत्तं. छिन्नमत्तेति उपरि उग्गन्त्वा ठितं सन्धाय वुत्तं.

९८. उपरि ठितस्स पिट्ठियाति एत्थ अधो ओसारणं सन्धाय वुत्तं. हेट्ठा ओसारेन्तस्स उपरिमस्स पिट्ठिया हेट्ठिमेन ठितोकासं अतिक्कन्तमत्ते पाराजिकं, उद्धं उक्खिपन्तस्स उदकतो मुत्तमत्ते. ‘‘एवं गहिते भूमट्ठे वुत्तेन समेती’’ति वदन्ति. मतमच्छानं ठितट्ठानमेव ठानं किर. थेय्यचित्तेन मारेत्वा गण्हतो ऊनपादग्घनके दुक्कटं, सहपयोगत्ता पाचित्तियं नत्थीति एके. मदनफलवसादीनीति एत्थ सीहळभासा किर वस इति विसन्ति अत्थो, गरुळाकारेन कतुप्पेयितं वा.

९९. पुब्बे पासे बद्धसूकरउपमाय वुत्ता एव. ‘‘थले ठपिताय नावाय न फुट्ठोकासमत्तमेवा’’ति पाठो. ‘‘वातो आगम्माति वचनतो वातस्स नत्थिकाले पयोगस्स कतत्ता अवहारो नत्थि, अत्थिकाले चे कतो, अवहारोवा’’ति वदन्ति. ‘‘भण्डदेय्यं पन केसन्ति चे? येसं हत्थे कहापणानि गहितानि, तेसं वा, नावासामिना नावाय अग्गहिताय नावासामिकस्स वा’’ति अनुगण्ठिपदे वुत्तं.

१०४. निरम्बित्वा उपरि. अकतं वा पन पतिट्ठपेतीति अपुब्बं वा पट्ठपेतीति अत्थो.

१०६. गामट्ठे वा ‘‘गामो नामा’’ति न वुत्तं पठमं गामलक्खणस्स सब्बसो वुत्तत्ता.

१०७. अरञ्ञट्ठे अरञ्ञं नामाति पुन न केवलं पुब्बे वुत्तलक्खणञ्ञेव अरञ्ञन्ति इधाधिप्पेतं, किन्तु परपरिग्गहितमेव चेतं होति, तं इधाधिप्पेतन्ति दस्सनत्थं वुत्तं. तेनेव अत्थेपि अरञ्ञग्गहणं कतं. अग्गेपि मूलेपि छिन्नाति एत्थ ‘‘न वेठेत्वा ठिता, छिन्नमत्ते पतनकं सन्धाय वुत्त’’न्ति वदन्ति. तच्छेत्वा ठपितोति अरञ्ञसामिकेहि परेहि लद्धेहि तच्छेत्वा ठपितो. अद्धगतोपीति चिरकालिकोपि. ‘‘न गहेतब्बोति अरञ्ञसामिकेहि अनुञ्ञातेनपी’’ति गण्ठिपदे वुत्तं. छल्लिया परियोनद्धं होतीति इमिना सामिकानं निरपेक्खतं दीपेति. तेन वुत्तं ‘‘गहेतुं वट्टती’’ति. यदि सामिकानं सापेक्खता अत्थि, न वट्टति.

१०८. तत्थ ‘‘भाजनेसु पोक्खरणीतळाकेसु च गावो पक्कोसतीति इतो पट्ठाय तयो दस वारा आदिमेव दस्सेत्वा संखित्ता’’ति अनुगण्ठिपदे वुत्तं. निब्बहनउदकं नाम तळाकरक्खणत्थाय अधिकोदकनिक्खमनद्वारेन निक्खमनउदकं. ‘‘गहेतुं न लभतीति सामीचिकम्मं न होती’’ति अनुगण्ठिपदे वुत्तं. इतो पट्ठाय ‘‘वुत्त’’न्ति वुत्ते अनुगण्ठिपदेति गहेतब्बं. अनिक्खन्ते उदकेति पाठसेसो, सुक्खमातिकापयोगत्ता भण्डदेय्यम्पि न होतीति अधिप्पायो. तळाकं निस्साय खेत्तस्स कतत्ताति ‘‘सब्बसाधारणं तळाकं होती’’ति पठमं वुत्तत्ता तं सन्धाय वुत्तं. ‘‘यस्मा तळाकगतं उदकं सब्बसाधारणम्पि मातिकाय सति तं अतिक्कमित्वा गहेतुं न वट्टति, तस्मा तं सन्धाय कुरुन्दियादीसु अवहारोति वुत्त’’न्ति अपरे आहूति. इमिना लक्खणेन न समेतीति यस्मा सब्बसाधारणदेसो नाम तञ्च तळाकं सब्बसाधारणं, कतिकाभावा च महाअट्ठकथायं वुत्तमेव युत्तन्ति आहाचरियो.

१०९. ‘‘ततो पट्ठाय अवहारो नत्थीति थेय्यायपि गण्हतो, तस्मा यथामुण्डमहाजेतब्बत्ता, अरक्खितब्बत्ता, सब्बसाधारणत्ता च अञ्ञम्पि सङ्घसन्तकं इदं न होती’’ति गण्ठिपदे वुत्तं.

११०. उजुकमेव तिट्ठतीति एत्थ ‘‘समीपे रुक्खसाखादीहि सन्धारितत्ता ईसकं खलित्वा उजुकमेव तिट्ठति चे, अवहारो. छिन्नवेणु विय तिट्ठति चे, अनापत्ती’’ति वुत्तं, तं सुवुत्तं, तस्स विनिच्छये ‘‘सचे तानि रक्खन्ती’’ति वुत्तत्ता. नो अञ्ञथाति सम्पत्ते चे वाते वातमुखसोधनं करोति, पाराजिकन्ति अत्थो.

१११. अञ्ञेसु पन विचारणा एव नत्थीति तेसु अप्पटिक्खिपितत्ता अयमेव विनिच्छयोति वुत्तं होति. ‘‘एतेन धुरनिक्खेपं कत्वापि चोरेहि आहटं चोदेत्वा गण्हतो अनापत्तीति दीपितं होती’’ति वुत्तं.

११२. एसेव नयोति उद्धारेयेव पाराजिकं, कस्मा? अञ्ञेहि पत्तेहि साधारणस्स सञ्ञाणस्स वुत्तत्ता. पदवारेनाति चोरेन नीहरित्वा दिन्नं गहेत्वा गच्छतो. गामद्वारन्ति वोहारमत्तमेव, गामन्ति अत्थो आणत्तिया दट्ठब्बत्ता, द्विन्नम्पि उद्धारे एव पाराजिकं. असुकं नाम गामं गन्त्वाति वचनेन याव तस्स गामस्स परतो उपचारो, सब्बमेतं आणत्तमेव होति. ‘‘ठत्वा वा निसीदित्वा वा विस्समित्वा पुरिमथेय्यचित्तं वूपसमित्वा गमनत्थञ्चे भण्डं न निक्खित्तं, यथागहितमेव, पदवारेन कारेतब्बोति, निक्खित्तञ्चे, उद्धारेना’’ति च लिखितं. केवलं ‘‘लिखित’’न्ति वुत्ते गण्ठिपदे गहेतब्बं. थेय्यचित्तेन परिभुञ्जन्तोति ठानाचावनं अकत्वा निवत्थपारुतनीहारेन ‘‘पुब्बेवेदं मया गहित’’न्ति थेय्यचित्तेन परिभुञ्जन्तो. ‘‘नट्ठे भण्डदेय्यं किरा’’ति लिखितं. ‘‘अञ्ञो वा’’ति वचनेन येन ठपितं, तेन दिन्ने अनापत्तीति दीपितं होति गोपकस्स दाने विय, ‘‘केवलं इध भण्डदेय्यन्ति अपरे’’ति वुत्तं. ‘‘अञ्ञो वा’’ति वचनतो येन ठपितं. सो वातिपि लब्भतीति विचारेत्वा गहेतब्बो. वा-सद्देन यस्स हत्थे ठपितं, सो वा देति राजगहे गणको विय धनियस्स, तस्मा पाराजिकं युत्तं विय.

तव थूलसाटको लद्धोति वुत्तक्खणे मुसावादे दुक्कटं. तस्स नामं लिखित्वाति एत्थ ‘‘तेन ‘गहेत्वा ठपेय्यासी’ति आणत्तत्ता नामलेखनकाले अनापत्ति कुससङ्कमनसदिसं न होती’’ति वुत्तं. न जानन्तीति न सुणन्तीति अत्थो. सचे जानित्वापि चित्तेन न सम्पटिच्छन्ति एसेव नयो. जानन्तेन पन रक्खितुं अनिच्छन्ते पटिक्खिपितब्बमेव एतन्ति वत्तं जानितब्बं. उम्मग्गेनाति पुरापाणं खणित्वा कतमग्गेनाति अत्थो.

निस्सितवारिकस्स पन सभागा भत्तं देन्ति, तस्मा यथा विहारे पन्ति, तथेव कातब्बन्ति सम्पत्तवारं अग्गहेतुं न लभन्ति, ‘‘तस्स वा सभागा अदातुं न लभन्ती’’ति वुत्तं. अत्तदुतियस्साति न हि एकेनानीतं द्विन्नं पहोति, सचे पहोति पापेतब्बोति दस्सेतुं ‘‘यस्स वा’’तिआदि वुत्तं. ‘‘परिपुच्छं देतीति पुच्छितपञ्हस्स विस्सज्जनं करोती’’ति लिखितं. सङ्घस्स भारं नाम ‘‘सद्धम्मवाचना एवा’’ति वुत्तं, ‘‘नवकम्मिकोपि वुच्चती’’ति च, ‘‘इतो भण्डतो वट्टन्तं पुन अन्तो पविसतीति महाअट्ठकथापदस्स कुरुन्दीसङ्खेपट्ठकथाहि अधिप्पायो विवरितो’’ति लिखितं.

११३. गच्छन्ते याने वाति एत्थ ‘‘सुङ्कट्ठानस्स बहि ठितं सन्धाय वुत्त’’न्ति उपतिस्सत्थेरो वदति किर. ‘‘गच्छन्ते याने वातिआदि सुङ्कट्ठानब्भन्तरे गहेतब्ब’’न्ति वुत्तं. बहि ठितस्स वत्तब्बमेव नत्थि, ‘‘अन्तो ठत्वा’’ति अधिकारे वुत्तत्ता चेति युत्तं – यानादीसु ठपिते तस्स पयोगं विनायेव गतेसु पाराजिको न होति. कस्मा न भण्डदेय्यन्ति चे? सुङ्कट्ठानस्स बहि ठितत्ता. अरञ्ञट्ठे ‘‘अस्सतिया अतिक्कमन्तस्सपि भण्डदेय्यमेवा’’ति (पारा. अट्ठ. १.१०७) वुत्तं तेसं सपरिग्गहितत्ता. इध पन ‘‘अत्र पविट्ठस्सा’’ति वचनतो न बहि ठितस्स, तं किर सुङ्कसङ्केतं. अञ्ञं हरापेतीति तत्थ ‘‘सहत्था’’ति वचनतो अनापत्ति. निस्सग्गियानि होन्तीति अट्ठकथातो पाचित्तियं, उपचारं ओक्कमित्वा परिहरणे सादीनवत्ता दुक्कटं.

सुङ्कट्ठाने सुङ्कं दत्वाव गन्तुं वट्टतीति इदं दानि वत्तब्बानं मातिकाति धम्मसिरित्थेरो. ‘‘अनुराधपुरस्स चतूसु द्वारेसु सुङ्कं गण्हन्ति, तेसु दक्खिणद्वारस्स पुरतो मग्गो थूपारामतो आनन्दचेतियं पदक्खिणं कत्वा जेतवनविहारस्सन्तरपाकारस्सासन्ने निविट्ठो, यो न गामं पविसन्तो उपचारं ओक्कन्तो होति. थूपारामतो च महाचेतियं पदक्खिणं कत्वा राजविहारं गच्छन्तो न ओक्कमती’’ति किर महाअट्ठकथायं आगतं. एत्थ चाति सुङ्कघाते ‘‘द्वीहि लेड्डुपातेहीति आचरियपरम्पराभता’’ति लिखितं. द्वीहि लेड्डुपातेहीति सुङ्कघातस्स परिच्छेदे अट्ठपिते युज्जति, ठपिते पन अतिरेकयोजनम्पि सुङ्कघातं होतीति ततो परं द्वे लेड्डुपाता उपचारोति गहेतब्बो. सो पनेत्थापि दुविधो बाहिरब्भन्तरभेदतो. तत्थ दुतियलेड्डुपातसङ्खातं बाहिरोपचारं सन्धाय पाळियं, महाअट्ठकथायञ्च दुक्कटं वुत्तं. अब्भन्तरं सन्धाय कुरुन्दियन्ति नो खन्ति. ‘‘अत्र पविट्ठस्स सुङ्कं गण्हन्तूति हि नियमितट्ठानं एकन्ततो पाराजिकखेत्तं होति, तञ्च परिक्खित्तं, एको लेड्डुपातो दुक्कटखेत्तं, अपरिक्खित्तञ्चे, दुतियो लेड्डुपातोति नो अधिप्पायो’’ति आचरियो वदति.

११४. धनं पन गतट्ठाने वड्ढतीति एत्थ ‘‘वड्ढिया सह अवहारकस्स भण्डदेय्य’’न्ति लिखितं. ‘‘तं वड्ढिं दस्सामी’’ति अग्गहेसि, तत्थ कम्मं अकरोन्तस्स वड्ढतीति कत्वा वुत्तं. केवलं आठपितखेत्तस्स न वड्ढति. ‘‘यं धनं वड्ढि, तं देन्तस्स अवहारकस्स वड्ढिया अदाने पाराजिकं होती’’ति वदन्ति.

नामेनाति सप्पनामेन वा सामिकेन कतेन वा.

११६. राजघरस्स अन्तोवत्थुम्हि, परिक्खित्तराजङ्गणं वा अन्तोवत्थु. अपरिक्खित्ते राजङ्गणे ठितस्स सकलनगरं ठानं. गोणस्स ‘‘अपरिक्खित्ते ठितस्स अक्कन्तट्ठानमेव ठान’’न्ति वुत्तत्ता खण्डद्वारन्ति अत्तना खण्डितच्छिद्दं. तत्थेव घातेतीति ‘‘जीवितिन्द्रियारम्मणत्ता वधकचित्तस्स पाचित्तियं होतीति? न होति. कस्मा? अदिन्नादानपयोगत्ता. तम्पि थेय्यचित्तं सङ्खारारम्मणंव होति. इध तदुभयं लभति सद्धिं पुब्बभागापरभागेही’’ति वुत्तं.

११८. तस्सुद्धारे सब्बेसं पाराजिकन्ति यदि यो आणत्तो अवस्सं तं भण्डं हरति, आणत्तिक्खणे एव पाराजिकं. ‘‘इध तिण्णं कस्मा पाराजिकं, ननु ‘तुम्हे, भन्ते, तयो हरथा’ति वुत्तत्ता थुल्लच्चयं, इतरेसञ्च पटिपाटिया एकेकस्साणत्तत्ता एकेकेन च दुक्कटेन भवितब्बं. कथं, एको किर मासग्घनकं परिस्सावनं थेनेत्वा देसेत्वा निरुस्साहो एव वा हुत्वा पुन मासग्घनकं सूचिं तथेव कत्वा पुन मासग्घनकन्ति एवं सियाति? न एवं, तं यथा उप्पलथेनको येन वत्थु पूरति ताव सउस्साहत्ता पाराजिको आसि, एवमिमे सउस्साहाव न देसयिंसु वा’’ति लिखितं, पाळियं, अट्ठकथायञ्च संविदहित्वा गतेसु एकस्सुद्धारे सब्बेसं पाराजिकं विना विय आणत्तिया किञ्चापि वुत्तं, अथ खो ‘‘तस्सायं अत्थो’’ति वत्वा पच्छा वुत्तविनिच्छयेसु च एकभण्डएकट्ठानादीसु च सम्बहुला एकं आणापेन्तीति आणत्तिमेव नियमेत्वा वुत्तं, तस्मा आणत्ति इच्छितब्बा विय, वीमंसितब्बं. ‘‘‘एकभण्डं एकट्ठान’न्ति च पाठो ‘एककुलस्स भण्ड’न्ति वचनतो’’ति वदन्ति.

११९-१२०. ओचरके वुत्तनयेनेवाति अवस्संहारिये भण्डे. तं सङ्केतन्ति तस्स सङ्केतस्स. अथ वा तं सङ्केतं अतिक्कमित्वा पच्छा वा. अपत्वा पुरे वा. एस नयो तं निमित्तन्ति एत्थापि. अक्खिनिखणनादिकम्मं लहुकं इत्तरकालं, तङ्खणे एव भण्डं अवहरितुं न सक्का, किञ्चि भण्डं दूरं होति, किञ्चि भारियं, तं गहेतुं याव गच्छति याव उक्खिपति, ताव निमित्तस्स पच्छा होति. सचे तं भण्डं अधिगतं विय आसन्नं, लहुकञ्च, सक्का निमित्तक्खणे अवहरितुं, तमेव सन्धाय वुत्तं किन्ति? न, पुब्बे वुत्तम्पि ‘‘ततो पट्ठाय तेनेव निमित्तेन अवहरती’’ति वुच्चति आरद्धत्ता. यदि एवं ‘‘पुरेभत्तपयोगो एसो’’ति वारो पमाणं होति, न च तं पमाणं महापदुमत्थेरवादस्स पच्छा वुत्तत्ता, न सङ्केतकम्मं विय निमित्तकम्मं दट्ठब्बं. तत्थ हि कालपरिच्छेदो अत्थि, इध नत्थि, इदमेव तेसं नानत्तं.

१२१. तञ्च असम्मोहत्थन्ति एको ‘‘पुरेभत्तादीसु वा, अक्खिनिखणनादीनि वा दिस्वा गण्हा’’ति, एको गहेतब्बं भण्डनिस्सितं कत्वा ‘‘पुरेभत्तं एवं वण्णसण्ठानं भण्डं गण्हा’’ति वदति, एवंविधेसु असम्मोहत्थं एवंविधं सङ्केतं निमित्तञ्च दस्सेतुन्ति च, यथाधिप्पायन्ति दुतियो ततियस्स ततियो चतुत्थस्साति एवं पटिपाटिया चे वदन्तीति अत्थो. सचे दुतियो चतुत्थस्स वदेति, न यथाधिप्पायोति च. ‘‘पटिग्गहितमत्तेति अवस्सं चे पटिग्गण्हाति, पुब्बेव थुल्लच्चय’’न्ति च लिखितं. पटिग्गण्हकानं दुक्कटं सब्बत्थोकासाभावतो न वुत्तं. पाराजिकापज्जनेनेतं दुक्कटं आपज्जित्वा आपज्जन्ति किर. अत्थसाधकाणत्तिचेतनाखणे एव पाराजिको होतीति अधिप्पायो. तत्थ मग्गट्ठानियं कतरं, कतरं फलट्ठानियन्ति ‘‘अत्थसाधकचेतना नाम मग्गानन्तरफलसदिसा’’ति वुत्तत्ता फलट्ठानिया चेतनाति सिद्धं. आणत्ति चे मग्गट्ठानिया सिया, चेतनासहजत्ता न सम्भवति, तथा भण्डस्स अवस्संहारिता च न सम्भवति. आणत्तिक्खणे एव हि तं अवस्संहारितं जातन्ति अवहारकस्स पटिग्गण्हञ्चे, तम्पि न सम्भवति अनागतत्ता. चेतना चे मग्गट्ठानिया होति, आणत्तिआदीसु अञ्ञतरं, भण्डस्स अवस्संहारिता एव वा फलट्ठानिया चे, अत्थो न सम्भवति. पाराजिकापत्ति एव हि फलट्ठानिया भवितुमरहति, न अञ्ञन्ति एवं ताव इध ओपम्मसंसन्दनं सम्भवति चेतना मग्गट्ठानिया, तस्सा पाराजिकापत्तिभावो फलट्ठानियो. यथा किं? यथा पटिसम्भिदामग्गे ‘‘सद्धाय ञाणं धम्मपटिसम्भिदा. सद्धाय सद्दत्थे ञाणं अत्थपटिसम्भिदा’’ति एत्थ अञ्ञो सद्धो, अञ्ञो सद्धाय सद्दत्थोति सिद्धं, यथा च ‘‘एको अमोहसङ्खातो धम्मो सम्पयुत्तकानं धम्मानं हेतुपच्चयेन पच्चयो अधिपतिसहजातअञ्ञमञ्ञनिस्सयइन्द्रियमग्गसम्पयुत्तअत्थिअविगतपच्चयेन पच्चयो’’ति एत्थ अमोहो धम्मो अञ्ञो, अञ्ञे तस्स हेतुपच्चयतादयोति सिद्धं. यथा च विनयपिटके यानि छ आपत्तिसमुट्ठानानि, एवं यथासम्भवं ‘‘सत्त आपत्तिक्खन्धा’’ति वुच्चन्ति, तेसं अञ्ञा आपत्तिसमुट्ठानता, अञ्ञो आपत्तिक्खन्धभावोति सिद्धं. इमिना आपत्तिक्खन्धनयेन आपत्ताधिकरणस्स कति ठानानीति? सत्त आपत्तिक्खन्धा ठानानीति. कति वत्थूनीति? सत्त आपत्तिक्खन्धा वत्थूनीति. कति भूमियोति? सत्त आपत्तिक्खन्धा भूमियोति एवमादयोपि दस्सेतब्बा. तथा हि तस्सा एवं मग्गट्ठानियाय अत्थसाधिकाय चेतनाय यस्मा अञ्ञा पाराजिकापत्तिता अनत्थन्तरभूता आकारविसेससङ्खाता फलट्ठानिया अत्थि, तस्मा ‘‘अत्थसाधकचेतना नाम मग्गानन्तरफलसदिसा’’ति वुत्ताति वेदितब्बं. अथ वा केवलं धम्मनियामत्तंयेव उपमत्तेन आचरियेन एवं वुत्तन्तिपि सम्भवतीति न तत्थ ओपम्मसंसन्दनं परियेसितब्बं, ‘‘इदं सब्बं केवलं तक्कवसेन वुत्तत्ता विचारेत्वा गहेतब्ब’’न्ति आचरियो.

भूमट्ठकथादिवण्णना निट्ठिता.

आपत्तिभेदवण्णना

१२२. ‘‘विभङ्गनयदस्सनतो’’ति वुत्तत्ता तं सम्पादेतुं ‘‘इदानि तत्थ तत्था’’तिआदि आरद्धं. तत्थ अङ्गवत्थुभेदेन चाति अवहारङ्गजाननभेदेन वत्थुस्स हरितब्बभण्डस्स गरुकलहुकभावभेदेनाति अत्थो. अथ वा अङ्गञ्च वत्थुभेदेन आपत्तिभेदञ्च दस्सेन्तोति अत्थो. अतिरेकमासको ऊनपञ्चमासकोति एत्थ वा-सद्दो न वुत्तो, तीहिपि एको एव परिच्छेदो वुत्तोति. अनज्झावुट्ठकं नाम अरञ्ञपालकादिना न केनचि ममायितं. छड्डितं नाम अनत्थिकभावेन अतिरेकमत्तादिना सामिकेन छड्डितं. नट्ठं परियेसित्वा छिन्नालयत्ता छिन्नमूलकं. अस्सामिकवत्थूति अच्छिन्नमूलकम्पि यस्स सामिको कोचि नो होति, निरपेक्खा वा परिच्चजन्ति, यं वा परिच्चत्तं देवतादीनं, इदं सब्बं अस्सामिकवत्थु नाम. देवतादीनं वा बुद्धधम्मानं वा परिच्चत्तं परेहि चे आरक्खकेहि परिग्गहितं, परपरिग्गहितमेव. तथारूपे हि अदिन्नादाने राजानो चोरं गहेत्वा हननादिकं करेय्युं, अनारक्खके पन आवासे, अभिक्खुके अनारामिकादिके च यं बुद्धधम्मस्स सन्तकं, तं ‘‘आगतागतेहि भिक्खूहि रक्खितब्बं गोपेतब्बं ममायितब्ब’’न्ति वचनतो अभिक्खुकावाससङ्घसन्तकं विय परपरिग्गहितसङ्ख्यमेव गच्छतीति छाया दिस्सति. इस्सरो हि यो कोचि भिक्खु तादिसे परिक्खारे चोरेहिपि गय्हमाने वारेतुं पटिबलो चे, बलक्कारेन अच्छिन्दित्वा यथाठाने ठपेतुन्ति. अपरिग्गहिते परसन्तकसञ्ञिस्स छसु आकारेसु विज्जमानेसुपि अनापत्ति विय दिस्सति, ‘‘यं परपरिग्गहितञ्च होती’’ति अङ्गभावो किञ्चापि दिस्सति, परसन्तके तथा पटिपन्नके सन्धाय वुत्तन्ति गहेतब्बं. अत्तनो सन्तकं चोरेहि हटं, चोरपरिग्गहितत्ता परपरिग्गहितं होति, तस्मा परो चेतं थेय्यचित्तो गण्हति, पाराजिकं. सामिको एव चे गण्हति, न पाराजिकं, यस्मा चोदेत्वा, अच्छिन्दित्वा च सो ‘‘मम सन्तकं गण्हामी’’ति गहेतुं लभति. पठमं धुरं निक्खिपित्वा चे पच्छा थेय्यचित्तो गण्हति, एस नयो. सामिकेन धुरं निक्खित्तकाले सो चे चोरो कालं करोति, अञ्ञो थेय्यचित्तेन गण्हति, न पाराजिको. अनिक्खित्तकाले एव चे कालं करोति, तं थेय्यचित्तेन गण्हन्तस्स भिक्खुनो पाराजिकं मूलभिक्खुस्स सन्तकभावे ठितत्ता. चोरभिक्खुम्हि मते ‘‘मतकपरिक्खार’’न्ति सङ्घो विभजित्वा चे तं गण्हति, मूलसामिको ‘‘मम सन्तकमिद’’न्ति गहेतुं लभति.

एत्थाह – भूमट्ठादिनिमित्तकम्मपरियोसाना एव अवहारभेदा, उदाहु अञ्ञेपि सन्तीति. किञ्चेत्थ यदि अञ्ञेपि सन्ति, तेपि वत्तब्बा. न हि भगवा सावसेसं पाराजिकं पञ्ञपेति. नो चे सन्ति, ये इमे तुलाकूटकंसकूटमानकूटउक्कोटनवञ्चननिकतिसाचियोगविपरामोसआलोपसाहसाकारा च सुत्तङ्गेसु सन्दिस्समाना, ते इध आगतेसु एत्थ समोधानं गच्छन्तीति च लक्खणतो वा तेसं समोधानगतभावो वत्तब्बोति? वुच्चते – लक्खणतो सिद्धोव. कथं? ‘‘पञ्चहि आकारेही’’तिआदिना नयेन अङ्गवत्थुभेदेन. आपत्तिभेदो हि पाळियं (पारा. १२८-१३०) वुत्तो एव, अट्ठकथायञ्च ‘‘कूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हति, तस्सेवं गण्हतो अवहारो थेय्यावहारो’’ति (पारा. अट्ठ. १.१३८; कङ्खा. अट्ठ. दुतियपाराजिकवण्णना) आगतत्ता तुलाकूटगहणादयो थेय्यावहारे समोधानं गताति सिद्धं. विपरामोसआलोपसाहसाकारा च अट्ठकथायागते पसय्हावहारे समोधानं गच्छन्ति. इमंयेव वा पसय्हावहारं दस्सेतुं ‘‘गामट्ठं अरञ्ञट्ठ’’न्ति मातिकं निक्खिपित्वा ‘‘गामट्ठं नाम भण्डं चतूहि ठानेहि निक्खित्तं होती’’तिआदिना नयेन विभागो वुत्तो. तेनेदं वुत्तं होति – गहणाकारभेदसन्दस्सनत्थं विसुं कतं. न हि भूमितलादीहि गामारञ्ञट्ठं यं किञ्चीति. तत्थ यं तुलाकूटं, तं रूपकूटङ्गगहणपटिच्छन्नकूटवसेन चतुब्बिधम्पि वेहासट्ठे समोधानं गच्छति. हदयभेदसिखाभेदरज्जुभेदवसेन तिविधे मानकूटे ‘‘स्वायं हदयभेदो मरियादं छिन्दती’’ति एत्थ समोधानं गच्छति. हदयभेदो हि सप्पितेलादिमिननकाले लब्भति. ‘‘फन्दापेति अत्तनो भाजनगतं करोती’’ति एत्थ सिखाभेदोपि लब्भति. सो ‘‘तिलतण्डुलादिमिननकाले लब्भती’’ति वुत्तं. खेत्तमिननकाले रज्जुभेदो समोधानं गच्छति. ‘‘धम्मं चरन्तो सामिकं पराजेती’’ति एत्थ उक्कोटनं समोधानं गच्छतीति ते च तथा वञ्चननिकतियोपि.

