📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
वजिरबुद्धि-टीका
गन्थारम्भकथा
पञ्ञाविसुद्धाय ¶ ¶ दयाय सब्बे;
विमोचिता येन विनेय्यसत्ता;
तं चक्खुभूतं सिरसा नमित्वा;
लोकस्स लोकन्तगतस्स धम्मं.
सङ्घञ्च सीलादिगुणेहि युत्त-
मादाय सब्बेसु पदेसु सारं;
सङ्खेपकामेन ममासयेन;
सञ्चोदितो भिक्खुहितञ्च दिस्वा.
समन्तपासादिकसञ्ञिताय ¶ ;
सम्बुद्धघोसाचरियोदिताय;
समासतो लीनपदे लिखिस्सं;
समासतो लीनपदे लिखीतं.
सञ्ञा निमित्तं कत्ता च, परिमाणं पयोजनं;
सब्बागमस्स पुब्बेव, वत्तब्बं वत्तुमिच्छताति. –
वचनतो समन्तपासादिकेति सञ्ञा. दीपन्तरे भिक्खुजनस्स अत्थं नाभिसम्भुणातीति निमित्तं. बुद्धघोसोति गरूहि गहितनामधेय्येनाति कत्ता. समधिकसत्तवीसतिसहस्समत्तेन तस्स गन्थेनाति परिमाणं. चिरट्ठितत्थं धम्मस्साति पयोजनं.
तत्राह ¶ – ‘‘वत्तब्बं वत्तुमिच्छताति यं वुत्तं, तत्थ कथंविधो वत्ता’’ति? उच्चते –
पाठत्थविदूसंहीरो, वत्ता सुचि अमच्छरो;
चतुक्कमपरिच्चागी, देसकस्स हितुस्सुकोति. (महानि. अट्ठ. गन्थारम्भकथा);
तत्र पठीयतेति पाठो. सो हि अनेकप्पकारो अत्थानुरूपो अत्थाननुरूपो चेति. कथं? सन्धायभासितो ब्यञ्जनभासितो सावसेसपाठो निरवसेसपाठो नीतो नेय्योति. तत्र अनेकत्थवत्ता सन्धायभासितो नाम ‘‘मातरं पितरं हन्त्वा’’तिआदि (ध. प. २९४). एकत्थवत्ता ब्यञ्जनभासितो नाम ‘‘मनोपुब्बङ्गमा धम्मा’’त्यादि (ध. प. १, २; नेत्ति. ९०, ९२; पेटको. १४). सावसेसो नाम ‘‘सब्बं, भिक्खवे, आदित्त’’मित्यादि (महाव. ५४; सं. नि. ४.२८). विपरीतो निरवसेसो नाम ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’त्यादि (महानि. १५६; पटि. म. ३.५). यथा वचनं, तथा अवगन्तब्बो नीतो नाम ‘‘अनिच्चं दुक्खमनत्ता’’त्यादि. युत्तिया अनुस्सरितब्बो नेय्यो नाम ‘‘एकपुग्गलो, भिक्खवे’’त्यादि (अ. नि. १.१७०).
अत्थोपि अनेकप्पकारो पाठत्थो सभावत्थो ञेय्यत्थो पाठानुरूपो पाठाननुरूपो सावसेसत्थो निरवसेसत्थो नीतत्थो नेय्यत्थोत्यादि. तत्थ यो तंतंसञ्ञापनत्थमुच्चारीयते पाठो, स ¶ पाठत्थो ‘‘सात्थं सब्यञ्जन’’मित्यादीसु (पारा. १; दी. नि. १.१९०) विय. रूपारूपधम्मानं लक्खणरसादि सभावत्थो ‘‘सम्मादिट्ठिं भावेती’’त्यादीसु (विभ. ४८९; सं. नि. ५.३) विय. यो ञायमानो हिताय भवति, स ञातुमरहत्ता ञेय्यत्थो ‘‘अत्थवादी धम्मवादी’’त्येवमादीसु (दी. नि. १.९, १९४; ३.२३८; म. नि. १.४११) विय. यथापाठं भासितो पाठानुरूपो ‘‘चक्खु, भिक्खवे, पुराणकम्म’’न्ति (सं. नि. ४.१४६) भगवता वुत्तमतो चक्खुमपि कम्मन्ति. ब्यञ्जनच्छायाय अत्थं पटिबाहयमानेन वुत्तो पाठाननुरूपो. वज्जेतब्बं किञ्चि अपरिच्चजित्वा परिसेसं कत्वा वुत्तो सावसेसत्थो ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जती’’ति ¶ (सं. नि. ४.६०; महानि. १०७) च, ‘‘सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो’’त्यादीसु (ध. प. १२९) विय. विपरीतो निरवसेसत्थो ‘‘सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्च (दी. नि. २.१५५; महा. २८७; नेत्ति. ११४). तत्र, भिक्खवे, को मन्ता को सद्धाता…पे… अञ्ञत्र दिट्ठपदेही’’त्यादि (अ. नि. ७.६६). सद्दवसेनेव वेदनीयो नीतत्थो ‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा’’त्यादीसु (सं. नि. १.१५१, १६५; महाव. ३३) विय. सम्मुतिवसेन वेदितब्बो नेय्यत्थो ‘‘चत्तारोमे, भिक्खवे, वलाहकूपमापुग्गला’’त्यादीसु विय (अ. नि. ४.१०१; पु. प. १५७). आह च –
‘‘यो अत्थो सद्दतो ञेय्यो, नीतत्थं इति तं विदू;
अत्थस्सेवाभिसामग्गी, नेय्यत्थो इति कथ्यते’’ति.
एवं पभेदगते पाठत्थे विजानातीति पाठत्थविदू. न संहीरते परपवादीहि दीघरत्तं तित्थवासेनेत्यसंहीरो. भावनायागमाधिगमसम्पन्नत्ता वत्तुं सक्कोतीति वत्ता, सङ्खेपवित्थारनयेन हेतुदाहरणादीहि अवबोधयितुं समत्थोत्यत्थो. सोचयत्यत्तानं परे चेति सुचि, दुस्सील्यदुद्दिट्ठिमलविरहितोत्यत्थो. दुस्सीलो हि अत्तानमुपहन्तुनादेय्यवाचो च भवत्यपत्ताहाराचारो इव निच्चातुरो वेज्जो. दुद्दिट्ठि परं उपहन्ति, नावस्सं निस्सयो च भवत्यहिवाळगहाकुलो इव कमलसण्डो. उभयविपन्नो सब्बथाप्यनुपासनीयो भवति गूथगतमिव छवालातं गूथगतो विय च कण्हसप्पो. उभयसम्पन्नो पन सुचि सब्बथाप्युपासनीयो सेवितब्बो च विञ्ञूहि, निरुपद्दवो इव रतनाकरो. नास्स मच्छरोत्यमच्छरो, अहीनाचरियमुट्ठीत्यत्थो. सुत्तसुत्तानुलोमाचरियवादअत्तनोमतिसङ्खातस्स चतुक्कस्सापरिच्चागी, तदत्थस्सेव ब्याख्यातेत्यत्थो. अथ वा पच्चक्खानुमानसद्दत्थापत्तिप्पभेदस्स पमाणचतुक्कस्सापरिच्चागी.
‘‘एकंसवचनं ¶ एकं, विभज्जवचनापरं;
ततियं पटिपुच्छेय्य, चतुत्थं पन ठापये’’ति. –
एवं ¶ वुत्तचतुक्कस्स वा अपरिच्चागी; हितुस्सुको इति सोतूनं हितायोस्सुको, तेसमवबोधनं पति पत्थेती त्यत्थो; सो एसो सुचित्ता पियो; चतुक्कस्स अपरिच्चागित्ता गरु; असंहीरत्ता भावनीयो; देसकत्ता वत्ता; हितुस्सुकत्ता वचनक्खमो; पाठत्थविदुत्ता गम्भीरकथं कत्ता; अमच्छरत्ता नो चट्ठाने नियोजकोति;
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको’’. (अ. नि. ७.३७; नेत्ति. ११३) –
इतिअभिहितो देसको;
सोता इदानि अभिधीयते –
धम्माचरियगरु सद्धा-पञ्ञादिगुणमण्डितो;
असठामायो सोतास्स, सुमेधो अमतामुखो.
तत्थ धम्मगरुत्ता कथं न परिभवति, आचरियगरुत्ता कथिकं न परिभवति, सद्धापञ्ञादिगुणपटिमण्डितत्ता अत्तानं न परिभवति, असठामायत्ता अमताभिमुखत्ता च अविक्खित्तचित्तो भवति, सुमेधत्ता योनिसोमनसिकरोतीत्यत्थो. वुत्तञ्हेतं –
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसि करोती’’ति (अ. नि. ५.१५१).
तंलक्खणप्पत्तत्ता भावना भवति सवनस्सेत्युत्तो सोता.
गन्थारम्भकथावण्णना
इदानि ¶ अस्सारम्भो – तत्थ योति अनियमनिद्देसो, तेन विसुद्धजातिकुलगोत्तादीनं किलेसमलविसुद्धिया, पूजारहताय वा अकारणतं दस्सेत्वा यो कोचि इमिस्सा समन्तपासादिकाय आदिगाथाय निद्दिट्ठलोकनाथत्तहेतुं यथावुत्तहेतुमूलेन थिरतरं ¶ अचलं कत्वा यथावुत्तहेतुकालं अच्चन्तमेव पूरेन्तो अवसाने यथावुत्तहेतुफलं सम्पादेत्वा यथावुत्तहेतुफलप्पयोजनं साधेति, सोव परमपूजारहोति नियमेति.
एत्तावता –
भयसम्मोहदुद्दिट्ठि-पणामो नेस सब्बथा;
पञ्ञापुब्बङ्गमो एसो, पणामोति निदस्सितो.
तत्र हेतूति अतिदुक्करानि तिंसपारमितासङ्खातानि पुञ्ञकम्मानि. तानि हि अच्चन्तदुक्खेन कसिरेन वचनपथातीतानुभावेन महता उस्साहेन करीयन्तीति अतिदुक्करानि नाम. अतिदुक्करत्ता एव हि तेसं अतिदुल्लभं लोके अनञ्ञसाधारणं नाथत्तसङ्खातं फलं फलन्ति, तं तत्थ हेतुफलं; हेतुमूलं नाम यथावुत्तस्स हेतुनो निप्फादनसमत्था महाकरुणा, सा आदिपणिधानतो पट्ठाय ‘‘मुत्तो मोचेस्सामी’’तिआदिना नयेन याव हेतुफलप्पयोजना, ताव अब्बोच्छिन्नं पवत्तति. यं सन्धाय वुत्तं –
‘‘सकानना सग्रिवरा ससागरा,
गता विनासं बहुसो वसुन्धरा;
युगन्तकाले सलिलानलानिले,
न बोधिसत्तस्स महातपा कुतो’’ति.
याय समन्नागतत्ता ‘‘नमो महाकारुणिकस्स तस्सा’’ति आह. हेतुकालं नाम चतुअट्ठसोळसअसङ्ख्येय्यादिप्पभेदो कालो, यं सन्धायाह ‘‘कप्पकोटीहिपि अप्पमेय्यं काल’’न्ति. तत्थ अच्चन्तसंयोगत्थे उपयोगवचनं वेदितब्बं ‘‘मासं अधीते, दिवसं ¶ चरती’’तिआदीसु विय. कामञ्च सो कालो असङ्ख्येय्यवसेन पमेय्यो विञ्ञेय्यो, तथापि कप्पकोटिवसेन अविञ्ञेय्यतं सन्धाय ‘‘कप्पकोटीहिपि अप्पमेय्यं काल’’न्ति आह. तत्थ कालयतीति कालो, खिपति विद्धंसयति सत्तानं जीवितमिति अत्थो. कल विक्खेपे. तत्थ कप्पीयति संकप्पीयति सासपपब्बतादीहि उपमाहि केवलं संकप्पीयति, न मनुस्सदिवसमाससंवच्छरादिगणनाय गणीयतीति कप्पो. एकन्तिआदिगणनपथस्स कोटिभूतत्ता कोटि, कप्पानं कोटियो कप्पकोटियो ¶ . ताहिपि न पमीयतीति अप्पमेय्यो, तं अप्पमेय्यं. करोन्तोति नानत्थत्ता धातूनं दानं देन्तो, सीलं रक्खन्तो, लोभक्खन्धतो निक्खमन्तो, अत्तहितपरहितादिभेदं तं तं धम्मं पजानन्तो, विविधेन वायामेन घटेन्तो वायमन्तो, तं तं सत्तापराधं खमन्तो, पटिञ्ञासम्मुतिपरमत्थसच्चानि सच्चायन्तो, तं तं सत्तहितं अधिट्ठहन्तो, सकललोकं मेत्तायन्तो, मित्तामित्तादिभेदं पक्खपातं पहाय तं तं सत्तं अज्झुपेक्खन्तो चाति अत्थो. खेदं गतोति अनन्तप्पभेदं महन्तं संसारदुक्खं अनुभवनट्ठेन गतो, सम्पत्तोत्यत्थो. संसारदुक्खञ्हि सारीरिकं मानसिकञ्च सुखं खेदयति पातयतीति ‘‘खेदो’’ति वुच्चति. लोकहितायाति इदं यथावुत्तहेतुफलप्पयोजननिदस्सनं, ‘‘संसारदुक्खानुभवनकारणनिदस्सन’’न्तिपि एके –
‘‘‘जातिसंसारदुक्खानं, गन्तुं सक्कोपि निब्बुतिं;
चिरल्लिट्ठोपि संसारे, करुणायेव केवल’न्ति. –
च वुत्त’’न्ति, तमयुत्तं. न हि भगवा लोकहिताय संसारदुक्खमनुभवति. न हि कस्सचि दुक्खानुभवनं लोकस्स उपकारं आवहति. एवं पनेतं दस्सेति तिंसपारमितापभेदं हेतुं, पारमिताफलभूतं नाथत्तसङ्खातं फलञ्च. यथा चाह ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’तिआदि (सं. नि. १.१२९; ५.२). तत्थ भगवा यथावुत्तहेतूहि सत्तानं विनेय्यभावनिप्फादनपञ्ञाबीजानि वपि, हेतुफलेन परिपक्किन्द्रियभावेन परिनिप्फन्नविनेय्यभावे सत्ते विनयि, संसारदुक्खतो मोचयीति अत्थो. न एवं संसारदुक्खेन लोकस्स उपकारं किञ्चि अकासि, तस्मा करोन्तो अतिदुक्करानि लोकहितायाति सम्बन्धो. इमिस्सा योजनाय सब्बपठमस्स बोधिसत्तस्स उप्पत्तिकालतो पट्ठाय बोधिसत्तस्स नाथत्तसङ्खातपारमिताहेतुफलाधिगमो वेदितब्बो. यो नाथोति हि सम्बन्धो अधिप्पेतो. इमस्स पनत्थस्स –
‘‘यदेव ¶ पठमं चित्त-मुप्पन्नं तव बोधये;
त्वं तदेवस्स लोकस्स, पूजिके परिवसित्थ’’. –
इति वचनं साधकं. पठमचित्तस्स पारमिताभावो रुक्खस्स अङ्कुरतो पट्ठाय उप्पत्तिउपमाय साधेतब्बो. एत्थाह – ‘‘खेदं गतोति वचनं निरत्थकं ¶ , यथावुत्तनयेन गुणसाधनासम्भवतो’’ति? न, अन्तरा अनिवत्तनकभावदीपनतो. दुक्करानि करोन्तो खेदं गतो एव, न अन्तरा खेदं असहन्तो निवत्ततीति दीपेति. लोकदुक्खापनयनकामस्स वा भगवतो अत्तनो दुक्खानुभवनसमत्थतं दस्सेति.
‘‘यस्स कस्सचि वरदोस्सं, यावाहं सब्बसत्तदुक्खानि;
सब्बानि सब्बकालं युगं, पद्मस्सेव बुज्झन्तोम्ही’’ति. –
एवंअधिप्पायस्स अत्तमत्तदुक्खानुभवनसमत्थताय कायेव कथाति अतिसयं अत्थं दस्सेतीति अत्थो. अथ वा खेदं गतोति ब्यापारं परिचयं गतोतिपि अत्थो सम्भवति. कम्मादीसु सब्यापारं पुरिसं दिस्वा सन्ति हि लोके वत्तारो ‘‘खिन्नोयं कम्मे, खिन्नोयं सत्ते’’तिआदि. इमिस्सा योजनाय नाथोति इमिना बुद्धत्ताधिगमसिद्धं कोटिप्पत्तं नाथभावं पत्वा ठितकालो दस्सितोति वेदितब्बो. केचि ‘‘महाकारुणिकस्साति वदन्तो बुद्धभूतस्साति दस्सेती’’ति लिखन्ति, तं न सुन्दरं विय, बोधिसत्तकालेपि तब्बोहारसब्भावतो. तस्मा सो एत्तकं कालं दुक्करानि करोन्तो अवसाने दुक्करपारमितापारिपूरिया तासं फलभूतं नाथभावं पत्वा लोकहिताय ब्यापारं गतोति अयमत्थो निदस्सितो होति. ‘‘बोधिं गतो’’ति वुत्तेपि सुब्यत्तं हेतुफलं दस्सितं होति. बुद्धभावप्पत्तस्सेव च नाथस्स नमो कतो होति विसेसवचनसब्भावतो, न बोधिसत्तस्स. एवं सन्तेपि विनयाधिकारो इधाधिप्पेतो. सो च पब्बजितकालतो पट्ठाय यावमरणकाला होति. तं अतिविय परित्तं कालं लज्जिनो अतिसुकरं सीलमत्तं एककस्स अत्तनो हिताय अत्तमत्तदुक्खापनयनाधिप्पायेन परिपूरेन्तो को नाम इधलोकपरलोकातिक्कमसुखं न गच्छेय्य, ननु भगवा सकललोकदुक्खापनयनाधिप्पायेन कप्पकोटीहिपि अप्पमेय्यं कालं करोन्तो अतिदुक्करनिरस्सादं खेदं गतोति अञ्ञापदेसेन गुणं वण्णेति आचरियो.
लोकहितायाति एत्थ लोकियति एत्थ दुक्खन्ति लोको, लुयते वा जातिजरामरणदुक्खेहीति लोको, इमिना सत्तलोकं जातिलोकञ्च सङ्गण्हाति. तस्मा तस्स सत्तलोकस्स ¶ इधलोकपरलोकहितं अतिक्कन्तपरलोकानं वा उच्छिन्नलोकसमुदयानं लोकानं ¶ , इध जातिलोके ओकासलोके वा दिट्ठधम्मसुखविहारसङ्खातञ्च हितं सम्पिण्डेत्वा लोकस्स, लोकानं, लोके वा हितन्ति सरूपेकदेसेकसेसं कत्वा ‘‘लोकहित’’मिच्चेवाह. नाथोति सब्बसत्तानं आसयानुसयचरियाधिमुत्तिभेदानुरूपधम्मदेसनसमत्थताय ‘‘धम्मं वो, भिक्खवे, देसेस्सामि…पे… तं सुणाथा’’ति (म. नि. ३.४२०) एवं याचनट्ठेनापि नाथतेति नाथो. भिक्खूनं वीतिक्कमानुरूपं सिक्खापदपञ्ञापनेन दिट्ठधम्मिकसम्परायिकाय च करुणाय उपगन्त्वा तपति, सुत्तन्तवसेन वा तेसं सब्बसत्तानं अनुसयिते किलेसे करुणाय च पञ्ञाय च उपगन्त्वा तपति, अभिधम्मवसेन वा ते ते सङ्खारे अनिच्चादिलक्खणवसेन उपपरिक्खित्वा अत्तनो किलेसे पञ्ञाय उपेच्च परिच्छिन्दित्वा तपतीति तपनट्ठेनापि नाथतेति नाथो. सदेवके लोके अप्पटिपुग्गलत्ता केनचि अप्पटिहतधम्मदेसनत्ता परमचित्तिस्सरियप्पवत्तितो च इस्सरियट्ठेनापि नाथतेति नाथो. ‘‘धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसी’’ति (महाव. ९०) वचनतो सम्पहंसनसङ्खातेन आसीसट्ठेन, पणिधानतो पट्ठाय ‘‘कथं नामाहं मुत्तो मोचयिस्सामी’’तिआदिना नयेन आसीसट्ठेन वा नाथतेति नाथोति वेदितब्बो, सम्मासम्बुद्धो. चतूहिपि नाथङ्गेहि चतुवेसारज्जचतुपटिसम्भिदादयो सब्बेपि बुद्धगुणा योजेतब्बा, अतिवित्थारिकभया पन न योजिता.
नमोति परमत्थतो बुद्धगुणबहुमानपब्भारा चित्तनति, चित्तनतिप्पभवा च वचीकायनति. अत्थु मेति पाठसेसेन सम्बन्धो. महाकारुणिकस्साति एत्थ सब्बसत्तविसयत्ता महुस्साहप्पभवत्ता च महती करुणा महाकरुणा. तत्थ पणिधानतो पट्ठाय यावअनुपादिसेसनिब्बानपुरप्पवेसा नियुत्तोति महाकारुणिको, भगवा. एत्थ च महाकारुणिकस्साति इमिना यथावुत्तहेतुमूलं दस्सेति. निक्करुणो हि परदुक्खेसु उदासिनो बुद्धत्थाय पणिधानमत्तम्पि अतिभारियन्ति मञ्ञन्तो अप्पमेय्यं कालं अतिदुक्करं हेतुं पूरेत्वा नाथत्तसङ्खातं हेतुफलप्पयोजनभूतं लोकहितं कथं करिस्सति. तस्मा सब्बगुणमूलभूतत्ता महाकरुणागुणमेव वण्णेन्तो ‘‘नमो महाकारुणिकस्सा’’ति आह. एत्तावता हेतुअनुरूपं फलं, फलानुरूपो ¶ हेतु, द्विन्नम्पि अनुरूपं मूलं, तिण्णम्पि अनुरूपं पयोजनन्ति अयमत्थो दस्सितो होति.
एवं अच्छरियपुरिसो, नाथो नाथगुणे ठितो;
नमोरहो अनाथस्स, नाथमानस्स सम्पदं.
एत्थ ¶ सिया ‘‘अनेकेसु भगवतो गुणेसु विज्जमानेसु कस्मा ‘महाकारुणिकस्सा’ति एकमेव गहित’’न्ति? उच्चते –
दोसहीनस्स सत्थस्स, चोदना तु न विज्जते;
दोसयुत्तमसत्थञ्च, तस्मा चोदना अपत्तकाति.
न मया चोदना कता, किन्तु पुच्छा एव कता. अपिच –
‘‘फलं सतिपि रुक्खेड्ढे, न पतत्यविकम्पिते;
चोदना या’त्थु सत्थानं, पुच्छनात्यत्थफलं महता.
‘‘नभोत्तुं कुरुते सम्मा, गहितुं नाड्ढते घटं;
अक्खेपे हि कते तदि-च्छिस्साणाबुद्धिबन्धनं.
‘‘यथा हिमपदो पद्धो, पबुद्धो गन्धलिम्पिया;
भिन्नत्थविरमस्सेवं, सत्थकतात्थलिम्पिया’’ति. –
एवं चेकं –
सम्मापि चोदना तं खलु, गुरवो विवाक्या विवद्ध;
यतिसिस्सा आघट्टिताति-वाक्येनाभ्यधिकं गोपय.
सरवती आचेरं किलिट्ठा, तदिच्छिस्सजितात्तानं;
जयत्यत्तानमाचेरो, सदस्सस्सेव सारथीति. –
अत्रोच्चते –
यस्स हि वाक्यसहस्सं, वाक्ये वाक्ये सतञ्च जिव्हा;
नामं दसबलगुणपदेसं, वत्तुं कप्पेनपि न सक्का.
बुद्धोपि बुद्धस्स भणेय्य वण्णं,
कप्पम्पि चे अञ्ञमभासमानो;
खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्साति. (दी. नि. अट्ठ. १.३०४; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३; चरिया. अट्ठ. निदानकथा) –
चोत्तत्ता न सक्का भगवतं गुणानमवसेसाभिधातुं.
अपिच –
यथा त्वं सत्तानं, दसबल तथा ञाणकरुणा;
गुणद्वन्दं सेट्ठं, तव गुणगणा नाम तिगुणाति. –
सब्बगुणसेट्ठत्ता मूलत्ता च एकमेव वुत्तं. अथ वा ‘‘छसु असाधारणञाणेसु अञ्ञतरत्ता तग्गहणेन सेसापि गहिताव सहचरणलक्खणेना’’ति च वदन्ति. विसेसतो पनेत्थ अभिधम्मस्स केवलं पञ्ञाविसयत्ता अभिधम्मट्ठकथारम्भे आचरियेन ‘‘करुणा विय सत्तेसु, पञ्ञा यस्स महेसिनो’’ति पञ्ञागुणो वण्णितो तेसं तेसं सत्तानं आसयानुसयचअयाधिमुत्तिभेदानुरूपपरिच्छिन्दनपञ्ञाय, सत्तेसु महाकरुणाय च अधिकारत्ता. सुत्तन्तट्ठकथारम्भे ‘‘करुणासीतलहदयं, पञ्ञापज्जोतविहतमोहतम’’न्ति भगवतो उभोपि पञ्ञाकरुणागुणा वण्णिता. इध पन विनये आसयादिनिरपेक्खं केवलं करुणाय पाकतिकसत्तेनापि असोतब्बारहं सुणन्तो, अपुच्छितब्बारहं पुच्छन्तो, अवत्तब्बारहञ्च वदन्तो सिक्खापदं पञ्ञपेसीति करुणागुणोयेवेको वण्णितोति वेदितब्बो.
पञ्ञादया अत्तपरत्थहेतू,
तदन्वया सब्बगुणा जिनस्स;
उभो गुणा ते गुणसागरस्स,
वुत्ता इधाचरियवरेन तस्मा.
एत्तावता ¶ अट्ठकथादिगाथा,
समासतो वुत्तपदत्थसोभा;
अयम्पि वित्थारनयोति चाहं,
उद्धं इतो ते पटिसंखिपामि.
दुतियगाथाय ¶ असम्बुधन्ति धम्मानं यथासभावं अबुज्झन्तो. बुद्धनिसेवितन्ति बुद्धानुबुद्धपच्चेकबुद्धेहि गोचरभावनासेवनाहि यथारहं निसेवितं. भवा भवन्ति वत्तमानभवतो अञ्ञं भवं गच्छति उपगच्छति, पटिपज्जतीति अत्थो. अथ वा भवोति सस्सतदिट्ठि. तस्स पटिपक्खत्ता अभवोति उच्छेददिट्ठि. भवोति वा वुद्धि. अभवोति हानि. भवोति वा दुग्गति. अभवोति सुगति. ‘‘अप्पमाणा धम्मा, असेक्खा धम्मा’’तिआदीसु (ध. स. तिकमातिका १३, ११) विय हि वुद्धिअत्थत्ता अकारस्स. भावयतीति भवो, जाति. भवतीति वा भवो. सविकारा बहुविधखन्धुप्पत्ति दीपिता. अभवोति विनासो, जातिभावं मरणभावञ्च गच्छतीति वुत्तं होति. एत्थ अरहन्तानं मरणम्पि खणिकवसेन गहेतब्बं. भवेसु अभवो भवाभवो, तं भवाभवं, भवेसु अभावपञ्ञत्तिं गच्छतीति अत्थो. जीवलोकोति सत्तलोको, सङ्खारलोकओकासलोकानं भवाभवगमनासम्भवतो सत्तलोकं जीवलोकोति विसेसेति. अविज्जादिकिलेसजालविद्धंसिनोति एत्थ नवपि लोकुत्तरधम्मा सङ्गहं गच्छन्ति. अपचयगामिता हि चतुमग्गधम्मस्स ओधिसो अविज्जादिकिलेसजालविद्धंसो, सो अस्स अत्थि, तदारम्मणं हुत्वा तत्थ सहायभावूपगमनेन निब्बानस्सापि. यथाह ‘‘यो खो, आवुसो, रागक्खयो…पे… इदं वुच्चति निब्बान’’न्ति. अरहत्तस्सापि तथा रागादिक्खयवचनसब्भावतो. फलसामञ्ञेन तिण्णम्पि फलानं अत्थीति नवविधोपेस ‘‘अविज्जादिकिलेसजालविद्धंसी’’ति वुच्चति. अथ वा सहचरणलक्खणकआरणताय पटिपक्खगोचरग्गहणता. अनभिहितोपि हि धम्मस्स तत्राभिहितोव बुज्झितब्बो इति वचनतो कारणगोचरग्गहणेन चत्तारिपि फलानि गहितानि. नरकादीसु अपतमानं धारेति सुगतियं उप्पादनेनाति धम्मो. पुन सुगतिम्हि अजननकारी अकुसलधम्मे निवारेत्वा पोसेति पवत्तेति वड्ढेतीति धम्मो. सो पन कामरूपारूपभेदतो तिविधो अच्चन्तसुखावहनतो, ततोपि उत्तमत्ता धम्मवरो.
एत्थाह – ‘‘चतुन्नं, भिक्खवे, अरियसच्चानं अननुबोधा अप्पटिवेधा एवमिदं दीघमद्धानं सन्धावितं संसरित’न्ति (दी. नि. २.१५५; महाव. २८७) वचनतो चतुसच्चधम्मं असम्बुधं भवा भवं गच्छति जीवलोकोति सिद्धं. तस्मा यं असम्बुधं गच्छति, तस्सेव ¶ ‘‘तस्सा’’ति अन्ते तंनिद्देसेन नियमनतो चतुसच्चधम्मोपि अविज्जादिकिलेसजालविद्धंसी ¶ धम्मवरोति चापज्जति. अञ्ञथा ‘‘नमो अविज्जादिकिलेसजालविद्धंसिनो धम्मवरस्स तस्सा’’ति तंनिद्देसेन समानविभत्तिकरणं न युज्जति अतिप्पसङ्गनियमनतो, ‘‘अविज्जादिकिलेसजालविद्धंसिनो धम्मवरस्सा’’ति वचनं विसेसनवचनं. तस्मा दुक्खसमुदयसच्चानं तब्भावप्पसङ्गो नत्थीति चे? न, तंनिद्देसेन समानविभत्तिट्ठाने अविसेसितत्ता. अपि च मग्गसच्चनिरोधसच्चेसु फलानं अपरियापन्नत्ता नव लोकुत्तरधम्मा सङ्गहिताति वचनविरोधो, फलानं असङ्गहे वेरञ्जकण्डवण्णनायं न केवलं अरियमग्गो चेव निब्बानञ्च, अपि च अरियफलधम्मेहि सद्धिं परियत्तिधम्मोपि. वुत्तञ्हेतं ‘‘रागविरागमनेजमसोकं…पे… धम्ममिमं सरणत्थमुपेही’’ति (वि. व. ८८७) वचनविरोधो चाति पुब्बापरविरुद्धा एसा गाथा सासनविरुद्धा चा’’ति? वुच्चते – सब्बमेतमयुत्तं वुत्तगाथत्थाजाननतो. एत्थ हि आचरियेन पवत्तिपवत्तिहेतुविसयविभागो च दस्सितो. कथं? तत्थ असम्बुधन्ति असम्बोधो, सो अत्थतो अविज्जा, ताय च तण्हुपादानानि गहितानि, तयोपि ते धम्मा समुदयसच्चं, भवाभवन्ति एत्थ दुक्खसच्चं वुत्तं. सुगतिदुग्गतिप्पभेदो हि भवो अत्थतो पञ्चुपादानक्खन्धा होन्ति. ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (महाव. १) वचनतो दुक्खप्पवत्ति पवत्ति नाम, दुक्खसमुदयो पवत्तिहेतु नाम, अविज्जासङ्खातस्स च पवत्तिहेतुस्स अग्गहितग्गहणेन निरोधमग्गसच्चद्वयं विसयो नाम. वुत्तञ्हेतं ‘‘तत्थ कतमा अविज्जा? दुक्खे अञ्ञाणं…पे… दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाण’’न्ति (विभ. २२६).
एत्थ च निरोधसच्चं बुद्धेन गोचरासेवनाय आसेवितं, मग्गसच्चं भावनासेवनाय. एत्तावता असम्बुधं बुद्धनिसेवितं यन्ति उपयोगप्पत्तो यो विसयो निरोधो च मग्गो च, तस्स यथावुत्ताविज्जादिकिलेसजालत्तयविद्धंसिनो नमो धम्मवरस्साति अयं गाथाय अत्थो. परियत्तिधम्मोपि किलेसविद्धंसनस्स सुत्तन्तनयेन उपनिस्सयपच्चयत्ता किलेसविद्धंसनसीलताय ‘‘अविज्जादिकिलेसजालविद्धंसी’’ति वत्तुं सम्भवति. एवञ्हि सति रागविरागाति गाथत्थो, सो धम्मं देसेति…पे… ब्रह्मचरियं पकासेतीति सुत्तत्थो च असेसतो गहितो होति. अथ ¶ वा इमाय गाथाय केवलं परियत्तिधम्मोव गहितो होति, यं सन्धायाह ‘‘सो धम्मं देसेति आदिकल्याणं…पे… ब्रह्मचरियं पकासेती’’ति (दी. नि. १.१९०; पारा. १), तम्पि असम्बुधं बुद्धेहेव निसेवितं गोचरासेवनाय अनञ्ञनिसेवितं. यथाह ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा…पे… भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति (सं. नि. २.१४६).
ततियगाथाय ¶ सीलादयो किञ्चापि लोकियलोकुत्तरा यथासम्भवं लब्भन्ति, तथापि अन्ते ‘‘अरियसङ्घ’’न्ति वचनतो सीलादयो चत्तारो धम्मक्खन्धा लोकुत्तराव. एत्थ च ‘‘सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणप्पभुतीही’’ति वत्तब्बे सरूपेकसेसं कत्वा ‘‘विमुत्तिञाणप्पभुतीही’’ति वुत्तं. एत्थ च किञ्चापि विमुत्तीति फलधम्माव सुत्ते अधिप्पेता, तथापि ‘‘मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति. पहीने किलेसे पच्चवेक्खति. फलं पच्चवेक्खति. निब्बानं पच्चवेक्खती’’ति (पट्ठा. १.१.४१०) वचनतो मग्गादिपच्चवेक्खणञाणं विमुत्तिञाणन्ति वेदितब्बं. विमुत्ति विमोक्खो खयोति हि अत्थतो एकं. ‘‘खये ञाणं अनुप्पादे ञाणन्ति (ध. स. दुकमातिका १४२; दी. नि. ३.३०४) एत्थ खयो नाम मग्गो, रागक्खयो दोसक्खयोति फलनिब्बानानं अधिवचन’’न्ति सुत्ते आगतमेव. पहीनकिलेसानं खयो पाकतिको खयो एव. पभुति-सद्देन तिस्सो विज्जा छ अभिञ्ञा चतस्सो पटिसम्भिदाति एवमादयो गुणा सङ्गहिता. समन्नागमट्ठेन अपरिहीनट्ठेन च युत्तो. खेत्तं जनानं कुसलत्थिकानन्ति ‘‘अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति सुत्ततो कुसलस्स विरुहनट्ठानत्ता, सुत्तन्तनयेन उपनिस्सयपच्चयत्ता च कामं कुसलस्स खेत्तं होति सङ्घो, न कुसलत्थिकानं जनानं. तस्मा न युज्जतीति चे? न, सुत्तत्थसम्भवतो. सुत्ते ‘‘अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति (सं. नि. ४.३४१) हि वुत्तं. कस्स लोकस्स? पुञ्ञत्थिकस्स खेत्तं सङ्घो, पुञ्ञुपनिस्सयत्ता पुञ्ञक्खेत्तं होति सङ्घो, कुसलत्थिकानन्ति च वुच्चन्ति. लोकेपि हि देवदत्तस्स खेत्तं यञ्ञदत्तस्स खेत्तं सालियवुपनिस्सयत्ता सालिखेत्तं यवखेत्तन्ति च वुच्चति. अरियसङ्घन्ति विगतकिलेसत्ता अरियं परिसुद्धं अरियानं, अरियभावं वा पत्तं सीलदिट्ठिसामञ्ञेन सङ्घतत्ता सङ्घं. ‘‘अरिय-सद्देन सम्मुतिसङ्घं निवारेती’’ति केचि लिखन्ति, तं न सुन्दरं विमुत्तिञाणगुणग्गहणेन विसेसितत्ता. सिरसाति ¶ इमिना कामं कायनतिं दस्सेति, तथापि उत्तमसङ्घे गुणगारवेन उत्तमङ्गमेव निद्दिसन्तो ‘‘सिरसा नमामी’’त्याह. सिरस्स पन उत्तमता उत्तमानं चक्खुसोतिन्द्रियानं निस्सयत्ता, तेसं उत्तमता च दस्सनानुत्तरियसवनानुत्तरियहेतुताय वेदितब्बा. एत्थाह – अनुसन्धिकुसलो
‘‘उपोग्घातो पदञ्चेव, पदत्थो पदविग्गहो;
चोदनाप्रत्यवज्जानं, ब्याख्या तन्तस्स छब्बिधा’’ति. –
एवमवत्वा कस्मा रतनत्तयपणामं पठमं वुत्तन्ति? वुच्चते – सताचारत्ता. आचारो किरेस सप्पुरिसानं, यदिदं संवण्णनारम्भे रतनत्तयपूजाविधानं. तस्मा ‘‘सताचारतो भट्ठा मा मयं होमा’’ति ¶ करीयति, चतुगम्भीरभावयुत्तञ्च विनयपिटकं संवण्णेतुकामस्स महासमुद्दं ओगाहन्तस्स विय पञ्ञावेय्यत्तियसमन्नागतस्सापि महन्तं भयं होति, भयक्खयावहञ्चेतं रतनत्तयगुणानुस्सरणजनितं पणामपूजाविधानं. यथाह ‘‘एवं बुद्धं सरन्तान’’न्तिआदि (सं. नि. १.२४९). अपिचाचरियो सत्थुपूजाविधानेन असत्थरि सत्थाभिनिवेसस्स लोकस्स यथाभूतं सत्थरि एव सम्मासम्बुद्धे सत्थुसम्भावनं उप्पादेति, असत्थरि सत्थुसम्भावनं परिच्चजापेति, ‘‘तथागतप्पवेदितं धम्मविनयं अत्तनो दहती’’ति वुत्तदोसं परिहरति. अन्तरायबहुलत्ता खन्धसन्ततिया विप्पकताय विनयसंवण्णनाय अत्तनो आयुवण्णसुखबलानं परिक्खयसम्भवासङ्काय ‘‘अभिवादनसीलिस्स…पे… आयु वण्णो सुखं बल’’न्ति (ध. प. १०९) वुत्तानिसंसे याव संवण्णनापरियोसाना पत्थेति. अपि चेत्थ बुद्धस्स भगवतो पणामपूजाविधानं सम्मासम्बुद्धभावाधिगमत्थं बुद्धयानं पटिपज्जन्तानं उस्साहं जनेति. लोकियलोकुत्तरभेदस्स, लोकुत्तरस्सेव वा सद्धम्मस्स पूजाविधानं पच्चेकबुद्धभावाधिगमत्थं पच्चेकबुद्धयानं पटिपज्जन्तानं उस्साहं जनेति. सद्धम्मपटिवेधमत्ताभिलासिनो हि ते. परमत्थसङ्घपूजाविधानं परमत्थसङ्घभावाधिगमत्थं सावकयानं पटिपज्जन्तानं उस्साहं जनेति, मङ्गलादीनि वा सात्थानि अनन्तरायानि चिरट्ठितिकानि बहुमतानि च भवन्तीति एवंलद्धिकानं चित्तपरितोसनत्थं ‘‘पूजा च पूजनेय्यान’’न्ति भगवता पसत्थमङ्गलं करोति. वुच्चते च –
‘‘मङ्गलं ¶ भगवा बुद्धो, धम्मो सङ्घो च मङ्गलं;
मङ्गलादीनि सात्थानि, सीघं सिज्झन्ति सब्बसो.
‘‘सत्थु पूजाविधानेन, एवमादी बहू गुणे;
लभतीति विजानन्तो, सत्थुपूजापरो सिया’’ति.
एत्थ च सत्थुपधानत्ता धम्मसङ्घानं पूजाविधानं सत्थुपूजाविधानमिच्चेव दट्ठब्बं सासनतो लोकतो च. तेनेतं वुच्चति –
‘‘सत्था’’ति धम्मो सुगतेन वुत्तो;
निब्बानकाले यमतो स सत्था;
सुवत्थिगाथासु ‘‘तथागतो’’ति;
सङ्घो च वुत्तो यमतो स सत्था.
किञ्च ¶ भिय्यो –
धम्मकायो यतो सत्था, धम्मो सत्था ततो मतो;
धम्मट्ठितो सो सङ्घो च, सत्थुसङ्ख्यं निगच्छति.
सन्ति हि लोके वत्तारो कोसगतं असिं गहेत्वा ठितं पुरिसं विसुं अपरामसित्वा ‘‘असिं गहेत्वा ठितो एसो’’ति. तेनेवाह चारियमात्रच्चेवा –
‘‘नमत्थु बुद्धरत्नाय, धम्मरत्नाय ते नमो;
नमत्थु सङ्घरत्नाय, तिरत्नसमवानयी’’ति.
अपिच सब्बधम्मेसु अप्पटिहतञाणनिमित्तानुत्तरविमोक्खपातुभावाभिसङ्खातं खन्धसन्तानमुपादाय ‘‘बुद्धो’’ति यदि पञ्ञापियति, धम्मो पणामारहोति का एव कथा, सङ्घो च ‘‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति वुत्तत्ता भाजनन्ति दीपेति. अथ वा ‘‘बुद्धसुबोधितो धम्मो आचरियपरम्पराय सुवण्णभाजने पक्खित्ततेलमिव अपरिहापेत्वा यावज्जतना आभतत्ता एव मादिसानम्पि सोतद्वारमनुप्पत्तो’’ति सङ्घस्स आचरियो अतीव आदरेन पणामं करोति ‘‘सिरसा नमामी’’ति.
एवं ¶ अनेकविधं पणामप्पयोजनं वदन्ति, आचरियेन पन अधिप्पेतप्पयोजनं अत्तना एव वुत्तं ‘‘इच्चेवमच्चन्तनमस्सनेय्य’’न्तिआदिना चतुत्थगाथाय. इच्चेवन्ति एत्थ इति-सद्दो रतनत्तयपूजाविधानपरिसमत्तत्थो. यदि एवं यथाविहितमत्तमेव पूजाविधानं अरहति रतनत्तयं, न ततो उद्धन्ति आपज्जतीति अनिट्ठप्पसङ्गनिवारणत्थं ‘‘एवमच्चन्तनमस्सनेय्य’’न्ति आह. तत्थ एवन्ति इमिना यथावुत्तविधिं दस्सेति. यथावुत्तेन विधिना, अञ्ञेन वा तादिसेन अच्चन्तमेव मुहुत्तमपि अट्ठत्वा अभिक्खणं निरन्तरं नियमेन नमस्सनारहं नमस्समानस्स हितमहप्फलकरणतोति अत्थो. एवंविधं दुल्लभट्ठेन महप्फलट्ठेन च सिद्धं रतनभावं रतनत्तयं नमस्समानो यं पुञ्ञाभिसन्दं अलत्थं अलभिं. अकुसलमलं तदङ्गादिप्पहानेन पुनातीति पुञ्ञं. किलेसदरथप्पटिप्पस्सद्धिया सीतलत्ता चित्तं अभिसन्देतीति अभिसन्दो. पुञ्ञञ्च तं अभिसन्दो चाति पुञ्ञाभिसन्दो, तं पुञ्ञाभिसन्दं. गण्ठिपदे पन ‘‘पुञ्ञमहत्तं’’न्ति भणन्ति, ‘‘विपुल’’न्ति वचनतो सो अत्थो न युज्जतीति आचरियो. अथ वा पुञ्ञानं अभिसन्दो पुञ्ञाभिसन्दो ¶ , तं पुञ्ञाभिसन्दं. सन्द सवनेति धातु. तस्मा पुञ्ञसोतं पुञ्ञुस्सयन्ति अत्थो युज्जति, तं पन विपुलं, न परित्तन्ति दस्सितं विपुल-सद्देन.
पञ्चमगाथा यस्मिं विनयपिटके पाळितो च अत्थतो च अनूनं लज्जीपुग्गलेसु पवत्तनट्ठेन ठिते सकलं तिविधम्पि सासनं तेस्वेव पुग्गलेसु पतिट्ठितं होति. कस्स सासनन्ति चे? अट्ठितस्स भगवतो. भगवा हि ठितिहेतुभूताय उच्छेददिट्ठिया अभावेन अट्ठितोति वुच्चति. उच्छेददिट्ठिको हि परलोके निरपेक्खो केवलं कामसुखल्लिकानुयोगमनुयुञ्जन्तो तिट्ठति, न परलोकहितानि पुञ्ञानि कत्तुं ब्यावटो होति, सस्सतदिट्ठिको तानि कत्तुं आयूहति. भगवा पन तथा अतिट्ठन्तो अनायूहन्तो मज्झिमं पटिपदं पटिपज्जन्तो सयञ्च ओघं तरि, परे च तारेसि. यथाह ‘‘अप्पतिट्ठं ख्वाहं, आवुसो, अनायूहं ओघमतरि’’न्ति (सं. नि. १.१). चतुब्रह्मविहारवसेन सत्तेसु सुट्ठु सम्मा च ठितस्साति अत्थवसेन वा सुसण्ठितस्स. सुसण्ठितत्ता हेस केवलं सत्तानं दुक्खं अपनेतुकामो हितं उपसंहरितुकामो सम्पत्तिया च पमोदितो अपक्खपतितो च हुत्वा विनयं देसेति, तस्मा इमस्मिं ¶ विनयसंवण्णनाधिकारे सारुप्पाय थुतिया थोमेन्तो आह ‘‘सुसण्ठितस्सा’’ति. गण्ठिपदे पन ‘‘मनापिये च खो, भिक्खवे, कम्मविपाके पच्चुपट्ठिते’’ति (दी. नि. अट्ठ. २.३५; म. नि. अट्ठ. २.३८६) सुत्तस्स, ‘‘सुसण्ठाना सुरूपता’’ति (खु. पा. ८.११) सुत्तस्स च वसेन सुसण्ठितस्साति अत्थो वुत्तो, सो अधिप्पेताधिकारानुरूपो न होति. अमिस्सन्ति किं विनयं अमिस्सं, उदाहु पुब्बाचरियानुभावन्ति? नोभयम्पि. अमिस्सा एव हि विनयट्ठकथा. तस्मा भावनपुंसकवसेन अमिस्सं तं वण्णयिस्सन्ति सम्बन्धो. पुब्बाचरियानुभावन्ति अट्ठकथा ‘‘यस्मा पुरे अट्ठकथा अकंसू’’ति वचनतो तेसं आनुभावो नाम होति. किञ्चि अपुब्बं दिस्वा सन्ति हि लोके वत्तारो ‘‘कस्सेस आनुभावो’’ति. अथ वा भगवतो अधिप्पायं अनुगन्त्वा तंतंपाठे अत्थं भावयति विभावयति, तस्स तस्स वा अत्थस्स भावना विभावनाति आनुभावो वुच्चति अट्ठकथा.
पुब्बाचरियानुभावे सति किं पुन तं वण्णयिस्सन्ति इमिना आरम्भेनाति ततो वुच्चन्ति छट्ठसत्तमट्ठमनवमगाथायो. तत्थ अरियमग्गञाणम्बुना निद्धोतमलत्ता विसुद्धविज्जेहि, तेनेव निद्धोतासवत्ता विसुद्धपटिसम्भिदेहि, विसुद्धपटिसम्भिदत्ता च सद्धम्मसंवण्णनकोविदेहीति योजना वेदितब्बा. केचि ‘‘पुब्बाचरियाति वुत्ते लोकाचरियापि, सासने राहुलाचरियादयोपि सङ्गय्हन्ति, ते अपनेतुं कामञ्चातिआदि वुत्त’’न्ति वदन्ति. ‘‘तं वण्णयिस्स’’न्ति वुत्तत्ता पुब्बट्ठकथाय ऊनभावो दस्सितोति चे? न, चित्तेहि नयेहि संवण्णितोति ¶ दस्सेतुं ‘‘कामञ्चा’’तिआदि वुत्तं. सद्धम्मं संवण्णेतुं कोविदेहि, ताय संवण्णनाय वा कोविदेहि सद्धम्मसंवण्णनकोविदेहि.
सल्लेखियेति किलेसजातं बाहुल्लं वा सल्लिखति तनुं करोतीति सल्लेखो, सल्लेखस्स भावो सल्लेखियं, तस्मिं सल्लेखिये. नोसुलभूपमेहीति असुलभूपमेहि. महाविहारस्साति महाविहारवंसस्स. पञ्ञाय अच्चुग्गतट्ठेन धजो उपमा एतेसन्ति धजूपमा, तेहि धजूपमेहि. सम्बुद्धवरं अनुअयेहि अनुगतेहि सम्बुद्धवरन्वयेहि, बुद्धाधिप्पायानुगेहीति अधिप्पायो. इध वर-सद्दो ‘‘सामं सच्चानि बुद्धत्ता सम्बुद्धो’’ति वचनतो पच्चेकबुद्धापि सङ्गय्हन्ति. तस्मा ते अपनेतुं वुत्तो.
अट्ठकथाय ¶ ऊनभावं दस्सेत्वा इदानि अत्तनो करणविसेसं तस्स पयोजनञ्च दस्सेतुं ‘‘संवण्णना’’तिआदिमाह. न किञ्चि अत्थं अभिसम्भुणातीति किञ्चि पयोजनं फलं हितं न साधेतीति अत्थो ‘‘न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोती’’तिआदीसु (पारा. ५३८) विय. अज्झेसनं बुद्धसिरिव्हयस्साति इमिना यस्मा सहम्पतिब्रह्मुना अज्झिट्ठेन धम्मो देसितो भगवता, सारिपुत्तस्स अज्झेसनं निस्साय विनयो पञ्ञत्तो, तस्मा अयम्पि आचरियो तं आचरियवत्तं पूजेन्तो इमं संवण्णनं बुद्धसिरित्थेरस्स याचनं निस्साय अकासीति दस्सेति. समनुस्सरन्तोति तस्साभावं दीपेति आदरञ्च.
ततो परं द्वे गाथायो कत्तब्बविधिदस्सनत्थं वुत्ता. तेन तासु अट्ठकथासु वुत्तविनिच्छयपच्चयविमतिं विनोदेति, एकट्ठकथाय कुसलस्स वा ‘‘अयं नयो अट्ठकथायं नत्थी’’ति पटिक्खेपं निवारेति, अयुत्तत्थपरिच्चागेन तत्थ अभिनिविट्ठानं अभिनिवेसं परिच्चजापेति, थेरवाददस्सनेन विनयविनिच्छयं पति विनयधरानं कारणोपपत्तितो उहापोहक्कमं दस्सेति, अयुत्तत्थेरवादपटिक्खेपेन पुग्गलप्पमाणतं पटिक्खिपतीति इमे चानिसंसा कत्तब्बविधिदस्सनेन दस्सिता होन्ति. संवण्णनं तञ्च समारभन्तो तस्सा संवण्णनाय महाअट्ठकथं सरीरं कत्वा समारभिस्सं, महापच्चरियम्पि यो वुत्तो विनिच्छयो, तथेव कुरुन्दीनामादीसु लोके विस्सुतासु अट्ठकथासु च यो वुत्तो विनिच्छयो, ततोपि विनिच्छयतो महाअट्ठकथानयेन, विनययुत्तिया वा युत्तमत्थं तस्स सरीरस्स अलङ्कारं विय गण्हन्तो समारभिस्सं. किं संवण्णनमेव, न अञ्ञन्ति दस्सनत्थं पुन संवण्णनाग्गहणं. अथ वा अन्तोगधत्थेरवादं संवण्णनं कत्वा समारभिस्सन्ति योजना वेदितब्बा. थेरवादा हि बहिअट्ठकथाय विचरन्ति. एत्थ आदि-सद्देन चूळपच्चरिअन्धकअरियट्ठकथापन्नवारादयोपि सङ्गहिता ¶ . तत्थ पच्चरी नाम सीहळभासाय उळुम्पं किर, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातं. कुरुन्दीवल्लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दी नाम जाता.
सम्म समारभिस्सन्ति कत्तब्बविधानं सज्जेत्वा अहं ठितो, तस्मा तं मे निसामेन्तूति गाथाय तं संवण्णनं मे मम, मया वा वुच्चमानन्ति पाठसेसो ¶ . निसामेन्तु पस्सन्तु पञ्ञाचक्खुना सुणन्तु वा सद्धावीरियपीतिपामोज्जाभिसङ्खारेन सङ्खरित्वा पूजयन्ता सक्कच्चं धम्मं. कस्स धम्मं? धम्मप्पदीपस्स तथागतस्स. किं दस्सेति? पदीपट्ठानियो हि धम्मो हिताहितप्पकासनतो, पदीपधरट्ठानियो धम्मधरो तथागतो, तस्मा परिनिब्बुतेपि तस्मिं तथागते तत्थ सोकं अकत्वा सक्कच्च धम्मं पटिमानयन्ता निसामेन्तूति दस्सेति. अथ वा ‘‘धम्मकाया तथागता’’ति (दी. नि. ३.११८) वचनतो धम्मो च सो पदीपो चाति धम्मप्पदीपो, भगवा.
यो धम्मविनयो यथा बुद्धेन वुत्तो, सो तथेव बुद्धपुत्तेहि सावकेहि ञातो अवबुद्धो, येहि तेसं बुद्धपुत्तानं मतिं अधिप्पायं अच्चजन्ता निरवसेसं गण्हन्ता. पुरेति पुरा, पोराणत्थेरा वा. अट्ठकथाति अट्ठकथायो, उपयोगबहुवचनं.
यं अत्थजातं अट्ठकथासु वुत्तं, तं सब्बम्पि पमादलेखकानं पमादलेखमत्तं वज्जयित्वा. किं सब्बेसम्पि पमाणं? न, किन्तु सिक्खासु सगारवानं इध विनयम्हि पण्डितानं, महाअट्ठकथायं पन सच्चेपि अलिकेपि दुक्कटमेव वुत्तं, तं पमादलेखन्ति वेदितब्बं. पमादलेखं वज्जयित्वा पमाणं हेस्सतीति सम्बन्धो.
ततो चाति अट्ठकथासु वुत्तअत्थजाततो तन्तिक्कमं पाळिक्कमं. सुत्तन्ता सुत्तावयवा. अन्तोति हिदं अब्भन्तरावयवसम्भावनादीसु दिस्सति. सुत्तन्तेसु भवा सुत्तन्तिका, तेसं सुत्तन्तिकानं, सुत्तन्तगन्थेसु आगतवचनानन्ति अत्थो. अथ वा अमीयतीति अन्तो, साधीयतीति अधिप्पायो. केन साधीयति? सुत्तेन, सुत्तस्स अन्तो सुत्तन्तो, को सो? सो सो अत्थविकप्पो, तस्मिं सुत्तन्ते नियुत्तानि वचनानि सुत्तन्तिकानि. तेसं सुत्तन्तिकानं वचनानमत्थं. तस्स तस्स आगमसुत्तस्स अभिधम्मविनयसुत्तस्स चानुरूपं परिदीपयन्ती, अयं तावेत्थ समासतो अत्थविभावना – ‘‘इतिपि सो भगवा’’तिआदीनं (सं. नि. २.४१; ५.४७९; अ. नि. ६.१०; पारा. १) सुत्तन्तिकानं वचनानमत्थं आगमसुत्तन्तानुरूपं. ‘‘विवादाधिकरणं सिया ¶ कुसलं सिया अकुसलं सिया अब्याकत’’न्ति (चूळव. २२०) एवमादीनं ¶ अभिधम्मसुत्तन्तिकानं वचनानमत्थं अभिधम्मसुत्तन्तानुरूपन्ति एवमादि. हेस्सतीति भविस्सति, करीयिस्सतीति अधिप्पायो. वण्णनापीति एत्थ अपि-सद्दो सम्पिण्डनत्थो, सो तस्माति पदेन योजेतब्बो. कथं? पण्डितानं पमाणत्तापि वित्थारमग्गस्स समासितत्तापि विनिच्छयस्स असेसितत्तापि तन्तिक्कमस्स अवोक्कमितत्तापि सुत्तन्तिकवचनानं सुत्तन्तट्ठकथानुरूपं दीपनतोपि तस्मापि सक्कच्चं अनुसिक्खितब्बाति. एत्थ ‘‘तन्तिक्कमं अवोक्कमित्वा’’ति वचनेन सिद्धेपि ‘‘अट्ठकथाचरिया वेरञ्जकण्डादीसु ‘सुत्तन्तिकानं भारो’ति गता, मयं पन वत्वाव गमिस्सामा’’ति दस्सेतुं ‘‘सुत्तन्तिकान’’न्ति वुत्तं किर.
गन्थारम्भकथावण्णना निट्ठिता.
बाहिरनिदानकथावण्णना
तदङ्गविनयादिभेदेन ¶ विनयस्सबहुत्ता विनयो ताव ववत्थपेतब्बो. ‘‘बुद्धेन धम्मो विनयो च वुत्तो’’ति पुब्बे वुत्तत्ता इदानि ‘‘वुत्तं येना’’ति न वत्तब्बन्ति चे? तस्स एवमादिवचनं सन्धाय वुत्तन्ति सम्बन्धो. धारितं येन चाभतं. यत्थप्पतिट्ठितञ्चेतन्ति वचनं सकलम्पि विनयपिटकं सन्धाय वुत्तं. अत्तपच्चक्खवचनं न होतीति आहच्च भासितं न होतीति अधिप्पायो. न हि भगवतो अतीतादीसु अप्पच्चक्खं किञ्चि अत्थि. यदि अत्तपच्चक्खवचनं न होति, पदसोधम्मापत्तिं न जनेय्याति चे? न, सावकभासितस्सपि पदसोधम्मापत्तिजननतो. नियमाभावा अतिप्पसङ्गोति चे? न, पदसोधम्मसिक्खापदट्ठकथायं ‘‘सङ्गीतित्तयं आरुळ्हो’’ति विसेसितत्ता. तथा अट्ठकथायम्पि सङ्गीतिं आरुळ्हत्ता ‘‘खन्धानञ्च पटिपाटि…पे… संसारोति पवुच्चती’’ति (ध. स. अट्ठ. निदानकथा; विभ. अट्ठ. २२६ सङ्खारपदनिद्देस) एवमादिवचनं, यञ्च सङ्गीतिआरुळ्हक्कमानुगतं, तं पदसोधम्मापत्तिं जनेतीति आयस्मा उपतिस्सो.
पठममहासङ्गीतिकथावण्णना
पठममहासङ्गीति नाम चाति एत्थ च-सद्दो अतिरेकत्थो, तेन अञ्ञापि अत्थीति दीपेति. तम्पि सालवनं उपगन्त्वा मित्तसुहज्जे अपलोकेत्वा निवत्तनतो उपवत्तनन्ति पाकटं जातं किर. यमकसालानन्ति एका किर सालपन्ति सीसभागे, एका पादभागे. तत्रापि एको ¶ तरुणसालो सीसभागस्स आसन्ने होति, एको पादभागस्स, मूलखन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बित्वा ठितसालानन्तिपि वुत्तं. अनुपादिसेसाय निब्बानधातुयाति इत्थम्भूतलक्खणे करणवचनं ‘‘कतकिच्चो पीतिज हास चेतो अवेरमुखेनाभतकुण्डलेना’’तिआदीसु विय. परिनिब्बाने परिनिब्बानहेतु, तस्मिं ठाने वा मा सोचित्थ चित्तेन, मा परिदेवित्थ वाचाय ‘‘परिदेवनं विलाप’’न्ति वचनतो. महासमणेनाति निस्सक्कत्थे करणवचनं. सूरियं’सूभि पटुकरा’भा’रिणस्स ताणा इत्यत्रेव. यञ्च भगवतो अनुग्गहं, तस्स अनुग्गहस्साति आचरिया. एकच्चे पन ‘‘यं यस्मा अहं अनुग्गहितो’’ति वदन्ति. निब्बसनानीति निट्ठितवसनकिच्चानि, मया परिभुञ्जित्वा अपनीतानि ¶ . यदि सुयुत्तानि धारेस्ससीति पुच्छति, कवचसदिसानि साणानि. इस्सरियसदिसा नव अनुपुब्बविहारादयो. अट्ठ समापत्तियो निरोधसमापत्ति च पटिलाभक्कमेन ‘‘अनुपुब्बविहारा’’ति वुत्ता.
अनागते सन्निकट्ठे, तथातीते चिरन्तने;
कालद्वयेपि कवीहि, पुरासद्दो पयुज्जते.
सत्थुसासनमेव परियत्ति सत्थुसासनपरियत्ति, सा सुत्तगेय्यादिवसेन नवङ्गा. तिपिटकमेव सब्बपरियत्तिप्पभेदं धारेन्तीति तिपिटकसब्बपरियत्तिप्पभेदधरा. ‘‘विना न सक्का’’ति न वत्तब्बं ‘‘तिपिटकसब्बपरियत्तिप्पभेदधरे’’ति वुत्तत्ता, एवं सन्तेपि अत्थि विसेसो तेहि सम्मुखापि असम्मुखापि सुतं, थेरेन पन असम्मुखापटिग्गहितं नाम नत्थीति. न वायन्ति एत्थ वाति विभासा, अञ्ञासिपि न अञ्ञासिपीति अत्थो. तत्र उच्चिनने. बहुसद्दो विपुल्लत्थो ‘‘अनन्तपारं बहु वेदितब्बमित्य’’त्रेव. पुब्बे ‘‘तिपिटकसब्बपअयत्तिप्पभेदधरे’’ति वुत्तत्ता ‘‘बहु चानेन…पे… परियत्तो’’ति न युज्जतीति चे? न, तिपिटकस्स अनन्तत्ता, तस्मा अम्हे उपादाय तेन बहु परियत्तोति अधिप्पायो. इतरथा आनन्दत्थेरो तेहि अप्पस्सुतोति आपज्जति, ‘‘असम्मुखा पटिग्गहितं नाम नत्थी’’ति वचनविरोधो च. अड्ढमासो अतिक्कन्तोति एत्थ एको दिवसो नट्ठो, सो पाटिपददिवसो, कोलाहलदिवसो नाम सो, तस्मा इध न गहितो. संवेगवत्थुं कित्तेत्वा कीळनतो साधुकीळनं नाम. स्वेपीति अपि-सद्दो अपेक्खामन्तानुञ्ञाय. सुभसुत्तं ‘‘अचिरपरिनिब्बुते भगवती’’ति (दी. नि. १.४४४) वुत्तत्ता चतुरासीतिधम्मक्खन्धसहस्सेसु अन्तोगधं न होतीति चे? न, भगवतो काले लद्धनयत्ता कथावत्थु विय. छड्डिता पतिता उक्लापा छड्डितपतितउक्लापा. आणा एव अप्पटिहतट्ठेन चक्कन्ति आणाचक्कं. एकतो एत्थ निपतन्तीति एकनिपातनं. आकासेन आगन्त्वा निसीदीति एकेति एतं दुतियवारे गमनं सन्धायाति आयस्मा उपतिस्सो ¶ . पठमं वा आकासेन गन्त्वा परिसं पत्वा भिक्खुपन्तिं अपीळेन्तो पथवियं निमुज्जित्वा आसने एव अत्तानं दस्सेसि. उभयथा च आपाथं गतो, तेन उभयम्पि युज्जति, अञ्ञथा द्वीसु एकं अभूतं आपज्जति.
अथ ¶ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं पुच्छि…पे… आयस्मा उपालित्थेरो विस्सज्जेसीति इदं पुब्बे ‘‘पठमं आवुसो उपाली’’तिआदिना (चूळव. ४३९) वुत्तपुच्छाविस्सज्जनं सङ्खिपित्वा सङ्गीतिकारकेहि दस्सितवचनन्ति गण्ठिपदे लिखितं. तथा होतु, किमत्थं पनेत्थ ‘‘निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, वत्थुम्पि पुच्छी’’ति एवं पुब्बे दस्सितानुक्कमेन अवत्वा ‘‘वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छी’’ति एवं अनुक्कमो कतोति? ‘‘वत्थुमूलकत्ता सिक्खापदपञ्ञत्तिया उप्पटिपाटिया वुत्त’’न्ति वदन्ति एके. एत्थ पन विचारणा वेरञ्जकण्डे सम्पत्ते करीयति. राजागारकेति एवंनामके उय्याने. अभिरमनारहं किर राजागारम्पि. तत्थ, यस्स वसेनेतं एवं नामं लभति. अथ खो ‘‘आयस्मा महाकस्सपो’’तिआदिना पुब्बे वुत्तमेव सङ्खिपित्वा दस्सेति सङ्गीतिकारको वसीगणो. यदि एवं यथा निदानम्पि पुच्छि, पुग्गलम्पि पुच्छीति एत्थ पुच्छाक्कमो दस्सितो, तथा आनन्दत्थेरस्स विस्सज्जनक्कमोपि किमत्थं न दस्सितोति चे? इमिनानुक्कमेन सङ्गहं पञ्चपि निकाया अनारुळ्हाति दस्सनत्थं. कथं पन आरुळ्हाति? आयस्मा महाकस्सपो पञ्चपि निकाये अनुक्कमेनेव पुच्छि, आनन्दत्थेरो पन अनुक्कमेनेव पुच्छितम्पि अपुच्छितम्पि तस्स तस्स सुत्तस्स सभावं अन्तरा उप्पन्नं वत्थुं उद्देसनिद्देसक्कमं मातिकाविभङ्गक्कमन्ति एवमादिसब्बं अनुरूपवचनं पक्खिपित्वा विस्सज्जेसि, तेनेवाह ‘‘एतेनेव उपायेन पञ्चपि निकाये पुच्छी’’ति. अथ वा ‘‘अम्बलट्ठिकायं राजागारके’’ति वत्तब्बे ‘‘राजागारके अम्बलट्ठिकाय’’न्ति उप्पटिपाटिवचनेनपि इममत्थं दीपेति. ‘‘अम्बलट्ठिकायं विहरति राजागारके’’ति हि वुत्तं.
गहकारन्ति इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं गवेसन्तो येन ञाणेन सक्का सो दट्ठुं, तस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं तं ञाणं अविन्दन्तो विचरिन्ति अत्थो. दुक्खा जाति पुनप्पुनन्ति इदं गहकारकगवेसनस्स कारणवचनं. सब्बा ते फासुकाति तव सब्बा अनवसेसकिलेसफासुका मया भग्गा. गहकूटं नाम अविज्जा. सोमनस्ससहगतं ञाणं सोमनस्समयं. न हि सोमनस्समयं ञाणं खन्धसभावभेदतो. दळ्हीकम्मसिथिलकरणप्पयोजनाति येभुय्यताय वुत्तं, तं ¶ पन तत्थ तत्थ पकासयिस्साम. अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति एत्थ पाणातिपातो अकुसलन्ति एवमादीसु ¶ मरणाधिप्पायस्स जीवितिन्द्रियुपच्छेदकप्पयोगसमुट्ठापिका चेतना अकुसलं, न पाणसङ्खातजीवितिन्द्रियस्स उपच्छेदकसङ्खातो अतिपातो. तथा अदिन्नस्स परसन्तकस्स आदानसङ्खाता विञ्ञत्ति अब्याकतो धम्मो, तब्बिञ्ञत्तिसमुट्ठापिका थेय्यचेतना अकुसलो धम्मोति (पट्ठा. १.१.२७) एवमादिना अञ्ञमञ्ञसङ्करविरहिते धम्मे पटिबलो विनेतुं. जातरूपरजतं परसन्तकं थेय्यचित्तेन गण्हन्तस्स यथावत्थुं पाराजिकथुल्लच्चयदुक्कटेसु अञ्ञतरं, भण्डागारिकसीसेन दिय्यमानं गण्हन्तस्स पाचित्तियं, अत्तत्थाय गण्हन्तस्स निस्सग्गियं पाचित्तियं, केवलं लोलताय गण्हन्तस्स अनामासदुक्कटं, रूपियछड्डकसम्मतस्स अनापत्तीति एवं अञ्ञमञ्ञसङ्करविरहिते विनयेपि पटिबलो विनेतुन्ति अत्थो. भावेतीति वड्ढेति, एतेन फलवसेन जवनवसेन च चित्तस्स वुद्धिं दस्सेति. ‘‘अविसिट्ठ’’न्ति पाठो, साधारणन्ति अत्थो.
देसेन्तस्स वसेनेत्थ, देसना पिटकत्तयं;
सासितब्बवसेनेतं, सासनन्तिपि वुच्चति.
कथेतब्बस्स अत्थस्स, वसेनापि कथाति च;
देसना सासना कथा, भेदम्पेवं पकासये.
सासनस्स नपुंसकत्ता ‘‘यथा…पे… धम्मसासनानी’’ति वुत्तं. दुच्चरितसंकिलेसं नाम अत्थतो चेतना, तथाकारप्पवत्तचित्तुप्पादो वा. अनिच्चादिलक्खणं पटिविज्झित्वा पवत्तत्ता विपस्सनाचित्तानि विसयतो लोकिया’भिसमयो असम्मोहतो लोकुत्तरो, लोकुत्तरो एव वा अभिसमयो विसयतो निब्बानसङ्खातस्स अत्थस्स, इतरस्स मग्गादिकस्स असम्मोहतोतिपि एके. एत्थ ‘‘पटिवेधो’’ति वुत्तं ञाणं, तं कथं गम्भीरन्ति चे? गम्भीरस्स उदकस्स पमाणग्गहणकाले दीघेन पमाणेन भवितब्बं, एवं अलब्भनेय्यभावदस्सनत्थं इदानीति वुत्तन्ति एके. यस्स चत्थाय मग्गफलत्थाय. तञ्च अत्थं नानुभोन्ति नाधिगच्छन्ति कञ्चि अत्तना अधिप्पेतं, इतिवादपमोक्खञ्च. कस्मा? अत्थस्स अनुपपरिक्खित्वा गहितत्ता. अधिगतफलत्ता पटिविद्धाकुप्पो. पुन खीणासवग्गहणेन ¶ अरहन्तमेव दस्सेति, न सेक्खं. सो हि यथा भण्डागारिको रञ्ञो कटकमकुटादिं गोपेत्वा इच्छितिच्छितक्खणे उपनेति, एवं सहेतुकानं सत्तानं मग्गफलत्थाय धम्मं देसेसि. तासंयेव तत्थ विनयपिटके पभेदतो वुत्तत्ता, वायमित्वा ता एव पापुणातीति आचरिया. किमत्थं तिस्सोव विज्जा तत्थ विभत्ताति? सीलसम्पत्तिया एतपरमुपनिस्सयभावतो. ‘‘अपरेहिपि सत्तहङ्गेहि समन्नागतो भिक्खु विनयधरो ¶ होति. आपत्तिं जानाति, अनापत्तिं, लहुकं आपत्तिं, गरुकं आपत्तिं, अनेकविहितं पुब्बेनिवासं अनुस्सरति…पे… दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति…पे… आसवानञ्च खया…पे… उपसम्पज्ज विहरती’’ति (परि. ३२७) सुत्तमेत्थ साधकं. विनयं परियापुणित्वा सीलसम्पत्तिं निस्साय आसवक्खयञाणेन सहेव विय दिब्बचक्खुपुब्बेनिवासानुस्सतिञाणानि पटिलभति. विसुं एतेसं परिकम्मकिच्चं नत्थीति दस्सनत्थं तासंयेवाति वुत्तन्ति च वदन्ति एके. अभिधम्मे पन तिस्सोविज्जा छ अभिञ्ञा चतस्सो च पटिसम्भिदा अञ्ञे च सम्मप्पधानादयो गुणविसेसा विभत्ता. किञ्चापि विभत्ता, तथापि विसेसतो पञ्ञाजातिकत्ता चतस्सो पटिसम्भिदा पापुणातीति दस्सनत्थं तासं तत्थेवाति अवधारणविपल्लासो कतो. अत्तना दुग्गहितेन धम्मेनाति पाठसेसो. कत्तरि चेतं करणवचनं, हेतुत्थे च, अत्तना दुग्गहितहेतूति अधिप्पायो. कस्मा पनाति ‘‘अनुलोमिको’’ति वुत्तत्थं दीपेति.
पठममहासङ्गीतिकथावण्णनानयो.
दुतियसङ्गीतिकथावण्णना
पन्नभाराति पतितक्खन्धभारा. ‘‘भारा हवे पञ्चक्खन्धा’’ति (सं. नि. ३.२२) हि वुत्तं. ‘‘सम्मुखा भविस्साम न भविस्सामा’’ति वत्तारो. तेसु दहरा किर. जम्मिन्ति लामकं.
दुतियसङ्गीतिकथावण्णनानयो.
ततियसङ्गीतिकथावण्णना
ब्रह्मलोका ¶ चवित्वाति एत्थ चत्तारो मग्गा पञ्चानन्तरियानि नियतमिच्छादिट्ठीति इमेयेव नियता, न महग्गता, तस्मा पणिधिवसेन हेट्ठुपपत्तिपि होति. अतिच्छथाति अतिच्च इच्छथ, गन्त्वा भिक्खं परियेसथाति अधिप्पायो. केटुभं नाम कब्यकरणविधियुत्तं सत्थं. किरियाकप्पं इत्येके, कत्ताख्यादिलक्खणयुत्तसत्थं. असन्धिमित्ताति तस्सा नामं. तस्सा किर सरीरे सन्धयो न पञ्ञायन्ति, मधुसित्थकेन कतं विय सरीरं होति. तस्मा ‘‘एवंनामिका जाता’’तिपि वदन्ति. मागधकेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि ¶ दोणं, चतुदोणा मानिका, चतुमानिका खारिका, वीसतिखारिको वाहोति. केथुमालाति ‘‘सीसतो उट्ठहित्वा ठितो ओभासपुञ्जो’’ति वदन्ति. राजिद्धिअधिकारप्पसङ्गेनेतं वत्थु वुत्तं, नानुक्कमेन. अनुक्कमेन पन बुद्धसासनावहारं वत्थुं दीपेन्तो ‘‘राजा किरा’’तिआदिमाह. किलेसदमनेन दन्तं. कायवाचाहि गुत्तं. ‘‘पाचीनमुखो’’तिपि पाठो अत्थि. पुब्बे जेट्ठभातिकत्ता तेनेव परिचयेन पत्तग्गहणत्थाय आकारं दस्सेति. अभासीति ‘‘भासिस्सामी’’ति वितक्केसि. अपरे ‘‘अञ्ञातन्ति वुत्तेपि सब्बं अभणी’’ति वदन्ति. अमतन्ति निब्बानसङ्खाताय निवत्तिया सगुणाधिवचनं, तस्सा अप्पमादो पदं मग्गो. मच्चूति पवत्तिया सदोसाधिवचनं, तस्सा पमादो पदं मग्गोति एवं चत्तारि सच्चानि सन्दस्सितानि होन्ति. सङ्घसरणगतत्ता सङ्घनिस्सिता पब्बज्जा, भण्डुकम्मस्स वा तदायत्तत्ता. निग्रोधत्थेरस्सानुभावकित्तनाधिकारत्ता पुब्बे वुत्तम्पि पच्छा वत्तब्बम्पि सम्पिण्डेत्वा आह ‘‘पुन राजा असोकारामं नाम महाविहारं कारेत्वा सट्ठिसहस्सानि…पे… चतुरासीतिविहारसहस्सानि कारापेसी’’ति. ‘‘पुथुज्जनकल्याणकस्स वा पच्चवेक्खितपरिभोगो’’ति वचनतो सेक्खाव परमत्थतो दायादा, तथापि थेरो महिन्दकुमारस्स पब्बज्जत्थं एकेन परियायेन लोकधम्मसिद्धेन एवमाह ‘‘यो कोचि महाराज…पे… ओरसं पुत्त’’न्ति. वुत्तञ्हि वेदे –
‘‘अङ्गा अङ्गा सम्भवसि, हदया अधिजायसे;
अत्ता वे पुत्तो नामासि, स जीव सरदोसत’’न्ति.
तस्मा ¶ इमिना परियायेन ओरसो पुत्तो मातापितूहि पब्बजितो चे, अत्थतो ते सयं पब्बजिता विय होन्ति. धम्मकथिका कस्मा नारोचेन्ति? राजा ‘‘थेरं गण्हित्वा आगच्छथा’’ति अमच्चे पेसेसि, धम्मकथिका थेरस्स आगमनकाले परिवारत्थाय पेसिता, तस्मा. अपिच तेन वुत्तविधिनाव वदन्ति चण्डत्ता, चण्डभावो चस्स ‘‘अम्बं छिन्दित्वा वेळुया वतिं करोही’’ति वुत्तअमच्चवत्थुना विभावेतब्बो. कस्मा पन धम्मकथिका राजाणापनं करोन्तीति? ‘‘सासनं पग्गहेतुं समत्थो’’ति वुत्तत्ता. दीपकतित्तिरोति कूटतित्तिरो. अयं पन कूटतित्तिरकम्मे नियुत्तोपि सुद्धचित्तो, तस्मा तापसं पुच्छि. साणिपाकारन्ति साणिपाकारेन. विभजित्वा वदतीति विभज्जवादी ‘‘अत्थि ख्वेस ब्राह्मण परियायो’’तिआदिना (पारा. ५). अपिच सस्सतवादी च भगवा ‘‘अत्थि, भिक्खवे, अजातं अभूतं असङ्खत’’न्तिआदि (इतिवु. ४३)-वचनतो. एकच्चसस्सतिको च ‘‘सप्पच्चया ¶ धम्मा, अप्पच्चया धम्मा’’ति (ध. स. दुकमातिका ७) वचनतो. अन्तानन्तिको च –
‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं;
न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं’’. (सं. नि. १.१०७; अ. नि. ४.४५);
‘‘अनमतग्गोयं, भिक्खवे, संसारो पुब्बकोटि न पञ्ञायती’’ति (सं. नि. २.१२४; चूळनि. कप्पमाणवपुच्छानिद्देस ६१) वचनतो. अमराविक्खेपिकपक्खम्पि ईसकं भजति भगवा ‘‘सस्सतो लोकोति अब्याकतमेतं असस्सतो लोकोति अब्याकतमेत’’न्तिआदिअब्याकतवत्थुदीपनतो सम्मुतिसच्चदीपनतो च. तञ्हि अज्झत्तबहिद्धादिवसेन न वत्तब्बं. यथाह ‘‘आकिञ्चञ्ञायतनं न वत्तब्बं अज्झत्तारम्मणन्तिपी’’तिआदि (ध. स. १४३७). तथा अधिच्चसमुप्पन्निकपक्खम्पि भजति ‘‘लद्धा मुधा निब्बुतिं भुञ्जमाना’’ति (खु. पा. ६.७; सु. नि. २३०) वचनतो. तत्थ हि मुधाति अधिच्चसमुप्पन्नवेवचनं. सञ्ञीवादादिको च भगवा सञ्ञीभवअसञ्ञीभवनेवसञ्ञीनासञ्ञीभववसेन. उच्छेदवादी च ‘‘अहञ्हि, ब्राह्मण, उच्छेदं वदामि रागस्सा’’ति (पारा. ६) वचनतो. दिट्ठधम्मनिब्बानवादी च ‘‘खीणा जाति, वुसितं ब्रह्मचरिय’’न्ति (महाव. २३; दी. नि. २.२१५; सं. नि. ३.३५) वचनतो, ‘‘नत्थि दानि पुनब्भवो’’ति (महाव. १६) वचनतो, दिट्ठेव धम्मे निरोधसमापत्तिदीपनतो ¶ च. एवं तेन तेन परियायेन तथा तथा वेनेय्यज्झासयानुरूपं विभजित्वा वदतीति विभज्जवादी भगवाति.
ततियसङ्गीतिकथावण्णनानयो.
पुप्फनामो सुमनत्थेरो. महापदुमत्थेरोति एके. महिंसकमण्डलं अन्धरट्ठन्ति वदन्ति. धम्मचक्खु नाम तयो मग्गा. सोतापत्तिमग्गन्ति च एके. पञ्चपि रट्ठानि पञ्च चीनरट्ठानि नाम. राजगहेति देविया कतविहारे. सिलकूटम्हीति पब्बतकूटे. वड्ढमानन्ति अलङ्करणचुण्णं. अरियदेसे अतीव सम्मतं किर. एकरसेन नाथकरणा इति दमिळा. सारपामङ्गन्ति उत्तमं पामङ्गं. पेतवत्थुआदिना संवेजेत्वा अभिसमयत्थं सच्चसंयुत्तञ्च. मेघवनुय्यानं नाम महाविहारट्ठानं. ‘‘द्वासट्ठिया लेणेसू’’ति पाठो. दसभातिकन्ति अभयकुमारादयो दस, ते इध ¶ न वुत्ता. वुत्थवस्सो पवारेत्वाति चातुमासिनिया पवारणायाति अत्थो. पठमपवारणाय वा पवारेत्वा एकमासं तत्थेव वसित्वा कत्तिकपुण्णमासियं अवोच, अञ्ञथा ‘‘पुण्णमायं महावीरो’’ति वुत्तत्ता न सक्का गहेतुं. महावीरोति बुद्धोपचारेन धातुयो वदति. जङ्घप्पमाणन्ति ‘‘थूपस्स जङ्घप्पमाण’’न्ति वदन्ति. मातुलभागिनेय्या चूळोदरमहोदरा. धरमानस्स विय बुद्धस्स रस्मि सरसरस्मि, रञ्ञो लेखासासनं अप्पेसि, एवञ्च मुखसासनमवोच. दोणमत्ता मगधनाळिया द्वादसनाळिमत्ता किर. ‘‘परिच्छिन्नट्ठाने छिज्जित्वा’’ति पाठो. सब्बदिसाहि पञ्च रस्मियो आवट्टेत्वाति पञ्चहि फलेहि निक्खन्तत्ता पञ्च, ता पन छब्बण्णाव. कत्तिकजुण्हपक्खस्स पाटिपददिवसेति जुण्हपक्खस्स पठमदिवसेति अत्थो. महाबोधिट्ठाने परिवारेत्वा ठितनागयक्खादिदेवताकुलानि. गोपका नाम राजपरिकम्मिनो तथाभावकिच्चा. तेसं कुलानं नामन्तिपि केचि. उदकादिवाहा कालिङ्गा. कालिङ्गेसु जनपदेसु जातिसम्पन्नं कुलं कालिङ्गकुलन्ति केचि.
पठमपाटिपददिवसेति दुतियउपोसथस्स पाटिपददिवसेति अत्थो. तत्थ ठितेहि समुद्दस्स दिट्ठत्ता तं ठानं समुद्दसालवत्थु. सोळस जातिसम्पन्नकुलानि अट्ठ ब्राह्मणामच्चकुलानि. महाअरिट्ठत्थेरो चेतियगिरिम्हि ¶ पब्बजितो. अमच्चस्स परिवेणट्ठानेति सम्पतिकालवसेनाह. महिन्दत्थेरो द्वादसवस्सिको हुत्वा तम्बपण्णिदीपं सम्पत्तो, तत्थ द्वे वस्सानि वसित्वा विनयं पतिट्ठापेसि, द्वासट्ठिवस्सिको हुत्वा परिनिब्बुतो. विनयो संवरत्थायाति विनयपिटकं, तस्स परियापुणनं वा. यथाभूतञाणदस्सनं सप्पच्चयनामरूपपरिग्गहो. मग्गादिपच्चवेक्खणे असति अन्तरा परिनिब्बानं नाम नत्थि सेक्खस्स मरणं वा, सतियेव होति. तस्मा आह ‘‘विमुत्तिञाणदस्सन’’न्ति. अनुपादापरिनिब्बानत्थायाति कञ्चि धम्मं अनुपादाय अग्गहेत्वा ईसकम्पि अनवसेसेत्वा परिनिब्बानत्थायाति अत्थो. उपनिसाति ‘‘विनयो संवरत्थाया’’तिआदिका कारणपरम्परा. एत्तावता अत्तहितनिप्फत्तिं दस्सेत्वा इदानि परहितनिप्फत्तिं दस्सेतुं ‘‘एतदत्थं सोतावधान’’न्ति आह. तस्सत्थो – अत्तनो विनयकथनं विनयमन्तनञ्च उग्गहेतुं परेसं सोतस्स ओदहनं सोतावधानं. ततो उग्गहितविनयकथामन्तनानं तेसं उपनिसा यथावुत्तकारणपरम्परा सिद्धायेवाति न पुन दस्सिताति वेदितब्बा. अञ्ञथा एतदत्था उपनिसाति इमिना वचनेनेव अनुपादापरिनिब्बानस्स सङ्गहितत्ता अनुपादापरिनिब्बानतो उद्धं सोतावधानासम्भवतो एतदत्थं सोतावधानन्ति अन्ते न सम्भवतीति निरत्थकं भवेय्य, न च निरत्थकं परहितनिप्फत्तिया मूलकारणदस्सनत्थत्ताति वेदितब्बं.
एवं ¶ यथा यथा यं यं, सम्भवेय्य पदं इध;
तं तं तथा तथा सब्बं, पयोजेय्य विचक्खणोति.
बाहिरनिदानकथावण्णना निट्ठिता.
पाराजिकवण्णना
वेरञ्जकण्डो
वेरञ्जकण्डवण्णना
‘‘तेन ¶ ¶ समयेन बुद्धो भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होती’’ति विनयनिदाने आरभितब्बे वेरञ्जकण्डस्स आरम्भो किमत्थोति चे? वुच्चते – मूलतो पभुति विनयनिदानं दस्सेतुं. यदि एवं ‘‘पठमं आवुसो उपालि पाराजिकं कत्थ पञ्ञत्तन्ति, वेसालिय’’न्ति वचनेन विरुज्झतीति चे? न विरुज्झति. कस्मा? कत्थ पञ्ञत्तन्ति हि निदानपुच्छा. एवं सन्तेपि ‘‘पठमस्स पाराजिकस्स किंनिदान’’न्ति पुच्छिते साधारणमहानिदानविस्सज्जनं अयुत्तं वियाति? नायुत्तं, सब्बेसं सिक्खापदानं पाटेक्कं निदानस्स पुट्ठत्ता तस्स विस्सज्जेतब्बत्ता च सब्बसाधारणमहानिदानं पठममाह. एकन्तेन पुच्छाविस्सज्जनक्कमेन पाराजिकादीनि सङ्गहं आरोपितानि. कथं आरोपितानीति चे? आयस्मता महाकस्सपेन अनुक्कमेन सब्बोपि विनयो पुच्छितो, पुट्ठेन च आयस्मता उपालित्थेरेन यथासम्भवं निरन्तरं विस्सज्जितमेव. अपुच्छितानिपि विनीतवत्थुआदीनि युज्जमानानि वत्थूनि अन्तोकत्वा विस्सज्जनक्कमेनेव गणसज्झायमकंसूति वेदितब्बं. अञ्ञथा वेरञ्जकण्डं पठमपाराजिकस्सेव निदानन्ति वा अनधिकारिकं वा निप्पयोजनं वा पाटेक्कं सिक्खापदनिदानपुच्छानन्तरं तदेव विस्सज्जेतब्बन्ति वा आपज्जति, तस्मा आदितो पभुति विनयनिदानं दस्सेतुं ‘‘तेन समयेना’’तिआदि आरद्धं.
इदानि निदानभणने पयोजनं वक्खाम – विनयस्सआणादेसनत्ता भगवतो ताव आणारहभावदीपनं ¶ , आणाभूतस्स च विनयस्स अनञ्ञविसयभावदीपनं, आणाय ठितानं सावकानं महानुभावदीपनञ्चाति तिविधमस्स पयोजनं. कथं? आणासासनारहो हि भगवा पहीनकिलेसत्ता, अधिगतगुणविसेसत्ता, लोकजेट्ठसेट्ठत्ता, तादिभावप्पत्तत्ता च, अरसरूपतादीहि अट्ठहि अक्कोसवत्थूहि अकम्पनतो भगवतो तादिभावप्पत्ति वेदितब्बा, अट्ठन्नम्पि तेसं अक्कोसवत्थूनं अत्तनि सम्भवपरियायदीपनपाळिया पहीनकिलेसता वेदितब्बा ¶ . चतुन्नं झानानं तिस्सन्नञ्च विज्जानं अधिगमपरिदीपनेन अधिगतगुणविसेसता वेदितब्बा. ‘‘नाहं तं ब्राह्मण पस्सामि सदेवके…पे… मुद्धापि तस्स विपतेय्या’’ति च ‘‘जेट्ठो सेट्ठो लोकस्सा’’ति च वचनेन जेट्ठसेट्ठता वेदितब्बा, इदञ्च भगवतो आणारहभावदीपनप्पयोजनं. ‘‘आगमेहि त्वं सारिपुत्त, आगमेहि त्वं सारिपुत्त, तथागतोव तत्थ कालं जानिस्सती’’ति वचनं अनञ्ञविसयभावदीपनं. ‘‘साधाहं, भन्ते, पथविं परिवत्तेय्य’’न्ति च ‘‘एकाहं, भन्ते, पाणिं अभिनिम्मिनिस्सामी’’ति च ‘‘साधु, भन्ते, सब्बो भिक्खुसङ्घो उत्तरकुरुं पिण्डाय गच्छेय्या’’ति च इमेहि थेरस्स तीहि सीहनादेहि आणाय ठितानं सावकानं महानुभावतादीपनं वेदितब्बं. सावत्थियादीसु अविहरित्वा किमत्थं भगवा वेरञ्जायमेव तदा विहासीति चे? नळेरुयक्खस्स पीतिसञ्जननत्थं, भिक्खुसङ्घस्स भिक्खावसेन अकिलमनत्थं, वेरञ्जब्राह्मणस्स पसादसञ्जननत्थं, महामोग्गल्लानत्थेरस्स आनुभावदीपनट्ठानभूतत्ता, सारिपुत्तत्थेरस्स विनयपञ्ञत्तियाचनहेतुभूतपरिवितक्कनट्ठानभूतत्ता च. तेसु पच्छिमं बलवकारणं, तेन वुत्तं अट्ठकथायं ‘‘तेन समयेनाति येन कालेन आयस्मतो…पे… तेन कालेना’’ति. पुरिमेसु चतूसु असङ्गहकारणेसु पठमेन भगवा मेत्ताभावनादिना अमनुस्सानं चित्तसंरक्खणेन भिक्खूनं आदरं जनेति. दुतियेन परिसावचरेन भिक्खुना एवं परिसा सङ्गहेतब्बा, एवं अप्पिच्छेन सन्तुट्ठेन च भवितब्बन्ति वा दस्सेति. ततियेन पच्चये निरपेक्खेन कुलानुग्गहो कातब्बोति. चतुत्थेन एवं महानुभावेनापि पच्चयत्थं न लोलुप्पं कातब्बं, केवलं परदत्तुपजीविना भवितब्बन्ति दस्सेति. ‘‘तेनातिआदिपाठस्स…पे… विनयस्सत्थवण्णन’’न्ति वचनतो अञ्ञो तेनातिआदिपाठो, अञ्ञो विनयो आपज्जति.
‘‘तेनातिआदिपाठम्हा, को अञ्ञो विनयो इध;
तस्सत्थं दस्सयन्तोव, करे विनयवण्णन’’न्ति. –
चे? ननु वुत्तं पुब्बेव ‘‘इदञ्हि बुद्धस्स भगवतो अत्तपच्चक्खवचनं न होती’’तिआदि, तस्मा उपालित्थेरेन वुत्तस्स तेनातिआदिपाठस्स अत्थं नानप्पकारतो दस्सयन्तो करिस्सामि विनयस्स ¶ भगवतो अत्तपच्चक्खवचनभूतस्स अत्थवण्णनन्ति एवमेत्थ अत्थो दट्ठब्बो. यदि एवं ‘‘तेन ¶ समयेन बुद्धो भगवा वेरञ्जायं विहरतीति एवमादिवचनपटिमण्डितनिदानं विनयपिटकं केन धारित’’न्तिआदिवचनं विरुज्झति ‘‘तेन समयेना’’तिआदिवचनस्स विनयपिटकपरियापन्नभावदीपनतोति चे? न, अञ्ञत्थेपि तब्बोहारसिद्धितो ‘‘नानाविधभित्तिकम्मपटिमण्डितवसनो पुरिसो’’तिआदीसु विय. विनयस्सादिभावेन सङ्गीतिकारकेहि अनुञ्ञातत्ता विनयपरियापन्नतापि युज्जति तस्स वचनस्स. एत्थाह – यथा सुत्तन्ते ‘‘एकं समय’’न्ति च, अभिधम्मे च ‘‘यस्मिं समये’’ति अनियमतो वुत्तं, तथा अवत्वा इध ‘‘तेन समयेना’’ति पठमं तंनिद्देसोव कस्मा वुत्तोति? वुच्चते – तस्स तस्स सिक्खापदपञ्ञत्तिसमयस्स, यस्स वा सिक्खापदपञ्ञत्तिहेतुभूतस्स समयस्स हेतु भगवा तत्थ तत्थ विहासि, तस्स च समयस्स अतीतस्स तेसं सङ्गीतिकारकानं वसीनं सुविदितत्ता. कथं? ‘‘ये ते भिक्खू अप्पिच्छा ते उज्झायन्ती’’तिआदिवचनतो, ‘‘अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसु’’न्ति च ‘‘अथ खो भगवा एतस्मिं निदाने सन्निपातापेत्वा’’ति च ‘‘भिक्खूनं तदनुच्छविकं तदनु…पे… दस अत्थवसे पटिच्च सङ्घसुट्ठुताया’’ति च ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति च खन्धकेसु च ‘‘अनुजानामि, भिक्खवे, तीहि सरणगमनेहि पब्बज्ज’’न्तिआदिविनयक्कमस्स वचनतो यो सो सिक्खापदपञ्ञत्तिसमयो, तस्स तस्स विनयक्कमस्स सो पञ्ञत्तिसमयो च सुविदितो तेसं पञ्चसतानं धम्मधरानं भिक्खूनं, नायं नयो सुत्तन्ताभिधम्मेसु सम्भवति. तस्मा सुविदितत्ता तेन समयेन हेतुभूतेन विहरतीति विहरतिपदेन एकसम्बन्धत्ता च पठमं यंनिद्देसादिनो असम्भवतो च विनयपिटके तंनिद्देसोव पठमं वुत्तो. कथं? एत्थ ‘‘येन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होती’’ति वा ‘‘येन खो पन समयेन वेसाली…पे… होती’’ति वा असम्भवतो यंनिद्देसेन अवत्वा तंनिद्देसस्सेव सम्भवतो ‘‘तेन खो पन समयेन…पे… कलन्दगामो नाम होती’’ति वुत्तन्ति, केवलं सुविदितत्ता वा. अनियमनिद्देसवचनन्ति एत्थ किञ्चापि यथावुत्तनयेन नियमनिद्देसवचनमेवेतं तंनिद्देसत्ता, तथापि सम्पतिकालवसेन तदितरेसं भिक्खूनं अविदितत्ता ‘‘अनियमनिद्देसवचन’’न्ति वुत्तं. यं पन वुत्तं ‘‘अयञ्हि सब्बस्मिम्पि विनये युत्ती’’ति, तं तब्बहुलेन वुत्तन्ति वेदितब्बं.
यदि ¶ सब्बं तेनाति पदं अनियमनिद्देसवचनं भवेय्य, तेन हि भिक्खवे भिक्खूनं सिक्खापदन्ति एत्थ इदम्पि पुब्बे सिद्धत्थं तेनाति पदं अनियमनिद्देसवचनं भवेय्य. ‘‘तेन समयेन बुद्धो भगवा उरुवेलायं विहरती’’तिआदीसु वुत्तं तेनाति पदञ्च अनियमनिद्देसवचनं भवेय्य, न च होति, तस्मा येसं तेन तंनिद्देसेन निद्दिट्ठत्थो अविदितो, तेसं ¶ वसेनाह ‘‘अनियमनिद्देसवचनमेत’’न्ति. अथ वा ततो पठमं तदत्थादस्सनतो पच्छापि तंसम्बन्धेन यंनिद्देसदस्सनतो च ‘‘अनियमनिद्देसवचनमेत’’न्ति वुत्तं. अथ वा पुब्बण्हादीसु अयं नामाति अनियमेत्वा कालपरिदीपनस्स समयसद्दस्स उपपदभावेनपि एवं वत्तुमरहति ‘‘यदिदं अनियमनिद्देसवचन’’न्ति. अथ वा ‘‘तेना’’ति वुत्ते तेन घटेन पटेनाति सब्बत्थप्पसङ्गनिवारणत्थं नियमं करोति ‘‘समयेना’’ति. केन पन समयेन? परभागे अत्थतो सिद्धेन सारिपुत्तस्स परिवितक्कसमयेन. एत्थाह – वितक्कसमयो चे इधाधिप्पेतो, ‘‘परतो इध पन हेतुअत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन चा’’तिआदिवचनं विरुज्झतीति? न, बाहुल्लेन वुत्तत्ता. सुत्तन्ताभिधम्मेसु विय अवत्वा इध विनयपिटके करणवचनेन कस्मा निद्देसोति हि चोदना. तस्मा तस्सा विस्सज्जने बाहुल्लेन करणवचनप्पयोजनं वत्तुकामो आचरियो आह ‘‘यो सो सिक्खापदपञ्ञत्तिसमयो’’तिआदि. न सम्पति वुच्चमानस्सेव करणवचनस्स पयोजनं वत्तुकामो, इमस्स पन हेतुअत्थोव सम्भवति, न करणत्थो, तस्मा आह ‘‘अपरभागे अत्थतो सिद्धेना’’तिआदि. समयञ्चाति आगमनपच्चयसमवायं तदनुरूपकालञ्च उपादायाति अत्थो. पच्चयसामग्गिञ्च आगमनकालञ्च लभित्वा जानिस्सामाति अधिप्पायो.
एत्थाह – यथा ‘‘एकोव खो, भिक्खवे, खणो समयो चा’’ति एत्थ खणसमयानं एको अत्थो, तथा कालञ्च समयञ्च उपादायाति कालसमयानं एको अत्थो सिया, अपिच आगमनपच्चयसमवायो चेत्थ समयो कालस्सापि आगमनपच्चयत्ता समयग्गहणेनेव सो गहितोति विसुं कालो किमत्थं गहितोति च? वुच्चते – अप्पेव नाम स्वेपीति कालस्स पठमं नियमितत्ता न समयो कालत्थो ¶ . तस्मिं स्वेति नियमितकाले इतरेसं आगमनपच्चयानं समवायं पटिच्च उपसङ्कमेय्याम यथानियमितकालेपि पुब्बण्हादिप्पभेदं यथावुत्तसमवायानुरूपं कालञ्च उपादायाति स्वेति परिच्छिन्नदिवसे पुब्बण्हादिकालनियतभावं दस्सेति, तस्मा कालसमयानं न एकत्थत्ता कालस्स विसुं गहणम्पि सात्थकन्ति वेदितब्बं. यस्मा खणे खणे त्वं भिक्खु जायसि च जीयसि च मीयसि चेति भिक्खुनिया सन्तिके अभिक्खणं गच्छतीति (पाचि. १९८) च खणे खणे भासति सत्थुसासनन्ति च खणसद्दो अनेकत्थो, तथा समयसद्दो च, तस्मा एकमेकेन नियमेन्तो ‘‘एकोव खो, भिक्खवे, खणो च समयो चा’’ति आह. खणसमयानं अत्थो एकत्थो युज्जति खणो ओकासलाभो, अट्ठक्खणवज्जितो नवमो खणोति अत्थो. अत्तनो अत्तनो उच्छेदादयो दिट्ठिगतसङ्खाते समये एत्थ पवदन्तीति समयप्पवादको. स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरुरुक्खपन्तिया परिक्खित्तत्ता ¶ तिन्दुकाचीरं. एकसालकेति एको सालरुक्खो. ‘‘कुटिका’’तिपि वदन्ति. अत्थाभिसमयाति अत्तनो हितपटिलाभा. धीरोति च पण्डितो वुच्चति, नाञ्ञो. सम्मा मानाभिसमयाति सुट्ठु मानस्स पहानेन, समुच्छेदवसेन सुट्ठु मानप्पहानेनाति अत्थो. दुक्खस्स पीळनट्ठोतिआदीसु ‘‘चतुन्नं सच्चानं चतूहि आकारेहि पटिवेधो’’तिआदीसु खन्धपञ्चकसङ्खातस्स दुक्खस्स दुक्खाकारतायट्ठो. सङ्खतट्ठो कारणुप्पत्तिअत्थो, दुक्खाय वेदनाय सन्तापट्ठो. सुखाय वेदनाय विपरिणामट्ठो. पीळनट्ठादिकोव अभिसमयट्ठोति अत्थो दट्ठब्बो. गब्भोक्कन्तिसमयोतिआदीसुपि पथवीकम्पनआलोकपातुभावादीहि देवमनुस्सेसु पाकटो. दुक्करकारिकसमयोपि काळो समणो गोतमो न काळोतिआदिना पाकटो. सत्तसत्ताहानि च अञ्ञानि च दिट्ठधम्मसुखविहारसमयो.
अच्चन्तमेव तं समयन्ति आरम्भतो पट्ठाय याव पत्तसन्निट्ठाना, ताव अच्चन्तसम्पयोगेन तस्मिं समये. करुणाविहारेन विहासीति करुणाकिच्चविहारेन तस्मिं समये विहासीति अत्थो. तं समयञ्हि करुणाकिच्चसमयं. ञाणकिच्चं करुणाकिच्चन्ति द्वे भगवतो किच्चानि, अभिसम्बोधि ञाणकिच्चं, महाकरुणासमापत्तिं समापज्जित्वा वेनेय्यसत्तावलोकनं ¶ कत्वा तदनुरूपकरणं करुणाकिच्चं. ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीय’’न्ति (म. नि. १.२७३; उदा. १२, २८) हि वुत्तं, तं भगवापि करोतियेव. अथ वा आगन्तुकेहि भिक्खूहि आदिसमायोगञ्च. तत्थ करुणाकिच्चं विहारं दस्सेन्तो ‘‘करुणाविहारेन विहासी’’ति आह. अधिकरणञ्हि कालत्थोति एत्थ हि-कारो कारणत्थो. तत्थ हि अभिधम्मे कालसमूहखणसमवायहेतुसङ्खातवसेन पञ्चविधो समयट्ठो दट्ठब्बो. कालसमूहट्ठो समयो कथं अधिकरणं होति? अधिकरणमुप्पत्तिट्ठानं पुब्बण्हे जातोति यथा, एवं कालट्ठो समयसद्दो दट्ठब्बो. कथं रासट्ठो? यवरासिम्हि जातोति यथा. तस्मा यस्मिं काले पुञ्जे वा चित्तं समुप्पन्नं, तस्मिं काले पुञ्जे वा फस्सादयो उप्पज्जन्तीति वुत्तं होति. अधिकरणञ्हीति एत्थ अभिधम्मे निद्दिट्ठं अधिकरणं कालट्ठो समूहट्ठो च होति, ‘‘यस्मिं समये’’ति वुत्तं अधिकरणं सन्धाय वुत्तन्ति दट्ठब्बं. इदानि भावेनभावलक्खणञ्च दस्सेन्तो ‘‘तत्थ वुत्तान’’मिच्चादिमाह. तत्थ अभिधम्मे वुत्तानं भावो नाम किन्ति? उप्पत्ति विज्जमानता, सा तेसं तत्थ वुत्तानं फस्सादिधम्मानं, सा पन समयस्स भावेन भावो लक्खीयति ञायति, तस्मा तत्थ भुम्मवचननिद्देसो कतोति वुत्तं होति.
तत्थ खणो नाम अट्ठक्खणविनिमुत्तो नवमो खणो, तस्मिं सति उप्पज्जति. समवायो नाम ¶ चक्खुन्द्रियादिकारणसामग्गी, तस्मिं सति उप्पज्जति. हेतु नाम रूपादिआरम्मणं. तस्मा तस्मिं खणकारणसमवायहेतुम्हि सति तेसं फस्सादीनं भावो विज्जमानता होतीति वुत्तं होति. इध पन हेतुअत्थो करणत्थो च सम्भवतीति एत्थ अत्थद्वयमेकस्स सम्भवतीति इध विनये वुत्तस्स समयसद्दस्स कत्तुकरणत्थे ततिया हेतुम्हि च इत्युत्तत्ता. सो दुब्बिञ्ञेय्योति ‘‘तथागतोव तत्थ कालं जानिस्सती’’ति वुत्तत्ताति वुत्तं होति. तेन समयेनाति तस्स समयस्स कारणा ‘‘अन्नेन वसति विज्जाय वसती’’ति यथा, अन्नं वा विज्जं वा लभामीति तदत्थं वसतीत्यत्थो. एवं ‘‘तेन समयेन विहरती’’ति वुत्ते हेत्वत्थे ततिया दट्ठब्बा, तस्मा सिक्खापदपञ्ञत्तिया समयञ्च वीतिक्कमञ्च ओलोकयमानो तत्थ तत्थ विहासीति वुत्तं होति. ततियपाराजिकादीसु ‘‘इच्छामहं, भिक्खवे, अद्धमासं ¶ , पटिसल्लीयितु’’न्ति (पारा. १६२) एवमादीसु दट्ठब्बा, तस्मा दुतिया कालद्धाने अच्चन्तसंयोगेति दुतियात्र सम्भवति ‘‘मासमधीते दिवसमधीते’’ति यथा. इध पन हेतुअत्थो करणत्थो च सम्भवतीति एत्थ यस्स करणवचनस्स हेतुअत्थो सम्भवति, तेन समयेन हेतुभूतेन तं तं वत्थुवीतिक्कमसङ्खातं वीतिक्कमसमयसङ्खातं वा सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि. यस्स करणत्थो सम्भवति, तेन करणभूतेन समयेन सम्पत्तेन सिक्खापदानि पञ्ञापयन्तो भगवा तत्थ तत्थ विहासीति अधिप्पायो.
गण्ठिपदे पन ‘‘सुदिन्नादीनं वीतिक्कमोव कारणं नाम, तस्स नियमभूतो कालो पन करणमेव तं कालं अनतिक्कमित्वाव सिक्खापदस्स पञ्ञपेतब्बत्ता’’ति वुत्तं, तं निद्दोसं. यं पन वुत्तं ‘‘इदं करणं पुब्बभागत्ता पठमं वत्तब्बम्पि पच्छा वुत्त’’न्ति, तं दुवुत्तं. हेतुअत्थतो हि यथा पच्छा करणत्थो योजियमानो अनुक्कमेनेव योगं गच्छति, तथा च योजितो. यं पन अट्ठकथाचरियो पच्छा वुत्तं इदं करणत्थं पठमं योजेत्वा पठमं वुत्तं हेतुअत्थं पच्छा योजेसि, तं योजनासुखत्ताति वेदितब्बन्ति आचरियेन लिखितं. इतो पट्ठाय यत्थ यत्थ ‘‘आचरियेन लिखित’’न्ति वा ‘‘आचरियस्स तक्को’’ति वा वुच्चति, तत्थ तत्थ आचरियो नाम आनन्दाचरियो कलसपुरवासीति गहेतब्बो. एत्थाह – यथा सुत्तन्ते ‘‘एकं समयं भगवा’’ति वुच्चति, तथा ‘‘तेन समयेन भगवा वेरञ्जाय’’न्ति वत्तब्बं, अथ सवेवचनं वत्तुकामो थेरो, तथागतो सुगतोतिआदीनिपि वत्तब्बानि, अथ इमस्सेव पदद्वयस्स गहणे किञ्चि पयोजनं अत्थि, तं वत्तब्बन्ति? वुच्चते – केसञ्चि बुद्धस्स भगवतो परमगम्भीरं अज्झासयक्कमं अजानतं ‘‘अपञ्ञत्ते सिक्खापदे अनादीनवदस्सो…पे… अभिविञ्ञापेसी’’तिआदिकं (पारा. ३६) ‘‘अथ खो भगवा आयस्मन्तं सुदिन्नं पटिपुच्छी’’तिआदिकञ्च (पारा. ३९) ‘‘सादियि त्वं भिक्खूति. नाहं भगवा सादियि’’न्तिआदिकञ्च (पारा. ७२) ¶ तथा पुराणवोहारिकं भिक्खुं पुच्छित्वा तेन वुत्तपरिच्छेदेन दुतियपाराजिकपञ्ञापनञ्च देवदत्तस्स पब्बज्जानुजाननञ्चाति एवमादिकं विनयपरियत्तिं दिस्वा बुद्धसुबुद्धतं पटिच्च सङ्का सम्भवेय्य, ‘‘तथा किं पन तुय्हं छवस्स खेळासकस्सा’’ति ¶ (चूळव. ३३६) एवमादिकं फरुसवचनपटिसंयुत्तं विनयपरियत्तिं निस्साय खीणासवत्तं पटिच्च सङ्का सम्भवेय्य, तदुभयसङ्काविनोदनत्थं आयस्मता उपालित्थेरेन इदमेव पदद्वयग्गहणं सब्बत्थ कतन्ति वेदितब्बं. तेनेतं दीपेति – कामं सब्बञेय्यबुद्धत्ता बुद्धोयेव, भग्गसब्बदोसत्ता भगवाव, सो सत्थाति. परतोपि वुत्तं ‘‘जानन्तापि तथागता पुच्छन्ति…पे… अनत्थसंहिते सेतुघातो तथागतान’’न्ति (पारा. १६). सुत्तन्ते च वुत्तं ‘‘सण्हेनपि केसि विनेमि फरुसेनपी’’तिआदि (अ. नि. ४.१११).
असाधारणहेतुम्हीति एत्थ कुसलमूलानि न अकुसलानं कदाचि मूलानि होन्ति, तथा अकुसलमूलानि कुसलानं, अब्याकतमूलानि न कदाचि कुसलानन्ति अयमेव नयो लब्भति, यस्मा कुसला हेतू तंसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो (पट्ठा. १.१.४०१ आदयो), तस्मा कुसलानि कुसलानंयेवातिआदिनयो न लब्भति. पुचि वुच्चते कुट्ठा, ते मन्दयति नासयतीति पुचिमन्दो. सत्तानं हितसुखनिप्फादनाधिमुत्ततन्ति एत्थ सामञ्ञतो वुत्तसत्ते द्विधा भिन्दित्वा दस्सेतुं ‘‘मनुस्सानं उपकारबहुलत’’न्तिआदि वुत्तं. बहुजनहितायाति बहुनो जनस्स हितत्थाय. पञ्ञासम्पत्तिया दिट्ठधम्मिकसम्परायिकहितूपदेसको हि भगवा. सुखायाति सुखत्थाय. चागसम्पत्तिया उपकारकसुखसम्पदायको हि एस. मेत्ताकरुणासम्पत्तिया लोकानुकम्पाय मातापितरो विय. लोकस्स रक्खितगोपिता हि एस. देवमनुस्सानन्ति एत्थ भब्बपुग्गले वेनेय्यसत्तेयेव गहेत्वा तेसं निब्बानमग्गफलाधिगमाय अत्तनो उप्पत्तिं दस्सेति. ‘‘अत्थाया’’ति हि वुत्ते परमत्थत्थाय निब्बानाय, ‘‘हिताया’’ति वुत्ते तंसम्पापकमग्गत्थायाति वुत्तं होति, मग्गतो उत्तरि हितं नाम नत्थीति. सुखायाति फलसमापत्तिसुखत्थाय ततो उत्तरि सुखाभावतो. दिट्ठिसीलसङ्घातेनाति एत्थ समाधिं पञ्ञञ्च अग्गहेत्वा दिट्ठिसीलमत्तग्गहणं सब्बसेक्खासेक्खसामञ्ञत्ता. कोसम्बकसुत्तेपि (म. नि. १.४९२) ‘‘सीलसामञ्ञगतो विहरति, दिट्ठिसामञ्ञगतो विहरती’’ति वुत्तं. दिट्ठिग्गहणेन पञ्ञापि गहिताति चे? न, सोतापन्नादीनम्पि पञ्ञाय परिपूरकारिभावप्पसङ्गतो, तस्मा एकलक्खणानम्पि तासं पञ्ञादिट्ठीनं अवत्थन्तरभेदो अत्थि धितिसमाधिन्द्रियसम्मासमाधीनं विय ¶ . अञ्ञासीति एत्थ सोतद्वारानुसारेन ञाता, अत्था सुताति हि वुच्चन्ति ‘‘सुतमेतं, भो गोतम, पापका समाचारा दिस्सन्ति चेव सुय्यन्ति चा’’तिआदीसु विय. ‘‘भिक्खु खो, उपालि ¶ , सङ्घं भिन्दती’’तिआदीसु (चूळव. ३५४) विय अवधारणत्थे वा. वेरञ्जायं भवो विज्जमानो. इत्थम्भूतस्स एवं भूतस्स. कथं भूतस्स? सक्यपुत्तस्स सक्यकुला पब्बजितस्स, एवं हुत्वा ठितस्स कित्तिसद्दो अब्भुग्गतोति अभिसद्देन योगे उपयोगवचनानि होन्तीति अत्थो.
कामुपादानपच्चया एव मेत्तं भावेति, ब्रह्मलोके निब्बत्ततीति इमिना कामुपादानहेतु कम्मं कत्वा कामभवे एव निब्बत्ततीतिवादीनं वादो पटिक्खित्तोति वदन्ति, ‘‘ब्रह्मलोके पणीता कामा’’ति सुत्वा, कप्पेत्वा वा पच्छा ‘‘तत्थ सम्पत्तिं अनुभविस्सामी’’ति कामुपादानपच्चया तदुपगं करोतीति ब्रह्मलोकेपि कामनीयट्ठेन कामा, ‘‘तदारम्मणत्ता तण्हा कामुपादानन्ति वुत्ता’’ति च वदन्ति, वीमंसितब्बं. कम्मञ्च चक्खुस्स जनककारणं, कम्मस्स मूलकारणं तण्हा, तस्मा न मूलकारणं होति जनकं. रूपतण्हादयो दुक्खसच्चं खन्धपरियापन्नत्ता, ‘‘यम्पिच्छं न लभति, तम्पि दुक्ख’’न्ति (दी. नि. २.३८७; म. नि. १.१३१; विभ. १९०) वचनतो च. तस्स मूलकारणभावेन समुट्ठापिकाति तस्स कारणभूतस्स इमस्स खन्धपञ्चकस्स समुट्ठापिकाति योजेतब्बं. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) वचनतो तस्स एव कारणन्तिपि वत्तुं वट्टति. अपिच ‘‘रूपादि विय तण्हापि तण्हाय उप्पत्तिप्पहानट्ठान’’न्ति वचनतो रूपादि विय तण्हापि दुक्खसच्चं कतं. वुत्तञ्हेतं ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’ति (दी. नि. २.४००; विभ. २०३) च ‘‘एत्थेसा तण्हा पहीयमाना पहीयती’’ति (दी. नि. २.४०१; म. नि. १.१३४) च. विसुद्धिमग्गे ‘‘सब्बाकारेन पन उपादानक्खन्धपञ्चकं दुक्खञ्चेव अरियसच्चञ्च अञ्ञत्र तण्हाया’’ति वचनतो इध रूपतण्हादयो दुक्खसच्चन्ति वचनं विरुज्झतीति चे? न, अञ्ञमञ्ञासङ्करभावेन दस्सेतुं तत्थ तत्थ वुत्तत्ता. यदि तण्हा उपादानक्खन्धपरियापन्ना न भवेय्य, सच्चविभङ्गे ‘‘तत्थ कतमे संखित्तेन पञ्चुपादानक्खन्धा दुक्खा. सेय्यथिदं, रूपुपादानक्खन्धो ¶ ..पे… विञ्ञाणुपादानक्खन्धो’’ति (विभ. २०२) एत्थ ‘‘ठपेत्वा तण्हं सङ्खारुपादानक्खन्धो’’ति वत्तब्बं भवेय्य, न च वुत्तं, तस्मा दुक्खसच्चपरियापन्ना तण्हाति चे? न, हेतुफलसङ्करदोसप्पसङ्गतो. न सङ्करदोसोति चे? सच्चविभङ्गपाळियञ्हि पञ्चहि कोट्ठासेहि समुदयसच्चं निद्दिट्ठं.
कथं? तण्हाति एको वारो, तण्हा च अवसेसा च किलेसाति दुतियो, तण्हा च अवसेसा च किलेसा अवसेसा च अकुसला धम्माति ततियो, तण्हा च अवसेसा च किलेसा ¶ अवसेसा च अकुसला धम्मा तीणि च कुसलमूलानि सासवानीति चतुत्थो, तण्हा च अवसेसा च किलेसा अवसेसा च अकुसला धम्मा तीणि च कुसलमूलानि सासवानि अवसेसा च सासवा कुसला धम्माति पञ्चमो वारोति. आम निद्दिट्ठं, तथापि अभिधम्मभाजनियेयेव, न अञ्ञस्मिं, सो च नयो अरियसच्चनिद्देसे न लब्भति. तथा हि तत्थ ‘‘चत्तारि सच्चानि’’च्चेवाह, सुत्तन्तभाजनियपञ्हपुच्छकेसु विय ‘‘चत्तारि अरियसच्चानी’’ति न वुत्तं, तस्मा सुत्तन्तभाजनियोव पमाणं तत्थ च तण्हाय वुत्तत्ता. यथाह ‘‘तत्थ कतमं दुक्खसमुदयं अरियसच्चं, यायं तण्हा पोनोभविका…पे… सेय्यथिदं, कामतण्हा’’तिआदि (विभ. २०३). ‘‘यदनिच्चं तं दुक्ख’’न्ति (सं. नि. ३.१५) इमिना परियायेन वुत्तत्ता तत्थ वुत्तम्पि पमाणमेव. ‘‘पठमं झानं उपसम्पज्ज विहरति पथवीकसिण’’न्ति (ध. स. १८६ आदयो) वचनतो ‘‘कसिणानी’’ति झानानि वुत्तानि. केचि ‘‘उग्गहनिमित्तपटिभागनिमित्ते सन्धाय वुत्त’’न्ति वदन्ति, तं न सुन्दरं. ‘‘द्वत्तिंसाकारापि पण्णत्तिं विस्सज्जेत्वा पटिकूलाति सति पट्ठपेतब्बा’’ति वचनतो सतिगोचरा रूपादयो च वेदितब्बा.
सद्धाहिरोत्तप्पबाहुसच्चवीरियारम्भोपट्ठितसतिसम्पजञ्ञताति इमे सत्त सद्धम्मा नाम. सभावतोति दुक्खतो. न चवतीति देवे सन्धाय. ञातेय्यन्ति ञातब्बं. दट्ठेय्यन्ति दट्ठब्बं. अथ वा पन ‘‘नाहं गमनेन लोकस्स अन्तं ञातेय्य’’न्ति वदामीति अत्थो. लोकन्ति खन्धलोकं. गमनेन न पत्तब्बोति सरीरगमनेन, अगतिगमनेन वा न पत्तब्बो, अरियगमनेन लोकन्तं पत्वाव दुक्खा अत्थि पमोचनन्ति वुत्तं होति. समितावीति समितकिलेसो. आहारट्ठितिकाति पच्चयट्ठितिका. ये केचि ¶ पच्चयट्ठितिका, सब्बे ते लुज्जनपलुज्जनट्ठेन एको लोकोति अधिप्पायो. सङ्खारा हि सकसकपच्चयायत्तताय सत्ता विसत्ता सत्ता नाम. परिहरन्ति परिचरन्ति. दिसाति उपयोगबहुवचनं. भन्ति पटिभन्ति. के ते? तेयेव विरोचमाना पभस्सरा चन्दिमसूरिया. अट्ठ लोकधम्मा सङ्खाराव. ‘‘सिनेरुस्स समन्ततो’’ति वचनतो युगन्धरादयो सिनेरुं परिक्खिपित्वा परिमण्डलाकारेन ठिताति वदन्ति. परिक्खिपित्वा अच्चुग्गतो लोकधातु अयं. ‘‘म-कारो पदसन्धिकरो’’ति वदन्ति. अञ्ञथापि लक्खणादिभेदतो सङ्खारलोकं, आसयानुसयभेदतो सत्तलोकं, चक्कवाळादिपरिमाणतो ओकासलोकञ्च सब्बथापि विदितत्ता लोकविदू.
विमुत्तिञाणदस्सनं कामावचरं परित्तं लोकियं, तेन सब्बं लोकं कथं अभिवति? असदिसानुभावत्ता सब्बञ्ञुतञ्ञाणं विय. तञ्हि अत्तनो विसये भगवतो सब्बञ्ञुतञ्ञाणगतिकं ¶ , लहुतरप्पवत्ति च भवङ्गचित्तद्वयानन्तरं उप्पत्तितो. न कस्सचि एवंलहुतरं चित्तं उप्पज्जति, अपि आयस्मतो सारिपुत्तस्स, तस्स किरेस चित्तवारो पञ्चदसभवङ्गानन्तरन्ति. अग्गिसिखधूमसिखा च नागा किर सीहळदीपे. अत्थस्स दीपकं पदं अत्थपदं. एकत्थदीपकं पदं, सब्बमेतं वाक्यन्ति अत्थो. अट्ठ दिसा नाम अट्ठ विमोक्खा, समापत्तियो वा. सत्थवाहो सत्थाति निपातितो यथा पिसितासो पिसाचो. उदके मण्डूको अहं आसिं, न थले मण्डूको, वारिमत्तमेव गोचरो, तस्स मे तव धम्मं सुणन्तस्स सीसं दण्डेन सन्निरुम्भित्वाति पाठसेसो. अनादरत्थे वा सामिवचनं. ‘‘एत्तकेनपि एवरूपा इद्धि भविस्सती’’ति सितं कत्वा. विमोक्खोति चेत्थ मग्गो, तदनन्तरिकं ञाणं नाम फलञाणं, तस्मिं खणे बुद्धो नाम. सब्बस्स बुद्धत्ताति कत्तरि. बोधेताति हेतुकत्तरि. सेट्ठत्थदीपकं वचनं सेट्ठं नाम, तथा उत्तमं. सच्छिकापञ्ञत्तीति सब्बधम्मानं सच्छिकरणवसेन सयम्भुता पञ्ञत्ति, अत्तना एव वा ञाता सच्छिकतातिपि सच्छिकापञ्ञत्ति. भगी भगवा चीवरपिण्डपातादीनं. भजी अरञ्ञवनपत्थानि पन्तानि सेनासनानि. भागी अत्थधम्मविमुत्तिरसस्स. रागादिकिलेसगणभग्गमकासि. भावितत्तनो भावितकायो. भवस्स अन्तं निब्बानं मग्गाधिगमेन तं गतोति भवन्तगो.
‘‘लोभं ¶ , भिक्खवे, एकं धम्मं पजहथा’’तिआदिना (इतिवु. १) नयेन एककादिवसेनागते गहेत्वा वदति. संकिलेसतण्हादिट्ठिदुच्चरितसंकिलेसवसेन अनिच्चदुक्खमनत्तासुभेसु निच्चन्तिआदिविपरियेसा. चीवरहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपात सेनासनइतिभवाभवहेतु वा (अ. नि. ४.९). चेतोखिला सत्थरि कङ्खति, धम्मे, सङ्घे, सिक्खाय, सब्रह्मचारीसु कुपितोति (दी. नि. ३.३१९; विभ. ९४१) आगता पञ्च. कामे अवीतरागो होति…पे… काये, रूपे, यावदत्थं उदरावदेहकं भुञ्जित्वा, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरतीति (दी. नि. ३.३२०; विभ. ९४१) आगता पञ्च विनिबन्धा. विवादमूलानि कोधो उपनाहो मक्खो पळासो इस्सा मच्छरियं माया साठेय्यं थम्भो सारम्भो सन्दिट्ठिपरामासिता आधानग्गाही दुप्पटिनिस्सग्गिता (अ. नि. ६.३६; दी. नि. ३.३२५). विभङ्गे पन ‘‘कोधो मक्खो इस्सा साठेय्यं पापिच्छता सन्दिट्ठिपरामासिता’’ति (विभ. ९४४) आगतं. तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, एवं छन्दरागो, अज्झोसानं, परिग्गहो, मच्छरियं, आरक्खो, आरक्खाधिकरणं, दण्डादानसत्थादान…पे… अकुसला धम्मा सम्भवन्तीति (दी. नि. २.१०४; ३.३५९; अ. नि. ९.२३; विभ. ९६३) वुत्तानं. रूपसद्दगन्धरसफोट्ठब्बधम्मतण्हाति छ, ता कामभवविभवतण्हावसेनेव ¶ अट्ठारस, ता एव अज्झत्तिकस्सुपादाय अट्ठारस, बाहिरस्सुपादाय अट्ठारसाति छत्तिंस, ता अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति एवं अट्ठसततण्हाविचरितानीति. मारेतीति मारो, पमादो ‘‘पमादो मच्चुनो पद’’न्ति (ध. प. २१) वचनतो. सम्माआजीवविनासनतो वा किलेसा वुच्चन्ति ‘‘मारो’’ति, वधकूपमत्ता खन्धाव मारा. अभिसङ्खारा जातिदुक्खाभिनिब्बत्तापनतो, जातस्स जरादिसम्भवतो च मारा. एकभवपरियापन्नजीवितमारणतो मच्चु मारो. अणिमता नाम परमाणु विय अदस्सनूपगमनं. लघिमता सरीरेन, चित्तेन वा सीघगमनं. महिमता चन्दिमसूरियादीनम्पिपाणिना परामसनादि. पत्ति नाम यथिच्छितदेसप्पत्ति. पकासनता, लाभकस्सत्थसाधनं वा पाकम्मं. ईसत्तं नाम सयंवसिता. वसित्तं नाम अपरवसिता. यत्थकामावसायितं नाम यत्थिच्छति यदिच्छति यावदिच्छति, तत्थ ताव तदत्थसाधनं. पीळनसङ्खतसन्तापविपरिणामट्ठेन ¶ वा दुक्खमरियसच्चन्तिआदिम्हि इदं चोदनापुब्बङ्गमं अत्थविस्सज्जनं – दुक्खादीनं अञ्ञेपि रूपतण्हादयो अत्था अत्थि, अथ कस्मा चत्तारो एव वुत्ताति चे? अञ्ञसच्चदस्सनवसेन आविभावतो.
‘‘तत्थ कतमं दुक्खेञाणं, दुक्खं आरब्भ या उप्पज्जति पञ्ञा’’तिआदिनापि (विभ. ७९४) नयेन एकेकसच्चारम्मणवसेनापि सच्चञाणं वुत्तं. ‘‘यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००) नयेन एकं सच्चं आरम्मणं कत्वा सेसेसु किच्चनिप्फत्तिवसेनापि वुत्तं. तत्थ यदा एकेकं सच्चं आरम्मणं करोति, तदा समुदयदस्सनेन ताव सभावतो पीळनलक्खणस्सापि दुक्खस्स यस्मा तं आयूहनलक्खणेन समुदयेन आयूहितं सङ्खतं, तस्मास्स सो सङ्खतट्ठो आवि भवति. यस्मा पन मग्गो किलेससन्तापहरो सुसीतलो, तस्मास्स मग्गदस्सनेन सन्तापट्ठो आवि भवति नन्दस्स अच्छरादस्सनेन सुन्दरिया अनभिरूपभावो विय. अविपरिणामधम्मस्स पन निरोधस्स दस्सनेन तस्स विपरिणामट्ठो आवि भवतीति वत्तब्बमेव नत्थि. सभावतो आयूहनलक्खणस्सपि समुदयस्स दुक्खदस्सनेन निदानट्ठो आवि भवति असप्पायभोजनतो उप्पन्नब्याधिदस्सनेन भोजनस्स ब्याधिनिदानभावो विय. विसंयोगभूतस्स निरोधस्स दस्सनेन संयोगट्ठो. निय्यानभूतस्स च मग्गस्स दस्सनेन पलिबोधट्ठोति. तथा निस्सरणस्सापि निरोधस्स अविवेकभूतस्स समुदयस्स दस्सनेन विवेकट्ठो आवि भवति. मग्गदस्सनेन असङ्खतट्ठो. इमिना हि अनमतग्गे संसारे मग्गो न दिट्ठपुब्बो, सोपि च सप्पच्चयत्ता सङ्खतो एवाति अप्पच्चयधम्मस्स असङ्खतभावो अतिविय पाकटो होति. दुक्खदस्सनेन पनस्स अमतट्ठो आवि भवति. दुक्खञ्हि विसं, अमतं निब्बानन्ति. तथा निय्यानलक्खणस्सापि ¶ मग्गस्स समुदयदस्सनेन ‘‘नायं हेतु निब्बानस्स पत्तिया, अयं हेतू’’ति हेत्वत्थो आवि भवति. निरोधदस्सनेन दस्सनट्ठो परमसुखुमरूपानि पस्सतो ‘‘विप्पसन्नं वत मे चक्खू’’ति चक्खुस्स विप्पसन्नभावो विय. दुक्खदस्सनेन अधिपतेय्यट्ठो अनेकरोगातुरकपणजनदस्सनेन इस्सरजनस्स उळारभावो वियाति एवमेत्थ लक्खणवसेन, एकस्स अञ्ञसच्चदस्सनवसेन च इतरेसं तिण्णं आविभावतो ¶ एकेकस्स चत्तारो अत्था वुत्ता. उपधिविवेको निक्किलेसता.
पटिपक्खं अत्थयन्तीति पच्चत्थिका. पति विरुद्धा अमित्ता पच्चामित्ता. सच्छिकत्वा पवेदेतीति एत्तावता भगवतो सब्बञ्ञुतं दीपेति. तेन ञाणसम्पत्तिं दीपेत्वा इदानि करुणासम्पत्तिं दीपेतुं ‘‘सो धम्मं देसेसी’’तिआदिमाह. अथ वा किं सो पवेदेसीति? ञाणं, तं सब्बं तिलोकहितभूतमेव. सो धम्मं देसेसीति कीदिसं? ‘‘आदिकल्याण’’न्तिआदि. अनेन वचनेन वत्तुं अरहभावं दीपेति. सासनधम्मोति ओवादपरियत्ति. किच्चसुद्धियाति किलेसप्पहाननिब्बानारम्मणकिच्चसुद्धिया. सासनब्रह्मचरियं नाम सिक्खत्तयं, नवकोटिसहस्सानीतिआदिकं वा. मग्गमेव ब्रह्मचरियं मग्गब्रह्मचरियं. तस्स पकासकं पिटकत्तयं इध सात्थं सब्यञ्जनं नाम. छसु अत्थपदेसु सङ्खेपतो कासनं सङ्कासनं. आदितो कासनं पकासनं. उभयम्पि वित्थारेत्वा देसनं विवरणं. पुन विभागकरणं विभजनं. ओपम्मादिना पाकटकरणं उत्तानीकरणं. सोतूनं चित्तपरितोसजननेन, चित्तनिसानेन च पञ्ञापनं वेदितब्बं. ब्यञ्जनपदेसु अक्खरणतो अक्खरं, ‘‘एकक्खरपदमक्खर’’न्ति एके. विभत्तिअन्तं पदं. ब्यञ्जयतीति ब्यञ्जनं, वाक्यं. पदसमुदायो वा वाक्यं. विभागपकासो आकारो नाम. फुसतीति फस्सोतिआदि निब्बचनं निरुत्ति, निरुत्तिया निद्दिट्ठस्स अपदेसो निद्देसो नाम. फुसतीति फस्सो, सो तिविधो – सुखवेदनीयो दुक्खवेदनीयो अदुक्खमसुखवेदनीयोति. एतेसु अयं योजना – अक्खरेहि सङ्कासयति, पदेहि पकासयति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानिं करोति, निद्देसेहि पञ्ञापेति. अक्खरेहि वा सङ्कासयित्वा पदेहि पकासेति, ब्यञ्जनेहि विवरित्वा आकारेहि विभजति, निरुत्तीहि उत्तानिं कत्वा निद्देसेहि पञ्ञापेति. अक्खरेहि वा उग्घाटेत्वा पदेहि विनेति उग्घटितञ्ञुं, ब्यञ्जनेहि विवरित्वा आकारेहि विनेति विपञ्चितञ्ञुं, निरुत्तीहि नेत्वा निद्देसेहि विनेति नेय्यन्ति वेदितब्बं. अत्थोति भासितत्थो. तस्सेवत्थस्स पटिविज्झितब्बो सको सको भावो पटिवेधो नाम. तं उभयम्पि अत्थो नाम. तेन वुत्तं ‘‘अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थ’’न्ति. धम्मोति वा देसनाति वा ब्यञ्जनमेव. निद्दोसभावेन परिसुद्धं सासनब्रह्मचरियं, सिक्खत्तयपरिग्गहितो ¶ मग्गो च, उभयम्पि ब्रह्मचरियपदेन ¶ सङ्गहितं. पटिपत्तियाति पटिपत्तिहेतु. आगमब्यत्तितोति पुनप्पुनं अधीयमाना खन्धादयो पाकटा होन्ति. दुरुत्तसत्थानि अधीयमानानि सम्मोहमेवावाहन्ति.
२-३. कच्चि खमनीयं सीतुण्हादि. कच्चि यापनीयं यथालद्धेहि जीवितसाधनेहि जीवितं. अप्पाबाधन्ति अप्पोपसग्गं, अप्पातङ्कन्ति अप्परोगं. कच्चि लहुट्ठानं सरीरकिच्चे. कच्चि बलं समणकिच्चे. कच्चि फासुविहारो यथावुत्तनयेन अप्पाबाधताय, अनुक्कण्ठनादिवसेन वा. सत्तसट्ठितो पट्ठाय पच्छिमवयो, उत्तरामुखोति वुत्तं होति. लोकविवरणे जाते इध किं ओलोकेसि, नत्थेत्थ तया सदिसोपीति आह ‘‘त्वं सदेवकस्स लोकस्स अग्गो’’तिआदि. आसभिं उत्तमं. उपपत्तिवसेन देवा. रूपानं परिभोगवसेन, पत्थनावसेन वा उप्पन्ना रागसम्पयुत्ता सोमनस्सवेदनानुरूपतो उप्पज्जित्वा हदयतप्पनतो अम्बरसादयो विय ‘‘रूपरसा’’ति वुच्चन्ति. तथागतस्स पहीनाति अधिकारवसेनाह. तथागतस्सपि हि कस्सचि ते पहीनाति मत्थकच्छिन्नतालो विय कता. कथं? रूपरसादिवचनेन विपाकधम्मधम्मा गहिता, ते विज्जमानापि मत्थकसदिसानं तण्हाविज्जानं मग्गसत्थेन छिन्नत्ता आयतिं तालपन्तिसदिसे विपाकक्खन्धे निब्बत्तेतुं असमत्था जाता. तस्मा तालावत्थु विय कता. ‘‘कुसलसोमनस्सापि एत्थ सङ्गहिता’’ति वदन्ति. पठममग्गेन पहीना कम्मपथट्ठानिया, दुतियेन उच्छिन्नमूला ओळारिका, ततियेन तालावत्थुकता कामरागट्ठानिया. चतुत्थेन अनभावंकता रूपरागारूपरागट्ठानिया. अपरिहानधम्मतं पन दीपेन्तो ‘‘आयतिं अनुप्पादधम्मा’’ति आह. तदङ्गप्पहानेन वा पहीना विपस्सनाक्खणे, झानस्स पुब्बभागक्खणे वा, विक्खम्भनप्पहानेन उच्छिन्नमूला झानक्खणे. ‘‘विविच्चेव कामेही’’ति (पारा. ११) हि वुत्तं. समुच्छेदप्पहानेन तालावत्थुकता ततियविज्जाधिगमक्खणे. इत्थम्भूता पन ते रूपरसादयो अनभावंकता आयतिमनुप्पादधम्माति एकमेविदं अत्थपदं. पठमाय वा अभिनिब्भिदाय पहीना, दुतियाय उच्छिन्नमूला, ततियाय तालावत्थुकता. इत्थम्भूता यस्मा अनभावंकता नाम होन्ति, तस्मा आयतिंअनउप्पादधम्माति वेदितब्बा. अथ वा दुक्खञाणेन पहीना, समुदयञाणेन उच्छिन्नमूला ¶ , निरोधञाणेन तालावत्थुकता, मग्गञाणेन अनभावंकता, पच्चवेक्खणञाणेन आयतिं अनुप्पादधम्माति वेदितब्बा. लोकियमग्गेन वा पहीना, दस्सनमग्गेन उच्छिन्नमूला, तिविधेन भावनामग्गेन तालावत्थुकतातिआदि. ब्राह्मणस्स अविसयत्ता धम्मरसा न उद्धटा.
११. धम्मधातुन्ति एत्थ सब्बञ्ञुतञ्ञाणं धम्मधातु नाम. अनुकम्पवचनानुरूपं ‘‘पुण्णचन्दो विया’’ति वुत्तं, सूरियवचनं ‘‘सुप्पटिविद्धत्ता’’तिवचनानुरूपं, पथवीसमचित्तताय कारणं ¶ ‘‘करुणाविप्फार’’न्ति वदन्ति. पटिच्छादेतब्बे हि अत्तनो गुणे ‘‘आरद्धं खो पन मे वीरिय’’न्तिआदिना पकासेन्तो अत्तनो करुणाविप्फारं पकासेतीति गहेतब्बो. वरभूरिमेधसो वरपुथुलञाणो, भूरीति वा भूमि, भूमि विय पत्थटवरपञ्ञोति अत्थो. अबुज्झि एत्थातिपि अधिकरणेन रुक्खो बोधि. सयं बुज्झति, बुज्झन्ति वा तेन तंसमङ्गिनोति मग्गो बोधि, एवं सब्बञ्ञुतञ्ञाणम्पि. बुज्झीयतीति निब्बानं बोधि. तिस्सन्नं विज्जानं उपनिस्सयवतो यथासम्भवं तिस्सो विज्जा वेदितब्बा. एकग्गतावसेन तिक्खभावो. तिक्खोपि एकच्चो सरो लक्खं पत्वा कुण्ठो होति, न तथा इदं. सतिन्द्रियवसेनस्स खरभावो, सद्धिन्द्रियवसेन विप्पसन्नभावो, अन्तरा अनोसक्कित्वा किलेसपच्चत्थिकानं सुट्ठु अभिभवनतो वीरियिन्द्रियवसेनस्स सूरभावो च वेदितब्बो. मग्गविजायनत्थं गब्भग्गहणकालो सङ्खारुपेक्खानन्तरमनुलोमत्ता.
छन्दोति च सङ्कप्पोति च अवत्थन्तरभेदभिन्नो रागोव –
‘‘सेनहात्थ्यङ्गमुपेति,
रत्तहदयो रागेन;
सम्मगते रत्तकाममुपेति,
कामपतितं लोकस्स मात्रालमती’’ति –
आदीसु विय –
विभङ्गेयेव किञ्चापि अत्थो वुत्तोति एत्थ अयमधिप्पायो – विभङ्गपाळिं आनेत्वा इध वुत्तोपि सब्बेसं उपकाराय न होति, तस्मा तं अट्ठकथानयेनेव पकासयिस्सामीति. इतोति कामेहि. कायविवेकादीसु ¶ उपधिविवेको ततियो, तस्मा ततियं छड्डेत्वा द्वे गहेत्वा तदङ्गादीसु विक्खम्भनविवेकं गहेत्वा ‘‘तयो एवा’’ति वुत्ता. एवं सति चित्तविक्खम्भना एकत्था एवाति विसेसो न सियाति चे? अप्पनावारत्ता न पनेवं दट्ठब्बं. कायविवेकग्गहणेन पुब्बभागग्गहणं ञायति, तस्मा चित्तविवेकोति तदङ्गविवेको वुत्तो, विक्खम्भनेन अप्पनाकालेति गहेतब्बं असङ्करतो. अथ वा चित्तविवेकेन तदङ्गविक्खम्भना गहिता, इतरेन विक्खम्भनविवेको एवातिपि युत्तं, किलेसकामत्ता वा द्वीसु कम्मेसु परियापन्नो पुरिसो विय. यथा अविज्जमानेन अविज्जमानपञ्ञत्तिवसेन लोके ‘‘सफलो रुक्खो’’ति ¶ वुच्चति, तथेव विज्जमानेन विज्जमानपञ्ञत्तिवसेन सासने ‘‘सवितक्कं सविचारं झान’’न्ति वुच्चतीति अधिप्पायो.
वूपसमाति एत्थ केसं वूपसमाति, किं पठमज्झानिकानं, उदाहु दुतियज्झानिकानन्ति? एत्थ यदि पठमज्झानिकानं, नत्थि तेसं वूपसमो. न हि पठमज्झानं वितक्कविचाररहितं अत्थि. यदि दुतियज्झानिकानं, नत्थेव वूपसमो तत्थ तदभावाति चे? तेनेतं वुच्चति ‘‘समतिक्कमा’’ति, समतिक्कमोपि न तेसंयेव. किन्तु सकलस्सपि पठमज्झानधम्मरासिस्साति चे? तेनेतं वुच्चति ‘‘ओळारिकस्स पन समतिक्कमा’’तिआदि. सब्बेपि पठमज्झानधम्मा ओळारिकाव दुतियज्झानतो, न केवलं वितक्कविचारद्वयमेवाति चे? न वितक्कविचारायेव तेहि सम्पयुत्तानं ओळारिकभावतोति तेस्वेव आदीनवदस्सनेन दुतियज्झानक्खणे तेसं अभावो होति. तेन वुत्तं ‘‘दुतियज्झानक्खणे अपातुभावा’’ति, यस्स धम्मस्सानुभावेन, योगेन वा इदं झानं ‘‘सम्पसादन’’न्ति वुच्चति ‘‘एकोदिभाव’’न्ति च, तस्स दस्सनत्थं सद्धासमाधयो विभङ्गे वुत्ता. पणीतभोजनसिक्खापदे (पाचि. २५७ आदयो) सप्पिआदयो वियाति वुत्ते अयं अत्थवण्णना न विरुज्झति. समं पस्सतीति लीनुद्धच्चं पहाय खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा छळङ्गुपेक्खा. नीवरणादिपटिसङ्खासन्तिट्ठनागहणे मज्झत्तभूता उपेक्खा, अयं सङ्खारुपेक्खा नाम. विचिनने मज्झत्तभूता उपेक्खा विपस्सनुपेक्खा नाम. तत्थ छळङ्गुपेक्खा ब्रह्मविहारुपेक्खा बोज्झङ्गुपेक्खा तत्रमज्झत्तुपेक्खा झानुपेक्खा पारिसुद्धुपेक्खा ¶ च अत्थतो एका तत्रमज्झत्तुपेक्खाव, अवत्थाभेदेन भेदो नेसं. सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि एकता पञ्ञावसेन, किच्चवसेन पन दुविधता वेदितब्बा.
छळङ्गुपेक्खा कामावचरा, ब्रह्मविहारुपेक्खा रूपावचरातिआदिना भूमिवसेन. छळङ्गुपेक्खा खीणासवस्सेव, ब्रह्मविहारुपेक्खा तिण्णम्पि पुथुज्जनसेक्खासेक्खानन्ति एवं पुग्गलवसेन. छळङ्गुपेक्खा सोमनस्सुपेक्खासहगतचित्तसम्पयुत्ता, ब्रह्मविहारुपेक्खा उपेक्खासहगतचित्तसम्पयुत्ता एवाति एवं चित्तवसेन. छळङ्गुपेक्खा छळारम्मणा, ब्रह्मविहारुपेक्खा धम्मारम्मणावाति आरम्मणवसेन. वेदनुपेक्खा वेदनाक्खन्धेन सङ्गहिता, इतरा नव सङ्खारक्खन्धेनाति खन्धसङ्गहवसेन. छळङ्गुपेक्खा ब्रह्मविहारबोज्झङ्गझानुपेक्खा पारिसुद्धितत्रमज्झत्तुपेक्खा च अत्थतो एका, तस्मा एकक्खणे एकाव सिया, न इतरा, तथा सङ्खारुपेक्खाविपस्सनुपेक्खापि. वेदनावीरियुपेक्खानं एकक्खणे सिया उप्पत्तीति. छळङ्गुपेक्खा अब्याकता, ब्रह्मविहारुपेक्खा कुसलाब्याकता, तथा सेसा. वेदनुपेक्खा पन सिया ¶ अकुसलापि. एवं कुसलत्तिकवसेन. दसपेता सङ्खेपेन चत्तारोव धम्मा वीरियवेदनातत्रमज्झत्तञाणवसेन. ‘‘दुक्खदोमनस्ससुखसोमनस्सान’’न्ति एवं पहानक्कमेन अवत्वा विभङ्गे वुत्तनयेन कस्मा वुत्तानीति चे? सुत्तानुरक्खणत्थं. इट्ठानिट्ठविपरीतन्ति एत्थ ‘‘आरम्मणवसेन अग्गहेत्वा इट्ठानिट्ठविपरीताकारेन अनुभवतीति गहेतब्ब’’न्ति वदन्ति. कस्मा? एकंयेव कसिणं आरब्भ सब्बेसं पवत्तितो. ततियज्झानतो पट्ठाय उपकारा हुत्वा आगताति सतिसीसेन देसना कता, विगतवलाहकादिना सोम्मताय रत्तिया वलाहकादिना कालुस्सिये सतिपि दिवा विय अनुपकारिका न होति रत्तिं, तस्मा ‘‘अत्तनो उपकारकत्तेन वा’’ति वुत्तं. ‘‘सूरियप्पभाभिभवा, रत्तिया अलाभाति इमे द्वे हेतू अपरिसुद्धताय कारणं. सोम्मभावेन, अत्तनो उपकारकत्तेन चाति इमे द्वे सभागताय कारण’’न्ति वदन्ति, तस्सा अपरिसुद्धाय जातियाति वुत्तं होति, तस्मा कारणवचनन्ति एके.
झानकथावण्णना निट्ठिता.
पुब्बेनिवासकथावण्णना
१२. चित्तेकग्गतासभागत्ता ¶ झानानं ‘‘केसञ्चि चित्तेकग्गतत्थानी’’ति आह. कुसलानं भवोक्कमनसभागत्ता ‘‘केसञ्चि भवोक्कमनत्थानी’’ति. असभागत्ता सेसट्ठानेसु ‘‘पादकत्थानी’’ति अवत्वा ‘‘पादकानी’’ति आह. तेन पादकभूतानम्पि यथासम्भवं चित्तेकग्गता भवोक्कमनतावहतं, इतरेसं यथासम्भवं पादकतावहतञ्च दीपेति. असभागत्ता जवनविपस्सनापादकानि समानानि अभिञ्ञापादकानि च होन्ति, अभिञ्ञापादकानि च विपस्सनापादकानि होन्तीतिपि दीपेति, तथा पादकाभावं दीपेति. अभिञ्ञाय हि चतुत्थमेव पादकं, न इतरानि. तेसु चतुत्थस्स ततियं पादकं, ततियस्स दुतियं, दुतियस्स पठमन्ति. अथ वा ‘‘चत्तारि झानानी’’ति यथालाभतो वुत्तं.
विनयनिदाननिमित्तं, वेरञ्जनिवासकप्पनं;
सत्थु यस्मा तस्मा भगवा, विज्जत्तयमाह वेरञ्जे.
वुत्तञ्हेतं ‘‘विनये सुप्पटिपन्नो भिक्खु सीलसम्पत्तिं निस्साया’’तिआदि (पारा. अट्ठ. १.पठममहासङ्गीतिकथा). सीलवतो हि सीलपच्चवेक्खणत्थं रत्तिट्ठानदिवाठानेसु निसिन्नस्स निसज्जनतो पट्ठाय अत्तनो अतीतकिरियानुस्सरणबहुलताय पुब्बेनिवासानुस्सतिविज्जा अप्पकसिरेन ¶ समिज्झति. तथा अत्तानं पटिच्च सत्तानं चुतिपरिग्गहणसीलताय चुतूपपातञाणं अप्पकसिरेन समिज्झति, उदकादीसु सुखुमत्त दस्सनसीलताय दिब्बचक्खुञाणं समिज्झति. यस्मा सत्तविधमेथुनसंयोगपरिवज्जनेन, कामासवादिपरिवज्जनेन वा ब्रह्मचरियं अखण्डादिभावं पापुणाति, तस्मास्स आसवक्खयञाणं अप्पकसिरेन समिज्झतीति एत्थ विनयनिदाने विज्जत्तयमेव दस्सितं, तस्मा आह ‘‘येसञ्च गुणानं दायकं अहोसि, तेसं एकदेसं दस्सेन्तो’’ति, अञ्ञथा विज्जत्तयपटिलाभमत्तप्पसङ्गो सियाति.
सो एवन्ति इमिना किञ्चापि चतुन्नं झानानं पुब्बभागपटिपदापि सङ्गहं गच्छति, न केवलं पुरिमज्झानत्तिकमेव, तथापि केवलं पुरिमज्झानत्तिकमेव गण्हन्तो ‘‘एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं, इमिना पठमज्झानाधिगमादिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं होती’’ति आह, तं कस्माति ¶ चे? सम्भारभूमित्ता. वुत्तञ्हेतं अट्ठकथायं (विसुद्धि. २.३८१) ‘‘एत्थ च पुरिमानि तीणि झानानि यस्मा पीतिफरणेन च सुखफरणेन च सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा लहुमुदुकम्मञ्ञकायो हुत्वा इद्धिं पापुणाति, तस्मा इमिना परियायेन इद्धिलाभाय संवत्तनतो सम्भारभूमियोति वेदितब्बानि. चतुत्थज्झानं पन इद्धिलाभाय पकतिभूमि एवा’’ति. इदमेव वा अत्थं सन्धायाह ‘‘पुब्बे इमानि चत्तारि झानानि केसञ्चि अभिञ्ञापादकानी’’ति. यदि एवं चतुत्थज्झानम्पि अन्तोकत्वा एवन्ति किमत्थं न वुत्तं. तञ्हि पकतिभूमीति चे? न वत्तब्बं, चतुत्थज्झानतो परस्स समाहितादिभावप्पत्तस्स चित्तस्स अत्थिभावप्पसङ्गतो. यस्मा यस्मिं सति ‘‘पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसि’’न्ति वुत्तं, तस्मा तस्मिं चतुत्थज्झानचित्ते पकतिभूमिभावप्पत्ते अभिञ्ञापादके जाते परिकम्मचित्तं ‘‘पुब्बेनिवासानुस्सतिञाणाय अभिनिन्नामेसि’’न्ति आह. अभिनीहारक्खमं होतीति एत्थ तं इद्धिविधाधिगमत्थाय परिकम्मचित्तं अभिनीहरति. कसिणारम्मणतो अपनेत्वा इद्धिविधाभिमुखं पेसेसि. गण्ठिपदे पन ‘‘अभिञ्ञापादकज्झानतो इद्धिविधञाणादीनं नीहरणत्थ’’न्ति वुत्तत्ता अभिनीहारक्खमन्ति अत्थो पकप्पितो.
सो एवं समाहिते एवं आनेञ्जप्पत्तेति योजना वेदितब्बा दुतियविकप्पे, नीवरणदूरीभावेन वितक्कादिसमतिक्कमेनाति पठमज्झानादीनं किच्चसङ्गण्हनतो. अयं योजना पठमविकप्पे न सम्भवति ‘‘परिसुद्धेतिआदीसु पना’’ति वचनेन ‘‘एव’’न्ति पदस्स अनुप्पबन्धनिवारणतो. तेनेव ‘‘उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे’’तिआदिमाह. इच्छावचरानन्ति ‘‘अहो वताहं आपत्तिञ्चेव आपन्नो अस्सं, न च मं भिक्खू जानेय्यु’’न्तिआदिना ¶ (म. नि. १.६०) नयेन उप्पन्नइच्छावसेन पवत्तानं कोपअपच्चयानं अभावेन अनङ्गणेति अत्थो. एत्थ च पन यथावुत्तप्पकारा इच्छापि पठमज्झानादीनं अधिगमाय अन्तरायिका ‘‘सम्पजानमुसावादो खो पनायस्मन्तो अन्तरायिको धम्मो’’ति (महाव. १३४) वुत्तत्ता, पगेव इच्छावचरा कोपअपच्चया, तस्मा वुत्तं ‘‘झानपटिलाभपच्चनीकानं पापकानं इच्छावचरान’’न्तिआदि. कत्थचि पन ‘‘झानपटिलाभपच्चयानं इच्छावचरान’’न्ति पोत्थकेसु पाठो दिस्सति, सो पमादलेखो, गण्ठिपदे च ‘‘अहो वत सत्था ममञ्ञेव पटिपुच्छित्वा धम्मं देसेय्या’’ति ¶ यो तदत्थो लिखितो, सो दुल्लिखितो. न हि झानपटिलाभपच्चया कोपादयो अनङ्गणसुत्ते (म. नि. १.५७ आदयो) वुत्ता, ‘‘न च युत्तितो सम्भवन्ति झानलाभिनो तदभावा’’ति आचरियो वदति, तं वीमंसितब्बं. एत्थ विज्जत्तयस्स उत्तरुत्तरविसेसदस्सनत्थं ‘‘सो एवं समाहिते चित्ते’’तिआदिना पुनप्पुनं अट्ठङ्गनिदस्सनं कतन्ति वेदितब्बं. उत्तरुत्तरविसेसा चेभासं अत्तदुक्खपरदुक्खदस्सनतदुपसमत्तदीपनतो वेदितब्बा. भगवा हि पुब्बेनिवासानुस्सतिञाणेन अत्तनो अनन्तसंसारदुक्खं पस्सित्वा, चुतूपपातञाणेन परस्स च लोकस्स आसवक्खयञाणेन तदुभयवूपसमत्तञ्च पस्सित्वा तं देसेति, पठमेन वा अत्तदुक्खदस्सनतो अत्तसिनेहपरिच्चागं दीपेति. दुतियेन परदुक्खदस्सनतो परेसु कोपपरिच्चागं, ततियेन अरियमग्गदस्सनतो मोहपरिच्चागञ्च दीपेति. एवं नानागुणविसेसदीपनतो इमस्सेव लोकियाभिञ्ञाद्वयस्स इध गहणं कतन्ति वेदितब्बं.
यस्मा अतीतजाति एव निवासो, तस्मा ‘‘अतीतजातीसू’’ति न वत्तब्बन्ति चे? न, जातिया एकदेसेपि निवासवोहारसिद्धिदस्सनतो. पाळियं किञ्चापि ‘‘एकम्पि जातिं द्वेपि जातियो’’तिआदिवचनेन सकलजातिया अनुस्सरणमेव पुब्बेनिवासानुस्सति विय दिस्सति, न एवं दट्ठब्बं. तदेकदेसानुस्सरणम्पि पुब्बेनिवासानुस्सति एवाति दस्सनत्थं, भुम्मवचनं कतं ओकासादिसङ्गहत्थञ्च. ‘‘छिन्नवटुमकानुस्सरणादीसू’’ति आदि-सद्देन अनिवुत्थलोकधातुदीपरट्ठनगरगामादिग्गहणं वेदितब्बं. गण्ठिपदे पन ‘‘तेसं छिन्नवटुमकानं लोकुत्तरसीलादीनि न भगवता बोधिसत्तकाले विञ्ञातानी’’ति वुत्तं. अत्थापत्तितो लोकियानि विञ्ञातानीति आपज्जति, तं दिब्बचक्खुञाणाधिकारे ‘‘अरियानं उपवादका’’ति वचनेन समेन्तं विय दिस्सति. न हि अरिये अपस्सन्तस्स एवं होति. किमत्थं पनेत्थ अनुस्सति वुत्ता, ननु एस विज्जाधिकारोति चे? आदिकम्मिकस्स सतिवसेन निब्बत्तितो, अतीतधम्मानं सतिया विसेसाधिकारत्ता च. वुत्तञ्हि ‘‘अनुस्सरामी’’ति.
‘‘वत्तमानेसु ¶ विज्जान-मतीतेस्वस्स सरति;
अनागतेसु धम्मेसु, सरति विज्जान पणिधी’’ति.
आचरियकुमारितेन सिलोकोपि वुत्तो.