आपत्तिभेदवण्णना निट्ठिता.

अनापत्तिभेदवण्णना

१३१. च गहिते अत्तमनो होति, तस्स सन्तकं विस्सासगाहेन गहितम्पि पुन दातब्बन्ति इदं ‘‘तेन खो पन समयेन द्वे भिक्खू सहायका होन्ति. एको गामं पिण्डाय पाविसि…पे… अनापत्ति, भिक्खु, विस्सासग्गाहे’’ति (पारा. १४६) इमिना असमेन्तं विय दिस्सति. एत्थ हि ‘‘सो जानित्वा तं चोदेसि अस्समणोसि त्व’’न्ति वचनेन अनत्तमनता दीपिता. पुन ‘‘अनापत्ति, भिक्खु, विस्सासग्गाहे’’ति वचनेन अत्तमनतायपि सति विस्सासग्गाहो रुहतीति दीपितन्ति चे? तं न, अञ्ञथा गहेतब्बत्थतो. अयञ्हेत्थ अत्थो – पाराजिकापत्तिया अनापत्ति विस्साससञ्ञाय गाहे सति, सोपि भिक्खु सहायकत्ता न कुद्धो चोदेसि, पियो एव समानो ‘‘कच्चि अस्समणोसि त्वं, गच्छ, विनिच्छयं कत्वा सुद्धन्ते तिट्ठाही’’ति चोदेसि. सचेपि सो कुद्धो एव चोदेय्य, ‘‘अनापत्ती’’ति इदं केवलं पाराजिकाभावं दीपेति, न विस्सासग्गाहसिद्धं. यो पन परिसमज्झे लज्जाय अधिवासेति, न किञ्चि वदतीति अत्थो. ‘‘पुनवत्तुकामताधिप्पाये पन सोपि पच्चाहरापेतुं लभती’’ति वुत्तं. सचे चोरो पसय्ह गहेतुकामोपि ‘‘अधिवासेथ, भन्ते, इध मे चीवरानी’’ति वत्वा चीवरानि थेरेन दिन्नानि, अदिन्नानि वा सयं गहेत्वा गच्छति, थेरो पुन पक्खं लभित्वा चोदेतुं लभति, पुब्बे अधिवासना अधिवासनसङ्ख्यं न गच्छति भयेन तुण्हीभूतत्ता, ‘‘यं चीवरं इध सामिको पच्चाहरापेतुं लभती’’ति वुत्तं. सामिकस्स पाकतिकं कातब्बं, ‘‘इदं किर वत्त’’न्ति वुत्तं. सचे सङ्घस्स सन्तकं केनचि भिक्खुना गहितं, तस्स तेन सङ्घस्स वा धम्मस्स वा उपकारिता अत्थि, गहितप्पमाणं अपलोकेत्वा दातब्बं. ‘‘सो तेन यथागहितं पाकतिकं कत्वा अनणो होति, गिलानादीनम्पि एसेव नयो’’ति वुत्तं.

पदभाजनीयवण्णना निट्ठिता.

पकिण्णककथावण्णना

साहत्थिकाणत्तिकन्ति एकभण्डं एव. ‘‘भारियञ्हिदं त्वम्पि एकपस्सं गण्ह, अहम्पि एकपस्सं गण्हामीति संविदहित्वा उभयेसं पयोगेन ठानाचावने कते कायवाचाचित्तेहि होति. अञ्ञथा ‘साहत्थिकं वा आणत्तिकस्स अङ्गं न होति, आणत्तिकं वा साहत्थिकस्सा’ति इमिना विरुज्झती’’ति लिखितं. धम्मसिरित्थेरो पन ‘‘न केवलं भारिये एव वत्थुम्हि अयं नयो लब्भति, पञ्चमासकमत्तम्पि द्वे चे जना संविदहित्वा गण्हन्ति, द्विन्नम्पि पाटेक्कं, साहत्थिकं नाम तं कम्मं, साहत्थिकपयोगत्ता एकस्मिंयेव भण्डे, तस्मा ‘साहत्थिकं आणत्तिकस्स अङ्गं न होती’ति वचनमिमं नयं न पटिबाहति. ‘साहत्थिकवत्थुअङ्गन्ति साहत्थिकस्स वत्थुस्स अङ्गं न होती’ति तत्थ वुत्तं. इध पन पयोगं सन्धाय वुत्तत्ता युज्जती’’ति आह किर, तं अयुत्तं कायवचीकम्मन्ति वचनाभावा, तस्मा साहत्थिकाणत्तिकेसु पयोगेसु अञ्ञतरेन वायमापत्ति समुट्ठाति, तथापि तुरिततुरिता हुत्वा विलोपनादीसु गहणगाहापनवसेनेतं वुत्तं. यथा कालेन अत्तनो कालेन परस्स धम्मं आरब्भ सीघं सीघं उप्पत्तिं सन्धाय ‘‘अज्झत्तबहिद्धारम्मणा धम्मा’’ति (ध. स. तिकमातिका २१) वुत्ता, एवंसम्पदमिदन्ति दट्ठब्बं.

तत्थपि ये अनुत्तरादयो एकन्तबहिद्धारम्मणा विञ्ञाणञ्चायतनादयो एकन्तअज्झत्तारम्मणा, इतरे अनियतारम्मणत्ता ‘‘अज्झत्तबहिद्धारम्मणा’’ति वुच्चन्ति, न एकक्खणे उभयारम्मणत्ता. अयं पन आपत्ति यथावुत्तनयेन साहत्थिका आणत्तिकापि होतियेव, तस्मा अनिदस्सनमेतन्ति अयुत्तं. ‘‘यथा अनियतारम्मणत्ता ‘अज्झत्तबहिद्धारम्मणा’ति वुत्ता, तथा अनियतपयोगत्ता अयम्पि आपत्ति ‘साहत्थिकाणत्तिका’ति वुत्ताति निदस्सनमेवेत’’न्ति एकच्चे आचरिया आहु. ‘‘इमे पनाचरिया उभिन्नं एकतो आरम्मणकरणं नत्थि. अत्थि चे, ‘अज्झत्तबहिद्धारम्मणं धम्मं पटिच्च अज्झत्तबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया’तिआदिना (पट्ठा. २.२१.१ अज्झत्तारम्मणतिक) पट्ठानपाठेन भवितब्बन्ति सञ्ञाय आहंसु, तेसं मतेन ‘सिया अज्झत्तबहिद्धारम्मणा’ति वचनं निरत्थकं सिया, न च निरत्थकं, तस्मा अत्थेव एकतो अज्झत्तबहिद्धारम्मणो धम्मो. पुन ‘अयं सो’ति नियमेन अज्झत्तबहिद्धारम्मणा धम्मा विय निद्दिसितब्बाभावतो न उद्धटो सिया. तत्थ अनुद्धटत्ता एव धम्मसङ्गहट्ठकथायं उभिन्नम्पि अज्झत्तबहिद्धाधम्मानं एकतो आरम्मणकरणधम्मवसेन ‘अज्झत्तबहिद्धारम्मणा’ति अवत्वा ‘कालेन अज्झत्तबहिद्धा पवत्तियं अज्झत्तबहिद्धारम्मण’न्ति वुत्तं, तस्मा गण्ठिपदे वुत्तनयोव सारोति नो तक्को’’ति आचरियो. तत्थ ‘‘कायवचीकम्म’’न्ति अवचनं पनस्स साहत्थिकपयोगत्ता एकपयोगस्स अनेककम्मत्ताव, यदि भवेय्य, मनोकम्मम्पि वत्तब्बं भवेय्य, यथा तत्थ मनोकम्मं विज्जमानम्पि अब्बोहारिकं जातं, एवं तस्मिं साहत्थिकाणत्तिके वचीकम्मं अब्बोहारिकन्ति वेदितब्बं, तं पन केवलं कायकम्मस्स उपनिस्सयं जातं, चित्तं विय तत्थ अङ्गमेव जातं, तस्मा वुत्तं ‘‘साहत्थिकपयोगत्ता’’ति, ‘‘अङ्गभावमत्तमेव हि सन्धाय ‘साहत्थिकाणत्तिक’न्ति वुत्तन्ति नो तक्को’’ति च, विचारेत्वा गहेतब्बं.

कायवाचा समुट्ठाना, यस्सा आपत्तिया सियुं;

तत्थ कम्मं न तं चित्तं, कम्मं नस्सति खीयति.

किरियाकिरियादिकं यञ्च, कम्माकम्मादिकं भवे;

न युत्तं तं विरुद्धत्ता, कम्ममेकंव युज्जति.

विनीतवत्थुवण्णना

१३२. अनापत्ति, भिक्खु, चित्तुप्पादेति एत्थ केवलं चित्तं, तस्सेव उप्पादेतब्बापत्तीहि अनापत्तीति अत्थो. एत्थाह – उपनिक्खित्तसादियनादीसु, सब्बेसु च अकिरियसिक्खापदेसु न कायङ्गचोपनं वा वाचङ्गचोपनं वा, अपिचापत्ति, कस्मा इमस्मिंयेव सिक्खापदे अनापत्ति, न सब्बापत्तीहीति? न, कस्मा.

कत्तब्बा साधिकं सिक्खा, विञ्ञत्तिं कायवाचिकं;

अकत्वा कायवाचाहि, अविञ्ञत्तीहि तं फुसे.

न लेसभावत्ता. सप्पाये आरम्मणे अट्ठत्वा पटिलद्धासेवनं हुत्वा ततो परं सुट्ठु धावतीति सन्धावति. ततो अभिज्झाय सहगतं, ब्यापादसहगतं वा हुत्वा विसेसतो धावतीति विधावति.

१३७. वणं कत्वा गहेतुन्ति एत्थ किञ्चापि इमिना सिक्खापदेन अनापत्ति, इत्थिरूपस्स नाम यत्थ आमसन्तस्स दुक्कटन्ति केचि. ‘‘कायपटिबद्धग्गहणं युत्तं, तं सन्धाय वट्टतीति वुत्त’’न्ति वदन्ति. उभयं विचारेत्वा गहेतब्बं.

कुससङ्कामनवत्थुकथावण्णना

१३८. महापच्चरियादीसु यं वुत्तं ‘‘पदुद्धारेनेव कारेतब्बो’’ति, तं सुवुत्तं. किन्तु तस्स परिकप्पावहारकमत्तं न दिस्सतीति दस्सनत्थं इदं वुत्तं. उद्धारे वायं आपन्नो, तस्मा दिस्वा गच्छन्तो ‘‘पदुद्धारेनेव कारेतब्बो’’ति इदं तत्थ दुवुत्तन्ति वुत्तं होति. कथं? ‘‘साटकत्थिको साटकपसिब्बकमेव गहेत्वा बहि निक्खमित्वा साटकभावं ञत्वा ‘पच्छा गण्हिस्सामी’ति एवं परिकप्पेत्वा गण्हति, न उद्धारे एवापज्जति. यदा बहि ठत्वा ‘साटको अय’न्ति दिस्वा गच्छति, तदा पदुद्धारेनेव कारेतब्बो’’ति न वुत्तमेतं, किन्तु किञ्चापि परिकप्पो दिस्सति, पुब्बभागे अवहारक्खणे न दिस्सतीति न सो परिकप्पावहारो, अयमत्थो महाअट्ठकथायं वुत्तोव, तस्मा ‘‘ञायमेवा’’ति वदन्ति. कम्मन्तसाला नाम कस्सकानं वनच्छेदकानं गेहानि. अयं तावाति सचे उपचारसीमन्तिआदि याव थेरवादो महाअट्ठकथानयो, तत्थ केचि पनातिआदि न गहेतब्बं थेरवादत्ता युत्तिअभावतो, न हि साहत्थिके एवंविधा अत्थसाधकचेतना होति. आणत्तिके एव अत्थसाधकचेतना. ‘‘सेसं महापच्चरियं वुत्तेनत्थेन समेती’’ति वुत्तं.

कुससङ्कामनकरणे सचे परो ‘‘नायं मम सन्तको’’ति जानाति, इतरस्स हत्थतो मुत्तमत्ते पाराजिकापत्ति खीलसङ्कामने विय. ‘‘अत्तनो सन्तकं सचे जानाति, न होती’’ति वदन्ति. एवं सन्ते पञ्चकानि सङ्करानि होन्तीति उपपरिक्खितब्बं.

१४०. परानुद्दयतायाति एत्थ परानुद्दयताय कोटिप्पत्तेन भगवता कस्मा ‘‘अनापत्ति पेतपरिग्गहे तिरच्छानगतपरिग्गहे’’ति (पारा. १३१) वुत्तन्ति चे? परानुद्दयताय एव. यस्स हि परिक्खारस्स आदाने राजानो चोरं गहेत्वा न हननादीनि करेय्युं, तस्मिम्पि नाम समणो गोतमो पाराजिकं पञ्ञपेत्वा भिक्खुं अभिक्खुं करोतीति महाजनो भगवति पसादञ्ञथत्तं आपज्जित्वा अपायुपगो होति. अपेतपरिग्गहिता रुक्खादी च दुल्लभा, न च सक्का ञातुन्ति रुक्खादीहि पापभीरुको उपासकजनो पटिमाघरचेतियबोधिघरविहारादीनि अकत्वा महतो पुञ्ञक्खन्धतो परिहायेय्य. ‘‘रुक्खमूलसेनासनं पंसुकूलचीवरं निस्साय पब्बज्जा’’ति (महाव. १२८) वुत्तनिस्सया च अनिस्सया होन्ति. परपरिग्गहितसञ्ञिनो हि भिक्खू रुक्खमूलपंसुकूलानि न सादियिस्सन्तीति, पब्बज्जा च न सम्भवेय्युं, सप्पदट्ठकाले छारिकत्थाय रुक्खं अग्गहेत्वा मरणं वा निगच्छेय्युं, अच्छिन्नचीवरादिकाले साखाभङ्गादिं अग्गहेत्वा नग्गा हुत्वा तित्थियलद्धिमेव सुलद्धि विय दीपेन्ता विचरेय्युं, ततो तित्थियेस्वेव लोको पसीदित्वा दिट्ठिग्गहणं पत्वा संसारखाणुको भवेय्य, तस्मा भगवा परानुद्दयताय एव ‘‘अनापत्ति पेतपरिग्गहे’’तिआदिमाहाति वेदितब्बं.

१४१. अपरम्पि भागं देहीति ‘‘गहितं विञ्ञत्तिसदिसत्ता नेव भण्डदेय्यं न पाराजिक’’न्ति लिखितं, इदं पकतिजने युज्जति. ‘‘सचे पन सामिको वा तेन आणत्तो वा ‘अपरस्स सहायभिक्खुस्स भागं एस गण्हाति याचति वा’ति यं अपरभागं देति, तं भण्डदेय्य’’न्ति वदन्ति.

१४८-९. खादन्तस्स भण्डदेय्यन्ति चोरस्स वा सामिकस्स वा सम्पत्तस्स दिन्नं सुदिन्नमेव किर. अविसेसेनाति ‘‘उस्साहगतानं वा’’ति अवत्वा वुत्तं, न हि कतिपयानं अनुस्साहताय सङ्घिकमसङ्घिकं होति. महाअट्ठकथायम्पि ‘‘यदि सउस्साहाव गच्छन्ति, थेय्यचित्तेन परिभुञ्जतो अवहारो होती’’ति वुत्तत्ता तदुभयमेकं. छड्डितविहारे उपचारसीमाय पमाणं जानितुं न सक्का, अयं पन भिक्खु उपचारसीमाय बहि ठत्वा घण्टिपहरणादिं कत्वा परिभुञ्जति खादति, तेन एवं खादितं सुखादितन्ति अत्थो. ‘‘इतरविहारे तत्थ दित्तविधिनाव पटिपज्जितब्ब’’न्ति वुत्तं. ‘‘सुखादितं अन्तोविहारत्ता’’ति लिखितं, आगतानागतानं सन्तकत्ताति ‘‘चातुद्दिसस्स सङ्घस्स देमी’’ति दिन्नत्ता वुत्तं. एवं अवत्वा ‘‘सङ्घस्स देमी’’ति दिन्नम्पि तादिसमेव. तथा हि बहि ठितो लाभं न लभति भगवतो वचनेनाति वेदितब्बं.

१५३. ‘‘मतसूकरो’’ति वचनतो तमेव जीवन्तं भण्डदेय्यन्ति कत्वा दातुं न लभति. वज्झं वट्टतीति दीपितं होति. मद्दन्तो गच्छति, भण्डदेय्यन्ति एत्थ कित्तकं भण्डदेय्यं, न हि सक्का ‘‘एत्तका सूकरा मद्दित्वा गता गमिस्सन्ती’’ति जानितुन्ति? यत्तके सामिकानं दिन्ने ते ‘‘दिन्नं मम भण्ड’’न्ति तुस्सन्ति, तत्तकं दातब्बं. नो चे तुस्सन्ति, अतिक्कन्तसूकरमूलं दत्वा किं ओपातो खणित्वा दातब्बोति? न दातब्बो. अथ किं चोदियमानस्स उभिन्नं धुरनिक्खेपेन पाराजिकं होतीति? न होति, केवलं कप्पियपरिक्खारं दत्वा तोसेतब्बोव सामिको, एसेव नयो अञ्ञेसुपि एवरूपेसूति नो तक्कोति आचरियो. ‘‘तदहेव वा दुतियदिवसे वा मद्दन्तो गच्छती’’ति वुत्तं. गुम्बे खिपति, भण्डदेय्यमेवाति अवस्सं पविसनके सन्धाय वुत्तं. एत्थ एकस्मिं विहारे परचक्कादिभयं आगतं. मूलवत्थुच्छेदन्ति ‘‘सब्बसेनासनं एते इस्सरा’’ति वचनतो इतरे अनिस्सराति दीपितं होति.

१५६. आरामरक्खकाति विस्सट्ठवसेन गहेतब्बं. अधिप्पायं ञत्वाति एत्थ यस्स दानं पटिग्गण्हन्तं भिक्खुं, भागं वा सामिका न रक्खन्ति न दण्डेन्ति, तस्स दानं अप्पटिच्छादेत्वा गहेतुं वट्टतीति इध सन्निट्ठानं. तम्पि ‘‘न वट्टति सङ्घिके’’ति वुत्तं. अयमेव भिक्खु इस्सरोति यत्थ सो इच्छति, तत्थ अत्तञातहेतुं लभति किर अत्थो. अपिच ‘‘दहरो’’ति वदन्ति. सवत्थुकन्ति सह भूमियाति वुत्तं होति. ‘‘गरुभण्डं होती’’ति वत्वा ‘‘तिणमत्तं पन न दातब्ब’’न्ति वुत्तं, तं किन्तु गरुभण्डन्ति चे, अरक्खियअगोपियट्ठाने, विनस्सनकभावे च ठितं सन्धाय वुत्तं. कप्पियेपि चाति वत्वा, अवत्वा वा गहणयुत्ते मातादिसन्तकेपि थेय्यचित्तुप्पादेन. इदं पन सिक्खापदं ‘‘राजापिमेसं अभिप्पसन्नो’’ति (पारा. ८६) वचनतो लाभग्गमहत्तं, वेपुल्लमहत्तञ्च पत्तकाले पञ्ञत्तन्ति सिद्धं.

दुतियपाराजिकवण्णना निट्ठिता.

३. ततियपाराजिकं

पठमपञ्ञत्तिनिदानवण्णना

१६२. तीहि सुद्धेनाति एत्थ तीहीति निस्सक्कवचनं वा होति, करणवचनं वा. निस्सक्कपक्खे कायवचीमनोद्वारेहि सुद्धेन. तथा दुच्चरितमलेहि विसमेहि पपञ्चेहीतिआदिना नयेन सब्बकिलेसत्तिकेहि बोधिमण्डे एव सुद्धेनाति योजेतब्बं. करणपक्खे तीहीति कायवचीमनोद्वारेहि सुद्धेन. तथा तीहि सुचरितेहि, तीहि विमोक्खेहि, तीहि भावनाहि, तीहि सीलसमाधिपञ्ञाहि सुद्धेनाति सब्बगुणत्तिकेहि योजेतब्बं. विभावितन्ति देसनाय वित्थारितं, विभूतं वा कतं विहितं, पञ्ञत्तं वा होति. संवण्णनाति वत्तमानसमीपे वत्तमानवचनं.

केवलं राजगहमेव, इदम्पि नगरं. सपरिच्छेदन्ति सपरियन्तन्ति अत्थो. सपरिक्खेपन्ति एके. ‘‘हंसवट्टकच्छदनेनाति हंसपरिक्खेपसण्ठानेना’’ति लिखितं. कायविच्छिन्दनियकथन्ति अत्तनो अत्तभावे, परस्स वा अत्तभावे छन्दरागप्पहानकरं विच्छिन्दनकरं धम्मकथं कथेति. असुभा चेव सुभाकारविरहितत्ता. असुचिनो च दोसनिस्सन्दनपभवत्ता. पटिकूला च जिगुच्छनीयत्ता पित्तसेम्हादीसु आसयतो. असुभाय वण्णन्ति असुभाकारस्स, असुभकम्मट्ठानस्स वा वित्थारं भासति. सामिअत्थे हेतं सम्पदानवचनं. असुभन्ति असुभनिमित्तस्स आविभावाय पच्चुपट्ठानाय वित्थारकथासङ्खातं वण्णं भासभीति अत्थो. तेसंयेव आदिमज्झपरियोसानानं दसहि लक्खणेहि सम्पन्नं किलेसचोरेहि अनभिभवनीयत्ता झानचित्तं मञ्जूसं नाम.

तत्रिमानीति एत्थायं पिण्डत्थो – यस्मिं वारे पठमं झानं एकचित्तक्खणिकं उप्पज्जति, तं सकलम्पि जवनवारं अनुलोमपरिकम्मउपचारगोत्रभुअप्पनाप्पभेदं एकत्तनयेन ‘‘पठमं झान’’न्ति गहेत्वा तस्स पठमज्झानस्स अप्पनापटिपादिकाय खिप्पादिभेदाय अभिञ्ञाय अधिगताय किच्चनिप्फत्तिं उपादाय आगमनवसेन पटिपदाविसुद्धि आदीति वेदितब्बा. तत्रमज्झत्तुपेक्खाय किच्चनिप्फत्तिवसेन उपेक्खानुब्रूहना मज्झेति वेदितब्बा. परियोदापकञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना परियोसानन्ति वेदितब्बं. तत्थ आदिचित्ततो पट्ठाय याव पठमज्झानस्स उप्पादक्खणं, एतस्मिं अन्तरे पटिपदाविसुद्धीति वेदितब्बा. उप्पादठितिक्खणेसु उपेक्खानुब्रूहना, ठितिभङ्गक्खणेसु सम्पहंसनाति वेदितब्बा. लक्खीयति एतेनाति लक्खणन्ति कत्वा ‘‘विसुद्धिपटिपत्तिपक्खन्दने’’तिआदिना पुब्बभागो लक्खीयति, तिविधेन अज्झुपेक्खनेन मज्झं लक्खीयति, चतुब्बिधाय सम्पहंसनाय परियोसानं लक्खीयतीति. तेन वुत्तं ‘‘दस लक्खणानी’’ति.

पारिबन्धकतोति नीवरणसङ्खातपारिबन्धकतो विसुद्धत्ता गोत्रभुपरियोसानं पुब्बभागजवनचित्तं ‘‘चित्तविसुद्धी’’ति वुच्चति. तथा विसुद्धत्ता तं चित्तं मज्झिमं समाधिनिमित्तसङ्खातं अप्पनासमाधिं तदत्थाय उपगच्छमानं एकसन्ततिवसेन परिणामेन्तं पटिपज्जति नाम. एवं पटिपन्नस्स तस्स तत्थ समथनिमित्ते पक्खन्दनं तब्भावूपगमनं होतीति कत्वा ‘‘तत्थ चित्तपक्खन्दन’’न्ति वुच्चति. एवं ताव पठमज्झानुप्पादक्खणे एव आगमनवसेन पटिपदाविसुद्धि वेदितब्बा. एवं विसुद्धस्स अप्पनाप्पत्तस्स पुन विसोधने ब्यापाराभावा अज्झुपेक्खनं होति. समथप्पटिपन्नत्ता पुन समाधाने ब्यापाराभावा च समथप्पटिपन्नस्स अज्झुपेक्खनं होति. किलेससंसग्गं पहाय एकन्तेन उपट्ठितत्ता पुन एकत्तुपट्ठाने ब्यापारासम्भवतो एकत्तुपट्ठानस्स अज्झुपेक्खनं होति. तत्थ जातानन्ति तस्मिं चित्ते जातानं समाधिपञ्ञानं युगनद्धभावेन अनतिवत्तनट्ठेन नानाकिलेसेहि विमुत्तत्ता. सद्धादीनं इन्द्रियानं विमुत्तिरसेनेकरसट्ठेन अनतिवत्तनेकसभावानं तेसं द्विन्नं उपगतं तज्जं तस्सारुप्पं तदनुरूपं वीरियं तथा चित्तं योगी वाहेति पवत्तेतीति कत्वा तदुपगवीरियवाहनट्ठेन च विसेसभागियभावत्ता आसेवनट्ठेनसम्पहंसना होतीति अत्थो वेदितब्बो. अपिचेत्थ ‘‘अनन्तरातीतं गोत्रभुचित्तं एकसन्ततिवसेन परिणामेन्तं पटिपज्जति नामा’’ति लिखितं. तत्थ हि परिणामेन्तं पटिपज्जतीति एतानि वचनानि अतीतस्स न सम्भवन्ति, यञ्च तदनन्तरं लिखितं ‘‘अप्पनासमाधिचित्तं उपगच्छमानं गोत्रभुचित्तं तत्थ पक्खन्दति नामा’’ति. इमिनापि तं न युज्जति, ‘‘पटिपत्तिक्खणे एव अतीत’’न्ति वुत्तत्ता ‘‘गोत्रभुचित्तं तत्थ पक्खन्दती’’ति वचनमेव विरुज्झतीति आचरियो. ‘‘एकचित्तक्खणिकम्पि लोकुत्तरचित्तं आसेवति भावेति बहुलीकरोती’’ति वुत्तत्ता ‘‘एकचित्तक्खणिकस्सापि झानस्स एतानि दस लक्खणानी’’ति वुत्तं. ‘‘ततो पट्ठाय आसेवना भावना एवा’’तिपि वुत्तं. ‘‘अधिट्ठानसम्पन्नन्ति अधिट्ठानेन सहगत’’न्ति लिखितं. तस्सत्थो – यञ्च ‘‘आदिमज्झपरियोसानसङ्खात’’न्ति वुत्तं, तं तेसं तिण्णम्पि कल्याणकताय समन्नागतत्ता तिविधकल्याणकतञ्च. एवं तिविधचित्तं तदधिगममूलकानं गुणानं, उपरिझानाधिगमस्स वा पदट्ठानट्ठेन अधिट्ठानं होति, तस्मा चित्तस्स अधिट्ठानभावेन सम्पन्नत्ता अधिट्ठानसम्पन्नं नामाति.