तत्थ ¶ रागे उस्सन्नतरे तेजोसंवट्टो. दोसे आपोसंवट्टो. मोहे वायोसंवट्टो. केचि ‘‘दोसे तेजोसंवट्टो, रागे आपोसंवट्टो, मोहे वायोसंवट्टो’’ति वदन्ति. यस्मा अमुत्राति चित्तं, वचनं वा भवादिनियमेन होति, तस्मा ‘‘भवे वा’’तिआदि. एवंनामो एवंगोत्तोति पदद्वयेन अज्झत्तबहिद्धामूलकं पञ्ञत्तिसङ्खातं गोचरनिवासं दीपेति. पवत्तफलभोजनो सयंपतितफलाहारो. चतुरासीतिकप्पसहस्सपरमायुपरियन्तो वाति पणिधानतो पुब्बे. पटिनिवत्तन्तस्स पच्चवेक्खणं पुब्बेनिवासानुस्सतिञाणं न होति. ‘‘पुब्बेनिवासानुस्सतिञाणलाभीनं पनेतं आनुभावपरिदीपन’’न्ति गण्ठिपदे वुत्तं. अमुत्राति एत्थ पठमयोजनायं सीहोक्कन्तवसेन अनुस्सरणं वुत्तं, तञ्च खो अनुलोमवसेन. ‘‘पटिलोमवसेना’’तिपि लिखन्ति, तं दुविञ्ञेय्यं. सीहोक्कन्तं दस्सेतुं ‘‘अनेकासु कप्पकोटीसू’’तिआदि वुत्तं. यथा तन्ति निदस्सनेन पटिपत्तिसाधारणेन फलसाधारणतं दस्सेन्तो ब्राह्मणस्स आदरं जनेति, अत्तानमेवेकं उक्कंसेतीति वचनं निवारेति. ‘‘साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति तस्स पुब्बे उप्पन्नचित्ते एव नियोजेति. पठमा अभिनिब्भिदाति वचनेन अविज्जण्डकोसस्स बहुपटलभावं दस्सेति, तेन अट्ठगुणिस्सरियादिना अनभिनिब्भिदं दीपेति.
पुब्बेनिवासकथावण्णना निट्ठिता.
दिब्बचक्खुञाणकथावण्णना
१३. ‘‘चुतूपपातञाणाया’’ति फलूपचारेन वुत्तं. इदञ्हि दिब्बचक्खुञाणं रूपारम्मणत्ता परित्तपच्चुप्पन्नअज्झत्तबहिद्धारम्मणं होति. न चुतिं वा पटिसन्धिं वा आरम्मणं करोति. तस्मा ‘‘यथाकम्मूपगे सत्ते पजानामी’’ति (पारा. १३) वचनं विय फलूपचारेनेव वुत्तमिदन्ति वेदितब्बं. दिब्बविहारसन्निस्सितत्ता कारणोपचारेन दिब्बं. इमिना पन केचि आचरिया ‘‘कुसलाकुसला चक्खू दिब्बचक्खु कामावचर’’न्ति वदन्ति, ते पटिसेधिता होन्ति. चतुत्थज्झानपञ्ञा हि एत्थ अधिप्पेता. महाजुतिकत्ता महागतिकत्ताति एतेसु ¶ ‘‘सद्दसत्थानुसारेना’’ति वुत्तं. एकादसन्नं उपक्किलेसानं ¶ एवं उप्पत्तिक्कमो उपक्किलेसभावो च वेदितब्बो, महासत्तस्स आलोकं वड्ढेत्वा दिब्बचक्खुना नानाविधानि रूपानि दिस्वा ‘‘इदं नु खो कि’’न्ति विचिकिच्छा उदपादि, सो उपक्किलेसो उपक्किलेससुत्ते (म. नि. ३.२३६ आदयो) ‘‘विचिकिच्छाधिकरणञ्च पन मे समाधिम्हि चवि, समाधिम्हि चुते ओभासो अन्तरधायति दस्सनञ्च रूपान’’न्ति वचनतो. ततो ‘‘रूपानि मे पस्सतो विचिकिच्छा उप्पज्जति, इदानि न किञ्चि मनसि करिस्सामी’’ति चिन्तयतो अमनसिकारो, ततो किञ्चि अमनसिकरोन्तस्स थिनमिद्धं उदपादि, ततो तस्स पहानत्थं आलोकं वड्ढेत्वा रूपानि पस्सतो हिमवन्तादीसु दानवरक्खसादयो पस्सन्तस्स छम्भितत्तं उदपादि, ततो तस्स पहानत्थं ‘‘मया दिट्ठभयं पकतिया ओलोकियमानं नत्थि, अदिट्ठे किं नाम भय’’न्ति चिन्तयतो उप्पिलावितत्तं उदपादि. गण्ठिपदे पन ‘‘उप्पिलं दिब्बरूपदस्सेनेना’’ति वुत्तं, ‘‘तं दुवुत्तं परतो अभिजप्पावचनेन तदत्थसिद्धितो’’ति आचरियो वदति. ततो छम्भितत्तप्पहानत्थं ‘‘मया वीरियं दळ्हं पग्गहितं, तेन मे इदं उप्पिलं उप्पन्न’’न्ति वीरियं सिथिलं करोन्तस्स कायदुट्ठुल्लं कायदरथो कायालसियं उदपादि, ततो तं चजन्तस्स अच्चारद्धवीरियं उदपादि, तत्थ दोसं पस्सतो अतिलीनवीरियं उपदादि, ततो तं पहाय समप्पवत्तेन वीरियेन छम्भितत्तभया हिमवन्तादिट्ठानं पहाय देवलोकाभिमुखं आलोकं वड्ढेत्वा देवसङ्घं पस्सतो तण्हासङ्खाता अभिजप्पा उदपादि, ततो ‘‘मय्हं एकजातिकरूपं मनसि करोन्तस्स अभिजप्पा उप्पन्ना, तस्मा दानि नानाविधं रूपं मनसि करिस्सामी’’ति कालेन देवलोकाभिमुखं, कालेन मनुस्सलोकाभिमुखं आलोकं वड्ढेत्वा नानाविधानि रूपानि मनसि करोतो नानत्तसञ्ञा उदपादि, ततो ‘‘नानाविधरूपानि मे मनसि करोन्तस्स नानत्तसञ्ञा उदपादि, तस्मा दानि अभिजप्पादिभया इट्ठादिनिमित्तग्गाहं पहाय एकजातिकमेव रूपं मनसि करिस्सामी’’ति तथा करोतो अभिनिज्झायितत्तं रूपानं उदपादि एवं पहीनउपक्किलेसस्सापि अनधिट्ठितत्ता. ओभासञ्हि खो जानामि, न च रूपानि पस्सामीतिआदि जातं.
तस्सत्थो – यदा परिकम्मोभासमेव मनसि करोमि, तदा ओभासं सञ्जानामि, दिब्बेन चक्खुना रूपानि न च पस्सामि, रूपदस्सनकाले च ¶ ओभासं न जानामीति. किमत्थमिदं वुत्तं, न हि एतं उपक्किसेसगतन्ति? न केवलं उपक्किलेसप्पजहनमेवेत्थ कत्तब्बं, येन इदं विसुद्धं होति, अञ्ञम्पि तदुत्तरि कत्तब्बं अत्थीति दस्सनत्थं. विचिकिच्छा चित्तस्स उपक्किलेसोतिआदीसु ‘‘इमे धम्मा उपक्किलेसाति आदीनवदस्सनेन पजहिं, न मय्हं तदा उप्पन्नत्ता’’ति केचि वदन्ति. मानुसकं वाति इमिना सभावातिक्कमं दस्सेति. मंसचक्खुना ¶ वियाति इमिना परियत्तिग्गहणं, वण्णमत्तारम्मणतञ्च उपमेति. वण्णमत्ते हेत्थ सत्त-सद्दो, न ‘‘सब्बे सत्ता आहारट्ठितिका’’ति (अ. नि. १०.२७) एत्थ विय सब्बसङ्खतेसु, हीनजातिआदयो मोहस्स निस्सन्दो विपाको. कायदुच्चरितेन समन्नागता पुब्बे अतीतभवे अहेसुं, सम्पति निरयं उपपन्नाति एवं पाठसेसेन सम्बन्धो वेदितब्बो. ‘‘यथाकम्मूपगञाणञ्हि एकन्तमतीतारम्मणं, दिब्बचक्खु पच्चुप्पन्नारम्मण’’न्ति उभिन्नं किच्चवसेन वुत्तं. महल्लकोति समणानं सारुप्पमसारुप्पं, लोकाचारं वा न जानातीति अधिप्पायेन वुत्तत्ता गुणपरिधंसनेन गरहतीति वेदितब्बं. ‘‘नियतो सम्बोधिपरायनो’’ति (सं. नि. २.४१; ५.९९८, १००४) वुत्तो अरियपुग्गलो मग्गावरणं कातुं समत्थं फरुसवचनं यदि कथेय्य, अपायगमनीयम्पि करेय्य, तेन सो अपायुपगोपि भवेय्य, तस्मा उपपरिक्खितब्बन्ति एके. ‘‘वायामं मा अकासीति थेरेन वुत्तत्ता मग्गावरणं करोती’’ति वदन्ति. पुब्बेव सोतापन्नेन अपायद्वारो पिहितो, तस्मास्स सग्गावरणं नत्थि. ‘‘पाकतिकन्ति पवत्तिविपाकं अहोसी’’ति वदन्ति. ‘‘वुद्धि हेसा, भिक्खवे, अरियस्स विनये, यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोती’’ति (म. नि. ३.३७०; दी. नि. १.२५१) वचनतो पाकतिकं अहोसीति एके. सचे सो न खमतीति सोतापन्नादीनं खन्तिगुणस्स मन्दताय वा आयतिं तस्स सुट्ठु संवरत्थाय वा अक्खमनं सन्धाय वुत्तं. सुखानं वा आयस्स आरम्मणादिनो अभावा कालकञ्चिका असुरा होन्ति. ‘‘इतो भो सुगतिं गच्छा’’ति (इतिवु. ८३) वचनतो मनुस्सगतिपि. दिब्बचक्खुञाणविज्जाति दिब्बचक्खुमेव दस्सनट्ठेन ञाणं, तस्स तस्स अत्थस्स विन्दनट्ठेन विज्जाति अत्थो.
दिब्बचक्खुञाणकथावण्णना निट्ठिता.
आसवक्खयञाणकथावण्णना
१४. सो ¶ एवं समाहिते चित्तेति किं पुरिमस्मिंयेव, उदाहु अञ्ञस्मिंयेव चतुत्थज्झानचित्ते. अट्ठकथायम्पि यतो वुट्ठाय पुरिमविज्जाद्वयं अधिगतं, तदेव पुन समापज्जनवसेन अभिनवं अभिण्हं कतन्ति दस्सनत्थं ‘‘सो एवं समाहिते चित्तेति इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्ब’’न्ति वुत्तं. एत्थाह – यदि तदेव पुन समापज्जनवसेन अभिनवं कतं, अथ कस्मा पुब्बे विय ‘‘विपस्सनापादकं अभिञ्ञापादकं निरोधपादकं सब्बकिच्चसाधकं सब्बलोकियलोकुत्तरगुणदायकं इध चतुत्थज्झानचित्तं वेदितब्ब’’न्ति अवत्वा ‘‘इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्ब’’न्ति एत्तकमेव वुत्तं ¶ , ननु इध तथावचनट्ठानमेव तं अरहत्तमग्गेन सद्धिं सब्बगुणनिप्फादनतो, न पठमविज्जाद्वयमत्तनिप्फादनतोति? वुच्चते – अरियमग्गस्स बोज्झङ्गमग्गङ्गझानङ्गपटिपदाविमोक्खविसेसनियमो पुब्बभागवुट्ठानगामिनीविपस्सनाय सङ्खारुपेक्खासङ्खाताय नियमेन अहोसीति दस्सनत्थं विपस्सनापादकमिध वुत्तन्ति वेदितब्बं. तत्थ परियापन्नत्ता, न तदारम्मणमत्तेन. परियायतोति अञ्ञेनपि पकारेन. ‘‘इमे आसवा’’ति अयं वारो किमत्थं आरद्धो? ‘‘आसवानं खयञाणाया’’ति अधिकारानुलोमनत्थं. मग्गक्खणे हि चित्तं विमुच्चति, फलक्खणे विमुत्तं होतीति इदं एकत्तनयेन वुत्तं. यञ्हि विमुच्चमानं, तदेव अपरभागे विमुत्तं नाम होति. यञ्च विमुत्तं, तदेव पुब्बभागे विमुच्चमानं नाम होति. भुञ्जमानो एव हि भोजनपरियोसाने भुत्तावी नाम. ‘‘इमिना पच्चवेक्खणञाणं दस्सेती’’ति पच्चवेक्खणञाणस्स च पट्ठाने ‘‘मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति, फलं, निब्बानं, पहीने किलेसे पच्चवेक्खती’’ति अयमुप्पत्तिक्कमो वुत्तो. पवत्तिक्कमो पनेत्थ सरूपतो अत्थतोति द्विधा वुत्तो. तत्थ ‘‘विमुत्तमिति ञाणं अहोसी’’ति सरूपतो चतुब्बिधस्सपि पच्चवेक्खणञाणस्स पवत्तिक्कमनिदस्सनं. ‘‘खीणा जाती’’तिआदि अत्थतो. तेनेव अन्ते ‘‘अब्भञ्ञासि’’न्ति पुग्गलाधिट्ठानं देसनं अकासि पच्चवेक्खणञाणस्स तथा अप्पवत्तितो. अप्पटिसन्धिकं होतीति जानन्तो ‘‘खीणा जाती’’ति जानाति नाम. ‘‘दिब्बचक्खुना पच्चुप्पन्नानागतंसञाण’’न्ति अनागतंसञाणस्स च दिब्बचक्खुसन्निस्सितत्ता वुत्तं.
आसवक्खयञाणकथावण्णना निट्ठिता.
उपासकत्तपटिवेदनाकथावण्णना
१५. कण्णसुखतो ¶ हदयङ्गमतोति वचनमेव सन्धाय वुत्तं. अनत्तुक्कंसनतोतिआदि पुग्गलवसेन, कण्णसुखतोति सोतिन्द्रियं सन्धाय. आपाथारमणीयतोति ञाणापाथारमणीयतो. सयमेव हेट्ठामुखजातं वा, मग्गो पन असोको होति. तदा हि सोको पहीयमानो. चरियादिअनुकूलतो अप्पटिकूलं. ‘‘मधुरमिम’’न्ति वुत्तत्ता ‘‘धम्ममिम’’न्ति वचनं अधिकं विय दिस्सति. तस्मा ‘‘रागविरागमिम’’न्ति एवं विसुं विसुं योजेत्वा पुन पिण्डेत्वा धम्ममिमं उपेहीति योजेतब्बं, ‘‘धम्ममेव सरणत्थमुपेही’’ति पठन्ति किराति दीपेति. सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुग्गतिं परिक्किलेसं दुक्खं हिंसतीति रतनत्तयं सरणं नाम. तप्पसादतग्गरुतादीहि विहतकिलेसो तप्परायनताकारप्पवत्तो चित्तुप्पादो ¶ सरणगमनं. तंसमङ्गीसत्तो सरणं गच्छति. पभेदेन पन दुविधं सरणगमनं लोकुत्तरं लोकियन्ति. तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति. लोकियं पुथुज्जनानं सरणगमनुपक्किलेसं तदङ्गविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति. तं अत्थतो रतनत्तये सद्धापटिलाभो सद्धामूलिका च सम्मादिट्ठि. लोकुत्तरस्स चत्तारि सामञ्ञफलानि विपाकफलं, सब्बदुक्खक्खयो आनिसंसफलं. ‘‘यो च बुद्धञ्च धम्मञ्च…पे… सब्बदुक्खा पमुच्चती’’ति (ध. प. १९०-१९२) हि वुत्तं. लोकियस्स भवभोगसम्पदा. ‘‘ये केचि बुद्धं सरणं गतासे’’ति (दी. नि. २.३३२; सं. नि. १.३७) हि वुत्तं. लोकियसरणगमनं तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं होति, न महाविप्फारं. लोकुत्तरस्स नत्थि संकिलेसो. लोकियस्स सावज्जो अनवज्जोति दुविधो भेदो. तत्थ अञ्ञसत्थारादीसु अत्तसन्निय्यातनादीहि सावज्जो होति, सो अनिट्ठफलो. अनवज्जो कालकिरियाय, सो अविपाकत्ता अफलो. लोकुत्तरस्स नेवत्थि भेदो. भवन्तरेपि हि अरियसावको अञ्ञं सत्थारं न उद्दिसति. यो कोचि सरणगतो गहट्ठो उपासको. रतनत्तयउपासनतो उपासको. पञ्च वेरमणियो ¶ सीलं. सत्थसत्तमंसमज्जविसवाणिज्जारहितं धम्मेन जीविकं आजीवो. वुत्तसीलाजीवविपत्ति विपत्ति नाम. विपरीता सम्पत्ति.
१६. लच्छाम नु खोति दुग्गते सन्धाय वुत्तं. सक्खिस्साम नुखो नोति समिद्धे सन्धाय. तत्थ वेरञ्जायं. पग्गय्हतीति पत्तं पग्गहो, तेन पग्गहेन पत्तेनाति अत्थो. समादायेवाति निदस्सनं. न च वट्टतीति पुन पाकं किञ्चापि वट्टति, तथापि न सुट्ठु पक्कत्ता वुत्तं, ‘‘उत्तण्डुलभत्तं लभित्वापि पिधेतुं न वट्टती’’ति अट्ठकथावचनञ्चेत्थ साधकं. ‘‘सावकानं वा सिक्खापदं पञ्ञपेस्सामी’’ति इमिना वचनेन आजीवपारिसुद्धिसीलं सन्धाय ‘‘पच्छा सील’’न्ति वुत्तं. उपालित्थेरोपि तं तं वत्थुं पटिच्च भगवता बहूनि सिक्खापदानि पञ्ञत्तानि अत्थीति दीपेति. यदि एवं वेरञ्जायं ‘‘एतस्स भगवा कालो’’ति वचनं न समेतीति चे? न, ततो पुब्बे सिक्खापदाभावप्पसङ्गतो. थेरो पन पञ्ञत्तानि ठपेत्वा इदानि पञ्ञपेतब्बानि पातिमोक्खुद्देसप्पहोनकानि सन्धायाह. भगवापि ‘‘न ताव सारिपुत्त सत्था सावकानं सिक्खापदं पञ्ञपेती’’ति भद्दालिसुत्ते (म. नि. २.१३४; आदयो) विय एकच्चेसु पञ्ञत्तेसुपि ततो परं पञ्ञपेतब्बानि सन्धायाह. इधेव अट्ठकथायं ‘‘सामम्पि पचनं समणसारुप्पं न होति न च वट्टती’’ति वचनञ्च, तथा ‘‘रत्तिच्छेदो वा वस्सच्छेदो वा’’तिआदिवचनानि च अत्थि. अञ्ञथा ‘‘द्वीहाकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ती’’ति ¶ इधेवेदं पाळिठपनं विरुज्झतीति आचरियेन विचारितं, तं सुन्दरं पुब्बेपि पञ्ञत्तसिक्खापदसम्भवतो. किन्तु इध पाळिठपनविरोधविचारणा पन निप्पयोजना विय मम दिस्सति. कस्मा? उपालित्थेरेन सङ्गीतिकाले वुत्तपाठत्ता. रत्तिच्छेदोति सत्ताहकिच्चं सन्धाय वुत्तो. ‘‘सत्ताहकरणीयेन गन्त्वा रत्तिच्छेदो वा वस्सच्छेदो वा एकभिक्खुनापि न कतो’’ति वुत्तं किर महाअट्ठकथायं, तस्मा वस्सच्छेदस्स कारणे सति सत्ताहकिच्चं कातुं वट्टतीति एके. विनयधरा पन निच्छन्ति, तस्मा अट्ठकथाधिप्पायो वीमंसितब्बो, इमाय वेरञ्जायं अप्पिच्छतादिपटिपदाय पसन्ना. सालीनं विकति सालिविकति.
१७-८. उपपन्नफलोति बहुफलो. ‘‘खुद्दं मधु’’न्ति पाठो. थेरं सीहनादं नदापेतुं पुच्छीति इमिना आचरियो यं पुब्बे आणाय ठितानं ¶ सावकानं महानुभावतादस्सनं ‘‘वेरञ्जायं निवासप्पयोजन’’न्ति अम्हेहि वुत्तं, तं सम्पादेति, राजगहे वेरञ्जायञ्चाति उभयत्थ वितक्कुप्पादे एकतो पिण्डेत्वा दस्सेन्तो ‘‘अथ खो आयस्मतो सारिपुत्तस्सा’’तिआदिमाह. कालं सन्धाय चिरं, ठितिं सन्धाय चिराति विग्गहो.
कामं हिनोति अत्तनो फलनिब्बत्तिया सहायं गच्छतीति कत्तरि हेतु, तथापि इध तेन करणभूतेन तस्स फलं हिनोति पवत्ततीति हेतु. तथा घटन्ति तेनाति घटो. किलासुनोति पयोजनाभावेन अवावटा. अब्बोकिण्णानि विसभागेहि. आगामिनिया अनागतेति अत्थो. इमेसंयेव नोति दस्सनत्थं ‘‘सब्बबुद्धानं ही’’ति वुत्तं. यावसासनपरियन्ताति याव बुद्धा धरन्ति, तावाति अत्थो. खत्तियब्राह्मणाव उच्चा, तत्थापि विसेसं दस्सेतुं ‘‘उच्चनीचउळारुळारभोगा’’ति. ‘‘मनसि कत्वा’’तिपि पाठो. उपसम्पाद्यउपसम्पाद्यइच्चेतं द्वयं मागधे ‘‘उपसम्पज्जा’’ति वुच्चति. अनुपादायाति आरम्मणकरणवसेन अग्गहेत्वा. आसवेहीति कत्तरि ततियाविभत्ति. चित्तानीति पच्चत्तबहुवचनं. विमुच्चिंसूति कम्मकारके. विमोचितानीति अधिप्पायोति आचरियो. आसवेहीति पदञ्च पच्चत्ते करणवचनं कत्वा गण्ठिपदे अत्थो पकासितो. यदि अरियमग्गेन निरुद्धानं आसवानं वसेन अनासवता, लोके चित्तानिपि अनासवा सियुं. न हि निरुद्धानि चित्तानि आरम्मणानि करोन्तीति तानि अनिरुद्धासववसेन सासवानीति चे. सोतापन्नस्स मग्गचित्तं उपरिमग्गवज्झासववसेन सासवं, अवसिट्ठासवसमुच्छिन्दनानुभावत्ता फलानि सासवानि सियुन्ति? न, आसवसमुच्छिन्दनानुभावागतफलत्ता. भिंसनस्स करणं भिंसनकतं, तस्मिं भिंसनकतस्मिं, भिंसनकिरियायाति अत्थो. इत्थिलिङ्गं विपल्लासं कत्वा नपुंसकलिङ्गं, पुरिसलिङ्गं वा कत्वा. निमित्तत्थेति एत्थ –
‘‘चम्मनि ¶ दीपिनं हन्ति, दन्तेसु हन्ति कुञ्जरं;
वालेसु चामरिं हन्ति, सिङ्गेसु सरभो हतो’’ति. –
अधिकरणं.
२०-२१. नचिरट्ठितिककारणे ¶ कथिते चिरट्ठितिककारणं अत्थतो वुत्तपटिपक्खवसेन किञ्चापि सिद्धं, तथापि तं थेरस्स विनयपञ्ञत्तियाचनाय ओकासकारणाधिप्पायतो विनयपञ्ञत्तियाचनोकासं पापेतुं पुन भगवन्तं ‘‘को पन, भन्ते, हेतू’’ति पुच्छि. भगवापि याचनं सम्पटिच्छितुकामो ब्याकासि. ‘‘आसवट्ठानीया सङ्घे पातुभवन्ती’’ति पुग्गलस्स सङ्घपरियापन्नत्ता वुत्तं. आदरत्थवसेनेवेत्थ द्विक्खत्तुं वुत्तन्ति यस्मा थेरो पुब्बे राजगहे, सम्पति वेरञ्जायन्ति द्विक्खत्तुं काचि, तस्मा आदरेन पुनप्पुनं याचयमानं पस्सित्वा सयम्पि भगवा आदरेनेव ‘‘आगमेहि त्वं सारिपुत्ता’’ति आह. तेनेतं दीपेति ‘‘मा त्वं पुनप्पुनं याचाहि, सम्पटिच्छिताव मया ते याचना, पुब्बेननु तवयाचनं सम्पटिच्छताव मया एत्तके काले एत्तकानि सिक्खापदानि पञ्ञत्तानि, न ताव मे सावकानं आणापातिमोक्खुद्देसानुजाननकालो सम्पत्तो, तक्कानुमानवसेन तया ‘एतस्स भगवा कालो’ति पुनप्पुनं निद्दिसियमानोपि नेस सो कालो, किन्तु तथागतोव तत्थ कालं जानिस्सती’’ति. यस्मा पन ‘‘सिक्खापदपञ्ञत्तिकालतो पभुति आणापातिमोक्खमेव उद्दिसियती’’ति वुत्तं, तस्मा पातिमोक्खुद्देसप्पहोनकसिक्खापदमेव सन्धायाह. ‘‘तत्थाति सिक्खापदपञ्ञत्तियाचनापेक्खं भुम्मवचन’’न्ति एकमेव पदं वुत्तं तस्सा सिद्धिया इतरस्स सिद्धितो. ‘‘सावकानं विसयभावन्ति इमिना महापदुमत्थेरवादो पटिक्खित्तो’’ति अनुगण्ठिपदे वुत्तं, तं सुन्दरं विय. सम्मुखे गरहा. परम्मुखे उपवादो. ‘‘न, भिक्खवे, ऊनदसवस्सेन…पे… दुक्कटस्सा’’ति (महाव. ७५) इदं सिक्खापदं भगवा बुद्धत्तेन दसवस्सिको हुत्वा पञ्ञपेसि ऊनदसवस्सिकस्स तस्स तथा सिक्खापदपञ्ञत्तिया अभावतो. न तदा अतिरेकदसवस्सिकोव दसवस्सिकानं रत्तञ्ञुमहत्तप्पत्तितो, तस्मा तं सिक्खापदं वेरञ्जायं वस्सावासतो पुब्बे राजगहे एव पञ्ञत्तन्ति सिद्धं, तस्मिं सिद्धे सिद्धमेव ‘‘याव न सङ्घो रत्तञ्ञुमहत्तं पत्तोति वचनं इतो पुब्बे पठमयाचनायपि वुत्त’’न्ति. अट्ठकथायम्पि रत्तञ्ञुमहत्तप्पत्तकाले ‘‘द्वे सिक्खापदानी’’ति गणनपरिच्छेदवचनं पठमयाचनाय वुत्तवचनं सन्धाय वुत्तं. अञ्ञथा रत्तञ्ञुमहत्तप्पत्तकाले द्वे एव, न अञ्ञन्ति आपज्जति.
‘‘अथ ¶ खो आयस्मतो सारिपुत्तस्सा’’तिआदिम्हि अयमादितो पट्ठाय अत्थविभावना – अयं ¶ किरायस्मा अस्सजित्थेरतो पटिलद्धं एकगाथामत्तकं धम्मपरियायं नयसतसहस्सेहि विवेचेन्तो अरहत्तं पत्वा सावकपारमीञाणे ठितो ‘‘अहो वत महानुभावोयं सद्धम्मो, यो विनापि धम्मसामिना परम्मुखतो सुतमत्तेपि मय्हं महन्तं गुणविसेसं जनेसि, साधु वतायं सद्धम्मो चिरं तिट्ठेय्या’’ति चिन्तेन्तो ‘‘कतमेसानं नु खो बुद्धानं भगवन्तानं…पे… न चिरट्ठितिक’’न्ति तमत्थं, कारणञ्च अत्तनो अग्गसावकञाणेन पटिविज्झित्वा ‘‘सावकानं सिक्खापदं पञ्ञत्तन्तिआदिचिरट्ठितिकारण’’न्ति निट्ठं कत्वा विनयपञ्ञत्तियाचनोकासकरणत्थं भगवन्तं पुच्छि. ततो पञ्हस्स विस्सज्जने विनयपञ्ञत्तियाचनोकासे सम्पत्ते ‘‘एतस्स भगवा कालो, एतस्स सुगत कालो’’ति विनयपञ्ञत्तिं याचि. ततो भगवा तस्सा याचनाय सम्पटिच्छितभावं, ‘‘एतस्स भगवा कालो’’ति वुत्तकालस्स अकालतं, कालस्स च अनञ्ञविसयतं दीपेन्तो ‘‘आगमेहि त्व’’न्तिआदिमाह, ततो भगवा तस्स याचनं, सत्तेसु कारुञ्ञतञ्च पटिच्च ‘‘तेन खो पन समयेन भिक्खू अनुपज्झायका अनाचरियका अनोवदियमाना’’तिआदिना (महाव. ६४) नयेन वेपुल्लमहत्ततं पटिच्च सत्था सावकानं उपज्झायवत्तादीनि विनयकम्मानि, तदनुरूपसिक्खापदानि च पञ्ञपेसि. ततो अनुक्कमेन द्वादसमवस्सं वेरञ्जायं वसि. तदा च आयस्मा सारिपुत्तो सत्थारा निद्दिट्ठेसु चिरट्ठितिहेतूसु जातेसु ‘‘नवङ्गसत्थुसासनमहत्तता च सम्पति जाता, विनयपञ्ञत्ति च बहुतरा जाता, पातिमोक्खुद्देसो एवेको न ताव सावकानं अनुञ्ञातो, सो च परिसुद्धेन सङ्घेन करीयति. सङ्घोपि एतरहि परिसुद्धो पच्छिमकस्स सोतापन्नत्ता’’ति चिन्तेत्वा पातिमोक्खुद्देसं अनुजानापेतुकामो यत्तकेहि च सिक्खापदेहि पातिमोक्खुद्देसो अनुजानीयति, तत्तकानं पञ्ञत्तियाचनपुब्बङ्गमं पातिमोक्खुद्देसं याचन्तो पुब्बुप्पन्नवितक्कसूचनपुच्छाविस्सज्जनक्कमवसेन याचनोकासे सम्पत्ते ‘‘एतस्स भगवा कालो’’तिआदिमाह.
तत्थ ‘‘यं भगवा सावकानं सिक्खापदं पञ्ञपेय्या’’ति पातिमोक्खुद्देसप्पहोनकसिक्खापदं सन्धायाह, अयमत्थो भद्दालिसुत्तेन (म. नि. २.१३४ आदयो) दीपेतब्बो ¶ . तत्थ हि बहूसु सिक्खापदेसु पञ्ञत्तेसु, पञ्ञपियमानेसु च ‘‘न ताव भद्दालि सत्था सावकानं सिक्खापदं पञ्ञपेती’’तिआदि (म. नि. २.१४५) वुत्तं अपञ्ञत्तं उपादाय, तथा इधापि अपञ्ञत्तं सन्धाय वुत्तन्ति वेदितब्बं. परिसुद्धत्ता सङ्घस्स सम्पति सावकानं आणापातिमोक्खुद्देसं नानुजानामीति दस्सेन्तो ‘‘निरब्बुदो’’तिआदिमाह. न हि परिसुद्धे सङ्घे ओवादपातिमोक्खुद्देसस्स अनुद्देसकारणं अत्थि, तस्मिं सति आणापातिमोक्खुद्देसानुजाननाधिप्पायतो. तथा च सो ततो अट्ठन्नंवस्सानं अच्चयेन अनुञ्ञातो. यथाह पातिमोक्खठपनक्खन्धके (चूळव. ३८६) ‘‘न दानाहं, भिक्खवे, इतो परं ¶ उपोसथं करिस्सामि…पे… पातिमोक्खं उद्दिसेय्याथा’’ति. यं पन उपसम्पदक्खन्धके (महाव. १२९) ‘‘तेन खो पन समयेन भिक्खू अञ्ञतरं भिक्खुं उपसम्पादेत्वा एककं ओहाय पक्कमिंसु…पे… सो तस्सा मेथुनं धम्मं पटिसेवित्वा चिरेन अगमासी’’ति वत्थु आगतं, तं सुदिन्नवत्थुतो परतो उप्पन्नम्पि तत्थ यथाधिकारं समोधानेतुं वुत्तं. तथा तत्थेव ‘‘उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ती’’तिआदिना (पाचि. १४७; अ. नि. ८.५२; १०.३३) अङ्गानिपि वेदितब्बानि. न हि आदितो एव उभतोपातिमोक्खानि सिद्धानीति. अपिच आदितो पट्ठाय अयमनुक्कमो वेदितब्बो, सेय्यथिदं – राहुलकुमारे उप्पन्ने बोधिसत्तो निक्खमित्वा छब्बस्सानि दुक्करं कत्वा सत्तमे अभिसम्बुद्धो, तस्मिं एव संवच्छरे कपिलवत्थुं गन्त्वा राहुलकुमारं पब्बाजेसि. अम्बलट्ठिकराहुलोवादसुत्तट्ठकथायं (म. नि. अट्ठ. २.१०७ आदयो) ‘‘अयञ्हि आयस्मा सत्तवस्सिककाले भगवन्तं चीवरकण्णे गहेत्वा ‘दायज्जं मे समण देहि, दायज्जं मे समण देही’ति दायज्जं याचमानो भगवता धम्मसेनापतिसारिपुत्तत्थेरस्स निय्यादेत्वा पब्बाजितो’’ति च वुत्तं, तस्मा राहुलकुमारं आरब्भ ‘‘अनुजानामि, भिक्खवे, तीहि सरणगमनेहि सामणेरपब्बज्ज’’न्ति (महाव. १०५) वुत्तत्ता सरणगमनूपसम्पदा पठमवस्सब्भन्तरे एव पटिक्खित्ता, ञत्तिचतुत्थकम्मवसेन उपसम्पदा अनुञ्ञाताति पञ्ञायति. अपिच राहुलवत्थुम्हि ‘‘न, भिक्खवे, अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १०५) सिक्खापदं पञ्ञत्तं, तस्मा इतो पुब्बेपि सिक्खापदानि पञ्ञत्तानीति सिद्धं.
सुत्वा ¶ च यो हेतुनिरोधमग्गं,
निरोधुपायं पटिविज्झि खिप्पं;
जातोवपेक्खेन असेसमेतं,
लोकं विपस्सी सुगतग्गसिस्सो.
सो धम्मसेनापति अग्गसिस्सो,
सद्धम्मराजस्स तथागतस्स;
सयं मुनिन्देन यसस्स पत्तो,
अनेकसो सोळसधा पसत्थो.
तस्मा ¶ हि सिक्खापदबन्धकालो,
ञातुम्पि लोके अतिभारियोव;
पगेव सिक्खापदभावभेदो,
पगेव अञ्ञो उभयत्थ तत्थ.
पच्चेकबुद्धा अपि तं द्वयन्तु,
ञातुं न सक्काव पगेव नेतुं;
निस्संसयं तत्थ तथागतोव,
जानिस्सतिच्चाह तथागतोति.
इच्चेतमत्थं इध भिक्खु ञत्वा,
सिक्खापदानं कमभावभेदं;
ञातुं सयं नो न परे च नेतुं,
परियेसितब्बो इध युत्तिमग्गो.
तत्थ कमभेदो सिक्खापदानं परतो आवि भविस्सति. भावभेदो ताव उक्खित्तकानुवत्तनपच्चया भिक्खु अनापत्तिको, भिक्खुनी पन समनुभट्ठा पाराजिका होति. पाराजिकापत्तिपटिच्छादने भिक्खुस्स दुक्कटं, भिक्खुनिया पाराजिकं. दुट्ठुल्लं आरोचेन्तस्स, पटिच्छादेन्तस्स च पाचित्तियं. महासावज्जं पाराजिकं आरोचेन्तस्स, पटिच्छादेन्तस्स च भिक्खुस्स दुक्कटं. इच्चेवमादीहि अभावभेदसिक्खापदानं इध भावभेदेन युत्तिपरियेसनं साधयमानोपि सिया अनुम्मादविघातभागीति. एत्तावता सकलस्सपि विनयपिटकस्स वितक्कयाचनकालकालञ्ञूकारणफलपयोजनेहि सत्तहि अङ्गेहि पटिमण्डितं निदानमायस्मता उपालित्थेरेन निदस्सितं होति. तत्थ थेरस्स विनयपञ्ञत्तियाचनहेतुभूतो ¶ वितक्को नाम. तस्सेव ‘‘एतस्स भगवा कालो’’तिआदिना पवत्ता याचना नाम. रत्तञ्ञूवेपुल्ललाभग्गबाहुसच्चमहत्तप्पत्ति कालो नाम. सब्बञ्ञू एव कालञ्ञू नाम. आसवट्ठानीयानं धम्मानं पातुभावो कारणं नाम. ‘‘तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताया’’ति वचनतो आसवट्ठानीयधम्मपटिघातो फलं नाम. ‘‘यथयिदं ब्रह्मचरियं अद्धनियं अस्सा’’ति वचनतो सासनब्रह्मचरियस्स चिरट्ठिति पयोजनन्ति वेदितब्बं. होति चेत्थ –
‘‘वितक्को ¶ याचना कालो, कालञ्ञू कारणं फलं;
पयोजनन्ति सत्तङ्गं, निदानं विनयस्सिधा’’ति.
२२. अन्तिममण्डलन्ति अब्भन्तरमण्डलं. तञ्हि इतरेसं अन्तो होति, खुद्दकमण्डलं वा. अनुमतिदानवसेन तेसं भिक्खूनं दत्वा. तेसं बुद्धानं चारिकाय विनेतब्बा वेनेय्यसत्ता. ओचिनन्ता वियाति बहुपुप्फं गच्छं मालाकारा चिरं ओचिनन्ति, एवं बहुवेनेय्येसु गामादीसु चिरं वसन्ता वेनेय्यपुञ्ञं परिहरन्ता चरन्ति. सन्तं सुखं, न वेदनासुखं विय सपरिप्फन्दं. दससहस्सचक्कवाळेति देवानं वसेन वुत्तं. मनुस्सा पन इमस्मिंयेव चक्कवाळे बोधनेय्या उप्पज्जन्ति. महाकरुणाय धुवं सत्तसमवलोकनं. ओतिण्णेति परिसमज्झं आगते, आरोचिते वा. येन कारणेन मयं तुम्हाकं देय्यधम्मं ददेय्याम, तं कुतो सक्का लद्धुं. बहुकिच्चा हि घरावासाति. दुतियविकप्पे तन्ति देय्यधम्मं. ‘‘तुम्हेहि तं कुतो लद्धा’’ति अनुगण्ठिपदे वुत्तं. केचि पन ‘‘पठमं किरियं पेक्खति, दुतियं देय्यधम्म’’न्ति वदन्ति. आचरियो पन ‘‘पठमयोजनाय यं दानपुञ्ञं, तं कुतो लब्भा. पुञ्ञन्तरायबहुला हि घरावासाति. दुतिययोजनाय तेमासब्भन्तरे यमहं ददेय्यं, अतिक्कन्तकालत्ता तमहं सम्पति कुतो ददेय्यन्ति दस्सेती’’ति वदति. सीलादिकुसलधम्मसन्दस्सनादिधम्मरतनवस्सं.
२३. पत्तुण्णदेसे पत्तुण्णं पटवरं. महायागन्ति महादानं. परिपुण्णसङ्कप्पन्ति तेमासं सोतब्बं अज्ज सुणिन्ति.
तत्रिदन्ति इदं कारणं.
उपालि ¶ दासकोति आचरियपरम्परतो. बाहिरब्भन्तरनिदानं, सिक्खापदानं पञ्ञत्तिट्ठानसङ्खातं आवेणिकनिदानञ्च सन्धायाह ‘‘निदानस्स पभेददीपनतो’’ति. थेरवादादि वत्थुप्पभेदो. सकाय पटिञ्ञाय मेत्तियं भिक्खुनिं नासेथातिआदि परसमयविवज्जनतोतिआदि. विभङ्गनयभेददस्सनतोति तिस्सो इत्थियो भूमट्ठं थलट्ठन्तिआदि. एत्थाह – किं भगवतो मारावट्टनपटिघाताय सत्ति नत्थीति? अत्थि, तथापिस्स पच्छा उपगुत्तकाले पसादहेतुत्ता अधिवासेति. एत्थ उपगुत्ताधिट्ठानं वत्तब्बं. बुद्धानं आचिण्णन्ति दिजदस्सनेन किंपयोजनन्ति चे? मारावट्टनहेतु ब्राह्मणस्स पुञ्ञन्तरायोति पयोजनं.
दिजोपि ¶ सो मारमनोरथस्स,
भङ्गं करोन्तो जिनपुङ्गवस्स;
सस्सिस्ससङ्घस्स अदासि दानं,
असेसकं कप्पियभण्डभेदं.
किं भगवा ससिस्सो ताव महन्तं कप्पियभण्डं उब्भण्डिकं कत्वा अगमासीति? न अगमासि, तेमासिभागियं पन पुञ्ञरासिकं देय्यधम्मं अप्पटिक्खिपन्तो ब्राह्मणस्स उपायतो सत्था अदासि.
तदञ्ञथा मारमनोरथोव,
पूरो सिया नेव दिजस्स भिय्यो;
पापं महन्तं अपि पापुणेय्य,
मिच्छाभिमानेन तथागते सो.
तस्मा भगवा अस्सादियन्तो तं देय्यधम्मं अप्पटिक्खिपन्तो उपायेन ब्राह्मणस्स पुञ्ञबुद्धिं कत्वा, मारस्स च मनोरथविघातं कत्वा अगमासीति, ‘‘अयं नयो अट्ठकथं विनापि पाळिनयानुलोमतो सिद्धो’’ति वदन्ति. कथं? –
‘‘सत्था ससिस्सो यदि अग्गहेसि,
दिजस्स तं चीवरमादितोव;
नाथस्स नो वीसतिवस्सकाले,
विरुज्झते जीवकयाचनापि;
तथापि सब्बं सुविचारयित्वा,
युत्तं नयं चिन्तयितुंव युत्त’’न्ति.
इदानि ¶ आयस्मा उपालित्थेरो विनयपञ्ञत्तिया साधारणनिदानं दस्सेत्वा सिक्खापदानं पाटेक्कं पञ्ञत्तिट्ठानसङ्खातं निदानमादिं कत्वा पुग्गलपञ्ञत्तिअनुपञ्ञत्तिविभागापत्तिभेदन्तरापत्तिआदिकं नानप्पकारं विधिं निज्जटं निग्गुम्बं कत्वा दस्सेतुं ‘‘अथ खो भगवा वेरञ्जायं यथाभिरन्तं विहरित्वा’’तिआदिमाहाति. इध ठत्वा –
सिक्खापदान ¶ सब्बेसं, कमभेदं पकासये;
तस्मिं सिद्धे निदानानं, कमसिद्धि यतो भवे.
तत्थ सब्बसिक्खापदानं यथासम्भवं देसनाक्कमो पहानक्कमो पटिपत्तिक्कमो उप्पत्तिक्कमोति चतुब्बिधो कमो लब्भति. तत्थ भगवता राजगहे भिक्खूनं पातिमोक्खुद्देसं अनुजानन्तेन पातिमोक्खुद्देसस्स यो देसनाक्कमो अनुञ्ञातो, तं देसनाक्कममनुलोमेन्तो आयस्मा महाकस्सपो पठमं पाराजिकुद्देसं पुच्छि, तदनन्तरं सङ्घादिसेसुद्देसं, ततो अनियतुद्देसं वित्थारुद्देसञ्च पुच्छित्वा तदनन्तरं भिक्खुनीविभङ्गञ्च तेनेव अनुक्कमेन पुच्छि, निदानुद्देसन्तोगधानञ्च सरूपेन अनुद्दिट्ठानं पुच्छनत्थं खन्धकेपि पुच्छि. एतेन च खन्धके पञ्ञत्ता थुल्लच्चया सङ्गहिता होन्ति. पुच्छितानुक्कमेनेव उपालित्थेरो तं सब्बं सापत्तिभेदादिकं देसेन्तो थुल्लच्चयदुब्भासितआपत्तिसमुट्ठानादिदीपकं अन्तोकत्वा देसेसि, अयमेत्थ देसनाक्कमो. उभतोविभङ्गखन्धकतो पन उच्चिनित्वा तदा परिवारपाळि विसुं कता. इममेव नयं सन्धाय अट्ठकथायं वुत्तं ‘‘एतेनेव उपायेन खन्धकपरिवारेपि आरोपेसु’’न्तिआदि (पारा. अट्ठ. १.पठममहासङ्गीतिकथा). अपिच पाळिया ‘‘एतेनेवुपायेन उभतोविनये पुच्छि. पुट्ठो पुट्ठो आयस्मा उपालि विस्सज्जेसी’’ति एत्तकमेव वुत्तं, तस्मा महाकस्सपो उभतोविभङ्गे एव पुच्छि. विस्सज्जेन्तो पन आयस्मा उपालि निवरसेसं देसेन्तो खन्धकपरिवारे अन्तोकत्वा देसेसि. तदा च खन्धकपरिवारपाळि विसुं कताति अयं देसनाक्कमो. यदि एवं निदानुद्देसो पठमं देसेतब्बोति चे? न, तदसम्भवतो. सो हि ‘‘यस्स सिया आपत्ती’’तिआदिना (महाव. १३४) नयेन पवत्तत्ता पठमं सिक्खापदसङ्गहितासु आपत्तीसु अदस्सितासु न सम्भवति. ‘‘यानि मया भिक्खूनं पञ्ञत्तानि सिक्खापदानि, तानि नेसं पातिमोक्खुद्देसं अनुजानेय्य’’न्ति वचनतो सिक्खापदानेव पठमं देसेतब्बानीति पाराजिकुद्देसक्कमो सम्भवति.
पाराजिकुद्देसादिसङ्गहितानं ¶ आपत्तिअकुसलानं यथोळारिकक्कमेन पहातब्बत्ता पहानक्कमोपेत्थ सम्भवति. उपसम्पन्नसमनन्तरं ‘‘तावदेव चत्तारि अकरणीयानि आचिक्खितब्बानी’’ति (महाव. १२९) वचनतो ‘‘समादाय सिक्खति सिक्खापदेसू’’ति (दी. नि. १.१९३) वचनतो च यथा गरुकं आचिक्खणं सिक्खनेन पटिपत्तिक्कमोपेत्थ सम्भवति, एवमिमेहि तीहि कमेहि देसेतब्बानम्पेतेसं सिक्खापदानं यथासम्भवं उप्पत्तिक्कमो सम्भवति. तथा हि यं यं साधारणं, तं तं भिक्खुं आरब्भ उप्पन्ने एव वत्थुस्मिं ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्या’’ति भिक्खुनीनम्पि पञ्ञत्तं. अञ्ञथा तं भिक्खुनीनं ¶ अनुप्पन्नपञ्ञत्ति सिया. ततो ‘‘अनुप्पन्नपञ्ञत्ति तस्मिं नत्थी’’ति (परि. २४७) परिवारे एतं वचनं विरुज्झति, एत्तावता पुरिमेन कमत्तयेन पठमं देसेतब्बतं पत्ते पाराजिकुद्देसे पठमुप्पन्नत्ता मेथुनधम्मपाराजिकं सब्बपठमं देसेतुकामो उपालित्थेरो ‘‘तत्र सुदं भगवा वेसालिय’’न्ति वेसालिमेव पापेत्वा ठपेसि. अञ्ञथा बाराणसियं पञ्ञत्तानं ‘‘न, भिक्खवे, मनुस्समंसं परिभुञ्जितब्ब’’न्ति (महाव. २८०) एवमादीनं देसनाधिप्पाये सति बाराणसिं पापेत्वा ठपेय्याति.
अब्भन्तरनिदानकथा निट्ठिता.
वेरञ्जकण्डवण्णना निट्ठिता.
१. पाराजिककण्डो
१. पठमपाराजिकं
सुदिन्नभाणवारवण्णना
पठमस्सेत्थ ¶ ¶ निदाने, ठत्वा पाराजिकस्स विञ्ञेय्यो;
चोदनापरिहारनयो, पुग्गलवत्थुप्पकासनेयेव.
तत्थ भगवा वेरञ्जायं वुत्थवस्सो अनुपुब्बेन चारिकं चरन्तो कत्तिकजुण्हपक्खे एव वेसालिं पापुणित्वा याव पठमपाराजिकसिक्खापदपञ्ञापनं, ताव अट्ठ वस्सानि वेसालियंयेव विहरन्तो विय पाळिक्कमेन दिस्सति, न च भगवा तावत्तकं कालं तत्थेव विहासि. सो हि सुदिन्नस्स सावकानं सन्तिके पब्बज्जं उपसम्पदञ्च अनुजानित्वा यथाभिरन्तं तत्थ विहरित्वा चारिकं चरन्तो भेसकळावनं पत्वा तत्थ तेरसमं वस्सं वसि, तेनेव अनुक्कमेन सावत्थिं पत्वा चुद्दसमं वस्सं वसि, पन्नरसमं कपिलवत्थुम्हि, सोळसमं आळवियं, ततो वुत्थवस्सो चारिकं चरन्तो राजगहं पत्वा सत्तरसमं वसि, इमिना अनुक्कमेन अपरानिपि तीणि वस्सानि तत्थेव वसि. एत्तावता भगवा परिपुण्णवीसतिवस्सो राजगहतो अनुपुब्बेन वेसालिं पापुणि, ततो उपसम्पदाय अट्ठवस्सिको सुदिन्नो वेसालियंयेव मेथुनं धम्मं अभिविञ्ञापेसि, ततो भगवा तस्मिं वत्थुस्मिं पठमं पाराजिकं पञ्ञपेसीति वेदितब्बं. तत्थ यस्मा उपालित्थेरो इतो पठमतरं तत्थ वेसालियञ्च पञ्ञत्तसिक्खापदानि अदस्सेतुकामो, विनयनिदानानन्तरं पठमपाराजिकमेव दस्सेतुकामो, तस्मा वेसालियं पठमं निवासं, पच्छा इमस्स सिक्खापदस्स पञ्ञत्तिकाले निवासञ्च एकतो कत्वा ‘‘तत्र सुदं भगवा वेसालिय’’न्तिआदिमाह, तेन वुत्तं ‘‘पठमस्सेत्थ निदाने, ठत्वा ¶ …पे… पकासनेयेवा’’ति. तस्मा इमस्मिं पठमपाराजिकस्स पञ्ञत्तिट्ठानसङ्खाते निदाने ठत्वा ‘‘तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होति…पे… अञ्ञतरं वज्जिगामं उपनिस्साय विहरती’’ति एतस्मिं इमस्स सिक्खापदस्स पुग्गलप्पकासने, ‘‘तेन खो पन समयेन वज्जी दुब्भिक्खा होति…पे… तिक्खत्तुं मेथुनं धम्मं अभिविञ्ञापेसी’’ति (पारा. ३०) इमस्मिं वत्थुप्पकासने च चोदनानयो, परिहारनयो च वेदितब्बोति ¶ वुत्तं होति. तत्रायं पकासना – किमत्थं थेरेन अञ्ञेसं सिक्खापदानं पुग्गलवत्थूनि विय सङ्खेपतो अवत्वा यत्थ च सो उप्पन्नो, यथा च धम्मे पसन्नो, यथा च पब्बजितो, यथा च इमं वत्थुं उप्पादेति, तं सब्बं अनवसेसेत्वा पुग्गलवत्थूनि वित्थारतो वुत्तानीति चे? वुच्चते –
एवं सद्धाय किच्छेन, महन्ते भोगञातके;
हित्वा पब्बजितानम्पि, पेसलानम्पि सब्बसो.
सब्बलामकधम्मायं, मेथुनो यदि सम्भवे;
न धम्मदेसनायेव, सिद्धा विरति सब्बसो.
तस्मा नवङ्गसद्धम्मे, सत्थारा देसितेपि च;
विनयो पञ्ञपेतब्बो, ततो धम्मविसुद्धिहि.
विनयाभावतो एवं, अज्झाचारो भविस्सति;
तस्मा विनयपञ्ञत्ति, सात्थिका पेसलस्सपि.
अनादीनवदस्सावी, यस्मा यं पापमाचरि;
विनयोयेव सद्धानं, आदीनवविभाविनो.
तस्मा सद्धानुसारीनं, विनयो सात्थकोव यं;
धम्मो धम्मानुसारीनं, ततो उभयदेसना.
अपि च यदि पण्णत्तिवीतिक्कमं अकरोन्तस्सापि याव ब्रह्मलोका अयसो पत्थटो, पगेवञ्ञेसन्ति दस्सनत्थं अज्झाचारस्स पाकटभावदीपनं. कथं? –
अभब्बो ¶ अरहत्तस्स, सुदिन्नो पुत्तमातरो;
भब्बानुप्पन्नपञ्ञत्ति, तदत्थं न कता अयं.
ननु मागण्डिकं अज्झुपेक्खित्वा मातापितूनमस्सा हितत्थं धम्मं देसेतीति इममत्थं दस्सेतुं बीजकबीजकमातूनं अरहत्तुप्पत्ति थेरेन दीपिता. ‘‘तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होति, येन समयेन सुदिन्नो पुराणदुतियिकाय मेथुनं धम्मं पटिसेवी’’ति वा ‘‘येन समयेन भगवा पठमपाराजिकं पञ्ञपेसी’’ति वा वचनं इध न युज्जति. कस्मा? ‘‘इध पन हेतुअत्थो करणत्थो च सम्भवती’’ति वुत्तं अट्ठकथावचनञ्हि इध न लब्भति. चिरनिविट्ठो हि सो गामो ¶ , न तस्मिंयेव समयेति. यस्मा पन सो चिरनिविट्ठोपि च गामो अत्तनो निविट्ठकालतो पट्ठाय सब्बकालमत्थीति वत्तब्बतं अरहति, तेन परियायेन ‘‘तेन खो पन समयेन वेसालिया अविदूरे कलन्दगामो नाम होती’’ति वुत्तं.
२५-६. अनुञ्ञातोसि पन त्वन्ति समणवत्तदस्सनत्थं भगवा पुच्छति. मातापितूहि अननुञ्ञातन्ति एत्थ जनकेहेव अननुञ्ञातदस्सनत्थं पुच्छीति वुत्तं. न खो सुदिन्न तथागताति ‘‘पब्बाजेतु मं भगवा’’ति याचनावसेन पनेवमाह, न भगवा सयं सरणानि दत्वा पब्बाजेसि. दुक्खस्साति एत्थ ‘‘कलभागम्पी’’ति पाठसेसो. विकप्पद्वयेपीति दुतियततियविकप्पेसु. पुरिमपदस्साति किञ्चीति पदस्स. उत्तरपदेनाति दुक्खस्साति पदेन. समानविभत्तीति सामिवचनं. यथा किं? ‘‘कस्सचि दुक्खस्सा’’ति वत्तब्बे ‘‘किञ्चि दुक्खस्सा’’ति वुत्तन्ति वेदितब्बं. अकामका विना भविस्सामाति तया सद्धिं अमरित्वा अकामा जीविस्साम. सचेपि न मराम, अकामकाव तया वियोगं पापुणिस्साम, तयि जीवमाने एव नो मरणं भवेय्य, मरणेनपि नो तया वियोगं मयं अकामकाव पापुणिस्साम.
३०. कतिपाहं बलं गाहेत्वाति कस्मा पनायं तथा पब्बज्जाय तिब्बच्छन्दो अनुञ्ञातो समानो कतिपाहं घरेयेव विलम्बित्वा कायबलञ्च अग्गहेसीति? अनुमतिदानेन मातापितूसु सहायकेसु च तुट्ठो तेसं चित्ततुट्ठत्थं. केसुचि अट्ठकथापोत्थकेसु केचि आचरिया ‘‘अयं सुदिन्नो जीवकवत्थुतो पच्छा पंसुकूलिकधुतङ्गवसेन पंसुकूलिको जातो’’ति सञ्ञाय ‘‘गहपतिचीवरं पटिक्खिपित्वा पंसुकूलिकधुतङ्गवसेन पंसुकूलिको होती’’ति लिखन्ति, तं ‘‘अचिरूपसम्पन्नो’’ति वचनेन विरुज्झति. ‘‘तथा सुदिन्नो हि भगवतो द्वादसमे वस्से पब्बजितो ¶ , वीसतिमे वस्से ञातिकुलं पिण्डाय पविट्ठो सयं पब्बज्जाय अट्ठवस्सिको हुत्वा’’ति, ‘‘भगवतो हि बुद्धत्तं पत्ततो पट्ठाय याव इदं वत्थं, एत्थन्तरे वीसति वस्सानि न कोचि गहपतिचीवरं सादियि, सब्बे पंसुकूलिकाव अहेसु’’न्ति च वुत्तेन अट्ठकथावचनेन विरुज्झति, पब्बज्जाय अट्ठवस्सिको, न उपसम्पदाय. उपसम्पदं पन जीवकवत्थुतो (महाव. ३२६) पच्छा ¶ अलत्थ, तस्मा अवस्सिको ञातिकुलं पिण्डाय पविट्ठो सियाति चे? न, ‘‘अलत्थ खो सुदिन्नो कलन्दपुत्तो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पद’’न्ति एकतो अनन्तरं वुत्तत्ता. पब्बज्जानन्तरमेव हि सो उपसम्पन्नो तेरसधुतङ्गगुणे समादाय वत्तन्तो अट्ठ वस्सानि वज्जिगामे विहरित्वा निस्सयमुत्तत्ता सयंवसी हुत्वा ‘‘एतरहि खो वज्जी दुब्भिक्खा’’तिआदितक्कवसेन येन वेसाली तदवसरि, तस्मा ‘‘पंसुकूलिकधुतङ्गवसेन पंसुकूलिको होती’’ति एत्तकोयेव पाठो येसु पोत्थकेसु दिस्सति, सोव पमाणतो गहेतब्बो. ‘‘आरञ्ञिको होती’’ति इमिना पञ्च सेनासनपटिसंयुत्तानि सङ्गहितानि नेसज्जिकङ्गञ्च विहारसभागत्ता, ‘‘पिण्डपातिको’’ति इमिना पञ्च पिण्डपातपटिसंयुत्तानि, ‘‘पंसुकूलिको’’ति इमिना द्वे चीवरपटिसंयुत्तानि सङ्गहितानीति. ञातिघरूपगमनकारणदीपनाधिप्पायतो सपदानचारिकङ्गं विसुं वुत्तन्ति वेदितब्बं. ‘‘मा अतिहरापेसु’’न्ति कालब्यत्तयवसेन वुत्तं. धम्मस्सन्तरायकरतरत्ता ‘‘इमं नय’’न्ति अनयोयेव.
येभुय्येन हि सत्तानं, विनासे पच्चुपट्ठिते;
अनयो नयरूपेन, बुद्धिमागम्म तिट्ठति.
३६. अपञ्ञत्ते सिक्खापदेति एत्थ दुविधं सिक्खापदपञ्ञापनं. कथं? ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति एवं सउद्देसानुद्देसभेदतो दुविधं. तत्थ पातिमोक्खे सरूपतो आगता पञ्च आपत्तिक्खन्धा सउद्देसपञ्ञत्ति नाम. सापि दुविधा सपुग्गलापुग्गलनिद्देसभेदतो. तत्थ यस्सा पञ्ञत्तिया अन्तो आपत्तिया सह, विना वा पुग्गलो दस्सितो, सा सपुग्गलनिद्देसा. इतरा अपुग्गलनिद्देसाति वेदितब्बा. सपुग्गलनिद्देसापि दुविधा दस्सितादस्सितापत्तिभेदतो. तत्थ अदस्सितापत्तिका नाम अट्ठ पाराजिका धम्मा. ‘‘पाराजिको होति असंवासो’’ति हि पुग्गलोव तत्थ दस्सितो, नापत्ति. दस्सितापत्तिका नाम भिक्खुनीपातिमोक्खे ‘‘सत्तरस सङ्घादिसेसा धम्मा निस्सारणीयं सङ्घादिसेस’’न्ति हि तत्थ आपत्ति दस्सिता सद्धिं पुग्गलेन, तथा अपुग्गलनिद्देसापि दस्सितादस्सितापत्तितोव दुविधा. तत्थ अदस्सितापत्तिका नाम सेखिया धम्मा. सेसा दस्सितापत्तिकाति ¶ वेदितब्बा. सापि दुविधा अनिद्दिट्ठकारकनिद्दिट्ठकारकभेदतो. तत्थ अनिद्दिट्ठकारका नाम सुक्कविस्सट्ठि मुसावाद ओमसवाद ¶ पेसुञ्ञ भूतगाम अञ्ञवादक उज्झापनक गणभोजन परम्परभोजन सुरामेरय अङ्गुलिपतोदक हसधम्म अनादरिय तलघातकजतुमट्ठक सिक्खापदानं वसेन पञ्चदसविधा होन्ति. सेसानं पुग्गलनिद्देसानं वसेन निद्दिट्ठकारका वेदितब्बा.
अनुद्देसपञ्ञत्तिपि पदभाजनन्तरापत्तिविनीतवत्थुपटिक्खेपपञ्ञत्तिअवुत्तसिद्धिवसेन छब्बिधा होन्ति. तत्थ ‘‘येभुय्येन खायितं आपत्ति थुल्लच्चयस्सा’’ति (पारा. ६१) एवमादिका पदभाजनिये सन्दिस्समानापत्ति पदभाजनसिक्खापदं नाम. ‘‘न त्वेव नग्गेन आगन्तब्बं, यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’तिआदिका (पारा. ५१७) अन्तरापत्तिसिक्खापदं नाम. ‘‘अनुजानामि, भिक्खवे, दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा. ७५) एवमादिका विनीतवत्थुसिक्खापदं नाम. ‘‘लोहितुप्पादको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति (महाव. ११४) एवमादिका पटिक्खेपसिक्खापदं नाम. खन्धकेसु पञ्ञत्तदुक्कटथुल्लच्चयानि पञ्ञत्तिसिक्खापदं नाम. ‘‘या पन भिक्खुनी नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्य, पाचित्तिय’’न्ति (पाचि. ८३४) इमिना वुत्तेन ‘‘या पन भिक्खुनी नच्चेय्य वा गायेय्य वा वादेय्य वा पाचित्तिय’’न्ति एवमादिकं यं किञ्चि अट्ठकथाय दिस्समानं आपत्तिजातं, विनयकम्मं वा अवुत्तसिद्धिसिक्खापदं नाम. छब्बिधम्पेतं छहि कारणेहि उद्देसारहं न होतीति अनुद्देससिक्खापदं नामाति वेदितब्बं. सेय्यथिदं – पञ्चहि उद्देसेहि यथासम्भवं विसभागत्ता थुल्लच्चयदुब्भासितानं, सभागवत्थुकम्पि दुक्कटथुल्लच्चयद्वयं असभागापत्तिकत्ता, अन्तरापत्तिपञ्ञत्तिसिक्खापदानं नानावत्थुकापत्तिकत्ता, पटिक्खेपसिक्खापदानं केसञ्चि विनीतवत्थुपञ्ञत्तिसिक्खापदानञ्च अदस्सितापत्तिकत्ता, अदस्सितवत्थुकत्ता भेदानुवत्तकथुल्लच्चयस्स, अदस्सितापत्तिवत्थुकत्ता अवुत्तसिद्धिसिक्खापदानन्ति. एत्तावता ‘‘दुविधं सिक्खापदपञ्ञापनं उद्देसानुद्देसभेदतो’’ति यं वुत्तं, तं समासतो पकासितं होति.
तत्थ अपञ्ञत्ते सिक्खापदेति सउद्देससिक्खापदं सन्धाय वुत्तन्ति वेदितब्बं. एकच्चे आचरिया एवं किर वण्णयन्ति ‘‘चत्तारो पाराजिका कतिवस्साभिसम्बुद्धेन भगवता पञ्ञत्तातिआदिना पुच्छं कत्वा तेसु पठमपाराजिको ¶ वेसालियं पञ्ञत्तो पञ्चवस्साभिसम्बुद्धेन हेमन्तानं पठमे मासे दुतिये पक्खे दसमे दिवसे अड्ढतेय्यपोरिसाय छायाय ¶ पुरत्थाभिमुखेन निसिन्नेन अड्ढतेरसानं भिक्खुसतानं मज्झे सुदिन्नं कलन्दपुत्तं आरब्भ पञ्ञत्तो’’ति, तं न युज्जति, कस्मा? –
यस्मा द्वादसमं वस्सं, वेरञ्जायं वसि जिनो;
तस्मिञ्च सुद्धो सङ्घोति, नेव पाराजिकं तदा.
थेरस्स सारिपुत्तस्स, सिक्खापञ्ञत्तियाचना;
तस्मिं सिद्धाति सिद्धाव, गरुकापत्ति नो तदा.
ओवादपातिमोक्खञ्च, किं सत्था चतुवस्सिको;
पटिक्खिपि किमाणञ्च, समत्तं अनुजानि सो.
अजातसत्तुं निस्साय, सङ्घभेदमकासि यं;
देवदत्तो ततो सङ्घ-भेदो पच्छिमबोधियं.
आराधयिंसु मं पुब्बे, भिक्खूति मुनिभासितं;
सुत्तमेव पमाणं नो, सोव कालो अनप्पकोति.
यं पन वुत्तं ‘‘अथ भगवा अज्झाचारं अपस्सन्तो पाराजिकं वा सङ्घादिसेसं वा न पञ्ञपेसी’’ति, तं सकलसिक्खापदं सन्धायाह. न केवलं सउद्देससिक्खापदमत्तं, तेन सउद्देसानुद्देसपञ्ञत्तिभेदं सकलं पाराजिकं सन्धायाहाति वुत्तं होति. किञ्चापि नाभिपरामसनम्पि कायसंसग्गो, तथापि एतं विसेसनियमनतो, अच्छन्दरागाधिप्पायतो च विसुं वुत्तं. छन्दरागरत्तस्सेव हि कायसंसग्गो इधाधिप्पेतो. असुचिपाने पन हत्थिनिया तापसपस्सावपानेन वालकाब्यो नाम उप्पज्जति, वालकाब्यस्स वत्थु वत्तब्बं. मण्डब्यस्स नाभिया परामसनेनेव किर. रूपदस्सने पन वेज्जका आहु –
‘‘थीनं सन्दस्सना सुक्कं, कदाचि चलितोवरे;
तं गामधम्मकरणं, द्वयसमं सङ्गमिय;
गब्भादीति अयं नयो, थीनं पुरिसदस्सनासीत्यूपनेय्य’’.
‘‘पुप्फिके एधिय्य सुद्धे, पस्सं नरञ्च इत्थि तं;
गब्भञ्च नयेत्युत्त-मिति तस्मा कासो इती’’ति.
राजोरोधो वियाति सीहळदीपे एकिस्सा इत्थिया तथा अहोसि, तस्मा किर एवं वुत्तं. किञ्चापि याव ब्रह्मलोका सद्दो अब्भुग्गच्छि, न तं मनुस्सानं विसयो अहोसि तेसं रूपं विय. तेनेव भिक्खू पुच्छिंसु ‘‘कच्चि नो त्वं आवुसो सुदिन्न अनभिरतो’’ति.
३९. कलीति कोधो, तस्स सासनं कलिसासनं, कलहो. गामधम्मन्ति एत्थ जनपदधम्मं जनपदवासीनं सिद्धिं. अत्ताति चित्तं, सरीरञ्च. असुत्तन्तविनिबद्धन्ति विनयसुत्ते अनागतं, सुत्ताभिधम्मेसुपि अनागतं, पाळिविनिमुत्तन्ति अत्थो. कुसुममालन्ति नानागुणं सन्धायाह. रतनदामन्ति अत्थसम्पत्तिं सन्धाय वदति. पटिक्खिपनाधिप्पाया भद्दालि विय. पदनिरुत्तिब्यञ्जनानि नामवेवचनानेव ‘‘नामं नामकम्मं नामधेय्यं निरुत्ती’’तिआदीसु (ध. स. १३१५) विय. निप्परियायेन विरति सिक्खापदं नाम. अकुसलपक्खे दुस्सील्यं नाम चेतना. कुसलपक्खेपि चेतनापरियायतो विभङ्गे ‘‘सिक्खापद’’न्ति वुत्तं. सङ्घसुट्ठुतायाति एत्थ लोकवज्जस्स पञ्ञापने सङ्घसुट्ठुता होति पाकटादीनवतो. पञ्ञत्तिवज्जस्स पञ्ञापने सङ्घफासुता होति पाकटानिसंसत्ता. तत्थ पठमेन दुम्मङ्कूनं निग्गहो, दुतियेन पेसलानं फासुविहारो. पठमेन सम्परायिकानं आसवानं पटिघातो, दुतियेन दिट्ठधम्मिकानं. तथा पठमेन अप्पसन्नानं पसादो, दुतियेन पसन्नानं भिय्योभावो. ‘‘पुब्बे कतपुञ्ञताय चोदियमानस्स भब्बकुलपुत्तस्सा’’ति वुत्तत्ता ‘‘सुदिन्नो तं कुक्कुच्चं विनोदेत्वा अरहत्तं सच्छाकासि, तेनेव पब्बज्जा अनुञ्ञाता’’ति वदन्ति, उपपरिक्खितब्बं. तथा पठमेन सद्धम्मट्ठिति, दुतियेन विनयानुग्गहो होतीति वेदितब्बो.
अपिचेत्थ वत्थुवीतिक्कमे यत्थ एकन्ताकुसलभावेन, तं सङ्घसुट्ठुभावाय पञ्ञत्तं लोकवज्जतो, यत्थ पञ्ञत्तिजानने एव अत्थापत्ति, न अञ्ञदा, तं सद्धम्मट्ठितिया वापि पसादुप्पादबुद्धिया धम्मदेसनापटिसंयुत्तं, इतरञ्च सेखियं, इदं लोकवज्जं नाम. वत्थुनो पञ्ञत्तिया वा वीतिक्कमचेतनायाभावेपि पटिक्खित्तस्स करणे, कत्तब्बस्स अकरणे वा ¶ सति यत्थ आपत्तिप्पसङ्गो, तं सब्बं ठपेत्वा सुरापानं पण्णत्तिवज्जन्ति वेदितब्बं. आगन्तुकवत्तं, आवासिक, गमिक, अनुमोदन, भत्तग्ग, पिण्डचारिक, आरञ्ञक, सेनासन ¶ , जन्ताघर, वच्चकुटि, सद्धिविहारिक, उपज्झाय, अन्तेवासिक, आचरियवत्तन्ति एतानि अग्गहितग्गहणनयेन गणियमानानि चुद्दस, एतानि पन वित्थारतो द्वेअसीति महावत्तानि नाम होन्ति. सत्तहि आपत्तिक्खन्धेहि संवरो संवरविनयो पञ्ञत्तिसिक्खापदमेव. तत्थ पञ्ञत्तिविनयो समथविनयत्थाय समथविनयो संवरविनयत्थाय संवरविनयो पहानविनयत्थायाति योजना वेदितब्बा. यं सङ्घसुट्ठु, तं सङ्घफासूति एकमिव वुत्तं सङ्घसुट्ठुताय सति सङ्घफासु भविस्सतीति दीपनत्थं. पकरीयन्ति एत्थ ते ते पयोजनविसेससङ्खाता अत्थवसाति अत्थवसं ‘‘पकरण’’न्ति वुच्चति. दससु पदेसु एकेकं मूलं कत्वा दसक्खत्तुं योजनाय पदसतं वुत्तं. तत्थ पच्छिमस्स पदस्स वसेन अत्थसतं पुरिमस्स वसेन धम्मसतं अत्थजोतिकानं निरुत्तीनं वसेन निरुत्तिसतं, धम्मभूतानं निरुत्तीनं वसेन निरुत्तिसतन्ति द्वे निरुत्तिसतानि, अत्थसते ञाणसतं, धम्मसते ञाणसतं द्वीसु निरुत्तिसतेसु द्वे ञाणसतानीति चत्तारि ञाणसतानि वेदितब्बानि. एत्थ सङ्घसुट्ठुताति धम्मसङ्घस्स सुट्ठुभावोति अत्थो. ‘‘अत्थपदानीति अट्ठकथा. धम्मपदानीति पाळी’’ति वुत्तं किर.
मेथुनं धम्मन्ति एवं बहुलनयेन लद्धनामकं सकसम्पयोगेन, परसम्पयोगेन वा अत्तनो निमित्तस्स सकमग्गे वा परमग्गे वा परनिमित्तस्स सकमग्गे एव पवेसपविट्ठठितुद्धरणेसु यं किञ्चि एकं पटिसादियनवसेन सेवेय्य पाराजिको होति असंवासोति. केचि पन ‘‘पवेसादीनि चत्तारि वा तीणि वा द्वे वा एकं वा पटिसेवेय्य, पाराजिको होति. वुत्तञ्हेतं ‘सो चे पवेसनं सादियति, पविट्ठं, ठितं, उद्धरणं सादियति, आपत्ति पाराजिकस्सा’तिआदी’’ति (पारा. ५९) वदन्ति, तेसं मतेन चतूसुपि चतस्सो पाराजिकापत्तियो आपज्जति. तेयेव एवं वदन्ति ‘‘आपज्जतु मेथुनधम्मपाराजिकापत्ति मेथुनधम्मपाराजिकापत्तिया तब्भागिया’’ति, ‘‘अत्तनो वीतिक्कमे पाराजिकापत्तिं, सङ्घादिसेसापत्तिञ्च आपज्जित्वा सिक्खं पच्चक्खाय गहट्ठकाले मेथुनादिपाराजिकं आपज्जित्वा पुन पब्बजित्वा उपसम्पज्जित्वा एकं सङ्घादिसेसापत्तिं एकमनेकं वा पटिकरित्वाव सो पुग्गलो यस्मा निरापत्तिको होति, तस्मा सो गहट्ठकाले ¶ सापत्तिकोवाति अन्तिमवत्थुं अज्झापन्नस्सापि अत्थेव आपत्तिवुट्ठानं. वुट्ठानदेसनाहि पन असुज्झनतो ‘पयोगे पयोगे आपत्ति पाराजिकस्सा’ति न वुत्तं गणनपयोजनाभावतो. किञ्चापि न वुत्तं, अथ खो पदभाजने ‘आपत्ति पाराजिकस्सा’ति वचनेनायमत्थो सिद्धो’’ति युत्तिञ्च वदन्ति. यदि एवं मातिकायम्पि ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य पाराजिक’’न्ति वत्तब्बं भवेय्य, पाराजिकस्स अनवसेसवचनम्पि न युज्जेय्य. सब्बेपि हि आपत्तिक्खन्धे भिक्खुगणनञ्च अनवसेसेत्वा ¶ तिट्ठतीति अनवसेसवचनन्ति कत्वा पवेसेव आपत्ति, न पविट्ठादीसु, तमेवेकं सन्धाय ‘‘यस्स सिया आपत्ती’’ति पाराजिकापत्तिम्पि अन्तो कत्वा निदानुद्देसे वचनं वेदितब्बं. तस्मा मातिकायं ‘‘पाराजिक’’न्ति अवत्वा ‘‘पाराजिको होती’’ति पुग्गलनिद्देसवचनं तेन सरीरबन्धनेन उपसम्पदाय अभब्बभावदीपनत्थं. ‘‘आपत्ति पाराजिकस्सा’’ति पदभाजने वचनं अन्तिमवत्थुं अज्झापन्नस्सापि पाराजिकस्स असंवासस्स सतो पुग्गलस्स अथेय्यसंवासकभावदीपनत्थं. न हि सो संवासं सादियन्तोपि थेय्यसंवासको होति, तस्मा ‘‘उपसम्पन्नो भिक्खु’’त्वेव वुच्चति. तेनेवाह ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो अनोकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादेन दुक्कटस्सा’’ति (पारा. ३८९). अनुपसम्पन्नस्स तदभावतो सिद्धो सो ‘‘उपसम्पन्नो भिक्खु’’त्वेव वुच्चतीति. तेन पदसोधम्मं सहसेय्यञ्च न जनेति, भिक्खुपेसुञ्ञादिञ्च जनेतीति वेदितब्बं. भिक्खुनीनं सङ्घादिसेसेसु पन भिक्खुसङ्घादिसेसतो वुट्ठानविधिविसेसदस्सनत्थं ‘‘अयम्पि भिक्खुनी…पे… आपन्ना’’ति (पाचि. ६७९) पुग्गलनिद्देसं कत्वापि पाराजिकतो अधिप्पायन्तरदस्सनत्थं ‘‘निस्सारणीयं सङ्घादिसेस’’न्ति (पाचि. ६७९) आपत्तिनामग्गहणञ्च कतं. एत्तावता सपुग्गलनिद्देसे दस्सितादस्सितापत्तिदुकं वित्थारितं होति. अपुग्गलनिद्देसेसु सेखियेसु आपत्तिया दस्सनकारणं सेखियानं अट्ठकथायमेव वुत्तं. तदभावतो इतरेसु आपत्तिदस्सनं कतं. अपुग्गलनिद्देसेसुपि दस्सितादस्सितापत्तिदुकञ्च वित्थारितं होतीति.
पठमपञ्ञत्तिकथावण्णना निट्ठिता.
सुदिन्नभाणवारं निट्ठितं.
मक्कटीवत्थुकथावण्णना
४०-१. दुतियपञ्ञत्तियं ¶ ‘‘इध मल्ला युज्झन्ती’’तिआदीसु विय पटिसेवतीति वत्तमानवचनं पचुरपटिसेवनवसेन वुत्तं, ‘‘तञ्च खो मनुस्सित्थिया, नो तिरच्छानगताया’’ति परिपुण्णत्थम्पि पठमं पञ्ञत्तिं अत्तनो मिच्छागाहेन वा लेसओड्डनत्थाय वा एवमाह. परिपुण्णत्थतंयेव नियमेतुं ‘‘ननु आवुसो तथेव तं होती’’ति वुत्तं, तेनेव मक्कटीवत्थु विनीतवत्थूसु पक्खित्तं अविसेसत्ता, तथा वज्जिपुत्तकवत्थु. विचारणा पनेत्थ ततियपञ्ञत्तियं आवि भविस्सति. ‘‘ननु, आवुसो, भगवता अनेकपरियायेना’’तिआदि न केवलं सउद्देससिक्खापदेनेव सिद्धं, ‘‘तिरच्छानगतादीसुपि पाराजिक’’न्ति अनुद्देससिक्खापदेनपि सिद्धन्ति ¶ दस्सनत्थं वुत्तं. अथ वा यदि सउद्देससिक्खापदं सावसेसन्ति पञ्ञपेसि, इमिना अनुद्देससिक्खापदेनापि किं न सिद्धन्ति दस्सनत्थं वुत्तं. ‘‘तेन हि, भिक्खवे, भिक्खूनं सिक्खापदं पञ्ञपेस्सामी’’ति तदेव सिक्खापदं पठमपञ्ञत्तमेव लेसत्थिकानं अलेसोकासं कत्वा आमेडितत्थं कत्वा पञ्ञपेस्सामीति अत्थो. अञ्ञथा ‘‘अञ्ञवादके विहेसके पाचित्तिय’’न्तिआदीसु (पाचि. १०१) विय वत्थुद्वयेन आपत्तिद्वयं आपज्जति, न चापज्जति, सो एवत्थो अञ्ञेनापि वचनेन सुप्पकासितो, सुपरिब्यत्तकरणत्थेन दळ्हतरो कतोति अधिप्पायो. ततियपञ्ञत्तियम्पि अञ्ञेसु च एवं विसुद्धो.
यस्स सचित्तकपक्खेतिआदिम्हि पन गण्ठिपदनयो ताव पठमं वुच्चति, सचित्तकपक्खेति सुरापानादिअचित्तके सन्धाय वुत्तं. सचित्तकेसु पन यं एकन्तमकुसलेनेव समुट्ठापितञ्च. उभयं लोकवज्जं नाम. सुरापानस्मिञ्हि ‘‘सुरा’’ति वा ‘‘पातुं न वट्टती’’ति वा जानित्वा पिवने अकुसलमेव, तथा भिक्खुनीनं गन्धवण्णकत्थाय लेपने, भेसज्जत्थाय लेपने अदोसत्ता ‘‘अविचारणीय’’न्ति एत्तकं वुत्तं. तत्थ न वट्टतीति ‘‘जानित्वा’’ति वुत्तवचनं न युज्जति पण्णत्तिवज्जस्सापि लोकवज्जभावप्पसङ्गतो. इमं अनिट्ठप्पसङ्गं परिहरितुकामताय वजिरबुद्धित्थेरस्स गण्ठिपदे वुत्तं ‘‘इध सचित्तकन्ति च अचित्तकन्ति च विचारणा वत्थुविजाननेयेव होति, न पञ्ञत्तिविजानने. यदि पञ्ञत्तिविजानने होति, सब्बसिक्खापदानि लोकवज्जानेव सियुं, न च सब्बसिक्खापदानि लोकवज्जानि ¶ , तस्मा वत्थुविजाननेयेव होती’’ति, इदं युज्जति. कस्मा? यस्मा सेखियेसु पञ्ञत्तिजाननमेव पमाणं, न वत्थुमत्तजाननन्ति, यं पन तत्थेव वुत्तं ‘‘पसुत्तस्स मुखे कोचि सुरं पक्खिपेय्य, अन्तो चे पविसेय्य, आपत्ति, तत्थ यथा भिक्खुनिया अधक्खकं उब्भजाणुमण्डलं परस्स आमसनादिकाले कायं अचालेत्वा चित्तेनेव सादियन्तिया आपत्ति ‘किरियाव होती’ति वुत्ता येभुय्येन किरियसम्भवतो, तथा अयम्पि तदा किरियाव होती’’ति, तं सुविचारितं अनेकन्ताकुसलभावसाधनतो. सुरापानापत्तिया एकन्ताकुसलता पन मज्जसञ्ञिनोपि सकिं पयोगेन पिवतो होतीति कत्वा वुत्ता.
अयं पनेत्थ अत्थो – सिक्खापदसीसेन आपत्तिं गहेत्वा यस्स सिक्खापदस्स सचित्तकस्स चित्तं अकुसलमेव होति, तं लोकवज्जं. सचित्तकाचित्तकसङ्खातस्स अचित्तकस्स च सचित्तकपक्खे चित्तं अकुसलमेव होति, तम्पि सुरापानादि लोकवज्जन्ति इममत्थं सम्पिण्डेत्वा ‘‘यस्स सचित्तकपक्खे चित्तं अकुसलमेव होति, तं लोकवज्ज’’न्ति वुत्तं. सचित्तकपक्खेति हि इदं वचनं अचित्तकं सन्धायाह. न हि एकंसतो सचित्तकस्स सचित्तकपक्खेति ¶ विसेसने पयोजनं अत्थि. यस्मा पनेत्थ पण्णत्तिवज्जस्स पञ्ञत्तिजाननचित्तेन सचित्तकपक्खे चित्तं अकुसलमेव, वत्थुजाननचित्तेन सचित्तकपक्खे चित्तं सिया कुसलं सिया अकुसलं सिया अब्याकतं, तस्मा ‘‘तस्स सचित्तकपक्खे चित्तं अकुसलमेवा’’ति न वुच्चतीति ‘‘सेसं पण्णत्तिवज्ज’’न्ति वुत्तं. अधिमाने वीतिक्कमाभावा, सुपिनन्ते अब्बोहारिकत्ता सुपिनन्ते विज्जमानापि वीतिक्कमछाया अब्बोहारिकभावेनाति वुत्तं होति. इदं पन वचनं दळ्हीकम्मसिथिलकरणप्पयोजनत्ता च वुत्तं, तेन यं वुत्तं बाहिरनिदानकथाधिकारे ‘‘दळ्हीकम्मसिथिलकरणप्पयोजनाति येभुय्यताय वुत्त’’न्तिआदि, तं सुवुत्तमेवाति वेदितब्बं.
मक्कटीवत्थुकथावण्णना निट्ठिता.
वज्जिपुत्तकवत्थुवण्णना
४३-४. वज्जीसु ¶ जनपदेसु वसन्ता वज्जिनो नाम, तेसं पुत्ता. यावदत्थन्ति यावता अत्थो अधिप्पायोति वुत्तं होति, तत्थ यं वुत्तं ‘‘सिक्खं अप्पच्चक्खाय दुब्बल्यंअनाविकत्वा’’ति, तं कामं सिक्खापच्चक्खाने, तदेकट्ठे च दुब्बल्याविकरणे पञ्ञत्ते सति युज्जति, न अञ्ञथा. तथापि इदानि पञ्ञपेतब्बं उपादाय वुत्तं, कथञ्हि नाम छब्बग्गिया भिक्खू अतिरेकचीवरं धारेस्सन्ति (पारा. ४५९), आळवका भिक्खू कुटियो कारापेन्ति अप्पमाणिकायो (पारा. ३४२), भिक्खुनियो द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेन्ति (पाचि. १०७७), सङ्घेन असम्मतं वुट्ठापेन्तीतिआदि (पाचि. १०८४) विय दट्ठब्बं. न हि ततो पुब्बे अधिट्ठानं विकप्पनं वा अनुञ्ञातं. यदभावा अतिरेकचीवरन्ति वदेय्य, पमाणं वा न पञ्ञत्तं, यदभावा अप्पमाणिकायोति वदेय्य, एवंसम्पदमिदं दट्ठब्बं. ‘‘उल्लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं उपादाया’’ति (महाव. ७१, १२६) उपसम्पदं याचित्वा उपसम्पन्नेन उपसम्पन्नसमनन्तरमेव ‘‘उपसम्पन्नेन भिक्खुना मेथुनो धम्मो न पटिसेवितब्बो, असक्यपुत्तियो’’ति (महाव. १२९) च पञ्ञत्तेन अस्समणादिभावं उपगन्तुकामेन ननु पठमं अज्झुपगता सिक्खा पच्चक्खातब्बा, तत्थ दुब्बल्यं वा आविकातब्बं सिया, ते पन ‘‘सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेविंसू’’ति अनुपञ्ञत्तिया ओकासकरणत्थं वा तं वुत्तन्ति वेदितब्बं. ‘‘सो आगतो न उपसम्पादेतब्बो’’ति किञ्चापि एत्थेव वुत्तं, तथापि इतरेसुपि पाराजिकेसु यथासम्भवं वेदितब्बं. न हि सिक्खं अप्पच्चक्खाय ¶ दुब्बल्यं अनाविकत्वा यो पाराजिकवत्थुं अदिन्नं थेय्यसङ्खातं आदियति, मनुस्सविग्गहं वा जीविता वोरोपेति, पटिविजानन्तस्स उत्तरिमनुस्सधम्मं वा उल्लपति, सो आगतो न उपसम्पादेतब्बो. अनुपञ्ञत्ति हि दळ्हीकम्मसिथिलकम्मकरणप्पयोजना. सा हि यस्स पाराजिकं होति अञ्ञा वा आपत्ति, तस्स नियमदस्सनप्पयोजनातिलक्खणानुपञ्ञत्तिकत्ता. एवञ्हि अन्ते अवत्वा आदिम्हि वुत्ता ‘‘गामा वा अरञ्ञा वा’’ति (पारा. ९१) अनुपञ्ञत्ति विय. परिपुण्णे पनेतस्मिं सिक्खापदे –
‘‘निदाना मातिकाभेदो, विभङ्गो तंनियामको;
ततो आपत्तिया भेदो, अनापत्ति तदञ्ञथा’’ति. –
अयं ¶ नयो वेदितब्बो. तत्थ सुदिन्नवत्थु मक्कटिवत्थु वज्जिपुत्तकवत्थु चाति तिप्पभेदं वत्थु इमस्स सिक्खापदस्स निदानं नाम, ततो निदाना ‘‘यो पन, भिक्खु, भिक्खूनं सिक्खासाजीवसमापन्नो…पे… असंवासो’’ति इमिस्सा मातिकाय भेदो जातो. तत्थ हि ‘‘अन्तमसो तिरच्छानगताया’’ति इत्थिलिङ्गवचनेन ‘‘सच्चं, आवुसो, भगवता सिक्खापदं पञ्ञत्तं, तञ्च खो इत्थिया नो पुरिसे नो पण्डके नो उभतोब्यञ्जनके चा’’ति मक्कटिपाराजिको विय अञ्ञोपि लेसं ओड्डेतुं सक्कोति, तस्मा तादिसस्स अलेसोकासस्स दस्सनत्थं इदं वुच्चति. मक्कटिवत्थुसङ्खाता निदाना ‘‘अन्तमसो तिरच्छानगतायपी’’ति मातिकावचनभेदो न इत्थिया एव मेथुनसिद्धिदस्सनतो कतो, तस्मा विभङ्गो तंनियामको तस्सा मातिकाय अधिप्पेतत्थनियामको विभङ्गो. विभङ्गे हि ‘‘तिस्सो इत्थियो. तयो उभतोब्यञ्जनका. तयो पण्डका. तयो पुरिसा. मनुस्सित्थिया तयो मग्गे…पे… तिरच्छानगतपुरिसस्स द्वे मग्गे’’तिआदिना (पारा. ५६) नयेन सब्बलेसोकासं पिदहित्वा नियमो कतो.
एत्थाह – यदि एवं साधारणसिक्खापदवसेन वा लिङ्गपरिवत्तनवसेन वा न केवलं भिक्खूनं, भिक्खुनीनम्पि ‘‘सिक्खासाजीवसमापन्नो’’ति विभङ्गे वत्तब्बं सिया. तदवचनेन भिक्खुनी पुरिसलिङ्गपातुभावेन भिक्खुभावे ठिता एवं वदेय्य ‘‘नाहं उपसम्पदकाले भिक्खूनं सिक्खासाजीवसमापन्ना, तस्मा न अप्पच्चक्खातसिक्खापि मेथुनधम्मेन पाराजिका होमी’’ति? वुच्चते – तथा न वत्तब्बं अनिट्ठप्पसङ्गतो. भिक्खुनीनम्पि ‘‘सिक्खासाजीवसमापन्नो’’ति वुत्ते भिक्खुनीनम्पि सिक्खापच्चक्खानं अत्थीति आपज्जति, तञ्चानिट्ठं. इदं अपरं अनिट्ठप्पसङ्गोति ‘‘सब्बसिक्खापदानि साधारणानेव, नासाधारणानी’’ति. अपिचायं भिक्खूनं सिक्खासाजीवसमापन्नोवाति दस्सनत्थं ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झ’’न्तिआदि (पारा. ६९) वुत्तं, अपिच यो तथा लेसं ओड्डेत्वा मेथुनं धम्मं पटिसेवन्तो वज्जिपुत्तका विय पाराजिको होति. ते हि ‘‘भिक्खूनं ¶ सिक्खासाजीवसमापन्नो’’ति वचनाभावे सति ‘‘आपत्तिं तुम्हे, भिक्खवे, आपन्ना पाराजिक’’न्ति वुत्ता भगवता. एत्थ पन ‘‘भिक्खवे’’ति वुत्तत्ता केचि भिक्खुलिङ्गे ठिता, ‘‘इदानि चेपि मयं, भन्ते आनन्द, लभेय्याम भगवतो सन्तिके ¶ पब्बज्जं लभेय्याम उपसम्पद’’न्ति वुत्तत्ता केचि विब्भन्ताति वेदितब्बा. ततो आपत्तिया भेदोति ततो विभङ्गतो ‘‘अक्खायिते सरीरे पाराजिकं, येभुय्येन खायिते थुल्लच्चय’’न्तिआदि आपत्तिया भेदो होति. अनापत्ति तदञ्ञथाति ततो एव विभङ्गतो येनाकारेन आपत्ति वुत्ता, ततो अञ्ञेनाकारेन अनापत्तिभेदोव होति. ‘‘सादियति आपत्ति पाराजिकस्स, न सादियति अनापत्ती’’ति हि विभङ्गे असति न पञ्ञायति. एत्तावता समासतो गाथात्थो वुत्तो होति. एत्थ च पन –
‘‘निदानमातिकाभेदो, विभङ्गस्स पयोजनं;
अनापत्तिपकारो च, पठमो निप्पयोजनो’’ति. –
इमं नयं दस्सेत्वाव सब्बसिक्खापदानं अत्थो पकासितब्बो. कथं? भगवता पन येनाकारेन यं सिक्खापदं पञ्ञापितं, तस्स आकारस्स समत्थं वा असमत्थं वाति दुविधं निदानं, अयं निदानभेदो. मातिकापि निदानापेक्खा निदानानपेक्खाति दुविधा. तत्थ चतुत्थपाराजिकादिसिक्खापदानि निदानापेक्खानि. न हि वग्गुमुदातीरिया भिक्खू सयमेव अत्तनो अत्तनो असन्तं उत्तरिमनुस्सधम्मं मुसावादलक्खणं पापेत्वा भासिंसु. अञ्ञमञ्ञस्स हि ते उत्तरिमनुस्सधम्मस्स गिहीनं वण्णं भासिंसु, न च तावता पाराजिकवत्थु होति. तत्थ तेन लेसेन भगवा तं वत्थुं निदानं कत्वा पाराजिकं पञ्ञपेसि, तेन वुत्तं ‘‘निदानापेक्ख’’न्ति. इमिना नयेन निदानापेक्खानि ञत्वा तब्बिपरीतानि सिक्खापदानि निदानानपेक्खानीति वेदितब्बानि, अयं मातिकाभेदो.
नानप्पकारतो मूलापत्तिप्पहोनकवत्थुपयोगचित्तनियामदस्सनवसेन मातिकाय विभजनभावदीपनत्थं तेसं अप्पहोनकताय वा तदञ्ञतरवेकल्लताय वा वीतिक्कमे सति आपत्तिभेददस्सनत्थं, असति अनापत्तिदस्सनत्थञ्चाति सब्बत्थ तयो अत्थवसे पटिच्च मातिकाय विभजनं विभङ्गो आरभीयतीति वेदितब्बो. एत्थ पन ‘‘भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति ¶ भिक्खु, भिन्नपटधरोति भिक्खू’’ति केवलं ब्यञ्जनत्थदीपनवसेन पवत्तो वा, ‘‘समञ्ञाय भिक्खू’’ति भिक्खुभावसम्भवं अनपेक्खित्वापि केवलं भिक्खु नाम पवत्तिट्ठानदीपनवसेन पवत्तो वा, ‘‘एहि भिक्खूति भिक्खु, सरणगमनेहि उपसम्पन्नोति भिक्खु, ञत्तिचतुत्थेन कम्मेन उपसम्पन्नोति भिक्खू’’ति उपसम्पदानन्तरेनापि भिक्खुभावसिद्धिदीपनवसेन ¶ पवत्तो वा, ‘‘भद्रो भिक्खु, सारो भिक्खु, सेक्खो भिक्खु, असेक्खो भिक्खू’’ति भिक्खुकरणेहि धम्मेहि समन्नागतभिक्खुदीपनवसेन पवत्तो वा विभङ्गो अज्झुपेक्खितो सब्बसामञ्ञपदत्ता, तथा अञ्ञभागियसिक्खापदादीसु सद्वारवसेन, अधिकरणदस्सनादिवसेन पवत्तो च अज्झुपेक्खितो इतरत्थ तदभावतोति वेदितब्बो.
तत्थ तिस्सो इत्थियोतिआदि वत्थुनियमदस्सनवसेन पवत्तो, मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्सातिआदि पयोगनियमदस्सनवसेन पवत्तो, भिक्खुस्स सेवनचित्तं उपट्ठितेतिआदि चित्तनियमदस्सनवसेन पवत्तो, सादियति आपत्ति पाराजिकस्स, न सादियति अनापत्तीतिआदि वत्थुपयोगनियमे सति चित्तनियमभावाभाववसेन आपत्तानापत्तिदस्सनत्थं पवत्तो, मतं येभुय्येन खायितं आपत्ति थुल्लच्चयस्सातिआदि वत्थुस्स अप्पहोनकताय वीतिक्कमे आपत्तिभेददस्सनत्थं पवत्तो, न सादियति अनापत्तीति चित्तनियमवेकल्येन वीतिक्कमाभावा अनापत्तिदस्सनत्थं पवत्तोति. एवं इतरेसुपि सिक्खापदेसु यथासम्भवनयो अयन्ति पयोजनो विभङ्गो.
अनापत्तिवारो पन मूलापत्तितो, तदञ्ञेकदेसतो, सब्बापत्तितो च अनापत्तिदीपनवसेन तिविधो. तत्थ यो पठमो, सो विभङ्गो विय तयो अत्थवसे पटिच्च पवत्तो. कतमे तयो? मातिकापदानं सात्थकनिरत्थकानं तदञ्ञथा उद्धरणानुद्धरणवसेन सप्पयोजननिप्पयोजनभावदीपनत्थं, तदञ्ञथा पटिपत्तिक्कमदस्सनत्थं, आपत्तिप्पहोनकट्ठानेपि विस्सज्जनत्थञ्चाति. कथं? एळकलोमसिक्खापदे ‘‘भिक्खुनो पनेव अद्धानमग्गप्पटिपन्नस्स एळकलोमानि उप्पज्जेय्युं, आकङ्खमानेन भिक्खुना पटिग्गहेतब्बानी’’ति (पारा. ५७२) एतानि केवलं वत्थुमत्तदीपनपदानीति निरत्थकानि नाम, तेसं अनापत्ति. ‘‘अद्धानमग्गं अप्पटिपन्नस्स उप्पन्ने एळकलोमे अनापत्ति, आकङ्खमानेन पटिग्गहिते’’तिआदिना नयेन तदञ्ञथा अनुद्धरणेन निप्पयोजनभावो दीपितो होति, यदिदं मातिकायं ‘‘मेथुनं धम्मं पटिसेवेय्या’’ति, इदं सात्थकं. तस्स ¶ सप्पयोजनभावदीपनत्थं ‘‘अनापत्ति अजानन्तस्स असादियन्तस्सा’’ति वुत्तं. यस्मा जाननसादियनभावेन आपत्ति, असेवन्तस्स अनापत्ति, तस्मा वुत्तं मातिकायं ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्य, पाराजिको होति असंवासो’’ति ¶ अधिप्पायो. ‘‘परपरिग्गहितं परपरिग्गहितसञ्ञिता गरुपरिक्खारो थेय्यचित्तं अवहरण’’न्ति वुत्तानं पञ्चन्नम्पि अङ्गानं पारिपूरिया पेततिरच्छानगतपरिग्गहिते आपत्तिप्पहोनकट्ठानेपि विस्सज्जनत्थं ‘‘अनापत्ति पेतपरिग्गहिते’’तिआदि (कङ्खा. अट्ठ. दुतियपाराजिकवण्णना) वुत्तं. अनापत्ति इमं जान, इमं देहि, इमं आहर, इमिना अत्थो, इमं कप्पियं करोहीति भणतीतिआदि पन तदञ्ञथा पटिपत्तिक्कमदस्सनत्थं वुत्तन्ति वेदितब्बं. एत्तावता ‘‘निदानमातिकाभेदो’’तिआदिना वुत्तगाथाय अत्थो पकासितो होति.
एत्थ पठमपञ्ञत्ति ताव पठमबोधिं अतिक्कमित्वा पञ्ञत्तत्ता, आयस्मतो सुदिन्नस्स अट्ठवस्सिककाले पञ्ञत्तत्ता च रत्तञ्ञुमहत्तं पत्तकाले पञ्ञत्ता. दुतियअनुपञ्ञत्ति बाहुसच्चमहत्तं पत्तकाले उप्पन्ना. सो हायस्मा मक्कटिपाराजिको यथा मातुगामपटिसंयुत्तेसु सिक्खापदेसु तिरच्छानगतित्थी अनधिप्पेता, तथा इधापीति सञ्ञाय ‘‘सच्चं, आवुसो, भगवता सिक्खापदं पञ्ञत्तं, तञ्च खो मनुस्सित्थिया, नो तिरच्छानगतित्थिया’’ति आह. ततियानुपञ्ञत्ति लाभग्गमहत्तं पत्तकाले उप्पन्ना. ते हि वज्जिपुत्तका लाभग्गमहत्तं पत्ता हुत्वा यावदत्थं भुञ्जित्वा न्हायित्वा वरसयनेसु सयित्वा ततियानुपञ्ञत्तिया वत्थुं उप्पादेसुं, ते च वेपुल्लमहत्तं पत्ते सङ्घे उप्पन्ना, सयञ्च वेपुल्लमहत्तं पत्ताति ‘‘वेपुल्लमहत्तम्पेत्थ लब्भती’’ति वुत्तं. इदं पठमपाराजिकसिक्खापदं तिविधम्पि वत्थुं उपादाय चतुब्बिधम्पि तं कालं पत्वा पञ्ञत्तन्ति वेदितब्बं.
तत्थ यो पनाति अनवसेसपरियादानपदं. भिक्खूति तस्स अतिप्पसङ्गनियमपदं. भिक्खूनं सिक्खासाजीवसमापन्नोति तस्स विसेसनवचनं. न हि सब्बोपि भिक्खुनामको या भगवता याय कायचि उपसम्पदाय उपसम्पन्नभिक्खूनं हेट्ठिमपरिच्छेदेन सिक्खितब्बसिक्खा विहिता, ‘‘एत्थ सह जीवन्ती’’ति यो च आजीवो वुत्तो, तं उभयं समापन्नोव होति. कदा पन समापन्नो अहोसि? याय कायचि उपसम्पदाय उपसम्पन्नसमनन्तरमेव ¶ तदुभयं जानन्तोपि अजानन्तोपि तदज्झुपगतत्ता समापन्नो नाम होति. सह जीवन्तीति याव सिक्खं न पच्चक्खाति, पाराजिकभावञ्च न पापुणाति, यं पन वुत्तं अन्धकट्ठकथायं ‘‘सिक्खं परिपूरेन्तो सिक्खासमापन्नो साजीवं अवीतिक्कमन्तो साजीवसमापन्नो होती’’ति, तं उक्कट्ठपरिच्छेदवसेन वुत्तं. न हि सिक्खं अपरिपूरेन्तो कामवितक्कादिबहुलो वा एकच्चं सावसेसं साजीवं वीतिक्कमन्तो वा सिक्खासाजीवसमापन्नो नाम न होति. उक्कट्ठपरिच्छेदेन पन चतुक्कं लब्भति अत्थि भिक्खु सिक्खासमापन्नो सीलानि पच्चवेक्खन्तो न साजीवसमापन्नो अचित्तकं सिक्खापदं वीतिक्कमन्तो, अत्थि न सिक्खासमापन्नो ¶ कामवितक्कादिबहुलो साजीवसमापन्नो निरापत्तिको, अत्थि न सिक्खासमापन्नो न च साजीवसमापन्नो अनवसेसं आपत्तिं आपन्नो, अत्थि सिक्खासमापन्नो च साजीवसमापन्नो च सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो, अयमेव चतुत्थो भिक्खु उक्कट्ठो इध अधिप्पेतो सिया. न हि भगवा अनुक्कट्ठं वत्तुं युत्तोति चे? न, ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’तिवचनविरोधतो. उक्कट्ठग्गहणाधिप्पाये सति ‘‘सिक्खाति तिस्सो सिक्खा’’ति एत्तकमेव वत्तब्बन्ति अधिप्पायो. सिक्खत्तयसमापन्नो हि सब्बुक्कट्ठोति.
‘‘मेथुनं धम्मं पटिसेवेय्या’’ति परतो वचनं अपेक्खित्वा अधिसीलसिक्खाव वुत्ताति चे? न, तस्सापि अभब्बत्ता. न हि अधिसीलसिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो मेथुनं धम्मं पटिसेवितुं भब्बो, तं सिक्खं अपरिपूरेन्तो साजीवञ्च वीतिक्कमन्तो एव हि पटिसेवेय्याति अधिप्पायो, तस्मा एवमेत्थ अत्थो गहेतब्बो. यस्मा सिक्खापदसङ्खातो साजीवो अधिसीलसिक्खमेव सङ्गण्हाति, नेतरं अधिचित्तसिक्खं अधिपञ्ञासिक्खं वा, तस्मा ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वुत्तं, तस्मा अधिसीलसिक्खाय सङ्गाहको साजीवो सिक्खासाजीवोति वुत्तो. इति साजीवविसेसनत्थं सिक्खाग्गहणं कतं. तदत्थदीपनत्थमेव विभङ्गे सिक्खं अपरामसित्वा ‘‘तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नो’’ति वुत्तं ¶ , तेन एकमेविदं अत्थपदन्ति दीपितं होति. तञ्च उपसम्पदूपगमनन्तरतो पट्ठाय सिक्खनाधिकारत्ता ‘‘सिक्खती’’ति च ‘‘समापन्नो’’ति च वुच्चति. यो एवं ‘‘सिक्खासाजीवसमापन्नो’’ति सङ्ख्यं गतो, तादिसं पच्चयं पटिच्च अपरभागे साजीवसङ्खातमेव सिक्खं अप्पच्चक्खाय, तस्मिंयेव च दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवेय्याति अयमत्थो युज्जति. किन्तु अट्ठकथानयो पटिक्खित्तो होति. सो च न पटिक्खेपारहोति तेन तदनुसारेन भवितब्बं.
अधिप्पायो पनेत्थ परियेसितब्बो, सो दानि वुच्चति – सब्बेसुपि सिक्खापदेसु इदमेव भिक्खुलक्खणं साधारणं, यदिदं ‘‘भिक्खूनं सिक्खासाजीवसमापन्नो’’ति. खीणासवोपि सावको आपत्तिं आपज्जति अचित्तकं, तथा सेक्खो. पुथुज्जनो पन सचित्तकम्पि, तस्मा सेक्खासेक्खपुथुज्जनभिक्खूनं सामञ्ञमिदं भिक्खुलक्खणन्ति कत्वा केवलं सिक्खासमापन्नो, केवलं साजीवसमापन्नो च उभयसमापन्नो चाति सरूपेकदेसेकसेसनयेन ‘‘सिक्खासाजीवसमआपन्नो’’त्वेव सम्पिण्डेत्वा उक्कट्ठग्गहणेन अनुक्कट्ठानं गहणसिद्धितो अट्ठकथायं उक्कट्ठोव वुत्तो. तमेव सम्पादेतुं ‘‘तस्मिं सिक्खति, तेन वुच्चति साजीवसमापन्नो’’ति एत्थ सिक्खापदस्स ¶ अवचने परिहारं वत्वा यस्मा पन सो असिक्खम्पि समापन्नो, तस्मा सिक्खासमापन्नोतिपि अत्थतो वेदितब्बोति च वत्वा ‘‘यं सिक्खं समापन्नो तं अप्पच्चक्खाय यञ्च साजीवं समापन्नो तत्थ दुब्बल्यं अनाविकत्वा’’ति वुत्तन्ति अयमट्ठकथायं अधिप्पायो वेदितब्बो. एतस्मिं पन अधिप्पाये अधिसीलसिक्खाय एव गहणं सब्बत्थिकत्ता, सीलाधिकारतो च विनयस्साति वेदितब्बं. यथा च सिक्खापदं समादियन्तो सीलं समादियतीति वुच्चति, एवं सिक्खापदं पच्चक्खन्तो सीलसङ्खातं सिक्खं पच्चक्खातीति वत्तुं युज्जति, तस्मा तत्थ वुत्तं ‘‘यं सिक्खं समापन्नो, तं अप्पच्चक्खाया’’ति. सिक्खं पच्चक्खाय पटिसेवितमेथुनस्स उपसम्पदं अनुजानन्तो न समूहनति नाम. न हि सो भिक्खु हुत्वा पटिसेवि, ‘‘यो पन भिक्खू’’ति च पञ्ञत्तं. एत्तावता समासतो ‘‘सिक्खासाजीवसमान्नो’’ति एत्थ वत्तब्बं वुत्तं.
किं इमिना विसेसवचनेन पयोजनं, ननु ‘‘यो पन भिक्खु सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा…पे… असंवासो’’ति एत्तकमेव वत्तब्बन्ति चे ¶ ? न वत्तब्बं अनिट्ठप्पसङ्गतो. यो पन सिक्खासाजीवसमापन्नो थेय्यसंवासादिको केवलेन समञ्ञामत्तेन, पटिञ्ञामत्तेन वा भिक्खु, तस्सापि सिक्खापच्चक्खानं अत्थि. सिक्खं अप्पच्चक्खाय च मेथुनं धम्मं पटिसेवन्तस्स पाराजिकापत्ति. यो वा पच्छा पाराजिकं आपत्तिं आपज्जित्वा न सिक्खासाजीवसमापन्नो तस्स च, यो वा पक्खपण्डकत्ता पण्डकभावूपगमनेन न सिक्खासाजीवसमापन्नो तस्स च तदुभयं अत्थीति आपज्जति. ‘‘पण्डकभावपक्खे च पक्खपण्डको उपसम्पदाय न वत्थू’’ति वुत्तं, तस्मा इतरस्मिं पक्खे वत्थूति सिद्धं, तस्मिं पक्खे उपसम्पन्नो पण्डकभावपक्खे पण्डकत्ता न सिक्खासाजीवसमापन्नो, सो परिच्चजितब्बसिक्खाय अभावेन सिक्खं अप्पच्चक्खाय मुखेन परस्स अङ्गजातग्गहणादयो मेथुनं धम्मं पटिसेवेय्य, तस्स कुतो पाराजिकापत्तीति अधिप्पायो. अयं नयो अपण्डकपक्खं अलभमानस्सेव परतो युज्जति, लभन्तस्स पन अरूपसत्तानं कुसलानं समापत्तिक्खणे भवङ्गविच्छेदे सतिपि अमरणं विय पण्डकभावपक्खेपि भिक्खुभावो अत्थि. संवासं वा सादियन्तस्स न थेय्यसंवासकभावो अत्थि अन्तिमवत्थुं अज्झापन्नस्स विय. न च सहसेय्यादिकं जनेति. गणपूरको पन न होति अन्तिमवत्थुं अज्झापन्नो विय, न सो सिक्खासाजीवसमापन्नो, इतरस्मिं पन पक्खे होति, अयं इमस्स ततो विसेसो. किमयं सहेतुको, उदाहु अहेतुकोति? न अहेतुको. यतो उपसम्पदा तस्स अपण्डकपक्खे अनुञ्ञाता सहेतुकपटिसन्धिकत्ता. पण्डकभावपक्खेपि किस्स नानुञ्ञाताति चे? पण्डकभूतत्ता ओपक्कमिकपण्डकस्स विय.
अपिच ¶ सिक्खासाजीवसमापन्नोति इमिना तस्स सिक्खासमादानं दीपेत्वा तं समादिन्नसिक्खं अप्पच्चक्खाय तत्थ च दुब्बल्यं अनाविकत्वाति वत्तुं युज्जति, न अञ्ञथाति इमिना कारणेन यथावुत्तानिट्ठप्पसङ्गतो ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अप्पच्चक्खाया’’तिआदि वुत्तं. यथा चेत्थ, तथा ‘‘यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियेय्य (पारा. ८९), सुगतचीवरप्पमाणं चीवरं कारापेय्य अतिरेकं वा, छेदनकं पाचित्तिय’’न्तिआदिना (पाचि. ५४८) नयेन सब्बत्थ योजेतब्बं ¶ . अन्तमसो तिरच्छानगतायपीति मनुस्सित्थिं उपादाय वुत्तं. न हि ‘‘पगेव पण्डके पुरिसे वा’’ति वत्तुं युज्जति. सेसं तत्थ तत्थ वुत्तनयमेव.
अयं पठमपाराजिकस्स मातिकाय ताव विनिच्छयो.
चतुब्बिधविनयकथावण्णना
४५. नीहरित्वाति एत्थ सासनतो नीहरित्वाति अत्थो. ‘‘पञ्चहुपालि, अङ्गेहि समन्नागतेन भिक्खुना नानुयुञ्जितब्बं. कतमेहि पञ्चहि? सुत्तं न जानाति, सुत्तानुलोमं न जानाती’’ति (परि. ४४२) एवमादितो हि परियत्तिसासनतो सुत्तं, सुत्तानुलोमञ्च नीहरित्वा पकासेसुं. ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो परिपुच्छाति भणती’’ति एवमादितो परियत्तिसासनतो आचरियवादं नीहरित्वा पकासेसुं. भारुकच्छकवत्थुस्मिं ‘‘आयस्मा उपालि एवमाह – अनापत्ति, आवुसो, सुपिनन्तेना’’ति (पारा. ७८) एवमादितो परियत्तिसासनतो एव अत्तनोमतिं नीहरित्वा पकासेसुं. ताय हि अत्तनोमतिया थेरो एतदग्गट्ठानं लभि. अपि च वुत्तञ्हेतं भगवता ‘‘अनुपसम्पन्नेन पञ्ञत्तेन वा अपञ्ञत्तेन वा वुच्चमानो…पे… अनादरियं करोति, आपत्ति दुक्कटस्सा’’ति (पाचि. ३४३). तत्थ हि पञ्ञत्तं नाम सुत्तं. सेसत्तयं अपञ्ञत्तं नाम. तेनायं ‘‘चतुब्बिधञ्हि विनयं, महाथेरा’’ति गाथा सुवुत्ता. यं सन्धाय वुत्तं नागसेनत्थेरेन. आहच्चपदेनाति अट्ठ वण्णट्ठानानि आहच्च वुत्तेन पदनिकायेनाति अत्थो, उदाहटेन कण्ठोक्कन्तेन पदसमूहेनाति अधिप्पायो. रसेनाति तस्स आहच्चभासितस्स रसेन, ततो उद्धटेन विनिच्छयेनाति अत्थो. सुत्तच्छाया विय हि सुत्तानुलोमं. आचरियवादो ‘‘आचरियवंसो’’ति वुत्तो पाळियं वुत्तानं आचरियानं परम्पराय आभतोव पमाणन्ति दस्सनत्थं. अधिप्पायोति कारणोपपत्तिसिद्धो उहापोहनयप्पवत्तो ¶ पच्चक्खादिपमाणपतिरूपको. अधिप्पायोति एत्थ ‘‘अत्तनोमती’’ति केचि अत्थं वदन्ति.
परिवारट्ठकथायं ¶ , इध च किञ्चापि ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति वुत्तं, अथ खो महापदेसनयसिद्धं पटिक्खित्तापटिक्खित्तं अनुञ्ञाताननुञ्ञातं कप्पियाकप्पियन्ति अत्थतो वुत्तं होति. तत्थ यस्मा ठानं ओकासो पदेसोति कारणवेवचनानि ‘‘अट्ठानमेतं, आनन्द, अनवकासो’’तिआदि (पारा. ४३) सासनतो, ‘‘निग्गहट्ठान’’न्ति च ‘‘असन्दिट्ठिट्ठान’’न्ति च ‘‘असन्दिट्ठि च पन पदेसो’’ति च लोकतो, तस्मा महापदेसाति महाकारणानीति अत्थो. कारणं नाम ञापको हेतु इधाधिप्पेतं. महन्तभावो पन तेसं महाविसयत्ता महाभूतानं विय. ते दुविधा विनयमहापदेसा सुत्तन्तिकमहापदेसा चाति. तत्थ विनयमहापदेसा विनये पयोगं गच्छन्ति, इतरे उभयत्थापि, तेनेव परिवारे अनुयोगवत्ते ‘‘धम्मं न जानाति, धम्मानुलोमं न जानाती’’ति (परि. ४४२) वुत्तं. तत्थ धम्मन्ति ठपेत्वा विनयपिटकं अवसेसपिटकद्वयं. धम्मानुलोमन्ति सुत्तन्तिके चत्तारो महापदेसे. तत्थ यो धम्मं धम्मानुलोमञ्चेव जानाति, न विनयं विनयानुलोमञ्च, सो ‘‘धम्मं रक्खामी’’ति विनयं उब्बिनयं करोति, इतरो ‘‘विनयं रक्खामी’’ति धम्मं उद्धम्मं करोति, उभयं जानन्तो उभयम्पि सम्पादेति.
तत्रिदं मुखमत्तं – तत्थ पठमो ‘‘सो चे पवेसनं सादियति, पविट्ठं, ठितं, उद्धरणं सादियति आपत्ति, न सादियति अनापत्ती’’ति एत्थ विप्पटिपज्जति. सो हायस्मा सुखवेदनीयस्स उपादिन्नफोट्ठब्बस्स, कायिन्द्रियस्स च समायोगे सति पटिविजानन्तो कायिकसुखवेदनुप्पत्तिमत्तेन सादियति नामाति परिच्छिन्दित्वा तस्स आपत्ति पाराजिकस्साति असेवनाधिप्पायस्सपि आपत्तिप्पसङ्गं करोति, तथा यस्स सन्थतत्ता वा योनिदोसवसेन वा दुक्खा असाता वेदना, वातोपहटगत्तताय वा नेव कायिकवेदना, तस्स जानतो अजानतोपि ‘‘अनापत्ति असादियन्तस्सा’’ति (पारा. ७६) सुत्तन्तं दस्सेत्वा सेवनाधिप्पायस्सापि अनापत्तिप्पसङ्गं करोति, तथा यदि मोचनरागेन उपक्कमतो मुत्ते सङ्घादिसेसो, पगेव मेथुनरागेनाति दुक्कटट्ठानं गहेत्वा सङ्घादिसेसट्ठानं करोति, एवं विनयं उब्बिनयं करोति नाम. इतरो ‘‘अनापत्ति अजानन्तस्साति वुत्तत्ता जानतो जाननेनेव ¶ सुखवेदना होतु वा मा वा सादियना होती’’ति वत्वा असेवनाधिप्पायस्सपि जानतो अनापत्तिट्ठाने आपत्तिं करोति, अनवज्जं सावज्जं करोतीति एवं धम्मं उद्धम्मं करोति. उभयं पन जानन्तो ‘‘भिक्खुस्स सेवनचित्तं उपट्ठितेति (पारा. ५७) वचनतो सेवनचित्तमेवेत्थ ¶ पमाणं, तस्स भावेन आपत्ति पाराजिकस्स, अभावेन अनापत्ती’’ति वत्वा उभयम्पि रक्खति सम्पादेति. इमिना नयेन सब्बसिक्खापदेसु यथासम्भवं सप्पयोजना कातब्बा.
सङ्गीतिं आरोपेत्वा ठपितपाळितो विनिमुत्तं कत्वा ठपितत्ता पाळिविनिमुत्ता अत्थतो, नयतो, अनुलोमतो च पाळिओक्कन्तविनिच्छयप्पवत्ता अनुपविट्ठविनिच्छयवसेन पवत्ताति अत्थो. ‘‘न समूहनिस्सती’’ति जानन्तोपि भगवा केवलं ‘‘तेसं मतं पच्छिमा जनता मम वचनं विय पमाणं करोतू’’ति दस्सनत्थञ्च परिनिब्बानकाले एवमाह ‘‘आकङ्खमानो, आनन्द, सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतू’’ति (दी. नि. २.२१६), तेनेतं सिद्धं ‘‘पञ्ञत्तम्पि चे सिक्खापदं समूहनितुं यस्स सङ्घस्स अनुञ्ञातं भगवता, तस्स पञ्ञत्तानुलोमं अतिरेकत्थदीपनं, पगेवानुञ्ञातं भगवता’’ति. किञ्च भिय्यो ऊनातिरित्तसिक्खापदेसु आचरियकुलेसु विवादो अञ्ञमञ्ञं न कातब्बोति दस्सनत्थञ्च. कस्मा सङ्घो न समूहनीति? अञ्ञमञ्ञं विवादप्पसङ्गदस्सनतो. भगवता च ‘‘सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहि सिक्खितब्ब’’न्ति वुत्तं. तत्थ च एकच्चे थेरा एवमाहंसूति च अञ्ञवाददस्सनतो विवदमानेहि सिक्खितब्बं जातं, तदभावत्तम्पि ञत्तिदुतियकम्मवाचं सावेत्वा अविवदमानेहेव सिक्खितब्बं अकासि.
अपिचाति अत्तनो मतिया पाकटकरणत्थं आरम्भो. तत्थ ‘‘सुत्तन्ताभिधम्मविनयट्ठकथासू’’ति वचनतो पिटकत्तयस्सपि साधारणा एसा कथाति वेदितब्बा, ‘‘अथ पनायं कप्पिय’’न्तिआदि विनयस्सेव. कारकसङ्घसदिसन्ति सङ्गीतिकारकसङ्घसदिसं. ‘‘सुत्तादिचतुक्कं अप्पच्चक्खाय तेन अविरुद्धस्स कम्मस्स कारकसङ्घसदिस’’न्ति धम्मसिरित्थेरस्स गण्ठिपदे वुत्तं, तं अयुत्तं, ‘‘सुत्तमेव बलवतरं. सुत्तञ्हि अप्पटिवत्तियं कारकसङ्घसदिस’’न्ति एतेहि पदेहि अयुत्तत्ता. पाकतिके ¶ पन गण्ठिपदे ‘‘तमत्थं विनिच्छिनित्वा तस्स कारकसङ्घसदिस’’न्ति वुत्तं. परवादीति अम्हाकं समयविजाननको अञ्ञनिकायिकोति वुत्तं. परवादी सुत्तानुलोमन्ति कथं? ‘‘अञ्ञत्र उदकदन्तपोना’’ति (पाचि. २६६) सुत्तं सकवादिस्स, तदनुलोमतो नाळिकेरफलस्स उदकम्पि उदकमेव होतीति परवादी च.
‘‘नाळिकेरस्स यं तोयं, पुराणं पित्तबन्धनं;
तमेव तरुणं तोयं, पित्तघं बलबन्धन’’न्ति. –
एवं ¶ परवादिना वुत्ते सकवादी धञ्ञफलस्स गतिकत्ता, आहारत्थस्स च फरणतो ‘‘यावकालिकमेव त’’न्ति वदन्तो पटिक्खिपति. परो आचरियवादन्ति ‘‘सुङ्कं परिहरतीति एत्थ उपचारं ओक्कमित्वा किञ्चापि परिहरति, अवहारो एवा’’ति अट्ठकथावचनतो ‘‘तथा करोन्तो पाराजिकमापज्जती’’ति परवादिना वुत्ते सकवादी ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति सुत्तं तत्थेव आगतमहाअट्ठकथावचनेन सद्धिं दस्सेत्वा पटिसेधेति, तथा करोन्तस्स दुक्कटमेवाति. परो अत्तनोमतीति एत्थ ‘‘पुरेभत्तं परसन्तकं अवहराति पुरेभत्तमेव हरिस्सामीति वायमन्तस्स पच्छाभत्तं होति, पुरेभत्तपयोगोव सो, तस्मा मूलट्ठो न मुच्चतीति तुम्हाकं थेरवादत्ता मूलट्ठस्स पाराजिकमेवा’’ति परवादिना वुत्ते सकवादी ‘‘तं सङ्केतं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती’’ति (पारा. ११९) सुत्तं दस्सेत्वा पटिक्खिपति.
परो सुत्तन्ति ‘‘अनियतहेतुधम्मो सम्मत्तनियतहेतुधम्मस्स आरम्मणपच्चयेन पच्चयो’’ति सुत्तं पट्ठाने लिखितं दस्सेत्वा ‘‘अरियमग्गस्स न निब्बानमेवारम्मण’’न्ति परवादिना वुत्ते सकवादी ‘‘आरम्मणत्तिकादिसुत्तानुलोमे न ओतरती’’ति पटिक्खिपति. सुत्तानुलोमे ओतरन्तंयेव हि सुत्तं नाम, नेतरं. तेन वुत्तं पाळिआगतं पञ्ञायतीति एत्तकेनपि सिद्धे तिस्सो सङ्गीतियो आरुळ्हपाळिआगतं पञ्ञायती’’तिआदि. तादिसञ्हि पमादलेखन्ति आचरियो. ‘‘अप्पमादो अमतं पदं, पमादो मच्चुनो पद’’न्ति (ध. प. २१; नेत्ति. २६) वचनतो दिन्नभोजने भुञ्जित्वा परिस्सयानि परिवज्जित्वा सतिं पच्चुपट्ठपेत्वा विहरन्तो निच्चो होतीति. एवरूपस्स ¶ अत्थस्स वसेन आरुळ्हम्पि सुत्तं न गहेतब्बं, तेन वुत्तं नो चे तथा पञ्ञायतीति सिद्धेपि ‘‘नो चे तथा पञ्ञायति, न ओतरति न समेती’’ति. ‘‘बाहिरकसुत्तं वा’’ति वुत्तत्ता अत्तनो सुत्तम्पि अत्थेन असमेन्तं न गहेतब्बं. परो आचरियवादन्तिआदीसु द्वीसु नयेसु पमादलेखवसेन तत्थ तत्थ आगतट्ठकथावचनं थेरवादेहि सद्धिं योजेत्वा वेदितब्बं.
अथ पनायं आचरियवादं. परो सुत्तन्ति परवादिना ‘‘मूलबीजं नाम हलिद्दि सिङ्गिवेरं वचा…पे… बीजे बीजसञ्ञी छिन्दति वा छेदापेति वा भिन्दति वा…पे… आपत्ति पाचित्तियस्साति (पाचि. ९१) तुम्हाकं पाठत्ता हलिद्दिगण्ठिं छिन्दन्तस्स पाचित्तिय’’न्ति वुत्ते सकवादी ‘‘यानि वा पनञ्ञानि अत्थि मूले सञ्जायन्ती’’तिआदिं दस्सेत्वा तस्स अट्ठकथासङ्खातेन आचरियवादेन पटिक्खिपति. न हि गण्ठिम्हि गण्ठि जायतीति. परो सुत्तानुलोमन्ति परवादिना ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहोति वचनस्सानुलोमतो ‘अम्हाकं ¶ पोराणभिक्खू एकपासादे गब्भं थकेत्वा अनुपसम्पन्नेन सयितुं वट्टतीति तथा कत्वा आगता, तस्मा अम्हाकं वट्टती’ति तुम्हेसु एव एकच्चेसु वदन्तेसु तुम्हाकं न किञ्चि वत्तुं सक्का’’ति वुत्ते सकवादी ‘‘सुत्तं सुत्तानुलोमञ्च उग्गहितकानंयेव आचरियानं उग्गहो पमाण’’न्तिआदिअट्ठकथावचनं दस्सेत्वा पटिसेधेति. परो अत्तनोमतिन्ति ‘‘द्वारं विवरित्वा अनापुच्छा सयितेसु के मुच्चन्ती’’ति एत्थ पन द्वेपि जना मुच्चन्ति यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितोति तुम्हाकं थेरवादत्ता अञ्ञे सब्बेपि यथा तथा वा निपन्नादयोपि मुच्चन्तीति पटिसेधेति.
अथ पनायं अत्तनोमतिं. परो सुत्तन्ति ‘‘आपत्तिं आपज्जन्ती’’ति परवादिना गुत्ते सकवादी ‘‘दिवा किलन्तरूपो मञ्चे निसिन्नो पादे भूमितो अमोचेत्वाव निद्दावसेन निपज्जति, तस्स अनापत्ती’’तिआदिअट्ठकथावचनं (पारा. अट्ठ. १.७७) दस्सेत्वा एकभङ्गेन निपन्नादयोपि मुच्चन्तीति पटिसेधेति. अथायं अत्तनोमतिं. परो सुत्तानुलोमन्ति ‘‘दोमनस्सं पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीतिआदिवचनेहि (दी. नि. २.३६०) संसन्दनतो सदारपोसे दोसो तुम्हाकं नत्थि, तेन ¶ वुत्तं ‘पुत्तदारस्स सङ्गहो’’’ति (खु. पा. ५.६; सु. नि. २६५) परवादिना वुत्ते किञ्चापि सकवादी बहुस्सुतो न होति, अथ खो रागसहितेनेव अकुसलेन भवितब्बन्ति पटिक्खिपति. सेसेसुपि इमिना नयेन अञ्ञथापि अनुरूपतो योजेतब्बं. इदं सब्बं उपतिस्सत्थेरादयो आहु. धम्मसिरित्थेरो पन ‘‘एत्थ परोति वुत्तो अञ्ञनिकायिको, सो पन अत्तनो सुत्तादीनियेव आहरति. तानि सकवादी अत्तनो सुत्तादिम्हि ओतारेत्वा सचे समेति गण्हाति, नो चे पटिक्खिपती’’ति वदति.
चतुब्बिधविनयकथावण्णना निट्ठिता.
पदभाजनीयवण्णना
सिक्खापदविभङ्गे पन किञ्चापि यो पनाति अनवसेसपरियादानपदं, तथापि भिक्खूति इमिना परपदेन समानाधिकरणत्ता तदनुरूपानेवस्स विभङ्गपदानि वुत्तानि. भिक्खुनिब्बचनपदानि तीणि किञ्चापि सभिक्खुभावस्स, अभिक्खुभावस्स चाति यस्स कस्सचि पब्बजितस्स साधारणानि, तथापि ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति सङ्घादिसेसेन दुक्कटस्सा’’ति एवमादिसुत्तं निब्बचनत्थयुत्तोव पुग्गलो ‘‘आपत्ति सङ्घादिसेसेन ¶ दुक्कटस्सा’’ति (पारा. ३८९) एत्थ वत्थु, न इतरो गिहिभूतोति दस्सनत्थं वुत्तं. सब्बस्सपि विनयपिटकस्स साधारणं भिक्खुलक्खणं वत्थुञ्हि भगवा आरभि. यो पन सुद्धो एव समानो केनचि कारणेन गिहिलिङ्गे ठितो, सो अत्तनो सभिक्खुभावत्ता एव वत्थु होति, असुद्धोपि भिक्खुलिङ्गे ठितत्ताति अयमत्थो दस्सितो होति. असुद्धोपि ञातकेहि, पच्चत्थिकेहि वा राजभयादिकारणेन वा कासावेसु सउस्साहोव अपनीतकासावो वत्थु एव पुन कासावग्गहणेन थेय्यसंवासकभावानुपगमनतो, भिक्खुनिब्बचनत्थे अनिक्खित्तधुरत्ताति वुत्तं होति. यो पन लिङ्गत्थेनको भिक्खुनिब्बचनत्थं सयञ्च अज्झुपगतो, संवासं थेनेन्तो, तञ्चे सुद्धदिट्ठि समानो अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति ¶ सङ्घादिसेसेन दुक्कटस्साति अयम्पि अत्थो दस्सितो होति.
‘‘समञ्ञाय भिक्खु पटिञ्ञाय भिक्खू’’ति वचनद्वयं यथावुत्तञ्च अत्थं उपब्रूहेति, अन्तरा उप्पन्नाय नियताय मिच्छादिट्ठिया उपच्छिन्नकुसलमूलो केवलाय समञ्ञाय, पटिञ्ञाय च ‘‘भिक्खू’’ति वुच्चति, न परमत्थतोति इमं अतिरेकत्थं दीपेति. किं वुत्तं होति? ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जं यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, महावज्जानी’’ति आहच्चभासितं सङ्गीतित्तयारुळ्हं सुत्तं, अट्ठकथायम्पिस्स ‘‘मिच्छादिट्ठिपरमा एतेसन्ति मिच्छादिट्ठिपरमानी’’ति (अ. नि. १.३१०) वुत्तं. पञ्च आनन्तरियकम्मानि महासावज्जानि, मिच्छादिट्ठि पन महासावज्जतराति अधिप्पायोति. कस्मा? तेसञ्हि परिच्छेदो अत्थि, सब्बबलवम्पि कप्पट्ठितिकमेव होति, नियतमिच्छादिट्ठिया पन परिच्छेदो नत्थि, ताय समन्नागतस्स भवतो वुट्ठानं नत्थि, तस्मा ‘‘इमस्स भिक्खुकरणा कुसला धम्मा संविज्जन्ती’’ति वा ‘‘सुद्धोवाय’’न्ति वा न सक्का वत्तुं. ‘‘दिट्ठिविपत्तिपच्चया द्वे आपत्तियो आपज्जती’’ति वुत्तत्ता न सक्का ‘‘असुद्धो’’ति वा ‘‘अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो’’ति वा वत्तुं. एस हि उभोपि पक्खे न भजति, तेन वुत्तं ‘‘समञ्ञाय, पटिञ्ञाय च भिक्खु, न परमत्थतो’’ति.
किमत्थं पनेवं महासावज्जाय नियतमिच्छादिट्ठिया पाराजिकं भगवा न पञ्ञपेसीति? दुब्बिजानत्ता. पकतियापेसा दिट्ठि नाम ‘‘सम्मा’’ति वा ‘‘मिच्छा’’ति वा दुविञ्ञेय्या, पगेव ‘‘नियता’’ति वा ‘‘अनियता’’ति वाति. तत्थ पाराजिकापत्तिया पञ्ञत्ताय भिक्खू अञ्ञमञ्ञं असमदिट्ठिकं पाराजिकं मञ्ञमाना उपोसथादीनि अकत्वा अचिरेनेव ¶ सासनं विनासेय्युं, सयञ्च अपुञ्ञं पसवेय्युं सुद्धेसुपि भिक्खूसु विप्पटिपत्तिया पटिपज्जनेन. तस्मा उपायकुसलताय पाराजिकं अपञ्ञापेत्वा तस्स उक्खेपनीयकम्मं, सम्मावत्तञ्च पञ्ञापेत्वा तं सङ्घेन असम्भोगं, असंवासञ्च अकासि. भगवा हि तस्स चे एसा दिट्ठि अनियता, सम्मावत्तं पूरेत्वा ओसारणं लभित्वा पकतत्तो भवेय्य. नियता चे, अट्ठानमेतं अनवकासो, यं सो नियतमिच्छादिट्ठिको सम्मावत्तं पूरेत्वा ओसारणं लभित्वा पकतत्तो भवेय्य. केवलं ‘‘समञ्ञायभिक्खु ¶ पटिञ्ञायभिक्खू’’ति नाममत्तधारको हुत्वा परं मरणा अरिट्ठो विय संसारखाणुकोव भविस्सतीति इमं नयं अद्दस.
अट्ठसु उपसम्पदासु तिस्सोवेत्थ वुत्ता, न इतरा पाटिपुग्गलत्ता, भिक्खूनं असन्तकत्ता च. तत्थ हि ओवादपटिग्गहणपञ्हब्याकरणूपसम्पदा द्विन्नं थेरानं एव, सेसा तिस्सो भिक्खुनीनं सन्तकाति इध नाधिप्पेता, तिस्सन्नम्पि उपसम्पदानं मज्झे ‘‘भद्रो भिक्खू’’तिआदीनि चत्तारि पदानि वुत्तानि तिस्सन्नं साधारणत्ता. एहिभिक्खुभावेन वा सरणगमनञत्तिचतुत्थेन वा उपसम्पन्नो हि भद्रो च सारो च सेक्खो च असेक्खो च होति, उपसम्पदवचनं पन नेसं सावकभावदीपनत्थं. इमे एव हि आपत्तिं आपज्जन्ति, न सम्मासम्बुद्धा, पच्चेकबुद्धा च.
अयं इमस्मिं अत्थे अधिप्पेतोति एत्थ च आपत्तिं आपज्जितुं भब्बा ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्ना. न हि अञ्ञे एहिभिक्खुसरणगमनओवादपटिग्गहणपञ्हब्याकरणाहि उपसम्पन्ना आपत्तिं आपज्जितुं भब्बा, तेनेते पटिक्खिपित्वा ‘‘अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति अन्तिमोव वुत्तोति किर धम्मसिरित्थेरो, तं अयुत्तं. ‘‘द्वे पुग्गला अभब्बा आपत्तिं आपज्जितुं बुद्धा च पच्चेकबुद्धा चा’’ति (परि. ३२२) एत्तकमेव वुत्तन्ति. अञ्ञथा एहिभिक्खुआदयोपि वत्तब्बा सियुं. किञ्च भिय्यो ‘‘द्वे पुग्गला भब्बा आपत्तिं आपज्जितुं भिक्खू च भिक्खुनियो चा’’ति सामञ्ञेन वुत्तत्ता च, अपिच आपत्तिभयट्ठानदस्सनतो च. कथं? आयस्मा सारिपुत्तो आवसथपिण्डं कुक्कुच्चायन्तो न पटिग्गहेसि, चीवरविप्पवासभया च सब्बं तिचीवरं गहेत्वा नदिं तरन्तो मनं वुळ्हो अहोसि महाकस्सपो. किञ्च सरणगमनूपसम्पदाय उपसम्पन्ने आरब्भ सद्धिविहारिकवत्तादीनि असम्मावत्तन्तानं नेसं दुक्कटानि च पञ्ञत्तानि दिस्सन्ति, तस्मा दुब्बिचारितमेतं. अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति पटिक्खित्ताय सरणगमनूपसम्पदाय अनुञ्ञातप्पसङ्गभयाति उपतिस्सत्थेरो, आपत्तिया भब्बतं सन्धाय तस्मिम्पि वुत्ते पुब्बे पटिक्खित्तापि सा पुन एवं वदन्तेन अनुञ्ञाताति भिक्खूनं मिच्छागाहो वा विमति वा उप्पज्जति ¶ , तस्मा न वुत्ताति वुत्तं होति, तं ‘‘भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना’’ति (पाचि. १६१) इमिना समेति. इदञ्हि साकियादीनं अनुञ्ञातउपसम्पदाय अनुप्पबन्धभया वुत्तं.
अयं ¶ पनेत्थ अम्हाकं खन्ति – भिक्खु-पदनिद्देसत्ता यत्तकानि तेन पदेन सङ्गहं गच्छन्ति, ये च विनयपिटके तत्थ तत्थ सन्दिस्सन्ति सयं आपत्तापज्जनट्ठेन वा दुट्ठुल्लारोचनपटिच्छादनादीसु परेसं आपत्तिकरणट्ठेन वा, ते सब्बेपि दस्सेत्वा इदानि यदिदं तस्स भिक्खु-पदस्स विसेसनत्थं वुत्तं परपदं ‘‘सिक्खासाजीवसमापन्नो’’ति, तस्स वसेन इदं वुत्तं ‘‘अयं इमस्मिं अत्थे अधिप्पेतो भिक्खू’’ति. सो एव हि कम्मवाचानन्तरमेव सिक्खासाजीवसमापन्नो होति ततो पट्ठाय सउद्देससिक्खापदानं उप्पत्तिदस्सनतो, तस्सेव च सिक्खापच्चक्खानं दिस्सति, नेतरस्स. तस्सेव च सिक्खापच्चक्खानं सम्भवति ‘‘उल्लुम्पतु मं, भन्ते, सङ्घो अनुकम्पं उपादाया’’ति (महाव. ७१, १२६) वत्वा समादिन्नत्ता, तस्सेव च उपसम्पन्नसमनन्तरमेव अकरणीयनिस्सयाचिक्खनदस्सनतो, विनयं पातिमोक्खं उद्देसं पच्चक्खामीतिआदिसिक्खापच्चक्खानलक्खणपारिपूरितो चाति सिक्खापच्चक्खानं उपादाय सो एव इधाधिप्पेतोति वुत्तं होति.
यस्मा पनस्स सिक्खापच्चक्खानं सब्बथा युज्जति, तस्मा ‘‘सिक्खं पच्चक्खाय तं तं वत्थुं वीतिक्कमन्तस्स ततो ततो आपत्तितो अनापत्ति, इतरस्स आपत्ती’’ति वत्तुं युज्जति, तस्मा ‘‘यत्थ यत्थ सावज्जपञ्ञत्ति, अनवज्जपञ्ञत्ति वा, अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति वुच्चति, तत्थ तत्थ तदज्झाचारत्थेनायमेव ञत्तिचतुत्थेन उपसम्पन्नो अधिप्पेतो नामा’’ति वत्तुं युज्जतीति वेदितब्बं. एवं सन्ते यं वुत्तं ‘‘याय कायचि उपसम्पदाय अयं इमस्मिं ‘मेथुनं धम्मं पटिसेवित्वा पाराजिको होती’ति अत्थे भिक्खूति अधिप्पेतो’’ति, तम्पि न वत्तब्बमेव. कथं होति? विरोधदोसोपि परिहतो होति. कथं? सचे ञत्तिचतुत्थेन उपसम्पन्नो एव इधाधिप्पेतो ‘‘भिक्खू’’ति च ‘‘उपसम्पन्नो’’ति च, तेन न उपसम्पन्नो अनुपसम्पन्नो नामाति कत्वा ञत्तिचतुत्थकम्मतो अञ्ञथा उपसम्पन्ना नाम महाकस्सपत्थेरादयो इतरेसं अनुपसम्पन्नट्ठाने ठत्वा सहसेय्यपदसोधम्मापत्तिं जनेय्युं, ओमसनादिकाले च दुक्कटमेव जनेय्युन्ति एवमादिको विरोधदोसो परिहतो होतीति सब्बं आचरियो वदति. मङ्गुरच्छवि नाम सामो.
यस्मा ¶ ते अतिमहन्तो जातिमदो चित्तं परियुट्ठाति, तस्मा तुम्हेहि मम सासने एवं सिक्खितब्बं ¶ . ‘‘सातसहगता पठमज्झानसुखसहगता असुभे च आनापाने चा’’ति गण्ठिपदे वुत्तं. उद्धुमातकसञ्ञाति उद्धुमातकनिमित्ते पटिलद्धपठमज्झानसञ्ञा. रूपसञ्ञाति पथवीकसिणादिरूपावचरज्झानसञ्ञा. सो तं ब्याकासि ‘‘अविभूता, भन्ते, उद्धुमातकसञ्ञा अवड्ढितब्बत्ता असुभानं, विभूता, भन्ते, रूपसञ्ञा वड्ढितब्बत्ता कसिणान’’न्ति. पञ्चउपसम्पदक्कमो महावग्गा गहितो. ञत्तिचतुत्थेनाति एत्थ किञ्चापि ञत्ति सब्बपठमं वुच्चति, तिस्सन्नं पन अनुस्सावनानं अत्थब्यञ्जनभेदाभावतो अत्थब्यञ्जनभिन्ना ञत्तितासं चतुत्थाति कत्वा ‘‘ञत्तिचतुत्थ’’न्ति वुच्चति. ब्यञ्जनानुरूपमेव अट्ठकथाय ‘‘तीहि अनुस्सावनाहि एकाय च ञत्तिया’’ति वुत्तं, अत्थपवत्तिक्कमेन पदेन पन ‘‘एकाय ञत्तिया तीहि अनुस्सावनाही’’ति वत्तब्बं. यस्मा पनेत्थ ‘‘चत्तारिमानि, भिक्खवे, कम्मानि (महाव. ३८४), छ इमानि, भिक्खवे, कम्मानि अधम्मकम्मं वग्गकम्म’’न्ति (महाव. ३८७) वचनतो कुप्पकम्मम्पि कत्थचि ‘‘कम्म’’न्ति वुच्चति तस्मा ‘‘अकुप्पेना’’ति वुत्तं.
यस्मा अकुप्पम्पि एकच्चं न ठानारहं, येन अप्पत्तो ओसारणं ‘‘सोसारितो’’ति चम्पेय्यक्खन्धके (महाव. ३९५ आदयो) वुच्चति, तस्मा ‘‘ठानारहेना’’ति वुत्तं. यदि एवं ‘‘ठानारहेना’’ति इदमेव पदं वत्तब्बं, न पुब्बपदं इमिना अकुप्पसिद्धितोति चे? तं न, अट्ठानारहेन अकुप्पेन उपसम्पन्नो इमस्मिं अत्थे अनधिप्पेतोति अनिट्ठप्पसङ्गतो. द्वीहि पनेतेहि एकतो वुत्तेहि अयमत्थो पञ्ञायति ‘‘केवलं तेन अकुप्पेन उपसम्पन्नो अयम्पि इमस्मिं अत्थे अधिप्पेतो ‘भिक्खू’ति, ठानारहेन च उपसम्पन्नो अयम्पि इमस्मिं अत्थे अधिप्पेतो ‘भिक्खू’ति, कुप्पेन उपसम्पन्नो नाधिप्पेतो’’ति. तेनायम्पि अत्थो साधितो होति ‘‘यो पन, भिक्खु, जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेय्य, सो च पुग्गलो अनुपसम्पन्नो’’ति (पाचि. ४०३) वचनतो याव न ञायति, ताव समञ्ञायभिक्खुपटिञ्ञायभिक्खुभावं उपगतोपि न पुब्बे दस्सितसमञ्ञायभिक्खुपटिञ्ञायभिक्खु विय अञ्ञेसं भिक्खूनं उपसम्पन्नट्ठाने ठत्वा ओमसनपाचित्तियादिवत्थु होति, केवलं अनुपसम्पन्नट्ठाने ठत्वा ‘‘अनुपसम्पन्ने उपसम्पन्नसञ्ञी ¶ पदसो धम्मं वाचेति, आपत्ति पाचित्तियस्सा’’तिआदि (पाचि. ४७) आपत्तिवत्थुमेव हुत्वा तिट्ठति. अकुप्पेन उपसम्पन्नो पन पच्छा पाराजिकोपि जातितो उपसम्पन्नट्ठाने तिट्ठतीति ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’तिआदिना (महाव. १०९) नयेन वुत्तेसु पन वज्जनीयपुग्गलेसु कोचि पुग्गलो ‘‘उपसम्पन्नो’’ति वुच्चति, नोपि उपसम्पन्नट्ठाने तिट्ठति, कोचि तिट्ठतीति वेदितब्बं.
एत्थ ¶ पन अत्थि कम्मं अकुप्पं ठानारहं, अत्थि ठानारहं नाकुप्पं, अत्थि अकुप्पञ्चेव न ठानारहञ्च, अत्थि नाकुप्पं न च ठानारहन्ति इदं चतुक्कं वेदितब्बं. तत्थ पठमं ताव वुत्तं, ततियचतुत्थानि पाकटानि. दुतियं परियायेन भिक्खुनिसङ्घतो एकतोउपसम्पन्नाय लिङ्गपरिवत्ते सति लब्भति. तस्स हि पुग्गलस्स पुब्बे सिक्खमानकाले लद्धं ञत्तिचतुत्थउपसम्पदाकम्मं किञ्चापि अकुप्पञ्चेव ठानारहञ्च, पुरिसलिङ्गे पन पातुभूते ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पद’’न्ति (पारा. ६९) एत्थ अपरियापन्नत्ता तस्स पुग्गलस्स केवलं सामणेरभावापत्तितो कम्मं दानि कुप्पं जातन्ति वुच्चति. लिङ्गपरिवत्तेन चीवरस्स अधिट्ठानविजहनं विय तस्स पुग्गलस्स भिक्खुनिसङ्घेन कताय उपसम्पदाय विजहनं होतीति वेदितब्बं, अञ्ञथा सो पुग्गलो उपसम्पन्नो भिक्खूति आपज्जति. अथ वा लिङ्गपरिवत्ते असतिपितं एकतोउपसम्पदाकम्मं कुप्पति, यथाठाने न तिट्ठति. तस्मा न ताव सा ‘‘भिक्खुनी’’ति सङ्ख्यं गच्छति. यस्मा अञ्ञतरं पाराजिकं धम्मं आपज्जित्वापि अनापज्जित्वापि उप्पब्बजितुकामताय गिहिलिङ्गं सादियन्तिया पुनपि उपसम्पदा उभतोसङ्घे लब्भति, तस्मा तेन परियायेन ‘‘कुप्पतीति कुप्प’’न्ति वुच्चति, यथावुत्तकम्मदोसाभावतो पन ‘‘ठानारह’’न्ति. भिक्खुनी पन गिहिलिङ्गं सादियन्तिकाले न पुरिसलिङ्गपातुभावे सति भिक्खूसु उपसम्पदं लब्भतीति साधकं कारणं न दिस्सति, सिक्खं पच्चक्खाय उप्पब्बजिता चे, लभतीति एके, तं पनायुत्तं भिक्खुनिया सिक्खापच्चक्खनाभावतोति अम्हाकं खन्तीति आचरियो. ‘‘यथा ‘कत्तब्ब’न्ति वुत्तं, तथा अकते कुप्पतीति कत्वा करणं सत्थुसासन’’न्ति गण्ठिपदे वुत्तं. यत्थ यत्थ ‘‘गण्ठिपदे’’ति वुच्चति, तत्थ तत्थ ‘‘धम्मसिरित्थेरस्स गण्ठिपदे’’ति गहेतब्बं.
साजीवपदभाजनीयवण्णना
‘‘महाबोधिसत्ता ¶ नियता’’ति वुत्तं अनुगण्ठिपदे. यत्थ ‘‘अनुगण्ठिपदे’’ति, तत्थ ‘‘वजिरबुद्धित्थेरस्सा’’ति गहेतब्बं. सावकबोधिपच्चेकबोधिसम्मासम्बोधीति वा तीसु बोधीसु सम्मासम्बोधियं सत्ता बोधिसत्ता महाबोधिसत्ता नाम. पातिमोक्खसीलबहुकत्ता, भिक्खुसीलत्ता, किलेसपिदहनवसेन वत्तनतो, उत्तमेन भगवता पञ्ञत्तत्ता च अधिकं, बुद्धुप्पादेयेव पवत्तनतो उत्तमन्ति अञ्ञतरस्मिं गण्ठिपदे. किञ्चापि पच्चेकबुद्धापि धम्मतावसेन पातिमोक्खसंवरसीलेन समन्नागताव होन्ति, तथापि ‘‘बुद्धुप्पादेयेव पवत्तती’’ति नियमितं तेन परियायेनाति. तेनाह ‘‘न हि ¶ तं पञ्ञत्तिं उद्धरित्वा’’तिआदि. पातिमोक्खसंवरतोपि च मग्गफलसम्पयुत्तमेव सीलं अधिसीलं, तं पन इध अनधिप्पेतं. न हि तं पातिमोक्खुद्देसेन सङ्गहितन्ति. समन्तभद्रकं कारणवचनं सब्बसिक्खापदानं साधारणलक्खणत्ता इमिस्सा अनुपञ्ञत्तिया अरियपुग्गला च एकच्चं आपत्तिं आपज्जन्तीति साधितमेतं, तस्मा ‘‘न हि तं समापन्नो मेथुनं धम्मं पटिसेवती’’ति अट्ठकथावचनं असमत्थं विय दिस्सतीति? नासमत्थं, समत्थमेव यस्मिं यस्मिं सिक्खापदे सासा विचारणा, तस्स तस्सेव वसेन अट्ठकथाय पवत्तितो. तथा हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) उदकुक्खेपसीमाधिकारे ‘‘तिमण्डलं पटिच्छादेत्वा अन्तरवासकं अनुक्खिपित्वा उत्तरन्तिया भिक्खुनिया’’ति वुत्तं भिक्खुनिविभङ्गे आगतत्ता. एसेव नयो अञ्ञेपि एवरूपेसु. किमत्थन्ति चे तं? पाळिक्कमानुवत्तनेन पाळिक्कमदस्सनत्थं. तत्रिदं समासतो अधिप्पायदीपनं – पदसोधम्मसिक्खापदस्स तिकपरिच्छेदे उपसम्पन्ने उपसम्पन्नसञ्ञी, अनापत्ति, अकटानुधम्मसिक्खापदवसेन उपसम्पन्ने उक्खित्तके सिया आपत्ति, तथा सहसेय्यसिक्खापदेति एवमादि. अत्थो पनेत्थ परतो आवि भविस्सति.
यं वुत्तं अट्ठकथायं ‘‘ततोपि च मग्गफलचित्तमेव अधिचित्तं, तं पन इध अनधिप्पेत’’न्ति च, ‘‘ततोपि च मग्गफलपञ्ञाव अधिपञ्ञा, सा पन इध अनधिप्पेता. न हि तंसमापन्नो भिक्खु मेथुनं धम्मं पटिसेवती’’ति. ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति इमाय पाळिया विरुज्झति. अयञ्हि पाळि अधिसीलसिक्खाव इध अधिप्पेता, न ¶ इतराति दीपेति. अट्ठकथावचनं तासम्पि तिण्णं लोकियानं अधिप्पेततं दीपेति. अयं पनेत्थ अट्ठकथाधिप्पायो – तिस्सोपि लोकिया सिक्खा इमस्मिं पठमपाराजिके सम्भवन्ति, कालेनापि अधिचित्तपञ्ञालाभी भिक्खु तथारूपं असप्पायं पच्चयं पटिच्च ततो ततो अधिचित्ततो, अधिपञ्ञातो च आवत्तित्वा सीलभेदं पापुणेय्याति ठानमेतं विज्जति, न लोकुत्तरचित्तपञ्ञालाभी, अयं नयो इतरेसुपि सब्बेसु अदिन्नादानादीसु सचित्तकेसु लब्भति, अचित्तकेसु पन इतरोपि. तथापि केवलं विनयपिटकस्स, पातिमोक्खसीलस्स च सङ्गाहकत्ता ‘‘सिक्खं अप्पच्चक्खाया’’ति इमस्मिं उत्तरपदे पच्चक्खानारहा अधिसीलसिक्खाव लोकियाति दस्सनत्थं पाळियं ‘‘तत्र यायं अधिसीलसिक्खा, अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति वुत्तन्ति वेदितब्बं.
एत्थ सिक्खाति कायवचीदुच्चरिततो विरती च चेतना च, अञ्ञत्र चेतनायेव वेदितब्बा. सिक्खापदन्ति सउद्देससिक्खापदं, एकच्चं अनुद्देससिक्खापदञ्च लब्भति. चित्तस्स अधिकरणं कत्वाति तस्मिं सिक्खतीति अधिकरणत्थे भुम्मन्ति दस्सनत्थं वुत्तं. यथासिक्खापदन्ति पच्चवेक्खणवसेन वुत्तं. सीलपच्चवेक्खणापि हि सीलमेव, तस्मा सुप्पटिच्छन्नादिचारित्तेसु ¶ विरतिविप्पयुत्तचेतनं पवत्तेन्तोपि सिक्खं परिपूरेन्तोत्वेव सङ्ख्यं गच्छति. ‘‘सम्पजानमुसावादे पाचित्तिय’’न्ति (पाचि. २) वुत्तमरियादं अवीतिक्कमन्तो ‘‘तस्मिञ्च सिक्खापदे सिक्खती’’ति वुच्चति. अञ्ञतरस्मिं पन गण्ठिपदे वुत्तं ‘‘सिक्खाति तं सिक्खापदं सिक्खनभावेन पवत्तचित्तुप्पादो. साजीवन्ति पञ्ञत्ति. तदत्थदस्सनत्थं पुब्बे मेथुनसंवरस्सेतं अधिवचन’’न्ति. यस्मा सिक्खाय गुणसम्मताय पुञ्ञसम्मताय तन्तिया अभावतो लोकस्स दुब्बल्याविकम्मं तत्थ न सम्भवति. पत्थनीया हि सा, तस्मा ‘‘यञ्च साजीवं समापन्नो, तत्थ दुब्बल्यं अनाविकत्वा’’ति वुत्तं. आणाय हि दुब्बल्यं सम्भवतीति आयस्मा उपतिस्सो.
सिक्खापच्चक्खानकथावण्णना
एत्थ ¶ यामीति अमुकस्मिं तित्थायतने, घरादिम्हि वा. भावविकप्पाकारेनाति ‘‘अहं अस्स’’न्ति आगतत्ता यं यं भवितुकामो, तस्स तस्स भावस्स विकप्पाकारेन, भिक्खुभावतो अञ्ञभावविकप्पाकारेनाति अधिप्पायो.
४६. हन्दाति वचसायेव. गिहिभावं पत्थयमानोतिआदिपदेहि चित्तनियमं दस्सेति. एकेनेव चित्तेन सिक्खापच्चक्खानं होति, न तदभावेनाति.
५१. बुद्धं धम्मन्तिआदिपदेहि खेत्तनियमं दस्सेति. तत्थ आदितो चुद्दसहि पदेहि सभावपरिच्चागो, पच्छिमेहि अट्ठहि भावन्तरादानञ्च दस्सितं होति. पच्चक्खामि धारेहीति एतेहि कालनियमं दस्सेति. वदतीति इमिना पदेन पयोगनियमं दस्सेति. विञ्ञापेतीति इमिना विजानननियमं दस्सेति. उम्मत्तको सिक्खं पच्चक्खाति, उम्मत्तकस्स सन्तिके सिक्खं पच्चक्खातीतिआदीहि पुग्गलनियमं दस्सेति. अरियकेन मिलक्खस्स सन्तिके सिक्खं पच्चक्खातीतिआदीहि पन पुग्गलादिनियमेपि सति विजानननियमासम्भवं दस्सेति. तत्थ ‘‘याय मिलक्खभासाय कालनियमो नत्थि, तायपि भासाय कालनियमत्थदीपने सति सिक्खापच्चक्खानं रुहतीति नो मती’’ति आचरियो. दवायातिआदीहि खेत्तादिनियमे सतिपि चित्तनियमाभावेन न रुहतीति दस्सेति. सावेतुकामो न सावेतीति चित्तनियमेपि सति पयोगनियमाभावेन न रुहतीति दस्सेति. अविञ्ञुस्ससावेति, विञ्ञुस्स न सावेतीति चित्तखेत्तकालपयोगपुग्गलविजानननियमेपि सति यं पुग्गलं उद्दिस्स सावेति, तस्सेव सवने न रुहति, न अञ्ञस्साति दस्सनत्थं वुत्तं, तेन वुत्तं अट्ठकथायं ‘‘यदि अयमेव जानातूति एकं ¶ नियमेत्वा आरोचेति, तञ्चे सो एव जानाति, पच्चक्खाता होति सिक्खा. अथ सो न जानाति…पे… अप्पच्चक्खाता होति सिक्खा’’ति. सब्बसो वा पन न सावेति, अप्पच्चक्खा होति सिक्खाति चित्तादिनियमेनेव सिक्खा पच्चक्खाता होति, न अञ्ञथाति दस्सनत्थं वुत्तं. एत्तावता ‘‘सिक्खा…पे… दुब्बल्यं अनाविकत्वा’’ति पदस्स पदभाजनं तीहि आकारेहि दस्सितं ¶ होति. तत्थ द्वे अमिस्सा, पच्छिमो एको मिस्सोति वेदितब्बो. तेनेव वचीभेदेनाति तदत्थदीपनमत्तं वचनं सुत्वाव तेनेव वचीभेदेन जानापेतीति अत्थो. चित्तसम्पयुत्तन्ति पच्चक्खातुकामताचित्तसम्पयुत्तं. समयञ्ञू नाम तदधिप्पायजाननमत्तेन होति.
५३. वण्णपट्ठानं बुद्धगुणदीपकं सुत्तं. उपालिगहपतिना वुत्ता किर उपालिगाथा. पञ्ञाणं सञ्ञाणन्ति अत्थतो एकं, तस्मा बोधिपञ्ञाणन्ति बोधिसञ्ञाणं, बोधिबीजन्ति वुत्तं होति.
द्विन्नम्पि नियमेत्वाति एत्थ ‘‘द्वीसुपि जानन्तेसु एव पच्चक्खामीति अधिप्पायेन वुत्ते तेसु एको चे जानाति, न पच्चक्खाता होती’’ति अञ्ञतरस्मिम्पि गण्ठिपदे वुत्तं, तं अट्ठकथाय न समेति. ‘‘गिही होमी’’ति वा ‘‘गिहिम्ही’’ति वा वुत्ते किञ्चापि वत्तमानवचनं होति. ‘‘धारेही’’ति अत्थाभावा च ‘‘धारेही’’ति वुत्ते च परस्सुपरि गच्छति, तस्मा न होति. सन्दिट्ठिकं धम्मन्ति सब्बत्थ धम्मवचनं वुत्तं यं सन्धाय ‘‘सन्दिट्ठिक’’न्ति वदति, तं पकासेतुं. अञ्ञथा ‘‘विजितविजयं पच्चक्खामी’’ति वुत्ते चक्कवत्तिआदीसुपि तप्पसङ्गतो बुद्धसद्दोपि अवसाने वत्तब्बो भवेय्य. आचरियवेवचनेसु पन यो मं पब्बाजेसीतिआदि उपज्झं अग्गहेत्वा, परं वा उद्दिस्स पब्बजितं सन्धाय वुत्तन्ति. ओकल्लकोति कपणाधिवचनं. मोळिबद्धोति सिखाबद्धो, ओमुक्कमकुटो वा. चेल्लको अथेरो. चेटको मज्झिमो. मोळिगल्लो महासामणेरो. मनुस्सविग्गहनागादीनं नागरूपादीनं वा सन्तिके, भासाजाननकिन्नरादीनं वा. ‘‘देवता नाम महापञ्ञा’’ति किर पाठो. दवायाति सहसा. रवाभञ्ञेनाति खलितभञ्ञेन. अक्खरसमयानञ्हि नाभिञ्ञाताय वा करणानं अविसदताय वा होति रवाभञ्ञं. अविधेय्यिन्द्रियताय ‘‘पोत्थकरूपसदिसस्सा’’ति वुत्तं, गरुमेधस्स मन्दपञ्ञस्स. कित्तावता पन गरुमेधो होतीति चे? समये अकोविदताय.
सिक्खापच्चक्खानकथावण्णना निट्ठिता.
मूलपञ्ञत्तिकथावण्णना
५५. ‘‘पटिसेवतिनामा’’ति ¶ ¶ पदं मातिकायं नत्थि, तस्मा ‘‘पटिसेवेय्याति एत्था’’तिआदिमाह. ‘‘एसो मेथुनधम्मो नामा’’ति सब्बपाळिपोत्थकेसु, अट्ठकथायं ‘‘एसो वुच्चति मेथुनधम्मो नामा’’ति उद्धटा. इत्थिया निमित्तेन अत्तनो निमित्तन्ति दुविञ्ञेय्यमेतं दस्सितं. अत्तनो निमित्तेन इत्थिया निमित्तं सुविञ्ञेय्यत्ता न दस्सितं. चत्तारि ठानानि मुञ्चित्वाति एत्थ अब्भन्तरतलं छुपन्तंयेव सन्धाय वुत्तं, अच्छुपन्तं नीहरन्तस्स अनापत्ति. मज्झन्ति अग्गप्पदेसं. उपरिभागमज्झन्ति उपरिभागस्स अग्गप्पदेसं. नट्ठकायप्पसादन्ति एत्थ उपहतिन्द्रियस्स आपत्तिसम्भवतो इधापि आपत्तीति चे? नेति दस्सनत्थं ‘‘मतचम्मं वा’’तिआदि वुत्तं. मतचम्मञ्हि अनुपादिन्नं, उपादिन्ने एव पाराजिकापत्ति. अपिधाय अप्पटिच्छादेत्वा. यथा दन्ता न दिस्सन्ति, तथा पिधायेव निसीदितब्बन्ति अधिप्पायो.
गोनसोति गोणपिट्ठिको मण्डलसप्पो, यस्स पिट्ठे लोहितकानि मण्डलानि दिस्सन्ति. कललपरिचयवारिचारमच्छग्गहणेन किञ्चापि समुद्दे महामुखा हत्थिसरीरम्पि एकप्पहारेन गिलितुं समत्था ततो महन्ततरा च गहिता होन्ति, तेसं मुखादीसु मेथुनधम्मो न सम्भवतीति तत्थ ठानपरिच्छेदो नत्थीति एके, विचारेत्वा गहेतब्बं. एतमेव हीति अनन्तरं सन्धाय. सद्धिं योजनाय अक्खरयोजनाय. ‘‘पञ्ञत्तं पन सिक्खापदं सब्बेहिपि लज्जीपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खता नामाति वुत्तत्ता सब्बसिक्खापदं सब्बभिक्खूहि सिक्खितब्बं. न हि कस्सचि ऊनमधिकं वा अत्थी’’ति तस्स गण्ठिपदे वुत्तं. परिवारे पन –
‘‘न उक्खित्तको न च पन पारिवासिको,
न सङ्घभिन्नो न च पन पक्खसङ्कन्तो;
समानसंवासकभूमिया ठितो,
कथं नु सिक्खाय असाधारणो सिया’’ति. (परि. ४७९) –
वुत्तं. तदट्ठकथाय च ‘‘अयं पञ्हा नहापितपुब्बकं सन्धाय वुत्ता. अयञ्हि खुरभण्डं परिहरितुं न लभति, अञ्ञे लभन्ति. तस्मा सिक्खाय असाधारणो’’ति वुत्तं. तं सब्बं यथा संसन्दति समेति, तथा वेदितब्बं ¶ . भिक्खुनीनंयेव साधारणानि सिक्खापदानिपि भिक्खु सिक्खति, एवमञ्ञोपि अन्हापितपुब्बको भिक्खु तं सिक्खापदं सिक्खति एव तदत्थकोसल्लत्थन्ति ¶ कत्वा सब्बम्पि सिक्खापदं समसिक्खता नामाति. यं तं वुत्तन्ति सम्बन्धो. ‘‘तिस्सो इत्थियो’’तिआदिविभङ्गोतंनियामकोतिलक्खणत्ता वत्थुनियमनत्थं वुत्तं. तेन अमनुस्सित्थिप्पसङ्गेन कते सुवण्णरजतादिमये पटिक्खिपति. इतो पट्ठाय ये च ‘‘तयो अत्थवसे पटिच्च विभङ्गो पवत्तती’’ति पुब्बे वुत्ता, ते यथासम्भवं योजेत्वा वेदितब्बा.
पठमचतुक्ककथावण्णना
५७. आपत्ति पाराजिका अस्स होतीति एत्थ यस्मा सा अकुसला आपत्ति तस्स भिक्खुनो सीलसम्भवं अभिभवति, रागाभिभवे तस्मिं पाराजिकाति लद्धनामा पुब्बभागे आपन्ना दुक्कटथुल्लच्चयादयो आपत्तियो अभिभवित्वा विनासेत्वा सयमेवेका अस्स. वत्थुना सभागाहि वा असभागाहि वा अञ्ञाहि पाराजिकत्तेन समानजातिकाहि आपत्तीहि सयं नाभिभवीयतीति एके. तं तं पुब्बे विचारितमेव. यदा पन चतस्सोपि पाराजिकापत्तियो एकतो होन्ति, तदा ता तस्स भिक्खुनो भिक्खुभावं अभिभवन्ति, अभिक्खुं करोन्ति, अनुपसम्पन्नं करोन्ति, समञ्ञायपि भिक्खु न होति. ओमसवादपाचित्तियं न जनेतीति एके. दुतियेन अत्थविकप्पेन पाराजिकस्स धम्मस्स पत्ति सम्पत्ति आपत्तीति अत्थो सङ्गहितो होतीति कत्वा आपत्तिसम्पत्तिवादीनं सङ्गहितो होति, युज्जति चेसा परसापेक्खा. सापत्तिको नाम सो भिक्खु होति, अञ्ञथा तस्स खणभङ्गेन अनापत्तिको भवेय्य, न च होतीति. कदा पन होतीति? यदा कालं करोति, यदा च सिक्खं पच्चक्खाय सामणेरादिभूमियं तिट्ठति. यदि एवं सिक्खाय पच्चक्खाताय पाराजिकापत्ति पच्चक्खाता होति सिक्खा चाति उभयं तस्स एकतो अत्थि, सङ्घादिसेसादिआपत्ति सिक्खापच्चक्खानेन किं न पच्चक्खाता, पुन उपसम्पन्नेन देसापेतब्बा. सिक्खापच्चक्खानं आपत्तिवुट्ठानं जातं, अभिक्खु आपत्तितो वुट्ठाति, गहट्ठो वुट्ठाति, सामणेरो वुट्ठाति, ततो ¶ विनयविरोधा न वुट्ठाति. हञ्चि पन वुट्ठाति गहट्ठो, सामणेरो वा सीलसम्पन्नोव झानलाभी अस्स, सोतापत्तिफलस्स वा अरहत्तफलस्स वा लाभी अस्स, पाराजिकापत्तिया सापत्तिको अरहा अस्स. उक्खित्तको उप्पब्बजितो वा परिवासारहो मानत्तारहो उप्पब्बजितो वा सीलसम्पन्नो झानलाभी अस्स, सोतापत्तिफलस्स, अरहत्तफलस्स वा लाभी अस्स, सापत्तिको सन्तरायिको अरहा अस्स, सो पुन उपसम्पन्नो परिवासं, मानत्तं वा दत्वा अब्भेतब्बो उक्खित्तको ओसारेतब्बोति समानो अयं उपलब्भोति.
अयं पनेत्थ विनिच्छयो – पाराजिकं धम्मं आपन्नो याव भिक्खुभावं पटिजानाति सादियति ¶ संवासं, सन्तरायिकत्ता उपोसथदिवसादीसु गहट्ठस्स विय सयमेव सीलं समादियन्तस्सपि न सीलसमादानं रुहति, पगेव झानादीनि. सो चे भिक्खुभावं न सादियति न पटिजानाति संवासं न सादियति, केवलं भिक्खूनं आविकत्वा राजवेरिचोरादिभयेन कासावं न परिच्चजति, अनुपसम्पन्नोव होति सहसेय्यादिं जनेति, सीलस्स च झानादीनञ्च भागी होति. वुत्तञ्हेतं भगवता –
‘‘आपन्नेन विसुद्धापेक्खेन सन्ती आपत्ति आविकातब्बा, आविकता हिस्स फासु होति, पठमस्स झानस्स अधिगमाया’’तिआदि (महाव. १३४-१३५).
तत्थ सन्ती आपत्तीति सावसेसानवसेसप्पभेदा सब्बापि आपत्ति आपन्ना अधिप्पेता. एवं सन्तेपि पगेव गहट्ठादिभूमियं ठितो झानादीनं भागी अस्स सुद्धन्ते ठितत्ता, यो पन उक्खित्तको अनोसारितो, गरुधम्मं वा आपज्जित्वा अवुट्ठितो सिक्खं पच्चक्खाय गहट्ठादिभूमियं ठितो, न सो झानादीनं भागीयेव भवति न सुद्धन्ते ठितत्ता, सकरणीयत्ता च, तेनेव भगवता ‘‘सो पुन उपसम्पन्नो ओसारेतब्बो’’ति वुत्तं, तस्मा तस्स पुग्गलस्स ते भिक्खुकाले आपन्ना अन्तरायिका धम्मा विप्पटिसारं जनयित्वा अविप्पटिसारमूलकानं पामोज्जादीनं सम्भवं निवारेन्ति, नो सकासावेसुयेव. नो चे निवारेन्ति, सम्भवति. गरुकं आपज्जित्वा भिक्खूनं आविकत्वा चे उप्पब्बजितो, पकतत्तो हुत्वा ¶ उप्पब्बजितोति कत्वा झानादीनं भागी अस्स ‘‘आविकता हिस्स फासु होती’’ति वुत्तत्ता. पगेव भिक्खुकाले, न त्वेव उक्खित्तको सकरणीयत्ताति एके. तदनुवत्तनको पन तं लद्धिं पहाय भागी अस्स. न, भिक्खवे, सगहट्ठाय परिसाय (महाव. १५४) सिक्खापच्चक्खातकस्स अन्तिमवत्थुं अज्झापन्नकस्स निसिन्नपरिसायाति (महाव. १८३) एत्थ गहट्ठो नाम पकतिया गिहिलिङ्गे ठितो. सिक्खं पच्चक्खाय भिक्खुलिङ्गे ठितो सिक्खापच्चक्खातको. सो सकासावेसु सापेक्खत्ता सामणेरभावं पत्थयमानो तेनेव लिङ्गेन तीहि सरणगमनेहि सामणेरो होति. अन्तिमवत्थुं अज्झापन्नो संवासं सादियन्तोपि पच्छा पुब्बे वुत्तक्कमेन असादियित्वा सामणेरभावं पत्थयमानो सिक्खापच्चक्खातको विय तीहि सरणगमनेहि सामणेरो होति, न पुन कासावं पटिग्गाहापेतब्बो भिक्खूहि पठमं दिन्नलिङ्गेयेव ठितत्ता. यो पन पाराजिको चोदियमानो पराजित्वा ‘‘हन्द, भन्ते, सामणेरो भवामि, सरणानि देथा’’ति वदति, ‘‘साधु गण्हाही’’ति न वत्तब्बो, गिहिलिङ्गे ठपेत्वा पुन कासायानि पटिग्गाहापेत्वा पब्बाजेतब्बो. ‘‘इदं पन सब्बं अत्तनो मतिया वुत्तत्ता विचारेत्वा गहेतब्ब’’न्ति आचरियो वदति. पवेसनं नाम अङ्गजातं पवेसेन्तस्स अङ्गजातेन सम्फुसनं. पविट्ठं नाम याव मूला पवेसेन्तस्स विप्पकतकाले वायामकालो. सुक्कविस्सट्ठिसमये अङ्गजातं ठितं नाम. उद्धरणं नाम नीहरणकालो. गण्ठिपदे पन ‘‘वायामतो ओरमित्वा ठानं ठितं नामा’’ति वुत्तं, तं असङ्करतो दस्सनत्थं वुत्तं. पवेसनपविट्ठउद्धरणकालेसुपि सुक्कविस्सट्ठि होतियेव.
पठमचतुक्ककथावण्णना निट्ठिता.
एकूनसत्ततिद्विसतचतुक्ककथावण्णना
५९-६०. ‘‘मतं येभुय्येन अक्खायित’’न्ति वचनतो अमतं येभुय्येन खायितम्पि पाराजिकवत्थुमेवाति दस्सेति. सब्बसो खायितं, उप्पाटितं वा थुल्लच्चयवत्थुमेवाति दस्सेति, तथा ‘‘येभुय्येन खायित’’न्ति ¶ वचनतो मतं सब्बखायितं, उप्पाटितं वा दुक्कटवत्थूति दस्सेति. न च सावसेसं पञ्ञपेन्ति. किं कारणा? इदञ्हि सिक्खापदं लोकवज्जं, न पण्णत्तिवज्जं. तत्थ सिक्खापदन्ति पाराजिकं अधिप्पेतं. तत्थ थुल्लच्चयम्पि हि लोकवज्जं, न पण्णत्तिवज्जं. अथ वा उभयम्पि अनवसेसं पञ्ञत्तं. पाराजिकखेत्ते हि हेट्ठिमकोटिं पापेत्वा ठपिते ततो परं थुल्लच्चयन्ति पञ्ञत्तमेव होति. तत्थ थुल्लच्चयखेत्तम्पि पाराजिकखेत्तं विय हेट्ठिमपरिच्छेदेन वुत्तन्ति वेदितब्बं. उपड्ढक्खायिते थुल्लच्चयन्ति यत्थ निमित्तं खायितं, तं दुक्कटवत्थूति वेदितब्बं. एत्थाह – पण्णत्तिवज्जं किं सावसेसमेव भगवा पञ्ञापेतीति? न. एकंसतो पन यथासम्भवं तत्थ तत्थ पकासयिस्साम, किमत्थं पन भगवा उपड्ढक्खायिते पाराजिकं न पञ्ञापेसीति अयं ताव अपुच्छा बुद्धविसयत्ता विनयपञ्ञत्तिया. इदं पनेत्थ कारणपतिरूपकं ‘‘उपड्ढभावस्स दुब्बिनिच्छयत्ता’’ति. येभुय्येन खायितं नाम वच्चमग्गपस्सावमग्गमुखानं चतूसु कोट्ठासेसु द्वे कोट्ठासे अतिक्कम्म याव ततियकोट्ठासपरियोसाना खादितं, ततियकोट्ठासं अतिक्कम्म याव चतुत्थकोट्ठासपरियोसाना दुक्कटवत्थु.
यदिपि निमित्तं सब्बसो खायितन्ति ‘‘जीवमानकसरीरंयेव सन्धाय वुत्त’’न्ति वदन्ति, तं वीमंसित्वा गहेतब्बं. अल्लसरीरेति अभिनवे, अकुथिते वा मनुस्सानं जीवमानसरीरे अक्खिनासादीसु थुल्लच्चयमेव. तिरच्छानगतानं हत्थिअस्सादीनं नासाय वत्थिकोसे च थुल्लच्चयन्ति ‘‘अमग्गेन अमग्गं पवेसेति, आपत्ति थुल्लच्चयस्सा’’ति इमाय पाळिया अत्थविसेसेनेत्थ वुत्तं. उपकच्छकादीसु दुक्कटं, सब्बेसम्पि तिरच्छानगतानं अक्खिकण्णवणेसु दुक्कटं, अवसेससरीरेपि दुक्कटमेवाति इदं विनीतवत्थुस्मिं ‘‘एहि, भन्ते, मेथुनं धम्मं पटिसेवा’’ति ¶ . ‘‘अलं भगिनि नेतं कप्पती’’ति (पारा. ७९) इमिना ताव मेथुनरागाभावो दस्सितो होति. ‘‘एहि, भन्ते, ऊरुन्तरिकाय घट्टेहि…पे… सो भिक्खु तथा अकासी’’ति इमिना ताव मोचनस्सादो दस्सितो होति, तेनेवाह भगवा ‘‘आपत्ति सङ्घादिसेसस्सा’’ति. ‘‘यो पन मेथुनरागेन ऊरुन्तरिकाय घट्टेति, तस्स दुक्कट’’न्ति सिद्धन्ति कत्वा वुत्तं.
मनुस्सानं ¶ अक्खिकण्णवणादि थुल्लच्चयवत्थु, तिरच्छानगतानं दुक्कटवत्थूति एत्थ दुविञ्ञेय्यो पाळिलेसो, तस्मा ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्बं, यो छुपेय्य, आपत्ति थुल्लच्चयस्सा’’ति वचनतो रत्तचित्तेन अक्खिकण्णवणं छुपन्तस्स दुक्कटन्ति सिद्धन्ति अयं चम्मक्खन्धके पाळिलेसोति वेदितब्बो. ‘‘जीवमानकपुरिसस्साति जीवमानकसद्दो मते वत्तब्बमेव नत्थीति ञापनत्थं वुत्तो’’ति वदन्ति. महाअट्ठकथायं पनाति इदं किञ्चापि ‘‘कत्वा महाअट्ठकथं सरीर’’न्ति वुत्तं, अथ खो सेसअट्ठकथासु ‘‘मेथुनरागेन मुखेना’’ति वचनाभावतो तत्थेव भावतो तं वचनं पाळिवचनेन संसन्दित्वा दस्सनत्थं वुत्तं. अनुगण्ठिपदे पन ‘‘तं सब्बम्पीति महाअट्ठकथायमेव मेथुनरागेन इत्थिया निमित्तं अप्पवेसेन्तो छुपति, थुल्लच्चय’’न्ति च वुत्तं. ‘‘मेथुनरागेन मुखेना’’तिपि कत्थचि, पाळियं अविसेसेन ‘‘न च, भिक्खवे, रत्तचित्तेन अङ्गजातं छुपितब्ब’’न्ति वुत्तं, तस्मा ‘‘तं सब्ब’’न्ति वुत्तं. पुरिमं पसंसन्तीति तिरच्छानगति…पे… वुत्तनयेनेव थुल्लच्चयं, कायसंसग्गरागेन दुक्कटन्तिआदिअट्ठकथावचनेहि संसन्दनतो. ‘‘तं सब्बम्पि…पे… पुरिमं पसंसन्ती’’ति इदं सङ्गीतितो पच्छा सीहळदीपकेहि आचरियेहि पाळिया, अट्ठकथायञ्च वुत्तवचनं संसन्दित्वा वुत्तविनिच्छयोति वुत्तं. एत्थ इतरथा हीति पकतिमुखेन. कस्मा दुक्कटन्ति चे? ‘‘अङ्गुलिबीजादीनि पवेसेन्तस्स दुक्कट’’न्ति वुत्तत्ता युत्तं. तिरच्छानगतित्थिया पस्सावमग्गन्ति एत्थ महाअट्ठकथायम्पि पुब्बे ‘‘निमित्त’’न्ति वत्वा एत्थ ‘‘पस्सावमग्ग’’न्ति वुत्तत्ता अवसेसनिमित्ते दुक्कटन्ति युत्तं विय दिस्सति. वुत्तनयेनेवाति मेथुनरागेन. थुल्लच्चयन्ति च खन्धके पस्सावनिमित्तवसेनेवागतत्ता उपपरिक्खित्वा गहेतब्बं.
एकूनसत्ततिद्विसतचतुक्ककथावण्णना निट्ठिता.
सन्थतचतुक्कभेदककथावण्णना
६१-२. इत्थिनिमित्तं खाणुं कत्वाति इत्थिनिमित्तस्स अन्तो खाणुं पवेसेत्वा समतलं वा कत्वा अतिरित्तं वा खाणुं घट्टेन्तस्स दुक्कटं पवेसाभावा. ईसकं अन्तो पवेसेत्वा ¶ ठितं खाणुमेव चे अङ्गजातेन ¶ छुपति, पाराजिकं. ‘‘उप्पलगन्धा उप्पलभावा’’तिपि दीपवासिनो पठन्ति किर. सुत्तं भिक्खुम्हीति सेवनचित्तं उपट्ठितेति (पारा. ५७) एत्थ विय. ‘‘सुत्तभिक्खुम्ही’’ति च पठन्ति, तं उजुकमेव.
सन्थतचतुक्कभेदककथावण्णना निट्ठिता.
पदभाजनीयवण्णना निट्ठिता.
पकिण्णककथावण्णना
पकिण्णके यानि सिक्खापदानि ‘‘किरियानी’’ति वुच्चन्ति, तेसं वसेन कायो, वाचा च सह विञ्ञत्तिया वेदितब्बा. अकिरियानं वसेन विना विञ्ञत्तिया वेदितब्बा, चित्तं पनेत्थ अप्पमाणं भूतारोचनसमुट्ठानस्स किरियत्ता, अचित्तकत्ता च. तत्थ किरिया आपत्तिया अनन्तरचित्तसमुट्ठाना वेदितब्बा. अविञ्ञत्तिजनकम्पि एकच्चं बाहुल्लनयेन ‘‘किरिय’’न्ति वुच्चति, यथयिदं पठमपाराजिकं विञ्ञत्तिया अभावेपि ‘‘सो चे सादियति, आपत्ति पाराजिकस्सा’’ति हि वुत्तं ‘‘न सादियति अनापत्ती’’ति च. विञ्ञत्तिसङ्खातापि किरिया विना सेवनचित्तेन न होति चित्तजत्ता, विकाररूपत्ता, चित्तानुपरिवत्तिकत्ता च. तस्मा किरियासङ्खातमिदं विञ्ञत्तिरूपं इतरं चित्तजरूपं विय जनकचित्तेन विना न तिट्ठति, इतरं सद्दायतनं तिट्ठति, तस्मा किरियाय सति एकन्ततो तज्जनकं सेवनचित्तं अत्थियेवाति कत्वा न सादियति अनापत्तीति न युज्जति. यस्मा विञ्ञत्तिजनकम्पि समानं सेवनचित्तं न सब्बकालं विञ्ञत्तिं जनेति, तस्मा विनापि विञ्ञत्तिया सयं उप्पज्जतीति कत्वा ‘‘सादियति, आपत्ति पाराजिकस्सा’’ति वुत्तं. नुप्पज्जति चे, न सादियति नाम, तस्स अनापत्ति, तेनेव भगवा ‘‘किंचित्तो त्वं भिक्खू’’ति चित्तेनेव आपत्तिं परिच्छिन्दति, न किरियायाति वेदितब्बं. एत्तावता छ आपत्तिसमुट्ठानानि, तानि एव आपत्तिकरा धम्मा नामाति च, चतूहाकारेहि आपत्तिं आपज्जति कायेन वाचाय कायवाचाहि कम्मवाचाय आपज्जतीति च एतानि सुत्तपदानि अविरोधितानि होन्ति, अञ्ञथा विरोधितानि. कथं? यञ्हि आपत्तिं कम्मवाचाय आपज्जति, न तत्थ कायादयोति आपन्नं, ततो ¶ कम्मवाचाय सद्धिं आपत्तिकरा धम्मा सत्ताति आपज्जति, अथ तत्थापि कायादयो एकतो वा नानातो वा लब्भन्ति. ‘‘चतूहि आकारेही’’ति न युज्जति, ‘‘तीहाकारेहि आपत्तिं आपज्जती’’ति वत्तब्बं सियाति एवं विरोधितानि होन्ति. कथं अविरोधितानीति? सविञ्ञत्तिकाविञ्ञत्तिकभेदभिन्नत्ता कायादीनं. या किरिया आपत्ति, तं एकच्चं कायेन सविञ्ञत्तिकेन आपज्जति ¶ , एकच्चं सविञ्ञत्तिया वाचाय, एकच्चं सविञ्ञत्तिकाहि कायवाचाहि आपज्जति. या पन अकिरिया आपत्ति, तं एकच्चं कम्मवाचाय आपज्जति, तञ्च खो अवसिट्ठाहि अविञ्ञत्तिकाहि कायवाचाहियेव, न विना ‘‘नो चे कायेन वाचाय पटिनिस्सज्जति, कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्सा’’ति (पारा. ४१४, ४२१) वचनतो. अविसेसेन वा एकच्चं आपत्तिं कायेन आपज्जति, एकच्चं वाचाय, एकच्चं कायवाचाहि. यं पनेत्थ कायवाचाहि, तं एकच्चं केवलाहि कायवाचाहि आपज्जति, एकच्चं कम्मवाचाय आपज्जतीति अयमत्थो वेदितब्बोति एवं अविरोधितानि होन्ति.
तत्रायं समासतो अत्थविभावना – कायेन आपज्जतीति कायेन सविञ्ञत्तिकेन अकत्तब्बं कत्वा एकच्चं आपज्जति, अविञ्ञत्तिकेन कत्तब्बं अकत्वा आपज्जति, तदुभयम्पि कायकम्मं नाम. अकतम्पि हि लोके ‘‘कत’’न्ति वुच्चति ‘‘इदं दुक्कटं मया, यं मया पुञ्ञं न कत’’न्ति एवमादीसु, सासने च ‘‘इदं ते, आवुसो आनन्द, दुक्कटं, यं त्वं भगवन्तं न पुच्छी’’तिआदीसु (चूळव. ४४३), एवमिध विनयपरियाये कायेन अकरणीयम्पि ‘‘कायकम्म’’न्ति वुच्चति, अयमेव नयो वाचाय आपज्जतीतिआदीसु. तत्थ समुट्ठानग्गहणं कत्तब्बतो वा अकत्तब्बतो वा कायादिभेदापेक्खमेव आपत्तिं आपज्जति, न अञ्ञथाति दस्सनत्थं. किरियाग्गहणं कायादीनं सविञ्ञत्तिकाविञ्ञत्तिकभेददस्सनत्थं. सञ्ञाग्गहणं आपत्तिया अङ्गानङ्गचित्तविसेसदस्सनत्थं, तेन यं चित्तं किरियालक्खणे, अकिरियालक्खणे वा सन्निहितं, यतो वा किरिया वा अकिरिया वा होति, न तं अविसेसेन आपत्तिया अङ्गं वा अनङ्गं वा होति, किन्तु याय सञ्ञाय ‘‘सञ्ञाविमोक्ख’’न्ति वुच्चति, ताय सम्पयुत्तं चित्तं अङ्गं, इतरं अनङ्गन्ति दस्सितं होति. इदानि ¶ येन चित्तेन सिक्खापदं सचित्तकं होति, यदभावा अचित्तकं, तेन तस्स अविसेसेन सावज्जत्ता लोकवज्जभावोव वुच्चति, किन्तु सावज्जंयेव समानं एकच्चं लोकवज्जं एकच्चं पण्णत्तिवज्जन्ति दस्सनत्थं लोकवज्जग्गहणं. चित्तमेव यस्मा ‘‘लोकवज्ज’’न्ति वुच्चति, तस्मा मनोकम्मम्पि सिया आपत्तीति अनिट्ठप्पसङ्गनिवारणत्थं कम्मग्गहणं. यं पनेत्थ अकिरियालक्खणं कम्मं, तं कुसलत्तिकविनिमुत्तं सियाति अनिट्ठप्पसङ्गनिवारणत्थं कुसलत्तिकग्गहणं. या पनेत्थ अब्याकता आपत्ति, तं एकच्चं अवेदनम्पि सञ्ञावेदयितनिरोधसमापन्नो आपज्जतीति कत्वा वेदनात्तिकं एत्थ न लब्भतीति अनिट्ठप्पसङ्गनिवारणत्थं वेदनात्तिकग्गहणं कतन्ति वेदितब्बं. सिक्खापदञ्हि सचित्तकपुग्गलवसेन ‘‘तिचित्तं तिवेदन’’न्ति लद्धवोहारं अचित्तकेनापन्नम्पि ‘‘तिचित्तं तिवेदन’’मिच्चेव वुच्चति. तत्रिदं सुत्तं ‘‘अत्थापत्ति अचित्तको आपज्जति अचित्तको वुट्ठाति ¶ (परि. ३२४). अत्थापत्ति कुसलचित्तो आपज्जति कुसलचित्तो वुट्ठाती’’तिआदि (परि. ४७०). अनुगण्ठिपदे पन ‘‘सञ्ञा सदा अनापत्तिमेव करोति, चित्तं आपत्तिमेव, अचित्तकं नाम वत्थुअविजाननं, नोसञ्ञाविमोक्खं वीतिक्कमजाननं, इदमेतेसं नानत्त’’न्ति वुत्तं.
सब्बसङ्गाहकवसेनाति सब्बसिक्खापदानं सङ्गहवसेन. भिक्खुनिया चीवरदानादि किरियाकिरियतो. जातरूपरजतपटिग्गहणादि सिया किरियतो. उपनिक्खित्तापटिक्खेपे सिया अकिरियतो. देसितवत्थुकपमाणातिक्कन्तकुटिकरणे सिया किरियतो, अदेसितवत्थुकपमाणातिक्कन्तकरणे सिया किरियाकिरियतो. यं चित्तङ्गं लभतियेवाति कायचित्तं वाचाचित्तन्ति एवं. विनापि चित्तेनाति एत्थ विनापि चित्तेन सहापि चित्तेनाति अधिप्पायो. यो सो सविञ्ञत्तिको, अविञ्ञत्तिको च वुत्तो कायो, तस्स कम्मं कायकम्मं, तथा वचीकम्मं. तत्थ सविञ्ञत्तिको कायो उप्पत्तिया कम्मं साधेति, इतरो अनुप्पत्तिया. तथा वाचाति वेदितब्बं, सिक्खापदन्ति ‘‘यो तत्थ नामकायो पदकायो’’ति वचनतो वीतिक्कमे युज्जतीति वुत्तं. ‘‘हसितुप्पादवोट्ठब्बनानिपि आपत्तिसमुट्ठापकचित्तानि. इदम्पि न मया परिच्छिन्नन्ति हसमानो पस्सति यदा, तदा वोट्ठब्बनं जवनगतिक’’न्ति अनुगण्ठिपदे वुत्तं. अभिञ्ञाचित्तानि पञ्ञत्तिं अजानित्वा इद्धिविकुब्बनादिकाले गहेतब्बानि.
एत्थ ¶ पन यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो…पे… मेथुनं धम्मं पटिसेवन्तो अत्थि कोचि पाराजिको होति असंवासो, अत्थि कोचि न पाराजिको होति असंवासो. दुक्कटथुल्लच्चयवत्थूसु पटिसेवन्तो अत्थि कोचि न पाराजिको. पक्खपण्डको अपण्डकपक्खे उपसम्पन्नो पण्डकपक्खे मेथुनं धम्मं पटिसेवन्तो सो पाराजिकं आपत्तिं नापज्जतीति न पाराजिको नाम. न हि अभिक्खुनो आपत्ति नाम अत्थि. सो अनापत्तिकत्ता अपण्डकपक्खे आगतो किं असंवासो होति न होतीति? होति, ‘‘अभब्बो तेन सरीरबन्धनेना’’ति (पारा. ५५; महाव. १२९) हि वुत्तं. ‘‘यो पन, भिक्खु, भिक्खूनं…पे… असंवासो’’ति (पारा. ४४) वुत्तत्ता यो पन भिक्खुभावेन मेथुनं धम्मं पटिसेवति, सो एव अभब्बो. नायं अपाराजिकत्ताति चे? न, ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’’ति (महाव. ८६) वुत्तट्ठाने यथा अभिक्खुना कम्मवाचाय सावितायपि कम्मं रुहति कम्मविपत्तिया असम्भवतो, एवंसम्पदमिदं दट्ठब्बं. तत्रिदं युत्ति – उपसम्पन्नपुब्बो एव चे कम्मवाचं सावेति, सङ्घो च तस्मिं उपसम्पन्नसञ्ञी, एवञ्चे कम्मं रुहति, न अञ्ञथाति नो खन्तीति आचरियो. गहट्ठो वा तित्थियो वा पण्डको ¶ वा अनुपसम्पन्नसञ्ञी कम्मवाचं सावेति, सङ्घेन कम्मवाचा न वुत्ता होति, ‘‘सङ्घो उपसम्पादेय्य, सङ्घो उपसम्पादेति, उपसम्पन्नो सङ्घेना’’ति (महाव. १२७) हि वचनतो सङ्घेन कम्मवाचाय वत्तब्बाय सङ्घपरियापन्नेन, सङ्घपरियापन्नसञ्ञितेन वा एकेन वुत्ता सङ्घेन वुत्ताव होतीति वेदितब्बो, अयमेव सब्बकम्मेसु युत्ति. तथा अत्थि मेथुनं धम्मं पटिसेवन्तो कोचि नासेतब्बो ‘‘यो भिक्खुनीदूसको, अयं नासेतब्बो’’ति वुत्तत्ता एव, सो अनुपसम्पन्नोव, सहसेय्यापत्तिआदिं जनेति, तस्स ओमसने च दुक्कटं होति. अभिक्खुनिया मेथुनं धम्मं पटिसेवन्तो न नासेतब्बो ‘‘अन्तिमवत्थुं अज्झापन्नो, भिक्खवे, अनुपसम्पन्नो…पे… नासेतब्बो’’ति पाळिया अभावतो. तेनेव सो उपसम्पन्नसङ्ख्यं गच्छति, न सहसेय्यापत्तादिं जनेति, केवलं असंवासोति कत्वा गणपूरको न होति, एककम्मं एकुद्देसोपि हि संवासोति वुत्तो. समसिक्खतापि संवासोति कत्वा सो तेन सद्धिं नत्थीति पदसोधम्मापत्तिं पन जनेतीति कारणच्छाया दिस्सति. यथा भिक्खुनिया सद्धिं भिक्खुसङ्घस्स एककम्मादिनो ¶ संवासस्स अभावा भिक्खुनी असंवासा भिक्खुस्स, तथा भिक्खु च भिक्खुनिया, पदसोधम्मापत्तिं पन जनेति. तथा ‘‘अन्तिमवत्थुं अज्झापन्नोपि एकच्चो यो नासेतब्बो’’ति अवुत्तोति इमिना निदस्सनेन सा कारणच्छाया गहणं न गच्छति.
अपि च ‘‘भिक्खु सुत्तभिक्खुम्हि विप्पटिपज्जति, पटिबुद्धो सादियति, उभो नासेतब्बा’’ति (पारा. ६६) च, ‘‘तेन हि, भिक्खवे, मेत्तियं भिक्खुनिं नासेथा’’ति (पारा. ३८४) च वचनतो यो सङ्घमज्झं पविसित्वा अनुविज्जकेन अनुविज्जियमानो पराजापितो, सोपि अनुपसम्पन्नोव, न ओमसवादपाचित्तियं जनेतीति वेदितब्बं. किञ्चापि ‘‘उपसम्पन्नं उपसम्पन्नसञ्ञी खुंसेतुकामो’’ति पाळि नत्थि, किञ्चापि कङ्खावितरणियं ‘‘यं अक्कोसति, तस्स उपसम्पन्नता, अनञ्ञापदेसेन जातिआदीहि अक्कोसनं, ‘मं अक्कोसती’ति जानना, अत्थपुरेक्खारतादीनं अभावोति इमानेत्थ चत्तारि अङ्गानी’’ति (कङ्खा. अट्ठ. ओमसवादसिक्खापदवण्णना) वुत्तं, तथापि दुट्ठदोससिक्खापदे ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्सा’’ति (पारा. ३८९) वचनतो असुद्धे उपसम्पन्नसञ्ञाय एव ओमसन्तस्स पाचित्तियं. असुद्धदिट्ठिस्स दुक्कटं. ‘‘सुद्धो होति पुग्गलो, अञ्ञतरं पाराजिकं धम्मं अनज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्सा’’ति (पारा. ३८९) वचनतो पन ¶ कङ्खावितरणियं ‘‘तस्स उपसम्पन्नता उपसम्पन्नसञ्ञिता’’ति न वुत्तं अनेकंसिकत्ता तस्स अङ्गस्साति वेदितब्बं.
अपि चेत्थ सिक्खापच्चक्खातकचतुक्कं वेदितब्बं, अत्थि पुग्गलो सिक्खापच्चक्खातको न सिक्खासाजीवसमापन्नो, अत्थि सिक्खासाजीवसमापन्नो न सिक्खापच्चक्खातको, अत्थि सिक्खापच्चक्खातको चेव सिक्खासाजीवसमापन्नो च, अत्थि नेव सिक्खापच्चक्खातको न सिक्खासाजीवसमापन्नो. तत्थ ततियो भिक्खुनीसिक्खापच्चक्खातको वेदितब्बो. सा हि याव न लिङ्गं परिच्चजति, कासावे सउस्साहाव समाना सामञ्ञा चवितुकामा सिक्खं पच्चक्खन्तीपि भिक्खुनी एव सिक्खासाजीवसमापन्नाव. वुत्तञ्हि भगवता ‘‘न, भिक्खवे, भिक्खुनिया सिक्खापच्चक्खान’’न्ति (चूळव. ४३४). कदा च पन सा ¶ अभिक्खुनी होतीति? यदा सामञ्ञा चवितुकामा गिहिनिवासनं निवासेति, सा ‘‘विब्भन्ता’’ति सङ्ख्यं गच्छति. वुत्तञ्हि भगवता ‘‘यदेव सा विब्भन्ता, तदेव अभिक्खुनी’’ति (चूळव. ४३४). कित्तावता पन विब्भन्ता होतीति? सामञ्ञा चवितुकामा कासावेसु अनालया कासावं वा अपनेति, नग्गा वा गच्छति, तिणपण्णादिना वा पटिच्छादेत्वा गच्छति, कासावंयेव वा गिहिनिवासनाकारेन निवासेति, ओदातं वा वत्थं निवासेति, सलिङ्गेनेव वा सद्धिं तित्थियेसु पविसित्वा केसलुञ्चनादिवतं समादियति, तित्थियलिङ्गं वा समादियति, तदा विब्भन्ता नाम होति. तत्थ या भिक्खुनिलिङ्गे ठिताव तित्थियवतं समादियति, सा तित्थियपक्कन्तको भिक्खु विय पच्छा पब्बज्जम्पि न लभति, सेसा पब्बज्जमेवेकं लभन्ति, न उपसम्पदं. पाळियं किञ्चापि ‘‘या सा, भिक्खवे, भिक्खुनी सकासावा तित्थायतनं सङ्कन्ता, सा आगता न उपसम्पादेतब्बा’’ति वचनतो या पठमं विब्भमित्वा पच्छा तित्थायतनं सङ्कन्ता, सा आगता उपसम्पादेतब्बाति अनुञ्ञातं विय दिस्सति. सङ्गीतिआचरियेहि पन ‘‘चतुवीसति पाराजिकानी’’ति वुत्तत्ता न पुन सा उपसम्पादेतब्बा, तस्मा एव सिक्खापच्चक्खानं नानुञ्ञातं भगवता. अन्तिमवत्थुअज्झापन्ना पन भिक्खुनी एव. पक्खपण्डकीपि भिक्खुनी एव. किन्ति पुच्छा.
विनीतवत्थुवण्णना
६७. विनीतानि विनिच्छितानि वत्थूनि विनीतवत्थूनि. तेसं तेसं ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खू’’तिआदीनं वत्थूनं पाटेक्कं नामगणनं उद्धरित्वा उद्धरित्वा ऊनाधिकदोससोधनट्ठेन उद्दाना च ता मत्रादिसिद्धिगाथाहि छन्दोविचितिलक्खणेन गाथा चाति ‘‘उद्दानगाथा ¶ नामा’’ति वुत्तं, दे, सोधने इति धातुस्स रूपं उद्दानाति वेदितब्बं. इमा पन उद्दानगाथा धम्मसङ्गाहकत्थेरेहि सङ्गीतिकाले ठपिता, कत्थाति चे? पदभाजनीयावसाने. ‘‘वत्थुगाथा नाम ‘तेन खो पन समयेन अञ्ञतरो भिक्खू’तिआदीनं इमेसं विनीतवत्थूनं निदानानी’’ति गण्ठिपदे वुत्तं, तस्मा तत्थ वुत्तनयेन विनीतवत्थूनि एव ‘‘वत्थुगाथा’’ति वुत्ताति वेदितब्बं. इदमेत्थ समासतो अधिप्पायनिदस्सनं ¶ – ‘‘आपत्तिं त्वं, भिक्खु, आपन्नो पाराजिक’’न्ति मूलापत्तिदस्सनवसेन वा, ‘‘अनापत्ति, भिक्खु, पाराजिकस्स, आपत्ति सङ्घादिसेसस्स, दुक्कटस्सा’’ति आपत्तिभेददस्सनवसेन वा, ‘‘अनापत्ति, भिक्खु, असादियन्तस्सा’’ति अनापत्तिदस्सनवसेन वा यानि वत्थूनि विनीतानि विनिच्छितानि, तानि विनीतवत्थूनि नाम. तेसं विनीतवत्थूनं निदानवत्थुदीपिका तन्ति वत्थुगाथा नाम. उद्दानगाथाव ‘‘वत्थुगाथा’’ति वुत्ताति एके. तेसं ‘‘इमिना लक्खणेन आयतिं विनयधरा विनयं विनिच्छिनिस्सन्ती’’ति वचनेन विरुज्झति. न हि उद्दानगाथायं किञ्चिपि विनिच्छयलक्खणं दिस्सति, उद्दानगाथानं विसुं पयोजनं वुत्तं ‘‘सुखं विनयधरा उग्गण्हिस्सन्ती’’ति, तस्मा पयोजननानत्ततोपेतं नानत्तं वेदितब्बं. तत्थायं विग्गहो – वत्थूनि एव गाथा वत्थुगाथा. विनीतवत्थुतो विसेसनत्थमेत्थ गाथाग्गहणं. उद्दानगाथातो विसेसनत्थं वत्थुग्गहणन्ति वेदितब्बं. केचि पन ‘‘गाथानं वत्थूनीति वत्तब्बे वत्थुगाथाति वुत्त’’न्ति वदन्ति. मक्कटिवत्थुं अञ्ञे तत्थ भिक्खू आरोचेसुं, इध सयमेव. तत्थ कारणस्स ‘‘भगवता सिक्खापदं पञ्ञत्त’’न्ति वुत्तत्ता वज्जिपुत्तकापि अञ्ञे एव. ‘‘तत्थ आनन्दत्थेरो, इध ते एवा’’ति अञ्ञतरस्मिं गण्ठिपदे वुत्तं. आचरियस्स अधिप्पायो पुब्बे वुत्तो, तस्मा उपपरिक्खितब्बं.
६७-८. ञत्वाति अपुच्छित्वा सयमेव ञत्वा. पोक्खरन्ति सरीरं भेरिपोक्खरं विय. लोकिया अविकलं ‘‘सुन्दर’’न्ति वदन्ति, तस्मा वण्णपोक्खरतायाति पठमेनत्थेन विसिट्ठकायच्छवितायाति अत्थो, दुतियेन वण्णसुन्दरतायाति. ‘‘उप्पलगब्भवण्णत्ता सुवण्णवण्णा, तस्मा उप्पलवण्णाति नामं लभी’’ति गण्ठिपदे वुत्तं. नीलुप्पलवण्णा कायच्छवीति वचनं पन सामच्छविं दीपेति. लोके पन ‘‘उप्पलसमा पसत्थसामा’’ति वचनतो ‘‘या सामा सामवण्णा सामतनुमज्झा, सा पारिचरिया सग्गे मम वासो’’ति वचनतो सामच्छविका इत्थीनं पसत्था. ‘‘यावस्सा नं अन्धकार’’न्तिपि पाठो. किलेसकामेहि वत्थुकामेसु यो न लिम्पति.
६९. इत्थिलिङ्गं पातुभूतन्ति इत्थिसण्ठानं पातुभूतं, तञ्च खो पुरिसिन्द्रियस्स अन्तरधानेन ¶ इत्थिन्द्रियस्स पातुभावेन. एवं पुरिसिन्द्रियपातुभावेपि. एतेन यथा ब्रह्मानं पुरिसिन्द्रियं नुप्पज्जति, केवलं पुरिससण्ठानमेव ¶ उप्पज्जति, यथा च कस्सचि पण्डकस्स विनापि पुरिसिन्द्रियेन पुरिससण्ठानं उप्पज्जति, न तथा तेसन्ति दस्सितं होति, तं पन इत्थिन्द्रियं, पुरिसिन्द्रियं वा अन्तरधायन्तं मरन्तानं विय पटिलोमक्कमेन सत्तरसमचित्तक्खणतो पट्ठाय अन्तरधायति. पच्चुप्पन्ने इन्द्रिये निरुद्धे इतरं विसभागिन्द्रियं पातुभवति. यस्मा महानिद्दं ओक्कन्तस्सेव किरस्स विसभागिन्द्रियं पातुभवति, तस्मा ‘‘रत्तिभागे निद्दं ओक्कन्तस्सा’’ति वुत्तं. ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पद’’न्ति वचनतो पवत्तिनीयेव उपज्झाया, उपसम्पदाचरिया भिक्खुनीयेव आचरियाति कत्वा तासं उपज्झायवत्तं, आचरियवत्तञ्च इमिना भिक्खुनासदासायं पातं भिक्खुनुपस्सयं गन्त्वा कातब्बं, ताहि च इमस्स विहारं आगम्म सद्धिविहारिकवत्तादि कातब्बं नु खोति चे? ‘‘अनुजानामि, भिक्खवे, भिक्खुनीहि सङ्गमितु’’न्ति वचनेन विनाभावदीपनतो केवलं न पुन उपज्झा गहेतब्बा, न च उपसम्पदा कातब्बाति दस्सनत्थमेव ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झ’’न्तिआदि वुत्तन्ति वेदितब्बं. तत्थ भिक्खुनीहि सङ्गमितुन्ति भिक्खूहि विना हुत्वा भिक्खुनीहि एव सद्धिं समङ्गी भवितुं अनुजानामीति अत्थो, तस्मा इमिना पाळिलेसेन ‘‘तस्सा एव गामन्तरादीहि अनापत्ती’’ति अट्ठकथावचनं सिद्धं होति, आगन्त्वा सङ्गमितुं सक्का, यञ्च भगवता गमनं अनुञ्ञातं, तं निस्साय कुतो गामन्तरादिपच्चया आपत्ति. न हि भगवा आपत्तियं नियोजेतीति युत्तमेव तं, अञ्ञथा ‘‘या आपत्तियो भिक्खूनं भिक्खुनीहि असाधारणा, ताहि आपत्तीहि अनापत्ती’’ति पाळिवचनतो न गामन्तरादीहि अनापत्तीति आपज्जति. साधारणता आपत्तियेव ‘‘या आपत्तियो भिक्खूनं भिक्खुनीहि असाधारणा, या च भिक्खुनीहि सङ्गमन्तिया गामन्तरनदीपाररत्तिविप्पवासगणओहीयनापत्तियो, ताहि आपत्तीहि अनापत्ती’’ति न वुत्तत्ताति चे? न वुत्तं अनिट्ठप्पसङ्गतो. भिक्खुनीहि सद्धिं सङ्कन्तायपि तस्सा ता पहाय अञ्ञाहि सङ्गमन्तिया गामन्तरादीहि अनापत्ति एव सब्बकालन्ति इमस्स अनिट्ठप्पसङ्गतो तथा न वुत्तन्ति अत्थो. तत्थ गामन्तरापत्तादिवत्थुं सञ्चिच्च तस्मिं काले अज्झाचरन्तीपि सा लिङ्गपातुभावेन कारणेन अनापज्जनतो अनापत्ति. अनापज्जनट्ठेनेव वुट्ठाति नामाति वेदितब्बा. तथा योगी अनुप्पन्ने ¶ एव किलेसे निरोधेति. अबन्धनोपि पत्तो ‘‘ऊनपञ्चबन्धनो’’ति वुच्चति, सब्बसो वा पन न सावेति अप्पच्चक्खाता होति सिक्खा, एवमिध अनापन्नापि आपत्ति वुट्ठिता नाम होतीति वेदितब्बा.
यस्मा पन सा पुरिसेन सहसेय्यापत्तिं अनापज्जन्तीपि सक्कोति भिक्खुनीहि सङ्गमितुं ¶ , तस्मा अनापत्तीति कत्वा अट्ठकथायं ‘‘उभिन्नम्पि सहसेय्यापत्ति होती’’ति वुत्तं. वुत्तञ्हेतं परिवारे ‘‘अपरेहिपि चतूहाकारेहि आपत्तिं आपज्जति सङ्घमज्झे गणमज्झे पुग्गलस्स सन्तिके लिङ्गपातुभावेना’’ति (परि. ३२४). यं पन वुत्तं परिवारे ‘‘अत्थापत्ति आपज्जन्तो वुट्ठाति वुट्ठहन्तो आपज्जती’’ति (परि. ३२४), तस्स सहसेय्यादिं आपज्जति असाधारणापत्तीहि वुट्ठाति, तदुभयम्पि सन्धाय वुत्तन्ति वेदितब्बं. दूरे विहारो होति पञ्चधनुसतिकं पच्छिमं, विहारतो पट्ठाय गामं पविसन्तिया गामन्तरं होतीति अत्थो. संविदहनं परिमोचेत्वाति अद्धानगमनसंविदहनं अकत्वाति अत्थो. ता कोपेत्वाति परिच्चजित्वाति अत्थो. ‘‘परिपुण्णवस्ससामणेरेनापी’’ति वचनतो अपरिपुण्णवस्सस्स उपज्झायग्गहणं नत्थीति विय दिस्सति. विनयकम्मं कत्वा ठपितोति विकप्पेत्वा ठपितो. अविकप्पितानं दसाहातिक्कमे निस्सग्गियता वेदितब्बा. पुन पटिग्गहेत्वा सत्ताहं वट्टतीति पन ‘‘अनुजानामि, भिक्खवे, भिक्खूनं सन्निधिं भिक्खुनीहि पटिग्गाहापेत्वा परिभुञ्जितु’’न्ति (चूळव. ४२१) वचनतो वुत्तं. अनपेक्खविस्सज्जनेनाति वत्थुं अनपेक्खविस्सज्जनेन वा पटिग्गहणेन वा पुन पटिग्गहेत्वा परिभुञ्जिस्सामीति. पक्खमानत्तकाले पुनदेव लिङ्गं परिवत्तति छारत्तं मानत्तमेव दातब्बन्ति सचे, भिक्खुकाले अप्पटिच्छन्नाय आपत्तिया, नो पटिच्छन्नायाति नो लद्धीति आचरियो.
परिवासदानं पन नत्थीति भिक्खुनिया छादनासम्भवतो वुत्तन्ति वेदितब्बं. सचे भिक्खुनी असाधारणं पाराजिकापत्तिं आपज्जित्वा पुरिसलिङ्गं पटिलभति, भिक्खूसु उपसम्पदं न लभति, पब्बज्जं लभति, अनुपब्बजित्वा भिक्खुभावे ठितो सहसेय्यापत्तिं न जनेति. विब्भन्ताय भिक्खुनिया पुरिसलिङ्गे पातुभूते भिक्खूसु उपसम्पदं न लभति, पाराजिकं. अविब्भन्तमानस्स गहट्ठस्सेव सतो भिक्खुनीदूसकस्स सचे इत्थिलिङ्गं पातुभवति, नेव भिक्खुनीसु उपसम्पदं लभति, न ¶ पुन लिङ्गपरिवत्ते जाते भिक्खूसु वाति. भिक्खुनिया लिङ्गपरिवत्ते सति भिक्खु होति, सो चे सिक्खं पच्चक्खाय विब्भमित्वा इत्थिलिङ्गं पटिलभेय्य, भिक्खुनीसु उपसम्पदं पटिलभति उभयत्थ पुब्बे पाराजिकभावं अप्पत्तत्ता. या पन भिक्खुनी परिपुण्णद्वादसवस्सा पुरिसलिङ्गं पटिलभेय्य, उपसम्पन्नो भिक्खु एव. पुन सिक्खं पच्चक्खाय आगतो न उपसम्पादेतब्बो अपरिपुण्णवीसतिवस्सत्ता. पुन लिङ्गपरिवत्ते सति भिक्खुनीसु उपसम्पदं लभति. एवं चे कतद्वादससङ्गहस्स दारकस्स लिङ्गपरिवत्ते सति गिहिगता इत्थी होति, परिपुण्णद्वादसवस्सा उपसम्पादेतब्बा किर. भिक्खुनिया इत्थिलिङ्गन्तरधानेन, भिक्खुस्स वा पुरिसलिङ्गन्तरधानेन पक्खपण्डकभावो भवेय्य, न सा भिक्खुनी भिक्खुनीहि नासेतब्बा भिक्खु वा भिक्खूहि पुन पकतिभावापत्तिसम्भवा ¶ . पकतिपण्डकं पन सन्धाय ‘‘पण्डको नासेतब्बो’’ति वुत्तं. पक्खपण्डको हि संवासनासनाय नासेतब्बो, इतरो उभयनासनायाति अत्थो. यदि तेसं पुन पकतिभावो भवेय्य, ‘‘अनुजानामि, भिक्खवे, तंयेव उपज्झं तमेव उपसम्पदं तानियेव वस्सानि भिक्खुनीहि सङ्गमितु’’न्ति अयं विधि सम्भवति. सचे नेसं लिङ्गन्तरं पातुभवेय्य, सो च विधि, या आपत्तियो भिक्खूनं भिक्खुनीहि साधारणा, ता आपत्तियो भिक्खुनीनं सन्तिके वुट्ठातुं असाधारणाहि अनापत्तीति अयम्पि विधि सम्भवति. यं वुत्तं परिवारे ‘‘सह पटिलाभेन पुरिमं जहति, पच्छिमे पतिट्ठाति, विञ्ञत्तियो पटिप्पस्सम्भन्ति, पञ्ञत्तियो निरुज्झन्ति, सह पटिलाभेन पच्छिमं जहति, पुरिमे पतिट्ठाति, विञ्ञत्तियो’’तिआदि, तं यथावुत्तविधिं सन्धाय वुत्तन्ति अम्हाकं खन्तीति आचरियो. इत्थिलिङ्गं, पुरिसलिङ्गं वा अन्तरधायन्तं किं सकलम्पि सरीरं गहेत्वा अन्तरधायति, उदाहु सयमेव. किञ्चेत्थ – यदि ताव सकलं सरीरं गहेत्वा अन्तरधायति, अयं पुग्गलो चुतो भवेय्य. तस्मा सामञ्ञा चुतो भवेय्य, पुन उपसम्पज्जन्तो ओपपातिको भवेय्य. अथ सयमेव अन्तरधायति, सोपि भावो तस्स विरुज्झति. इत्थिन्द्रियादीनि हि सकलम्पि सरीरं ब्यापेत्वा ठितानीति खणनिरोधो विय तेसं अन्तरधानं वेदितब्बं, तस्मा यथावुत्तदोसप्पसङ्गाभावो वेदितब्बो. अञ्ञमञ्ञं संसट्ठप्पभानं दीपानं एकप्पभानिरोधेपि इतरिस्सा ठानं विय सेससरीरट्ठानं तत्थ होतीति वेदितब्बं.
७१-२. मुच्चतु ¶ वा मा वा दुक्कटमेवाति मोचनरागाभावतो. अविसयोति असादियनं नाम एवरूपे ठाने दुक्करन्ति अत्थो. मेथुनधम्मो नाम उभिन्नं वायामेन निपज्जति ‘‘तस्स द्वयंद्वयसमापत्ती’’ति वुत्तत्ता, तस्मा त्वं मा वायाम, एवं ते अनापत्ति भविस्सति, किरियञ्हेतं सिक्खापदन्ति वुत्तं होति, ‘‘आपत्तिं त्वं भिक्खु आपन्नो पाराजिक’’न्ति वचनतो अकिरियम्पेतं सिक्खापदं येभुय्येन ‘‘किरिय’’न्ति वुच्चतीति सिद्धं होति.
७३-४. ‘‘पाराजिकभयेन आकासगतमेव कत्वा पवेसनादीनि करोन्तस्स सहसा तालुकं वा पस्सं वा अङ्गजातं छुपति चे, दुक्कटमेवा’’ति वदन्ति. कस्मा? न मेथुनरागत्ताति, वीमंसितब्बं. दन्तानं बाहिरभावो ओट्ठानं बाहिरभावो विय थुल्लच्चयवत्थु होतीति वुत्तं ‘‘बहि निक्खन्तदन्ते जिव्हाय च थुल्लच्चय’’न्ति. तं पुग्गलं विसञ्ञिं कत्वाति वचनेन सो पुग्गलो खित्तचित्तो नाम होतीति दस्सितं होति. यो पन पुग्गलो न विसञ्ञीकतो, सो चे अत्तनो अङ्गजातस्स धातुघट्टनचरिणिज्झिणिकादिसञ्ञाय सादियति, मेथुनसञ्ञाय ¶ अभावतो विसञ्ञीपक्खमेव भजतीति तस्स अनापत्तिच्छाया दिस्सति. ‘‘मेथुनमेतं मञ्ञे कस्सचि अमनुस्सस्सा’’ति ञत्वा सादियन्तस्स आपत्ति एव. पण्डकस्स मेथुनधम्मन्ति पण्डकस्स वच्चमग्गे वा मुखे वा, भुम्मत्थे वा सामिवचनं. अवेदयन्तस्सपि सेवनचित्तवसेन आपत्ति सन्थतेनेव सेवने विय.
उपहतिन्द्रियवत्थुस्मिं ‘‘एतमत्थं आरोचेसुं, सो आरोचेसी’’ति दुविधो पाठो अत्थि. तत्थ ‘‘आरोचेसु’’न्ति वुत्तपाठो ‘‘वेदियि वा सो भिक्खवे’’ति वुत्तत्ता सुन्दरं, अञ्ञथा ‘‘आपत्तिं त्वं भिक्खू’’ति वत्तब्बं सिया. ‘‘वेदिया वा’’ति दीपवासिनो पठन्ति किर, मेथुनधम्मस्स पुब्बपयोगा हत्थग्गाहादयो, तस्मा ‘‘दुक्कटमेवस्स होती’’ति इमिना पुरिमपदेन सम्बन्धो. यस्मा पन दुक्कटमेवस्स होति, तस्मा याव सीसं न पापुणाति पुग्गलो, ताव दुक्कटे तिट्ठतीति सम्बन्धो वेदितब्बो. सीसं नाम मग्गपटिपादनं. ‘‘सीसं न पापुणातीति पाराजिकं न होति ताव पुब्बपयोगदुक्कटे तिट्ठती’’ति अञ्ञतरस्मिं गण्ठिपदे लिखितं ¶ . उच्चालिङ्गपाणकदट्ठेनाति एत्थ भावनिट्ठापच्चयो वेदितब्बो. दट्ठेन दंसेन खादनेनाति हि अत्थतो एकं.
७६-७. सङ्गामसीसे युद्धमुखे योधपुरिसो वियायं भिक्खूति ‘‘सङ्गामसीसयोधो भिक्खू’’ति वुच्चति. रुक्खसूचिद्वारं उपिलवाय, एकेन वा बहूहि वा कण्टकेहि थकितब्बं कण्टकद्वारं. दुस्सद्वारं साणिद्वारञ्च दुस्ससाणिद्वारं. ‘‘किलञ्जसाणी’’तिआदिना वुत्तं सब्बम्पि दुस्ससाणियमेव सङ्गहेत्वा वुत्तं. एकसदिसत्ता ‘‘एक’’न्ति वुत्तं. आकासतलेति हम्मियतलेति अत्थो. अयञ्हेत्थ सङ्खेपोति इदानि वत्तब्बं सन्धाय वुत्तं. ‘‘किञ्चि करोन्ता निसिन्ना होन्तीति वुत्तत्ता निपन्नानं आपुच्छनं न वट्टती’’ति वदन्ति. ‘‘यथापरिच्छेदमेव च न उट्ठाति, तस्स आपत्तियेवा’’ति किञ्चापि अविसेसेन वुत्तं, अनादरियदुक्कटापत्ति एव तत्थ अधिप्पेता. कथं पञ्ञायतीति? ‘‘रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते उट्ठहति, अनापत्ती’’ति वुत्तत्ता, महापच्चरियं विसेसेत्वा ‘‘अनादरियदुक्कटापि न मुच्चती’’ति वुत्तत्ता च, तेन इतरस्मा दुक्कटा मुच्चतीति अधिप्पायो. यथापरिच्छेदमेव च न उट्ठाति, तस्स आपत्तियेवाति एत्थ न अनादरियदुक्कटं सन्धाय वुत्तं. यथापरिच्छेदमेवाति अवधारणत्ता परिच्छेदतो अब्भन्तरे न होतीति वुत्तं होति. पुन ‘‘सुपती’’ति वुत्तट्ठाने विय सन्निट्ठानं गहेत्वा वुत्तं. एवं निपज्जन्तोति निपज्जनकाले आपज्जितब्बदुक्कटमेव सन्धाय वुत्तं, तस्मा यथापरिच्छेदेन उट्ठहन्तस्स द्वे दुक्कटानीति वुत्तं होतीति. अन्धकट्ठकथायम्पि ‘‘यदि रत्तिं द्वारं असंवरित्वा निपन्नो ‘दिवा वुट्ठहिस्सामी’ति, अनादरिये आपत्ति ¶ दुक्कटस्सा’’ति वुत्तं, एत्थापि ‘‘निपन्नो’’ति वुत्तत्ता ‘‘अरुणे उट्ठिते उट्ठाही’’ति न वुत्तत्ता च जानितब्बं. ‘‘महापच्चरियं अनादरियदुक्कटमेव सन्धाय वुत्तं, न अट्ठकथायं वुत्तदुक्कट’’न्ति एके वदन्ति. तस्स अनापत्तीति अत्थतो अनिपन्नत्ता वुत्तं. ‘‘सचे पन रत्तिं संवरित्वा निपन्नो, अरुणुट्ठानसमये कोचि विवरति, द्वारजग्गनादीनि अकत्वा निपन्नस्स आपत्तियेव. कस्मा? आपत्तिखेत्तत्ता’’ति वदन्ति.
यस्मा यक्खगहितकोपि विसञ्ञीभूतो विय खित्तचित्तो नाम होति, अस्स पाराजिकापत्तितो अनापत्ति, पगेव अञ्ञतो, तस्मा ‘‘यक्खगहितको विय विसञ्ञीभूतोपि न मुच्चती’’ति यं महापच्चरियं वुत्तं, तं पुब्बे ¶ सञ्चिच्च दिवा निपन्नो पच्छा यक्खगहितकोपि विसञ्ञीभूतोपि न मुच्चति निपज्जनपयोगक्खणे एव आपन्नत्ताति अधिप्पायेन वुत्तं. बन्धित्वा निपज्जापितोव मुच्चतीति न यक्खगहितकादीस्वेव, सोपि याव सयमेव सयनाधिप्पायो न होति, ताव मुच्चति. यदा किलन्तो हुत्वा निद्दायितुकामताय सयनाधिप्पायो होति, तदा संवरापेत्वा, जग्गापेत्वा वा आभोगं वा कत्वा निद्दायितब्बं, अञ्ञथा आपत्ति. सभागो चे नत्थि, न पस्सति वा, न गन्तुं वा सक्कोति. चिरम्पि अधिवासेत्वा पच्छा वेदनाट्टो हुत्वा अनाभोगेनेव सयति, तस्स ‘‘अनापत्ति वेदनाट्टस्सा’’ति वचनेन अनापत्ति, तस्सापि अविसयत्ता आपत्ति न दिस्सतीति विसञ्ञीभावेनेव सुपन्तस्स ‘‘अनापत्ति खित्तचित्तस्सा’’ति वचनेन न दिस्सति. आचरिया पन एवं न कथयन्तीति अविसेसेन ‘‘न दिस्सती’’ति न कथयन्ति, यदि सञ्ञं अप्पटिलभित्वा सयति, अवसवत्तत्ता आपत्ति न दिस्सति, सचे सञ्ञं पटिलभित्वापि किलन्तकायत्ता सयनं सादियन्तो सुपति, तस्स यस्मा अवसवत्तत्तं न दिस्सति, तस्मा आपत्ति एवाति कथयन्तीति अधिप्पायो.
महापदुमत्थेरवादे यक्खगहितको खित्तचित्तको मुच्चति. बन्धित्वा निपज्जापितो असयनाधिप्पायत्ता, वेदनाट्टत्ता च मुच्चतीति अधिप्पायो. एवं सन्ते पाळिअट्ठकथा, थेरवादो च समेति, तस्मा तेसं तेसं विनिच्छयानं अयमेव अधिप्पायोति नो खन्तीति आचरियो, अनुगण्ठिपदे पन यक्खगहितकोपि विसञ्ञीभूतोपि न मुच्चति नाम, पाराजिकं आपज्जितुं भब्बो सो अन्तरन्तरा सञ्ञापटिलाभतोति अधिप्पायो. ‘‘बन्धित्वा निपज्जापितो वा’’ति कुरुन्दीवचनेन एकभङ्गेन निपन्नोपि न मुच्चतीति चे? मुच्चतियेव. कस्मा? अत्थतो अनिपन्नत्ता. कुरुन्दीवादेन महाअट्ठकथावादो समेति. कस्मा? अवसवत्तसामञ्ञतो. किञ्चापि समेति, आचरिया पन एवं न कथयन्ति. न केवलं तेयेव, महापदुमत्थेरोपीति ¶ दस्सनत्थं ‘‘महापदुमत्थेरेना’’ति वुत्तं. महापदुमत्थेरवादे ‘‘पाराजिकं आपज्जितुं अभब्बो यक्खगहितको नामा’’ति च वुत्तं, तत्थ आचरिया पन एवं वदन्ति ‘‘सचे ओक्कन्तनिद्दो अजानन्तोपि पादे मञ्चकं आरोपेति, आपत्तियेवाति वुत्तत्ता यो पन पतित्वा तत्थेव सयति न वुट्ठाति, तस्स आपत्ति अन्तरन्तरा जानन्तस्सापि अजानन्तस्सापि होती’’ति ¶ . सब्बट्ठकथासु वुत्तवचनानि सम्पिण्डेत्वा दस्सेतुं ‘‘इध को मुच्चति को न मुच्चती’’ति वुत्तं. यक्खगहितको वा विसञ्ञीभूतो वा न केवलं पाराजिकं आपज्जितुं भब्बो एव, सब्बोपि आपज्जति. एवं ‘‘बन्धित्वा निपज्जापितोव मुच्चती’’ति वचनेन तस्सपि अवसवत्तत्ता ‘‘आपत्ति न दिस्सती’’ति एवं न कथयन्ति. यस्मा उम्मत्तकखित्तचित्तवेदनाट्टेसु अञ्ञतरो न होति, तस्मा ‘‘आपत्तियेवा’’ति कथयन्ति. इदं किर सब्बं न सङ्गीतिं आरुळ्हं. ‘‘पवेसनं सादियतीतिआदिना वुत्तत्ता अकिरियापि होतीति वदन्ति, तं न गहेतब्बं, यदा पन सादियति, तदा सुखुमापि विञ्ञत्ति होति एवाति इध किरिया एवा’’ति अनुगण्ठिपदे वुत्तं.
पठमपाराजिकवण्णना निट्ठिता.
२. दुतियपाराजिकं
धनियवत्थुवण्णना
८४. दुतिये राजूहि एव परिग्गहितत्ता ‘‘राजगह’’न्ति लद्धनामके समीपत्थेन, अधिकरणत्थेन च पटिलद्धभुम्मविभत्तिके गिज्झकूटे पब्बते चतूहि विहारेहि विहरन्तोति अधिप्पायो. तस्स ‘‘वस्सं उपगच्छिंसू’’ति इमिना सम्बन्धो वेदितब्बो. तयो एव हि ञत्तिं ठपेत्वा गणकम्मं करोन्ति, न ततो ऊना अधिका वा अकिरियत्ता. तत्थ विनयपरियायेन सङ्घगणपुग्गलकम्मकोसल्लत्थं इदं पकिण्णकं वेदितब्बं – अत्थि सङ्घकम्मं सङ्घो एव करोति, न गणो न पुग्गलो, तं अपलोकनकम्मस्स कम्मलक्खणेकदेसं ठपेत्वा इतरं चतुब्बिधम्पि कम्मं वेदितब्बं. अत्थि सङ्घकम्मं सङ्घो च करोति, गणो च करोति, पुग्गलो च करोति. किञ्चाति? यं पुब्बे ठपितं. वुत्तञ्हेतं परिवारट्ठकथायं ‘‘यस्मिं विहारे द्वे तयो जना वसन्ति ¶ , तेहि निसीदित्वा कतम्पि सङ्घेन कतसदिसमेव. यस्मिं पन विहारे एको भिक्खु होति, तेन भिक्खुना उपोसथदिवसे पुब्बकरणपुब्बकिच्चं कत्वा निसिन्नेन कतम्पि कतिकवत्तं सङ्घेन कतसदिसमेव होती’’ति (परि. अट्ठ. ४९५-४९६). पुनपि वुत्तं ‘‘एकभिक्खुके पन ¶ विहारे एकेन सावितेपि पुरिमकतिका पटिप्पस्सम्भति एवा’’ति. अत्थि गणकम्मं सङ्घो करोति, गणो करोति, पुग्गलो करोति, तं तयो पारिसुद्धिउपोसथा अञ्ञेसं सन्तिके करीयन्ति, तस्स वसेन वेदितब्बं. अत्थि गणकम्मं गणोव करोति, न सङ्घो न पुग्गलो, तं पारिसुद्धिउपोसथो अञ्ञमञ्ञं आरोचनवसेन करीयति, तस्स वसेन वेदितब्बं. अत्थि पुग्गलकम्मं पुग्गलोव करोति, न सङ्घो न गणो, तं अधिट्ठानुपोसथवसेन वेदितब्बं. अत्थि गणकम्मं एकच्चोव गणो करोति, एकच्चो न करोति, तत्थ अञत्तिकं द्वे एव करोन्ति, न तयो. सञत्तिकं तयोव करोन्ति, न ततो ऊना अधिका वा, तेन वुत्तं ‘‘तयो एव हि ञत्तिं ठपेत्वा गणकम्मं करोन्ति, न ततो ऊना अधिका वा अकिरियत्ता’’ति. तस्मा तयोव विनयपरियायेन सम्पहुला, न ततो उद्धन्ति वेदितब्बं. अनुगण्ठिपदे पन ‘‘किञ्चापि कम्मलक्खणं तयोव करोन्ति, अथ खो तेहि कतं सङ्घेन कतसदिसन्ति वुत्तत्ता एकेन परियायेन तयो जना विनयपरियायेनपि सङ्घो’’ति वुत्तं, इदं सब्बम्पि विनयकम्मं उपादाय वुत्तं, लाभं पन उपादाय अन्तमसो एकोपि अनुपसम्पन्नोपि ‘‘सङ्घो’’ति सङ्ख्यं गच्छति किर. पवारणादिवसस्स अरुणुग्गमनसमनन्तरमेव ‘‘वुत्थगस्सा’’ति वुच्चन्ति, उक्कंसनयेन ‘‘पाटिपददिवसतो पट्ठाया’’ति वुत्तं, तेनेव ‘‘महापवारणाय पवारिता’’ति वुत्तं. अञ्ञथा अन्तरायेन अपवारिता ‘‘वुत्थवस्सा’’ति न वुच्चन्तीति आपज्जति. थम्भादि कट्ठकम्मन्ति वेदितब्बं. केचि तनुकं दारुत्थम्भं अन्तोकत्वा मत्तिकामयं थम्भं करोन्ति, अयं पन तथा न अकासि, तेन वुत्तं ‘‘सब्बमत्तिकामयं कुटिकं करित्वा’’ति. तेलमिस्साय तम्बमत्तिकाय.
८५. ‘‘मा पच्छिमा जनता पाणेसु पातब्यतं आपज्जी’’ति इमिना अनुद्देससिक्खापदेन यत्थ इट्ठकपचन पत्तपचन कुटिकरण विहारकारापन नवकम्मकरण खण्डफुल्लपटिसङ्खरण विहारसम्मज्जन पटग्गिदान कूपपोक्खरणीखणापनादीसु पातब्यतं जानन्तेन भिक्खुना कप्पियवचनम्पि न वत्तब्बन्ति दस्सेति, तेनेव परियायं अवत्वा तेसं सिक्खापदानं अनापत्तिवारेसु ‘‘अनापत्ति असतिया अजानन्तस्सा’’ति वुत्तं. ‘‘अन्तरापत्तिसिक्खापद’’न्तिपि एतस्स नाममेव. ‘‘गच्छथेतं, भिक्खवे, कुटिकं भिन्दथा’’ति इमिना कतं लभित्वा तत्थ वसन्तानम्पि दुक्कटमेवाति च सिद्धं. अञ्ञथा हि ¶ भगवा न भिन्दापेय्य. एस नयो भेदनकं छेदनकं उद्दालनकन्ति एत्थापि, आपत्तिभेदाव. ततो एव हि ¶ भेदनकसिक्खापदादीसु विय ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति न वुत्तं, तथा अञ्ञस्सत्थाय करोति, चेतियादीनं अत्थाय करोति, दुक्कटमेवाति च सिद्धं, अञ्ञथा कुटिकारसिक्खापदादीसु विय ‘‘अञ्ञस्सत्थाय वासागारं ठपेत्वा सब्बत्थ, अनापत्ती’’ति नयमेव वदेय्य, न भिन्दापेय्य. सब्बमत्तिकामयभावं पन मोचेत्वा कट्ठपासाणादिमिस्सं कत्वा परिभुञ्जति, अनापत्ति. तथा हि छेदनकसिक्खापदादीसु भगवता नयो दिन्नो ‘‘अञ्ञेन कतं पमाणातिक्कन्तं पटिलभित्वा छिन्दित्वा परिभुञ्जती’’तिआदीसु. केचि पन ‘‘वयकम्मम्पीति एतेन मूलं दत्वा कारापितम्पि अत्थि, तेन तं अञ्ञेन कतम्पि न वट्टतीति सिद्ध’’न्ति वदन्ति, तं न सुन्दरं. कस्मा? सम्भारे किणित्वा सयमेव करोन्तस्सापि वयकम्मसम्भवतो. किं वा पाळिलेसे सति अट्ठकथालेसनयो. इट्ठकाहि गिञ्जकावसथसङ्खेपेन कता वट्टतीति एत्थ पकतिइट्ठकाहि चिनित्वा कत्तब्बावसथो गिञ्जकावसथो नाम. सा हि ‘‘मत्तिकामया’’ति न वुच्चति, ‘‘इट्ठककुटिका’’त्वेव वुच्चति, तस्मा थुसगोमयतिणपलालमिस्सा मत्तिकामयापि अपक्किट्ठकमयापि ‘‘सब्बमत्तिकामया’’त्वेव वुच्चतीति नो खन्तीति आचरियो, भस्मादयो हि मत्तिकाय दळ्हिभावत्थमेव आदीयन्ति, अपक्किट्ठकमयापि गिञ्जकावसथसङ्ख्यं न गच्छति, न च आयस्मा धनियो एकप्पहारेनेव कुम्भकारो विय कुम्भं तं कुटिकं निट्ठापेसि, अनुक्कमेन पन सुक्खापेत्वा सुक्खापेत्वा मत्तिकापिण्डेहि चिनित्वा निट्ठापेसि, अपक्किट्ठकमया कुटि विय सब्बमत्तिकामया कुटि एकाबद्धा होति, न तथा पक्किट्ठकमया, तस्मा सा कप्पतीति एके. सब्बमत्तिकामयाय कुटिया बहि चे तिणकुटिकादिं कत्वा अन्तो वसति, दुक्कटमेव. सचे तत्थ तत्थ छिद्दं कत्वा बन्धित्वा एकाबद्धं करोति, वट्टति. अन्तो चे तिणकुटिकादिं कत्वा अन्तो वसति, वट्टति. कारको एव चे वसति, करणपच्चया दुक्कटं आपज्जति, न वसनपच्चया. सचे अन्तो वा बहि वा उभयत्थ वा सुधाय लिम्पति, वट्टति. यस्मा सब्बमत्तिकामया कुटि सुकरा भिन्दितुं, तस्मा तत्थ ठपितं पत्तचीवरादि अगुत्तं होति, चोरादीहि अवहरितुं सक्का, तेन वुत्तं ‘‘पत्तचीवरगुत्तत्थाया’’ति.
पाळिमुत्तकविनिच्छयवण्णना
तेन ¶ खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे पत्ते धारेन्ति, उच्चावचानि पत्तमण्डलानि धारेन्ती’’ति (चुळव. २५३) एवमादीनि वत्थूनि निस्साय ‘‘न, भिक्खवे, उच्चावचा पत्ता धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’तिआदिना नयेन अकप्पियपरिक्खारेसु ¶ च दुक्कटं पञ्ञत्तं. कस्मा? तदनुलोमत्ता. यत्थापि न पञ्ञत्तं, तत्थ ‘‘न, भिक्खवे, उच्चावचानि छत्तानि धारेतब्बानि, यो धारेय्य, आपत्ति दुक्कटस्सा’’तिआदिना (चूळव. २६९-२७०) नयेन दुक्कटं सम्भवति, तस्मा ‘‘तत्रायं पाळिमुत्तको’’ति आरभित्वा सब्बपरिक्खारेसु वण्णमट्ठं, सविकारं वा करोन्तस्स आपत्ति दुक्कटन्ति दीपेन्तेन ‘‘न वट्टती’’ति वुत्तन्ति वेदितब्बं. एत्थाह – ‘‘अनुजानामि, भिक्खवे, ठपेत्वा पहरणिं सब्बं लोहभण्डं, ठपेत्वा आसन्दिं पल्लङ्कं दारुपत्तं दारुपादुकं सब्बं दारुभण्डं, ठपेत्वा कतकञ्च कुम्भकारिकञ्च सब्बं मत्तिकाभण्ड’’न्ति (चूळव. २९३) वुत्तत्ता यथाठपितं वज्जेत्वा इतरं सब्बं वण्णमट्ठम्पि सविकारम्पि अविसेसेन वट्टतीति? वुच्चते – तं न युत्तं यथादस्सितपाळिविरोधतो, तस्मा ‘‘ठपेत्वा पहरणि’’न्ति एवं जातिवसेन अयं पाळि पवत्ता, यथादस्सिता पाळि वण्णमट्ठादिविकारपटिसेधनवसेन पवत्ताति एवं उभयम्पि न विरुज्झति, तस्मा यथावुत्तमेव. आरग्गेन निखादनग्गेन, ‘‘आरग्गेरिव सासपो’’ति (म. नि. २.४५८; ध. प. ४०१; सु. नि. ६३०) एत्थ वुत्तनयतो आरग्गेन.
पट्टमुखे वाति पट्टकोटियं. परियन्तेति चीवरपरियन्ते. वेणिउहुमुनियुपेञ्ञाम. अग्घियन्ति चेतियं. गयमुग्गरन्ति तुलादण्डसण्ठानं, गया सीसे सूचिका होति, मुखपत्ता लद्रा. उक्किरन्ति नीहरन्ति करोन्ति ठपेन्ति. कोणसुत्तपिळका नाम गण्ठिकपट्टादिकोणेसु सुत्तमयपिळका. यं एत्थ चीवरं वा पत्तो वा ‘‘न वट्टती’’ति वुत्तो, तत्थ अधिट्ठानं रुहति, विकप्पनापि रुहतीति वेदितब्बं. देड्डुभोति उदकसप्पो. अच्छीति कुञ्जरक्खि. गोमुत्तकन्ति गोमुत्तसण्ठाना राजियो. कुञ्चिकाय सेनासनपरिक्खारत्ता सुवण्णरूपियमयापि वट्टतीति छाया दिस्सति, ‘‘कुञ्चिकाय वण्णमट्ठकम्मं न वट्टती’’ति वचनतो अञ्ञे कप्पियलोहादिमयाव कुञ्चिका कप्पन्ति परिहरणीयपरिक्खारत्ता. आरकण्टको पोत्थकादिकरणसत्थकजाति. ‘‘आमण्डकसारको आमलकफलमयो’’ति वदन्ति ¶ . तालपण्णबीजनीआदीसु ‘‘वण्णमट्ठकम्मं वट्टती’’ति वुत्तं. किञ्चापि तानि कुञ्चिका विय परिहरणीयानि, अथ खो ‘‘उच्चावचानि न धारेतब्बानी’’ति पटिक्खेपाभावतो वुत्तं. केवलञ्हि तानि ‘‘अनुजानामि, भिक्खवे, विधूपनञ्च तालवण्टञ्चा’’तिआदिना (चूळव. २६९) वुत्तानि. गण्ठिपदे पन ‘‘तेलभाजनेसु वण्णमट्ठकम्मं वट्टतीति सेनासनपरिक्खारत्ता’’ति वुत्तं. राजवल्लभाति राजकुलूपका. सीमाति इधाधिप्पेता भूमि, बद्धसीमा च. ‘‘येसं सन्तका तेसं सीमा, तत्थ परेहि न कत्तब्ब’’न्ति अनुगण्ठिपदे वुत्तं. ‘‘भूमि च सीमा च येसं सन्तका, तेहि एव वारेतब्बा. येसं पन अञ्ञेसं भूमियं सीमा कता, ते वारेतुं न इस्सरा’’ति वदन्ति ¶ . ‘‘सङ्घभेदादीनं कारणत्ता ‘मा करोथा’ति पटिसेधेतब्बा एवा’’ति अन्धकट्ठकथायं वुत्तं किर.
८६-७. दारुकुटिकं कातुं, कत्तुन्ति च अत्थि. खण्डाखण्डिकन्ति फलाफलं विय दट्ठब्बं. आणापेहीति वचनं अनिट्ठे एव वुच्चतीति कत्वा बन्धं आणापेसि. इस्सरियमत्तायाति समिद्धियं मत्तासद्दोति ञापेति.
८८. ‘‘एवरूपं वाचं भासित्वा’’ति च पाठो. लोमेन त्वं मुत्तो, मा पुनपि एवरूपमकासीति इदं किं ब्यापाददीपकं, दारूसुपि लोभक्खन्धदीपकं वचनं सोतापन्नस्स सतो तस्स राजस्स पतिरूपं. ननु नाम ‘‘पुब्बे कतं सुकतं भन्ते, वदेय्याथ पुनपि येनत्थो’’ति पवारेत्वा अतीव पीतिपामोज्जं उप्पादेतब्बं तेन सियाति? सच्चमेतं सोतापन्नत्ता अतीव बुद्धमामको धम्ममामको सङ्घमामको च, तस्मा भिक्खूनं अकप्पियं असहन्तो, सिक्खापदपञ्ञत्तिया च ओकासं कत्तुकामो ‘‘सुपयुत्तानि मे दारूनी’’ति तुट्ठचित्तोपि एवमाहाति वेदितब्बं. इमेहि नाम एवरूपे ठाने. ‘‘आगतपदानुरूपेनाति अञ्ञेहि वा पदेहि, इतो थोकतरेहि वा आगतकाले तदनुरूपा योजना कातब्बा’’ति गण्ठिपदे वुत्तं. ‘‘न केवलं इमस्मिंयेव सिक्खापदे, अञ्ञेसुपि आगच्छन्ति, तस्मा तत्थ तत्थ आगतपदानुरूपेन योजना वेदितब्बा’’ति अनुगण्ठिपदे वुत्तं. उज्झायनत्थो अदिन्नस्सादिन्नत्ताव, ते उज्झायिंसु.
रुद्रदामको नाम रुद्रदामकादीहि उप्पादितो. बाराणसिनगरादीसु तेहि तेहि राजूहि पोराणसत्थानुरूपं लक्खणसम्पन्ना उप्पादिता नीलकहापणा. तेसं किर तिभागं अग्घति रुद्रदामको, तस्मा तस्स ¶ पादो थुल्लच्चयवत्थु होति. मासको पन इध अप्पमाणं. कहापणो किञ्चिकाले ऊनवीसतिमासको होति, किञ्चि काले अतिरेकवीसतिमासको. तस्मा तस्स कहापणस्स चतुत्थभागो पञ्चमासको विय अतिरेकपञ्चमासको वा ऊनपञ्चमासको वा पादोति वेदितब्बं. इमस्सत्थस्स दीपनत्थं ‘‘तदा राजगहे वीसतिमासको कहापणो होती’’तिआदि वुत्तं. तत्थ रजतमयो सुवण्णमयो तम्बमयो च कहापणो होति. सुवण्णभूमियं विय पादोपि यत्थ तम्बमयोव कतो होति, तत्थ सोव पादोति आचरियो. यस्मा पादो एकनीलकहापणग्घनको, तस्मा तस्स पादस्स चतुत्थभागोव सिया पादोति एके. इदं न युज्जति. यो च तत्थ पादारहो भण्डो, तस्स चतुत्थभागस्सेव पाराजिकवत्थुभावप्पसङ्गतो. यदि पादारहं भण्डं पाराजिकवत्थु, सिद्धं ‘‘सोव पादो पच्छिमं पाराजिकवत्थू’’ति ¶ . न हि सब्बत्थ भण्डं गहेत्वा नीलकहापणग्घेन अग्घापेन्ति. यस्मा तस्स तस्सेव कहापणग्घेन अग्घापेन्ति, तस्मा तस्स तस्स जनपदस्स पादोव पादोति तदग्घनकमेव पादग्घनकन्ति सिद्धं, ‘‘सो च खो पोराणस्स नीलकहापणस्स वसेन, न इतरेसन्ति यत्थ पन नीलकहापणा वळञ्जं गच्छन्ति, तत्थेवा’’ति केचि वदन्ति, उपपरिक्खित्वा गहेतब्बं.
पदभाजनीयवण्णना
९२. गामा वा अरञ्ञा वाति लक्खणानुपञ्ञत्तिकत्ता पठमपञ्ञत्तिया आदिम्हि वुत्ता. यतो वा अपक्कन्ता, सो अमनुस्सो नाम. ‘‘अमनुस्सगामं अपारुपित्वा, गामप्पवेसनञ्च अनापुच्छा पविसितुं वट्टती’’ति अनुगण्ठिपदे वुत्तं. ‘‘यतो गामतो आगन्तुकामा एव अपक्कन्ता, तं गामं एवं पविसितुं न वट्टती’’ति वदन्ति एके. केचि पन ‘‘यक्खपरिग्गहभूतोपि आपणादीसु दिस्समानेसु एव ‘गामो’ति सङ्ख्यं गच्छति, अदिस्समानेसु पवेसने अनापत्ती’’ति वदन्ति. ‘‘गामो एव उपचारो गामूपचारोति एवं कम्मधारयवसेन गहिते कुरुन्दट्ठकथादीसु वुत्तम्पि सुवुत्तमेव होती’’ति वदन्ति. ‘‘तस्स घरूपचारो गामोति आपज्जती’’ति वचनं पटिक्खिपति. ‘‘गामस्सुपचारो च गामो च गामूपचारो चा’’ति वदन्ति, तं विरुज्झति, न. ‘‘इमेसं लाभादीसु लक्खणं सन्धाय महाअट्ठकथायं ‘घरं घरूपचारो’तिआदि वुत्तं, तं न मयं पटिक्खिपामा’’ति च वदन्ति. ‘‘कतपरिक्खेपो ¶ चाति घरस्स समन्ततो तत्तको उपचारो नामा’’ति गण्ठिपदे लिखितं. अनुगण्ठिपदे पन ‘‘यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चतीति इतो अनागतं सन्धाय वुत्तं, नातीतं. यदि अतीतम्पि सन्धाय वुत्तं, महापदुमथेरवादोव पमाणं जातन्ति आपज्जति, तस्मा अनागतमेव सन्धाय वुत्तन्ति आचरिया कथयन्ती’’ति वुत्तं. सेसम्पीति गामूपचारलक्खणम्पि.
तत्रायं नयोति तस्स गामूपचारस्स गहणे अयं नयो. विकालेगामप्पवेसनादीसूति एत्थ ‘‘गामप्पवेसनञ्हि बहि एव आपुच्छितब्ब’’न्ति गण्ठिपदे वुत्तं. ‘‘तं अट्ठकथाय न समेती’’ति वदन्ति. ‘‘गामसङ्खातूपचारं सन्धाय वुत्त’’न्ति गहिते समेतीति मम तक्को. ‘‘आदि-सद्दतो घरे ठितानं दिन्नलाभभाजनादीनी’’ति गण्ठिपदे वुत्तं. ‘‘गामूपचारे ठितानं पापुणितब्बलाभं सञ्चिच्च अदेन्तानं पाराजिक’’न्ति अनुगण्ठिपदे वुत्तं. किञ्चापि कुरुन्दिआदीसु पाळियं वुत्तवचनानुलोमवसेन वुत्तत्ता ‘‘पमादलेखा’’ति न वत्तब्बं, महाअट्ठकथायं ¶ वुत्तविनिच्छयो सङ्गीतितो पट्ठाय आगतो. ‘‘यञ्चेतं महाअट्ठकथाय’’न्तिआदि सीहळदीपे अट्ठकथाचरियेहि वुत्तं ‘‘विनिच्छयनयो’’ति च. लेड्डुपातेनेव परिच्छिन्दितब्बोति परिक्खेपारहट्ठानं, न उपचारं. सो हि ततो अपरेन लेड्डुपातेन परच्छिन्नो. इमस्मिं अदिन्नादानसिक्खापदेति नियमेन अञ्ञत्थ अञ्ञथाति अत्थतो वुत्तं होति. तेन वा नियमेन यथारुतवसेनापि अत्थो इध युज्जति. अभिधम्मे पनातिआदिना अञ्ञथापि अत्थापत्तिसिद्धं दस्सेति.
‘‘परिच्चागादिम्हि अकते ‘इदं मम सन्तक’न्ति अविदितम्पि परपरिग्गहितमेव पुत्तकानं पितु अच्चयेन सन्तकं विय, तं अत्थतो अपरिच्चत्ते सङ्गहं गच्छती’’ति गण्ठिपदे वुत्तं. ‘‘थेनस्स कम्मं थेय्यं, थेनेन गहेतब्बभूतं भण्डं. थेय्यन्ति सङ्खातन्ति थेय्यसङ्खात’’न्ति पोराणगण्ठिपदे वुत्तं. तं थेय्यं यस्स थेनस्स कम्मं, सो यस्मा थेय्यचित्तो अवहरणचित्तो होति, तस्मा ‘‘थेय्यसङ्खात’’न्ति पदं उद्धरित्वा ‘‘थेय्यचित्तो अवहरणचित्तो’’ति पदभाजनम्पि तेसं पोराणानं युज्जतेव, तथापि अट्ठकथायं वुत्तनयेनेव गहेतब्बं. ‘‘यञ्च पुब्बभागे ‘अवहरिस्सामी’ति पवत्तं चित्तं, यञ्च गमनादिसाधकं, परामसनादिसाधकं वा मज्झे पवत्तं, यञ्च ठानाचावनपयोगसाधकं ¶ , तेसु अयमेवेको पच्छिमो चित्तकोट्ठासो इध अधिप्पेतो ‘थेनो’ति अपरे’’ति अनुगण्ठिपदे वुत्तं. ऊनमासकमासपादादीसु ‘‘अवहरणचित्तेसु एकचित्तकोट्ठासोति आचरिया वदन्ती’’ति वुत्तं.
पञ्चवीसतिअवहारकथावण्णना
पञ्चवीसति अवहारा नाम वचनभेदेनेव भिन्ना, अत्थतो पन अभिन्ना. आकुला दुविञ्ञेय्यविनिच्छयाति आचरियानं मुखे सन्तिके सब्बाकारेन अग्गहितविनिच्छयानं दुविञ्ञेय्या. दुकतिकपट्ठानपाळि (पट्ठा. ५.१.१ आदयो, दुकतिकपट्ठानपाळि) विय आकुला दुविञ्ञेय्यविनिच्छया, केवलं तं आचरिया पुब्बापरविरोधमकत्वा सङ्गीतितो पट्ठाय आगतनयमविनासेत्वा वण्णयन्तीति ‘‘पट्ठानपाळिमिवाति अपरे वदन्ती’’ति च वुत्ता. पोराणाति सङ्गीतिआचरिया. अयमेत्थ सामीचि एव, सचे न देति, आपत्ति नत्थि, पाराजिकभया पन यथा सिक्खाकामो देति, एवं दातब्बमेव. यानि पनेत्थ वत्थूनि, तानि सीहळदीपे आचरियेहि सङ्घादीनमनुमतिया अट्ठकथासु पक्खित्तानि, ‘‘अनागते ब्रह्मचारीनं हितत्थाय पोत्थकारुळ्हकालतो पच्छापी’’ति वुत्तं. आणत्तिकं आणत्तिक्खणेपि गण्हाति, कालन्तरेनापि अत्थसाधको, कालन्तरं सन्धायाति इदमेतेसं नानत्तं. भट्ठेति अपगते. अन्तरसमुद्दे ¶ अतुरुमुहुदे. फरति साधेति. नवधोतोति नवकतो. पासाणसक्खरन्ति पासाणञ्च सक्खरञ्च.
भूमट्ठकथादिवण्णना
९४. महाअट्ठकथायं पन सच्चेपि अलिकेपि दुक्कटमेव वुत्तं, तं पमादलिखितन्ति वेदितब्बन्ति यथेतरहि युत्तिया गहेतब्बा. तत्थ ‘‘चतुवग्गेन ठपेत्वा उपसम्पदपवारणअब्भानादिसब्बं सङ्घकम्मं कातुं वट्टति’’च्चेव वत्तब्बे ‘‘उपसम्पदपवारणकथिनब्भानादीनी’’ति लिखन्तीति वेदितब्बं. तं आचरिया ‘‘पमादलेखा’’त्वेव वण्णयन्ति, तेन वुत्तं ‘‘पमादलिखित’’न्ति. यं यं वचनं मुसा, तत्थ तत्थ पाचित्तियन्ति वुत्तं. दुक्कटस्स वचने पयोजनाभावा ‘‘अदिन्नादानस्स पुब्बपयोगे’’ति वुत्तं. अञ्ञेसम्पि पुब्बपयोगे पाचित्तियट्ठाने पाचित्तियमेव. पमादलिखितन्ति एत्थ ¶ इध अधिप्पेतमेव गहेत्वा अट्ठकथायं वुत्तन्ति गहिते समेति विय. आचरिया पन ‘‘पाचित्तियट्ठाने पाचित्तिय’’न्ति वत्वा दुक्कटे विसुं वत्तब्बे ‘‘सच्चालिके’’ति सामञ्ञतो वुत्तत्ता ‘‘पमादलेखा’’ति वदन्तीति वेदितब्बाति. ‘‘कुसलचित्तेन गमने अनापत्ती’’ति वुत्तत्ता ‘‘दानञ्च दस्सामी’’ति वचनेन अनापत्ति विय.
पाचित्तियट्ठाने दुक्कटा न मुच्चतीति पाचित्तियेन सद्धिं दुक्कटमापज्जति. बहुकापि आपत्तियो होन्तूति खणनब्यूहनुद्धरणेसु दस दस कत्वा आपत्तियो आपन्नो, तेसु उद्धरणे दस पाचित्तियो देसेत्वा मुच्चति, जातिवसेन ‘‘एकमेव देसेत्वा मुच्चती’’ति कुरुन्दियं वुत्तं, तस्मा पुरिमेन समेति. ‘‘समोधानेत्वा दस्सितपयोगे ‘‘दुक्कट’’न्ति वुत्तत्ता समानपयोगा बहुदुक्कटत्तं ञापेति. खणने बहुकानीति समानपयोगत्ता न पटिप्पस्सम्भति. अट्ठकथाचरियप्पमाणेनाति यथा पनेत्थ, एवं अञ्ञेसुपि एवरूपानि अट्ठकथाय आगतवचनानि सङ्गीतितो पट्ठाय आगतत्ता गहेतब्बानीति अत्थो. ‘‘इध दुतियपाराजिके गहेतब्बा, न अञ्ञेसू’’ति धम्मसिरित्थेरो किराह. गण्ठिपदे पन ‘‘पुरिमखणनं पच्छिमं पत्वा पटिप्पस्सम्भति, तेनेव एकमेव देसेत्वा मुच्चती’’ति वुत्तं, ‘‘विसभागकिरियं वा पत्वा पुरिमं पटिप्पस्सम्भती’’ति च वुत्तं.
एवं एकट्ठाने ठिताय कुम्भिया ठानाचावनञ्चेत्थ छहाकारेहि वेदितब्बन्ति सम्बन्धो. कुम्भियाति भुम्मवचनं. उद्धं उक्खिपन्तो केसग्गमत्तम्पि भूमितो मोचेति, पाराजिकन्ति एत्थ मुखवट्टिया ¶ फुट्ठोकासं बुन्देन मोचिते ‘‘ठानाचावनञ्चेत्थ छहाकारेहि वेदितब्ब’’न्ति इमिना समेति, तथा अवत्वा ‘‘भूमितो मुत्ते केसग्गमत्तम्पि अतिक्कन्ते भूमितो मोचितं नाम होती’’ति दळ्हं कत्वा वदन्ति, उपपरिक्खित्वा गहेतब्बं. एत्थ एकच्चे एवं अत्थं वदन्ति ‘‘पुब्बे खणन्तेन अवसेसट्ठानानि वियोजितानि, तस्मिं विमुत्ते पाराजिक’’न्ति. सङ्खेपमहापच्चरियादीसु वुत्तवचनस्स पमादलेखभावो ‘‘अत्तनो भाजनगतं वा करोति, मुट्ठिं वा छिन्दती’’ति वचनेन दीपितो.
यं पन ‘‘पीतमत्ते पाराजिक’’न्ति वुत्तं, तं यथेतरहि ‘‘पञ्चविञ्ञाणा उप्पन्नवत्थुका उप्पन्नारम्मणा’’ति पदस्स ‘‘उप्पन्नवत्थुकाहि अनागतपटिक्खेपो’’ति ¶ अट्ठकथावचनं ‘‘असम्भिन्नवत्थुका असम्भिन्नारम्मणा पुरेजातवत्थुका पुरेजातारम्मणा’’ति वचनमपेक्खित्वा अतीतानागतपटिक्खेपोति परिवत्तेति, तथा तादिसेहि परिवत्त’न्ति वेदितब्बं. न हि अट्ठकथाचरिया पुब्बापरविरुद्धं वदन्ति. यं पन आचरिया ‘‘इदं पमादलिखित’’न्ति अपनेत्वा पटिक्खिपित्वा वचनकाले वाचेन्ति, उद्दिसन्ति, तमेव च इमिनापि आचरियेन ‘‘पमादलिखित’’न्ति पटिक्खित्तं. यञ्च सुत्तं दस्सेत्वा ते पटिक्खिपन्ति, तमेव च दस्सेन्तेन इमिना पटिक्खित्तं, तेन वुत्तं ‘‘तं पन तत्थेवा’’तिआदि.
अनापत्तिमत्तमेव वुत्तन्ति नेव अवहारो न गीवा अनापत्तीति ब्यञ्जनतोव भेदो, न अत्थतोति दस्सनत्थं. तं पमादलिखितं कतरेहीति चे? पुब्बे वुत्तप्पकारेहि, लेखकेहि वा, एस नयो सब्बत्थ. ‘‘न हि तदेव बहूसु ठानेसु युत्ततो पाराजिकमहुत्वा कत्थचि होती’’ति सब्बं अनुगण्ठिपदे वुत्तं. दुट्ठपितं वा ठपेतीति एत्थ ततो पग्घरिस्सतीति ठानाचावनं सन्धाय कतत्ता पाराजिकं तं पन गण्हतु वा मा वा तत्थेव ‘‘भिन्दती’’तिआदिवचनतो वेदितब्बं. ‘‘तत्थेवाति ठानाचावनं अकरोन्तोव ठाना अचावेतुकामोव केवलं ‘भिन्दती’ति अट्ठकथावचनतो च ञापेतब्ब’’न्ति अञ्ञतरस्मिं गण्ठिपदे वुत्तं. तथा ‘‘पग्घरितेहि तिन्तपंसुं गहेत्वा उदके पक्खिपित्वा पचित्वा गहेतुं सक्का, तस्मा गहणमेव सन्धाय वुत्त’’न्ति अपरे. ‘‘रित्तकुम्भिया उपरि करोति, भण्डदेय्य’’न्ति वुत्तं, तं आणत्तिया विरुज्झति, ‘‘यदा सक्कोसि, तदा तं भण्डं अवहरा’’ति अत्थसाधको आणत्तिकाले एव पाराजिकं. अपिच आवाटकादीनि थावरपयोगानि च एत्थ साधकानि. नत्थि कालकतपयोगानि पाराजिकवत्थूनीति तस्मा उपपरिक्खितब्बन्ति एके. यत्थ यत्थ ‘‘अपरे’’ति वा ‘‘एके’’ति वा वुच्चति, तत्थ तत्थ सुट्ठु उपपरिक्खित्वा युत्तं गहेतब्बं, इतरं छड्डेतब्बं. वदन्तीति आचरिया वदन्ति. न, अञ्ञथा गहेतब्बत्थतोति पाळिपरिहरणत्थं वुत्तं. एवमेके वदन्तीति तं ¶ न गहेतब्बं. कस्मा? ‘‘पस्सावं वा छड्डेती’’ति च ‘‘अपरिभोगं वा करोती’’ति च अत्थतो एकत्ता, अट्ठकथाय ‘‘मुग्गरेन पोथेत्वा भिन्दती’’ति वुत्तत्तापि.
अयं ¶ पनेत्थ सारोतिआदिकथाय ‘‘अम्हाकं आचरियस्स वचन’’न्ति धम्मसिरित्थेरो आह. सङ्गहाचरियानं वादोति एके. पुब्बे वुत्तापि ते एव, तस्मा वोहारवसेनाति अछड्डेतुकामम्पि तथा करोन्तं ‘‘छड्डेती’’ति वोहरन्ति. एवमेतेसं पदानं अत्थो गहेतब्बोति एवं सन्ते ‘‘ठानाचावनस्स नत्थिताय दुक्कट’’न्ति अट्ठकथावचनेन अतिविय समेति, तत्थ ठानाचावनचित्तस्स नत्थिताय ठाना चुतम्पि न ‘‘ठाना चुत’’न्ति वुच्चतीति अत्थो गहेतब्बो. इतरथापीति थेय्यचित्ताभावा ठाना चावेतुकामस्सपि दुक्कटं युज्जति.
९६. सयमेव पतितमोरस्सेव इतो चितो च करोतो थुल्लच्चयं. आकासट्ठविनिच्छये तप्पसङ्गेन तस्मिं वेहासादिगतेपि असम्मोहत्थं एवं गहेतब्बन्ति वुत्तं. ‘‘एवमञ्ञत्रापि सामिसे’’ति गण्ठिपदे वुत्तं. ‘‘ठानाचावनं अकरोन्तो चालेती’’ति वचनतो ठानाचावने थुल्लच्चयं नत्थीति वुत्तं होति. केचि अफन्दापेत्वा ठानाचावनाचावनेहिपि दुक्कटथुल्लच्चये वदन्ति. ‘‘ते ठानाचावनं अकरोन्तोति इमं अट्ठकथावचनं दस्सेत्वा पटिसेधेतब्बा’’ति केचि वदन्ति, वीमंसितब्बं.
९७. छेदनमोचनादि उपरिभागं सन्धाय वुत्तं. अवस्सं ठानतो आकासगतं करोति. एत्थ ‘‘एककोटिं नीहरित्वा ठपिते वंसे ठितस्स आकासकरणं सन्धाया’’ति केचि वदन्ति. ते पन अथ ‘‘मूलं अच्छेत्वा वलयं इतो चितो च सारेति, रक्खति. सचे पन मूलतो अनीहरित्वापि हत्थेन गहेत्वा आकासगतं करोति, पाराजिक’’न्ति अट्ठकथावचनं दस्सेत्वा पटिसेधेतब्बा. भित्तिनिस्सितन्ति भित्तिया उपत्थम्भितं सन्धाय वुत्तन्ति एके. भित्तिं निस्साय ठपितन्ति नागदन्तादीसु ठितं सन्धाय वुत्तं. छिन्नमत्तेति उपरि उग्गन्त्वा ठितं सन्धाय वुत्तं.
९८. उपरि ठितस्स पिट्ठियाति एत्थ अधो ओसारणं सन्धाय वुत्तं. हेट्ठा ओसारेन्तस्स उपरिमस्स पिट्ठिया हेट्ठिमेन ठितोकासं अतिक्कन्तमत्ते पाराजिकं, उद्धं उक्खिपन्तस्स उदकतो मुत्तमत्ते. ‘‘एवं गहिते ¶ भूमट्ठे वुत्तेन समेती’’ति वदन्ति. मतमच्छानं ठितट्ठानमेव ठानं किर. थेय्यचित्तेन मारेत्वा गण्हतो ऊनपादग्घनके दुक्कटं, सहपयोगत्ता पाचित्तियं नत्थीति एके. मदनफलवसादीनीति एत्थ सीहळभासा किर वस इति विसन्ति अत्थो, गरुळाकारेन कतुप्पेयितं वा.
९९. पुब्बे ¶ पासे बद्धसूकरउपमाय वुत्ता एव. ‘‘थले ठपिताय नावाय न फुट्ठोकासमत्तमेवा’’ति पाठो. ‘‘वातो आगम्माति वचनतो वातस्स नत्थिकाले पयोगस्स कतत्ता अवहारो नत्थि, अत्थिकाले चे कतो, अवहारोवा’’ति वदन्ति. ‘‘भण्डदेय्यं पन केसन्ति चे? येसं हत्थे कहापणानि गहितानि, तेसं वा, नावासामिना नावाय अग्गहिताय नावासामिकस्स वा’’ति अनुगण्ठिपदे वुत्तं.
१०४. निरम्बित्वा उपरि. अकतं वा पन पतिट्ठपेतीति अपुब्बं वा पट्ठपेतीति अत्थो.
१०६. गामट्ठे वा ‘‘गामो नामा’’ति न वुत्तं पठमं गामलक्खणस्स सब्बसो वुत्तत्ता.
१०७. अरञ्ञट्ठे अरञ्ञं नामाति पुन न केवलं पुब्बे वुत्तलक्खणञ्ञेव अरञ्ञन्ति इधाधिप्पेतं, किन्तु परपरिग्गहितमेव चेतं होति, तं इधाधिप्पेतन्ति दस्सनत्थं वुत्तं. तेनेव अत्थेपि अरञ्ञग्गहणं कतं. अग्गेपि मूलेपि छिन्नाति एत्थ ‘‘न वेठेत्वा ठिता, छिन्नमत्ते पतनकं सन्धाय वुत्त’’न्ति वदन्ति. तच्छेत्वा ठपितोति अरञ्ञसामिकेहि परेहि लद्धेहि तच्छेत्वा ठपितो. अद्धगतोपीति चिरकालिकोपि. ‘‘न गहेतब्बोति अरञ्ञसामिकेहि अनुञ्ञातेनपी’’ति गण्ठिपदे वुत्तं. छल्लिया परियोनद्धं होतीति इमिना सामिकानं निरपेक्खतं दीपेति. तेन वुत्तं ‘‘गहेतुं वट्टती’’ति. यदि सामिकानं सापेक्खता अत्थि, न वट्टति.
१०८. तत्थ ‘‘भाजनेसु पोक्खरणीतळाकेसु च गावो पक्कोसतीति इतो पट्ठाय तयो दस वारा आदिमेव दस्सेत्वा संखित्ता’’ति ¶ अनुगण्ठिपदे वुत्तं. निब्बहनउदकं नाम तळाकरक्खणत्थाय अधिकोदकनिक्खमनद्वारेन निक्खमनउदकं. ‘‘गहेतुं न लभतीति सामीचिकम्मं न होती’’ति अनुगण्ठिपदे वुत्तं. इतो पट्ठाय ‘‘वुत्त’’न्ति वुत्ते अनुगण्ठिपदेति गहेतब्बं. अनिक्खन्ते उदकेति पाठसेसो, सुक्खमातिकापयोगत्ता भण्डदेय्यम्पि न होतीति अधिप्पायो. तळाकं निस्साय खेत्तस्स कतत्ताति ‘‘सब्बसाधारणं तळाकं होती’’ति पठमं वुत्तत्ता तं सन्धाय वुत्तं. ‘‘यस्मा तळाकगतं उदकं सब्बसाधारणम्पि मातिकाय सति तं अतिक्कमित्वा गहेतुं न वट्टति, तस्मा तं सन्धाय कुरुन्दियादीसु अवहारोति वुत्त’’न्ति अपरे आहूति. इमिना लक्खणेन न समेतीति यस्मा सब्बसाधारणदेसो नाम तञ्च तळाकं सब्बसाधारणं, कतिकाभावा च महाअट्ठकथायं वुत्तमेव युत्तन्ति आहाचरियो.
१०९. ‘‘ततो ¶ पट्ठाय अवहारो नत्थीति थेय्यायपि गण्हतो, तस्मा यथामुण्डमहाजेतब्बत्ता, अरक्खितब्बत्ता, सब्बसाधारणत्ता च अञ्ञम्पि सङ्घसन्तकं इदं न होती’’ति गण्ठिपदे वुत्तं.
११०. उजुकमेव तिट्ठतीति एत्थ ‘‘समीपे रुक्खसाखादीहि सन्धारितत्ता ईसकं खलित्वा उजुकमेव तिट्ठति चे, अवहारो. छिन्नवेणु विय तिट्ठति चे, अनापत्ती’’ति वुत्तं, तं सुवुत्तं, तस्स विनिच्छये ‘‘सचे तानि रक्खन्ती’’ति वुत्तत्ता. नो अञ्ञथाति सम्पत्ते चे वाते वातमुखसोधनं करोति, पाराजिकन्ति अत्थो.
१११. अञ्ञेसु पन विचारणा एव नत्थीति तेसु अप्पटिक्खिपितत्ता अयमेव विनिच्छयोति वुत्तं होति. ‘‘एतेन धुरनिक्खेपं कत्वापि चोरेहि आहटं चोदेत्वा गण्हतो अनापत्तीति दीपितं होती’’ति वुत्तं.
११२. एसेव नयोति उद्धारेयेव पाराजिकं, कस्मा? अञ्ञेहि पत्तेहि साधारणस्स सञ्ञाणस्स वुत्तत्ता. पदवारेनाति चोरेन नीहरित्वा दिन्नं गहेत्वा गच्छतो. गामद्वारन्ति वोहारमत्तमेव, गामन्ति अत्थो आणत्तिया दट्ठब्बत्ता, द्विन्नम्पि उद्धारे एव पाराजिकं. असुकं ¶ नाम गामं गन्त्वाति वचनेन याव तस्स गामस्स परतो उपचारो, सब्बमेतं आणत्तमेव होति. ‘‘ठत्वा वा निसीदित्वा वा विस्समित्वा पुरिमथेय्यचित्तं वूपसमित्वा गमनत्थञ्चे भण्डं न निक्खित्तं, यथागहितमेव, पदवारेन कारेतब्बोति, निक्खित्तञ्चे, उद्धारेना’’ति च लिखितं. केवलं ‘‘लिखित’’न्ति वुत्ते गण्ठिपदे गहेतब्बं. थेय्यचित्तेन परिभुञ्जन्तोति ठानाचावनं अकत्वा निवत्थपारुतनीहारेन ‘‘पुब्बेवेदं मया गहित’’न्ति थेय्यचित्तेन परिभुञ्जन्तो. ‘‘नट्ठे भण्डदेय्यं किरा’’ति लिखितं. ‘‘अञ्ञो वा’’ति वचनेन येन ठपितं, तेन दिन्ने अनापत्तीति दीपितं होति गोपकस्स दाने विय, ‘‘केवलं इध भण्डदेय्यन्ति अपरे’’ति वुत्तं. ‘‘अञ्ञो वा’’ति वचनतो येन ठपितं. सो वातिपि लब्भतीति विचारेत्वा गहेतब्बो. वा-सद्देन यस्स हत्थे ठपितं, सो वा देति राजगहे गणको विय धनियस्स, तस्मा पाराजिकं युत्तं विय.
तव थूलसाटको लद्धोति वुत्तक्खणे मुसावादे दुक्कटं. तस्स नामं लिखित्वाति एत्थ ‘‘तेन ‘गहेत्वा ठपेय्यासी’ति आणत्तत्ता नामलेखनकाले अनापत्ति कुससङ्कमनसदिसं न होती’’ति वुत्तं. न जानन्तीति न सुणन्तीति अत्थो. सचे जानित्वापि चित्तेन न सम्पटिच्छन्ति ¶ एसेव नयो. जानन्तेन पन रक्खितुं अनिच्छन्ते पटिक्खिपितब्बमेव एतन्ति वत्तं जानितब्बं. उम्मग्गेनाति पुरापाणं खणित्वा कतमग्गेनाति अत्थो.
निस्सितवारिकस्स पन सभागा भत्तं देन्ति, तस्मा यथा विहारे पन्ति, तथेव कातब्बन्ति सम्पत्तवारं अग्गहेतुं न लभन्ति, ‘‘तस्स वा सभागा अदातुं न लभन्ती’’ति वुत्तं. अत्तदुतियस्साति न हि एकेनानीतं द्विन्नं पहोति, सचे पहोति पापेतब्बोति दस्सेतुं ‘‘यस्स वा’’तिआदि वुत्तं. ‘‘परिपुच्छं देतीति पुच्छितपञ्हस्स विस्सज्जनं करोती’’ति लिखितं. सङ्घस्स भारं नाम ‘‘सद्धम्मवाचना एवा’’ति वुत्तं, ‘‘नवकम्मिकोपि वुच्चती’’ति च, ‘‘इतो भण्डतो वट्टन्तं पुन अन्तो पविसतीति महाअट्ठकथापदस्स कुरुन्दीसङ्खेपट्ठकथाहि अधिप्पायो विवरितो’’ति लिखितं.
११३. गच्छन्ते याने वाति एत्थ ‘‘सुङ्कट्ठानस्स बहि ठितं सन्धाय वुत्त’’न्ति उपतिस्सत्थेरो वदति किर. ‘‘गच्छन्ते याने वातिआदि सुङ्कट्ठानब्भन्तरे ¶ गहेतब्ब’’न्ति वुत्तं. बहि ठितस्स वत्तब्बमेव नत्थि, ‘‘अन्तो ठत्वा’’ति अधिकारे वुत्तत्ता चेति युत्तं – यानादीसु ठपिते तस्स पयोगं विनायेव गतेसु पाराजिको न होति. कस्मा न भण्डदेय्यन्ति चे? सुङ्कट्ठानस्स बहि ठितत्ता. अरञ्ञट्ठे ‘‘अस्सतिया अतिक्कमन्तस्सपि भण्डदेय्यमेवा’’ति (पारा. अट्ठ. १.१०७) वुत्तं तेसं सपरिग्गहितत्ता. इध पन ‘‘अत्र पविट्ठस्सा’’ति वचनतो न बहि ठितस्स, तं किर सुङ्कसङ्केतं. अञ्ञं हरापेतीति तत्थ ‘‘सहत्था’’ति वचनतो अनापत्ति. निस्सग्गियानि होन्तीति अट्ठकथातो पाचित्तियं, उपचारं ओक्कमित्वा परिहरणे सादीनवत्ता दुक्कटं.
सुङ्कट्ठाने सुङ्कं दत्वाव गन्तुं वट्टतीति इदं दानि वत्तब्बानं मातिकाति धम्मसिरित्थेरो. ‘‘अनुराधपुरस्स चतूसु द्वारेसु सुङ्कं गण्हन्ति, तेसु दक्खिणद्वारस्स पुरतो मग्गो थूपारामतो आनन्दचेतियं पदक्खिणं कत्वा जेतवनविहारस्सन्तरपाकारस्सासन्ने निविट्ठो, यो न गामं पविसन्तो उपचारं ओक्कन्तो होति. थूपारामतो च महाचेतियं पदक्खिणं कत्वा राजविहारं गच्छन्तो न ओक्कमती’’ति किर महाअट्ठकथायं आगतं. एत्थ चाति सुङ्कघाते ‘‘द्वीहि लेड्डुपातेहीति आचरियपरम्पराभता’’ति लिखितं. द्वीहि लेड्डुपातेहीति सुङ्कघातस्स परिच्छेदे अट्ठपिते युज्जति, ठपिते पन अतिरेकयोजनम्पि सुङ्कघातं होतीति ततो परं द्वे लेड्डुपाता उपचारोति गहेतब्बो. सो पनेत्थापि दुविधो बाहिरब्भन्तरभेदतो. तत्थ दुतियलेड्डुपातसङ्खातं बाहिरोपचारं सन्धाय पाळियं, महाअट्ठकथायञ्च दुक्कटं वुत्तं. अब्भन्तरं सन्धाय ¶ कुरुन्दियन्ति नो खन्ति. ‘‘अत्र पविट्ठस्स सुङ्कं गण्हन्तूति हि नियमितट्ठानं एकन्ततो पाराजिकखेत्तं होति, तञ्च परिक्खित्तं, एको लेड्डुपातो दुक्कटखेत्तं, अपरिक्खित्तञ्चे, दुतियो लेड्डुपातोति नो अधिप्पायो’’ति आचरियो वदति.
११४. धनं पन गतट्ठाने वड्ढतीति एत्थ ‘‘वड्ढिया सह अवहारकस्स भण्डदेय्य’’न्ति लिखितं. ‘‘तं वड्ढिं दस्सामी’’ति अग्गहेसि, तत्थ कम्मं अकरोन्तस्स वड्ढतीति कत्वा वुत्तं. केवलं आठपितखेत्तस्स न वड्ढति. ‘‘यं धनं वड्ढि, तं देन्तस्स अवहारकस्स वड्ढिया अदाने पाराजिकं होती’’ति वदन्ति.
नामेनाति ¶ सप्पनामेन वा सामिकेन कतेन वा.
११६. राजघरस्स अन्तोवत्थुम्हि, परिक्खित्तराजङ्गणं वा अन्तोवत्थु. अपरिक्खित्ते राजङ्गणे ठितस्स सकलनगरं ठानं. गोणस्स ‘‘अपरिक्खित्ते ठितस्स अक्कन्तट्ठानमेव ठान’’न्ति वुत्तत्ता खण्डद्वारन्ति अत्तना खण्डितच्छिद्दं. तत्थेव घातेतीति ‘‘जीवितिन्द्रियारम्मणत्ता वधकचित्तस्स पाचित्तियं होतीति? न होति. कस्मा? अदिन्नादानपयोगत्ता. तम्पि थेय्यचित्तं सङ्खारारम्मणंव होति. इध तदुभयं लभति सद्धिं पुब्बभागापरभागेही’’ति वुत्तं.
११८. तस्सुद्धारे सब्बेसं पाराजिकन्ति यदि यो आणत्तो अवस्सं तं भण्डं हरति, आणत्तिक्खणे एव पाराजिकं. ‘‘इध तिण्णं कस्मा पाराजिकं, ननु ‘तुम्हे, भन्ते, तयो हरथा’ति वुत्तत्ता थुल्लच्चयं, इतरेसञ्च पटिपाटिया एकेकस्साणत्तत्ता एकेकेन च दुक्कटेन भवितब्बं. कथं, एको किर मासग्घनकं परिस्सावनं थेनेत्वा देसेत्वा निरुस्साहो एव वा हुत्वा पुन मासग्घनकं सूचिं तथेव कत्वा पुन मासग्घनकन्ति एवं सियाति? न एवं, तं यथा उप्पलथेनको येन वत्थु पूरति ताव सउस्साहत्ता पाराजिको आसि, एवमिमे सउस्साहाव न देसयिंसु वा’’ति लिखितं, पाळियं, अट्ठकथायञ्च संविदहित्वा गतेसु एकस्सुद्धारे सब्बेसं पाराजिकं विना विय आणत्तिया किञ्चापि वुत्तं, अथ खो ‘‘तस्सायं अत्थो’’ति वत्वा पच्छा वुत्तविनिच्छयेसु च एकभण्डएकट्ठानादीसु च सम्बहुला एकं आणापेन्तीति आणत्तिमेव नियमेत्वा वुत्तं, तस्मा आणत्ति इच्छितब्बा विय, वीमंसितब्बं. ‘‘‘एकभण्डं एकट्ठान’न्ति च पाठो ‘एककुलस्स भण्ड’न्ति वचनतो’’ति वदन्ति.
११९-१२०. ओचरके ¶ वुत्तनयेनेवाति अवस्संहारिये भण्डे. तं सङ्केतन्ति तस्स सङ्केतस्स. अथ वा तं सङ्केतं अतिक्कमित्वा पच्छा वा. अपत्वा पुरे वा. एस नयो तं निमित्तन्ति एत्थापि. अक्खिनिखणनादिकम्मं लहुकं इत्तरकालं, तङ्खणे एव भण्डं अवहरितुं न सक्का, किञ्चि भण्डं दूरं होति, किञ्चि भारियं, तं गहेतुं याव गच्छति याव उक्खिपति, ताव निमित्तस्स पच्छा होति. सचे तं भण्डं अधिगतं ¶ विय आसन्नं, लहुकञ्च, सक्का निमित्तक्खणे अवहरितुं, तमेव सन्धाय वुत्तं किन्ति? न, पुब्बे वुत्तम्पि ‘‘ततो पट्ठाय तेनेव निमित्तेन अवहरती’’ति वुच्चति आरद्धत्ता. यदि एवं ‘‘पुरेभत्तपयोगो एसो’’ति वारो पमाणं होति, न च तं पमाणं महापदुमत्थेरवादस्स पच्छा वुत्तत्ता, न सङ्केतकम्मं विय निमित्तकम्मं दट्ठब्बं. तत्थ हि कालपरिच्छेदो अत्थि, इध नत्थि, इदमेव तेसं नानत्तं.
१२१. तञ्च असम्मोहत्थन्ति एको ‘‘पुरेभत्तादीसु वा, अक्खिनिखणनादीनि वा दिस्वा गण्हा’’ति, एको गहेतब्बं भण्डनिस्सितं कत्वा ‘‘पुरेभत्तं एवं वण्णसण्ठानं भण्डं गण्हा’’ति वदति, एवंविधेसु असम्मोहत्थं एवंविधं सङ्केतं निमित्तञ्च दस्सेतुन्ति च, यथाधिप्पायन्ति दुतियो ततियस्स ततियो चतुत्थस्साति एवं पटिपाटिया चे वदन्तीति अत्थो. सचे दुतियो चतुत्थस्स वदेति, न यथाधिप्पायोति च. ‘‘पटिग्गहितमत्तेति अवस्सं चे पटिग्गण्हाति, पुब्बेव थुल्लच्चय’’न्ति च लिखितं. पटिग्गण्हकानं दुक्कटं सब्बत्थोकासाभावतो न वुत्तं. पाराजिकापज्जनेनेतं दुक्कटं आपज्जित्वा आपज्जन्ति किर. अत्थसाधकाणत्तिचेतनाखणे एव पाराजिको होतीति अधिप्पायो. तत्थ मग्गट्ठानियं कतरं, कतरं फलट्ठानियन्ति ‘‘अत्थसाधकचेतना नाम मग्गानन्तरफलसदिसा’’ति वुत्तत्ता फलट्ठानिया चेतनाति सिद्धं. आणत्ति चे मग्गट्ठानिया सिया, चेतनासहजत्ता न सम्भवति, तथा भण्डस्स अवस्संहारिता च न सम्भवति. आणत्तिक्खणे एव हि तं अवस्संहारितं जातन्ति अवहारकस्स पटिग्गण्हञ्चे, तम्पि न सम्भवति अनागतत्ता. चेतना चे मग्गट्ठानिया होति, आणत्तिआदीसु अञ्ञतरं, भण्डस्स अवस्संहारिता एव वा फलट्ठानिया चे, अत्थो न सम्भवति. पाराजिकापत्ति एव हि फलट्ठानिया भवितुमरहति, न अञ्ञन्ति एवं ताव इध ओपम्मसंसन्दनं सम्भवति चेतना मग्गट्ठानिया, तस्सा पाराजिकापत्तिभावो फलट्ठानियो. यथा किं? यथा पटिसम्भिदामग्गे ‘‘सद्धाय ञाणं धम्मपटिसम्भिदा. सद्धाय सद्दत्थे ञाणं अत्थपटिसम्भिदा’’ति एत्थ अञ्ञो सद्धो, अञ्ञो सद्धाय सद्दत्थोति सिद्धं, यथा च ‘‘एको अमोहसङ्खातो धम्मो सम्पयुत्तकानं धम्मानं हेतुपच्चयेन पच्चयो ¶ अधिपतिसहजातअञ्ञमञ्ञनिस्सयइन्द्रियमग्गसम्पयुत्तअत्थिअविगतपच्चयेन पच्चयो’’ति एत्थ अमोहो धम्मो अञ्ञो, अञ्ञे ¶ तस्स हेतुपच्चयतादयोति सिद्धं. यथा च विनयपिटके यानि छ आपत्तिसमुट्ठानानि, एवं यथासम्भवं ‘‘सत्त आपत्तिक्खन्धा’’ति वुच्चन्ति, तेसं अञ्ञा आपत्तिसमुट्ठानता, अञ्ञो आपत्तिक्खन्धभावोति सिद्धं. इमिना आपत्तिक्खन्धनयेन आपत्ताधिकरणस्स कति ठानानीति? सत्त आपत्तिक्खन्धा ठानानीति. कति वत्थूनीति? सत्त आपत्तिक्खन्धा वत्थूनीति. कति भूमियोति? सत्त आपत्तिक्खन्धा भूमियोति एवमादयोपि दस्सेतब्बा. तथा हि तस्सा एवं मग्गट्ठानियाय अत्थसाधिकाय चेतनाय यस्मा अञ्ञा पाराजिकापत्तिता अनत्थन्तरभूता आकारविसेससङ्खाता फलट्ठानिया अत्थि, तस्मा ‘‘अत्थसाधकचेतना नाम मग्गानन्तरफलसदिसा’’ति वुत्ताति वेदितब्बं. अथ वा केवलं धम्मनियामत्तंयेव उपमत्तेन आचरियेन एवं वुत्तन्तिपि सम्भवतीति न तत्थ ओपम्मसंसन्दनं परियेसितब्बं, ‘‘इदं सब्बं केवलं तक्कवसेन वुत्तत्ता विचारेत्वा गहेतब्ब’’न्ति आचरियो.
भूमट्ठकथादिवण्णना निट्ठिता.
आपत्तिभेदवण्णना
१२२. ‘‘विभङ्गनयदस्सनतो’’ति वुत्तत्ता तं सम्पादेतुं ‘‘इदानि तत्थ तत्था’’तिआदि आरद्धं. तत्थ अङ्गवत्थुभेदेन चाति अवहारङ्गजाननभेदेन वत्थुस्स हरितब्बभण्डस्स गरुकलहुकभावभेदेनाति अत्थो. अथ वा अङ्गञ्च वत्थुभेदेन आपत्तिभेदञ्च दस्सेन्तोति अत्थो. अतिरेकमासको ऊनपञ्चमासकोति एत्थ वा-सद्दो न वुत्तो, तीहिपि एको एव परिच्छेदो वुत्तोति. अनज्झावुट्ठकं नाम अरञ्ञपालकादिना न केनचि ममायितं. छड्डितं नाम अनत्थिकभावेन अतिरेकमत्तादिना सामिकेन छड्डितं. नट्ठं परियेसित्वा छिन्नालयत्ता छिन्नमूलकं. अस्सामिकवत्थूति अच्छिन्नमूलकम्पि यस्स सामिको कोचि नो होति, निरपेक्खा वा परिच्चजन्ति, यं वा परिच्चत्तं देवतादीनं, इदं सब्बं अस्सामिकवत्थु नाम. देवतादीनं वा बुद्धधम्मानं वा परिच्चत्तं परेहि ¶ चे आरक्खकेहि परिग्गहितं, परपरिग्गहितमेव. तथारूपे हि अदिन्नादाने राजानो चोरं गहेत्वा हननादिकं करेय्युं, अनारक्खके पन आवासे, अभिक्खुके अनारामिकादिके च यं बुद्धधम्मस्स सन्तकं, तं ‘‘आगतागतेहि भिक्खूहि रक्खितब्बं गोपेतब्बं ममायितब्ब’’न्ति वचनतो अभिक्खुकावाससङ्घसन्तकं विय परपरिग्गहितसङ्ख्यमेव गच्छतीति छाया दिस्सति. इस्सरो हि यो कोचि भिक्खु तादिसे परिक्खारे चोरेहिपि गय्हमाने वारेतुं पटिबलो चे, बलक्कारेन अच्छिन्दित्वा यथाठाने ठपेतुन्ति. अपरिग्गहिते परसन्तकसञ्ञिस्स छसु आकारेसु विज्जमानेसुपि अनापत्ति विय दिस्सति ¶ , ‘‘यं परपरिग्गहितञ्च होती’’ति अङ्गभावो किञ्चापि दिस्सति, परसन्तके तथा पटिपन्नके सन्धाय वुत्तन्ति गहेतब्बं. अत्तनो सन्तकं चोरेहि हटं, चोरपरिग्गहितत्ता परपरिग्गहितं होति, तस्मा परो चेतं थेय्यचित्तो गण्हति, पाराजिकं. सामिको एव चे गण्हति, न पाराजिकं, यस्मा चोदेत्वा, अच्छिन्दित्वा च सो ‘‘मम सन्तकं गण्हामी’’ति गहेतुं लभति. पठमं धुरं निक्खिपित्वा चे पच्छा थेय्यचित्तो गण्हति, एस नयो. सामिकेन धुरं निक्खित्तकाले सो चे चोरो कालं करोति, अञ्ञो थेय्यचित्तेन गण्हति, न पाराजिको. अनिक्खित्तकाले एव चे कालं करोति, तं थेय्यचित्तेन गण्हन्तस्स भिक्खुनो पाराजिकं मूलभिक्खुस्स सन्तकभावे ठितत्ता. चोरभिक्खुम्हि मते ‘‘मतकपरिक्खार’’न्ति सङ्घो विभजित्वा चे तं गण्हति, मूलसामिको ‘‘मम सन्तकमिद’’न्ति गहेतुं लभति.
एत्थाह – भूमट्ठादिनिमित्तकम्मपरियोसाना एव अवहारभेदा, उदाहु अञ्ञेपि सन्तीति. किञ्चेत्थ यदि अञ्ञेपि सन्ति, तेपि वत्तब्बा. न हि भगवा सावसेसं पाराजिकं पञ्ञपेति. नो चे सन्ति, ये इमे तुलाकूटकंसकूटमानकूटउक्कोटनवञ्चननिकतिसाचियोगविपरामोसआलोपसाहसाकारा च सुत्तङ्गेसु सन्दिस्समाना, ते इध आगतेसु एत्थ समोधानं गच्छन्तीति च लक्खणतो वा तेसं समोधानगतभावो वत्तब्बोति? वुच्चते – लक्खणतो सिद्धोव. कथं? ‘‘पञ्चहि आकारेही’’तिआदिना नयेन अङ्गवत्थुभेदेन. आपत्तिभेदो हि पाळियं (पारा. १२८-१३०) वुत्तो एव, अट्ठकथायञ्च ‘‘कूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हति, तस्सेवं गण्हतो अवहारो थेय्यावहारो’’ति (पारा. अट्ठ. १.१३८; कङ्खा. अट्ठ. दुतियपाराजिकवण्णना) ¶ आगतत्ता तुलाकूटगहणादयो थेय्यावहारे समोधानं गताति सिद्धं. विपरामोसआलोपसाहसाकारा च अट्ठकथायागते पसय्हावहारे समोधानं गच्छन्ति. इमंयेव वा पसय्हावहारं दस्सेतुं ‘‘गामट्ठं अरञ्ञट्ठ’’न्ति मातिकं निक्खिपित्वा ‘‘गामट्ठं नाम भण्डं चतूहि ठानेहि निक्खित्तं होती’’तिआदिना नयेन विभागो वुत्तो. तेनेदं वुत्तं होति – गहणाकारभेदसन्दस्सनत्थं विसुं कतं. न हि भूमितलादीहि गामारञ्ञट्ठं यं किञ्चीति. तत्थ यं तुलाकूटं, तं रूपकूटङ्गगहणपटिच्छन्नकूटवसेन चतुब्बिधम्पि वेहासट्ठे समोधानं गच्छति. हदयभेदसिखाभेदरज्जुभेदवसेन तिविधे मानकूटे ‘‘स्वायं हदयभेदो मरियादं छिन्दती’’ति एत्थ समोधानं गच्छति. हदयभेदो हि सप्पितेलादिमिननकाले लब्भति. ‘‘फन्दापेति अत्तनो भाजनगतं करोती’’ति एत्थ सिखाभेदोपि लब्भति. सो ‘‘तिलतण्डुलादिमिननकाले लब्भती’’ति वुत्तं. खेत्तमिननकाले रज्जुभेदो समोधानं गच्छति. ‘‘धम्मं चरन्तो सामिकं पराजेती’’ति एत्थ उक्कोटनं समोधानं गच्छतीति ते च तथा वञ्चननिकतियोपि.
आपत्तिभेदवण्णना निट्ठिता.
अनापत्तिभेदवण्णना
१३१. न ¶ च गहिते अत्तमनो होति, तस्स सन्तकं विस्सासगाहेन गहितम्पि पुन दातब्बन्ति इदं ‘‘तेन खो पन समयेन द्वे भिक्खू सहायका होन्ति. एको गामं पिण्डाय पाविसि…पे… अनापत्ति, भिक्खु, विस्सासग्गाहे’’ति (पारा. १४६) इमिना असमेन्तं विय दिस्सति. एत्थ हि ‘‘सो जानित्वा तं चोदेसि अस्समणोसि त्व’’न्ति वचनेन अनत्तमनता दीपिता. पुन ‘‘अनापत्ति, भिक्खु, विस्सासग्गाहे’’ति वचनेन अत्तमनतायपि सति विस्सासग्गाहो रुहतीति दीपितन्ति चे? तं न, अञ्ञथा गहेतब्बत्थतो. अयञ्हेत्थ अत्थो – पाराजिकापत्तिया अनापत्ति विस्साससञ्ञाय गाहे सति, सोपि भिक्खु सहायकत्ता न कुद्धो चोदेसि, पियो एव समानो ‘‘कच्चि अस्समणोसि त्वं, गच्छ, विनिच्छयं कत्वा ¶ सुद्धन्ते तिट्ठाही’’ति चोदेसि. सचेपि सो कुद्धो एव चोदेय्य, ‘‘अनापत्ती’’ति इदं केवलं पाराजिकाभावं दीपेति, न विस्सासग्गाहसिद्धं. यो पन परिसमज्झे लज्जाय अधिवासेति, न किञ्चि वदतीति अत्थो. ‘‘पुनवत्तुकामताधिप्पाये पन सोपि पच्चाहरापेतुं लभती’’ति वुत्तं. सचे चोरो पसय्ह गहेतुकामोपि ‘‘अधिवासेथ, भन्ते, इध मे चीवरानी’’ति वत्वा चीवरानि थेरेन दिन्नानि, अदिन्नानि वा सयं गहेत्वा गच्छति, थेरो पुन पक्खं लभित्वा चोदेतुं लभति, पुब्बे अधिवासना अधिवासनसङ्ख्यं न गच्छति भयेन तुण्हीभूतत्ता, ‘‘यं चीवरं इध सामिको पच्चाहरापेतुं लभती’’ति वुत्तं. सामिकस्स पाकतिकं कातब्बं, ‘‘इदं किर वत्त’’न्ति वुत्तं. सचे सङ्घस्स सन्तकं केनचि भिक्खुना गहितं, तस्स तेन सङ्घस्स वा धम्मस्स वा उपकारिता अत्थि, गहितप्पमाणं अपलोकेत्वा दातब्बं. ‘‘सो तेन यथागहितं पाकतिकं कत्वा अनणो होति, गिलानादीनम्पि एसेव नयो’’ति वुत्तं.
पदभाजनीयवण्णना निट्ठिता.
पकिण्णककथावण्णना
साहत्थिकाणत्तिकन्ति एकभण्डं एव. ‘‘भारियञ्हिदं त्वम्पि एकपस्सं गण्ह, अहम्पि एकपस्सं गण्हामीति संविदहित्वा उभयेसं पयोगेन ठानाचावने कते कायवाचाचित्तेहि होति ¶ . अञ्ञथा ‘साहत्थिकं वा आणत्तिकस्स अङ्गं न होति, आणत्तिकं वा साहत्थिकस्सा’ति इमिना विरुज्झती’’ति लिखितं. धम्मसिरित्थेरो पन ‘‘न केवलं भारिये एव वत्थुम्हि अयं नयो लब्भति, पञ्चमासकमत्तम्पि द्वे चे जना संविदहित्वा गण्हन्ति, द्विन्नम्पि पाटेक्कं, साहत्थिकं नाम तं कम्मं, साहत्थिकपयोगत्ता एकस्मिंयेव भण्डे, तस्मा ‘साहत्थिकं आणत्तिकस्स अङ्गं न होती’ति वचनमिमं नयं न पटिबाहति. ‘साहत्थिकवत्थुअङ्गन्ति साहत्थिकस्स वत्थुस्स अङ्गं न होती’ति तत्थ वुत्तं. इध पन पयोगं सन्धाय वुत्तत्ता युज्जती’’ति आह किर, तं अयुत्तं कायवचीकम्मन्ति वचनाभावा, तस्मा साहत्थिकाणत्तिकेसु पयोगेसु अञ्ञतरेन वायमापत्ति समुट्ठाति ¶ , तथापि तुरिततुरिता हुत्वा विलोपनादीसु गहणगाहापनवसेनेतं वुत्तं. यथा कालेन अत्तनो कालेन परस्स धम्मं आरब्भ सीघं सीघं उप्पत्तिं सन्धाय ‘‘अज्झत्तबहिद्धारम्मणा धम्मा’’ति (ध. स. तिकमातिका २१) वुत्ता, एवंसम्पदमिदन्ति दट्ठब्बं.
तत्थपि ये अनुत्तरादयो एकन्तबहिद्धारम्मणा विञ्ञाणञ्चायतनादयो एकन्तअज्झत्तारम्मणा, इतरे अनियतारम्मणत्ता ‘‘अज्झत्तबहिद्धारम्मणा’’ति वुच्चन्ति, न एकक्खणे उभयारम्मणत्ता. अयं पन आपत्ति यथावुत्तनयेन साहत्थिका आणत्तिकापि होतियेव, तस्मा अनिदस्सनमेतन्ति अयुत्तं. ‘‘यथा अनियतारम्मणत्ता ‘अज्झत्तबहिद्धारम्मणा’ति वुत्ता, तथा अनियतपयोगत्ता अयम्पि आपत्ति ‘साहत्थिकाणत्तिका’ति वुत्ताति निदस्सनमेवेत’’न्ति एकच्चे आचरिया आहु. ‘‘इमे पनाचरिया उभिन्नं एकतो आरम्मणकरणं नत्थि. अत्थि चे, ‘अज्झत्तबहिद्धारम्मणं धम्मं पटिच्च अज्झत्तबहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया’तिआदिना (पट्ठा. २.२१.१ अज्झत्तारम्मणतिक) पट्ठानपाठेन भवितब्बन्ति सञ्ञाय आहंसु, तेसं मतेन ‘सिया अज्झत्तबहिद्धारम्मणा’ति वचनं निरत्थकं सिया, न च निरत्थकं, तस्मा अत्थेव एकतो अज्झत्तबहिद्धारम्मणो धम्मो. पुन ‘अयं सो’ति नियमेन अज्झत्तबहिद्धारम्मणा धम्मा विय निद्दिसितब्बाभावतो न उद्धटो सिया. तत्थ अनुद्धटत्ता एव धम्मसङ्गहट्ठकथायं उभिन्नम्पि अज्झत्तबहिद्धाधम्मानं एकतो आरम्मणकरणधम्मवसेन ‘अज्झत्तबहिद्धारम्मणा’ति अवत्वा ‘कालेन अज्झत्तबहिद्धा पवत्तियं अज्झत्तबहिद्धारम्मण’न्ति वुत्तं, तस्मा गण्ठिपदे वुत्तनयोव सारोति नो तक्को’’ति आचरियो. तत्थ ‘‘कायवचीकम्म’’न्ति अवचनं पनस्स साहत्थिकपयोगत्ता एकपयोगस्स अनेककम्मत्ताव, यदि भवेय्य, मनोकम्मम्पि वत्तब्बं भवेय्य, यथा तत्थ मनोकम्मं विज्जमानम्पि अब्बोहारिकं जातं, एवं तस्मिं साहत्थिकाणत्तिके वचीकम्मं अब्बोहारिकन्ति वेदितब्बं, तं पन केवलं कायकम्मस्स उपनिस्सयं जातं, चित्तं विय तत्थ अङ्गमेव जातं, तस्मा ¶ वुत्तं ‘‘साहत्थिकपयोगत्ता’’ति, ‘‘अङ्गभावमत्तमेव हि सन्धाय ‘साहत्थिकाणत्तिक’न्ति वुत्तन्ति नो तक्को’’ति च, विचारेत्वा गहेतब्बं.
कायवाचा ¶ समुट्ठाना, यस्सा आपत्तिया सियुं;
तत्थ कम्मं न तं चित्तं, कम्मं नस्सति खीयति.
किरियाकिरियादिकं यञ्च, कम्माकम्मादिकं भवे;
न युत्तं तं विरुद्धत्ता, कम्ममेकंव युज्जति.
विनीतवत्थुवण्णना
१३२. अनापत्ति, भिक्खु, चित्तुप्पादेति एत्थ केवलं चित्तं, तस्सेव उप्पादेतब्बापत्तीहि अनापत्तीति अत्थो. एत्थाह – उपनिक्खित्तसादियनादीसु, सब्बेसु च अकिरियसिक्खापदेसु न कायङ्गचोपनं वा वाचङ्गचोपनं वा, अपिचापत्ति, कस्मा इमस्मिंयेव सिक्खापदे अनापत्ति, न सब्बापत्तीहीति? न, कस्मा.
कत्तब्बा साधिकं सिक्खा, विञ्ञत्तिं कायवाचिकं;
अकत्वा कायवाचाहि, अविञ्ञत्तीहि तं फुसे.
न लेसभावत्ता. सप्पाये आरम्मणे अट्ठत्वा पटिलद्धासेवनं हुत्वा ततो परं सुट्ठु धावतीति सन्धावति. ततो अभिज्झाय सहगतं, ब्यापादसहगतं वा हुत्वा विसेसतो धावतीति विधावति.
१३७. वणं कत्वा गहेतुन्ति एत्थ किञ्चापि इमिना सिक्खापदेन अनापत्ति, इत्थिरूपस्स नाम यत्थ आमसन्तस्स दुक्कटन्ति केचि. ‘‘कायपटिबद्धग्गहणं युत्तं, तं सन्धाय वट्टतीति वुत्त’’न्ति वदन्ति. उभयं विचारेत्वा गहेतब्बं.
कुससङ्कामनवत्थुकथावण्णना
१३८. महापच्चरियादीसु यं वुत्तं ‘‘पदुद्धारेनेव कारेतब्बो’’ति, तं सुवुत्तं. किन्तु तस्स ¶ परिकप्पावहारकमत्तं न दिस्सतीति दस्सनत्थं इदं वुत्तं. उद्धारे वायं आपन्नो, तस्मा दिस्वा गच्छन्तो ‘‘पदुद्धारेनेव कारेतब्बो’’ति इदं तत्थ दुवुत्तन्ति वुत्तं होति. कथं? ‘‘साटकत्थिको साटकपसिब्बकमेव गहेत्वा बहि निक्खमित्वा साटकभावं ञत्वा ‘पच्छा गण्हिस्सामी’ति एवं परिकप्पेत्वा गण्हति, न उद्धारे एवापज्जति. यदा बहि ठत्वा ¶ ‘साटको अय’न्ति दिस्वा गच्छति, तदा पदुद्धारेनेव कारेतब्बो’’ति न वुत्तमेतं, किन्तु किञ्चापि परिकप्पो दिस्सति, पुब्बभागे अवहारक्खणे न दिस्सतीति न सो परिकप्पावहारो, अयमत्थो महाअट्ठकथायं वुत्तोव, तस्मा ‘‘ञायमेवा’’ति वदन्ति. कम्मन्तसाला नाम कस्सकानं वनच्छेदकानं गेहानि. अयं तावाति सचे उपचारसीमन्तिआदि याव थेरवादो महाअट्ठकथानयो, तत्थ केचि पनातिआदि न गहेतब्बं थेरवादत्ता युत्तिअभावतो, न हि साहत्थिके एवंविधा अत्थसाधकचेतना होति. आणत्तिके एव अत्थसाधकचेतना. ‘‘सेसं महापच्चरियं वुत्तेनत्थेन समेती’’ति वुत्तं.
कुससङ्कामनकरणे सचे परो ‘‘नायं मम सन्तको’’ति जानाति, इतरस्स हत्थतो मुत्तमत्ते पाराजिकापत्ति खीलसङ्कामने विय. ‘‘अत्तनो सन्तकं सचे जानाति, न होती’’ति वदन्ति. एवं सन्ते पञ्चकानि सङ्करानि होन्तीति उपपरिक्खितब्बं.
१४०. परानुद्दयतायाति एत्थ परानुद्दयताय कोटिप्पत्तेन भगवता कस्मा ‘‘अनापत्ति पेतपरिग्गहे तिरच्छानगतपरिग्गहे’’ति (पारा. १३१) वुत्तन्ति चे? परानुद्दयताय एव. यस्स हि परिक्खारस्स आदाने राजानो चोरं गहेत्वा न हननादीनि करेय्युं, तस्मिम्पि नाम समणो गोतमो पाराजिकं पञ्ञपेत्वा भिक्खुं अभिक्खुं करोतीति महाजनो भगवति पसादञ्ञथत्तं आपज्जित्वा अपायुपगो होति. अपेतपरिग्गहिता रुक्खादी च दुल्लभा, न च सक्का ञातुन्ति रुक्खादीहि पापभीरुको उपासकजनो पटिमाघरचेतियबोधिघरविहारादीनि अकत्वा महतो पुञ्ञक्खन्धतो परिहायेय्य. ‘‘रुक्खमूलसेनासनं पंसुकूलचीवरं निस्साय पब्बज्जा’’ति (महाव. १२८) वुत्तनिस्सया च अनिस्सया होन्ति. परपरिग्गहितसञ्ञिनो हि भिक्खू रुक्खमूलपंसुकूलानि न सादियिस्सन्तीति, पब्बज्जा च न सम्भवेय्युं, सप्पदट्ठकाले छारिकत्थाय रुक्खं अग्गहेत्वा मरणं वा निगच्छेय्युं, अच्छिन्नचीवरादिकाले साखाभङ्गादिं अग्गहेत्वा नग्गा हुत्वा तित्थियलद्धिमेव सुलद्धि विय दीपेन्ता विचरेय्युं, ततो तित्थियेस्वेव लोको पसीदित्वा दिट्ठिग्गहणं पत्वा संसारखाणुको भवेय्य, तस्मा भगवा परानुद्दयताय ¶ एव ‘‘अनापत्ति पेतपरिग्गहे’’तिआदिमाहाति वेदितब्बं.
१४१. अपरम्पि ¶ भागं देहीति ‘‘गहितं विञ्ञत्तिसदिसत्ता नेव भण्डदेय्यं न पाराजिक’’न्ति लिखितं, इदं पकतिजने युज्जति. ‘‘सचे पन सामिको वा तेन आणत्तो वा ‘अपरस्स सहायभिक्खुस्स भागं एस गण्हाति याचति वा’ति यं अपरभागं देति, तं भण्डदेय्य’’न्ति वदन्ति.
१४८-९. खादन्तस्स भण्डदेय्यन्ति चोरस्स वा सामिकस्स वा सम्पत्तस्स दिन्नं सुदिन्नमेव किर. अविसेसेनाति ‘‘उस्साहगतानं वा’’ति अवत्वा वुत्तं, न हि कतिपयानं अनुस्साहताय सङ्घिकमसङ्घिकं होति. महाअट्ठकथायम्पि ‘‘यदि सउस्साहाव गच्छन्ति, थेय्यचित्तेन परिभुञ्जतो अवहारो होती’’ति वुत्तत्ता तदुभयमेकं. छड्डितविहारे उपचारसीमाय पमाणं जानितुं न सक्का, अयं पन भिक्खु उपचारसीमाय बहि ठत्वा घण्टिपहरणादिं कत्वा परिभुञ्जति खादति, तेन एवं खादितं सुखादितन्ति अत्थो. ‘‘इतरविहारे तत्थ दित्तविधिनाव पटिपज्जितब्ब’’न्ति वुत्तं. ‘‘सुखादितं अन्तोविहारत्ता’’ति लिखितं, आगतानागतानं सन्तकत्ताति ‘‘चातुद्दिसस्स सङ्घस्स देमी’’ति दिन्नत्ता वुत्तं. एवं अवत्वा ‘‘सङ्घस्स देमी’’ति दिन्नम्पि तादिसमेव. तथा हि बहि ठितो लाभं न लभति भगवतो वचनेनाति वेदितब्बं.
१५३. ‘‘मतसूकरो’’ति वचनतो तमेव जीवन्तं भण्डदेय्यन्ति कत्वा दातुं न लभति. वज्झं वट्टतीति दीपितं होति. मद्दन्तो गच्छति, भण्डदेय्यन्ति एत्थ कित्तकं भण्डदेय्यं, न हि सक्का ‘‘एत्तका सूकरा मद्दित्वा गता गमिस्सन्ती’’ति जानितुन्ति? यत्तके सामिकानं दिन्ने ते ‘‘दिन्नं मम भण्ड’’न्ति तुस्सन्ति, तत्तकं दातब्बं. नो चे तुस्सन्ति, अतिक्कन्तसूकरमूलं दत्वा किं ओपातो खणित्वा दातब्बोति? न दातब्बो. अथ किं चोदियमानस्स उभिन्नं धुरनिक्खेपेन पाराजिकं होतीति? न होति, केवलं कप्पियपरिक्खारं दत्वा तोसेतब्बोव सामिको, एसेव नयो अञ्ञेसुपि एवरूपेसूति नो तक्कोति आचरियो. ‘‘तदहेव वा दुतियदिवसे वा मद्दन्तो गच्छती’’ति वुत्तं. गुम्बे खिपति, भण्डदेय्यमेवाति ¶ अवस्सं पविसनके सन्धाय वुत्तं. एत्थ एकस्मिं विहारे परचक्कादिभयं आगतं. मूलवत्थुच्छेदन्ति ‘‘सब्बसेनासनं एते इस्सरा’’ति वचनतो इतरे अनिस्सराति दीपितं होति.
१५६. आरामरक्खकाति विस्सट्ठवसेन गहेतब्बं. अधिप्पायं ञत्वाति एत्थ यस्स दानं पटिग्गण्हन्तं भिक्खुं, भागं वा सामिका न रक्खन्ति न दण्डेन्ति, तस्स दानं अप्पटिच्छादेत्वा ¶ गहेतुं वट्टतीति इध सन्निट्ठानं. तम्पि ‘‘न वट्टति सङ्घिके’’ति वुत्तं. अयमेव भिक्खु इस्सरोति यत्थ सो इच्छति, तत्थ अत्तञातहेतुं लभति किर अत्थो. अपिच ‘‘दहरो’’ति वदन्ति. सवत्थुकन्ति सह भूमियाति वुत्तं होति. ‘‘गरुभण्डं होती’’ति वत्वा ‘‘तिणमत्तं पन न दातब्ब’’न्ति वुत्तं, तं किन्तु गरुभण्डन्ति चे, अरक्खियअगोपियट्ठाने, विनस्सनकभावे च ठितं सन्धाय वुत्तं. कप्पियेपि चाति वत्वा, अवत्वा वा गहणयुत्ते मातादिसन्तकेपि थेय्यचित्तुप्पादेन. इदं पन सिक्खापदं ‘‘राजापिमेसं अभिप्पसन्नो’’ति (पारा. ८६) वचनतो लाभग्गमहत्तं, वेपुल्लमहत्तञ्च पत्तकाले पञ्ञत्तन्ति सिद्धं.
दुतियपाराजिकवण्णना निट्ठिता.
३. ततियपाराजिकं
पठमपञ्ञत्तिनिदानवण्णना
१६२. तीहि सुद्धेनाति एत्थ तीहीति निस्सक्कवचनं वा होति, करणवचनं वा. निस्सक्कपक्खे कायवचीमनोद्वारेहि सुद्धेन. तथा दुच्चरितमलेहि विसमेहि पपञ्चेहीतिआदिना नयेन सब्बकिलेसत्तिकेहि बोधिमण्डे एव सुद्धेनाति योजेतब्बं. करणपक्खे तीहीति कायवचीमनोद्वारेहि सुद्धेन. तथा तीहि सुचरितेहि, तीहि विमोक्खेहि, तीहि भावनाहि, तीहि सीलसमाधिपञ्ञाहि सुद्धेनाति सब्बगुणत्तिकेहि योजेतब्बं. विभावितन्ति देसनाय वित्थारितं, विभूतं वा कतं विहितं, पञ्ञत्तं वा होति. संवण्णनाति वत्तमानसमीपे वत्तमानवचनं.
न ¶ केवलं राजगहमेव, इदम्पि नगरं. सपरिच्छेदन्ति सपरियन्तन्ति अत्थो. सपरिक्खेपन्ति एके. ‘‘हंसवट्टकच्छदनेनाति हंसपरिक्खेपसण्ठानेना’’ति लिखितं. कायविच्छिन्दनियकथन्ति अत्तनो अत्तभावे, परस्स वा अत्तभावे छन्दरागप्पहानकरं विच्छिन्दनकरं धम्मकथं कथेति. असुभा चेव सुभाकारविरहितत्ता. असुचिनो च दोसनिस्सन्दनपभवत्ता. पटिकूला च जिगुच्छनीयत्ता पित्तसेम्हादीसु आसयतो. असुभाय वण्णन्ति ¶ असुभाकारस्स, असुभकम्मट्ठानस्स वा वित्थारं भासति. सामिअत्थे हेतं सम्पदानवचनं. असुभन्ति असुभनिमित्तस्स आविभावाय पच्चुपट्ठानाय वित्थारकथासङ्खातं वण्णं भासभीति अत्थो. तेसंयेव आदिमज्झपरियोसानानं दसहि लक्खणेहि सम्पन्नं किलेसचोरेहि अनभिभवनीयत्ता झानचित्तं मञ्जूसं नाम.