अद्धमासं पटिसल्लीयितुन्ति एत्थ आचरिया एवमाहु ‘‘भिक्खूनं अञ्ञमञ्ञवधदस्सनसवनसम्भवे सत्थुनो सति तस्स उपद्दवस्स अभावे उपायाजाननतो ‘अयं असब्बञ्ञू’ति हेतुपतिरूपकमहेतुं वत्वा धम्मिस्सरस्सापि तथागतस्स कम्मेस्वनिस्सरियं असम्बुज्झमाना असब्बदस्सितमधिच्चमोहा बहुजना अवीचिपरायना भवेय्युं, तस्मा सो भगवा पगेव तेसं भिक्खूनं अञ्ञमञ्ञं वधमानभावं ञत्वा तदभावोपायाभावं पन सुविनिच्छिनित्वा तत्थ पुथुज्जनानं सुगतिलाभहेतुमेवेकं कत्वा असुभदेसनाय वा रूपसद्ददस्सनसवनेहि निप्पयोजनेहि विरमित्वा पगेव ततो विरमणतो, सुगतिलाभहेतुकरणतो, अवस्सं पञ्ञापितब्बाय ततियपाराजिकपञ्ञत्तिया वत्थागमदस्सनतो च अत्तनो सब्बदस्सितं परिक्खकानं पकासेन्तो विय तमद्धमासं वेनेय्यहितनिप्फत्तिया फलसमापत्तिया अवकासं कत्वा विहरितुकामो ‘इच्छामहं, भिक्खवे, अद्धमासं पटिसल्लीयितु’न्तिआदिमाहा’’ति. आचरिया नाम बुद्धमित्तत्थेरधम्मसिरित्थेरउपतिस्सत्थेरादयो गणपामोक्खा, अट्ठकथाचरियस्स च सन्तिके सुतपुब्बा. ततो अञ्ञे एकेति वेदितब्बा. ‘‘सकेन कायेन अट्टीयन्ति…पे… भविस्सन्ती’’ति इदं परतो ‘‘ये ते भिक्खू अवीतरागा, तेसं तस्मिं समये होति एव भयं, होति लोमहंसो, होति छम्भितत्त’’न्ति इमिना न युज्जति, इदञ्च भगवतो असुभकथारम्मणप्पयोजनेन न समेतीति चे? न, तदत्थाजाननतो. सकेन कायेन अट्टीयन्तानम्पि तेसं अरियमग्गेन अप्पहीनसिनेहत्ता खीणासवानं विय मरणं पटिच्च अभयं न होति, भयञ्च पन असुभभावनानुयोगानुभावेन मन्दीभूतं अनट्टीयन्तानं विय न महन्तं हुत्वा चित्तं मोहेसि. अपायुपगे ते सत्ते नाकासीति एवमत्थो वेदितब्बो. अथ वा इदं पुरिमस्स कारणवचनं, यस्मा तेसं तस्मिं समये होति एव भयं, छम्भितत्तं, लोमहंसो च, तस्मा ‘‘तेन खो पन समयेन भगवा असुभकथं कथेती’’तिआदि वुत्तन्ति.

अथ वा सकेन कायेन अट्टीयन्तानम्पि तेसं होति एव भयं, महानुभावा वीतरागाति खीणासवानं महन्तं विसेसं दस्सेति, अतिदुप्पसहेय्यमिदं मरणभयं, यतो एवंविधानम्पि अवीतरागत्ता भयं होतीतिपि दस्सेति. तदञ्ञे तेसं भिक्खूनं पञ्चसतानं अञ्ञतरा. तेनेदं दीपेति ‘‘तं तथा आगतं असिहत्थं वधकं पस्सित्वा तदञ्ञेसम्पि होति एव भयं, पगेव तेसन्ति कत्वा भगवा पठममेव तेसं असुभकथं कथेसि, परतो तेसं नाहोसि. एवं महानिसंसा नेसं असुभकथा आसी’’ति. यो पनेत्थ पच्छिमो नयो, सो ‘‘तेसु किर भिक्खूसु केनचिपि कायविकारो वा वचीविकारो वा न कतो, सब्बे सता सम्पजाना दक्खिणेन पस्सेन निपज्जिंसू’’ति इमिना अट्ठकथावचनेन समेति.

अपरे पनाहूति कुलद्धिपटिसेधनत्थं वुत्तं. ‘‘अयं किर लद्धी’’ति वचनं ‘‘मारधेय्यंनातिक्कमिस्सती’’ति वचनेन विरुज्झतीति चे? न विरुज्झति. कथं? अयं भिक्खू अघातेन्तो मारविसयं अतिक्कमिस्सति अकुसलकरणतो च. घातेन्तो पन मारधेय्यं नातिक्कमिस्सति बलवत्ता कम्मस्साति सयं मारपक्खिकत्ता एवं चिन्तेत्वा पन ‘‘ये न मता, ते संसारतो न मुत्ता’’ति अत्तनो च लद्धि, तस्मा तं तत्थ उभयेसं मग्गे नियोजेन्ती एवमाह, तेनेव ‘‘मारपक्खिका मारेन समानलद्धिका’’ति अवत्वा ‘‘मारस्सा नुवत्तिका’’ति वुत्ता. ‘‘इमिना किं वुत्तं होति? यस्मा मारस्स अनुवत्ति, तस्मा एवं चिन्तेत्वापि अत्तनो लद्धिवसेन एवमाहा’’ति केचि लिखन्ति. मम सन्तिके एकतो उपट्ठानमागच्छन्ति, अत्तनो अत्तनो आचरियुपज्झायानं सन्तिके उद्देसादिं गण्हाति.

आनापानस्सतिसमाधिकथावण्णना

१६५. अयम्पि खो, भिक्खवेति इमिना किं दस्सेति? येसं एवमस्स ‘‘भगवता आचिक्खितकम्मट्ठानानुयोगपच्चया तेसं भिक्खूनं जीवितक्खयो आसी’’ति, तेसं तं मिच्छागाहं निसेधेति. केवलं तेसं भिक्खूनं पुब्बे कतकम्मपच्चयाव जीवितक्खयो आसि, इदं पन कम्मट्ठानं तेसं केसञ्चि अरहत्तप्पत्तिया, केसञ्चि अनागामिसकदागामिसोतापत्तिफलप्पत्तिया, केसञ्चि पठमज्झानाधिगमाय, केसञ्चि विक्खम्भनतदङ्गप्पहानेन अत्तसिनेहपअयादानाय उपनिस्सयो हुत्वा, केसञ्चि सुगतियं उप्पत्तिया उपनिस्सयो अहोसीति सात्थिकाव मे असुभकथा, किन्तु ‘‘साधु, भन्ते भगवा, अञ्ञं परियायं आचिक्खतू’’ति आनन्देन याचितत्ता अञ्ञं परियायं आचिक्खामि, यथा वो पुब्बे आचिक्खितअसुभकम्मट्ठानानुयोगा, एवं अयम्पि खो भिक्खवेति योजना वेदितब्बा. ‘‘अस्सासवसेन उपट्ठानं सती’’ति वुत्तं. सा हि तं अस्सासं, पस्सासं वा आरम्मणं कत्वा पुब्बभागे, अपरभागे पन अस्सासपस्सासपभवनिमित्तं आरम्मणं कत्वा उपट्ठातीति च तथा वुत्ता.

असुभे पवत्तं असुभन्ति वा पवत्तं भावनाकम्मं असुभकम्मं, तदेव अञ्ञस्स पुनप्पुनं उप्पज्जनकस्स कारणट्ठेन ठानत्ता असुभकम्मट्ठानं, आरम्मणं वा असुभकम्मस्स पदट्ठानट्ठेन ठानन्ति असुभकम्मट्ठानन्ति इध असुभज्झानं, तेनेव ‘‘ओळारिकारम्मणत्ता’’ति वुत्तं. पटिवेधवसेनाति वितक्कादिअङ्गपटिलाभवसेन. आरम्मणसन्ततायाति अनुक्कमेन सन्तकालं उपादाय वुत्तकायदरथप्पटिपस्सद्धिवसेन निब्बुतो. परिकम्मं वाति कसिणपरिकम्मं किर निमित्तुप्पादपरियोसानं. तदा हि निरस्सादत्ता असन्तं, अप्पणिहितञ्च. यथा उपचारे नीवरणविगमेन, अङ्गपातुभावेन च सन्तता होति, न तथा इध, इदं पन ‘‘आदिसमन्नाहारतो’’ति वुत्तं. दुतियविकप्पे असेचनकोति अतित्तिकरो, तेन वुत्तं ‘‘ओजवन्तो’’ति. चेतसिकसुखं झानक्खणेपि अत्थि, एवं सन्तेपि ‘‘उभोपि झाना वुट्ठितस्सेव गहेतब्बा’’ति वुत्तं. समथेन सकसन्ताने अविक्खम्भिते. इतरथा पापकानं झानेन सहुप्पत्ति सिया. खन्धादीनं लोकुत्तरपादकत्ता निब्बेधभागियं, विसेसेन यस्स निब्बेधभागियं होति, तं सन्धाय वा. ‘‘अनिच्चानुपस्सीतिआदिचतुक्कवसेन अनुपुब्बेन अरियमग्गवुड्ढिप्पत्तो समुच्छिन्दति, सेसानमेतं नत्थी’’ति लिखितं.

तथाभावपटिसेधनो चाति सोळसवत्थुकस्स तित्थियानं नत्थिताय वुत्तं. सब्बपठमानं पन चतुन्नं पदानं वसेन लोकियज्झानमेव तेसं अत्थि, तस्मिं लोकुत्तरपदट्ठानं नत्थि एव. ‘‘फलमुत्तमन्ति फले उत्तम’’न्ति वुत्तं. उतुत्तयानुकूलन्ति गिम्हे अरञ्ञे, हेमन्ते रुक्खमूले, वसन्तकाले सुञ्ञागारे गतो. सेम्हधातुकस्स अरञ्ञं, पित्तधातुकस्स रुक्खमूलं, वातधातुकस्स सुञ्ञागारं अनुकूलं. मोहचरितस्स अरञ्ञं अनुकूलं महाअरञ्ञे चित्तं न सङ्कुटति, दोसचरितस्स रुक्खमूलं, रागचरितस्स सुञ्ञागारं. ठानचङ्कमानि उद्धच्चपक्खिकानि, सयनं लीनपक्खिकं, पल्लङ्काभुजनेन निसज्जाय दळ्हभावं, उजुकायं पणिधानेन अस्सासपस्सासानं पवत्तनसुखं ‘‘परिमुखं सति’’न्ति इमिना आरम्मणपरिग्गहूपायं दस्सेति. कारीति करणसीलो. एतस्स विभङ्गे ‘‘अस्ससति पस्ससती’’ति अवत्वा ‘‘सतो कारी’’ति वुत्तं. तस्मा ‘‘अस्ससति पस्ससती’’ति वुत्ते ‘‘पठमचतुक्कं एव लब्भति, न सेसानी’’ति च ‘‘दीघंअस्सासवसेनाति अलोपसमासं कत्वा’’इति च ‘‘एकत्थताय अविक्खेप’’न्ति च ‘‘असम्भोगवसेन पजानतो’’ति च ‘‘तेन ञाणेना’’ति च ‘‘पजानतोति वुत्तञाणेना’’ति च ‘‘सतोकारीति सतिसम्पजञ्ञाहिकारी’’ति च ‘‘पटिनिस्सग्गानुपस्सिनो अस्सासाव पटिनिस्सग्गानुपस्सिअस्सासा’’ति च लिखितं. उप्पटिपाटिया आगतम्पि युज्जतेव, तेन ठानेन पटिसिद्धं. तालुं आहच्च निब्बायनतो किर पोतको सम्पतिजातोव खिपितसद्दं करोति, छन्दपामोज्जवसेन छ पुरिमा तयोति नव. एकेनाकारेनाति अस्सासवसेन वा पस्सासवसेन वा एवं आनापानस्सतिं भावयतो काये कायानुपस्सनासतिकम्मट्ठानभावना सम्पज्जति.

कायोति अस्सासपस्सासा. उपट्ठानं सति. दीघन्ति सीघं गतं अस्सासपस्सासं. अद्धानसङ्खातेति कालसङ्खाते विय कालकोट्ठासेति अत्थो, दीघकाले वाति अत्थो. एको हि अस्सासमेवूपलक्खेति, एको पस्सासं, एको उभयं, तस्मा ‘‘विभागं अकत्वा’’ति वा वुत्तं, छन्दोति एवं अस्सासतो, पस्सासतो च अस्सादो उप्पज्जति, तस्स वसेन कत्तुकम्यताछन्दो उप्पज्जति. ततो पामोज्जन्ति. अस्सासपस्सासानं दुविञ्ञेय्यविसयत्ता चित्तं विवत्तति, गणनं पहाय फुट्ठट्ठानमेव मनसि करोन्तस्स केवलं उपेक्खाव सण्ठाति. चत्तारो वण्णाति ‘‘पत्तस्स तयो वण्णा’’तिआदीसु विय चत्तारो सण्ठानाति अत्थो.

तथाभूतस्साति आनापानस्सतिं भावयतो. संवरोति सतिसंवरो. अथ वा पठमेन झानेन नीवरणानं, दुतियेन वितक्कविचारानं, ततियेन पीतिया, चतुत्थेन सुखदुक्खानं, आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय, पटिघसञ्ञाय, नानत्तसञ्ञाय वा पहानं. ‘‘सीलन्ति वेरमणि सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सील’’न्ति (पटि. म. १.३९ थोकं विसदिसं) वुत्तविधिनापेत्थ अत्थो दट्ठब्बो. ‘‘अत्थतो तथा तथा पवत्तधम्मा उपधारणसमाधानसङ्खातेन सीलनट्ठेन सीलन्ति वुच्चन्ती’’ति वुत्तं. तथा ‘‘अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति एत्थापि चेतनासीलमेव, कत्थचि विरतिसीलम्पीति अत्थो दट्ठब्बो. अञ्ञथा पण्णत्तिवज्जेसुपि सिक्खापदेसु विरतिप्पसङ्गो अहोसि, पातिमोक्खसंवरसंवुतो विहरतीति कत्वा तस्सापि विरतिप्पसङ्गो. तस्मिं आरम्मणेति आनापानारम्मणे. ताय सतियाति तत्थ उप्पन्नसतिया. ‘‘तेन मनसिकारेनाति आवज्जनेना’’ति लिखितं. एतेन नानावज्जनप्पवत्तिदीपनतो नानाजवनवारेहिपि सिक्खति नामाति दीपितं होति, येन पन मनसिकारेन वा. ञाणुप्पादनादीसूति एत्थ आदिसद्देन याव परियोसानं वेदितब्बं. ‘‘तत्राति तस्मिं आनापानारम्मणे. एवन्ति इदानि वत्तब्बनयेना’’ति लिखितं. तत्राति तेसं अस्सासपस्सासानं वा. तञ्हि ‘‘पुब्बे अपरिग्गहितकाले’’ति इमिना सुट्ठु समेति. ‘‘पठमवादो दीघभाणकानं. ते हि ‘पठमज्झानं लभित्वा नानासने निसीदित्वा दुतियत्थाय वायामतो उपचारे वितक्कविचारवसेन ओळारिकचित्तप्पवत्तिकाले पवत्तअस्सासपस्सासवसेन ओळारिका’ति वदन्ति. ‘मज्झिमभाणका झानलाभिस्स समापज्जनकाले, एकासनपटिलाभे च उपरूपरि चित्तप्पवत्तिया सन्तभावतो पठमतो दुतियस्सुपचारे सुखुमतं वदन्ती’’’ति लिखितं.

विपस्सनायं पनाति चतुधातुववत्थानमुखेन अभिनिविट्ठस्स अयं कमो, अञ्ञस्स चाति वेदितब्बं. एत्तकं रूपं, न इतो अञ्ञन्ति दस्सनं सन्धाय ‘‘सकलरूपपरिग्गहे’’ति वुत्तं. रूपारूपपरिग्गहेति एत्थ अनिच्चतादिलक्खणारम्मणिकभङ्गानुपस्सनतो पभुति बलवती विपस्सना. पुब्बे वुत्तनयेनाति सब्बेसंयेव पन मतेन अपरिग्गहितकालेतिआदिना. सोधना नाम विस्सज्जनं. अस्साति ‘‘पस्सम्भयं कायसङ्खार’’न्ति पदस्स.

पुरतो नमना आनमना. तिरियं नमना विनमना. सुट्ठु नमना सन्नमना. पच्छा नमना पणमना. जाणुके गहेत्वा ठानं विय इञ्जनाति आनमनादीनं आविभावत्थमुत्तन्ति वेदितब्बं. यथारूपेहि आनमनादि वा कम्पनादि वा होति, तथारूपे पस्सम्भयन्ति सम्बन्धो. इति किराति इति चे. एवं सन्तेति सन्तसुखुमम्पि चे पस्सम्भति. पभावनाति उप्पादनं. अस्सासपस्सासानं वूपसन्तत्ता आनापानस्सतिसमाधिस्स भावना न होति. यस्मा तं नत्थि, तस्मा न समापज्जति, समापत्तिया अभावेन न वुट्ठहन्ति. इति किराति एवमेतं ताव वचनन्ति तदेतं. सद्दोव सद्दनिमित्तं, ‘‘सतो अस्ससति सतो पस्ससती’’ति पदानि पतिट्ठपेत्वा द्वत्तिंसपदानि चत्तारि चतुक्कानि वेदितब्बानि.

अप्पटिपीळनन्ति तेसं किलेसानं अनुप्पादनं किञ्चापि चेतियङ्गणवत्तादीनिपि अत्थतो पातिमोक्खसंवरसीले सङ्गहं गच्छन्ति ‘‘यस्स सिया आपत्ती’’ति (महाव. १३४) वचनतो. तथापि ‘‘न ताव, सारिपुत्त, सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिसति पातिमोक्खं, याव न इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ती’’ति एत्थ अनधिप्पेतत्ता ‘‘आभिसमाचारिक’’न्ति वुत्तं. ‘‘यं पनेत्थ आपत्तिट्ठानियं न होति, तं अमिस्समेवा’’ति वुत्तं.

यथावुत्तेनाति योगानुयोगकम्मस्स पदट्ठानत्ता. सल्लहुकवुत्ति अट्ठपरिक्खारिको. पञ्चसन्धिकं कम्मट्ठानन्ति एत्थ झानम्पि निमित्तम्पि तदत्थजोतिकापि परियत्ति इध कम्मट्ठानं नाम. गमनागमनसम्पन्नतादि सेनासनं. संकिलिट्ठचीवरधोवनादयो खुद्दकपलिबोधा. ‘‘अन्तरा पतितं नु खो’’ति विकम्पति.

अज्झत्तं विक्खेपगतेनाति नियकज्झत्ते विक्खेपगतेन. सारद्धा असमाहितत्ता. उपनिबन्धनथम्भमूलं नाम नासिकग्गं, मुखनिमित्तं वा. तत्थेवाति नासिकग्गादिनिमित्ते. ‘‘दोलाफलकस्स एकपस्से एव उभो कोटियो मज्झञ्च पस्सती’’ति वदन्ति.

इध पनाति ककचूपमे. देसतोति फुसनकट्ठानतो. ‘‘निमित्तं पट्ठपेतब्बन्ति निमित्ते सति पट्ठपेतब्बा’’ति वुत्तं. गरूहि भावेतब्बत्ता गरुकभावनं. एकच्चे आहूति एकच्चे झायिनो आहु.

‘‘सञ्ञानानताया’’ति वचनतो एकच्चेहि वुत्तम्पि पमाणमेव, सङ्गीतितो पट्ठाय अट्ठकथाय अनागतत्ता तथा वुत्तं. ‘‘मय्हं तारकरूपं नु खो उपट्ठाती’’तिआदिपरिकप्पे असतिपि धातुनानत्तेन एतासं धातूनं उप्पत्ति विय केवलं भावयतो तथा तथा उपट्ठाति. ‘‘न निमित्त’न्ति वत्तुं न वट्टति सम्पजानमुसावादत्ता’’ति वुत्तं. कम्मट्ठानन्ति इध वुत्तपटिभागनिमित्तमेव.

निमित्ते पटिभागे. नानाकारन्ति ‘‘चत्तारो वण्णा वत्तन्ती’’ति वुत्तनानाविधतं. विभावयन्ति जानं पकासयं. अस्सासपस्सासेति ततो सम्भूते निमित्ते, अस्सासपस्सासे वा नानाकारं. निमित्ते हि चित्तं ठपेन्तोव नानाकारतञ्च विभावेति, अस्सासपस्सासे वा सकं चित्तं निबन्धतीति वुच्चति. तारकरूपादिवण्णतो. कक्खळत्तादिलक्खणतो.

अट्ठकथासु पटिक्खित्तन्ति आसन्नभवङ्गत्ताति कारणं वत्वा सीहळट्ठकथासु पटिक्खित्तं. कस्मा? यस्मा छट्ठे, सत्तमे वा अप्पनाय सति मग्गवीथियं फलस्स ओकासो न होति, तस्मा. इध होतूति चे? न, लोकियप्पनापि हि अप्पनावीथिम्हि लोकुत्तरेन समानगतिकावाति पटिलद्धज्झानोपि भिक्खु दिट्ठधम्मसुखविहारत्थाय झानं समापज्जित्वा सत्ताहं निसीदितुकामो चतुत्थे, पञ्चमे वा अप्पेत्वा निसीदति, न छट्ठे, सत्तमे वा. तत्थ हि अप्पना. ततो परं अप्पनाय आधारभावं न गच्छति. आसन्नभवङ्गत्ता चतुत्थं, पञ्चमं वा गच्छति थले ठितघटो विय जवनानमन्तरे ठितत्ताति किर आचरियो.

पुथुत्तारम्मणानि अनावज्जित्वा झानङ्गानेव आवज्जनं आवज्जनवसी नाम. ततो परं चतुन्नं, पञ्चन्नं वा पच्चवेक्खणचित्तानं उप्पज्जनं, तं पच्चवेक्खणवसी नाम. तेनेव ‘‘पच्चवेक्खणवसी पन आवज्जनवसिया एव वुत्ता’’ति वुत्तं. समापज्जनवसी नाम यत्तकं कालं इच्छति तत्तकं समापज्जनं, तं पन इच्छितकालपरिच्छेदं पतिट्ठापेतुं समत्थताति. ‘‘अधिट्ठानवसिया वुट्ठानवसिनो अयं नानत्तं अधिट्ठानानुभावेन जवनं जवति, वुट्ठानानुभावेन पन अधिप्पेततो अधिकं जवती’’तिपि वदन्ति. अपिच पथवीकसिणादिआरम्मणं आवज्जित्वा जवनञ्च जवित्वा पुन आवज्जित्वा ततो पञ्चमं झानं चित्तं होति, अयं किर उक्कट्ठपरिच्छेदो. भगवतो पन आवज्जनसमनन्तरमेव झानं होतीति सब्बं अनुगण्ठिपदे वुत्तं.

‘‘वत्थुन्ति हदयवत्थुं. द्वारन्ति चक्खादि. आरम्मणन्ति रूपादी’’ति लिखितं. यथापरिग्गहितरूपारम्मणं वा विञ्ञाणं पस्सति, अञ्ञथापि पस्सति. कथं? ‘‘यथापरिग्गहितरूपवत्थुद्वारारम्मणं वा’’ति वुत्तं. यथापरिग्गहितरूपेसु वत्थुद्वारारम्मणानि यस्स विञ्ञाणस्स, तं विञ्ञाणं यथापरिग्गहितरूपवत्थुद्वारारम्मणं तम्पि पस्सति, एकस्स वा आरम्मणसद्दस्स लोपो दट्ठब्बोति च मम तक्को विचारेत्वाव गहेतब्बो.

ततो परं तीसु चतुक्केसु द्वे द्वे पदानि एकमेकं कत्वा गणेतब्बं. समथेन आरम्मणतो विपस्सनावसेन असम्मोहतो पीतिपटिसंवेदनमेत्थ वेदितब्बं. ‘‘दुक्खमेतं ञाण’’न्तिआदीसु पन ‘‘आरम्मणतो असम्मोहतो’’ति यं वुत्तं, इध ततो वुत्तनयतो उप्पटिपाटिया वुत्तं. तत्थ हि येन मोहेन तं दुक्खं पटिच्छन्नं, न उपट्ठाति, तस्स विहतत्ता वा एवं पवत्ते ञाणे यथारुचि पच्चवेक्खितुं इच्छितिच्छितकाले समत्थभावतो वा दुक्खादीसु तीसु असम्मोहतो ञाणं वुत्तं. निरोधे आरम्मणतो तंसम्पयुत्ता पीतिपटिसंवेदना असम्मोहतो न सम्भवति मोहप्पहानाभावा, पटिसम्भिदापाळिविरोधतो च. तत्थ ‘‘दीघं अस्सासवसेना’’तिआदि आरम्मणतो दस्सेतुं वुत्तं. ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति तदारम्मणस्स पटिसंविदितत्ताति एत्थ अधिप्पायो. ‘‘आवज्जतो’’तिआदि असम्मोहतो पीतिपटिसंवेदनं दस्सेतुं वुत्तं. अनिच्चादिवसेन जानतो, पस्सतो, पच्चवेक्खतो च. तदधिमुत्ततावसेन अधिट्ठहतो, अधिमुच्चतो, तथा वीरियादिं समादहतो खणिकसमाधिना.

अभिञ्ञेय्यन्ति ञातपरिञ्ञाय. परिञ्ञेय्यन्ति तीरणपरिञ्ञाय. सब्बञ्हि दुक्खसच्चं अभिञ्ञेय्यं, परिञ्ञेय्यञ्च. तत्र चायं पीतीति लिखितं. अभिञ्ञेय्यन्तिआदि मग्गक्खणं सन्धायाहाति वुत्तं. मग्गेन असम्मोहसङ्खातविपस्सनाकिच्चनिप्फत्तितो मग्गोपि अभिञ्ञेय्यादिआरम्मणं करोन्तो विय वुत्तो. विपस्सनाभूमिदस्सनत्थन्ति समथे कायिकसुखाभावा वुत्तं. द्वीसु चित्तसङ्खारपदेसूति चित्तसङ्खारपटिसंवेदी…पे… सिक्खति पस्सम्भयं चित्तसङ्खारपटिसंवेदी…पे… सिक्खतीति एतेसु. मोदनादि सब्बं पीतिवेवचनं. अनिच्चानुपस्सनादि किलेसे, तम्मूलके खन्धाभिसङ्खारे. एवं भावितोति न चतुक्कपञ्चकज्झाननिब्बत्तनेन भावितो. एवं सब्बाकारपरिपुण्णं कत्वा भावितो. विपस्सनामग्गपच्चवेक्खणकालेसुपि पवत्तअस्सासमुखेनेव सब्बं दस्सितं उपायकुसलेन भगवता.

१६८. कस्मा इदं वुच्चति अम्हेहीति अधिप्पायो.

पदभाजनीयवण्णना

१७२. उस्सुक्कवचनन्ति पाकटसद्दसञ्ञा किर, समानकपदन्ति वुत्तं होति. ‘‘सुत्वा भुञ्जन्ती’’ति एत्थ विय सञ्चिच्च वोरोपेतुकामस्स सञ्चिच्चपदं वोरोपनपदस्स उस्सुक्कं, सञ्चेतना च जीविता वोरोपनञ्च एकस्सेवाति वुत्तं होति. न केवलं चेतसिकमत्तेनेव होति, पयोगोपि इच्छितब्बो एवाति दस्सेतुं वुत्तानीति किर उपतिस्सत्थेरो. ‘‘जानित्वा सञ्जानित्वा चेच्च अभिवितरित्वा’’ति वत्तब्बे ‘‘जानन्तो…पे… वीतिक्कमो’’ति वोरोपनम्पि दस्सितं, तस्मा ब्यञ्जने आदरं अकत्वा अत्थो दस्सितो. वीतिक्कमसङ्खातत्थसिद्धिया हि पुरिमचेतना अत्थसाधिका होति. सब्बसुखुमअत्तभावन्ति रूपं सन्धाय वुत्तं, न अरूपं. अत्तसङ्खातानञ्हि अरूपानं खन्धविभङ्गे (विभ. १ आदयो) विय इध ओळारिकसुखुमता अनधिप्पेता. मातुकुच्छिस्मिन्ति येभुय्यवचनं, ओपपातिकमनुस्सेपि पाराजिकमेव, अरूपकाये उपक्कमाभावा तग्गहणं कस्माति चे? अरूपक्खन्धेन सद्धिं तस्सेव रूपकायस्स जीवितिन्द्रियसम्भवतो. तेन सजीवकोव मनुस्सविग्गहोपि नाम होतीति सिद्धं. एत्थ मातुकुच्छिस्मिन्ति मनुस्समातुया वा तिरच्छानमातुया वा. वुत्तञ्हि परिवारे (परि. ४८०) –

‘‘इत्थिं हने च मातरं, पुरिसञ्च पितरं हने;

मातरं पितरं हन्त्वा, न तेनानन्तरं फुसे;

पञ्हा मेसा कुसलेहि चिन्तिता’’ति.

पठमन्ति पटिसन्धिचित्तमेव. एकभवपरियापन्नाय हि चित्तसन्ततिया पटिसन्धिचित्तं पठमचित्तं नाम. चुतिचित्तं पच्छिमं नाम. अञ्ञथा अनमतग्गे संसारे पठमचित्तं नाम नत्थि विना अनन्तरसमनन्तरनत्थिविगतपच्चयेहि चित्तुप्पत्तिया अभावतो. भावे वा नवसत्तपातुभावदोसप्पसङ्गो. अयं सब्बपठमो मनुस्सविग्गहोति किञ्चापि इमं जीविता वोरोपेतुं न सक्का, तं आदिं कत्वा सन्ततिया याव मरणा उप्पज्जनकमनुस्सविग्गहेसु अपरिमाणेसु ‘‘सब्बपठमो’’ति दिस्सति. यदा पन यो मनुस्सविग्गहो पुब्बापरियवसेन सन्ततिप्पत्तो होति, तदा तं जीविता वोरोपेतुं सक्का. सन्ततिं विकोपेन्तो हि जीविता वोरोपेति नाम. एत्थ च नानत्तनये अधिप्पेते सति ‘‘सब्बपठमो’’ति वचनं युज्जति, न पन एकत्तनये सन्ततिया एकत्ता. एकत्तनयो च इधाधिप्पेतो ‘‘सन्ततिं विकोपेती’’ति वचनतो, तस्मा ‘‘सब्बपठमो’’ति वचनं न युज्जतीति चे? न, सन्ततिपच्चुप्पन्नबहुत्ता. यस्मा पन सन्तति नाम अनेकेसं पुब्बापरियुप्पत्ति वुच्चति, तस्मा ‘‘अयं सब्बपठमो’’ति वुत्तो, एवमेत्थ द्वेपि नया सङ्गहं गच्छन्ति, अञ्ञथा ‘‘सन्ततिं विकोपेती’’ति इदं वचनं न सिज्झति. किञ्चापि एत्थ ‘‘सन्ततिं विकोपेती’’ति वचनतो सन्ततिपच्चुप्पन्नमेव अधिप्पेतं, न अद्धापच्चुप्पन्नं विय दिस्सति, तथापि यस्मा सन्ततिपच्चुप्पन्ने विकोपिते अद्धापच्चुप्पन्नं विकोपितमेव होति, अद्धापच्चुप्पन्ने पन विकोपिते सन्ततिपच्चुप्पन्नं विकोपितं होतीति एत्थ वत्तब्बं नत्थि. तस्मा अट्ठकथायं ‘‘तदुभयम्पि वोरोपेतुं सक्का, तस्मा तदेव सन्धाय ‘सन्ततिं विकोपेती’ति इदं वुत्तन्ति वेदितब्ब’’न्ति आह. ‘‘सन्ततिं विकोपेती’’ति वचनतो पकतिया आयुपरियन्तं पत्वा मरणकसत्ते वीतिक्कमे सति अनापत्ति वीतिक्कमपच्चया सन्ततिया अकोपितत्ता. वीतिक्कमपच्चया चे आयुपरियन्तं अप्पत्वा अन्तराव मरणकसत्ते वीतिक्कमपच्चया आपत्ति, कम्मबद्धो चाति नो तक्कोति आचरियो. ‘‘मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य, अयम्पि पाराजिको होति असंवासो’’ति वचनतो वा चेतनाक्खणे एव पाराजिकापत्ति एकन्ताकुसलत्ता, दुक्खवेदनत्ता, कायकम्मत्ता, वचीकम्मत्ता, किरियत्ता चाति वेदितब्बं.

सत्तट्ठजवनवारमत्तन्ति सभागारम्मणवसेन वुत्तं, तेनेव ‘‘सभागसन्ततिवसेना’’तिआदि वुत्तं. अत्तनो पटिपक्खेन समन्नागतत्ता समनन्तरस्स पच्चयं होन्तं यथा पुरे विय अहुत्वा दुब्बलस्स. न्ति जीवितिन्द्रियविकोपनं.

ईतिन्ति सत्तविधविच्छिकादीनि युद्धे डंसित्वा मारणत्थं विस्सज्जेन्ति. पज्जरकन्ति सरीरडाहं. सूचिकन्ति सूलं. विसूचिकन्ति सुक्खमातिसारंवसयं. पक्खन्दियन्ति रत्तातिसारं. द्वत्तिब्यामसतप्पमाणे महाकाये निम्मिनित्वा ठितनागुद्धरणं, कुज्झित्वा ओलोकिते परेसं काये विसमरणं वा डाहुप्पादनं वा पयोगो नाम.

केचीति महासङ्घिका. अयं इत्थी. कुलुम्बस्साति गब्भस्स. कथं सा इतरस्साति चे? तस्स दुट्ठेन मनसानुपक्खिते सो च गब्भो सा च इद्धीति उभयम्पि सहेव नस्सति, घटग्गीनं भेदनिब्बायनं विय एकक्खणे होति. ‘‘तेसं सुत्तन्तिकेसु ओचरियमानं न समेती’’ति लिखितं, ‘‘तेसं मतं गहेत्वा ‘थावरीनम्पि अयं युज्जती’ति वुत्ते तिकवसेन पटिसेधितब्बन्ति अपरे’’ति वुत्तं. साहत्थिकनिस्सग्गियपयोगेसु सन्निट्ठापकचेतनाय सत्तमाय सहुप्पन्नकायविञ्ञत्तिया साहत्थिकता वेदितब्बा. आणत्तिके पन सत्तहिपि चेतनाहि सह वचीविञ्ञत्तिसम्भवतो सत्तसत्त सद्दा एकतो हुत्वा एकेकक्खरभावं गन्त्वा यत्तकेहि अक्खरेहि अत्तनो अधिप्पायं विञ्ञापेति, तदवसानक्खरसमुट्ठापिकाय सत्तमचेतनाय सहजातवचीविञ्ञत्तिया आणत्तिकता वेदितब्बा. तथा विज्जामयपयोगे. कायेनाणत्तियं पन साहत्थिके वुत्तनयोव. थावरपयोगे यावता परस्स मरणं होति, तावता कम्मबद्धो, आपत्ति च. ततो परं अतिसञ्चरणे कम्मबद्धातिबहुत्तं वेदितब्बं सति परं मरणे. पाराजिकापत्ति पनेत्थ एका. अत्थसाधकचेतना यस्मा एत्थ च दुतियपाराजिके च लब्भति, न अञ्ञत्थ, तस्मा द्विन्नम्पि साधारणा इमा गाथायो –

‘‘भूतधम्मनियामा ये, ते धम्मा नियता मता;

भाविधम्मनियामा ये, तेव अनियता इध.

‘‘भूतधम्मनियामानं, ठिताव सा पच्चयट्ठिति;

भाविधम्मनियामानं, सापेक्खा पच्चयट्ठिति.

‘‘तेनञ्ञा हेतुया अत्थि, सापि धम्मनियामता;

तस्सा फलं अनियतं, फलापेक्खा नियामता.

‘‘एवञ्हि सब्बधम्मानं, ठिता धम्मनियामता;

लद्धधम्मनियामा या, सात्थसाधकचेतना.

‘‘चेतनासिद्धितो पुब्बे, पच्छा तस्सात्थसिद्धितो;

अविसेसेन सब्बापि, छब्बिधा अत्थसाधिका.

‘‘आणत्तियं यतो सक्का, विभावेतुं विभागतो;

तस्मा आणत्तियंयेव, वुत्ता सा अत्थसाधिका.

‘‘मिच्छत्ते वापि सम्मत्ते, नियतानियता मता;

अभिधम्मे न सब्बत्थि, तत्थ सा नियता सिया.

‘‘या थेय्यचेतना सब्बा, सहत्थाणत्तिकापि वा;

अभिधम्मनयेनायं, एकन्तनियता सिया.

‘‘पाणातिपातं निस्साय, सहत्थाणत्तिकादिका;

अभिधम्मवसेनेसा, पच्चेकं तं दुकं भजे.

‘‘जीवितिन्द्रियुपच्छेदो, चेतना चेति तं द्वयं;

न साहत्थिककम्मेन, पगेवाणत्तिकासमं.

‘‘जीवितिन्द्रियुपच्छेदो, चेतना चेति तं द्वयं;

न साहत्थिककम्मेन, पगेवाणत्तिकासमं.

‘‘जीवितिन्द्रियुपच्छेदक्खणे वधकचेतना;

चिराठिताति को धम्मो, नियामेति आपत्तिकं.

‘‘जीवितिन्द्रियुपच्छेदक्खणे चे वधको सिया;

मतो सुत्तो पबुद्धो वा, कुसलो वधको सिया.

‘‘कुसलत्तिकभेदो च, वेदनात्तिकभेदोपि;

सिया तथा गतो सिद्धो, सहत्था वधकचेतना’’ति.

यानि पन बीजउतुकम्मधम्मचित्तनियामानि पञ्च अट्ठकथाय आनेत्वा निदस्सितानि, तेसु अयमत्थसाधकचेतना योगं गच्छतीति मञ्ञे ‘‘अयं अत्थसाधकचेतनानियमो नत्थी’’ति चेतनानं मिच्छत्तसम्मत्तनियतानम्पि नत्थिभावप्पसङ्गतो. भजापियमाना येन, तेन सब्बेपि यथासम्भवं कम्मचित्तनियामे भजन्ति गच्छन्तीति वेदितब्बं. जीविते आदीनवो मरणवण्णदस्सने न विभत्तोव, इध पन सङ्कप्पपदे अत्थतो ‘‘मरणसञ्ञी मरणचेतनो मरणाधिप्पायो’’ति एवं अविभूतत्ता विभत्तो, अपाकटत्ता, अनोळारिकत्ता वा अविभागा कारिता वा. नयिदं वितक्कस्स नामन्ति न वितक्कस्सेव नामं, किन्तु सञ्ञाचेतनानम्पि नामन्ति गहेतब्बं. कङ्खावितरणियम्पि एवमेव वुत्तं.

१७४. कायतोति वुत्तत्ता ‘‘सत्तिञसू’’ति वत्तब्बे वचनसिलिट्ठत्थं ‘‘उसुसत्तिआदिना’’ति वुत्तं. अनुद्देसिके कम्मस्सारम्मणं सो वा होति, अञ्ञो वा. उभयेहीति किञ्चापि पठमप्पहारो न सयमेव सक्कोति, दुतियं लभित्वा पन सक्कोन्तो जीवितविनासनहेतु अहोसि, तदत्थमेव हि वधकेन सो दिन्नो, दुतियो पन अञ्ञेन चित्तेन दिन्नो, तेन सुट्ठु वुत्तं ‘‘पठमप्पहारेनेवा’’ति, ‘‘चेतना नाम दारुणाति गरुं वत्थुं आरब्भ पवत्तपुब्बभागचेतना पकतिसभाववधकचेतना, नो दारुणा होती’’ति आचरियेन लिखितं. ‘‘पुब्बभागचेतना परिवारा, वधकचेतनाव दारुणा होती’’ति वुत्तं. यथाधिप्पायन्ति उभोपि पटिविज्झति, साहत्थिकोपि सङ्केतत्ता न मुच्चति किर.

किरियाविसेसो अट्ठकथासु अनागतो. ‘‘एवं विज्झ, एवं पहर, एवं घाहेही’ति पाळिया समेतीति आचरियेन गहितो’’ति वदन्ति. पुरतो पहरित्वातिआदि वत्थुविसङ्केतमेव किर. एतं गामे ठितन्ति पुग्गलोव नियमितो. यो पन लिङ्गवसेन ‘‘दीघं…पे… मारेही’’ति आणापेति अनियमेत्वा. यदि नियमेत्वा वदति, ‘‘एतं दीघ’’न्ति वदेय्याति अपरे. आचरिया पन ‘‘दीघन्ति वुत्ते नियमितं होति, एवं अनियमेत्वा वदति, न पन आणापको दीघादीसु अञ्ञतरं मारेहीति अधिप्पायो’’ति वदन्ति किर. ‘‘अत्थो पन चित्तेन एकं सन्धायपि अनियमेत्वा आणापेती’’ति लिखितं. ‘‘इतरो अञ्ञं तादिसं मारेति, आणापको मुच्चती’’ति वुत्तं यथाधिप्पायं न गतत्ता. ‘‘एवं दीघादिवसेनापि चित्तेन अनियमितस्सेवाति युत्तं विय दिस्सती’’ति अञ्ञतरस्मिं गण्ठिपदे लिखितं, सुट्ठु वीमंसित्वा सब्बं गहेतब्बं, ओकासस्स नियमितत्ताति एत्थ ओकासनियमं कत्वा निद्दिसन्तो तस्मिं ओकासे निसिन्नं मारेतुकामोव होति, सयं पन तदा तत्थ नत्थि. तस्मा ओकासेन सह अत्तनो जीवितिन्द्रियं आरम्मणं न होति, तेन अत्तना मारापितो परो एव मारापितो. कथं? सयं रस्सो च तनुको च हुत्वा पुब्बभागे अत्तानं सन्धाय आणत्तिक्खणे ‘‘दीघं रस्सं थूलं बलवन्तं मारेही’’ति आणापेन्तस्स चित्तं अत्तनि तस्साकारस्स नत्थिताय अञ्ञस्स तादिसस्स जीवितिन्द्रियं आरम्मणं कत्वा पवत्तति, तेन मूलट्ठस्स कम्मबद्धो. एवंसम्पदमिदन्ति दट्ठब्बं.

दूतपरम्परानिद्देसे आणापेति, आपत्ति दुक्कटस्स. इतरस्स आरोचेति, आपत्ति दुक्कटस्साति आचरियन्तेवासीनं यथासम्भवं आरोचने, पटिग्गण्हने दुक्कटं सन्धाय वुत्तं. न वधको पटिग्गण्हाति, तस्स दुक्कटन्ति सिद्धं होति. तं पन ओकासाभावतो न वुत्तं. मूलट्ठेन आपज्जितब्बापत्तिया हि तस्स ओकासो अपरिच्छिन्नो, तेनस्स तस्मिं ओकासे थुल्लच्चयं वुत्तं. वधको चे पटिग्गण्हाति, मूलट्ठो आचरियो पुब्बे आपन्नदुक्कटेन सह थुल्लच्चयम्पि आपज्जति. कस्मा? महाजनो हि तेन पापे नियोजितोति. इदं पन दुक्कटथुल्लच्चयं वधको चे तमत्थं न सावेति आपज्जति. यदि सावेति, पाराजिकमेवापज्जति. कस्मा? अत्थसाधकचेतनाय अभावा. अनुगण्ठिपदे पन ‘‘पटिग्गण्हति, तं दुक्कटं होति. यदि एवं कस्मा पाठे न वुत्तन्ति चे? वधको पन ‘साधु करोमी’ति पटिग्गण्हित्वा तं न करोति. एवञ्हि नियमे ‘मूलट्ठस्स किं नाम होति, किमस्स दुक्कटापत्ती’ति सञ्जातकङ्खानं तदत्थदीपनत्थं ‘मूलट्ठस्स आपत्ति थुल्लच्चयस्सा’’’ति वुत्तं. ‘‘वधको पटिग्गण्हाति आपत्ति दुक्कटस्स, मूलट्ठस्स च आपत्ति थुल्लच्चयस्सा’’ति वुत्तं न सिलिस्सति, मूलट्ठेन आपज्जितब्बापत्तिदस्सनाधिकारत्ता वधको पटिग्गण्हाति, आपत्ति दुक्कटस्साति वुत्तं.

विसक्कियदूतपदनिद्देसे ‘‘वत्तुकामताय च किच्छेनेत्थ वत्वा पयोजनं नत्थीति भगवता न वुत्त’’न्ति वुत्तं. यं पन ‘‘मूलट्ठस्सेव दुक्कट’’न्ति अट्ठकथायं वुत्तं. तत्रायं विचारणा – आचरियेन आणत्तेन बुद्धरक्खितेन तदत्थे सङ्घरक्खितस्सेव आरोचिते किञ्चापि यो ‘‘साधू’’ति पटिग्गण्हाति, अथ खो आचरियस्सेवेतं दुक्कटं विसङ्केतत्ता, न बुद्धरक्खितस्स, कस्मा? अत्थसाधकचेतनाय आपन्नत्ता. तेनेव ‘‘आणापकस्स च वधकस्स च आपत्ति पाराजिकस्सा’’ति पाळियं वुत्तं, तं पन मूलट्ठेन आपज्जितब्बदुक्कटं ‘‘मूलट्ठस्स अनापत्ती’’ति इमिना अपरिच्छिन्नोकासत्ता न वुत्तं.

अविसङ्केते ‘‘मूलट्ठस्स आपत्ति थुल्लच्चयस्सा’’ति वुत्तत्ता विसङ्केते आपत्ति दुक्कटस्साति सिद्धन्ति वेदितब्बं. ‘‘वधको पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति इदं पन दुक्कटं वधकस्सेव. सो हि पठमं आणापकं बुद्धरक्खितं पाराजिकापत्तिं पापेत्वा सयं जीविता वोरोपेत्वा आपज्जिस्सतीति किञ्चापि पाळियं ‘‘सो तं जीविता वोरोपेति, आणापकस्स च वधकस्स च आपत्ति पाराजिकस्सा’’ति न वुत्तं, तथापि तं अत्थतो वुत्तमेव, ‘‘यतो पाराजिकं पञ्ञत्त’’न्ति पुब्बे वुत्तनयत्ता च तं न वुत्तं. ‘‘सो तं जीविता वोरोपेति, आपत्ति सब्बेसं पाराजिकस्सा’’ति हि पुब्बे वुत्तं. एत्थ पुब्बे आचरियन्तेवासिकानं वुत्तदुक्कटथुल्लच्चयापत्तियो पठममेव अनापन्ना पाराजिकापत्तिया आपन्नत्ता. तथापि वधकस्स पाराजिकापत्तिया तेसं पाराजिकभावो पाकटो जातोति कत्वा ‘‘आपत्ति सब्बेसं पाराजिकस्सा’’ति एकतो वुत्तं, न तथा ‘‘आणापकस्स, वधकस्स च आपत्ति पाराजिकस्सा’’ति एत्थ. कस्मा? वधकस्स दुक्कटापत्तिया आपन्नत्ता. सो हि पठमं दुक्कटापत्तिं आपज्जित्वा पच्छा पाराजिकं आपज्जति. यदि पन अन्तेवासिका केवलं आचरियस्स गरुकताय सासनं आरोचेन्ति सयं अमरणाधिप्पाया समाना पाराजिकेन अनापत्ति. अकप्पियसासनहरणपच्चया दुक्कटापत्ति होति एव, इमस्सत्थस्स साधनत्थं धम्मपदवत्थूहि मिगलुद्दकस्स भरियाय सोतापन्नाय धनुउसुसूलादिदानं निदस्सनं वदन्ति एके. तं तित्तिरजातकेन (जा. १.४.७३ आदयो) समेति, तस्मा सुत्तञ्च अट्ठकथञ्च अनुलोमेतीति नो तक्कोति आचरियो. इध पन दूतपरम्पराय च ‘‘इत्थन्नामस्स पावद, इत्थन्नामो इत्थन्नामं पावदतू’’ति एत्थ अविसेसेत्वा वुत्तत्ता वाचाय वा आरोचेतु, हत्थमुद्दाय वा, पण्णेन वा, दूतेन वा आरोचेतु, विसङ्केतो नत्थि. सचे विसेसेत्वा मूलट्ठो, अन्तरादूतो वा वदति, तदतिक्कमे विसङ्केतोति वेदितब्बं.

इदानि इमस्मिंयेव अधिकारद्वये अनुगण्ठिपदे वुत्तनयो वुच्चति – ‘‘वधको पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति वधकस्सेव आपत्ति, न आणापकस्स बुद्धरक्खितस्स. यदि पन सो वज्झमरणामरणेसु अवस्समञ्ञतरं करोति, बुद्धरक्खितस्साणत्तिक्खणे एव पाराजिकदुक्कटेसु अञ्ञतरं सिया. ‘‘इति चित्तमनो’’ति अधिकारतो ‘‘चित्तसङ्कप्पो’’ति एत्थापि इति-सद्दो विय ‘‘वधको पटिग्गण्हाति, मूलट्ठस्स आपत्ति थुल्लच्चयस्सा’’ति अधिकारतो ‘‘मूलट्ठस्स आपत्ति दुक्कटस्सा’’ति वुत्तमेव होति. कस्मा सरूपेन न वुत्तन्ति चे? ततो चुत्तरि नयदानत्थं. ‘‘मूलट्ठस्स आपत्ति दुक्कटस्सा’’ति हि वुत्ते मूलट्ठस्सेव वसेन नियमितत्ता ‘‘पटिग्गण्हन्तस्स दुक्कटं होती’’ति न ञायति. ‘‘वधको पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति हि अनियमेत्वा वुत्ते सक्का उभयेसं वसेन दुक्कटे योजेतुं. तस्मा एव हि अट्ठकथाचरियेहि अधिकारं गहेत्वा ‘‘सङ्घरक्खितेन सम्पटिच्छिते मूलट्ठस्सेव दुक्कटन्ति वेदितब्ब’’न्ति वुत्तं. पटिग्गण्हन्तस्स नेव अनुञ्ञातं, न पटिक्खित्तं, केवलन्तु बुद्धरक्खितस्स अनियमितत्ता पटिक्खित्तं, तस्स पन पाराजिकदुक्कटेसु अञ्ञतरं भवेय्याति अयमत्थो दीपितो, तस्मा तम्पि सुवुत्तं. यस्मा उभयेसं वसेन योजेतुं सक्का, तस्मा आचरियेहि ‘‘पटिग्गण्हन्तस्सेवेतं दुक्कट’’न्ति वुत्तं. तत्थ मूलट्ठो नेव अनुञ्ञातो ‘‘मूलट्ठस्सा’’ति वचनाभावतो, न च पटिक्खित्तो ‘‘पटिग्गण्हन्तस्स आपत्ति दुक्कटस्सा’’ति पाळिया अभावतो, पटिग्गण्हनपच्चया वधकस्स दुक्कटं सियाति नयं दातुं ‘‘मूलट्ठस्सा’’ति पाळियं अवुत्तत्ता ‘‘तं पटिग्गण्हन्तस्सेवेतं दुक्कट’’न्ति यं वुत्तं, तम्पि सुवुत्तं. तत्र हि बुद्धरक्खितस्स पटिक्खित्तं, वुत्तनयेन पन तस्स आपत्ति अनियताति. कस्मा पन अट्ठकथायं अनुत्तानं पटिग्गण्हनपच्चया वधकस्स दुक्कटं अवत्वा मूलट्ठस्सेव वसेन दुक्कटं वुत्तन्ति चे? अनिट्ठनिवारणत्थं. ‘‘सङ्घरक्खितेन सम्पटिच्छिते पटिग्गण्हनपच्चया तस्स दुक्कट’’न्ति हि वुत्ते अनन्तरनयेन सरूपेन वुत्तत्ता इधापि मूलट्ठस्स थुल्लच्चयं अट्ठकथायं वुत्तमेव होतीति आपज्जति. इति तं एवं आपन्नं थुल्लच्चयं उत्तानन्ति तं अवत्वा पटिग्गण्हन्तस्स दुक्कटं वुत्तं. अनुत्तानत्ता अट्ठकथायन्ति इमं अनिट्ठग्गहणं निवारेतुं ‘‘मूलट्ठस्सेवेतं दुक्कट’’न्ति वुत्तं. आचरियेन हि वुत्तनयेन पटिग्गण्हन्तस्स दुक्कटम्पि उत्तानमेव. उत्तानञ्च कस्मा अम्हाकं खन्तीति वुत्तन्ति चे? पटिपत्तिदीपनत्थं. ‘‘पिटकत्तयादीसु अप्पटिहतबुद्धियोपि आचरिया सरूपेन पाळियं अट्ठकथायञ्च अवुत्तत्ता एवरूपेसु नाम ठानेसु एवं पटिपज्जन्ति, किमङ्गं पन मादिसोति सुहदया कुलपुत्ता अनागते वुत्तनयमनतिक्कमित्वा सङ्करदोसं विवज्जेत्वा वण्णनावेलञ्च अनतिक्कम्म पटिपज्जन्ती’’ति च अपरेहि वुत्तं. अयं पन अट्ठकथाय वा अवुत्तत्ता एवरूपेसु नाम पाठो आचरियेन पच्छा निक्खित्तत्ता केसुचि पोत्थकेसु न दिस्सतीति कत्वा सब्बं लिखिस्साम. एवं सन्ते पटिग्गहणे आपत्तियेव न सिया, सञ्चरित्तपटिग्गहणमरणाभिनन्दनेसुपि च आपत्ति होति, मारणपटिग्गहणे कथं न सिया, तस्मा पटिग्गण्हन्तस्सेवेतं दुक्कटं, तेनेवेत्थ ‘‘मूलट्ठस्सा’’ति न वुत्तं. पुरिमनयेपि चेतं पटिग्गण्हन्तस्स वेदितब्बमेव, ओकासाभावेन पन न वुत्तं. तस्मा यो यो पटिग्गण्हाति, तस्स तस्स तप्पच्चया आपत्तियेवाति अयमेत्थ अम्हाकं खन्ति. यथा चेत्थ, एवं अदिन्नादानेपीति.

१७५. अरहो रहोसञ्ञीनिद्देसादीसु किञ्चापि पाळियं, अट्ठकथायञ्च दुक्कटमेव वुत्तं, तथापि तत्थ परम्पराय सुत्वा मरतूति अधिप्पायेन उल्लपन्तस्स उद्देसे सति उद्दिट्ठस्स मरणेन आपत्ति पाराजिकस्स, असति यस्स कस्सचि मरणेन आपत्ति पाराजिकस्स. ‘‘इत्थन्नामो सुत्वा मे वज्झस्स आरोचेतू’’ति उद्दिसित्वा उल्लपन्तस्स विसङ्केतता दूतपरम्पराय वुत्तत्ता वेदितब्बा. सचे ‘‘यो कोचि सुत्वा वदतू’’ति उल्लपति, वज्झो सयमेव सुत्वा मरति, विसङ्केतत्ता न पाराजिकं. यो कोचि सुत्वा वदति, सो चे मरति, पाराजिकं. ‘‘यो कोचि मम वचनं सुत्वा तं मारेतू’’ति उल्लपति, यो कोचि सुत्वा मारेति, पाराजिकं, सयमेव सुत्वा मारेति, विसङ्केतत्ता न पाराजिकन्ति एवं यथासम्भवो वेदितब्बो.