तत्रिमानीति एत्थायं पिण्डत्थो – यस्मिं वारे पठमं झानं एकचित्तक्खणिकं उप्पज्जति, तं सकलम्पि जवनवारं अनुलोमपरिकम्मउपचारगोत्रभुअप्पनाप्पभेदं एकत्तनयेन ‘‘पठमं झान’’न्ति गहेत्वा तस्स पठमज्झानस्स अप्पनापटिपादिकाय खिप्पादिभेदाय अभिञ्ञाय अधिगताय किच्चनिप्फत्तिं उपादाय आगमनवसेन पटिपदाविसुद्धि आदीति वेदितब्बा. तत्रमज्झत्तुपेक्खाय किच्चनिप्फत्तिवसेन उपेक्खानुब्रूहना मज्झेति वेदितब्बा. परियोदापकञाणस्स किच्चनिप्फत्तिवसेन सम्पहंसना परियोसानन्ति वेदितब्बं. तत्थ आदिचित्ततो पट्ठाय याव पठमज्झानस्स उप्पादक्खणं, एतस्मिं अन्तरे पटिपदाविसुद्धीति वेदितब्बा. उप्पादठितिक्खणेसु उपेक्खानुब्रूहना, ठितिभङ्गक्खणेसु सम्पहंसनाति वेदितब्बा. लक्खीयति एतेनाति लक्खणन्ति कत्वा ‘‘विसुद्धिपटिपत्तिपक्खन्दने’’तिआदिना पुब्बभागो लक्खीयति, तिविधेन अज्झुपेक्खनेन मज्झं लक्खीयति, चतुब्बिधाय सम्पहंसनाय परियोसानं लक्खीयतीति. तेन वुत्तं ‘‘दस लक्खणानी’’ति.
पारिबन्धकतोति नीवरणसङ्खातपारिबन्धकतो विसुद्धत्ता गोत्रभुपरियोसानं पुब्बभागजवनचित्तं ‘‘चित्तविसुद्धी’’ति वुच्चति. तथा विसुद्धत्ता तं चित्तं मज्झिमं समाधिनिमित्तसङ्खातं अप्पनासमाधिं तदत्थाय उपगच्छमानं एकसन्ततिवसेन परिणामेन्तं पटिपज्जति नाम. एवं पटिपन्नस्स तस्स तत्थ समथनिमित्ते ¶ पक्खन्दनं तब्भावूपगमनं होतीति कत्वा ‘‘तत्थ चित्तपक्खन्दन’’न्ति वुच्चति. एवं ताव पठमज्झानुप्पादक्खणे एव आगमनवसेन पटिपदाविसुद्धि वेदितब्बा. एवं विसुद्धस्स अप्पनाप्पत्तस्स पुन विसोधने ब्यापाराभावा अज्झुपेक्खनं होति. समथप्पटिपन्नत्ता पुन समाधाने ब्यापाराभावा च समथप्पटिपन्नस्स अज्झुपेक्खनं होति. किलेससंसग्गं पहाय एकन्तेन उपट्ठितत्ता पुन एकत्तुपट्ठाने ब्यापारासम्भवतो एकत्तुपट्ठानस्स अज्झुपेक्खनं होति. तत्थ जातानन्ति तस्मिं चित्ते जातानं समाधिपञ्ञानं युगनद्धभावेन अनतिवत्तनट्ठेन नानाकिलेसेहि विमुत्तत्ता. सद्धादीनं इन्द्रियानं विमुत्तिरसेनेकरसट्ठेन अनतिवत्तनेकसभावानं तेसं द्विन्नं उपगतं तज्जं तस्सारुप्पं तदनुरूपं वीरियं तथा चित्तं योगी वाहेति पवत्तेतीति कत्वा तदुपगवीरियवाहनट्ठेन च विसेसभागियभावत्ता आसेवनट्ठेन च सम्पहंसना होतीति अत्थो वेदितब्बो. अपिचेत्थ ‘‘अनन्तरातीतं ¶ गोत्रभुचित्तं एकसन्ततिवसेन परिणामेन्तं पटिपज्जति नामा’’ति लिखितं. तत्थ हि परिणामेन्तं पटिपज्जतीति एतानि वचनानि अतीतस्स न सम्भवन्ति, यञ्च तदनन्तरं लिखितं ‘‘अप्पनासमाधिचित्तं उपगच्छमानं गोत्रभुचित्तं तत्थ पक्खन्दति नामा’’ति. इमिनापि तं न युज्जति, ‘‘पटिपत्तिक्खणे एव अतीत’’न्ति वुत्तत्ता ‘‘गोत्रभुचित्तं तत्थ पक्खन्दती’’ति वचनमेव विरुज्झतीति आचरियो. ‘‘एकचित्तक्खणिकम्पि लोकुत्तरचित्तं आसेवति भावेति बहुलीकरोती’’ति वुत्तत्ता ‘‘एकचित्तक्खणिकस्सापि झानस्स एतानि दस लक्खणानी’’ति वुत्तं. ‘‘ततो पट्ठाय आसेवना भावना एवा’’तिपि वुत्तं. ‘‘अधिट्ठानसम्पन्नन्ति अधिट्ठानेन सहगत’’न्ति लिखितं. तस्सत्थो – यञ्च ‘‘आदिमज्झपरियोसानसङ्खात’’न्ति वुत्तं, तं तेसं तिण्णम्पि कल्याणकताय समन्नागतत्ता तिविधकल्याणकतञ्च. एवं तिविधचित्तं तदधिगममूलकानं गुणानं, उपरिझानाधिगमस्स वा पदट्ठानट्ठेन अधिट्ठानं होति, तस्मा चित्तस्स अधिट्ठानभावेन सम्पन्नत्ता अधिट्ठानसम्पन्नं नामाति.
अद्धमासं पटिसल्लीयितुन्ति एत्थ आचरिया एवमाहु ‘‘भिक्खूनं अञ्ञमञ्ञवधदस्सनसवनसम्भवे सत्थुनो सति तस्स उपद्दवस्स अभावे उपायाजाननतो ‘अयं असब्बञ्ञू’ति हेतुपतिरूपकमहेतुं वत्वा धम्मिस्सरस्सापि तथागतस्स कम्मेस्वनिस्सरियं असम्बुज्झमाना असब्बदस्सितमधिच्चमोहा बहुजना अवीचिपरायना भवेय्युं, तस्मा सो भगवा ¶ पगेव तेसं भिक्खूनं अञ्ञमञ्ञं वधमानभावं ञत्वा तदभावोपायाभावं पन सुविनिच्छिनित्वा तत्थ पुथुज्जनानं सुगतिलाभहेतुमेवेकं कत्वा असुभदेसनाय वा रूपसद्ददस्सनसवनेहि निप्पयोजनेहि विरमित्वा पगेव ततो विरमणतो, सुगतिलाभहेतुकरणतो, अवस्सं पञ्ञापितब्बाय ततियपाराजिकपञ्ञत्तिया वत्थागमदस्सनतो च अत्तनो सब्बदस्सितं परिक्खकानं पकासेन्तो विय तमद्धमासं वेनेय्यहितनिप्फत्तिया फलसमापत्तिया अवकासं कत्वा विहरितुकामो ‘इच्छामहं, भिक्खवे, अद्धमासं पटिसल्लीयितु’न्तिआदिमाहा’’ति. आचरिया नाम बुद्धमित्तत्थेरधम्मसिरित्थेरउपतिस्सत्थेरादयो गणपामोक्खा, अट्ठकथाचरियस्स च सन्तिके सुतपुब्बा. ततो अञ्ञे एकेति वेदितब्बा. ‘‘सकेन कायेन अट्टीयन्ति…पे… भविस्सन्ती’’ति इदं परतो ‘‘ये ते भिक्खू अवीतरागा, तेसं तस्मिं समये होति एव भयं, होति लोमहंसो, होति छम्भितत्त’’न्ति इमिना न युज्जति, इदञ्च भगवतो असुभकथारम्मणप्पयोजनेन न समेतीति चे? न, तदत्थाजाननतो. सकेन कायेन अट्टीयन्तानम्पि तेसं अरियमग्गेन अप्पहीनसिनेहत्ता खीणासवानं विय मरणं पटिच्च अभयं न होति, भयञ्च पन असुभभावनानुयोगानुभावेन मन्दीभूतं ¶ अनट्टीयन्तानं विय न महन्तं हुत्वा चित्तं मोहेसि. अपायुपगे ते सत्ते नाकासीति एवमत्थो वेदितब्बो. अथ वा इदं पुरिमस्स कारणवचनं, यस्मा तेसं तस्मिं समये होति एव भयं, छम्भितत्तं, लोमहंसो च, तस्मा ‘‘तेन खो पन समयेन भगवा असुभकथं कथेती’’तिआदि वुत्तन्ति.
अथ वा सकेन कायेन अट्टीयन्तानम्पि तेसं होति एव भयं, महानुभावा वीतरागाति खीणासवानं महन्तं विसेसं दस्सेति, अतिदुप्पसहेय्यमिदं मरणभयं, यतो एवंविधानम्पि अवीतरागत्ता भयं होतीतिपि दस्सेति. तदञ्ञे तेसं भिक्खूनं पञ्चसतानं अञ्ञतरा. तेनेदं दीपेति ‘‘तं तथा आगतं असिहत्थं वधकं पस्सित्वा तदञ्ञेसम्पि होति एव भयं, पगेव तेसन्ति कत्वा भगवा पठममेव तेसं असुभकथं कथेसि, परतो तेसं नाहोसि. एवं महानिसंसा नेसं असुभकथा आसी’’ति. यो पनेत्थ पच्छिमो नयो ¶ , सो ‘‘तेसु किर भिक्खूसु केनचिपि कायविकारो वा वचीविकारो वा न कतो, सब्बे सता सम्पजाना दक्खिणेन पस्सेन निपज्जिंसू’’ति इमिना अट्ठकथावचनेन समेति.
अपरे पनाहूति कुलद्धिपटिसेधनत्थं वुत्तं. ‘‘अयं किर लद्धी’’ति वचनं ‘‘मारधेय्यंनातिक्कमिस्सती’’ति वचनेन विरुज्झतीति चे? न विरुज्झति. कथं? अयं भिक्खू अघातेन्तो मारविसयं अतिक्कमिस्सति अकुसलकरणतो च. घातेन्तो पन मारधेय्यं नातिक्कमिस्सति बलवत्ता कम्मस्साति सयं मारपक्खिकत्ता एवं चिन्तेत्वा पन ‘‘ये न मता, ते संसारतो न मुत्ता’’ति अत्तनो च लद्धि, तस्मा तं तत्थ उभयेसं मग्गे नियोजेन्ती एवमाह, तेनेव ‘‘मारपक्खिका मारेन समानलद्धिका’’ति अवत्वा ‘‘मारस्सा नुवत्तिका’’ति वुत्ता. ‘‘इमिना किं वुत्तं होति? यस्मा मारस्स अनुवत्ति, तस्मा एवं चिन्तेत्वापि अत्तनो लद्धिवसेन एवमाहा’’ति केचि लिखन्ति. मम सन्तिके एकतो उपट्ठानमागच्छन्ति, अत्तनो अत्तनो आचरियुपज्झायानं सन्तिके उद्देसादिं गण्हाति.
आनापानस्सतिसमाधिकथावण्णना
१६५. अयम्पि खो, भिक्खवेति इमिना किं दस्सेति? येसं एवमस्स ‘‘भगवता आचिक्खितकम्मट्ठानानुयोगपच्चया तेसं भिक्खूनं जीवितक्खयो आसी’’ति, तेसं तं मिच्छागाहं निसेधेति. केवलं तेसं भिक्खूनं पुब्बे कतकम्मपच्चयाव जीवितक्खयो आसि, इदं पन कम्मट्ठानं तेसं केसञ्चि अरहत्तप्पत्तिया, केसञ्चि अनागामिसकदागामिसोतापत्तिफलप्पत्तिया ¶ , केसञ्चि पठमज्झानाधिगमाय, केसञ्चि विक्खम्भनतदङ्गप्पहानेन अत्तसिनेहपअयादानाय उपनिस्सयो हुत्वा, केसञ्चि सुगतियं उप्पत्तिया उपनिस्सयो अहोसीति सात्थिकाव मे असुभकथा, किन्तु ‘‘साधु, भन्ते भगवा, अञ्ञं परियायं आचिक्खतू’’ति आनन्देन याचितत्ता अञ्ञं परियायं आचिक्खामि, यथा वो पुब्बे आचिक्खितअसुभकम्मट्ठानानुयोगा, एवं अयम्पि खो भिक्खवेति योजना वेदितब्बा. ‘‘अस्सासवसेन उपट्ठानं सती’’ति वुत्तं. सा हि तं अस्सासं, पस्सासं वा आरम्मणं कत्वा पुब्बभागे, अपरभागे पन अस्सासपस्सासपभवनिमित्तं आरम्मणं कत्वा उपट्ठातीति च तथा वुत्ता.
असुभे ¶ पवत्तं असुभन्ति वा पवत्तं भावनाकम्मं असुभकम्मं, तदेव अञ्ञस्स पुनप्पुनं उप्पज्जनकस्स कारणट्ठेन ठानत्ता असुभकम्मट्ठानं, आरम्मणं वा असुभकम्मस्स पदट्ठानट्ठेन ठानन्ति असुभकम्मट्ठानन्ति इध असुभज्झानं, तेनेव ‘‘ओळारिकारम्मणत्ता’’ति वुत्तं. पटिवेधवसेनाति वितक्कादिअङ्गपटिलाभवसेन. आरम्मणसन्ततायाति अनुक्कमेन सन्तकालं उपादाय वुत्तकायदरथप्पटिपस्सद्धिवसेन निब्बुतो. परिकम्मं वाति कसिणपरिकम्मं किर निमित्तुप्पादपरियोसानं. तदा हि निरस्सादत्ता असन्तं, अप्पणिहितञ्च. यथा उपचारे नीवरणविगमेन, अङ्गपातुभावेन च सन्तता होति, न तथा इध, इदं पन ‘‘आदिसमन्नाहारतो’’ति वुत्तं. दुतियविकप्पे असेचनकोति अतित्तिकरो, तेन वुत्तं ‘‘ओजवन्तो’’ति. चेतसिकसुखं झानक्खणेपि अत्थि, एवं सन्तेपि ‘‘उभोपि झाना वुट्ठितस्सेव गहेतब्बा’’ति वुत्तं. समथेन सकसन्ताने अविक्खम्भिते. इतरथा पापकानं झानेन सहुप्पत्ति सिया. खन्धादीनं लोकुत्तरपादकत्ता निब्बेधभागियं, विसेसेन यस्स निब्बेधभागियं होति, तं सन्धाय वा. ‘‘अनिच्चानुपस्सीतिआदिचतुक्कवसेन अनुपुब्बेन अरियमग्गवुड्ढिप्पत्तो समुच्छिन्दति, सेसानमेतं नत्थी’’ति लिखितं.
तथाभावपटिसेधनो चाति सोळसवत्थुकस्स तित्थियानं नत्थिताय वुत्तं. सब्बपठमानं पन चतुन्नं पदानं वसेन लोकियज्झानमेव तेसं अत्थि, तस्मिं लोकुत्तरपदट्ठानं नत्थि एव. ‘‘फलमुत्तमन्ति फले उत्तम’’न्ति वुत्तं. उतुत्तयानुकूलन्ति गिम्हे अरञ्ञे, हेमन्ते रुक्खमूले, वसन्तकाले सुञ्ञागारे गतो. सेम्हधातुकस्स अरञ्ञं, पित्तधातुकस्स रुक्खमूलं, वातधातुकस्स सुञ्ञागारं अनुकूलं. मोहचरितस्स अरञ्ञं अनुकूलं महाअरञ्ञे चित्तं न सङ्कुटति, दोसचरितस्स रुक्खमूलं, रागचरितस्स सुञ्ञागारं. ठानचङ्कमानि उद्धच्चपक्खिकानि, सयनं लीनपक्खिकं, पल्लङ्काभुजनेन निसज्जाय दळ्हभावं, उजुकायं पणिधानेन अस्सासपस्सासानं पवत्तनसुखं ‘‘परिमुखं सति’’न्ति इमिना आरम्मणपरिग्गहूपायं दस्सेति. कारीति करणसीलो ¶ . एतस्स विभङ्गे ‘‘अस्ससति पस्ससती’’ति अवत्वा ‘‘सतो कारी’’ति वुत्तं. तस्मा ‘‘अस्ससति पस्ससती’’ति ¶ वुत्ते ‘‘पठमचतुक्कं एव लब्भति, न सेसानी’’ति च ‘‘दीघंअस्सासवसेनाति अलोपसमासं कत्वा’’इति च ‘‘एकत्थताय अविक्खेप’’न्ति च ‘‘असम्भोगवसेन पजानतो’’ति च ‘‘तेन ञाणेना’’ति च ‘‘पजानतोति वुत्तञाणेना’’ति च ‘‘सतोकारीति सतिसम्पजञ्ञाहिकारी’’ति च ‘‘पटिनिस्सग्गानुपस्सिनो अस्सासाव पटिनिस्सग्गानुपस्सिअस्सासा’’ति च लिखितं. उप्पटिपाटिया आगतम्पि युज्जतेव, तेन ठानेन पटिसिद्धं. तालुं आहच्च निब्बायनतो किर पोतको सम्पतिजातोव खिपितसद्दं करोति, छन्दपामोज्जवसेन छ पुरिमा तयोति नव. एकेनाकारेनाति अस्सासवसेन वा पस्सासवसेन वा एवं आनापानस्सतिं भावयतो काये कायानुपस्सनासतिकम्मट्ठानभावना सम्पज्जति.
कायोति अस्सासपस्सासा. उपट्ठानं सति. दीघन्ति सीघं गतं अस्सासपस्सासं. अद्धानसङ्खातेति कालसङ्खाते विय कालकोट्ठासेति अत्थो, दीघकाले वाति अत्थो. एको हि अस्सासमेवूपलक्खेति, एको पस्सासं, एको उभयं, तस्मा ‘‘विभागं अकत्वा’’ति वा वुत्तं, छन्दोति एवं अस्सासतो, पस्सासतो च अस्सादो उप्पज्जति, तस्स वसेन कत्तुकम्यताछन्दो उप्पज्जति. ततो पामोज्जन्ति. अस्सासपस्सासानं दुविञ्ञेय्यविसयत्ता चित्तं विवत्तति, गणनं पहाय फुट्ठट्ठानमेव मनसि करोन्तस्स केवलं उपेक्खाव सण्ठाति. चत्तारो वण्णाति ‘‘पत्तस्स तयो वण्णा’’तिआदीसु विय चत्तारो सण्ठानाति अत्थो.
तथाभूतस्साति आनापानस्सतिं भावयतो. संवरोति सतिसंवरो. अथ वा पठमेन झानेन नीवरणानं, दुतियेन वितक्कविचारानं, ततियेन पीतिया, चतुत्थेन सुखदुक्खानं, आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय, पटिघसञ्ञाय, नानत्तसञ्ञाय वा पहानं. ‘‘सीलन्ति वेरमणि सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सील’’न्ति (पटि. म. १.३९ थोकं विसदिसं) वुत्तविधिनापेत्थ अत्थो दट्ठब्बो. ‘‘अत्थतो तथा तथा पवत्तधम्मा उपधारणसमाधानसङ्खातेन सीलनट्ठेन सीलन्ति वुच्चन्ती’’ति वुत्तं. तथा ‘‘अयं इमस्मिं अत्थे अधिप्पेता सिक्खा’’ति एत्थापि चेतनासीलमेव, कत्थचि विरतिसीलम्पीति अत्थो दट्ठब्बो. अञ्ञथा पण्णत्तिवज्जेसुपि सिक्खापदेसु विरतिप्पसङ्गो अहोसि ¶ , पातिमोक्खसंवरसंवुतो विहरतीति कत्वा तस्सापि विरतिप्पसङ्गो. तस्मिं आरम्मणेति आनापानारम्मणे. ताय सतियाति तत्थ उप्पन्नसतिया. ‘‘तेन मनसिकारेनाति आवज्जनेना’’ति लिखितं. एतेन नानावज्जनप्पवत्तिदीपनतो नानाजवनवारेहिपि सिक्खति नामाति दीपितं होति, येन पन मनसिकारेन ¶ वा. ञाणुप्पादनादीसूति एत्थ आदिसद्देन याव परियोसानं वेदितब्बं. ‘‘तत्राति तस्मिं आनापानारम्मणे. एवन्ति इदानि वत्तब्बनयेना’’ति लिखितं. तत्राति तेसं अस्सासपस्सासानं वा. तञ्हि ‘‘पुब्बे अपरिग्गहितकाले’’ति इमिना सुट्ठु समेति. ‘‘पठमवादो दीघभाणकानं. ते हि ‘पठमज्झानं लभित्वा नानासने निसीदित्वा दुतियत्थाय वायामतो उपचारे वितक्कविचारवसेन ओळारिकचित्तप्पवत्तिकाले पवत्तअस्सासपस्सासवसेन ओळारिका’ति वदन्ति. ‘मज्झिमभाणका झानलाभिस्स समापज्जनकाले, एकासनपटिलाभे च उपरूपरि चित्तप्पवत्तिया सन्तभावतो पठमतो दुतियस्सुपचारे सुखुमतं वदन्ती’’’ति लिखितं.
विपस्सनायं पनाति चतुधातुववत्थानमुखेन अभिनिविट्ठस्स अयं कमो, अञ्ञस्स चाति वेदितब्बं. एत्तकं रूपं, न इतो अञ्ञन्ति दस्सनं सन्धाय ‘‘सकलरूपपरिग्गहे’’ति वुत्तं. रूपारूपपरिग्गहेति एत्थ अनिच्चतादिलक्खणारम्मणिकभङ्गानुपस्सनतो पभुति बलवती विपस्सना. पुब्बे वुत्तनयेनाति सब्बेसंयेव पन मतेन अपरिग्गहितकालेतिआदिना. सोधना नाम विस्सज्जनं. अस्साति ‘‘पस्सम्भयं कायसङ्खार’’न्ति पदस्स.
पुरतो नमना आनमना. तिरियं नमना विनमना. सुट्ठु नमना सन्नमना. पच्छा नमना पणमना. जाणुके गहेत्वा ठानं विय इञ्जनाति आनमनादीनं आविभावत्थमुत्तन्ति वेदितब्बं. यथारूपेहि आनमनादि वा कम्पनादि वा होति, तथारूपे पस्सम्भयन्ति सम्बन्धो. इति किराति इति चे. एवं सन्तेति सन्तसुखुमम्पि चे पस्सम्भति. पभावनाति उप्पादनं. अस्सासपस्सासानं वूपसन्तत्ता आनापानस्सतिसमाधिस्स भावना न होति. यस्मा तं नत्थि, तस्मा न समापज्जति, समापत्तिया अभावेन न वुट्ठहन्ति. इति किराति एवमेतं ताव वचनन्ति तदेतं ¶ . सद्दोव सद्दनिमित्तं, ‘‘सतो अस्ससति सतो पस्ससती’’ति पदानि पतिट्ठपेत्वा द्वत्तिंसपदानि चत्तारि चतुक्कानि वेदितब्बानि.
अप्पटिपीळनन्ति तेसं किलेसानं अनुप्पादनं किञ्चापि चेतियङ्गणवत्तादीनिपि अत्थतो पातिमोक्खसंवरसीले सङ्गहं गच्छन्ति ‘‘यस्स सिया आपत्ती’’ति (महाव. १३४) वचनतो. तथापि ‘‘न ताव, सारिपुत्त, सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिसति पातिमोक्खं, याव न इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ती’’ति एत्थ अनधिप्पेतत्ता ‘‘आभिसमाचारिक’’न्ति वुत्तं. ‘‘यं पनेत्थ आपत्तिट्ठानियं न होति, तं अमिस्समेवा’’ति वुत्तं.
यथावुत्तेनाति ¶ योगानुयोगकम्मस्स पदट्ठानत्ता. सल्लहुकवुत्ति अट्ठपरिक्खारिको. पञ्चसन्धिकं कम्मट्ठानन्ति एत्थ झानम्पि निमित्तम्पि तदत्थजोतिकापि परियत्ति इध कम्मट्ठानं नाम. गमनागमनसम्पन्नतादि सेनासनं. संकिलिट्ठचीवरधोवनादयो खुद्दकपलिबोधा. ‘‘अन्तरा पतितं नु खो’’ति विकम्पति.
अज्झत्तं विक्खेपगतेनाति नियकज्झत्ते विक्खेपगतेन. सारद्धा असमाहितत्ता. उपनिबन्धनथम्भमूलं नाम नासिकग्गं, मुखनिमित्तं वा. तत्थेवाति नासिकग्गादिनिमित्ते. ‘‘दोलाफलकस्स एकपस्से एव उभो कोटियो मज्झञ्च पस्सती’’ति वदन्ति.
इध पनाति ककचूपमे. देसतोति फुसनकट्ठानतो. ‘‘निमित्तं पट्ठपेतब्बन्ति निमित्ते सति पट्ठपेतब्बा’’ति वुत्तं. गरूहि भावेतब्बत्ता गरुकभावनं. एकच्चे आहूति एकच्चे झायिनो आहु.
‘‘सञ्ञानानताया’’ति वचनतो एकच्चेहि वुत्तम्पि पमाणमेव, सङ्गीतितो पट्ठाय अट्ठकथाय अनागतत्ता तथा वुत्तं. ‘‘मय्हं तारकरूपं नु खो उपट्ठाती’’तिआदिपरिकप्पे असतिपि धातुनानत्तेन एतासं धातूनं उप्पत्ति विय केवलं भावयतो तथा तथा उपट्ठाति. ‘‘न निमित्त’न्ति वत्तुं न वट्टति सम्पजानमुसावादत्ता’’ति वुत्तं. कम्मट्ठानन्ति इध वुत्तपटिभागनिमित्तमेव.
निमित्ते ¶ पटिभागे. नानाकारन्ति ‘‘चत्तारो वण्णा वत्तन्ती’’ति वुत्तनानाविधतं. विभावयन्ति जानं पकासयं. अस्सासपस्सासेति ततो सम्भूते निमित्ते, अस्सासपस्सासे वा नानाकारं. निमित्ते हि चित्तं ठपेन्तोव नानाकारतञ्च विभावेति, अस्सासपस्सासे वा सकं चित्तं निबन्धतीति वुच्चति. तारकरूपादिवण्णतो. कक्खळत्तादिलक्खणतो.
अट्ठकथासु पटिक्खित्तन्ति आसन्नभवङ्गत्ताति कारणं वत्वा सीहळट्ठकथासु पटिक्खित्तं. कस्मा? यस्मा छट्ठे, सत्तमे वा अप्पनाय सति मग्गवीथियं फलस्स ओकासो न होति, तस्मा. इध होतूति चे? न, लोकियप्पनापि हि अप्पनावीथिम्हि लोकुत्तरेन समानगतिकावाति पटिलद्धज्झानोपि भिक्खु दिट्ठधम्मसुखविहारत्थाय झानं समापज्जित्वा सत्ताहं निसीदितुकामो चतुत्थे, पञ्चमे वा अप्पेत्वा निसीदति, न छट्ठे, सत्तमे वा. तत्थ हि ¶ अप्पना. ततो परं अप्पनाय आधारभावं न गच्छति. आसन्नभवङ्गत्ता चतुत्थं, पञ्चमं वा गच्छति थले ठितघटो विय जवनानमन्तरे ठितत्ताति किर आचरियो.
पुथुत्तारम्मणानि अनावज्जित्वा झानङ्गानेव आवज्जनं आवज्जनवसी नाम. ततो परं चतुन्नं, पञ्चन्नं वा पच्चवेक्खणचित्तानं उप्पज्जनं, तं पच्चवेक्खणवसी नाम. तेनेव ‘‘पच्चवेक्खणवसी पन आवज्जनवसिया एव वुत्ता’’ति वुत्तं. समापज्जनवसी नाम यत्तकं कालं इच्छति तत्तकं समापज्जनं, तं पन इच्छितकालपरिच्छेदं पतिट्ठापेतुं समत्थताति. ‘‘अधिट्ठानवसिया वुट्ठानवसिनो अयं नानत्तं अधिट्ठानानुभावेन जवनं जवति, वुट्ठानानुभावेन पन अधिप्पेततो अधिकं जवती’’तिपि वदन्ति. अपिच पथवीकसिणादिआरम्मणं आवज्जित्वा जवनञ्च जवित्वा पुन आवज्जित्वा ततो पञ्चमं झानं चित्तं होति, अयं किर उक्कट्ठपरिच्छेदो. भगवतो पन आवज्जनसमनन्तरमेव झानं होतीति सब्बं अनुगण्ठिपदे वुत्तं.
‘‘वत्थुन्ति हदयवत्थुं. द्वारन्ति चक्खादि. आरम्मणन्ति रूपादी’’ति लिखितं. यथापरिग्गहितरूपारम्मणं वा विञ्ञाणं पस्सति, अञ्ञथापि पस्सति. कथं? ‘‘यथापरिग्गहितरूपवत्थुद्वारारम्मणं वा’’ति वुत्तं. यथापरिग्गहितरूपेसु वत्थुद्वारारम्मणानि यस्स विञ्ञाणस्स, तं विञ्ञाणं यथापरिग्गहितरूपवत्थुद्वारारम्मणं ¶ तम्पि पस्सति, एकस्स वा आरम्मणसद्दस्स लोपो दट्ठब्बोति च मम तक्को विचारेत्वाव गहेतब्बो.
ततो परं तीसु चतुक्केसु द्वे द्वे पदानि एकमेकं कत्वा गणेतब्बं. समथेन आरम्मणतो विपस्सनावसेन असम्मोहतो पीतिपटिसंवेदनमेत्थ वेदितब्बं. ‘‘दुक्खमेतं ञाण’’न्तिआदीसु पन ‘‘आरम्मणतो असम्मोहतो’’ति यं वुत्तं, इध ततो वुत्तनयतो उप्पटिपाटिया वुत्तं. तत्थ हि येन मोहेन तं दुक्खं पटिच्छन्नं, न उपट्ठाति, तस्स विहतत्ता वा एवं पवत्ते ञाणे यथारुचि पच्चवेक्खितुं इच्छितिच्छितकाले समत्थभावतो वा दुक्खादीसु तीसु असम्मोहतो ञाणं वुत्तं. निरोधे आरम्मणतो तंसम्पयुत्ता पीतिपटिसंवेदना असम्मोहतो न सम्भवति मोहप्पहानाभावा, पटिसम्भिदापाळिविरोधतो च. तत्थ ‘‘दीघं अस्सासवसेना’’तिआदि आरम्मणतो दस्सेतुं वुत्तं. ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति तदारम्मणस्स पटिसंविदितत्ताति एत्थ अधिप्पायो. ‘‘आवज्जतो’’तिआदि असम्मोहतो पीतिपटिसंवेदनं दस्सेतुं वुत्तं. अनिच्चादिवसेन जानतो, पस्सतो, पच्चवेक्खतो ¶ च. तदधिमुत्ततावसेन अधिट्ठहतो, अधिमुच्चतो, तथा वीरियादिं समादहतो खणिकसमाधिना.
अभिञ्ञेय्यन्ति ञातपरिञ्ञाय. परिञ्ञेय्यन्ति तीरणपरिञ्ञाय. सब्बञ्हि दुक्खसच्चं अभिञ्ञेय्यं, परिञ्ञेय्यञ्च. तत्र चायं पीतीति लिखितं. अभिञ्ञेय्यन्तिआदि मग्गक्खणं सन्धायाहाति वुत्तं. मग्गेन असम्मोहसङ्खातविपस्सनाकिच्चनिप्फत्तितो मग्गोपि अभिञ्ञेय्यादिआरम्मणं करोन्तो विय वुत्तो. विपस्सनाभूमिदस्सनत्थन्ति समथे कायिकसुखाभावा वुत्तं. द्वीसु चित्तसङ्खारपदेसूति चित्तसङ्खारपटिसंवेदी…पे… सिक्खति पस्सम्भयं चित्तसङ्खारपटिसंवेदी…पे… सिक्खतीति एतेसु. मोदनादि सब्बं पीतिवेवचनं. अनिच्चानुपस्सनादि किलेसे, तम्मूलके खन्धाभिसङ्खारे. एवं भावितोति न चतुक्कपञ्चकज्झाननिब्बत्तनेन भावितो. एवं सब्बाकारपरिपुण्णं कत्वा भावितो. विपस्सनामग्गपच्चवेक्खणकालेसुपि पवत्तअस्सासमुखेनेव सब्बं दस्सितं उपायकुसलेन भगवता.
१६८. कस्मा इदं वुच्चति अम्हेहीति अधिप्पायो.
पदभाजनीयवण्णना
१७२. उस्सुक्कवचनन्ति ¶ पाकटसद्दसञ्ञा किर, समानकपदन्ति वुत्तं होति. ‘‘सुत्वा भुञ्जन्ती’’ति एत्थ विय सञ्चिच्च वोरोपेतुकामस्स सञ्चिच्चपदं वोरोपनपदस्स उस्सुक्कं, सञ्चेतना च जीविता वोरोपनञ्च एकस्सेवाति वुत्तं होति. न केवलं चेतसिकमत्तेनेव होति, पयोगोपि इच्छितब्बो एवाति दस्सेतुं वुत्तानीति किर उपतिस्सत्थेरो. ‘‘जानित्वा सञ्जानित्वा चेच्च अभिवितरित्वा’’ति वत्तब्बे ‘‘जानन्तो…पे… वीतिक्कमो’’ति वोरोपनम्पि दस्सितं, तस्मा ब्यञ्जने आदरं अकत्वा अत्थो दस्सितो. वीतिक्कमसङ्खातत्थसिद्धिया हि पुरिमचेतना अत्थसाधिका होति. सब्बसुखुमअत्तभावन्ति रूपं सन्धाय वुत्तं, न अरूपं. अत्तसङ्खातानञ्हि अरूपानं खन्धविभङ्गे (विभ. १ आदयो) विय इध ओळारिकसुखुमता अनधिप्पेता. मातुकुच्छिस्मिन्ति येभुय्यवचनं, ओपपातिकमनुस्सेपि पाराजिकमेव, अरूपकाये उपक्कमाभावा तग्गहणं कस्माति चे? अरूपक्खन्धेन सद्धिं तस्सेव रूपकायस्स जीवितिन्द्रियसम्भवतो. तेन सजीवकोव मनुस्सविग्गहोपि नाम होतीति सिद्धं. एत्थ मातुकुच्छिस्मिन्ति मनुस्समातुया वा तिरच्छानमातुया वा. वुत्तञ्हि परिवारे (परि. ४८०) –
‘‘इत्थिं ¶ हने च मातरं, पुरिसञ्च पितरं हने;
मातरं पितरं हन्त्वा, न तेनानन्तरं फुसे;
पञ्हा मेसा कुसलेहि चिन्तिता’’ति.
पठमन्ति पटिसन्धिचित्तमेव. एकभवपरियापन्नाय हि चित्तसन्ततिया पटिसन्धिचित्तं पठमचित्तं नाम. चुतिचित्तं पच्छिमं नाम. अञ्ञथा अनमतग्गे संसारे पठमचित्तं नाम नत्थि विना अनन्तरसमनन्तरनत्थिविगतपच्चयेहि चित्तुप्पत्तिया अभावतो. भावे वा नवसत्तपातुभावदोसप्पसङ्गो. अयं सब्बपठमो मनुस्सविग्गहोति किञ्चापि इमं जीविता वोरोपेतुं न सक्का, तं आदिं कत्वा सन्ततिया याव मरणा उप्पज्जनकमनुस्सविग्गहेसु अपरिमाणेसु ‘‘सब्बपठमो’’ति दिस्सति. यदा पन यो मनुस्सविग्गहो पुब्बापरियवसेन सन्ततिप्पत्तो होति, तदा तं जीविता वोरोपेतुं ¶ सक्का. सन्ततिं विकोपेन्तो हि जीविता वोरोपेति नाम. एत्थ च नानत्तनये अधिप्पेते सति ‘‘सब्बपठमो’’ति वचनं युज्जति, न पन एकत्तनये सन्ततिया एकत्ता. एकत्तनयो च इधाधिप्पेतो ‘‘सन्ततिं विकोपेती’’ति वचनतो, तस्मा ‘‘सब्बपठमो’’ति वचनं न युज्जतीति चे? न, सन्ततिपच्चुप्पन्नबहुत्ता. यस्मा पन सन्तति नाम अनेकेसं पुब्बापरियुप्पत्ति वुच्चति, तस्मा ‘‘अयं सब्बपठमो’’ति वुत्तो, एवमेत्थ द्वेपि नया सङ्गहं गच्छन्ति, अञ्ञथा ‘‘सन्ततिं विकोपेती’’ति इदं वचनं न सिज्झति. किञ्चापि एत्थ ‘‘सन्ततिं विकोपेती’’ति वचनतो सन्ततिपच्चुप्पन्नमेव अधिप्पेतं, न अद्धापच्चुप्पन्नं विय दिस्सति, तथापि यस्मा सन्ततिपच्चुप्पन्ने विकोपिते अद्धापच्चुप्पन्नं विकोपितमेव होति, अद्धापच्चुप्पन्ने पन विकोपिते सन्ततिपच्चुप्पन्नं विकोपितं होतीति एत्थ वत्तब्बं नत्थि. तस्मा अट्ठकथायं ‘‘तदुभयम्पि वोरोपेतुं सक्का, तस्मा तदेव सन्धाय ‘सन्ततिं विकोपेती’ति इदं वुत्तन्ति वेदितब्ब’’न्ति आह. ‘‘सन्ततिं विकोपेती’’ति वचनतो पकतिया आयुपरियन्तं पत्वा मरणकसत्ते वीतिक्कमे सति अनापत्ति वीतिक्कमपच्चया सन्ततिया अकोपितत्ता. वीतिक्कमपच्चया चे आयुपरियन्तं अप्पत्वा अन्तराव मरणकसत्ते वीतिक्कमपच्चया आपत्ति, कम्मबद्धो चाति नो तक्कोति आचरियो. ‘‘मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य, अयम्पि पाराजिको होति असंवासो’’ति वचनतो वा चेतनाक्खणे एव पाराजिकापत्ति एकन्ताकुसलत्ता, दुक्खवेदनत्ता, कायकम्मत्ता, वचीकम्मत्ता, किरियत्ता चाति वेदितब्बं.
सत्तट्ठजवनवारमत्तन्ति सभागारम्मणवसेन वुत्तं, तेनेव ‘‘सभागसन्ततिवसेना’’तिआदि वुत्तं ¶ . अत्तनो पटिपक्खेन समन्नागतत्ता समनन्तरस्स पच्चयं होन्तं यथा पुरे विय अहुत्वा दुब्बलस्स. तन्ति जीवितिन्द्रियविकोपनं.
ईतिन्ति सत्तविधविच्छिकादीनि युद्धे डंसित्वा मारणत्थं विस्सज्जेन्ति. पज्जरकन्ति सरीरडाहं. सूचिकन्ति सूलं. विसूचिकन्ति सुक्खमातिसारंवसयं. पक्खन्दियन्ति रत्तातिसारं. द्वत्तिब्यामसतप्पमाणे महाकाये निम्मिनित्वा ठितनागुद्धरणं, कुज्झित्वा ओलोकिते परेसं काये विसमरणं वा डाहुप्पादनं वा पयोगो नाम.
केचीति ¶ महासङ्घिका. अयं इत्थी. कुलुम्बस्साति गब्भस्स. कथं सा इतरस्साति चे? तस्स दुट्ठेन मनसानुपक्खिते सो च गब्भो सा च इद्धीति उभयम्पि सहेव नस्सति, घटग्गीनं भेदनिब्बायनं विय एकक्खणे होति. ‘‘तेसं सुत्तन्तिकेसु ओचरियमानं न समेती’’ति लिखितं, ‘‘तेसं मतं गहेत्वा ‘थावरीनम्पि अयं युज्जती’ति वुत्ते तिकवसेन पटिसेधितब्बन्ति अपरे’’ति वुत्तं. साहत्थिकनिस्सग्गियपयोगेसु सन्निट्ठापकचेतनाय सत्तमाय सहुप्पन्नकायविञ्ञत्तिया साहत्थिकता वेदितब्बा. आणत्तिके पन सत्तहिपि चेतनाहि सह वचीविञ्ञत्तिसम्भवतो सत्तसत्त सद्दा एकतो हुत्वा एकेकक्खरभावं गन्त्वा यत्तकेहि अक्खरेहि अत्तनो अधिप्पायं विञ्ञापेति, तदवसानक्खरसमुट्ठापिकाय सत्तमचेतनाय सहजातवचीविञ्ञत्तिया आणत्तिकता वेदितब्बा. तथा विज्जामयपयोगे. कायेनाणत्तियं पन साहत्थिके वुत्तनयोव. थावरपयोगे यावता परस्स मरणं होति, तावता कम्मबद्धो, आपत्ति च. ततो परं अतिसञ्चरणे कम्मबद्धातिबहुत्तं वेदितब्बं सति परं मरणे. पाराजिकापत्ति पनेत्थ एका. अत्थसाधकचेतना यस्मा एत्थ च दुतियपाराजिके च लब्भति, न अञ्ञत्थ, तस्मा द्विन्नम्पि साधारणा इमा गाथायो –
‘‘भूतधम्मनियामा ये, ते धम्मा नियता मता;
भाविधम्मनियामा ये, तेव अनियता इध.
‘‘भूतधम्मनियामानं, ठिताव सा पच्चयट्ठिति;
भाविधम्मनियामानं, सापेक्खा पच्चयट्ठिति.
‘‘तेनञ्ञा हेतुया अत्थि, सापि धम्मनियामता;
तस्सा फलं अनियतं, फलापेक्खा नियामता.
‘‘एवञ्हि ¶ सब्बधम्मानं, ठिता धम्मनियामता;
लद्धधम्मनियामा या, सात्थसाधकचेतना.
‘‘चेतनासिद्धितो पुब्बे, पच्छा तस्सात्थसिद्धितो;
अविसेसेन सब्बापि, छब्बिधा अत्थसाधिका.
‘‘आणत्तियं ¶ यतो सक्का, विभावेतुं विभागतो;
तस्मा आणत्तियंयेव, वुत्ता सा अत्थसाधिका.
‘‘मिच्छत्ते वापि सम्मत्ते, नियतानियता मता;
अभिधम्मे न सब्बत्थि, तत्थ सा नियता सिया.
‘‘या थेय्यचेतना सब्बा, सहत्थाणत्तिकापि वा;
अभिधम्मनयेनायं, एकन्तनियता सिया.
‘‘पाणातिपातं निस्साय, सहत्थाणत्तिकादिका;
अभिधम्मवसेनेसा, पच्चेकं तं दुकं भजे.
‘‘जीवितिन्द्रियुपच्छेदो, चेतना चेति तं द्वयं;
न साहत्थिककम्मेन, पगेवाणत्तिकासमं.
‘‘जीवितिन्द्रियुपच्छेदो, चेतना चेति तं द्वयं;
न साहत्थिककम्मेन, पगेवाणत्तिकासमं.
‘‘जीवितिन्द्रियुपच्छेदक्खणे वधकचेतना;
चिराठिताति को धम्मो, नियामेति आपत्तिकं.
‘‘जीवितिन्द्रियुपच्छेदक्खणे चे वधको सिया;
मतो सुत्तो पबुद्धो वा, कुसलो वधको सिया.
‘‘कुसलत्तिकभेदो ¶ च, वेदनात्तिकभेदोपि;
सिया तथा गतो सिद्धो, सहत्था वधकचेतना’’ति.
यानि पन बीजउतुकम्मधम्मचित्तनियामानि पञ्च अट्ठकथाय आनेत्वा निदस्सितानि, तेसु अयमत्थसाधकचेतना योगं गच्छतीति मञ्ञे ‘‘अयं अत्थसाधकचेतनानियमो नत्थी’’ति चेतनानं मिच्छत्तसम्मत्तनियतानम्पि नत्थिभावप्पसङ्गतो. भजापियमाना येन, तेन सब्बेपि यथासम्भवं कम्मचित्तनियामे भजन्ति गच्छन्तीति वेदितब्बं. जीविते आदीनवो मरणवण्णदस्सने न विभत्तोव, इध पन सङ्कप्पपदे अत्थतो ‘‘मरणसञ्ञी मरणचेतनो मरणाधिप्पायो’’ति एवं अविभूतत्ता विभत्तो, अपाकटत्ता, अनोळारिकत्ता वा अविभागा कारिता ¶ वा. नयिदं वितक्कस्स नामन्ति न वितक्कस्सेव नामं, किन्तु सञ्ञाचेतनानम्पि नामन्ति गहेतब्बं. कङ्खावितरणियम्पि एवमेव वुत्तं.
१७४. कायतोति वुत्तत्ता ‘‘सत्तिञसू’’ति वत्तब्बे वचनसिलिट्ठत्थं ‘‘उसुसत्तिआदिना’’ति वुत्तं. अनुद्देसिके कम्मस्सारम्मणं सो वा होति, अञ्ञो वा. उभयेहीति किञ्चापि पठमप्पहारो न सयमेव सक्कोति, दुतियं लभित्वा पन सक्कोन्तो जीवितविनासनहेतु अहोसि, तदत्थमेव हि वधकेन सो दिन्नो, दुतियो पन अञ्ञेन चित्तेन दिन्नो, तेन सुट्ठु वुत्तं ‘‘पठमप्पहारेनेवा’’ति, ‘‘चेतना नाम दारुणाति गरुं वत्थुं आरब्भ पवत्तपुब्बभागचेतना पकतिसभाववधकचेतना, नो दारुणा होती’’ति आचरियेन लिखितं. ‘‘पुब्बभागचेतना परिवारा, वधकचेतनाव दारुणा होती’’ति वुत्तं. यथाधिप्पायन्ति उभोपि पटिविज्झति, साहत्थिकोपि सङ्केतत्ता न मुच्चति किर.
किरियाविसेसो अट्ठकथासु अनागतो. ‘‘एवं विज्झ, एवं पहर, एवं घाहेही’ति पाळिया समेतीति आचरियेन गहितो’’ति वदन्ति. पुरतो पहरित्वातिआदि वत्थुविसङ्केतमेव किर. एतं गामे ठितन्ति पुग्गलोव नियमितो. यो पन लिङ्गवसेन ‘‘दीघं…पे… मारेही’’ति आणापेति अनियमेत्वा. यदि नियमेत्वा वदति, ‘‘एतं दीघ’’न्ति वदेय्याति अपरे. आचरिया पन ‘‘दीघन्ति वुत्ते नियमितं होति, एवं अनियमेत्वा वदति, न पन आणापको दीघादीसु अञ्ञतरं मारेहीति अधिप्पायो’’ति वदन्ति किर. ‘‘अत्थो पन चित्तेन एकं सन्धायपि अनियमेत्वा आणापेती’’ति लिखितं. ‘‘इतरो अञ्ञं तादिसं मारेति, आणापको मुच्चती’’ति वुत्तं यथाधिप्पायं न गतत्ता. ‘‘एवं दीघादिवसेनापि चित्तेन अनियमितस्सेवाति युत्तं विय दिस्सती’’ति अञ्ञतरस्मिं गण्ठिपदे लिखितं, सुट्ठु वीमंसित्वा सब्बं ¶ गहेतब्बं, ओकासस्स नियमितत्ताति एत्थ ओकासनियमं कत्वा निद्दिसन्तो तस्मिं ओकासे निसिन्नं मारेतुकामोव होति, सयं पन तदा तत्थ नत्थि. तस्मा ओकासेन सह अत्तनो जीवितिन्द्रियं आरम्मणं न होति, तेन अत्तना मारापितो परो एव मारापितो. कथं? सयं रस्सो च तनुको च हुत्वा पुब्बभागे अत्तानं सन्धाय आणत्तिक्खणे ‘‘दीघं रस्सं ¶ थूलं बलवन्तं मारेही’’ति आणापेन्तस्स चित्तं अत्तनि तस्साकारस्स नत्थिताय अञ्ञस्स तादिसस्स जीवितिन्द्रियं आरम्मणं कत्वा पवत्तति, तेन मूलट्ठस्स कम्मबद्धो. एवंसम्पदमिदन्ति दट्ठब्बं.
दूतपरम्परानिद्देसे आणापेति, आपत्ति दुक्कटस्स. इतरस्स आरोचेति, आपत्ति दुक्कटस्साति आचरियन्तेवासीनं यथासम्भवं आरोचने, पटिग्गण्हने दुक्कटं सन्धाय वुत्तं. न वधको पटिग्गण्हाति, तस्स दुक्कटन्ति सिद्धं होति. तं पन ओकासाभावतो न वुत्तं. मूलट्ठेन आपज्जितब्बापत्तिया हि तस्स ओकासो अपरिच्छिन्नो, तेनस्स तस्मिं ओकासे थुल्लच्चयं वुत्तं. वधको चे पटिग्गण्हाति, मूलट्ठो आचरियो पुब्बे आपन्नदुक्कटेन सह थुल्लच्चयम्पि आपज्जति. कस्मा? महाजनो हि तेन पापे नियोजितोति. इदं पन दुक्कटथुल्लच्चयं वधको चे तमत्थं न सावेति आपज्जति. यदि सावेति, पाराजिकमेवापज्जति. कस्मा? अत्थसाधकचेतनाय अभावा. अनुगण्ठिपदे पन ‘‘पटिग्गण्हति, तं दुक्कटं होति. यदि एवं कस्मा पाठे न वुत्तन्ति चे? वधको पन ‘साधु करोमी’ति पटिग्गण्हित्वा तं न करोति. एवञ्हि नियमे ‘मूलट्ठस्स किं नाम होति, किमस्स दुक्कटापत्ती’ति सञ्जातकङ्खानं तदत्थदीपनत्थं ‘मूलट्ठस्स आपत्ति थुल्लच्चयस्सा’’’ति वुत्तं. ‘‘वधको पटिग्गण्हाति आपत्ति दुक्कटस्स, मूलट्ठस्स च आपत्ति थुल्लच्चयस्सा’’ति वुत्तं न सिलिस्सति, मूलट्ठेन आपज्जितब्बापत्तिदस्सनाधिकारत्ता वधको पटिग्गण्हाति, आपत्ति दुक्कटस्साति वुत्तं.
विसक्कियदूतपदनिद्देसे ‘‘वत्तुकामताय च किच्छेनेत्थ वत्वा पयोजनं नत्थीति भगवता न वुत्त’’न्ति वुत्तं. यं पन ‘‘मूलट्ठस्सेव दुक्कट’’न्ति अट्ठकथायं वुत्तं. तत्रायं विचारणा – आचरियेन आणत्तेन बुद्धरक्खितेन तदत्थे सङ्घरक्खितस्सेव आरोचिते किञ्चापि यो ‘‘साधू’’ति पटिग्गण्हाति, अथ खो आचरियस्सेवेतं दुक्कटं विसङ्केतत्ता, न बुद्धरक्खितस्स, कस्मा? अत्थसाधकचेतनाय आपन्नत्ता. तेनेव ‘‘आणापकस्स च वधकस्स च आपत्ति पाराजिकस्सा’’ति पाळियं वुत्तं, तं पन मूलट्ठेन आपज्जितब्बदुक्कटं ‘‘मूलट्ठस्स अनापत्ती’’ति इमिना अपरिच्छिन्नोकासत्ता न वुत्तं.
अविसङ्केते ¶ ¶ ‘‘मूलट्ठस्स आपत्ति थुल्लच्चयस्सा’’ति वुत्तत्ता विसङ्केते आपत्ति दुक्कटस्साति सिद्धन्ति वेदितब्बं. ‘‘वधको पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति इदं पन दुक्कटं वधकस्सेव. सो हि पठमं आणापकं बुद्धरक्खितं पाराजिकापत्तिं पापेत्वा सयं जीविता वोरोपेत्वा आपज्जिस्सतीति किञ्चापि पाळियं ‘‘सो तं जीविता वोरोपेति, आणापकस्स च वधकस्स च आपत्ति पाराजिकस्सा’’ति न वुत्तं, तथापि तं अत्थतो वुत्तमेव, ‘‘यतो पाराजिकं पञ्ञत्त’’न्ति पुब्बे वुत्तनयत्ता च तं न वुत्तं. ‘‘सो तं जीविता वोरोपेति, आपत्ति सब्बेसं पाराजिकस्सा’’ति हि पुब्बे वुत्तं. एत्थ पुब्बे आचरियन्तेवासिकानं वुत्तदुक्कटथुल्लच्चयापत्तियो पठममेव अनापन्ना पाराजिकापत्तिया आपन्नत्ता. तथापि वधकस्स पाराजिकापत्तिया तेसं पाराजिकभावो पाकटो जातोति कत्वा ‘‘आपत्ति सब्बेसं पाराजिकस्सा’’ति एकतो वुत्तं, न तथा ‘‘आणापकस्स, वधकस्स च आपत्ति पाराजिकस्सा’’ति एत्थ. कस्मा? वधकस्स दुक्कटापत्तिया आपन्नत्ता. सो हि पठमं दुक्कटापत्तिं आपज्जित्वा पच्छा पाराजिकं आपज्जति. यदि पन अन्तेवासिका केवलं आचरियस्स गरुकताय सासनं आरोचेन्ति सयं अमरणाधिप्पाया समाना पाराजिकेन अनापत्ति. अकप्पियसासनहरणपच्चया दुक्कटापत्ति होति एव, इमस्सत्थस्स साधनत्थं धम्मपदवत्थूहि मिगलुद्दकस्स भरियाय सोतापन्नाय धनुउसुसूलादिदानं निदस्सनं वदन्ति एके. तं तित्तिरजातकेन (जा. १.४.७३ आदयो) समेति, तस्मा सुत्तञ्च अट्ठकथञ्च अनुलोमेतीति नो तक्कोति आचरियो. इध पन दूतपरम्पराय च ‘‘इत्थन्नामस्स पावद, इत्थन्नामो इत्थन्नामं पावदतू’’ति एत्थ अविसेसेत्वा वुत्तत्ता वाचाय वा आरोचेतु, हत्थमुद्दाय वा, पण्णेन वा, दूतेन वा आरोचेतु, विसङ्केतो नत्थि. सचे विसेसेत्वा मूलट्ठो, अन्तरादूतो वा वदति, तदतिक्कमे विसङ्केतोति वेदितब्बं.
इदानि इमस्मिंयेव अधिकारद्वये अनुगण्ठिपदे वुत्तनयो वुच्चति – ‘‘वधको पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति वधकस्सेव आपत्ति, न आणापकस्स बुद्धरक्खितस्स. यदि पन सो वज्झमरणामरणेसु अवस्समञ्ञतरं करोति, बुद्धरक्खितस्साणत्तिक्खणे एव पाराजिकदुक्कटेसु अञ्ञतरं ¶ सिया. ‘‘इति चित्तमनो’’ति अधिकारतो ‘‘चित्तसङ्कप्पो’’ति एत्थापि इति-सद्दो विय ‘‘वधको पटिग्गण्हाति, मूलट्ठस्स आपत्ति थुल्लच्चयस्सा’’ति अधिकारतो ‘‘मूलट्ठस्स आपत्ति दुक्कटस्सा’’ति वुत्तमेव होति. कस्मा सरूपेन न वुत्तन्ति चे? ततो चुत्तरि नयदानत्थं. ‘‘मूलट्ठस्स आपत्ति दुक्कटस्सा’’ति हि वुत्ते मूलट्ठस्सेव वसेन नियमितत्ता ‘‘पटिग्गण्हन्तस्स दुक्कटं होती’’ति न ञायति. ‘‘वधको पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति हि अनियमेत्वा वुत्ते सक्का उभयेसं ¶ वसेन दुक्कटे योजेतुं. तस्मा एव हि अट्ठकथाचरियेहि अधिकारं गहेत्वा ‘‘सङ्घरक्खितेन सम्पटिच्छिते मूलट्ठस्सेव दुक्कटन्ति वेदितब्ब’’न्ति वुत्तं. पटिग्गण्हन्तस्स नेव अनुञ्ञातं, न पटिक्खित्तं, केवलन्तु बुद्धरक्खितस्स अनियमितत्ता पटिक्खित्तं, तस्स पन पाराजिकदुक्कटेसु अञ्ञतरं भवेय्याति अयमत्थो दीपितो, तस्मा तम्पि सुवुत्तं. यस्मा उभयेसं वसेन योजेतुं सक्का, तस्मा आचरियेहि ‘‘पटिग्गण्हन्तस्सेवेतं दुक्कट’’न्ति वुत्तं. तत्थ मूलट्ठो नेव अनुञ्ञातो ‘‘मूलट्ठस्सा’’ति वचनाभावतो, न च पटिक्खित्तो ‘‘पटिग्गण्हन्तस्स आपत्ति दुक्कटस्सा’’ति पाळिया अभावतो, पटिग्गण्हनपच्चया वधकस्स दुक्कटं सियाति नयं दातुं ‘‘मूलट्ठस्सा’’ति पाळियं अवुत्तत्ता ‘‘तं पटिग्गण्हन्तस्सेवेतं दुक्कट’’न्ति यं वुत्तं, तम्पि सुवुत्तं. तत्र हि बुद्धरक्खितस्स पटिक्खित्तं, वुत्तनयेन पन तस्स आपत्ति अनियताति. कस्मा पन अट्ठकथायं अनुत्तानं पटिग्गण्हनपच्चया वधकस्स दुक्कटं अवत्वा मूलट्ठस्सेव वसेन दुक्कटं वुत्तन्ति चे? अनिट्ठनिवारणत्थं. ‘‘सङ्घरक्खितेन सम्पटिच्छिते पटिग्गण्हनपच्चया तस्स दुक्कट’’न्ति हि वुत्ते अनन्तरनयेन सरूपेन वुत्तत्ता इधापि मूलट्ठस्स थुल्लच्चयं अट्ठकथायं वुत्तमेव होतीति आपज्जति. इति तं एवं आपन्नं थुल्लच्चयं उत्तानन्ति तं अवत्वा पटिग्गण्हन्तस्स दुक्कटं वुत्तं. अनुत्तानत्ता अट्ठकथायन्ति इमं अनिट्ठग्गहणं निवारेतुं ‘‘मूलट्ठस्सेवेतं दुक्कट’’न्ति वुत्तं. आचरियेन हि वुत्तनयेन पटिग्गण्हन्तस्स दुक्कटम्पि उत्तानमेव. उत्तानञ्च कस्मा अम्हाकं खन्तीति वुत्तन्ति चे? पटिपत्तिदीपनत्थं. ‘‘पिटकत्तयादीसु अप्पटिहतबुद्धियोपि आचरिया सरूपेन पाळियं अट्ठकथायञ्च अवुत्तत्ता एवरूपेसु नाम ठानेसु एवं पटिपज्जन्ति, किमङ्गं पन मादिसोति सुहदया कुलपुत्ता अनागते वुत्तनयमनतिक्कमित्वा सङ्करदोसं विवज्जेत्वा ¶ वण्णनावेलञ्च अनतिक्कम्म पटिपज्जन्ती’’ति च अपरेहि वुत्तं. अयं पन अट्ठकथाय वा अवुत्तत्ता एवरूपेसु नाम पाठो आचरियेन पच्छा निक्खित्तत्ता केसुचि पोत्थकेसु न दिस्सतीति कत्वा सब्बं लिखिस्साम. एवं सन्ते पटिग्गहणे आपत्तियेव न सिया, सञ्चरित्तपटिग्गहणमरणाभिनन्दनेसुपि च आपत्ति होति, मारणपटिग्गहणे कथं न सिया, तस्मा पटिग्गण्हन्तस्सेवेतं दुक्कटं, तेनेवेत्थ ‘‘मूलट्ठस्सा’’ति न वुत्तं. पुरिमनयेपि चेतं पटिग्गण्हन्तस्स वेदितब्बमेव, ओकासाभावेन पन न वुत्तं. तस्मा यो यो पटिग्गण्हाति, तस्स तस्स तप्पच्चया आपत्तियेवाति अयमेत्थ अम्हाकं खन्ति. यथा चेत्थ, एवं अदिन्नादानेपीति.
१७५. अरहो रहोसञ्ञीनिद्देसादीसु किञ्चापि पाळियं, अट्ठकथायञ्च दुक्कटमेव वुत्तं, तथापि तत्थ परम्पराय सुत्वा मरतूति अधिप्पायेन उल्लपन्तस्स उद्देसे सति उद्दिट्ठस्स मरणेन आपत्ति ¶ पाराजिकस्स, असति यस्स कस्सचि मरणेन आपत्ति पाराजिकस्स. ‘‘इत्थन्नामो सुत्वा मे वज्झस्स आरोचेतू’’ति उद्दिसित्वा उल्लपन्तस्स विसङ्केतता दूतपरम्पराय वुत्तत्ता वेदितब्बा. सचे ‘‘यो कोचि सुत्वा वदतू’’ति उल्लपति, वज्झो सयमेव सुत्वा मरति, विसङ्केतत्ता न पाराजिकं. यो कोचि सुत्वा वदति, सो चे मरति, पाराजिकं. ‘‘यो कोचि मम वचनं सुत्वा तं मारेतू’’ति उल्लपति, यो कोचि सुत्वा मारेति, पाराजिकं, सयमेव सुत्वा मारेति, विसङ्केतत्ता न पाराजिकन्ति एवं यथासम्भवो वेदितब्बो.
१७६. मूलं दत्वा मुच्चतीति एत्थ भिन्दित्वा, भञ्जित्वा, चवित्वा, चुण्णेत्वा, अग्गिम्हि पक्खिपित्वा वा पगेव मुच्चतीति अत्थतो वुत्तमेव होति. येसं हत्थतो मूलं गहितन्ति येसं ञातकपरिवारितानं हत्थतो मूलं तेन भिक्खुना गहितं, पोत्थकसामिकहत्थतो पुब्बे दिन्नमूलं पुन गहेत्वा तेसञ्ञेव ञातकादीनं दत्वा मुच्चति, एवं पोत्थकसामिकस्सेव सन्तकं जातं होति. अनुगण्ठिपदे पन ‘‘सचेपि सो विप्पटिसारी हुत्वा सीघं तेसं मूलं दत्वा मुच्चती’’ति वुत्तं, तं येन धनेन पोत्थको कीतो, तञ्च धनं सन्धाय वुत्तं. कस्मा? पोत्थकसामिकहत्थतो धने गहिते पोत्थके अदिन्नेपि मुच्चनतो. सचे अञ्ञं ¶ धनं सन्धाय वुत्तं, न युत्तं पोत्थकस्स अत्तनियभावतो अमोचितत्ता. सचे पोत्थकं सामिकानं दत्वा मूलं न गण्हाति, न मुच्चति अत्तनियभावतो अमोचितत्ता. सचे पोत्थकं मूलट्ठेन दिय्यमानं ‘‘तवेव होतू’’ति अप्पेति, मुच्चति अत्तनियभावतो मोचितत्ता. एत्थायं विचारणा – यथा चेतियं वा पटिमं पोक्खरणिं सेतुं वा किणित्वा गहितम्पि कारकस्सेवेतं पुञ्ञं, न किणित्वा गहितस्स, तथा पापम्पि येन पोत्थको लिखितो, तस्सेव युज्जति, न इतरस्साति चे? न, ‘‘सत्थहारकं वास्स परियेसेय्या’’ति वचनतो. परेन हि कतसत्थं लभित्वा उपनिक्खिपन्तस्स पाराजिकन्ति सिद्धं. एवं परेन लिखितम्पि पोत्थकं लभित्वा यथा वज्झो तं पस्सित्वा मरति, तथा उपनिक्खिपेय्य पाराजिकन्ति सिद्धं होतीति. चेतियादीति एतमनिदस्सनं करणपच्चयं हि तं कम्मं इदंमरणपच्चयन्ति एवं आचरियेन विचारितं. मम पन चेतियादिनिदस्सनेनेव सोपि अत्थो साधेतब्बो विय पटिभाति.
तत्तका पाणातिपाताति ‘‘एकापि चेतना किच्चवसेन ‘तत्तका’ति वुत्ता सतिपट्ठानसम्मप्पधानानं चतुक्कता विया’’ति लिखितं. पमाणे ठपेत्वाति अत्तना अधिप्पेतप्पमाणे. ‘‘कतं मया एवरूपे आवाटे खणिते तस्मिं पतित्वा मरतू’’ति अधिप्पायेन वधको आवाटप्पमाणं नियमेत्वा सचे खणि, तं सन्धाय वुत्तं ‘‘इमस्मिं आवाटे’’ति. इदानि खणितब्बं सन्धाय एत्तकप्पमाणस्स अनियमितत्ता ‘‘एकस्मिम्पि कुदालप्पहारे’’तिआदि ¶ वुत्तं, सुत्तन्तिकत्थेरेहि किञ्चापि उपठतं, तथापि सन्निट्ठापकचेतना उभयत्थ अत्थेवाति आचरिया. बहूनं मरणे आरम्मणनियमे कथन्ति चे? वज्झेसु एकस्स जीवितिन्द्रिये आलम्बिते सब्बेसमालम्बितमेव होति. एकस्स मरणेपि न तस्स सकलं जीवितं सक्का आलम्बितुं न उप्पज्जमानं, उप्पन्नं, निरुज्झमानं, अत्थितायपाणातिपातचेतनाव पच्चुप्पन्नारम्मणा, पुरेजातारम्मणा च होति, तस्मा तम्पि युज्जति. पच्छिमकोटिया एकचित्तक्खणे पुरेजातं हुत्वा ठितं तं जीवितमालम्बणं कत्वा सत्तमजवनपरियापन्नचेतनाय ओपक्कमे कते अत्थतो तस्स सत्तस्स सब्बं जीवितिन्द्रियमालम्बितं, वोरोपितञ्च होति, इतो पनञ्ञथा न सक्का; एवमेव पुब्बभागे ‘‘बहूपिसत्ते मारेमी’’ति चिन्तेत्वा सन्निट्ठानकाले विसपक्खिपनादीसु एकं पयोगं ¶ साधयमाना वुत्तप्पकारचेतना तेसु एकस्स वुत्तप्पकारं जीवितिन्द्रियं आलम्बणं कत्वा उप्पज्जति, एवं उप्पन्नाय पनेकाय सब्बेपि ते मारिता होन्ति ताय एव सब्बेसं मरणसिद्धितो, अञ्ञथा न सक्का वोरोपेतुं, आलम्बितुं वा. तत्थ एकाय चेतनाय बहूनं मरणे अकुसलरासि कथन्ति चे? विसुं विसुं मरणे पवत्तचेतनानं किच्चकरणतो. कथं? ता पन सब्बा उपपज्जवेदनीयाव होन्ति, तस्मा तासु याय कायचि दिन्नाय पटिसन्धिया इतरा सब्बापि ‘‘ततो बलवतरकुसलपटिबाहिता अहोसिकम्म’’न्तिआदिकोट्ठासं भजन्ति, पुनपि विपाकं जनितुं न सक्कोन्ति. अपरापरियवेदनीयापि विय तं पटिबाहित्वा कुसलचेतना पटिसन्धिं देति, तथा अयम्पि चेतना अनन्तरभवे एव पटिसन्धिदानादिवसेन तासं किच्चलेसकरणतो एकापि समाना ‘‘रासी’’ति वुत्ता. ताय पन दिन्नाय पटिसन्धिया अतितिक्खो विपाको होति. अयमेत्थ विसेसोतिआदि अनुगण्ठिपदे पपञ्चितं.
अमरितुकामा वाति अधिप्पायत्ता ओपपातिकमरणेपि आपत्ति. ‘‘‘निब्बत्तित्वा’ति वुत्तत्ता पतनं न दिस्सतीति चे? ओपपातिकत्तं, पतनञ्च एकमेवा’’ति लिखितं. अथ वा ‘‘सब्बथापि अनुद्दिस्सेवा’’ति वचनतो एत्थ मरतूति अधिप्पायसम्भवतो ‘‘उत्तरितुं असक्कोन्तो मरति पाराजिकमेवा’’ति सुवुत्तं. सचे ‘‘पतित्वा मरतू’’ति नियमेत्वा खणितो होति, ओपपातिकमनुस्सो च निब्बत्तित्वा ठितनियमेनेव ‘‘उत्तरितुं न सक्का’’ति चिन्तेत्वा मरतीति पाराजिकच्छाया न दिस्सति, तेन वुत्तं ‘‘उत्तरितुं असक्कोन्तो’’ति. सो हि उत्तरितुं असक्कोन्तो पुनप्पुनं पतित्वा मरति, तेन पातोपि तस्स सिद्धो होतीति अधिप्पायो. तत्थ सिया – यो पन ‘‘उत्तरितुं असक्कोन्तो मरती’’ति वुत्तो, सो ओपातखणनक्खणे अरूपलोके जीवति. वधकचेतना च ‘‘अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, रूपजीवितिन्द्रियं मातुघातिकम्मस्स पितुघातिकम्मस्स अरहन्तघातिकम्मस्स ¶ रुहिरुप्पादकम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१५.३८ मिच्छत्तनियतत्तिक) वचनतो रूपजीवितिन्द्रियारम्मणं होति, न च तं अरूपावचरसत्तस्सत्थि, न च सा चेतना ‘‘अनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो, आरम्मणपुरेजातं वत्थुपुरेजातं आरम्मणपुरेजातं. रूपजीवितिन्द्रियं ¶ मातुघातिकम्मस्स पुरेजातपच्चयेन पच्चयो’’ति (पट्ठा. २.१५.४८ मिच्छत्तनियतत्तिक) वचनतो अनागतारम्मणा होति. अञ्ञो इध पतित्वा मरणकसत्तो नत्थि, एवं सन्ते वधकचेतनाय किं आरम्मणन्ति चे? यस्स कस्सचि इध जीवनकसत्तस्स पच्चुप्पन्नं जीवितिन्द्रियं आरम्मणं. किञ्चापि सो न मरति, अथ खो पाणातिपातो होति एव. यथा किं ‘‘यथाक्कमेन ठिते सत्त जने एकेन कण्डेन विज्झित्वा मारेमी’’ति पुब्बभागे चिन्तेत्वा सन्निट्ठानकाले तेसु एकस्स जीवितमारम्मणं कत्वा कण्डं विस्सज्जेति, कण्डो तं विरज्झित्वा इतरे छ जने मारेति, एवं सन्तेपि अयं पाणातिपाती एव होति, एवमिधापि ‘‘यो कोची’’ति विकप्पेन्तस्स वधकचेतना यस्स कस्सचि जीवितारम्मणं कत्वा पवत्तति, तस्मिं अमतेपि इतरस्स वसेन पाणातिपाती. सचे अरहा हुत्वा परिनिब्बायति, अरहन्तघातकोव होति. एस नयो सब्बत्थ एवरूपेसु. अयमेव हेत्थ आचरियपरम्परागता युत्ति विनिच्छयकथाति वुत्तं.
पतनरूपं पमाणन्ति एत्थ यथा मातुया पतित्वा परिवत्तलिङ्गाय मताय सो मातुघातको होति, न केवलं पुरिसघातको, तस्मा पतनस्सेव वसेन आपत्ति. कस्मा? पतनरूपमरणरूपानं एकसन्तानत्ता, तदेव हिस्स जीवितिन्द्रियं, तस्स हि परिवत्तनं नत्थि, इत्थिपुरिसिन्द्रियानेव पवत्तियं निरुज्झनुप्पज्जनकानि, इत्थिपुरिसोति च तत्थ वोहारमत्तमेव, तस्मा मातुघातकोव, न पुरिसघातकोति, यथा तस्स पतनरूपवसेनापत्ति, तथा इधापि पतनरूपवसेन थुल्लच्चयं एकसन्तानत्ताति अयं पठमथेरवादे युत्ति. दुतिये किञ्चापि पेतो पतितो, यक्खो च, अथ खो अहेतुकपटिसन्धिकत्ता अकुसलविपाकस्स ‘‘वामेन सूकरो होती’’ति (दी. नि. अट्ठ. २.२९६; महानि. अट्ठ. १६६) एत्थ वुत्तयक्खानं पटिसन्धि विय सब्बरूपानं साधारणत्ता, अमनुस्सजातिकत्ता च तिरच्छानरूपेन मते मरणरूपवसेन पाचित्तियं, वत्थुवसेन लहुकापत्तिया परिवत्तना होति एव तत्थजातकरुक्खादिछेदनपाचित्तियपरिवत्तनं विय. अयमेव युत्ततरो, तस्मा पच्छा वुत्तो. पाराजिकस्स पन मनुस्सजातिको यथा तथा वा पतित्वा यथा तथा वा मरतु, पाराजिकमेव गरुकत्ता. गरुकापत्तिया हि विपरिवत्तना नत्थीति वुत्तं.
थुल्लच्चयं ¶ ¶ तिरच्छाने, मते भेदस्स कारणं;
सरूपमरणं तिस्सो, फुस्सो मञ्ञेति अञ्ञथा.
गण्ठिपदे पन ‘‘दुतियवादे पुथुज्जनस्स पतित्वा अरहत्तं पत्वा मरन्तस्स वसेन वुत्तो’’ति लिखितं. ‘‘तिरच्छाने’’ति एत्थ केचि वदन्ति ‘‘देवा अधिप्पेता’’ति. ‘‘सकसकरूपेनेव मरणं भवति नाञ्ञथा’’ति च वदन्ति. यक्खपेतरूपेन मतेपि एसेव नयोति थुल्लच्चयन्ति अत्थो. ‘‘तिरच्छानगतमनुस्सविग्गहमरणे विया’’ति लिखितं. पहारं लद्धाति सत्तानं मारणत्थाय कतत्ता वुत्तं.
१७७. साधु सुट्ठु मरतूति वचीभेदं करोति. विसभागरोगोति सरीरट्ठो गण्डपीळकादि.
१७८. काळानुसारीति एकिस्सा लताय मूलं किर. महाकच्छपेन कतपुप्फं वा. हंसपुप्फन्ति हंसानं पक्खपत्तं. हेट्ठा वुत्तनयेन साहत्थिकाणत्तिकनयञ्हेत्थ योजेत्वा कायवाचाचित्ततो समुट्ठानविधि दस्सेतब्बो.
पदभाजनीयवण्णना निट्ठिता.
विनीतवत्थुवण्णना
१८०. मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा एवंअधिप्पायिनो मरणत्थिका नाम होन्तीति अत्तनो मरणत्थिकभावं अजानन्ता आपन्ना पाराजिकं. न हि ते ‘‘अत्तनो चित्तप्पवत्तिं न जानन्ती’’ति वुच्चन्ति. वोहारवसेनाति पुब्बभागवोहारवसेन. सन्निट्ठाने पनेतं नत्थि. पासे बद्धसूकरमोचने विय न होति. यथानुसन्धिनाति अन्तरा अमरित्वाति अत्थो. अप्पटिवेक्खित्वाति अविचारेत्वा. हेट्ठिमभागे हि किस्मिञ्चि विज्जमाने वलि पञ्ञायति. दस्सितेति उद्धरित्वा ठपिते. पटिबन्धन्ति तया पटिबन्धं, परिभोगन्तरायं सङ्घस्स मा अकासीति अत्थो.
१८१-२. यस्मा ¶ किरियं दातुं न सक्का, तस्मा ‘‘पठमं लद्ध’’न्ति वुत्तं. पुब्बेपि अत्तना लद्धपिण्डपाततो पणीतपणीतं देन्तो तत्थपि अत्तकारियं अदासि. असञ्चिच्चाति ¶ एत्थ अञ्ञं आकड्ढन्तस्स अञ्ञस्स पतने सब्बेन सब्बं अभिसन्धि नत्थि. न मरणाधिप्पायस्साति पटिघो च पयोगो च अत्थि, वधकचेतना नत्थि. अजानन्तस्साति एत्थ ‘‘वत्थुअजाननवसेन अजानन्तस्स दोसो नत्थि, इदं किर तेसं नानत्तं. ‘असञ्चिच्चो अह’न्ति पाळियं न दिस्सति. अट्ठकथायं वुत्तत्ता तथारूपाय पाळिया भवितब्ब’’न्ति वदन्ति. नो चे, थुल्लच्चयन्ति एत्थ ‘‘दुक्खवेदना चे नुप्पज्जति, दुक्कटमेवा’’ति वदन्ति, वीमंसितब्बं. ‘‘मुग्गरा नाम खादनदण्डका. वेमा नाम तेसं खादनदण्डकानं हेट्ठा च उपरि च तिरियं बन्धितब्बदण्डा’’ति लिखितं. हेट्ठाव दुविधापि पठन्ति. हत्थप्पत्तो विय दिस्सति ‘‘तस्स विक्खेपो मा होतू’’ति उपच्छिन्दति. विसेसाधिगमं ब्याकरित्वा तप्पभवं सक्कारं लज्जीयन्तो आहारं उपच्छिन्दति सभागानं ब्याकतत्ता. ते हि कप्पियखेत्तं आरोचेन्ति.
१८६. अकतविञ्ञत्तियाति न विञ्ञत्तिया. सा हि अनुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति. ‘‘‘वदेय्याथ, भन्ते येनत्थो’ति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्ती’’ति लिखितं. तित्थियभूतानं मातापितूनं सहत्था दातुं न वट्टतीति. पितुच्छा नाम पितुभगिनी. सचेपि न याचन्ति ‘‘याचितुं दुक्ख’’न्ति, सयं वा एवं वत्तुमसक्कोन्ता. ‘‘यदा तेसं अत्थो भविस्सती’’ति आभोगं कत्वा वा. ‘‘‘वेज्जकम्मं वा न होती’ति वचनतो याव सत्तमो कुलपरिवट्टो, ताव भेसज्जं कातुं वट्टती’’ति वदन्ति. सब्बपदेसूति महामातुयाचूळमातुयातिआदीनं.
वुत्तनयेन परियेसित्वाति ‘‘सामणेरेहि वा’’तिआदिना. ‘‘न अकतविञ्ञत्तिया’’ति वदन्ति. ‘‘पच्चासीसति सचे, दुक्कट’’न्ति वदन्ति. कप्पियवसेनाति पुप्फं आनेथातिआदिना. ‘‘पूजं अकासी’ति वुत्तत्ता सयं गहेतुं न वट्टती’’ति वदन्ति.
‘‘भणथा’’ति वुत्ते पन कातब्बं. धम्मञ्हि वत्तुं वट्टति. नो चे जानन्ति, न पादा अपनेतब्बा. अवमङ्गलन्ति हि गण्हन्ति.
चोरनागस्स ¶ हि आमट्ठं दिन्ने कुज्झिस्सति, अनामट्ठं न वट्टतीति अङ्गुलन्तरे थोकं भत्तं गहेत्वा पत्ते भत्तं सब्बं अदासि, सो तेन तुस्सि. वरपोत्थकचित्तत्थरणन्ति सिब्बित्वा कातब्बत्थरणविकति. पितुराजा दमिळस्स पराजितो रोहणे सोळसवस्सानि वसित्वा मित्तामच्चपरिवुतो ‘‘रज्जं गण्हामी’’ति आगन्त्वा अन्तरामग्गे अप्पमत्तकस्स कारणा एकं अमच्चं ¶ घातापेसि. सेसा भयेन पलायन्ता अरञ्ञे अन्तरामग्गे चोरेहि विलुत्ता हम्बुगल्लकविहारं गन्त्वा तत्थ चातुनिकायिकतिस्सत्थेरो तेसं सङ्गहं कत्वा पुन आनेत्वा रञ्ञो दस्सेसि, तेहि सद्धिं रज्जं गहेत्वा राजा हम्बुगल्लकतिस्सत्थेरस्स अभयगिरिविहारं अकासि. सेसापि एकेकविहारं कारापेसुं किर.
१८७. चोरसमीपं पेसेन्तो ‘‘वाळयक्खविहारं पेसेती’’ति इमिना सदिसो. कस्मा? मरणाधिप्पायत्ता. तळाकादीसु मच्छादिग्गहणत्थं केवट्टं अञ्ञापदेसेन ‘‘तळाकतीरं गच्छा’’ति पहिणन्तस्स पाणातिपातेन भवितब्बं, ‘‘वाळयक्खविहारं पाहेसी’’ति इमस्स सदिसो. कस्मा? ‘‘मरणाधिप्पायत्ता’’ति वचनस्सानुलोमतो, अट्ठकथायम्पि ‘‘एवं वाळयक्खम्पी’’ति वुत्तत्ता.
१८९. तं तत्रट्ठितं छिन्दन्तन्ति तं-सद्दो एकच्चेसु नत्थि. इतरेसु पाराजिकथुल्लच्चयं आपन्नाति अत्थो. ‘‘इमं छिन्दित्वा सीघं गन्त्वा सङ्घस्स पत्तचीवरं दस्सामी’’ति कुसलचित्तेनपि छिन्दितुं न वट्टति अननुञ्ञातत्ता. अञ्ञस्स पन भिक्खुनो वट्टति अनुञ्ञातत्ता.
१९०. कथं? कुटिरक्खणत्थञ्हि भगवता पटग्गिदानादि अनुञ्ञातं, कुटि नामेसा भिक्खूनं अत्थाय. तस्मा ‘‘भिक्खुरक्खणत्थं अञ्ञस्स भिक्खुस्स वट्टती’ति वत्तब्बमेत्थ नत्थी’’ति वुत्तं. यदि एवं अच्छिन्नचीवरस्स नग्गभावप्पटिच्छादनत्थं भूतगामपातब्यता भगवता अनुञ्ञाता, जीवितरक्खणत्थञ्च सप्पदट्ठकाले अनुञ्ञातं, तस्मा ‘‘अपि जीवितं परिच्चजितब्बं, न च रुक्खो वा छिन्दितब्बो’’तिआदि न वत्तब्बं सिया, तस्मा तं निदस्सनं अप्पमाणं, अट्ठकथाचरियो एवेत्थ पमाणं. एत्थ पनायं आचरियस्स तक्को – अरियपुग्गलेसुपि सत्ता नग्गियं पस्सित्वा अप्पसादं कत्वा निरयूपगा भविस्सन्ति ¶ , तथा सप्पा च डंसित्वा, तेसं पापविमोचनत्थं भूतगामपातब्यता अनुञ्ञाता. दानपतीनं चित्तरक्खणत्थं पटग्गिदानादि. अञ्ञथा लोकस्स पुञ्ञन्तरायो, सङ्घस्स च लाभन्तरायो होति. वधकस्स पन चित्तहितकरणं नत्थि, तं पन अवीतिक्कमं, जीवितपरिच्चजनं पस्सित्वा वा ‘‘अहो दुक्करं कत’’न्ति पसादमेव लभेय्युन्ति अत्तनो न वट्टति, अञ्ञस्स वट्टति. अञ्ञथा तित्थियानं असद्धम्मसिद्धियाति. गण्ठिपदे पन ‘‘जीवितत्थाय रुक्खं छिन्दन्तस्स अत्तसिनेहवसेन छिन्दनतो अकुसलत्ता न वट्टति, अञ्ञस्स वट्टती’’ति लिखितं. अनेकेसु रुक्खेन ओत्थतेसु, ओपाते वा पतितेसु अञ्ञेन अञ्ञस्सत्थाय रुक्खछेदनादि ¶ कातुं वट्टति, कस्मा? परपरित्ताणाधिप्पायतोति. परित्तन्ति रक्खणं, तं दस्सेतुं ‘‘समन्ता भूमितच्छन’’न्तिआदि वुत्तं.
१९१. तीहि मारिते पन विसङ्केतन्ति एत्थ तीसु एकेन मारितेपि ‘‘खेत्तमेव ओतिण्णत्ता पाराजिक’’न्ति वुत्तत्ता तयोपि एकतो हुत्वा मारेन्ति चे, आपज्जति, तेनेव वुत्तं ‘‘परिच्छेदब्भन्तरे वा अविसङ्केत’’न्ति. ‘‘परिच्छेदातिक्कमे पन सब्बत्थ विसङ्केतं होती’’ति वुत्तत्ता द्विन्नं बलं गहेत्वा ततियो चे मारेति आपज्जति विय दिस्सति, वीमंसितब्बं. ‘‘द्वे मारेन्तू’’ति वुत्ते एकेन वा द्वीहि वा मारिते पाराजिकन्ति ‘‘द्विन्नं पहारानं मरणे सति द्वे मारिता नाम होन्ति, असति एकोव होति, तस्मा विजानितब्ब’’न्ति वदन्ति.
ततियपाराजिकवण्णना निट्ठिता.
४. चतुत्थपाराजिकं
वग्गुमुदातीरियभिक्खुवत्थुवण्णना
१९३. चतुत्थे वग्गु च सा मोदयति च सत्तेति वग्गुमुदा. ‘‘वग्गुमदा’’तिपि पाठो, तस्स वग्गु च सा पसन्नसुद्धतरङ्गसमिद्धत्ता सुखुमा चाति अत्थो जीवितवग्गुत्थनिता जीवितत्थन्ति नीलुप्पलन्तिआदीसु विय. मदस्साति च बहुखज्जभोज्जपानादिसमिद्धा नदी छणदिवसेसूति निरुत्ति वेदितब्बा. वग्गु परिसुद्धाति लोकेन सम्मताति किर अत्थो. भासितो भविस्सतीति पाठसेसो.
१९४-५. वण्णवा ¶ वण्णवन्तो वण्णवन्तानीतिपि सिज्झति किर बहुवचनेन. यस्मा इन्द्रियानं ऊनत्तं, पूरत्तं वा नत्थि, तस्मा ‘‘अभिनिविट्ठोकासस्स परिपुण्णत्ता’’ति वुत्तं. छट्ठस्स अभिनिविट्ठोकासो हदयवत्थु. चतुइरियापथचक्के पाकतिन्द्रिये. अत्तनो दहतीति अत्तना दहति, अत्तना पटिविद्धं कत्वा पवेदेतीति अधिप्पायो. सन्तन्ति वत्तमानं. गोत्रभुनोति गोत्तमत्तं अनुभवत्ता नाममत्तकमेवाति अत्थो.
सविभङ्गसिक्खापदवण्णना
१९७. पदभाजने ¶ ‘‘तिस्सो विज्जा’’ति वुत्तत्ता अरूपावचरज्झानानि पटिक्खित्तानीति चे? न, तत्थेव ‘‘यं ञाणं, तं दस्सनं, यं दस्सनं, तं ञाण’’न्ति दस्सनपदेन विसेसेत्वा वुत्तत्ता, तस्मा एव अट्ठकथायं ‘‘विज्जासीसेन पदभाजनं वुत्त’’न्ति वुत्तं. धुरं कत्वाति पुरिमं कत्वा.
पदभाजनीयवण्णना
१९९. अनागते उप्पज्जनकरागादीनं कारणत्ता रागादयोव निमित्तं नाम. तिस्सन्नञ्च विज्जानं अञ्ञतरं सन्धाय ‘‘विज्जानं लाभीम्ही’’ति भणति, पाराजिकं, न वत्थुविज्जादीनं किलेसनहानमेव वुत्तं, तंखणत्ता उत्तरिमनुस्सधम्मप्पवत्ति न होतीति चे? न, मग्गकिच्चदीपनतो. तेनेव ‘‘मग्गेन विना नत्थी’’तिआदि वुत्तं. चित्तन्ति चित्तस्स विगतनीवरणताति अत्थो. ‘‘यावञ्च विज्जा अनागता, ताव विपस्सनाञाणस्स लाभीम्ही’ति वदन्तो यदि लोकुत्तरं सन्धाय वदति, सोपि च तथा जानाति, पाराजिकमेव लोकुत्तरस्सपि तंनामत्ता’’ति वदन्ति. ‘‘अविसेसेनापि वदतो पाराजिकं वुत्तन्ति लोकुत्तरं सन्धाय वदतो ‘पाराजिक’न्ति वत्तुं युज्जति. यथा किं ‘विज्जानं लाभीम्ही’ति भणन्तोपि पाराजिकमेवा’ति वुत्तट्ठाने वत्थुविज्जादीनं सम्भवेपि तासं अनधिप्पेतत्ता पाराजिकं होति, एवमिधापि. न सक्का अञ्ञं पमाणं कातुन्ति अत्तनो गुणमारोचेतुकामो लोकियेन सम्मिस्सं अत्थपटिसम्भिदं वदतो पाराजिकन्ति पमाणं कातुं न सक्का, इतरथा होती’’ति अपरेहि वुत्तं, ‘‘तं पुब्बापरविरुद्धं, तस्मा विज्जानिदस्सनं इध अनिदस्सनं सासने वत्थुविज्जादीनं विज्जाविधानाभावा. भगवता विभत्तखेत्तपदे वा तेसं परियायवचनानं अनामट्ठत्ता न सक्का अञ्ञं पमाणं कातु’’न्ति लिखितं. ‘‘पटिसम्भिदानं लाभीम्ही’ति वुत्ते परियायेन ¶ वुत्तत्ता थुल्लच्चयं युत्त’’न्ति वदन्ति, विचारेतब्बं. वीमंसित्वा गहेतब्बन्ति ‘‘यो ते विहारे वसती’’तिआदीहि संसन्दनतो परियायवचनत्ता थुल्लच्चयं वुत्तं. ‘‘निरोधसमापत्तिं समापज्जामी’ति वा ‘लाभीम्हाहं तस्सा’ति वा वदतोपी’’ति वुत्तवचनम्पि ‘‘सचे पनस्सेवं होती’’तिआदिवचनम्पि अत्थतो एकमेव, सोपि हि अत्तनो विसेसं आरोचेतुमेव वदति. ‘‘यो ते विहारे वसती’तिआदीसु अहं-वचनाभावा परियायो युज्जति, इध पन ‘लाभीम्हाहं तस्सा’ति अत्तानं निद्दिसति, तस्मा पाराजिकं आपज्जितुं युत्तं विया’’ति वदन्ति. ‘‘महापच्चरियादिवचनं उत्तरिमनुस्सधम्मेसु एकोपि न होति, तस्मा परियायेन वुत्तत्ता न होती’’ति ¶ वदन्ति, सुट्ठु उपपरिक्खितब्बं. फलसच्छिकिरिया-पदतो पट्ठाय एव पाठो गहेतब्बो, फलसच्छिकिरियायपि एकेकम्पि एकेकफलवसेन पाराजिकं वेदितब्बं.
रागस्स पहानन्तिआदित्तिके किलेसप्पहानमेव वुत्तं, तं पन यस्मा मग्गेन विना नत्थि. ततियमग्गेन हि रागदोसानं पहानं, चतुत्थेन मोहस्स, तस्मा ‘‘रागो मे पहीनो’’तिआदीनि वदतोपि पाराजिकं. रागा चित्तं विनीवरणतातिआदित्तिके लोकुत्तरमेव वुत्तं, तस्मा ‘‘रागा मे चित्तं विनीवरण’’न्तिआदीनि वदतो पाराजिकमेवाति. अकुप्पधम्मत्ताति केचि उत्तरविहारवासिनो. कस्मा न होतीति चे? ‘‘इति जानामि, इति पस्सामी’’ति वत्तमानवचनेनेव मातिकायं वुत्तत्ता. यदि एवं पदभाजने ‘‘समापज्जिं, समापन्नो’’तिआदिना वुत्तत्ता ‘‘अतीतत्तभावे सोतापन्नोम्ही’’ति वदतोपि होतूति चे? न, अञ्ञथा अत्थसम्भवतो. कथं? अद्धापच्चुप्पन्नवसेन वत्तमानता गहेतब्बाति ञापनत्थं वुत्तं, न अतीतत्तभावं. अतीतत्तभावो हि परियायेन वुत्तत्ता ‘‘थुल्लच्चय’’न्ति वुत्तन्ति आचरिया.
२००. ‘‘सचेपि न होति, पाराजिकमेवा’’ति अट्ठानपरिकप्पवसेन वुत्तं किर. ‘‘इति वाचा तिवङ्गिका’’ति वक्खति. नत्थेतन्ति पुरिमे सति पच्छिमस्साभावा समापज्जिं, समापन्नोति इमेसं किञ्चापि अत्थतो कालविसेसो नत्थि, वचनविसेसो पन अत्थि एव.
२०७. उक्खेटितोति उत्तासितो. खिट उत्रासने.
सुद्धिकवारकथावण्णना निट्ठिता.
वत्तुकामवारकथावण्णना
विञ्ञत्तिपथेति ¶ विजाननट्ठाने, तेन ‘‘विञ्ञत्तिपथमतिक्कमित्वा ठितो भिक्खु दिब्बाय सोतधातुया सुत्वा जानाति, न पाराजिकन्ति दीपेती’’ति वुत्तं. झानं किर समापज्जिन्ति एत्थ सो चे ‘‘एस भिक्खु अत्तनो गुणदीपनाधिप्पायेन एवं वदती’’ति जानाति, पाराजिकमेव. अञ्ञथा जानातीति चे? पाराजिकच्छाया न दिस्सतीति आचरियो.
वत्तुकामवारकथावण्णना निट्ठिता.
अनापत्तिभेदकथावण्णना
अनुल्लपनाधिप्पायोति ¶ यदि उल्लपनाधिप्पायो भवेय्य, दुक्कटमेवाति अपरे. ‘‘तं परतो ‘नावुसो, सक्का पुथुज्जनेन अधिवासेतु’न्ति वत्थुना संसन्दित्वा गहेतब्ब’’न्ति वुत्तं.
पदभाजनीयवण्णना निट्ठिता.
विनीतवत्थुवण्णना
२२५-६. दुक्कर आगार आवटकाम अभिरतिवत्थूसु ‘‘यदि उल्लपनाधिप्पायो भवेय्य, पाराजिक’’न्ति वदन्ति, कारणं पन दुद्दसं, थुल्लच्चयं वुत्तं विय, वीमंसितब्बं. यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जतीति पदसा गमनवसेनेव कतिकाय कताय युज्जति. ‘‘अपुब्बंअचरिमं गच्छन्तोति हत्थपासं अविजहित्वा अञ्ञमञ्ञस्स हत्थं गण्हन्तो विय गच्छन्तो’’ति वुत्तं. उट्ठेथ एथ गच्छामाति एवं सहगमने पुब्बापरा गच्छन्तोपि नापज्जतीति आचरियस्स तक्को. वसन्तस्साति तथा वसन्तो चे उपासकेन दिस्सति, पाराजिको होति. ‘‘रत्तिं वसित्वा गच्छन्तो न पाराजिको’’ति वुत्तं. नानावेरज्जकाति नानाजनपदवासिनो. सङ्घलाभोति यथावुड्ढं अत्तनो पापुणनकोट्ठासो.
२२८. इधाति ‘‘को नु खो’’तिआदिना वुत्ते पञ्हाकम्मे. धम्मधातु सब्बञ्ञुतञ्ञाणं.
२३२. न ¶ उप्पटिपाटियाति न सीहोक्कन्तवसेन अनुस्सरि. तस्मा अन्तराभवभूता एका एव जातीति पटिविज्झतीति अत्थो.
निगमनवण्णना
२३३. चतुवीसतीति एत्थ मातुघातकपितुघातकअरहन्तघातका ततियपाराजिकं आपन्ना. भिक्खुनिदूसको, लम्बिआदयो च चत्तारो पठमपाराजिकं आपन्ना एवाति कत्वा कुतो चतुवीसतीति चे? न, अधिप्पायाजाननतो. मातुघातकादयो हि चत्तारो इधानुपसम्पन्ना एव अधिप्पेता, लम्बिआदयो चत्तारो किञ्चापि पठमपाराजिकेन सङ्गहिता, यस्मा ¶ एकेन परियायेन मेथुनधम्मपटिसेविनो न होन्ति, तस्मा विसुं वुत्ता. ‘‘एककम्मं एकुद्देसो समसिक्खता’’ति एवं वुत्तसंवासस्स अभब्बतामत्तं सन्धाय वुत्तं ‘‘यथा पुरे तथा पच्छा’’ति. अञ्ञथा नेसं समञ्ञायपटिञ्ञायभिक्खुभावोपि नत्थीति आपज्जति.
चतुत्थपाराजिकवण्णना निट्ठिता.
पाराजिककण्डवण्णना निट्ठिता.
२. सङ्घादिसेसकण्डो
१. सुक्कविस्सट्ठिसिक्खापदवण्णना
२३५. ‘‘ओक्कमन्तान’’न्ति ¶ ¶ पाठो. एत्थाह – ‘‘यो पन भिक्खू’’ति कारको इध कस्मा न निद्दिट्ठोति? अभि-निद्देसेन इमस्स सापेक्खाभावदस्सनत्थं. कथं? कण्डुवनादिअधिप्पायचेतनावसेन चेतेन्तस्स कण्डुवनादिउपक्कमेन उपक्कमन्तस्स, मेथुनरागवसेन ऊरुआदीसु दुक्कटवत्थूसु, वणादीसु थुल्लच्चयवत्थूसु च उपक्कमन्तस्स सुक्कविस्सट्ठिया सतिपि न सङ्घादिसेसो. मोचनस्सादसङ्खाताधिप्पायापेक्खाव सुक्कविस्सट्ठि सति उपक्कमे, न अञ्ञथा ‘‘अनापत्ति न मोचनाधिप्पायस्सा’’ति वचनतो. तस्मा तदत्थदस्सनत्थं इध कारको न निद्दिट्ठो, अञ्ञथा ‘‘यो पन भिक्खु सञ्चेतनिकं सुक्कविस्सट्ठिं आपज्जेय्या’’ति कारके निद्दिट्ठे ‘‘चेतेति न उपक्कमति मुच्चति, अनापत्ती’’ति वुत्तवचनविरोधो. ‘‘सञ्चेतनिकाय सुक्कविस्सट्ठिया अञ्ञत्र सुपिनन्ता’’ति भुम्मे निद्दिट्ठेपि सोव विरोधो आपज्जति, तस्मा तदुभयवचनक्कमं अवत्वा ‘‘सञ्चेतनिका सुक्कविस्सट्ठि अञ्ञत्र सुपिनन्ता’’ति वुत्तं. तत्थ निमित्तत्थे भुम्मवचनाभावतो हेतुत्थनियमो न कतो होति. तस्मिं अकते सञ्चेतनिका सुक्कविस्सट्ठि अञ्ञत्र सुपिनन्ता सङ्घादिसेसापत्ति, उपक्कमे असति अनापत्तीति अयमत्थो दीपितोति वेदितब्बं.
२३६-७. सञ्चेतनिकाति एत्थ पठमविग्गहेन उपसग्गस्स सात्थकता दस्सिता, दुतियेन इकपच्चयस्स. वातपित्तसेम्हरुहिरादिआसयभेदतोति अत्थो. धातूति एत्थ ‘‘पथवीधातुआदयो चतस्सो, चक्खुधातुआदयो वा अट्ठारसा’’ति गण्ठिपदे लिखितं. वत्थिसीसन्ति वत्थिपुटस्स सीसं. ‘‘अङ्गजातस्स मूलं अधिप्पेतं, न अग्गसीस’’न्ति वदन्ति. तथेवाति ‘‘निमित्ते उपक्कमतो’’तिआदिं गण्हाति. ततो मुच्चित्वाति ‘‘न सकलकायतो, तस्मा पन ठाना चुतमत्ते होतू’’ति गण्ठिपदे लिखितं. ‘‘दकसोतं ओतिण्णमत्ते’’ति इमिना न समेतीति चे ¶ ? ततो दकसोतोरोहणञ्चेत्थातिआदि वुच्चति. तस्सत्थो – निमित्ते उपक्कमं कत्वा सुक्कं ठाना चावेत्वा पुन विप्पटिसारवसेन दकसोतोरोहणं निवारेतुं अधिवासेमीति. ततो बहि निक्खमन्ते अधिवासेतुं न सक्का, तथापि अधिवासनाधिप्पायेन अधिवासेत्वा अन्तरा दकसोततो ¶ उद्धं निवारेतुं असक्कुणेय्यताय ‘‘अनिक्खन्ते वा’’ति वुत्तं. कस्मा? ठाना चुतञ्हि अवस्सं दकसोतं ओतरतीति अट्ठकथाधिप्पायो गण्ठिपदाधिप्पायेन समेति. ततो मुच्चित्वाति सकट्ठानतो. सकसरीरतो हि बहि निक्खन्तमेव होति, ततो ‘‘बहि निक्खन्ते वा अनिक्खन्ते वा’’ति वचनं विरुज्झेय्य. यस्मा पन तम्हा तम्हा सरीरपदेसा चुतं अवस्सं दकसोतं ओतरति, तस्मा वुत्तं ‘‘दकसोतं ओतिण्णमत्ते’’ति, इमिना च आपत्तिया पाकटकालं दस्सेति, किं वुत्तं होति? मोचनस्सादेन निमित्ते उपक्कमतो सुक्कं बहुतरम्पि सरीरपदेसा चुतं तत्थ तत्थ लग्गावसेसं यत्तकं एका खुद्दकमक्खिका पिवेय्य, तत्तके दकसोतं ओतिण्णमत्ते सङ्घादिसेसापत्ति. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. सुक्कविस्सट्ठिसिक्खापदवण्णना) ‘‘दकसोतं अनोतिण्णेपि सङ्घादिसेसो’’तिआदि. तत्तकस्स बहि निक्खमनं असल्लक्खेन्तो ‘‘चेतेति उपक्कमति न मुच्चति, आपत्ति थुल्लच्चयस्सा’’ति वचनतो थुल्लच्चयन्ति सञ्ञाय देसेन्तोपि न मुच्चति, पस्सावम्पि वण्णतं पस्सित्वा वत्थिकोसगतस्स पिच्छिलताय वा ञत्वा सङ्घादिसेसतो वुट्ठातब्बं. अयमेत्थ ततियत्थेरवादे युत्ति. सब्बाचरिया इमे एव तयो थेरा, तेसम्पि दकसोतोरोहणं निमित्ते उपक्कमनन्ति अयं दुतियो विनिच्छयो साधारणतो एत्थ, एवं उपतिस्सत्थेरो वदति किर.
ठाना चुतञ्हि अवस्सं दकसोतं ओतरतीति कत्वा ‘‘ठाना चावनमत्तेनेवेत्थ आपत्ति वेदितब्बा’’ति वुत्तं. दकसोतं ओतिण्णे एव आपत्ति. सुक्कस्स हि सकलं सरीरं ठानं, अनोतिण्णे ठाना चुतं नाम न होतीति वीमंसितब्बं. आभिधम्मिकत्ता थेरस्स ‘‘सुक्कविस्सट्ठि नाम रागसमुट्ठाना होती’’ति (कथा. अट्ठ. ३०७) कथावत्थुट्ठकथायं वुत्तत्ता सम्भवो चित्तसमुट्ठानो, ‘‘तं असुचिं एकदेसं मुखेन अग्गहेसि, एकदेसं अङ्गजाते पक्खिपी’’ति (पारा. ५०३) वचनतो उतुसमुट्ठानो च दिस्सति, सो च खो अवीतरागस्सेव ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं अरहतो असुचि मुच्चेय्या’’ति (महाव. ३५३; कथा. ३१३) वचनतो. परूपाहारट्ठकथायं ‘‘अत्थि तस्स आसयोति तस्स सुक्कस्स उच्चारपस्सावानं विय पतिट्ठानोकासो अत्थी’’ति ¶ (कथा. अट्ठ. ३०९) चनतो तस्स आसयोति सिद्धं. पाकतिकचित्तसमुट्ठानरूपं विय असंसट्ठत्ता, निक्खमनतो च ‘‘वत्थिसीसं, कटि, कायो’’ति तिधा सुक्कस्स ठानं पकप्पेन्ति आचरिया. सप्पविसं विय तं ¶ दट्ठब्बं, न च विसस्स ठाननियमो, कोधवसेन फुसन्तस्स होति, एवमस्स न च ठाननियमो, रागवसेन उपक्कमन्तस्स होतीति तक्को.
खोभकरणपच्चयो नाम भेसज्जसेनासनाहारादिपच्चयो. संसग्गभेदतोपीति एतेसु द्वीहिपि तीहिपि. पहीनविपल्लासत्ताति एत्थ यं किञ्चि सुपिनन्तेन सेक्खपुथुज्जना पस्सन्ति, तं सब्बं विपल्लत्थं अभूतमेवाति आपज्जति. ततो ‘‘यं पन पुब्बनिमित्ततो पस्सति. तं एकन्तसच्चमेव होती’’ति इदं विरुज्झति, तस्मा न विसयं सन्धाय वुत्तं. सो हि सच्चो वा होति, अलिको वाति कत्वा तञ्चे सन्धाय वुत्तं सिया, ‘‘असेक्खा पहीनविपल्लासत्ता सच्चमेव पस्सन्ति, नासच्च’’न्ति वत्तब्बं सिया. किन्तु दस्सनं सन्धाय वुत्तं. तञ्हि अभूतं, अपस्सन्तोपि हि पस्सन्तो विय असुणन्तोपि सुणन्तो विय अमुनन्तोपि मुनन्तो विय होति. सच्चम्पि विपस्सतीति नो तक्कोति आचरियो. तं रूपनिमित्तादिआरम्मणं न होति, आगन्तुकपच्चुप्पन्नं रूपनिमित्तादिआरम्मणं सन्धाय वुत्तं. कम्मनिमित्तगतिनिमित्तभूतानि हि रूपनिमित्तादीनि भवङ्गस्स आरम्मणानि होन्ति एव. तत्थ कम्मनिमित्तमतीतमेव, गतिनिमित्तं थोकं कालं पच्चुप्पन्नं सिया.
ईदिसानीति पच्चक्खतो अनुभूतपुब्बपरिकप्पितागन्तुकपच्चुप्पन्नरूपनिमित्तादिआरम्मणानि, रागादिसम्पयुत्तानि चाति अत्थो. मक्कटस्स निद्दा लहुपरिवत्ता होति. सो हि रुक्खसाखतो पतनभया अभिक्खणं उम्मीलति च सुपति च. मनुस्सा किञ्चापि पुनप्पुनं उम्मीलन्ति सुब्यत्ततरं पटिबुद्धा विय पस्सन्ति, अथ खो पटिबुद्धानं पुनप्पुनं भवङ्गोतरणं विय सुपिनकालेपि तेसं भवङ्गोतरणं होति, येन ‘‘सुपती’’ति वुच्चति. ‘‘भवङ्गचित्तेन हि सुपती’’ति वचनतो भवङ्गोतरणं करजकायस्स निरुस्साहसन्तभावूपनिस्सयत्ता ‘‘निद्दा’’ति वुच्चति. सा करजकायस्स दुब्बलभावेन सुपिनदस्सनकाले भवङ्गतो उत्तरणे सतिपि निरुस्साहसन्तभावप्पत्तिया ‘‘पवत्तती’’ति च वुच्चति, यतो सत्ता ‘‘पटिबुद्धा’’ति न वुच्चन्ति, करजकायस्स निरुस्साहसन्तसभावप्पत्तितो च तन्निस्सितं ¶ हदयवत्थु न सुप्पसन्नं होति, ततो तन्निस्सितापि चित्तप्पवत्ति असुप्पसन्नवट्टिनिस्सितदीपप्पभा विय. तेनेव अट्ठकथायं ‘‘स्वायं दुब्बलवत्थुकत्ता चेतनाय पटिसन्धिं आकड्ढितुं असमत्थो’’तिआदि वुत्तं.
गण्ठिपदे पन ‘‘दुब्बलवत्थुकत्ताति सुपिने उपट्ठितं निमित्तम्पि दुब्बल’’न्ति लिखितं. तं अनेकत्थं सब्बम्पि निमित्तं होति, न च दुब्बलारम्मणवत्थुकत्ता चेतना, ताय चित्तप्पवत्ति दुब्बला अतीतानागतारम्मणाय, पञ्ञत्तारम्मणाय वा अदुब्बलत्ता, अवत्थुकाय दुब्बलभावो न ¶ युज्जति चेतनाय अवत्थुकाय भावनापभावायातिरेकबलसब्भावतो. भावनाबलसमप्पितञ्हि चित्तं अरूपम्पि समानं अतिभारियम्पि करजकायं गहेत्वा एकचित्तक्खणेनेव ब्रह्मलोकं पापेत्वा ठपेति. तप्पटिभागं अनप्पितम्पि कामावचरचित्तं करजकायं आकासे लङ्घनसमत्थं करोति, पगेवेतरं. किं पनेत्थ तं अनुमानकारणं, येन चित्तस्सेव आनुभावोति पञ्ञायेय्य चित्तानुभावेन वा लद्धासेवनादिकिरियाविसेसनिब्बत्तिदस्सनतो, तस्मा दुब्बलवत्थुकत्ताति दुब्बलहदयवत्थुकत्ताति आचरियस्स तक्को. अत्तनो मन्दतिक्खाकारेन तन्निस्सितस्स चित्तस्स मन्दतिक्खभावनिप्फादनसमत्थञ्चे, हदयवत्थु चक्खुसोतादिवत्थु विय इन्द्रियं भवेय्य, न चेतं इन्द्रियं. यतो धम्मसङ्गहे उपादायरूपपाळियं उद्देसारहं न जातं. अनिन्द्रियत्ता हि तं कायिन्द्रियस्स अनन्तरं न उद्दिट्ठं, वत्थुरूपत्ता च अवत्थुरूपस्स जीवितिन्द्रियस्स अनन्तरम्पि न उद्दिट्ठं, तस्मा यं वुत्तं ‘‘तस्स असुप्पसन्नत्ता तन्निस्सिता च चित्तप्पवत्ति असुप्पसन्ना होती’’ति, तं न सिद्धन्ति चे? सिद्धमेव अनिन्द्रियानम्पि सप्पायासप्पायउतुआहारादीनं पच्चयानं समायोगतो, चित्तप्पवत्तिया विकारदस्सनतो, पच्चक्खत्ता च. यस्मा अप्पटिबुद्धोपि पटिबुद्धं विय अत्तानं मञ्ञतीति. एत्तावता करजकायस्स निरुस्साहसन्तभावाकारविसेसो निद्दा नाम. सा चित्तस्स भवङ्गोतरणाकारविसेसेन होति, ताय समन्नागतो सत्तो भवङ्गतो उत्तिण्णो सुपिनं पस्सति, सो ‘‘कपिमिद्धपरेतो’’ति वुच्चति, सो सुत्तो अप्पटिबुद्धो होतीति अयमत्थो साधितो होति.
यस्मा ¶ भवङ्गवारनिरन्तरताय अच्चन्तसुत्तो नाम होति, तस्मा ‘‘यदि ताव सुत्तो पस्सति, अभिधम्मविरोधो आपज्जती’’तिआदि वुत्तं. यस्मा पन निद्दाक्खणे न पटिबुद्धो नाम होति, तस्मा ‘‘अथ पटिबुद्धो पस्सति, विनयविरोधो’’तिआदि वुत्तं, यस्मा च अखीणनिद्दो, अनोतिण्णभवङ्गो च अत्थि, तस्मा ‘‘कपिमिद्धपरेतो पस्सती’’ति वुत्तं. अञ्ञथा अयं नेव सुत्तो न पटिबुद्धो, अत्तना तं निद्दं अनोक्कन्तो आपज्जेय्य. एत्तावता च अभिधम्मो, विनयो, नागसेनत्थेरवचनं युत्ति चाति सब्बं अञ्ञमञ्ञसंसन्दितं होति. तत्थ कपिमिद्धपरेतोति भवङ्गतो उत्तिण्णनिद्दापरेतो. सा हि इध कपिमिद्धं नाम. ‘‘तत्थ कतमं मिद्धं? या कायस्स अकल्यता अकम्मञ्ञता…पे… सुपनं, इदं वुच्चति मिद्ध’’न्ति (ध. स. ११६३) एवमागतं. इदञ्हि अरूपं, इमस्स फलभूतो करजकायस्स अकल्यता’पचलायिकासुपि निद्दाविसेसो कारणोपचारेन ‘‘कपिमिद्ध’’न्ति पवुच्चति. यञ्चेव ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति (मि. प. ५.३.५ थोकं विसदिसं) वुत्तन्ति.
यं ¶ तं आपत्तिवुट्ठानन्ति एत्थ येन विनयकम्मेन ततो वुट्ठानं होति, तं इध आपत्तिवुट्ठानं नाम. अवयवे समूहवोहारेन वाति एत्थ साखच्छेदको रुक्खच्छेदकोति वुच्चतीतिआदि निदस्सनं, वेदनाक्खन्धादि रुळ्हीसद्दस्स निदस्सनं. न च मयाति वीमंसनपदस्स तस्स किरियं सन्धाय, मोचने च सन्निट्ठानं सन्धाय मुच्चनपकतिया चाति वुत्तं.
२४०. गेहन्ति पञ्चकामगुणा. वनभङ्गियन्ति पाभतिकं. सम्पयुत्तसुखवेदनामुखेन रागोव ‘‘अस्सादो’’ति वुत्तो. सुपन्तस्स चाति इदं कपिमिद्धपरेतो विय भवङ्गसन्ततिं अविच्छिन्दित्वा सुपन्तं सन्धाय वुत्तन्ति, वीमंसितब्बं. जग्गनत्थायाति सोधनत्थाय.
२६६. ‘‘दारुधीतलिकलेपचित्तानं अङ्गजातपटिनिज्झानेपि दुक्कट’’न्ति वदन्ति. ‘‘उप्पन्ने परिळाहे मोचनरागजो’’ति लिखन्ति. वालिकाय वा ‘‘हत्थिकामं नस्सती’’ति एत्थ विय ‘‘आपत्ति त्व’’न्ति सब्बत्थ पाठो. ‘‘एहि मे त्वं, आवुसो सामणेर, अङ्गजातं गण्हाही’’ति आगतत्ता ‘‘वचीकम्म’’न्तिपि वत्तुं युत्तं विय दिस्सति. एवं सन्ते अञ्ञं ‘‘एवं करोही’’ति आणत्तियापि ¶ आपत्ति सियाति सङ्करं होति. तस्मा न वुत्तन्ति गहेतब्बन्ति केचि.
२६७. ‘‘पुप्फावलियं सासवळिय’’न्ति दुविधो किर.
सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता.
२. कायसंसग्गसिक्खापदवण्णना
२७०. ‘‘ओतिण्णो’’ति इमिनास्स सेवनाधिप्पायता दस्सिता. ‘‘विपरिणतेन चित्तेन मातुगामेन सद्धि’’न्ति इमिनास्स वायामो दस्सितो. ‘‘सद्धि’’न्ति हि पदं संयोगं दीपेति, सो च पयोगो समागमो अल्लीयनं. केन चित्तेन? विपरिणतेन चित्तेन, न पत्तपटिग्गहणाधिप्पायादिनाति अधिप्पायो. ‘‘कायसंसग्गं समापज्जेय्या’’ति इमिनास्स वायमतो फस्सपटिविजानना दस्सिता होति. वायमित्वा फस्सं पटिविजानन्तो हि समापज्जति नाम. एवमस्स तिवङ्गसम्पत्ति दस्सिता होति. अथ वा ओतिण्णो. केन? विपरिणतेन चित्तेन यक्खादिना सत्तो विय. उपयोगत्थे वा एतं करणवचनं. ओतिण्णो विपरिणतं ¶ चित्तं कूपादिं विय सत्तो. अथ वा ‘‘रागतो उत्तिण्णो भविस्सामी’’ति भिक्खुभावं उपगतो, ततो उत्तिण्णाधिप्पायतो विपरिणतेन चित्तेन हेतुभूतेन तमेव रागं ओतिण्णो. मातुगामेन अत्तनो समीपं आगतेन, अत्तना उपगतेन वा. एतेन मातुगामस्स सारत्तता वा होतु विरत्तता वा, सा इध अप्पमाणा, न भिक्खुनीनं कायसंसग्गे विय उभिन्नं सारत्तताय पयोजनं अत्थि.
कायसंसग्गन्ति उभिन्नं कायानं सम्पयोगं. पदभाजने पन ‘‘समापज्जेय्याति अज्झाचारो वुच्चती’’ति वुत्तं, तं समापज्जनं सन्धाय, न कायसंसग्गं. कायसंसग्गस्स समापज्जना हि ‘‘अज्झाचारो’’ति वुच्चति. अट्ठकथायं पन ‘‘यो सो कायसंसग्गो नाम, सो अत्थतो अज्झाचारो होती’’ति वुत्तं, तं परतो पाळियं ‘‘सेवनाधिप्पायो, न च कायेन वायमति, फस्सं पटिविजानाति, अनापत्ती’’ति (पारा. २७९) वुत्तलक्खणेन ¶ विरुज्झतीति. फस्सपटिविजाननाय हि संसग्गो दीपितो. सो चे अज्झाचारो होति, कथं अनापत्ति होतीति. सुवुत्तमेतं, किन्तु ‘‘कायसंसग्गं समापज्जेय्या’’ति पदं उद्धरित्वा ‘‘अज्झाचारो वुच्चती’’ति उभिन्नम्पि पदानं सामञ्ञभाजनीयत्ता, समापज्जितब्बाभावे समापज्जनाभावेन ‘‘सो अत्थतो अज्झाचारो होती’’ति वुत्तं सिया.
‘‘हत्थग्गाहं वा’’ति एत्थ हत्थेन सब्बोपि उपादिन्नको कायो सङ्गहितो, न भिन्नसन्तानो तप्पटिबद्धो हत्थालङ्कारादि. वेणिग्गहणेन अनुपादिन्नको अभिन्नसन्तानो केसलोमनखदन्तादिको कम्मपच्चयउतुसमुट्ठानो गहितोति वेदितब्बं. तेनेवाह अट्ठकथायं ‘‘अनुपादिन्नकेनपि केनचि केसादिना उपादिन्नकं वा अनुपादिन्नकं वा फुसन्तोपि सङ्घादिसेसं आपज्जतियेवा’’ति (पारा. अट्ठ. २.२७४). तेन अनुपादिन्नकानम्पि केसलोमादीनं अङ्गभावो वेदितब्बो. एवं सन्तेपि ‘‘फस्सं पटिजानातीति तिवङ्गसम्पत्तिया सङ्घादिसेसो. फस्सस्स अप्पटिविजाननतो दुवङ्गसम्पत्तिया दुक्कट’’न्ति इमिना पाळिअट्ठकथानयेन विरुज्झतीति चे? न, तदत्थजाननतो. फुट्ठभावञ्हि पटिविजानन्तोपि फस्सं पटिविजानाति नाम, अयमेको अत्थो, तस्मा मातुगामस्स, अत्तनो च कायपरियापन्नानं केसादीनं अञ्ञमञ्ञं फुट्ठभावं फुसित्वा तं सादियनं फस्सं पटिविजानाति नाम, न कायविञ्ञाणुप्पत्तिया एव. अनेकन्तिकञ्हेत्थ कायविञ्ञाणं. मातुगामस्स उपादिन्नकेन कायेन, अनुपादिन्नकेन वा कायेन भिक्खुनो उपादिन्नककाये फुट्ठे पसन्नकायिन्द्रियो चे होति, तस्स कायविञ्ञाणं उप्पज्जति, तेनेव फस्सं पटिविजानाति नाम सो होति. अनुपादिन्नककायो, लोलुप्पो अप्पसन्नकायिन्द्रियो वा होति, तिमिरवातेन उपहतकायो ¶ वा तस्स कायविञ्ञाणं नुप्पज्जति. न च तेन फस्सं पटिविजानाति नाम, केवलं सेवनाधिप्पायेन वायमित्वा कायसंसग्गं समापज्जन्तो फस्सं पटिविजानाति नाम मनोविञ्ञाणेन, तेन वुत्तं ‘‘कायसंसग्गं समापज्जेय्याति इमिनास्स वायमतो फस्सपटिविजानना दस्सिता’’ति. अपरोपि भिक्खु मातुगामस्स कायपटिबद्धेन वा निस्सग्गियेन वा फुट्ठो कायविञ्ञाणं उप्पादेन्तेन फस्सं पटिविजानाति नाम, तस्मा वुत्तं ‘‘अनेकन्तिकञ्हेत्थ ¶ कायविञ्ञाण’’न्ति. अपरो वत्थं पारुपित्वा निद्दायन्तं मातुगामं कायसंसग्गरागेन वत्थस्स उपरिभागे सणिकं फुसन्तो वत्थन्तरेन निक्खन्तलोमसम्फस्सं अप्पटिविजानन्तोपि सेवनाधिप्पायो कायेन वायमित्वा फस्सं पटिविजानाति नाम, सङ्घादिसेसं आपज्जति. ‘‘नीलं घट्टेस्सामीति कायं घट्टेति, सङ्घादिसेसो’’ति हि वुत्तं. अयं दुतियो अत्थो. एवं अनेकत्थत्ता, एवं दुविञ्ञेय्याधिप्पायतो च मातिकाट्ठकथायं फस्सपटिविजाननं अङ्गन्त्वेव न वुत्तं. तस्मिञ्हि वुत्ते ठानमेतं विज्जति, यं भिक्खु सङ्घादिसेसं आपज्जित्वापि नखेन लोमेन संसग्गो दिट्ठो, न च मे लोमघट्टनेन कायविञ्ञाणं उप्पन्नं, तिमिरवातथद्धगत्तो चाहं न फस्सं पटिविजानामीति अनापन्नसञ्ञी सियाति न वुत्तं, अपिच ‘‘फस्सं पटिविजानाति, न च फस्सं पटिविजानाती’’ति च एतेसं पदानं अट्ठकथायं वुत्तनयं दस्सेत्वा सो पञ्ञापेतब्बो. एत्तावता न तदत्थजाननतोति कारणं वित्थारितं होति.
पदभाजनीयवण्णना
२७१. ‘‘रत्तं चित्तं इमस्मिं अत्थे अधिप्पेतं विपरिणत’’न्ति किञ्चापि सामञ्ञेन वुत्तं, विनीतवत्थूसु ‘‘मातुया मातुपेमेन आमसति…पे… आपत्ति दुक्कटस्सा’’ति वुत्तत्ता कायसंसग्गरागेनेव रत्तन्ति वेदितब्बं. तथा ‘‘मातुगामो नाम मनुस्सित्थी’’ति किञ्चापि अविसेसेन वुत्तं, अथ खो अविनट्ठिन्द्रियाव मनुस्सित्थी इधाधिप्पेता ‘‘मतित्थिया कायसंसग्गं समापज्जि…पे… आपत्ति थुल्लच्चयस्सा’’ति वुत्तत्ता. ‘‘मनुस्सित्थी’’ति एत्तावता सिद्धे ‘‘न यक्खी न पेती न तिरच्छानगता’’ति वचनं अविनट्ठिन्द्रियापि न सब्बा मनुस्सविग्गहा इत्थी इध मनुस्सित्थी नाम. यक्खिआदयो हि अत्तनो जातिसिद्धेन इद्धिविसेसेन इज्झन्तियो मनुस्सविग्गहापि होन्तीति दस्सनत्थं वुत्तं. तासु यक्खी थुल्लच्चयवत्थु होति विनीतवत्थूसु यक्खिया कायसंसग्गेन थुल्लच्चयस्स वुत्तत्ता. तदनुलोमत्ता पेतित्थी, देवित्थी च थुल्लच्चयवत्थु. तिरच्छानगतित्थी दुक्कटवत्थु. तिरच्छानगतमनुस्सविग्गहित्थी च थुल्लच्चयवत्थुमेवाति एके. विभङ्गे पन ‘‘मनुस्सित्थी च होति मनुस्सित्थिसञ्ञी’’ति पाळिया अभावेन ¶ ‘‘इत्थी च होति यक्खिसञ्ञी’’तिआदिवचने सति यक्खिआदीनं अनित्थितापसङ्गतो, ‘‘इत्थी ¶ च होति इत्थिसञ्ञी’’तिआदिम्हि यक्खिआदीनं अन्तोकरणे सति तासं सङ्घादिसेसवत्थुभावप्पसङ्गतो च यक्खिआदयो न वुत्ताति वेदितब्बा. एके पन ‘‘विनीतवत्थुम्हि ‘अञ्ञतरो भिक्खु तिरच्छानगतित्थिया काय…पे… दुक्कटस्सा’ति एत्थ अमनुस्सविग्गहा पाकतिकतिरच्छानगतित्थी अधिप्पेता, तस्मा दुक्कटं वुत्तं. ‘इत्थी च होति तिरच्छानगतसञ्ञीति तिरच्छानगता च होति इत्थिसञ्ञी’तिआदिवारेसुपि पाकतिकतिरच्छानगतोव अधिप्पेतो, सो च तिरच्छानगतपुरिसोव. तेनेव दुट्ठुल्लवाचाअत्तकआमपारिचरियसिक्खापदेसु मनुस्सपुरिसपटिसंयुत्तवारा विय तिरच्छानपटिसंयुत्तवारापि नागता’’ति वदन्ति. तथा पण्डकोति इध मनुस्सपण्डकोव, पुरिसोति च इध मनुस्सपुरिसोव आगतो, तस्मा अमनुस्सित्थी अमनुस्सपण्डको अमनुस्सपुरिसो तिरच्छानगतित्थी तिरच्छानगतपण्डको मनुस्सामनुस्सतिरच्छानगतउभतोब्यञ्जनका चाति अट्ठ जना इध नागता, तेसं वसेन वत्थुसञ्ञाविमतिभेदवसेन आपत्तिभेदाभेदविनिच्छयो, अनागतवारगणना च असम्मुय्हन्तेन वेदितब्बा, तथा तेसं दुकमिस्सकादिवारा, आपत्तिअनापत्तिभेदविनिच्छयो च. ‘‘तत्थ अमनुस्सपण्डकअमनुस्सपुरिसतिरच्छानगतित्थितिरच्छानगतपण्डकाति चत्तारो दुक्कटवत्थुका, अमनुस्सित्थिमनुस्सउभतोब्यञ्जनका थुल्लच्चयवत्थुका, अमनुस्सउभतोब्यञ्जनका तिरच्छानगतउभतोब्यञ्जनका दुक्कटवत्थुका, पाळियं पन अमनुस्सित्थिया अनागतत्ता अमनुस्सपण्डका, उभतोब्यञ्जनका पुरिसा च नागता. तिरच्छानगतित्थिपण्डकउभतोब्यञ्जनका तिरच्छानगतपुरिसेन समानगतिकत्ता नागता, मनुस्सउभतोब्यञ्जनको मनुस्सपण्डकेन समानगतिकत्ता अनागतो’’ति वदन्ति. अट्ठकथायं (पारा. अट्ठ. २.२८१) पन ‘‘नागमाणविकायपि सुपण्णमाणविकायपि किन्नरियापि गावियापि दुक्कटमेवा’’ति वुत्तत्ता तदेव पमाणतो गहेतब्बं.
तत्रायं विचारणा – ‘‘न, भिक्खवे, तिरच्छानगतस्स निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्ति (महाव. १८३) एत्थ ‘‘तिरच्छानगतोति यस्स उपसम्पदा पटिक्खित्ता’’ति (कङ्खा. अट्ठ. निदानवण्णना) अट्ठकथायं वुत्तत्ता तिरच्छानगतमनुस्सविग्गहो पाकतिकतिरच्छानगततो विसिट्ठो, तथा यक्खपेततिरच्छानगतमनुस्सविग्गहानं ‘‘तिरच्छानगतस्स च दुक्खुप्पत्तियं अपिच दुक्कटमेवा’’ति एत्थ ¶ विसेसेत्वा वुत्तत्ता च ‘‘पतनरूपं पमाणं, न मरणरूप’’न्ति एत्थ आपत्तिविसेसवचनतो च ‘‘उभतो अवस्सुते यक्खस्स वा पेतस्स वा पण्डकस्स वा तिरच्छानगतमनुस्सविग्गहस्स वा अधक्खकं उब्भजाणुमण्डलं कायेन कायं आमसति, आपत्ति थुल्लच्चयस्सा’’ति (पाचि. ६६१) सामञ्ञेन ¶ वचनतो च सो विसिट्ठोति सिद्धं. विसिट्ठत्ता च तिरच्छानगतमनुस्सविग्गहित्थिया कायसंसग्गं समापज्जन्तस्साति विसेसो होति, तस्मा तत्थ आपत्तिविसेसेन भवितब्बं. यदि कायसंसग्गसिक्खापदे तिरच्छानगतमनुस्सविग्गहित्थीपि अधिप्पेता, रूपसामञ्ञेन सञ्ञाविरागत्तासम्भवतो दुट्ठुल्लवाचाअत्तकामपारिचरियसिक्खापदेसुपि सा वत्तब्बा भवेय्य, सा चानागता. सरूपेन संखित्तवारत्ता नागताति चे? इत्थी च होति तिरच्छानगतो च उभिन्नं इत्थिसञ्ञीति इध आगतत्ता पुरिसलिङ्गनिद्देसो न युज्जति, तस्मा तिरच्छानगतपुरिसो च इध आगतो, तिरच्छानगतमनुस्सविग्गहित्थिया पाळियं अनागतायपि दुक्कटमेव अट्ठकथायं वुत्तत्ताति इमस्स वचनस्स कारणच्छाया परियेसितब्बाति अधिप्पायो. इदं न युज्जति. कस्मा? इत्थीनं, पुरिसानञ्च एकतो वचने पुरिसलिङ्गसब्भावतो. इध तिरच्छानगतपुरिसपण्डकित्थियो तिस्सोपि एकतो सम्पिण्डेत्वा ‘‘तिरच्छानगतो’’ति वुत्तं.
तत्थ च मनुस्सविग्गहामनुस्सविग्गहेसु इत्थिपण्डकपुरिससञ्ञिता यथासम्भवं वेदितब्बा. दुट्ठुल्लवाचादिसिक्खापदद्वये वारानं संखित्तत्ता पुरिसतिरच्छानगतादयो नागता. यथावुत्तेसु आपत्ति, तथा तत्थापि. अञ्ञथा पुरिसं ओभासन्तस्स च अनापत्तीति पण्डकं ओभासन्तस्स च थुल्लच्चयन्ति मातिकाट्ठकथायं वुत्तं. तस्मा ते वारा संखित्ताति पञ्ञायन्तीति. विसेसो च पण्डके, पुरिसे, तिरच्छानगते च इत्थिसञ्ञिस्स अत्थि, तथापि तत्थ दुक्कटं वुत्तं, तस्मा अट्ठकथायं वुत्तमेव पमाणन्ति द्विन्नमेतेसं वादानं यत्थ युत्ति वा कारणं वा अतिरेकं दिस्सति, तं विचारेत्वा गहेतब्बन्ति आरिचयो. एवरूपेसु ठानेसु सुट्ठु विचारेत्वा कथेतब्बं.
तत्थ पाळियं आगतवारगणना ताव एवं सङ्खेपतो वेदितब्बा – इत्थिमूलका पञ्च वारा पण्डकपुरिसतिरच्छानगतमूलका च पञ्च पञ्चाति वीसति वारा एकमूलका, तथा दुमूलका वीसति, मिस्सकमूलका वीसतीति सट्ठि ¶ वारा, तानि तीणि वीसतिकानि होन्ति. एकेकस्मिं वीसतिके एकेकमूलवारं गहेत्वा कायेन कायपटिबद्धवारा तयो वुत्ता. सेसा सत्तपञ्ञास वारा संखित्ता, तथा कायपटिबद्धेन कायवारा तयो वुत्ता, सेसा संखित्ता, एवं कायपटिबद्धेन कायपटिबद्धवारेपि निस्सग्गियेन कायवारेपि निस्सग्गियेन कायपटिबद्धवारेपि निस्सग्गियेन निस्सग्गियवारेपि तयो तयो वारा वुत्ता, सेसा संखित्ता. एवं छन्नं तिकानं वसेन अट्ठारस वारा आगताति सरूपतो वुत्ता, सेसा द्वेचत्तालीसाधिकानि तीणि वारसतानि संखित्तानि. ततो परं मातुगामस्स सारत्तपक्खे कायेन कायन्ति एकमेकं वड्ढेत्वा पुब्बे वुत्ता अट्ठारस वारा आगताति एकवीसति वारा सरूपेन आगता, नवनवुताधिकानि तीणि वारसतानि संखित्तानि. ततो परं आपत्तानापत्तिदीपका ¶ चत्तारो सेवनाधिप्पायमूलका चत्तारो मोक्खाधिप्पायमूलकाति द्वे चतुक्का आगता.
तत्थायं विसेसो – यदिदं मातिकाय परामसनपदं, तेन यस्मा आमसनादीनि छुपनपरियोसानानि द्वादसपि पदानि गहितानि, तस्मा पदुद्धारं अकत्वा ‘‘आमसना परामसनं छुपन’’न्ति आह. परामसनं नाम आमसना. ‘‘छुपन’’न्ति हि वुत्ते परामसनम्पि विसुं एकत्तं भवेय्याति वेदितब्बं. इत्थी च होति इत्थिसञ्ञी चाति इमस्मिं पठमवारे एव द्वादसपि आमसनादीनि योजेत्वा दस्सितानि. ततो परं आदिम्हि द्वे पदानीति चत्तारि पदानि आगतानि, इतरानि संखित्तानीति वेदितब्बानि. निस्सग्गियेन कायवारादीसु पन सब्बाकारेन अलाभतो आमसनमेवेकं आगतं, नेतरानि. ‘‘सञ्चोपेति हरती’’ति पाठो, सञ्चोपेति च. गण्ठिपदेसु पन ‘‘पुरिमनयेनेवाति रज्जुवत्थादीहि परिक्खिपने’’ति च पच्छा ‘‘पुरिमनयेनेवाति सम्मसना होती’’ति च ‘‘वेणिग्गाहे आपत्तिया पञ्ञत्तत्ता लोमफुसनेपि सङ्घादिसेसो’’ति च ‘‘तं पकासेतुं उपादिन्नकेन हीतिआदि वुत्त’’न्ति च लिखितं.
यथानिद्दिट्ठनिद्देसेति इमस्मिंयेव यथानिद्दिट्ठे निद्देसे. ‘‘सदिसं अग्गहेसी’’ति वुत्ते तादिसं अग्गहेसीति गरुकं तत्थ कारयेति अत्थो, कायसंसग्गविभङ्गे वाति अत्थो. इतरोपि कायपटिबद्धछुपनको. गहणे चाति गहणं वा. विरागितेति विरद्धे. सारत्तन्ति कायसंसग्गरागेन ¶ रत्तं, अत्तना अधिप्पेतन्ति अत्थो. ‘‘मातुभगिनिआदिविरत्तं गण्हिस्सामी’’ति विरत्तं ञातिपेमवसेन गण्हि, एत्थ दुक्कटं युत्तं. ‘‘कायसंसग्गरागं वा सारत्तं गण्हिस्सामी’’ति विरत्तं मातरं गण्हि, अनधिप्पेतं गण्हि. एत्थ महासुमत्थेरवादेन थुल्लच्चयं ‘‘कायं गण्हिस्सामी’’ति कायप्पटिबद्धं गण्हाति, थुल्लच्चयन्ति लद्धिकत्ता. ‘‘इत्थी च होति इत्थिसञ्ञी सारत्तो च, भिक्खु च नं इत्थिया कायेन कायं आमसति, आपत्ति सङ्घादिसेसस्सा’’ति (पारा. २७३) वचनतो सङ्घादिसेसोपि खायति. ‘‘विरत्तं गण्हिस्सामी’’ति सारत्तं गण्हाति, एत्थपि सङ्घादिसेसोव खायति ‘‘नीलं घट्टेस्सामी’ति कायं घट्टेति, सङ्घादिसेसो’’ति वचनतो. एत्थ पन ‘‘न पुब्बभागे कायसंसग्गरागत्ता’’ति अनुगण्ठिपदे कारणं वुत्तं. केचि पन ‘‘गरुकापत्तिभयेन ‘नीलमेव घट्टेस्सामी’ति वायामन्तो कायं घट्टेति, पुब्बभागे तस्स ‘कायपटिबद्धं घट्टेस्सामी’ति पवत्तत्ता दुक्कटेन भवितब्ब’’न्ति वदन्ति. धम्मसिरित्थेरो ‘‘एवरूपे सङ्घादिसेसो’’ति वदति किर. ‘‘इत्थिउभतोब्यञ्जनकइत्थिया पुरिसउभतोब्यञ्जनकपुरिसे वुत्तनयेन आपत्तिभेदो, इत्थिलिङ्गस्स पटिच्छन्नकालेपि इत्थिवसेनेव आपत्ती’’ति वदन्ति.
विनीतवत्थुवण्णना
२८१. तिणण्डुपकन्ति ¶ हिरिवेरादिमूलानि गहेत्वा कत्तब्बं. तालपण्णमुद्दिकन्ति तालपण्णमयं अङ्गुलिमुद्दिकं, तेन तालपण्णमयं कटं, कटिसुत्तकं, कण्णपिळन्धनादि सब्बं न वट्टतीति सिद्धं. तम्बपण्णिवासिनो इत्थिरूपं लिखितं, कटिकपटञ्च न छुपन्ति किर. आकरतो मुत्तमत्तो. रतनमिस्सोति अलङ्कारत्थं कतो कञ्चनलतादिविनद्धो. सुवण्णेन सद्धिं योजेत्वा पचित्वाति सुवण्णरसं पक्खिपित्वा पचित्वा. बीजतो धातुपासाणतो पट्ठाय. थेरो न कप्पतीति ‘‘तुम्हाकं पेसित’’न्ति वुत्तत्ता. ‘‘चेतियस्स पूजं करोथा’’ति वुत्ते वट्टति किर. बुब्बुळकं तारकं. आरकूटलोहम्पि जातरूपगतिकमेव.
वुत्तञ्हेतं अन्धकट्ठकथायं –
‘‘आरकूटलोहं सुवण्णसदिसमेव, सुवण्णं अनुलोमेति, अनामास’’न्ति.
‘‘भेसज्जत्थाय ¶ पन वट्टती’’ति वचनतो महाअट्ठकथायं वुत्तनयेकदेसोपि अनुञ्ञातो होतीति तत्थ तत्थ अधिप्पायं ञत्वा विभावेतब्बं.
कायसंसग्गसिक्खापदवण्णना निट्ठिता.
३. दुट्ठुल्लवाचासिक्खापदवण्णना
२८३. ततिये तयो सङ्घादिसेसवारा तयो थुल्लच्चयवारा तयो दुक्कटवारा तयो कायपटिबद्धवाराति द्वादस वारा सरूपेन आगता. तत्थ तयो सङ्घादिसेसवारा दुतियसिक्खापदे वुत्ताति तिण्णं वीसतिकानं एकेकमूला वाराति वेदितब्बा, तस्मा इध विसेसाति पण्णास वारा संखित्ता होन्ति, अञ्ञथा इत्थी च होति वेमतिको सारत्तो च, भिक्खु च नं इत्थिया वच्चमग्गं पस्सावमग्गं आदिस्स वण्णम्पि भणति…पे… आपत्ति थुल्लच्चयस्स. इत्थी च होति पण्डकपुरिससञ्ञी तिरच्छानगतसञ्ञी सारत्तो च, भिक्खु च नं इत्थिया वच्चमग्गं पस्सावमग्गं आदिस्स वण्णम्पि भणति अक्कोसतिपि, आपत्ति थुल्लच्चयस्स. पण्डको च होति पण्डकसञ्ञी सारत्तो च, भिक्खु च नं पण्डकस्स वच्चमग्गं आदिस्स वण्णम्पि भणति, आपत्ति थुल्लच्चयस्साति एवमादीनं आपत्तिट्ठानानं अनापत्तिट्ठानता ¶ आपज्जेय्य, न चापज्जति, पण्डके इत्थिसञ्ञिस्स दुक्कटन्ति दीपेतुं ‘‘इत्थी च पण्डको च उभिन्नं इत्थिसञ्ञी आपत्ति सङ्घादिसेसेन दुक्कटस्सा’’ति वुत्तत्ता ‘‘पण्डके पण्डकसञ्ञिस्स थुल्लच्चय’’न्ति वुत्तमेव होति, तस्मा सब्बत्थ संखित्तवारेसु थुल्लच्चयट्ठाने थुल्लच्चयं, दुक्कटट्ठाने दुक्कटम्पि वुत्तमेव होतीति वेदितब्बं. तथा ‘‘इत्थी च होति वेमतिको सारत्तो च, भिक्खु च नं इत्थिया वच्चमग्गं पस्सावमग्गं ठपेत्वा अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णम्पि भणति…पे… थुल्लच्चयस्सा’’तिआदिना नयेन थुल्लच्चयखेत्तेपि यथासम्भवं उद्धरितब्बा. तथा ‘‘इत्थी च होति वेमतिको सारत्तो च, भिक्खु च नं इत्थिया कायपटिबद्धं आदिस्स वण्णम्पि भणति…पे… दुक्कटस्सा’’तिआदिना नयेन कायपटिबद्धवारापि यथासम्भवं उद्धरितब्बा. कायप्पटिबद्धवारत्तिकं विय निस्सग्गियवारत्तिकं लब्भमानम्पि आपत्तिविसेसाभावतो न उद्धटं. कायप्पटिबद्धवारत्तिके पन दिन्ननयत्ता तम्पि तदनुलोमा वारा च ¶ उद्धरितब्बा. सब्बत्थ न-विञ्ञू तरुणदारिका, महल्लिका उम्मत्तिकादिका च अनधिप्पेता, पगेव पाकतिका तिरच्छानगतित्थीनं, तथा पण्डकादयोपीति वेदितब्बा. सेसं दुतिये वुत्तनयेनेव वेदितब्बं.
पदभाजनीयवण्णना
२८५. वुत्तनयमेवाति ‘‘कायसंसग्गे इत्थिलक्खणेना’’ति लिखितं. ‘‘इत्थिलक्खणेना’’ति किर महाअट्ठकथापाठो. सीसं न एतीति अक्कोसनं न होति, घटिते पन होति. तत्रायं विसेसो – इमेहि तीहि घटिते एव सङ्घादिसेसो वच्चमग्गपस्सावमग्गानं नियतवचनत्ता, अच्चोळारिकत्ता वा, न अञ्ञेहि अनिमित्तासीतिआदीहि अट्ठहि. तत्थ अलोहितासि, धुवलोहितासि, धुवचोळासि, पग्घरणीसि, इत्थिपण्डकासि, वेपुरिसिकासीति एतानि छ मग्गानं अनियतवचनानि, अनिमित्तासि, निमित्तमत्तासीति द्वे पदानि अनच्चोळारिकानि च, यतो अट्ठपदानि ‘‘सङ्घादिसेसं न जनेन्ती’’ति वुत्तानि, तस्मा तानि थुल्लच्चयवत्थूनि. परिब्बाजकवत्थुम्हि विय अक्कोसमत्तत्ता दुक्कटवत्थूनीति एके. इत्थिपण्डकासि, वेपुरिसिकासीति एतानेव पदानि सकलसरीरसण्ठानभेददीपकानि सुद्धानि सङ्घादिसेसं न जनेन्ति सकलसरीरसामञ्ञत्ता, इतरानि जनेन्ति असामञ्ञत्ता. तानि हि पस्सावमग्गमेव दीपेन्ति सिखरणी-पदं विय. उभतोब्यञ्जनासीति वचनं पन पुरिसनिमित्तेन असङ्घादिसेसवत्थुना मिस्सवचनं. पुरिसउभतोब्यञ्जनकस्स च इत्थिनिमित्तं पटिच्छन्नं, पुरिसनिमित्तं पाकटं होति. यदि तम्पि जनेति, कथं अनिमित्तासीतिआदिपदानि न सङ्घादिसेसं जनेन्तीति एके, तं न युत्तं. पुरिसस्सपि निमित्ताधिवचनतो, ‘‘मेथुनुपसंहिताहि सङ्घादिसेसो’’ति मातिकाय लक्खणस्स वुत्तत्ता च मेथुनुपसंहिताहिपि ¶ ओभासने पटिविजानन्तिया सङ्घादिसेसो, अप्पटिविजानन्तिया थुल्लच्चयं, इतरेहि ओभासने पटिविजानन्तिया थुल्लच्चयं, अप्पटिविजानन्तिया दुक्कटन्ति एके, सब्बं सुट्ठु विचारेत्वा गहेतब्बं.
२८७. हसन्तोति यं उद्दिस्स भणति, सा चे पटिविजानाति, सङ्घादिसेसो.
विनीतवत्थुवण्णना
२८९. ‘‘पटिवुत्तं ¶ नामा’’ति पाठो. नो-सद्दो अधिको. ‘‘अक्खरलिखनेनपि होती’’ति वदन्ति, तं आवज्जनसमनन्तरविधिना समेति चे, गहेतब्बं.
दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.
४. अत्तकामपारिचरियसिक्खापदवण्णना
२९०. चतुत्थे तयो सङ्घादिसेसवारा आगता, सेसा सत्तपञ्ञास वारा थुल्लच्चयदुक्कटापत्तिकाय संखित्ताति वेदितब्बा, ततो अञ्ञतरो असम्भवतो इध न उद्धटो. सेसयोजनक्कमो वुत्तनयेन वेदितब्बो. नगरपरिक्खारेहीति पाकारपरिखादीहि नगरपरिवारेहि. सेतपरिक्खारोति सेतालङ्कारो, सीलालङ्कारोति अत्थो (सं. नि. अट्ठ. ३.५.४). चक्कवीरियोति वीरियचक्को. वसलं दुग्गन्धन्ति निमित्तं सन्धायाह, तदेव सन्धाय ‘‘किं मे पापकं, किं मे दुग्गन्ध’’न्ति वुत्तं.
२९१. सन्तिकेति यत्थ ठितो विञ्ञापेति. ‘‘पठमविग्गहे सचे पाळिवसेन योजेतीति कामहेतुपारिचरियाअत्थो. सेसन्ति ‘अधिप्पायो’ति पदं ब्यञ्जनं अत्थाभावतो. दुतिये पाळिवसेन कामहेतु-पदानि ब्यञ्जनानि तेसं तत्थ अत्थाभावतो. एवं चत्तारि पदानि द्विन्नं विग्गहानं वसेन योजितानीति अपरे वदन्ती’’ति वुत्तं.
२९५. एतेसु सिक्खापदेसु मेथुनरागेन वीतिक्कमे सति सङ्घादिसेसेन अनापत्ति. तस्मा ‘‘किं भन्ते अग्गदानन्ति. मेथुनधम्म’’न्ति इदं केवलं मेथुनधम्मस्स वण्णभणनत्थं वुत्तं, न मेथुनधम्माधिप्पायेन तदत्थिया वुत्तन्ति वेदितब्बं, परस्स भिक्खुनो कामपारिचरियाय वण्णभणने ¶ दुक्कटं. ‘‘यो ते विहारे वसति, तस्स अग्गदानं देही’’ति परियायवचनेनपि दुक्कटं. ‘‘अत्तकामपारिचरियाय वण्णं भासेय्य. या मादिसं सीलवन्त’’न्ति च वुत्तत्ताति एके. पञ्चसु अङ्गेसु सब्भावा सङ्घादिसेसोवाति एके. विचारेत्वा गहेतब्बं. गण्ठिपदे पन ‘‘इमस्मिं ¶ सिक्खापदद्वये कायसंसग्गे विय यक्खिपेतीसु दुट्ठुल्लत्तकामवचने थुल्लच्चय’न्ति वदन्ति. अट्ठकथासु पन नागत’’न्ति लिखितं. ‘‘उभतोब्यञ्जनको पन पण्डकगतिकोवा’’ति वदन्ति.
अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता.
५. सञ्चरित्तसिक्खापदवण्णना
२९७. अहम्हि दुग्गताति अहं अम्हि दुग्गता. अहं ख्वय्योति एत्थ अय्योति बहुवचनं होति.
२९८. ओयाचन्तीति नीचं कत्वा देवे याचन्ति. आयाचन्तीति उच्चं कत्वा आदरेन याचन्ति. अलङ्कारादीहि मण्डितो केससंविधानादीहि पसाधितो. ‘‘मण्डितकरणे दुक्कट’’न्ति वदन्ति.
पदभाजनीयवण्णना
३०३. सह परिदण्डेन वत्तमानाति अत्थो. छन्दवासिनी नाम ‘‘पिया पियं वसेती’’ति पाळि, पुरिसं वासेतीति अधिप्पायो. ‘‘पियो पियं वासेती’’ति अट्ठकथा.
तं किरियं सम्पादेस्सतीति अवस्सं आरोचेन्तिया चे आरोचेतीति अत्थो. द्विन्नं मातापितूनं चे आरोचेति, सङ्घादिसेसोति विनयविनिच्छये ‘‘वत्थु ओलोकेतब्ब’’न्ति वुत्तं. वत्थुम्हि च ‘‘उदायित्थेरो गणिकाय आरोचेसी’’ति वुत्तं. तं ‘‘मातादीनम्पि वदतो विसङ्केतो नत्थी’’ति अट्ठकथावचनतो निप्पयोजनं. तं पनेतन्ति आचरियस्स वचनं. मातुरक्खितं ब्रूहीति पेसितस्स गन्त्वा मातापितुरक्खितं वदतो तस्स तस्सा मातुरक्खितभावेपि सति विसङ्केतमेव, कस्मा? ‘‘पितुरक्खितादीसु अञ्ञतरं वदन्तस्स विसङ्केत’’न्ति वुत्तत्ता इतरथा आदि-सद्दो निरत्थको सिया. एकं दसकं इतरेन दसकेन योजेत्वा पुब्बे सुक्कविस्सट्ठियं वुत्तनयत्ता मातुरक्खिताय माता अत्तनो धीतुसन्तिकं पहिणतीति गहेतब्बं.
३३८. अनभिनन्दित्वाति ¶ वचनमत्तमेव, यदिपि अभिनन्दति, याव सासनं नारोचेति, ताव ‘‘वीमंसितो’’ति न वुच्चति. सासनारोचनकालेति आणापकस्स ¶ सासनवचनक्खणे. ततियपदे वुत्तनयेनाति एकङ्गसम्पत्तिया दुक्कटन्ति अत्थो. वत्थुगणनाय सङ्घादिसेसोति उभयवत्थुगणनाय किर.
३३९. चतुत्थे अनापत्तीति एत्थ पन ‘‘पटिग्गण्हाति न वीमंसति न पच्चाहरति, अनापत्तीति एत्थ विय ‘गच्छन्तो न सम्पादेति, आगच्छन्तो विसंवादेती’ति अनापत्तिपाळियापि भवितब्बन्ति दस्सनत्थं वुत्त’’न्ति वदन्ति, एकच्चेसु पोत्थकेसु ‘‘अत्थी’’तिपि.
विनीतवत्थुवण्णना
३४१. अलंवचनीयाति न वचनीया, निवारणे अलं-सद्दो. थेरपिता वदतीति जिण्णपिता वदतीति अत्थो. किञ्चापि एत्थ ‘‘इत्थी नाम मनुस्सित्थी न यक्खी न पेती न तिरच्छानगता, पुरिसो नाम मनुस्सपुरिसो न यक्खो’’तिआदि नत्थि, तथापि कायसंसग्गादीसु ‘‘मनुस्सित्थी’’ति इत्थीववत्थानस्स कतत्ता इधापि मनुस्सित्थी एवाति पञ्ञायति. मेथुनपुब्बभागत्ता मनुस्सउभतोब्यञ्जनको च थुल्लच्चयवत्थुकोव होति, सेसा मनुस्सपण्डकउभतोब्यञ्जनकतिरच्छानगतपुरिसादयो दुक्कटवत्थुकाव मिच्छाचारसासनङ्गसम्भवतोति वेदितब्बं. यथासम्भवं पन वारा उद्धरितब्बा. पञ्ञत्तिअजानने विय अलंवचनीयभावाजाननेपि अचित्तकता वेदितब्बा. दुट्ठुल्लादीसुपीति ‘‘इमस्मिम्पी’’ति वुत्तमेव होति. ‘‘लेखं नेत्वा पटिलेखं आरोचितस्सापि सञ्चरित्तं नत्थि सञ्चरित्तभावमजानन्तस्सा’’ति वदन्ति, वीमंसित्वा गहेतब्बं.
सञ्चरित्तसिक्खापदवण्णना निट्ठिता.
६. कुटिकारसिक्खापदवण्णना
३४२. याचनाति ‘‘देथ देथा’’ति चोदना. विञ्ञत्तीति इमिना नो अत्थोति विञ्ञापना. ‘‘हत्थकम्मं याचितो उपकरणं, मूलं वा दस्सती’’ति याचति, न वट्टतीति. वट्टति सेनासने ओभासपरिकथादीनं लद्धत्ताति एके. अनज्झावुत्थकन्ति अस्सामिकं. न आहटं ¶ परिभुञ्जितब्बन्ति ‘‘सूपोदनविञ्ञत्तिदुक्कटं ¶ होती’’ति वुत्तं. ‘‘किञ्चापि गरुभण्डप्पहोनकेसूति वुत्तं, तथापि यं वत्थुवसेन अप्पं हुत्वा अग्घवसेन महा हरितालहिङ्गुलिकादि, तं याचितुं न वट्टती’’ति वदन्ति.
३४४. सो किराति इसि. तदा अज्झगमा तदज्झगमा.
३४८-९. न हि सक्का याचनाय कातुं, तस्मा सयं याचितकेहि उपकरणेहीति अधिप्पायो. ब्यञ्जनं समेति, न अत्थो. कस्मा? इध उभयेसं अधिप्पेतत्ता, तं दस्सेन्तो ‘‘यस्मा पना’’तिआदिमाह. इध वुत्तनयेनाति इमस्मिं सिक्खापदविभङ्गे वुत्तनयेन. ‘‘सञ्ञाचिकाया’’ति वचनतो करोन्तेनापि, ‘‘परेहि परियोसापेती’’ति वचनतो कारापेन्तेनापि पटिपज्जितब्बं. उभोपेते कारककारापका. ब्यञ्जनं विलोमितं भवेय्य, ‘‘कारयमानेना’’ति हि ब्यञ्जनं ‘‘करोन्तेना’’ति वुत्ते विलोमितं होति अतदत्थत्ता. न हि कारापेन्तो नाम होति. ‘‘इध वुत्तनयेनाति देसितवत्थुकपमाणिकनयेन. एवं सन्ते ‘करोन्तेन वा कारापेन्तेन वा’ति वचनतो करोन्तेनापि परेहि विप्पकतं वत्तब्बन्ति चे, तदत्थविस्सज्जनत्थं ‘यदि पनातिआदिमाहा’’’ति अनुगण्ठिपदे वुत्तं. ‘‘सञ्ञाचिकाय कुटिं करोन्तो’’ति वचनवसेन वुत्तं. ‘‘आयामतो च वित्थारतो चा’’ति अवत्वा विकप्पत्थस्स वा-सद्दस्स गहितत्ता एकतोभागेपि वड्ढिते आपत्ति एव. पमाणयुत्तमञ्चो किर नवविदत्थि. ‘‘‘चतुहत्थवित्थारा’ति वचनेन ‘तिरियं तिहत्था वा’ति वचनम्पि समेति ‘यत्थ पमाणयुत्तो’तिआदिसन्निट्ठानवचनासम्भवतो’’ति वुत्तं. पमाणतो ऊनतरम्पीति वित्थारतो चतुपञ्चहत्थम्पि दीघतो अनतिक्कमित्वा वुत्तपमाणमेव देसितवत्थु. अदेसितवत्थुञ्हि करोतो आपत्ति. पमाणातिक्कन्ता कुटि एव पमाणातिक्कन्तं कुटिं करेय्याति वुत्तत्ता. ‘‘थम्भतुला’’ति पाठो. अनुस्सावनानयेनाति एत्थ ‘‘दमिळभासायपि वट्टती’’ति वदन्ति.
३५३. चारभूमि गोचरभूमि. न गहिताति न वारिता. अट्ठकथायं ‘‘कारणाय गुत्तिबन्धनागारं, अकरणट्ठानं वा धम्मगन्धिका हत्थपादच्छिन्दनका गन्धिका’’ति लिखितं. द्वीहि बलिबद्देहीति हेट्ठिमकोटिया किर ¶ वुत्ततो आविज्जितुं न सक्का छिन्नावटत्ता, निगमनस्सापि अत्थप्पकासनत्थं वुत्तन्ति वेदितब्बं. पाचिनन्ति वत्थु अधिट्ठानं. तदत्थायाति तच्छनत्थाय. पण्णसालम्पीति उल्लित्तावलित्तकुटिमेव पण्णच्छदनं. तेनेव ‘‘सभित्तिच्छदन’’न्ति वुत्तं, अलित्तं किर सब्बं वट्टति. पुब्बे थोकं ठपितं पुन वड्ढेत्वा. तस्मिन्ति द्वारबन्धने वा वातपाने वा ठपिते. पठममेवाति एत्थ पत्तकाले एवाति किर धम्मसिरित्थेरो. उपतिस्सत्थेरो ¶ ठपितकालेवाति किर. पुरिमेन लेपस्स अघटितत्ता दुतियेन वत्तसीसेन कतत्ता उभिन्नम्पि अनापत्ति. सचे आणत्तेन कतं, ‘‘करोति वा कारापेति वा’’ति वचनतो आपत्ति उभिन्नं सति अत्तुद्देसिकताय, असति मूलट्ठस्सेव. हेट्ठिमप्पमाणसम्भवे सति सब्बमत्तिकामयं कुटिं करोतो आपत्ति दुक्कटेन सङ्घादिसेसोति आचरियस्स तक्को.