१७६. मूलं दत्वा मुच्चतीति एत्थ भिन्दित्वा, भञ्जित्वा, चवित्वा, चुण्णेत्वा, अग्गिम्हि पक्खिपित्वा वा पगेव मुच्चतीति अत्थतो वुत्तमेव होति. येसं हत्थतो मूलं गहितन्ति येसं ञातकपरिवारितानं हत्थतो मूलं तेन भिक्खुना गहितं, पोत्थकसामिकहत्थतो पुब्बे दिन्नमूलं पुन गहेत्वा तेसञ्ञेव ञातकादीनं दत्वा मुच्चति, एवं पोत्थकसामिकस्सेव सन्तकं जातं होति. अनुगण्ठिपदे पन ‘‘सचेपि सो विप्पटिसारी हुत्वा सीघं तेसं मूलं दत्वा मुच्चती’’ति वुत्तं, तं येन धनेन पोत्थको कीतो, तञ्च धनं सन्धाय वुत्तं. कस्मा? पोत्थकसामिकहत्थतो धने गहिते पोत्थके अदिन्नेपि मुच्चनतो. सचे अञ्ञं धनं सन्धाय वुत्तं, न युत्तं पोत्थकस्स अत्तनियभावतो अमोचितत्ता. सचे पोत्थकं सामिकानं दत्वा मूलं न गण्हाति, न मुच्चति अत्तनियभावतो अमोचितत्ता. सचे पोत्थकं मूलट्ठेन दिय्यमानं ‘‘तवेव होतू’’ति अप्पेति, मुच्चति अत्तनियभावतो मोचितत्ता. एत्थायं विचारणा – यथा चेतियं वा पटिमं पोक्खरणिं सेतुं वा किणित्वा गहितम्पि कारकस्सेवेतं पुञ्ञं, न किणित्वा गहितस्स, तथा पापम्पि येन पोत्थको लिखितो, तस्सेव युज्जति, न इतरस्साति चे? न, ‘‘सत्थहारकं वास्स परियेसेय्या’’ति वचनतो. परेन हि कतसत्थं लभित्वा उपनिक्खिपन्तस्स पाराजिकन्ति सिद्धं. एवं परेन लिखितम्पि पोत्थकं लभित्वा यथा वज्झो तं पस्सित्वा मरति, तथा उपनिक्खिपेय्य पाराजिकन्ति सिद्धं होतीति. चेतियादीति एतमनिदस्सनं करणपच्चयं हि तं कम्मं इदंमरणपच्चयन्ति एवं आचरियेन विचारितं. मम पन चेतियादिनिदस्सनेनेव सोपि अत्थो साधेतब्बो विय पटिभाति.

तत्तका पाणातिपाताति ‘‘एकापि चेतना किच्चवसेन ‘तत्तका’ति वुत्ता सतिपट्ठानसम्मप्पधानानं चतुक्कता विया’’ति लिखितं. पमाणे ठपेत्वाति अत्तना अधिप्पेतप्पमाणे. ‘‘कतं मया एवरूपे आवाटे खणिते तस्मिं पतित्वा मरतू’’ति अधिप्पायेन वधको आवाटप्पमाणं नियमेत्वा सचे खणि, तं सन्धाय वुत्तं ‘‘इमस्मिं आवाटे’’ति. इदानि खणितब्बं सन्धाय एत्तकप्पमाणस्स अनियमितत्ता ‘‘एकस्मिम्पि कुदालप्पहारे’’तिआदि वुत्तं, सुत्तन्तिकत्थेरेहि किञ्चापि उपठतं, तथापि सन्निट्ठापकचेतना उभयत्थ अत्थेवाति आचरिया. बहूनं मरणे आरम्मणनियमे कथन्ति चे? वज्झेसु एकस्स जीवितिन्द्रिये आलम्बिते सब्बेसमालम्बितमेव होति. एकस्स मरणेपि न तस्स सकलं जीवितं सक्का आलम्बितुं न उप्पज्जमानं, उप्पन्नं, निरुज्झमानं, अत्थितायपाणातिपातचेतनाव पच्चुप्पन्नारम्मणा, पुरेजातारम्मणा च होति, तस्मा तम्पि युज्जति. पच्छिमकोटिया एकचित्तक्खणे पुरेजातं हुत्वा ठितं तं जीवितमालम्बणं कत्वा सत्तमजवनपरियापन्नचेतनाय ओपक्कमे कते अत्थतो तस्स सत्तस्स सब्बं जीवितिन्द्रियमालम्बितं, वोरोपितञ्च होति, इतो पनञ्ञथा न सक्का; एवमेव पुब्बभागे ‘‘बहूपिसत्ते मारेमी’’ति चिन्तेत्वा सन्निट्ठानकाले विसपक्खिपनादीसु एकं पयोगं साधयमाना वुत्तप्पकारचेतना तेसु एकस्स वुत्तप्पकारं जीवितिन्द्रियं आलम्बणं कत्वा उप्पज्जति, एवं उप्पन्नाय पनेकाय सब्बेपि ते मारिता होन्ति ताय एव सब्बेसं मरणसिद्धितो, अञ्ञथा न सक्का वोरोपेतुं, आलम्बितुं वा. तत्थ एकाय चेतनाय बहूनं मरणे अकुसलरासि कथन्ति चे? विसुं विसुं मरणे पवत्तचेतनानं किच्चकरणतो. कथं? ता पन सब्बा उपपज्जवेदनीयाव होन्ति, तस्मा तासु याय कायचि दिन्नाय पटिसन्धिया इतरा सब्बापि ‘‘ततो बलवतरकुसलपटिबाहिता अहोसिकम्म’’न्तिआदिकोट्ठासं भजन्ति, पुनपि विपाकं जनितुं न सक्कोन्ति. अपरापरियवेदनीयापि विय तं पटिबाहित्वा कुसलचेतना पटिसन्धिं देति, तथा अयम्पि चेतना अनन्तरभवे एव पटिसन्धिदानादिवसेन तासं किच्चलेसकरणतो एकापि समाना ‘‘रासी’’ति वुत्ता. ताय पन दिन्नाय पटिसन्धिया अतितिक्खो विपाको होति. अयमेत्थ विसेसोतिआदि अनुगण्ठिपदे पपञ्चितं.

अमरितुकामा वाति अधिप्पायत्ता ओपपातिकमरणेपि आपत्ति. ‘‘‘निब्बत्तित्वा’ति वुत्तत्ता पतनं न दिस्सतीति चे? ओपपातिकत्तं, पतनञ्च एकमेवा’’ति लिखितं. अथ वा ‘‘सब्बथापि अनुद्दिस्सेवा’’ति वचनतो एत्थ मरतूति अधिप्पायसम्भवतो ‘‘उत्तरितुं असक्कोन्तो मरति पाराजिकमेवा’’ति सुवुत्तं. सचे ‘‘पतित्वा मरतू’’ति नियमेत्वा खणितो होति, ओपपातिकमनुस्सो च निब्बत्तित्वा ठितनियमेनेव ‘‘उत्तरितुं न सक्का’’ति चिन्तेत्वा मरतीति पाराजिकच्छाया न दिस्सति, तेन वुत्तं ‘‘उत्तरितुं असक्कोन्तो’’ति. सो हि उत्तरितुं असक्कोन्तो पुनप्पुनं पतित्वा मरति, तेन पातोपि तस्स सिद्धो होतीति अधिप्पायो. तत्थ सिया – यो पन ‘‘उत्तरितुं असक्कोन्तो मरती’’ति वुत्तो, सो ओपातखणनक्खणे अरूपलोके जीवति. वधकचेतना च ‘‘अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, रूपजीवितिन्द्रियं मातुघातिकम्मस्स पितुघातिकम्मस्स अरहन्तघातिकम्मस्स रुहिरुप्पादकम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१५.३८ मिच्छत्तनियतत्तिक) वचनतो रूपजीवितिन्द्रियारम्मणं होति, न च तं अरूपावचरसत्तस्सत्थि, न च सा चेतना ‘‘अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो, आरम्मणपुरेजातं वत्थुपुरेजातं आरम्मणपुरेजातं. रूपजीवितिन्द्रियं मातुघातिकम्मस्स पुरेजातपच्चयेन पच्चयो’’ति (पट्ठा. २.१५.४८ मिच्छत्तनियतत्तिक) वचनतो अनागतारम्मणा होति. अञ्ञो इध पतित्वा मरणकसत्तो नत्थि, एवं सन्ते वधकचेतनाय किं आरम्मणन्ति चे? यस्स कस्सचि इध जीवनकसत्तस्स पच्चुप्पन्नं जीवितिन्द्रियं आरम्मणं. किञ्चापि सो न मरति, अथ खो पाणातिपातो होति एव. यथा किं ‘‘यथाक्कमेन ठिते सत्त जने एकेन कण्डेन विज्झित्वा मारेमी’’ति पुब्बभागे चिन्तेत्वा सन्निट्ठानकाले तेसु एकस्स जीवितमारम्मणं कत्वा कण्डं विस्सज्जेति, कण्डो तं विरज्झित्वा इतरे छ जने मारेति, एवं सन्तेपि अयं पाणातिपाती एव होति, एवमिधापि ‘‘यो कोची’’ति विकप्पेन्तस्स वधकचेतना यस्स कस्सचि जीवितारम्मणं कत्वा पवत्तति, तस्मिं अमतेपि इतरस्स वसेन पाणातिपाती. सचे अरहा हुत्वा परिनिब्बायति, अरहन्तघातकोव होति. एस नयो सब्बत्थ एवरूपेसु. अयमेव हेत्थ आचरियपरम्परागता युत्ति विनिच्छयकथाति वुत्तं.

पतनरूपं पमाणन्ति एत्थ यथा मातुया पतित्वा परिवत्तलिङ्गाय मताय सो मातुघातको होति, न केवलं पुरिसघातको, तस्मा पतनस्सेव वसेन आपत्ति. कस्मा? पतनरूपमरणरूपानं एकसन्तानत्ता, तदेव हिस्स जीवितिन्द्रियं, तस्स हि परिवत्तनं नत्थि, इत्थिपुरिसिन्द्रियानेव पवत्तियं निरुज्झनुप्पज्जनकानि, इत्थिपुरिसोति च तत्थ वोहारमत्तमेव, तस्मा मातुघातकोव, न पुरिसघातकोति, यथा तस्स पतनरूपवसेनापत्ति, तथा इधापि पतनरूपवसेन थुल्लच्चयं एकसन्तानत्ताति अयं पठमथेरवादे युत्ति. दुतिये किञ्चापि पेतो पतितो, यक्खो च, अथ खो अहेतुकपटिसन्धिकत्ता अकुसलविपाकस्स ‘‘वामेन सूकरो होती’’ति (दी. नि. अट्ठ. २.२९६; महानि. अट्ठ. १६६) एत्थ वुत्तयक्खानं पटिसन्धि विय सब्बरूपानं साधारणत्ता, अमनुस्सजातिकत्ता च तिरच्छानरूपेन मते मरणरूपवसेन पाचित्तियं, वत्थुवसेन लहुकापत्तिया परिवत्तना होति एव तत्थजातकरुक्खादिछेदनपाचित्तियपरिवत्तनं विय. अयमेव युत्ततरो, तस्मा पच्छा वुत्तो. पाराजिकस्स पन मनुस्सजातिको यथा तथा वा पतित्वा यथा तथा वा मरतु, पाराजिकमेव गरुकत्ता. गरुकापत्तिया हि विपरिवत्तना नत्थीति वुत्तं.

थुल्लच्चयं तिरच्छाने, मते भेदस्स कारणं;

सरूपमरणं तिस्सो, फुस्सो मञ्ञेति अञ्ञथा.

गण्ठिपदे पन ‘‘दुतियवादे पुथुज्जनस्स पतित्वा अरहत्तं पत्वा मरन्तस्स वसेन वुत्तो’’ति लिखितं. ‘‘तिरच्छाने’’ति एत्थ केचि वदन्ति ‘‘देवा अधिप्पेता’’ति. ‘‘सकसकरूपेनेव मरणं भवति नाञ्ञथा’’ति च वदन्ति. यक्खपेतरूपेन मतेपि एसेव नयोति थुल्लच्चयन्ति अत्थो. ‘‘तिरच्छानगतमनुस्सविग्गहमरणे विया’’ति लिखितं. पहारं लद्धाति सत्तानं मारणत्थाय कतत्ता वुत्तं.

१७७. साधु सुट्ठु मरतूति वचीभेदं करोति. विसभागरोगोति सरीरट्ठो गण्डपीळकादि.

१७८. काळानुसारीति एकिस्सा लताय मूलं किर. महाकच्छपेन कतपुप्फं वा. हंसपुप्फन्ति हंसानं पक्खपत्तं. हेट्ठा वुत्तनयेन साहत्थिकाणत्तिकनयञ्हेत्थ योजेत्वा कायवाचाचित्ततो समुट्ठानविधि दस्सेतब्बो.

पदभाजनीयवण्णना निट्ठिता.

विनीतवत्थुवण्णना

१८०. मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा एवंअधिप्पायिनो मरणत्थिका नाम होन्तीति अत्तनो मरणत्थिकभावं अजानन्ता आपन्ना पाराजिकं. न हि ते ‘‘अत्तनो चित्तप्पवत्तिं न जानन्ती’’ति वुच्चन्ति. वोहारवसेनाति पुब्बभागवोहारवसेन. सन्निट्ठाने पनेतं नत्थि. पासे बद्धसूकरमोचने विय न होति. यथानुसन्धिनाति अन्तरा अमरित्वाति अत्थो. अप्पटिवेक्खित्वाति अविचारेत्वा. हेट्ठिमभागे हि किस्मिञ्चि विज्जमाने वलि पञ्ञायति. दस्सितेति उद्धरित्वा ठपिते. पटिबन्धन्ति तया पटिबन्धं, परिभोगन्तरायं सङ्घस्स मा अकासीति अत्थो.

१८१-२. यस्मा किरियं दातुं न सक्का, तस्मा ‘‘पठमं लद्ध’’न्ति वुत्तं. पुब्बेपि अत्तना लद्धपिण्डपाततो पणीतपणीतं देन्तो तत्थपि अत्तकारियं अदासि. असञ्चिच्चाति एत्थ अञ्ञं आकड्ढन्तस्स अञ्ञस्स पतने सब्बेन सब्बं अभिसन्धि नत्थि. न मरणाधिप्पायस्साति पटिघो च पयोगो च अत्थि, वधकचेतना नत्थि. अजानन्तस्साति एत्थ ‘‘वत्थुअजाननवसेन अजानन्तस्स दोसो नत्थि, इदं किर तेसं नानत्तं. ‘असञ्चिच्चो अह’न्ति पाळियं न दिस्सति. अट्ठकथायं वुत्तत्ता तथारूपाय पाळिया भवितब्ब’’न्ति वदन्ति. नो चे, थुल्लच्चयन्ति एत्थ ‘‘दुक्खवेदना चे नुप्पज्जति, दुक्कटमेवा’’ति वदन्ति, वीमंसितब्बं. ‘‘मुग्गरा नाम खादनदण्डका. वेमा नाम तेसं खादनदण्डकानं हेट्ठा च उपरि च तिरियं बन्धितब्बदण्डा’’ति लिखितं. हेट्ठाव दुविधापि पठन्ति. हत्थप्पत्तो विय दिस्सति ‘‘तस्स विक्खेपो मा होतू’’ति उपच्छिन्दति. विसेसाधिगमं ब्याकरित्वा तप्पभवं सक्कारं लज्जीयन्तो आहारं उपच्छिन्दति सभागानं ब्याकतत्ता. ते हि कप्पियखेत्तं आरोचेन्ति.

१८६. अकतविञ्ञत्तियाति न विञ्ञत्तिया. सा हि अनुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति. ‘‘‘वदेय्याथ, भन्ते येनत्थो’ति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्ती’’ति लिखितं. तित्थियभूतानं मातापितूनं सहत्था दातुं न वट्टतीति. पितुच्छा नाम पितुभगिनी. सचेपि न याचन्ति ‘‘याचितुं दुक्ख’’न्ति, सयं वा एवं वत्तुमसक्कोन्ता. ‘‘यदा तेसं अत्थो भविस्सती’’ति आभोगं कत्वा वा. ‘‘‘वेज्जकम्मं वा न होती’ति वचनतो याव सत्तमो कुलपरिवट्टो, ताव भेसज्जं कातुं वट्टती’’ति वदन्ति. सब्बपदेसूति महामातुयाचूळमातुयातिआदीनं.

वुत्तनयेन परियेसित्वाति ‘‘सामणेरेहि वा’’तिआदिना. ‘‘न अकतविञ्ञत्तिया’’ति वदन्ति. ‘‘पच्चासीसति सचे, दुक्कट’’न्ति वदन्ति. कप्पियवसेनाति पुप्फं आनेथातिआदिना. ‘‘पूजं अकासी’ति वुत्तत्ता सयं गहेतुं न वट्टती’’ति वदन्ति.

‘‘भणथा’’ति वुत्ते पन कातब्बं. धम्मञ्हि वत्तुं वट्टति. नो चे जानन्ति, न पादा अपनेतब्बा. अवमङ्गलन्ति हि गण्हन्ति.

चोरनागस्स हि आमट्ठं दिन्ने कुज्झिस्सति, अनामट्ठं न वट्टतीति अङ्गुलन्तरे थोकं भत्तं गहेत्वा पत्ते भत्तं सब्बं अदासि, सो तेन तुस्सि. वरपोत्थकचित्तत्थरणन्ति सिब्बित्वा कातब्बत्थरणविकति. पितुराजा दमिळस्स पराजितो रोहणे सोळसवस्सानि वसित्वा मित्तामच्चपरिवुतो ‘‘रज्जं गण्हामी’’ति आगन्त्वा अन्तरामग्गे अप्पमत्तकस्स कारणा एकं अमच्चं घातापेसि. सेसा भयेन पलायन्ता अरञ्ञे अन्तरामग्गे चोरेहि विलुत्ता हम्बुगल्लकविहारं गन्त्वा तत्थ चातुनिकायिकतिस्सत्थेरो तेसं सङ्गहं कत्वा पुन आनेत्वा रञ्ञो दस्सेसि, तेहि सद्धिं रज्जं गहेत्वा राजा हम्बुगल्लकतिस्सत्थेरस्स अभयगिरिविहारं अकासि. सेसापि एकेकविहारं कारापेसुं किर.

१८७. चोरसमीपं पेसेन्तो ‘‘वाळयक्खविहारं पेसेती’’ति इमिना सदिसो. कस्मा? मरणाधिप्पायत्ता. तळाकादीसु मच्छादिग्गहणत्थं केवट्टं अञ्ञापदेसेन ‘‘तळाकतीरं गच्छा’’ति पहिणन्तस्स पाणातिपातेन भवितब्बं, ‘‘वाळयक्खविहारं पाहेसी’’ति इमस्स सदिसो. कस्मा? ‘‘मरणाधिप्पायत्ता’’ति वचनस्सानुलोमतो, अट्ठकथायम्पि ‘‘एवं वाळयक्खम्पी’’ति वुत्तत्ता.

१८९. तं तत्रट्ठितं छिन्दन्तन्ति तं-सद्दो एकच्चेसु नत्थि. इतरेसु पाराजिकथुल्लच्चयं आपन्नाति अत्थो. ‘‘इमं छिन्दित्वा सीघं गन्त्वा सङ्घस्स पत्तचीवरं दस्सामी’’ति कुसलचित्तेनपि छिन्दितुं न वट्टति अननुञ्ञातत्ता. अञ्ञस्स पन भिक्खुनो वट्टति अनुञ्ञातत्ता.

१९०. कथं? कुटिरक्खणत्थञ्हि भगवता पटग्गिदानादि अनुञ्ञातं, कुटि नामेसा भिक्खूनं अत्थाय. तस्मा ‘‘भिक्खुरक्खणत्थं अञ्ञस्स भिक्खुस्स वट्टती’ति वत्तब्बमेत्थ नत्थी’’ति वुत्तं. यदि एवं अच्छिन्नचीवरस्स नग्गभावप्पटिच्छादनत्थं भूतगामपातब्यता भगवता अनुञ्ञाता, जीवितरक्खणत्थञ्च सप्पदट्ठकाले अनुञ्ञातं, तस्मा ‘‘अपि जीवितं परिच्चजितब्बं, न च रुक्खो वा छिन्दितब्बो’’तिआदि न वत्तब्बं सिया, तस्मा तं निदस्सनं अप्पमाणं, अट्ठकथाचरियो एवेत्थ पमाणं. एत्थ पनायं आचरियस्स तक्को – अरियपुग्गलेसुपि सत्ता नग्गियं पस्सित्वा अप्पसादं कत्वा निरयूपगा भविस्सन्ति, तथा सप्पा च डंसित्वा, तेसं पापविमोचनत्थं भूतगामपातब्यता अनुञ्ञाता. दानपतीनं चित्तरक्खणत्थं पटग्गिदानादि. अञ्ञथा लोकस्स पुञ्ञन्तरायो, सङ्घस्स च लाभन्तरायो होति. वधकस्स पन चित्तहितकरणं नत्थि, तं पन अवीतिक्कमं, जीवितपरिच्चजनं पस्सित्वा वा ‘‘अहो दुक्करं कत’’न्ति पसादमेव लभेय्युन्ति अत्तनो न वट्टति, अञ्ञस्स वट्टति. अञ्ञथा तित्थियानं असद्धम्मसिद्धियाति. गण्ठिपदे पन ‘‘जीवितत्थाय रुक्खं छिन्दन्तस्स अत्तसिनेहवसेन छिन्दनतो अकुसलत्ता न वट्टति, अञ्ञस्स वट्टती’’ति लिखितं. अनेकेसु रुक्खेन ओत्थतेसु, ओपाते वा पतितेसु अञ्ञेन अञ्ञस्सत्थाय रुक्खछेदनादि कातुं वट्टति, कस्मा? परपरित्ताणाधिप्पायतोति. परित्तन्ति रक्खणं, तं दस्सेतुं ‘‘समन्ता भूमितच्छन’’न्तिआदि वुत्तं.

१९१. तीहि मारिते पन विसङ्केतन्ति एत्थ तीसु एकेन मारितेपि ‘‘खेत्तमेव ओतिण्णत्ता पाराजिक’’न्ति वुत्तत्ता तयोपि एकतो हुत्वा मारेन्ति चे, आपज्जति, तेनेव वुत्तं ‘‘परिच्छेदब्भन्तरे वा अविसङ्केत’’न्ति. ‘‘परिच्छेदातिक्कमे पन सब्बत्थ विसङ्केतं होती’’ति वुत्तत्ता द्विन्नं बलं गहेत्वा ततियो चे मारेति आपज्जति विय दिस्सति, वीमंसितब्बं. ‘‘द्वे मारेन्तू’’ति वुत्ते एकेन वा द्वीहि वा मारिते पाराजिकन्ति ‘‘द्विन्नं पहारानं मरणे सति द्वे मारिता नाम होन्ति, असति एकोव होति, तस्मा विजानितब्ब’’न्ति वदन्ति.

ततियपाराजिकवण्णना निट्ठिता.

४. चतुत्थपाराजिकं

वग्गुमुदातीरियभिक्खुवत्थुवण्णना

१९३. चतुत्थे वग्गु च सा मोदयति च सत्तेति वग्गुमुदा. ‘‘वग्गुमदा’’तिपि पाठो, तस्स वग्गु च सा पसन्नसुद्धतरङ्गसमिद्धत्ता सुखुमा चाति अत्थो जीवितवग्गुत्थनिता जीवितत्थन्ति नीलुप्पलन्तिआदीसु विय. मदस्साति च बहुखज्जभोज्जपानादिसमिद्धा नदी छणदिवसेसूति निरुत्ति वेदितब्बा. वग्गु परिसुद्धाति लोकेन सम्मताति किर अत्थो. भासितो भविस्सतीति पाठसेसो.

१९४-५. वण्णवा वण्णवन्तो वण्णवन्तानीतिपि सिज्झति किर बहुवचनेन. यस्मा इन्द्रियानं ऊनत्तं, पूरत्तं वा नत्थि, तस्मा ‘‘अभिनिविट्ठोकासस्स परिपुण्णत्ता’’ति वुत्तं. छट्ठस्स अभिनिविट्ठोकासो हदयवत्थु. चतुइरियापथचक्के पाकतिन्द्रिये. अत्तनो दहतीति अत्तना दहति, अत्तना पटिविद्धं कत्वा पवेदेतीति अधिप्पायो. सन्तन्ति वत्तमानं. गोत्रभुनोति गोत्तमत्तं अनुभवत्ता नाममत्तकमेवाति अत्थो.

सविभङ्गसिक्खापदवण्णना

१९७. पदभाजने ‘‘तिस्सो विज्जा’’ति वुत्तत्ता अरूपावचरज्झानानि पटिक्खित्तानीति चे? न, तत्थेव ‘‘यं ञाणं, तं दस्सनं, यं दस्सनं, तं ञाण’’न्ति दस्सनपदेन विसेसेत्वा वुत्तत्ता, तस्मा एव अट्ठकथायं ‘‘विज्जासीसेन पदभाजनं वुत्त’’न्ति वुत्तं. धुरं कत्वाति पुरिमं कत्वा.

पदभाजनीयवण्णना

१९९. अनागते उप्पज्जनकरागादीनं कारणत्ता रागादयोव निमित्तं नाम. तिस्सन्नञ्च विज्जानं अञ्ञतरं सन्धाय ‘‘विज्जानं लाभीम्ही’’ति भणति, पाराजिकं, न वत्थुविज्जादीनं किलेसनहानमेव वुत्तं, तंखणत्ता उत्तरिमनुस्सधम्मप्पवत्ति न होतीति चे? न, मग्गकिच्चदीपनतो. तेनेव ‘‘मग्गेन विना नत्थी’’तिआदि वुत्तं. चित्तन्ति चित्तस्स विगतनीवरणताति अत्थो. ‘‘यावञ्च विज्जा अनागता, ताव विपस्सनाञाणस्स लाभीम्ही’ति वदन्तो यदि लोकुत्तरं सन्धाय वदति, सोपि च तथा जानाति, पाराजिकमेव लोकुत्तरस्सपि तंनामत्ता’’ति वदन्ति. ‘‘अविसेसेनापि वदतो पाराजिकं वुत्तन्ति लोकुत्तरं सन्धाय वदतो ‘पाराजिक’न्ति वत्तुं युज्जति. यथा किं ‘विज्जानं लाभीम्ही’ति भणन्तोपि पाराजिकमेवा’ति वुत्तट्ठाने वत्थुविज्जादीनं सम्भवेपि तासं अनधिप्पेतत्ता पाराजिकं होति, एवमिधापि. न सक्का अञ्ञं पमाणं कातुन्ति अत्तनो गुणमारोचेतुकामो लोकियेन सम्मिस्सं अत्थपटिसम्भिदं वदतो पाराजिकन्ति पमाणं कातुं न सक्का, इतरथा होती’’ति अपरेहि वुत्तं, ‘‘तं पुब्बापरविरुद्धं, तस्मा विज्जानिदस्सनं इध अनिदस्सनं सासने वत्थुविज्जादीनं विज्जाविधानाभावा. भगवता विभत्तखेत्तपदे वा तेसं परियायवचनानं अनामट्ठत्ता न सक्का अञ्ञं पमाणं कातु’’न्ति लिखितं. ‘‘पटिसम्भिदानं लाभीम्ही’ति वुत्ते परियायेन वुत्तत्ता थुल्लच्चयं युत्त’’न्ति वदन्ति, विचारेतब्बं. वीमंसित्वा गहेतब्बन्ति ‘‘यो ते विहारे वसती’’तिआदीहि संसन्दनतो परियायवचनत्ता थुल्लच्चयं वुत्तं. ‘‘निरोधसमापत्तिं समापज्जामी’ति वा ‘लाभीम्हाहं तस्सा’ति वा वदतोपी’’ति वुत्तवचनम्पि ‘‘सचे पनस्सेवं होती’’तिआदिवचनम्पि अत्थतो एकमेव, सोपि हि अत्तनो विसेसं आरोचेतुमेव वदति. ‘‘यो ते विहारे वसती’तिआदीसु अहं-वचनाभावा परियायो युज्जति, इध पन ‘लाभीम्हाहं तस्सा’ति अत्तानं निद्दिसति, तस्मा पाराजिकं आपज्जितुं युत्तं विया’’ति वदन्ति. ‘‘महापच्चरियादिवचनं उत्तरिमनुस्सधम्मेसु एकोपि न होति, तस्मा परियायेन वुत्तत्ता न होती’’ति वदन्ति, सुट्ठु उपपरिक्खितब्बं. फलसच्छिकिरिया-पदतो पट्ठाय एव पाठो गहेतब्बो, फलसच्छिकिरियायपि एकेकम्पि एकेकफलवसेन पाराजिकं वेदितब्बं.