३५४. छत्तिंस चतुक्कानि नाम अदेसितवत्थुकचतुक्कं देसितवत्थुकचतुक्कं पमाणातिक्कन्तचतुक्कं पमाणिकचतुक्कं अदेसितवत्थुकपमाणातिक्कन्तचतुक्कं देसितवत्थुकपमाणिकचतुक्कन्ति छ चतुक्कानि, एवं समादिसतिवारादीसुपि पञ्चसूति छत्तिंस. आपत्तिभेददस्सनत्थन्ति एत्थ यस्मा ‘‘सारम्भे चे, भिक्खु, वत्थुस्मिं अपरिक्कमने…पे… सङ्घादिसेसो’’ति मातिकायं अविसेसेन वुत्तत्ता सारम्भअपरिक्कमनेपि सङ्घादिसेसोवाति मिच्छागाहविवज्जनत्थं आपत्तिभेदो दस्सितो, तस्मा वुत्तानीति अधिप्पायो. विभङ्गे एवं अवत्वा किमत्थं मातिकायं दुक्कटवत्थु वुत्तन्ति चे? भिक्खू अभिनेतब्बा वत्थुदेसनाय, तेहि भिक्खूहि वत्थु देसेतब्बं. कीदिसं? अनारम्भं सपरिक्कमनं, नेतरं, इतरस्मिं ‘‘सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने’’ति एवं आनिसंसवसेन आगतत्ता वुत्तं. यस्मा वत्थु नाम अत्थि सारम्भं, अत्थि अनारम्भं, अत्थि सपरिक्कमनं, अत्थि अपरिक्कमनं, अत्थि सारम्भं सपरिक्कमनं, अत्थि सारम्भं अपरिक्कमनं, अत्थि अनारम्भं सपरिक्कमनं, अत्थि अनारम्भं अपरिक्कमनन्ति बहुविधत्ता वत्थु देसेतब्बं अनारम्भं सपरिक्कमनं, नेतरन्ति वुत्तं होति. किमत्थिका पनेसा देसनाति चे? गरुकापत्तिपञ्ञापनहेतुपरिवज्जनुपायत्था. वत्थुदेसनाय हि गरुकापत्तिपञ्ञापनहेतुत्ता अकतविञ्ञत्ति गिहीनं पीळाजननेन अत्तदुक्खपरदुक्खहेतुभूतो च सारम्भभावोति एते वत्थुदेसनापदेसेन उपायेन परिवज्जिता होन्ति. न हि भिक्खु अकप्पियकुटिकरणत्थं गिहीनं ¶ वा पीळानिमित्तं सारम्भवत्थु. कुटिकरणत्थं वा वत्थुं देसेन्तीति पठममेव साधितमेतं. वोमिस्सकापत्तियोति दुक्कटसङ्घादिसेसमिस्सकापत्तियो.
३५५. तत्थ ‘‘द्वीहि सङ्घादिसेसेही’’ति वत्तब्बे ‘‘द्विन्नं सङ्घादिसेसेना’’ति विभत्तिब्यत्तयेन, वचनब्यत्तयेन च वुत्तं. ‘‘आपत्ति द्विन्नं सङ्घादिसेसान’’न्तिपि पाठो.
३६४. न घटयति छदनलेपाभावतो, अनापत्ति, तं परतो साधियति. छदनमेव सन्धाय उल्लित्तावलित्तता वुत्ताति. ‘‘कुक्कुटच्छिकगेहं वट्टतीति वत्वा पुन छदनं दण्डकेहीतिआदिना नयेन तं दस्सेन्तेहि तिणपण्णच्छदनाकुटिकाव वुत्ता. तत्थ छदनं दण्डकेहि ¶ दीघतो तिरियञ्च जालं विय बन्धित्वा तिणेहि वा पण्णेहि वा छादेतुं उल्लित्तादिभावो छदनमेव सन्धाय वुत्तोति युत्तमिदं. तस्मा मत्तिकामयं भित्तिं वड्ढापेत्वा उपरि उल्लित्तं वा अवलित्तं वा उभयं वा भित्तिया घटितं करोन्तस्स आपत्ति एव विनापि भित्तिलेपेना’’ति लिखितं. ‘‘‘सो च छदनमेव सन्धाया’ति पधानवसेन वुत्तं, न हेट्ठाभागं पटिक्खित्त’’न्ति वदन्ति, वीमंसितब्बं. एत्थाति तिणकुटिकाय. यथासमादिट्ठायाति यथावुत्तप्पकारन्ति अधिप्पायो. ‘‘आपत्ति कारुकानं तिण्णं दुक्कटान’’न्तिआदिम्हि सो सुणातिछक्कम्पि लब्भति. उभयत्थ समादिट्ठत्ता आणापकस्स अनापत्ति. आणत्तस्स यथा समादिट्ठं आणापकेन, तथा अकरणपच्चया दुक्कटं. सचे ‘‘अहम्पेत्थ वसामी’’ति अत्तुद्देसम्पि करोति, सङ्घादिसेसोव. ‘‘कुटिं करोथा’’ति अविसेसेन वुत्तट्ठाने पन आणापकस्सापि सङ्घादिसेसो अचित्तकत्ता सिक्खापदस्स.
अहञ्च वसिस्सामीति एत्थ परस्स यस्स कस्सचि उद्दिट्ठस्स अभावा आपत्ति एव ‘‘करोन्तस्स वा’’ति नियमितत्ता, अनापत्ति अविभत्तत्ता. ‘‘इध पञ्ञत्तिजाननमत्तमेव चित्त’’न्ति च लिखितं. अनुगण्ठिपदे पन अहञ्च वसिस्सामीति एत्थ यो ‘‘मय्हं वासागारञ्च भविस्सती’’ति इच्छति, तस्सापत्ति. यो पन उपोसथागारं इच्छति, तस्स अनापत्ति, तस्मा ‘‘उभयं समेती’’ति वत्वा च ‘‘विनयविनिच्छये आगते गरुके ठातब्ब’’न्ति वचनतो महापच्चरिवादतो इतरो पच्छा वत्तब्बोति चे? न, बलवत्ता ¶ . ‘‘वासागारं ठपेत्वा सब्बत्थ, अनापत्ती’’ति वचनतो, भोजनसालादीनम्पि अत्थाय इमिना कतत्ता सङ्करा जाता. यथा – द्वे तयो ‘‘एकतो वसिस्सामा’’ति करोन्ति, रक्खति तावाति एत्थ विय. ‘‘इदं ठानं वासागारं भविस्सति, इदं उपोसथागार’’न्ति विभजित्वा कतेपि आपत्ति एव. द्वीसु महापच्चरिवादो बलवा, तस्मा ‘‘पच्छा वुत्तो’’तिआदिना अतीव पपञ्चितं. किं तेन. ‘‘अत्तना विप्पकतं अत्तना च परेहि च परियोसापेती’’तिआदिना नयेन अपरानिपि चतुक्कानि यथासम्भवं योजेत्वा दस्सेतब्बानि, लेणादीसु किञ्चापि सङ्घादिसेसेन अनापत्ति, अकतविञ्ञत्तिया सति तप्पच्चया आपत्ति एव.
कुटिकारसिक्खापदवण्णना निट्ठिता.
७. विहारकारसिक्खापदवण्णना
३६६. सत्तमे ¶ वा-सद्दो अवधारणत्थोति वेदितब्बो.
विहारकारसिक्खापदवण्णना निट्ठिता.
८. पठमदुट्ठदोससिक्खापदवण्णना
३८०. सावकेन पत्तब्बन्ति पकतिसावकं सन्धाय वुत्तं, न अग्गसावकं. यथूपनिस्सययथापुग्गलवसेन ‘‘तिस्सो विज्जा’’तिआदि वुत्तं. केनचि सावकेन तिस्सो विज्जा, केनचि चतस्सो पटिसम्भिदा, केनचि छ अभिञ्ञा, केनचि केवलो नवलोकुत्तरधम्मोति एवं विसुं विसुं यथासम्भवं वुत्तन्ति वेदितब्बं.
३८२. ‘‘ये ते भिक्खू सुत्तन्तिका’’तिआदिवचनतो धरमानेपि भगवति पिटकत्तयपरिच्छेदो अत्थीति सिद्धं. धम्मकथिकाति आभिधम्मिका रतिया अच्छिस्सन्तीतिआदि आयस्मतो दब्बस्स नेसं तिरच्छानकथाय रतिनियोजनं विय दिस्सति, न तथा दट्ठब्बं. सुत्तन्तिकादिसंसग्गतो तेसं सुत्तन्तिकादीनं फासुविहारन्तरायं, तेसम्पि तिरच्छानकथारतिया अभावेन अनभिरतिवासं, ततो नेसं सामञ्ञा चावनञ्च ¶ परिवज्जन्तो एवं चिन्तेसीति दट्ठब्बं. ‘‘निम्मितानं धम्मताति सावकेहि निम्मितानंयेव, न बुद्धेही’’ति वदन्ति. ‘‘साधकतमं करण’’न्ति एवं वुत्ते करणत्थेयेव ततियाविभत्तीति अत्थो.
३८३-४. यन्ति येन. ‘‘कत्ताति कत्ता, न कत्ता’’ति लिखितं. ‘‘भरियं विय मं अज्झाचरती’’ति वदन्तिया बलवती चोदना. तेन हीति एत्थ यथा छुपनमत्ते विप्पटिसारीवत्थुस्मिं कायसंसग्गरागसम्भवा अपुच्छित्वा एव सङ्घादिसेसं पञ्ञापेसि, तथेव पुब्बेवस्सा दुस्सीलभावं ञत्वा वुत्तन्ति वेदितब्बं. यदि ताव भूताय पटिञ्ञाय नासिता, थेरो कारको होति. अथ अभूताय, भगवता ‘‘नासेथा’’ति न वत्तब्बं, वुत्तञ्च, तस्मा वुत्तं ‘‘यदि ताव पटिञ्ञाय नासिता, थेरो कारको होती’’ति.
अथ अप्पटिञ्ञायाति ‘‘अय्येनम्हि दूसिता’’ति इमं पटिञ्ञं विना एव तस्सा पकतिदुस्सीलभावं सन्धाय नासिता, थेरो अकारको होति. अभयगिरिवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको’’ति वदन्ति, कस्मा? दुक्कटं मुसावादपच्चया लिङ्गनासनाय ¶ अनासेतब्बत्ता. पाराजिकस्सेव हि लिङ्गनासनाय नासेतब्बा. ‘‘नासेथा’’ति च वुत्तत्ता पाराजिकाव जाता, सा किं सन्धाय, ततो थेरो कारको आपज्जति. ‘‘सकाय पटिञ्ञाय नासेथा’’ति वुत्ते पन अपाराजिकापि अत्तनो वचनेन नासेतब्बा जाताति अधिप्पायो. महाविहारवासिनोपि अत्तनो सुत्तं वत्वा ‘‘तुम्हाकं वादे थेरो कारको’’ति च वदन्ति. कस्मा? ‘‘सकाय पटिञ्ञाय नासेथा’’ति हि वुत्ते पटिञ्ञाय भूतता आपज्जति ‘‘नासेथा’’ति वचनतो. भूतायेव हि पटिञ्ञाय नासेतब्बा होति, नाभूतायाति अधिप्पायो. पुरिमनयेति दुक्कटवादे. पुरिमो युत्तिवसेन पवत्तो, पच्छिमो पाळिवचनवसेन पवत्तोति वेदितब्बो.
३८५-६. पीतिसुखेहीति एत्थ ‘‘सुखेना’’ति वत्तब्बे पीतिग्गहणं ततियज्झानसुखं, कायिकञ्च अपनेतुं सम्पयुत्तपीतिया वुत्तं. सचे चुदितकवसेन कतं अमूलकं नाम, ‘‘अनज्झापन्नं अकत’’न्ति वदेय्य, इमे करिस्सन्ति, तस्मा ‘‘तादिसं दिट्ठसञ्ञी हुत्वा चोदेती’’ति पाठो ¶ . ‘‘एतेन नयेन सुतमुतपरिसङ्कितानिपि वित्थारतो वेदितब्बानी’’ति पाठो. ‘‘चतुन्नं अञ्ञतरेना’’ति पातिमोक्खुद्देसे एव आगते गहेत्वा वुत्तं, इतरेसं अञ्ञतरेनापि अनुद्धंसेन्तस्स सङ्घादिसेसोवाति नो तक्कोति आचरियो. भिक्खुभावा हि चावनसमत्थतो. ‘‘समीपे ठत्वा’’ति वचनतो परम्मुखा चोदेन्तस्स, चोदापेन्तस्स वा सीसं न एति. दिट्ठञ्चे सुतेन परिसङ्कितेन चोदेति चोदापेति, सुतपरिसङ्कितं वा दिट्ठादीहि चोदिते वा चोदापिते वा सीसं एति एव अमूलकेन चोदितत्ता. वुत्तञ्हेतं ‘‘दिट्ठस्स होति पाराजिकं धम्मं अज्झापज्जन्तो, तञ्चे चोदेति ‘सुतो मया…पे… सङ्घादिसेसस्सा’’ति (पारा. ३८७). ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे असुद्धदिट्ठि समानो अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति दुक्कटस्स. ओकासं कारापेत्वा चावनाधिप्पायो वदेति, अनापत्ती’’ति (पारा. ३८९) इमिना न-समेन्तं विय खायति, कथं? दिट्ठस्स होति पाराजिकं धम्मं अज्झापज्जन्तो नाम असुद्धो पुग्गलो होति, ‘‘अञ्ञतरस्मिं असुद्धदिट्ठि समानो तञ्चे चोदेति ‘सुतो मया पाराजिकं धम्मं अज्झापन्नोसी’ति, आपत्ति वाचाय वाचाय सङ्घादिसेसस्सा’’ति वचनतो पुरिमनयेनापत्ति. ‘‘चावनाधिप्पायो वदेति, आपत्ति दुक्कटस्सा’’ति वचनतो पच्छिमनयेन सङ्घादिसेसेन आपत्तीति द्वे पाळिनया अञ्ञमञ्ञं विरुद्धा विय दिस्सन्ति, न च विरुद्धं बुद्धा कथयन्ति, तस्मा एत्थ युत्ति परियेसितब्बा. अट्ठकथाचरिया तावाहु ‘‘समूलकेन वा सञ्ञासमूलकेन वा चोदेन्तस्स अनापत्ति, अमूलकेन वा पन सञ्ञाअमूलकेन वा चोदेन्तस्स आपत्ती’’ति. तस्सत्थो – दस्सनसवनपरिसङ्कनमूलेन समूलकेन वा तदभावेन अमूलकेनापि ¶ सञ्ञासमूलकेन वा चोदेन्तस्स अनापत्ति, दस्सनादिमूलाभावेन अमूलकेन वा तब्भावेन समूलकेनापि सञ्ञाअमूलकेन वा चोदेन्तस्स आपत्ति, तस्मा दिट्ठस्स होति.
पाराजिकं धम्मं अज्झापज्जन्तोतिआदिम्हि दस्सनमूलेन समूलकेनापि ‘‘सुतो मया’’ति वचनतो सञ्ञाअमूलकेन वा चोदेति, आपत्ति सङ्घादिसेसस्स. तदत्थस्स आविभावत्थं ‘‘दिट्ठे वेमतिको’’तिआदि वारा वुत्ताति वेदितब्बा.
असुद्धो ¶ होति पुग्गलोभिआदिम्हि पन समूलकेन, सञ्ञासमूलकेन वा चोदितत्ता अनापत्तीति. एवमेवं पन तदत्थदीपनत्थं ते वारा वुत्ता. तत्थ हि ‘‘अदिट्ठस्स होती’’तिआदिवारा अमूलकेन चोदेन्तस्स आपत्ति होतीति दस्सनत्थं वुत्ता. ‘‘दिट्ठे वेमतिको’’तिआदिना सञ्ञाअमूलकेन चोदेन्तस्स आपत्ति होतीति दस्सनत्थं वुत्ता. अञ्ञथा ‘‘दिट्ठस्स होति, दिट्ठे वेमतिको’’तिआदिवारा निब्बिसेसा भवेय्युं. इदं पनेत्थ सन्निट्ठानं-यथा असुद्धं पुग्गलं अनोकासं कारापेत्वा चोदेन्तस्स दुक्कटं, अक्कोसाधिप्पायस्स च ओमसवादेन दुक्कटस्स, तथा असुद्धदिट्ठिकोपि असुद्धं असुद्धदिट्ठि अमूलकेन चोदेति, आपत्ति. समूलकेन वा चोदेति, अनापत्तीति तं सन्निट्ठानं यथा ‘‘अनापत्ति सुद्धे असुद्धदिट्ठिस्स असुद्धे असुद्धदिट्ठिस्सा’’ति इमिना संसन्दति, तथा गहेतब्बं. अञ्ञथा युत्ति परियेसितब्बा.
सीलसम्पन्नोति एत्थ ‘‘दुस्सीलस्स वचनं अप्पमाणं. भिक्खुनी हि भिक्खुम्हि अनिस्सरा, तस्मा उक्कट्ठनये विधिं सन्धाय थेरेन वुत्तं. दुतियत्थेरेन भिक्खुनी अजानित्वापि चोदेति, सिक्खमानादयो वा चोदेन्ति, तेसं सुत्वा भिक्खू एव विचारेत्वा तस्स पटिञ्ञाय कारेन्ति. को एत्थ दोसोति इदं सन्धाय वुत्तं. ततियेन तित्थियानं वचनं सुत्वापि भिक्खू एव विचारेन्ति, तस्मा न कोचि न लभतीति एवं सब्बं समेतीति अपरे’’ति वुत्तं. तिंसानि तिंसवन्तानि. अनुयोगोति पटिवचनं. एहितीति आगमिस्सति. दिट्ठसन्तानेनाति दिट्ठनयेन, दिट्ठविधानेनाति अधिप्पायो. पतिट्ठायाति पतिट्ठं लभित्वा. ठानेति लज्जिट्ठाने.
गाहन्ति ‘‘अहं चोदेस्सामी’’ति अत्तादानग्गहणं. चेतनाति अत्तादानग्गहणचेतना. वोहारोति इतो, एत्तो च ञत्वा पकासनं. पण्णत्तीति नामपञ्ञत्ति. या वचीघोसारम्मणस्स सोतद्वारप्पवत्तविञ्ञाणसन्तानस्स अनन्तरं उप्पन्नेन उपलद्धपुब्बसङ्केतेन मनोद्वारविञ्ञाणेन ¶ विञ्ञायति, यस्सा विञ्ञातत्ता तदत्थो परमत्थो वा अपरमत्थो वा ततियवारं उप्पन्नेन मनोविञ्ञाणेन विञ्ञायतीति नामादीहि छहि ब्यञ्जनेहि पाळिया पकासिता, सा ‘‘विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ती’’तिआदिना छधा आचरियेहि दस्सिता. तब्भागियभावो अतब्भागियभावो च निप्फन्नधम्मस्सेव युज्जति, न पञ्ञत्तिया अधिकरणीयवत्थुत्ता ¶ , अधिकरणे पवत्तत्ता च अधिकरणो मञ्चट्ठे मञ्चोपचारो वियाति च. ‘‘परियायेनाति अमूलका नामपञ्ञत्ति नत्थि. परियायमत्तं, सभावतो नत्थि. अभिधानमत्तमेव, अभिधेय्यं नत्थी’’ति च लिखितं. इधेवाति इमस्मिं एव सिक्खापदे. न सब्बत्थाति विवादाधिकरणादीसु. कस्मा? न हीतिआदि. विवादाधिकरणादीनमत्थिता विय अमूलकं अधिकरणं नत्थीति. पुब्बे वुत्तसमथेहीति ‘‘यं अधिकिच्च समथा वत्तन्ती’’ति वुत्तसमथेहीति अधिप्पायो. अपिच सभावतो नत्थीति अप्पटिलद्धसभावत्ता वुत्तं. अनुप्पन्नं विय विञ्ञाणादि. न हि विवादादीनं पण्णत्ति अधिकरणट्ठोति पण्णत्तिं अधिकिच्च समथा न पवत्तन्ति, तस्मा न तस्सा अधिकरणीयताति न विवादादीनं पण्णत्ति अधिकरणट्ठोति अधिप्पायो. होति चेत्थ –
‘‘पाराजिकापत्ति अमूलिका चे,
पण्णत्तिमत्ता फलमग्गधम्मा;
चतुत्थपाराजिकवत्थुभूता,
पण्णत्तिमत्ताव सियुं तथेव.
‘‘ततो द्विधा मग्गफलादिधम्मा,
सियुं तथातीतमनागतञ्च;
पण्णत्तिछक्कं न सिया ततो वा,
परियायतो सम्मुतिवादमाहा’’ति.
अनुवदन्तीति अक्कोसन्ति. किच्चयताति करणीयता. तं कतमन्ति चे? अपलोकनकम्मन्तिआदि. किच्चन्ति विञ्ञत्तिसमुट्ठापकचित्तं किर अधिप्पेतं.
३८७. सुतादीनं अभावेन अमूलकत्तन्ति एत्थ यो दिस्वापि ‘‘दिट्ठोसि मया’’ति वत्तुं असक्कोन्तो अत्तनो दिट्ठनियामेनेव ‘‘सुतोसि मया’’ति वदति. तस्स तस्मिं असुद्धदिट्ठित्ता आपत्ति, इध पन यो पुब्बे सुत्वा अनापत्ति, पच्छा तं विस्सरित्वा सुद्धदिट्ठि एव समानो वदति, तं सन्धाय वुत्तं. ‘‘एस नयो सब्बत्थाति अपरे’’ति वुत्तं. जेट्ठब्बतिको काकेकप्पटिवत्ता ¶ . यदग्गेनाति यावता, यदा वा. नो कप्पेतीतिआदि वेमतिकाभावदीपनत्थमेव वुत्तन्ति दस्सेति. तेन वेमतिकोव नस्सरति ¶ सम्मुट्ठो नामाति आपज्जति, तं न युत्तं तदनन्तरभावतो, तस्मा दुतियत्थेरवादो पच्छा वुत्तो.
३८९. सब्बत्थाति सब्बअट्ठकथासु. ओकासकम्मन्ति ओकासकरणं. ‘‘ओकासेन कम्मं ओकासकम्म’’न्ति लिखितं. असूरियं पस्सति कञ्ञाति एत्थ यथा कञ्ञा सूरियं न पस्सतीति भवति, एवं ‘‘अनोकासं कारेत्वा’’ति वुत्ते ओकासं न कारेत्वाति होति.
पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता.
९. दुतियदुट्ठदोससिक्खापदवण्णना
३९१. वेळुवनेयेवाति इदं तेहि वुत्तवेलं सन्धाय वुत्तं. ‘‘पुब्बे मयं आवुसो सुतेन अवोचुम्हा’’ति ‘‘अम्हेहि सा उस्साहिता कुपितेहि अनत्तमनेही’’तिआदिवचनं सन्धाय वुत्तं, अञ्ञभागस्स इदन्ति मनुस्सभिक्खुभावतो अञ्ञभागस्स तिरच्छानछगलकभागस्स इदं छगलकजातं अधिकरणं. अञ्ञभागो वा अस्स अत्थीति सो तिरच्छानछगलकभावसङ्खातो अञ्ञभागो अस्स छगलकस्स अत्थीति स्वायं छगलको अञ्ञभागियं अधिकरणं नाम.
तत्थ पटिमाय सरीरं, सिलापुत्तकस्स सरीरन्ति निदस्सनं, पठमं पनेत्थ निब्बचनं जातिपदत्थोतिवादीनं मतेन वुत्तं. सा हि सामिभावेन, निच्चभावेन च पधानत्ता सत्तिसभावे ठिता. तब्बिपरीतकत्ता ब्यत्ताकति जातियो तु पदत्थो इति इमस्स सुत्तस्स वसेन दुतियं निब्बचनं वुत्तन्ति वेदितब्बं. नामकरणसञ्ञाय आधारोति एत्थ नाममेव नामकरणं. नामं करोन्तानं सञ्ञा नामकरणसञ्ञा, तस्सा. मनुस्सजातिको छगलकजातिआधारो नाम. न हि तं नामं कच्छपलोमं विय अनाधारन्ति अधिप्पायो. तं पन छगलकस्स दब्बोति दिन्ननामं ‘‘देसो’’ति वुच्चति. तस्मा थेरं अमूलकेनातिआदिना अञ्ञम्पि वत्थुं थेरस्स लिस्सति सिलिस्सति वोहारमत्तेनेव, न अत्थतो, ईसकं अल्लीयतीति लेसोति अधिप्पायो. यस्मा देसलेसा अत्थतो निन्नानाकरणा, तस्मा ‘‘कञ्चिदेसं लेसमत्तं उपादाया’’ति उद्धरित्वा ‘‘दस लेसा जातिलेसो’’तिआदि वुत्तन्ति वेदितब्बं. यथा निदाने ¶ , एवं सिक्खापदपञ्ञत्तियम्पि मातिकायम्पि अयमेवत्थो. यस्मा अञ्ञभागियस्स अधिकरणस्साति छगलकस्स. कञ्चिदेसं लेसमत्तं उपादायाति दब्बोति नामं उपादायाति अयमत्थो ¶ अट्ठुप्पत्तिवसेनेव आविभूतो, तस्मा न विभत्तो. किञ्च भिय्यो अनियमत्ता. न हि मेत्तियभूमजकानं विय सब्बेसम्पि छगलकमेव अञ्ञभागियं अधिकरणं होति. अञ्ञं गोमहिं सादिकम्पि होति, न च मेत्तियभूमजका विय सब्बेपि नामलेसमत्तमेव उपादियन्ति. अञ्ञम्पि जातिलेसादिं उपादियन्ति, तस्मा अनियमत्ता च यथावुत्तनयेन न विभत्तं. किञ्च भिय्यो तथा वुत्ते छगलकस्सेव अञ्ञभागियता सम्भवति, न अञ्ञस्स, येन सोव दस्सितो. लेसो च नाम लेसोव, न जातिआदि, येन सोव दस्सितोति एवं मिच्छागाहप्पसङ्गतो च तथा न विभत्तो.
३९३. अञ्ञभागियस्साति चुदितकतो अञ्ञस्स. अधिकरणस्साति मनुस्सस्स वा अमनुस्सस्स वा तिरच्छानगतस्स वाति एवं वत्तब्बं. एवञ्हि वुत्ते मनुस्सादीनंयेव जातिलेसादयो वुत्ता होन्ति, अञ्ञथा चतुन्नं अधिकरणानं ते आपज्जन्ति ‘‘अधिकरणस्स कञ्चि देसं लेसमत्त’’न्ति सामिवचनं पुब्बङ्गमं उद्दिट्ठत्ताति चे? न, नामस्स विय जातिआदीनं मनुस्सादीनं आधारभावनियमसम्भवतो, अधिकरणभावानियमतोति वुत्तं होति. नियमे च सति जातिया आधारो जाति, लिङ्गस्स च लिङ्गं, आपत्तिया च आपन्नो आधारो, विरुद्धानम्पि असमादिन्नानम्पि पत्तचीवरानं सामिको आधारो, येन अधिकरणसङ्ख्यं गच्छेय्याति आपज्जतीति अधिकरणस्साति पदं अभाजेतब्बमेव भवेय्याति न उद्धरितब्बं सिया, उद्धरितब्बं. तस्मा ‘‘अधिकरणन्ति वचनसामञ्ञतो’’तिआदि सब्बं वत्तब्बं. अपाकटा इतो अञ्ञत्र दस्सितट्ठानाभावतो. जानितब्बा च विनयधरेहि यस्मा अञ्ञथा परिवारे ‘‘विवादाधिकरणं चतुन्नं अधिकरणानं विवादाधिकरणं भजती’’तिआदिना नयेन अनागतट्ठाने ‘‘कस्मा’’ति वुत्ते कारणं न पञ्ञायेय्य, तस्मा तेसं तब्भागियता च अञ्ञभागियता च जानितब्बा विनयधरेहि. तासु हि विञ्ञातासु विवादाधिकरणं विवादाधिकरणं भजति. कस्मा? तब्भागियत्ता. इतरं न भजति अञ्ञभागियत्ताति सुखकारणतो पञ्ञायन्ति, तस्मा वचनसामञ्ञतो लद्धं अधिकरणं निस्सायातिआदि. तत्थ ¶ यस्मा आपत्तञ्ञभागियं महाविसयं, इतरेहि असदिसनिद्देसञ्च, तस्मा तं अधिकरणपरियापन्नम्पि समानं विसुं वुत्तं ‘‘आपत्तञ्ञभागियं वा होती’’ति. अधिकरणपरियापन्नत्ता च ‘‘अधिकरणञ्ञभागियं वा’’ति एत्थ वुत्तन्ति वेदितब्बं. तत्थापि महाविसयत्ता, मातिकायं आगतत्ता च पठमं अञ्ञभागियता वुत्ता, पच्छा तब्भागियताति वेदितब्बा. तत्थ यस्मा अधिकरणञ्ञभागियवचनेन अत्थापत्तिनयेन सिद्धं. अधिकरणं तब्भागियं, तस्मा ‘‘अधिकरणं तब्भागियं होती’’ति एवं उद्देसं अकत्वा ‘‘कथं अधिकरणं अधिकरणस्स तब्भागियं होती’’ति पुच्छापुब्बङ्गमनिद्देसो कतो. तत्थापि आपत्ताधिकरणस्स अञ्ञभागियता किञ्चापि पाराजिकेन ¶ अनुद्धंसिभाधिकारत्ता पाराजिकानंयेव वसेन वुत्ता, अथ खो सेसापत्तिक्खन्धवसेनापि वेदितब्बा. या च सा चोदना ‘‘असुको नाम भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होती’’तिआदिका, तत्थ ‘‘सङ्घादिसेसे थुल्लच्चयदिट्ठि होति, दुब्भासिते सङ्घादिसेसदिट्ठि होती’’ति एवमादिका विनये अपकतञ्ञुताय, तंतंवत्थुसरिक्खताय वा वुत्ताति वेदितब्बा. सब्बत्थापि ‘‘पाराजिकदिट्ठि होती’’ति न वुत्तं. तथासञ्ञिनो अनापत्तितो. ‘‘तब्भागियविचारणाय’’न्ति तब्भागियपदनिद्देसे अञ्ञभागियतायपि निद्दिट्ठत्ता वुत्तं.
वत्थुसभागतायाति अनुवादवत्थुसभागतायाति अत्थो. अञ्ञथा ‘‘चतस्सो विपत्तियो’’ति वचनं विरुज्झेय्य. सभावसरिक्खासरिक्खतो चाति सभावेन सदिसासदिसतो. तत्थ झानादिवत्थुविसभागतायपि सभावसरिक्खताय उत्तरिमनुस्सधम्मपाराजिकापत्ति तस्सेव तब्भागियाव होति. तथा वत्थुवसेन अनुवादाधिकरणं, किच्चाधिकरणञ्च पाटेक्कं चतुब्बिधम्पि वुत्तञ्ञभागियं न जातं, तस्मा तदञ्ञभागियताय विदिताय तब्भागियता पारियेसयुत्तिया अवुत्तापि सिज्झतीति कत्वा ‘‘अञ्ञभागियमेव पठमं निद्दिट्ठ’’न्तिपि वत्तुं युज्जति. एकंसेन तब्भागियं न होतीति सरिक्खवसेन अरहत्तं आपत्ति अनापत्तीति विवादसब्भावतो अब्याकतभावेन विवादाधिकरणस्सपि अञ्ञभागियं सिया, पाळियं आपत्ताधिकरणस्स वुत्तत्ता एवं वुत्तं, आदितो पट्ठायाति ‘‘अञ्ञभागियस्स अधिकरणस्सा’’ति इतो पट्ठाय. ‘‘मेथुनरागेन मनुस्सविग्गहो दोसेनातिआदिना ¶ सरिक्खतो चा’’ति लिखितं. तं वत्थुविसभागताय एव सिद्धं. अयं पन वत्थुसभागतायपि सति आपत्तिसभागता सरिक्खतोति नो तक्कोति च, एकस्मिम्पि हि वत्थुस्मिं आपत्तिभेदो होतीति आचरियो. परतो वुत्तनयेन वेदितब्बन्ति सम्बन्धो.
‘‘किच्चमेव किच्चाधिकरण’’न्ति वुत्तत्ता सङ्घकम्मानमेतं अधिवचनं. कम्मलक्खणन्ति कम्मानं सभावं. तं निस्सायाति पुब्बेव हि संविधाय सङ्घो कम्मं करोति. अथ वा पुरिमं पुरिमन्ति परिवासउक्खेपनियादीनि सङ्घकम्मानि निस्साय अब्भानओसारणादि उप्पन्नन्ति कत्वा वुत्तं. तस्मा किञ्चापि सङ्घकम्ममेव किच्चाधिकरणं, तथापि सेसविसेसो लब्भतीति दस्सेति.
३९४. अत्थतो एकं, तस्मा देसस्स अत्थमवत्वा ‘‘लेसो’’तिआदि वुत्तं किर.
३९५. सवत्थुकं कत्वाति पुग्गलस्स उपरि आरोपेत्वा खत्तियादिभावेन एकजातिकोपि दीघरस्सकाळकोदातादीनं ¶ दिट्ठसुतपरिसङ्कितानं वसेन अञ्ञभागियता, दीघं खत्तियं अज्झाचरन्तं दिस्वा रस्सादिखत्तियपञ्ञत्तिया आधारभावतो जातिलेसेन चोदेति, एकं वा खत्तियं अज्झाचरन्तं दिस्वा ततो विसिट्ठञ्ञभागभूतं खत्तियं जातिलेसं गहेत्वा ‘‘खत्तियो दिट्ठो त्वं खत्तियोसी’’ति चोदेति दिट्ठादिअञ्ञभागेन. एत्थ च ‘‘दीघादयो, दिट्ठादयो च जातिनामादीनं वत्थुभूतत्ता अधिकरण’’न्ति लिखितं. तं ‘‘अधिकरणभावानियमतो’’ति वुत्तदोसं नातिक्कमति, अट्ठकथायं ‘‘खत्तियजातिपञ्ञत्तिया आधारवसेन अधिकरणता च वेदितब्बा’’ति वुत्तं. तम्पि नामगोत्ततो अञ्ञिस्सा नामगोत्तपञ्ञत्तिया नाम कस्सचि अभावतो न सब्बसाधारणं, तस्मा ‘‘अधिकरणस्सा’’ति पदुद्धारणं अधिकरणचतुक्कदस्सनत्थं, तं समानवचनदस्सनत्थन्ति नो तक्कोति. तत्थ दीघादिनो वा दिट्ठादिनो वाति एत्थ दीघादिता, दिट्ठादिता च अञ्ञभागो, यो चुदितको इतरस्स विसेसो यतो अञ्ञोति वुच्चति.
३९९. लहुकं आपत्तिन्ति पाराजिकतो लहुकापत्ति सङ्घादिसेसादि. तेनेव अन्ते तं दस्सेन्तेन ‘‘भिक्खु सङ्घादिसेसं अज्झापज्जन्तो ¶ दिट्ठो होती’’तिआदि वुत्तं. आपत्तिलेसोपि किमत्थं जातिलेसादयो विय न वित्थारितोति चे? तथा असम्भवतोति वेदितब्बं.
४००. साटकपत्तो सरीरट्ठपत्तो. आपत्तियाति पाराजिकापत्तिया अञ्ञभागियं सङ्घादिसेसादि, अधिकरणञ्च आपत्तिपञ्ञत्तिया. ‘‘लेसो नाम आपत्तिभागो’’ति वुत्तत्ता आपत्तिभावलेसो वुत्तोति वेदितब्बो, तस्मा पाराजिकापत्तितो अञ्ञभागियस्स आपत्तिपञ्ञत्तिया आधारणट्ठेन ‘‘अधिकरण’’न्ति सङ्ख्यं गतस्स सङ्घादिसेसादिनो आपत्तिनिकायस्स आपत्तिभावलेसं गहेत्वा चोदना आपत्तिलेसचोदनाति वेदितब्बा.
४०८. अनापत्ति तथासञ्ञी चोदेति वा चोदापेति वाति आपत्तञ्ञभागियचोदनायमेव, न अञ्ञत्थ. एत्तावता पठमदुट्ठदोसे वुत्तविचरणाय संसन्दितं होति, तं इध कथं पञ्ञायतीति चे? कङ्खावितरणिया वचनतो. वुत्तञ्हि ‘‘तत्थ इध च आपत्तञ्ञभागियचोदनाय तथासञ्ञिनोपि अनापत्ती’’ति.
अञ्ञाभागियसिक्खं यो, नेव सिक्खति युत्तितो. गच्छे विनयविञ्ञूहि, अञ्ञभागियतञ्च
सोति.
दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता.
१०. पठमसङ्घभेदसिक्खापदवण्णना
४०९. ‘‘वज्जं ¶ न फुसेय्या’’ति च पाठो.
४१०. तेसं अनुरूपाजाननतो असब्बञ्ञू अस्स. ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) वुत्तत्ता पटिक्खित्तमेव. तिकोटिपरिसुद्धन्ति परस्स पापपसङ्गनिवारणत्थं वुत्तं, न पटिच्चकम्मनिवारणत्थं कोटीहीति आकारेहि. परिसुद्धन्ति विमुत्तं. दसहि लेसेहि उद्दिस्स कतं समणा परिभुञ्जन्ति, अस्समणा इमेति सासनस्स गरहभावो आगच्छेय्य ¶ , गरहपच्चया लोको वा अपुञ्ञं अरियूपवादं पसवेय्य, तेहि विमुत्तन्ति अत्थो. वागुरन्ति मिगजालं. अत्तनो अत्थाय वातिआदिना परेसं अत्थाय कते कप्पियभावं दस्सेत्वा भिक्खूनञ्च अञ्ञेसञ्च अत्थाय कते तं दस्सेतुं ‘‘मतानं पेतकिच्चत्थाया’’तिआदिमाह.
यं यं हीतिआदि तस्स कारणस्स दस्सनत्थं वुत्तं. पुन पञ्चन्नं सहधम्मिकानं अत्थाय कतं न कप्पतीति वुत्तन्ति किर धम्मसिरित्थेरो. गण्ठिपदे ‘‘भिक्खूनमेव सुद्धानं अत्थाय कतं न वट्टती’’ति लिखितं. अपरेहि पन ‘‘मतानं पेतकिच्चत्थायातिआदिना वुत्तेपि कप्पति, भिक्खूनंयेव अत्थायाति इमिना ‘भिक्खूनम्पि दत्वा मयं भुञ्जिस्सामा’ति कतम्पि वुत्तं. पुन ‘पञ्चसु एकं उद्दिस्सकतं इतरेसं न कप्पती’ति दस्सनत्थं ‘पञ्चसु हि सहधम्मिकेसूतिआदि वुत्त’न्ति वदन्ती’’ति वुत्तं. अञ्ञतरस्मिं पन गण्ठिपदे ‘‘अम्हाकन्ति च राजयुत्तादीनन्ति च वुत्ते वट्टतीति वत्वा ‘तुम्हाक’न्ति अवत्वा ‘पेतकिच्चत्थायाति वुत्तेपि वट्टती’ति च दस्सेत्वा सब्बत्थ वुत्तानं, आदिसद्देन सङ्गहितानञ्च लक्खणं ठपेन्तेन ‘भिक्खूनंयेवा’तिआदि वुत्तं. तत्थ ‘भिक्खूनं उद्दिट्ठे एवाति अधिप्पायेना’ति वुत्तं. न ‘तुम्हाकं, अम्हाकञ्चाति वुत्ते अनापत्ती’ति दस्सनत्थं. कस्मा? मिस्सकवारस्स अभावा. लक्खणं नाम वुत्तानं, वुत्तसदिसानञ्च होति. ‘सचे पेतकिच्चत्थायाति वुत्तट्ठाने भिक्खूनं भोजनं सन्धाय करोन्ती’ति वदन्ति महाअट्ठकथायञ्च ‘तस्मिं वारे च न तुम्हाकन्ति वुत्ते वट्टती’ति वुत्तत्ता. तेनेव इधापि ‘पेतकिच्चत्थाय, मङ्गलादीनं वा अत्थाय कतेपि एसेव नयो’ति पुब्बे वुत्तत्थवसेन वुत्तं. ‘अवधारणत्थेन मिस्सके वट्टती’ति चे? ‘कप्पियमंसस्स हि पटिग्गहणे आपत्ति नत्थी’ति वचनेन अकप्पियपटिग्गहणे आपत्तीति आपन्नं, ‘तञ्च गहेतब्बं सिया’ति पटिक्खिपितब्बा’’ति वुत्तं, तं सुन्दरं विय दिस्सति, विचारेत्वा गहेतब्बं. यत्थ चाति भिक्खूनं अत्थाय कतेपि. तमत्थं आवि कातुं ‘‘सचे पना’’तिआदि वुत्तं ¶ . एत्थ पन ‘‘भिक्खुनीनं दुक्कटं, इतरेसं दण्डकम्मवत्थू’’ति वदन्ति. कप्पं निरयम्हीति असङ्ख्येय्यकप्पं. विवट्टट्ठायिकालेयेव सङ्घभेदो होतीति. कप्पन्ति आयुकप्पं.
४११. कुसलन्ति खेमं. आपत्तिभया कता लज्जीहीति एत्थ आपत्तिभयेन अवस्सं आरोचेन्तीति दस्सनत्थं ‘‘लज्जी रक्खिस्सती’’ति (विसुद्धि. १.४२; पारा. अट्ठ. १.४५) पोराणवचनस्सानुरूपतो ¶ ‘‘अञ्ञेहि लज्जीही’’ति वुत्तं. अलज्जिस्सपि अनारोचेन्तस्स आपत्तियेव ‘‘ये पस्सन्ति ये सुणन्ती’’ति वचनतो.
४१६. असमनुभासन्तस्साति कम्मकारके कत्तुनिद्देसो, समनुभासनकम्मं अकरियमानस्साति अत्थो. ओदिस्स अनुञ्ञातो नाम उम्मत्तकखित्तचित्तवेदनट्टादिको ‘‘अनापत्ति आदिकम्मिकस्सा’’ति अरिट्ठसिक्खापदे आगतत्ता अत्थीति चे? यम्पीतिआदि. सा पनेसा अनापत्ति. सो वुच्चतीति तत्थ आगतोपि सकम्मब्यावटोपि एवं वुच्चति. एतेनुपायेनाति असमनुभासन्तस्स च आदिकम्मिकस्स च वुत्तत्थवसेन. ठपेत्वा अरिट्ठसिक्खापदन्ति तत्थ आदिकम्मिकपदाभावा.
तिवङ्गिकन्ति एत्थ वाचाय एव पटिनिस्सज्जन्तस्स ओट्ठचलनादिकायविञ्ञत्ति होति, तस्मा दुविधम्पि विञ्ञत्तिं कथेन्तस्स होति. वचीभेदं कातुं असक्कोन्तस्स कायविकारं करोन्तस्स अनापत्तिया भवितब्बं. कस्मा? तिवङ्गेसु एकस्स परिहीनत्ता, तस्मा तिवङ्गभावो आपत्तिया, अङ्गहानिभावो अनापत्तियाति गहेतब्बं. एत्थ सिया – यदि अङ्गहानिभावेन अनापत्ति, एवं सन्तेपि विकारं अकत्वा चित्तेनेव विस्सज्जेन्तस्स अनापत्तिया भवितब्बन्ति? तं न, कस्मा? अट्ठकथायं ‘‘कायविकारं वा वचीभेदं वा अकरोन्तस्सेव पन आपज्जनतो अकिरिय’’न्ति हि वुत्तं, ‘‘चित्तं वा अनुप्पादेन्तस्स वा’’ति न वुत्तं, तस्मा चित्तञ्च नाम विञ्ञत्तिपटिबद्धं एवाति विसुं अङ्गभावेनेव वुत्तत्ता जानितब्बन्ति चे? तं न, द्विन्नंयेव अकिरियाति, तस्मा चित्तेन विस्सज्जेन्तस्सापि आपत्ति विय दिस्सति, उपपरिक्खित्वा गहेतब्बं. तत्थ ‘‘अकुसलचित्त’’न्ति वुत्तन्ति चे? ‘‘चित्तबाहुल्लतो वुत्त’’न्ति वदन्ति. तेपि किर बाहुल्लतो वदन्ति.
पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता.
११. दुतियसङ्घभेदसिक्खापदवण्णना
४२२. सञ्ञीति ¶ सञ्ञिनो.
दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता.
१२. दुब्बचसिक्खापदवण्णना
४२४. पतं ¶ पतितं विवरि विवट्टयि. एकतो उस्सारेति च गिळिततो ठपेति च. एकपंसुथुपकनदीसङ्खं दीघमूलकपण्णसेवालं सेवालं दण्डिसिपिप्परिं पणकं पेसिट्ठिं निस्सारेति. तिलबीजकन्ति सुखुममूलपण्णकं हुत्वा उदकपिट्ठे पत्थरिकं उदकपप्पटकं निस्सारेति.
४२५-६. ‘‘दुब्बच्चजातिको’’तिपि पठन्ति. अपदानेनाति पुराणकम्मेन. ‘‘किं पुब्बेपि मयं एवरूपं करोमातिआदिना एकूनवीसती’’ति महापच्चरियं किर वुत्तं. महाअट्ठकथायञ्च अनुमानसुत्तट्ठकथायञ्च ‘‘सोळसवत्थुका’’ति वुत्तं, तं समेति.
दुब्बचसिक्खापदवण्णना निट्ठिता.
१३. कुलदूसकसिक्खापदवण्णना
४३१. न केवलं विहारो एव कीटागिरि, सोपि गामो ‘‘कीटागिरि’’च्चेव वुच्चति. गामञ्हि सन्धाय परतो ‘‘न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्ब’’न्ति वुत्तं. एकसंवच्छरे द्विक्खत्तुं वस्सति किर, तं सन्धाय ‘‘द्वीहि मेघेही’’ति वुत्तं. समधिकन्ति छ जने सन्धाय. अकतवत्थुन्ति नवं अट्ठुप्पत्तिं. ‘‘जाभिसुमनादिगच्छं अल्लानं हरितानं एवा’’ति लिखितं. भूतगामबीजगामभेदतो पनेस भेदो. वतत्थायाति वतिअत्थाय. यंकिञ्चीति सोदकं वा निरुदकं वा. आरामादिअत्थायाति वनराजिकादिअत्थाय. मालावच्छरोपनं कुलदूसकंयेव सन्धाय, गन्थनादिसब्बं न सन्धाय वुत्तन्ति. कथं पञ्ञायतीति चे? तं दस्सेतुं ‘‘बुद्धेन धम्मो’’तिआदि. ‘‘आवेळं आबिळ’’न्तिपि पाठो.
गोप्फनन्ति गन्थनं. वेठिमन्ति तग्गतिकमेव. वेधिमं अञ्ञेन केनचि पुप्फं वेधेत्वा कतं ¶ . कण्टकम्पि बन्धितुन्ति एत्थ ‘‘सयं विज्झनत्थं न वट्टति. अञ्ञस्सत्थाय वट्टती’’ति वदन्ति. जालमयं वितानं जालवितानं. पुप्फपटिच्छकं गवक्खं विय सछिद्दं करोन्ति. तालपण्णगुळकन्ति तालपण्णमयं पुन कतम्पि पटिछिज्जकमेव. धम्मरज्जु चेतियं वा बोधिं वा पुप्फप्पवेसनत्थं आविज्झित्वा ¶ बद्धरज्जु. ‘‘कासावेन बद्धम्पि सुत्तवाकादीहि बद्धं भण्डितसदिस’’न्ति लिखितं. अंसभण्डिकं पसिब्बके पक्खित्तसदिसत्ता वेधिमं न जातं, तस्मा ‘‘सिथिलबद्धस्स अन्तरन्तरा पक्खिपितुं न वट्टती’’ति वदन्ति. ‘‘अञ्ञमञ्ञं अफुसापेत्वा अनेकक्खत्तुम्पि परिक्खिपितुं वट्टती’’ति वदन्ति. पूरितन्ति दीघतो पसारेत्वा पूरितं. घटिकदामओलम्बकोति ‘‘यमकदामओलम्बको’’ति लिखितं. ‘‘गेण्डुखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ता’’ति वदन्ति.
‘‘रेचकं नाम तथालासियनाटनटानं नच्च’’न्ति लिखितं. तं ‘‘परिवत्तन्ती’’ति वुत्तं. ‘‘सारियो नाम रुतसुनखा सिङ्गालकम्मकुरुङ्गकेळिपने ठिता’’ति किर पाठो. ‘‘निबुज्झन्ती’’ति पाळि.
४३२. अबलबलादि-पदानं उप्पटिपाटिया. यथा पामोक्खानं वसेन सब्बेपि ‘‘अस्सजिपुनब्बसुका’’ति वुत्ता, तथा पामोक्खप्पत्तसावकस्स वसेन तदायत्तवुत्तिने सब्बेपि ‘‘सारिपुत्ता’’ति. तेन वुत्तं ‘‘गच्छथ तुम्हे सारिपुत्ता’’ति.
४३३. ‘‘गामे वा न वसितब्ब’’न्ति इमिनाव तस्मिं गामे अञ्ञत्थ न वसितब्बन्ति सिद्धं. ‘‘तस्मिं विहारे वा’’ति कस्मा वुत्तन्ति चे? अत्थसब्भावतो. यस्मिञ्हि गामे कुलदूसककम्मं कतं, तस्मिं गामे, यस्मिं विहारे वसन्तेन कुलदूसनं कतं, तं विहारं ठपेत्वा अञ्ञस्मिं वसितुं न वट्टतीति दस्सनत्थं. तं कथन्ति चे? ‘‘गामे वा न वसितब्ब’’न्ति वचनेन यस्मिं गामे कुलदूसनकम्मं कतं, तस्मिं विहारेपि वसितुं न लब्भतीति आपन्नं, तं दिस्वा ‘‘तस्मिं विहारे’’ति वुत्तं, तेन तस्मिं गामे अञ्ञस्मिं वसितुं लब्भतीति सिद्धं. ‘‘तस्मिं विहारे वसन्तेना’’ति इमिना तस्मिं गामे अञ्ञत्थ वसन्तेन सामन्तगामे पिण्डाय चरितुं वट्टतीति दीपितं होति. सामन्तविहारेपीति सामन्तविहारो नाम तस्मिंयेव गामे तस्स विहारस्स सामन्तविहारो च तस्स गामस्स सामन्तविहारो चाति उभयं वुच्चति, एतेन तस्मिं गामे अञ्ञत्थ वसन्तेन तस्मिं गामे पिण्डाय न चरितब्बं. सामन्तगामेपि पिण्डाय चरितुं वट्टति, पुन यस्मिं गामे कुलदूसनकम्मं कतं, तस्स सामन्तगामे कुलदूसकविहारस्स सामन्तवत्थुविहारे वसन्तेन तस्मिं गामेपि चरितुं वट्टति. यस्मिं ¶ सामन्तगामे कुलदूसकं न कतं, तस्मिम्पि चरितुं वट्टति, नेव विहारेति अधिप्पायो. ‘‘न ¶ नगरे चरितु’’न्ति वुत्तत्ता अञ्ञस्मिं विहारे तस्मिं गामे वसितुं वट्टतीति दीपितं होतीति एके. गण्ठिपदेसु पन विचारणा एव नत्थि, तस्मा सुट्ठु विचारेत्वा कथेतब्बं.
४३६-७. दापेतुं न लभन्ति, पुप्फदानञ्हि सिया. तस्सेव न कप्पतीति एत्थ यागुआदीनि आनेत्वा ‘‘ददन्तू’’ति इच्छावसेन वदति चे, सब्बेसं न कप्पति, केवलं पन सुद्धचित्तेन अत्तानं वा परेसं वा अनुद्दिसित्वा ‘‘इमे मनुस्सा दानं दत्वा पुञ्ञं पसवन्तू’’ति वदन्तस्स तस्सेव न कप्पति यागुआदीनं पच्चयपटिसंयुत्तकथाय उप्पन्नत्ता. महाअट्ठकथायम्पि ‘‘पञ्चन्नम्पि सहधम्मिकान’’न्ति विसेसेत्वा अवुत्तत्ता अत्थतो सयमेवाति अपरे. आचरिया पन ‘‘यथा महापच्चरियं, कुरुन्दियञ्च ‘तस्सेवा’ति विसेसेत्वा वुत्तं, एवं महाअट्ठकथायं विसेसेत्वा न वुत्तं, तस्मा सब्बेसं न कप्पती’’ति वदन्ति.
कुलदूसकसिक्खापदवण्णना निट्ठिता.
तेरसककण्डवण्णना निट्ठिता.
३. अनियतकण्डो
१. पठमअनियतसिक्खापदवण्णना
४४४-५. उद्देसन्ति ¶ ¶ उद्दिसनं, आसाळ्हिनक्खत्तं नाम वस्सूपगमपूजा. सोतस्स रहोति एत्थ रहो-वचनसामञ्ञतो वुत्तं दुट्ठुल्लसामञ्ञतो दुट्ठुल्लारोचनप्पटिच्छादनसिक्खापदेसु पाराजिकवचनं विय. तस्मा ‘‘चक्खुस्स रहेनेव पन परिच्छेदो कातब्बो’’ति वुत्तं. कथं पञ्ञायतीति चे? ‘‘मातुगामो नाम तदहुजातापि दारिका’’ति वचनतो, ‘‘अलंकम्मनियेति सक्का होति मेथुनं धम्मं पटिसेवितु’’न्ति वचनतो च रहोनिसज्जस्सादो चेत्थ मेथुनसन्निस्सितकिलेसो, न दुतिये विय दुट्ठुल्लवाचस्सादकिलेसो, तस्मा च पञ्ञायति ‘‘सोतस्स रहो नाधिप्पेतो’’ति. केचि पन ‘‘तञ्च लब्भतीति वचनस्स दस्सनत्थं वुत्तं, तेन दुतिये वुत्ता विञ्ञू पटिबला गहिता होती’’ति वदन्ति. येन वा साति एत्थ वा-सद्दो ‘‘तेन सो भिक्खु कारेतब्बो वा’’ति योजेतब्बो, सो च विकप्पत्थो, तस्मा कारेतब्बो वा पटिजानमानो, न वा कारेतब्बो अप्पटिजानमानोति अत्थो. तेन वुत्तं अट्ठकथायं ‘‘पटिजानमानोव तेन सो भिक्खु कारेतब्बो…पे… न कारेतब्बो’’ति. तस्मा एव पाळियं तदत्थद्वयदस्सनत्थं ‘‘सा चे एवं वदेय्या’’तिआदि वुत्तं. ‘‘सद्धेय्यवचसा’’ति इमिना सोतापन्ना अत्थभञ्जनकं न भणन्ति, सेसं भणन्तीति वादीनं वादो पटिसेधितो होति. ‘‘दिट्ठ’’न्ति वुत्तत्ता ‘‘ओलोकेसी’’ति सुन्दरं. रक्खेय्यासीति मम विसेसं कस्सचि नारोचेय्यासीति अधिप्पायो.
४४६. ‘‘सा चे एवं वदेय्य ‘अय्यस्स मया सुतं निसिन्नस्स मातुगामं दुट्ठुल्लाहि वाचाहि ओभासेन्तस्सा’’’ति, इदं किमत्थमेत्थ वुत्तं, न अधिप्पेतञ्हेतं इध सोतस्स रहो नाधिप्पेतोति कत्वाति चे? अलंकम्मनियट्ठाने दुट्ठुल्लवाचापि लब्भति, न पन नालंकम्मनियट्ठाने मेथुनन्ति दस्सनत्थं वुत्तन्ति वेदितब्बन्ति. यथा एतं, तथा ‘‘सा चे एवं वदेय्य ¶ ‘अय्यस्स मया सुतं मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासन्तस्सा’’’ति एतम्पि इध लब्भति, न दुतिये नालंकम्मनियट्ठानत्ताति एके. कङ्खावितरणियं (कङ्खा. अट्ठ. दुतियानियतसिक्खापदवण्णना) इधापि दुतियानियताधिकारे पाराजिकापत्तिञ्च ¶ परिहापेत्वा दुट्ठुल्लवाचापत्तिया वुत्तत्ता पठमानियते दुट्ठुल्लवाचापत्ति न वुत्ताति चे? ‘‘सा चे’’ति तस्सा पाळिया पोत्थका सोधेतब्बा. गण्ठिपदे च ‘‘इध सिक्खापदे मेथुनकायसंसग्गरहोनिसज्जानमेवागतत्ता चक्खुस्सरहोव पमाण’’न्ति लिखितं, दुतियानियताधिकारे च ‘‘अनन्धो कायसंसग्गं पस्सति, अबधिरो दुट्ठुल्लं सुणाति, कायचित्ततो कायसंसग्गो, वाचाचित्ततो दुट्ठुल्लं, उभयेहि उभय’’न्ति च लिखितं. अट्ठकथायं ‘‘समुट्ठानादीनि पठमपाराजिकसदिसानेवा’’ति वुत्तत्तापि दुट्ठुल्लवादो न सुन्दरो ‘‘तदहुजाता’’ति वुत्तत्ताति.
पठमअनियतसिक्खापदवण्णना निट्ठिता.
२. दुतियअनियतसिक्खापदवण्णना
४५३. दुतिये केसुचि पोत्थकेसु ‘‘न हेव खो पन पटिच्छन्नं आसनं होति आसन’’न्ति लिखितं. ‘‘आसनन्ति अधिकं, उद्धरितानुरूप’’न्ति लिखितं. द्वेपि रहा इध अधिप्पेता कायसंसग्गदुट्ठुल्लवाचारहोनिसज्जग्गहणतो. यदि एवं ‘‘मातुगामो नाम विञ्ञू पटिबला’’ति किमत्थं वुत्तन्ति? अयमेव हि मातुगामो द्विन्नम्पि कायसंसग्गदुट्ठुल्लवाचानं एकतो वत्थुभूतो, तस्मा वुत्तं. कायसंसग्गस्स वत्थुभूतो दस्सितो, न इतरस्साति कत्वा दुट्ठुल्लवाचमेव सन्धाय तस्सा वत्थुं दस्सेन्तो एवमाह.
एत्थाह – यथा पठमे अनधिप्पेतापि दुट्ठुल्लवाचा सम्भवविसेसदस्सनत्थं वुत्ता, इधापि कायसंसग्गो, कस्मा न तस्स वसेन चक्खुस्स रहो गहेतब्बोति? आम न गहेतब्बो, न च गहितो, गहितो एव पन निसज्जवसेन, न हि अङ्गस्स निसज्जा विसेसोति. अप्पटिच्छन्ने सति कथं चक्खुस्स रहोति चे? दूरत्ता. पठमे कस्मा इत्थिसतम्पि अनापत्तिं न करोति, इध कस्मा एकापि करोतीति चे? नो वुच्चति सिद्धत्ता. सिद्धं होति, यदिदं अञ्ञतरो भिक्खु वेसालियं महावने…पे… द्वारं विवरित्वा निपन्नो होति…पे… सम्बहुला इत्थियो यावदत्थं ¶ कत्वा पक्कमिंसूति (पारा. ७७). तस्मा न मेथुनस्स मातुगामो दुतियो होति. इत्थियो हि अञ्ञमञ्ञिस्सा वज्जं पटिच्छादेन्ति, तेनेव भिक्खुनीनं ¶ वज्जपटिच्छादने पाराजिकं पञ्ञत्तं. तथा ‘‘आयस्मा उदायी ता इत्थियो विहारं पेक्खापेत्वा तासं इत्थीनं वच्चमग्ग’’न्ति (पारा. २८३) एत्थ ‘‘या पन ता इत्थियो हिरिमना, ता निक्खमित्वा भिक्खू उज्झापेन्ती’’ति (पारा. २८३) वचनतो दुट्ठुल्लस्स मातुगामो दुतियो होतीति सिद्धन्ति अधिप्पायो. उभयत्थापि उम्मत्तकादिकम्मिकानं अनापत्तीति तेसं पाटेक्कं निदाने आगतं, आदिकम्मिकानं अनापत्तीति अत्थो. अनुगण्ठिपदे पन ‘‘अचेलकवग्गे रहोपटिच्छन्नासनसिक्खापदे ‘विञ्ञू पुरिसो दुतियो होती’ति (पाचि. २८८) इमस्स अनुरूपतो ‘इत्थीनं सतम्पि अनापत्तिं न करोती’ति वुत्त’’न्ति च, ‘‘दुतियानियते ‘इत्थीपि पुरिसोपी’ति इदं भिक्खुनीवग्गे ओसानसिक्खापदस्स, अचेलकवग्गे अप्पटिच्छन्नासनसिक्खापदस्स च अनापत्तिवारे ‘यो कोचि विञ्ञू पुरिसो दुतियो’ति वुत्तं. इमेसं अनुरूपतो वुत्तन्ति वेदितब्ब’’न्ति च वुत्तं.
दुतियअनियतसिक्खापदवण्णना निट्ठिता.
पकिण्णकवण्णना
अपिचेत्थ इदं पकिण्णकं, सेय्यथिदं – इदं अनियतकण्डं निप्पयोजनं अपुब्बाभावतोति चे? न, गरुकलहुकभेदभिन्नापत्तिरोपनारोपनक्कमलक्खणदीपनप्पयोजनतो. एत्थ हि ‘‘सा चे एवं वदेय्य ‘अय्यो मया दिट्ठो निसिन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो…पे… निसज्जाय कारेतब्बो’’तिआदिना (पारा. ४४६) आपत्तिया गरुकाय लहुकाय च रोपनक्कमलक्खणं, कारेतब्बोति इमिना अनारोपनक्कमलक्खणञ्च दस्सितं. लक्खणदीपनतो आदिम्हि, अन्ते वा उद्दिसितब्बन्ति चे? न, असम्भवतो. कथं? न ताव आदिम्हि सम्भवति, येसमिदं लक्खणं, तेसं सिक्खापदानं अदस्सितत्ता. न अन्ते, गरुकमिस्सकत्ता, तस्मा गरुकलहुकानं मज्झे एव उद्दिसितब्बन्ति अरहति उभयामिस्सकत्ता. या तत्थ लहुकापत्ति दस्सिता ¶ , सापि गरुकादिका. तेनेवाह ‘‘मेथुनधम्मसन्निस्सितकिलेससङ्खातेन रहस्सादेना’’तिआदि, तस्मा गरुकानं एव अनन्तरं उद्दिट्ठातिपि एके. एवं सन्ते पठममेवालं तावता लक्खणदीपनसिद्धितो, किं दुतियेनाति चे? न, ओकासनियमपच्चयमिच्छागाहनिवारणप्पयोजनतो. ‘‘पटिच्छन्ने आसने अलंकम्मनिये’’ति ओकासनियमतो हि तब्बिपरीते ओकासे इदं लक्खणं न विकप्पितन्ति मिच्छागाहो होति, तन्निवारणतो दुतियम्पि सात्थकमेवाति अधिप्पायो. कस्मा? ओकासभेदतो, रहोभेददीपनतो, रहोनिसज्जस्सादभेददीपनतो ¶ . ओकासनियमभावे च रहोनिसज्जस्सादभेदो जातो. द्विन्नं रहोनिसज्जसिक्खापदानं नानताजाननञ्च सिया, तथा कायसंसग्गभेददीपनतो. नालंकम्मनियेपि हि ओकासे अप्पटिच्छन्ने, पटिच्छन्नेपि वा निसिन्नाय वातपानकवाटछिद्दादीहि निक्खन्तकेसादिग्गहणेन कायसंसग्गो लब्भतीति एवमादयोपि नया वित्थारतो वेदितब्बा. ‘‘भिक्खुपातिमोक्खे आगतनयत्ता भिक्खुनीपातिमोक्खे इदं कण्डं परिहीनन्ति वेदितब्ब’’न्ति वदन्ति. अत्थुप्पत्तिया तत्थ अनुपन्नत्ताति एके. तं अनेकत्थभावदीपनतो अयुत्तं. सब्बबुद्धकाले हि भिक्खूनं पञ्चन्नं, भिक्खुनीनं चत्तारो च उद्देसा सन्ति. पातिमोक्खुद्देसपञ्ञत्तिया असाधारणत्ता तत्थ निद्दिट्ठसङ्घादिसेसपाचित्तियानन्ति एके. तासं भिक्खुनीनं उब्भजाणुमण्डलिकअट्ठवत्थुकवसेन कायसंसग्गविसेसो पाराजिकवत्थु, ‘‘हत्थग्गहणं वा सादियेय्य, कायं वा तदत्थाय उपसंहरेय्या’’ति (पाचि. ६७४-६७५) वचनतो सादियनम्पि, ‘‘सन्तिट्ठेय्य वा’’ति (पाचि. ६७५) वचनतो ठानम्पि, ‘‘सङ्केतं वा गच्छेय्या’’ति (पाचि. ६७५) वचनतो गमनम्पि, ‘‘छन्नं वा अनुपविसेय्या’’ति (पाचि. ६७५) वचनतो पटिच्छन्नट्ठानपवेसोपि, तथा ‘‘रत्तन्धकारे अप्पदीपे पटिच्छन्ने ओकासे एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा’’ति (पाचि. ८३८) वचनतो दुट्ठुल्लवाचापि पाचित्तियवत्थुकन्ति कत्वा तासं अञ्ञथा अनियतकण्डस्स अवत्तब्बतापत्तितोपि न वुत्तन्ति तेसं अधिप्पायो.
पकिण्णकवण्णना निट्ठिता.
अनियतकण्डं निट्ठितं.
४. निस्सग्गियकण्डो
१. चीवरवग्गो
१. पठमकथिनसिक्खापदवण्णना
४५९. समिताविनाति ¶ ¶ समिता’नेन किलेसाति समितावी, तेन समिताविना. ‘‘तीणि चीवरानी’’ति वत्तब्बे ‘‘तिचीवर’’न्ति वुत्तं. सङ्ख्यापुब्बो दिगुनेकवचनन्ति एत्थ लक्खणं वेदितब्बं. तं पन अधिट्ठितस्सपि अनधिट्ठितस्सपि नामं ‘‘एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्या’’तिआदीसु तिचीवराधिट्ठानेन अधिट्ठितस्स नामं. ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातु’’न्ति (महाव. ३५८) एत्थ अनधिट्ठितस्स नामं, इध तदुभयम्पि सम्भवति. ‘‘भगवता भिक्खूनं तिचीवरं अनुञ्ञातं होती’’ति एत्थ अधिट्ठितमेव. ‘‘अञ्ञेनेव तिचीवरेन गामं पविसन्ती’’ति एत्थ अनधिट्ठितमेव. एकस्मिंयेव हि चीवरे तिचीवराधिट्ठानं रुहति, न इतरस्मिं पत्ताधिट्ठानं विय, तस्मा इतरं अतिरेकट्ठाने तिट्ठति. तेन वुत्तं ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अतिरेकचीवरं धारेस्सन्ती’’तिआदि.
४६०-१. पठमपञ्ञत्तिया पनेत्थ एकरत्तम्पि अतिरेकचीवरं धारेय्य, निस्सग्गियं वुत्तं होति, ततो परं ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतुं. एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ ‘दसाहपरमं अतिरेकचीवरं धारेतब्बं, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’’न्ति एवं भगवा परिपुण्णं सिक्खापदं पञ्ञापेसि. अथ पच्छिमबोधियं अजातसत्तुकाले कथिनं अनुञ्ञातं, ततो पट्ठाय भिक्खू इदं सिक्खापदं ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने दसाह…पे… पाचित्तिय’’न्ति उद्दिसन्ति, एस नयो दुतियततियकथिनेसुपि. तथापि कङ्खावितरणियं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘दसाहपरमन्ति ¶ अयमेत्थ अनुपञ्ञत्ती’’ति एत्तकंयेव वुत्तं, तस्मा ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति वचनं न पञ्ञत्ति, न च अनुपञ्ञत्तीति सिद्धं. न हि पञ्ञत्तिवत्थुस्मिं, अनुपञ्ञत्तिवत्थुम्हि वा कथिनाधिकारो दिस्सतीति यथावुत्तनयोव सारोति निट्ठमेत्थ गन्तब्बं. अथापि सिया ‘‘कथिनस्सुप्पत्तिकालतो पट्ठाय भगवतो वचनं अनुपञ्ञत्तिभावेन वुत्त’’न्ति. यदि एवं द्वे अनुपञ्ञत्तियो सियुं, ततो परिवारे (परि. २४) ‘‘एका ¶ अनुपञ्ञत्ती’’तिवचनविरोधो. अपिच यथावुत्तनयदीपनत्थं इध तं वचनं पठमपञ्ञत्तिकाले अवत्वा पच्छा वुत्तं. एत्थ साधितत्ता दुतियततियेसु पच्छा वुत्तपठमपञ्ञत्तीसु एवं वुत्तं. अञ्ञथा तत्थपि तं वचनं पच्छा वत्तब्बं सिया. अनुगण्ठिपदे पन ‘‘पच्छा वुत्तभावं सन्धाय निट्ठितचीवरस्मिन्तिआदीसु अनुपञ्ञत्ती’’ति वुत्तं. सेक्खपुथुज्जनानं पेमं, अरहन्तानं गारवो. दसमं वा नवमं वाति एत्थ भुम्मत्थे उपयोगवचनं.
४६२-३. निट्ठितचीवरस्मिन्ति इदं केवलं चीवरपलिबोधाभावमत्तदीपनत्थं वुत्तं, तस्मा ‘‘नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना’’ति वुत्तं. यदि दसाहपरमं धारेतब्बचीवरदस्सनत्थं वुत्तं सिया, नट्ठादिकं सो धारेय्य. धारणञ्चेत्थ ठपनं, परिभोगो वा. तं द्वयं कतेपि युज्जति, अकतेपि युज्जति, तस्मा ‘‘कतं वा होती’’तिपि न वत्तब्बं. न हि कतमेव अतिक्कामयतो निस्सग्गियन्ति, तस्मा यं चीवरं उपादाय ‘‘निट्ठितचीवरस्मि’’न्ति वुत्तं. तम्पि उब्भतस्मिं कथिने दसाहपरमं कालं धारेतब्बन्ति अत्थो न गहेतब्बो. तञ्हि चीवरं सन्तञ्चे, उब्भतस्मिं कथिने एकदिवसम्पि परिहारं न लब्भति. अपिच ‘‘चीवरं नाम विकप्पनुपगं पच्छिम’’न्ति वुत्तं. तत्थ च कतं नाम होति, तस्मापि न तं सन्धाय धारेतब्बन्ति वुत्तन्ति वेदितब्बं असम्भवतो.
अनुगण्ठिपदे पनेतं वुत्तं ‘‘तत्थ सिया – तस्स भिक्खुनो चीवरं नट्ठादीसु अञ्ञतरं यदि भवेय्य, कतमं चीवरं दसाहपरमं धारेय्य. यस्मा धारेतब्बचीवरं नत्थि, तस्मा अत्थुद्धारवसेन करणपलिबोधदस्सनत्थं ‘नट्ठं वा’तिआदिपदानि वुत्तानि. अयं पनत्थो ‘नट्ठं वा’तिआदिना नयेन वुत्तचीवरानं अञ्ञतरस्मिं चीवरे असति गहेतब्बो, सति तं दसाहपरमं अतिक्कामयतो निस्सग्गियं. एस नयो सब्बत्थ. ‘कतं वा होती’ति वुत्तचीवरमेवाधिप्पेतं. कस्मा पन कतचीवरं इमस्मिं अत्थे अधिप्पेतन्ति न वुत्तन्ति चे? पाकटत्ता. कथं? नट्ठविनट्ठचीवरादीनं धारणस्स अभावतो कतचीवरमेव इधाधिप्पेतन्ति पाकटं. यथा किं? यथा पठमानियते मेथुनकायसंसग्गरहोनिसज्जानमेवागतत्ता सोतस्स रहो अत्थुद्धारवसेन ¶ वुत्तोति पाकटो, तस्मा ‘चक्खुस्स रहो इतरस्मिं अत्थे अधिप्पेतो’ति न वुत्तो. एवंसम्पदमिदन्ति वेदितब्बं. ‘कतं वा होती’ति इदं न वत्तब्बं, कस्मा? अकतं अतिक्कामयतोपि निस्सग्गियत्ता, किञ्चापि निस्सग्गियं होति ¶ , इध पन तिचीवराधिट्ठानमधिप्पेतं. तस्मिं तिचीवराधिट्ठाने अकतं, अरजितं, अकप्पियकतञ्च ‘इमं सङ्घाटिं अधिट्ठामी’तिआदिना नयेन अधिट्ठातुं न वट्टति, तदत्थदीपनत्थं ‘कतं वा होती’ति वुत्तं. इतरथा ‘निट्ठितचीवरस्मिं पटिलद्धे’ति वदेय्य, एवं सन्ते तिचीवरं दसाहं अतिक्कामयतो निस्सग्गियन्ति कथं पञ्ञायतीति चे? वचनप्पमाणतो. ‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतु’न्ति वुत्तत्ता इधापि ‘अतिरेकचीवरं नाम अनधिट्ठित’न्ति एत्तकमेव वत्तब्बं सिया. यस्मा ‘कतं वा होती’ति वचनेन इधाधिप्पेतचीवरेन सद्धिं सेसम्पि दसाहपरमतो उत्तरि धारेतुं न लब्भतीति अनुजानन्तो ‘अतिरेकचीवरं नाम अनधिट्ठितं अविकप्पित’न्ति आह. तत्थ सिया – यथा ‘अविकप्पित’न्ति अत्थुद्धारवसेन वुत्तं, तथा ‘विकप्पनुपगं पच्छिम’न्तिपि. कस्मा? यस्मा तिचीवरमेव दसाहपरमं धारेतब्बं ‘निट्ठितचीवरस्मि’न्तिआदिअनुपञ्ञत्तिवसेन. इतरथा एकाहातिक्कमेपि निस्सग्गियं होति ‘यो पन, भिक्खु, अतिरेकचीवरं धारेय्य, निस्सग्गियं पाचित्तिय’न्ति वचनतो. न तिचीवरतो अञ्ञम्पि चीवरं दसाहपरमं धारेतब्बं, ततो परं निस्सग्गियं ‘अन्तोदसाह’न्ति वुत्तत्ता. यथाह ‘अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेती’ति, इतरथा ‘अन्तोदसाहं अधिट्ठेती’ति वचनमत्तमेव भवेय्य, तस्मा अट्ठकथायं वुत्तनयेनेव अत्थो गहेतब्बो. इदं सब्बं अपरे वदन्ती’’ति. एत्थ अन्तोकथिने उप्पन्नचीवरं कतमेव सन्तञ्चे, दसाहपरमं धारेतब्बन्ति इदञ्चिमस्स साधनत्थं वुत्तवचनञ्च परतो इधेव वुत्तविचारणाय यथावुत्तयुत्तिया च विरुज्झतीति न गहेतब्बं.
इधेव वुत्तविचारणा नाम – ‘‘स्वे कथिनुद्धारो भविस्सती’’ति अज्ज उप्पन्नचीवरं तदहेव अनधिट्ठहन्तस्स अरुणुग्गमने निस्सग्गियं. कस्मा? ‘‘निट्ठितचीवरस्मि’’न्तिआदिना सिक्खापदस्स वुत्तत्ता. अन्तोकथिने अतिरेकदसाहम्पि परिहारं लभति, कथिनतो उद्धं एकदिवसम्पि न लभति. यथा किं? यथा अत्थतकथिनो सङ्घो अत्थतदिवसतो पट्ठाय याव उब्भारा एकदिवसावसेसेपि कथिनुब्भारे आनिसंसं लभति, पुनदिवसे न लभति. सचे सतिसम्मोसा भाजनीयचीवरं न भाजितं, पुनदिवसे अनत्थतकथिनानम्पि साधारणं होति. दिवसा चे सावसेसा, अत्थतकथिनस्सेव सङ्घस्स पापुणाति, एवमेव अत्थतदिवसतो पट्ठाय याव उब्भारा अनधिट्ठितं अविकप्पितं वट्टति अनुञ्ञातदिवसब्भन्तरत्ता. कथिनदिवसो ¶ गणनुपगो होति, उब्भतदिवसतो पट्ठाय दसाहपरमं कालं उप्पन्नचीवरं परिहारं लभति, ततो ¶ परं न लभति. कस्मा? ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतु’’न्ति वचनतो. अन्तोकथिनेपि एकादसे अरुणुग्गमने निस्सग्गियप्पसङ्गं ‘‘निट्ठितचीवरस्मिं उब्भतस्मिं कथिने’’ति अयं अनुपञ्ञत्ति वारेत्वा ठिता, न च ते दिवसे अदिवसे अकासीति. तथा ततियकथिने च विचारितं ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्या’ति वदन्तेन भगवता यं मया हेट्ठा पठमसिक्खापदे ‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’न्ति अनुञ्ञातं, तम्पि कथिनमासतो बहि उप्पन्नमेव, न अन्तोति दीपितं होती’’ति च, ‘‘‘कालेपि आदिस्स दिन्नं एतं अकालचीवर’न्ति (पारा. ५००) वचनतो कथिनुब्भारतो उद्धं दसाहपरिहारं न लभतीति दीपितं होति, तेहि सद्धिं पुन कथिनुब्भारतो उद्धं पञ्च दिवसानि लभतीति पसङ्गोपि ‘निट्ठितचीवर…पे… खिप्पमेव कारेतब्ब’न्ति अकालचीवरस्स उप्पत्तिकालं नियमेत्वा वुत्तत्ता वारितो होति. तदुभयेन कथिनब्भन्तरे उप्पन्नचीवरं कथिनुब्भारतो उद्धं एकदिवसम्पि परिहारं न लभतीति सिद्धं होती’’ति च. तस्मा दुविधम्पेतं विचारणं सन्धाय अम्हेहि ‘‘इधेव वुत्तविचारणाय यथावुत्तयुत्तिया च विरुज्झतीति न गहेतब्ब’’न्ति वुत्तन्ति वेदितब्बं.
एत्थाह – ‘‘निट्ठितचीवरस्मिं उब्भतस्मिं कथिने’’ति इदं भुम्मं किं चीवरस्स उप्पत्ति नियमेति, उदाहु धारणं, उदाहु उभयन्ति, किञ्चेत्थ, यदि उप्पत्तिं नियमेति, पच्छिमकत्तिकमासे एव उब्भतस्मिं कथिने उप्पन्नचीवरं ततो पट्ठाय दसाहं धारेतब्बं अनिट्ठितेपि तस्मिं मासेति आपज्जति. अथ धारणं नियमेति, अन्तोकथिने उप्पन्नचीवरं उब्भतेपि दसाहपरमं धारेतब्बन्ति आपज्जति. अथ उभयं नियमेति, ततियकथिने विय विसेसेत्वा वत्तब्बन्ति? वुच्चते – कामं उभयं नियमेति, न पन विसेसने पयोजनं अत्थि. यं अन्तोकथिने उप्पन्नचीवरं सन्धाय ‘‘निट्ठितचीवरस्मि’’न्ति वुत्तं, न तं सन्धाय ‘‘धारेतब्ब’’न्ति वुत्तं, साधितञ्हेतं. ‘‘कतं वा होती’’तिआदिवचनतो तदत्थसिद्धि, तेन पुन विसेसने पयोजनं नत्थि, न हि कतमेव निस्सग्गियं करोति, न च नट्ठादिकं धारेतुं सक्काति. येन वा अधिप्पायेन भगवता इदं सिक्खापदं पञ्ञत्तं, सो ¶ अधिप्पायो ततियकथिने पकासितोति वेदितब्बो. कस्मा तत्थ पकासितोति चे? विसेसविधानदस्सनाधिप्पायतो. विसेसविधानञ्हि ‘‘नो चस्स पारिपूरी’’तिआदि. तत्थापि ‘‘चीवरं उप्पज्जेय्या’’ति अवत्वा ‘‘अकालचीवरं उप्पज्जेय्या’’ति विसेसनेन उब्भतेपि कथिने कालचीवरं अत्थीति दीपेति. किञ्चेतं? पच्छिमकत्तिकमासे उप्पन्नचीवरं, तेनेव तत्थ ‘‘अनत्थते कथिने एकादसमासे उप्पन्न’’न्ति वुत्तं, तस्मा उप्पत्तिनियमे वुत्तदोसाभावसिद्धि. यञ्च ¶ तत्थ ‘‘कालेपि आदिस्स दिन्नं एतं अकालचीवरं नामा’’ति वुत्तं, तस्स द्वे अत्थविकप्पा. आदेसवसेन ‘‘अकालचीवर’’न्ति लद्धसङ्ख्यम्पि काले उप्पन्नत्ता कालपरिहारं लभति, पगेवानादेसन्ति अयं पठमो विकप्पो उप्पत्तिनियमे वुत्तदोसाभावमेव उपत्थम्भेति. तथा आदेसवसेन अकालचीवरसङ्ख्यं गतं चीवरकाले उप्पन्नत्ता चीवरकालतो परं दसाहपरिहारं न लभति, पगेवानादेसन्ति अयं दुतियो धारणनियमे वुत्तदोसाभावमेव उपत्थम्भेति. यदि एवं आदेसवसेन अकालचीवरस्स अकालचीवरता किमत्थिकाति चे? सङ्घुद्देसिकस्स तस्स अत्थतकथिनस्सपि भिक्खुसङ्घस्स साधारणभावत्थिकाति वेदितब्बा.
अपिच पुग्गलस्स कथिनदिवसापि दिवसाव. एवं गणनुपगत्ता अकालचीवरसङ्खयापटिलाभानुभावेन ‘‘उब्भतस्मिं कथिने’’ति वचनापेक्खस्स अनिस्सग्गियत्ता तदनुलोमत्ता ‘‘कालचीवरस्सपी’’ति एवं सब्बथा चतुब्बिधं एत्थ वचनन्ति वेदितब्बं. अपिच अत्थि एकच्चेन कथिनुद्धारेन उब्भते कथिने उप्पन्नं एकच्चस्स भिक्खुनो कालचीवरं होति, एकच्चस्स अकालचीवरं, तं सीमातिक्कन्तस्स, नो उब्भारगतं. तं द्विन्नं वसेन उब्भते उप्पन्नं ठपेत्वा इतरेसं अञ्ञतरेन उब्भते उप्पन्नन्ति वेदितब्बं. तञ्हि यस्स उब्भतं, तस्स अकालचीवरं, इतरस्स कालचीवरं. तथा अत्थि एकच्चेन कथिनुद्धारेन उब्भते कथिने उप्पन्नं सब्बस्सपि अकालचीवरमेव होति. तं यथाठपितं वेदितब्बं. तथा अत्थि उब्भतस्मिं कथिने उप्पन्नं ठपेत्वा वस्सानस्स पच्छिमे मासे उप्पन्नं. तथा अत्थि उब्भतस्मिं कथिने उप्पन्नं अकालचीवरं, तं हेमन्ते, गिम्हे वा उप्पन्नन्ति वेदितब्बं. एवं पुग्गलकालभेदतो बहुविधत्ता उप्पन्नस्स ‘‘उब्भतस्मिं कथिने उप्पन्न’’न्ति न वुत्तन्ति वेदितब्बं. अनेकंसिकत्ता इमम्पि अत्थविकप्पं ¶ दस्सेतुं ‘‘उब्भतस्मिं कथिनेति भिक्खुनो कथिनं उब्भतं होती’’ति. एत्तावता सिद्धेपि ‘‘अट्ठन्नं मातिकानं अञ्ञतराया’’तिआदि वुत्तं. ‘‘धारयामी’’ति भिक्खुनीविभङ्गे आगतोति वत्तब्बो. ‘‘एव’’न्ति वचनेन वचनभेदो तत्थ नत्थीति वुत्तं होति.
‘‘विकप्पनुपगं पच्छिम’’न्ति इदं सब्बसङ्गाहिकत्ता वुत्तं. ‘‘अधिट्ठानुपगं पच्छिम’’न्ति असब्बसङ्गाहिकं. न हि यत्तकं सङ्घाटि अधिट्ठानुपगं पच्छिमं, तत्तकं अन्तरवासकादि अधिट्ठानुपगं पच्छिमं होति अधिट्ठानस्स बहुविधत्ता. न एवं विकप्पनाय भेदो तस्सा एकविधत्ताति वेदितब्बं. ‘‘एकादसे अरुणुग्गमने निस्सग्गिय’’न्ति अन्तिमं ठपेत्वा ततो पुरिमतरस्मिन्ति अत्थो वेदितब्बो. अन्तिमं नाम अपरकत्तिकाय पठमारुणुग्गमनं. तञ्हि कालत्ता निस्सग्गियं न करोति, तेनेवाह अच्चेकचीवरसिक्खापदट्ठकथायं ‘‘छट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारं लभतियेवा’’ति (पारा. अट्ठ. २.६४६-९). इमंयेव ¶ नयं सन्धाय ‘‘अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्च मासा, ततो परं एकदिवसम्पि परिहारो नत्थी’’ति तत्थेवाह. इमस्मिं नये सिद्धे अनच्चेकचीवरं द्वादसाहे न लभतीति सिद्धमेव होति. ततो ‘‘अनच्चेकचीवरे अनच्चेकचीवरसञ्ञी, अनापत्ती’’ति (पारा. ६५०) एत्थ अच्चेकचीवरसदिसे अञ्ञस्मिं अनधिट्ठितेति सिद्धं होति. तत्थ पन ‘‘पञ्च मासा’’ति उक्कट्ठपरिच्छेदवचनं. वस्सिकसाटिकञ्च अवस्सिकसाटिकभावं पत्वा एकादसमासे परिहारं लभतीति वेदितब्बं.
दसाहातिक्कन्तं निस्सग्गियन्ति एत्थ आपत्तिवुट्ठाने ‘‘दसाहप्पटिच्छन्नं पक्खअतिरेकपक्खमासअतिरेकमासपटिच्छन्न’’न्तिआदिवचनभेदो विय, न इध वचनभेदो, तस्मा संवच्छरातिक्कन्तम्पि दसाहातिक्कन्तमेव नाम, तथा दुतियकथिनेपि संवच्छरविप्पवुत्थम्पि रत्तिविप्पवुत्थमेव. ततिये संवच्छरातिक्कन्तम्पि मासातिक्कन्तमेव नामाति वेदितब्बं. ‘‘अनधिट्ठिते अधिट्ठितसञ्ञी निस्सग्गियं पाचित्तिय’’न्ति इदमेकस्स तिकपाचित्तियस्स आदिपददीपनं. एस नयो अविकप्पितेतिआदीसुपि, तस्मा एत्थ अट्ठसु तिकच्छेदेसु एकं वित्थारेत्वा इतरेसं एकेकमादिपदं वित्थारेह्वा द्वे द्वे भगवताव ¶ सङ्खित्तत्ताति बहूसुपि तिकच्छेदेसु सम्भवन्तेसु एको एव वुच्चति, ‘‘अयं विनयस्स धम्मता’’ति वदन्ति. दुक्कटवारेसु पन एकं दुक्कटं वित्थारेत्वा सेसानि सत्त तथेव सङ्खित्तानि. तथा अन्तिमन्तिमो एकेको अनापत्तिकोट्ठासोति वेदितब्बं.
अनापत्ति अन्तोदसाहन्ति अयं सङ्खेपत्थो – तं दसाहपरमं धारेतब्बं. तं अतिरेकचीवरं यथासकं अधिट्ठानं अन्तोदसाहं अधिट्ठेति वा विकप्पेति वा विस्सज्जेति वा अत्तनो धम्मताय नस्सति वा विनस्सति वा डय्हति वा अञ्ञो वा तं अच्छिन्दित्वा गण्हाति विस्सासन्तो वा गण्हाति पाचित्तियतो अनापत्ति. दुक्कटतो पन सिया आपत्ति सिया अनापत्ति सञ्ञाभेदेन. अन्तिमानं पनेत्थ द्विन्नं पदानं वसेन अनच्छिन्ने अच्छिन्नसञ्ञी निस्सग्गियं पाचित्तियं. अविस्सासग्गाहे विस्सासग्गाहसञ्ञी निस्सग्गियं पाचित्तियन्तिआदिका द्वे तिकपाचित्तिया, द्वे च दुक्कटा सङ्खित्ताति वेदितब्बा. एत्थ हि यदि अन्तोदसाहं अधिट्ठेति, दसाहपरमं अरुणं अतिक्कमित्वा तस्स दिवसभागे अधिट्ठहतीति वेदितब्बं. अयं ताव पाळिविनिच्छयो.
अट्ठकथायं पन इतो गरुकतरानीतिआदिम्हि अयं चोदनापुब्बङ्गमो विनिच्छयो – गण्ठिपदे ¶ पनस्स इतो निस्सट्ठचीवरदानतो गरुकम्पि ञत्तिदुतियकम्मं यथा अपलोकनेन करोन्ति, एवमिदं ञत्तिया कत्तब्बम्पि पकतिवचनेन वट्टतीति. यदि एवं परिवारे कम्मवग्गस्स अट्ठकथायं ‘‘ञत्तिकम्मम्पि एकं ञत्तिं ठपेत्वाव कातब्बं, अपलोकनकम्मादिवसेन न कातब्ब’’न्ति (परि. अट्ठ. ४८२) यं वुत्तं, तेन विरुज्झेय्य. तेनेतं वुच्चति ‘‘तेसं एतं अनुलोम’’न्ति, तस्मा अनुलोमनयेनेव तं वुत्तं. नियमं पन यथा द्विन्नं पारिसुद्धिउपोसथो विना ञत्तिया होति, एवं द्विन्नं निस्सट्ठचीवरदानम्पीति वदाम, तस्मा ‘‘आयस्मतो देमा’’ति वत्तुं वट्टति. कथं पनेतं ञातब्बन्ति? तदनुलोमत्ताति. एकदेवेदं ञत्तिकम्मं अपलोकनेनापि कातुं वट्टतीति साधनन्ति वेदितब्बन्ति आचरियो. अनुगण्ठिपदे पनेत्थ चोदनं कत्वा ‘‘एतं साधितं. ञत्तिकम्मं एकं ञत्तिं ठपेत्वाव कातब्ब’’न्ति पाळिया आगतं सन्धाय वुत्तं, इदं पन पाळियं नागतं, लेसतो आहरित्वा वुत्तन्ति कत्वा एतं अपलोकनेनापि वट्टतीति.
४६८. एस ¶ नयोति अञ्ञेसं चीवरेसु उपचिकादीहि खायितेसु ममपि खायितानीतिआदि. ‘‘अञ्ञेन कतं…पे… साधक’’न्ति वचनतो समानजातिकं, एकत्थजातिकञ्च ततियकथिनं पठमसमानमेवाति सिद्धं होति.
४६९. तिचीवरं अधिट्ठातुन्ति एत्थ तिचीवरं तिचीवराधिट्ठानेन अधिट्ठातब्बयुत्तकं, यं वा तिचीवराधिट्ठानेन अधिट्ठातुं अविकप्पेतुं अनुजानामि, तस्स अधिट्ठानकालपरिच्छेदाभावतो सब्बकालं इच्छन्तस्स अधिट्ठातुंयेव अनुजानामि, तं कालपरिच्छेदं कत्वा विकप्पेतुं नानुजानामि. सति पन पच्चये यदा तदा वा पच्चुद्धरित्वा विकप्पेतुं वट्टतीति ‘‘अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेती’’ति वचनतो सिद्धं होतीति वुत्तमेतं. वस्सिकसाटिकं ततो परं विकप्पेतुंयेव नाधिट्ठातुं. वत्थञ्हि कतपरियोसितं अन्तोचतुमासे वस्सानदिवसं आदिं कत्वा अन्तोदसाहे अधिट्ठातुं अनुजानामि, चतुमासतो उद्धं अत्तनो सन्तकं कत्वा ठपितुकामेन विकप्पेतुं अनुजानामीति अत्थो. सुगतचीवरतो ऊनकन्ति तिण्णम्पि चीवरानं उक्कट्ठपरिच्छेदो. ‘‘तिचीवरं पन परिक्खारचोळं अधिट्ठातुं वट्टती’’ति वादे पन सति तथारूपपच्चये वट्टति. यथा सति पच्चये विकप्पेतुं वट्टतीति साधितमेतं, पगेव अञ्ञेन अधिट्ठानेन अधिट्ठातुं. ‘‘अन्तोदसाहं अधिट्ठेति, विकप्पेती’’ति अनियमतो वुत्तन्ति सङ्घाटि, उत्तरासङ्गो, अन्तरवासकन्ति अधिट्ठितानधिट्ठितानं समानमेव नामं. ‘‘अयं सङ्घाटी’’तिआदीसु (महाव. १२६) हि अनधिट्ठिता वुत्ता. ‘‘तिचीवरेन विप्पवसेय्या’’ति एत्थ अधिट्ठिता वुत्ता. सामन्तविहारे वाति गोचरगामतो विहारेति धम्मसिरित्थेरो. दूरतरेपि लब्भतेवाति ¶ आचरियो. अनुगण्ठिपदेपि ‘‘सामन्तविहारे वाति देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्ब’’न्ति वुत्तं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. रत्तिविप्पवासं रक्खन्तेन ततो दूरे ठितं अधिट्ठातुं न वट्टति, एवं किर महाअट्ठकथायं वुत्तन्ति. केचि ‘‘चीवरवंसे ठपितं अञ्ञो परिवत्तित्वा नागदन्ते ठपेति, तं अजानित्वा अधिट्ठहन्तस्सपि रुहति चीवरस्स सल्लक्खितत्ता’’ति वदन्ति. अधिट्ठहित्वाति परिक्खारचोळादिवसेन. महन्ततरमेवातिआदि सब्बाधिट्ठानसाधारणलक्खणं ¶ . तत्थ पुन अधिट्ठातब्बमेवाति अधिट्ठितचीवरस्स एकदेसभूतत्ता. अनधिट्ठितञ्चे, अधिट्ठितस्स अप्पभावेन एकदेसभूतं अधिट्ठितसङ्ख्यमेव गच्छति. तथा अधिट्ठितञ्चे, अनधिट्ठितस्स एकदेसभूतं अनधिट्ठितसङ्ख्यं गच्छतीति हि लक्खणं, न केवलञ्चेत्थ दुतियपट्टमेव, ततियपट्टादिकम्पि. यथाह ‘‘अनुजानामि…पे… उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं…पे… पंसुकूले यावदत्थ’’न्ति (महाव. ३४८).
अवसेसा भिक्खूति वक्खमानकाले निसिन्ना भिक्खू. तस्मा वट्टतीति यथा ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतु’’न्ति वुत्तं, एवं परिक्खारचोळम्पि वुत्तं, न तस्स उक्कट्ठपरिच्छेदो वुत्तो, न च सङ्ख्यापरिच्छेदो, तस्मा तीणिपि चीवरानि पच्चुद्धरित्वा ‘‘इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी’’ति अधिट्ठहित्वा परिभुञ्जितुं वट्टतीति अत्थो. ‘‘निधानमुखमेत’’न्ति कथं पञ्ञायतीति चे? ‘‘तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपी’’ति एतस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळ’’न्ति (महाव. ३५८) अनुञ्ञातत्ता. भिक्खूनञ्च एकमेव परिस्सावनं, थविका वा वट्टति, न द्वे वा तीणि वाति पटिक्खेपाभावतो विकप्पनुपगपच्छिमप्पमाणानि, अतिरेकप्पमाणानि वा परिस्सावनादीनि परिक्खारानि कप्पन्तीति सिद्धं. यदि एवं ‘‘यंनूनाहं भिक्खूनं चीवरे सीमं बन्धेय्यं मरियादं ठपेय्य’’न्ति (महाव. ३४६) वचनविरोधोति चे? न, अनुसन्धिया अजाननतो, विरोधतो च. किं वुत्तं होति? चीवरक्खन्धके (महाव. ३२६ आदयो) पठमं गहपतिचीवरं अनुञ्ञातं, ततो पावारकोसियकोजवकम्बलादि. ततो ‘‘तेन खो पन समयेन सङ्घस्स उच्चावचानि चीवरानि उप्पन्नानि होन्ति. अथ खो भिक्खूनं एतदहोसि ‘किं नु खो भगवता चीवरं अनुञ्ञातं, किं अननुञ्ञात’’’न्ति एतस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, छ चीवरानि खोम’’न्तिआदिना (महाव. ३३९) कप्पियचीवरजाति अनुञ्ञाता, न पन सङ्ख्यापमाणं. ततो ‘‘अद्दस भगवा…पे… सम्बहुले भिक्खू चीवरेहि उब्भण्डिते सीसेपि चीवरभिसिं करित्वा खन्धेपि चीवरभिसिं करित्वा ¶ कटियापि चीवरभिसिं करित्वा आगच्छन्ते, दिस्वान भगवतो एतदहोसि…पे… येपि खो ते कुलपुत्ता इमस्मिं धम्मविनये सीतालुका सीतभीरुका, तेपि सक्कोन्ति ¶ तिचीवरेन यापेतुं, यंनूनाहं भिक्खूनं चीवरे सीमं बन्धेय्यं मरियादं ठपेय्यं तिचीवरं अनुजानेय्य’’न्ति (महाव. ३४६) चीवरं अनुञ्ञातं, तञ्च खो एकमेव. छब्बग्गिया पन मिच्छा गहेत्वा बहूनि परिहरिंसु. तानि नेसं अतिरेकट्ठाने ठितानि होन्ति. ततो ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतु’’न्ति (महाव. ३४७) अनुञ्ञातं, तेनेतं पञ्ञायति. अतिरेकानि बहूनि चीवरानि ते परिहरिंसु, ‘‘तानि दसाहपरममेव धारेतुं अनुजानामि, न तमेवेक’’न्ति वदन्तेन या पुब्बे तिचीवराधिट्ठानसङ्खाता चीवरे सीमाबद्धा, मरियादा च ठपिता, ताय सतिपि तिचीवरबाहुल्लपरिहरणक्कमो दस्सितो दिवसपरिच्छेदवसेन. ततो परं ‘‘अनुजानामि, भिक्खवे, अतिरेकचीवरं विकप्पेतु’’न्ति (महाव. ३४७) अनुजानन्तेन विनापि दिवसपरिच्छेदेन अतिरेकचीवरपरिहरणक्कमो दस्सितोति द्वेपि तानि निधानमुखानीति सिद्धं. तथा परिक्खारचोळाधिट्ठानम्पि सिया, अञ्ञथा इतरचीवराधिट्ठानानुजाननविरोधो सिया सीमामरियादट्ठपनविरोधतो. तिचीवराधिट्ठानपञ्ञत्तियेव तिचीवरमरियादा होति. तेन वुत्तं ‘‘पाटेक्कं निधानमुखमेत’’न्ति. ‘‘पठमं तिचीवरं तिचीवराधिट्ठानेन अधिट्ठातब्बं, पुन परिहरितुं असक्कोन्तेन पच्चुद्धरित्वा परिक्खारचोळं अधिट्ठातब्बं, न त्वेव आदितोव इदं वुत्त’’न्ति वुत्तं. ‘‘यथा तिचीवरं परिहरितुं असक्कोन्तस्स गिलानस्स विप्पवाससम्मुति अनुञ्ञाता, अगिलानस्सपि सासङ्कसिक्खापदे (पारा. ६५२) तस्स अन्तरघरे निक्खेपो च, ततोपि सति पच्चये छारत्तविप्पवासो, ततोपि असक्कोन्तस्स पच्चुद्धारो, पच्चुद्धटम्पि अन्तोदसाहे अधिट्ठातुं, असक्कोन्तस्स विकप्पना च अनुञ्ञाता. तथेव द्विन्नम्पि सम्मुखापरम्मुखाविकप्पनानं परसन्तकत्ता विकप्पनपच्चये असति ‘परिक्खारचोळ’न्ति अधिट्ठहित्वा परिभुञ्जितुं भगवता अनुञ्ञातं सिया, यतो तदधिप्पायञ्ञू एवं वदन्ती’’ति महापच्चरियम्पि वुत्तं. पुब्बेतिआदि ‘‘पाटेक्कं निधानमुख’’न्ति वुत्तस्स पयोगदस्सनत्थं वुत्तं. अबद्धसीमायं दुप्परिहारन्ति विकप्पनादिअत्थाय उपचारं अतिक्कमित्वापि गमनसम्भवतो.
वस्सिकसाटिका अनतिरित्तप्पमाणाति तस्सा उक्कट्ठपरिच्छेदस्स वुत्तत्ता वुत्तं. पच्चत्थरणम्पि अधिट्ठातब्बमेवाति ‘‘इदं, भन्ते, अम्हाकं सेनासनस्स उपरि अत्थरितब्ब’’न्तिआदिना दिन्नं नाधिट्ठातब्बं, ‘‘इदं तुम्हाक’’न्ति ¶ दिन्नं सयं अधिप्पेतंव अधिट्ठातब्बन्ति अधिप्पायो. ‘‘सकिं अधिट्ठितं अधिट्ठितमेव होति, न पुन पच्चुद्धरीयति कालपरिच्छेदाभावतो’’ति लिखितं. ‘‘एकवचनेनपि वट्टतीति अपरे’’ति वुत्तं. भेसज्जनवकम्ममातापितुआदीनं ¶ अत्थायाति एत्थ ‘‘इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामी’’ति ठपेन्तेन अधिट्ठातब्बं. ‘‘‘इदं भेसज्जस्स, इमं मातुया’ति विभजन्तेन अधिट्ठानकिच्चं नत्थीति अपरे’’ति वुत्तं. ‘‘सकभावं मोचेत्वा ठपनं सन्धायाहा’’ति लिखितं.
‘‘पुन अधिट्ठातब्बन्ति अयं सङ्गीतितो पट्ठाय आगतअट्ठकथावादो. ततो परं आचरियानं तत्थ तत्थ युत्तिविचारणा’’ति वुत्तं. पमाणचीवरस्साति पच्छिमप्पमाणस्स. द्वे चीवरानीति सह उत्तरासङ्गेन. एस नयोति पमाणयुत्तेसु यत्थ कत्थचीतिआदिनयोव. ‘‘तं अतिक्कामयतो छेदनक’’न्ति (पाचि. ५३३) वचनतो उत्तरि पटिसिद्धं, ततो हेट्ठा अप्पटिसिद्धत्ता वट्टति. तत्थ सिया – तिचीवरस्स पच्छिमप्पमाणं विसुं सुत्ते नत्थीति, न वत्तब्बं, सिक्खाकरणीयेहि सिद्धत्ता. किं वुत्तं होति? ‘‘‘परिमण्डलं निवासेस्सामि, पारुपिस्सामि, सुप्पटिच्छन्नो अन्तरघरे गमिस्सामी’ति (पाचि. ५७६-५७९) वचनतो यत्तकेन पमाणेन परिमण्डलता, सुप्पटिच्छन्नता च अट्ठकथायं वुत्तक्कमेन सम्पज्जती’’ति वत्तब्बं. तेसं वसेन पच्छिमप्पमाणन्ति सिद्धं, तञ्च खो मुट्ठिपञ्चकादि यथावुत्तमेव वुच्चते. तेनेवाह लेसं ठपेत्वा ‘‘विसुं सुत्ते नत्थी’’ति.
अपिचेत्थ अधिप्पेतं, तथापि न समेतियेवाति अत्थो, तस्मा ‘‘यदी’’तिआदिसम्बन्धो अद्धा वुत्तो. यस्मा परिच्छिन्नो समेति च. इतरेसु पन एकच्चस्मिं आचरियवादे नेव परिच्छेदो अत्थि. एकच्चस्मिं न पुब्बापरं समेतीति सम्बन्धो. अधिट्ठानं अधिट्ठानमेव, परिभोगकाले पन अरजितं न वट्टति. इदं सब्बं तिचीवरे एव. इमस्स पन सिक्खापदस्स अयं सङ्खेपविनिच्छयो – अनत्थते कथिने हेमन्तानं पठमदिवसतो पट्ठाय अत्थते कथिने गिम्हानं पठमदिवसतो पट्ठाय उप्पन्नचीवरं सन्धाय ‘‘निट्ठितचीवरस्मि’’न्तिआदि वुत्तन्ति.
एत्थाह – ‘‘रजकेहि धोवापेत्वा सेतं कारापेन्तस्सापि अधिट्ठानं अधिट्ठानमेवा’’ति वचनतो अरजितेपि अधिट्ठानं रुहति, तेन सूचिकम्मं ¶ कत्वा रजित्वा कप्पबिन्दुं दत्वा अधिट्ठातब्बन्ति नियमो न कातब्बोति? वुच्चते, कातब्बोव पत्तो विय अधिट्ठितो. यथा पुन सेतभावं, तम्बभावं वा पत्तो अधिट्ठानं न विजहति, न च पन तादिसो अधिट्ठानं उपगच्छति, एवमेतं दट्ठब्बन्ति. ‘‘यतो पट्ठाय परिभोगादयो वट्टन्ति, ततो पट्ठाय अन्तोदसाहे अधिट्ठातब्ब’’न्ति वदन्ति.
अविसेसेन ¶ वुत्तवचनन्ति अधिट्ठातब्बं अधिट्ठेति, विकप्पेतब्बं विकप्पेतीति एवं सविसेसं कत्वा अवचनं ‘‘न विकप्पेतु’’न्ति (महाव. ३५८) इमिना विरुद्धं विय दिस्सति. इदानि इदं अधिट्ठानविकप्पननयपटिबद्धं खन्धकं, परिवारञ्च मिस्सेत्वा पकिण्णकं वुच्चति – खन्धके ताव ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं, वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्तिआदि वुत्तं. परिवारे ‘‘न नव चीवरानि अधिट्ठातब्बानि, न नव चीवरानि विकप्पेतब्बानी’’ति (परि. ३२९), ‘‘दसके दस, एकादसके एकादस चीवरानि अधिट्ठातब्बानि, न विकप्पेतब्बानी’’ति (परि. ३३१) च अनेकक्खत्तुं वचनेन सुट्ठु दळ्हं कत्वा ‘‘सब्बानि चीवरानि अधिट्ठातब्बानि, न विकप्पेतब्बानी’’ति वुत्तं, तस्मा उभोपि ते विरुद्धा विय दिस्सन्ति, खन्धके एव च ‘‘वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं ततो परं विकप्पेतु’’न्ति (महाव. ३५८) वुत्तं. तदट्ठकथायं ‘‘वस्सिकसाटिका अनतिरित्तप्पमाणा नामं गहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’’ति वुत्तं. इदञ्च विरुद्धं विय दिस्सति अञ्ञमञ्ञं हेमन्ते पच्चुद्धारसम्भवतो, वस्साने विकप्पनासम्भवतो च. तथा इध ‘‘अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति वचनप्पमाणतो सब्बत्थ विकप्पनाय अप्पटिसिद्धभावो वेदितब्बोति (पारा. अट्ठ. २.४६९) अट्ठकथावचनं परिवारवचनेन विरुद्धं विय दिस्सति, न हि विरुद्धं तथागता भासन्ति, तस्मा अट्ठकथानयोवेत्थ पटिसरणं, येन सब्बम्पि तं एकरसं होति. परिवारट्ठकथायञ्च वुत्तं ‘‘न विकप्पेतब्बानीति अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानी’’ति (परि. अट्ठ. ३२९). तिचीवरानि अधिट्ठितकालतो पट्ठाय, वस्सिकसाटिकादीनि च अत्तनो अत्तनो अधिट्ठानखेत्ते न अकामा विकप्पेतब्बानीति अत्थो, अवसेसपाळि, अत्थो च इध अट्ठकथायं वुत्तो, तस्मा सब्बम्पेतं एकरसन्ति.
एत्थाह ¶ – यदि एवं ‘‘नव चीवरानि नाधिट्ठातब्बानी’’ति च वत्तब्बं. विकप्पितकालतो पट्ठाय हि नाधिट्ठातब्बानीति? एत्थ वुच्चते – ‘‘तिचीवरं अधिट्ठातुं न विकप्पेतुं…पे… परिक्खारचोळं अधिट्ठातुं न विकप्पेतु’’न्ति एत्थ सब्बत्थ अधिट्ठाने पटिसेधादस्सनतो, विकप्पनाय अदस्सनतो च ‘‘ततो पर’’न्ति द्वीस्वेव परिच्छेददस्सनतो च ‘‘नव चीवरानि अधिट्ठातब्बानि, न विकप्पेतब्बानि चेव वुत्तन्ति वेदितब्बं. अपरो नयो – अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं अकामा. कस्मा? काले उप्पन्नं अनधिट्ठहन्तस्स कालातिक्कमे आपत्तिसम्भवतो, अकाले उप्पन्नं अनधिट्ठहन्तस्स दसाहातिक्कमे आपत्तिसम्भवतो च. तत्थ यं काले उप्पन्नं अप्पहोन्तेपि दसाहे कालातिक्कमे आपत्तिकरं, तं ¶ निस्सज्जनकाले ‘‘इदं मे, भन्ते, अतिरेकचीवरं धारितं निस्सग्गियं, इमाहं सङ्घस्सा’’तिआदिना निस्सज्जितब्बं, इतरं यथापाळिमेव. तत्थ पठमनयो ‘‘यो पन, भिक्खु, अतिरेकचीवरं धारेय्य निस्सग्गिय’’न्ति इमाय पठमपञ्ञत्तिया वसेन वुत्तो, दुतियो अनुपञ्ञत्तिया वसेन वुत्तो.
यथा च निस्सज्जितब्बवत्थुम्हि असति यथापाळिं अवत्वा केवलं आपत्ति एव देसेतब्बा, यथा च वस्सिकसाटिकनिस्सज्जने केवलं परियिट्ठमत्ते यथापाळिं अवत्वा यथासम्भवं निस्सज्जितब्बं, तथा इदम्पीति वेदितब्बं. यथा संवच्छरातिक्कन्तं अतिरेकचीवरं ‘‘दसाहातिक्कन्त’’मिच्चेव वुच्चति. संवच्छरविप्पवुत्थतिचीवरं, मासातिक्कन्तञ्च ‘‘रत्तिविप्पवुत्थ’’न्ति च ‘‘छारत्तविप्पवुत्थ’’न्ति च वुच्चति, तथा इदम्पि ‘‘दसाहातिक्कन्त’’मिच्चेव वुच्चतीति एके, तस्मा सिद्धमिदं ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं अकामा’’ति, तथा अकामा न विकप्पेतुन्ति अत्थो. इच्छाय हि सति ‘‘पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होति, दसाहातिक्कमे च अनापत्ती’’ति वचनतो विकप्पेतुं अनुजानामीति वुत्तं होति. तथा वस्सिकसाटिका अकामा अधिट्ठातुं दसाहातिक्कमे आपत्तिसम्भवतो. कित्तकं कालन्ति चे? वस्सानं चातुमासं, इच्छाय पन सति उद्धंयेव विकप्पेतब्बं. ‘‘सब्बत्थ विकप्पनाय अप्पटिसिद्धभावो वेदितब्बो’’ति हि वुत्तं. ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे, नो वस्से’’ति (परि. ३२३) च वुत्तं, तेन वुत्तं अट्ठकथायं ‘‘ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’’ति.
तत्रायं ¶ विचारणा – कदा पच्चुद्धरितब्बा, कदा विकप्पेतब्बा, किञ्चेत्थ यस्मा ‘‘ततो पर’’न्ति वुत्तं. हेमन्तञ्च पत्तमत्ते सा अधिट्ठानं विजहति, तस्मा ‘‘पच्चुद्धरित्वा’’ति न वत्तब्बं अधिट्ठानस्स नत्थिताय, अथ ‘‘अन्तोचातुमासे विकप्पेतब्बा’’ति न वत्तब्बं. ‘‘ततो परं विकप्पेतु’’न्ति हि वुत्तन्ति? एत्थ एकच्चे वदन्ति ‘‘वत्तब्बमेत’’न्ति. यथा परिवुत्थपरिवासो, चिण्णमानत्तो च सन्तो निट्ठितेसुपि परिवासमानत्तदिवसेसु, तथा निट्ठितेसुपि अधिट्ठानदिवसेसु साधिट्ठानमेतन्ति एके. अट्ठकथाचरियानं इदं सन्निट्ठानं ‘‘कत्तिकपुण्णमदिवसे पच्चुद्धरित्वा पाटिपददिवसे विकप्पेतब्बा’’ति. वुत्तञ्हेतं परिवारट्ठकथायं ‘‘कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’ति वुत्तं, तम्पि सुवुत्तं. ‘चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’न्ति हि वुत्त’’न्ति (परि. अट्ठ. ३२३). तत्थ कुरुन्दिनयो पच्छा वुत्तत्ता सारतो दट्ठब्बो ¶ , न पुरिमो. निवासेन्तो हि गिम्हेपि ओरेनद्धमासं आपज्जति एव. इध च ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हेति वुत्त’’न्ति कुरुन्दिवचनस्सायमत्थो दिस्सति.
‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा तस्मिंयेव दिवसे अविकप्पेन्तो पच्छिमपाटिपददिवसे अपच्चुद्धारपच्चया दुक्कटं आपज्जति, न, अविकप्पनपच्चया दसाहपरिहारसम्भवतो’’ति कारणमेके वदन्ति. एवं सति हेमन्ते पत्तमत्ते अधिट्ठानं विजहतीति आपज्जति, तञ्च अयुत्तं. अधिट्ठानञ्हि ‘‘अञ्ञस्स दानेन…पे… छिद्दभावेनाति इमेहि नवहि कारणेहि विजहती’’ति (पारा. अट्ठ. २.४६९) वुत्तं, न ‘‘अधिट्ठानखेत्तातिक्कमेन वा’’ति. असाधारणत्ता न वुत्तन्ति चे? न, ‘‘छिद्दभावेना’’ति न वत्तब्बप्पसङ्गतो, छिद्दभावेन पन तिचीवरस्सेव सब्बट्ठकथासु अधिट्ठानविजहनस्स वुत्तत्ता. तस्मा हेमन्तस्स पठमदिवसे अपच्चुद्धारपच्चया दुक्कटं आपज्जति, न पच्चुद्धरित्वा अविकप्पनपच्चया. ‘‘विकप्पेतु’’न्ति वचनतो ततो अधिट्ठानं न विजहतीति पञ्ञायति. न हि कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे अविकप्पेत्वा हेमन्ते आपज्जतीति वुत्तन्ति अधिप्पायो, यस्मा तं अपच्चुद्धारपच्चया दुक्कटं हेमन्तस्स पठमअरुणक्खणे एव आपज्जति, तस्मा ‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा’’ति वुत्तं. पच्चुद्धटं पन हेमन्ते दसाहपरिहारं ¶ लभति. ‘‘दसाहे अप्पहोन्ते चीवरकालं नातिक्कामेतब्बा’’ति (पारा. अट्ठ. २.६३०) हि वुत्तं, तञ्च खो समये उप्पन्नं चे, नासमये. तथा च साधितं अपच्चुद्धटं न निस्सग्गियं होति, नो च तं परिदहितं, तस्मा कत्तिकपुण्णमदिवसे एव पच्चुद्धरणञ्च विकप्पनञ्च कत्तब्बन्ति सिद्धं, एत्थ च यथा अतिरेकचीवरं दसमे दिवसे विकप्पेन्तेन दसाहपरमं धारितं होति, अन्तोदसाहे च विकप्पितं होति, तथा कत्तिकपुण्णमाय विकप्पेन्तेन वस्सानं चातुमासं अधिट्ठितञ्च होति, ततो परं अनापत्तिखेत्ते एव विकप्पना च होतीति वेदितब्बं. एत्तावता अत्थि विकप्पनाखेत्ते अधिट्ठानं, अधिट्ठानखेत्ते च विकप्पनाति दीपितं होति. अञ्ञथा ‘‘अत्थापत्ति अधिट्ठानेन आपज्जति, अनधिट्ठानेन आपज्जति. अत्थापत्ति विकप्पनाय आपज्जति, अविकप्पनाय आपज्जती’’ति दुकेसु द्वे दुकानि वत्तब्बानि सियुं. तत्थ पठमदुके पठमपदं सम्भवति. विकप्पनखेत्ते हि वस्सिकसाटिकादीनं अधिट्ठानेन विनयातिसारदुक्कटं आपज्जति. एतेनेव दुतियदुक्कटस्स दुतियपदं वुत्तं होति. अनधिट्ठानेन आपज्जतीति नत्थि. अन्तोदसाहे अनापज्जनतो, विकप्पनादिसम्भवतो च विकप्पनाय आपज्जतीति नत्थि सब्बत्थ विकप्पनाय अप्पटिसिद्धत्ता, तस्मा तानि दुकानि ‘‘न लब्भन्ती’’ति न वुत्तानि. एत्थाह – या सा ‘‘अत्थापत्ति हेमन्ते आपज्जती’’ति (परि. ३२३) वचनप्पमाणतो दुक्कटापत्ति साधिता, सा ¶ सञ्चिच्च अपच्चुद्धरन्तस्स युज्जति, असतिया चे, कञ्चि, अनापत्ति. कत्तिकपुण्णमाय पच्चुद्धटं सञ्चिच्च अविकप्पयतो दुक्कटेन सह पुनदिवसे निस्सग्गियं, असतिया अविकप्पयतो निस्सग्गियमेव इध पठमपञ्ञत्तिया. यं पन वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि, कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहति, तस्मा सा ततो परं विकप्पेतब्बा’’ति, तेनेतं विरुज्झति, न केवलं इदमेव, ‘‘ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’’ति अट्ठकथावचनञ्च विरुज्झति. ततो परं नाम हि हेमन्तं, तत्थ चे पच्चुद्धारो, ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापी’’तिआदि न युत्तं अधिट्ठानाभावेन पच्चुद्धाराभावतो. अविरोधो च इच्छितब्बो, तस्मा ‘‘पच्चुद्धरणं वत्तमत्त’’न्तिवादो एत्थापि सम्भवतीति चे? न, कुरुन्दि वचनविरोधतो. तत्थ हि कत्तिकपुण्णमाय पच्चुद्धारो वुत्तो, तस्मा ¶ वस्सानदिवसत्ता साधिट्ठानावसा पच्चुद्धरीयतीति न पच्चुद्धारो वत्तमत्तं, तस्मा ‘‘ततो पर’’न्ति याव पुण्णमा अधिप्पेता सिया. यथा चायं विकप्पो, तथा ‘‘वस्सानमासातिक्कमेनापि आबाधवूपसमेनापी’’ति इदम्पि अवस्सं पच्चुद्धरितब्बताय वुत्तं सिया. एवञ्च सति इध समन्तपासादिकाय तदवचनेन समेति. अञ्ञथा इधपि तं वत्तब्बं सियाति यथावुत्तोव विधि एत्थ सम्भवति, किञ्चापि सम्भवति, दुविञ्ञापयस्स पन लोकस्स सुविञ्ञापनत्थं वुत्ता. यस्मा पन सा वस्सानातिक्कमेन अधिट्ठानं विजहति, हेमन्तपठमारुणे च अपच्चुद्धारपच्चया दुक्कटा साधिता, तस्मा कत्तिकपुण्णमायमेव पच्चुद्धरित्वा विकप्पेतब्बा, अविकप्पिताय ‘‘निस्सग्गियापज्जनमेवा’’ति वत्तब्बं. एत्तावतापि सन्तोसं अकत्वा विनिच्छयो परियेसितब्बो. होति चेत्थ –
‘‘एवं अभावं विनयस्स पाळि,
भिन्नं अभिन्नञ्च तदत्थयुत्तिं;
विञ्ञातुकामेन तदत्थविञ्ञू,
परियेसितब्बा विनये विञ्ञाया’’ति.
‘‘तुय्हं गण्हाही’’ति वुत्ते विनापि ‘‘मय्हं गण्हामी’’ति वचनेन सुदिन्नं होति. इतरो चे अधिवासेति, तेनापि सुग्गहितं होति, नो चे अधिवासेति, देन्तेन सुदिन्नं. तं पन वत्थु न कस्सचि होति. तथा ‘‘मय्हं गण्हामी’’ति वदति, सामिको चे अधिवासेति, विनापि ‘‘गण्हाही’’ति वचनेन सुग्गहितं. नो चे अधिवासेति, सामिकस्सेव तं, न हि तस्सेतं विनयकम्मन्ति एत्थ विनयकम्मस्सत्थाय चे गण्हाति, न वट्टति. न केवलं अत्तनो अत्थाय गहितं ¶ , पुन तस्सपि देति, वट्टतीति च. तथा अनपेक्खो हुत्वा परस्स विस्सज्जेत्वा पुन तेन दिन्नं वा तस्स विस्सासन्तो वा परिभुञ्जति, वट्टति. तत्थापि विनयकम्मवसेन न वट्टतीति एके. ते एव ‘‘महन्तं वा खुद्दकं करोती’’ति एत्थ ‘‘तिचीवरे दीघतो विदत्थि अनतिक्कमित्वा छिन्दित्वा करोति, एवं सेसेसुपी’’ति वदन्ति. एवरूपेसु ठानेसु पोराणाचरियानं कथामग्गं सुट्ठु आचरियकुलसेवनाय सञ्जानित्वा तेन संसन्दित्वा सतो सम्पजानो हुत्वा सोतूनञ्च चित्तं अविमोहेत्वा कथेतब्बं. एसा अम्हाकं आयाचना.
पठमकथिनसिक्खापदवण्णना निट्ठिता.
२. उदोसितसिक्खापदवण्णना
४७१. सन्तरुत्तरेन ¶ जनपदचारिकं पक्कमन्ति. कस्मा? किञ्चापि ‘‘न, भिक्खवे, सन्तरुत्तरेन गामो पविसितब्बो, यो पविसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ३६२) पठमं वुत्तं. पच्छा पन ‘‘पञ्चिमे, भिक्खवे, पच्चया सङ्घाटिया निक्खेपाय, उत्तरासङ्गस्स, अन्तरवासकस्स निक्खेपाय गिलानो वा होति, वस्सिकसङ्केतं वा, नदीपारं गन्तुं वा, अग्गळगुत्तिविहारो वा, अत्थतकथिनं वा होती’’ति वुत्तत्ता, अट्ठकथायम्पिस्स ‘‘पञ्चसु पेतेसु अग्गळगुत्ति एव पमाणं. गुत्ते एव हि विहारे निक्खिपित्वा बहि गन्तुं वट्टति, नागुत्ते’’ति वुत्तत्ता अपञ्ञत्तेपि कथिने ‘‘ते भिक्खू अग्गळगुत्तिविहारे ठपेथा’’ति वत्वा सभागानं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन गामप्पवेसे लद्धकप्पिया जनपदचारिकं पक्कामिंसूति वेदितब्बं.
४७३. अविप्पवाससम्मुतिन्ति अविप्पवासत्थं, विप्पवासपच्चया या आपत्ति, तदभावत्थं वा सम्मुतिं दातुन्ति अत्थो. ततो पट्ठाय वट्टति. कित्तकं कालं वट्टतीति? मासं वा अतिरेकं वा याव गमने सउस्साहो, ताव वट्टति. तेन वुत्तं ‘‘धुरनिक्खेपं करोन्तेन पच्चुद्धरितब्ब’’न्ति. पुन सम्मुतिदानकिच्चं नत्थीति सचे द्वादसन्नं वस्सानं अच्चयेन अञ्ञो रोगो होति, वट्टति, उपसम्पदकम्मं विय यावजीवं एकासम्मुति वट्टतीति च.
‘‘कतं वा होती’’तिआदि इमस्मिं सिक्खापदे न वत्तब्बं, कस्मा? करणपलिबोधे उपच्छिन्नेपि अनधिट्ठितचीवरतो विप्पवासपच्चया आपत्तिया असम्भवतो, तस्मा ‘‘निट्ठितचीवरस्मिन्ति भिक्खुनो चीवरं अधिट्ठितं होती’’ति एत्तकमेव वत्तब्बन्ति चे? न, तदायत्तत्ता ¶ . अधिट्ठानञ्हि करणपलिबोधस्स निट्ठापनायत्तं, तस्मा ‘‘कतं वातिआदि वुत्त’’न्ति च वुत्तं. तत्थ कतन्ति पुब्बे वुत्तमेव.
४७७-८. अविप्पवासलक्खणववत्थापनत्थन्ति एत्थ ‘‘अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामे वत्थब्ब’’न्तिआदिवचनतो अविप्पवासलक्खणं ववत्थापितं, तब्बिपरीतनयेन विप्पवासलक्खणं वेदितब्बं. गामो एकूपचारोतिआदिम्हि पन ठपेत्वा सत्थं, रुक्खमूलं, अज्झोकासञ्च सेसेसु परिक्खेपापरिक्खेपवसेन एकूपचारनानूपचारता वेदितब्बा. यस्मा पन ¶ सत्थं दुविधं निविट्ठं, अनिविट्ठञ्च, तेसु अनिविट्ठं एककुलस्स वा नानाकुलस्स वा अपरिक्खित्तमेव होति, निविट्ठं सिया परिक्खित्तं, सिया अपरिक्खित्तं, तस्मा तत्थ परिक्खेपादिवसेन अदस्सेत्वा अब्भन्तरवसेन वुत्तो. तथा अब्भोकासे. रुक्खमूले छायावसेन. अञ्ञथा ‘‘सत्थो एकूपचारो नानूपचारो’’तिआदि उद्देसविरोधो सिया विभङ्गे अदस्सितत्ता, तस्मा सत्थस्स पुरतो च पच्छतो च सत्तब्भन्तरा, पस्सतो च एकब्भन्तरन्ति अयमेकूपचारो, ततो परं नानूपचारो. तथा रुक्खमूलस्स यत्थ मज्झन्हिके काले छाया फरति, अयं एकूपचारो. इतरो नानूपचारो. कस्मा? तत्थ हि परिक्खेपो अप्पमाणं. छायाव पमाणं. अज्झोकासस्स पाळियं वुत्तोव. ‘‘सत्थादीनं एककुलसन्तकवसेन एकूपचारता’’ति लिखितं, तस्मा निवेसने, उदोसिते च वुत्तपरिच्छेदोव अट्टादीसूति कत्वा संखित्तं. ततो परं खेत्तधञ्ञकरणआरामविहारेसु पन परिक्खित्तापरिक्खित्त-पदं पुन उद्धटं सत्थविभङ्गेन अधिकारस्स पच्छिन्नत्ता. ‘‘नानागब्भा’’तिआदिवचनं पन असम्भवतो खेत्तधञ्ञकरणआरामेसु न उद्धटं. विहारे सम्भवन्तम्पि तत्थ पच्छिन्नत्ता न उद्धटं. कुलं वुच्चति सामिको, तस्मा ‘‘एककुलस्स नानाकुलस्सा’’ति इमिना गामादीनं चुद्दसन्नं चीवरनिक्खेपट्ठानानं साधारणासाधारणभावं दीपेति. अज्झोकासस्स पन असम्भवतो न वुत्तं. यस्मा पनेत्थ एककुलस्स, नानाकुलस्स च अपरिक्खित्तेसु गामादीसु परिहारविसेसो किञ्चापि नत्थि, परिक्खित्तेसु पन अत्थि, तस्मा एकनानाकुलग्गहणं, एकनानूपचारग्गहणञ्च सात्थकन्ति वेदितब्बं. तत्थपि अयं विसेसो – सत्थे, रुक्खमूले च कुलभेदतोव भेदो, नोपचारभेदतो. अज्झोकासे उपचारभेदतो च, सो पन पाळियं न दस्सितोति. ‘‘तं पमाणं अतिक्कमित्वाति वचनतो आकासेपि अड्ढतेय्यरतनप्पमाणे दोसो नत्थी’’ति वदन्ति.
४७९. ‘‘सभा’’ति इत्थिलिङ्गं. ‘‘सभाय’’न्ति नपुंसकलिङ्गं, तेन वुत्तं ‘‘लिङ्गब्यत्तनयेना’’ति. नपुंसकलिङ्गदस्सनत्थं किर ‘‘सभाय’’न्ति पच्चत्तवसेन निद्दिट्ठं, तस्स अनुपयोगत्ता ¶ ‘‘द्वारमूल’’न्तिपि. अत्तनो निक्खित्तट्ठाने अनिक्खित्तत्ता वीथिहत्थपासो न रक्खति, यस्मिं घरे चीवरं निक्खित्तं होति, तस्मिं घरे वत्थब्बं. ‘‘सभाये वा वत्थब्बं द्वारमूले वा, हत्थपासा ¶ वा न विजहितब्ब’’न्ति हि वुत्तं. ‘‘हत्थपासेयेव अरुणं उट्ठपेतब्ब’’न्ति नियमितत्ता जानितुं न सक्काति चे? अन्तोघरे न सक्का, तथा तथा वुत्तत्ता, तस्मा ‘‘युत्ति पमाण’’न्ति वुत्तं. अयमत्थो अट्ठकथायम्पि पकासितो, पुनपि खुद्दकगामे सब्बसाधारणगामद्वारवसेन. सचे तस्स द्वारद्वयं होति, मज्झे च घरसभायं, यत्थिच्छति, तत्थ वसितब्ब’’न्ति.
४८०-१. यानि निवेसनादीनि गामसङ्ख्यं न गच्छन्ति, तानि निवेसनादीनीति अधिप्पेतानि. अज्झोकासे अपरिसङ्कितम्पि चीवरं अतिरेकसत्तब्भन्तरे निक्खित्तं निस्सग्गियं होति, एत्थ अन्तोसीमता न रक्खति, सत्थे पन रक्खति. ‘‘नदीपरिहारो च लब्भती’’ति वचनतो उदकुक्खेपसीमायं परिहारो लब्भतीति सिद्धं. सामन्तविहारो चे एकसीमो, चीवरं न निस्सग्गियं.
इदानि –
‘‘छिन्नं धुतङ्गं सासङ्क-सम्मतो सन्तरुत्तरं;
अचीवरस्सानापत्ति, पच्चुद्धारादिसिद्धितो’’ति. –
इदं पकिण्णकं, तत्थायं चोदनापुब्बङ्गमो विनिच्छयो – केचि ‘‘दिगुणं सङ्घाटि’’न्ति (महाव. ३४८) वचनतो ‘‘एकच्चिका सङ्घाटिपि नाधिट्ठातब्बा. सचे अधिट्ठाति न रुहती’’ति वत्वा उपसम्पदापेक्खानम्पि दिगुणमेव सङ्घाटिं दत्वा उपसम्पादेन्ति, ते इमिना सुत्तलेसेन सञ्ञापेतब्बा. भगवता हि ‘‘छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासक’’न्ति पठमं अनुञ्ञातं. ततो ‘‘अञ्ञतरस्स भिक्खुनो तिचीवरे करियमाने सब्बं छिन्नकं नप्पहोति. द्वे छिन्नकानि एकं अच्छिन्नकं नप्पहोति. द्वे अच्छिन्नकानि एकं छिन्नकं नप्पहोती’’ति इमस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, अन्वाधिकम्पि आरोपेतु’’न्ति (महाव. ३६०) अनुञ्ञातं, तस्मा एकच्चिकापि सङ्घाटि वट्टतीति सिद्धं. या छिज्जमाना नप्पहोति, तस्सा कुतो दिगुणताति. अट्ठकथायम्पिस्स वुत्तं ‘‘अन्वाधिकम्पि आरोपेतुन्ति आगन्तुकपत्तम्पि दातुं. इदं पन अप्पहोनके आरोपेतब्बं. सचे पहोति, आगन्तुकपत्तं न वट्टति, छिन्दितब्बमेवा’’ति (महाव. अट्ठ. ३६०). कथिनं पन छिन्नकमेव वट्टति आवेणिकलक्खणत्ता ¶ , ‘‘छिन्नकं दिगुणं नप्पहोती’’ति वचनाभावतो चाति सन्निट्ठानमेत्थ गन्तब्बं.
धुतङ्गन्ति ¶ अनुपसम्पन्नानं तेचीवरिकधुतङ्गाभावतो तिचीवरेनेव तेचीवरिकोति. तेसं अधिट्ठानाभावतो ‘‘अधिट्ठितेनेवा’’ति वत्तब्बं होतूति चे? न, धुतङ्गभेदेन विरोधप्पसङ्गतो. चतुत्थचीवरसादियनेन हि धुतङ्गभेदो, न तिचीवरविप्पवासेन, नापि अतिरेकचीवरसादियनेन, नापि अतिरेकचीवरधारणेन. यस्मा पन भिक्खूनंयेव भगवता अधिट्ठानवसेन नव चीवरानि अनुञ्ञातानि, जातिवसेन च वुत्तानि, न एवं अनुपसम्पन्नानं. तस्मा तेसं चीवरनियमाभावा न तं धुतङ्गं अनुञ्ञातं गहट्ठानं विय, तस्मा तस्स समादानविधाने अवचनतो च सन्निट्ठानमेत्थ गन्तब्बं.
सासङ्कसम्मतोति कङ्खावितरणियं सासङ्कसिक्खापदे विसुं अङ्गानि न वुत्तानि, ‘‘सेसमेत्थ चीवरवग्गस्स दुतियसिक्खापदे वुत्तनयेन वेदितब्ब’’न्ति (कङ्खा. अट्ठ. सासङ्कसिक्खापदवण्णना) वुत्तं, न च पनेतं वुत्तं. तत्थ रत्तिविप्पवासो चतुत्थं अङ्गं, इध छारत्तविप्पवासो, अयमेत्थ विसेसोति, तस्मा अङ्गसामञ्ञतो, सम्मुतिसामञ्ञतो च सासङ्कसिक्खापदमेव वदन्ति. इदं निप्पदेसं, तं सप्पदेसं मासपरमत्ता. तत्थ बहिगामेपि गामसीमं ओक्कमित्वा वसित्वा पक्कमन्तस्स अनापत्ति, इध न तथा, इध अनन्तरे अनन्तरे अरुणुग्गमने निस्सग्गियं, तत्थ सत्तमेति अयं इमेसं द्विन्नं विसेसो. अङ्गानि पन चीवरनिक्खेपङ्गसम्पत्तितो विपरियायेन, इध वुत्तनयेन च सिद्धत्ता न वुत्तानि. तानि कामं न वुत्तानि, तथापि चतुत्थमङ्गं विसेसितब्बं, न पन विसेसितं. किंकारणा? इध वुत्तनिस्सज्जनक्कमेन निस्सज्जेत्वा आपत्तिदेसनतो, तत्थापन्नापत्तिविमोक्खदीपनत्थं. संवच्छरविप्पवुत्थम्पि रत्तिविप्पवुत्थमेव, पगेव छारत्तं विप्पवुत्थं. एवं सन्तेपि तत्थ यथावुत्तअङ्गसम्पत्तिया सति तत्थ वुत्तनयेनेव निस्सज्जितब्बं. हेमन्ते वा गिम्हे वा निस्सज्जति चे? इध वुत्तनयेनापि निस्सज्जितुं वट्टतीति ञापनत्थं चतुत्थं अङ्गं न विसेसितन्ति नो तक्कोति आचरियो. मासातिक्कन्तम्पि चीवरं ‘‘दसाहातिक्कन्त’’न्ति वत्वा निस्सट्ठमेव. द्वयेन ऊनमासं हुत्वा ‘‘दसाहातिक्कन्त’’न्ति वत्वा मासातिक्कन्तन्ति एके. तथापि सचे पच्चासाचीवरं होति, निस्सग्गियं ‘‘दसाहातिक्कन्त’’न्ति वत्वा, मूलचीवरं पन ‘‘मासातिक्कन्त’’न्ति वत्वा निस्सज्जितब्बं.
‘‘सन्तरुत्तर’’न्ति ¶ वा ‘‘सङ्घाटि’’न्ति वा ‘‘चीवर’’न्ति वा किं तिचीवरं, उदाहु अञ्ञम्पीति ¶ . किञ्चेत्थ – यदि तिचीवरमेव पटिसिद्धं, परियापन्नवसेन अच्छिन्नचीवरच्छिन्दनधोवापनविञ्ञत्तिआदिविरोधो. अथ अञ्ञम्पि, ‘‘निट्ठितचीवरस्मि’’न्ति एवमादिना विरोधोति? वुच्चते – न नियमतो वेदितब्बं यथासम्भवं गहेतब्बतो. तथा हि ‘‘चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमन्ती’’ति (पारा. ४७१) एवमादीसु तिचीवरमेव. ‘‘न, भिक्खवे, सन्तरुत्तरेन गामो पविसितब्बो, सन्तरुत्तरपरमं ततो चीवरं साधितब्ब’’न्ति एवमादीसु यंकिञ्चि, तथा सगुणं कत्वा सङ्घाटियो दातब्बा, निवासनं दातब्बं, सङ्घाटि दातब्बा, हन्द ते, आवुसो, सङ्घाटि, देहि मे पटन्तिआदीसु. वुत्तञ्हेतं ‘‘सब्बञ्हि चीवरं सङ्घटितट्ठेन ‘सङ्घाटी’ति वुच्चती’’ति. तथा ‘‘निट्ठितचीवरस्मि’’न्ति एत्थापीति एके. अन्तोसमये हि यावदत्थं चीवरं अनुञ्ञातं, तं सब्बं करियमानं कदा निट्ठानं गच्छिस्सति, तस्मा तिचीवरमेवाति एके. अचीवरस्सानापत्ति पच्चुद्धारादिसिद्धितोति किं वुत्तं होति? उदोसितसिक्खापदस्स निप्पयोजनभावप्पसङ्गतो तिचीवरविप्पवासे तेचीवरस्स आपत्तीति एके. तत्थेतं वुच्चति न होति आपत्ति पच्चुद्धारादिसिद्धितो. ‘‘अनापत्ति अन्तोअरुणे पच्चुद्धरति, विस्सज्जेती’’ति हि वुत्तं. अञ्ञथा पच्चुद्धरन्तस्स, अन्तोअरुणे विस्सज्जेन्तस्स च याव अञ्ञो नाधिट्ठाति, ताव आपत्तिं आपज्जति यथावुत्तनयेन. अञ्ञथा सत्तब्भन्तरेन विप्पवासस्साति विप्पवासतो यथारुतंयेव सति विप्पवासे विप्पवासतो अविप्पवासे सति अविप्पवासतोति.
उदोसितसिक्खापदवण्णना निट्ठिता.
३. ततियकथिनसिक्खापदवण्णना
४९७. नप्पहोतीति लामकपरिच्छेदं न पापुणाति, तेनेव तिचीवरस्स मुट्ठिपञ्चकादिलामकपरिच्छेदोव ताव वुत्तो. चीवरे पच्चासा चीवरपच्चासा. तेनेतं दीपेति – तं चीवरं पच्छा लब्भतु वा मा वा, याव सा पच्चासा छिज्जति, ताव इदं मूलचीवरं ठपेतुं अनुजानामीति. ‘‘चीवरपच्चासा’’ति मरियादत्थे निस्सक्कवचनं, भुम्मत्थे वा पच्चत्तवचनं कतं.
४९९-५००. निट्ठितचीवरस्मिं ¶ …पे… चीवरासा वा उपच्छिन्नातिआदिम्हि तीसु चीवरेसु अञ्ञतरं कतं होति, सेसा अत्थि, रक्खति. चीवरपलिबोधस्स उपच्छेदे, उब्भतस्मिञ्च कथिने समये वा हेमन्तस्स समये वा अकालचीवरं उप्पज्जेय्य, खिप्पमेव कारेतब्बं ¶ . सति पारिपूरिया पच्चासा न रक्खति, असति नत्थि चे पच्चासा, न रक्खति. ‘‘अनत्थते कथिने एकादसमासे उप्पन्न’’न्ति वचनतो अपरकत्तिका अत्थते वा अनत्थते वा समयोव. हेमन्तो सिया समयो अत्थते, सिया असमयो अनत्थते. ततो परं एकंसतो असमयो वाति. ‘‘आदिस्स दिन्न’’न्ति इदं इध अलब्भमानम्पि अत्थुद्धारवसेन वुत्तं भिक्खुनीनं दुतियनिस्सग्गिये (पाचि. ७३८ आदयो) सेसं अकालचीवरं विय. तत्थ हि भिक्खुनिसङ्घस्स ‘‘सम्पत्ता भाजेन्तू’’ति एवं आदिस्स दिन्नमेव ‘‘अकालचीवरं कालचीवर’’न्ति अधिट्ठहित्वा भाजेन्तिया निस्सग्गियं. तथा हि तत्थ यथा ‘‘अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्न’’न्ति इदं अत्थुद्धारवसेन वुत्तं, एवंसम्पदमिदं. यदि एवं ‘‘एकपुग्गलस्स इदं तुय्हं दम्हीति दिन्न’’न्ति इदं किमत्थं वुत्तं, न हि तं भाजनीयन्ति चे? अभाजनीयसामञ्ञतो वुत्तं होति. यथा सङ्घस्स आदिस्स दिन्नं अत्थतकथिनेहि एव भिक्खूहि अभाजनीयत्ता अकालचीवरं नाम जातं, एवं पुग्गलिकम्पि इतरेहीति अत्थो. एवं सन्तेपि कस्सचि सिया ‘‘आदिस्स दिन्नम्पि दसाहमेव परिहारं लभती’’ति. तस्सेतं पाटिकङ्खं. पठमकथिने ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति इदञ्हि निरत्थकन्ति. अनुब्भतस्मिम्पि हि कथिने दसाहपरममेव धारेतब्बन्ति विञ्ञातत्ता अनादिस्स दिन्नमेव सन्धायेतं वुत्तं सियाति चे? एवं सन्तेपि अनादिस्स दिन्नम्पि अनत्थतकथिनानं अपरकत्तिकाय दसाहमेव परिहारं लभति ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति वुत्तत्ता. आमन्ताति चे? ‘‘अनत्थते कथिने एकादसमासे उप्पन्न’’न्ति वचनेन विरुज्झति, तस्मा यथावुत्तनयेनेवेत्थ सन्निट्ठानं गन्तब्बं.
अनुगण्ठिपदे वुत्तं ‘‘पठमसिक्खापदे सब्बचीवरानं यावदत्थचीवरवसेन कथिनमासब्भन्तरे दसाहातिक्कमेपि अनापत्ति परिहारस्स दिन्नत्ता. यथा ¶ कथिनमासब्भन्तरे आदिस्स दिन्नमकालचीवरं कालचीवरपरिहारमेव लभति, तथा इतरमासेपि लभतीति वेदितब्बं. तस्मा एवं ‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेव चीवरं उप्पज्जेय्या’तिआदिना सिक्खापदे सिद्धेपि अनत्थतकथिनानं पच्छिमकत्तिकमासं अनुजानन्तेन ‘अकालचीवरं उप्पज्जेय्या’ति वुत्तं. एवञ्हि अवुत्ते अकालचीवरं नाम ‘अनत्थते कथिने एकादसमासे उप्पन्न’न्ति न सक्का वत्तुं. एवञ्हि वचनतो अनत्थतकथिनानं अत्थतकथिनानं विय सब्बचीवरानं पच्छिमकत्तिकमासे दसाहातिक्कमे निस्सग्गियं न होती’’तिआदि.
भिय्योपि एवं वुत्तं – यं पन मया ‘‘पठमकथिने दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्ति ¶ अनुञ्ञातं, तम्पि कथिनमासतो बहि उप्पन्नमेव, न अन्तोति अयमत्थो दीपितो होति. कथं? अतिरेकचीवरस्स दसाहपरिहारतो उद्धं आपज्जितब्बापत्तिं ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति अनुपञ्ञत्तिया कथिनब्भन्तरे वारेत्वा ततो उद्धं उप्पन्नेसु दसाहातिक्कमे आपज्जितब्बापत्तिं इमिना सिक्खापदेन वारेतुं ‘‘अकालचीवरं उप्पज्जेय्या’’तिआदि वुत्तं. तेन ‘‘कालेपि आदिस्स दिन्नं, एतं अकालचीवरं नामा’’ति वचनतो कथिनुब्भारतो उद्धं दसाहपरिहारं न लभतीति दीपितं होति, तेहि सद्धिं पुन कथिनुब्भारतो उद्धं पञ्च दिवसानि लभतीति पसङ्गोपि ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्य…पे… खिप्पमेव कारेतब्ब’’न्ति अकालचीवरस्स उप्पत्तिकालं नियमेत्वा वुत्तत्ता निवारितो होति, तदुभयेन कथिनब्भन्तरे उप्पन्नचीवरं कथिनुब्भारतो उद्धं एकदिवसम्पि परिहारं न लभतीति सिद्धं होति. एवं अपरे वदन्तीति.
पुनपि वुत्तं – आचरिया पन एवं वदेय्युं ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्या’’ति एत्थ ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने’’ति वदन्तो एवं विञ्ञापेति ‘‘एत्थन्तरे तिण्णन्नम्पि अकालचीवरानं उप्पत्ति अभाव’’न्ति. कस्मा पन पदभाजने वित्थारितानीति? वुच्चते – इदं सिक्खापदं अधिट्ठानं सन्धाय वुत्तं, किन्तु पठमे दसाहं अनुजानित्वा तस्मिं अप्पहोन्ते सचे पच्चासा अत्थि, तमेव वड्ढेत्वा मासं अनुजानन्तो इमम्पि अत्थविसेसं दीपेति अकालचीवरं नाम ¶ सम्मुखीभूतेन भाजेतब्बन्तिपि दीपेति. तं पन ‘‘आकङ्खमानेन भिक्खुना पटिग्गहेतब्ब’’न्ति इमिना सिक्खापदेन वड्ढेत्वा वुत्तन्ति, तस्मा तीणिपि पदभाजने वित्थारितानीति.
‘‘खिप्पमेव कारेतब्बन्ति दसाहा कारेतब्ब’’न्ति इदं पन पहोनकभावे पुरिमसिक्खापदलक्खणेनाति दीपेतुं वुत्तं, तस्मा ‘‘एवं सीघन्ति वा लहुन्ति वा’’तिआदिना अवत्वा ‘‘दसाहा’’ति वुत्तं. अत्थतकथिनस्स एवं होतु, अनत्थते पन कथिने कथन्ति वुत्ते अनत्थतस्स पटिक्खेपतं दस्सेतीति वुत्तो अपस्सन्तो विघातं आपज्जतीति. एकतिंसे अरुणुग्गमने निस्सग्गियन्ति महन्तेनपि पच्चासाचीवरेन सह घटितम्पि तब्भावं अनुपतित्वा निस्सग्गियं होति सति पच्छिमप्पमाणसम्भवे, असति न होति, पुन घटिते होति, अञ्ञेन घटिते न होति. छिन्नं अञ्ञवत्थु होति. पुब्बपरिच्छेदं अतिक्कन्तं घटितं पुन अञ्ञपरिच्छेदं लभतीति एके, उपपरिक्खित्वा गहेतब्बं. अञ्ञतरस्मिं गण्ठिपदे पन ‘‘सङ्घस्स वा इदं अकालचीवरन्ति उद्दिस्स दिन्न’न्ति एत्थ सङ्घस्स दिन्ने आपत्ति नाम नत्थि, ‘सोतस्स ¶ रहो’तिआदीसु विय पदुद्धारेन वुत्तं, तस्स लाभं सन्धायाति चे? सङ्घतो वा उप्पज्जेय्याति अनेन सिद्धत्ता अधिकमेवा’’ति च ‘‘सङ्घो चीवरानि लभिस्सति गणो वा’तिआदिनापि पाठो अत्थी’’ति च वुत्तं. गण्ठिपदे कोसल्लत्थं पन मया सब्बं लिखितं, सुट्ठु विचारेत्वा कथेतब्बं.
ततियकथिनसिक्खापदवण्णना निट्ठिता.
४. पुराणचीवरसिक्खापदवण्णना
५०३-५०५. भत्तविस्सग्गन्ति भत्तकिच्चाधिट्ठानं. भत्तकिच्चाधिट्ठानविभागन्ति पोराणा. तत्थ नाम त्वन्ति तत्थ तया कतकम्मे एवं अकत्तब्बे सति धोवापिस्ससि नाम. अथ वा सो नाम त्वन्ति अत्थो. उभतोसङ्घे उपसम्पन्नाति भिक्खूनं सन्तिके उपसम्पदाय पटिक्खित्तत्ता तदनुपसङ्गभया एवं वुत्तन्ति वेदितब्बं. ‘‘पुराणचीवर’’न्ति एत्थ पुराणभावदीपनत्थमेव ‘‘सकिं निवत्थम्पि सकिं पारुतम्पी’’ति वुत्तं, तस्मा ‘‘चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिम’’न्ति वचनस्स ओकासो न ¶ जातोति एके. यस्मा विकप्पनुपगपच्छिमं इध नाधिप्पेतं, निवासनपारुपनुपगमेवाधिप्पेतं, तेनेव निसीदनपच्चत्थरणे दुक्कटं वुत्तं, तस्मा न वुत्तन्ति एके. जातिप्पमाणावचनतो यं किञ्चि पुराणवत्थं धोवापेन्तस्स निस्सग्गियमेव, तेनेव ‘‘अनापत्ति चीवरं ठपेत्वा अञ्ञं परिक्खारं धोवापेती’’ति वुत्तं. थविकम्पि हि असुचिमक्खितं परिभुत्तं धोवापेति, निस्सग्गियमेव ओळारिकत्ता, अप्पतिरूपत्ता च. तेनेव कङ्खावितरणियं इमस्मिं ठाने चीवरपरिच्छेदो न वुत्तोति एके, विचारेत्वा युत्ततरं गहेतब्बं. ‘‘रजित्वा कप्पं कत्वाति कप्पियं कतमेव निवासेतुं, पारुपितुं वा वट्टति, नेतर’’न्ति वुत्तं. इमिना च मज्झिमत्थेरवादो उपत्थम्भितो होति, नोपत्थम्भितो. रजित्वातिआदि पन विनयविधिदस्सनत्थं वुत्तन्ति मम तक्को. यथा अञ्ञातिकाय अञ्ञातिकसञ्ञीवारे तीणि चतुक्कानि, एवं वेमतिकञातिकवारेसु चाति नव चतुक्कानि होन्ति. एत्थाह – एकवारं धोवित्वा धोवनेसु धुरं निक्खिपित्वा पुन ‘‘दुद्धोत’’न्ति मञ्ञमाना धोवति, अनापत्तिया भवितब्बं, दुतियवारं अवुत्ता धोवति नाम होतीति? वुच्चते – सचे भिक्खु ‘‘अलं एत्तावता धोतेना’’ति पटिक्खिपति, पुन धोवन्ती अवुत्ता धोवति नामाति युज्जति. नो चे, वुत्ताव होतीति वेदितब्बं. भिक्खुस्स लिङ्गपरिवत्तने एकतोउपसम्पन्नाय वसेन आपत्ति साकियानीनं विय.
५०६. एकेन ¶ वत्थुनाति येन केनचि पठमेन. ‘‘तिण्णं चतुक्कानं वसेना’’ति पाठो. भिक्खूनं सन्तिके अट्ठवाचिकाय उपसम्पन्नाय पाकटत्ता तं अवत्वा साकियानियोव वुत्ता अपाकटत्ता.
पुराणचीवरसिक्खापदवण्णना निट्ठिता.
५. चीवरपटिग्गहणसिक्खापदवण्णना
५०८-५१०. अपञ्ञत्ते सिक्खापदेति एत्थ ‘‘गणम्हा ओहीयनसिक्खापदे’’ति लिखितं. अरञ्ञवासीनिसेधनसिक्खापदे अपञ्ञत्तेति एके, ‘‘तं न सुन्दर’’न्ति वदन्ति. विहत्थतायाति आयासेन.
५१२. उपचारोति द्वादसहत्थो. महापच्चरियं, कुरुन्दियञ्च वुत्तन्ति एत्थ रत्तिभागे धम्मकथिकस्स भिक्खुनो बहूसु चीवरेसु महाजनेन पसाददानवसेन ¶ पटिक्खित्तेसु पुनदिवसे ‘‘उपासकानं पसाददानानि एतानी’’ति सुद्धचित्तेन गण्हन्तस्स दोसो नत्थि, ‘‘भिक्खुनीहिपि दिन्नानि इध सन्ती’’ति ञत्वा गण्हतो दोसो. तं अचित्तकभावेनाति भिक्खुनीहि दिन्नभावं ञत्वा बहूसु तस्सा चीवरस्स अजाननेनाति अत्थो. पंसुकूलं अधिट्ठहित्वाति ‘‘भिक्खुनीहि नु खो दिन्नं सिया’’ति अविकप्पेत्वा ‘‘पंसुकूलं गण्हामी’’ति गण्हन्तस्स वट्टति. कुरुन्दिआदीसु वुत्तोपि अत्थो अयमेव, एकं, ‘‘अचित्तकभावेना’’ति वचनेन ‘‘यथा तथा गण्हितुं वट्टती’’ति उप्पथोव पटिसेधितोति अपरे. एवं धम्मसिरित्थेरो न वदति, उजुकमेव वदतीति पपञ्चितं. तस्सेव विसयो, तस्सायं अधिप्पायो – यथा ‘‘पंसुकूलं गण्हिस्सतीति ठपितं कामं भिक्खुनिसन्तकम्पि अविकप्पेत्वा पंसुकूलं अधिट्ठहित्वा गहेतुं वट्टती’’ति वुत्तं, तथा धम्मकथिकस्स भिक्खुनिया दिन्नम्पि अपञ्ञायमानं वट्टतीति, तस्मा तं वुत्तं महापच्चरियं, कुरुन्दियञ्च अचित्तकभावेन न समेतीति. पटिक्खेपो पन विकप्पग्गहणे एव रुहति. अञ्ञथा पुब्बापरं विरुज्झतीति. तं न युत्तं पंसुकूलेन असमानत्ता. पंसुकूलभावेन सङ्कारकूटादीसु ठपितं भिक्खुनीहि, न तं तस्सा सन्तकं हुत्वा ठितं होति. अस्सामिकञ्हि पंसुकूलं सब्बसाधारणञ्च, अञ्ञोपि गहेतुं लभति. इदं पुब्बेव ‘‘भिक्खुनीनं चीवर’’न्ति जानित्वापि पंसुकूलिको गहेतुं लभति तदा तस्सा असन्तकत्ता. ‘‘पंसुकूलं अधिट्ठहित्वा’’ति सल्लेखक्कमनिदस्सनत्थं वुत्तं. मंसं ददन्तेन तथागतेन सल्लेखतो कप्पियम्पि भुत्तं निस्सग्गियं चीवरमाह यो मंसं कथन्ति सयमादिसेय्याति.
अचित्तकत्ता ¶ कथं पंसुकूलं वट्टतीति चे? ताय तस्स अदिन्नत्ता, भिक्खुनापि ततो भिक्खुनितो अग्गहितत्ता च. अस्सामिकम्पि हि पंसुकूलं अञ्ञिस्सा हत्थतो गण्हाति, न वट्टति ‘‘अञ्ञातिकाय भिक्खुनिया चीवरं पटिग्गण्हेय्या’’ति वुत्तलक्खणसम्भवतो. अञ्ञातिकाय सन्तकं ञातिकाय हत्थतो गण्हाति, वट्टतीति एके. यथा सिक्खमानसामणेरादीनं हत्थतो पटिग्गण्हन्तस्स अनापत्ति, तथा कङ्खावितरणियञ्च ‘‘अञ्ञातिकाय हत्थतो गहण’’न्ति (कङखा. अट्ठ. चीवरप्पटिग्गहणसिक्खापदवण्णना) अङ्गं वुत्तं. तथा ञातिकाय ¶ सन्तकं सिक्खमानाय, सामणेरिया, उपासकस्स, उपासिकाय, भिक्खुस्स, सामणेरस्स सन्तकं अञ्ञातिकाय भिक्खुनिया हत्थतो गण्हन्तस्स च अनापत्ति एवं यथावुत्तलक्खणासम्भवतोति एके, तेनेव ‘‘एकतोउपसम्पन्नाय चीवरं पटिग्गण्हाती’ति अवत्वा ‘हत्थतो पटिग्गण्हाति अञ्ञत्र पारिवत्तका, आपत्ति दुक्कटस्सा’ति (पारा. ५१३) वुत्तं, तस्मा अञ्ञातिकाय सन्तकम्पि एकतोउपसम्पन्नाय हत्थतो पटिग्गण्हन्तस्स दुक्कट’’न्ति वदन्ति, उभोपेते न सारतो दट्ठब्बा, कारणं परियेसितब्बं.