रागस्स पहानन्तिआदित्तिके किलेसप्पहानमेव वुत्तं, तं पन यस्मा मग्गेन विना नत्थि. ततियमग्गेन हि रागदोसानं पहानं, चतुत्थेन मोहस्स, तस्मा ‘‘रागो मे पहीनो’’तिआदीनि वदतोपि पाराजिकं. रागा चित्तं विनीवरणतातिआदित्तिके लोकुत्तरमेव वुत्तं, तस्मा ‘‘रागा मे चित्तं विनीवरण’’न्तिआदीनि वदतो पाराजिकमेवाति. अकुप्पधम्मत्ताति केचि उत्तरविहारवासिनो. कस्मा न होतीति चे? ‘‘इति जानामि, इति पस्सामी’’ति वत्तमानवचनेनेव मातिकायं वुत्तत्ता. यदि एवं पदभाजने ‘‘समापज्जिं, समापन्नो’’तिआदिना वुत्तत्ता ‘‘अतीतत्तभावे सोतापन्नोम्ही’’ति वदतोपि होतूति चे? न, अञ्ञथा अत्थसम्भवतो. कथं? अद्धापच्चुप्पन्नवसेन वत्तमानता गहेतब्बाति ञापनत्थं वुत्तं, न अतीतत्तभावं. अतीतत्तभावो हि परियायेन वुत्तत्ता ‘‘थुल्लच्चय’’न्ति वुत्तन्ति आचरिया.

२००. ‘‘सचेपि न होति, पाराजिकमेवा’’ति अट्ठानपरिकप्पवसेन वुत्तं किर. ‘‘इति वाचा तिवङ्गिका’’ति वक्खति. नत्थेतन्ति पुरिमे सति पच्छिमस्साभावा समापज्जिं, समापन्नोति इमेसं किञ्चापि अत्थतो कालविसेसो नत्थि, वचनविसेसो पन अत्थि एव.

२०७. उक्खेटितोति उत्तासितो. खिट उत्रासने.

सुद्धिकवारकथावण्णना निट्ठिता.

वत्तुकामवारकथावण्णना

विञ्ञत्तिपथेति विजाननट्ठाने, तेन ‘‘विञ्ञत्तिपथमतिक्कमित्वा ठितो भिक्खु दिब्बाय सोतधातुया सुत्वा जानाति, न पाराजिकन्ति दीपेती’’ति वुत्तं. झानं किर समापज्जिन्ति एत्थ सो चे ‘‘एस भिक्खु अत्तनो गुणदीपनाधिप्पायेन एवं वदती’’ति जानाति, पाराजिकमेव. अञ्ञथा जानातीति चे? पाराजिकच्छाया न दिस्सतीति आचरियो.

वत्तुकामवारकथावण्णना निट्ठिता.

अनापत्तिभेदकथावण्णना

अनुल्लपनाधिप्पायोति यदि उल्लपनाधिप्पायो भवेय्य, दुक्कटमेवाति अपरे. ‘‘तं परतो ‘नावुसो, सक्का पुथुज्जनेन अधिवासेतु’न्ति वत्थुना संसन्दित्वा गहेतब्ब’’न्ति वुत्तं.

पदभाजनीयवण्णना निट्ठिता.

विनीतवत्थुवण्णना

२२५-६. दुक्कर आगार आवटकाम अभिरतिवत्थूसु ‘‘यदि उल्लपनाधिप्पायो भवेय्य, पाराजिक’’न्ति वदन्ति, कारणं पन दुद्दसं, थुल्लच्चयं वुत्तं विय, वीमंसितब्बं. यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जतीति पदसा गमनवसेनेव कतिकाय कताय युज्जति. ‘‘अपुब्बंअचरिमं गच्छन्तोति हत्थपासं अविजहित्वा अञ्ञमञ्ञस्स हत्थं गण्हन्तो विय गच्छन्तो’’ति वुत्तं. उट्ठेथ एथ गच्छामाति एवं सहगमने पुब्बापरा गच्छन्तोपि नापज्जतीति आचरियस्स तक्को. वसन्तस्साति तथा वसन्तो चे उपासकेन दिस्सति, पाराजिको होति. ‘‘रत्तिं वसित्वा गच्छन्तो न पाराजिको’’ति वुत्तं. नानावेरज्जकाति नानाजनपदवासिनो. सङ्घलाभोति यथावुड्ढं अत्तनो पापुणनकोट्ठासो.

२२८. इधाति ‘‘को नु खो’’तिआदिना वुत्ते पञ्हाकम्मे. धम्मधातु सब्बञ्ञुतञ्ञाणं.

२३२. उप्पटिपाटियाति न सीहोक्कन्तवसेन अनुस्सरि. तस्मा अन्तराभवभूता एका एव जातीति पटिविज्झतीति अत्थो.

निगमनवण्णना

२३३. चतुवीसतीति एत्थ मातुघातकपितुघातकअरहन्तघातका ततियपाराजिकं आपन्ना. भिक्खुनिदूसको, लम्बिआदयो च चत्तारो पठमपाराजिकं आपन्ना एवाति कत्वा कुतो चतुवीसतीति चे? न, अधिप्पायाजाननतो. मातुघातकादयो हि चत्तारो इधानुपसम्पन्ना एव अधिप्पेता, लम्बिआदयो चत्तारो किञ्चापि पठमपाराजिकेन सङ्गहिता, यस्मा एकेन परियायेन मेथुनधम्मपटिसेविनो न होन्ति, तस्मा विसुं वुत्ता. ‘‘एककम्मं एकुद्देसो समसिक्खता’’ति एवं वुत्तसंवासस्स अभब्बतामत्तं सन्धाय वुत्तं ‘‘यथा पुरे तथा पच्छा’’ति. अञ्ञथा नेसं समञ्ञायपटिञ्ञायभिक्खुभावोपि नत्थीति आपज्जति.

चतुत्थपाराजिकवण्णना निट्ठिता.

पाराजिककण्डवण्णना निट्ठिता.

२. सङ्घादिसेसकण्डो

१. सुक्कविस्सट्ठिसिक्खापदवण्णना

२३५. ‘‘ओक्कमन्तान’’न्ति पाठो. एत्थाह – ‘‘यो पन भिक्खू’’ति कारको इध कस्मा न निद्दिट्ठोति? अभि-निद्देसेन इमस्स सापेक्खाभावदस्सनत्थं. कथं? कण्डुवनादिअधिप्पायचेतनावसेन चेतेन्तस्स कण्डुवनादिउपक्कमेन उपक्कमन्तस्स, मेथुनरागवसेन ऊरुआदीसु दुक्कटवत्थूसु, वणादीसु थुल्लच्चयवत्थूसु च उपक्कमन्तस्स सुक्कविस्सट्ठिया सतिपि न सङ्घादिसेसो. मोचनस्सादसङ्खाताधिप्पायापेक्खाव सुक्कविस्सट्ठि सति उपक्कमे, न अञ्ञथा ‘‘अनापत्ति न मोचनाधिप्पायस्सा’’ति वचनतो. तस्मा तदत्थदस्सनत्थं इध कारको न निद्दिट्ठो, अञ्ञथा ‘‘यो पन भिक्खु सञ्चेतनिकं सुक्कविस्सट्ठिं आपज्जेय्या’’ति कारके निद्दिट्ठे ‘‘चेतेति न उपक्कमति मुच्चति, अनापत्ती’’ति वुत्तवचनविरोधो. ‘‘सञ्चेतनिकाय सुक्कविस्सट्ठिया अञ्ञत्र सुपिनन्ता’’ति भुम्मे निद्दिट्ठेपि सोव विरोधो आपज्जति, तस्मा तदुभयवचनक्कमं अवत्वा ‘‘सञ्चेतनिका सुक्कविस्सट्ठि अञ्ञत्र सुपिनन्ता’’ति वुत्तं. तत्थ निमित्तत्थे भुम्मवचनाभावतो हेतुत्थनियमो न कतो होति. तस्मिं अकते सञ्चेतनिका सुक्कविस्सट्ठि अञ्ञत्र सुपिनन्ता सङ्घादिसेसापत्ति, उपक्कमे असति अनापत्तीति अयमत्थो दीपितोति वेदितब्बं.

२३६-७. सञ्चेतनिकाति एत्थ पठमविग्गहेन उपसग्गस्स सात्थकता दस्सिता, दुतियेन इकपच्चयस्स. वातपित्तसेम्हरुहिरादिआसयभेदतोति अत्थो. धातूति एत्थ ‘‘पथवीधातुआदयो चतस्सो, चक्खुधातुआदयो वा अट्ठारसा’’ति गण्ठिपदे लिखितं. वत्थिसीसन्ति वत्थिपुटस्स सीसं. ‘‘अङ्गजातस्स मूलं अधिप्पेतं, न अग्गसीस’’न्ति वदन्ति. तथेवाति ‘‘निमित्ते उपक्कमतो’’तिआदिं गण्हाति. ततो मुच्चित्वाति ‘‘न सकलकायतो, तस्मा पन ठाना चुतमत्ते होतू’’ति गण्ठिपदे लिखितं. ‘‘दकसोतं ओतिण्णमत्ते’’ति इमिना न समेतीति चे? ततो दकसोतोरोहणञ्चेत्थातिआदि वुच्चति. तस्सत्थो – निमित्ते उपक्कमं कत्वा सुक्कं ठाना चावेत्वा पुन विप्पटिसारवसेन दकसोतोरोहणं निवारेतुं अधिवासेमीति. ततो बहि निक्खमन्ते अधिवासेतुं न सक्का, तथापि अधिवासनाधिप्पायेन अधिवासेत्वा अन्तरा दकसोततो उद्धं निवारेतुं असक्कुणेय्यताय ‘‘अनिक्खन्ते वा’’ति वुत्तं. कस्मा? ठाना चुतञ्हि अवस्सं दकसोतं ओतरतीति अट्ठकथाधिप्पायो गण्ठिपदाधिप्पायेन समेति. ततो मुच्चित्वाति सकट्ठानतो. सकसरीरतो हि बहि निक्खन्तमेव होति, ततो ‘‘बहि निक्खन्ते वा अनिक्खन्ते वा’’ति वचनं विरुज्झेय्य. यस्मा पन तम्हा तम्हा सरीरपदेसा चुतं अवस्सं दकसोतं ओतरति, तस्मा वुत्तं ‘‘दकसोतं ओतिण्णमत्ते’’ति, इमिना च आपत्तिया पाकटकालं दस्सेति, किं वुत्तं होति? मोचनस्सादेन निमित्ते उपक्कमतो सुक्कं बहुतरम्पि सरीरपदेसा चुतं तत्थ तत्थ लग्गावसेसं यत्तकं एका खुद्दकमक्खिका पिवेय्य, तत्तके दकसोतं ओतिण्णमत्ते सङ्घादिसेसापत्ति. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. सुक्कविस्सट्ठिसिक्खापदवण्णना) ‘‘दकसोतं अनोतिण्णेपि सङ्घादिसेसो’’तिआदि. तत्तकस्स बहि निक्खमनं असल्लक्खेन्तो ‘‘चेतेति उपक्कमति न मुच्चति, आपत्ति थुल्लच्चयस्सा’’ति वचनतो थुल्लच्चयन्ति सञ्ञाय देसेन्तोपि न मुच्चति, पस्सावम्पि वण्णतं पस्सित्वा वत्थिकोसगतस्स पिच्छिलताय वा ञत्वा सङ्घादिसेसतो वुट्ठातब्बं. अयमेत्थ ततियत्थेरवादे युत्ति. सब्बाचरिया इमे एव तयो थेरा, तेसम्पि दकसोतोरोहणं निमित्ते उपक्कमनन्ति अयं दुतियो विनिच्छयो साधारणतो एत्थ, एवं उपतिस्सत्थेरो वदति किर.

ठाना चुतञ्हि अवस्सं दकसोतं ओतरतीति कत्वा ‘‘ठाना चावनमत्तेनेवेत्थ आपत्ति वेदितब्बा’’ति वुत्तं. दकसोतं ओतिण्णे एव आपत्ति. सुक्कस्स हि सकलं सरीरं ठानं, अनोतिण्णे ठाना चुतं नाम न होतीति वीमंसितब्बं. आभिधम्मिकत्ता थेरस्स ‘‘सुक्कविस्सट्ठि नाम रागसमुट्ठाना होती’’ति (कथा. अट्ठ. ३०७) कथावत्थुट्ठकथायं वुत्तत्ता सम्भवो चित्तसमुट्ठानो, ‘‘तं असुचिं एकदेसं मुखेन अग्गहेसि, एकदेसं अङ्गजाते पक्खिपी’’ति (पारा. ५०३) वचनतो उतुसमुट्ठानो च दिस्सति, सो च खो अवीतरागस्सेव ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं अरहतो असुचि मुच्चेय्या’’ति (महाव. ३५३; कथा. ३१३) वचनतो. परूपाहारट्ठकथायं ‘‘अत्थि तस्स आसयोति तस्स सुक्कस्स उच्चारपस्सावानं विय पतिट्ठानोकासो अत्थी’’ति (कथा. अट्ठ. ३०९) चनतो तस्स आसयोति सिद्धं. पाकतिकचित्तसमुट्ठानरूपं विय असंसट्ठत्ता, निक्खमनतो च ‘‘वत्थिसीसं, कटि, कायो’’ति तिधा सुक्कस्स ठानं पकप्पेन्ति आचरिया. सप्पविसं विय तं दट्ठब्बं, न च विसस्स ठाननियमो, कोधवसेन फुसन्तस्स होति, एवमस्स न च ठाननियमो, रागवसेन उपक्कमन्तस्स होतीति तक्को.

खोभकरणपच्चयो नाम भेसज्जसेनासनाहारादिपच्चयो. संसग्गभेदतोपीति एतेसु द्वीहिपि तीहिपि. पहीनविपल्लासत्ताति एत्थ यं किञ्चि सुपिनन्तेन सेक्खपुथुज्जना पस्सन्ति, तं सब्बं विपल्लत्थं अभूतमेवाति आपज्जति. ततो ‘‘यं पन पुब्बनिमित्ततो पस्सति. तं एकन्तसच्चमेव होती’’ति इदं विरुज्झति, तस्मा न विसयं सन्धाय वुत्तं. सो हि सच्चो वा होति, अलिको वाति कत्वा तञ्चे सन्धाय वुत्तं सिया, ‘‘असेक्खा पहीनविपल्लासत्ता सच्चमेव पस्सन्ति, नासच्च’’न्ति वत्तब्बं सिया. किन्तु दस्सनं सन्धाय वुत्तं. तञ्हि अभूतं, अपस्सन्तोपि हि पस्सन्तो विय असुणन्तोपि सुणन्तो विय अमुनन्तोपि मुनन्तो विय होति. सच्चम्पि विपस्सतीति नो तक्कोति आचरियो. तं रूपनिमित्तादिआरम्मणं न होति, आगन्तुकपच्चुप्पन्नं रूपनिमित्तादिआरम्मणं सन्धाय वुत्तं. कम्मनिमित्तगतिनिमित्तभूतानि हि रूपनिमित्तादीनि भवङ्गस्स आरम्मणानि होन्ति एव. तत्थ कम्मनिमित्तमतीतमेव, गतिनिमित्तं थोकं कालं पच्चुप्पन्नं सिया.

ईदिसानीति पच्चक्खतो अनुभूतपुब्बपरिकप्पितागन्तुकपच्चुप्पन्नरूपनिमित्तादिआरम्मणानि, रागादिसम्पयुत्तानि चाति अत्थो. मक्कटस्स निद्दा लहुपरिवत्ता होति. सो हि रुक्खसाखतो पतनभया अभिक्खणं उम्मीलति च सुपति च. मनुस्सा किञ्चापि पुनप्पुनं उम्मीलन्ति सुब्यत्ततरं पटिबुद्धा विय पस्सन्ति, अथ खो पटिबुद्धानं पुनप्पुनं भवङ्गोतरणं विय सुपिनकालेपि तेसं भवङ्गोतरणं होति, येन ‘‘सुपती’’ति वुच्चति. ‘‘भवङ्गचित्तेन हि सुपती’’ति वचनतो भवङ्गोतरणं करजकायस्स निरुस्साहसन्तभावूपनिस्सयत्ता ‘‘निद्दा’’ति वुच्चति. सा करजकायस्स दुब्बलभावेन सुपिनदस्सनकाले भवङ्गतो उत्तरणे सतिपि निरुस्साहसन्तभावप्पत्तिया ‘‘पवत्तती’’ति च वुच्चति, यतो सत्ता ‘‘पटिबुद्धा’’ति न वुच्चन्ति, करजकायस्स निरुस्साहसन्तसभावप्पत्तितो च तन्निस्सितं हदयवत्थु न सुप्पसन्नं होति, ततो तन्निस्सितापि चित्तप्पवत्ति असुप्पसन्नवट्टिनिस्सितदीपप्पभा विय. तेनेव अट्ठकथायं ‘‘स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्थो’’तिआदि वुत्तं.

गण्ठिपदे पन ‘‘दुब्बलवत्थुकत्ताति सुपिने उपट्ठितं निमित्तम्पि दुब्बल’’न्ति लिखितं. तं अनेकत्थं सब्बम्पि निमित्तं होति, न च दुब्बलारम्मणवत्थुकत्ता चेतना, ताय चित्तप्पवत्ति दुब्बला अतीतानागतारम्मणाय, पञ्ञत्तारम्मणाय वा अदुब्बलत्ता, अवत्थुकाय दुब्बलभावो न युज्जति चेतनाय अवत्थुकाय भावनापभावायातिरेकबलसब्भावतो. भावनाबलसमप्पितञ्हि चित्तं अरूपम्पि समानं अतिभारियम्पि करजकायं गहेत्वा एकचित्तक्खणेनेव ब्रह्मलोकं पापेत्वा ठपेति. तप्पटिभागं अनप्पितम्पि कामावचरचित्तं करजकायं आकासे लङ्घनसमत्थं करोति, पगेवेतरं. किं पनेत्थ तं अनुमानकारणं, येन चित्तस्सेव आनुभावोति पञ्ञायेय्य चित्तानुभावेन वा लद्धासेवनादिकिरियाविसेसनिब्बत्तिदस्सनतो, तस्मा दुब्बलवत्थुकत्ताति दुब्बलहदयवत्थुकत्ताति आचरियस्स तक्को. अत्तनो मन्दतिक्खाकारेन तन्निस्सितस्स चित्तस्स मन्दतिक्खभावनिप्फादनसमत्थञ्चे, हदयवत्थु चक्खुसोतादिवत्थु विय इन्द्रियं भवेय्य, न चेतं इन्द्रियं. यतो धम्मसङ्गहे उपादायरूपपाळियं उद्देसारहं न जातं. अनिन्द्रियत्ता हि तं कायिन्द्रियस्स अनन्तरं न उद्दिट्ठं, वत्थुरूपत्ता च अवत्थुरूपस्स जीवितिन्द्रियस्स अनन्तरम्पि न उद्दिट्ठं, तस्मा यं वुत्तं ‘‘तस्स असुप्पसन्नत्ता तन्निस्सिता च चित्तप्पवत्ति असुप्पसन्ना होती’’ति, तं न सिद्धन्ति चे? सिद्धमेव अनिन्द्रियानम्पि सप्पायासप्पायउतुआहारादीनं पच्चयानं समायोगतो, चित्तप्पवत्तिया विकारदस्सनतो, पच्चक्खत्ता च. यस्मा अप्पटिबुद्धोपि पटिबुद्धं विय अत्तानं मञ्ञतीति. एत्तावता करजकायस्स निरुस्साहसन्तभावाकारविसेसो निद्दा नाम. सा चित्तस्स भवङ्गोतरणाकारविसेसेन होति, ताय समन्नागतो सत्तो भवङ्गतो उत्तिण्णो सुपिनं पस्सति, सो ‘‘कपिमिद्धपरेतो’’ति वुच्चति, सो सुत्तो अप्पटिबुद्धो होतीति अयमत्थो साधितो होति.

यस्मा भवङ्गवारनिरन्तरताय अच्चन्तसुत्तो नाम होति, तस्मा ‘‘यदि ताव सुत्तो पस्सति, अभिधम्मविरोधो आपज्जती’’तिआदि वुत्तं. यस्मा पन निद्दाक्खणे न पटिबुद्धो नाम होति, तस्मा ‘‘अथ पटिबुद्धो पस्सति, विनयविरोधो’’तिआदि वुत्तं, यस्मा च अखीणनिद्दो, अनोतिण्णभवङ्गो च अत्थि, तस्मा ‘‘कपिमिद्धपरेतो पस्सती’’ति वुत्तं. अञ्ञथा अयं नेव सुत्तो न पटिबुद्धो, अत्तना तं निद्दं अनोक्कन्तो आपज्जेय्य. एत्तावता च अभिधम्मो, विनयो, नागसेनत्थेरवचनं युत्ति चाति सब्बं अञ्ञमञ्ञसंसन्दितं होति. तत्थ कपिमिद्धपरेतोति भवङ्गतो उत्तिण्णनिद्दापरेतो. सा हि इध कपिमिद्धं नाम. ‘‘तत्थ कतमं मिद्धं? या कायस्स अकल्यता अकम्मञ्ञता…पे… सुपनं, इदं वुच्चति मिद्ध’’न्ति (ध. स. ११६३) एवमागतं. इदञ्हि अरूपं, इमस्स फलभूतो करजकायस्स अकल्यता’पचलायिकासुपि निद्दाविसेसो कारणोपचारेन ‘‘कपिमिद्ध’’न्ति पवुच्चति. यञ्चेव ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति (मि. प. ५.३.५ थोकं विसदिसं) वुत्तन्ति.

यं तं आपत्तिवुट्ठानन्ति एत्थ येन विनयकम्मेन ततो वुट्ठानं होति, तं इध आपत्तिवुट्ठानं नाम. अवयवे समूहवोहारेन वाति एत्थ साखच्छेदको रुक्खच्छेदकोति वुच्चतीतिआदि निदस्सनं, वेदनाक्खन्धादि रुळ्हीसद्दस्स निदस्सनं. न च मयाति वीमंसनपदस्स तस्स किरियं सन्धाय, मोचने च सन्निट्ठानं सन्धाय मुच्चनपकतिया चाति वुत्तं.

२४०. गेहन्ति पञ्चकामगुणा. वनभङ्गियन्ति पाभतिकं. सम्पयुत्तसुखवेदनामुखेन रागोव ‘‘अस्सादो’’ति वुत्तो. सुपन्तस्स चाति इदं कपिमिद्धपरेतो विय भवङ्गसन्ततिं अविच्छिन्दित्वा सुपन्तं सन्धाय वुत्तन्ति, वीमंसितब्बं. जग्गनत्थायाति सोधनत्थाय.

२६६. ‘‘दारुधीतलिकलेपचित्तानं अङ्गजातपटिनिज्झानेपि दुक्कट’’न्ति वदन्ति. ‘‘उप्पन्ने परिळाहे मोचनरागजो’’ति लिखन्ति. वालिकाय वा ‘‘हत्थिकामं नस्सती’’ति एत्थ विय ‘‘आपत्ति त्व’’न्ति सब्बत्थ पाठो. ‘‘एहि मे त्वं, आवुसो सामणेर, अङ्गजातं गण्हाही’’ति आगतत्ता ‘‘वचीकम्म’’न्तिपि वत्तुं युत्तं विय दिस्सति. एवं सन्ते अञ्ञं ‘‘एवं करोही’’ति आणत्तियापि आपत्ति सियाति सङ्करं होति. तस्मा न वुत्तन्ति गहेतब्बन्ति केचि.

२६७. ‘‘पुप्फावलियं सासवळिय’’न्ति दुविधो किर.

सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता.

२. कायसंसग्गसिक्खापदवण्णना

२७०. ‘‘ओतिण्णो’’ति इमिनास्स सेवनाधिप्पायता दस्सिता. ‘‘विपरिणतेन चित्तेन मातुगामेन सद्धि’’न्ति इमिनास्स वायामो दस्सितो. ‘‘सद्धि’’न्ति हि पदं संयोगं दीपेति, सो च पयोगो समागमो अल्लीयनं. केन चित्तेन? विपरिणतेन चित्तेन, न पत्तपटिग्गहणाधिप्पायादिनाति अधिप्पायो. ‘‘कायसंसग्गं समापज्जेय्या’’ति इमिनास्स वायमतो फस्सपटिविजानना दस्सिता होति. वायमित्वा फस्सं पटिविजानन्तो हि समापज्जति नाम. एवमस्स तिवङ्गसम्पत्ति दस्सिता होति. अथ वा ओतिण्णो. केन? विपरिणतेन चित्तेन यक्खादिना सत्तो विय. उपयोगत्थे वा एतं करणवचनं. ओतिण्णो विपरिणतं चित्तं कूपादिं विय सत्तो. अथ वा ‘‘रागतो उत्तिण्णो भविस्सामी’’ति भिक्खुभावं उपगतो, ततो उत्तिण्णाधिप्पायतो विपरिणतेन चित्तेन हेतुभूतेन तमेव रागं ओतिण्णो. मातुगामेन अत्तनो समीपं आगतेन, अत्तना उपगतेन वा. एतेन मातुगामस्स सारत्तता वा होतु विरत्तता वा, सा इध अप्पमाणा, न भिक्खुनीनं कायसंसग्गे विय उभिन्नं सारत्तताय पयोजनं अत्थि.

कायसंसग्गन्ति उभिन्नं कायानं सम्पयोगं. पदभाजने पन ‘‘समापज्जेय्याति अज्झाचारो वुच्चती’’ति वुत्तं, तं समापज्जनं सन्धाय, न कायसंसग्गं. कायसंसग्गस्स समापज्जना हि ‘‘अज्झाचारो’’ति वुच्चति. अट्ठकथायं पन ‘‘यो सो कायसंसग्गो नाम, सो अत्थतो अज्झाचारो होती’’ति वुत्तं, तं परतो पाळियं ‘‘सेवनाधिप्पायो, न च कायेन वायमति, फस्सं पटिविजानाति, अनापत्ती’’ति (पारा. २७९) वुत्तलक्खणेन विरुज्झतीति. फस्सपटिविजाननाय हि संसग्गो दीपितो. सो चे अज्झाचारो होति, कथं अनापत्ति होतीति. सुवुत्तमेतं, किन्तु ‘‘कायसंसग्गं समापज्जेय्या’’ति पदं उद्धरित्वा ‘‘अज्झाचारो वुच्चती’’ति उभिन्नम्पि पदानं सामञ्ञभाजनीयत्ता, समापज्जितब्बाभावे समापज्जनाभावेन ‘‘सो अत्थतो अज्झाचारो होती’’ति वुत्तं सिया.