५१४. को पन वादो पत्तत्थविकादीसूति अनधिट्ठातब्बेसु बहूसु पटलेसु. तेनेवाह मातिकाट्ठकथायं ‘‘पत्तत्थविकादिम्हि अनधिट्ठातब्बपरिक्खारे’’ति. अधिट्ठानुपगेसु वा तेसं परिक्खारत्ता भिसिछविया विय अनापत्ति. किं पटपरिस्सावनं परिक्खारं न होतीति? होति, किन्तु तं किर निवासनादिचीवरसण्ठानत्ता न वट्टति. तस्मा इध निवासनादिचीवरसाधनं विकप्पनुपगपच्छिमं चीवरं नाम. अनन्तरातीते निवासनपारुपनुपगमेवाति सन्निट्ठानं. एवं सन्ते कङ्खावितरणियं (कङ्खा. अट्ठ. चीवरप्पटिग्गहणसिक्खापदवण्णना) कप्पनुपगपच्छिमता, पारिवत्तकाभावो, अञ्ञातिकाय हत्थतो गहणन्ति तीणेव अङ्गानि अवत्वा अपरिक्खारताति चतुत्थमङ्गं वत्तब्बन्ति चे? न वत्तब्बं, इमस्मिं सिक्खापदे पत्तत्थविकादिपरिक्खारस्स अचीवरसङ्ख्यत्ता. पठमकथिनादीसु विकप्पनुपगता पमाणं, इध कायपरिभोगुपगताति. ‘‘अञ्ञं परिक्खार’’न्ति उद्धरित्वा ‘‘पत्तत्थविकादिं यंकिञ्ची’’ति वुत्तत्ता विकप्पनुपगम्पि पत्तत्थविकादिं गण्हितुं वट्टति, ‘‘पटपरिस्सावनम्पी’’ति वुत्तट्ठाने च ‘‘चीवरं नाम विकप्पनुपगपच्छिम’’न्ति वचनतो पटपरिस्सावनं चीवरमेव, न परिक्खारं. ‘‘को पन वादोति निगमनवचनम्पि साधक’’न्ति केचि वदन्ति, पण्णत्तिं अजाननतो अचित्तकं, न वत्थुं, ‘‘अञ्ञातिकाय भिक्खुनिया सन्तकभावाजाननतो, चीवरभावाजाननतो च अचित्तक’’न्ति अनुगण्ठिपदे वुत्तं.
चीवरपटिग्गहणसिक्खापदवण्णना निट्ठिता.
६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना
५१५. परिक्खारानन्ति ¶ ¶ उपयोगत्थे सामिवचनं. एकसाटकन्ति भावनपुंसकं, ‘‘अञ्ञातको मोघपुरिसा’’ति वचनेन पवारितोपि अदातुकामो अञ्ञातको अप्पवारितट्ठाने तिट्ठतीति दीपितं होति. अञ्ञथा ‘‘अनापत्ति पवारितान’’न्ति इमिना विरुज्झति.
५१७. नेव ताव विञ्ञापेतब्बं, न भञ्जितब्बन्ति अनच्छिन्नानं चीवरानं अत्तनो सन्तकानं अत्थिताय, तत्थ पच्चासासब्भावतो च. पच्चासा कित्तकं कालं रक्खतीति? याव गामन्तरा, याव अद्धयोजनाति एके. याव दस्सनसवनूपचाराति एके. याव अञ्ञे न पस्सन्तीति एके. याव पच्चासा छिज्जतीति एके. याव साखापलासपरियेसनभञ्जनसज्जनकालपरिच्छेदाति एके. इदं सब्बं यथासम्भवं युज्जति. कथं पञ्ञायतीति चे? ‘‘सचे पन एतेसं वुत्तप्पकारानं गिहिवत्थादीनं भिसिछविपरियन्तानं किञ्चि न लब्भति, तेन तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति अट्ठकथावचनतो.
न ताव थेरानं दातब्बानीति न ताव अत्तनो रुचिया दातब्बानि, यदा थेरा ‘‘देथावुसो’’ति वदन्ति, तदा दातब्बानि. ‘‘एवं सति दहरापि अच्छिन्नचीवरट्ठाने तिट्ठन्ति, साखापलासं भञ्जितुं वट्टति, न अञ्ञथा. ‘येहि केहिचि वा अच्छिन्नं होती’ति हि वुत्त’’न्ति वुत्तं. आचरियो पन एवं वदति ‘‘अत्तनो रुचियापि दातुं लभन्ती’’ति. तथा हि अट्ठकथायं ‘‘परिभोगजिण्णं वा’ति एत्थ च ‘अच्छिन्नचीवरानं आचरियुपज्झायादीनं अत्तना तिणपण्णेहि पटिच्छादेत्वा दिन्नचीवरम्पि सङ्गहं गच्छती’ति वत्तुं युज्जती’’ति वुत्तं. अथापि सिया आचरियादीहि ‘‘आहरावुसो’’ति वुत्तेयेव, नावुत्तेति, न, ‘‘केहिचि वा अच्छिन्न’’न्ति एत्थ वुत्तलेसतो दुतियलेसस्स अविसेसभावप्पसङ्गतोति. अथ किमत्थं ‘‘न ताव थेरानं दातब्बानी’’ति वुत्तन्ति चे? याव थेरानं अत्थाय साखापलासानि भञ्जति, ताव न दातब्बानि, ततो तानि थेरुद्दिस्सकानि साखापलासानि सयं परिदहित्वा विनापि थेराणत्तिया अत्तनो रुचिया दातब्बानि, भूतगामपातब्यताय पाचित्तियं न होति सत्थुनापि अनुञ्ञातत्ता. ‘‘तिणेन वा पण्णेन वा’’ति हि वुत्तं, तं कप्पियमेव सन्धाय वुत्तन्ति चे? न, ‘‘तदलाभे न त्वेव…पे… दुक्कटस्सा’’ति ¶ वचनविरोधतो. एत्थाह – दुक्कटभया पाचित्तियवत्थु चे अतिक्कमितब्बं, तदलाभे थुल्लच्चयवत्थु सङ्घिकं, तदलाभे पाराजिकवत्थुपि अतिक्कमितब्बं सियाति? न, पाराजिकस्स लोकवज्जत्ता. अपिच न सब्बं भूतगामं पाचित्तियवत्थुमेव, ततो दुक्कटादिवत्थुपि अत्थि, अनापत्तिवत्थुपि कालोदिसकं, तस्मा इदं तदा ¶ अनापत्तिवत्थुकन्ति वेदितब्बं. कित्तावता भिक्खु अच्छिन्नचीवरो नट्ठचीवरो होतीति? एत्तावता नग्गो होतीति एके. विकप्पनुपगपच्छिमभावेन, विकप्पनुपगपच्छिममादिं कत्वा विञ्ञापेन्तस्स आपत्तीति एके. निवासनपारुपनुपगाभावेनाति एके. तिचीवराभावेनाति एके. सन्तरुत्तरपरमाभावेनाति एके. अयं एकेवादो युत्तो ‘‘सन्तरुत्तरपरमं ततो चीवरं सादितब्ब’’न्ति हि वचनतो, तस्मा सन्तरुत्तरे सति विकप्पनुपगपच्छिमं विञ्ञापेन्तस्स पटिलाभेन निस्सग्गियं. यदि एवं ‘‘विञ्ञापेत्वा पटिलभेय्य निस्सग्गिय’’न्ति सिक्खापदेन भवितब्बन्ति चे? तन्न, तदत्थसिद्धितो नानत्थत्ता धातूनं. किं वुत्तं होति? यथा हि ‘‘तिक्खत्तुं मेथुनं धम्मं अभिविञ्ञापेसी’’ति (पारा. ३६) वुत्ते पवत्तेसीति अत्थो, तथा इधापि ‘‘चीवरं विञ्ञापेय्या’’ति विञ्ञत्तिया पवत्तेय्य उप्पादेय्याति अत्थो.
तेन निवत्थोति तंनिवत्थो. अञ्ञस्स अलाभेन तमेव परिभुञ्जतो जिरति, न लेसेन. अत्तनाति सयमेव वत्तुं युज्जति, तस्मा अयुत्तपरिभोगेन अपरिभुञ्जित्वा युत्तपरिभोगवसेन परिभुञ्जतो जिण्णं परिभोगजिण्णं नाम. तस्स सभागानं अच्छिन्नकाले दानम्पि युत्तपरिभोगे एव सङ्गहं गच्छतीति अधिप्पायो. ‘‘इमे किर द्वे लेसा अट्ठकथायो, वाचेन्तानं आचरियानं मतन्ति धम्मसिरित्थेरो आहा’’ति वुत्तं.
५२१. निसीदितुं वा निपज्जितुं वा न लभतीति यथासुखं न लभतीति अधिप्पायो. ‘‘अञ्ञस्सत्थाया’’ति एत्थापि ‘‘ञातकानं पवारितान’’न्ति अनुवत्तति एव. अत्थाय कस्स? तस्सेव अञ्ञस्स. यथा अञ्ञातके तिकपाचित्तियं, तथा अप्पवारितेपीति दस्सनत्थं ‘‘ञातकानं पवारितान’’न्ति वुत्तं. अञ्ञथा ‘‘ञातके ञातकसञ्ञी’’ति इमिना सिद्धत्ता न निच्चं सेसं आपज्जति. अपिचेत्थ अञ्ञातकग्गहणेन अप्पवारितग्गहणं होति ¶ , अप्पवारितग्गहणेन अञ्ञातकग्गहणं, अञ्ञातका हि अप्पवारिता होन्ति. तथा ञातकग्गहणेन पवारितग्गहणं होति, कत्थचि न होति. न पवारितग्गहणेन ञातकग्गहणं होतीति इमस्स अत्थविसेसस्स दस्सनत्थं ‘‘ञातकानं पवारितान’’न्ति वुत्तं. तथा हि अञ्ञातिकाय भिक्खुनिया अप्पवारिताय च चीवरं अञ्ञत्र पारिवत्तका पटिग्गण्हन्तस्स आपत्ति. ञातिकाय पन पवारिताय च विस्सासं गण्हाति, अनापत्ति. तथा पुराणचीवरं ञातिकाय अनापत्ति, पवारिताय पन तिकपाचित्तियमेव. ञातकानञ्च एकच्चानं पुराणचीवरं नाम दातुं वट्टति, न पवारितानं. तिकच्छेदो च मातिकापदेनेव होति, न अञ्ञेन. तत्थापि एकेनेव, न दुतियादीहीति अयं विनये धम्मता वेदितब्बा.
अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. ततुत्तरिसिक्खापदवण्णना
५२२-४. पग्गाहिकसालं ¶ वाति दुस्सपसारं वा. हत्थेन पग्गहेत्वा ठत्वा सालायं पसारेतब्बदुस्सं पसारेन्तीति चोदना. तिचीवरिकेनेवाति विनयतिचीवरिकेन. सो हि अधिट्ठहित्वा ठपितपरिक्खारचोळादीसु सन्तेसुपि तिचीवरे अच्छिन्ने सन्तरुत्तरपरमं विञ्ञापेत्वा गहेतुं लभति. अञ्ञथापीति ‘‘पमाणिकं तिचीवरं परिक्खारचोळवसेन अधिट्ठहित्वा परिभुञ्जतो तस्मिं नट्ठे बहूनिपि गहेतुं लभति, न सन्तरुत्तरपरम’’न्ति च, तस्मा तं विभागन्ति ‘‘तिचीवरिकस्स तं विभागन्ति अत्थो, न परिक्खारचोळिकस्सा’’ति च केचि वदन्ति. आचरियो पन ‘‘अञ्ञेनाति अतिचीवरिकेन, अञ्ञथाति इतो वुत्तग्गहणपरिच्छेदतो अञ्ञेना’’ति एत्तकमेव वदति. अञ्ञथाति पन सचे तीणिपि नट्ठानि, सन्तरुत्तरपरमं गण्हितब्बं, सचे द्वे वा एकं वा नट्ठं, तेन ‘‘अञ्ञथापी’’ति दस्सनत्थं वुत्तन्ति एके. गण्ठिपदेसु विचारणा एव नत्थि, तस्मा उपपरिक्खित्वा गहेतब्बं. पकतिया सन्तरुत्तरेन चरति, सासङ्कसिक्खापदवसेन वा तंसम्मुतिवसेन वा ततियस्स अलाभेन वा.
५२६. ‘‘पमाणमेव ¶ वट्टती’’ति सल्लेखदस्सनत्थं वुत्तं. तं मिच्छा गहेत्वा ञातकादिट्ठाने तदुत्तरि गण्हन्तस्स आपत्तीति चे? तं पाळिया न समेति, ‘‘अनापत्ति ञातकानं पवारितान’’न्ति हि पाळि. एत्थ च पवारिता नाम अच्छिन्नकालतो पुब्बे एव पवारिता, न अच्छिन्नकाले. ‘‘अभिहट्ठुं पवारेय्या’’ति हि वुत्तं, तस्मा यो अच्छिन्नकालस्सत्थाय पवारेति, उभोपि अप्पवारिता एवाति वेदितब्बा. ते हि अच्छिन्नकारणा नट्ठकारणाव देन्ति नाम. अपिच यथा पिट्ठिसमये सतुप्पादं कत्वा ञातकपवारितट्ठानतो वस्सिकसाटिकं निप्फादेन्तस्स तेन सिक्खापदेन निस्सग्गियं, तथा इधापि ञातकपवारितट्ठानेपि अच्छिन्ननट्ठकारणा न वट्टति, तस्मा ‘‘अट्ठकथासु पमाणमेव वट्टती’ति वुत्तवचनमेव पमाण’’न्ति धम्मसिरित्थेरो आह, तं अयुत्तं, कस्मा? यस्मा इदं सिक्खापदं तदुत्तरि विञ्ञापेन्तस्स पञ्ञत्तं, तस्मिञ्च ‘‘अञ्ञातको गहपति वा गहपतानी वा’’ति मातिकाय पाळि, विभङ्गे च ‘‘अञ्ञातको नाम मातितो वा…पे… असम्बद्धो’’ति पाळि, अनापत्तिवारे च ‘‘ञातकानं पवारितान’’न्ति पाळि, तस्मा तिविधायपि पाळिया न समेतीति अयुत्तमेव, तस्मा केवलं सल्लेखमेव सन्धाय वुत्तन्ति अपरे. उपरि काणमातासिक्खापदे अट्ठकथासु पन ‘‘तेसम्पि पाथेय्यपहेणकत्थाय पटियत्ततो पमाणमेव वट्टती’’ति वुत्तं, न पन ‘‘पाळिया न समेती’’ति वुत्तं, न तत्थ च इध च नानाकरणं पञ्ञायति ¶ , तस्मा थेरस्स लद्धि सुन्दरा विय मम खायति, वीमंसितब्बं. यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘‘अञ्ञस्सत्थाया’’ति न वुत्तं. ‘‘सेसं उत्तानत्थमेवा’’ति पाठो. ‘‘अञ्ञस्सत्थाया’’ति निदानविरोधतो न वुत्तं. तथापि अनन्तरे वुत्तनयेन लब्भतीति आचरियो. एवरूपेसु गहपतिपटिसंयुत्तसिक्खापदेसु किञ्चापि ‘‘गहपति नाम यो कोचि अगारं अज्झावसती’’ति वुत्तं, तथापि पञ्च सहधम्मिके ठपेत्वा अवसेसा च सिक्खापच्चक्खातको च तित्थियो च वेदितब्बो.
ततुत्तरिसिक्खापदवण्णना निट्ठिता.
८. पठमउपक्खटसिक्खापदवण्णना
५२७-८. अपि ¶ होति चित्तन्ति अत्थो. मेय्याति पाठस्स मय्हन्ति अत्थो. न इमे सुकरा, ‘‘न इमेसं सुकरा’’ति वा पाठो. ‘‘तस्स न इमेसं सुकरा अच्छादेतुन्ति अत्थो’’ति लिखितं. ‘‘पुब्बे अप्पवारितो’’ति वचनतो तस्मिं खणे पवारितोपि अप्पवारितोव होतीति.
पठमउपक्खटसिक्खापदवण्णना निट्ठिता.
९. दुतियउपक्खटसिक्खापदवण्णना
५३२. दुतियउपक्खटेन किंपयोजनन्ति? नत्थि, केवलं अट्ठुप्पत्तिवसेन पञ्ञत्तं भिक्खुनिया रहोनिसज्जसिक्खापदं विय. एवं सन्ते तन्ति अनारोपेतब्बं भवेय्य विनापि तेन तदत्थसिद्धितो, अनिस्सरत्ता, अनारोपेतुं अनुञ्ञातत्ता च. वुत्तञ्हेतं ‘‘आकङ्खमानो, आनन्द, सङ्घो…पे… समूहनेय्या’’ति (दी. नि. २.२१६). इदं सब्बमकारणं. न हि बुद्धा अप्पयोजनं वाचं निच्छारेन्ति, पगेव सिक्खापदं, तेनेवाह अट्ठकथायं ‘‘तञ्हि इमस्स अनुपञ्ञत्तिसदिस’’न्तिआदि. अनुपञ्ञत्ति च निप्पयोजना नत्थि, तंसदिसञ्चेतं, न निप्पयोजनन्ति दस्सितं होति, एवं सन्ते को पनेत्थ विसेसोति? ततो आह ‘‘पठमसिक्खापदे एकस्स पीळा कता, दुतिये द्विन्नं, अयमेत्थ विसेसो’’ति. इमिना अत्थविसेसेन को पनञ्ञो अतिरेकत्थो दस्सितोति? पोराणगण्ठिपदे ताव वुत्तं ‘‘एकस्मिम्पि वत्थुस्मिं ¶ उभिन्नं पीळा कातुं वट्टतीति अयमतिरेकत्थो दस्सितो’’ति. तेनेतं दीपेति ‘‘न केवलं पटिलद्धचीवरगणनायेव आपत्तिगणना, पीळितपुग्गलसङ्खातवत्थुगणनायपी’’ति.
होन्ति चेत्थ –
‘‘वत्थुतो गणनायापि, सिया आपत्ति नेकता;
इति सन्दस्सनत्थञ्च, दुतियूपक्खटं इध.
‘‘कायसंसग्गसिक्खाय, विभङ्गे विय किन्तेतं;
एकित्थियापि नेकता, आपत्तीनं पयोगतो’’ति.
अपिचेतं ¶ सिक्खापदं तंजातिकेसु सिक्खापदेसु सब्बेसुपि गहेतब्बविनिच्छयस्स नयदस्सनप्पयोजनन्ति वेदितब्बं. आह च –
‘‘अञ्ञातिकाय बहुताय विमिस्सताय,
आपत्तियापि बहुता च विमिस्सता च;
इच्चेवमादिविधिसम्भवदस्सनत्थं,
सत्था उपक्खटमिदं दुतियं अवोचा’’ति.
तस्सायं सङ्खेपतो अधिप्पायपुब्बङ्गमा विचारणा – पुराणचीवरं एकमेव भिक्खु भिक्खुनीहि द्वीहि, बहूहि वा धोवापेति, भिक्खुनिगणनाय पाचित्तियगणना, तथा द्विन्नं, बहूनं वा साधारणं एकमेव चीवरं अञ्ञत्र पारिवत्तका पटिग्गण्हाति, इधापि तथा द्विन्नं, बहूनं वा साधारणमेकं विञ्ञापेति, विञ्ञत्तपुग्गलगणनाय आपत्तिगणना. तथा अञ्ञेसुपि एवरूपेसु सिक्खापदेसु नयो नेतब्बो. अयं ताव बहुताय नयो. मिस्सताय पन ञातिकाय, अञ्ञातिकाय च एकं धोवापेति, एकतो निट्ठापने एकं पाचित्तियं. अथ ञातिका पठमं थोकं धोवित्वा ठिता, पुन अञ्ञातिका सुधोतं करोति, निस्सग्गियं. अथ अञ्ञातिका पठमं धोवति, पच्छा ञातिका सुधोतं करोति, अञ्ञातिकाय पयोगवसेन भिक्खुनो दुक्कटमेव. अञ्ञातिकाय च ञातिकाय च अञ्ञातिकसञ्ञी, वेमतिको, ञातिकसञ्ञी वा धोवापेति, यथावुत्तनयेन निस्सग्गियदुक्कटादिआपत्तिभेदगणना वेदितब्बा. तथा अञ्ञातिकाय च ञातिकाय च सन्तकं चीवरं उभोहि एकतो दिय्यमानं पटिग्गण्हन्तस्स ¶ , अञ्ञातिकाय एव हत्थतो पटिग्गण्हन्तस्स च निस्सग्गियमेव. अथ ञातिकाय अनापत्ति. अथ उभोसु अञ्ञातिकादिसञ्ञी वुत्तनयेनेव निस्सग्गियदुक्कटादिआपत्तिभेदगणना वेदितब्बा. तथा अञ्ञातकविञ्ञत्तिसिक्खापदेसुपि यथासम्भवं नयो नेतब्बो. अयं मिस्सताय नयो. आदि-सद्देन पन अनेके अञ्ञातिका विञ्ञत्ताविञ्ञत्तपुग्गलगणनाय दुक्कटं. एको देति, एको न देति, निस्सग्गियं. अथ अविञ्ञत्तो देति, न निस्सग्गियं. अथ विञ्ञत्ताविञ्ञत्तानं साधारणं विञ्ञत्तो देति, निस्सग्गियमेव. उभो देन्ति, निस्सग्गियमेव. अविञ्ञत्तो देति, निस्सग्गियेन अनापत्ति. विञ्ञत्तस्स वचनेन अविञ्ञत्तो देति, अनापत्ति एव. तथा उपक्खटादीसुपि यथासम्भवं नयो नेतब्बो.
दुतियउपक्खटसिक्खापदवण्णना निट्ठिता.
१०. राजसिक्खापदवण्णना
५३७. ‘‘न ¶ खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम…पे… कालेन कप्पिय’’न्ति इतो पुब्बे एव रूपियपटिग्गहणसिक्खापदस्स पञ्ञत्तत्ता वुत्तं. अञ्ञथा आयस्मा उपनन्दो मंसस्स चेतापन्नं एकम्पि कहापणं हत्थेन पटिग्गण्हन्तो ततो महन्ततरं चीवरचेतापन्नं कथं न पटिग्गण्हिस्सति, एवं सन्तेपि चीवरपटिसंयुत्तत्ता चीवरवग्गे सङ्गायिंसूति.
५३८-९. ‘‘आगतकारणं भञ्जती’’ति वुत्तत्ता ननु पुन चोदेतुं न लभतीति एके. आगमनस्स सात्थकं न होति, चीवरं न लभिस्सति पटिसन्थारस्स कतत्ताति एके. चोदनालक्खणं न होतीति कत्वा वुत्तन्ति एके. ‘‘ठत्वा चोदेमी’’ति आगतो तं ठानं भञ्जति, करोति चेकं, तीणिपि चे करोति, एकमेव, एकवचनत्ताति एके. तीणि ठानानि भञ्जतीति एके. उपतिस्सत्थेरो ‘‘न चोदनादिं भञ्जति, चोदेतुकामो अकत्तब्बं अकासि, तेन वत्तभेदे दुक्कट’’न्ति वदति. धम्मसिरित्थेरो पन ‘‘आसने चे निसीदति, एकाय निसज्जाय द्वे ठानानि भञ्जति. आमिसं चे पटिग्गण्हाति, एकेन पटिग्गहेन द्वे ठानानि भञ्जति. धम्मं चे भासति, धम्मदेसनसिक्खापदे वुत्तपरिच्छेदाय एकाय वाचाय द्वे ठानानि भञ्जति, तं सन्धाय वुत्त’’न्ति वदति. ‘‘यत्था’’ति वुत्ते अत्तनो एव सन्तिकं गन्तब्बन्ति वुत्तं विय होति. तेन वुत्तं ‘‘ब्यञ्जनं पन न समेती’’ति. उपासकेहि आणत्ता तं. मूलं असादियन्तेनाति मूलस्स अकप्पियभावे सति असादियन्तेन. तञ्च खो चित्तेन ¶ , न मुखेन. सचे एवं वुत्ते अकप्पियं दस्सेतीति कत्वा चित्तेन अकप्पियं इच्छन्तोव मुखेन कप्पियं निद्दिसति ‘‘चीवरं मे देथा’’ति, न वट्टति. पटिलाभे रूपियपटिग्गहणसिक्खापदेन आपत्ति.
तत्रायं विचारणा – चित्तेन सादियन्तोपि मुखेन कप्पियवोहारेन चे वोहरति ‘‘कहापणारहेन, पादारहेन वा कप्पियभण्डेन इदञ्चिदञ्च आहरा’’ति. किञ्चापि रूपियं सन्धाय वदति, वट्टति एव. कस्मा? कञ्चि सस्सुट्ठानकं भूमिपदेसं सन्धाय ‘‘सीमं देमाति वदन्ति, वट्टती’’ति वचनतो, ‘‘विहारस्स देमा’’ति वुत्ते ‘‘पटिक्खिपितुं न वट्टती’’ति वचनतो च. अनुगण्ठिपदे पन वुत्तं ‘‘सङ्घं सन्धाय ‘विहारस्स देमा’ति दिन्नं गरुभण्डं न होति, दक्खिणोदकं सम्पटिच्छितुं, ‘साधू’ति च वत्तुं, अनुमोदेतुञ्च ¶ वट्टति. कस्मा? सङ्घस्स ‘विहारो’ति नामाभावतो, खेत्तस्सेव ‘सीमा’ति नामभावतो च, चित्तेन आरम्मणं कतं अप्पमाणं, कप्पियवोहारोव पमाणं. कप्पियमेवाचिक्खितत्ता ‘न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’ति (महाव. २९९) वचनेनपि न विरुज्झति. कप्पियवचनपच्चया दायको सयमेव कत्तब्बयुत्तकं जानिस्सतीति अधिप्पायतो दायकेन एतस्स अधिप्पायं ञत्वा कप्पियकारकस्स हत्थे ठपितं भिक्खुस्स सन्तकमेव होती’’ति. इदं सब्बमयुत्तं, कस्मा? सीमाविहारवचनस्स दायकवचनत्ता. इध च भिक्खुनो वचनं पमाणं. तेनेवाह ‘‘अथापि ‘मम तळाकं वा पोक्खरणिं वा सङ्घस्स दम्मी’ति वुत्ते ‘साधु, उपासक, सङ्घो पानीयं पिविस्सती’तिआदीनि वत्वा परिभुञ्जितुं वट्टति एवा’’ति. अञ्ञथा खेत्तं सन्धाय भिक्खुनो खेत्तपटिबद्धवचनानि सीमावचनेन कप्पन्तीति आपज्जति. अविहारस्स च भिक्खुस्स रूपियं दस्सेत्वा ‘‘इदं विहारस्स दम्मी’’ति वुत्ते अत्तनो अत्थाय दिय्यमानं जानन्तेनापि तं अप्पटिक्खिपितब्बं. तथा कहापणारहादिनो अकप्पियभण्डभावं, कहापणादिभावमेव वा जानन्तमेव सन्धाय तथावोहरन्तस्स च अनापत्तीति आपज्जति. ‘‘न त्वेवाहं, भिक्खवे, केनचि परियायेना’’ति निप्पदेसतो वुत्तत्ता न सक्का लेसं ओड्डेतुन्ति नो तक्को, विचारेत्वा पन गहेतब्बं. ‘‘नो चे इच्छति, न कथेतब्ब’’न्ति वचनतो यथावुत्तसामिचिया अकरणे अनापत्ति दुक्कटस्साति दस्सेति.
‘‘अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्ब’’न्ति वचनतो यथावुत्तसामिचिम्पि न कत्वा चे निप्फादेति, अञ्ञातकविञ्ञत्तिसिक्खापदेन कारेतब्बोति दस्सेति. कप्पियकारका सयमेव चोदेत्वा देन्ति, वट्टति. ‘‘सयं करणमेव पटिक्खित्त’’न्ति च वदन्ति. पिण्डपातादीनं ¶ …पे… एसेव नयोति एत्थ ‘‘दुक्कट’’न्ति वदन्ति, तं न सुन्दरं, ददन्तेसुपीति अपि-सद्देन सङ्गहितत्ता निस्सग्गियपाचित्तियमेव. जातरूपरजतं ‘‘सङ्घे सादिते दुक्कट’’न्ति च विकप्पेन्ति. तं विसेसेत्वा नवुत्तत्ता पाचित्तियमेवाति दस्सेति. ‘‘निस्सग्गियमेवाति येवापनकसिक्खापदेसु सिया’’ति वदन्ति, उपपरिक्खितब्बं. ‘‘यस्स कस्सचि हि अञ्ञस्स…पे… महापच्चरियं वुत्त’’न्ति वचनतो अपब्बजितानं अन्तमसो मातापितूनम्पि अत्थाय सम्पटिच्छन्तस्स दुक्कटमेवाति दस्सेति.
सब्बत्थ ¶ सम्पटिच्छनं नाम ‘‘उग्गण्हेय्य वा उग्गण्हापेय्यवा उपनिक्खित्तं वा सादियेय्या’’ति एवं वुत्तलक्खणमेव. एवं सन्तेपि कत्थचि पटिक्खिपितब्बं, कत्थचि न पटिक्खिपितब्बं, कत्थचि पटिक्खित्तं सादितुं वट्टति, एवं अप्पटिक्खित्तं किञ्चि वट्टति, इदं सब्बम्पि दस्सेतुं ‘‘सचे पना’’ति वित्थारो आरद्धो. तत्थ ‘‘चेतियस्स…पे… न वट्टती’’ति वचनतो अप्पटिक्खित्तं विहारस्स दिन्नं सादितुं वट्टतीति सिद्धं. तथा थेरस्स ‘‘मातुया देमा’’तिआदिना वुत्तेपि पटिग्गहणे आपत्ति पाचित्तियमेव. सापत्तिको होतीति एत्थ काय आपत्तिया सापत्तिको होतीति? दुक्कटापत्तियाति एके. न याय कायचि, केवलं अट्ठाने चोदेतीति कत्वा ‘‘सापत्तिको’’ति वुत्तं. यथा कथन्ति? ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो सद्धिविहारिको पणामेतब्बो…पे… पणामेन्तो अनतिसारो’’ति (महाव. ६८) एत्थ न सम्मावत्तन्तंयेव अपणामेन्तस्स दुक्कटं वुत्तं. यथाह – ‘‘न च, भिक्खवे, असम्मावत्तन्तो न पणामेतब्बो, यो न पणामेय्य, आपत्तिदुक्कटस्सा’’ति (महाव. ६८), तस्मा अधिमत्तपेमादिअभावेपि अपणामेन्तस्स अनापत्ति दिस्सति. अपिच ‘‘सातिसारो होती’’ति वुत्तं. एवंसम्पदमिदं दट्ठब्बं. अट्ठकथाय ‘‘सातिसारो होतीति सदोसो होति, आपत्तिं आपज्जती’’ति (महाव. अट्ठ. ६८) वुत्तत्ता न युत्तन्ति चे? न, तदनन्तरमेव तंमिच्छागाहनिवत्तनत्थं, तस्मा ‘‘न सम्मावत्तन्तो पणामेतब्बो’’ति वुत्तत्ता अनापत्तिका कताति. दुक्कटापत्ति होतीति आचरियो, वीमंसितब्बं. ‘‘कप्पियभण्डम्पि अकप्पियमेवाति तळाकतो निप्फन्नधञ्ञेन परिवत्तेत्वा लद्धं गोरसम्पि न वट्टती’’ति वुत्तं.
कप्पियवोहारेपि विधानं वक्खाम, सेय्यथिदं – ‘‘उदकवसेना’’तिआदि. दुब्बिनिब्भोगं होतीति इदं परतो ‘‘तस्सेव अकप्पियं. कस्मा? धञ्ञस्स विचारितत्ता’’ति इमिना असदिसं, तस्मा सुवुत्तं. इदञ्हि भिक्खुस्स पयोगवसेन आदितो पट्ठाय उप्पन्नेन मिस्सन्ति. अकतपुब्बं नवसस्सं नाम. खले वा ठत्वा रक्खतीति ‘‘इदं वा एत्तकं वा मा गण्ह, इदं गहेतुं लब्भती’’ति वा ‘‘इतो अपनेहि, इध पुञ्जं करोही’’ति एवमादिना वा पयोगेन ¶ चे रक्खति, तं अकप्पियं. ‘‘सचे ‘मयिठिते रक्खितं होती’ति रक्खति, गण्हन्ते वा पस्सित्वा ‘किं करोथा’ति, भणति वट्टती’’ति वुत्तं, तं युत्तं. रूपियपटिग्गहणसिक्खापदे ‘‘द्वारं पिदहित्वा रक्खन्तेन वसितब्ब’’न्ति हि ¶ वुत्तं. तस्सेव तं अकप्पियं. कस्मा? अपुब्बस्स अनुप्पादितत्ता. हेट्ठा ‘‘सस्सं कत्वा आहरथा’’ति वत्तुं पन न वट्टतीति. पण्णेपि एसेव नयो. ‘‘पकतिया सयमेव करोन्तानं उस्साहजननतो’’ति वुत्तं. कस्मा? ‘‘कहापणानं विचारितत्ता’’ति वचनतो, पगेव उट्ठापितत्ताति सिद्धं होति. सचे दायका वा सङ्घस्स गामखेत्तारामादिं केणिया गहितमनुस्सा वा तत्थ कुटुम्बिनो ‘‘इमे सङ्घस्स कहापणा आहटा’’ति वदन्ति, ‘‘न कप्पती’’ति एत्तकमेव वत्तब्बं. कप्पियकारकाव चे वदन्ति, ‘‘सङ्घस्स कहापणा न कप्पन्ति, सप्पिआदीनि वट्टन्ती’’ति वत्तब्बं, तस्मा ‘‘सङ्घस्स कप्पियकारके वा गुत्तट्ठानं वा आचिक्खथा’’ति वत्वा तेहि सम्पादितं केनचि अकत्तब्बताय ‘‘इमिना सप्पिं आहराही’’ति विचारेति निट्ठापेत्वा इतरेसं कप्पियं परतो पत्तचतुक्के चतुत्थपत्तो विय. वुत्तञ्हि तत्थ ‘‘इमे कहापणे गहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति, दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति, मूलस्स असम्पटिच्छितत्ता’’तिआदि. यदि एवं सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति. इदं दुवुत्तन्ति चे? न, मूलस्स सम्पटिच्छितट्ठानं सन्धाय इमस्स वुत्तत्ता पत्तचतुक्के दुतियततियपत्ता विय, तेनेव वुत्तं सयंकारिवारे ‘‘न कप्पती’’ति एत्तकमेव वत्तब्ब’न्ति. ततो परं मूलं सम्पटिच्छति नाम.
महाविसयसिक्खत्ता, राजसिक्खापदं इदं;
रञ्ञो विय दुविञ्ञेय्यं, चित्ताधिप्पायतोपि वा.
राजसिक्खापदवण्णना निट्ठिता.
निट्ठितो चीवरवग्गो पठमो.
२. कोसियवग्गो
१. कोसियसिक्खापदवण्णना
५४२. कोसियकारकोति ¶ एत्थ कोसं करोन्तीति ‘‘कोसकारा’’ति लद्धवोहारानं पाणकानं कोसतो निब्बत्तं कोसियं नाम. अत्तना कतं चे? निस्सज्जनकाले ‘‘सयं कतं निस्सग्गिय’’न्ति वत्तब्बं. उभोहि ¶ चे कतं, यथापाठमेव वत्तब्बं. अत्तना च परेहि च विप्पकतं अत्तना परियोसापेतीतिआदिचतुक्कम्पि सम्भवन्तं न दस्सितं. विनयधम्मता हेसा, यदिदं एकस्मिं तिके वा चतुक्के वा दस्सिते इतरं सम्भवन्तम्पि न वुच्चतीति.
कोसियसिक्खापदवण्णना निट्ठिता.
२. सुद्धकाळकसिक्खापदवण्णना
५४७. सुद्धकाळकानन्ति एत्थ यथा पठमे ‘‘एकेनपि कोसियंसुना’’ति वुत्तं, तथा इध ‘‘एकेनपि अञ्ञेन अमिस्सेत्वा’’ति वचनाभावतो अञ्ञेहि मिस्सभावे सतिपि अपञ्ञायमानरूपकं ‘‘सुद्धकाळक’’मिच्चेव वुच्चतीति वेदितब्बं.
सुद्धकाळकसिक्खापदवण्णना निट्ठिता.
३. द्वेभागसिक्खापदवण्णना
५५२. ‘‘धारयित्वा द्वे तुला आदातब्बा’’ति वचनतो यथा तुलाधारणाय काळका अधिका न होन्ति, तथा काळकानं द्वे भावा गहेतब्बा उक्कट्ठपरिच्छेदेन. कथं पञ्ञायतीति? सुद्धकाळकपटिसेधननिदानेन. ततियं ओदातानं चतुत्थं गोचरियानन्ति हेट्ठिमपरिच्छेदो. मातिकाट्ठकथायं पन ‘‘एकस्सपि काळकलोमस्स अतिरेकभावे निस्सग्गिय’’न्ति (कङ्खा. अट्ठ. द्वेभागसिक्खापदवण्णना) वुत्तं, तं तुलाधारणाय किञ्चापि न समेति, अचित्तकत्ता पन सिक्खापदस्स पुब्बे तुलाय धारयित्वा ठपितेसु एकम्पि लोमं तत्थ ¶ पतेय्य निस्सग्गियन्ति अधिप्पायोति नो तक्को. अञ्ञथा द्वे तुला नादातब्बा, ऊनकतरा आदातब्बा सियुं. न हि लोमं गणेत्वा तुलाधारणा करीयति. अथ गणेत्वाव कातब्बं. किं तुलाधारणाय पयोजनन्ति केचि. ‘‘गोचरियओदातेसु एकमेव दिगुणं कत्वा गहेतुं वट्टती’’ति वदन्ति, अट्ठकथायं अविचारितत्ता वीमंसितब्बं.
द्वेभागसिक्खापदवण्णना निट्ठिता.
४. छब्बस्ससिक्खापदवण्णना
५६२. नवं ¶ नाम करणं उपादायाति इदं आदिकरणतो पट्ठाय वस्सगणनं दीपेति. करित्वा वाति वचनं निट्ठानदिवसतो पट्ठायाति दीपेति. धारेतब्बन्ति वचनं पन परिभोगतो पट्ठायाति दीपेति, यस्मा लद्धसम्मुतिकस्स गतगतट्ठाने छन्नं छन्नं वस्सानं ओरतोव कतानि बहूनिपि होन्ति, तस्मा अञ्ञं नवन्ति किं कततो अञ्ञं, उदाहु धारिततो अञ्ञन्ति? किञ्चेत्थ यदि कततो अञ्ञं, तेसु अञ्ञतरं दुक्कतं वा परिभोगजिण्णं वा पुन कातुं वट्टति, तञ्च खो विनापि पुराणसन्थतस्स सुगतविदत्थिं अप्पटिसिद्धपरियापन्नत्ता. कततो हि अञ्ञं पटिसिद्धं, इदञ्च पुब्बकतन्ति ततो अनन्तरसिक्खापदविरोधो होति. अथ धारिततो अञ्ञं नाम, सम्मुति निरत्थिका आपज्जति, पठमकतं चे अपरिभुत्तं, सतियापि सम्मुतिया अञ्ञं नवं न वट्टतीति अधिप्पायो? तत्रिदं सन्निट्ठाननिदस्सनं – निट्ठानदिवसतो पट्ठाय छन्नं छन्नं वस्सानं परिच्छेदो वेदितब्बो. तत्थ च सत्तमे वस्से सम्पत्ते छब्बस्सानि परिपुण्णानि होन्ति. तञ्च खो मासपरिच्छेदवसेन, न वस्सपरिच्छेदवसेन. सत्तमे परिपुण्णञ्च ऊनकञ्च वस्सं नाम, तस्मा विप्पकतस्सेव सचे छब्बस्सानि पूरेन्ति, पुन निट्ठानदिवसतो पट्ठाय छब्बस्सानि लभन्ति. तञ्च खो परिभुत्तं वा होतु अपरिभुत्तं वा, धारितमेव नाम. यस्मा ‘‘नवं नाम करणं उपादाय वुच्चती’’ति वुत्तं, तस्मा छन्नं वस्सानं परतो तमेव पुब्बकतं दुक्कतभावेन, परिभोगजिण्णताय वा विजटेत्वा पुन करोति, निट्ठानदिवसतो पट्ठाय छब्बस्सपरमता धारेतब्बं, अतिरेकं वा. अन्तो चे करोति, तदेव अञ्ञं नवं नाम होति करणं उपादाय, तस्मा निस्सग्गियं. अञ्ञथा ‘‘नवं नाम करणं उपादाया’’ति इमिना न कोचि विसेसो अत्थि. एवं सन्ते किं होति? अट्ठुप्पत्तीति. ‘‘याचनबहुला विञ्ञत्तिबहुला विहरन्ती’’ति हि तत्थ वुत्तं, तञ्च अञ्ञस्स करणं दीपेति. यदि एवं तं निब्बिसेसमेव आपज्जतीति? नापज्जति. अयं पनस्स विसेसो, यस्मा ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, अनापत्ती’’ति वुत्तत्थो विसेसोति. किं वुत्तं होति ¶ ? ‘‘नवं नाम करणं उपादाय वुच्चती’’ति वुत्ते अतिरेकचीवरस्स उप्पत्ति विय पटिलाभेनस्स उप्पत्ति नवता आपज्जति. ततो पटिलद्धदिवसतो पट्ठाय ¶ छब्बस्सपरमता धारेतब्बं. ओरेन चे छन्नं वस्सानं…पे… कारापेय्य, निस्सग्गियन्ति आपज्जति, तस्मा नवं नाम करणमेव उपादाय वुच्चति, न पटिलाभं. ओरेन छन्नं वस्सानं अत्तनो अनुप्पन्नत्ता ‘‘नव’’न्ति सङ्ख्यं गतं, अप्पटिलद्धं चे कारापेय्य, यथा लाभो, तथा करेय्य वा कारापेय्य वाति च न होति. कस्मा? यस्मा अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, अनापत्तीति विसेसोति.
छब्बस्ससिक्खापदवण्णना निट्ठिता.
५. निसीदनसन्थतसिक्खापदवण्णना
५६५. नास्सुध कोचीति एत्थ अस्सुध-इति अवधारणत्थे निपातो. तत्थ किञ्चापि ‘‘एवं भन्तेति खो ते भिक्खू’’ति बहुवचनं वुत्तं, तथापि ते भिक्खू भगवतो पटिस्सुणित्वा इध तेसु भिक्खूसु कोचि भगवन्तं नास्सुध उपसङ्कमति अञ्ञत्र एकेनाति अत्थो गहेतब्बो. तं सुग्गाहं एकाहं भन्ते भगवन्तं वरन्तिआदीसु (महाव. ३३७) विय, अनुजानामि…पे… यथासुखं मं दस्सनाय उपसङ्कमन्तूति दस्सनत्थाय उपसङ्कमन्तु.
५६६-७. ‘‘मयं आयस्मन्तं उपसेन’’न्ति तस्स गणपामोक्खत्ता वुत्तं. आरञ्ञिकपिण्डपातिकपंसुकूलिकवसेन सब्बानि वुत्तानि. तेनेवाह अट्ठकथायं ‘‘सन्थते चतुत्थचीवरसञ्ञिताया’’ति. किं सब्बेपि ते चीवरं न बुज्झन्तीति चे? यथा होतु. कतमं चीवरं नामाति? छन्नं अञ्ञतरं विकप्पनुपगं पच्छिमन्ति. किञ्च वायिमं अवायिमन्ति? वायिममेवाति. कतरसुत्तेनाति? अद्धा सो सुत्तमेव न पस्सति, सिवेय्यकं दुस्सयुगं, इद्धिमयिकञ्च देवदत्तियञ्च अचीवरं करोति. यदि एवं अवायिमम्पीति वदामीति. एवं सन्ते सिद्धा सन्थते चीवरसञ्ञिता कम्बलसीसेन उण्णामयसामञ्ञतो. किं पन ते सन्थतं अधिट्ठहिंसूति? दुट्ठु अधिट्ठहिंसु अचीवरत्ता, न अधिट्ठानुपगत्ता च सन्थतस्स. अथ नाधिट्ठहिंसु, पुब्बेव तत्थ अचीवरसञ्ञिनो एतेति कत्वा तत्थ चीवरसञ्ञिताय तदुभयं न युज्जतीति. किं पनेतं अधिट्ठानुपगं नत्थीति? तत्थेवागतं ¶ , अपिचेतं अविकप्पनुपगं चे, चीवरं न होति, अञ्ञथा ‘‘चीवरं नाम छन्नं चीवरानं अञ्ञतर’’न्ति एत्तावता सिद्धं ‘‘विकप्पनुपगं पच्छिम’’न्ति न वत्तब्बं. अथ न विकप्पनुपगम्पि चीवरमेव सिद्धं, अनधिट्ठानुपगं ¶ , अविकप्पनुपगञ्च एकज्झं ‘‘चीवर’’न्ति सङ्ख्यं गच्छति. तेनेवाह ‘‘तेचीवरिकस्स चतुत्थचीवरं वत्तमानं अंसकासावमेव वट्टती’’ति.
अपिच सन्थते चीवरसञ्ञिता न केवलं तेसंयेव, अञ्ञेसम्पि अनुबन्धति एव ‘‘पुराणसन्थतं नाम सकिं निवत्थम्पि सकिं पारुतम्पी’’ति वचनतो. अट्ठकथाचरियो पनस्स अचीवरतं सन्धायभासितत्थदीपनेन दीपेति. निवत्थपारुतन्ति एतेसं निसिन्नञ्चेव निपन्नञ्चाति अत्थो. अपिच एवं सन्तेपि सन्थते चीवरसञ्ञिता अनुबन्धति एव. खन्धके (महाव. ३५८) हि ‘‘निसीदनं अधिट्ठातुं न विकप्पेतु’’न्ति च, परिवारे (परि. ३२९) ‘‘नव चीवरानि अधिट्ठातब्बानी’’ति च निसीदनसिक्खापदे ‘‘दसा विदत्थी’’ति च इध ‘‘निसीदनं नाम सदसं वुच्चती’’ति च वुत्तं, अट्ठकथायञ्चस्स ‘‘सन्थतसदिसं सन्थरित्वा एकस्मिं अन्ते सुगतविदत्थिया विदत्थिमत्तपदेसे द्वीसु ठानेसु फालेत्वा तिस्सो दसा करीयन्ति, ताहि दसाहि सदसं नाम वुच्चती’’ति च ‘‘निसीदनं वुत्तनयेन अधिट्ठातब्बमेव, तञ्च खो पमाणयुत्तं एकमेव, द्वे न वट्टन्ती’’ति च वुत्तं, तस्मा निसीदनं नाम नवन्नं चीवरानं अञ्ञतरं चीवरं अधिट्ठातब्बं, तञ्च सन्थतसदिसं एळकलोममयसन्थतविसेसन्ति सिद्धं, तथा निसीदनमेव निसीदनसन्थतञ्च सिद्धं. पोराणगण्ठिपदे च ‘‘एकमेवा’’ति वुत्तं. तस्मिं सिद्धे सिद्धा सन्थते चीवरसञ्ञिताति अत्थो. कस्मा? सन्थतसामञ्ञतो.
एत्थाह – कथं अदसमेव सन्थतं चीवरसङ्ख्यं न गच्छति. अनेकम्पि अनधिट्ठितम्पि महन्तम्पि वट्टति, यतो सदसमेव सन्थतं चीवरसङ्ख्यं गच्छति, ततो अधिट्ठानञ्च उपगच्छतीति. असन्थतपरियापन्नत्ता ओरेन च छन्नं वस्सानं विनापि सम्मुतिं, तञ्च पोराणं विस्सज्जेत्वा एव, न अविस्सज्जेत्वा ‘‘तञ्च खो पमाणयुत्तं एकमेव, द्वे न वट्टन्ती’’ति (पारा. अट्ठ. २.४६९) वचनतोति. अथापि सिया सन्थतं सयनत्थमेव करीयति, निसीदनं असन्थतमेवाति. तञ्च न नियमतो ‘‘पुराणसन्थतं नाम सकिं निवत्थं सकिं पारुतम्पी’’ति वुत्तत्ताति. एत्थ वुच्चति, न एत्थ कारणं परियेसितब्बं विनयपञ्ञत्तिया अनञ्ञविसयत्ता.
सन्थतस्स ¶ पन अचीवरभावे अयं युत्ति – आदितो ‘‘तीणि सन्थतानि पन विनयकम्मं कत्वा पटिलभित्वा परिभुञ्जितुं न वट्टन्ती’’ति अट्ठकथावचनतो तानि अकप्पियानीति सिद्धं, भगवता च खोमादीनि छ अनुञ्ञातानीति कोसेय्यं कप्पियन्ति सिद्धं. एवं सन्ते सुद्धकोसेय्यम्पि चीवरं कप्पियं जातं, पगेव कोसियमिस्सकसन्थतचीवरन्ति ¶ आपज्जति. तथा कम्बलञ्च अनुञ्ञातं, तञ्च सुद्धिकम्पि होति जातिकाळकभावेन, पगेव ओदातगोचरियमिस्सकसन्थतचीवरन्ति आपज्जति. ततो च अञ्ञमञ्ञविरोधो, तस्मा न सन्थतं चीवरं नाम होति, निसीदनं पन होति तस्स पमाणसण्ठानपरिच्छेदसम्भवतो. एत्थाहु केचि आचरिया ‘‘दुविधं निसीदनं सन्थतं, असन्थतञ्च. तत्थ सन्थतं सन्थतमेव. असन्थतं खोमादिछब्बिधं, तदनुलोमं वा होति, अयमेतेसं विसेसो’’ति.
एत्थाह – कस्मा पनेत्थ ‘‘सन्थतं पन भिक्खुना’’ति सिक्खापदं अपञ्ञापेत्वा ‘‘निसीदनसन्थत’’न्ति पञ्ञत्तन्ति? चीवरसञ्ञिताय सन्थतानं उज्झितत्ता तेसं अचीवरभावदस्सनत्थं तथा पञ्ञत्तन्ति वुत्तं होति, तस्मा ते भिक्खू धुतङ्गभेदभया तानि उज्झित्वा तेरसापि धुतङ्गानि समादियिंसु, सीसदस्सनवसेन तीणेव वुत्तानि, भगवा च तेसं सन्थतं अनुजानि, ततो नेसं एवं होति ‘‘निसीदनचीवरसण्ठानम्पेतं निसीदनसन्थतं नो अनुञ्ञातं, चतुत्थचीवरभावेन पगेव कतसन्थतं वा’’ति. ततो सन्थते नेसं चीवरसञ्ञिता न भविस्सतीति तदत्थं भगवता निसीदनसन्थतन्ति पञ्ञत्तन्ति अधिप्पायो. ‘‘पच्छिमानि द्वे वट्टन्ती’’ति कथं पञ्ञायतीति चे? ‘‘अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जती’’ति वचनतोति.
निसीदनसन्थतसिक्खापदवण्णना निट्ठिता.
६. एळकलोमसिक्खापदवण्णना
५७२-३. अद्धानमग्गप्पटिपन्नस्साति इमिना पकतिया दीघमग्गप्पटिपन्नस्स उप्पन्नानिपि तियोजनपरममेव हरितब्बानि, पगेव अप्पटिपन्नस्साति दस्सेति. अद्धानमग्गप्पटिपन्नस्स निस्सग्गियन्ति वा सम्बन्धो. तेनेव वासाधिप्पायस्स पटिप्पस्सद्धगमनुस्साहत्ता ‘‘अप्पटिपन्नो’’ति सङ्ख्यं गतस्स ¶ अनापत्तीति सिद्धा. इमस्मिं अत्थविकप्पे हि भिक्खुनो पनेव एळकलोमानि उप्पज्जेय्युं…पे… असन्तेपि हारके अद्धानं मग्गप्पटिपन्नस्स निस्सग्गियं पाचित्तियन्ति योजना वेदितब्बा. आकङ्खमानेन भिक्खुना पटिग्गहेतब्बानीति अत्तनो सन्तकानंयेव तियोजनातिक्कमे आपत्तिं दस्सेति. तेन अनाकङ्खमानेन परसन्तकानि पटिग्गहितानि अतिरेकतियोजनं हरन्तस्स अनापत्ति सिद्धा. अयमत्थो ‘‘भिक्खुनो उप्पज्जेय्यु’’न्ति इमिना, ‘‘अच्छिन्नं पटिलभित्वा’’ति इमिना च दीपितोव होतीति. पोराणगण्ठिपदे ¶ च ‘‘अञ्ञं भिक्खुं हरापेन्तो गच्छति चे, द्विन्नं अनापत्तीति वुत्तं, तस्मा द्वे भिक्खू तियोजनपरमं पत्वा अञ्ञमञ्ञस्स भण्डं परिवत्तेत्वा चे हरन्ति, अनापत्तीति सिद्धं, तेनेव अनापत्तिवारे ‘‘अञ्ञं हरापेती’’ति वुत्तं. किं हरापेति? जानन्तं अजानन्तं. किञ्चेत्थ यदि जानन्तं, ‘‘अञ्ञो हरिस्सतीति ठपेति, तेन हरितेपि आपत्तियेवा’’ति एकंसतो न वत्तब्बं. जानन्तोपि हि एकच्चो हरतीति. ततो अट्ठकथाय विरुज्झति. अथ अजानन्तं, ‘‘अञ्ञस्स याने वा भण्डे वा अजानन्तस्स पक्खिपित्वा तियोजनं अतिक्कामेति, निस्सग्गियानी’’ति पाळिया विरुज्झति, अथ उभोपि एकतो एकं भण्डं हरापेन्ति, तम्पि निस्सग्गियं सिया. अनिस्सग्गियन्ति युत्तिया विरुज्झति ‘‘तियोजनपरमं सहत्था हरितब्बानि असन्ते हारके’’ति अविसेसेन च पाळि वुत्ता. हारकोपि सचेतनो अचेतनोति दुविधो. सचेतनोपि एळकलोमभावं वा ‘‘अहमिदं हरामी’’ति वा ‘‘मं एस इदं हरापेती’’ति वा जाननाजाननवसेन दुविधो होति. तत्थ अचेतनो नाम हारको नदीसोतो वा नावा वा अस्सामिकयानं वा होति. सचेतनो पाकटोव. तत्थ ‘‘मं एस इदं हरापेती’’ति एत्तकं जानन्तं मनुस्सं वा तिरच्छानगतं वा अञ्ञं हरापेति, अनापत्तीति अनुगण्ठिपदनयो. अयं पाळिया, अट्ठकथाय च एकरसो विनिच्छयो, ‘‘असन्ते हारके’’ति किञ्चापि इदं अविसेसतो वुत्तं, ‘‘अञ्ञस्स याने वा भण्डे वा अजानन्तस्सा’’ति वचनतो पन सचेतनोव हारको तत्थ अधिप्पेतोति पञ्ञायति, सो च एळकलोमभावञ्च ‘‘इदं हरामी’’ति च जानन्तो नाधिप्पेतो. तेन वुत्तं ‘‘अञ्ञो हरिस्सतीति ठपेति, तेन हरितेपि आपत्तियेवा’’तिआदि. तत्थ हेतुकत्तुनो अभावतोव. पाळियञ्हि ‘‘अञ्ञं हरापेती’’ति हेतुकत्तुवसेन वुत्ता ¶ . इतरे द्वे जानन्ता इध सम्भवन्ति. ‘‘अजानन्तस्स पक्खिपित्वा’’ति पाळियं ‘‘एस हरापेती’’ति वा ‘‘इदं ठानं अतिक्कमापेती’’ति वा जानन्तस्स याने वा भण्डे वा पक्खिपित्वा तियोजनं अतिक्कमापेति, न निस्सग्गिया होन्तीति दीपेति.
‘‘हरापेती’’ति इदं हेतुकत्तुवचनतं साधेति, तस्मा अट्ठकथायं ‘‘सामिकस्स अजानन्तस्सेवा’’ति इदं ‘‘मं एस हरापेती’’ति एवं अजानन्तं सन्धाय वुत्तं. ‘‘सारेति चोदेति अनुबन्धापेती’’ति इदं ‘‘मं एस इदं ठानं अतिक्कमापेती’’ति एवं जानन्तं सन्धाय वुत्तं. अजानन्तोपि सारणादीहि ठितट्ठानं नातिक्कमति, न वा अनुबन्धति. अथ सारणादीहि अनतिक्कमित्वा अत्तनो रुचिया अतिक्कमति आपत्ति एव भिक्खुनो हेतुकत्तुभावासम्भवतो.
इदानि यथाठितट्ठानतो पट्ठाय वक्खाम, ‘‘असन्तेपि हारके’’ति हारकालाभपच्चयापि सयं ¶ हरणतो निस्सग्गियमेव, पगेव सति हारकेति अयमेको अत्थो. अवधारणत्थं अपि-सद्दं गहेत्वा असन्ते एव हारके निस्सग्गियं, सति पन हारके न तेन हरापेन्तस्स निस्सग्गियन्ति अयं दुतियो अत्थो. ‘‘सङ्घतो वा…पे… अत्तनो वा धनेना’’ति इमिना किञ्चापि अचित्तकमिदं सिक्खापदं, सङ्घादितो पन अत्तना आकङ्खमानेन पटिग्गहितस्सेव एळकलोमस्स तियोजनातिक्कमे आपत्ति, न अजानतो अप्पटिग्गहितस्स चीवरादीसु कुतोचि लग्गस्स अतिक्कमनेति दीपेति. अनुगण्ठिपदे पन ‘‘कम्बलस्स उपरि निपज्जित्वा गच्छन्तस्स सचे एकम्पि लोमं चीवरे लग्गं होति, आपत्ति एव कम्बलतो विजटितत्ता’’ति वुत्तं, तं कम्बलस्स पटिग्गहितत्ता अत्तनो इच्छाय पटिग्गहितमेव होतीति युत्तं. यस्मा ‘‘अनापत्ति कतभण्डे’’ति वुत्तं, तस्मा तं अनेकम्पि कतभण्डट्ठानियमेव होति. तञ्हि अनेन पटिग्गहितं, न लोमं. अथ लोमम्पि अग्गहितमेव होति, कतभण्डं दुप्परिहारियलोमविनिब्भोगकतभण्डो नियमो. एवं सन्ते अकतभण्डे तिकपाचित्तियं, कतभण्डे तिकदुक्कटञ्च नयतो दस्सेतब्बं भवेय्य, अञ्ञथा तिकस्स दस्सितत्ता. सउस्साहत्ताति अप्पटिप्पस्सद्धगमनत्ता. अचित्तकत्ता चाति भिक्खुनो उस्साहानुरूपं लोमानं तियोजनातिक्कमनतो विनापि पयोगचित्तेन हरणचित्तेन आपज्जति एवाति अधिप्पायो. सा अनापत्ति पाळिया न समेतीति ¶ अन्तो पन पयोगेन तियोजनपरमं अतिक्कमितत्ता अनापत्ति. ‘‘तियोजनं हरती’’ति इमिना तियोजनं पदसा नेतुकामोपि अन्तोतियोजने पदे पदे दुक्कटं नापज्जतीति दस्सेति, तं युत्तं ‘‘तियोजनं वासाधिप्पायो गन्त्वा ततो परं हरती’ति वचनस्सत्थिताया’’ति वुत्तं. पुनपि वुत्तं ‘‘अञ्ञं हरापेतीति ‘इदं हरिस्सामी’ति सउस्साहमेव अञ्ञं हरापेतीति अत्थो. इतरथा गच्छन्तस्स सीसे ठपेसि, तस्मिं अजानन्तेपि अनापत्ति सिया’’ति. सचे पन ‘‘अगच्छन्ते याने वा’’तिआदिना नयेन वुत्तत्ता हरणादीहि जनितउस्साहानं हत्थिआदीनं ‘इदं करिस्सामा’ति वा ‘हरिस्सामा’ति वा आभोगे जनिते एव अनापत्ति, न अजनितेति उपतिस्सत्थेरो आहा’’ति च वुत्तं. परिवत्तेत्वा ठपितेति द्विन्नम्पि बहि निक्खिपितत्ताति उपतिस्सत्थेरो. बहिसीमाय ठपितं भण्डिकं अन्तो अन्तोसीमायं ठपितं बहि करोतो अनापत्तीति केचि, न सुन्दरं विय.
५७५. पटिलभित्वा हरतीति पठमतियोजनतो परं हरति, न दुतियादितोति अत्थो. कतभण्डे उप्पन्नोकासाभावा अनापत्ति.
एळकलोमसिक्खापदवण्णना निट्ठिता.
७. एळकलोमधोवापनसिक्खापदवण्णना
५८१. किञ्चापि ¶ पुराणचीवरधोवनसिक्खापदे चीवरं ठपेत्वा ‘‘अञ्ञं परिक्खारं धोवापेती’’ति (पारा. ५०७) अनापत्तिवारे वुत्तं. इमस्स पन सिक्खापदस्स उप्पन्नकालतो पट्ठाय एळकलोमधोवापनादिना आपत्तीति एके. सा वा अनापत्ति मूलापत्तितो एव, न इमम्हाति एके. एळकलोमानं अपरिक्खारत्ता भट्ठं अग्गहणमेवाति एके. इमस्स अन्तिमनयस्स अत्थप्पकासनत्थं इदं पञ्हाकम्मं – ‘‘धोवापेती’’ति इदं रजापनविजटापनग्गहणेन निप्पदेसवाचिपदं, उदाहु अग्गहणेन सप्पदेसवाचिपदं. किञ्चेत्थ यदि निप्पदेसवाचिपदं, सब्बत्थ इदमेव वत्तब्बं, न इतरानि. अथ सप्पदेसवाचिपदं, ‘‘अवुत्ता धोवति, अपरिभुत्तं धोवापेती’’ति एत्थ विरोधो. ‘‘अवुत्ता रजति विजटेति, निस्सग्गिय’’न्ति अनिट्ठप्पसङ्गतोति? देसनाविलासमत्तं ¶ भगवतो वचनं, कत्थचि तिकपदवचनं, कत्थचि एकपदवचनं, निप्पदेसपदमेव ते वदन्तीति. सचे ‘‘कतभण्डं धोवापेती’’ति एत्थ पटिविरोधो, ‘‘कतभण्डं विजटापेति, अनापत्ती’’ति अनिट्ठप्पसङ्गतो अनापत्ति एवाति चे? न, अकतभण्डस्स सुद्धलोमस्स विजटापनं इतो वा दातब्बं. उदकादिधोवनवसेन पिण्डेत्वा ठितानं विजटापनं लब्भतीति चे? पुराणसन्थतस्स विजटापने अनापत्तिया भवितब्बं, न च तं युत्तं ‘‘अपरिभुत्तं धोवापेती’’ति वचनतो. तेन परिभुत्तं धोवापेति रजापेति विजटापेति, निस्सग्गियमेवाति सिद्धं होति, तञ्च परिभुत्तं नाम कतभण्डमेव होति. न हि सक्का एळकलोमानि परिभुञ्जितुं, अञ्ञथा ‘‘परिभुत्तं धोवापेती’’ति वचनं निरत्थकं होति. न हि एत्थ ‘‘पुराणानि एळकलोमानि धोवापेय्य वा’’ति वचनं अत्थि पुराणचीवरसिक्खापदे विय. तत्थ आदिन्नकप्पवसेन, इध तं लिखितं. लेखदोसोति चे? न, विसेसहेतुनो अभावा, पुराणचीवरसिक्खापदे अपरिभुत्तं कतभण्डं नाम, ‘‘कम्बलकोजवसन्थतादि’’न्ति वचनतो च. किञ्चापि इमिना सद्देन अयमत्थो सिद्धो, ‘‘धोवापेती’’ति इदं पन सिया निप्पदेसं. सिया सप्पदेसं. तञ्हि ‘‘अवुत्ता धोवती’’तिआदीसु निप्पदेसं. ‘‘कतभण्डं धोवापेती’’ति एत्थ सप्पदेसं. ‘‘अकतभण्डं धोवापेति रजापेति, अनापत्ती’’ति ‘‘विजटापेति, अनापत्ती’’ति वचनप्पमाणतो अनापत्ति एवाति चे? न, वचनप्पमाणतो एव आपत्तीति आपज्जनतो. ‘‘अपरिभुत्तं धोवापेती’’ति वचनमेव हि तं अपरिभुत्तं सन्थतं विजटापेन्तस्स अनापत्तीति दीपेति चे? सिद्धं परिभुत्तं विजटापेन्तस्स आपत्ति एवाति.
एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.
८. रूपियसिक्खापदवण्णना
५८३-४. सब्बम्पीति ¶ तिविधम्पि. ‘‘मुत्ता मणि वेळुरियो सङ्खो’तिआदि पन किञ्चापि राजसिक्खापदे ‘न वट्टती’ति पसङ्गतो वुत्तं, सरूपतो पन आपत्तिदस्सनवसेन सकट्ठानेपि वत्तुमारद्ध’’न्ति वुत्तं. कथमेतं? मुत्तादीनं सकट्ठानं जातं, न हि तानि इध पाळियं दिस्सन्तीति इमस्स अट्ठकथायं वुत्तानि, राजसिक्खापदस्सपि अट्ठकथायं वुत्तानीति. न केवलं ¶ हिरञ्ञसुवण्णमेव, अञ्ञम्पि खेत्तवत्थादिकं ‘‘अकप्पियं न सम्पटिच्छितब्ब’’न्ति सामञ्ञेन, न सरूपतो. पाळियं पन सरूपतो ‘‘चीवरचेतापन्नं नाम हिरञ्ञं वा सुवण्णं वा मुत्ता वा मणि वा’’ति एत्तकमेव वुत्तं, तस्मा राजसिक्खापदमेवस्स सकट्ठानं. मुत्तामणिग्गहणेन चेत्थ तज्जातियग्गहणं सिद्धमेवाति नागतो इमस्स पठममेव पञ्ञत्तत्ता. यदि एवं इध अनागतत्ता कतरं नेसं सकट्ठानन्ति? इदमेव अत्थतो, नो सरूपतो.
कथं? एतानि हि रतनसिक्खापदे निस्सग्गियवत्थूनि, दुक्कटवत्थूनि च एकतो ‘‘रतन’’न्ति आगतानि, ‘‘रतनसम्मत’’न्ति कप्पियवत्थु आगतं. तेसु च दससु रतनेसु रजतजातरूपद्वयं इध निस्सग्गियवत्थु, अवसेसं दुक्कटवत्थूति सिद्धं. इध च सिद्धत्ता एव रतनसिक्खापदस्स अनापत्तिवारे ‘‘रतनसम्मतं विस्सासं गण्हाति, तावकालिकं गण्हाति, पंसुकूलसञ्ञिस्सा’’ति वुत्तं, न रतनं वुत्तं. सत्तविधधञ्ञदासिदासखेत्तादि पन ब्रह्मजालादिसुत्तवसेन (दी. नि. १.१ आदयो) अकप्पियन्ति सिद्धं, तस्मा इध दुक्कटवत्थूति सिद्धं, तेनेव अनुयोगवत्ते ‘‘धम्मं जानाति, धम्मानुलोमं, विनयं, विनयानुलोमं जानाती’’ति (परि. ४४२) वुत्तं. तथा आमकमंसम्पि दुक्कटवत्थुं आपज्जतीति? न, इध विनये अनुञ्ञातत्ता ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंस’’न्तिआदिना (महाव. २६४), तस्मा न आमकमंसं सुत्ते आगतम्पि दुक्कटवत्थु होति, तथापि अत्तनो परिभोगत्थाय पटिग्गहणे दुक्कटमेवाति नो तक्कोति आचरियो. ‘‘इध निक्खिपाही’ति वुत्ते उपनिक्खित्तसादियनमेव होती’’ति वदन्ति. ‘‘अकप्पियविचारणा एव न वट्टतीति चे? कप्पियञ्च अकप्पियञ्च निस्साय ठितन्ति एत्थ तं सयं अपरिभोगारहं हुत्वा तदग्घनकं कप्पियभण्डं परिभोगारहं हुत्वा ठितन्ति अत्थो’’ति लिखितं, ‘‘पंसुकूलभावेन ठितत्ता, गुत्तट्ठानाचिक्खनस्स कप्पियत्ता च कप्पियं निस्साय ठितं. ‘इदं गण्हा’तिआदिना वदन्तस्स अकप्पियत्ता अकप्पियं निस्साय ठित’’न्ति च. एवम्पि कप्पियञ्च अकप्पियञ्चाति ‘‘इमस्मिं ओकासे ठपितं, किं न पस्ससीति छेकतरे इमेव कहापणे’’तिआदिवचनस्स कप्पियत्ता कप्पियं निस्साय ठितं. ‘‘इदं गण्हा’’ति वुत्ते दुब्बिचारितत्ता अत्तनो अकप्पियत्ता ततो आगतं ¶ अकप्पियं निस्साय ठितमेव होति. ‘‘इदं गण्हा’ति वुत्ते तेन गहिते ‘उग्गण्हापेय्य ¶ वा’ति वुत्तविधिं न पापुणाति, केवलं दुब्बिचारितत्ता तस्सेव तं अकप्पियं होति, मूलपटिग्गहणस्स सुद्धत्ता परतो पत्तचतुक्के ततियपत्तो वियाति च एवं उपतिस्सत्थेरो वदती’’ति अनुगण्ठिपदे वुत्तं. किं बहुना, विसुद्धागमत्ता कप्पियं. दुब्बिचारणाय सति अकप्पियं निस्साय ठितं होतीति नो तक्कोति आचरियो. ‘‘एवं सङ्घगणादीनम्पि अत्थाय परिच्चत्तेपि तेन समानगतिकत्ता ठपेत्वा आपत्तिविसेस’’न्ति वुत्तं.
न किञ्चि कप्पियभण्डं चेतापितन्ति चेतापितञ्चे, उपायाभावं दस्सेति. ‘‘उपनिक्खेपं ठपेत्वाति सचे सो उपासको ‘अतिबहुं एतं हिरञ्ञं, इदं भन्ते अज्जेव न विनासेतब्ब’न्ति वत्वा सयं उपनिक्खेपदेसे ठपेति, अञ्ञेन वा ठपापेति, एतं उपनिक्खेपं ठपेत्वा ततो लद्धं उदयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति नामा’’ति वुत्तं.
५८५. अयं किर इत्थंलक्खणसम्पन्नो उक्कंसतो. एवं अङ्गसम्पन्नोपि अपरभागे लोभवसेन वा अञ्ञेन वा कारणेन सचे निमित्तं कत्वा पातेति, आपत्ति दुक्कटस्स. सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. सो हि कारणन्तरेन रुक्खमूलिकस्स, अब्भोकासिकस्सपि वट्टति एव, ठाननिसज्जादिवसेन निवासाधिप्पाये सति परिभोगे परिभोगे पच्चवेक्खितब्बं. भेसज्जस्स सतिपच्चयता सब्बकालम्पीति एके. असन्निहितस्स पच्छाभत्तमेव, सन्निहितस्स पुरेभत्तम्पीति नो तक्कोति आचरियो. ‘‘यामकालिकं सत्ताहकालिकं यावजीविकं आहारत्थाय…पे… पटिग्गण्हाति, आपत्ति दुक्कटस्स. अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्सा’’ति (पाचि. २४४) हि वुत्तं. दुक्कटञ्हि विकालभोजनसिक्खापदे आगतं विकाले आपज्जति, नो काले आहारकालत्ता, सन्निधिसिक्खापदे आगतं पन कालेपि सन्निधिजातत्ता, तेनेव तत्थ सत्ताहकालिकयावजीविकद्वयमेव वुत्तन्ति. ‘‘सति पच्चये’’ति वचनतो नायं विसेसो लब्भतीति चे? न, अनिट्ठप्पसङ्गतो, वचनानियमतो च. सन्निधिसिक्खापदे हि ‘‘अनापत्ति यावकालिकं यावकालं निदहित्वा भुञ्जति. यामकालिकं यामे निदहित्वा भुञ्जती’’ति (पाचि. २५६) एत्थ वचनप्पमाणतो यामकालिकं न पुरेभत्ते, न पच्छाभत्ते, न दिवसे, न रत्तियं याममेव निदहित्वा भुञ्जन्तस्स अनापत्तीति ¶ अनिट्ठप्पसङ्गो. तथा तत्थेव ‘‘यामकालिकं यामं निदहित्वा भुञ्जति, सत्ताहकालिकं सत्ताहं निदहित्वा भुञ्जती’’ति एत्तकमेव वुत्तं, न वुत्तं ‘‘सति पच्चये’’ति, तस्मा सतिपच्चय-वचनं कत्थचि होति, कत्थचि न होतीति वचनानियमतो आपत्तियापि अनियमो सिया. एवं सन्तेपि यथावुत्तदुक्कटं आपज्जति ¶ एव. न अनाहारप्पयोजनत्ता यामकालिकादीनन्ति चे? न, सप्पिआदिमिस्सभोजनस्स पणीतभोजनभावप्पत्तितो. अपिच सब्बकालिकेसु यावकालिकं ओळारिकं, तं आहारत्थाय पटिग्गण्हन्तस्स काले अनापत्ति, पगेव अनोळारिकं यामकालिकादिं, आहारत्थाय एव अनुञ्ञातत्ता. यावकालिके एव अनापत्तीति चे? न, अनाहारत्थाय गण्हन्तस्स आपत्तिसम्भवतो इतरं आहारत्थाय गण्हन्तस्स विय, तस्मा यथावुत्तमेवेत्थ सन्निट्ठानं पाळिं, युत्तिञ्च अनुलोमेतीति.
देसनासुद्धीति एत्थ देसना नाम विनयकम्मं, तेन वुट्ठानम्पि देसना एव नाम होतीति. ‘‘पटिग्गण्हाती’’ति अवत्वा ‘‘पटिसेवती’’ति वुत्तत्ता पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ति. खीणासवा कतकिच्चत्ता विभत्तदायादा विय होन्ति, तेन तेसं सामिपरिभोगा होन्ति. अञ्ञथा यावकालिकभावं अनतिक्कन्तत्ता विरुज्झति. इणपरिभोगो न वट्टति, भेसज्जे आपत्तितो, इतरस्मिं अयुत्तपरिभोगतो, इणं विय अननुञ्ञातभुत्तत्ता च. ‘‘आदितो पट्ठाय हि अलज्जी नाम नत्थि, तस्मा न कोचि सङ्कितब्बो’’ति लिखितं. भारभूता सद्धिविहारिकादयो. यथादानमेव गहितत्ताति एत्थ ‘‘अत्तनो हत्थेन चे देति, न वट्टती’’ति वुत्तं, ‘‘अतिरेकभागं गहेत्वा पुनदिवसे अत्तनो अत्थाय उद्धटभागं तत्थेव दापेति, वट्टती’’ति च. परिवत्तकं देति, धम्मियञ्चे, वट्टति. नो अधम्मियं. ‘‘तं धम्मानुग्गहेन उग्गण्हितुं वट्टती’’ति वुत्तं. केन लेसेनाति चे? ‘‘अलब्भमानाय सामग्गिया अनापत्ति सम्भोगे संवासे’’ति (महाव. १३०) इमिना उपसम्पदक्खन्धकवचनलेसेन.
५८६. अस्सतिया दिन्नन्ति एत्थ ‘‘अस्सतिया दिन्नं नाम अपरिच्चत्तं होति, तस्मा दुस्सन्ते बद्धकहापणादीनि सतिं पटिलभित्वा दायका चे ¶ पुन गण्हन्ति, निस्सग्गियमेव देसेतब्बं. तेन अकप्पियभण्डेन ते चे दायका सप्पिआदीनि किणित्वा सङ्घस्स देन्ति, तस्सपि भिक्खुनो कप्पति दायकानंयेव सन्तकत्ता. भिक्खुना हि ‘वत्थं गण्हामी’ति वत्थसञ्ञाय एव गहितं, न रूपियसञ्ञाय. इदञ्च सिक्खापदं अत्तनो अत्थाय उग्गहणं सन्धाय वुत्तं, न च तेन तं अत्तनो अत्थाय परेसं वा अत्थाय गहितं. अथ ते दायका नो चे आगन्त्वा गण्हन्ति, दायके पुच्छित्वा अत्तनो अत्थाय चे परिच्चत्तं, सङ्घे निस्सज्जित्वा आपत्ति देसेतब्बा. नो चे, आपत्ति एव देसेतब्बा’’ति वुत्तं, तं पुब्बापरविरुद्धं. आपत्तिदेसनाय हि सति रूपियं पटिग्गहितन्ति सिद्धं, तस्मिं सिद्धे ‘‘ततो उप्पन्नं तस्सपि कप्पती’’ति इदं न युज्जतीति. कप्पति एवाति चे? न, वत्थुं अनिस्सज्जित्वा ¶ आपत्ति देसेतब्बाति न युज्जति. अचित्तकत्ता सिक्खापदस्स युज्जतीति चे? न, सब्बत्थ ‘‘रूपियं पटिग्गण्हाती’’ति वचनतो. ‘‘रूपियं पटिग्गण्हाती’’ति हि वुत्तं, अञ्ञथा सब्बत्थ ‘‘रूपिय’’न्ति पदं निरत्थकं होति विनापि तेन तदत्थसिद्धितो. अनेन च वत्थं पटिग्गहितं, दायकेन च वत्थमेव दिन्नं, वत्थगतम्पि रूपियं थेय्यचित्तेन गण्हन्तो पदवारेन कारेतब्बो. अट्ठकथायञ्च ‘‘रूपिये अरूपियसञ्ञीति सुवण्णादीसु खरपत्तादिसञ्ञी’’ति वुत्तं ‘‘रूपियं पटिग्गण्हाती’’ति वचनवसेन.
‘‘अपिच पुञ्ञकामा’’तिआदि पन विधानन्तरदस्सनत्थं वुत्तं, तेनेव हि ‘‘इमस्मिं गेहे इदं लद्धन्ति सल्लक्खेतब्ब’’न्ति वुत्तं. अञ्ञथा सल्लक्खणे विमतिवसेन, विमतिया च सति निस्सग्गियमेव ‘‘रूपिये वेमतिको’’तिआदि वचनतोति. इदं विधानं निरत्थकमेव आपज्जति, न च निरत्थकं. कस्मा? दुस्सन्ते बद्धकहापणादि अस्सतिया दिन्नं वत्थसञ्ञाय पटिग्गहितञ्च, ततो न रूपियं दिन्नञ्च होति पटिग्गहितञ्चाति. एत्थ आपत्तिदेसनाकिच्चं नत्थि, तं पन दायकानमेव पटिदातब्बं. ततो उप्पन्नं कप्पियभण्डञ्च सब्बेसं कप्पतीति इमस्स विधानन्तरदस्सनत्थं ‘‘अपिच पुञ्ञकामा’’तिआदीति नो तक्कोति आचरियो.
रूपियसिक्खापदवण्णना निट्ठिता.
९. रूपियसंवोहारसिक्खापदवण्णना
५८७. ‘‘जातरूपरजतपरिवत्तन’’न्ति ¶ उक्कट्ठपरिच्छेदेन वुत्तं, तथा ‘‘रूपियं नाम सत्थुवण्णो कहापणो’’तिआदि पाळिवचनञ्च. ‘‘अरूपिये रूपियसञ्ञी रूपियं चेतापेती’’तिआदि तिकवचनतो, ‘‘दुक्कटवत्थुना पन निस्सग्गियवत्थुं चेतापेन्तस्स…पे… निस्सग्गियं पाचित्तियं गरुकस्स चेतापितत्ता’’ति अट्ठकथावचनतो च पन अनुक्कट्ठपरिच्छेदोपेत्थ लब्भतीति सिद्धं. सत्थुवण्णो च कहापणो च ततो ये चञ्ञे वोहारं गच्छन्तीति एवमेत्थ समुच्चयो वेदितब्बो. इमस्मिं पन सिक्खापदे ‘‘नानप्पकारकं नाम कतम्पि अकतम्पि कताकतम्पी’’ति एत्थ विभत्तानं तिण्णं रूपियारूपियानञ्च द्विन्नं वसेन पञ्च तिका वुत्ता, अट्ठकथाचरियेहि तदनुलोमतो एको तिको दस्सितोति सब्बे छ होन्ति.
एत्थाह – अञ्ञस्मिं सिक्खापदे एकस्मिं तिकच्छेदे दस्सिते सतिपि सम्भवे इतरे न दस्सीयन्ति ¶ , इधेव कस्मा दस्सितोति? ‘‘नानप्पकारक’’न्ति मातिकायं वुत्तत्ता इधेव नानप्पकारभावदस्सनत्थन्ति. न कयविक्कयसिक्खापदेपि वत्तब्बप्पसङ्गतोति चे? न, इध दस्सितनयत्ता. अथ च रूपियस्स विभङ्गे ‘‘ये वोहारं गच्छन्ती’’ति अन्ते वुत्तत्ता सत्थुवण्णादयो वळञ्जनुपगा एवाति सिद्धं. ततो अवळञ्जनुपगेहि जातरूपरजतेहि वोहारेन न निस्सग्गियन्ति आपज्जति, तस्मा तं आपज्जनत्थन्ति दस्सेन्तेन ‘‘कतेन कतं चेतापेती’’तिआदयो तिका वुत्ताति, एवं सन्ते रूपियविभङ्गे ‘‘ये च वोहारं गच्छन्ती’’ति न वत्तब्बं, तस्मिं पदे अवुत्ते अवळञ्जनुपगापि सङ्गहं गताव होन्तीति कतादीहि तिकत्तयस्स वत्तब्बपयोजनं न भविस्सतीति चे? न, कप्पियभण्डेन कप्पियभण्डपअवत्तनस्सापि रूपियसंवोहारभावप्पसङ्गतो. ‘‘ये वोहारं गच्छन्ती’’ति वचनेनपि कमुक कथल कंसभाजन साटकादिपरिवत्तनस्सपि रूपियसंवोहारभावप्पसङ्गो एवाति चे? न, कतादिवचनेन जातरूपादिअकप्पियवत्थूनञ्ञेव अधिप्पेतभावदीपनतो, तस्मा उभयेनपि यदेतं कताकतादिभेदं पाकतिकरूपियं यञ्च कहापणमासकसङ्खेपं, यञ्च कहापणादिवोहारूपगं, उभयम्पेतं इध च अनन्तरातीतसिक्खापदे च रूपियं नामाति अधिप्पेतत्थसिद्धि होति, न तण्डुलादीनि, तत्थ कतादिवोहारासम्भवतो. एत्तावता कतादितिकत्तयप्पयोजनं वुत्तं.
इदानि ¶ सेसत्तिकानि वुच्चति – एत्थ हि यथावुत्तप्पभेदं निस्सग्गियवत्थु रूपियं नाम, सेसं दुक्कटवत्थुपि कप्पियवत्थुपि न रूपियन्ति अरूपियं नाम होतीति कत्वा ‘‘अरूपिये अरूपियसञ्ञी पञ्चन्नं सहधम्मिकानं अनापत्ती’’ति इदं न एकंसिकं आपज्जति दुक्कटवत्थुम्हि दुक्कटापज्जनतो. इध वचनप्पमाणतो निस्सग्गियवत्थुतो अञ्ञं अन्तमसो मुत्तादिपि अरूपियमेव नाम. तत्थ पञ्चन्नं सहधम्मिकानं अनापत्तीति चे? न, राजसिक्खापदविरोधतो. तत्थ हि ‘‘मुत्ता वा मणि वा’’ति वुत्तं, तस्मा मुत्तादि अकप्पियं दुक्कटवत्थूति च सिद्धं निस्सग्गियवत्थूसु अभावा. एवं सन्ते ‘‘अरूपिये अरूपियसञ्ञी पञ्चन्नं सहधम्मिकानं अनापत्ती’’ति सुद्धकप्पियभण्डं सन्धाय वुत्तं, न सब्बं अरूपियं. ततो अञ्ञत्थ पन ‘‘अरूपिये रूपियसञ्ञी’’तिआदितिकदुक्कटे च अट्ठकथायं दस्सिततिके च सब्बं अरूपियं नामाति वेदितब्बं, तस्मा अरूपियभावदीपनत्थं दुतियो तिको वुत्तो. तदत्थमेव अट्ठकथायं दस्सितो एको तिको. कस्मा न पाळियं सो वुत्तोति चे? तत्थ चेतापितअरूपिये रूपियछड्डनकसम्मुतिकिच्चाभावतो. तस्मिञ्हि तिके वुत्ते कप्पियवत्थुनोपि अरूपियछड्डनकसम्मुति दातब्बाति आपज्जति, तस्स वसेन रूपियछड्डनकसम्मुति एव न वत्तब्बाति? न, रूपियस्सपि सम्मुतिकिच्चाभावप्पसङ्गतो, तस्मा रूपिये रूपियसञ्ञी कप्पियवत्थुं चेतापेति पत्तचतुक्के ततियपत्तं विय, तं सङ्घादीनं निस्सज्जितब्बं, निस्सट्ठं पन ¶ अञ्ञेसं कप्पति ततियपत्तो विय. अथ सम्पटिच्छितरूपियेन चेतापितं होति दुतियपत्तो विय, तं विनापि सम्मुतिया यो कोचि भिक्खु छड्डेति, वट्टति. ततो परं ‘‘सचे तत्थ आगच्छति आरामिको वा’’तिआदिना वुत्तनयेनेव पटिपज्जितब्बं. तत्थ ‘‘रूपिये’’ति वा ‘‘अरूपिये’’ति वा सब्बत्थ भुम्मप्पत्ते अत्तनो सन्तकं, उपयोगप्पत्ते परसन्तकन्ति वेदितब्बं. एत्थाह – उपतिस्सत्थेरो पुरिमसिक्खापदेन रूपियपटिग्गहणं वारितं, इमिना सुद्धागमेन कप्पियकारकस्स हत्थे कप्पियं निस्साय ठितेन संवोहारो वारितोति.
५८९. निस्सग्गियवत्थुना निस्सग्गियवत्थुं…पे… अपरापरपरिवत्तने इमिनाति एत्थ एकस्मिं एव वत्थुस्मिं द्विन्नं सिक्खापदानं वसेन एकतो आपत्ति वुत्ता, तं पन पच्छिमस्स वसेन निस्सज्जितब्बं. एतेन निस्सग्गियं आपन्नम्पि आपज्जतीति एके. परस्स रूपियग्गहणं परिवत्तनन्ति रूपिये अग्गहिते तस्स अभावतो इमिनाव आपत्ति, न पुरिमेन ओमसवादो विय. मुसावादेन ¶ मुसा वदन्तस्सापि हि ओमसवादेनेव आपत्ति. निस्सग्गियवत्थुना दुक्कट…पे… एसेव नयोति एतस्स युत्तिं दस्सेन्तो ‘‘यो हि अय’’न्ति आह.
वड्ढिं पयोजेन्तस्साति एत्थ इदं गहेत्वा सति मासे, सति संवच्छरे ‘‘एत्तकं देही’’ति चे वदति. रूपियसंवोहारो होति. विना कप्पियकारकेन ‘‘एत्तका वुड्ढि होतु, एत्तकं गण्हा’’ति वदतो दुक्कटं कयविक्कयलक्खणाभावतो. ‘‘मूले मूलसामिकान’’न्तिआदि कप्पियकरणूपायदस्सनत्थं वुत्तं, न केवलं निस्सट्ठं अपरिभोगं होति, पुन एवं कते परिभुञ्जितुं वट्टति. तस्सपि परिभोगे मूलस्स कप्पियकरणूपायो चे न होति, कप्पियं आचिक्खितब्बन्ति यथा पाळिया चेत्थ कप्पियकरणूपायो, सो च ततियपत्तेपि, ‘‘यथा च अत्तनो अत्थाय गहिते एवरूपुपायो, तथा सङ्घादिअत्थाय गहितेपि एसो वा’’ति वुत्तं. इमे किर पठमदुतियपत्ते याव गहट्ठेन परिवत्तेति, ताव न कप्पियकरणूपायो, अनेकपुरिसयुगम्पि ‘‘अकप्पिया एवा’’ति अट्ठकथायं वुत्तं. अनुगण्ठिपदे पन ‘‘सङ्घसन्तकं कप्पियभण्डं विक्किणित्वा आगतकहापणानिपि पटिग्गहणं मोचेत्वाव सम्पटिच्छितब्बानि, तस्मा कप्पियकारको चे इमानि तानि कहापणानीति वदति, न वट्टतियेव, पटिक्खिपितब्बं, न विचारेतब्बं, विचारेति चे? सब्बेसं न कप्पति. पटिग्गहणं मोचेत्वा सम्पटिच्छितानि चे विचारेति, तस्सेव न वट्टती’’ति अभिक्खणं वुत्तं.
रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.
१०. कयविक्कयसिक्खापदवण्णना
५९३. पटपिलोतिकानन्ति ¶ पटपिलोतिकेहि. ‘‘अज्झाचरति, आपत्ति दुक्कटस्सा’’ति इदं पुरिमसिक्खापदेपि वेदितब्बं. ‘‘कयितञ्च होति विक्कयितञ्चा’’ति एतेसं पदानं विपरीततो ‘‘अत्तनो भण्ड’’न्तिआदि वुत्तं. कस्मा? ‘‘इमिना इम’’न्ति वचनानुरूपतो. सद्धादेय्यविनिपातनं पनेत्थ अट्ठानपदानं वसेन वेदितब्बं.
कयविक्कयसिक्खापदवण्णना निट्ठिता.
निट्ठितो कोसियवग्गो दुतियो.
३. पत्तवग्गो
१. पत्तसिक्खापदवण्णना
५९८. बहू ¶ पत्ते सन्निचयन्ति एत्थ सन्निचयन्ति भावनपुंसकं, बहू पत्ते वा गहेत्वा सन्निचयं करिस्सन्तीति अत्थो. ‘‘अड्ढतेरसपलमासानं गाहिका’’ति लिखितं. एत्थ –
‘‘कुडुवो चतुपलेय्यो, कुडुवानं चतुग्गुणं;
पत्थं चतुग्गुणो मासा-ति कमाहु चतुग्गुण’’न्ति. –
आदिं लोकवोहारं दस्सेत्वाव केचि पपञ्चेन्ति.
६०२. खादनन्ति खादनीयं सूपादि. ‘‘ब्यञ्जनस्स मत्ता नाम ओदनतो चतुत्थो भागो’’ति (म. नि. अट्ठ. २.३८७) ब्रह्मायुसुत्तट्ठकथायं वुत्तत्ता आलोपस्स चतुत्थभागं ब्यञ्जनं अनुरूपन्ति गहेतब्बं. ‘‘भिक्खुनिया पत्तसन्निचयस्स वारितत्ता तदनुलोमतो भिक्खूनम्पि दुतियो वारितो’’ति वुत्तं, तं न युत्तं, पाळियञ्हि ‘‘सन्निचयं करेय्याति अनधिट्ठितो अविकप्पितो’’ति (पाचि. ७३५) वुत्तं. सो हि कथिनक्खन्धके (महाव. ३०६ आदयो) निचयसन्निधि ¶ विय एकोपि पुनदिवसे ‘‘सन्निचयो’’ति वुच्चति. अनन्तरसिक्खापदे पन ‘‘दुतियो वारितोति अधिट्ठानं नियतं, तस्मा द्वे पत्ते अधिट्ठातुं न लभति. सचे एकतो अधिट्ठाति, द्वेपि न अधिट्ठिता होन्ति. विसुं विसुं अधिट्ठाति, दुतियो अनधिट्ठितो’’ति वदन्ति. विकप्पेतुं पन बहूपि लभति. इदानि वत्तब्बं सन्धाय ‘‘नाममत्ते विसेसो’’ति वुत्तं. तत्थ नामन्ति मज्झिमो मज्झिमोमको मज्झिमुक्कट्ठोतिआदि.
६०८. ‘‘पाकस्स हि ऊनत्ता पत्तसङ्ख्यं न गच्छती’’ति वचनतो अधिट्ठितपत्तोपि खरपाकेन सेतत्ता अधिट्ठानं विजहतीति चे? न, अधिट्ठानविजहनेसु नवसु अनागतत्ता, तस्मा पठमपाकानं एव ऊनत्ता पत्तसङ्ख्यं न गच्छति, तस्मिं सति अञ्ञं विञ्ञापेतुं न वट्टति. ‘‘ऊनपञ्चबन्धनेना’’ति हि वुत्तं. छिद्दे, राजिया वा हि सति तेहि अधिट्ठानं विजहतीति विजहिते नायं पटिसेधो, तस्मा पच्चुद्धरित्वा, विकप्पेत्वापि अञ्ञं विञ्ञापेतुं न लभति.
एवं पत्तकारको मूलं लभित्वाति एत्थ पचित्वा ठपितदिवसतो पट्ठाय. दातुकामो हुत्वाति एत्थ दिन्नदिवसतो, सुतदिवसतो वा ¶ पट्ठाय दसाहं वेदितब्बं. लिङ्गपरिवत्तेन पन दसाहातिक्कमे पत्तसामिकस्स भिक्खुस्स, भिक्खुनिया पन रत्तातिक्कमे निस्सग्गियं.
पत्तसिक्खापदवण्णना निट्ठिता.
२. ऊनपञ्चबन्धनसिक्खापदवण्णना
६१२-३. बहू पत्ते विञ्ञापेन्तीति एकमेकं विञ्ञापेन्ता बहू भिक्खू बहू पत्ते विञ्ञापेन्ति, बहू वा भिक्खू पत्ते विञ्ञापेन्तीति अत्थो. ‘‘न, भिक्खवे, पत्तो विञ्ञापेतब्बो, यो विञ्ञापेय्य, आपत्ति दुक्कटस्सा’’ति इदं सिक्खापदं ऊनपञ्चबन्धनेन समूहतं होति न होतीति? न होति तमेव गहेत्वा ‘‘विञ्ञापेति, पयोगे दुक्कट’’न्ति वुत्तत्ताति एके. पटिलाभम्पि परियादियित्वा तं दुक्कटं वुत्तं, तस्मा तं ‘‘पटिलाभेन निस्सग्गियो होती’’ति इमिना समूहतं होति. अञ्ञथा सदुक्कटं निस्सग्गियं आपज्जति अनापत्तिवारविरोधो च. या काचि पन अकतविञ्ञत्ति अननुञ्ञातकाले दुक्कटमेव. भिन्नेनाति इत्थम्भूतलक्खणे, भेदेनाति वा अत्थो, हेत्वत्थे करणवचनं.
ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.
३. भेसज्जसिक्खापदवण्णना
६२०. ‘‘सा ¶ अहोसि सुवण्णमाला’’ति वचनतो ठपेत्वा सहधम्मिके अञ्ञेसं यथासुखं रूपियं दातुं वट्टति उग्गण्हापेतुं, सब्योहारापेभुञ्चाति आचरियो, वीमंसितब्बं इद्धिमस्स इद्धिविसयत्ता.
६२२. ‘‘येसं मंसं कप्पती’’ति वचनेन येसं मंसं न कप्पति, तेसं सप्पिआदि किञ्चापि न कप्पति, न पन निस्सग्गियवत्थूति वेदितब्बं. तथा न पणीतभोजनवत्थूति. उग्गहितकं कत्वा निक्खित्तन्ति अज्झोहरणत्थं निक्खित्तं. इतरञ्हि पटिग्गहेत्वा अज्झोहरितुं वट्टति. उभयेसम्पीति पच्छाभत्तं पटिग्गहितेहि, पुरेभत्तं पटिग्गहितेहि च कतानं. ‘‘मंसस्स अकप्पियत्ता’’ति कारणपतिरूपकं वत्वा. खादिंसूति ‘‘विकाले ¶ केवलं नवनीतमेव खादितुकामेन दधितक्कगतानि अपनेतब्बानि, पचितुकामस्स सामंपाकं न होतीति थेरस्स अधिप्पायो’’ति वुत्तं. ‘‘खयं गमिस्सती’’ति वचनतो खीरं पक्खिपित्वा पक्कसप्पि विकाले कप्पतीति सिद्धं. भेसज्जेहीति यावजीविकभेसज्जेहि. कततेलं पुरेभत्तन्ति अपचित्वा कतं एव. उण्होदकेनाति तापनभावं दीपेतीति केचि, तं न सुन्दरं. निब्बट्टितत्ताति पिञ्ञाकादितो. ‘‘तेलत्थाय पटिग्गहित…पे… दुक्कटमेवा’’ति वचनतो अतेलत्थाय पटिग्गहितेहि, सत्ताहातिक्कन्तेहिपि कततेलं कतदिवसतो पट्ठाय सत्ताहं वट्टतीति छाया दिस्सति, करमन्दं रुक्खसारोति केचि.
६२३. अवसकसटे यस्मा खीरादीनि पक्खिपित्वा तेलं पचन्ति, तस्मा कसटं न वट्टति, तेलमेव वट्टति, तेन वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. वसाय सद्धिं पक्कत्ता न वट्टतीति चे? वदथ, भन्ते, नवनीते दधिगुळिकातिआदिसम्बन्धो. मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि च, कथं? समक्खिकं सेळकं मधु यावकालिकं. अनेलकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नं सत्ताहकालिकं, मधुसिट्ठं परिसुद्धं यावजीविकं. तथा उच्छु वा रसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको, सुक्खकसटं यावजीविकन्ति वेदितब्बं. कस्मा? उदकसम्भेदविसेसतो.
किं वुत्तं होति? चतूसु कालिकेसु पुब्बं पुब्बं गरुकं, अपरं अपरं लहुकं. तेसु चायं उदकसम्भेदो गरुकं लहुकं करोति, लहुकञ्च गरुकं. अम्बरसादीनि हि यावकालिकत्ता ¶ गरुकानि, उदकसम्भेदो पन तानि अम्बपानादिसमञ्ञं दत्वा लहुकानि यामकालिकानि करोति. ‘‘फाणितं नाम उच्छुम्हा निब्बत्तन्ति उच्छुरसं उपादाया’’ति अट्ठकथावचनतो उच्छुरसो सत्ताहकालिकोति सिद्धं. तत्थ ‘‘उदकसम्भेदो तं यामकालिकं करोती’’तिआदिं बहुं वत्वा योजिता.
अपिचेत्थ उच्छुरसो ‘‘अनुजानामि, भिक्खवे, उच्छुरस’’न्ति (महाव. ३००) अनुञ्ञातत्ता गुळोदकं विय उच्छुरससामञ्ञतो उदकेन असम्भिन्नोपि अगिलानस्स ¶ वट्टति, तेनेवाह अट्ठकथायं ‘‘उच्छुरसो निकसटो पच्छाभत्तं वट्टती’’ति (महा. अट्ठ. ३००). अयं सब्बो नो तक्कोति आचरियो. केचि पनाहु ‘‘फाणितं नाम उच्छुम्हा निब्बत्त’न्ति वचनतो, ‘उच्छुरसं उपादाया’ति अट्ठकथावचनतो च उच्छुरसो फाणितमेव, तस्मा गुळे विय पटिपज्जितब्ब’’न्ति. केचि ‘‘वुत्तनयेन सत्ताहकालिकोव समानो ‘अनुजानामि, भिक्खवे, उच्छुरस’न्ति विसुं अनुञ्ञातत्ता असम्भिन्नोपि अगिलानस्स वट्टती’’ति वदन्ति. केचि ‘‘वुत्तनयेन विसुं अनुञ्ञातत्ता एव सम्भिन्नो वा असम्भिन्नो वा यामकालिकोव, गुळोदकं पन सत्ताहकालिकमेवा’’ति वदन्ति. केचि ‘‘गुळोदकं विय सो दुविधोपि सत्ताहकालिकोयेवा’’ति वदन्ति.
तत्थायं पठमाचरियवादे विचारणा – फाणितानुमतियायेव उच्छुरसानुमतिया सिद्धितो विसुं ‘‘उच्छुरस’’न्ति उद्धरित्वा अनुमति निरत्थिकाति आपज्जति, तथा ‘‘उच्छुरसो निकसटो पच्छाभत्तं वट्टती’’ति अट्ठकथापि निरत्थिका. ‘‘सत्ताहं वट्टती’’ति वत्तब्बं सियाति, न च तथा सक्का वत्तुं. पच्छाभत्तं वट्टनकरसाधिकारत्ताति चे? न, तस्मिं अधिकारे सत्ताहकालिकस्स अवत्तब्बप्पसङ्गतो. कालभेदं अनपेक्खित्वा रसाधिकारे ओतिण्णत्ता वुत्तोति चे? न सक्का ‘‘निकसटो सत्ताहं वट्टती’’ति वत्तुं. पच्छाभत्तं वट्टनकरसाधिकारत्ता न वत्तब्बन्ति चे? न, एवञ्हि वुत्ते तदञ्ञरसो विय अयम्पि पच्छाभत्तमेव वट्टति, न ततो परन्ति आपज्जति. ततो परं अपरिभोगत्ता ‘‘पच्छाभत्तं वट्टती’’ति वुत्तन्ति चे? न, यावकालिकभावप्पसङ्गतो. न सो पसङ्गो आभिदोसिकस्सापि उच्छुरसस्स पाकेन फाणितादिभावप्पसङ्गतो. अयमेव ततियचतुत्थाचरियवादेसु विचारणा. दुतियवादे विचारणा वुत्ता, विमद्दो पनेत्थ भेसज्जक्खन्धके (महाव. ३००) आवि भविस्सति. फाणितं नाम उच्छुम्हा निब्बत्तन्ति मधुकतालनाळिकेरफाणितादितो उक्कटवत्थुतो निस्सग्गियवत्थुफाणितस्स विसेसवचनं, तेनेतं पञ्ञायति ‘‘निस्सग्गियवत्थुभूतं इध फाणितं नाम उच्छुम्हा निब्बत्तमेव, न मधुकादितो निब्बत्त’’न्ति. एत्तावता यंकिञ्चि उच्छुम्हा निब्बत्तं ¶ , न तं सब्बं फाणितमेव नामाति साधितं होति. तेनेव खन्धके फाणितं पठमं अनुजानित्वाव पच्छा उच्छुरसो अनुञ्ञातो, तथा तत्थेव गुळं, गुळोदकञ्च.
उच्छुरसं ¶ उपादाय अपक्का वातिआदिम्हि पन येसं लद्धि ‘‘उच्छुरसो यामकालिको’’ति. ‘‘ते अपक्का वाति सामं भिक्खुना अपक्का वा. अवत्थुकपक्का वाति विना वत्थुना पक्का वा’’ति अत्थं वण्णयन्ति, तं न युत्तं ‘‘उच्छुरसं उपादाया’’ति इमस्स वचनस्स पयोजनाभावप्पसङ्गतो, भिक्खुनो पचनाधिकाराभावा. सामपाको इधाधिप्पेतोति चे? सामं अपक्कस्स उच्छुरसस्स तेसं अत्तनोमतिया फाणितभावसिद्धितो च परतो ‘‘पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेन कतफाणित’’न्तिआदिनयदस्सनतो च तं अयुत्तं, तत्थ ‘‘अपरिस्सावितउच्छुरसेन सयंकतं निरामिसमेव वट्टती’’ति वचनं यं तत्थ कसटं सामपाकं न जनेति, सवत्थुकपटिग्गहितकतंयेव तं करोतीति दीपेति, तस्मा पटिग्गहेतुं न वट्टति विकालेति पोराणा. ‘‘कोट्टितउच्छुफाणितं ‘रजनपाकं विय ओळारिकं सवत्थुकपक्कं नाम होती’ति सञ्ञाय पुरेभत्तमेव वट्टती’’ति वुत्तं. महाअट्ठकथाचरिया ‘‘एवं फाणितग्गहणं अमधुरं, तस्मा पच्छाभत्तं न वट्टती’’ति वदिंसु. किं मधुरताय, अमधुरताय वाति? अत्थमेव दस्सेतुं महापच्चरियं तथा वुत्तन्ति उपतिस्सत्थेरो आह किर. तं युत्तन्ति उच्छुतो निब्बत्तत्ता वुत्तं, तेनेवाह ‘‘खण्डसक्खरं पन…पे… वट्टती’’ति. ‘‘तं खीरघटे पक्खिपित्वा पचन्ती’’ति लिखितं. जल्लिका नाम फेणादि.
भेसज्जोदिसं वदन्तेन इतरे अत्थुद्धारवसेन वुत्ता. ‘‘आहारत्थं फरितुं समत्थानी’’ति खन्धके (महाव. २६०) ‘‘यं भेसज्जञ्चेव अस्स भेसज्जसम्मतञ्च लोकस्स, आहारत्थञ्च फरेय्या’’ति वुत्तत्ता वुत्तं. एत्थ विचारणा भेसज्जक्खन्धके आवि भविस्सति.
६२४. द्वारवातपानकवाटानीति द्वारस्स च वातपानानञ्च कवाटानि. कसावपक्खेपमत्तेन हि तानि अत्तनो सभावं परिच्चजितानि होन्ति, तस्मा ‘‘मक्खेतब्बानी’’ति वुत्तं. ‘‘कसावो नाम कनकलम्बादीनिपी’’ति वदन्ति. अधिट्ठेतीति ‘‘इदानि अज्झोहरणीयं न भविस्सति, बाहिरपरिभोगो भविस्सती’’ति चित्तं उप्पादेति. इध ‘‘विकप्पेती’’ति पदं नत्थि. अधिट्ठानम्पि मुखारुळ्हिया वुत्तं ‘‘इमं नवनीतं अधिट्ठामी’’ति अवत्तब्बतो.
६२५. परिभुञ्जितुं ¶ पन न वट्टतीति विस्सासाभावं सन्धाय वुत्तं. सचे सविस्सासो, वट्टतीति ¶ ‘‘परिभुञ्ज त्व’’न्ति एत्तावता विस्सज्जितं होति, तस्मा उभिन्नं अनापत्तीति सम्बन्धो. सचे न विस्सज्जितं, आपत्ति होतीति सिद्धं. तस्मा उभिन्नं सन्तकं चीवरं अञ्ञतरेन सम्मुखीभूतेन अधिट्ठातब्बं. नो चे अधिट्ठाति, निस्सग्गियं होतीतिपि युज्जति. काकनिकमत्तञ्चे मूलं अदिन्नं, ‘‘न अधिट्ठानुपगं…पे… सकभावं न उपेती’’ति इमिना एतं सदिसं न होति, आभिधम्मिकगणानं दिन्नं विय च न होति. कस्मा? आभिधम्मिका हि अनुपसम्पन्नापि होन्ति, पच्छा आभिधम्मिकभूतानम्पि तं साधारणं होतीति. एत्थ द्वेपि उपसम्पन्ना एव, द्विन्नम्पि तत्थ यथाकामकरणीयता अत्थि ममत्तञ्च, न एवं तदञ्ञेसं साधारणं, न च द्वे तयो भिक्खू ‘‘एकतो वस्सिस्सामा’’ति करोन्ति, रक्खति ताव. ‘‘अविभत्तत्ता अनापत्ती’’ति इमिना च इदं सदिसं, येन मूलेन पटिग्गहितं, तस्स सचे इतरो देति, सो वा तं इतरस्स देति, सति पटिग्गहणे सत्ताहातिक्कमे निस्सग्गियत्ता, तस्मा तं चीवरं द्वीसु सम्मुखीभूतेन एकेन अधिट्ठातब्बं. किञ्चापि एत्थ पयोगो न दिस्सति समानपरिक्खारानं द्विन्नं अधिट्ठानपयोगाभावतो, तथापि समानसब्बभण्डकानं द्विन्नं तेलादि येन पटिग्गहितं, तस्स कालातिक्कमे आपत्तिसम्भवतो, अनधिट्ठाने दुल्लभविसेसहेतुत्ता च ‘‘अधिट्ठातब्ब’’न्ति वुत्तं. तं अयुत्तं पत्तचीवरसत्ताहकालिकानं असदिसविधानत्ता. एत्थ पत्तचीवरञ्हि अत्तनो सन्तकभावं उपगतमेव अनधिट्ठहन्तस्स कालातिक्कमे आपत्ति, सत्ताहकालिकं पन परसन्तकसाधारणम्पि पटिग्गहितं पटिग्गाहकस्स कालातिक्कमे आपत्तिकरं. पटिग्गहणञ्चेत्थ पमाणं, न तत्थ सकसन्तकता, सत्ताहकालिकञ्च निस्सग्गियं, सब्बेसम्पि अनज्झोहरणीयं. पत्तचीवरं अञ्ञस्स परिभुञ्जतो अनापत्ति. इदञ्च कालातिक्कन्तम्पि निस्सज्जित्वा पच्छा लद्धं कप्पति. पत्तचीवरं पन तं तस्स विनयकम्मन्ति कप्पतीति. अविभत्तस्सपि इमस्स दानं रुहति, न पत्तचीवरस्स. वुत्तञ्हेतं अट्ठकथायं ‘‘द्विन्नं सन्तकं होति…पे… सचेपि अविभजित्वा सद्धिविहारिकादीनं देन्ति, अदिन्नमेव होती’’ति. यस्स दानमेव न रुहति, तस्स कुतो अधिट्ठानं. एको चे पत्तचीवरं दसमे दिवसे इतरस्स देति. ततो पट्ठाय सो दस दिवसे परिहरितुं लभति ¶ , न तथा सत्ताहकालिकन्ति सब्बथा उपपरिक्खियमानं सरिक्खं नक्खमतीति न तं सारतो दट्ठब्बन्ति आचरियस्स तक्को. ‘‘विनयकम्मवसेन पन अनिस्सज्जित्वा सहसा विरुज्झित्वा कस्सचि परिच्चत्तम्पि पुन पटिलभित्वा परिभुञ्जितुं न वट्टती’’ति वुत्तं, सचे देसन्तरितं, समुद्दन्तरितं वा चीवरं निस्सग्गियं जातं, तं इध ठितेन भिक्खुना एकस्स वन्तेन चित्तेन चत्तं कत्वा अनपेक्खित्वा आपत्तिं देसेत्वा तस्स विस्सासेन पुन गहेत्वा अधिट्ठातब्बं, ‘‘पत्तादीसु च अयमेव नयो’’ति च वुत्तं, ‘‘तालनाळिकेरफाणितम्पि सत्ताहकालिकं एवा’’ति च. ‘‘द्विन्नं सन्तकं एकेन पटिग्गहितं सत्ताहकालिकं सत्ताहातिक्कमे आपत्तिं न करोति ¶ , परिभुञ्जितुं पन द्विन्नम्पि न वट्टती’’ति च ‘‘परसन्तकं पटिग्गहेत्वा ठपितेपि एसेव नयो’’ति च केचि वदन्ति. दुक्कटवत्थुभूतं सप्पिआदि निस्सज्जितब्बं पुन परिभुञ्जितुं वट्टतीति विधानं न दिस्सतीति.
भेसज्जसिक्खापदवण्णना निट्ठिता.
४. वस्सिकसाटिकसिक्खापदवण्णना
६२७. ‘‘एकमेव कत्वा’’ति वचनेन वस्सिकसाटिकलक्खणेन ञातकानम्पि सतुप्पादं करोन्तेन एकमेव गहेतब्बन्ति धम्मसिरित्थेरो. चतुब्बिधं खेत्तन्ति एत्थ किञ्चापि तिविधं दिस्सति, तं पन एवं गहेतब्बं, यस्मिं खेत्ते परियेसितुं लभति, तं परियेसनखेत्तं नाम, ‘‘एवं करणनिवासनाधिट्ठानखेत्तानिपी’’ति वुत्तं. एत्थ पच्छिमेन पुरिमग्गाहो वेदितब्बो, न पुरिमेन पच्छिमग्गाहो, यथालाभन्ति आचरियो. तस्सत्थो – अधिट्ठानखेत्तेन पच्छिमेन पुरिमानं तिण्णं गाहो होति, तथा निवासनखेत्तेन द्विन्नं पुरिमानं. करणखेत्तेन पन एकस्सेव पुरिमस्स गाहो होतीति. एत्थ पन किञ्चापि करणखेत्तनिवासनखेत्तानं कालतो नानत्तं नत्थि, किरियतो पन ‘‘अट्ठिं कत्वा निवासेतब्ब’’न्ति पाळिवचनतो, तस्मा द्विधा कत्वा वुत्तं अञ्ञतराभावेन, तदत्थसिद्धितो च, कथं पनेत्थ नानत्तं नत्थीति पञ्ञायतीति चे? पाळितो, ‘‘अड्ढमासो सेसो गिम्हानन्ति कत्वा निवासेतब्ब’’न्ति हि पाळि, तथा मातिकाट्ठकथातो (कङ्खा. अट्ठ. वस्सिकसाटिकसिक्खापदवण्णना) च.
तथाह ¶ ‘‘पच्छिमो अड्ढमासो करणनिवासनखेत्तम्पी’’ति, इमिना नयेन तिविधमेव खेत्तन्तिपि सिद्धं. समन्तपासादिकायं पन कत्थचि पोत्थके ‘‘जेट्ठमूलपुण्णमासिया पच्छिमपाटिपददिवसतो पट्ठाय याव काळपक्खुपोसथो, अयमेको अद्धमासो परियेसनखेत्तञ्चेव करणखेत्तञ्च. एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं, लद्धं कातुञ्च वट्टति, निवासेतुं, अधिट्ठातुञ्च न वट्टती’’ति पाठो दिस्सति, सो अपाठो यथावुत्तपाळिमातिकाट्ठकथाविरोधतो, तस्मा तत्थ ‘‘अलद्धं परियेसितुं वट्टति, कातुं, निवासेतुं, अधिट्ठातुञ्च न वट्टती’’ति पाठो वेदितब्बो. एवं ताव पच्छिमेन पुरिमग्गाहसिद्धि वेदितब्बा, न पुरिमेन करणखेत्तादीनं गाहो सम्भवति. ‘‘मासो सेसो गिम्हानन्ति वस्सिकसाटिकचीवरं परियेसितब्ब’’न्ति एत्तकमेव हि वुत्तं, न, अट्ठकथायं ‘‘अयमेको अद्धमासो परियेसनखेत्तञ्चेव करणखेत्तञ्चा’’ति वुत्तत्ताति चे? न, तस्स लेखनदोसत्ता ¶ , तथा साधितं. करणखेत्तेन पन निवासनखेत्तग्गाहो अत्थि कालनानत्ताभावतो, तेनेव पुब्बे यथालाभग्गहणं कतं, तथा च साधितमेव, न भेदो पनत्थि, पयोजनं वुत्तमेव. निवासनक्खेत्तेन अधिट्ठानक्खेत्तग्गाहो नत्थि एव, न हि पुरिमेन पच्छिमग्गाहो वेदितब्बो. न पाळिविरोधतोति चे? न, तदत्थाजाननतो. ‘‘मासो सेसो गिम्हानन्ति अद्धमासो सेसो गिम्हान’’न्ति एत्थ इति-सद्दस्स हि इतो पट्ठायाति अत्थो. परतो आपत्तिखेत्तदस्सनतो इतरस्स अनापत्तिखेत्तभावो दस्सितोव होति. दिन्नपुब्बतोपि ञातकपवारितट्ठानतो निप्फादेन्तस्स निस्सग्गियं पिट्ठिसमयत्ता, पकतिया वस्सिकसाटिकदायका नाम सङ्घस्स वा पुग्गलस्स वा अपवारेत्वा अनुसंवच्छरं देन्ता, तत्थ सतुप्पादोव वट्टति. वत्तभेदे दुक्कटन्ति तदञ्ञेसु.
‘‘सचे कत…पे… वस्सूपनायिकदिवसे अधिट्ठातब्बा…पे… छ मासे परिहारं लभती’’ति वचनतो अन्तोवस्सेपि याव वस्सानस्स पच्छिमदिवसा अकता परिहारं लभतीति दीपितं होति. कस्मा न विचारितन्ति चे? अत्थापत्तिसिद्धत्ता. ‘‘छ मासे परिहारं लभती’’ति वचनेन अकता लभतीति सिद्धमेव, तं किञ्चापि सिद्धं, सरूपेन पन अनागतत्ता सरूपेन दस्सेतुं, दुस्सद्धापयत्ता उपपत्तितो दस्सेतुञ्च इदमारद्धं ¶ आचरियेन, ‘‘यथा चेत्थ, एवं कथिनब्भन्तरे उप्पन्नचीवरम्पि हेट्ठा वुत्तनयेनेव पटिपज्जितब्ब’’न्ति अनुगण्ठिपदे वुत्तं, तं दुवुत्तं तत्थेव पुब्बापरविरोधतो. यञ्चेत्थ अट्ठकथावचनं साधकत्तेन वुत्तं, तं तमत्थं न साधेति. ‘‘यदि नप्पहोति याव कत्तिकपुण्णमा परिहारं लभती’’ति वचनं अप्पहोन्तस्स याव कत्तिकपुण्णमा ताव परिहारखेत्तं, ततो परं एकदिवसोपि न होतीति दीपेति, तस्मा अप्पहोनकभावेन अकताव याव कत्तिकपुण्णमा परिहारं लभति, ततो परं न लभतीति सिद्धं. तथा तदेव वचनं कतपरिहारं न लभतीति दीपेति, तस्मा कत्तिकपुण्णमदिवसेयेव अधिट्ठातब्बा. ‘‘अप्पहोन्ते दसाहे अन्तोवस्से करणपरियोसानंयेव पमाण’’न्ति लिखितं.
एत्थाह – ‘‘एकाहद्वीहादिवसेना’’तिआदि न वत्तब्बं. कस्मा? गिम्हदिवसानं अनधिट्ठानकालत्ता, तस्मा एव ‘‘अन्तोदसाहे वा तदहेयेव वा अधिट्ठातब्बा’ति च सामञ्ञतो न वत्तब्बं गिम्हदिवसानं अधिट्ठानखेत्तभावप्पसङ्गतो’’ति. एत्थ वुच्चति – न, तदत्थाजाननतो. दसाहानागताय वस्सूपनायिकाय गिम्हदिवसा दसाहा होन्ति, पठमदिवसे च लद्धा निट्ठिता वस्सिकसाटिका दसाहातिक्कन्तापि वस्सूपनायिकदिवसं अधिट्ठानखेत्तं अप्पत्तत्ता ¶ न च ताव निस्सग्गियं होति, वुत्तञ्चेतं ‘‘वस्सूपनायिकतो पुब्बे दसाहातिक्कमेपि अनापत्ती’’ति.
अन्तोदसाहे अधिट्ठातब्बाति इदं न अविसेसेन एतस्मिं अन्तरे गिम्हदिवसेपि अधिट्ठातब्बन्ति इममत्थं दीपेतुं वुत्तं, किन्तु गिम्हदिवसे चे उप्पन्ना, अधिट्ठानखेत्ते च अन्तोदसाहं होति, अन्तोदसाहे खेत्तेयेव अधिट्ठातब्बा, न खेत्तन्ति कत्वा दसाहं अतिक्कमितब्बन्ति दीपेतुं वुत्तं. कस्मा? गिम्हदिवसानम्पि गणनूपगत्ता, तस्मा अखेत्तदिवसेपि गणेत्वा खेत्ते एव ‘‘अन्तोदसाहे अधिट्ठातब्बा’’ति वुत्तं होतीति.
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.
५. चीवरअच्छिन्दनसिक्खापदवण्णना
६३२. सामन्ति ¶ सकसञ्ञितानियमनत्थं वुत्तं. सकसञ्ञितायेव हि अच्छिन्दापनअच्छिन्दनेसु निस्सग्गियं, तस्मा निस्सग्गियमूलङ्गनिदस्सनमेतं. ‘‘चीवर’’न्ति वुत्तत्ता ‘‘अचीवरं अच्छिन्दन्तस्स न निस्सग्गिय’’न्ति वुत्तमेव होति. ‘‘दत्वाति दत्वा वा दापेत्वा वा’’ति किञ्चापि पदभाजनं युज्जति, अञ्ञस्स पन सन्तकं अञ्ञस्स भिक्खुनो दापेत्वा तं सयं वा अच्छिन्देय्य, तेनेव वा अच्छिन्दापेय्याति अनिट्ठप्पसङ्गभया न वुत्तं, अत्थतो पन अत्तनो सन्तकं अञ्ञेन सद्धिविहारिकादिना दापेत्वा, अञ्ञस्स सन्तकं वा तस्स विस्सासा दापेत्वा तं अच्छिन्देय्य वा अच्छिन्दापेय्य वा निस्सग्गियन्ति वेदितब्बं, तञ्च खो अनपेक्खो दत्वा. यदि एवं ‘‘चजित्वा दिन्नं अच्छिन्दित्वा गण्हन्तो भण्डग्घेन कारेतब्बो’’ति इदं किन्ति चे? सकसञ्ञाय अग्गहेत्वा अञ्ञाय थेय्याय गण्हन्तं सन्धाय वुत्तं, तेनेव वुत्तं ‘‘सकसञ्ञाय गहितत्ता पनस्स पाराजिकं नत्थी’’ति, अपिच ‘‘अनापत्ति सो वा देति, तस्स वा विस्ससन्तो गण्हाती’’ति वचनतोपि तं सिद्धमेव. एत्तावता तावकालिकं कत्वा दिन्नं अच्छिन्दन्तस्स अनापत्ति साधिता होति. ‘‘अम्हाकं सन्तिके उपज्झं गण्हिस्सती’’तिआदिवचनं सामणेरस्स दानं दीपेति, तञ्च इध नाधिप्पेतं. पाळियं (पारा. ६३३-६३४) उपसम्पन्ने तिकपाचित्तियं विय अनुपसम्पन्ने तिकदुक्कटम्पि आगतन्ति चे? न, तदधिप्पायाजाननतो. अनुपसम्पन्नकाले एवं दत्वा अञ्ञस्स सन्तिके उपसम्पन्नं दिस्वा कुपितो चे अच्छिन्दति, उपसम्पन्नस्सेव वा ‘‘सिक्खं पच्चक्खाय तुम्हाकं सन्तिके ¶ उपसम्पज्जिस्सामी’’ति वदन्तस्स दत्वा पुन अच्छिन्दति चे, निस्सग्गियन्ति अयमेत्थ अधिप्पायो.
६३३. सकिं आणत्तो बहुकम्पि अच्छिन्दति, निस्सग्गियन्ति एकबद्धत्ता एकं पाचित्तियं, तं सन्धायेतं वुत्तं ‘‘आणत्तो बहूनि गण्हाति, एकं पाचित्तिय’’न्ति. मातिकाट्ठकथायं पन ‘‘वत्थुगणनाय आपत्तियो’’ति वुत्तं, तं आणत्तिया बहुत्ता ‘‘सब्बानि गण्हा’’ति वदन्तस्स गाहं सन्धाय वुत्तं, तेनेव तत्थ वुत्तं ‘‘एकवाचाय सम्बहुला आपत्तियो’’ति. एवं सन्ते पाळिवचनं, अट्ठकथावचनद्वयञ्च अञ्ञमञ्ञं समेति, परसन्तकम्पि निस्सग्गियं होति पंसुकूलञ्च, तेन ‘‘दुस्सन्ते बद्धरूपियं विया’’ति वुत्तं, तं ¶ तदत्थनियमदस्सनत्थं वुत्तं, यथावछादितं अच्छिन्दनचित्तेन सचित्तकं, वचीकम्मं पन केवलं अच्छिन्दापेन्तस्सेव ‘‘देही’’ति बलक्कारेन गण्हतोपि वेदितब्बं, तं न युत्तं ‘‘अनापत्ति सो वा देती’’ति वचनतो. ‘‘तुट्ठो वा दुट्ठो वा देति, अनापत्तियेवा’’ति मातिकाट्ठकथावचनतो वाति चे? न, उभयत्थ अत्तनो रुचिया दानं सन्धाय वुत्तत्ता, पसय्हावहारे अनापत्तिप्पसङ्गतो च. ‘‘भिक्खुस्स सामं चीवरं दत्वा’ति पाळिवचनतो च मातिकाट्ठकथाय अङ्गववत्थाने ‘उपसम्पन्नता’ति वुत्तत्ता च उभयत्थ दानहरणेसु भिक्खुभावो इच्छितब्बोति दीपेती’’ति वदन्ति, इदमयुत्तन्ति नो तक्कोति आचरियो. कस्मा? अनुपसम्पन्नस्स चीवरं दत्वा तं उपसम्पन्नकाले अच्छिन्दन्तस्स अनापत्तिप्पसङ्गतो. ‘‘अनुपसम्पन्नस्स चीवरं वा अञ्ञं वा परिक्खारं दत्वा…पे… आपत्ति दुक्कटस्सा’’ति वचनतो दुक्कटं तत्थ होतीति चे? नासिद्धत्ता, दानकाले एव उपसम्पन्नता पमाणन्ति असिद्धमेतं अट्ठकथाय वा पाळिया वा युत्तितो वा, तस्मा तं न युत्तन्ति अत्थो. अनुपसम्पन्नस्स चीवरं दत्वा तस्सेव अनुपसम्पन्नकालेयेव चीवरं अच्छिन्दन्तस्स दुक्कटं, उपसम्पन्नकाले वा दत्वा अनुपसम्पन्नकाले अच्छिन्दन्तस्स दुक्कटन्ति तस्स वचनस्स इदं विकप्पन्तरञ्च सम्भवति, तस्मा (पारा. ६३१ आदयो) विकप्पन्तरस्स सम्भवतो च न युत्तं, यस्मा अनुपसम्पन्नकाले दत्वा उपसम्पन्नकाले अच्छिन्दन्तस्स विसुं दुक्कटं न पञ्ञत्तं, तस्मा पुराणचीवरधोवापनादिसिक्खापदेसु विय अपरभागे उपसम्पन्नता चेत्थ पमाणं, तस्मा ‘‘उपसम्पन्नता’’ति अङ्गेसु वुत्तत्ता च तं न युत्तन्ति अत्थो. एत्थ ‘‘पच्चासीसन्तस्सेव दानमधिप्पेतं, न निस्सट्ठदान’’न्ति धम्मसिरित्थेरो वदति किर, वीमंसितब्बं.
चीवरअच्छिन्दनसिक्खापदवण्णना निट्ठिता.
६. सुत्तविञ्ञत्तिसिक्खापदवण्णना
६३७. छट्ठे ¶ किञ्चापि ‘‘सामं सुत्तं विञ्ञापेत्वा’’ति वुत्तं, मातिकाट्ठकथायं पन ‘‘चीवरत्थाय सामं विञ्ञत्तं सुत्त’’न्ति अवत्वा केवलं ‘‘चीवरत्थाय विञ्ञापितसुत्त’’न्ति अङ्गेसु वुत्तत्ता अञ्ञेन चीवरत्थाय विञ्ञत्तं सुत्तम्पि सङ्गहं गच्छतीति वेदितब्बं. सामन्ति चेत्थ कस्सचि नियमनं. ‘‘सामं ¶ विञ्ञापेत्वा’’ति किञ्चापि वुत्तं, तथापि ‘‘सामं वायापेय्या’’ति अत्तनो अत्थाय वायापेय्याति एवं सम्बन्धो, अत्थो च वेदितब्बो, पाळियं पन आसन्नपदेन योजना कता, तस्मा सामं विञ्ञत्तं सुत्तन्ति अञ्ञविञ्ञत्तं कप्पियं आपज्जति, हत्थकम्मयाचनवसेन लद्धतन्तवायोपि कप्पियो. विकप्पनुपगपच्छिमप्पमाणं चे, तन्ते वीतंयेव सकिं अधिट्ठातब्बं, पुन अधिट्ठानकिच्चं नत्थि अधिट्ठितेन एकीभावूपगमनतो. ‘‘सचे पन परिच्छेदं दस्सेत्वाव चिनसाटकं विय, अन्तरन्तरा अधिट्ठितं होति, पुन अधिट्ठातब्ब’’न्ति वुत्तं. ‘‘पटिलाभेनाति वचनेन वायापेत्वा ठपेस्सामीतिआदि एकस्मिं अन्तोगधं होती’’ति वदन्ति.
सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.
७. महापेसकारसिक्खापदवण्णना
६४२. विसिट्ठं कप्पञ्च तस्स वचनेन विसिट्ठं कतञ्च पमाणं, न आमिसदानं. केसुचि पोत्थकेसु ‘‘चीवर’’न्ति उद्धरित्वा विभागो वुत्तो, तं न समेतीति.
महापेसकारसिक्खापदवण्णना निट्ठिता.
८. अच्चेकचीवरसिक्खापदवण्णना
६४६. ‘‘अनुजानामि, भिक्खवे, अच्चेकचीवरं पटिग्गहेत्वा निक्खिपितु’’न्ति, ‘‘याव पवारणा पवारिता’’ति च यं वुत्तं, ते पन भिक्खू तस्स वचनस्स अत्थं मिच्छा गहेत्वा अच्चेकचीवरं निक्खिपन्ता चीवरकालसमयं अतिक्कामेसुं. किमिदं विभत्तं, उदाहु अविभत्तन्ति? विभत्तं, पुग्गलिकं वा. तेनेव परतो ‘‘अम्हाकं, आवुसो, अच्चेकचीवरानी’’ति वुत्तं, अविभत्तं पन सङ्घिकत्ता न कस्सचि निस्सग्गियं करोति.
अपिच ¶ ‘‘अच्चेकचीवरं पटिग्गहेत्वा निक्खिपितु’’न्ति इमिना सामञ्ञवचनेन वस्सूपनायिकदिवसतो पट्ठाय, पिट्ठिसमयतो पट्ठाय वा याव पवारणा ¶ निक्खिपितुं वट्टति एव सङ्घिकत्ता, पुग्गलिकम्पि ‘‘वस्संवुत्थकाले गण्हथा’’ति दिन्नत्ता. तादिसञ्हि याव वस्संवुत्थो होति, ताव न तस्सेव, दायकस्स सन्तकं होति, तथा इतो ततियवस्से, चतुत्थवस्से वा ‘‘पवारणाय गण्हथा’’तिआदिना दिन्नम्पि निक्खिपित्वा यथादानमेव गहेतब्बं. अयमत्थो अट्ठकथायं (पारा. अट्ठ. २.६४६-९ आदयो) पाकटो. तानि चीवरकालसमयातिक्कमे न निस्सग्गियानीति चे? न, उद्दिस्स दिन्नत्ता. यस्मा अयं समयो ‘‘कालेपि आदिस्स दिन्न’’न्ति एत्थ ‘‘कालो’’ति आगतो, गणभोजनसिक्खापदादीसु ‘‘समयो’’त्वेव आगतो, तस्मा इध तेसं एकत्थतादस्सनत्थं एकतो ‘‘चीवरकालसमयो’’ति वुत्तन्ति वेदितब्बं. मातिकायं पनेत्थ तादिसं चीवरं अत्तनो सन्तकभावं उपगतं पुग्गलिकं सन्धाय वुत्तं, तेनेवाह ‘‘भिक्खुनो पनेव अच्चेकचीवरं उप्पज्जेय्या’’ति. अत्तनो कुटिया वस्संवुत्थस्स भिक्खुनो हि दातुं अलभन्तो अन्तोवस्से एव दानकिच्चं परिनिट्ठापेत्वा गच्छति, तथा सङ्घस्स. तस्मा इदं अच्चेकचीवरं अत्थि उप्पन्नकालतो पट्ठाय सङ्घस्स वा पुग्गलस्स वा सन्तकभावं उपगच्छन्तं, यं न वस्सावासिकभावेन दिन्नं, अत्थि उप्पन्नकालतो पट्ठाय अनुपगन्त्वा वस्संवुत्थकालेयेव पुग्गलस्स वा सङ्घस्स वा उपगच्छन्तं, यं वस्सावासिकभावेन उप्पज्जित्वा समये दिन्नं, अत्थि समये दिन्नम्पि पुग्गलस्स सन्तकभावं अनुपगच्छन्तं, सङ्घसन्तकभावं वा दायकसन्तकभावं वा उपगच्छन्तं, ईदिसं सन्धाय ‘‘सञ्ञाणं कत्वा निक्खिपितब्ब’’न्ति वुत्तं. इदं अतिरेकसंवच्छरम्पि निक्खिपितुं लभति अत्तनो सन्तकभावं अनुपगतत्ता, तस्मा ‘‘दसाहानागत’’न्ति इतो अञ्ञं सन्धाय वुत्तन्ति सिद्धमेतन्ति. दसाहतो पुरेतरं लभित्वा याव पवारणा निक्खिपितुं न लभति, तस्मा सकभावूपगतमेव अधिट्ठातब्बं, तंयेव सन्धाय ‘‘दसाहानागत’’न्ति वुत्तं, यतो ‘‘अन्तोसमये अधिट्ठेति, विकप्पेती’’ति अनापत्तिवारे वुत्तं. सञ्ञाणं कत्वा निक्खिपितब्बकं पन परस्स दातब्बताय सकभावं अनुपगतं, न हि तं सन्धाय ‘‘अधिट्ठेति, विकप्पेती’’ति सक्का वत्तुं, न च तं इमस्मिं अत्थे निस्सग्गियं होति सङ्घस्स निस्सग्गियाभावतो, अट्ठकथायम्पि अयमत्थो सुट्ठु पाकटोव. कतमं सञ्ञाणं कत्वा निक्खिपितब्बन्ति चे? परसन्तकं चीवरं सङ्घिकमेव ¶ होति, ततो ‘‘सल्लक्खेत्वा सुखं दातुं भविस्सती’’ति इमिना हि परस्स सन्तकभावो दस्सितो.
‘‘ततो परं एकदिवसम्पि परिहारो नत्थीति दसाहपरमतो उद्धं अनुपगतत्ता’’ति लिखितं, इतो समयतो उद्धमेव दसाहस्स अनुपगतत्ता समयतो परं दसाहं न लभतीति किरस्स ¶ अधिप्पायो. ‘‘एतं परिहारं लभतियेवा’’ति एत्थ ‘‘एकादसमं अरुणं चीवरमासे उट्ठेती’’ति कारणं लिखितं. अनुगण्ठिपदे पन ‘‘अनधिट्ठहित्वा एकादसदिवसे निक्खिपितुं लभती’ति वदन्तो भगवा इतरम्पि अनच्चेकचीवरादिं अनुजानाति, अच्चेकचीवरमुखेनाति अपरे’’ति वुत्तं. एत्थ कतरं सुभासितं? उभयम्पीति एके. कथं? पठमं ‘‘अच्चेकचीवरस्स अनत्थते कथिने दसदिवसाधिको मासो, अत्थते कथिने दसदिवसाधिका पञ्चमासा’’ति इमिना समेति, अनुगण्ठिपदलद्धिया हि एत्थ ‘‘एकादसदिवसाधिको’’ति वत्तब्बतं आपज्जति, दुतियं ‘‘दसाहानागतन्ति…पे… दसाहेन असम्पत्ताति अत्थो’’ति इमिना समेति. इमस्स नयस्स वसेन ‘‘पञ्चमितो पट्ठाय उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होती’’ति पाठो युज्जति. तथा गण्ठिपदलद्धिया ‘‘नवाहानागतं कत्तिकतेमासिकपुण्णम’’न्ति वत्तब्बतं आपज्जति, तस्स वसेन ‘‘कामञ्चेस दसाहपरमं अतिरेकचीवरं धारेतब्बन्ति इमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपित’’न्ति अयं पाठो युज्जति. को पनेत्थ सारोति? यो पच्छा वुत्तो, सोव सारो. तेनेव अट्ठकथाचरियेन ‘‘पञ्चमितो पट्ठाया’’ति वुत्तं. पोराणगण्ठिपदेहि अट्ठकथाय च सद्धिं संसन्दनतो, ‘‘दसाहानागत’’न्ति पाळिया संसन्दनतो च एत्थ गण्ठिपदलद्धिपि पाळिया समेति.
कथं? यस्मा पवारणादिवसे अरुणुग्गमने भिक्खु वस्संवुत्थो होति, तस्मा इमिना दसमेन अहेन सद्धिं छट्ठितो पट्ठाय नवदिवसा दस अहानीति दसाहं, तेन दसाहेन, सहयोगत्थे करणवचनं. कत्तिकतेमासिकपुण्णमा चीवरसमयं असम्पत्ताति कत्वा ‘‘अनागता’’ति वुच्चति. यथा अपरकत्तिकपुण्णमाय वस्सिकसाटिकं पच्चुद्धरित्वा विकप्पेन्तो ‘‘चातुमासं अधिट्ठातुं ततो परं विकप्पेतु’’न्ति वुच्चति ¶ , एवंसम्पदमिदन्ति. एत्थ वुच्चतीति चे? न, इमस्स निप्पयोजनभावप्पसङ्गतो. अच्चेकचीवरपटिग्गहणकालं नियमितन्ति चे? न, ‘‘छट्ठितो पट्ठाय उप्पन्नचीवरं अच्चेकमेव न होति. पठमकथिनेन सिद्धत्ता’’ति पोराणट्ठकथागण्ठिपदेसु वुत्तत्ता ततो उपरि ‘‘अच्चेकचीवर’’न्ति वुच्चति, पटिग्गण्हन्तस्स आपत्तिसङ्गहो च. न च सा आपत्ति पाळिया, अट्ठकथाय, युत्तितो वा सम्भवति. अट्ठुप्पत्तिमत्तवसेन वुत्तन्ति चे? न, दसाहाधिच्चकारिका अट्ठुप्पत्तिपायं न दिस्सति. ‘‘भिक्खू अच्चेकचीवरं पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेन्ती’’ति एत्थ एत्तिका एव हि अट्ठुप्पत्ति. तथा हि परिवारे (परि. ४७-५३) ‘‘किस्मिं वत्थुस्मि’’न्ति आरभित्वा एत्तकमेव वुत्तन्ति वेदितब्बं. अच्चेकचीवरं चीवरकालं नातिक्कामेतब्बं, इतरं अतिक्कामेतब्बन्ति दस्सनत्थं इदं पञ्ञत्तन्ति चे? न, अच्चेकचीवरस्सेव अपराधदस्सनतो, विसेसकारणाभावा ¶ , ‘‘कामञ्चेस दसाहपरमं अतिरेकचीवरं धारेतब्बन्ति इमिनाव सिद्धो’’तिआदिवचनविरोधतो च यथावुत्तवचनासम्भवतो च.
कथं? दसाहेन सह कत्तिकपुण्णमा ‘‘अनागता’’ति हि वुत्ते दसाहतो अञ्ञा सा पुण्णमाति आपज्जति. अनञ्ञा चे, सह-सद्दो न सम्भवति, न हि अत्तनाव अत्तनो योगो सम्भवति, अनागत-सद्दो च न सम्भवति. आगता सम्पत्ता एव हि सा पुण्णमा. चीवरसमयस्स अनन्तरत्ता एकीभावं अनागतत्ता अनागतायेवाति चे? न, तथापि अनागत-सद्दस्स सम्भवतो, आगमनसम्भवे सतियेव हि अनागत-सद्दो सम्भवति, न हि निब्बानं, पञ्ञत्ति वा ‘‘अनागता’’ति वुच्चति. निब्बानं विय खणत्तयं, सा च पुण्णमा न कदाचि समयभावं पापुणातीति अयुत्तमेव. ‘‘ततो परं विकप्पेतु’’न्ति पन वचनं पिट्ठिसमयं गहेत्वा ठितत्ता सम्भवति. अपिच पवारणायं अरुणे च उट्ठिते सा पुण्णमा चीवरसमयं एकाहानागता एवापज्जति पुब्बे सहयोगपत्तत्ता. एवं सन्ते एकीभावगतापि सा चीवरसमयं अनागता एव जाताति सब्बदा न तथाविग्गहकरणवचनत्थं कोचिदेव वचनतो दीपेतीति वेदितब्बं.
किमत्थं ¶ पनेत्थ ‘‘दसदिवसाधिको मासो’’तिआदि वुत्तन्ति? तं पारिपूरिसम्भवतो. पञ्चमियञ्हि पुरे अरुणं उप्पन्नअच्चेकचीवरस्स दसदिवसाधिको मासोयेव परिपूरोति कत्वा तथा वुत्तं. अपिच तस्सा पञ्चमिया दिवसभागोपि सम्पत्ताय रत्तिया ‘‘हिय्यो’’ति वुच्चति, पगेव पुरे अरुणं, तेनेवाह ‘‘हिय्यो खो, आवुसो, अम्हाक’’न्तिआदि. ‘‘एवं सन्ते ‘छट्ठितो पट्ठाया’ति वुत्तपठमपाठस्स वसेन ‘अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितं तिचीवरम्पि एतं परिहारं लभतियेवा’’’ति च ‘‘दसदिवसाधिको मासो’’तिआदि च यं लिखितं. तं न, ‘‘पञ्चमितो पट्ठाया’’ति पाठे सज्जितेव एतेन परियायेन यथावुत्तअत्थसम्भवतो, न तानि ठानानि पुन सज्जितानि. यथाठितवसेनेव अज्झुपेक्खितब्बानीति नो तक्कोति आचरियो. इदं सिक्खापदं पुण्णमायं अनिस्सग्गियत्थमेवाति उपतिस्सत्थेरो. ‘‘पवारणामासस्स जुण्हपक्खपञ्चमितो पट्ठाया’’ति पाठे सज्जिते एतेन परियायेन यथावुत्तो उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होति, ‘‘अच्चेकचीवरन्ति अच्चायिकचीवरं वुच्चती’’तिआदि पाठो. ‘‘छट्ठितो पट्ठाया’’ति च ‘‘कामञ्चेस दसाहपरम’’न्तिआदि च यं लिखितं, तं न पाठो, तस्मा एकादसदिवसं परिहारं लभतीति कत्वा आचरियेन ‘‘पञ्चमितो पट्ठाया’’ति लिखापितो किर. ‘‘पवारणामासस्स जुण्हपक्खछट्ठितो पट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितं ¶ तिचीवरम्पि एतं परिहारं लभतियेवाति पाठो’’ति च ‘‘अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिने एकादसदिवसाधिका पञ्चमासाति पाठो’’ति च एत्थ पपञ्चेन्ति, तस्मा सुट्ठु सल्लक्खेत्वा कथेतब्बं, तुण्हीभूतेन वा भवितब्बं.
अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.
९. सासङ्कसिक्खापदवण्णना
६५२. ‘‘तिण्णं चीवरानं अञ्ञतरं चीवरन्ति इदं तिचीवरे एव अयं विधि, इतरस्मिं यथासुखन्ति दस्सनत्थं वुत्त’’न्ति वदन्ति. ‘‘अतिरेकछारत्तं विप्पवसन्ती’’ति तस्मिंयेव सेनासने वासो न विप्पवासोति कत्वा वुत्तं. कस्मा? चीवरप्पवत्तिजाननतो. एत्थ किञ्चापि ‘‘आरञ्ञकं नाम ¶ सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति वचनतो अतिरेकतोपि वुत्तं, आरञ्ञकमेव पन सेनासनं होति, धुतङ्गं रक्खति चीवरप्पवत्तिजाननपलिबोधसम्भवतो.
६५३. ‘‘गावुततो अतिरेकप्पमाणेन लभती’’ति यं वुत्तं, तं कथं पञ्ञायतीति चे? ‘‘सिया च तस्स भिक्खुनो कोचिदेव पच्चयो तेन चीवरेन विप्पवासाया’’ति वचनतो. योजनप्पमाणेपि सियाति चे? न, ‘‘पुन गामसीमं ओक्कमित्वा वसित्वा पक्कमती’’ति अनापत्तिवारे अनुञ्ञातत्ता. यदि एवं ‘‘योजनप्पमाणे न लभती’’ति इदं किन्ति? इदं निबद्धावासवसेनेव वुत्तं. तत्थ धुतङ्गं भिज्जतीति? न भिज्जति, किन्तु न इध धुतङ्गाधिकारो अत्थीति. अथ कस्मा ‘‘अयं धुतङ्गचोरोति वेदितब्बो’’ति वुत्तन्ति? असम्भवतो. कथं पञ्ञायतीति? अङ्गेसु अभावतो. धुतङ्गधरस्स पतिरूपसेनासनदीपनतो धुतङ्गधरता तस्स सिद्धा. वचनप्पमाणतोति चे? न, वचनप्पमाणतो च पाळियेव पमाणं. ‘‘अनापत्ति पुन गामसीमं ओक्कमित्वा वसित्वा पक्कमती’’ति हि वुत्तं. गामसीमा निक्खमित्वा कित्तकं कालं वसित्वा पक्कमितब्बन्ति चे? पुनदिवसेयेव, तस्मा अट्ठमो अरुणो निबद्धावासे वा गन्तब्बट्ठाने वा उट्ठेतब्बोति एके. अन्तोछारत्तन्ति एके. याव निबद्धावासं न कप्पेतीति एके. याव मग्गपरिस्समविनोदनाति एके. सति अन्तराये अन्तोछारत्तं वसति, अनापत्ति. निबद्धावासकप्पने सति अरुणुग्गमने आपत्ति. सचे तंसत्तमो दिवसो, तदहेव निक्खित्तचीवरं गहेतब्बं, पच्चुद्धरितब्बं वाति एके. सचे अन्तरा ¶ नवमग्गपातुभावेन वा नवगामसन्निवेसेन वा, तं सेनासनं अङ्गसम्पत्तितो परिहायति. तदहेव चीवरं गहेतब्बं वा पच्चुद्धरितब्बं वा. छारत्तं विप्पवसन्तस्स चे परिहायति, अनापत्ति अनुञ्ञातदिवसत्ताति एके. आपत्ति एव अनङ्गसम्पत्तितोति एके. युत्ततरं पनेत्थ विचारेत्वा गहेतब्बं. सचे धुतङ्गधरो होति, गामसीमायं अवसित्वा पच्छिमप्पमाणयुत्ते ठाने वसित्वा पक्कमितब्बं. पठमं बद्धअविप्पवाससीमो चे गामो होति, अञ्ञस्मिम्पि मासे अन्तोसीमाय वसतो अनापत्ति. पोराणगण्ठिपदे ‘‘यथावुत्तसेनासने वसन्तेनापि छारत्तमेव चीवरं गामे निक्खिपितब्बन्ति अधिप्पायेन अञ्ञं अन्तोछारत्तम्पि अञ्ञम्पि वसतो आपत्तियेवा’’ति वुत्तं.
सासङ्कसिक्खापदवण्णना निट्ठिता.
१०. परिणतसिक्खापदवण्णना
६५७. देथावुसो ¶ अम्हाकन्ति एत्थ अकतविञ्ञत्ति होति न होतीति? होति, यदि एवं अञ्ञातकविञ्ञत्तिसिक्खापदस्स च इमस्स च किं नानाकरणन्ति? तं अञ्ञातकअप्पवारितेयेव विञ्ञापेन्तस्स, इदं ञातकपवारितेपि, तं अनच्छिन्नचीवरस्सेव, इदं तस्सपि, तं चीवरंयेव विञ्ञापेन्तस्स, इदं अचीवरम्पि. एवं सन्ते इदं तं अन्तोकत्वा ठितं होति, तस्मा द्विन्नम्पि अङ्गसम्पत्तिया सति केन भवितब्बन्ति? इमिना भवितब्बं इमस्स निप्पदेसतोति एके. द्वीहिपि भवितब्बं उभिन्नम्पि अङ्गसिद्धितोति एके. इमानि तस्स अङ्गानि विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति चत्तारि. इमस्स पन सङ्घे परिणतभावो, ञत्वा अत्तनो परिणामनं, पटिलाभोति तीणि. एत्थ पठमो वादो अयुत्तो कत्वापि ओकासं अट्ठकथायं, परिवारे च अविचारितत्ता. यदि एवं तत्थ अङ्गेसु ‘‘अनञ्ञपरिणतता’’ति वत्तब्बन्ति चे? न वत्तब्बं, अत्थतो सिद्धत्ता. परिणतसिक्खापदद्वयसिद्धितो, परिणतसञ्ञितो, आपत्तिसम्भवतो च ‘‘मय्हम्पि देथा’’ति वदति, ‘‘वट्टती’’ति अनुद्दिट्ठं, ‘‘अम्हाकम्पि अत्थी’’ति वुत्तत्ता वट्टति. ‘‘सङ्घस्स परिणतं…पे… आपत्ति दुक्कटस्सा’’ति एत्थ ‘‘पुग्गलस्सा’’ति न वुत्तं, यतो सुद्धपाचित्तियवसेन आगतत्ता. ‘‘अञ्ञचेतियस्सा’’ति न वुत्तं सङ्घस्स अचेतियत्ता, तस्मायेव ‘‘चेतियस्स परिणतं…पे… आपत्ति दुक्कटस्सा’’ति एत्थापि ‘‘अञ्ञसङ्घस्स अञ्ञपुग्गलस्सा’’ति न वुत्तं. ‘‘यतो तथा इध च ‘पुग्गलस्स परिणतं…पे… आपत्ति दुक्कटस्सा’ति एत्थ च ‘अत्तनोपी’ति किञ्चापि न वुत्तं, तथापि सम्भवती’’ति वदन्ति. तं ¶ पन इध अत्तनो परिणामनाधिकारत्ता इमस्स सिक्खापदस्स न वुत्तन्ति एके. ततुत्तरिसिक्खापदे ‘‘अञ्ञस्सत्थाया’’ति (पारा. अट्ठ. २.५२६) पदं वियाति एके. तं न, एत्थ पुग्गलपरिणामनसिक्खापदे अवुत्तत्ता. धम्मसिरित्थेरो पनाह –
‘‘अत्तनो अञ्ञतो लाभं, सङ्घस्सञ्ञस्स वा नतं;
परिणामेय्य निस्सग्गि, पाचित्तियम्पि दुक्कट’’न्ति.
तस्सत्थो – सङ्घस्स परिणतं अत्तनो परिणामेय्य निस्सग्गियं. तदेव अञ्ञतो परिणामेय्य पाचित्तियं. अञ्ञस्स परिणतं अत्तनो वा ¶ परस्स वा परिणामेय्य दुक्कटन्ति, तस्मा अञ्ञातकविञ्ञत्तिआदीसु वुत्तापत्तिसम्भवतो इध परिणतद्वये ‘‘अत्तनो’’ति पदं न वुत्तं. तस्मिञ्हि वुत्ते दुक्कटमत्तप्पसङ्गो सिया, अवुत्ते पनेतेसु वुत्तापत्तीनं यथागममञ्ञतरा च इध अवुत्तसिद्धि दुक्कटञ्चाति द्वे आपत्तियो एकतो होन्तीति विनयधरानं अनवसेसञाणस्स ओकासो कतो होतीति.
इति तिंसककण्डं सारमण्डं,
अलमेतं विनयस्स सारमण्डे;
इध निट्ठितसब्बसारमण्डं,
विनयवसेन पुनाति सारमण्डन्ति.
परिणतसिक्खापदवण्णना निट्ठिता.
निट्ठितो पत्तवग्गो ततियो.
निस्सग्गियवण्णना निट्ठिता.
पाचित्तियवण्णना
५. पाचित्तियकण्डो
१. मुसावादवग्गो
१. मुसावादसिक्खापदवण्णना
१. वादक्खित्तोति ¶ ¶ एत्थ अविसेसेन वादजप्पवितण्डसङ्खातो तिविधोपि कथामग्गो ‘‘वादो’’ इच्चेव वुत्तोति वेदितब्बो. तेसु ‘‘तित्थियेहि सद्धि’’न्ति वचनतो ठपेत्वा वादं ‘‘सेसा’’ति वदन्ति. छलजातिनिग्गहट्ठानकुसलताय कदाचि कत्थचि अवजानित्वा पटिजानाति, तथा पुब्बे किञ्चि वचनं पटिजानित्वा पच्छा अवजानाति. एवं वा अञ्ञथा वा अञ्ञेनञ्ञं पटिचरति. एवं पवत्तो सम्पजानमुसा भासं पटिस्सुणित्वा असच्चायन्तो सङ्केतं कत्वा विसंवादेन्तो एवं सो वादक्खित्तो समानो पाचित्तियवत्थुञ्च परिपूरेन्तो विचरतीति एवमधिप्पायो वेदितब्बो. अत्तनो वादेति एत्थ ‘‘सब्बे धम्मा अनत्ता’’ति (ध. प. २७९; चूळनि. अजितमाणवपुच्छानिद्देस ७; नेत्ति. ५; महानि. २७) पठममारद्धे अत्तनो वादे. ‘‘यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५) नो समयो. ‘‘सब्बे धम्मा’’ति वुत्ते निब्बानम्पि सङ्गहं गच्छति. ‘‘निब्बानं परमं सुख’’न्ति (ध. प. २०३-२०४; म. नि. २.२१५) वुत्तत्ता पन तं न दुक्खं. नो ठानमेतं विज्जति. अयं परवादी ‘‘यं दुक्खं तदनत्ता’’ति सुत्तं दस्सेत्वा सिद्धन्तं सम्भमेत्वा ‘‘विरोधि विरुद्धो’’ति वुत्तं दोसं आरोपेस्सतीति तस्मिं पठमवादे कञ्चि दोसं सल्लक्खेन्तो आरोपिते वा दोसे अनारोपिते वा ‘‘नायं मम वादो’’ति तं अवजानित्वा ‘‘निब्बानन्त्वेव सस्सत’’न्ति, ‘‘अनत्ता इति निच्छया’’ति ¶ च सुत्तं दिस्वा तस्स पठमवादस्स निद्दोसतं सल्लक्खेत्वा ‘‘ममेव अयं वादो’’ति तमेव पच्छा पटिजानाति. एवं तत्थ यथावुत्तमानिसंसं सल्लक्खेन्तो तं पटिजानित्वा यदि अनत्ता सब्बे धम्मा, धम्मा एव न ते भवन्ति. सभावं धारेन्तीति हि ‘‘धम्मा’’ति वुच्चन्ति.
अयञ्च अत्त-सद्दो सभाववाचीति एवं आरोपिते वा दोसे अनारोपिते वा दोसोति सल्लक्खेत्वा ‘‘नायं मम वादो’’ति तमेव पठमवादं पच्छा अवजानाति. अथ सो परवादी सपक्खं पटिसेधे पटिजाननत्तापनयनं ¶ . पटिजानाति पत्यास्स इति वचनतो ‘‘पटिञ्ञा अञ्ञा सो नाम ते निग्गहो’’ति वुत्तो. सभावातिरित्तं अत्थं पटिसेधाधिप्पायतो सभावतो अतिरित्तं बालपरिकप्पितमत्तानं सन्धाय ‘‘अनत्ता सब्बे धम्मा’’ति मे पटिञ्ञातकथा, सा च तदवत्थायेवाति न मे तं पटिञ्ञातत्तापनयनं अत्थि, ‘‘नायं मम वादो’’ति अवजाननं पन सभावसङ्खातं अत्तानं सन्धाय ‘‘अनत्ता सब्बे धम्मा’’ति न वदामीति अधिप्पायेन कतन्ति इमिना अञ्ञेन कारणेन तं पुब्बे पटिञ्ञातत्तापनयनं कारणं पटिच्छादेति. ‘‘अनत्ता सब्बेव धम्मा’’ति न वत्तब्बं ‘‘अत्त-सद्दस्स सभाववाचित्ता’’ति इदं कारणं पटिच्च तेन पुब्बे पटिञ्ञातत्तापनयनं कतं. तमञ्ञकारणं पच्छा दस्सितेन अञ्ञेन कारणेन पटिच्छादेतीति अधिप्पायो.
यस्मा न केवलं यथादस्सितनयेन सो अत्थमेव अवजानाति, पटिजानाति च, किन्तु वचनम्पि, तस्मा अट्ठकथायं (पाचि. अट्ठ. १) ‘‘जानितब्बतो’’ति पठमं कारणं वत्वा परवादिना ‘‘यदि जानितब्बतो अनिच्चं, निब्बानं ते अनिच्चं सिया’’ति वुत्ते ‘‘न मया ‘जानितब्बतो’ति कारणं वुत्तं, ‘जातिधम्मतो’ति मया वुत्तं, तं तया बधिरताय अञ्ञेन सल्लक्खितन्तिआदीनि वदतीति अधिप्पायो. ‘जानितब्बतो’ति वत्वा पुन ‘जातिधम्मतो’तिआदीनि वदती’’ति वुत्तं. ‘‘अवजानित्वा पुन पटिजानन्तो तं अवजाननं इमिना पटिच्छादेति नामा’’ति लिखितं.
२. जानित्वा जानन्तस्स चाति जानित्वा वा जानन्तस्स वाति अत्थद्वयं दीपेतीति.
३. अपिच मिच्छावाचापरियापन्नाति चतुब्बिधमिच्छावाचापरियापन्ना. सीहळादिनामभेदगताति केचि, तस्मा एवं वदतो वचनं, तंसमुट्ठापिका चेतनाति उभयं वुत्तन्ति मातिकायं उभिन्नं सङ्गहितत्ता. विभङ्गे तं वचनं यस्मा विना विञ्ञत्तिया नत्थि, तस्मा ¶ ‘‘वाचसिका विञ्ञत्ती’’ति विञ्ञत्ति च दस्सिता. ‘‘एवं वदतो वचन’’न्ति लोकवोहारेन वत्वा परमत्थतो दस्सेन्तो ‘‘तंसमुट्ठापिका वा चेतनाति वुत्त’’न्ति च वदति. ओळारिकेनेवाति चेतनासमुट्ठानवाचानं सुखुमत्ता विसयवसेनेव कताति.
९. दिट्ठस्स ¶ होतीति दिट्ठो अस्स, अनेन वा उपचारज्झानवसेन न मया अब्यावटो मतो, ‘‘न मया पवन्तो पटो दिट्ठो’’तिआदिं भणन्तस्स च परमत्थसुञ्ञतं उपादाय एव ‘‘इत्थिं न पस्सामि, न च पुरिस’’न्ति भणन्तस्स च न मुसावादो.
११. आपत्तिं आपज्जतियेवाति एत्थ ‘‘दुब्भासितापत्ती’’ति वदन्ति. कस्मा? ‘‘केळिं कुरुमानो’’ति वुत्तत्ता. ‘‘वाचा गिरा…पे… वाचसिका विञ्ञत्ती’’ति उजुकं सन्धाय, कायो न उजुको.
मुसावादसिक्खापदवण्णना निट्ठिता.
२. ओमसवादसिक्खापदवण्णना
१३. ‘‘पुन अरे पत्तेति पुन तं ठानं परिवट्टेत्वा आगते अञ्ञस्मिं अरे’’ति लिखितं. पतिट्ठितारप्पदेसन्ति भूमिं. पुन अरेति पुन तस्मिंयेव अरे भूमिं पत्तेति अत्थोति केचि, तं न सुन्दरं विय. जापितोति पराजितो, ‘‘पराजितो’’ति वा पाठो. पापेसीति अभिभवसि. मनापं भासमानस्स ब्राह्मणस्स गरुं भारं. उदब्बहीति आकड्ढीति अत्थो, अनादरत्थे वा सामिवचनं. धनञ्च नं अलाभेसीति यथा सो धनं अलभि, तथा अकासीति अधिप्पायो.
१५. पुब्बेति निदाने. अवकण्णकन्ति छिन्नकण्णकनामं. जवकण्णकन्ति वङ्ककण्णकनामं. धनिट्ठकं धनवड्ढकनामं, सिरिवड्ढकनामं कुलवड्ढकस्सेव नामं. तच्छककम्मन्ति खणनकम्मकारा कोट्ठका, पासाणकम्मकाराति केचि. ‘‘मुद्दाति पब्बगणना. गणनाति महागणना’’ति पोराणगण्ठिपदे वुत्तं. ‘‘मधुमेहं ओमेह’’न्ति लिखितं. थूलकायस्स मंसूपचयोति एके. यभ मेथुने. वीतरागतादीहि अक्कोसन्तोपि किलेसेहेव किर अक्कोसति नाम, तथा ‘‘सोतापन्नो’’ति अक्कोसन्तो आपत्तिया अक्कोसति नामाति एके. लिङ्गायत्तत्ता अच्चोदातादिपि लिङ्गमेव जातं.
१६. सब्बत्थ ¶ वदेतीति उद्देसो. भणतीति वित्थारो. वदेतीति वा इमिना परविञ्ञापनं दीपेति.
२६. अञ्ञापदेसवारेसु ¶ पन ‘‘एवं वदेती’’ति वुत्तं. कस्मा? पुब्बे दस्सितउद्देसक्कमनिदस्सनत्थं. पुब्बेपि ‘‘हीनेन हीनं, हीनेन उक्कट्ठं, उक्कट्ठेन हीनं, उक्कट्ठेन उक्कट्ठ’’न्ति जात्यादीसु एकेकस्मिं चतुधा चतुधा दस्सितउद्देसक्कमस्स निदस्सनं ‘‘एव’’न्ति इमिना करोति. ‘‘हीनेन हीनं वदेती’’ति वुत्तट्ठानेयेव हि ‘‘एवं वदेती’’ति वुत्ते सो आकारो निदस्सितो होतीति अधिप्पायो. अञ्ञथा अञ्ञापदेसेन सो आकारो न सम्भवतीति आपज्जति. न सम्भवति एवाति चे? न, विसेसकारणाभावा, तत्थ अनापत्तिप्पसङ्गतो, अनियमनिद्देसेन अनियमत्थसम्भवतो च. ‘‘सन्ति इधेकच्चे चण्डाला’’तिआदिना हि अनियमनिद्देसेन चण्डालं वा अचण्डालं वा सन्धाय भणन्तस्स आपत्तीति अनियमत्थो सम्भवतीति अधिप्पायो. यदि एवं एत्तकमेव वत्तब्बं तावता पुब्बे दस्सितउद्देसक्कमनिदस्सनसिद्धितोति? न, ‘‘वदेती’’ति इमिना अयोजिते ‘‘एव’’न्ति पदे इमं नाम आकारं दस्सेतीति अनवबोधतो. अञ्ञापदेसनयेपि परविञ्ञापनेयेव दुक्कटपाचित्तियं वियाति नियमनपयोजनं वा ‘‘वदेती’’ति पदन्ति वेदितब्बं. अथ वा अत्तनो समीपे ठत्वा अञ्ञं भिक्खुं आणापेन्तो हीनेन हीनं वदेति भणति, आपत्ति पाचित्तियस्स. सचे सयं हीनो हीनेन हीनं चण्डालं…पे… पुक्कुसं ‘‘पुक्कुसो’’ति भणति आपत्ति वाचाय वाचाय पाचित्तियस्स, एस नयो अञ्ञापदेसवारेसुपीति योजना वेदितब्बा. अयमत्थो दुट्ठदोसेसु परियेसितब्बो. अञ्ञथा ‘‘वदेति भणती’’ति एतेसं अञ्ञतरं उभयत्थ अनञ्ञापदेसवारअञ्ञापदेसवारेसु, विसेसेन वा अञ्ञापदेसवारेसु निरत्थकं आपज्जति विनायेव तेन वचनसिलिट्ठतासम्भवतो. अत्ततो पाळियं अवुत्तत्ता पनेत्थ ‘‘साणत्तिक’’न्ति वुत्तन्ति वेदितब्बं. तत्रायं पदसन्धि वदेतीति वद इतीति. असम्मुखा वदन्तस्स दुक्कटं ‘‘सम्मुखा पन सत्तहिपि आपत्तिक्खन्धेहि वदन्तस्स दुक्कट’’न्ति अन्धकट्ठकथायं वुत्तत्ता. दवकम्यता नाम केळि, तं दस्सेतुं ‘‘हसाधिप्पायता’’ति वुत्तं. ‘‘असम्मुखापि दवकम्यताय वदन्तस्स दुब्भासितमेवा’’ति आचरिया वदन्ति. पापगरहिताय कुज्झित्वापि वदन्तस्स दुक्कटं, असम्मुखा अनापत्तीति.
ओमसवादसिक्खापदवण्णना निट्ठिता.
३. पेसुञ्ञसिक्खापदवण्णना
३६-७. ‘‘इमस्स ¶ ¶ सुत्वा अमुस्सा’’ति पाठो. ‘‘इमेसं सुत्वा’’ति न सुन्दरं. भेदायपीति भेदाय. तिण्णम्पि भिक्खुभावतोयेव निपज्जनतो ‘‘भिक्खूनं पेसुञ्ञे’’ति बहुवचनं कतं.
३८-९. ‘‘इत्थन्नामो आयस्मा चण्डालो…पे… पुक्कुसोति भणती’’ति वत्वा पेसुञ्ञं उपसंहरतीति योजना. अञ्ञथा ‘‘पुक्कुसोति भणती’’ति वत्तब्बता आपज्जति. एत्थ अनुपसम्पन्नवारो लब्भमानोपि न उद्धटो ओमसवादे दस्सितनयत्ता, सङ्खेपतो अन्ते दस्सेतुकामताय वा. तथा हि अन्ते तीणि दुक्कटानि दस्सितानि. तानि पन दस्सेन्तो भगवा यस्मा ‘‘उपसम्पन्नस्स सुत्वा उपसम्पन्नस्स पेसुञ्ञं उपसंहरती’’ति वुत्तानं द्विन्नं पदानं अञ्ञतरविपल्लासवसेन वा उभयविपल्लासवसेन वा पाचित्तियन्ति कत्वा द्वेपि तानि एकतो वुत्तानीति दस्सेतुकामो, तस्मा सब्बपठमंयेव ‘‘उपसम्पन्नो उपसम्पन्नस्स सुत्वा उपसम्पन्नस्स पेसुञ्ञं उपसंहरति, आपत्ति पाचित्तियस्सा’’ति आह. ‘‘द्वीसु पनेतेसु यस्मा पाराजिकं अज्झापन्नोपि उपसम्पन्नो तादिसंयेव उपसम्पन्नं खुंसेतुकामो ओमसति, तादिसस्स सुत्वा तादिसस्स पेसुञ्ञं उपसंहरति, आपत्ति पाचित्तियस्स, तस्मा ‘उपसम्पन्नो’ति इदं आदिपदं सब्बत्थ वुत्त’’न्ति केचि वदन्ति, तं न युत्तं, अनवसेसआपत्तिं आपन्नस्स पुन आपत्तिया असम्भवतो, तस्मा केवलं मातिकायं भिक्खुपदाभावतोयेव ‘‘भणति उपसंहरती’’ति पदानं कारकनिद्देसाभावे असम्भवतो एव तं आदिपदं वुत्तन्ति वेदितब्बं. इदं पाळिलेसाभावतो अनाणत्तिकमेव. ‘‘न पियकम्यस्स, न भेदाधिप्पायस्सा’’ति उपसंहरणापेक्खं सामिवचनं तुण्हीभूतस्स वचनप्पयोजनाभावतो, तेन वुत्तं ‘‘पापगरहिताय भणन्तस्स अनापत्ती’’ति.
पेसुञ्ञसिक्खापदवण्णना निट्ठिता.
४. पदसोधम्मसिक्खापदवण्णना
४५-६. सब्बमेतं ¶ पदसो धम्मो नामाति एत्थ धम्मो नाम बुद्धभासितोति एवं सम्बन्धो. अक्खरसमूहोति असमत्तपदे. पच्चेकबुद्धभासितं बुद्धभासिते एव. अनुपासकगहट्ठेहि भासितो इसिभासितादिसङ्गहं गच्छतीति वेदितब्बं. कत्थचि पोत्थके ‘‘देवताभासितो’’ति ¶ पदं नत्थि, यत्थ अत्थि, सा पाळि. गाथाबन्धेपि च एस नयोति एकमेव अक्खरं वत्वा ठानं लब्भति एव. ‘‘एवं मे सुत’’न्तिआदिसुत्तं भणापियमानो एकारं वत्वा तिट्ठति चे, अन्वक्खरेन पाचित्तियं, अपरिपुण्णपदं वत्वा ठिते अनुब्यञ्जनेन. पदेसु एकं पठमपदं विरुज्झति चे, अनुपदेन पाचित्तियं. अट्ठकथानिस्सितोति अट्ठकथानिस्सितवसेन ठितो. पुब्बे पकतिभासाय वुत्तं अट्ठकथं सन्धाय. पाळिनिस्सितोति पाळियं एवागतो. मग्गकथादीनिपि पकरणानि.
४८. उपचारन्ति द्वादसहत्थं. ‘‘ओपातेतीति एकतो भणति समागच्छती’’ति लिखितं. किञ्चापि अपलालदमनम्पि सीलुपदेसोपि भगवतो काले उप्पन्नो, अथ खो तेसु यं यं बुद्धवचनतो आहरित्वा वुत्तं, तं तदेव आपत्तिवत्थु होतीति विञ्ञापनत्थं महाअट्ठकथायं ‘‘वदन्ती’’ति वचनेहि सिथिलं कतं. बुद्धवचनतो आहरित्वा वुत्तस्स बहुलताय तब्बहुलनयेन तेसु आपत्ति वुत्ता, तस्मा महापच्चरियं तस्साधिप्पायो पकासितोति अत्थो. ‘‘सब्बेसमेव वचनन्ति अपरे’’ति वुत्तं. सचे आचरियो ठितो निसिन्नानं पाठं देति, ‘‘न ठितो निसिन्नस्स धम्मं देसेस्सामी’’ति वुत्तापत्तिं नापज्जतीति एके. तेसम्पि पाठदानं धम्मदेसनतो न अञ्ञन्ति तं न युत्तं, छत्तपाणिकादीनं पाठदानेन अनापत्तिप्पसङ्गतो, आपत्तिभावो च सिद्धो. वुत्तञ्हेतं –
‘‘उभो अत्थं न जानन्ति, उभो धम्मं न पस्सरे;
यो चायं मन्तं वाचेति, यो चाधम्मेनधीयती’’ति. (पाचि. ६४७);
एत्थ अधीयतीति अत्थो, तस्मा पाठदानम्पि धम्मदेसनाव. सेखियट्ठकथायं (पाचि. अट्ठ. ६३४) ‘‘धम्मपरिच्छेदो पनेत्थ पदसोधम्मे वुत्तनयेन वेदितब्बो’’ति वुत्तं ¶ , तस्मा अयमेव धम्मो सब्बत्थ धम्मपटिसंयुत्तसिक्खापदेसु वेदितब्बो. यदि एवं सङ्खारभासादिवसेन चित्तधम्मं देसेन्तस्स सेखियवसेन अनापत्ति सिया, ततो छपकजातकविरोधो. तत्थ मन्तानं बाहिरगन्थत्ताति चे? न, तदधिप्पायाजाननतो. अयञ्हि तत्थ अधिप्पायो ‘‘बाहिरकगन्थसङ्खातम्पि मन्तं उच्चे आसने निसिन्नस्स वाचेतुं मे भिक्खवे अमनापं, पगेव धम्मं देसेतु’’न्ति. ‘‘तदापि मे, भिक्खवे, अमनापं नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स मन्तं वाचेतुं, किमङ्गं पन एतरहि…पे… धम्मं देसेतु’’न्ति (पाचि. ६४७) हि अयं पाळि यथावुत्तमेव अधिप्पायं दीपेति, न अञ्ञं. तेनेव ‘‘मन्तं वाचेतुं धम्मं देसेतु’’न्ति वचनभेदो कतो. अञ्ञथा उभयत्थ ‘‘धम्मं देसेतु’’मिच्चेव वत्तब्बन्ति.
मया ¶ सद्धिं मा वदातिआदिम्हि पन अनुगण्ठिपदे एवं वुत्तो ‘‘सचे भिक्खु सामणेरेन सद्धिं वत्तुकामो, तथा सामणेरोपि भिक्खुना सद्धिं वत्तुकामो सहसा ओपातेति, ‘येभुय्येन पगुणं गन्थं भणन्तं ओपातेती’’तिआदीसु विय अनापत्ति, न हि एत्तावता भिक्खु सामणेरस्स उद्दिसति नाम होति. यस्मा महाअट्ठकथायं नत्थि, तस्मापि युत्तमेवेतं. सचे तत्थ विचारेत्वा पटिक्खित्तं सिया आपत्ति, किरियाकिरियञ्च नापज्जति. कस्मा? यस्मा चित्तेन एकतो वत्तुकामो, अथ खो नं ‘एकतो मा वदा’ति पटिक्खिपित्वापि एकतो वदन्तो आपज्जति. अवत्तुकामस्स सहसा विरज्झित्वा एकतो वदन्तस्स अनापत्ति, तेन वुत्तं ‘मया सद्धिं मा वदाति वुत्तो यदि वदति, अनापत्ती’ति. तथापि आचरियानं मतिमनुवत्तन्तेन एवरूपेसु ठानेसु यथावुत्तनयेनेव पटिपज्जितब्बं. कस्मा? यस्मा महाअट्ठकथायं नत्थि, नत्थिभावतोयेव आपत्ति. सचे तत्थ अनापत्तिअवचनं न सम्भवति अयमट्ठानत्ता’’ति.
तत्रायं विचारणा – ‘‘मया सद्धिं मा वदा’’ति वुत्तो यदि वदति, भिक्खुनो अनापत्तीति युत्तमेतं भिक्खुनो वत्तुकामतायाभावतो, भावेपि सज्झायकरणादीसु तीसु अनापत्तितो च. अथ सामणेरेन ब्यत्तताय ‘‘मया सद्धिं मा वदा’’ति वुत्तो भिक्खु अब्यत्तताय वदति, आपत्ति एव वत्तुकामतासब्भावतो. सहसा चे वदति, अनापत्ति तदभावतो. सचे भिक्खु एवं ‘‘मया सद्धिं मा वदा’’ति ¶ वत्वा तेन सद्धिं सयं वदति, आपत्ति एव. न हि एतं सिक्खापदं किरियाकिरियं. यदि एतं सिक्खापदं किरियाकिरियं भवेय्य, युत्तं. तत्थ अनापत्तीति अधिप्पायो. महापच्चरियं इमिनाव अधिप्पायेन ‘‘मया सद्धिं मा वदा’’ति वुत्तं सिया. न हि सामणेरस्स किरिया इध पमाणन्ति, इमस्मिं पन अधिप्पाये वुत्ते अतियुत्तंवाति अत्थो. अक्खरत्थो ब्यञ्जनत्थो. किञ्चापि ‘‘यञ्च पदं यञ्च अनुपदं यञ्च अन्वक्खरं यञ्च अनुब्यञ्जनं, सब्बमेतं पदसोधम्मो नामा’’ति वुत्तं, तथापि ‘‘पदेन वाचेति, पदे पदे आपत्ति पाचित्तियस्स, अक्खराय वाचेति, अक्खरक्खराय आपत्ति पाचित्तियस्सा’’ति इदमेव द्वयं योजितं, तं कस्माति चे? पदेन अनुपदअनुब्यञ्जनानं सङ्गहितत्ता. वुत्तञ्हेतं ‘‘अनुपदन्ति दुतियपादो. अनुब्यञ्जनन्ति पुरिमब्यञ्जनेन सदिसं पच्छाब्यञ्जन’’न्ति (पाचि. अट्ठ. ४५), तस्मा अनुपदेकदेसमत्तमेव अनुब्यञ्जनन्ति सिद्धं. ‘‘अक्खरानुब्यञ्जनसमूहो पद’’न्ति च वुत्तत्ता पदमत्तमेव वत्तब्बं तेन अनुपदादित्तयग्गहणतोति चे? न वत्तब्बं वचनविसेसतो. पदेन वाचेन्तो हि पदे वा अनुपदे वा अनुब्यञ्जने वा आपत्तिं आपज्जति. न अक्खरेन. अक्खरेन वाचेन्तो पन पदादीसु अञ्ञतरस्मिं आपज्जति. न हि ‘‘वरो वरञ्ञू वरदो वराहरो’’तिआदिम्हि ¶ पठमं व-कारं वाचेन्तो दुतियादिव-कारे ओपातेति, पठमं रो-कारं वाचेन्तो दुतियरो-कारे ओपातेति, पठमं र-कारं वाचेन्तो दुतियर-कारे ओपातेति, आपत्ति पाचित्तियस्साति सम्भवति. अनुब्यञ्जनानुलोमतो सम्भवति एवाति चे? न, ‘‘पदे पदे आपत्ति पाचित्तियस्सा’’ति इमिना विरुद्धत्ता. इदञ्हि वचनं एकस्मिं पदे एका आपत्तीति दीपेति. ‘‘रूपं अनिच्चन्ति वुच्चमानो रूति ओपातेती’’ति वचनतो सकलं पादं वाचेन्तस्स पठमअक्खरमत्ते एकतो वुत्ते आपत्तीति सिद्धन्ति चे? न, ‘‘अक्खरक्खराय आपत्ति पाचित्तियस्सा’’ति इमिना विरुद्धत्ता, तस्मा रूति ओपातेतीति वत्तुं असम्भवतो रू-कारस्स यथावुत्तधम्मपरियापन्नभावसिद्धितो तं अवत्वा केवलं अक्खराय वाचेन्तस्स यथावुत्तधम्मपरियापन्नअक्खरभावदस्सनत्थं ‘‘रूपं अनिच्चन्ति वुच्चमानो’’ति वुत्तं, वचनसिलिट्ठतावसेन वा अनुब्यञ्जने वेदनावचनं वियाति वेदितब्बं.
पदसोधम्मसिक्खापदवण्णना निट्ठिता.
५. पठमसहसेय्यसिक्खापदवण्णना
५०. ‘‘न ¶ सहसेय्यं कप्पेतब्ब’’न्ति भाववसेन वुत्तं, केसुचि ‘‘न सहसेय्या कप्पेतब्बा’’ति पाठो, न कप्पेतब्बा भिक्खुनाति पञ्ञत्तन्ति अधिप्पायो. ‘‘अपस्सेनं वाति वायिममञ्चकमेव होती’’ति लिखितं. यं एतेसं न कप्पति, तं तेसम्पीति उपज्झायादीनं सन्तिकं अगन्त्वा सहसेय्यं कप्पेय्याति पाठसेसो.
५२. ‘‘अनुपसम्पन्नो नाम भिक्खुं ठपेत्वा अवसेसो’ति वुत्तत्ता मातुगामो अनुपसम्पन्नोति चतुत्थरत्तियं मातुगामो द्वेपि सहसेय्यापत्तियो जनेतीति अपरे’’ति वुत्तं, ‘‘भिक्खुं ठपेत्वा…पे… पन्नोति पाराजिकवत्थुभूतो तिरच्छानपुरिसो अधिप्पेतो’’ति च, उभयम्पि वीमंसितब्बं. दुतियसिक्खापदे मातुगामो नामाति मनुस्सित्थिंयेव गहेत्वा यक्खी पेती तिरच्छानगता पाराजिकवत्थुभूता न गहिता तेसु दुक्कटत्ता. ‘‘सचे पन अत्तनोपि सिक्खापदे दुक्कटं भवेय्य, अथ कस्मा पठमसिक्खापदे पाचित्तिय’’न्ति च वुत्तं. ‘‘अपरिक्खित्ते पमुखे अनापत्ती’’ति सीहळट्ठकथावचनं, तस्सत्थं दीपेतुं अन्धकट्ठकथायं ‘‘भूमियं विना जगतिया पमुखं सन्धाय कथित’’न्ति वुत्तं. पुन वसतीति चतुत्थदिवसे वसति. भिक्खुनिपन्नेति भिक्खुम्हि निपन्ने. सन्निपतितमण्डपं नाम महाविहारे सन्निपातट्ठानं. ‘‘तीणि ¶ च दिवसानि दुक्कटखेत्ते वसित्वा चतुत्थे दिवसे सहसेय्यापत्तिपहोनके सयति, पाचित्तियेवा’’ति एकच्चे वदन्ति किर, तं न युत्तं.
पठमसहसेय्यसिक्खापदवण्णना निट्ठिता.
६. दुतियसहसेय्यसिक्खापदवण्णना
५५. ‘‘अथ खो ते मनुस्सा’’ति च ‘‘ते अद्धिका’’ति च पाठो. ‘‘एकरत्त’’न्तिपि अत्थि, सो न सुन्दरो. पण्डके पाळियं दुक्कटस्स वुत्तत्ता ‘‘उभतोब्यञ्जनेहि मूलापत्तीति दिस्सती’’ति, ‘‘अनिमित्तादयो इत्थियोवा’’ति च वदन्ति उभतोब्यञ्जनके वुत्तं विय. किञ्चापि मतित्थी पाराजिकवत्थु होति, अनुपादिन्नपक्खे ठितत्ता पन इध आपत्तिं न करोति. पाराजिकापत्तिट्ठानञ्चेत्थ न ओलोकेतब्बं.
दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता.
७. धम्मदेसनासिक्खापदवण्णना
६६. ‘‘विञ्ञू ¶ पटिबला’’ति वचनतो अविञ्ञू इत्थियापि देसेन्तस्स अनापत्ति. इध यक्खीआदयो मनुस्सित्थी विय अनोळारिकत्ता दुक्कटवत्थुका जाता. तिरच्छानगतमनुस्सविग्गहित्थिया पटिबलताय वुत्तत्ता इतरापि दुक्कटवत्थुयेवाति एके. ‘‘मातुगामाया’’ति लिङ्गविपल्लासेन वुत्तं. ‘‘अट्ठकथादिपाठं ठपेत्वा दमिळादिना यथारुचि कथेतुं लभति किरा’’ति लिखितं, यथा यक्खीआदयो दुक्कटवत्थुका जाता, तथा पुरिसविग्गहं गहेत्वा ठितेन यक्खादिना सद्धिं ठितस्स मातुगामस्स धम्मं देसेन्तो दुक्कटं अनापज्जित्वा कस्मा पाचित्तियमापज्जतीति चे? ईसकम्पि दुतियपक्खं अभजनतो. मनुस्समातुगामोपि न दुतियो, पगेव यक्खादयोति. न दुतियानियते तस्स दुतियत्ताति चे? न तत्थ दुट्ठुल्लवाचापेक्खा दुतियता, किन्तु निसज्जापेक्खा, इध च न निसज्जमत्तं, किन्तु देसना इधाधिप्पेता. सा च निपज्जनतो ओळारिका, तस्मा असमत्थनिदस्सनं.
धम्मदेसनासिक्खापदवण्णना निट्ठिता.
८. भूतारोचनसिक्खापदवण्णना
६७. ‘‘चतुत्थपाराजिकवत्थु ¶ च इदञ्च एकमेवा’’ति वुत्तं, न युत्तं. कस्मा? तत्थ ‘‘मोघपुरिसा’’ति वुत्तत्ता. ते अरियमिस्सका न होन्तीति द्वेपि एकसदिसानीति मम तक्को. ‘‘अरियापि पटिजानिंसु, तेसम्पि अब्भन्तरे विज्जमानत्ता उत्तरिमनुस्सधम्मस्सा’’ति लिखितं. ‘‘सब्बेपि भूतं भगवाति पुथुज्जनअरियानं उत्तरिमनुस्सधम्मस्स आरोचितत्ता ‘भूत’न्ति वुत्तं, न अत्तनो उत्तरिमनुस्सधम्मं सन्धायाति अपरे’’ति वुत्तं.
७७. पुब्बे अवुत्तेहीति चतुत्थपाराजिके अवुत्तेहीति.
भूतारोचनसिक्खापदवण्णना निट्ठिता.
९. दुट्ठुल्लारोचनसिक्खापदवण्णना
७८-८०. ‘‘तेनेव ¶ हत्थेन उपक्कमित्वा असुचिं मोचेसी’’ति पाठो सम्पतिपाठो सुन्दरो. अपलोकेत्वाव कातब्बा. नो चे, पाळियंयेव वुत्तं सिया. ‘‘ओत्तप्पेना’’ति वत्तब्बे रुळ्हीवसेन परेसु ‘‘हिरोत्तप्पेना’’ति वुत्तं. महाअट्ठकथायं उत्तानत्ता न वुत्तं, पाचित्तियासम्भवदस्सनेनेव हि दुक्कटन्ति सिद्धं.
८३. तत्थ ‘‘कम्म’’न्ति वुत्तअज्झाचारेपि परियापन्नत्ता तं तस्स दण्डकम्मवत्थु. ‘‘तत्थ कम्मं आपन्नो’’ति पुब्बेपि लिखितं. महाअट्ठकथायं ‘‘अत्तकामं आपन्नो’’ति पाठो, ‘‘अयमेव गहेतब्बो’’ति वदन्ति, वीमंसितब्बं.
दुट्ठुल्लारोचनसिक्खापदवण्णना निट्ठिता.
१०. पथवीखणनसिक्खापदवण्णना
८६. कटसक्खरा सेतमत्तिका विय मुदुका सक्खरजाति. ‘‘अकतपब्भारेति अवलञ्जितब्बट्ठानदस्सनत्थं वुत्त’’न्ति लिखितं. ‘‘अनोवस्सकट्ठानदस्सनत्थ’’न्ति वत्तब्बं. मूसिकुक्कुरन्ति मूसिकाहि उद्धटपंसु. सुद्धचित्ताति किञ्चापि ‘‘एवं पवट्टिते पथवी भिज्जिस्सती’’ति ¶ जानन्ति, नो पन चे पथवीभेदत्थिका, सुद्धचित्ता नाम होन्ति. पंसुआदयो द्वे कोट्ठासा आपत्तिकरा. केचि ‘‘सब्बच्छन्नादीसु उपड्ढे दुक्कटस्स वुत्तत्ता सचे दुक्कटं, युत्त’’न्ति वदन्ति. तत्थ युत्तं तादिसस्स वत्थुनो सम्भवा, इध पन जातपथवी च अजातपथवी चाति द्वेयेव वत्थूनि, तस्मा द्विन्नं एकेन भवितब्बन्ति न युत्तं. एत्थापि दुक्कटवचनं अत्थीति चे? तं पन सञ्ञावसेन, न वत्थुवसेनाति न युत्तमेव.
८७. अग्गिं कातुं वट्टतीति एत्थ एत्तावता उसुमं गण्हाति, तस्मा वट्टतीति केचि. एवं सति पथविया अग्गिम्हि कते दूरतोपि भूमि उण्हा होति, तत्तकं कोपेतब्बं सिया, न च कप्पति, तस्मा यस्मिं ठाने पतति, तं सो अग्गि डहति, तस्मा वट्टतीति एके. अडहितेपि ‘‘अदड्ढाय ¶ पथविया अग्गिं ठपेतुं न वट्टती’’ति वुत्तत्ता अत्तना पातनायेव दोसो पतिते उपदाहेति वेदितब्बं.
पथवीखणनसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन मुसावादवग्गो पठमो.
२. भूतगामवग्गो
१. भूतगामसिक्खापदवण्णना
८९. फरसुं निग्गहेतुं असक्कोन्तोति दस्सितभावं जानापेति. कस्मा अयं फरसुं उग्गिरीति चे? मनुस्सानन्तिआदि तस्स परिहारो. ‘‘आकोटेसि छिन्दीति च वचनतो रुक्खदेवतानं हत्थानि छिज्जन्ति, न चातुमहाराजिकादीनं विय अच्छेज्जानी’’ति वदन्ति.
९०-९२. भवन्ति अहुवुञ्चाति द्विकालिको भूतसद्दो. यदि बीजतो निब्बत्तेन बीजं दस्सितं, तदेव सन्तकं यदिदं. सोव कुक्कुटो मंसिमक्खितोति अयमेव हि परिहारो. अट्ठकथासुपि हि ‘‘बीजे बीजसञ्ञी’’ति लिखितं. यं बीजं भूतगामो नाम होति, तस्मिं बीजे भूतगामबीजेति योजेत्वा. अमूलकत्ता किर सम्पुण्णभूतगामो न होति, ‘‘समूलपत्तो एव ¶ हि भूतगामो नामा’’ति कारणं वदन्ति. ‘‘अभूतगाममूलत्ताति भूतगामतो अनुप्पन्नत्ता अभूतगाममूलं, भूतगामस्स अमूलकत्ता वा. न हि ततो अञ्ञो भूतगामो उप्पज्जती’’ति द्विधापि लिखितं. पियङ्गु असनरुक्खो वड्ढनत्तचो खज्जफलो, ‘‘पीतसालो’’तिपि वुच्चति. अमूलकभूतगामे सङ्गहं गच्छतीति नाळिकेरस्सेवायं. घटपिट्ठिजातत्ता, बीजगामानुलोमत्ता च दुक्कटवत्थु. न वासेतब्बं ‘‘दुरूपचिण्णत्ता’’ति लिखितं, ‘‘येसं रुक्खानं साखा रुहतीति वचनतो येसं न रुहति, तेसं साखाय कप्पियकरणकिच्चं नत्थीति सिद्ध’’न्ति वुत्तं. मुद्दतिणन्ति तस्स नामं. ‘‘मुञ्जतिणन्ति पाठो’’ति लिखितं.
समणकप्पेहीति समणवोहारेहि, तस्मा वत्तब्बं भिक्खुना ‘‘कप्पियं करोही’’ति. तस्स आणत्तिया करोन्तेनापि सामणेरादिना ‘‘कप्पिय’’न्ति ¶ वत्वाव अग्गिपरिजितं कातब्बन्ति सिद्धं. अग्गिपरिजितादीनि विय कप्पियत्ता अबीजनिब्बट्टबीजानिपि ‘‘पञ्चहि समणकप्पेही’’ति (चूळव. २५०) एत्थ पविट्ठानि, यथालाभतो वा समणकप्पवचनं गहेतब्बं. ‘‘कप्पिय’न्ति वत्तुकामो ‘कप्प’न्ति चे वदति, ‘वट्टती’ति वदन्ती’’ति वुत्तं. ‘‘कप्पिय’न्ति वचनं सकसकभासायपि वट्टती’’ति वदन्ति. ‘‘कप्पियन्ति वत्वा’’ति वुत्तत्ता भिक्खुना ‘कप्पियं’इच्चेव वत्तब्बं, ‘‘इतरेन पन याय कायचि भासाया’’ति वदन्ति, वीमंसितब्बं. ‘‘उच्छुं कप्पियं करिस्सामीति दारुं विज्झती’’ति वचनतो कप्पियं कातब्बं सन्धाय विरद्धेति वुत्तं होति, आचरिया पन ‘‘कप्पियं कारेतब्बं सन्धाय कप्पियन्ति सित्थादिं कारेति, वट्टती’’ति वदन्ति, तस्स कारणं वदन्ता कातुं वट्टनभावेनेव विरज्झित्वा कतेपि कप्पियं जातं. यदि न वट्टेय्य, सित्थादिम्हि कते न वट्टेय्याति, उपपरिक्खितब्बं. उट्ठितसेवालघटं आतपे निक्खिपितुं वट्टति, विकोपेतुकामताय सति दुक्कटं युत्तं विय. ‘‘पुप्फरज्जुभाजनगतिका, तस्मा न वट्टति. नाळे वा बद्धपुप्फकलापे नाळस्मिं कतेपि वट्टति तस्मिं पुप्फस्स अत्थिताया’’ति वदन्ति. पोराणगण्ठिपदे ‘‘बीजगामेन भूतगामो दस्सितो अनवसेसपरियादानत्थ’’न्ति वुत्तं.
भूतगामसिक्खापदवण्णना निट्ठिता.
२. अञ्ञवादकसिक्खापदवण्णना
९८-९. अञ्ञं वदतीति अञ्ञवादकं, ‘‘वचनं करेय्या’’ति लिखितं. ‘‘तुण्हीभूतस्सेतं नाम’’न्ति पाठो. उग्घातेतुकामोति समोहनितुकामो, अन्तरायं कत्तुकामोति पोराणा.
१००. ‘‘सुदिट्ठो ¶ भन्ते, न पनेसो कहापणोतिआदीसु अनारोपिते दुक्कटेन मुसावादपाचित्तियं, अरोपिते पाचित्तियद्वयं होती’’ति वदन्ति, वीमंसितब्बं.
१०२. अधम्मेन वा वग्गेन वा न कम्मारहस्स वाति एत्थ ‘‘मयि वुत्ते मं वा अञ्ञं वा सङ्घो अधम्मेन वा कम्मं, वग्गेन वा कम्मं करिस्सति, न ¶ कम्मारहस्स वा मे, अञ्ञस्स वा कम्मं करिस्सती’’ति न कथेतीति योजेतब्बं.
अञ्ञवादकसिक्खापदवण्णना निट्ठिता.
३. उज्झापनकसिक्खापदवण्णना
१०३. ‘‘छन्दाया’’ति अक्खरक्खरायातिआदि विय लिङ्गविपल्लासेन वुत्तं, छन्दत्थन्ति वा अत्थो. येसं सेनासनानि पञ्ञपेति, तेसं अत्तनि छन्दत्थन्ति अधिप्पायो.
१०६. अनुपसम्पन्नन्तिआदीसु करणत्थो गहेतब्बो. अञ्ञं अनुपसम्पन्नन्ति अञ्ञेन अनुपसम्पन्नेन. तस्स वाति अनुपसम्पन्नस्स. ‘‘सम्मुतिकाले पञ्चङ्गविरहादयो असम्मता नामा’’ति, ‘‘उपसम्पन्नेन लद्धसम्मुति सिक्खापच्चक्खानेन विनस्सती’’ति च वुत्तं. सङ्घेनाति सब्बेन सङ्घेन कम्मवाचाय अस्सावेत्वा ‘‘तवेसो भारो’’ति केवलं आरोपितभारो. केवल-सद्दो हेत्थ कम्मवाचाय अस्सावितभावमत्तमेव दीपेति. सयमेवाति इतरेसं भिक्खूनं अनुमतिया. अभूतेन खीयनकस्स आदिकम्मिकस्स कथं अनापत्तीति चे? इमिना सिक्खापदेन. मुसावादे आपत्तियेव द्वे पाचित्तियो वुत्ता विय दिस्सन्ति पुब्बपयोगे रुक्खादिछिन्दनादीसु विय, विचारेतब्बं.
उज्झापनकसिक्खापदवण्णना निट्ठिता.
४. पठमसेनासनसिक्खापदवण्णना
११०. ‘‘एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होती’’ति वचनतो, परिवारे ‘‘एका पञ्ञत्ति, एका अनुपञ्ञत्ती’’ति (परि. २२६) वचनतो च इध अत्थि अनुपञ्ञत्तीति सिद्धं. किञ्चापि सिद्धं, ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’तिआदिना ¶ पन पञ्ञत्तिट्ठानं न पञ्ञायति, केवलं ‘‘अनुजानामि, भिक्खवे, अट्ठमासे…पे… निक्खिपितु’’न्ति एत्तकमेव वुत्तं, तं कस्माति ¶ चे? पठमपञ्ञत्तियं वुत्तनयेनेव वत्तब्बतो अविसेसत्ता न वुत्तं. यदि एवं का एत्थ अनुपञ्ञत्तीति? अज्झोकासेति. अयमनुपञ्ञत्ति पञ्ञत्तियम्पि अत्थीति चे? अत्थि, तं पन ओकासमत्तदीपनं, दुतियं चातुवस्सिकमाससङ्खातकालदीपनं. यस्मा उभयम्पि एकं कालोकासं एकतो कत्वा ‘‘अज्झोकासे’’ति वुत्तन्ति दीपेन्तो भगवा ‘‘अनुजानामि, भिक्खवे…पे… निक्खिपितु’’न्ति आहाति वेदितब्बं. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. पठमसेनासनसिक्खापदवण्णना) वुत्तं ‘‘यत्थ च यदा च सन्थरितुं न वट्टति, तं सब्बमिध अज्झोकाससङ्ख्यमेव गतन्ति वेदितब्ब’’न्ति. हेमन्तकालस्स अनापत्तिसमयत्ता इदं सिक्खापदं निदानानपेक्खन्ति सिद्धं, तथा हि अज्झोकासपदसामत्थियेन अयं विसेसो – वस्सानकाले ओवस्सकट्ठाने अज्झोकासे, मण्डपादिम्हि च न वट्टति. हेमन्तकाले पकतिअज्झोकासे न वट्टति, सब्बमिध ओवस्सकेपि मण्डपादिम्हि वट्टति, तञ्च खो यत्थ हिमवस्सेन सेनासनं न तेमेति, गिम्हकाले पकतिअज्झोकासेपि वट्टति, तञ्च खो अकालमेघादस्सनेयेवाति अयं विसेसो ‘‘अट्ठ मासे’’ति च ‘‘अवस्सिकसङ्केते’’ति च एतेसं द्विन्नं पदानं सामत्थियतोपि सिद्धो.
किञ्च भिय्यो – अट्ठकथायं सन्दस्सितविसेसोव. चम्मादिना ओनद्धको वा नववायिमो वा न सीघं विनस्सति. कायानुगतिकत्ताति काये यत्थ, तत्थ गतत्ता. सङ्घिकमञ्चादिम्हि कायं फुसापेत्वा विहरितुं न वट्टतीति धम्मसिरित्थेरो. ‘‘सङ्घिकं पन ‘अज्झोकासपरिभोगेन परिभुञ्जथ, भन्ते, यथासुख’न्ति दायका देन्ति सेनासनं, एवरूपे अनापत्ती’’ति अन्धकट्ठकथायं वचनतो, इध च पटिक्खेपाभावतो वट्टति. ‘‘अञ्ञञ्च एवरूपन्ति अपरे’’ति वुत्तं. ‘‘पादट्ठानाभिमुखाति निसीदन्तस्स पादपतनट्ठानाभिमुखा’’ति लिखितं. सम्मज्जन्तस्स पादट्ठानाभिमुखन्ति आचरियस्स तक्को.
१११. ‘‘पादुद्धारेनाति बहिउपचारे ठितत्ता’’ति लिखितं. गच्छन्ति, दुक्कटं धम्मकथिकस्स विय. कस्मा न पाचित्तियं? पच्छा आगतेहि वुड्ढतरेहि उट्ठापेत्वा गहेतब्बतो. धम्मकथिकस्स पन अनुट्ठपेतब्बत्ता. ‘‘अनाणत्तिया पञ्ञत्तियम्पि तस्स भारो’’ति वुत्तं.
११२. परिहरणेयेवाति ¶ ¶ एत्थ गहेत्वा विचारणेति धम्मसिरित्थेरो. अत्तनो सन्तककरणेति उपतिस्सत्थेरो. बीजनीपत्तकं चतुरस्सबीजनी.
११३. ‘‘यो भिक्खु वा सामणेरो वा…पे… लज्जी होती’ति वुत्तत्ता अलज्जिं आपुच्छित्वा गन्तुं न वट्टती’’ति वदन्ति. पाठे ‘‘केनचि पलिबुद्धं होती’’ति च अट्ठकथायं ‘‘पलिबुद्ध’’न्ति च सेनासनंयेव सन्धाय वुत्तं, तस्मा तथापि अत्थीति गहेतब्बं. ‘‘अनापुच्छं वा’’ति पाठो.
पठमसेनासनसिक्खापदवण्णना निट्ठिता.
५. दुतियसेनासनसिक्खापदवण्णना
११६-७. एत्तकमेव वुत्तमट्ठकथासु, तथापि पदट्ठादयोपि लब्भन्ति एव. अनुगण्ठिपदे ‘‘अञ्ञं अत्थरणादि अकप्पियत्ता न वुत्त’’न्ति वुत्तं. ‘‘मञ्चं वा पीठं वा विहारे वा विहारूपचारे वा’ति इमिनापि संसन्दनत्थं ‘किञ्चापि वुत्तो, अथ खो’तिआदि आरद्ध’’न्ति च वुत्तं. उपचारमत्तञ्चेतं ‘‘रुक्खमूले’’ति, तत्थ वत्तब्बं नत्थि.
११८. अनापुच्छित्वापि गन्तुं वट्टतीति असतिया गच्छतोपि अनापत्ति, आपुच्छनं पन वत्तं सञ्चिच्च अनापुच्छतो वत्तभेददुक्कटत्ता. पुग्गलिकसेनासने सङ्घिकसेय्यं, सङ्घिकसेनासने वा पुग्गलिकसेय्यं अत्थरित्वा गच्छन्तस्स दुक्कटं युत्तं विय. कस्मा? ‘‘सेय्यामत्तमेव नस्सेय्या’’ति वुत्तत्ता. इध पन ‘‘पलिबुद्धं पलिबुद्धो’’ति दुविधम्पि अत्थि.
दुतियसेनासनसिक्खापदवण्णना निट्ठिता.
६. अनुपखज्जसिक्खापदवण्णना
१२१. छब्बग्गियेसुयेव थेरा भिक्खूति केचि. पादे धोवित्वातिआदिम्हि पविसन्तस्स वा पादधोवनपासाणतो याव मञ्चपीठं पस्सावत्थाय निक्खमन्तस्स वा याव पस्सावट्ठानन्ति योजना कातब्बा. एवं सन्ते ¶ ‘‘पस्सावत्थाय निक्खमन्तस्स वा’’ति न वत्तब्बं, ‘‘पस्सावट्ठानतो निक्खमन्तस्स वा’’ति वत्तब्बं. पस्सावट्ठानन्ति कत्थचि पोत्थके. तथा हि मातिकाट्ठकथायं (कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) ¶ ‘‘पविसन्तस्स पादधोवनपासाणतो याव मञ्चपीठं निक्खमन्तस्स मञ्चपीठतो याव पस्सावट्ठानं, ताव उपचारो’’ति वुत्तं, तस्मा ‘‘पादे धोवित्वा पविसन्तस्स, पस्सावत्थाय निक्खमन्तस्स च द्वारे निक्खित्तपादधोवनपासाणतो, पस्सावट्ठानतो च मञ्चपीठ’’न्ति कत्थचि पोत्थके पाठो, सो अपाठो. कस्मा? मञ्चपीठानं उपचारस्स वुत्तत्ता. पविसन्तस्स याव मञ्चपीठानं उपचारो, निक्खमन्तस्स ततो पट्ठाय याव पस्सावट्ठानं वच्चकुटिचङ्कमट्ठानन्ति इमिना अत्थेन यथा संसन्दति, तथाविधो पाठोति आचरियो.
१२२. उपचारं ठपेत्वाति इध वुत्तउपचारं ठपेत्वा. ‘‘दस्सनसवनूपचारेपि सन्थरन्तस्सा’’ति लिखितं.
अनुपखज्जसिक्खापदवण्णना निट्ठिता.
७. निक्कड्ढनसिक्खापदवण्णना
१२६-७. छसत्तकोट्ठकानि वाति एत्थ द्वारकोट्ठकं अधिप्पेतं. ‘‘निक्खमा’’ति वचनं सुत्वापि अत्तनो रुचिया निक्खमति, अनापत्ति; इध अग्गिसालादि एव उपचारोति.
निक्कड्ढनसिक्खापदवण्णना निट्ठिता.
८. वेहासकुटिसिक्खापदवण्णना
१२९. ‘‘पमाणमज्झिमस्स गलप्पमाणे दिन्नतुलापि वेहासकुटियेवा’’ति लिखितं, ‘‘न सा इध अधिप्पेता’’ति वुत्तं.
वेहासकुटिसिक्खापदवण्णना निट्ठिता.
९. महल्लकविहारसिक्खापदवण्णना
१३५. याव ¶ द्वारकोसाति द्वारसमीपा, याव भित्तीति अत्थो, तं सुवुत्तं. कवाटवित्थारप्पमाणोति ¶ हत्थपासस्साधिप्पेतत्ता, समन्ता कवाटवित्थारप्पमाणउपचारस्स गहितत्ता अपरिपूरउपचारापि होति. आलोकं करोतीति आलोकं सन्धेति पिधेतीति सन्धि एव आलोकसन्धिनामका होन्ति. वातपानकवाटलेपकम्मे अप्पहरितट्ठानकिच्चं नत्थि.
१३६. इट्ठकाति छदनकपालासिलादिइट्ठका. छदनूपरीति एत्थ पठमं ताव एकवारं अपरिसेसं छादेत्वा पुन छादनदण्डके बन्धित्वा दुतियवारं तथेव छादेतब्बं. ‘‘ततियवारचतुत्थवारे सम्पत्ते द्वे मग्गे अधिट्ठहित्वा ततियमग्गं आणापेत्वा पक्कमितब्ब’’न्ति वुत्तं, तं ‘‘पुनप्पुनं छादापेती’’ति इमिना युज्जति.
पोराणा पन ‘‘पठमवारेयेव तयो मग्गे अधिट्ठातुं वट्टति, चतुत्थतो पट्ठाय आपत्ति पाचित्तियं, चतुत्थलेपतो पट्ठाय आपत्ती’’ति वदन्ति. तत्थ छदने वुत्तविधिनिदानेन समेति, लेपे वुत्तविधितिकच्छेदेन समेति. तथापि सो न युत्तोव. निदाने, अट्ठकथायञ्च सिद्धलेपत्ता सब्बसोवापि अच्छन्ने, छन्नेवापि अनेकसो परियायस्स ततियस्सेव अधिट्ठानन्ति नो समेतीति आचरियो. ‘‘द्वे मग्गे’’ति, ‘‘द्वे छदने’’ति च ‘‘ततियवारतो पट्ठाय एवं छादापेही’ति आणापेत्वा पक्कमितब्ब’’न्ति च उपतिस्सत्थेरो वदति किर.
महल्लकविहारसिक्खापदवण्णना निट्ठिता.
१०. सप्पाणकसिक्खापदवण्णना
१४०. सप्पाणकसिक्खापदं उत्तानत्थमेव.
समत्तो वण्णनाक्कमेन भूतगामवग्गो दुतियो.
३. ओवादवग्गो
१. ओवादसिक्खापदवण्णना
१४४. कथानुसारेनाति ¶ ¶ यो भिक्खुनोवादकत्थिको किंसीलो किंसमाचारो कतरकुला पब्बजितोतिआदि कथानुसारेनाति अत्थो. सग्गमग्गगमनेपीति अपि-सद्देन मोक्खगमनेपि. ‘‘लक्खणप्पटिवेधपटिसंयुत्तो’’ति अट्ठगरुधम्मानुसारेन वत्तब्बं धम्मकथं सन्धाय वुत्तं.
१४५-१४७. निस्सीमन्ति विहारे बद्धसीमतो अञ्ञं अबद्धसीमं, गामसीमादिन्ति अत्थो. ‘‘सुपिनन्तेनपी’’ति न सब्बेसन्ति इध बाहुल्लनयेन वुत्तं. छब्बग्गिया हि केचि वीसतिवस्सापि अत्थि अतिरेकवीसतिवस्सापीति इमिना इमं मज्झिमबोधिकाले पञ्ञत्तन्ति विञ्ञायति. ‘‘सीलवा होती’’ति वत्वा तस्स चतुब्बिधत्ता इध अधिप्पेतसीलमेव दस्सेतुं ‘‘पातिमोक्खसंवरसंवुतो’’तिआदि वुत्तं. गण्ठानुगण्ठिपदेसु ‘‘सतिसंवरादयो इध नाधिप्पेता, तेन विभङ्गपाठं दस्सेति अट्ठकथाचरियो’’ति वुत्तं. अत्थतोति पाळिअत्थतो. कारणतोति कारणूपपत्तितो, अट्ठकथातोति अधिप्पायो. अथ वा कारणतोति धम्मतो, तेन अत्थतो धम्मतोति वुत्तं होति. अथ वा अत्थतोति फलतो. ‘‘कारणतोति हेतुतो. धम्मपदम्पि जातकेन सहा’’ति लिखितं. पञ्हं कथेतुन्ति ‘‘पञ्हं पुट्ठो कथेती’’ति एत्थ भिक्खुनिया पुट्ठेन ‘‘न जानामी’’ति न सक्का कथेतुं. ‘‘न खो पन तं भगवन्त’’न्ति पाठो. ‘‘न खो पनेत’’न्ति च लिखन्ति, तं न सुन्दरं. ‘‘कासायवत्थवसनाया’’ति वचनतो पाराजिकायपि न वट्टति. भिक्खुनिया कायसंसग्गमेव वुत्तं. मेथुनेन हि भिक्खुनीदूसको होति.
१४८-९. भिक्खूनं सन्तिके उपसम्पन्ना नाम परिवत्तलिङ्गा, पञ्चसता साकियानियो वा. ‘‘धम्मदेसनापत्तिमोचनत्थं पना’’ति वचनतो मातुगामग्गहणेन सब्बत्थ भिक्खुनीसङ्गहं गच्छतीति सिद्धं. भिक्खुनिग्गहणेन पन मातुगामो तिरियं तरणसिक्खापदे (पाचि. १८७-१९०) सङ्गहितो, न अञ्ञत्थ. ‘‘ओसारेतब्बा’’ति पाळिपाठो, पाळि ओसारेतब्बाति अत्थो ¶ . ‘‘ओसारेतब्ब’’न्ति अट्ठकथापाळि. एकस्मिं ठाने वन्दिते दोसाभावतो बहूसु एकाय वन्दिते वट्टतीति चे? भिक्खूहि कत्तब्बं नत्थि, भिक्खुनियायेव कत्तब्बं, तस्मा न वट्टति ¶ . ‘‘यत्थ कत्थचि निसिन्नायाति अन्तोद्वादसहत्थे निसिन्नाया’’ति वदन्ति. न निमन्तिता हुत्वा गन्तुकामाति निमन्तिता हुत्वा गन्तुकामा भिक्खू इध नाधिप्पेता, वस्सं उपगन्तुकामाव अधिप्पेताति अत्थो. यतो पनाति भिक्खुनीविहारतो. तत्थाति भिक्खुनीविहारे. किञ्चापि ‘‘ओवाददायका भिक्खू’’ति वचनतो ओवाददायकेहेव सभिक्खुको आवासो होति, न सब्बेहीति आपन्नो, तथापि असति भिक्खुनोवादके ओवादसंवासानं अत्थाय याचनत्थाय अवस्सं गन्तब्बत्ता अञ्ञेहिपि भिक्खूहि सभिक्खुकोपि सभिक्खुको एवाति वेदितब्बो. सा रक्खितब्बाति वस्सच्छेदापत्ति रक्खितब्बा. कस्मा? आपदासु हीतिआदि. ‘‘अयं उपोसथो चातुद्दसिकोति पुच्छितब्ब’’न्ति वुत्तं, तम्पि तेरसियंयेव, एतरहि पन भिक्खुनियो चातुद्दसियंयेव गन्त्वा ‘‘कदा अय्य उपोसथो’’ति पुच्छन्ति. ‘‘जायायो वा जारियो वा’’ति अधिप्पायेन वुत्तं किर. ‘‘गच्छेय्य चे, आपत्ती’’ति पाठो. द्वे तिस्सोति द्वीहि तीहि. एकतो आगतानं वसेन ‘‘ताही’’ति बहुवचनं वुत्तन्ति अधिप्पायो. ‘‘एका भिक्खुनी वा बहू भिक्खुनी वा बहूहि भिक्खुनुपस्सयेहि ओवादत्थाय पेसिता’’ति वचनस्स वित्थारो ‘‘भिक्खुनिसङ्घो च अय्य भिक्खुनियो चा’’तिआदिना वुत्तो. ‘‘भिक्खुनिसङ्घो च अय्य भिक्खुनियो चा’तिआदि नानाउपस्सयेहि पेसिताय वचन’’न्ति च ‘‘अपरिपुण्णसङ्घपुग्गलनानावासदुतियवचनवसेन पञ्चक्खत्तुं उपसङ्कमनं वुत्त’’न्ति च लिखितं. यस्मिं आवासे पातिमोक्खुद्देसो न पवत्तति, तत्थापि याचनं सम्पटिच्छित्वा पुनदिवसे येन पटिग्गहितं, तेन ‘‘नत्थि कोचि भिक्खु भिक्खुनोवादको सम्मतो’’तिआदि वत्तब्बं. अत्थि चे सम्मतो, निद्दिसितब्बो. ‘‘सयमेव चे सम्मतो, अह’न्ति वत्तब्ब’’न्ति वुत्तं. सचे सम्मतो वा ओवादपटिग्गाहको वा पातिमोक्खं उद्दिसति, अञ्ञेन आरोचापेतब्बन्ति एके, ‘‘अत्तनापि आरोचेतुं वट्टती’’ति च वदन्ति. केसुचि पोत्थकेसु ‘‘अय्यानं पवारेती’’ति लिखितं, एवं सति ‘‘अय्यस्स पवारेमी’’ति वत्तब्बं, पोत्थके नत्थि.
ओवादसिक्खापदवण्णना निट्ठिता.
२. अत्थङ्गतसिक्खापदवण्णना
१५३. मुनातीति ¶ जानाति. अन्तरधायतिपीति एत्थ तदुत्तमं चे अत्थि, तं पस्सामि, यं विचित्तं वा, तदत्थञ्च. तग्घ कारणं. सह उप्पादमनन्तरा किरिया. यमा च ते मनसा कतत्र नेत्वाति. यथा पातो सिया पातो भवं पातोव उदकतो उग्गन्त्वा ठितं, तथा विरोचमानं अङ्गीरसं बुद्धं पस्स, न केवलं पदुमं विय, विरोचमानं तपन्तमादिच्चमिवन्तलिक्खेति ¶ सम्बन्धो. अथ वा अङ्गीरसं बुद्धं पदुमंव विरोचमानं सूरियंव तपन्तं पस्स बुद्धं. यथा पातो सिया फुल्लमवीतगन्धं कोकनुदसङ्खातं पदुमं पस्ससि, तथा विरोचमानं अङ्गीरसं बुद्धं पस्स. उभयेनेव हि भगवतो कन्ति दीपिताति कत्वा दीपितगुणसुभं बुद्धं सक्कत्वा तं कन्तिं पूजेय्य. पूजनेय्यतोपि वीतिनामेय्य इति लक्खये. ‘‘एकतो उपसम्पन्नाया’’ति पाळि.
१५६. ‘‘एकतो उपसम्पन्नान’’न्ति अट्ठकथापाठो. ‘‘अभब्बो त्व’’न्तिआदिवचनतो अनुकम्पावसेन सद्धिविहारिकादिं सङ्घिका विहारा निक्कड्ढापेन्तस्स अनापत्ति विय दिस्सति. अभब्बो हि थेरो सञ्चिच्च तं कातुं, गवेसितब्बाव एत्थ युत्तीति केचि. थेरेन सिक्खापदपञ्ञत्तितो पुब्बे कतन्ति मम तक्को.
अत्थङ्गतसिक्खापदवण्णना निट्ठिता.
३. भिक्खुनुपस्सयसिक्खापदवण्णना
१६२. ‘‘एकरत्तम्पि वसन्ती’’ति (पाचि. १६१) वचनतो यत्थ रत्तियं न वसन्ति, तत्थ गन्त्वा ओवदितुं वट्टतीति एके. यदि एवं सङ्केतट्ठानं गन्त्वा ओवदितुं वट्टतीति सिद्धं. ‘‘ततो अद्धयोजनेयेव सभिक्खुको आवासो इच्छितब्बो’’ति न वत्तब्बं. भिक्खुनोवादको चे अद्धयोजनं गन्त्वा ओवदितुकामो होति, भिक्खुनिसङ्घो च अद्धयोजनं गन्त्वा सोतुकामो, ‘‘वट्टती’’ति वत्तब्बं सिया, तञ्च न वुत्तं, तस्मा न वट्टति. हेट्ठिमपरिच्छेदेन पन ‘‘एकरत्तम्पी’’ति वुत्तं. ततो पट्ठाय उपस्सयं होति, न उपस्सयसङ्खेपेन कतमत्तेनाति वुत्तं होति. यत्थ वासूपगता ¶ भिक्खुनियो, सो उपस्सयसङ्ख्यं गच्छति, तत्थ न गन्त्वा ओवादो दातब्बो. एकावासे दिवा वट्टतीति एके, विचारेत्वा युत्ततरं गहेतब्बं.
भिक्खुनुपस्सयसिक्खापदवण्णना निट्ठिता.
४. आमिससिक्खापदवण्णना
१६४. ‘‘उपसम्पन्नं सङ्घेन असम्मत’’न्ति पाळिवचनतो, ‘‘सम्मतेन वा सङ्घेन वा भारं ¶ कत्वा ठपितो’’ति अट्ठकथावचनतो च अट्ठहङ्गेहि समन्नागतो सम्मतेन वा विप्पवसितुकामेन ‘‘यावाहं आगमिस्सामि, ताव ते भारो होतू’’ति याचित्वा ठपितो, तस्साभावतो सङ्घेन वा तथेव भारं कत्वा ठपितो अट्ठहि गरुधम्मेहि ओवदितुं लभति, पगेव अञ्ञेन धम्मेनाति सिद्धं. ‘‘यो पन भिक्खु असम्मतो भिक्खुनियो ओवदेय्य, पाचित्तिय’’न्ति पगेव भारं कत्वा अट्ठपितं सन्धाय वुत्तन्ति वेदितब्बं. अभयगिरिवासीनम्पि इदमेव मतं, अनुगण्ठिपदे पन इमं नयं पटिक्खिपित्वा ‘‘नत्थि कोची’’तिआदिना ‘‘एतरहि ओवादको असम्मतो भिक्खुनोवादको नामा’’ति वत्वा ‘‘यं पन अन्धकट्ठकथायं वुत्तं ‘उपसम्पन्नं सङ्घेन कम्मवाचाय असम्मतं, भिक्खुसङ्घेन पन भिक्खुनिसङ्घस्स अनुग्गहं करोथ, भिक्खुनियो ओवदथ, भिक्खुसङ्घस्स च करोथ फासुविहारन्ति एवं याचित्वा ठपितो भिक्खुसङ्घं आपुच्छित्वा, ततो सो थेरो भिक्खुनियो ओवदति, एवरूपं भिक्खुसङ्घेन असम्मतन्ति, तत्र वुत्तनयेनेव अत्थो गहेतब्बो’’ति वुत्तं. पोराणगण्ठिपदे पन ‘‘असम्मतो गामं ओवादत्थाय आगतानं भिक्खुनीनं वचनं सुत्वा पटिवचनं देन्तो सङ्घानुमतिया, न ञत्तिचतुत्थेना’’ति वुत्तं, तं अनुगण्ठिपदमतेन समेति, अन्धकट्ठकथायं वुत्तवचनं तेन समेति, तञ्च पाळिवचनं, न हि ओवादपटिग्गाहको, पातिमोक्खुद्देसको वा ‘‘पासादिकेन सम्पादेतू’’ति वचनमत्तेन भिक्खुनोवादको नाम होति. होतीति चे, अनुपसम्पन्नोपि तत्तकेन वचनेन ‘‘भिक्खुनोवादको होतू’’ति वत्तब्बो. होतीति चे, यं वुत्तं गण्ठानुगण्ठिपदेसु ‘‘असम्मतो नाम असम्मतभावेन ‘बहुस्सुतो त्वं ओवदाही’ति ¶ सङ्घेन भारं कत्वा ठपितो’’ति. एत्थ बाहुसच्चेन किं पयोजनं. अनुगण्ठिपदेयेव ‘‘अभयगिरिवासी वदतीति सुत्वा सम्मतेन वा आणत्तो ओवदितुं लभतीति धम्मसिरित्थेरो पच्छा अनुजानाती’’ति वुत्तं. किं बहुकाय. ‘‘पासादिकेन सम्पादेतू’’ति एत्तकमत्तेन भिक्खुनोवादको होति. अट्ठकथायं ‘‘भारं कत्वा’’ति इमिना किं पयोजनं, तत्तकम्पि वत्तुं अञ्ञो न लभति, तेन च ‘‘अनुजानामि, भिक्खवे, ठपेत्वा बालं गिलानं गमिकं अवसेसेहि ओवादं गहेतु’’न्ति (चूळव. ४१४) अयं पाळि विरुज्झेय्य. कथं? तस्स हि ‘‘न, भिक्खवे, ओवादो न पच्चाहरितब्बो’’ति (चूळव. ४१५) चनतो सम्मतासम्मतभावेन नत्थि कोचीति ‘‘पासादिकेन सम्पादेतू’’ति वत्तब्बं सिया, वदन्तो च इध पठमेन आपत्तिया कारेतब्बो होतीति. होतु असम्मतत्ता, अकतभारत्ता च. इमस्स च भिक्खुनोवादकत्ते इमस्स खीयनेन दुक्कटं सिया, सब्बमेतं अनिट्ठं, तस्मा अट्ठकथायं ‘‘अयमेत्थ भिक्खुनोवादको नामा’’ति अवुत्तत्ता तथा भारं कत्वा ठपितो ओवदितुं लभतियेव, नाञ्ञोति आचरियो.
आमिससिक्खापदवण्णना निट्ठिता.
५. चीवरदानसिक्खापदवण्णना
१६९. सादियिस्ससीति ¶ पुच्छा.
चीवरदानसिक्खापदवण्णना निट्ठिता.
६. चीवरसिब्बनसिक्खापदवण्णना
१७६. वञ्चेत्वाति ‘‘तव ञातिकाया’’ति अवत्वा ‘‘एकिस्सा भिक्खुनिया’’ति एत्तकमेव वत्वा, ते हि ‘‘एकिस्सा’’ति वचनं सुत्वा अञ्ञातिकाय सन्तकसञ्ञिनो सिब्बेसुं. इमस्मिं सिक्खापदे ‘‘चीवरं नाम छन्नं ¶ चीवरानं अञ्ञतरं चीवर’’न्ति एत्तकमेव पाळि, तेन वुत्तं ‘‘चीवरन्ति यं निवासेतुं वा पारुपितुं वा’’तिआदि. ‘‘विकप्पनुपगं पच्छिम’’न्ति च लिखितं, सो पमादलेखो.
चीवरसिब्बनसिक्खापदवण्णना निट्ठिता.
७. संविधानसिक्खापदवण्णना
१८१. ता भिक्खुनियो दूसयिंसूति विपरिणामो कातब्बो.
१८२-४. सम्पदन्तीति पदसा गच्छन्ति. वुत्तनयेनेवाति ‘‘सम्पतन्ति एत्थाति सम्पातो’’तिआदिना. पदगते उपचारो न लब्भति, अच्चासन्नत्ता मिस्सं विय होतीति. कुक्कुटवस्सितपरिच्छिन्नो महाअट्ठकथायं. ‘‘तम्पि वोहारेना’’ति लिखितं. ‘‘येभुय्येन तथा सन्निवेसो होतीति कत्वा अट्ठकथायं वुत्तं, तस्मा न पमादलेखो’’ति च, ‘‘उक्कट्ठपरिच्छेदेन वुत्तं अट्ठकथायं, ततो उद्धं अद्धयोजनलक्खणसम्पत्तं नाम होतीति गहेतब्ब’’न्ति च वुत्तं. ‘‘कप्पियभूमि किरायं…पे… न वदन्ती’’ति वुत्तं. दुद्दसञ्हेत्थ कारणं. कतरं पन तन्ति? ‘‘गच्छामाति संविदहति, आपत्ति दुक्कटस्सा’’ति वुत्तं. तत्थ ‘‘गच्छामा’’ति वत्तमानवचनन्तञ्च, अमग्गे भिक्खुनुपस्सयादिम्हि न सम्भवतियेव मनुस्सानं अन्तरघरादिम्हि मग्गसङ्खेपगमनतो, उच्चासयनादिउप्पत्तिट्ठानत्ता च. न तित्थियसेय्याय वा पब्बजितावासत्ता. द्वारेति समीपत्थे भुम्मं, तस्मा तं दस्सेतुं पुन ‘‘रथिकाया’’ति आह. सेसअट्ठकथायं ¶ ‘‘एत्थन्तरे संविदहितेपि भिक्खुनो दुक्कट’’न्ति आगतत्ता न समेति. ‘‘गामन्तरे’’ति वचनतो अञ्ञगामस्स उपचारोक्कमने एव आपत्ति. ‘‘अद्धयोजने’’ति वचनतो अतिक्कमनेयेव युत्तं.
१८५. रट्ठभेदेति विलोपे. पोराणगण्ठिपदे ‘‘तयोपि सङ्केता कालदिवसमग्गवसेन, तत्थ पच्छिमेनेव आपत्ती’’ति वुत्तं. ‘‘इमिना मग्गेना’’ति विस्सज्जेत्वा अञ्ञेन गच्छन्ति चे, आपत्तियेवाति अत्थो.
संविधानसिक्खापदवण्णना निट्ठिता.
८. नावाभिरुहनसिक्खापदवण्णना
१८९. नदिया ¶ कुतो गामन्तरन्ति चे? ‘‘यस्सा नदिया’’तिआदिमाह. गामन्तरगणनायाति यस्मिं गामतित्थे आरुळ्हो, तं ठपेत्वा अञ्ञगामगणनाय. ‘‘मातुगामोपि इध सङ्गहं गच्छती’’ति आचरियस्स तक्को, तेनेव ‘‘उभयत्थ एकतो उपसम्पन्नाय दुक्कटं, सिक्खमानाय सामणेरिया अनापत्ती’’ति च न वुत्तं. एसेव नयो अञ्ञेसुपि एवरूपेसु.
१९१. ‘‘लोकस्सादमित्तसन्थववसेन केळिपुरेक्खारा संविदहित्वा’’ति वुत्तत्ता अकुसलचित्तं लोकवज्जन्ति वत्तब्बन्ति? न वत्तब्बं, ‘‘केळिपुरेक्खारा’’ति वचनं येभुय्यताय वुत्तं. पोराणगण्ठिपदे च ‘‘तीणि चित्तानि तिस्सो वेदना’’ति वुत्तं, संविदहनकाले वा केळिपुरेक्खारो भिक्खु संविदहति, आपत्ति भिक्खुनो गामन्तरोक्कमने, अद्धयोजनातिक्कमे वा. कुसलचित्तो वा होति पच्चवेक्खन्तो, चेतियादीनि वा पस्सन्तो, अब्याकतचित्तो वा होति किलमथवसेन निद्दायन्तोति तिचित्तानि गहितानीति वेदितब्बा.
नावाभिरुहनसिक्खापदवण्णना निट्ठिता.
९. परिपाचितसिक्खापदवण्णना
१९२. चेटकेति दारके. तरुणपोतकेति पोराणा. ‘‘पापभिक्खूनं पक्खुपच्छेदाय इदं पञ्ञत्तं, तस्मा पञ्च भोजनेयेवापत्ति वुत्ता’’ति लिखितं.
१९४-७. निप्फादितन्ति ¶ विञ्ञत्तिया न होति, किन्तु परिकथादीहि, तस्मा इमिना सिक्खापदेन अनापत्ति, तं सन्धाय ‘‘सब्बत्थ अनापत्ती’’ति वुत्तं. ‘‘कथानुसारेन तत्थ पसीदित्वा देन्ति, इदं परिपाचितं न होति, वट्टन्ती’’ति पठमसिक्खापदे वुत्तत्ताति धम्मसिरित्थेरो, उपतिस्सत्थेरो पन ‘‘इतरम्पि वट्टतियेवा’’ति आह. पोराणगण्ठिपदे पन ‘‘यस्मा देवदत्तो पकतिया तत्थ भिक्खुनिपरिपाचितं भुञ्जति, तस्मा इमं अट्ठुप्पत्तिं निदानं कत्वा इदं सिक्खापदं पञ्ञत्त’’न्ति वुत्तं.
परिपाचितसिक्खापदवण्णना निट्ठिता.
१०. रहोनिसज्जसिक्खापदवण्णना
१९८. ‘‘उपनन्दस्स ¶ चतुत्थसिक्खापदेन चा’’ति पाठो.
रहोनिसज्जसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन ओवादवग्गो ततियो.
४. भोजनवग्गो
१. आवसथपिण्डसिक्खापदवण्णना
२०३-४. पूगस्साति पूगेन. कुक्कुच्चायन्तोति निस्सरणेनेत्थ भवितब्बं, तं मयं न जानामाति सन्निट्ठानस्स करणवसेन ‘‘कुक्कुच्चायन्तो’’ति वुच्चति. यथा हि आयस्मा उपालि नयग्गाहेन ‘‘अनापत्ति आवुसो सुपिनन्तेना’’ति (पारा. ७८) आह, तथा थेरोपि ‘‘अनापत्ति गिलानस्सा’’ति कस्मा न परिच्छिन्दतीति? अनत्ताधिकारत्ता विनयपञ्ञत्तिया, ‘‘नायं अत्तनो ओकासो’’ति पटिक्खित्तत्ता, सिक्खापदस्स अपरिपुण्णत्ता. पठमपाराजिकसिक्खापदे परिपुण्णं कत्वा पञ्ञत्तेयेव हि सो थेरो ‘‘अनापत्ति सुपिनन्तेना’’ति ¶ आह ‘‘अञ्ञत्र सुपिनन्ता’’ति वुत्तपदानुसारेनाति. यस्मा ओदिस्स अयावदत्थेव दायकानं पीळा नत्थि, तस्मा ‘‘अनोदिस्स यावदत्थो’’ति वुत्तं.
२०८. ‘‘अन्तरामग्गे एकदिवस’न्ति एकंयेव सन्धाय वुत्त’’न्ति च ‘‘एसेव नयोति वुत्तनयमेव दस्सेतुं गन्त्वा पच्चागच्छन्तो हीतिआदिमाहा’’ति च ‘‘सुद्धचित्तो हुत्वा पकतिगमनेव भुञ्जितुं लभती’’ति च ‘‘अगिलानस्स गिलानसञ्ञिनो कायेन समुट्ठाती’’ति च लिखितं.
आवसथपिण्डसिक्खापदवण्णना निट्ठिता.
२. गणभोजनसिक्खापदवण्णना
२०९-२१८. गुळ्हपटिच्छन्नोति अपाकटोव. एको पुत्तेनाति एकस्सेकं भत्तं ‘‘अहं अञ्ञेन निमन्तितो’’ति न वुच्चति. ‘‘सचे एकतो गण्हन्ति ¶ , गणभोजनं होती’’ति (पाचि. अट्ठ. २१७-२१८) वुत्तत्ता चत्तारो उपासका चत्तारो भिक्खू विसुं विसुं निमन्तेत्वा हत्थपासे ठितानं चे देन्ति, गणभोजनं होति एवाति एके, तं न युत्तं विय. ‘‘विञ्ञत्तितो पसवने गणस्स एकतो गहणे इमिना सिक्खापदेन आपत्ति, विसुं गहणे पणीतभोजनसूपोदनविञ्ञत्तीही’’ति लिखितं. ‘‘विञ्ञत्तितो पसवनं अट्ठुप्पत्तिवसेन अट्ठकथायं अनुञ्ञातं. सूपोदनादिवसेन तत्थ आपत्ति एवा’’ति वुत्तं, तं न युत्तं. कस्मा? परिवारे (परि. १६८) एव द्विन्नं आकारानं आगतत्ता, तस्मा अट्ठकथायं ‘‘अनुञ्ञात’’न्ति दुवुत्तं. अट्ठुप्पत्तियंयेव पाकटन्ति ‘‘पदभाजने न वुत्त’’न्ति वत्तब्बं. एकतो गण्हन्तीति गहितभत्तापि अञ्ञे याव गण्हन्ति, ताव चे तिट्ठन्ति, एकतो गण्हन्तियेव नाम. ‘‘गच्छति चे, अनापत्ती’’ति वदन्ति.
एत्थाह – ‘‘पटिग्गहणमेव हेत्थ पमाण’’न्ति वुत्तं, अथ कस्मा पाळियं ‘‘गणभोजनं नाम यत्थ चत्तारो…पे… भुञ्जन्ति, एतं गणभोजनं नामा’’ति (पाचि. २१८) वुत्तन्ति? वुच्चति – यत्थाति उपयोगत्थे भुम्मवचनं. चत्तारोति गणस्स हेट्ठिमपरिच्छेदनिदस्सनं. पञ्चन्नं भोजनानन्ति आपत्तिप्पहोनकभोजननिदस्सनं. अञ्ञतरेन भोजनेन निमन्तिताति अकप्पियनिमन्तननिदस्सनं. निमन्तनवसेनेव पन गणभोजनस्स वुत्तत्ता ‘‘निमन्तिता भुञ्जन्तीति वुत्त’’न्ति वुत्तं. ‘‘अञ्ञतरं भोजनं विञ्ञापेत्वा भुञ्जन्ती’’ति ¶ पन न वुत्तं अट्ठुप्पत्तियंयेव पाकटत्ता. यं भुञ्जन्तीति एवं सम्बन्धो वेदितब्बो. तत्थ भुञ्जन्तीति पटिग्गाहकनियमवचनं. न हि अप्पटिग्गहितकं भिक्खू भुञ्जन्ति. इदं वुत्तं होति ‘‘गणस्स यतो पटिग्गहिताहारभोजनहेतु पाचित्तिय’’न्ति. आगन्तुकपट्टं मोघसुत्तेन सिब्बित्वा ठपेन्ति, तत्थ अनुवाते यथा एकतलं होति, तथा हत्थेहि घट्टेति. वलेतीति आवट्टेति. परिवत्तनन्ति सुत्तं गण्हन्तानं सुखग्गहणत्थं सुत्तपरिवत्तनं करोति, पट्टं सिब्बन्तानं सुखसिब्बनत्थं पट्टपरिवत्तनञ्च. नवचीवरकारको इधाधिप्पेतो, न इतरोति. ‘‘बिम्बिसारं आपुच्छित्वा सम्भारे कयिरमानेयेव काला अतिक्कन्ता, पच्छा गणभोजनसिक्खापदे पञ्ञत्ते भगवन्तं उपसङ्कमित्वा पुच्छी’’ति वदन्ति, अञ्ञथा अट्ठकथाय विरुज्झनतो.
२२०. ‘‘द्वे ¶ तयो एकतोति येपि अकप्पियनिमन्तनं सादियित्वा’’तिआदिवचनेन अकप्पियनिमन्तनपच्चया एव अनापत्ति, विञ्ञत्तितो आपत्तियेवाति दीपेति. अनिमन्तितो चतुत्थो यस्स तदेतं अनिमन्तितचतुत्थं. एस नयो सब्बत्थ. पवेसेत्वाति निसीदापेत्वा. चीवरदानसमयलद्धकचतुक्कं चीवरकारसमयलद्धकचतुक्कन्ति एवमादीनि. तानि चाति येहि भोजनेहि विसङ्केतो नत्थि, तानि. महाथेरेति उपसम्पन्ने. अट्ठत्वाति ठितेन निमित्तं दस्सितं होति. तत्थ तत्थ गन्त्वाति रथिकादीसु भिक्खुसमीपे गन्त्वा. इमस्मिं पन सिक्खापदे कत्थचि पोत्थके ‘‘अनुजानामि, भिक्खवे, चीवरदानसमये गणभोजनं भुञ्जितुं. एवञ्चिदं भगवता भिक्खून’’न्ति पाठो दिस्सति. कत्थचि ‘‘भुञ्जितु’’न्ति वत्वा ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथा’’ति पाठो, अयं सोभनो.
गणभोजनसिक्खापदवण्णना निट्ठिता.
३. परम्परभोजनसिक्खापदवण्णना
२२१. अधिट्ठिताति निच्चप्पवत्ता. बदरचुण्णसक्करादीहि योजितं बदरसाळवं. किरकम्मकारेनाति किरस्स कम्मकारेन.
२२६. ‘‘विकप्पेत्वा गण्हाही’’ति एत्थाहु पोराणत्थेरा ‘‘भगवतो सम्मुखा अविकप्पेत्वा गेहतो निक्खमित्वा रथिकाय अञ्ञतरस्स भिक्खुनो सन्तिके विकप्पेसि, विकप्पेन्तेन पन ‘मय्हं भत्तपच्चासं इत्थन्नामस्स दम्मी’ति वत्तब्बं, इतरेन वत्तब्बं ‘तस्स सन्तकं परिभुञ्ज वा ¶ यथापच्चयं वा करोही’’’ति. पञ्चसुसहधम्मिकेसूति सम्मुखा ठितस्स सहधम्मिकस्स यस्स विकप्पेतुकामो, तं सहधम्मिकं अदिस्वा गहट्ठस्स वा सन्तिके, सयमेव वा ‘‘पञ्चसु सहधम्मिकेसु इत्थन्नामस्स विकप्पेमी’’ति वत्वा भुञ्जितब्बन्ति एके, एवं सति थेरो तस्मिंयेव निसिन्नोव तथा वाचं निच्छारेत्वा पटिग्गण्हातीति तक्को दिस्सति. महापच्चरियादीसु पन परम्मुखा विकप्पनाव वुत्ता, सा ‘‘तेन हानन्द, विकप्पेत्वा गण्हाही’’ति इमिना समेति, तथापि मातिकाट्ठकथायं (कङ्खा. अट्ठ. परम्परभोजनसिक्खापदवण्णना) ‘‘तस्मा यो भिक्खु पञ्चसु सहधम्मिकेसु ¶ अञ्ञतरस्स ‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा वा ‘इत्थन्नामस्स दम्मी’ति वा ‘विकप्पेमी’ति वा एवं परम्मुखा वा’’ति वचनतो सहधम्मिकस्स सन्तिके एव वत्तब्बं, न सयमेवाति दिस्सति. यस्मा अयं पच्छिमनयो पोराणगण्ठिपदेनपि समेति, तस्मा इध मातिकाट्ठकथानुसारेन अत्थो वेदितब्बो. एत्थ किञ्चापि ‘‘ते मनुस्सा…पे… भोजनमदंसू’’ति वचनतो अकप्पियनिमन्तनं पञ्ञायति, तथापि थेरस्स कुक्कुच्चुप्पत्तिकारणेन भत्तेन सो निमन्तितोति वेदितब्बो. अञ्ञथा परतो ‘‘द्वे तयो निमन्तने एकतो भुञ्जती’’ति वचनेन, अनापत्तिवारेन च विरुज्झति.
२२९. एत्थायं विचारणा – ‘‘अञ्ञो मनुस्सो पत्तं गण्हाति, न दातब्ब’’न्ति वचनतो अपरभागे अकप्पियनिमन्तनेन नत्थि पयोजनं, पुब्बभागेयेव अकप्पियनिमन्तनेन पयोजनन्ति स्वेपि भन्ते आगच्छेय्याथाति एत्थ कतरं अकप्पियनिमन्तनं, तस्मा अधिप्पायो चेत्थ पमाणन्ति. न, ‘‘पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’’ति वचनतोति. तत्थ ‘‘स्वेपि भन्ते’’ति एत्थ यथा वचनमत्तं अग्गहेत्वा अकप्पियनिमन्तनक्कमेन अत्थो गहितो, तथा ‘‘पिण्डाय चरित्वा’’ति एत्थापि अन्तरा अकप्पियनिमन्तनेन लद्धभत्तं सन्धाय वुत्तन्ति अत्थो गहेतब्बो. पिण्डाय हि चरन्तं दिस्वा ‘‘एत्थ, भन्ते, भत्तं गण्हथा’’ति दिन्नम्पि अकप्पियनिमन्तनेन लद्धं नाम होति. वोहारेन पन ‘‘पिण्डाय चरित्वा लद्धभत्त’’न्ति वुच्चति, एवंसम्पदमिदं दट्ठब्बं. अञ्ञथा मातिकाट्ठकथायं ‘‘गणभोजने वुत्तनयेनेव पञ्चहि भोजनेहि निमन्तितस्स…पे… परस्स परस्स भोजने’’ति वुत्तवचनविरोधो. इदञ्हि वचनं येन पठमं निमन्तितो, ततो पठमनिमन्तितं आदाय गतो परस्स परस्स निमन्तनकदायकस्स भोजनेति अत्थपरिदीपनतो निमन्तनतो लद्धभत्तस्स भोजनेयेव आपत्तीति दीपेति. ‘‘द्वे तयो निमन्तने एकतो’’ति वचनेनपि समेति, अञ्ञथा ‘‘येन निमन्तितो, तस्स भोजनतो परस्स भोजने’’ति एत्तकं वत्तब्बं सिया, पाळियं वा ‘‘निमन्तनेन एकतोभुञ्जती’’ति एत्तकं वत्तब्बं सिया. दुतियनिमन्तनस्स पठमभोजने आपत्तिप्पसङ्गनिवारणत्थं ¶ ‘‘येन येना’’तिआदि वुत्तं. निमन्तनपटिपाटिया भुञ्जतीति पाळीति चे? न, ‘‘अनापत्ति निच्चभत्ते’’तिआदिपाळिविरोधतो.
गण्ठिपदे ¶ पन ‘‘पिण्डाय चरित्वा लद्धभत्तं कस्मा भुञ्जितुं न लभतीति चे? ‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’ति वुत्तत्ता’’ति लिखितं. यदि एवं निच्चभत्तादिकम्पि न वट्टतीति आपज्जतीति निच्चभत्तादि ओदिस्सकन्ति चे? तं न, तदञ्ञस्स अत्तनो धनेन निप्फन्नस्स, सङ्घतो लद्धस्स वा पातो पचनकयागु चे घना होति, तस्सापि, एककुटिकं गामं उपनिस्साय विहरतो भिक्खाचरियवसेन लभितब्बनिच्चभत्तस्स च अकप्पियभावप्पसङ्गतो. तत्थ भिक्खाचरियवसेन लद्धं न कप्पति निमन्तनकानं अप्पसादावहनतोति चे? न, ‘‘पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्ती’’ति वचनविरोधतो. खादनीयम्पि हि परस्स खादित्वा भुत्तत्ता निमन्तनभोजनं अभुञ्जन्तो अप्पसादं करोति एव, तस्मा अप्पसादावहं अप्पमाणं, तस्मा निच्चभत्तादि ओदिस्सकं न सम्भवति. अपिच हेट्ठा वुत्तनयेन सद्धिं इध वुत्तनयेन संसन्दित्वा यं यं खमति, तं तं गहेतब्बन्ति सब्बोपि केसञ्चि आचरियानं विनिच्छयो. आचरियस्स पन विनिच्छयो अन्ते आवि भविस्सति. ‘‘खीरं वा रसं वा पिवतो अमिस्सम्पीति अधिप्पायो’’ति वुत्तं. गण्ठिपदे ‘‘हेट्ठा ओदनेनामिस्सेत्वा उपरि तिट्ठती’’ति लिखितं.
महाउपासकोति गेहसामिको. महाअट्ठकथायं ‘‘आपत्ती’’ति वचनेन कुरुन्दियं ‘‘वट्टती’’ति वचनं विरुद्धं विय दिस्सति. ‘‘द्विन्नम्पि अधिप्पायो महापच्चरियं विचारितो’’ति लिखितं. ‘‘चारित्ततोति ‘सन्तं भिक्खुं अनापुच्छा’ति परतो वत्तब्बतो’’ति वुत्तं. वचीकम्मं अविकप्पनं. एत्थ ‘‘महाउपासको भिक्खू निमन्तेति…पे… पच्छा लद्धं भत्तं भुञ्जन्तस्स आपत्ति. पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’’ति अट्ठकथायं वचनतो, ‘‘कालस्सेव पिण्डाय चरित्वा भुञ्जिम्हा’’ति पाळितो, खन्धके ‘‘न च, भिक्खवे, अञ्ञत्र निमन्तने अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा, यो परिभुञ्जेय्य, यथाधम्मो कारेतब्बो’’ति (महाव. २८३) वचनतो च निमन्तेत्वा वा पवेदेतु अनिमन्तेत्वा वा, पठमगहितनिमन्तनस्स भिक्खुनो पठमनिमन्तनभोजनतो अञ्ञं यं किञ्चि परसन्तकं भोजनं परम्परभोजनापत्तिं करोति. अत्तनो सन्तकं, सङ्घगणतो लद्धं वा अगहट्ठसन्तकं वट्टति, निमन्तनतो पठमं निबद्धत्ता पन निच्चभत्तादि परसन्तकम्पि वट्टति. खन्धके ¶ ‘‘न च ¶ , भिक्खवे…पे… यथाधम्मो कारेतब्बो’’ति (महाव. २८३) वचनं परसन्तकभोजनवुत्तनियमनं. ततो हत्थकोव नो तक्कोति आचरियो.
परम्परभोजनसिक्खापदवण्णना निट्ठिता.
४. काणमातासिक्खापदवण्णना
३१-३. पटियालोकन्ति पच्छिमं देसं. पूवगणनायाति अतिरित्तपूवगणनायाति अत्थो. सचे ‘‘अपाथेय्यादिअत्थाय सज्जित’’न्ति सञ्ञाय गण्हाति, अचित्तकत्ता सिक्खापदस्स आपत्ति एव. अथ उग्गहितं गण्हाति, न मुच्चतियेव. असंविभागे पन अनापत्ति अकप्पियत्ता. अचित्तकता पञ्ञत्तिजाननाभावेनेव, न वत्थुजाननाभावेनाति एके. न, मातिकाट्ठकथायं ‘‘पाथेय्यादिअत्थाय सज्जितभावजानन’’न्ति अङ्गेसु अवुत्तत्ता. पोराणगण्ठिपदे पनेवं वुत्तं ‘‘एकेन वा अनेकेहि वा द्वत्तिपत्तपूरेसु गहितेसु तेसं अनारोचनेन वा सयं वा जानित्वा यो अञ्ञं गण्हाति, तस्स दुक्कटं. एकतो तीसु, चतूसु वा पविट्ठेसु एकेन चे द्वेपत्तपूरा गहिता, दुतिये द्वे गण्हन्ते पठमो चे न निवारेति, पठमस्स पाचित्तियं. निवारेति चे, अनापत्ति, दुतियस्सेव दुक्कट’’न्ति. सचे सञ्चिच्च न वदति, पोराणगण्ठिपदे वुत्तनयेन पाचित्तियं, मातिकाट्ठकथावसेन (कङ्खा. अट्ठ. काणमातासिक्खापदवण्णना) दुक्कटं. ‘‘अतिरेकपटिग्गहण’’न्ति तत्थ पञ्चमं अङ्गं वुत्तं, तस्मा अप्पटिग्गहितत्ता न पाचित्तियं, कत्तब्बाकरणतो पन दुक्कटं. अञ्ञथा किरियाकिरियं इदं आपज्जति, अनिवारणं, अनारोचनं वा छट्ठङ्गं वत्तब्बं सिया. एकनिकायिकानं वाति एत्थ ‘‘आसन्नविहारभिक्खू, आसन्नआसनसालागता वा सचे विसभागेहि आनीतं न पटिग्गण्हन्ति, ‘आरामिकादीनंयेव वा दापेन्ती’ति जानाति, यत्थ परिभोगं गच्छति, तत्थ दातुं वट्टती’’ति वुत्तं. ‘‘द्वत्तिपत्तपूरा’ति वचनतो पच्छिआदीसु अधिकम्पि गण्हतो अनापत्ती’’ति केचि विनयधरमानिनो वदन्ति, तं तेसंयेव निसीदतु, आचरिया पन ‘‘पच्छिआदीसुपि उक्कट्ठपत्तस्स पमाणवसेन द्वत्तिपत्तपूरा गहेतब्बा. उक्कट्ठपरिच्छेदकथा हेसा’’ति वदन्ति.
काणमातासिक्खापदवण्णना निट्ठिता.
५. पठमपवारणसिक्खापदवण्णना
२३६. यावदत्थपवारणाय ¶ ¶ पवारिता किञ्चापि ‘‘पवारिता’’इच्चेव अधिप्पेता अट्ठुप्पत्तियाव, अथ खो पच्छिमाव इधाधिप्पेता.
२३७. ‘‘अलमेतं सब्ब’’न्ति वुत्तत्ता अतिरित्तं नाम होति. भिक्खुस्स इदम्पि ते अधिकं, इतो अञ्ञं न लच्छतीति किर अत्थो.
२३८-९. ‘‘असनं पञ्ञायती’’ति एतेनेव ‘‘भुत्तावी’’ति एतस्स सिद्धत्ता विसुं अत्थसिद्धि नत्थि. यदि अत्थि, अङ्गानं छक्कत्तदस्सनन्ति. वुत्तम्पि चेतन्तिआदि पवारणङ्गानं पञ्चकत्तदस्सनं. वरकोति यो कोचि वरको. ‘‘पवारणं पन जनेतियेवाति विसुं सित्थं वोदकं करोन्ति, पवारणं न जनेति. यागुं वा पिवन्तो पठमं उदकं पिवति, वट्टति. अवसिट्ठं हेट्ठासित्थं पवारणं न जनेती’’ति लिखितं. उपतिस्सत्थेरो ‘‘जनेतियेवा’’ति वदति, तं न इच्छन्ति आचरिया. भज्जितपिट्ठन्ति तण्डुलचुण्णमेव. भज्जितसत्तुयो पिण्डेत्वा कतमोदको सत्तुमोदको.
‘‘यागुसित्थमत्तानेव द्वे…पे… पटिक्खिपति, न पवारेती’’ति वुत्तत्ता परचङ्कमच्छादयो पक्खिपित्वा पक्कयागुं पिवन्तो सचे अञ्ञं तादिसंयेव पटिक्खिपति, पवारणा न होतीति किर धम्मसिरित्थेरो. सचे अञ्ञं पटिक्खिपति, न पवारेति. कस्मा? असनसङ्खातस्स विप्पकतभोजनस्साभावतो. भोजनसालायं भुञ्जन्तो चे, अत्तनो अपापुणनकोट्ठासं अभिहटं पटिक्खिपति, न पवारेति. कामं पटिक्खिपति, पत्ते पन आरामिको आकिरति, ततो भुञ्जितुं न वट्टति. इदञ्हि बुद्धप्पटिकुट्ठअनेसनाय उप्पन्नेयेव सङ्गहं गच्छति. यथा हि सङ्घतो उद्धटपिण्डं दुस्सीलो देति, तं पटिक्खिपति, न पवारेति, एवंसम्पदमिदं. ‘‘विसभागो लज्जी चे देति, तं तेन सम्भोगं अकत्तुकामताय पटिक्खिपति, पवारेतीति अपरे’’ति वुत्तं. परिवेसनायाति भत्तग्गे. ‘‘मंसेन रसं, मंसञ्च रसञ्च मंसरसन्ति आपज्जनतो ‘मंसरस’न्ति वुत्ते पटिक्खेपतो होति, मंसस्स रसं मंसरसन्ति विग्गहो नाधिप्पेतो’’ति वुत्तं. मंसकरम्बको नाम…पे… वट्टतीति सुद्धयागु एव होति. अप्पवारणमिस्सककरम्बकोयेव होति, तस्मा न पवारेति, तेन वुत्तं परतो ‘‘इदञ्च करम्बकेन न समानेतब्ब’’न्तिआदि, तस्मा ‘‘तं अभिहरित्वा ¶ कञ्जियं गण्हथा’ति वदन्तं पटिक्खिपति, पवारणा न होती’’ति च ‘‘मिस्सकयागुं गण्हथा’ति अवुत्तत्ता ‘सम्मिस्सितं विसुं ¶ कत्वा देती’ति वुत्तत्ता’’ति च वुत्तं, यस्मा यागुमिस्सकन्ति एत्थ पदद्वये पवारणारहस्स नामग्गहणं नत्थि, तस्मा तत्र चे यागु बहुतरा वा होति समसमा वा, न पवारेति. कस्मा? तत्थ अभिहारकपटिक्खेपकानं यागुसञ्ञत्ता. यागु चे मन्दा, भत्तं बहुतरं, पवारेति. कस्मा? तेसं उभिन्नम्पि तत्थ भिन्नसञ्ञत्ताति तक्को आचरियस्स. भत्तमिस्सके पवारणारहस्स नामस्स सब्भावतो सब्बदा पवारेति एव. मिस्सके पन वुत्तनयेन कारणं वत्तब्बं. विसुं कत्वा देतीति यथा भत्तसिट्ठं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देति.
अकप्पियकतन्ति एत्थ ‘‘कप्पियं अकारापितेहि कदलिप्फलादीहि सद्धिं अतिरित्तं कप्पियं कारापेत्वापि तं कदलिप्फलादिं ठपेत्वा अवसेसं भुञ्जितुं वट्टति. अमिस्सकरसत्ता पुन तानि कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारेत्वा भुञ्जितुं वट्टति. कस्मा? पुब्बे तेसु विनयकम्मस्स अनारुळ्हत्ता’’ति वदन्ति. ‘‘भुत्ताविना च पवारितेन आसना वुट्ठितेन कत’’न्ति वचनतो भुत्ताविना अप्पवारितेन आसना वुट्ठितेन कत्तब्बन्ति सिद्धं, तस्मा ‘‘पातोव अद्धानं गच्छन्तेसु द्वीसु एको पवारितो अवुट्ठितो तत्थ निसीदति, सो इतरेन पिण्डाय चरित्वा लद्धं भिक्खं अत्तना अभुत्वापि ‘अलमेतं सब्ब’न्ति कातुं लभति एवा’’ति वुत्तं, तं सुक्कपक्खे ‘‘भुत्ताविना कतं होती’’ति इमिनाव सिद्धं, तस्मिं पक्खे अत्तनो सत्तङ्गानि न पूरेन्ति, कण्हपक्खे पटिभागेन सत्त वुत्तानीति वेदितब्बं. भुत्ताविना अप्पवारितेन आसना वुट्ठितेन, अवुट्ठितेन वा कतं होति, वट्टति. ‘‘पवारितेन आसना अवुट्ठितेनेवा’’ति इमं पन अत्थविकप्पं दीपेतुं ‘‘सत्तङ्गानि वुत्तानी’’तिपि वत्तुं वट्टति. सो पुन कातुं न लभति पठमं कतस्स पुन तेनेव कत्तब्बप्पसङ्गतो. यञ्च अकतं, तं कत्तब्बन्ति हि वुत्तं. अथ सोव पठमो पुन कत्तुकामो होति, अञ्ञस्मिं भाजने पुब्बे अकतं कातुं लभति. दुतियो पठमभाजनेपि कातुं लभति. ‘‘येन अकतं, तेन कातब्ब’’न्ति हि वुत्तं. इममेवत्थं सन्धाय ‘‘येन यं पठमं कप्पियं कतं, तमेव सो पुन कातुं न लभति, अञ्ञेन कातब्ब’’न्ति ¶ लिखितं. तत्थ तन्ति तं पठमं कतन्ति अत्थो. पेसेत्वा कारेतब्बन्ति एत्थ अनुपसम्पन्नो चे गतो, तत्रट्ठेन एकेन भिक्खुना पटिग्गाहेत्वा अपरेन कारेतब्बन्ति तत्थ एकोव एवमेव कातुं न लभतीति. ‘‘यं किञ्चि गिलानं उद्दिस्सा’तिआदिवचनतो विहारादीसु गिलानस्स पापुणनकोट्ठासम्पि गिलानातिरित्तं नाम, तस्मा वट्टती’’ति वदन्ति. आहारत्थायाति विकाले एवाति एके.
२४१. कायकम्मं ¶ अज्झोहरणतो. वचीकम्मं वाचाय ‘‘अतिरित्तं करोथ भन्ते’’ति अकारापनेनाति वेदितब्बं.
पठमपवारणसिक्खापदवण्णना निट्ठिता.
६. दुतियपवारणसिक्खापदवण्णना
२४३. साधारणमेवाति सब्बपवारणानं साधारणं ‘‘यावत्तकं इच्छसी’’ति इदं.
दुतियपवारणसिक्खापदवण्णना निट्ठिता.
७. विकालभोजनसिक्खापदवण्णना
२४७-९. नटानं नाटकानि नटनाटकानि, सीताहरणादीनि. मूलञ्च तं खादनीयञ्चाति मूलखादनीयं. एस नयो सब्बत्थ. पिट्ठन्ति चुण्णं. खारकमूलन्ति यूपसमूलं. चच्चुमूलं नेळियमूलं. तम्बकं वचं. तण्डुलेय्यकं चूळकुहु. वत्थुलेय्यकं महाकुहु. वजकलि निकोट्ठं. जज्झरी हिरतो.
कोट्ठं जरट्ठं वुच्चति. गण्ठि मुहुकुलमुदु विचयत्थ वजमुजु वदुळवि.
वज्जयेतिमे किंसुकं, हलिद्दि. कसेरुको, कटिबलवन्ति तस्स नामं. अम्बाटकं अमूलकं पिढल कक्कुल. मसालु किनळ. आलुव कळि तड्ढिअळि अलस कटिस्सल नमेदति मेर. सिग्गु सीरि कोळ कालकं नेकळवि. खीरवल्लिकन्दो तुमूरोरियो होति. सङ्खतो धोवनमेव. अयं ‘‘परिसङ्खारो’’ति लिखितं. खीरकाकोली किरिकवेळि. जीविकं जीविहि. उसभक उम्मसुवियि.
हिन्तालं ¶ कितिलि. कुन्ताल तोहो तिलिसता पदिकळिरो पटसेवलकळि. करमन्दकं करम्ब दण्डोकिर उदकजोति कण्डको. ‘‘सिङ्घतकोतिपि वुच्चती’’ति लिखितं. फग्गव हकिळि. नत्तमालन्ति करञ्जि.
सेल्लु ¶ लोहोलियं. कासमद्दक कुदुववलि अनसिकिन. उम्मादिय मेलेलिदिय. चीनमुग्गो वेनमुत्ति हुरमुग्ग. राजमासो माहविलिति. अग्गिमन्तो मुञ्चि. सुनिपण्णको तिपिलवनिनाळिका तिलक. भूमियं जातलोणीति एत्थ लोणीनामस्स साधारणत्ता ‘‘भूमिय’’न्ति विसेसेत्वा वुत्तं. ब्रह्मीपत्तं देमेतेये पणसा. ‘‘दीपवासिनो वदन्ती’’ति सिथिलं कत्वा कस्मा वुत्तन्ति चे? ‘‘खादनीयत्थं फरतीति लक्खणेन असमानत्ता’’ति वुत्तं. पदेलिविनितेकि. सुलसिपण्णन्ति तसापलिकं.
अगन्धिकपुप्फं करिस्सयेति चेकवादिदपुप्फं चेलेपतिमलं. जीवन्तीपुप्फं जीवितन्दिगमल. बकुल मुथुवल. कुय्यक पुनपुन्नामपुन्नरा, जातिसुमन. नवमालिका चेहेमल.
तिन्तिणिक कचिनी विलेयि. मातुलुङ्ग लवनो. पुस्सफल सुपुलि. तिम्बरूसक तिगिब्बेरेहिति सुसतुधुत. तिपुसवातिङ्गण धुततिकेण पटियि. चोच वरियियेलि. मोच अतिरेलि. गोट्ठफलं पूवफलन्ति एके. कोट्ठसे किर अच्छिव.
असमुस्सि बिम्ब इति केचि. कास्मरीति सेपण्णि. अतितेमेति करियमेतिस्स. जातिफलं कतंमेति. कटुकफलं तिरिरक.
तरुणफलं किरिउपुलु. पोक्खरट्ठि किञ्चक्खट्ठि. सिद्धत्थकं सासपं सेतवण्णं. राजिकं रत्तं होति.
हिङ्गुं हिङ्गुजतुन्ति सब्बापि हिङ्गुविकतियो. एत्थ हिङ्गुजतु नाम पत्तसाखा पचित्वा कातब्बा. साखा पचित्वा कता सिपाटिका. अञ्ञेहि मिस्सेत्वा कताति केचि. तकं कट्ठजन्ति अग्गिकेळिनि. निकितिस्साकालेसयो. तिमेर, तकपत्ति पसाखापत्ते पचित्वा कातब्बा. ‘‘तकपण्णि सावति एव कातब्बा’’ति लिखितं.
विकालभोजनसिक्खापदवण्णना निट्ठिता.
८. सन्निधिकारकसिक्खापदवण्णना
२५३. अपरज्जु ¶ ¶ सन्निधि नाम होतीति अत्थो. अज्ज पटिग्गहितन्ति न केवलं पटिग्गहितमेव, अथ खो उग्गहितकम्पि, तेनेव अट्ठकथायं ‘‘पटिग्गण्हाति, आपत्ति दुक्कटस्साति एवं सन्निधिकतं यं किञ्चि यावकालिकं वा यामकालिकं वा अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे ताव आपत्ति दुक्कटस्सा’’ति वुत्तं. यदि तं पठममेव पटिग्गहितं, ‘‘पटिग्गहणे तावा’’ति न वत्तब्बं, तस्मा वेदितब्बमेतं ‘‘अत्तनो काले गहितं अज्ज पटिग्गहित’न्ति वुत्त’’न्ति.
एत्थाह – यथा पञ्च भेसज्जानि उग्गहितकानि अनधिप्पेतानि. सत्ताहातिक्कमे अनापत्ति अनज्झोहरणीयत्ता, तथा इधापि उग्गहितकं नाधिप्पेतन्ति? एत्थ वुच्चति – भेसज्जसिक्खापदे (पारा. ६१८ आदयो) उग्गहितकं नाधिप्पेतन्ति युत्तं अत्तनो कालातिक्कमनमत्तेन तत्थ आपत्तिप्पसङ्गतो. एत्थ न युत्तं अत्तनो कालातिक्कमनमत्तेन आपत्तिप्पसङ्गाभावतो. अज्झोहरणेनेव हि एत्थ आपत्तीति अधिप्पायो, तस्मा अनुगण्ठिपदमतेन अज्ज उग्गहेत्वा पुनदिवसे भुञ्जन्तो द्वे आपत्तियो आपज्जति.
तत्रायं विचारणा – अत्तना भुञ्जितुकामो अज्ज उग्गहेत्वा पुनदिवसे भुञ्जति, द्वे आपत्तियो आपज्जति. सामणेरादीनंयेव अत्थाय उग्गहेत्वा गहितं पुनदिवसे पटिग्गहेत्वा भुञ्जन्तो आपत्तिया न कारेतब्बोति. पटिग्गण्हाति, आपत्ति दुक्कटस्साति एत्थायमधिप्पायो – सचे बेलट्ठसीसो विय दुतियततियादिदिवसत्थाय अज्ज पटिग्गहेत्वा सामणेरादीनं गोपनत्थाय देति, तस्स पुनदिवसे अज्झोहरणत्थं पटिग्गहणे आपत्ति दुक्कटस्साति सम्भवति. सयमेव सचे तं गोपेत्वा ठपेति, पुनदिवसे पतितं कचवरं दिस्वा विमतिवसेन वा पटिग्गण्हतो पटिग्गहणतोव आपत्ति दुक्कटस्साति सम्भवति. नो चे पटिग्गण्हाति, तं दुक्कटं नत्थि. ‘‘इदञ्हि ‘एकं पादं अतिक्कामेति, आपत्ति थुल्लच्चयस्सा’तिआदि विया’’ति वुत्तं. यो पन एकप्पहारेनेव द्वेपि पादे अतिक्कामेति, तस्स तं थुल्लच्चयं नत्थि, एवंसम्पदमिदन्ति वेदितब्बं. एत्थ पटिग्गहितभावं अविजहन्तमेव सन्निधिं ¶ जनेतीति धम्मसिरित्थेरो, तं ‘‘पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’ति पाळिया विरुज्झति. कपालेन पीतो पन स्नेहो अब्बोहारिको. किञ्चापि उण्हे ओतापेन्तस्स पग्घरति, तथापि ‘‘भेसज्जसिक्खापदे विया’’ति वुत्तं. इतरथा कपालेन पीता सप्पिआदयोपि सत्ताहातिक्कमे आपत्तिं जनेय्युन्ति. सयं पटिग्गहेत्वाति इधापि पुब्बे वुत्तविधियेव. दुद्धोतपत्तकथापि एतेन समेति विय ¶ . आहारत्थायाति कालेपि लब्भति. पकतिआमिसेति कप्पियामिसे. सामिसेन मुखेन अज्झोहरतो द्वेति ‘‘हिय्यो पटिग्गहितयामकालिकं अज्ज पुरेभत्तं सामिसेन मुखेन अज्झोहरतो द्वे पाचित्तियानी’’ति लिखितं. अज्ज पटिग्गहितं यावकालिकम्पि हि यामातिक्कन्तपानकेन संसट्ठं सन्निधिं करोति. अकप्पियमंसेसु मनुस्समंसे थुल्लच्चयं, सेसमंसे दुक्कटञ्च वड्ढति.
२५५. सत्ताहकालिकं यावजीविकं आहारत्थायाति कालेपि दुक्कटमेव सन्निधिं अनापज्जनतोति केचि. तदहु पटिग्गहितं तदहु पुरेभत्तं वट्टतीति चे? न, पाळियम्पि अट्ठकथायम्पि विसेसस्स नत्थिताय. भेसज्जसिक्खापदे पुरेभत्तं यथासुखं परिभुञ्जनं वुत्तन्ति चे? आहारे सप्पिआदि सङ्गहं याति, तेन तग्गतिकवसेन वुत्तं, न भेसज्जवसेन वुत्तन्ति उपतिस्सो.
सन्निधिकारकसिक्खापदवण्णना निट्ठिता.
९. पणीतभोजनसिक्खापदवण्णना
२५९. अकप्पियसप्पिनाति येसं मंसं न कप्पति, तेसं सप्पिना. ‘‘वसातेलञ्हि ठपेत्वा अकप्पियसप्पि नाम नत्थी’’ति लिखितं. विसङ्केतन्ति एत्थ ‘‘सूपोदनविञ्ञत्तिपि न होती’’ति वुत्तं. कायिकानीति कायेन आपज्जितब्बानि.
२६१. महानामसिक्खापदेन कारेतब्बोति सङ्घवसेन पवारिते भेसज्जत्थाय सप्पिआदिपञ्चकं विञ्ञापेति चे, तत्थ ‘‘न भेसज्जेन करणीयेन ¶ भेसज्ज’’न्ति एत्थ सङ्गहं गच्छति, तस्मा ‘‘तेन पाचित्तिय’’न्ति वुत्तं. पाळिमुत्तकेसु ‘‘भिक्खुनीनम्पि दुक्कट’’न्ति लिखितं.
पणीतभोजनसिक्खापदवण्णना निट्ठिता.
१०. दन्तपोनसिक्खापदवण्णना
२६४-५. मुखद्वारन्ति कण्ठनाळि. उच्चारणमत्तन्ति उक्खिपितब्बमत्तकं. कसटं छड्डेत्वाति ¶ समुदाचारवसेन, अछड्डितेपि ‘‘वट्टती’’ति वुत्तं. हत्थपासातिक्कमन्ति दायकस्स. भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स. कञ्जिकन्ति यं किञ्चि द्रवं. पत्तो पटिग्गहेतब्बोति भूमियं ठपिते अभिहाराभावतो. ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति लिखितं. चरुकेनाति खुद्दकपिण्डेन. जागरन्तस्सपीति ‘‘अपि-सद्देन सुत्तस्सपी’’ति लिखितं. केचीति अभयगिरिवासिनो. तेहि कायसंसग्गे कायपटिबद्धेनापि तप्पटिबद्धेनापि थुल्लच्चयापत्ति दस्सिता एवाति अत्थो. कायपटिबद्धपटिबद्धेनाति वचनमत्तमेवेतं. ‘‘सत्थकेनाति पटिग्गहितकेना’’ति लिखितं, तं दुल्लिखितं सतिपि मले पुन पटिग्गहेतब्बकिच्चाभावतो. केसञ्चि अत्थायाति अनुपसम्पन्नानं अत्थाय. ‘‘सामणेरस्स हत्थं फुट्ठमत्तमेव तं परिच्चत्त’’न्ति लिखितं.
पटिग्गहणुपगभारं नाम मज्झिमपुरिसेन उक्खिपितब्बकं. मूलपटिग्गहणमेव वट्टतीति एत्थ ‘‘मच्छिकवारणत्थन्ति वुत्तत्ता ‘अभुञ्जनत्थायापि पटिग्गहेत्वा गहिते वट्टती’’’ति ये वदन्ति, ते वत्तब्बा ‘‘सीसमक्खनतेलं पटिग्गहेत्वा ‘इदं सीसमक्खन’न्ति अनाभोगेनेव सत्ताहं अतिक्कामेन्तस्स किं निस्सग्गियं भवेय्या’’तिआदि, सुत्ताधिप्पायो पन एवं गहेतब्बो ‘‘मच्छिकवारणत्थं बीजन्तस्स तस्मिं लग्गरजादिम्हि पत्ते पतिते सुखं परिभुञ्जितुं सक्का’ति सञ्ञाय पुब्बे पटिग्गहितब्ब’’न्ति वुत्तं. परिवत्तनकथायं ‘‘अम्हाकं तण्डुलेसु खीणेसु एतेहि अम्हाकं हत्थगतेहि सामणेरसन्तकेहिपि सक्का पतिट्ठपेतु’न्ति भिक्खूनं चित्तुप्पादो चे सम्भवति, ‘परिवत्तनं सात्थक’न्ति उपतिस्सत्थेरो’’ति वुत्तं. यदि एवं सुद्धचित्तानं निरत्थकन्ति आपन्नमेव, तथा ‘‘पण्डितो एस सामणेरो पत्तपरिवत्तनं कत्वा दस्सति, मयमेव च इमस्स विस्सासेन वा याचित्वा ¶ वा भुञ्जिस्सामा’’ति चित्ते सति भुञ्जितुं न वट्टति कतेपि परिवत्तनेति च आपन्नं, किं बहुना. निरपेक्खेहेव गण्हितब्बं, न सापेक्खेहीति दस्सनत्थं वुत्तन्ति आचरियो. अयमेवत्थो ‘‘सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति वचनेन सिद्धोव. आधारके पत्तो ठपितो होति यथापटिग्गहितभावे निरालयो. समुद्दोदकेन अप्पटिग्गहितकेन. मेण्डकस्स खीरं खीरत्ताव वट्टति. ‘‘अत्तनो पन खीरं मुखेनेव पिवन्तस्स अनापत्तीति दस्सेतुं वुत्त’’न्ति वुत्तं. ‘‘सरीरनिस्सितमहाभूतानि हि इधाधिप्पेतानी’’ति लिखितं, तदुभयम्पि ‘‘कप्पियमंसखीरं वा’’तिआदिना नयेन विरुज्झति.
अपिच ‘‘अप्पटिग्गहितभाजने अञ्ञभिक्खुसन्तके अत्तनो पिण्डपातं पक्खिपति, ‘तं थोक’न्ति वा अञ्ञेन वा कारणेन वदति, तं सब्बेसं न कप्पति. कस्मा? विनयदुक्कटत्ता ¶ . अत्तना पटिग्गहेत्वा पक्खिपितब्बं विनयविधिं अकत्वा दुक्कटन्ति अधिप्पायो. एवं तादिसं किमत्थं न भुञ्जतीति? अट्ठकथायं ‘उग्गहितको होती’ति वुत्तत्ता. एवञ्हि तत्थ वुत्तं भूमियं वा भाजने वा फलं वा यं किञ्चि आमिसं वा यावजीविकम्पि अप्पटिग्गहितकं अजानन्तो आमसति, न वट्टति, उग्गहितकं होती’’ति अनुगण्ठिपदे वुत्तं, तस्मा इमस्स मतेन भिक्खु भिक्खुस्स सचे पत्ते अप्पटिग्गहिते पिण्डं ठपेति, तं अकप्पियं उग्गहितकन्ति सिद्धं. अयमेवत्थो ‘‘सचे अत्तनो वा भिक्खूनं वा यागुपचनकभाजने…पे… निरामिसं कत्वा परिभुञ्जितब्ब’’न्ति वचनेन संसन्दित्वा कथेतब्बो. ‘‘कप्पियमंसखीरं वा’’ति पसङ्गवसेन वुत्तं. दधि चे पटिलद्धं, तञ्च अधिप्पेतन्ति केचि.
दन्तपोनसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन भोजनवग्गो चतुत्थो.
५. अचेलकवग्गो
१. अचेलकसिक्खापदवण्णना
२६९. विघासादानं अन्तरा पूवलाभेन अञ्ञतरा परिब्बाजिका पविसित्वा ठिता. दापेतीति अनुपसम्पन्नेन.
अचेलकसिक्खापदवण्णना निट्ठिता.
२. उय्योजनसिक्खापदवण्णना
२७६. विजहन्तस्साति ¶ अनादरत्थे सामिवचनं. उय्योजकस्स विजहन्तस्स सतो आपत्ति दुक्कटस्सातिपि अत्थो. इध अनुपसम्पन्नो नाम सामणेरोवाधिप्पेतो.
उय्योजनसिक्खापदवण्णना निट्ठिता.
३. सभोजनसिक्खापदवण्णना
२८०. सभोजनेति ¶ एत्थ पठमविकप्पो ‘‘इत्थी च पुरिसो चा’’ति इमिना ततियपदेन युज्जति, दुतियविकप्पो पठमेहि द्वीहि. कुलेति घरे. अनुपविसित्वा निसीदनचित्तेन सचित्तकं.
सभोजनसिक्खापदवण्णना निट्ठिता.
४. रहोपटिच्छन्नसिक्खापदवण्णना
२८४. इध पञ्चमं उपनन्दस्स चतुत्थं होति, तस्मा भिक्खुनिवग्गस्स दसमट्ठकथायं उपरि उपनन्दस्स ‘‘ततियसिक्खापदेना’’ति न पाठो, ‘‘चतुत्थेना’’ति पाठोति वेदितब्बो.
रहोपटिच्छन्नसिक्खापदवण्णना निट्ठिता.
५. रहोनिसज्जसिक्खापदवण्णना
२८९. रहोनिसज्जसिक्खापदं उत्तानत्थमेव.
६. चारित्तसिक्खापदवण्णना
२९४. सभत्तोति निमन्तनभत्तोति पोराणा.
पुरेभत्तञ्च पिण्डाय, चरित्वा यदि भुञ्जति;
सिया परम्परापत्ति, पच्छाभत्तं न सा सिया.
पच्छाभत्तञ्च ¶ गमिको, पुब्बगेहं यदि गच्छे;
एके आपत्तियेवाति, अनापत्तीति एकच्चे.
कुलन्तरस्सोक्कमने ¶ , आपत्तिमतयो हि ते;
समानभत्तपच्चासा, इति आहु इधापरे.
मता गणिकभत्तेन, समेन्ति नं निमन्तने;
विस्सज्जनं समानन्ति, एके सम्मुखतापरे.
सन्निट्ठानत्थिकेहेव, विचारेतब्बभेदतो;
विञ्ञू चारित्तमिच्चेव, सिक्खापदमिदं विदूति.
चारित्तसिक्खापदवण्णना निट्ठिता.
७. महानामसिक्खापदवण्णना
३१०. कालन्ति सो. यस्मा सङ्घपवारणायमेवायं विधि, तस्मा ‘‘ञातकानं पवारितान’’न्ति वुत्तं. ‘‘इमिना हि तया पवारितम्ह, अम्हाकञ्च इमिना च इमिना च अत्थो’’ति यथाभूतं आचिक्खित्वा विञ्ञापेतुं गिलानोव लभति. यं पन वुत्तं पणीतभोजनसिक्खापदे ‘‘महानामसिक्खापदेन कारेतब्बो’’ति, तं सङ्घवसेन पवारितं, भेसज्जत्थाय सप्पिआदिभेसज्जपञ्चकं विञ्ञापेति चे, ‘‘न भेसज्जेन करणीयेन भेसज्जं विञ्ञापेती’ति वचनेन पाचित्तियन्ति अत्थो’’ति (पाचि. ३०९) लिखितं.
महानामसिक्खापदवण्णना निट्ठिता.
८. उय्युत्तसेनासिक्खापदवण्णना
३११-५. मं दिट्ठेनाति मया दिट्ठेन, मम दस्सनेन वा. एकम्पि सरहत्थं पुरिसन्ति अङ्गपरियापन्नं.
उय्युत्तसेनासिक्खापदवण्णना निट्ठिता.
९. सेनावाससिक्खापदवण्णना
३१९. नवमे ¶ ¶ सेनापरिक्खेपेन वा परिक्खेपारहट्ठानेन वा सञ्चरणट्ठानपरियन्तेन वा परिच्छिन्दितब्बा.
सेनावाससिक्खापदवण्णना निट्ठिता.
१०. उय्योधिकसिक्खापदवण्णना
३२४. दसमे एकमेकं दस्सनाय गच्छति, आपत्ति दुक्कटस्स. यत्थ ठितो पस्सति, आपत्ति पाचित्तियस्सातिआदि. अट्ठमे पन एकमेकं दस्सनाय गच्छति, आपत्ति दुक्कटस्स. यत्थ ठितो पस्सति, आपत्ति दुक्कटस्साति पाळि. कस्मा? अङ्गप्पमाणाभेदेपि अनीकविसेसतो. दसमे पन अट्ठमङ्गस्स दस्सनेन दुक्कटं सियाति.
उय्योधिकसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन अचेलकवग्गो पञ्चमो.
६. सुरापानवग्गो
१. सुरापानसिक्खापदवण्णना
आयस्मतो यं मुनि सागतस्स,
महिद्धिकत्तस्स निदस्सनेन;
पानस्स दोसो तस्स दस्सनत्थं,
पुब्बेव सो भद्दवतिं पयातो.
तस्मा ¶ पस्सं नागमपोथयित्वा,
विनिस्सटं सागतं इद्धिया च;
नतो सुरापाननिसेधनत्थं,
कोसम्बिमेवज्झगमाति ञेय्यं.
३२६-८. पसुपालकाति ¶ अजपालका. येन मज्जति, तस्स बीजतो पट्ठाय. केचि ‘‘सचित्तकपक्खे चित्तं अकुसलमेवाति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्तत्ता वत्थुं जानित्वा पिवतो अकुसल’’न्ति वदन्ति. एवं सति ‘‘अकुसलेनेव पातब्बतायाति न वत्तब्ब’’न्ति वुत्ते ‘‘सचित्तकपक्खमेव सन्धाया’’ति वदन्ति. एवं सति ‘‘कुसलाकुसलाब्याकतचित्तन्ति वत्तब्ब’’न्ति वुत्ते तम्पि ‘‘तब्बहुलनयेन वुत्त’’न्ति वदन्ति. कङ्खावितरणियम्पि अविसेसेत्वा ‘‘अकुसलचित्त’’न्ति (कङ्खा. अट्ठ. सुरापानसिक्खापदवण्णना) वुत्तं, तस्मा ‘‘तं अकुसलेनेव पिवती’’ति वदन्तीति.
सुरापानसिक्खापदवण्णना निट्ठिता.
२. अङ्गुलिपतोदकसिक्खापदवण्णना
३३०. अङ्गुलिपतोदकसिक्खापदं उत्तानत्थमेव.
३. हसधम्मसिक्खापदवण्णना
३३६. ततिये कथं तिवेदनं? हसाधिप्पायेनेव ‘‘परस्स दुक्खं उप्पादेस्सामी’’ति उदकं खिपन्तस्स दुक्खवेदनं. सेसं उत्तानं.
इदं सञ्ञाविमोक्खञ्चे, तिकपाचित्तियं कथं;
कीळितंव अकीळाति, मिच्छागाहेन तं सिया.
एत्तावता कथं कीळा, इति कीळायं एवायं;
अकीळासञ्ञी होतेत्थ, विनयत्थं समादये.
एकन्ताकुसलो ¶ यस्मा, कीळायाभिरतमनो;
तस्मा अकुसलं चित्तं, एकमेवेत्थ लब्भतीति.
हसधम्मसिक्खापदवण्णना निट्ठिता.
४. अनादरियसिक्खापदवण्णना
३४४. ‘‘लोकवज्जं अतिक्कमित्वा ‘इदं अम्हाकं आचरियुग्गहो’ति वदन्तस्स न वट्टती’’ति लिखितं. यं संकिलिट्ठेनेव चित्तेन आपज्जति, यं वा अरियपुग्गलो ¶ अपञ्ञत्ते सिक्खापदे अज्झाचरति, इदं लोकवज्जन्ति सब्बत्थिकवादीआदीनि आचरियकुलानि. तत्थ दुतियततियविकप्पो इध न अधिप्पेतो सेखियानं लोकवज्जत्ता.
गारय्हो आचरियुग्गहोति एत्थ ‘‘यस्मा उच्छुरसो सत्ताहकालिको, तस्स कसटो यावजीविको, द्विन्नंयेव समवायो उच्छुयट्ठि, तस्मा विकाले उच्छुयट्ठिं खादितुं वट्टति गुळहरीटकं विया’ति एवमादिको सम्पति निब्बत्तो गारय्हाचरियवादो न गहेतब्बो’’ति च, पण्णत्तिवज्जे पन वट्टतीति ‘‘न पत्तहत्थेन कवाटो पणामेतब्बो’ति इमस्स ‘येन हत्थेन पत्तो गहितो, तेन हत्थेन न पणामेतब्बो, इतरेन पणामेतब्बो’ति अत्थं गहेत्वा तथा आचरन्तो न आपत्तिया कारेतब्बो. ‘तथा बुद्धबोधिचेतियानं पुप्फं गण्हितुं वट्टतीति तथा आचरन्तो’’ति च. तथा आचरति अभयगिरिवासिको. महाविहारवासिनो चे एवं वदन्ति, ‘‘मा एवं वदा’’ति अपसादेतब्बो. तेन वुत्तं ‘‘सुत्तं सुत्तानुलोमञ्च उग्गहितकानंयेवा’’तिआदि. ‘‘इदं सब्बं उपतिस्सत्थेरो आहा’’ति च वुत्तं. ‘‘सुत्तानुलोमं अट्ठकथा’’ति लिखितं.
अनादरियसिक्खापदवण्णना निट्ठिता.
५. भिंसापनसिक्खापदवण्णना
३४५. भिंसापनसिक्खापदं उत्तानत्थमेव.
६. जोतिसिक्खापदवण्णना
३५४. ‘‘विसिब्बनापेक्खो’’ति ¶ वचनतो यस्स अपेक्खा नत्थि, तस्स अनापत्ति.
जोतिसिक्खापदवण्णना निट्ठिता.
७. नहानसिक्खापदवण्णना
३६४. नहानसिक्खापदं उत्तानत्थमेव.
८. दुब्बण्णकरणसिक्खापदवण्णना
३६८. अलभीति ¶ लभो. यथा ‘‘पचतीति पचो, पथतीति पथो’’ति वुच्चति, एवं ‘‘लभतीति लभो’’ति कस्मा न वुत्तं? परिनिट्ठितलाभस्सेव इधाधिप्पेतत्ता. मग्गेति सिब्बिनिमग्गे. कप्पकतेन सद्धिं अकप्पकतं सिब्बेति. यावता अधिट्ठानं न विजहति, तावता पुब्बं कप्पमेव. कप्पं न विजहति चे, पुन कप्पं दातब्बन्ति आचरियस्स तक्को.
दुब्बण्णकरणसिक्खापदवण्णना निट्ठिता.
९. विकप्पनसिक्खापदवण्णना
३७४. परिभोगो एत्थ कायकम्मं. अपच्चुद्धारणं वचीकम्मं.
विकप्पनसिक्खापदवण्णना निट्ठिता.
१०. चीवरापनिधानसिक्खापदवण्णना
३७९. दसमे यस्मा निसीदनसन्थतं चीवरनिसीदनम्पीति उभयम्पि सदसमेव, तस्मा तं उभयम्पि एकतो कत्वा ‘‘निसीदनं नाम सदसं वुच्चती’’ति आह. तत्थापि चीवरग्गहणेन चीवरनिसीदनं गहितमेवाति अत्थतो सन्थतनिसीदनमेव वुत्तं होति. यदि एवं ‘‘निसीदनसन्थतं ¶ नाम सदसं वुच्चती’’ति वत्तब्बन्ति? न, इतरस्स अनिसीदनअदसभावप्पसङ्गतो. एत्थ निसीदनसन्थतस्स पाचित्तियवत्थुत्ता इतरम्पि पाचित्तियवत्थुमेवाति वेदितब्बं तज्जातिकत्ता. सस्सामिके सूचिघरे सूचिगणनाय आपत्तियोति पोराणा.
चीवरापनिधानसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन सुरापानवग्गो छट्ठो.
७. सप्पाणकवग्गो
१. सञ्चिच्चपाणसिक्खापदवण्णना
३८२. सञ्चिच्चपाणसिक्खापदं ¶ उत्तानत्थमेव.
२. सप्पाणकसिक्खापदवण्णना
३८७. ‘‘पाणो अत्थी’’ति जानन्तोपि ‘‘मरिस्सन्ती’’ति अविचारेत्वा पिवतिचे, अनापत्ति.
जले पक्खिपनं पुप्फं, जलप्पवेसनं इदं;
एवं उभिन्नं नानत्तं, ञेय्यं ञाणवता सदाति.
सप्पाणकसिक्खापदवण्णना निट्ठिता.
३. उक्कोटनसिक्खापदवण्णना
३९२. ततिये द्वादस उक्कोटा वेदितब्बा. तत्थ अकतं कम्मं, दुक्कटं कम्मं, पुन कातब्बं ¶ कम्मन्ति अनुवादाधिकरणे लब्भन्ति. अनिहटं, दुन्निहटं, न पुन हरितब्बन्ति विवादाधिकरणे लब्भन्ति, अविनिच्छितं, दुविनिच्छितं, पुन विनिच्छितब्बन्ति आपत्ताधिकरणे लब्भन्ति. अवूपसन्तं, दुवूपसन्तं, पुन वूपसमेतब्बन्ति किच्चाधिकरणे लब्भन्तीति अट्ठकथानयो, पाळियं पनेत्थ मुखमत्तमेव दस्सितं.
उक्कोटनसिक्खापदवण्णना निट्ठिता.
४. दुट्ठुल्लसिक्खापदवण्णना
३९९. ‘‘पाराजिकानीति अत्थुद्धारवसेन दस्सितानी’’ति कथं विञ्ञायतीति चे? परिवारपाळितो. वुत्तञ्हि तत्थ ‘‘आपत्ताधिकरणपच्चया कति आपत्तियो आपज्जति. आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जति. भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति, आपत्ति पाराजिकस्स. वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स. भिक्खु सङ्घादिसेसं पटिच्छादेति, आपत्ति पाचित्तियस्स. आचारविपत्तिं पटिच्छादेति ¶ , आपत्ति दुक्कटस्सा’’ति (परि. २९०). पाराजिकं पटिच्छादेन्तो भिक्खु अनापत्ति, नो आपत्तिं आपज्जति अवुत्तत्ताति चे? न, संकिलिट्ठेन चित्तेन पटिच्छादने विना आपत्तिया असम्भवतो. दुक्कटवारे वत्तब्बापि पाराजिकापत्तियो पठमं अत्थुद्धारवसेन सङ्घादिसेसेहि सह वुत्तत्ता न सक्का पुन वत्तुन्ति न वुत्ताति वेदितब्बा.
याव कोटि न छिज्जतीति चेत्थ यो अन्तमसो पटिच्छादनत्थं अञ्ञस्स आरोचेतु वा, मा वा, पटिच्छादनचित्तेनेव आपत्तिं आपन्नो. तस्स पुन अञ्ञस्स पटिच्छादनत्थं अनारोचनेनेव न कोटि छिन्ना होति, किं पुन पटिनिवत्तित्वा वचनेन पयोजनन्ति न अन्तिमस्स अनारोचनेन छिन्ना होति, अप्पटिच्छादनेन एव छिन्ना होति, ततो अप्पटिच्छादनत्थं अपुब्बस्स आरोचेतब्बं, ततो पट्ठाय कोटि छिन्ना होति, तदभावो पटिनिवत्तित्वा अप्पटिच्छादनत्थं आरोचेतब्बं, एवम्पि कोटि छिन्ना होतीति एवं नो पटिभातीति आचरियो. ततियेन दुतियस्साति एत्थ ‘‘दुतियो नाम पठमो’’ति वदन्तानं ‘‘वत्थु पुग्गलो न वत्तब्बो’’ति वारितत्ता न सुन्दरं. अञ्ञस्स चतुत्थस्स आरोचनेपि न सुन्दरं. कस्मा? पुब्बेव सुत्वा अञ्ञस्स अनारोचितत्ता. ‘‘सुतेन अञ्ञस्स आरोचेतब्बं सिया’’ति वदन्ति.
दुट्ठुल्लसिक्खापदवण्णना निट्ठिता.
५. ऊनवीसतिवस्ससिक्खापदवण्णना
४०४. पुनप्पुनं ¶ उप्पज्जनतो बहुधा. हायनवड्ढनन्ति मातुकुच्छिस्मिं चे द्वादसन्नं मासानं ऊनताय हायनं कतं. पसूतस्स वड्ढनं कातब्बं. मातुकुच्छिस्मिं चे वड्ढनं कतं. पसूतस्स हायनं कातब्बं. निक्खमनीयपुण्णमासी नाम सावणमासस्स पुण्णमासी. ‘‘पाटिपददिवसेति दुतिये उपगच्छति दिवसे’’ति लिखितं. सो हि पसूतदिवसतो पट्ठाय परिपुण्णवीसतिवस्सो होति. अवसेसानं द्विन्नं वस्सानं अधिकदिवसानि होन्तेव, तस्मा निक्कङ्खा हुत्वा उपसम्पादेन्ति. तं सन्धायाति गब्भवस्सञ्च पवारेत्वा लद्धवस्सञ्च अगणेत्वा जातदिवसतो पट्ठाय गणेत्वा ¶ एकूनवीसतिवस्सं. एकूनवीसतिवस्सोति ‘‘गब्भवस्सं एव पहाया’’ति लिखितं, तं दुल्लिखितं.
४०६. अञ्ञं उपसम्पादेतीति उपज्झायो वा आचरियो वा हुत्वा उपसम्पादेति. ‘‘ओपपातिकस्स सोळसवस्सुद्देसिकभावतो पुन चत्तारो वस्से अतिक्कमित्वा उपसम्पदा कातब्बा’’ति आचरिया वदन्तीति केचि.
ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता.
६. थेय्यसत्थसिक्खापदवण्णना
४०९. थेय्यसत्थो चे सुद्धमातुगामो द्वे आपत्तियो. अथ भिक्खुनियो, समयो रक्खति. थेय्यसत्थभावस्स ठानं कत्वा रक्खणीयत्ता सहधम्मिकानं रक्खतियेवाति एके. थेय्यभावे न सहधम्मिकता, तस्मा न रक्खति एवाति एके. अपाराजिकथेय्यभावे सति सहधम्मिकभावोति चे? इतरस्मिं इतरन्ति समयो अनिस्सटो आपज्जति. भिक्खु थेय्यसत्थो चे, यथावत्थुकमेव. थेय्यसत्थे थेय्यसत्थसञ्ञी सद्धिं संविधायाति च. ‘‘सद्धि’’न्ति पदं केसुचि नत्थि, तं अननुरूपं. तथा दुतियेपि.
थेय्यसत्थसिक्खापदवण्णना निट्ठिता.
७. संविधानसिक्खापदवण्णना
४१२. ‘‘तेन ¶ खो पन समयेन अञ्ञतरा इत्थी’’ति च पाठो अत्थि, केसुचि नत्थि. नत्थिभावो सुन्दरो ‘‘तेन खो समयेना’’ति अधिकारत्ताति केचि. इध एकतोउपसम्पन्ना, सिक्खमाना, सामणेरीति इमापि तिस्सो सङ्गहं गच्छन्ति. इमासं पन समयो रक्खति, अयमिमासं, मातुगामस्स च विसेसो.
४१४. अपिचेत्थ ‘‘विञ्ञू पटिबला’’ति वचनतो अप्पटिबला अनापत्तिवत्थुकाति एके, तं न युत्तं दुक्कटवत्थुकत्ता. ‘‘भिक्खु संविदहति, मातुगामो ¶ न संविदहति, आपत्ति दुक्कटस्सा’’ति हि वुत्तं. तथा हि उपपरिक्खितब्बं.
संविधानसिक्खापदवण्णना निट्ठिता.
८. अरिट्ठसिक्खापदवण्णना
४१७. गहट्ठस्सापि भिक्खुनीदूसककम्मं मोक्खन्तरायिकमेव, तस्मा तस्स पब्बज्जापि पटिक्खित्ता. विपाकन्तरायिका अहेतुकत्ता. पुब्बे सञ्चिच्च आपन्ना सम्मुट्ठा सुद्धसञ्ञिनो अन्तरायिका एव. सेसाति जातिका. रसेनाति भावेन. अधिकुट्टनट्ठेनाति अधिकरणं कत्वा कुट्टनट्ठेन छिन्दनट्ठेन. असिसूनूपमा कुसलधम्मच्छेदनट्ठेन. सत्तिसूलूपमा चित्तवितुदनट्ठेनाति पोराणा. अनापत्तिपाळियं ‘‘आदिकम्मिकस्सा’’ति मुखारुळ्हवसेन लिखितं.
अरिट्ठसिक्खापदवण्णना निट्ठिता.
९. उक्खित्तसम्भोगसिक्खापदवण्णना
४२५. ‘‘तं दिट्ठिं अप्पटिनिस्सट्ठेनाति इमिना लद्धिनानासंवासकतं दीपेती’’ति वुत्तं. तिचित्तन्ति एत्थ विपाकाब्याकतचित्तेन सहवासेय्यं कप्पेय्याति एवमत्थो दट्ठब्बो. अञ्ञथा सचित्तकत्ता सिक्खापदस्स किरियाब्याकतं सन्धाय न युज्जति.
उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता.
१०. कण्टकसिक्खापदवण्णना
४२८. यत्थ ¶ ते न पस्सामाति तेति तं. अथ वा तव रूपादिं न पस्साम. अयं समणुद्देसो पाराजिको होति. ‘‘सचे तं दिट्ठिं पटिनिस्सज्जति, सङ्घस्स आरोचेत्वा सङ्घानुमतिया पब्बाजेतब्बो’’ति पोराणगण्ठिपदे वुत्तं, तं न युत्तं, दण्डकम्मनासना हि इधाधिप्पेता. यदि ¶ सो पाराजिको, लिङ्गनासना नाम सिया. ते पटिसेवतो नालं अन्तरायायाति च दिट्ठि सत्थरि असत्थादिदिट्ठि न होति. सचे सा यस्स उप्पज्जति, सो पाराजिको होति, तस्मिम्पि एवमेव पटिपज्जितब्बं संवरे अतिट्ठन्तो लिङ्गनासनायेव नासेतब्बोति आचरियस्स तक्को.
कण्टकसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन सप्पाणकवग्गो सत्तमो.
८. सहधम्मिकवग्गो
१. सहधम्मिकसिक्खापदवण्णना
४३४. सहधम्मिकसिक्खापदं उत्तानत्थमेव.
२. विलेखनसिक्खापदवण्णना
४३८. आपत्तिञ्च सतिसम्मोसायाति एत्थ च-सद्दो कत्तब्बञ्च न करोतीति दीपेति, न चत्तारि एवाति वुत्तं होति. रट्ठेकदेसो जनपदो. बुद्धकाले अरिट्ठकण्टका सासनपच्चत्थिका. ‘‘नालं अन्तरायाया’’ति वचनेन हि ते भगवतो असब्बञ्ञुतं दीपेन्ति. परिनिब्बुते भगवति दसवत्थुदीपका वज्जिपुत्तका. ते हि विनयसासनपच्चत्थिका. परूपहारादिवादा पन सुत्तन्ताभिधम्मप्पच्चत्थिका. के पन ते? एकच्चे महासङ्घिकादयो, न सब्बेति दीपनत्थं ‘‘परूपहारा…पे… वादा’’ति विसेसनवचनमाह. तत्थ ये कुहका पापिच्छका ¶ अभूतं उल्लपित्वा पटिलद्धवरभोजनानि भुञ्जित्वा मुट्ठस्सती निद्दं ओक्कमित्वा सुक्कविस्सट्ठिं पत्ता, अञ्ञेहि तं दिस्वा ‘‘अत्थि अरहतो सुक्कविस्सट्ठी’’ति वुत्ते ‘‘मारकायिका उपसंहरन्ती’’ति वत्वा जनं वञ्चेन्ति. ये च सम्मापटिपन्ना अकुहका, तेपि तं वचनं सुत्वा केचि तंदिट्ठिका होन्ति अधिमानिनो च. अत्तनो सुक्कविस्सट्ठिं पस्सित्वापि नाधिमुच्चन्ति, अनधिगते अधिकतसञ्ञिनोव होन्ति. तथा अत्थि अरहतो अञ्ञाणकङ्खावितरणा नामगोत्तादीसु विय सच्चेसु परवितरणा परेहि पञ्ञत्ता नामानीति अधिप्पायो यथासम्भवं योजेतब्बो. तत्थ विनयधरो ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो ¶ , यं अरहतो असुचि मुच्चेय्य (कथा. ३१३; महाव. ३५३). दिट्ठधम्मा…पे… अपरप्पच्चया सत्थुसासने’’तिआदीनि (महाव. ३०) सुत्तपदानि दस्सेत्वा ते सासनपच्चत्थिकेसु निग्गहितं निग्गण्हातीति अधिप्पायो. इतरे ‘‘परियत्ति मूल’’न्ति वादिनो. ‘‘पातिमोक्खे उद्दिस्समाने’’ति निदानवसेन वुत्तं. तथागतस्स विभङ्गपदानि सिद्धानि. सिद्धेयेव किं इमस्स अङ्गानि? गरहितुकामता उपसम्पन्नस्स सन्तिके सिक्खापदविवण्णनञ्चाति.
विलेखनसिक्खापदवण्णना निट्ठिता.
३. मोहनसिक्खापदवण्णना
४४४. मोहनसिक्खापदं उत्तानत्थमेव.
४. पहारसिक्खापदवण्णना
४५२. रत्तचित्तोति कायसंसग्गरागेन. विहेठेतुकामं पन दिस्वा ‘‘सचे अहं इमं मारेमि, नत्थि मे मोक्खो’’ति चिन्तेत्वा कुपितो सत्तसञ्ञं पुरेक्खत्वा पहारं देति, तस्स यथावत्थुकमेव.
पहारसिक्खापदवण्णना निट्ठिता.
५. तलसत्तिकसिक्खापदवण्णना
४५६. ‘‘कायं वा कायपटिबद्धं वा’’ति (पाचि. ४५६) वचनतो कायादीसु यं उच्चारेति ¶ , तं तलं नाम. तलमेव तलसत्तिकं. पोथनसमत्थट्ठेन सत्तिकन्ति एके. तं ‘‘उप्पलपत्तम्पी’’ति इमिना नियमेति. एवं कुपिता हि कोपवसेन पोथनासमत्थतं अविचारेत्वा यं किञ्चि हत्थगतं पटिक्खिपन्ति, सुखसम्फस्सम्पि होतु, पाचित्तियमेव. यस्मा पहरितुकामताय पहटे पुरिमेन पाचित्तियं. केवलं उच्चारेतुकामताय उग्गिरणमत्ते कते ¶ इमिना पाचित्तियं. इमिना पन विरज्झित्वा पहारो दिन्नो, तस्मा न पहरितुकामताय दिन्नत्ता दुक्कटं. किमिदं दुक्कटं पहारपच्चया, उदाहु उग्गिरणपच्चयाति? पहारपच्चया एव दुक्कटं. पुरिमं उग्गिरणपच्चया पाचित्तियन्ति सदुक्कटं पाचित्तियं युज्जति. पुरिमञ्हि उग्गिरणं, पच्छा पहारो. न च पच्छिमपहारं निस्साय पुरिमं उग्गिरणं अनापत्तिवत्थुकं भवितुमरहतीति नो तक्कोति आचरियो. ‘‘तेन पहारेन हत्थादीसु यं किञ्चि भिज्जति, दुक्कटमेवा’’ति इमिनापि पहारपच्चया दुक्कटं. उग्गिरणं यथावत्थुकमेवाति सिद्धं, सुट्ठु वीमंसितब्बं. ‘‘तिरच्छानादीनं असुचिकरणादीनि दिस्वा कुज्झित्वापि उग्गिरन्तस्स मोक्खाधिप्पायो एवा’’ति वदन्ति.
तलसत्तिकसिक्खापदवण्णना निट्ठिता.
६. अमूलकसिक्खापदवण्णना
४६२. उपसम्पन्ने अनुपसम्पन्नसञ्ञी अमूलकेन सङ्घादिसेसेनाति सुक्कविस्सट्ठिकायसंसग्गादिना सङ्घादिसेसापत्तिया वत्थुनाति वेदितब्बं. न हि अनुपसम्पन्नस्स सङ्घादिसेसापत्ति नाम अत्थि.
अमूलकसिक्खापदवण्णना निट्ठिता.
७. सञ्चिच्चसिक्खापदवण्णना
४६८. ऊनवीसतिवस्सो मञ्ञेति एत्थ सयं सञ्ञाय तथा अमञ्ञन्तो कुक्कुच्चुप्पादनत्थं ‘‘मञ्ञे’’ति वदन्तो किं मुसावादेन कारेतब्बोति? न सिया अङ्गसम्पत्तिया, न च केवलं ‘‘मञ्ञे’’ति इमिना नियमतो अङ्गसम्पत्ति होति. परमत्थविहितं कत्थचि होति. ‘‘उदकं मञ्ञे आदित्त’’न्तिआदिम्हि परो कुक्कुच्चं उप्पादेतु वा ¶ , मा वा, तं अप्पमाणन्ति मातिकाट्ठकथायं (कङ्खा. अट्ठ. सञ्चिच्चसिक्खापदवण्णना) ‘‘कुक्कुच्चुप्पादन’’न्ति तस्स अधिप्पायवसेन वुत्तन्ति.
सञ्चिच्चसिक्खापदवण्णना निट्ठिता.
८. उपस्सुतिसिक्खापदवण्णना
४७३. इमेसं ¶ सुत्वाति एत्थ ‘‘वचन’’न्ति पाठसेसो. एकपरिच्छेदानीति सिया किरिया सिया अकिरियाति इमिना नयेन एकपरिच्छेदानि. एत्थ किञ्चापि अञ्ञवादकपच्चयापत्ति किरिया च विहेसकपच्चयापत्ति अकिरिया च, तदुभयं पन एकसिक्खापदन्ति कत्वा तं अञ्ञवादकसङ्खातं सिक्खापदं सिया किरिया पठमस्स वसेन, सिया अकिरिया दुतियस्स वसेनाति एवमत्थो दट्ठब्बो.
उपस्सुतिसिक्खापदवण्णना निट्ठिता.
९. कम्मपटिबाहनसिक्खापदवण्णना
४७४. ‘‘धम्मिकानं कम्मान’’न्ति (पाचि. ४७५) वचनतो एकच्चे भिक्खू धम्मिकानं कम्मानं ‘‘छन्दं दम्मी’’ति छन्दं देन्ति, तं तेसं मतिमत्तमेव, न पटिपत्ति. अधम्मं निस्साय खिय्यति, तं वा उक्कोटेति, अनापत्ति नेव होतीति? न, तथा छन्ददानकाले अकत्वा पच्छा अधम्मकम्मखिय्यनादिपच्चया अनापत्तिवारे वुत्तत्ता. अधम्मेन वा वग्गेन वा न कम्मारहस्स वा कम्मकरणपच्चया आपत्तिमोक्खकरणतो अविसेसमेव तथावचनन्ति चे? न, छन्ददानकाले अधम्मकम्मकरणानुमतिया अभावतो, कारकस्सेव वज्जप्पसङ्गतो च. गणस्स दुक्कटन्ति चे? पारिसुद्धिछन्ददायकाव ते, न गणो अकम्मप्पत्तत्ता, परिवारेपि (परि. ४८२ आदयो) कम्मवग्गे कम्मप्पत्तछन्ददायका विसुं वुत्ता. तथापि अधम्मकम्मस्स छन्दो न दातब्बो देन्ते अकप्पियानुमतिदुक्कटतो. तत्थ हि योजनदुक्कटतो न मुच्चन्तीति नो तक्कोति आचरियो.
कम्मपटिबाहनसिक्खापदवण्णना निट्ठिता.
१०. छन्दंअदत्वागमनसिक्खापदवण्णना
४८१. सन्निपातं ¶ अनागन्त्वा चे छन्दं न देति, अनापत्तीति एके. दुक्कटन्ति एके धम्मकम्मन्तरायकरणाधिप्पायत्ता. सङ्घमज्झे छन्दं दातुं लभतीति ¶ केचि. दिन्नछन्दे सङ्घमज्झं पविसित्वा पुन गतेपि छन्दो न पटिप्पस्सम्भेय्याति चे? पटिप्पस्सम्भति. कस्मा? ‘‘अहत्थपासो छन्दारहो’’तिआदीहि विरुज्झनतो. पाळियं पन दातुकामताय हत्थपासं अतिक्कमन्तं सन्धाय वुत्तन्ति केचि.
छन्दंअदत्वागमनसिक्खापदवण्णना निट्ठिता.
११. दुब्बलसिक्खापदवण्णना
४८४-५. अदासीति अपलोकेत्वा अदासि. भिक्खूति एत्थ ते छब्बग्गिया अत्तानं परिवज्जयित्वा ‘‘सङ्घो’’ति अवत्वा ‘‘भिक्खू’’ति आहंसु. परिणामेन्तीति नेन्ति. तत्थ लाभोति पदुद्धारकरणं इध अनधिप्पेतस्सपि यस्स कस्सचि अत्थुद्धारवसेन लाभदीपनत्थं. चीवरमेव हि इधाधिप्पेतं, तेनेव ‘‘अञ्ञं परिक्खारं दिन्नं खीयति, आपत्ति दुक्कटस्सा’’ति वुत्तं. दिन्नन्ति च परिक्खारन्ति च भुम्मत्थे उपयोगवचनं.
दुब्बलसिक्खापदवण्णना निट्ठिता.
१२. परिणामनसिक्खापदवण्णना
४९१. ञातकम्पि परस्स दातुकामं अञ्ञस्स दापेति, आपत्ति एव. सब्बत्थ आपुच्छित्वा दातुकामं यथासुखं विचारेतुं लभति.
परिणामनसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन सहधम्मिकवग्गो अट्ठमो.
९. रतनवग्गो
१. अन्तेपुरसिक्खापदवण्णना
४९४-७. यथा ¶ भगवन्तं पयिरुपासति, एवमाकारेन नारहतायं पुरिसो पापो होतुं, न होति पापोति अत्थो, कारणत्थं वा. तन्ति ¶ निपातमत्तं, यतोति वा अत्थो. हत्थिसम्मद्दन्ति सङ्घाटसम्मद्दो, अक्कमनं चुण्णताति अत्थो.
४९८. रतनं नाम अग्गमहेसी, तथापि इध अञ्ञापि देविगोत्ता न रक्खति, अनापत्तिवारे ‘‘न महेसी होती’’ति वचनाभावतो. सचे खत्तियोव होति, नाभिसित्तो. अभिसित्तोयेव होति, न खत्तियो रक्खतीति आचरियो. अनापत्तिवारे मातिकाट्ठकथायं अङ्गभावेन च वुत्तत्ता अभिसित्तभावोवपमाणं. सेसं उक्कट्ठपरिच्छेदोति एके.
५००-५०१. ‘‘न सयनिघरे सयनिघरसञ्ञी’’ति तिकच्छेदोपि एत्थ लब्भति. न सयनिघरं नाम अपरिक्खित्तरुक्खमूलादि.
अन्तेपुरसिक्खापदवण्णना निट्ठिता.
२. रतनसिक्खापदवण्णना
५०४. ‘‘अधिवासेन्तु गहपतिनो भत्त’’न्ति च ‘‘मे गहपतिनो’’ति च अत्थि.
५०६. कुरुन्दिवचनेन घरेपि यदि भिक्खू आसङ्कन्ति, तत्थ ठत्वा आचिक्खितब्बन्ति वुत्तं होति. पतिरूपाति ‘‘रतनसम्मते पंसुकूलग्गहणं वा रतने निरुस्सुक्कगमनं वा’’ति लिखितं. ‘‘तावकालिकवसेनपि अनामासं पटिग्गण्हितुं न लभती’’ति वदन्ति. समादपेत्वाति याचित्वा ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति (जा. १.७.५९) वुत्तनयेन.
रतनसिक्खापदवण्णना निट्ठिता.
३. विकालगामप्पविसनसिक्खापदवण्णना
५११-२. अहिना ¶ डट्ठवत्थुम्हि सो भिक्खु सन्तं भिक्खुं अनापुच्छा गतो, तस्स कुक्कुच्चं उदपादि. अदिन्नादाने वुत्तनयेनाति गामो गामूपचारोति इदं सन्धाय वुत्तं.
विकालगामप्पविसनसिक्खापदवण्णना निट्ठिता.
४. सूचिघरसिक्खापदवण्णना
५१७. तन्ति ¶ भेदनकं. अस्साति पाचित्तियस्स पठमं भेदनकं कत्वा पच्छा देसेतब्बत्ता. एस नयो इतरेसुपि.
सूचिघरसिक्खापदवण्णना निट्ठिता.
५. मञ्चसिक्खापदवण्णना
५२१-२. ‘‘उच्चे मञ्चे’’ति च ‘‘उच्चा मञ्चे’’ति च कत्थचि. आयतोति वित्थतो. अट्ठङ्गुलपादकन्ति भावनपुंसकं, अट्ठङ्गुलप्पमाणं पादकं वा.
मञ्चसिक्खापदवण्णना निट्ठिता.
६. तूलोनद्धसिक्खापदवण्णना
५२८. पोटकितूलन्ति यं किञ्चि तिणतूलं. पटिलाभेन उद्दालेत्वा पाचित्तियं देसेतब्बन्ति एत्थ किञ्चापि पटिलाभमत्तेनेव पाचित्तियन्ति विय दिस्सति, परिभोगेयेव पन आपत्ति दट्ठब्बा, ‘‘अञ्ञेन कतं पटिलभित्वा परिभुञ्जति, आपत्ति दुक्कटस्सा’’ति वचनं एत्थ साधकं.
तूलोनद्धसिक्खापदवण्णना निट्ठिता.
७. निसीदनसिक्खापदवण्णना
५३१. किञ्चापि ¶ निसीदनस्स जाति न दिस्सति एत्थ, तथापि चीवरक्खन्धके अनुञ्ञातत्ता, ‘‘नव चीवरानि अधिट्ठातब्बानी’’ति एत्थ च परियापन्नत्ता चीवरजातियेवस्स जातीति वेदितब्बा. ‘‘सन्थतसदिसं सन्थरित्वाति सदस’’न्ति पुब्बे वुत्तनिसीदनसन्थतत्ता उपमेति. लाभे सदसं, अलाभे अदसम्पि ¶ वट्टतीति एके, तं न युत्तं. ‘‘निसीदनं नाम सदसं वुच्चती’’ति तस्स सण्ठाननियमनतो.
निसीदनसिक्खापदवण्णना निट्ठिता.
८. कण्डुपटिच्छादिसिक्खापदवण्णना
५३९. यदि कण्डुपटिच्छादि नाम अधोनाभि उब्भजाणुमण्डला उप्पन्नकण्डुपीळकादिपटिच्छादिका अधिप्पेता, तस्स सुगतस्स सुगतविदत्थिया दीघसो चतस्सो विदत्थियो तिरियं द्वेति इदम्पि अतिमहन्तं पमाणं दिस्सति. सब्बो हि पुरिसो अत्तनो अत्तनो विदत्थिया सत्तविदत्थिको होति, सुगतस्स च एकाविदत्थि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो होन्ति, तस्मा कण्डुपटिच्छादि पकतिपुरिसस्स पमाणं आपज्जति तिरियं, दीघसो पन दिगुणं आपज्जतीति. आपज्जतु, उक्कट्ठपरिच्छेदो तस्सा, चे इच्छति, सब्बम्पि सरीरं पटिच्छादेस्सति, सब्बसरीरगतसङ्घाटि विय बहुगुणं कत्वा निवासेतुकामो निवासेस्सतीति अयं भगवतो अधिप्पायो सिया.
कण्डुपटिच्छादिसिक्खापदवण्णना निट्ठिता.
९. वस्सिकसाटिकसिक्खापदवण्णना
५४२. वस्सिकसाटिकापि उक्कट्ठपटिच्छेदवसेन अनुञ्ञाता. वस्सकाले केचि सङ्घाटिपरिभोगेनेव परिभुञ्जिस्सन्तीति अयं भगवतो अधिप्पायो सिया. किञ्चापि इमिना तक्केन अनुञ्ञाता, ‘‘अप्पमाणिकायो कण्डुपटिच्छादियो धारेन्ति, वस्सिकसाटिकायो धारेन्ती’’ति इमस्मिं वत्थुस्मिं पञ्ञत्तत्ता पन अञ्ञथा पुण्णपरिच्छेदतो अधिकप्पमाणायो ते भिक्खू ¶ धारेसुन्ति कत्वा एतपरमता तासं अनुञ्ञाताति वेदितब्बा. एसेव नयो दसमेपि.
वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.
१०. नन्दत्थेरसिक्खापदवण्णना
५५१. तत्थ ¶ भिसिं वा बिब्बोहनं वा करोतीति दीघसो बहूनं भिक्खूनं साधारणत्थं करोतीति युज्जति.
नन्दत्थेरसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन रतनवग्गो नवमो.
पाचित्तियकण्डवण्णना निट्ठिता.
६. पाटिदेसनीयकण्डो
१. पठमपाटिदेसनीयसिक्खापदवण्णना
५५३-५. ‘‘पटिदेसेतब्बाकारदस्सन’’न्ति ¶ ¶ अट्ठकथायं वुत्तत्ता पाळियं आगतवसेनेव आपत्ति देसेतब्बा, न अञ्ञथा. ‘‘अन्तरघरे अन्तरघरसञ्ञी’’तिआदिना च ‘‘खादनीयभोजनीये अखादनीयअभोजनीयसञ्ञी’’तिआदिना च ‘‘भिक्खुनिया अभिक्खुनिसञ्ञी’’तिआदिना च नयेन अपरेपि तयो तिकच्छेदा योजेत्वा दस्सेतब्बा.
पठमपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.