‘‘हत्थग्गाहं वा’’ति एत्थ हत्थेन सब्बोपि उपादिन्नको कायो सङ्गहितो, न भिन्नसन्तानो तप्पटिबद्धो हत्थालङ्कारादि. वेणिग्गहणेन अनुपादिन्नको अभिन्नसन्तानो केसलोमनखदन्तादिको कम्मपच्चयउतुसमुट्ठानो गहितोति वेदितब्बं. तेनेवाह अट्ठकथायं ‘‘अनुपादिन्नकेनपि केनचि केसादिना उपादिन्नकं वा अनुपादिन्नकं वा फुसन्तोपि सङ्घादिसेसं आपज्जतियेवा’’ति (पारा. अट्ठ. २.२७४). तेन अनुपादिन्नकानम्पि केसलोमादीनं अङ्गभावो वेदितब्बो. एवं सन्तेपि ‘‘फस्सं पटिजानातीति तिवङ्गसम्पत्तिया सङ्घादिसेसो. फस्सस्स अप्पटिविजाननतो दुवङ्गसम्पत्तिया दुक्कट’’न्ति इमिना पाळिअट्ठकथानयेन विरुज्झतीति चे? न, तदत्थजाननतो. फुट्ठभावञ्हि पटिविजानन्तोपि फस्सं पटिविजानाति नाम, अयमेको अत्थो, तस्मा मातुगामस्स, अत्तनो च कायपरियापन्नानं केसादीनं अञ्ञमञ्ञं फुट्ठभावं फुसित्वा तं सादियनं फस्सं पटिविजानाति नाम, न कायविञ्ञाणुप्पत्तिया एव. अनेकन्तिकञ्हेत्थ कायविञ्ञाणं. मातुगामस्स उपादिन्नकेन कायेन, अनुपादिन्नकेन वा कायेन भिक्खुनो उपादिन्नककाये फुट्ठे पसन्नकायिन्द्रियो चे होति, तस्स कायविञ्ञाणं उप्पज्जति, तेनेव फस्सं पटिविजानाति नाम सो होति. अनुपादिन्नककायो, लोलुप्पो अप्पसन्नकायिन्द्रियो वा होति, तिमिरवातेन उपहतकायो वा तस्स कायविञ्ञाणं नुप्पज्जति. न च तेन फस्सं पटिविजानाति नाम, केवलं सेवनाधिप्पायेन वायमित्वा कायसंसग्गं समापज्जन्तो फस्सं पटिविजानाति नाम मनोविञ्ञाणेन, तेन वुत्तं ‘‘कायसंसग्गं समापज्जेय्याति इमिनास्स वायमतो फस्सपटिविजानना दस्सिता’’ति. अपरोपि भिक्खु मातुगामस्स कायपटिबद्धेन वा निस्सग्गियेन वा फुट्ठो कायविञ्ञाणं उप्पादेन्तेन फस्सं पटिविजानाति नाम, तस्मा वुत्तं ‘‘अनेकन्तिकञ्हेत्थ कायविञ्ञाण’’न्ति. अपरो वत्थं पारुपित्वा निद्दायन्तं मातुगामं कायसंसग्गरागेन वत्थस्स उपरिभागे सणिकं फुसन्तो वत्थन्तरेन निक्खन्तलोमसम्फस्सं अप्पटिविजानन्तोपि सेवनाधिप्पायो कायेन वायमित्वा फस्सं पटिविजानाति नाम, सङ्घादिसेसं आपज्जति. ‘‘नीलं घट्टेस्सामीति कायं घट्टेति, सङ्घादिसेसो’’ति हि वुत्तं. अयं दुतियो अत्थो. एवं अनेकत्थत्ता, एवं दुविञ्ञेय्याधिप्पायतो च मातिकाट्ठकथायं फस्सपटिविजाननं अङ्गन्त्वेव न वुत्तं. तस्मिञ्हि वुत्ते ठानमेतं विज्जति, यं भिक्खु सङ्घादिसेसं आपज्जित्वापि नखेन लोमेन संसग्गो दिट्ठो, न च मे लोमघट्टनेन कायविञ्ञाणं उप्पन्नं, तिमिरवातथद्धगत्तो चाहं न फस्सं पटिविजानामीति अनापन्नसञ्ञी सियाति न वुत्तं, अपिच ‘‘फस्सं पटिविजानाति, न च फस्सं पटिविजानाती’’ति च एतेसं पदानं अट्ठकथायं वुत्तनयं दस्सेत्वा सो पञ्ञापेतब्बो. एत्तावता न तदत्थजाननतोति कारणं वित्थारितं होति.

पदभाजनीयवण्णना

२७१. ‘‘रत्तं चित्तं इमस्मिं अत्थे अधिप्पेतं विपरिणत’’न्ति किञ्चापि सामञ्ञेन वुत्तं, विनीतवत्थूसु ‘‘मातुया मातुपेमेन आमसति…पे… आपत्ति दुक्कटस्सा’’ति वुत्तत्ता कायसंसग्गरागेनेव रत्तन्ति वेदितब्बं. तथा ‘‘मातुगामो नाम मनुस्सित्थी’’ति किञ्चापि अविसेसेन वुत्तं, अथ खो अविनट्ठिन्द्रियाव मनुस्सित्थी इधाधिप्पेता ‘‘मतित्थिया कायसंसग्गं समापज्जि…पे… आपत्ति थुल्लच्चयस्सा’’ति वुत्तत्ता. ‘‘मनुस्सित्थी’’ति एत्तावता सिद्धे ‘‘न यक्खी न पेती न तिरच्छानगता’’ति वचनं अविनट्ठिन्द्रियापि न सब्बा मनुस्सविग्गहा इत्थी इध मनुस्सित्थी नाम. यक्खिआदयो हि अत्तनो जातिसिद्धेन इद्धिविसेसेन इज्झन्तियो मनुस्सविग्गहापि होन्तीति दस्सनत्थं वुत्तं. तासु यक्खी थुल्लच्चयवत्थु होति विनीतवत्थूसु यक्खिया कायसंसग्गेन थुल्लच्चयस्स वुत्तत्ता. तदनुलोमत्ता पेतित्थी, देवित्थी च थुल्लच्चयवत्थु. तिरच्छानगतित्थी दुक्कटवत्थु. तिरच्छानगतमनुस्सविग्गहित्थी च थुल्लच्चयवत्थुमेवाति एके. विभङ्गे पन ‘‘मनुस्सित्थी च होति मनुस्सित्थिसञ्ञी’’ति पाळिया अभावेन ‘‘इत्थी च होति यक्खिसञ्ञी’’तिआदिवचने सति यक्खिआदीनं अनित्थितापसङ्गतो, ‘‘इत्थी च होति इत्थिसञ्ञी’’तिआदिम्हि यक्खिआदीनं अन्तोकरणे सति तासं सङ्घादिसेसवत्थुभावप्पसङ्गतो च यक्खिआदयो न वुत्ताति वेदितब्बा. एके पन ‘‘विनीतवत्थुम्हि ‘अञ्ञतरो भिक्खु तिरच्छानगतित्थिया काय…पे… दुक्कटस्सा’ति एत्थ अमनुस्सविग्गहा पाकतिकतिरच्छानगतित्थी अधिप्पेता, तस्मा दुक्कटं वुत्तं. ‘इत्थी च होति तिरच्छानगतसञ्ञीति तिरच्छानगता च होति इत्थिसञ्ञी’तिआदिवारेसुपि पाकतिकतिरच्छानगतोव अधिप्पेतो, सो च तिरच्छानगतपुरिसोव. तेनेव दुट्ठुल्लवाचाअत्तकआमपारिचरियसिक्खापदेसु मनुस्सपुरिसपटिसंयुत्तवारा विय तिरच्छानपटिसंयुत्तवारापि नागता’’ति वदन्ति. तथा पण्डकोति इध मनुस्सपण्डकोव, पुरिसोति च इध मनुस्सपुरिसोव आगतो, तस्मा अमनुस्सित्थी अमनुस्सपण्डको अमनुस्सपुरिसो तिरच्छानगतित्थी तिरच्छानगतपण्डको मनुस्सामनुस्सतिरच्छानगतउभतोब्यञ्जनका चाति अट्ठ जना इध नागता, तेसं वसेन वत्थुसञ्ञाविमतिभेदवसेन आपत्तिभेदाभेदविनिच्छयो, अनागतवारगणना च असम्मुय्हन्तेन वेदितब्बा, तथा तेसं दुकमिस्सकादिवारा, आपत्तिअनापत्तिभेदविनिच्छयो च. ‘‘तत्थ अमनुस्सपण्डकअमनुस्सपुरिसतिरच्छानगतित्थितिरच्छानगतपण्डकाति चत्तारो दुक्कटवत्थुका, अमनुस्सित्थिमनुस्सउभतोब्यञ्जनका थुल्लच्चयवत्थुका, अमनुस्सउभतोब्यञ्जनका तिरच्छानगतउभतोब्यञ्जनका दुक्कटवत्थुका, पाळियं पन अमनुस्सित्थिया अनागतत्ता अमनुस्सपण्डका, उभतोब्यञ्जनका पुरिसा च नागता. तिरच्छानगतित्थिपण्डकउभतोब्यञ्जनका तिरच्छानगतपुरिसेन समानगतिकत्ता नागता, मनुस्सउभतोब्यञ्जनको मनुस्सपण्डकेन समानगतिकत्ता अनागतो’’ति वदन्ति. अट्ठकथायं (पारा. अट्ठ. २.२८१) पन ‘‘नागमाणविकायपि सुपण्णमाणविकायपि किन्नरियापि गावियापि दुक्कटमेवा’’ति वुत्तत्ता तदेव पमाणतो गहेतब्बं.

तत्रायं विचारणा – ‘‘न, भिक्खवे, तिरच्छानगतस्स निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्ति (महाव. १८३) एत्थ ‘‘तिरच्छानगतोति यस्स उपसम्पदा पटिक्खित्ता’’ति (कङ्खा. अट्ठ. निदानवण्णना) अट्ठकथायं वुत्तत्ता तिरच्छानगतमनुस्सविग्गहो पाकतिकतिरच्छानगततो विसिट्ठो, तथा यक्खपेततिरच्छानगतमनुस्सविग्गहानं ‘‘तिरच्छानगतस्स च दुक्खुप्पत्तियं अपिच दुक्कटमेवा’’ति एत्थ विसेसेत्वा वुत्तत्ता च ‘‘पतनरूपं पमाणं, न मरणरूप’’न्ति एत्थ आपत्तिविसेसवचनतो च ‘‘उभतो अवस्सुते यक्खस्स वा पेतस्स वा पण्डकस्स वा तिरच्छानगतमनुस्सविग्गहस्स वा अधक्खकं उब्भजाणुमण्डलं कायेन कायं आमसति, आपत्ति थुल्लच्चयस्सा’’ति (पाचि. ६६१) सामञ्ञेन वचनतो च सो विसिट्ठोति सिद्धं. विसिट्ठत्ता च तिरच्छानगतमनुस्सविग्गहित्थिया कायसंसग्गं समापज्जन्तस्साति विसेसो होति, तस्मा तत्थ आपत्तिविसेसेन भवितब्बं. यदि कायसंसग्गसिक्खापदे तिरच्छानगतमनुस्सविग्गहित्थीपि अधिप्पेता, रूपसामञ्ञेन सञ्ञाविरागत्तासम्भवतो दुट्ठुल्लवाचाअत्तकामपारिचरियसिक्खापदेसुपि सा वत्तब्बा भवेय्य, सा चानागता. सरूपेन संखित्तवारत्ता नागताति चे? इत्थी च होति तिरच्छानगतो च उभिन्नं इत्थिसञ्ञीति इध आगतत्ता पुरिसलिङ्गनिद्देसो न युज्जति, तस्मा तिरच्छानगतपुरिसो च इध आगतो, तिरच्छानगतमनुस्सविग्गहित्थिया पाळियं अनागतायपि दुक्कटमेव अट्ठकथायं वुत्तत्ताति इमस्स वचनस्स कारणच्छाया परियेसितब्बाति अधिप्पायो. इदं न युज्जति. कस्मा? इत्थीनं, पुरिसानञ्च एकतो वचने पुरिसलिङ्गसब्भावतो. इध तिरच्छानगतपुरिसपण्डकित्थियो तिस्सोपि एकतो सम्पिण्डेत्वा ‘‘तिरच्छानगतो’’ति वुत्तं.

तत्थ च मनुस्सविग्गहामनुस्सविग्गहेसु इत्थिपण्डकपुरिससञ्ञिता यथासम्भवं वेदितब्बा. दुट्ठुल्लवाचादिसिक्खापदद्वये वारानं संखित्तत्ता पुरिसतिरच्छानगतादयो नागता. यथावुत्तेसु आपत्ति, तथा तत्थापि. अञ्ञथा पुरिसं ओभासन्तस्स च अनापत्तीति पण्डकं ओभासन्तस्स च थुल्लच्चयन्ति मातिकाट्ठकथायं वुत्तं. तस्मा ते वारा संखित्ताति पञ्ञायन्तीति. विसेसो च पण्डके, पुरिसे, तिरच्छानगते च इत्थिसञ्ञिस्स अत्थि, तथापि तत्थ दुक्कटं वुत्तं, तस्मा अट्ठकथायं वुत्तमेव पमाणन्ति द्विन्नमेतेसं वादानं यत्थ युत्ति वा कारणं वा अतिरेकं दिस्सति, तं विचारेत्वा गहेतब्बन्ति आरिचयो. एवरूपेसु ठानेसु सुट्ठु विचारेत्वा कथेतब्बं.

तत्थ पाळियं आगतवारगणना ताव एवं सङ्खेपतो वेदितब्बा – इत्थिमूलका पञ्च वारा पण्डकपुरिसतिरच्छानगतमूलका च पञ्च पञ्चाति वीसति वारा एकमूलका, तथा दुमूलका वीसति, मिस्सकमूलका वीसतीति सट्ठि वारा, तानि तीणि वीसतिकानि होन्ति. एकेकस्मिं वीसतिके एकेकमूलवारं गहेत्वा कायेन कायपटिबद्धवारा तयो वुत्ता. सेसा सत्तपञ्ञास वारा संखित्ता, तथा कायपटिबद्धेन कायवारा तयो वुत्ता, सेसा संखित्ता, एवं कायपटिबद्धेन कायपटिबद्धवारेपि निस्सग्गियेन कायवारेपि निस्सग्गियेन कायपटिबद्धवारेपि निस्सग्गियेन निस्सग्गियवारेपि तयो तयो वारा वुत्ता, सेसा संखित्ता. एवं छन्नं तिकानं वसेन अट्ठारस वारा आगताति सरूपतो वुत्ता, सेसा द्वेचत्तालीसाधिकानि तीणि वारसतानि संखित्तानि. ततो परं मातुगामस्स सारत्तपक्खे कायेन कायन्ति एकमेकं वड्ढेत्वा पुब्बे वुत्ता अट्ठारस वारा आगताति एकवीसति वारा सरूपेन आगता, नवनवुताधिकानि तीणि वारसतानि संखित्तानि. ततो परं आपत्तानापत्तिदीपका चत्तारो सेवनाधिप्पायमूलका चत्तारो मोक्खाधिप्पायमूलकाति द्वे चतुक्का आगता.

तत्थायं विसेसो – यदिदं मातिकाय परामसनपदं, तेन यस्मा आमसनादीनि छुपनपरियोसानानि द्वादसपि पदानि गहितानि, तस्मा पदुद्धारं अकत्वा ‘‘आमसना परामसनं छुपन’’न्ति आह. परामसनं नाम आमसना. ‘‘छुपन’’न्ति हि वुत्ते परामसनम्पि विसुं एकत्तं भवेय्याति वेदितब्बं. इत्थी च होति इत्थिसञ्ञी चाति इमस्मिं पठमवारे एव द्वादसपि आमसनादीनि योजेत्वा दस्सितानि. ततो परं आदिम्हि द्वे पदानीति चत्तारि पदानि आगतानि, इतरानि संखित्तानीति वेदितब्बानि. निस्सग्गियेन कायवारादीसु पन सब्बाकारेन अलाभतो आमसनमेवेकं आगतं, नेतरानि. ‘‘सञ्चोपेति हरती’’ति पाठो, सञ्चोपेति च. गण्ठिपदेसु पन ‘‘पुरिमनयेनेवाति रज्जुवत्थादीहि परिक्खिपने’’ति च पच्छा ‘‘पुरिमनयेनेवाति सम्मसना होती’’ति च ‘‘वेणिग्गाहे आपत्तिया पञ्ञत्तत्ता लोमफुसनेपि सङ्घादिसेसो’’ति च ‘‘तं पकासेतुं उपादिन्नकेन हीतिआदि वुत्त’’न्ति च लिखितं.

यथानिद्दिट्ठनिद्देसेति इमस्मिंयेव यथानिद्दिट्ठे निद्देसे. ‘‘सदिसं अग्गहेसी’’ति वुत्ते तादिसं अग्गहेसीति गरुकं तत्थ कारयेति अत्थो, कायसंसग्गविभङ्गे वाति अत्थो. इतरोपि कायपटिबद्धछुपनको. गहणे चाति गहणं वा. विरागितेति विरद्धे. सारत्तन्ति कायसंसग्गरागेन रत्तं, अत्तना अधिप्पेतन्ति अत्थो. ‘‘मातुभगिनिआदिविरत्तं गण्हिस्सामी’’ति विरत्तं ञातिपेमवसेन गण्हि, एत्थ दुक्कटं युत्तं. ‘‘कायसंसग्गरागं वा सारत्तं गण्हिस्सामी’’ति विरत्तं मातरं गण्हि, अनधिप्पेतं गण्हि. एत्थ महासुमत्थेरवादेन थुल्लच्चयं ‘‘कायं गण्हिस्सामी’’ति कायप्पटिबद्धं गण्हाति, थुल्लच्चयन्ति लद्धिकत्ता. ‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च, भिक्खु च नं इत्थिया कायेन कायं आमसति, आपत्ति सङ्घादिसेसस्सा’’ति (पारा. २७३) वचनतो सङ्घादिसेसोपि खायति. ‘‘विरत्तं गण्हिस्सामी’’ति सारत्तं गण्हाति, एत्थपि सङ्घादिसेसोव खायति ‘‘नीलं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो’’ति वचनतो. एत्थ पन ‘‘न पुब्बभागे कायसंसग्गरागत्ता’’ति अनुगण्ठिपदे कारणं वुत्तं. केचि पन ‘‘गरुकापत्तिभयेन ‘नीलमेव घट्टेस्सामी’ति वायामन्तो कायं घट्टेति, पुब्बभागे तस्स ‘कायपटिबद्धं घट्टेस्सामी’ति पवत्तत्ता दुक्कटेन भवितब्ब’’न्ति वदन्ति. धम्मसिरित्थेरो ‘‘एवरूपे सङ्घादिसेसो’’ति वदति किर. ‘‘इत्थिउभतोब्यञ्जनकइत्थिया पुरिसउभतोब्यञ्जनकपुरिसे वुत्तनयेन आपत्तिभेदो, इत्थिलिङ्गस्स पटिच्छन्नकालेपि इत्थिवसेनेव आपत्ती’’ति वदन्ति.

विनीतवत्थुवण्णना

२८१. तिणण्डुपकन्ति हिरिवेरादिमूलानि गहेत्वा कत्तब्बं. तालपण्णमुद्दिकन्ति तालपण्णमयं अङ्गुलिमुद्दिकं, तेन तालपण्णमयं कटं, कटिसुत्तकं, कण्णपिळन्धनादि सब्बं न वट्टतीति सिद्धं. तम्बपण्णिवासिनो इत्थिरूपं लिखितं, कटिकपटञ्च न छुपन्ति किर. आकरतो मुत्तमत्तो. रतनमिस्सोति अलङ्कारत्थं कतो कञ्चनलतादिविनद्धो. सुवण्णेन सद्धिं योजेत्वा पचित्वाति सुवण्णरसं पक्खिपित्वा पचित्वा. बीजतो धातुपासाणतो पट्ठाय. थेरो न कप्पतीति ‘‘तुम्हाकं पेसित’’न्ति वुत्तत्ता. ‘‘चेतियस्स पूजं करोथा’’ति वुत्ते वट्टति किर. बुब्बुळकं तारकं. आरकूटलोहम्पि जातरूपगतिकमेव.

वुत्तञ्हेतं अन्धकट्ठकथायं

‘‘आरकूटलोहं सुवण्णसदिसमेव, सुवण्णं अनुलोमेति, अनामास’’न्ति.

‘‘भेसज्जत्थाय पन वट्टती’’ति वचनतो महाअट्ठकथायं वुत्तनयेकदेसोपि अनुञ्ञातो होतीति तत्थ तत्थ अधिप्पायं ञत्वा विभावेतब्बं.

कायसंसग्गसिक्खापदवण्णना निट्ठिता.

३. दुट्ठुल्लवाचासिक्खापदवण्णना

२८३. ततिये तयो सङ्घादिसेसवारा तयो थुल्लच्चयवारा तयो दुक्कटवारा तयो कायपटिबद्धवाराति द्वादस वारा सरूपेन आगता. तत्थ तयो सङ्घादिसेसवारा दुतियसिक्खापदे वुत्ताति तिण्णं वीसतिकानं एकेकमूला वाराति वेदितब्बा, तस्मा इध विसेसाति पण्णास वारा संखित्ता होन्ति, अञ्ञथा इत्थी च होति वेमतिको सारत्तो च, भिक्खु च नं इत्थिया वच्चमग्गं पस्सावमग्गं आदिस्स वण्णम्पि भणति…पे… आपत्ति थुल्लच्चयस्स. इत्थी च होति पण्डकपुरिससञ्ञी तिरच्छानगतसञ्ञी सारत्तो च, भिक्खु च नं इत्थिया वच्चमग्गं पस्सावमग्गं आदिस्स वण्णम्पि भणति अक्कोसतिपि, आपत्ति थुल्लच्चयस्स. पण्डको च होति पण्डकसञ्ञी सारत्तो च, भिक्खु च नं पण्डकस्स वच्चमग्गं आदिस्स वण्णम्पि भणति, आपत्ति थुल्लच्चयस्साति एवमादीनं आपत्तिट्ठानानं अनापत्तिट्ठानता आपज्जेय्य, न चापज्जति, पण्डके इत्थिसञ्ञिस्स दुक्कटन्ति दीपेतुं ‘‘इत्थी च पण्डको च उभिन्नं इत्थिसञ्ञी आपत्ति सङ्घादिसेसेन दुक्कटस्सा’’ति वुत्तत्ता ‘‘पण्डके पण्डकसञ्ञिस्स थुल्लच्चय’’न्ति वुत्तमेव होति, तस्मा सब्बत्थ संखित्तवारेसु थुल्लच्चयट्ठाने थुल्लच्चयं, दुक्कटट्ठाने दुक्कटम्पि वुत्तमेव होतीति वेदितब्बं. तथा ‘‘इत्थी च होति वेमतिको सारत्तो च, भिक्खु च नं इत्थिया वच्चमग्गं पस्सावमग्गं ठपेत्वा अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णम्पि भणति…पे… थुल्लच्चयस्सा’’तिआदिना नयेन थुल्लच्चयखेत्तेपि यथासम्भवं उद्धरितब्बा. तथा ‘‘इत्थी च होति वेमतिको सारत्तो च, भिक्खु च नं इत्थिया कायपटिबद्धं आदिस्स वण्णम्पि भणति…पे… दुक्कटस्सा’’तिआदिना नयेन कायपटिबद्धवारापि यथासम्भवं उद्धरितब्बा. कायप्पटिबद्धवारत्तिकं विय निस्सग्गियवारत्तिकं लब्भमानम्पि आपत्तिविसेसाभावतो न उद्धटं. कायप्पटिबद्धवारत्तिके पन दिन्ननयत्ता तम्पि तदनुलोमा वारा च उद्धरितब्बा. सब्बत्थ न-विञ्ञू तरुणदारिका, महल्लिका उम्मत्तिकादिका च अनधिप्पेता, पगेव पाकतिका तिरच्छानगतित्थीनं, तथा पण्डकादयोपीति वेदितब्बा. सेसं दुतिये वुत्तनयेनेव वेदितब्बं.

पदभाजनीयवण्णना

२८५. वुत्तनयमेवाति ‘‘कायसंसग्गे इत्थिलक्खणेना’’ति लिखितं. ‘‘इत्थिलक्खणेना’’ति किर महाअट्ठकथापाठो. सीसं न एतीति अक्कोसनं न होति, घटिते पन होति. तत्रायं विसेसो – इमेहि तीहि घटिते एव सङ्घादिसेसो वच्चमग्गपस्सावमग्गानं नियतवचनत्ता, अच्चोळारिकत्ता वा, न अञ्ञेहि अनिमित्तासीतिआदीहि अट्ठहि. तत्थ अलोहितासि, धुवलोहितासि, धुवचोळासि, पग्घरणीसि, इत्थिपण्डकासि, वेपुरिसिकासीति एतानि छ मग्गानं अनियतवचनानि, अनिमित्तासि, निमित्तमत्तासीति द्वे पदानि अनच्चोळारिकानि च, यतो अट्ठपदानि ‘‘सङ्घादिसेसं न जनेन्ती’’ति वुत्तानि, तस्मा तानि थुल्लच्चयवत्थूनि. परिब्बाजकवत्थुम्हि विय अक्कोसमत्तत्ता दुक्कटवत्थूनीति एके. इत्थिपण्डकासि, वेपुरिसिकासीति एतानेव पदानि सकलसरीरसण्ठानभेददीपकानि सुद्धानि सङ्घादिसेसं न जनेन्ति सकलसरीरसामञ्ञत्ता, इतरानि जनेन्ति असामञ्ञत्ता. तानि हि पस्सावमग्गमेव दीपेन्ति सिखरणी-पदं विय. उभतोब्यञ्जनासीति वचनं पन पुरिसनिमित्तेन असङ्घादिसेसवत्थुना मिस्सवचनं. पुरिसउभतोब्यञ्जनकस्स च इत्थिनिमित्तं पटिच्छन्नं, पुरिसनिमित्तं पाकटं होति. यदि तम्पि जनेति, कथं अनिमित्तासीतिआदिपदानि न सङ्घादिसेसं जनेन्तीति एके, तं न युत्तं. पुरिसस्सपि निमित्ताधिवचनतो, ‘‘मेथुनुपसंहिताहि सङ्घादिसेसो’’ति मातिकाय लक्खणस्स वुत्तत्ता च मेथुनुपसंहिताहिपि ओभासने पटिविजानन्तिया सङ्घादिसेसो, अप्पटिविजानन्तिया थुल्लच्चयं, इतरेहि ओभासने पटिविजानन्तिया थुल्लच्चयं, अप्पटिविजानन्तिया दुक्कटन्ति एके, सब्बं सुट्ठु विचारेत्वा गहेतब्बं.

२८७. हसन्तोति यं उद्दिस्स भणति, सा चे पटिविजानाति, सङ्घादिसेसो.

विनीतवत्थुवण्णना

२८९. ‘‘पटिवुत्तं नामा’’ति पाठो. नो-सद्दो अधिको. ‘‘अक्खरलिखनेनपि होती’’ति वदन्ति, तं आवज्जनसमनन्तरविधिना समेति चे, गहेतब्बं.

दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.

४. अत्तकामपारिचरियसिक्खापदवण्णना

२९०. चतुत्थे तयो सङ्घादिसेसवारा आगता, सेसा सत्तपञ्ञास वारा थुल्लच्चयदुक्कटापत्तिकाय संखित्ताति वेदितब्बा, ततो अञ्ञतरो असम्भवतो इध न उद्धटो. सेसयोजनक्कमो वुत्तनयेन वेदितब्बो. नगरपरिक्खारेहीति पाकारपरिखादीहि नगरपरिवारेहि. सेतपरिक्खारोति सेतालङ्कारो, सीलालङ्कारोति अत्थो (सं. नि. अट्ठ. ३.५.४). चक्कवीरियोति वीरियचक्को. वसलं दुग्गन्धन्ति निमित्तं सन्धायाह, तदेव सन्धाय ‘‘किं मे पापकं, किं मे दुग्गन्ध’’न्ति वुत्तं.

२९१. सन्तिकेति यत्थ ठितो विञ्ञापेति. ‘‘पठमविग्गहे सचे पाळिवसेन योजेतीति कामहेतुपारिचरियाअत्थो. सेसन्ति ‘अधिप्पायो’ति पदं ब्यञ्जनं अत्थाभावतो. दुतिये पाळिवसेन कामहेतु-पदानि ब्यञ्जनानि तेसं तत्थ अत्थाभावतो. एवं चत्तारि पदानि द्विन्नं विग्गहानं वसेन योजितानीति अपरे वदन्ती’’ति वुत्तं.

२९५. एतेसु सिक्खापदेसु मेथुनरागेन वीतिक्कमे सति सङ्घादिसेसेन अनापत्ति. तस्मा ‘‘किं भन्ते अग्गदानन्ति. मेथुनधम्म’’न्ति इदं केवलं मेथुनधम्मस्स वण्णभणनत्थं वुत्तं, न मेथुनधम्माधिप्पायेन तदत्थिया वुत्तन्ति वेदितब्बं, परस्स भिक्खुनो कामपारिचरियाय वण्णभणने दुक्कटं. ‘‘यो ते विहारे वसति, तस्स अग्गदानं देही’’ति परियायवचनेनपि दुक्कटं. ‘‘अत्तकामपारिचरियाय वण्णं भासेय्य. या मादिसं सीलवन्त’’न्ति च वुत्तत्ताति एके. पञ्चसु अङ्गेसु सब्भावा सङ्घादिसेसोवाति एके. विचारेत्वा गहेतब्बं. गण्ठिपदे पन ‘‘इमस्मिं सिक्खापदद्वये कायसंसग्गे विय यक्खिपेतीसु दुट्ठुल्लत्तकामवचने थुल्लच्चय’न्ति वदन्ति. अट्ठकथासु पन नागत’’न्ति लिखितं. ‘‘उभतोब्यञ्जनको पन पण्डकगतिकोवा’’ति वदन्ति.

अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता.

५. सञ्चरित्तसिक्खापदवण्णना

२९७. अहम्हि दुग्गताति अहं अम्हि दुग्गता. अहं ख्वय्योति एत्थ अय्योति बहुवचनं होति.

२९८. ओयाचन्तीति नीचं कत्वा देवे याचन्ति. आयाचन्तीति उच्चं कत्वा आदरेन याचन्ति. अलङ्कारादीहि मण्डितो केससंविधानादीहि पसाधितो. ‘‘मण्डितकरणे दुक्कट’’न्ति वदन्ति.

पदभाजनीयवण्णना

३०३. सह परिदण्डेन वत्तमानाति अत्थो. छन्दवासिनी नाम ‘‘पिया पियं वसेती’’ति पाळि, पुरिसं वासेतीति अधिप्पायो. ‘‘पियो पियं वासेती’’ति अट्ठकथा.

तं किरियं सम्पादेस्सतीति अवस्सं आरोचेन्तिया चे आरोचेतीति अत्थो. द्विन्नं मातापितूनं चे आरोचेति, सङ्घादिसेसोति विनयविनिच्छये ‘‘वत्थु ओलोकेतब्ब’’न्ति वुत्तं. वत्थुम्हि च ‘‘उदायित्थेरो गणिकाय आरोचेसी’’ति वुत्तं. तं ‘‘मातादीनम्पि वदतो विसङ्केतो नत्थी’’ति अट्ठकथावचनतो निप्पयोजनं. तं पनेतन्ति आचरियस्स वचनं. मातुरक्खितं ब्रूहीति पेसितस्स गन्त्वा मातापितुरक्खितं वदतो तस्स तस्सा मातुरक्खितभावेपि सति विसङ्केतमेव, कस्मा? ‘‘पितुरक्खितादीसु अञ्ञतरं वदन्तस्स विसङ्केत’’न्ति वुत्तत्ता इतरथा आदि-सद्दो निरत्थको सिया. एकं दसकं इतरेन दसकेन योजेत्वा पुब्बे सुक्कविस्सट्ठियं वुत्तनयत्ता मातुरक्खिताय माता अत्तनो धीतुसन्तिकं पहिणतीति गहेतब्बं.

३३८. अनभिनन्दित्वाति वचनमत्तमेव, यदिपि अभिनन्दति, याव सासनं नारोचेति, ताव ‘‘वीमंसितो’’ति न वुच्चति. सासनारोचनकालेति आणापकस्स सासनवचनक्खणे. ततियपदे वुत्तनयेनाति एकङ्गसम्पत्तिया दुक्कटन्ति अत्थो. वत्थुगणनाय सङ्घादिसेसोति उभयवत्थुगणनाय किर.

३३९. चतुत्थे अनापत्तीति एत्थ पन ‘‘पटिग्गण्हाति न वीमंसति न पच्चाहरति, अनापत्तीति एत्थ विय ‘गच्छन्तो न सम्पादेति, आगच्छन्तो विसंवादेती’ति अनापत्तिपाळियापि भवितब्बन्ति दस्सनत्थं वुत्त’’न्ति वदन्ति, एकच्चेसु पोत्थकेसु ‘‘अत्थी’’तिपि.

विनीतवत्थुवण्णना

३४१. अलंवचनीयाति न वचनीया, निवारणे अलं-सद्दो. थेरपिता वदतीति जिण्णपिता वदतीति अत्थो. किञ्चापि एत्थ ‘‘इत्थी नाम मनुस्सित्थी न यक्खी न पेती न तिरच्छानगता, पुरिसो नाम मनुस्सपुरिसो न यक्खो’’तिआदि नत्थि, तथापि कायसंसग्गादीसु ‘‘मनुस्सित्थी’’ति इत्थीववत्थानस्स कतत्ता इधापि मनुस्सित्थी एवाति पञ्ञायति. मेथुनपुब्बभागत्ता मनुस्सउभतोब्यञ्जनको च थुल्लच्चयवत्थुकोव होति, सेसा मनुस्सपण्डकउभतोब्यञ्जनकतिरच्छानगतपुरिसादयो दुक्कटवत्थुकाव मिच्छाचारसासनङ्गसम्भवतोति वेदितब्बं. यथासम्भवं पन वारा उद्धरितब्बा. पञ्ञत्तिअजानने विय अलंवचनीयभावाजाननेपि अचित्तकता वेदितब्बा. दुट्ठुल्लादीसुपीति ‘‘इमस्मिम्पी’’ति वुत्तमेव होति. ‘‘लेखं नेत्वा पटिलेखं आरोचितस्सापि सञ्चरित्तं नत्थि सञ्चरित्तभावमजानन्तस्सा’’ति वदन्ति, वीमंसित्वा गहेतब्बं.

सञ्चरित्तसिक्खापदवण्णना निट्ठिता.

६. कुटिकारसिक्खापदवण्णना

३४२. याचनाति ‘‘देथ देथा’’ति चोदना. विञ्ञत्तीति इमिना नो अत्थोति विञ्ञापना. ‘‘हत्थकम्मं याचितो उपकरणं, मूलं वा दस्सती’’ति याचति, न वट्टतीति. वट्टति सेनासने ओभासपरिकथादीनं लद्धत्ताति एके. अनज्झावुत्थकन्ति अस्सामिकं. न आहटं परिभुञ्जितब्बन्ति ‘‘सूपोदनविञ्ञत्तिदुक्कटं होती’’ति वुत्तं. ‘‘किञ्चापि गरुभण्डप्पहोनकेसूति वुत्तं, तथापि यं वत्थुवसेन अप्पं हुत्वा अग्घवसेन महा हरितालहिङ्गुलिकादि, तं याचितुं न वट्टती’’ति वदन्ति.

३४४. सो किराति इसि. तदा अज्झगमा तदज्झगमा.

३४८-९. न हि सक्का याचनाय कातुं, तस्मा सयं याचितकेहि उपकरणेहीति अधिप्पायो. ब्यञ्जनं समेति, न अत्थो. कस्मा? इध उभयेसं अधिप्पेतत्ता, तं दस्सेन्तो ‘‘यस्मा पना’’तिआदिमाह. इध वुत्तनयेनाति इमस्मिं सिक्खापदविभङ्गे वुत्तनयेन. ‘‘सञ्ञाचिकाया’’ति वचनतो करोन्तेनापि, ‘‘परेहि परियोसापेती’’ति वचनतो कारापेन्तेनापि पटिपज्जितब्बं. उभोपेते कारककारापका. ब्यञ्जनं विलोमितं भवेय्य, ‘‘कारयमानेना’’ति हि ब्यञ्जनं ‘‘करोन्तेना’’ति वुत्ते विलोमितं होति अतदत्थत्ता. न हि कारापेन्तो नाम होति. ‘‘इध वुत्तनयेनाति देसितवत्थुकपमाणिकनयेन. एवं सन्ते ‘करोन्तेन वा कारापेन्तेन वा’ति वचनतो करोन्तेनापि परेहि विप्पकतं वत्तब्बन्ति चे, तदत्थविस्सज्जनत्थं ‘यदि पनातिआदिमाहा’’’ति अनुगण्ठिपदे वुत्तं. ‘‘सञ्ञाचिकाय कुटिं करोन्तो’’ति वचनवसेन वुत्तं. ‘‘आयामतो च वित्थारतो चा’’ति अवत्वा विकप्पत्थस्स वा-सद्दस्स गहितत्ता एकतोभागेपि वड्ढिते आपत्ति एव. पमाणयुत्तमञ्चो किर नवविदत्थि. ‘‘‘चतुहत्थवित्थारा’ति वचनेन ‘तिरियं तिहत्था वा’ति वचनम्पि समेति ‘यत्थ पमाणयुत्तो’तिआदिसन्निट्ठानवचनासम्भवतो’’ति वुत्तं. पमाणतो ऊनतरम्पीति वित्थारतो चतुपञ्चहत्थम्पि दीघतो अनतिक्कमित्वा वुत्तपमाणमेव देसितवत्थु. अदेसितवत्थुञ्हि करोतो आपत्ति. पमाणातिक्कन्ता कुटि एव पमाणातिक्कन्तं कुटिं करेय्याति वुत्तत्ता. ‘‘थम्भतुला’’ति पाठो. अनुस्सावनानयेनाति एत्थ ‘‘दमिळभासायपि वट्टती’’ति वदन्ति.

३५३. चारभूमि गोचरभूमि. न गहिताति न वारिता. अट्ठकथायं ‘‘कारणाय गुत्तिबन्धनागारं, अकरणट्ठानं वा धम्मगन्धिका हत्थपादच्छिन्दनका गन्धिका’’ति लिखितं. द्वीहि बलिबद्देहीति हेट्ठिमकोटिया किर वुत्ततो आविज्जितुं न सक्का छिन्नावटत्ता, निगमनस्सापि अत्थप्पकासनत्थं वुत्तन्ति वेदितब्बं. पाचिनन्ति वत्थु अधिट्ठानं. तदत्थायाति तच्छनत्थाय. पण्णसालम्पीति उल्लित्तावलित्तकुटिमेव पण्णच्छदनं. तेनेव ‘‘सभित्तिच्छदन’’न्ति वुत्तं, अलित्तं किर सब्बं वट्टति. पुब्बे थोकं ठपितं पुन वड्ढेत्वा. तस्मिन्ति द्वारबन्धने वा वातपाने वा ठपिते. पठममेवाति एत्थ पत्तकाले एवाति किर धम्मसिरित्थेरो. उपतिस्सत्थेरो ठपितकालेवाति किर. पुरिमेन लेपस्स अघटितत्ता दुतियेन वत्तसीसेन कतत्ता उभिन्नम्पि अनापत्ति. सचे आणत्तेन कतं, ‘‘करोति वा कारापेति वा’’ति वचनतो आपत्ति उभिन्नं सति अत्तुद्देसिकताय, असति मूलट्ठस्सेव. हेट्ठिमप्पमाणसम्भवे सति सब्बमत्तिकामयं कुटिं करोतो आपत्ति दुक्कटेन सङ्घादिसेसोति आचरियस्स तक्को.

३५४. छत्तिंस चतुक्कानि नाम अदेसितवत्थुकचतुक्कं देसितवत्थुकचतुक्कं पमाणातिक्कन्तचतुक्कं पमाणिकचतुक्कं अदेसितवत्थुकपमाणातिक्कन्तचतुक्कं देसितवत्थुकपमाणिकचतुक्कन्ति छ चतुक्कानि, एवं समादिसतिवारादीसुपि पञ्चसूति छत्तिंस. आपत्तिभेददस्सनत्थन्ति एत्थ यस्मा ‘‘सारम्भे चे, भिक्खु, वत्थुस्मिं अपरिक्कमने…पे… सङ्घादिसेसो’’ति मातिकायं अविसेसेन वुत्तत्ता सारम्भअपरिक्कमनेपि सङ्घादिसेसोवाति मिच्छागाहविवज्जनत्थं आपत्तिभेदो दस्सितो, तस्मा वुत्तानीति अधिप्पायो. विभङ्गे एवं अवत्वा किमत्थं मातिकायं दुक्कटवत्थु वुत्तन्ति चे? भिक्खू अभिनेतब्बा वत्थुदेसनाय, तेहि भिक्खूहि वत्थु देसेतब्बं. कीदिसं? अनारम्भं सपरिक्कमनं, नेतरं, इतरस्मिं ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने’’ति एवं आनिसंसवसेन आगतत्ता वुत्तं. यस्मा वत्थु नाम अत्थि सारम्भं, अत्थि अनारम्भं, अत्थि सपरिक्कमनं, अत्थि अपरिक्कमनं, अत्थि सारम्भं सपरिक्कमनं, अत्थि सारम्भं अपरिक्कमनं, अत्थि अनारम्भं सपरिक्कमनं, अत्थि अनारम्भं अपरिक्कमनन्ति बहुविधत्ता वत्थु देसेतब्बं अनारम्भं सपरिक्कमनं, नेतरन्ति वुत्तं होति. किमत्थिका पनेसा देसनाति चे? गरुकापत्तिपञ्ञापनहेतुपरिवज्जनुपायत्था. वत्थुदेसनाय हि गरुकापत्तिपञ्ञापनहेतुत्ता अकतविञ्ञत्ति गिहीनं पीळाजननेन अत्तदुक्खपरदुक्खहेतुभूतो च सारम्भभावोति एते वत्थुदेसनापदेसेन उपायेन परिवज्जिता होन्ति. न हि भिक्खु अकप्पियकुटिकरणत्थं गिहीनं वा पीळानिमित्तं सारम्भवत्थु. कुटिकरणत्थं वा वत्थुं देसेन्तीति पठममेव साधितमेतं. वोमिस्सकापत्तियोति दुक्कटसङ्घादिसेसमिस्सकापत्तियो.

३५५. तत्थ ‘‘द्वीहि सङ्घादिसेसेही’’ति वत्तब्बे ‘‘द्विन्नं सङ्घादिसेसेना’’ति विभत्तिब्यत्तयेन, वचनब्यत्तयेन च वुत्तं. ‘‘आपत्ति द्विन्नं सङ्घादिसेसान’’न्तिपि पाठो.

३६४. न घटयति छदनलेपाभावतो, अनापत्ति, तं परतो साधियति. छदनमेव सन्धाय उल्लित्तावलित्तता वुत्ताति. ‘‘कुक्कुटच्छिकगेहं वट्टतीति वत्वा पुन छदनं दण्डकेहीतिआदिना नयेन तं दस्सेन्तेहि तिणपण्णच्छदनाकुटिकाव वुत्ता. तत्थ छदनं दण्डकेहि दीघतो तिरियञ्च जालं विय बन्धित्वा तिणेहि वा पण्णेहि वा छादेतुं उल्लित्तादिभावो छदनमेव सन्धाय वुत्तोति युत्तमिदं. तस्मा मत्तिकामयं भित्तिं वड्ढापेत्वा उपरि उल्लित्तं वा अवलित्तं वा उभयं वा भित्तिया घटितं करोन्तस्स आपत्ति एव विनापि भित्तिलेपेना’’ति लिखितं. ‘‘‘सो च छदनमेव सन्धाया’ति पधानवसेन वुत्तं, न हेट्ठाभागं पटिक्खित्त’’न्ति वदन्ति, वीमंसितब्बं. एत्थाति तिणकुटिकाय. यथासमादिट्ठायाति यथावुत्तप्पकारन्ति अधिप्पायो. ‘‘आपत्ति कारुकानं तिण्णं दुक्कटान’’न्तिआदिम्हि सो सुणातिछक्कम्पि लब्भति. उभयत्थ समादिट्ठत्ता आणापकस्स अनापत्ति. आणत्तस्स यथा समादिट्ठं आणापकेन, तथा अकरणपच्चया दुक्कटं. सचे ‘‘अहम्पेत्थ वसामी’’ति अत्तुद्देसम्पि करोति, सङ्घादिसेसोव. ‘‘कुटिं करोथा’’ति अविसेसेन वुत्तट्ठाने पन आणापकस्सापि सङ्घादिसेसो अचित्तकत्ता सिक्खापदस्स.

अहञ्च वसिस्सामीति एत्थ परस्स यस्स कस्सचि उद्दिट्ठस्स अभावा आपत्ति एव ‘‘करोन्तस्स वा’’ति नियमितत्ता, अनापत्ति अविभत्तत्ता. ‘‘इध पञ्ञत्तिजाननमत्तमेव चित्त’’न्ति च लिखितं. अनुगण्ठिपदे पन अहञ्च वसिस्सामीति एत्थ यो ‘‘मय्हं वासागारञ्च भविस्सती’’ति इच्छति, तस्सापत्ति. यो पन उपोसथागारं इच्छति, तस्स अनापत्ति, तस्मा ‘‘उभयं समेती’’ति वत्वा च ‘‘विनयविनिच्छये आगते गरुके ठातब्ब’’न्ति वचनतो महापच्चरिवादतो इतरो पच्छा वत्तब्बोति चे? न, बलवत्ता. ‘‘वासागारं ठपेत्वा सब्बत्थ, अनापत्ती’’ति वचनतो, भोजनसालादीनम्पि अत्थाय इमिना कतत्ता सङ्करा जाता. यथा – द्वे तयो ‘‘एकतो वसिस्सामा’’ति करोन्ति, रक्खति तावाति एत्थ विय. ‘‘इदं ठानं वासागारं भविस्सति, इदं उपोसथागार’’न्ति विभजित्वा कतेपि आपत्ति एव. द्वीसु महापच्चरिवादो बलवा, तस्मा ‘‘पच्छा वुत्तो’’तिआदिना अतीव पपञ्चितं. किं तेन. ‘‘अत्तना विप्पकतं अत्तना च परेहि च परियोसापेती’’तिआदिना नयेन अपरानिपि चतुक्कानि यथासम्भवं योजेत्वा दस्सेतब्बानि, लेणादीसु किञ्चापि सङ्घादिसेसेन अनापत्ति, अकतविञ्ञत्तिया सति तप्पच्चया आपत्ति एव.

कुटिकारसिक्खापदवण्णना निट्ठिता.

७. विहारकारसिक्खापदवण्णना

३६६. सत्तमे वा-सद्दो अवधारणत्थोति वेदितब्बो.

विहारकारसिक्खापदवण्णना निट्ठिता.

८. पठमदुट्ठदोससिक्खापदवण्णना

३८०. सावकेन पत्तब्बन्ति पकतिसावकं सन्धाय वुत्तं, न अग्गसावकं. यथूपनिस्सययथापुग्गलवसेन ‘‘तिस्सो विज्जा’’तिआदि वुत्तं. केनचि सावकेन तिस्सो विज्जा, केनचि चतस्सो पटिसम्भिदा, केनचि छ अभिञ्ञा, केनचि केवलो नवलोकुत्तरधम्मोति एवं विसुं विसुं यथासम्भवं वुत्तन्ति वेदितब्बं.

३८२. ‘‘ये ते भिक्खू सुत्तन्तिका’’तिआदिवचनतो धरमानेपि भगवति पिटकत्तयपरिच्छेदो अत्थीति सिद्धं. धम्मकथिकाति आभिधम्मिका रतिया अच्छिस्सन्तीतिआदि आयस्मतो दब्बस्स नेसं तिरच्छानकथाय रतिनियोजनं विय दिस्सति, न तथा दट्ठब्बं. सुत्तन्तिकादिसंसग्गतो तेसं सुत्तन्तिकादीनं फासुविहारन्तरायं, तेसम्पि तिरच्छानकथारतिया अभावेन अनभिरतिवासं, ततो नेसं सामञ्ञा चावनञ्च परिवज्जन्तो एवं चिन्तेसीति दट्ठब्बं. ‘‘निम्मितानं धम्मताति सावकेहि निम्मितानंयेव, न बुद्धेही’’ति वदन्ति. ‘‘साधकतमं करण’’न्ति एवं वुत्ते करणत्थेयेव ततियाविभत्तीति अत्थो.

३८३-४. न्ति येन. ‘‘कत्ताति कत्ता, न कत्ता’’ति लिखितं. ‘‘भरियं विय मं अज्झाचरती’’ति वदन्तिया बलवती चोदना. तेन हीति एत्थ यथा छुपनमत्ते विप्पटिसारीवत्थुस्मिं कायसंसग्गरागसम्भवा अपुच्छित्वा एव सङ्घादिसेसं पञ्ञापेसि, तथेव पुब्बेवस्सा दुस्सीलभावं ञत्वा वुत्तन्ति वेदितब्बं. यदि ताव भूताय पटिञ्ञाय नासिता, थेरो कारको होति. अथ अभूताय, भगवता ‘‘नासेथा’’ति न वत्तब्बं, वुत्तञ्च, तस्मा वुत्तं ‘‘यदि ताव पटिञ्ञाय नासिता, थेरो कारको होती’’ति.

अथ अप्पटिञ्ञायाति ‘‘अय्येनम्हि दूसिता’’ति इमं पटिञ्ञं विना एव तस्सा पकतिदुस्सीलभावं सन्धाय नासिता, थेरो अकारको होति. अभयगिरिवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको’’ति वदन्ति, कस्मा? दुक्कटं मुसावादपच्चया लिङ्गनासनाय अनासेतब्बत्ता. पाराजिकस्सेव हि लिङ्गनासनाय नासेतब्बा. ‘‘नासेथा’’ति च वुत्तत्ता पाराजिकाव जाता, सा किं सन्धाय, ततो थेरो कारको आपज्जति. ‘‘सकाय पटिञ्ञाय नासेथा’’ति वुत्ते पन अपाराजिकापि अत्तनो वचनेन नासेतब्बा जाताति अधिप्पायो. महाविहारवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको’’ति च वदन्ति. कस्मा? ‘‘सकाय पटिञ्ञाय नासेथा’’ति हि वुत्ते पटिञ्ञाय भूतता आपज्जति ‘‘नासेथा’’ति वचनतो. भूतायेव हि पटिञ्ञाय नासेतब्बा होति, नाभूतायाति अधिप्पायो. पुरिमनयेति दुक्कटवादे. पुरिमो युत्तिवसेन पवत्तो, पच्छिमो पाळिवचनवसेन पवत्तोति वेदितब्बो.

३८५-६. पीतिसुखेहीति एत्थ ‘‘सुखेना’’ति वत्तब्बे पीतिग्गहणं ततियज्झानसुखं, कायिकञ्च अपनेतुं सम्पयुत्तपीतिया वुत्तं. सचे चुदितकवसेन कतं अमूलकं नाम, ‘‘अनज्झापन्नं अकत’’न्ति वदेय्य, इमे करिस्सन्ति, तस्मा ‘‘तादिसं दिट्ठसञ्ञी हुत्वा चोदेती’’ति पाठो. ‘‘एतेन नयेन सुतमुतपरिसङ्कितानिपि वित्थारतो वेदितब्बानी’’ति पाठो. ‘‘चतुन्नं अञ्ञतरेना’’ति पातिमोक्खुद्देसे एव आगते गहेत्वा वुत्तं, इतरेसं अञ्ञतरेनापि अनुद्धंसेन्तस्स सङ्घादिसेसोवाति नो तक्कोति आचरियो. भिक्खुभावा हि चावनसमत्थतो. ‘‘समीपे ठत्वा’’ति वचनतो परम्मुखा चोदेन्तस्स, चोदापेन्तस्स वा सीसं न एति. दिट्ठञ्चे सुतेन परिसङ्कितेन चोदेति चोदापेति, सुतपरिसङ्कितं वा दिट्ठादीहि चोदिते वा चोदापिते वा सीसं एति एव अमूलकेन चोदितत्ता. वुत्तञ्हेतं ‘‘दिट्ठस्स होति पाराजिकं धम्मं अज्झापज्जन्तो, तञ्चे चोदेति ‘सुतो मया…पे… सङ्घादिसेसस्सा’’ति (पारा. ३८७). ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे असुद्धदिट्ठि समानो अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति दुक्कटस्स. ओकासं कारापेत्वा चावनाधिप्पायो वदेति, अनापत्ती’’ति (पारा. ३८९) इमिना न-समेन्तं विय खायति, कथं? दिट्ठस्स होति पाराजिकं धम्मं अज्झापज्जन्तो नाम असुद्धो पुग्गलो होति, ‘‘अञ्ञतरस्मिं असुद्धदिट्ठि समानो तञ्चे चोदेति ‘सुतो मया पाराजिकं धम्मं अज्झापन्नोसी’ति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्सा’’ति वचनतो पुरिमनयेनापत्ति. ‘‘चावनाधिप्पायो वदेति, आपत्ति दुक्कटस्सा’’ति वचनतो पच्छिमनयेन सङ्घादिसेसेन आपत्तीति द्वे पाळिनया अञ्ञमञ्ञं विरुद्धा विय दिस्सन्ति, न च विरुद्धं बुद्धा कथयन्ति, तस्मा एत्थ युत्ति परियेसितब्बा. अट्ठकथाचरिया तावाहु ‘‘समूलकेन वा सञ्ञासमूलकेन वा चोदेन्तस्स अनापत्ति, अमूलकेन वा पन सञ्ञाअमूलकेन वा चोदेन्तस्स आपत्ती’’ति. तस्सत्थो – दस्सनसवनपरिसङ्कनमूलेन समूलकेन वा तदभावेन अमूलकेनापि सञ्ञासमूलकेन वा चोदेन्तस्स अनापत्ति, दस्सनादिमूलाभावेन अमूलकेन वा तब्भावेन समूलकेनापि सञ्ञाअमूलकेन वा चोदेन्तस्स आपत्ति, तस्मा दिट्ठस्स होति.

पाराजिकं धम्मं अज्झापज्जन्तोतिआदिम्हि दस्सनमूलेन समूलकेनापि ‘‘सुतो मया’’ति वचनतो सञ्ञाअमूलकेन वा चोदेति, आपत्ति सङ्घादिसेसस्स. तदत्थस्स आविभावत्थं ‘‘दिट्ठे वेमतिको’’तिआदि वारा वुत्ताति वेदितब्बा.

असुद्धो होति पुग्गलोभिआदिम्हि पन समूलकेन, सञ्ञासमूलकेन वा चोदितत्ता अनापत्तीति. एवमेवं पन तदत्थदीपनत्थं ते वारा वुत्ता. तत्थ हि ‘‘अदिट्ठस्स होती’’तिआदिवारा अमूलकेन चोदेन्तस्स आपत्ति होतीति दस्सनत्थं वुत्ता. ‘‘दिट्ठे वेमतिको’’तिआदिना सञ्ञाअमूलकेन चोदेन्तस्स आपत्ति होतीति दस्सनत्थं वुत्ता. अञ्ञथा ‘‘दिट्ठस्स होति, दिट्ठे वेमतिको’’तिआदिवारा निब्बिसेसा भवेय्युं. इदं पनेत्थ सन्निट्ठानं-यथा असुद्धं पुग्गलं अनोकासं कारापेत्वा चोदेन्तस्स दुक्कटं, अक्कोसाधिप्पायस्स च ओमसवादेन दुक्कटस्स, तथा असुद्धदिट्ठिकोपि असुद्धं असुद्धदिट्ठि अमूलकेन चोदेति, आपत्ति. समूलकेन वा चोदेति, अनापत्तीति तं सन्निट्ठानं यथा ‘‘अनापत्ति सुद्धे असुद्धदिट्ठिस्स असुद्धे असुद्धदिट्ठिस्सा’’ति इमिना संसन्दति, तथा गहेतब्बं. अञ्ञथा युत्ति परियेसितब्बा.

सीलसम्पन्नोति एत्थ ‘‘दुस्सीलस्स वचनं अप्पमाणं. भिक्खुनी हि भिक्खुम्हि अनिस्सरा, तस्मा उक्कट्ठनये विधिं सन्धाय थेरेन वुत्तं. दुतियत्थेरेन भिक्खुनी अजानित्वापि चोदेति, सिक्खमानादयो वा चोदेन्ति, तेसं सुत्वा भिक्खू एव विचारेत्वा तस्स पटिञ्ञाय कारेन्ति. को एत्थ दोसोति इदं सन्धाय वुत्तं. ततियेन तित्थियानं वचनं सुत्वापि भिक्खू एव विचारेन्ति, तस्मा न कोचि न लभतीति एवं सब्बं समेतीति अपरे’’ति वुत्तं. तिंसानि तिंसवन्तानि. अनुयोगोति पटिवचनं. एहितीति आगमिस्सति. दिट्ठसन्तानेनाति दिट्ठनयेन, दिट्ठविधानेनाति अधिप्पायो. पतिट्ठायाति पतिट्ठं लभित्वा. ठानेति लज्जिट्ठाने.

गाहन्ति ‘‘अहं चोदेस्सामी’’ति अत्तादानग्गहणं. चेतनाति अत्तादानग्गहणचेतना. वोहारोति इतो, एत्तो च ञत्वा पकासनं. पण्णत्तीति नामपञ्ञत्ति. या वचीघोसारम्मणस्स सोतद्वारप्पवत्तविञ्ञाणसन्तानस्स अनन्तरं उप्पन्नेन उपलद्धपुब्बसङ्केतेन मनोद्वारविञ्ञाणेन विञ्ञायति, यस्सा विञ्ञातत्ता तदत्थो परमत्थो वा अपरमत्थो वा ततियवारं उप्पन्नेन मनोविञ्ञाणेन विञ्ञायतीति नामादीहि छहि ब्यञ्जनेहि पाळिया पकासिता, सा ‘‘विज्जमान