२. दुतियपाटिदेसनीयसिक्खापदवण्णना
५५९. ‘‘निमन्तिता भुञ्जन्तीति पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तिता भुञ्जन्ती’’ति किञ्चापि वुत्तं, अथ खो अकप्पियनिमन्तनेन निमन्तितता एत्थ न अङ्गं, मातिकाट्ठकथायं वा इध वा अनापत्तिवारे लेसाभावतो, तस्मा ‘‘निमन्तिता’’ति पदस्स अत्थो पुब्बे आचिण्णवसेनेव वुत्तो. अपरेपि तयो तिकच्छेदा योजेत्वा दस्सेतब्बा पदभाजने वुत्तत्ताति वेदितब्बं. यथा तथा हि भुञ्जन्तानं तादिसं भिक्खुनिं अवारेन्तानं पाटिदेसनीयमेव. ‘‘एसा वोसासति नाम, वोसासन्ती’’ति च दुविधो पाठो. ‘‘अज्झोहारे अज्झोहारे’’ति वचनेन पुन ‘‘गारय्हं आवुसो धम्म’’न्ति एकवचनं विरुद्धन्ति. पठमं अज्झोहारेयेव आपन्नं सन्धाय वुत्तं, तथा अञ्ञत्रापि आगच्छति ‘‘आपज्जिम्हा’’ति वचनतो. एकेन बहूनम्पि वट्टतीति केचि, तं न सुन्दरं. ‘‘तेहि भिक्खूही’’तिआदिना पाठे वुत्तत्ताति मम तक्को. एकेन सहेव ‘‘अहं आपज्जि’’न्तिपि वत्तब्बन्ति एकेन द्वीहि तीहि ¶ देसेतब्बतो, सब्बेहि एवं वत्तुं वट्टति. ‘‘आपज्जिम्हाति सहेवा’’ति वदन्ति. एकेन चे अवारितो, ‘‘अहं, आवुसो, गारय्हं धम्मं आपज्जि’’न्तिपि वत्तब्बं.
दुतियपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.
५६२-५७०. ततियचतुत्थसिक्खापदानि उत्तानत्थानियेव.
पाटिदेसनीयकण्डवण्णना निट्ठिता.
७. सेखियकण्डो
१. परिमण्डलवग्गवण्णना
५७६. ‘‘सिक्खितसिक्खेनाति ¶ ¶ चतूहि मग्गेही’’ति वुत्तं. यस्मा अट्ठङ्गुलमत्तं ओतारेत्वा निवत्थमेव निसिन्नस्स चतुरङ्गुलमत्तं होति, तस्मा उभोपेते अट्ठकथावादा एकपरिच्छेदा, ‘‘अड्ढतेय्यहत्थ’’न्ति सुखुमं, एकपत्तं वा सन्धाय वुत्तं. तञ्हि यथाठानेन तिट्ठति. दुपट्टं सन्धाय ‘‘द्विहत्थप्पमाणम्पी’’ति वुत्तन्ति उपतिस्सत्थेरो. एकपट्टं, द्विपट्टं वा हेट्ठिमपरिच्छेदेन ‘‘द्विहत्थप्पमाण’’न्ति वुत्तन्ति वेदितब्बं. वुत्तञ्हि निस्सग्गियअट्ठकथायं ‘‘तिरियं द्विहत्थोपि वट्टती’’ति, तञ्च खो अलाभे एव ‘‘अलाभे तिरियं द्विहत्थप्पमाणम्पि वट्टती’’ति वुत्तत्ता. इदं सब्बं अधिट्ठानुपगं सन्धाय वुत्तं. विरुद्धं दिस्वा सज्जेतब्बं. नो चे सज्जेति, दुक्कटं. सचित्तकं पण्णत्तिविजाननचित्तेनेव ‘‘अनादरियं पटिच्चा’’ति वुत्तत्ता, न वत्थुविजाननचित्तेन ‘‘इदमेवं कत’’न्ति जानतोपि आपत्तिया अभावतो. फुस्सदेवत्थेरवादोपि एकेन परियायेन युज्जति. तथा उपतिस्सत्थेरवादोपि. पञ्ञत्तेपि सिक्खापदे अपञ्ञत्तेपि यं पकतिया वज्जं, तं लोकवज्जं. इदं पन पञ्ञत्तेयेव वज्जं, नापञ्ञत्ते, तस्मा इतरलोकवज्जेन असदिसत्ता न लोकवज्जं. पण्णत्तितो पट्ठाय वज्जतो पण्णत्तिवज्जं. अनादरियचित्तेनेव आपज्जितब्बत्ता सचित्तकं, तस्स चित्तस्स तिवेदनत्ता तिवेदनं. यस्मा अनादरियचित्तता नाम केवलं अकुसलमेव, तञ्च पकतिया वज्जं, तस्मा इदं लोकवज्जं. सञ्चिच्च वीतिक्कमनं नाम दोमनस्सिकस्सेव होतीति दुक्खवेदनं. गण्ठिपदे पन ‘‘पाणातिपातादि विय निवासनादिदोसो लोकगरहितो न होतीति पण्णत्तिवज्जन्ति फुस्सदेवत्थेरो’’ति लिखितं.
५७७. विहारेपीति बुद्धुपट्ठानादिकाले, तस्मा ‘‘पारुपितब्ब’’न्ति उत्तरासङ्गकिच्चवसेन वुत्तं. पठमदुतियसिक्खापदेसु परिळाहादिपच्चया कप्पति, न अन्तरघरपटिसंयुत्तेसु.
५८२. ‘‘एकस्मिं ¶ ¶ पन ठाने ठत्वा’’ति एत्थ ‘‘गच्छन्तोपि परिस्सयाभावं ओलोकेतुं लभतियेव. तथा गामे पूज’’न्ति लिखितं, तं पन ‘‘एकस्मिं ठाने ठत्वा’’ति वुत्तत्ता तादिसं अन्तरायं सन्धाय वुत्तन्ति वेदितब्बं.
परिमण्डलवग्गवण्णना निट्ठिता.
२. उज्जग्घिकवग्गवण्णना
५८६. हसनीयस्मिन्ति हेत्वत्थे भुम्मं, हसितब्बवत्थुकारणाति अत्थो. अन्तरघरे उच्चासद्देन अनुमोदनादिं करोन्तस्स अनापत्ति किर. तथा हि महिन्दत्थेरोपि हत्थिसालादीसु महाजनस्स कथेसि.
५९१. केचि भिक्खू ‘‘परिक्खारट्ठपनमत्तेन वासूपगतो होती’’ति वदन्ति, तं तेसं मतिमत्तमेव. भिक्खुनियो चे वासूपगा होन्ति, भिक्खुनुपस्सयोव कप्पियभूमि. ‘‘यत्थ भिक्खुनियो एकरत्तम्पि वसन्ति, अयं भिक्खुनुपस्सयो’’ति (पाचि. १६१) वचनतो तासं समीपं वा ताहि गहितवासागारं वा ‘‘गच्छामी’’ति गच्छतो यथासुखं गन्तुं वट्टति. न हि तावता तं घरं अन्तरघरसङ्ख्यं गच्छतीति नो तक्कोति आचरियो.
उज्जग्घिकवग्गवण्णना निट्ठिता.
३. खम्भकतवग्गवण्णना
६०४. सूपो पत्तप्पमाणवण्णनायं वुत्ताकारो. ओलोणी वुच्चति कुधितं, गोरसतो पूरा थूपितोति अत्थो.
६०५. हेट्ठा ओरोहतीति एत्थ ‘‘ओरोहनप्पमाणे सति एकदेसे थूपीकतेपि अनापत्ती’’ति वदन्ति. ‘‘पत्तस्स पन हेट्ठा च उपरि च पदुमिनिपण्णादीहि पटिच्छादेत्वा ओदहन्तिया लद्धं नाम वट्टती’’ति च वदन्ति. एत्थ ‘‘यस्मा ‘समतित्तिको पिण्डपातो पटिग्गहेतब्बो’ति वचनं पिण्डपातो समपुण्णो ¶ पटिग्गहेतब्बोति दीपेति, तस्मा अत्तनो हत्थगते पत्ते पिण्डपातो दिय्यमानो थूपीकतोपि चे होति, वट्टतीति दीपेति. ‘थूपीकतं पिण्डपातं ¶ पटिग्गण्हाति, आपत्ति दुक्कटस्सा’ति हि वचनं पठमं थूपीकतं पिण्डपातं पच्छा पटिग्गण्हतो, आपत्तीति दीपेति. पत्तेन पटिग्गण्हतो चेपि थूपीकतं होति, वट्टति अथूपीकतस्स पटिग्गहितत्ता. पयोगो पन नत्थि अञ्ञत्र पुब्बदेसा’’ति च ‘‘समतित्तिकन्ति वा भावनपुंसक’’न्ति च वदन्ति, तस्मा विचारेत्वा गहेतब्बं.
खम्भकतवग्गवण्णना निट्ठिता.
४. सक्कच्चवग्गवण्णना
६०९. सूपोदनविञ्ञत्तिसिक्खापदे ‘‘सूपो नाम द्वे सूपा’’ति न वुत्तं सूपग्गहणेन पणीतभोजनेहि अवसेसानं सब्बभोजनानं सङ्गण्हनत्थं. अनापत्तिवारे चस्स ‘‘ञातकानं पवारितानं अञ्ञस्सत्थाय अत्तनो धनेना’’ति इदं अधिकं. कत्थचि पोत्थके ‘‘अनापत्ति असञ्चिच्च असतिया अजानन्तस्स गिलानस्स आपदासू’’ति एत्तकमेव वुत्तं, तं न, ‘‘समसूपकं पिण्डपातं भुञ्जिस्सामी’’ति इमस्स अनापत्तिवारे ‘‘अञ्ञस्सत्थाया’’ति कत्थचि लिखितं, तञ्च पमादवसेन लिखितं. ‘‘मुखे पक्खिपित्वा पुन विप्पटिसारी हुत्वा ओगिलितुकामस्सपि सहसा चे पविसति, एत्थ ‘असञ्चिच्चा’ति वुच्चति. विञ्ञत्तम्पि अविञ्ञत्तम्पि एकस्मिं ठाने ठितं सहसा अनुपधारेत्वा गहेत्वा भुञ्जन्तो ‘असतिया’ति वुच्चती’’ति लिखितं, अनापत्तिवारे एकच्चेसु पोत्थकेसु ‘‘रसरसेति लिखितं, तं गहेतब्ब’’न्ति वुत्तं.
सक्कच्चवग्गवण्णना निट्ठिता.
५. कबळवग्गवण्णना
६१८. ‘‘सब्बं हत्थ’’न्ति वचनतो एकदेसं मुखे पक्खिपन्तस्स अनापत्तीति एकच्चे. ‘‘सब्बन्ति वचनतो एकदेसम्पि न वट्टती’’ति वदन्ति, तं युत्तं अनापत्तिवारे अविसेसितत्ता.
६२४. सित्थावकारके ¶ ‘‘कचवरं छड्डेन्तं सित्थं छड्डिय्यती’’ति च ‘‘कचवरं छड्डेन्तो’’ति च पाठो.
कबळवग्गवण्णना निट्ठिता.
६. सुरुसुरुवग्गवण्णना
६२७. ‘‘सुरुसुरु’’न्ति ¶ च ‘‘सुरोसुरो’’ति च पाठो. सीतीकतोति सीतङ्को. ‘‘सिलकबुद्धोति अरियानं परिहासवचनमेवेत’’न्ति लिखितं.
६३१. पटिक्कूलवसेनाति एत्थ यदि पटिक्कूलवसेन पटिक्खित्तं, ‘‘सेय्यथापि कामभोगिनो’’ति न वत्तब्बं. न हि ते पटिक्कूलं करोन्तीति चे? न, इस्सरियलिङ्गवसेन गहणसम्भवतो. ते हि अनादरा होन्ति. पत्तधोवनन्ति पत्तधोवनोदकं भोजनपटिसंयुत्तं.
६३४. ‘‘छत्तपादुकाय’’न्ति च ‘‘छत्तपादे’’ति च पाठो.
६३७. चापोति सत्तखादनवधो. ‘‘सेसा सब्बा धनुविकति कोदण्डे पविट्ठा’’ति च लिखितं, पटिमुक्कन्ति पवेसितं, लग्गितं होतीति अत्थो.
सुरुसुरुवग्गवण्णना निट्ठिता.
७. पादुकवग्गवण्णना
६४०. सयं यानगतो हुत्वा, यथा यानगतस्स वे.
अलं वत्तुं तथा नालं, सछत्तो छत्तपाणिनो.
यथा एत्थ, एवं अञ्ञत्रापि.
६४७. छपकवत्थुस्मिं ‘‘सचाहं न लभिस्सामी’’ति पाठो, ‘‘दस चे न लभिस्सामी’’ति च अत्थि, ‘‘वत्थुस्मिं अगिलानस्सा’’ति च आगच्छति, तं न सुन्दरं, सिक्खापदेयेव सुन्दरं. थोमितोति अहम्पि जानामीति सम्बन्धो ¶ . या धनयसलाभसङ्खाता वुत्ति विनिपातेन होति सम्पराये अपायेसु विनिपातहेतु हुत्वा पवत्तति. अथ वा विनिपातेनाति हेत्वत्थे करणवचनं, विनिपातनाय पवत्ततीति अधिप्पायो. अधम्मचरणेन अधम्मचरणाय. ‘‘अस्मा कुम्भिमिवा’’ति च पठन्ति.
पादुकवग्गवण्णना निट्ठिता.
पकिण्णकवण्णना
कायवाचाचित्ततो ¶ समुट्ठहन्तीति कत्वा ‘‘समनुभासनसमुट्ठानानी’’ति वुत्तानि. समनुभासनं किरियं. इमानि किरियानि. धम्मदेसनसमुट्ठानानि वाचाचित्ततोति एत्थ कायवचीविञ्ञत्तिभावतो उज्जग्घिकउच्चासद्दादीसु विय ‘‘कायवाचाचित्ततो’’ति वत्तब्बानीति चे? न वत्तब्बानि. निसीदनगमनाहारपक्खिपनादिकायविञ्ञत्तिया सब्भावा तत्थ युत्तं, न धम्मदेसने तादिसस्साभावा.
पकिण्णकवण्णना निट्ठिता.
सेखियकण्डवण्णना निट्ठिता.
८. सत्ताधिकरणसमथवण्णना
‘‘येभुय्यसिका ¶ ¶ कातब्बा…पे… तिणवत्थारको कातब्बो, सो पुग्गलो’’ति च लिखितं.
सत्ताधिकरणसमथवण्णना निट्ठिता.
भिक्खुविभङ्गो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
भिक्खुनीविभङ्गवण्णना
१. पाराजिककण्डवण्णना
गन्थारम्भवण्णना
विभङ्गे ¶ ¶ विय भिक्खूनं, वित्थारमभिसङ्खतं;
अकत्वा भिक्खुनीनम्पि, वक्खे गण्ठिपदक्कमं.
यो भिक्खुनीनं विभङ्गो अस्स, तस्स संवण्णनाक्कमो पत्तोति अत्थो.
गन्थारम्भवण्णना निट्ठिता.
१. पठमपाराजिकसिक्खापदवण्णना
६५६-७. तत्थ तत्थ ठानुप्पत्तिकपञ्ञा वीमंसा. पदपटिपाटिया एवाति मातिकापदपटिपाटिया ¶ एव. ‘‘वुत्तन्ति सङ्गीतिकानं उपसङ्कप्पनानं विभाजनं वुत्त’’न्ति लिखितं.
६५८. ‘‘एहिभिक्खुनीति भिक्खुनी, तीहि सरणगमनेहि उपसम्पन्नाति भिक्खुनी’’ति इदं पन देसनाविलासवसेन वुत्तन्ति एके. अञ्ञबुद्धकाले अत्थीति एके, तं न युत्तं विय दिस्सति अम्हाकम्पि बुद्धकाले सम्भवप्पसङ्गतो, एहिभिक्खुनिया पटिसेधछायादिस्सनतो च. यथाह धम्मपदे विसाखावत्थुस्मिं (ध. प. अट्ठ. १. विसाखावत्थु) ‘‘तस्स चीवरदानस्स निस्सन्देन इमं महालतापसाधनं लभि. इत्थीनञ्हि चीवरदानं महालतापसाधनभण्डेन मत्थकं पप्पोति, पुरिसानं इद्धिमयपत्तचीवरेना’’ति. तीहि सरणगमनेहि उपसम्पन्नाय पन भिक्खुनिया ¶ सम्भवो अञ्ञबुद्धकाले कदाचि सिया, नत्थेव अम्हाकं बुद्धकाले. देसनाविलासेन पन भिक्खुदेसनाक्कमेनेव भिक्खुनिनिद्देसो वुत्तो, तेनेव भिक्खुसङ्घवसेन एकतोउपसम्पन्ना भिक्खुनियो विज्जमानापि तत्थ न वुत्ता. तासं अत्थिता इमाय परिवारकथाय वेदितब्बा –
‘‘उभो एकतो उपसम्पन्ना,
उभिन्नं हत्थतो चीवरं पटिग्गण्हेय्य;
सिया आपत्तियो नाना,
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४७९);
अथ वा पुथुज्जनकाले एहिभिक्खुसरणगमनेन उपसम्पन्नोव इत्थिलिङ्गपातुभावेन भिक्खुनिभावे ठिता पुरिसूपसम्पन्नं उपादाय ‘‘एहिभिक्खुनी’’ति, ‘‘तीहि सरणगमनेहि उपसम्पन्ना भिक्खुनी’’ति च सङ्ख्यं गच्छति. नो चे, तं वचनं विरुज्झेय्याति एके, विचारेत्वा गहेतब्बं. ‘‘विञ्ञू पटिबलो’’ति द्विन्नं अवस्सवभावस्स इज्झनतो वुत्तं. एत्थ यस्मा यं किञ्चि आमिसं पटिग्गण्हन्तीनं अग्गहत्था पुरिसानं हत्थेहि कदाचि मिस्सीभावं गच्छन्ति, वन्दन्तानं वा पुरिसानं सिरानि अग्गपादेहि मिस्सितानि कदाचि होन्ति, केसच्छेदनकाले वा सिरं पुरिसानं हत्थेहि मिस्सितं होति, चित्तं नामेतं अतिरद्धगवेसि, दुरक्खियं वा, तस्मा ‘‘मा अतिलहुं पाराजिकापत्ति भिक्खुनीनं होतू’’ति बुद्धा भगवन्तो कारुञ्ञेन पाराजिकक्खेत्तपरिच्छेदं, थुल्लच्चयक्खेत्तपरिच्छेदञ्च विसुं विसुं देसेसुन्ति वेदितब्बं.
६५९. तब्बहुलनयेन ¶ सा वुत्ताति एत्थ अयमनुगण्ठिपदक्कमो – येभुय्येन किरियसमुट्ठानत्ता ‘‘किरियसमुट्ठान’’न्ति वुत्तं. ‘‘कायसंसग्गं समापज्जेय्या’’ति अवत्वा पन ‘‘सादियेय्या’’ति वुत्तत्ता अकिरियतोपि समुट्ठातीति वेदितब्बं. यथा चेत्थ, एवं हेट्ठा ‘‘मनुस्सित्थिया तयो मग्गे मेथुनं धम्मं पटिसेवन्तस्स आपत्ति पाराजिकस्सा’’तिआदिना नयेन किरियसमुट्ठानतं वत्वा तदनन्तरं ‘‘भिक्खुपच्चत्थिका…पे… सो चे पवेसनं सादियति, आपत्ति पाराजिकस्सा’’तिआदिना (पारा. ५६) नयेन अकिरियसमुट्ठानतायपि वुत्तत्ता पठमपाराजिकस्सापि तब्बहुलनयेनेव किरियसमुट्ठानता वेदितब्बा. न हि पवेसनसादियनादिम्हि किरियसमुट्ठानता दिस्सति. अङ्गजातचलनञ्चेत्थ न सारतो दट्ठब्बं ‘‘सो चे पवेसनं ¶ न सादियति, पविट्ठं न सादियति, ठितं न सादियति, उद्धरणं सादियति, आपत्ति पाराजिकस्सा’’ति (पारा. ५८) एत्थ ठित न सादियने पकतियापि परिपुण्णचलनत्ता. सादियनपच्चया हि सेवनचलनञ्चेत्थ न दिस्सतेवाति तब्बहुलनयेनेव किरियसमुट्ठानता गहेतब्बा. तत्थ तत्थ अट्ठकथासु कस्मा तब्बहुलनयो अवुत्तोति चे? ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्या’’ति (पारा. ३९, ४२) मातिकायं किरियसमुट्ठानस्स सरूपेन वुत्तत्ता तदनुरूपवसेन विभङ्गनयमनोलोकेत्वा ‘‘किरियसमुट्ठान’’मिच्चेव वुत्तं. यथा चेतेसु तब्बहुलनयेन किरियसमुट्ठानता वुत्ता, तथा सुरादीनं अकुसलेनेव पातब्बता, न इतरथा ‘‘यं अकुसलेनेव आपज्जति, अयं लोकवज्जा, सेसा पण्णत्तिवज्जा’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्ते लोकवज्जपण्णत्तिवज्जानं नियमनलक्खणसिद्धि होति, तथा तं अवत्वा ‘‘यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होति, अयं लोकवज्जा. सेसा पण्णत्तिवज्जा’’ति वुत्ते लोकवज्जवचनं निरत्थकं सिया वत्थुअजाननपक्खेपि अकुसलेनेव पातब्बत्ता. यस्मा तत्थ सुरापानवीतिक्कमस्स अकुसलचित्तुप्पादो नत्थि, तस्मा खन्धकट्ठकथायं (महाव. अट्ठ. १०८) ‘‘मज्जपाने पन भिक्खुनो अजानित्वापि बीजतो पट्ठाय मज्जं पिवन्तस्स पाचित्तियं, सामणेरो जानित्वा पिवन्तो सीलभेदं आपज्जति, न अजानित्वा’’ति वुत्तं, न वुत्तं ‘‘वत्थुअजाननपक्खे पाणातिपातादीनं सिद्धिकरअकुसलचित्तुप्पादसदिसे चित्तुप्पादे सतिपि सामणेरो सीलभेदं नापज्जती’’ति. अभिनिवेसवचनं पाणातिपातादीहि समानजातिकत्ता सामणेरानं सुरापानस्स. ‘‘सुरादयो पनिमे’’ति वत्थुं जानित्वा पातब्बतादिवसेन वीतिक्कमन्तस्स अकुसलस्स असम्भवो नत्थि. तेन वुत्तं ‘‘यस्स सचित्तकपक्खे’’तिआदि.
किञ्चेत्थ युत्तिवचनेन अरहन्तानं अप्पविसनतो सचित्तकाचित्तकपक्खेसु अकुसलनियमोति चे? न, धम्मतावसेन सेक्खानम्पि अप्पविसनतो. अचित्तकपक्खे अकुसलनियमाभावदस्सनत्थं ¶ सुपन्तस्स मुखे पक्खित्तजलबिन्दुमिव सुराबिन्दुआदयो उदाहरितब्बाति. तब्बहुलनयेन हि अत्थे गहिते पुब्बेनापरं अट्ठकथाय समेति. ‘‘सद्धिं पाळिया अविसेसत्थो परतो आवि भविस्सतीति अपरे’’ति वुत्तं. इदमेत्थ विचारेतब्बं ¶ . यदि वत्थुजाननपक्खे विना अकुसलेन मज्जपानं सिया, कस्मा नाळिमज्झं नातिक्कमति अरियानं पानकादिसञ्ञीनन्ति? सीलभेदवत्थुवीतिक्कमो विनापि चित्तेन अरियानं धम्मतावसेनेव न सम्भवतीति चे, न, चक्खुपालत्थेरवत्थु (ध. प. अट्ठ. १.१) आदिविरोधतोति. अपिच भिक्खुनोपि सामणेरस्स विय सुरापानं सचित्तकमेव कस्मा न जातन्ति? अप्पतिरूपत्ताति चे, सामणेरानम्पि अप्पतिरूपमेव. सहधम्मिका एव हि ते. महासावज्जत्ताति चे? सामणेरानम्पि तादिसमेव. सामणेरानं सचित्तकमेव पाराजिकं, इतरं दण्डकम्मवत्थूति चे? भिक्खूनम्पि मज्जपाने नत्थि. एत्थ तिकपाचित्तियेन न भवितब्बं. मज्जे अमज्जसञ्ञिस्स दुक्कटापत्ति पञ्ञापेतब्बा सिया. भिक्खुस्स पाचित्तियवत्थु सामणेरानं पाराजिकं होति तिरच्छानगतसामणेरानं वियाति चे? अचित्तकम्पि मज्जपानादीनं सामणेरानं पाराजिकं पञ्ञापेतब्बं सिया. नाचित्तकं पाराजिकं सम्भवतीति चे? न, पण्णत्तिवज्जम्पि पाराजिकं सम्भवतीति. निकायन्तरपक्खे अयमेव दोसो. अम्हाकञ्हि लोकवज्जमेव मज्जपानन्ति. कस्मा पनेत्थ सुरापानमेव धम्मतावसेन अरिया न करोन्तीति? न केवलं सुरापानमेव धम्मतावसेन अरिया न करोन्ति, पाणेसुपि कोधवसेन पाणसञ्ञिताय सीसच्छेदनादीनि न करोन्ति, सदारसञ्ञाय परदारं न वीतिक्कमन्ति, अनत्थभञ्जकसञ्ञाय अत्थभञ्जकमुसा न वदन्ति, सम्मादिट्ठिसञ्ञाय मिच्छादिट्ठिं न पटिपज्जन्तीति वेदितब्बा. आचरियापि सुरापाने अकुसलनियमाभावमेव वदन्ति, तस्मा एव मातिकाट्ठकथाय गण्ठिपदे लोकवज्जपण्णत्तिवज्जाधिकारे ‘‘सचित्तकपक्खेअकुसलन्ति सुरापानादिसङ्गहत्थं, इतरथा यस्स अकुसलमेवाति वदेय्या’’ति लिखितं. किरियसमुट्ठानता पनस्स तब्बहुलनयमेव, न पठमपाराजिके. कथं? कायसंसग्गसिक्खापदं पठमपाराजिकसमुट्ठानं. एत्थ भिक्खुस्स च भिक्खुनिया च कायसंसग्गभावे सति भिक्खुनी कायङ्गमचोपयमानापि चित्तेनेव अधिवासेन्ती आपज्जति, न एवं भिक्खु. भिक्खु पन चोपयमानोव आपज्जति, एवमेव पठमपाराजिकेपि चोपने सति एव आपज्जति, नासति. पवेसनं सादियतीति एत्थ पवेसनसादियनं नाम सेवनचित्तस्सुप्पादनन्ति, एवं सन्तेपि ‘‘वीमंसित्वा गहेतब्ब’’न्ति वुत्तं.
पठमपाराजिकसिक्खापदवण्णना निट्ठिता.
२. दुतियपाराजिकसिक्खापदवण्णना
‘‘किस्स ¶ ¶ पन त्वं अय्ये जानं पाराजिकं धम्मं अज्झापन्न’’न्ति वचनतो, ‘‘अट्ठन्नं पाराजिकानं अञ्ञतरं पाराजिकं अज्झापन्न’’न्ति (पाचि. ६६६) वचनतो, अन्ते ‘‘उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्मा’’तिआदिवचनतो (पाचि. ६७७), परिवारे ‘‘साधारणपञ्ञत्ति उभतोपञ्ञत्ती’’ति (परि. २०१) वचनतो च भिक्खुनिविभङ्गं पत्वा भगवा साधारणानि सिक्खापदानि भिक्खूनं उप्पन्नवत्थुस्मिंयेव ‘‘या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्य अन्तमसो तिरच्छानगतेनपि पाराजिका होति असंवासा’’तिआदिना नयेन सविसेसम्पि अविसेसम्पि मातिकं निक्खिपित्वा अनुक्कमेन पदभाजनं, आपत्तिभेदं, तिकच्छेदं, अनापत्तिवारञ्च अनवसेसं वत्वा वित्थारेसि. सङ्गीतिकारकेहि पन असाधारणपञ्ञत्तियोयेव इध वित्थारिताति वेदितब्बा.
६६६. तत्थ ‘‘अट्ठन्नं पाराजिकान’’न्ति इदं केवलं सङ्गीतिकारकानंयेव नयतो निक्खित्तवचनं इतो पुब्बे छट्ठसत्तमट्ठमानं पाराजिकानं अपञ्ञत्तत्ता. भगवता पन इदं पञ्ञापितमादिसिक्खापदम्पि उपादाय ‘‘छन्नं पाराजिकान’’न्ति वुत्तं सिया. इतो उद्धं पञ्ञत्तानिपि उपादाय ‘‘अट्ठन्नं पाराजिकान’’न्ति वचनं अपरभागे उप्पन्नन्ति एकच्चे आचरिया. अट्ठकथायं पन ‘‘इदञ्च पाराजिकं पच्छा पञ्ञत्तं, तस्मा ‘अट्ठन्न’न्ति विभङ्गे वुत्त’’न्तिआदि वुत्तं, तस्मा अट्ठकथाचरियानं मतेन सिद्धमेतं यथापञ्ञत्तानुक्कमवसेनेव सङ्गीतानीति. ‘‘अञ्ञासि’’न्ति पाठो. अञ्ञासीति न गहेतब्बो. ‘‘दुट्ठुल्लसिक्खापदे वुत्तनयेनेवा’’ति वचनतो वज्जपटिच्छादिकं या पटिच्छादेति, सापि वज्जपटिच्छादिकआयेवाति सिद्धं. किञ्चापि वज्जपटिच्छादनं पेमवसेन होति, तथापि सिक्खापदवीतिक्कमचित्तं दोमनस्सिकमेव होतीति कत्वा ‘‘दुक्खवेदन’’न्ति वुत्तं.
दुतियपाराजिकसिक्खापदवण्णना निट्ठिता.
३. ततियपाराजिकसिक्खापदवण्णना
६६९. इमं अधिप्पायमत्तन्ति ‘‘चोदेत्वा सारेत्वा’’ति एतं. एत्थायं विचारणा – यो भिक्खु उक्खित्तकभिक्खुना समानदिट्ठिको लद्धिनानासंवासको होति, सो अवन्दनीयो, कम्माकम्मे उक्खित्तको विय न ¶ गणपूरणो, सहसेय्यम्पि न लभति, न तथा भिक्खुनी. सा ¶ हि याव न समनुभट्ठा, ताव गणपूरका च होति, संवासञ्च लभति. लद्धिनानासंवासिकानुवत्तिकापि उक्खित्तानुवत्तिकाव होति. उक्खित्तो चे कालङ्कतो, तदनुवत्तको भिक्खु लद्धिनानासंवासको होतियेव. तथा विब्भन्तेपि तस्मिं तित्थियपक्कन्तकेपि सिक्खं पच्चक्खाय सामणेरभूमियं ठितेपीति एके. तेसं मतेन उक्खित्तके तथाभूतेपि भिक्खुनी तदनुवत्तिका समनुभासितब्बावाति आपज्जति. समनुभासनकम्मं सङ्घायत्तं, सङ्घेन सञ्चिच्च पुरिमकापत्तिं अपनेतुं न युत्तं विय खायति. उक्खेपनीयकम्मञ्च आपत्तिअदस्सनमत्ते, अप्पटिकम्ममत्ते, कुदिट्ठिअप्पटिनिस्सज्जनमत्ते च करियति, तस्स अनुवत्तनमत्तेन समनुभासित्वा सासनतो चावेतब्बानीति न युत्तन्ति चे? न वत्तब्बमेव, इदं अपाराजिकवत्थूसुपि तप्पसङ्गतो, अनञ्ञविसयत्ता च विनयस्स.
ततियपाराजिकसिक्खापदवण्णना निट्ठिता.
४. चतुत्थपाराजिकसिक्खापदवण्णना
६७५. ‘‘लोकस्सादसङ्खातस्स मित्तसन्थवस्स वसेन तं दस्सेतुं कायसंसग्गरागेनाति वुत्त’’न्ति लिखितं. तिस्सित्थियोति तीसु इत्थीसु, तिस्सो वा इत्थियो. तं न सेवेति तासु न सेवति. अनरियाति उभतोब्यञ्जना. ब्यञ्जनस्मिन्ति अत्तनो ब्यञ्जने. न सेवेति न सेवति. न चाचरेति नाचरति. वण्णावण्णोति द्वीहिपि सुक्कविस्सट्ठि. गमनुप्पादनन्ति सञ्चरित्तं.
६७६. ‘‘निवत्थं वा पारुतं वा’’ति एत्थ निवत्थस्स वा पारुतस्स वा वत्थस्स गहणं सादियतीति अत्थो.
चतुत्थपाराजिकसिक्खापदवण्णना निट्ठिता.
पाराजिककण्डवण्णना निट्ठिता.
२. सङ्घादिसेसकण्डवण्णना
१. पठमसङ्घादिसेससिक्खापदवण्णना
६८१. आहतकोति ¶ ¶ आनीतो, नियतकोति अधिप्पायो. अकप्पियअड्डो नाम सङ्घस्स वा आरामिकपुग्गलस्स वा वत्थुस्स कारणा सङ्घस्स वारिकभावेन सयमेव वा अधिकरणट्ठानं गन्त्वा ‘‘अम्हाकं एसो दासो, दासी, वापी, खेत्तं, आरामो, आरामवत्थु, गावो, गावी, महिंसी, अजा, कुक्कुटा’’तिआदिना वोहरति, अकप्पियं. ‘‘अयं अम्हाकं आरामिको आरामिका, अयं वापी इत्थन्नामेन सङ्घस्स हत्थे दोहनत्थाय दिन्ना. इतो खेत्ततो आरामतो उप्पज्जनकचतुपच्चया इतो गावितो महिंसितो अजातो उप्पज्जनकगोरसा इत्थन्नामेन सङ्घस्स दिन्ना’’ति पुच्छिते वा अपुच्छिते वा वत्तुं वट्टति. ‘‘कत’’न्ति अवत्वा ‘‘करोन्ती’’ति वचनेन किर अनेनकतं आरब्भ आचिक्खिता नाम होति. गीवाति केवलं गीवा एव होति, न पाराजिकं. कारापेत्वा दातब्बाति एत्थ सचे आवुधभण्डं होति, तस्स धारा न कारेतब्बा, अञ्ञेन पन आकारेन सञ्ञापेतब्बं. ‘‘तिचित्तं तिवेदन’’न्ति वुत्तत्ता ‘‘मानुस्सयवसेन कोधुस्सयवसेना’’ति तब्बहुलनयेन वुत्तन्ति वेदितब्बं.
पठमसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
२. दुतियसङ्घादिसेससिक्खापदवण्णना
६८३. भटिपुत्तकानं कुमारभटिकानं गणा भटिपुत्तगणा. कप्पन्ति कप्पियं. कप्पगतिकन्ति कप्पियसभावं. पक्कन्तासुपीति अत्तनो परिसं ठपेत्वा इतरासु पक्कन्तासु. पण्णत्तिं अजानन्ता अरियापि वुट्ठापेन्तीति कत्वा वा कम्मवाचापरियोसाने आपत्तिक्खणे विपाकाब्याकतसमङ्गितावसेन ¶ वा ‘‘तिचित्त’’न्ति वुत्तन्ति वेदितब्बं. ‘‘पब्बाजने न दुक्कट’’न्ति पोराणगण्ठिपदे वुत्तं.
दुतियसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
३. ततियसङ्घादिसेससिक्खापदवण्णना
६८७. भद्दाकापिलानी ¶ महाकस्सपस्स पुराणदुतिया किर. ञातीनं कुलं यस्मिं गामके, तदेतं गामकं ञातिकुलं, कुलसन्निहितं गामकं अगमासीति अत्थो. ‘‘अजं गामं नेती’’तिआदीसु विय वा द्विकम्मिकं कत्वा गामकं अगमासि ञातिकुलं अगमासीतिपि युज्जति.
६९२. ‘‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कामेन्तिया’’ति वचनेनपि एवं वेदितब्बं – विकालगामप्पवेसने द्विन्नं लेड्डुपातानंयेव वसेन उपचारो परिच्छिन्दितब्बो, इतरथा यथा एत्थ परिक्खेपारहट्ठानं परिक्खेपं विय कत्वा ‘‘अतिक्कामेन्तिया’’ति वुत्तं, एवं तत्थापि ‘‘अपरिक्खित्तस्स गामस्स उपचारं अतिक्कमन्तस्सा’’ति वदेय्य. यस्मा पन तत्थ परिक्खेपारहट्ठानतो उत्तरि एको लेड्डुपातो उपचारोति अधिप्पेतो, तस्मा तदत्थदीपनत्थं ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तस्सा’’ति वुत्तं. यं पन अन्धकट्ठकथायं ‘‘परिक्खेपारहट्ठानंयेव ‘उपचार’न्ति सल्लक्खेत्वा परिक्खेपपरिक्खेपारहट्ठानानं निन्नानाकारणदीपनत्थं ‘उपचारं ओक्कमन्तस्सा’ति वुत्तं पाळिविसेसमसल्लक्खेत्वाव अपरिक्खित्तस्स गामस्स उपचारं अतिक्कमन्तस्स इध उपचारो परिक्खेपो यथा भवेय्य, तं उपचारं पठमं पादं अतिक्कमन्तस्स आपत्ति दुक्कटस्स. दुतियं पादं अतिक्कमन्तस्स आपत्ति पाचित्तियस्सा’’ति वुत्तं, तं न गहेतब्बमेव पाळिया विसेससब्भावतोति. ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तियातिपि एकच्चेसु दिस्सति, तं न गहेतब्बन्ति अपरे’’ति वुत्तं. तत्थ ‘‘पाळिविसेसमसल्लक्खेत्वा’’ति दुवुत्तं, कस्मा? विकालगामप्पवेसनसिक्खापदेपि कत्थचि ‘‘उपचारं अतिक्कमन्तस्सा’’ति पाठो दिस्सतीति, सो अन्धकट्ठकथापाठतो गहितोति आचरियो. अपरिक्खित्तस्स उपचारोक्कमनमेव पाठो युज्जति, न अतिक्कमनं. कस्मा? बहूसु ठानेसु पाळिया अट्ठकथाहि विरुज्झनतो, इमस्मिं वापि सिक्खापदे विरुज्झति. कथं? गणम्हा ओहीयमानाय अरञ्ञे आपत्ति होति, न गामे. अथ च पन निदस्सनम्पि ‘‘सिक्खापदा बुद्धवरेना’’ति (परि. ४७९) गाथा दस्सिता, तस्मा उपचारोक्कमनपरियापन्ननदिं अतिक्कामेन्तिया होति. किञ्च भिय्यो ‘‘गच्छन्तस्स चतस्सो आपत्तियो, ठितस्स चापि तत्तकातिआदीनं (परि. ४७५) परिवारगाथानं ¶ ¶ अट्ठकथाहि उपचारोक्कमनमेव पाठोति निट्ठं गन्तब्ब’’न्ति च वुत्तं, सुट्ठु सल्लक्खेत्वा कथेतब्बं.
‘‘पदसा गमनमेव हि इधाधिप्पेतं, तेनेव पठमं पादं अतिक्कामेन्तियातिआदिमाहा’’ति एत्थ विकालगामप्पवेसनसिक्खापदादीसु तदभावा यानेन वा इद्धिया वा पविसतो, अद्धानं गच्छतो च आपत्तीति दीपेति. तत्थ असारुप्पत्ता आपत्तिमोक्खो नत्थीति एके, विचारेत्वा गहेतब्बं. भिक्खुनीविहारभूमि ‘‘गामन्तर’’न्ति न वुच्चति गामन्तरपरियापन्नायपि कप्पियभूमित्ता. ‘‘परतो ‘सचे भिक्खुनीसु महाबोधियङ्गणं पविसन्तीसु एका बहि तिट्ठति, तस्सा आपत्ती’तिआदिवचनतो भिक्खुविहारो न कप्पियभूमीति सिद्धं, तस्मा कञ्चिनगरे खन्धधम्मविहारो विय, कावीरपट्टने सारीधम्मविहारो विय च अञ्ञोपि सो विहारो, तस्मा सीमबद्धसुखत्थं गामन्तरभावे निरन्तरा अधिट्ठानत्थं पविसन्तिया, निक्खमन्तियापि गामन्तरापत्ति होतीति अपरे’’ति वुत्तं. चतुगामसाधारणत्ताति एत्थ एवंविधे विहारे सीमं बन्धन्तेहि चत्तारोपि ते गामा सोधेतब्बाति वेदितब्बा. संविदहित्वा भिक्खुनिया वा मातुगामेन वा थेय्यसत्थेन वा सद्धिं तं विहारं ओक्कमन्तिया चतस्सो आपत्तियो एकतोव होन्ति. ‘‘गामन्तरे गामन्तरे आपत्ति पाचित्तियस्सा’’ति वुत्ताति एके.
दुतियपादुद्धारे सङ्घादिसेसोति एत्थ सचे दुतियो पादुद्धारो कप्पियभूमियं होति, न सङ्घादिसेसो, अकप्पियभूमियं एव सङ्घादिसेसो. ‘‘उभयतीरेसु विचरन्ति, वट्टतीति दस्सनूपचारस्सेत्थ सम्भवा’’ति लिखितं, तं युत्तं. सवनूपचारो हेत्थ नदीपारे, गामन्तरे वा अप्पमाणन्ति. अन्धकट्ठकथायं पन ‘‘परतीरतो नदिं ओतरित्वा दस्सनूपचारतो दारूनि, पण्णानिवा मग्गित्वा आनेति, अनापत्ति. तिचीवरानि परतीरे ओतापेति, अनापत्ती’’ति वुत्तं. ‘‘ओरिमतीरमेव आगच्छति, आपत्ती’’ति अतिक्कमितुकामताय पविट्ठत्ता वुत्तं. ‘‘न्हायनादिकिच्चेन पविट्ठानं कत्थेवालयसम्भवा वट्टती’’ति वुत्तं. गामन्तरे पमाणन्ति अट्ठकथायं परतीरतो नदिं ओतरित्वा दस्सनूपचारतो दारूनि पण्णानि सकगामतो थोकम्पि तरणवारेन न वट्टति किर निक्खमित्वा पविसितुं.
अगामके ¶ अरञ्ञेति अगामलक्खणे अरञ्ञेति अत्थो. इमिना आपत्तिखेत्तं दस्सितं. यस्मा इदं आपत्तिखेत्तं, तस्मा या भिक्खुनुपस्सयतो गामस्स इन्दखीलं अतिक्कमति, सा असन्ते ¶ गामे गणम्हा ओहीयनापत्तिं आपज्जति. दस्सनसवनूपचाराभावेपि पगेव गामे इन्दखीलातिक्कमनक्खणेयेव आपज्जति. सचे तत्थ एका भिक्खुनी अत्थि, तस्सा दस्सनसवनूपचारातिक्कमनक्खणे आपज्जति, अरञ्ञमग्गगमनकाले एवायं विधीति न गहेतब्बं. गामतो पन निक्खमन्ती इतो पट्ठाय आपज्जतीति दस्सनत्थं ‘‘अगामकं अरञ्ञ’’न्ति वुत्तं. वुत्तञ्हेतं ‘‘आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बं. गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणम्हा ओहीयनापत्तीहि न मुच्चती’’तिआदि. तत्थ ‘‘गणम्हा ओहीयनापत्ति सकिंयेवापज्जति. इतरा गामे गामे पारे पारे अरुणे अरुणे चाति वेदितब्ब’’न्ति वुत्तं. तत्थ ‘‘वुत्तञ्हेत’’न्तिआदीनि असाधकानि यथासम्भवं गहेतब्बत्ता. ‘‘महाबोधियङ्गणन्तिआदि एवं गामस्स आसन्नट्ठानेपि इमं आपत्तिं आपज्जतीति दस्सनत्थं वुत्त’’न्ति लिखितं.
ततियसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
४. चतुत्थसङ्घादिसेससिक्खापदवण्णना
६९४. पटिवत्ताति पटिवचनं देन्ति. कम्मदोसन्ति ‘‘अनञ्ञाय गणस्स छन्दन्ति एवमादी’’ति लिखितं. कत्तब्बट्ठानदोसन्ति पोराणा. कारकगणस्साति कारकसङ्घस्स. ‘‘भिक्खुनिसङ्घं सन्निपातेत्वा’ति वुत्तत्ता कारकसङ्घोपि अयमेवाति चे? पठममेव कारकसङ्घं न आमन्तेत्वा बलक्कारेनायं थुल्लनन्दा तं भिक्खुनिं ओसारेसी’’ति पोराणगण्ठिपदे वुत्तं, तस्मा कारकभिक्खूनं सम्मुखापि तेसं अनुमतिं पठमं अग्गहेत्वा तं कम्मं न पटिप्पस्सम्भेतब्बन्ति सिद्धं होति, पटिप्पस्सद्धं बलक्कारेन न कातब्बमेवाति अधिप्पायो. ‘‘भिक्खुनीपि दिट्ठाविकम्मं कातुं लभती’’ति च तत्थ वुत्तं.
६९८. असन्ते कम्मकारकसङ्घे ओसारेति, अनापत्तीति एत्थ कित्तावता असन्तो नाम होतीति? इदं सब्बत्थ न विचारितं. कारकानं ¶ कालकिरियायाति एके. एकस्सपि अभावेनाति एके. एकस्मिं रज्जेति एके. एकरट्ठेति एके. एकगामेति एके. एकस्मिं आवासेति एके. यत्थ सक्का अपलोकेतुन्ति एके. अन्तोअद्धयोजनेति एके. तत्थ तस्मिं आवासे असन्ते कारकसङ्घे ओसारेति, अनापत्तीति इदं पसंसन्ति आचरिया. यत्थ सक्का अपलोकेतुन्ति सामीचि.
चतुत्थसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
५. पञ्चमसङ्घादिसेससिक्खापदवण्णना
७०१. एतं ¶ न वुत्तन्ति भिक्खुनिया अवस्सुतभावो दट्ठब्बोति एतं नियमनं न वुत्तं. तं अवचनं पाळिया समेति. कतरपाळियाति? ‘‘अनवस्सुतोति जानन्ती पटिग्गण्हाती’’ति इमाय. यदि हि पुग्गलस्स अवस्सुतभावो न पमाणं, किं इमाय पाळिया पयोजनं, ‘‘अनापत्ति उभो अनवस्सुता होन्ति, अनवस्सुता पटिग्गण्हाती’’ति एत्तकमेव वत्तब्बं सिया. अत्तनो हि अनवस्सुतभावोयेव पमाणन्ति. इमस्स पन अनापत्तिवारस्स अयमत्थो – उभो चे अनवस्सुता, सब्बथापि अनापत्ति. अथ भिक्खुनी अनवस्सुता समाना अवस्सुतम्पि ‘‘अनवस्सुतो’’ति सञ्ञाय तस्स हत्थतो पटिग्गण्हाति, एवम्पि अनापत्तीति. अथ सा अनवस्सुतापि अञ्ञं अनवस्सुतं वा अवस्सुतं वा ‘‘अवस्सुतो’’ति जानाति, दुक्कटमेव. वुत्तञ्हेतं अनन्तरसिक्खापदे ‘‘किस्स त्वं अय्ये न पटिग्गण्हासीति. अवस्सुतो अय्येति…पे… नाहं अवस्सुता’’ति.
पञ्चमसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
६. छट्ठसङ्घादिसेससिक्खापदवण्णना
७०५. तेनाति तस्मा. यस्मा उय्योजिका न देति न पटिग्गण्हाति, तस्मा पटिग्गहो न विज्जतीति अत्थो. इतरिस्सा परिभोगपच्चया. ‘‘अकुसलचित्त’’न्ति बाहुल्लेन वुत्तं. ‘‘वट्टतीति सञ्ञाय वदन्तियापि आपत्ती’’ति वदन्ति.
छट्ठसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
७. सत्तमसङ्घादिसेससिक्खापदवण्णना
७१२-४. कम्मवाचतो ¶ पुब्बे आपन्नापत्तियो न पटिप्पस्सम्भन्ति. ञत्तिया दुक्कटथुल्लच्चया पटिप्पस्सम्भन्ति सङ्घादिसेसे पत्तेति पोराणा. तं ‘‘अज्झापज्जन्तिया’’ति पाळिया समेति. ‘‘सुत्वा न वदन्ती’’ति एत्थ सचे जीवितब्रह्मचरियन्तरायभया न वदन्ति, अनापत्ति ¶ . ‘‘अधम्मकम्मे अधम्मकम्मसञ्ञा आपत्ति दुक्कटस्सा’’ति वुत्तत्ता ‘‘अनापत्ति असमनुभासन्तिया’’ति सङ्घादिसेसं सन्धाय वुत्तं.
सत्तमसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
८. अट्ठमसङ्घादिसेससिक्खापदवण्णना
७१५. पच्चाकताति पराजिता. कुलदूसकसिक्खापदस्स, इमस्स च निदानमत्तमेव नानाकरणं. वुत्तञ्हि तत्थ ‘‘तस्स वचनस्स पटिनिस्सग्गाय एव वचनीयो, न कुलदूसननिवारणत्थाया’’ति. एवं सन्ते उभोपेता आपत्तियो अञ्ञमञ्ञं सभागत्था, तस्मा इदं तस्स अनुपञ्ञत्तिसदिसं आपज्जति, ततो इदं निरत्थकमेव आपज्जतीति? न एवं दट्ठब्बं. वत्थुविसेसतो, कम्मवाचाविसेसतो च उभिन्नं नानाकरणं.
अट्ठमसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
९. नवमसङ्घादिसेससिक्खापदवण्णना
७२३. ‘‘कायिकवाचसिकेन संसग्गेना’’ति पाठसेसो.
नवमसङ्घादिसेससिक्खापदवण्णना निट्ठिता.
सङ्घादिसेसकण्डवण्णना निट्ठिता.
३. निस्सग्गियकण्डवण्णना
१. पठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७३३. पठमनिस्सग्गियपाचित्तियसिक्खापदं ¶ ¶ उत्तानमेव.
२. दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७४०. वत्थुसम्पत्तत्ता वा न तस्सा अनापन्नकामताय वा अनाणत्तिकताय वा अकालचीवरमदंसु. यथादाने एव उपनेतब्बं, न भाजेतब्बं पुग्गलिकत्ताति अधिप्पायो. अत्थतो हि इतरम्पि यथादाने एव उपनेतब्बमेव. गण्ठिपदे पन ‘‘अय्याय दम्मीति एवं पटिलद्धन्ति निस्सट्ठपटिलद्धं. यथादानेति दायकेहि परिच्चत्तविधानेन. उपनेतब्बन्ति अकालचीवरभावेन भाजेतब्बन्ति अधिप्पायो. इध भाजापिताय लद्धचीवरमेव निस्सग्गियं होति, तं विनयकम्मं कत्वापि अत्तना न लभती’’ति लिखितं. यदि निस्सट्ठपटिलद्धं सन्धाय इदं वुत्तं सिया, ‘‘निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा ददेय्य, ददेय्युं, अय्याय दम्मी’’ति वुत्तत्ता तीणिपेतानि पदानि वत्तब्बानि सियुं, तस्मा न केवलं निस्सट्ठपटिलद्धमेव यथादाने उपनेतब्बं, अञ्ञाहि भिक्खुनीहि लद्धकोट्ठासम्पि यथादानेयेव उपनेतब्बं.
७४१. ‘‘अकालचीवरे कालचीवरसञ्ञाय अनापत्ती’’ति पन भाजनपच्चया आपज्जितब्बापत्तिं नापज्जतीति एत्तकमेव दीपेति, न पटिलद्धं, न यथादाने दातब्बन्ति इममत्थं दीपेति. लेसेन पन गण्हाति चे, भण्डग्घेन कारेतब्बा.
दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
३. ततियनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७४४. सकसञ्ञाय ¶ गहितत्ता पाचित्तियं, दुक्कटञ्च वुत्तं. इतरथा भण्डग्घेन कारेतब्बं.
ततियनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
४. चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७५२. लेसेन ¶ गहेतुकामता, अञ्ञस्स विञ्ञुस्स विञ्ञापनं, पटिलाभोति तीणि अङ्गानि, तस्मा पठमं विञ्ञत्तं अलभित्वा अञ्ञं ततो ऊनतरम्पि लभेय्य, निस्सग्गियमेव अङ्गसम्पत्तितो. एस नयो अञ्ञत्थापि.
चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
५. पञ्चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७५३. ‘‘तेलं गोपेत्वा सप्पिम्पि मे अत्तनो कुलघरा’’ति किर पाठो.
पञ्चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
६. छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७५८-७६२. पावारिकस्साति दुस्सवाणिजकस्स. याय चेतापितं, तस्सा निस्सग्गियं, निस्सट्ठपटिलाभो च. ‘‘इतरासं पन जानित्वा वस्सग्गेन पत्तकोट्ठासं सादियन्तीनम्पि न निस्सग्गियं, केवलं यथादाने एव ताहिपि उपनेतब्ब’’न्ति वदन्ति. ‘‘निस्सट्ठं पटिलभित्वापि यथादाने उपनेतब्ब’न्ति वुत्तत्ता सेसाहि गहितं सुग्गहित’’न्ति वदन्ति. एत्थ गिलानायपि न मोक्खो.
छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
७. सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७६४. सत्तमे ¶ ‘‘सयं याचितकेना’’ति किञ्चापि अविसेसेन वुत्तं. तथापि अञ्ञदत्थिकेन अत्तुद्देसिकेन सञ्ञाचिकेनाति अत्थो वेदितब्बो. अयमत्थो ‘‘भिक्खुनियो तेन च परिक्खारेन सयम्पि याचित्वा ¶ भेसज्जं चेतापेत्वा परिभुञ्जिंसू’’ति इमिस्सा पाळिया अत्थेन संसन्दित्वा वेदितब्बो. तस्सायमत्थो – तेन परिक्खारेन भेसज्जं चेतापेत्वा च-सद्देन सञ्ञाचिकेन च भेसज्जं चेतापेत्वाति इममत्थं दीपेन्तो ‘‘सयम्पि याचित्वा भेसज्जं चेतापेत्वा’’ति आह. अञ्ञथा ‘‘तेन परिक्खारेन भेसज्जं चेतापेत्वा सयम्पि याचित्वा परिभुञ्जिंसू’’ति इमिना अनुक्कमेन पाळि वत्तब्बा सिया.
पदभाजने पन ‘‘संयाचिकेनाति सयं याचित्वा’’ति तस्सेव पदस्स अधिप्पायमत्तं वुत्तं. सा हि पदभाजनधम्मता. ‘‘सङ्घिकं लाभं परिणत’’न्तिआदिपदानं भाजने पन सा पाकटा. अञ्ञथा संयाचिकपदेन को अञ्ञो अतिरेकत्थो सङ्गहितो सिया, सो न दिस्सतीति तदेव पदं निप्पयोजनं, इदञ्च सिक्खापदं पुरिमेन निन्नानाकरणं सिया. अत्तनो हि सन्तकं यथाकामं करणीयन्ति. एत्थ च सङ्घस्स याचनाय वसेन एकतो हुत्वा याचनाय लद्धं संयाचिकन्ति वेदितब्बं. अञ्ञथा इतो परेन संयाचिक-सद्देन इदं निब्बिसेसं आपज्जतीति ‘‘पुग्गलिकेन संयाचिकेना’’ति इदञ्च सिक्खापदं विसुं न वत्तब्बं सिया इधेव तेन आपज्जितब्बापत्तिया सङ्गहितत्ता, न च सङ्गहिता आपत्तिद्वयभावतो. मिस्सेत्वा चेतापितत्ता हि एकमेव आपत्तीति चे? न, संयाचिकपदस्स निप्पयोजनभावप्पसङ्गतो, एवं सङ्घिकमहाजनिकपुग्गलिकानि मिस्सित्वा चेतापने एकापत्तिभावप्पसङ्गतो च.
सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
८. अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७६९. गणस्साति आभिधम्मिकादिगणस्स, ऊनचतुवग्गस्स च.
अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
९. नवमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७७४. सञ्ञाचिकेनाति ¶ गणयाचनाय लद्धेनेव, न अञ्ञेन.
नवमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
१०. दसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७७९. दसमे ¶ पन ‘‘या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तिय’’न्ति एवंविधेन भवितब्बं, ‘‘पुग्गलिकेन संयाचिकेना’’ति इमिना एकादसमेन भवितब्बं सिया यथाक्कमेन सम्भवतो. काममेव चेतं अट्ठुप्पत्तिया अभावतो न वुत्तं, अत्थतो पन गहेतब्बमेव. एत्थ पन सङ्घगणपुग्गलानं पवारितट्ठाने, पुग्गलस्सेव ञातकट्ठाने च अनापत्तिछाया दिस्सति, इदं सब्बं अम्हाकं तक्कानुसारवसेनेव वुत्तन्ति कत्वा न सारतो दट्ठब्बं. विचारेत्वा यथा निच्चलकारणं दिस्वा यं वा विनयक्कमकोविदा अनुजानन्ति, तं तदेव गहेतब्बं. पोराणगण्ठिपदे पन ‘‘आपदासुपि अञ्ञं गरुभण्डमेव चेतापेतब्बं, इतरं न वट्टति, भिक्खुस्स पन वट्टती’’ति वुत्तं.
दसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
११. एकादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७८४. ‘‘दुतियवग्गस्स पठमे’’ति अवत्वा ‘‘एकादसमे’’ति इध वुत्तं. कस्मा? भिक्खुनिविभङ्गे तिंसककण्डं पत्वा वग्गक्कमस्स अवुत्तत्ता. यस्मा पवारितट्ठाने विञ्ञत्ति नाम न पटिसेधेतब्बा, तस्मा भगवा अञ्ञातिकअप्पवारितट्ठाने धम्मनिमन्तनवसेन वदेय्य ‘‘येनत्थो’’ति वुत्ताय ‘‘चतुक्कंसपरमं विञ्ञापेतब्ब’’न्ति परिच्छेदं दस्सेतीति वेदितब्बं. अञ्ञथा ‘‘निदानेन सिक्खापदं न समेति, सिक्खापदेन च अनापत्तिवारो’’ति च ‘‘अकतविञ्ञत्तिया चतुक्कंसपरमं विञ्ञापेतब्ब’’न्ति च अनिट्ठं आपज्जति, तस्मा मातिकाट्ठकथायं चेतापेतब्बन्ति ठपेत्वा सहधम्मिके च ञातकपवारिते च अञ्ञेन किस्मिञ्चिदेव गुणेन, परितुट्ठेन च वदेय्य ‘‘येनत्थो’’ति वुत्तस्स ‘‘विञ्ञापेतब्ब’’न्ति वुत्तनयेन ¶ अत्थो दट्ठब्बो. पोराणगण्ठिपदे पन ‘‘इदं परिच्छिन्नपवारणं सन्धाय वुत्तं. अनापत्ति ञातकानं पवारितानन्ति पन सब्बप्पकारेन पवत्तं निच्चपवारणं सन्धाय वुत्तं. निच्चपवारणा नाम यदा येनत्थो, तदा तं वदेय्याथाति एवं पवत्ता ¶ . ‘हन्द सीतपावुरण’न्ति देन्तानं पन अतिरेकचतुक्कंसम्पि गहेतुं वट्टती’’ति वुत्तं. अयमेव नयो दसमेपीति.
एकादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.
भिक्खुनीविभङ्गे तिंसकवण्णना निट्ठिता.
निस्सग्गियकण्डवण्णना निट्ठिता.
४. पाचित्तियकण्डवण्णना
१. लसुणवग्गो
१. पठमलसुणसिक्खापदवण्णना
७९३-७. अहं ¶ ¶ लसुणेनाति एत्थ ‘‘पवारेमी’’ति पाठसेसो. बदरसाळवं किर बदरफलानि सुक्खापेत्वा चुण्णेत्वा कत्तब्बा खादनीयविकति.
पठमलसुणसिक्खापदवण्णना निट्ठिता.
२. दुतियसिक्खापदवण्णना
८००. संहरापेय्याति ‘‘संहरति वा संहरापेति वा’’ति पदभाजनं वेदितब्बं. किञ्चापि एत्थ आपत्तिभेदो न दस्सितो, तथापि खुरसण्डासकत्तरिआदिपरियेसनघंसनादीसु पुब्बपयोगेसु दुक्कटं युज्जति, यथा चेत्थ, एवं तलघातकादिम्हि च आपत्तिभेदो पाळियं न वुत्तो. यथासम्भवं पन पुब्बपयोगेसु दुक्कटं सम्भवति. एवं भिक्खुस्स एत्थ च लसुणे च दुक्कटं. इदं किरियाकिरियन्ति पोराणा. तत्थ ‘‘किरियाकिरिय’’न्ति न वुत्तं.
दुतियसिक्खापदवण्णना निट्ठिता.
८०२-६. ततियचतुत्थसिक्खापदं उत्तानत्थमेव.
५. पञ्चमसिक्खापदवण्णना
८१२. पञ्चमे ¶ उदकसुद्धिपच्चये सतिपि फस्ससादियने यथावुत्तपरिच्छेदे अनापत्ति. तत्थ द्विन्नं पब्बानन्ति ‘‘द्विन्नं अङ्गुलानं सहपवेसने एकेकअङ्गुलस्स एकेकं पब्बं कत्वा द्वे पब्बा, एकङ्गुलप्पवेसने द्विन्नं पब्बानं ¶ उपरि न वट्टतीति वेदितब्बं. महापच्चरियम्पि अयमेव नयो दस्सितो’’ति लिखितं.
पञ्चमसिक्खापदवण्णना निट्ठिता.
८१५. छट्ठसिक्खापदं उत्तानत्थमेव.
७. सत्तमसिक्खापदवण्णना
८२०-८२२. ‘‘नगरं अतिहरन्ती’’ति पाठो. ‘‘नगरद्वारे अतिहरन्ती’’ति कत्थचि, तत्थ द्वारेनाति अत्थो. अयमेव वा पाठो. तं पुब्बापरविरुद्धन्ति ‘‘पुनपि वुत्त’’न्ति वुत्तं वादं सन्धाय, न ततो पुब्बे तत्थ वुत्तं वादं. एत्थ ‘‘मातरम्पि विञ्ञापेत्वाति वचनेन विरुज्झती’’ति लिखितं, तं दुल्लिखितं, न हि तेन विरोधं सन्धाय इदं वुत्तन्ति. करणे चे पाचित्तियं, कारापनेपि पाचित्तियेनेव भवितब्बं. अथ कारापने दुक्कटं, करणेपि दुक्कटेनेव भवितब्बं. न हि करणे वा कारापने वा विसेसो अत्थि आपज्जने सतीति अधिप्पायो.
८२३. सम्पटिच्छितुं वट्टतीति अप्पटिक्खिपित्वा ‘‘साधू’’ति वत्तुं वट्टतीति अधिप्पायो. न हि पटिग्गहेतुं वट्टति. अनामासत्ता ‘‘आमकधञ्ञं पन ञातकपवारितट्ठानेपि न वट्टती’’ति वुत्तं. अनुगण्ठिपदे पन ‘‘कप्पियेन लद्धं धञ्ञं भज्जित्वा भुञ्जन्तिया दुक्कटं. अपरण्णेपि एसेव नयो’’ति च ‘‘अनापत्ति आबाधपच्चयाति वचनतो सत्त धञ्ञानिपि अनामासानीति सिद्धं, तेनेव हेट्ठा अट्ठकथायं दुक्कटवत्थुम्हि सत्त धञ्ञानिपि गहितानि अनामासानी’’ति च वुत्तानि. आमासानि कप्पियवत्थूनि च यदि भवेय्युं, यथा ञातकपवारिते सन्धाय ‘‘अपरण्णं विञ्ञापेती’’ति अविसेसेन वुत्तं, एवं ‘‘अनापत्ति ञातकानं पवारितानं अञ्ञस्स अत्थाय विञ्ञापेति, उम्मत्तिकाय आदिकम्मिकाया’’ति वत्तब्बं. यस्मा दुक्कटवत्थुत्ता च अनामासत्ता च मातरम्पि सत्तविधं धञ्ञं विञ्ञापेतुं न वट्टति ¶ , तस्मा तदत्थदीपनत्थं सत्तविधं धञ्ञं सन्धाय ‘‘अनापत्ति आबाधपच्चया’’ति वुत्तं, यथा भिक्खुनिया आबाधपच्चया वट्टति, तथा भिक्खुस्सापीति ¶ च. यथा वा पन भिक्खुनिया भज्जनादीनि कारापेतुं न वट्टति, एवं भिक्खुस्सापि. वुत्तम्पि चेतं अन्धकट्ठकथायं ‘‘अञ्ञतरो बालभिक्खु कप्पियं अजानन्तो एतदवोच ‘आमकधञ्ञं सम्पटिच्छितुं भिक्खूनं न वट्टति. एतं धञ्ञं भज्जित्वा कोट्टेत्वा पचित्वा यागुखज्जकं भत्तञ्च देथा’ति, आणापकस्सेव भिक्खुस्स आपत्ति, सब्बेसं अनापत्ती’’ति. तस्मा ‘‘सङ्घवारिकानं धञ्ञं कोट्टेथा’’ति आरामिकानं वत्तुञ्च न वट्टति. ‘‘दिवसं परिब्बयं गण्हथ, तण्डुले सम्पादेथ, त्वं एत्तके गण्ह, त्वं एत्तके’’ति एवमादीनि पन वत्तुं वट्टतीति च. यं पन ‘‘अविञ्ञत्तिया लब्भमानं पन नवकम्मत्थाय सम्पटिच्छितुं वट्टती’’ति वुत्तं, तम्पि हेट्ठा ‘‘इमं तळाकं खेत्तं वत्थुं विहारस्स देमा’ति वुत्ते ‘सम्पटिच्छितुं वट्टती’’ति वुत्तं नयं सन्धाय वुत्तत्ता सुवुत्तमेव. ‘‘नवकम्मत्थाय धञ्ञं देमा’’ति वुत्ते ‘‘साधू’’ति वत्तब्बं. यं पन हेट्ठा ‘‘तत्थ निस्सग्गियवत्थुं अत्तनो वा सङ्घगणपुग्गलचेतियानं वा अत्थाय सम्पटिच्छितुं न वट्टति…पे… दुक्कटवत्थुं सब्बेसम्पि अत्थाय सम्पटिच्छतो दुक्कटमेवा’’ति वुत्तं, तम्पि सुवुत्तमेव. कस्मा? ‘‘चेतियस्स अत्थाय धञ्ञं दातुकामोम्हि, तुम्हे भन्ते तदत्थाय सम्पटिच्छथा’’ति वुत्ते पटिग्गहेतुं अकप्पियत्ता. ‘‘इदं पन तादिसं न होती’’ति च वुत्तं. सब्बोपायं उपतिस्सत्थेरवादो किर. धम्मसिरित्थेरो पनेवमाह ‘‘पुब्बेपि नवकम्मत्थाय पटिग्गहो न वारितो, सङ्घस्सत्थाय पटिग्गहितम्पि पटिग्गाहकस्सेव अकप्पिय’’न्ति.
सत्तमसिक्खापदवण्णना निट्ठिता.
८. अट्ठमसिक्खापदवण्णना
८२४. पोराणा ‘‘निब्बिट्ठराजभटो’’ति पठन्ति. तस्सत्थो वारितभत्तवेतनो राजभटोति. ‘‘तञ्ञेव भटपथन्ति तंयेव भत्तवेतन’’न्ति अत्थं वदन्ति. उम्मुकन्ति अलातं.
८२६. एत्थ छड्डितं किरिया. अनोलोकनं अकिरिया.
अट्ठमसिक्खापदवण्णना निट्ठिता.
९. नवमसिक्खापदवण्णना
८३२. ‘‘सामिके ¶ ¶ अपलोकेत्वा छड्डेती’’ति कत्थचि पोत्थके नत्थि, कत्थचि अत्थि, अत्थिभावोव सेय्यो किरियाकिरियत्ता सिक्खापदस्स. इध खेत्तपालका, आरामादिगोपका च सामिका एव. ‘‘सङ्घस्स खेत्ते, आरामे च तत्थ कचवरं न छड्डेतब्बन्ति कतिका चे नत्थि, भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, न भिक्खुनीनं. तासम्पि भिक्खुनिसङ्घसन्तके वुत्तनयेन वट्टति, न तत्थ भिक्खुस्स, एवं सन्तेपि सारुप्पवसेनेव कातब्ब’’न्ति वुत्तं.
नवमसिक्खापदवण्णना निट्ठिता.
१०. दसमसिक्खापदवण्णना
८३३. साधुकीळितगीतं वाति एत्थ पाचिण्णगीतम्पि सोतुं न वट्टति. ‘‘गीतुपसञ्हितं पन धम्मं सोतुं वट्टतीति दीघनिकायट्ठकथायं वुत्त’’न्ति वुत्तं. पोराणगण्ठिपदे पन ‘‘धम्मगीतम्पि न वट्टती’’ति वत्वा ‘‘बुद्धस्स गायाम वादेमाति वुत्ते सम्पटिच्छितुं न वट्टति, दुक्कटं होती’’ति वुत्तं, ‘‘पूजं करोम, जातकं वा वत्थुं वा देसेमाति वुत्ते ‘साधू’ति सम्पटिच्छितुं वट्टती’’ति च वुत्तं.
८३६. एकपयोगो नाम एकदिवसावलोकनं. तेसंयेवाति येसं नच्चं पस्सति. ‘‘भिक्खुनी सयम्पि नच्चितुं वा गायितुं वा वादितुं वा न लभती’’तिआदि इध सिक्खापदे नत्थि. कस्मा? एळकलोमसमुट्ठानत्ता. यदि एवं कस्मा वुत्तन्ति चे? सुत्तानुलोममहापदेसतो. यदि नच्चादीनि पस्सितुं वा सोतुं वा न लभति, पगेव अत्तना कातुन्ति नयतो लब्भमानत्ता वुत्तं. इतरथा महापदेसा निरत्थका सियुं. एवमञ्ञत्थापि नयो नेतब्बो. ‘‘समुट्ठानम्पि इध वुत्तमेव अग्गहेत्वा छसमुट्ठानवसेन गहेतब्ब’’न्ति लिखितं. तं ‘‘अञ्ञे नच्च, गाय, वादेही’’ति वत्तुं न लब्भतीतिआदिवचीकम्मं सन्धाय लिखितञ्चे, तं सुलिखितं एळकलोमसमुट्ठाने वाचाय अभावतो. ‘‘सयम्पि नच्चितु’’न्तिआदिकायकम्मञ्चे सन्धाय लिखितं, दुल्लिखितं. एळकलोमसमुट्ठानञ्हि एकन्ततो कायकम्मं ¶ होति, तस्मा उद्धटं अग्गहेत्वा आदिसद्देन सङ्गहितमेव इध गहेतब्बन्ति. एतं एळकलोमसमुट्ठानत्ताति एत्थ कारणवचने सुत्तानुलोममहापदेसतोति एत्थ पन उद्धटं गहेतब्बं, एवं यथालाभवसेन तं लिखितन्ति वेदितब्बं. ‘‘आहच्चभासितसिक्खापदवसेन एळकलोमसमुट्ठान’’न्ति वुत्तन्ति उपतिस्सत्थेरो ¶ . ‘‘एळकलोमसमुट्ठानञ्चे इदं सिक्खापदं, आणापको मुच्चेय्य, न च मुच्चती’’ति वुत्तं. तं ‘‘कस्मा’’ति वुत्ते ‘‘सब्बअट्ठकथासु वुत्त’’न्ति अट्ठकथाचरियो आहाति धम्मसिरित्थेरो.
८३७. आरामे ठत्वाति न केवलं ठत्वा, ततो गन्त्वा पन सब्बिरियापथेहिपि लभति. ‘‘आरामे ठिताति पन आरामपरियापन्नाति अत्थो, इतरथा निसिन्नापि न लभेय्या’’ति लिखितं, तं सुलिखितमेव.
दसमसिक्खापदवण्णना निट्ठिता.
लसुणवग्गवण्णना निट्ठिता.
२. अन्धकारवग्गवण्णना
१. पठमसिक्खापदवण्णना
८३९. ‘‘दिवापि अन्धकारं अत्थि, तप्पटिसेधनत्थं ‘रत्तन्धकारे’ति वुत्त’’न्ति वदन्ति पोराणा. सन्तिट्ठेय्याति एत्थ ठानापदेसेन चतुब्बिधोपि इरियापथो सङ्गहितो, तस्मा पुरिसस्स हत्थपासे तेन सद्धिं चङ्कमनादिं करोन्तिया पाचित्तियमेव. ‘‘सल्लपेय्य वा’’ति केवलं निदानवसेन वुत्तं विसेसाभावतो. ‘‘सल्लपेय्यवाति पुरिसस्स हत्थपासे ठिता सल्लपति, आपत्ति पाचित्तियस्सा’’ति हि वुत्तं, तं न युत्तन्ति एके. कस्मा? यस्मा तस्स पुरिसस्स हत्थपासे ठितेनेव एकं पाचित्तियं. सल्लपनेनपि अपरम्पि एकं आपज्जतीति नापज्जति, कथं पञ्ञायतीति? अङ्गवसेन. इमस्स हि रत्तन्धकारता, पुरिसस्स हत्थपासे ठानं वा सल्लपनं वा, सहायाभावो, रहोपेक्खताति इमानि चत्तारि अङ्गानि वुत्तानि. तत्थ यदि ठानपच्चया एका आपत्ति विसुं सिया, तस्सा ¶ चत्तारि अङ्गानि सियुं. यदि सल्लपनपच्चया एका, तस्सापि पञ्च अङ्गानि सियुं. तस्मा मातिकाट्ठकथायं ‘‘चत्तारि वा पञ्च वा अङ्गानी’’ति वत्तब्बं सिया, न च वुत्तं, तस्मा सल्लपनपच्चया विसुं नत्थीति. अत्थियेव, मातिकाट्ठकथावचनञ्च तदत्थमेवाति एके. कथं? सहुप्पत्तितो द्विन्नं आपत्तीनं. किं ¶ वुत्तं होति? सल्लपने सति ठानपच्चया आपज्जितब्बं चतुरङ्गिकं, सल्लपनपच्चया आपज्जितब्बं चतुरङ्गिकन्ति द्वे पाचित्तियानि सहुप्पन्नानि एकतो आपज्जन्तीति. इदं अयुत्तं पाळिविरोधतो. पाळियञ्हि ‘‘सल्लपेय्य वाति पुरिसस्स हत्थपासे ठिता सल्लपति, आपत्ति पाचित्तियस्सा’’ति वुत्तं. यदि द्वे सियुं, ‘‘आपत्ति द्विन्नं पाचित्तियान’’न्ति न वत्तब्बता सियाति. अयं नयो दुतियादीसुपि यथायोगं वेदितब्बो. एत्थ दुतियेनापि सद्धिं यदि भिक्खुनिया रहोपेक्खता अत्थि, सो चे पुरिसो, न दुतियो, पुरिसगणनाय आपत्तियो. अथ दुतिया भिक्खुनी होति, तस्सा च तेन पुरिसेन सद्धिं रहोपेक्खता अत्थि, सा च भिक्खुनी न दुतिया होति. उभिन्नम्पि आपज्जतीति एके, विचारेत्वा पन गहेतब्बं. पोराणगण्ठिपदे पन वुत्तं ‘‘हत्थपासे ठानेन दुक्कट’’न्ति, तं पाळिया विरुज्झति. ‘‘पुरिसस्स हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्सा’’ति हि पाळि, किंबहुना. चतुत्थसिक्खापदे मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुतियिकउय्योजनसिक्खापदवण्णना) ‘‘सन्तिट्ठनादीसु तीणि पाचित्तियानी’’तिआदिवचनतो वत्थुगणनाय आपत्ति वेदितब्बा. ‘‘अङ्गानि चेत्थ चत्तारि पञ्च वा’’ति वत्तब्बन्ति सन्निट्ठानं.
पठमसिक्खापदवण्णना निट्ठिता.
२-३-४. दुतियततियचतुत्थसिक्खापदवण्णना
८४२-६. दुतियततियचतुत्थानि उत्तानानि. सब्बत्थ ‘‘सल्लपतीति यं किञ्चि तिरच्छानकथं कथेती’’ति पोराणगण्ठिपदे वुत्तं.
८५२. चतुत्थे पनायं विसेसो – ‘‘एकेनेका’’ति पठमं वुत्तत्ता दुतियिकं वा भिक्खुनीनं उय्योजेय्य, पाचित्तियं न सम्भवतीति चे? सम्भवति. कस्मा? सन्तिट्ठनादित्तयमत्तापेक्खत्ता, तस्स वचनस्सापि वा अञ्ञायपि रहोपेक्खनस्सादसम्भवे सति उभिन्नं एकत्थसम्भवतो च साधितमेतं. ‘‘हत्थपासं ¶ विजहित्वा सन्तिट्ठति वा सल्लपति वा’’ति एत्तकमेव वुत्तं. कस्मा ‘‘निकण्णिकं वा जप्पेती’’ति न वुत्तं? हत्थपासातिक्कमे असम्भवतो. तस्स ततियस्स पदस्स पच्छिन्नत्ता सम्भवन्तम्पि ‘‘दुतियिकं वा उय्योजेती’’ति न वुत्तं, तस्मा अत्थतो हत्थपासं विजहित्वा सन्तिट्ठति वा सल्लपति वा दुतियिकं वा उय्योजेति, आपत्ति दुक्कटस्साति वुत्तं होति. एस नयो यक्खेन वातिआदीसुपि. तत्थ ‘‘हत्थपासे’’ति वा ‘‘हत्थपासं विजहित्वा’’ति वा न वुत्तं उभयत्थ दुक्कटत्ता. अनापत्तिवारेपि ¶ असम्भवतो ‘‘निकण्णिकं वा जप्पेती’’ति न वुत्तन्ति चे? सम्भवति सति करणीये निकण्णिकं वा जप्पेतीति सम्भवतो. अथ कस्मा एवं न वुत्तन्ति चे? अनवज्जकथायं निकण्णिकजप्पने पयोजनाभावा, धम्मकथायम्पि उदायिं आरब्भ पटिसिद्धत्ता च.
दुतियततियचतुत्थसिक्खापदवण्णना निट्ठिता.
५. पञ्चमसिक्खापदवण्णना
८५६. ‘‘कुलं नाम चत्तारि कुलानी’’ति वुत्तत्ता तित्थियारामे कप्पति तस्स कुलवोहाराभावतोति एके. तित्थियानं खत्तियादिपरियापन्नत्ता न कप्पतीति एके. तस्स कप्पियभूमित्ता न युत्तन्ति चे? न, यथावुत्तखत्तियादीनं सम्भवतो. तथापि गोचरकुलं इधाधिप्पेतं. ‘‘उपचारो द्वादसहत्थो’’ति लिखितं.
पञ्चमसिक्खापदवण्णना निट्ठिता.
६. छट्ठसिक्खापदवण्णना
८६०. ‘‘निसीदन्तिया एका, निपज्जन्तिया एका’’ति अवत्वा ‘‘निसीदित्वा गच्छन्तिया’’तिआदि न वत्तब्बं. न हि गमनपच्चया एसा आपत्तीति? न, परियोसानाधिप्पायवसेन वुत्तत्ता. ‘‘निसीदित्वा निपज्जन्तिया द्वे’’ति वचनेनपि गमनं इध नाधिप्पेतन्ति दस्सितं होति, तथा ‘‘निपज्जित्वा निसीदन्तिया द्वे’’तिपि वत्तब्बं. यदि एवं ‘‘तस्मिं अभिनिपज्जति, आपत्ति द्विन्नं पाचित्तियान’’न्ति कस्मा न वुत्तन्ति चे? अनिसीदित्वापि निपज्जनसम्भवतो. निपज्जनत्थाय ¶ निसीदित्वा निपज्जन्तिया निपज्जनकपयोगत्ता एका आपत्तीति केचि.
छट्ठसिक्खापदवण्णना निट्ठिता.
७. सत्तमसिक्खापदवण्णना
८६७. अनापत्तिवारे ‘‘धुवपञ्ञत्ते’’ति न वुत्तं ‘‘सन्थरित्वा वा सन्थरापेत्वा वा’’ति वुत्तत्ता ¶ . इध छट्ठे वुत्तनयेन पकतिया पञ्ञत्ते अभिनिसीदति वा अभिनिपज्जति वा, पाचित्तियमेव. अञ्ञत्थ धुवपञ्ञत्तं. इध वुत्तनयेन सन्थरित्वा वा सन्थरापेत्वा वा अभिनिसीदति वा अभिनिपज्जति वा, पाचित्तियमेव. उभयत्थापि पञ्चमे वुत्तनयेन अनापुच्छा पक्कमेय्य, पाचित्तियमेव, अनापत्तिवारे मातिकायं वुत्तकालतो अञ्ञकालस्स अपरामट्ठत्ताति नो तक्कोति आचरियो. अपिच अत्थापत्तिकाले आपज्जति, नो विकालेतिआदित्तिके, अत्थापत्ति रत्तिं आपज्जति, नो दिवातिआदित्तिके च अट्ठकथायं इध पञ्चमछट्ठसत्तमसिक्खापदेहि सङ्गहितापत्तीनं अपरामट्ठत्ता यथासम्भवं तिविधकाले तिविधमेतं योजेत्वा दस्सेतुं वट्टति एव महापदेसनयानुलोमतो.
सत्तमसिक्खापदवण्णना निट्ठिता.
८. अट्ठमसिक्खापदवण्णना
८६९. अट्ठमे भिक्खुस्स दुक्कटं सम्भवति.
अट्ठमसिक्खापदवण्णना निट्ठिता.
९. नवमसिक्खापदवण्णना
८७५-७. दुग्गाहवसेन वा सुग्गाहवसेन वा यथावुत्तनयेन सपथकरणे आपत्तीति वेदितब्बं. यस्मा मातिकायं ‘‘अत्तानं वा परं वा’’ति वुत्तं, तस्मा या अत्तानमेव आरब्भ सपथं करेय्य, तस्सा एका ¶ . परमेवारब्भ तस्सा एका. उभोपि आरब्भ तस्सा द्वे आपत्तियो सम्भवन्ति. तिकच्छेदो पनेत्थ परमेवारब्भ सपथकरणं सन्धाय पवत्तो.
नवमसिक्खापदवण्णना निट्ठिता.
१०. दसमसिक्खापदवण्णना
८८२. दसमे ¶ अनापत्तिवारो रोदनस्सेव, न वधस्स, तस्मा ञातिब्यसनादीहि फुट्ठापि अत्तानं वधति एव, न रोदति, दुक्कटमेव.
दसमसिक्खापदवण्णना निट्ठिता.
अन्धकारवग्गवण्णना निट्ठिता.
३. नग्गवग्गवण्णना
१-२. पठमदुतियसिक्खापदवण्णना
८८३. नग्गवग्गस्स पठमदुतियानि उत्तानानि. पठमे अयं विसेसो – भिक्खुस्स तथा न्हायन्तस्स दुक्कटं अञ्ञत्र जन्ताघरउदकपटिच्छादीहि. न च विगरहि तत्थ भगवा अत्तनाव अननुञ्ञातत्ता उदकसाटिकायाति पोराणा. ‘‘एकमेव निवासेत्वा, पारुपित्वा च नहायितुं न वट्टती’’ति पोराणगण्ठिपदे वुत्तं.
पठमदुतियसिक्खापदवण्णना निट्ठिता.
३. ततियसिक्खापदवण्णना
८९४. ततिये अन्तोचतूहपञ्चाहं धुरं निक्खिपन्तियापि आपत्ति एव. लिङ्गपरिवत्ते धुरं निक्खिपन्तिया दुक्कटं तिकदुक्कटत्ता. ‘‘सम्बहुलाहि भिक्खुनीहि सद्धिन्ति एत्थ चतस्सोपि सम्बहुला’’ति पोराणगण्ठिपदे वुत्तं.
ततियसिक्खापदवण्णना निट्ठिता.
४. चतुत्थसिक्खापदवण्णना
८९८. चतुत्थे ¶ ¶ सङ्घाटिचारन्ति एत्थ सङ्घाटिआदिवसेन अधिट्ठितानंयेवायं विधि, नेतरासं किर. तत्थ तिचीवरे एव विप्पवासपच्चया निस्सग्गियं. अन्तोचीवरकालेपि पञ्चाहिकं सङ्घाटिचारं अतिक्कामेन्तिया आपत्तियेव. ‘‘विना एतेहि चीवरेहि उपसम्पदं कातुं न वट्टती’’ति पोराणगण्ठिपदे वुत्तं.
चतुत्थसिक्खापदवण्णना निट्ठिता.
५. पञ्चमसिक्खापदवण्णना
९०६. पञ्चमस्स अनापत्तिवारे ताय वा अविप्पवासायाति अत्थतो लब्भति.
पञ्चमसिक्खापदवण्णना निट्ठिता.
९०७-९११. छट्ठसत्तमानि उत्तानानि.
८. अट्ठमसिक्खापदवण्णना
९१६. सोकज्झायिका नाम किर मायाकारा. विलुम्पका भण्डकाति च पोराणा.
अट्ठमसिक्खापदवण्णना निट्ठिता.
९. नवमसिक्खापदवण्णना
९२०. ‘‘कथञ्हि नाम अतिक्कामेस्सती’’ति वुत्तत्ता थुल्लनन्दा चीवरकालसमयं आगमेथाति अतिक्कमापेसीति सिद्धं होति.
नवमसिक्खापदवण्णना निट्ठिता.
१०. दसमसिक्खापदवण्णना
९२७. दसमे ¶ ¶ एककुलं एतदवोचुन्ति एत्थ कुलं नाम तस्मिं मनुस्सा, तस्मा बहुवचनं.
दसमसिक्खापदवण्णना निट्ठिता.
नग्गवग्गवण्णना निट्ठिता.
४. तुवट्टवग्गवण्णना
१. पठमसिक्खापदवण्णना
९३४-५. एकाय निपन्नाय अपरा निपज्जति, आपत्ति पाचित्तियस्साति ‘‘उभिन्नम्पि पठमनिपन्नाय अनुट्ठापना’’ति वत्वा एत्थ किरियाकिरियन्ति एके, तं अट्ठकथाय विरुज्झति. ‘‘किरिय’’न्ति हि अट्ठकथायं वुत्तं. अथ कस्सा आपत्तीति? उभिन्नम्पि निपज्जनकिरियं पटिच्च. इमस्स अनापत्तिवारे ‘‘ववत्थानं दस्सेत्वा’’ति नत्थि, तस्मा ववत्थानं कत्वा निपज्जितुं न वट्टतीति एके. विपुलतरे वट्टतीति एके. ‘‘अन्तरं कत्वा निपज्जितुं वट्टती’’ति पोराणगण्ठिपदे लिखितं.
पठमसिक्खापदवण्णना निट्ठिता.
२. दुतियसिक्खापदवण्णना
९४०. ववत्थानं दस्सेत्वाति एत्थ उपरि पारुपनम्पि मज्झे ओभोगं कत्वा उभिन्नं अन्तरे ओतारेति, वट्टतीति एके. ववत्थानञ्च यथा ठाने न तिट्ठति, तथा अतिक्कमित्वा तुवट्टेन्तिया आपत्तियेवाति. ‘‘किरियाकिरिय’’न्ति च पोराणगण्ठिपदे वुत्तं.
दुतियसिक्खापदवण्णना निट्ठिता.
३. ततियसिक्खापदवण्णना
९४१. अत्तनो ¶ ¶ सज्झायनट्ठाने चे वुड्ढतरा आगच्छति, वन्दनकाले वा, आपुच्छनकिच्चं नत्थि. एकस्मिं ओवरके आपुच्छितब्बं. ‘‘अथ ओवरके महाथेरी वसति, सम्मुखे इतरा, आपुच्छितब्बा तस्सा उपचारत्ता’’ति पोराणगण्ठिपदे वुत्तं.
ततियसिक्खापदवण्णना निट्ठिता.
९४६-९५०. चतुत्थपञ्चमसिक्खापदं उत्तानत्थमेव.
६. छट्ठसिक्खापदवण्णना
९५६. गहपति नाम ठपेत्वा सहधम्मिके वेदितब्बो, तस्मा भिक्खुना वा सामणेरेन वा अननुलोमिकेन संसग्गेन संसट्ठापि न समनुभासितब्बाति सम्भवति एव.
छट्ठसिक्खापदवण्णना निट्ठिता.
९६१-५. सत्तमअट्ठम सिक्खापदं उत्तानत्थमेव.
९. नवमसिक्खापदवण्णना
९६९. एकिन्द्रियन्ति कायिन्द्रियेनेव एकिन्द्रियं, निगण्ठानं अचेलकानं मतं. कापिला पन ‘‘पञ्चिन्द्रिया’’ति मञ्ञन्ता एवं वदन्ति ‘‘सचक्खुकत्ता अलाबुमालुवादयो यत्थ आलम्बनं, तत्थ गच्छन्ति. ससोतकत्ता कदलियो मेघगज्जितं सुत्वा गब्भं गण्हन्ति. सघानकत्ता पनसादयो कुणपगन्धेन फलन्ति. सजिव्हकत्ता उदकं पिवन्ति येन, सब्बेपि ‘पादपा’ति वुच्चन्ति. सकायपसादत्ता इत्थिसम्फस्सेन असोकरुक्खा पुप्फन्ती’’ति. सङ्घातन्ति विनासं.
९७०. इध ¶ च वस्सच्छेदेन दुक्कटं. पठमं आवसित्वा पच्छा चारिका चरणपच्चया पाचित्तियं आपज्जतीति वेदितब्बं. अथ वस्सं अवसित्वा चरति, अवस्सुपगमनपच्चया ¶ दुक्कटं आपज्जति. पोराणगण्ठिपदे पन ‘‘अन्तोसत्ताहे अन्तोवस्से चारिकं चरन्तिया पाचित्तियं. सत्ताहकरणीयेन पन वट्टति, भिक्खुनो दुक्कटं होती’’ति वुत्तं.
९७२. केनचि उब्बाळ्हाति वस्सच्छेदकारणेनाति नो तक्कोति आचरियो. कित्तावता चारिका होतीति? इदं न सब्बत्थ विचारितं. अनन्तरसिक्खापदे ‘‘अन्तमसो छप्पञ्चयोजनानिपी’’ति वुत्तत्ता सो च मञ्ञे हेट्ठिमपरिच्छेदोति.
नवमसिक्खापदवण्णना निट्ठिता.
१०. दसमसिक्खापदवण्णना
९७३. दसमे ‘‘आहुन्दरिका’’ति पठन्ति किर.
दसमसिक्खापदवण्णना निट्ठिता.
तुवट्टवग्गवण्णना निट्ठिता.
५. चित्तागारवग्गवण्णना
१. पठमसिक्खापदवण्णना
९७८. कीळनउपवनं नाम कञ्चिनगरस्स नगरुपवनं विय दट्ठब्बं. उय्यानं नाम तत्थेव नन्दवनउय्यानं विय दट्ठब्बं. ‘‘तत्थेव ठत्वा तं तं दिसाभागं विलोकेत्वा पस्सन्तिया पन पाटेक्का आपत्तियो’’ति पाठो. एवं वुत्ते यं पुब्बे वुत्तं पदं ‘‘अनुद्धरमाना’’ति, तं एकस्मिंयेव दिसाभागेति सिद्धन्ति एके. उपचारो द्वे लेड्डुपातोति च.
पठमसिक्खापदवण्णना निट्ठिता.
२. दुतियसिक्खापदवण्णना
९८४. ‘‘आहरिमेहि ¶ ¶ वाळेही’’ति ‘‘असंहारिमेना’’ति च दुविधो पाठो. ‘‘विसुं कत्वा पच्छा सद्धिं तेहि वाळेही’’ति लिखितं. यथा तथा वाळरूपे उट्ठपेत्वा कतपादं ‘‘पल्लङ्क’’न्ति वुच्चति अनापत्तिवारे ‘‘असंहारिमेहि वाळेहि कतं परिभुञ्जती’’ति वचनाभावतो.
दुतियसिक्खापदवण्णना निट्ठिता.
३. ततियसिक्खापदवण्णना
९८८. ‘‘उज्जवुज्जवेति हत्थप्पसारणे’’ति लिखितं, तं न युत्तं ‘‘यत्तकं हत्थेन अञ्छितं होति, तस्मिं तक्कम्हि वेठिते एकापत्ती’’ति वचनतो.
ततियसिक्खापदवण्णना निट्ठिता.
४. चतुत्थसिक्खापदवण्णना
९९३. ‘‘यागुपानेति यागुदाने’’ति लिखितं. पोराणगण्ठिपदे ‘‘मातापितूनं दातुं वट्टती’’ति वुत्तं.
चतुत्थसिक्खापदवण्णना निट्ठिता.
९९४. पञ्चमसिक्खापदं उत्तानत्थमेव.
६. छट्ठसिक्खापदवण्णना
१००१. छट्ठे भिक्खुविभङ्गे अचेलकसिक्खापदेन एकपरिच्छेदं. इध अगारिको विसेसो, तस्मा ‘‘असाधारण’’न्ति वदन्ति.
छट्ठसिक्खापदवण्णना निट्ठिता.
१००३-८. सत्तमट्ठमेसु ¶ वत्तब्बं नत्थि.
९. नवमसिक्खापदवण्णना
१०१५. ‘‘खीलनमन्तं ¶ दारुसारखीलं मन्तेत्वा पथवियं पवेसेत्वा मारणमन्तं. नागमण्डलंनाम नागरोधमन्तं, पिट्ठादीहि वा परिक्खेपं कत्वा तत्थ मनुस्से पवेसेन्ति गुत्तत्थाया’’ति लिखितं.
नवमसिक्खापदवण्णना निट्ठिता.
१०१७. दसमसिक्खापदं उत्तानत्थमेव.
चित्तागारवग्गवण्णना निट्ठिता.
६. आरामवग्गवण्णना
१०२१. पठमसिक्खापदं उत्तानत्थमेव.
२. दुतियसिक्खापदवण्णना
१०३०. भिक्खुनी चे भिक्खुं अक्कोसति, इमिना सिक्खापदेन पाचित्तियं. भिक्खुनिं चे अक्कोसति, ओमसवादेन आपज्जति. ओमसवादे सम्मुखाव रुहति, इध पन परम्मुखापि.
तत्रायं विचारणा – भिक्खुविभङ्गे ओसमवादसिक्खापदे भिक्खुनी अनुपसम्पन्नट्ठाने तिट्ठतीति कत्वा भिक्खुनिविभङ्गेपि ओमसवादसिक्खापदे भिक्खु भिक्खुनिया अनुपसम्पन्नट्ठाने तिट्ठतीति सिद्धं. इध च अनुपसम्पन्नस्स अक्कोसने दुक्कटं वुत्तं, भिक्खुस्स उपसम्पन्नस्स अक्कोसने पाचित्तियं वुत्तं, तस्मा इमानि द्वे सिक्खापदानि भिक्खुम्हि ¶ संसन्दियमानानि अञ्ञमञ्ञं न समेन्ति. यथा समेन्ति, तथा जानितब्बं. तत्थ पोराणगण्ठिपदे वुत्तनयेन भिक्खुनीनं ओमसवादसिक्खापदे अनुपसम्पन्नोति न गहेतब्बो, इदमेत्थ युत्तं. परिभासेय्याति अञ्ञत्र अक्कोसवत्थूहि. तेसु हि अञ्ञतरस्मिं सति ओमसवादपाचित्तियमेवाति एके, तं न युत्तं ¶ . ओमसवादे पाळिमुत्तकअक्कोसे हि दुक्कटं होतीति. दुक्कटोकासे इदं पाचित्तियं तेहि निद्दिट्ठं होति, तस्मा ‘‘बाला एता’’ति पाळियं इध आगतपदानंयेव वसेन परिभासनं वेदितब्बं.
दुतियसिक्खापदवण्णना निट्ठिता.
१०३३. ततियसिक्खापदं उत्तानत्थमेव.
४. चतुत्थसिक्खापदवण्णना
१०३८. निमन्तिता वा पवारिता वाति एत्थ पोराणगण्ठिपदे ताव एवं वुत्तं ‘‘पवारितापि यागुं पातुं लभति, भोज्जयागुं न लभति. यागु पनेत्थ खादनीयभोजनीयसङ्ख्यं न गच्छति. निमन्तिता भिक्खुनी पिण्डाय चरित्वा भुञ्जितुकामा सामिके अपलोकेत्वाव भुञ्जितुं लभति. परम्परभोजनापत्ति भिक्खुनीनं नत्थि. निमन्तिता तं भत्तं भुञ्जित्वा वा अभुञ्जित्वा वा पवारिता कप्पियं कारापेत्वा भुञ्जितुं न लभति, अकप्पियनिमन्तनेन निमन्तियमाना द्वे निमन्तनानि सम्पटिच्छितुञ्च न लभती’’ति. तत्थ ‘‘पवारितापि यागुं पातुं लभती’’ति वुत्तं पाळियं, अट्ठकथायञ्च अनुञ्ञातत्ता. ‘‘निमन्तिता अप्पवारिता यागुं पिवती’’ति हि पाळियं वुत्तं. तत्रिदं सिक्खापदवण्णनापुब्बङ्गमसन्निट्ठानं – निमन्तिता वा पवारिता वाति एत्थ वासद्देन अकप्पियनिमन्तनेन निमन्तिता अप्पवारिता ठपेत्वा यागुं अञ्ञं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियं अञ्ञत्र सामिकानं अपलोकना. परम्परभोजनाभावेन भिक्खुनीनं को गुणो जातोति? न एतासं गुणलाभो, केवलं पाकटतरं जातं. भिक्खूपि विकप्पेत्वा मिस्सेत्वाव भुञ्जितुं लभन्ति. समये यथासुखं लभन्ति. इमिना अपलोकनेन किन्ति? पवारिता वा अनिमन्तिता वा न किञ्चि कप्पियं कारापेत्वा गिलानातिरित्तम्पि लभन्ति, निमन्तिता च पवारिता च यागुम्पि न लभन्ति, अपलोकेत्वापि न लभन्तीति.
चतुत्थसिक्खापदवण्णना निट्ठिता.
आरामवग्गवण्णना निट्ठिता.
७. गब्भिनिवग्गवण्णना
१. पठमादिसिक्खापदवण्णना
१०६७. ‘‘गब्भिनि’’न्ति ¶ ¶ दस्सनादीहिपि गब्भसम्भवतो वुत्तं. पदभाजनेपि पवारितभावो न दिस्सति.
१०७४. धाति वाति एत्थ दारकं सामिकानं दत्वा आहटे वड्ढेति, तथा मातापीति केचि.
१०८०. ‘‘सिक्खमान’’न्ति पाठं दीपवासिनो रोचेन्ति किरियाकिरियत्ता, जम्बुदीपवासिनो ‘‘सिक्खमाना’’ति. तस्सत्थो सिक्खाधम्ममाननतो सिक्खमानाति. इध किरिया न होति, सञ्ञाव अधिप्पेता. न एतासु असिक्खिता उपसम्पादेतब्बा उपज्झायिनीआदीनं आपत्तिभावा. ‘‘तस्सा उपसम्पदा होति एवा’’ति वदन्ति.
१०८२. धम्मकम्मेति उपसम्पदकम्मं अधिप्पेतं.
१११२. वुट्ठापितन्ति सामणेरिभूमितो याय थेरिया उपसम्पदापेक्खा वुट्ठपिता, सा थेरी वुट्ठापिता नाम, तेनेव पुन विसेसनत्थं ‘‘पवत्तिनि’’न्ति आह.
पठमादिसिक्खापदवण्णना निट्ठिता.
गब्भिनिवग्गवण्णना निट्ठिता.
८. कुमारिभूतवग्गवण्णना
२. दुतियादिसिक्खापदवण्णना
११२४. ‘‘अनुजानामि ¶ , भिक्खवे, अट्ठारसवस्साय कुमारिभूताय…पे… सिक्खासम्मुतिं दातु’’न्ति इध वुत्तं विय ‘‘अनुजानामि, भिक्खवे, दसवस्साय गिहिगताय…पे… सिक्खासम्मुतिं दातु’’न्ति न वुत्तं, तस्मा ‘‘परिपुण्णद्वादसवस्साय एव गिहिगताय सिक्खासम्मुति दातब्बा’’ति वुत्तं. गिहिगताय सिक्खासम्मुति दातब्बाति एकेति कत्वा दसवस्सायपि वट्टति ¶ . कस्मा? ‘‘अनापत्ति परिपुण्णद्वादसवस्सं परिपुण्णसञ्ञा वुट्ठापेती’ति (पाचि. १०९३-१०९५) च ‘अनापत्ति परिपुण्णद्वादसवस्सं गिहिगतं…पे… सिक्खितसिक्खं वुट्ठापेती’ति (पाचि. १०९७-११०१) च वुत्तत्ता’’ति पोराणगण्ठिपदे वुत्तं. किं इमिना परिहारेन. ‘‘दसवस्साय गिहिगताय सिक्खासम्मुति दातब्बा’’ति हि वुत्तं. ‘‘गिहिगतातिपि वत्तुं न वट्टती’ति सचे वदन्ति, कम्मं कुप्पती’’ति लिखितं.
११४६. अहमेव नून…पे… अलज्जिनी, या सङ्घोति एत्थ या अहमेव नून बालाति अत्थो. ‘‘यं सङ्घो’’तिपि अत्थि, तत्थ यं यस्मा देति, तस्मा अहमेव नून बालाति अत्थो.
११५९. पुरिससंसट्ठा कुमारकसंसट्ठा चण्डी सोकावासावकथं सिक्खमानाति वुच्चति, पदभाजने एव चायं सिक्खमाना ‘‘छसु धम्मेसु सिक्खितसिक्खा’’ति कस्मा वुत्तन्ति? पुब्बे गहितसिक्खत्ता, पुब्बे परिपुण्णसिक्खत्ता च एवं वुच्चतीति वेदितब्बं.
११६६-७. पहूतं खादनीयं भोजनीयं पस्सित्वाति एत्थ ‘‘सिक्खमानाय ञातका किर सम्पादयिंसु, तं पस्सित्वा थेरे भिक्खू उय्योजेसि. उय्योजेत्वा तेसं छन्दं गहेत्वा पुब्बे छन्ददायके गणं कत्वा सेसानं छन्दं छन्दमेव कत्वा कम्मं कारापेसी’’ति पोराणगण्ठिपदे वुत्तं. छन्दं विस्सज्जेत्वाति एत्थ अनुगण्ठिपदे एवं वुत्तं ‘‘इदं कम्मं अज्ज न कत्तब्बं. ‘यथासुख’न्ति वत्वा विस्सज्जितं होति, तस्मा यो कोचि मुखरो, बालो वा किञ्चापि ‘यथासुख’न्ति वदति, थेरायत्तत्ता पन थेरस्स अनुमतिया सतिया विस्सज्जितो होति, असतिया ¶ न होति, तथापि पुन छन्दं गहेत्वाव कम्मं करोन्ति, अयं पयोगो. गहणे पयोजनं पन नत्थि. सङ्घत्थेरो चे विस्सज्जेति, छन्दं गहेत्वाव कातब्बं. छन्दं विस्सज्जेत्वा कायेन वुट्ठितायाति एत्थ इध सम्बाधो, ‘अमुकम्हि ठाने करिस्सामा’ति हत्थपासं विजहित्वापि गच्छन्ति चे, नत्थि दोसो. किञ्चापि नत्थि, ता पन हत्थपासं अविजहित्वाव गच्छन्ति, अयं पयोगो’’ति. ‘‘रत्तिपारिवासिये उपोसथपवारणाव न वट्टति, अञ्ञकम्मं पन वट्टति. उपोसथपवारणापि अनुपोसथपवारणदिवसे न वट्टन्ति, इतरं सब्बकालं वट्टति. परिसपारिवासिये ¶ हत्थपासं अविजहित्वा चतूसु गतेसु चतुवग्गकरणीये अञ्ञस्मिं पञ्चसु दससु वीसतीसु गतेसु सेसेहि विसुं तहिं तहिं गन्त्वापि पुन सन्निपातट्ठानं आगन्त्वा कातुं वट्टति. अज्झासयपारिवासिये हत्थपासं अविजहित्वा यथानिसिन्नाव निसिन्ना चे, पुन कातुं वट्टति हत्थपासस्स अविजहितत्ता’’ति पोराणगण्ठिपदे वुत्तं. तेसं पोराणानं मतेन छन्दपारिवासियमेवेकं न वट्टतीति आपन्नङ्गञ्च दस्सितं, इधापि तं विसुं न दस्सितं असम्भवतोति एके. छन्ददायके परिसं पत्वा गते तस्स पुब्बछन्ददानं छन्दपारिवासियन्ति नो तक्कोति आचरियो.
तत्रिदं सन्निट्ठानं – परिसपारिवासिये अट्ठकथायं ‘‘अञ्ञत्र गच्छामाति छन्दं अविस्सज्जेत्वाव उट्ठहन्ति…पे… कम्मं कातुं वट्टती’’ति वुत्तवचने हत्थपासा विजहनं न पञ्ञायति. एत्थ पन कम्मप्पत्तानं हत्थपासस्स अविजहनमेव इच्छितब्बन्ति कत्वा पोराणगण्ठिपदे वुत्तं. किञ्चापि न पञ्ञायति, अप्पटिक्खित्तत्ता पन वट्टतीति चे? न, पटिक्खित्तत्ता. कथं? छन्दो नाम कम्मप्पत्तेसु भिक्खूसु एकसीमाय सन्निपतितेसु आगच्छति, नासन्निपतितेसु. इध हि ‘‘छन्दं अविस्सज्जेत्वा’’ति च ‘‘छन्दस्स पन अविस्सट्ठत्ता’’ति च वुत्तं. ‘‘अज्झासयं अविस्सज्जेत्वा’’ति च ‘‘अज्झासयस्स अविस्सट्ठत्ता’’ति च न वुत्तं, तस्मा छन्दस्स अविस्सज्जनं कम्मप्पत्तानं हत्थपासाविजहनेनेव होति, न विजहनेति सिद्धं.
होति चेत्थ –
‘‘यतो आगमनं यस्स, तदभावस्स निग्गहे;
तस्मा सन्निपतितेसु, भिक्खूसु तस्स भेदतो’’ति.
रत्तिपारिवासियछन्दो विय रत्तिपारिवासियपारिसुद्धिपीति तदनुलोमेन वट्टति स्वातनाय छन्दो ¶ वा पारिसुद्धि वा पवारणा वा, ताय कम्मं कातुं वट्टति. उपोसथपवारणा पन अनुपोसथदिवसे न वट्टति, इतरं वट्टति. पन्नरसिउपोसथं चातुद्दसियं कातुं वट्टति खेत्तत्ता. न चातुद्दसिउपोसथं पन्नरसियं अखेत्तत्ता अनुपोसथदिवसत्ता पाटिपददिवसत्ताति एकच्चे आचरिया, तस्मा तेसं ¶ मतेन चातुद्दसिउपोसथं ततियं, सत्तमं वा पन्नरसियं कातुं न वट्टति. यं पनेत्थ वुत्तं अट्ठकथायं ‘‘सचे चातुद्दसिकं उपोसथं करिस्सामाति निसिन्ना, पन्नरसोति कातुं वट्टती’’ति. ततो ‘‘पन्नरसियमेव ‘चातुद्दसिकं उपोसथं करिस्सामा’ति निसिन्ना पुनदिवसे अत्तनो तं उपोसथं ‘पन्नरसो’ति कातुं वट्टतीति अत्थो’’ति एवं परिहरन्ति, तं तेसं मतं ‘‘तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टती’’ति (कङ्खा. अट्ठ. निदानवण्णना) इमिना मातिकाट्ठकथावचनेन न समेति. न हि तत्थ ‘‘अञ्ञस्मिम्पि पन्नरसे चातुद्दसिकं कातुं वट्टती’’ति वुत्तं. एवं सन्तेपि ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति अनुञ्ञातदिवसे परियापन्नत्ता छन्नं चातुद्दसिकानं पच्छिमा पन्नरसी अनुपोसथदिवसो न होतीति सिद्धं होति. किञ्चापि सिद्धं, इमिना पन ‘‘आवासिकानं पन्नरसो, आगन्तुकानं चातुद्दसो, आगन्तुकेहि आवासिकानं समसमेहि वा अप्पतरेहि वा अनुवत्तितब्ब’’न्ति वचनमेत्थ निरत्थकं होतीति वेदितब्बं.
दुतियादिसिक्खापदवण्णना निट्ठिता.
कुमारिभूतवग्गवण्णना निट्ठिता.
९. छत्तुपाहनवग्गवण्णना
११. एकादसमादिसिक्खापदवण्णना
१२१४. उपचारं सन्धाय कथितन्ति ‘‘द्वादसहत्थं उपचारो’’ति लिखितं.
१२२१. सुत्तन्ते ओकासं कारापेत्वा विनयं वा अभिधम्मं वा पुच्छतीति एत्थ च तीणि पिटकानि अत्तनो अत्तनो नामेन वुत्तानीति कत्वा अभिधम्मो बुद्धेन भासितो एवाति दीपितं होति.
१२२४-५. थनो ¶ च उदरो च थनुदरा. ‘‘संकच्चिकाय पमाणं तिरियं दियड्ढहत्था’’ति पोराणगण्ठिपदे वुत्तं. ‘‘अपरिक्खित्तस्स गामस्स उपचारं ¶ ओक्कमन्तिया’’ति बहूसु पोत्थकेसु, सङ्घादिसेसकण्डे विय ‘‘उपचारं अतिक्कमन्तिया’’ति पाठो अप्पकेसु, सोव पाठो. अट्ठकथायं ‘‘परिक्खेपं अतिक्कमन्तियाति एकेन पादेन अतिक्कन्ते दुक्कटं, दुतियेन पाचित्तियं. उपचारेपि एसेव नयो’’ति वचनम्पि ‘‘उपचारं अतिक्कमन्तिया’’ति पाठोति दीपेतीति नो तक्कोति आचरियो.
एकादसमादिसिक्खापदवण्णना निट्ठिता.
छत्तुपाहनवग्गवण्णना निट्ठिता.
निगमनवण्णना
गिरग्गसमज्जादीनि ‘‘अचित्तकानि लोकवज्जानी’’ति वुत्तत्ता ‘‘नच्च’’न्ति वा ‘‘गन्धो’’ति वा अजानित्वापि दस्सनेन, विलिम्पनेन वा आपज्जनतो वत्थुअजाननचित्तेन अचित्तकानि. ‘‘नच्च’’न्ति वा ‘‘गन्धो’’ति वा जानित्वा पस्सन्तिया, विलिम्पन्तिया च अकुसलत्ता एव लोकवज्जानि. चोरिवुट्ठापनादीनि ‘‘चोरी’’तिआदिना वत्थुं जानित्वा करणे एव आपत्तिसब्भावतो सचित्तकानि. उपसम्पदादीनं एकन्तेन अकुसलचित्तेनेव अकत्तब्बत्ता पण्णत्तिवज्जानि. ‘‘इध सचित्तकाचित्तकता पण्णत्तिजाननाजाननताय अग्गहेत्वा वत्थुजाननाजाननताय गहेतब्बा’’ति लिखितं. अनुगण्ठिपदे पन ‘‘गिरग्गसमज्जादीनि ‘अचित्तकानि लोकवज्जानी’ति वुत्तत्ता ‘नच्च’न्ति वा ‘सङ्घाणी’ति वा ‘गन्धो’ति वा तस्स नामवसेन अजानित्वा मायाकारस्स मायानि सीसट्ठिआदीनि पटिसङ्खाय पस्सन्तिया, अक्खमालादिअत्थाय सङ्घाणिं कटिया बन्धन्तिया, ‘सेदगन्धं अपनेत्वा बुद्धपूजं करिस्सामी’ति उप्पन्नेन चित्तेन गन्धं विलिम्पेत्वा नहायन्तिया च आपत्तिसब्भावतो नामेन सद्धिं नामवसेन वा वत्थुस्स अजाननचित्तेन अचित्तकानि नाम. न अन्धकारे ‘कटिसुत्तमिद’न्ति सञ्ञाय सङ्घाणिं गहेत्वा कटियं धारणकाले, मत्तिकासञ्ञाय च गन्धं गहेत्वा विलिम्पनकाले आपत्तिसब्भावतो ‘अचित्तकानी’ति वत्तब्बानि. तस्मिं काले अनापत्ति, तेनेव सङ्घाणिया असङ्घाणिसञ्ञावारेपि ‘आपत्ति पाचित्तियस्सा’ति पाळि न वुत्ता. यथा ‘खेत्तआबाधपच्चया, कटिसुत्तकं धारेती’ति वचनतो विनापि अकुसलेन सङ्घाणिआदीनि सक्का धारेतुन्ति सिद्धं, एवं ¶ आबाधपच्चया विनापि अकुसलेन न सक्का सुरं ¶ पातुन्ति सिद्धं ‘अनापत्ति आबाधपच्चया मज्जं पिवती’ति पाळिया अभावतो. अकुसलेन विना मधुपुण्णमुट्ठियं पक्खित्तमज्जस्स अज्झोहरणकालादीसु सुरापानापत्तिं आपज्जतीति च सिद्धं ‘मज्जे अमज्जसञ्ञी पिवति, आपत्ति पाचित्तियस्सा’ति (पाचि. ३२८) वुत्तत्ता. किंबहुना, कामभोगसञ्ञाय सद्धिं ‘सङ्घाणी’ति च ‘गन्धो’ति च जानित्वा विना अनापत्तिकारणेन धारेन्तिया एकन्ताकुसलत्ता लोकवज्जानि नाम वुच्चन्ति. इमिना उपायेन सेसेसुपि नयो नेतब्बो. एत्थ सुरापानाधिकारे उपतिस्सत्थेरवादो’’ति वुत्तं. असंकच्चिकसिक्खापदे ‘‘अपरिक्खित्तस्स गामस्स उपचारं ओक्कमन्तियाति पाठो’’ति च ‘‘पणीतभोजनविञ्ञत्ति, अचेलकसिक्खापदं, निमन्तितस्स चारित्तापज्जनं, दुट्ठुल्लप्पटिच्छादनं, ऊनवीसतिवस्सुपसम्पदं, मातुगामेन सद्धिं संविधाय अद्धानगमनं, राजन्तेपुरप्पवेसनं, सन्तं भिक्खुं अनापुच्छा विकाले गामप्पवेसनं, निसीदनं, वस्सिकसाटिकन्ति पाठो’’ति च वुत्तं.
निगमनवण्णना निट्ठिता.
पाचित्तियकण्डवण्णना निट्ठिता.
उभतोविभङ्गट्ठकथावण्णना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
महावग्गवण्णना
१. महाखन्धकवण्णना
बोधिकथावण्णना
यं ¶ ¶ खन्धके लीनपदादिभेद-पकासनं दानि सुपत्तकालं;
तस्मा अपुब्बं विनयत्थमेव, वक्खामि सङ्खेपगहणत्थं.
तत्थ केनट्ठेनायं खन्धकोति? खन्धानं समूहत्ता विभङ्गो विय. ते पन कथन्ति? खन्धानं पकासनतो दीपनतो. खन्धाति चेत्थ पब्बज्जादिविनयकम्मसङ्खाता, चारित्तवारित्तसिक्खापदसङ्खाता च पञ्ञत्तियो अधिप्पेता. पब्बज्जादीनि हि भगवता पञ्ञत्तत्ता ‘‘पञ्ञत्तियो’’ति वुच्चन्ति. पञ्ञत्तियञ्च खन्ध-सद्दो दिस्सति ‘‘दारुक्खन्धो अग्गिक्खन्धो उदकक्खन्धो’’तिआदीसु विय. तेसं पञ्ञत्तिसङ्खातानं खन्धानं पकासनतो वण्णनतो पब्बज्जक्खन्धकादयो वीसति ‘‘खन्धका’’ति वुत्ता, अवसाने द्वे तंसदिसत्ता वेलाय सदिसत्ता सीलस्स वेलाति वचनं विय. अपिच भागरासत्थतापेत्थ युज्जते तेसं पञ्ञत्तीनं भागतो च रासितो च विभत्तत्ता. किं पनेतेसं खन्धकानं अनुपुब्बकारणन्ति? नायं पुच्छा सम्भवति, अञ्ञथा वुत्तेसुपि तप्पसङ्गानतिक्कमनतो. अथ वा पब्बज्जुपसम्पदापुब्बङ्गमत्ता सासनप्पवेसनस्स तदत्थसङ्गहको महाखन्धको पठमं वुत्तो. केनाति ¶ चे? धम्मसङ्गाहकत्थेरेहि. भगवता पन तत्थ तत्थ उप्पन्नवत्थुं पटिच्च तथा तथा वुत्तानि, न इमिना अनुक्कमेन. थेरा पन तं तं पयोजनं पटिच्च समानजातिके एकज्झं कत्वा अनुक्कमेन सज्झायिंसु. सेसानं पयोजनं तत्थ तत्थेव आवि भविस्सति.
खन्धकोविदाति पञ्ञत्तिभागरासट्ठेन नेसं खन्धत्थकोविदा, निरुत्तिपटिसम्भिदापारप्पत्ताति अत्थो. तेसं अनुत्तानत्थानं पदानं संवण्णना. कस्मा पनेवं विसेसितन्ति? ततो सेसभागा युत्ता. मातिकाट्ठुप्पत्तिग्गहणम्पेत्थ ¶ पदभाजनियग्गहणेनेव वेदितब्बं. येहि अत्था येसं पदविसेसानं अट्ठकथायं पकासिता, तेसं ते पदविसेसे पुन इध वदेय्याम, वण्णनाय परियोसानं कदा भवे ते ते अत्थेति वुत्तं, तं तस्स निद्देसेन युज्जति. उत्ताना चेव या पाळि, तस्सा संवण्णनाय किन्ति वत्तब्बं? न हि अत्था उत्तानाति सम्भवति. अधिप्पायानुसन्धीहीतिआदिवचनेहिपि तं वचनं सम्भवतीति चे? न, अत्थग्गहणेन चेत्थ पदविसेसानं गहितत्ता. ते हि अत्थतो अनपेतत्थेन, अभिधानत्थेन वा अत्थोपचारेन वा अत्थाति वेदितब्बा. संवण्णनानयोति संवण्णना नाम अवुत्तेसु उहापोहक्कमनिदस्सनतो ‘‘नयो’’ति वुत्तो.
१. उरुवेलाति यथावुत्तवालिकरासिवसेन लद्धनामको गामो, तस्मा समीपत्थे एतं भुम्मं. तथाभावदस्सनत्थं ‘‘नज्जा नेरञ्जराय तीरे’’तिआदि वुत्तं. अञ्ञथा तस्मिं वालिकरासिम्हि विहरतीति आपज्जति, ‘‘उरुवेलं पिण्डाय पाविसीति येन उरुवेलसेनानिगमो’’तिआदिवचनविरोधो च. अट्ठकथायं पन मूलकारणमेव दस्सितं. तत्थ तं सन्धाय वुत्तं…पे… दट्ठब्बोति निगमनवचनं. तं किमत्थन्ति चे? गामं सन्धाय यथावुत्तपदत्थसम्भवदस्सनत्थं. ‘‘सो पन गामो तदुपचारेन एवं नामं लभती’’ति वचनं पन अवुत्तसिद्धन्ति कत्वा न वुत्तन्ति वेदितब्बं, अथ वा यस्स ‘‘उरुवेला’’ति यथावुत्तवालिकरासिस्स, तस्स समीपगामस्सपि नामं. तत्थ आयस्मा उपालित्थेरो न इध गामं सन्धाय ‘‘उरुवेलायं विहरती’’ति आह गोचरगामपयोजनाभावतो. न हि भगवा तं गामं गोचरं कत्वा तदा तत्थ विहासि, तस्मा एत्थ वालिकरासिस्स समीपे बोधिरुक्खमूले विहारं सन्धाय सो एवमाहाति दस्सेतुकामो अट्ठकथाचरियो एवमाहाति वेदितब्बं, तस्मा भगवतो गामतो दूरतरे अरञ्ञे अभिसम्बोधिदीपनेन दुतियुप्पत्तिट्ठाननियमं तीहि पदेहि अकासि थेरोति वेदितब्बं, अञ्ञथा पदत्तयवचनपयोजनाभावतो. तत्थ नदन्ता गच्छतीति नदी. नेलञ्जलायाति वत्तब्बे ल-कारस्स र-कारं कत्वा ‘‘नेरञ्जराया’’ति वुत्तं, कद्दमसेवालविरहितत्ता निद्दोसजलायाति अत्थो, नीलजलायाति तस्सा नाममेव वा एतं.
बोधिरुक्खमूलेति ¶ ¶ एत्थ च बोधि वुच्चति अभिसम्बोधो. सो च अत्थतो भगवतो चतुत्थमग्गञाणं होति ‘‘विमोक्खन्तिकमेतं नाम’’न्ति (पटि. म. १.१६२) पटिसम्भिदावचनतो. किञ्चापि तं नामकरणभूतं चतुत्थफलञाणम्पि वत्तुं सम्भवति, कत्तब्बकिच्चानं पन करणतो तं चतुत्थमग्गञाणमेव एत्थ बोधीति वेदितब्बं. तेनेव पाळियं ‘‘ततियविज्जाय आसवानं खयञाणाया’’ति तदेव दस्सितं. अट्ठकथायं पन ‘‘बोज्झङ्गा’’ति, ‘‘बोधिपक्खिया धम्मा’’ति च. तत्थ यस्मा चतूसु मग्गेसु ञाणं ‘‘बोधी’’ति वुच्चति, तस्मा सामञ्ञतो वत्तुकामताधिप्पायवसेन ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) वुत्तं इधाधिप्पेतञाणस्सपि तदन्तोगधत्ता. अथ वा पाळियं भगवतो आदिमग्गत्तयवचनस्स वुत्तट्ठानाभावा चतुत्थमग्गञाणमेव भगवतो उप्पन्नं, न भगवा सोतापन्नादिभावं पत्वा बुद्धो जातोति समयन्तरप्पसङ्गनिवारणत्थं ‘‘चतूसू’’ति वुत्तं आदित्तयस्स चतुत्थउपनिस्सयसम्भवेन बोधिपरियायसिद्धितो. ‘‘पुग्गलोपि सेनासनम्पि उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.९ पच्चयनिद्देस) वचनतो फलहेतुको फलजनको रुक्खो फलरुक्खोति विय बोधिहेतुरुक्खो बोधिरुक्खोति वेदितब्बो. एत्थ ‘‘यस्मा केवलं बोधीति रुक्खस्सपि नामं, तस्मा बोधी’’ति परतो वुत्तं. निग्रोधादिरुक्खतो अस्स विसेसनवचनं पन तदञ्ञबोधिमूलप्पसङ्गनिवारणत्थं. मग्गञाणञ्हि कुसलमूलत्ता बोधि च तं मूलञ्चाति सङ्ख्यं लभेय्य. पठमाभिसम्बुद्धो निसीदतीति सम्बन्धो. तेन अभिसम्बुद्धदिवसेन सद्धिं अट्ठाहं एकपल्लङ्केन निसिन्नभावं दस्सेति. एत्थ एक-सद्दो तस्स निसज्जासङ्खातस्स पब्बज्जानुयोगानुरूपस्स पल्लङ्कस्स अञ्ञेन इरियापथेन अनन्तरियभावं अथस्स अकोपितभावं दस्सेति. विमुत्तिसुखन्ति एत्थ विमुत्तियं वा सुखन्ति न सम्भवति. पञ्चमज्झानिकत्ता भगवतो फलसमापत्तिसङ्खाता विमुत्ति एव अनुजङ्घनट्ठेन निब्बानसुखन्ति विमुत्तिसुखं, तं समापज्जनेन पटिसंवेदी अनुभवन्तो निसीदि. वेनेय्यकालानतिक्कमनतो तं अपेक्खमानो निसीदि, न विमुत्तिसुखसङ्गेन.
अथ खोति अधिकारन्तरारम्भे निपातद्वयं. तेन विमुत्तिसुखं पटिसंवेदयमानो न पटिच्चसमुप्पादं मनसाकासि, किन्तु ततो वुट्ठायाति दस्सेति ¶ . पटिवेधवसेनेव सुमनसिकतस्स पटिच्चसमुप्पादस्स पुनप्पुनं मनसिकरणं गम्भीरत्ता अस्सादजननतो, न अपुब्बनयदस्सनाधिप्पायतो. पच्चक्खभूतसब्बधम्मत्ता भगवतो असम्मोहतो, पटिविद्धस्स विसयतो वा मनसिकरणं पन विजितदेसपच्चवेक्खणं विय रञ्ञो अपुब्बं पीतिं जनेति. वुत्तञ्हि ‘‘अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति (ध. प. ३७३). रत्तिया पठमं यामन्ति अच्चन्तसंयोगवसेन उपयोगवचनं, तेन तस्स विकप्पनानत्ततं दस्सेति. किञ्चापि ¶ ‘‘अनुलोमपटिलोमं मनसाकासी’’ति एकतोव वुत्तं, तथापि इमिना अनुक्कमेनाति दस्सनत्थं ‘‘अविज्जापच्चया’’तिआदि. तत्थ च किञ्चापि पवत्तिमत्तपच्चवेक्खणा अधिप्पेता कथं पञ्ञायतीति? पठमभावाय, पटिलोममनसिकरणं पन अनुलोमे पच्चयानं, पच्चयुप्पन्नानञ्च तथाभावसाधनत्थं. यस्मा अविज्जाय एव निरोधा सङ्खारनिरोधो, न अञ्ञथा, तस्मा सङ्खारानं अविज्जा पच्चयो, तस्सा च सङ्खारा फलन्ति दीपनतो. तथा निब्बानपच्चवेक्खणाय अनुलोममनसिकरणं कारणनिरोधा फलनिरोधसाधनत्थं. एत्थ च अनुभावतो निब्बानं दस्सितं. न हि तं अविज्जादिनिरोधमत्तन्ति. तत्थ ‘‘यतो खयं पच्चयानं अवेदी’’ति वचनेन अनुलोमो नाधिप्पेतोति सिद्धं. मग्गपच्चवेक्खणाय वत्तब्बं नत्थि, उभयत्थपि किच्चतो, आरम्मणतो च तस्स मग्गस्स विसयतो च तत्थ मग्गो दस्सितो.
तत्थाह – ‘‘पटिच्चसमुप्पादं पटिलोमं मनसाकासी’’ति न युज्जति, न हि पटिलोमापदेसेन निद्दिट्ठं निब्बानं पटिच्चसमुप्पादो भवितुमरहतीति? वुच्चते – न, तदत्थजाननतो. अनुलोमपटिलोमन्ति हि भावनपुंसकं. अनुलोमतो, पटिलोमतो च तं पटिच्चसमुप्पादं मनसाकासीति हि तत्थ अत्थो. अञ्ञथा निरोधस्स पटिलोमप्पसङ्गापत्तियेवापज्जति. पटिलोमे च पनेतस्मिं अनुक्कमनियमो अनुलोमे अनुक्कमनियमतो सिद्धोति वेदितब्बं. एवं सति पटिच्चसमुप्पादस्स पटिलोमो नाम अपटिच्चसमुप्पादोति सिद्धं होति. तेन वुत्तं अट्ठकथायं ‘‘निरोधो होतीति अनुप्पादो होती’’तिआदि. एवं सन्ते पुब्बापरविरोधो होति. कथं? पटिच्चाति हि इमिना फलस्स पच्चयपरिग्गहेन, पच्चयानञ्च पच्चयायत्तुपगमनेन तस्स उप्पादाभिमुखभावदीपनतो ¶ असमुप्पादो न सम्भवति, तस्मा अपटिच्चसमुप्पादोति एवं उभयपटिक्खेपेन पनस्स पटिलोमता वेदितब्बाति एके. तं अयुत्तं तस्स अनुलोमभावनियमनतो, अत्थातिसयाभावतो, तस्मा अप्पटिच्चसमुप्पादो तस्स पटिलोमोति वेदितब्बं. तेनेव भगवता पाळियं पच्चयपच्चयुप्पन्ननिरोधो वुत्तो. तत्थ हि ‘‘अविज्जाय त्वेव असेसविरागनिरोधा’’ति एवं पच्चयस्स समुच्छिन्नपच्चयभाववसेन पच्चयनिरोधं, फलस्स पच्चयपटिग्गहाभाववसेन पच्चयुप्पन्ननिरोधञ्च दीपेति. दुविधो पाळियं निरोधो अत्थतो अनुप्पादो नाम होतीति कत्वा अट्ठकथायं ‘‘निरोधो होतीति अनुप्पादो होती’’ति वुत्तं. एवं सन्ते निब्बानं पच्चयपच्चयुप्पन्नानं निरोधमत्तन्ति आपज्जतीति चे? न, तस्सानुभावदीपनाधिप्पायतो. विदितवेलायन्ति मनसिकतवेलायन्ति अत्थो, अञ्ञथा ततो पुब्बे अविदितप्पसङ्गतो.
झायतोति ¶ एत्थ कामं लक्खणूपनिज्झानेन झायतो बोधिपक्खियधम्मा पातुभवन्ति, चतुअरियसच्चधम्मा वा पकासन्ति, तथापि पुब्बभागे समथादियानिकविभागदस्सनत्थं आरम्मणूपनिज्झानग्गहणं. चतुसच्चधम्मग्गहणं कामं अनुलोमपटिच्चसमुप्पाददस्सनाधिकारेन विरुज्झति, तथापि ‘‘यो दुक्खं परिजानाति, सो समुदयं पजहती’’ति लद्धिवसेन कतन्ति वेदितब्बं.
२. ‘‘पच्चयक्खयस्सा’’ति किच्चपरियायवसेन वुत्तं. तेन पच्चयनिब्बानं, तदुपनिस्सयनिब्बानञ्चाति दुविधं निब्बानं दस्सितं होतीति. कामञ्च तं न केवलं पच्चयक्खयमत्तं करोति, अथ खो पच्चयुप्पन्नक्खयम्पि करोति. यतो उभिन्नम्पि निरोधो दस्सितो, तथापि हेतुनिरोधा फलनिरोधोति कत्वा ‘‘पच्चयक्खयस्सा’’ति वुत्तं. वुत्तप्पकारा धम्माति एत्थ चतुसच्चग्गहणं पठमगाथायं वुत्तनयविपल्लासेन कतन्ति वेदितब्बं.
३. समुदयनिरोधसङ्खातो अत्थोति एत्थ समुदयो किच्चवसेन, निरोधो आरम्मणकिरियाय. एतेन द्विप्पकारा निरोधा दस्सिता होन्ति तस्स अनुभावस्स वसेनाति अत्थो. यस्मा पल्लङ्काभुजितट्ठानञ्च ‘‘पल्लङ्को’’ति वुच्चति, तस्मा फलाधिगमट्ठानं ‘‘पल्लङ्क’’न्ति वुत्तं.
अजपालकथावण्णना
४. सम्मोदीति ¶ हितकामताय भगवा तेन ब्राह्मणेन सद्धिं सम्मोदि. वेदेहि अन्तन्ति एत्थ निब्बानं अन्तो नाम. वेदानं वा अन्तं गतत्ताति एत्थ अरहत्तं. तत्थ पठमेन वेदन्तगू यस्मा, तस्मा एव वुसितब्रह्मचरियो. दुतियेन वेदन्तगू यस्मा, तस्मा वुसितब्रह्मचरियोति एवं योजना कातब्बा. किञ्चापि ब्राह्मणस्स चतुसच्चयुत्तं अत्थतो वुत्तं, उदानगाथायं वुत्तपटिवेधाभावं सन्धाय ‘‘धम्मचक्कप्पवत्तन’’न्ति वुच्चतीति परिहारो.
अजपालकथावण्णना निट्ठिता.
मुचलिन्दकथावण्णना
५. मुचलिन्दवत्थुम्हि एतमत्थन्ति इदानि वत्तब्बमत्थं सन्धाय वुत्तं. तं विवेकन्ति उपधिविवेकं ¶ . ‘‘अब्यापज्जं सुखं लोके’’ति इमिना पठममग्गं दस्सेति तेन सत्तेसु मारणवसेन उप्पज्जनकब्यापादप्पहानसिद्धितो. ‘‘पाणभूतेसु संयमो’’ति इमिना दुतियमग्गं दस्सेति. मग्गी हि पुग्गलो अवसिट्ठब्यापादतनुत्तवसेन पाणभूतेसु संयतो होति विहिंसाधिप्पायाभावतो. एवं चत्तारो हि मग्गा अनुक्कमेनापि गहिता होन्ति.
मुचलिन्दकथावण्णना निट्ठिता.
राजायतनकथावण्णना
६. राजायतनं पातलि. ‘‘चतुद्दिसा आगन्त्वा’’ति पाठसेसो. मुखवट्टियं किरस्स दिन्नानं चतुन्नम्पि लेखापरिच्छेदो अत्थि, ते वाणिजा देवताय गारवदस्सनेन भगवतो रूपकायदस्सनेन पसन्नत्ता सरणं अग्गहेसुं. देवताय ‘‘भगवा राजायतनमूले पठमाभिसम्बुद्धो’’ति वचनं सुत्वा सावकसङ्घाभावं, अभिसम्बुद्धधम्मसब्भावञ्च जानिंसूति वेदितब्बं. जानन्तीति बुद्धाति सम्बन्धो.
राजायतनकथावण्णना निट्ठिता.
ब्रह्मयाचनकथावण्णना
७. अधिगतो ¶ खो म्यायन्तिआदिम्हि धम्मोति चतुसच्चधम्मो, गम्भीरत्ता दुद्दसो. दुद्दसत्ता दुरनुबोधो. सन्तोति निब्बुतो. पणीतोति अतप्पको. इदं द्वयं लोकुत्तरमेव सन्धाय वुत्तं. अतक्कावचरोति तक्केन आकारपरिवितक्केन ओगाहितब्बो न होति, ञाणेनेव अवचरितब्बोति अत्थो. पण्डितवेदनीयोति सम्मापटिपदं पटिपन्नेहि पण्डितेहि वेदनीयो. सब्बसङ्खारसमथोतिआदि सब्बं निब्बानमेव. तञ्हि फलूपचारेन एकम्पि समानं तथा तथा वुच्चति. रामाति पजा. अनु अनु अच्छरिया अनच्छरिया. तेसं भगवतो पुब्बभागपटिपदं सुतपुब्बानं, धम्मस्स वा गम्भीरभावं अधिगतपुब्बानं. किञ्चापि भगवतो चत्तारोपि मग्गा सुखप्पटिपदा, तथापि बोधिसत्तपटिपदं सन्धाय ‘‘किच्छेन मे’’ति वुत्तं. ‘‘पकासितं पकासितु’’न्ति उभयथापि पाठो. परेतेहि युत्तेहि. रागरत्ताति कामरागदिट्ठिरागेहि रत्ता. अत्तनिच्चादिगाहका न दक्खन्ति न पस्सिस्सन्ति.
८. सहंपति ¶ किर ‘‘नस्सति वत भो लोको’’ति इमं सद्दं तथा निच्छारेति, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सन्निपतिंसु. पञ्ञामये अक्खिम्हि सन्तानानुसयितवसेन अप्पं परित्तं रागादिरजं एतेसं, एवंसभावाति अप्परजक्खजातिका. अस्सवनताति अस्सवनताय.
समलेहि सत्थारेहि. अपापुरेतन्ति विवर एतं. अमतस्स द्वारन्ति अरियमग्गं, चतुसच्चधम्मं वा. विज्जत्तयचतुमग्गञाणेहि पुनप्पुनं बुद्धं पटिविद्धं. सेलेति सिलामये. विगतरजत्ता सुखदस्सनयोग्गे इतो च एत्तो च आगन्त्वा यथा ठितो चक्खुमा पुरिसो समन्ततो जनतं पस्सेय्य. त्वम्पि सुमेध सुन्दरपञ्ञ सब्बञ्ञुतञ्ञाणाधिगमाय समन्तचक्खु. सब्बकिलेससङ्गामानं विजितत्ता विजितसङ्गाम. जातिकन्तारादिनित्थरणत्थं वेनेय्यजनसत्थवाहनसमत्थताय सत्थवाह. कामच्छन्दइणस्स अभावतो अणण.
९. बुद्धचक्खुना इन्द्रियपरोपरियत्तञाणेन च आसयानुसयञाणेन च. इमेसञ्हि द्विन्नं ञाणानं ‘‘बुद्धचक्खू’’ति नामं. उप्पलिनियन्ति उप्पलवने. एवं सेसेसुपि ¶ . अन्तो निमुग्गपोसीनीति यानि अन्तो निमुग्गानेव पोसियन्ति, तत्थ यानि उदकं अच्चुग्गम्म ठितानि, तानि सूरियरंसिसम्फस्सं आगमयमानानि ठितानि अज्ज पुप्फनकानि. यानि समोदकं ठितानि, तानि स्वे पुप्फनकानि. यानि उदकानुग्गतानि, तानि ततियदिवसे पुप्फनकानि. उदका पन अनुग्गतानि अञ्ञानिपि सरोगउप्पलादीनि नाम होन्ति. यानि नेव पुप्फिस्सन्ति मच्छकच्छपभक्खानेव भविस्सन्ति, तानि पाळिनारुळ्हानि, आहरित्वा पन दीपेतब्बानि. एतेहि उग्घटितञ्ञू विपञ्चितञ्ञू नेय्यो पदपरमोति चत्तारो पुग्गला योजेतब्बा. पच्चभासीति पति अभासि.
अपारुताति विवटा. पच्छिमस्स पदद्वयस्स अयमत्थो. अहञ्हि अत्तनो पगुणं सुप्पवत्तम्पि इमं पणीतं उत्तमं धम्मं कायवाचाकिलमथसञ्ञी हुत्वा नाभासि.
ब्रह्मयाचनकथावण्णना निट्ठिता.
पञ्चवग्गियकथावण्णना
१०. इदानि पन सब्बो जनो सद्धाभाजनं उपनेतु, पूरेस्सामि नेसं सङ्कप्पन्ति. अप्परजक्खजातिकोति ¶ समापत्तिया विक्खम्भितकिलेसत्ता निक्किलेसजातिको. आजानिस्सतीति चे न निट्ठानमकंसु धम्मसङ्गाहका ते विनयक्कमञ्ञा, अहं देसेय्यं पटिविज्झिस्सतीति अधिप्पायो, ‘‘मुद्धापि तस्स विपतेय्या’’ति (अ. नि. ८.११; पारा. २) एत्थ विय अभूतपरिकप्पो किरेसो. लोके तस्स अधिमुत्तभावदीपनत्थञ्हि इदं वचनं अत्तनो तदुपदेसेन अविदितभावदीपनत्थं. तस्स अनन्तेवासिकभावदीपनत्थन्ति एवमादीनि पनेत्थ पयोजनानि. भगवतोपि खो ञाणन्ति सब्बञ्ञुतञ्ञाणं तस्स मरणारम्मणं उप्पज्जि. तेन ततो पुब्बे तस्स सति धम्मदेसनाय खिप्पं जाननभावारम्मणन्ति दीपेति. परोपदेसतो अजानित्वा पच्चक्खतो मरणसच्छिकिरियम्पि दस्सेति. बुद्धानम्पि अनेकञाणसमोधानाभावतो सुवुत्तमेतं. चित्तपुब्बिका हि चित्तप्पवत्ति, अञ्ञथा नवसत्तपातुभावप्पसङ्गो. सब्बधम्मानं एकतो गहणे विरुद्धकालानं एकतो ¶ जाननप्पसङ्गो. ततो एकञाणस्स वितथभावप्पत्तिदोसो, तस्मा सब्बस्स विनानेकञाणसमोधानं आपज्जितधम्मेसु अप्पटिहतञाणवन्तत्ता पन सब्बञ्ञू एव भगवाति वेदितब्बं, न सब्बकालं एकतो. आळारादीनं मरणाजाननतोति चे? न, तस्स जाननेन पुथुज्जनस्सापि सब्बञ्ञुतापत्तिप्पसङ्गतो. यदाभावेन यदाभावो तब्भावेन तस्साभावप्पसङ्गो लोके सिद्धोति. ‘‘भगवतोपि खो ञाणं उदपादी’’ति वचनतो तस्स मरणजाननं सिद्धन्ति कत्वा भवं मतेनेव भगवा सब्बञ्ञूति सिद्धं न देवतारोचनतो पुब्बे अजाननतोति चे? न, विसेसं परिग्गहेत्वा अन्तरा पजाननतो, देवताय सब्बञ्ञुभावप्पत्तिदोसतो च. न हि सो कस्सचि वचनेन अञ्ञासीति.
अपिच किमिदं तत्थ जाननं नाम तदारम्मणञाणुप्पत्तीति चे? न, लोके सब्बञ्ञुनो अच्चन्ताभावप्पसङ्गतो. साधिका हि मया एकञाणक्खणे सब्बं ञाणं, तदञ्ञेसञ्च तदञ्ञाणानुप्पत्ति. अपिच सब्बञ्ञुनो सब्बधम्मविसये ञाणपच्चुपट्ठानसिद्धि तस्स ञाणस्स अत्तनाव अत्तनो अविसयोति चे? न, हेतुनिदस्सनानुप्पत्तितो. अपिच ‘‘भगवतोपि खो ञाणं उदपादी’’ति एत्थ विसेसवचनं अत्थि. येन देवतारोचनुत्तरकालमेव भगवतो ञाणं उदपादीति पञ्ञायति. न हि वचनपुब्बापरियभावमत्तेन तदत्थपुब्बापरियता होति, तस्मा अयुत्तमेतं. अभिदोसकालंकतोति पठमयामे कालंकतो. ‘‘मज्झिमयामे’’तिपि वदन्ति. उभयत्थपि महाजानियो. सत्तदिवसब्भन्तरे, एकदिवसब्भन्तरे च पत्तब्बमग्गफलतो परिहीनत्ता महती जानि अस्साति महाजानि. तेसु हि द्वीसु आळारो आकिञ्चञ्ञायतनभवे निब्बत्तो, उदको भवग्गे, तस्मा नेसं धम्मदेसनाय अक्खणे निब्बत्तभावं सन्धाय भगवा एवं चिन्तेसि, न इतो मनुस्सलोकतो चुतिभावं सन्धायाति वेदितब्बं. अबुद्धवेनेय्यतञ्च सन्धायाति नो तक्को, अञ्ञथा अनिट्ठप्पसङ्गोति आचरियो.
बोधिसत्तस्स ¶ जातकाले सुपिनपटिग्गाहका चेव लक्खणपरिग्गाहका च अट्ठ ब्राह्मणा. तेसु तयो द्विधा ब्याकरिंसु ‘‘इमेहि लक्खणेहि समन्नागतो अगारं अज्झावसन्तो राजा होति चक्कवत्ति, पब्बजन्तो बुद्धो’’ति. पञ्च ब्राह्मणा ‘‘अगारे न तिट्ठति, बुद्धोव होती’’ति एकंसब्याकरणाव अहेसुं. तेसु पुरिमा तयो यथामन्तपारं ¶ गता. इमे पन मन्तपारं अतिक्कमन्ता अत्तना लद्धं पुञ्ञमहत्तं विस्सज्जेत्वा बोधिसत्तं उद्दिस्स पुरेतरमेव पब्बजिंसु. इमे सन्धाय वुत्तं ‘‘पञ्चवग्गिया’’ति. ‘‘तेसं पुत्ता’’तिपि वदन्ति, तं अट्ठकथायं पटिक्खित्तं. कस्मा पनेत्थ भगवा ‘‘बहूपकारा खो मे’’ति चिन्तेसि. किं उपकारकानं एव एस धम्मं देसेति, इतरेसं न देसेतीति? नो न देसेति. उपकारानुस्सरणमत्तकेनेव वुत्तन्ति अट्ठकथानयो. अत्तनो कतञ्ञुकतवेदिभावप्पकासनत्थं, कतञ्ञुतादिपसंसनत्थं, परेसञ्च कतञ्ञुभावादिनियोजनत्थं, खिप्पजाननप्पसङ्गनिवारणत्थं.
११. अन्तरा च गयं अन्तरा च बोधिन्ति गयाय च बोधिया च मज्झे तिगावुतन्तरे ठाने. बोधिमण्डतो हि गया तीणि गावुतानि. बाराणसिनगरं अट्ठारस योजनानि. उपको पन बोधिमण्डस्स च गयाय च अन्तरे भगवन्तं अद्दस. अन्तरा-सद्देन पन युत्तत्ता उपयोगवचनं कतं. ईदिसेसु च ठानेसु अक्खरचिन्तका एकमेव अन्तरासद्दं पयुज्जन्ति, सो दुतियपदेपि योजेतब्बो. अयोजियमाने पन उपयोगवचनं न पापुणाति. इध पन योजेत्वाव वुत्तोति.
सब्बाभिभूति सब्बं तेभूमकधम्मं अभिभवित्वा ठितो. तण्हक्खयेति निब्बाने. विमुत्तोति आरम्मणतो विमुत्तो. नत्थि मे पटिपुग्गलोति मय्हं पटिपुग्गलो नाम नत्थि, असदिसोति अत्थो, मम सब्बञ्ञुभावे दोसं दस्सेत्वा लोके ठातुं असमत्थताय मम पच्चत्थिकपुग्गलो वा नत्थीति अत्थो. आहञ्छं अमतदुन्दुभिन्ति धम्मचक्खुपटिलाभाय अमतभेरिं पहरिस्सामीति गच्छामि.
अरहसि अनन्तजिनो भवितुं युत्तो त्वन्ति अत्थो. इदम्पि अत्तनो सत्थुनामं. हुपेय्यासीति आवुसो एवम्पि नाम भवेय्य. पक्कामीति वङ्कहारजनपदं नाम अगमासि. भगवापि ‘‘तत्थ तस्स मिगलुद्दकस्स धीतुया चापाय उक्कण्ठित्वा पुन आगन्त्वा अनागामी अयं भविस्सती’’ति उपनिस्सयसम्पत्तिं दिस्वा तेन सद्धिं आलपि. सो च तथेवागन्त्वा पब्बजित्वा अनागामी हुत्वा अनुक्कमेन कालं कत्वा अविहेसु उप्पज्जित्वा अरहत्तं पापुणि.
१२. सण्ठपेसुन्ति ¶ ¶ कतिकं अकंसु. पधानविब्भन्तोति पधानतो भट्ठो परिहीनो. ‘‘अभिजानाथ नु भासितमेत’’न्ति, ‘‘वाचं भासितमेव’’न्ति च एवरूपं कञ्चि वचनभेदं अकासीति अधिप्पायो. भगवन्तं सुस्सूसिंसूति भगवतो वचनं सोतुकामा अहेसुं. अञ्ञाति अञ्ञाय, जानितुन्ति अत्थो.
१३. अथ किमत्थं आमन्तेसीति? ततोपि सुट्ठुतरं पटिजाननत्थं, धम्मस्स अभिभारियदुल्लभभावदीपनत्थं, अक्खरविक्खेपनिवारणत्थञ्च. तत्थ द्वेमेति अन्तद्वयवचनं अञ्ञेसम्पि तदन्तोगधभावतो. अपिच योजनावसेन. तण्हाअविज्जाति हि संसारप्पवत्तिया सीसभूता द्वे किलेसा. ते च समथविपस्सनानं पटिपक्खभूतत्ता अन्ता नाम. तेसु तण्हावसेन कामसुखल्लिकानुयोगं भजन्तो समथं परिहापेति बालो, तथा अविज्जावसेन अत्तकिलमथानुयोगं भजन्तो गच्छन्तो विपस्सनन्ति न सक्का उभो द्वे अन्ते अप्पहाय अमतं अधिगन्तुन्ति एवं वुत्ता. अपिच लीनुद्धच्चपहानदस्सनमेतं. लीनो हि निक्खित्तवीरियारम्भो कामसुखञ्च भजति, इतरो अच्चारद्धवीरियो अत्तकिलमथं. उभोपि ते वीरियसमताय पटिपक्खत्ता अन्ता नाम. अपिच तिस्सो सासने पटिपदा वुत्ता आगाळ्हा, निज्झामा, मज्झिमा च. तत्थ आगाळ्हा ‘‘पाणातिपाती होति, नत्थि कामेसु दोसो’’ति एवमादिका. निज्झामा ‘‘अचेलको होति, मुत्ताचारो’’ति एवमादिका, मज्झिमा ‘‘अयमेव अरियो अट्ठङ्गिको मग्गो’’ति एवमादिका. तत्थ कामसुखल्लिकानुयोगो आगाळ्हा नाम पटिपदा होति सब्बाकुसलमूलत्ता. अत्तकिलमथानुयोगो निज्झामा नाम अत्तज्झापनतो. उभोपेते मज्झिमाय पटिपदाय पटिपक्खभूतत्ता अन्ता नाम, तस्मा इमेव सन्धाय द्वेमेति. किमत्थं भगवा ‘‘पब्बजितेन न सेवितब्बा’’ति पब्बजिते एव अधिकरोति, न गहट्ठेति? पब्बजितानं तदधिमुत्तत्ता, सुखपरिवज्जनसमत्थताय, तदधिकतत्ता च पब्बजिता एत्थ अधिकता, न गहट्ठा. यदि एवं किमत्थं कामसुखल्लिकानुयोगमाह, ननु ते पकतियापि कामपरिच्चागं कत्वा तं निस्सरणत्थं पब्बजिताति? न, तेसं अन्तद्वयनिस्सितत्ता. ते हि इध लोके कामेन विसुद्धिमिच्छन्ति अत्तकिलमथानुयोगमनुयुत्ता तस्सेव तपस्स फलेन पेच्च दिब्बे कामे आसीसमाना दळ्हतरं कामसुखल्लिकानुयोगमनुयुत्ताति वेदितब्बा ¶ . अन्तत्थो पन इध कुच्छितट्ठेन वेदितब्बो ‘‘अन्तमिदं, भिक्खवे, जीविकानं, यदिदं पिण्डोल्य’’न्तिआदीसु (इतिवु. ९१; सं. नि. ३.८०) विय.
यो चायं कामेसु कामसुखल्लिकानुयोगोति एत्थ कामेसूति वत्थुकामो अधिप्पेतो, दुतियो किलेसकामो ¶ . तंसम्पयुत्तसुखमेत्थ कामसुखं नाम. तेन विपाकसुखस्स निरवज्जभावं दीपेतीति. अल्लीयनं नाम तदभिनन्दना. अनुयोगो नाम भवन्तरे तदनुयोगपत्थना. हानभागियकरत्ता कुसलपक्खस्स, हीनपुग्गलभावितत्ता, हीनधातुपभवत्ता च लामकट्ठेन हीनो. गामनिवासिसत्तधम्मत्ता गम्मो. पुथुज्जनसाधारणत्ता पोथुज्जनिको. अनरियोति अरियानं अनधिप्पेतत्ता, अरियधम्मपटिपक्खत्ता, अनरियकरत्ता, अनरियधम्मत्ता, अनरियाचिण्णत्ता च वेदितब्बो. अनत्थसङ्खातसंसारभयावहत्ता, अनत्थफलनिब्बत्तकत्ता च अनत्थसंहितो. अत्तनो केवलं खेदूपगमो अत्तकिलमथो नाम. सो दिट्ठिगतपुब्बकत्ततपानुक्कमकिरियाविसेसं निस्साय पवत्तति, तस्स दिट्ठिवसेन अनुयोगो अत्तकिलमथानुयोगो नाम. अत्तवियोगवित्तापरिस्समत्ता, अनुपायपवत्तत्ता सम्पज्जमानो मिगयोनिगोयोनिकुक्कुरयोनिसूकरयोनीसु पातायति. विपच्चमानो नरकं नेतीति अनत्थसंहितो. एते त्वाति एते तु. तथागतेनाति अत्तानं अवितथागमनं आवि करोति, तेनेतं दस्सेति ‘‘न मया परिवितक्कितमत्तेन वितक्किता, किन्तु मया तथागतेनेव सता अभिसम्बोधिञाणेन अभिसम्बुद्धो’’ति. चक्खुकरणीतिआदीहि पन तमेव पटिपदं थोमेति. भेसज्जं आतुरस्स विय ‘‘चक्खुकरणी’’ति इमिना ञाणचक्खुविसोधनं वुत्तं. ञाणकरणीति इमिना अन्धकारविधमनं वुत्तं. उपसमायाति किलेसपरिळाहपटिप्पस्सद्धि वुत्ता. अभिञ्ञायाति सच्चपटिवेधनं वुत्तं. सम्बोधायाति सच्चपटिविज्झनं वुत्तं. निब्बानायाति सोपादिसेसनिब्बानधातुया अनुपादिसेसनिब्बानधातुयाति एवं यथासम्भवं योजेत्वा कथेतब्बं.
१४. कस्मा पनेत्थ भगवा अञ्ञत्थ विय अनुपुब्बिं कथं अकथेत्वा पठममेव असेवितब्बमन्तद्वयं वत्वा मज्झिमपटिपदं देसेसीति? अत्तादिमिच्छाभिमाननिवारणत्थं, कुम्मग्गपटिपत्तिनिवारणत्थञ्च अन्तद्वयवज्जनं वत्वा अत्तनो ¶ विसेसाधिगमदीपननयेन अबाहुल्लिकादिभावदस्सनत्थं, तेसञ्च मज्झिमपटिपदादीपनेन तत्थ अनुयोजनत्थं पच्छा सम्मापटिपदं देसेसि, ततो तस्स मज्झिमपटिपदासङ्खातस्स अरियमग्गस्स विसयदस्सनत्थं चतुसच्चधम्मं सङ्खेपवित्थारवसेन देसेतुकामो ‘‘इदं खो पन, भिक्खवे, दुक्ख’’न्तिआदिमाह, अयमेत्थ अनुसन्धि. ‘‘इदं दुक्खं अरियसच्चन्ति मे, भिक्खवे’’तिआदि सुत्तानुसन्धिपकआसनत्थं अयमनुक्कमो वेदितब्बो. यथावुत्तं पटिपदं सुत्वा किर कोण्डञ्ञो आह ‘‘कथं भगवता वुत्तपटिपदाय उप्पत्ति सिया. अयञ्हि पटिपदा किलेसानं अनुप्पत्तिया सति सम्भवति, न अञ्ञथा. किलेसानञ्च यदि लोभतो उप्पत्ति खुप्पिपासानं विय, तदासेवनाय अनुप्पत्ति सिया, तदवत्थुस्स वा तेसं उप्पत्ति. तदवत्थुविपरीतकायकिलमथासेवनाय अनुप्पत्ति सिया. उभोपेता भगवता ‘अन्ता’ति वुत्ता, तस्मा कथं पनेतिस्साय ¶ सम्मापटिपदाय उप्पत्ति सम्भवेय्या’’ति. भगवा आह अनुपायासेवनतो. कथन्ति चे? –
‘‘संसारमूलतो ञाणं, तञ्च ञाणा पहिय्यति;
जीविते सति तं होति, तञ्च जीवितसाधने.
‘‘तस्मा ञाणाय मेधावी, रक्खे जीवितमत्तनो;
ञाणसाधनभूतञ्च, सीलञ्च परिपालये.
‘‘जीवितञ्च यथा लोके, भिन्ने काये न विज्जति;
तथेव भिन्नसीलस्स, नत्थि ञाणस्स सम्भवो.
‘‘तस्मा आयुञ्च सीलञ्च, ञाणत्थं रक्खता सता;
सेवितब्बा न कामापि, नापि कायविनासना.
‘‘कामेसु गेधमुपगम्म हिनो गम्मञ्च,
अच्चुद्धनो किलमथं गमुपेति मूळ्हो;
यो मज्झिमं पटिपदं परमं उपेति,
सो खिप्पमेव लभते परमं विमोक्ख’’न्ति.
सुत्वा ¶ तदेतं सुगतस्स वाक्यं,
पञ्ञं मुनी सो सुतजं लभित्वा;
चिन्तामयं ञाण पवेसमानो,
उच्छिन्दयं पञ्हमिमं अपुच्छि.
‘‘निब्बेधपदट्ठानं पहाय घोरं,
तपं कथमिवाति सो त्वं;
ब्रूहि तदेव होति भिक्खु चर,
विरागमुपयाति च दुक्खसच्चस्स;
दस्सनेनेव ¶ दुक्खानुभवना,
तम्हि दोसस्स पच्चयो’’ति.
सुत्वाव कोण्डञ्ञो मुनिवचनं,
वुट्ठाय हट्ठो सहसा अवोच;
‘‘उदाहर त्वं भगवा ममेतं,
भिक्खु यथा पस्सति दुक्खसच्च’’न्ति.
चिन्तामयिस्स पञ्ञापरिपुण्णा भावनामयिपञ्ञासम्पत्ति जानितब्बा इमेहि इति भगवा सुत्तमिदमाहाति किर. कस्मा भगवा कोण्डञ्ञस्स पुरिममेव सच्चदेसनं अवड्ढेत्वा अत्तनो अधिगतक्कममाहाति? नाहं कस्सचि आगमं देसेमि, अपिच खो सयमेव एवमधिगतोम्हीति दस्सनत्थं. तत्थ ‘‘पुब्बे अननुस्सुतेसु धम्मेसू’’ति इमिना इदं अत्थद्वयं दस्सेति, न मया आळारतो, उदकतो वा अयं धम्मो सुतो, किन्तु पुब्बे अननुस्सुतेस्वेव ञाणं मे उदपादीति मज्झिमाय पटिपदाय आनुभावं पकासेति. अपिच यस्मा एवं पटिपन्नो विनापि परोपदेसेन अरियसच्चानि पस्सति, तस्मा कथं तुम्हेव ममापदेसेन न पस्सथाति.
१५. चक्खुन्तिआदीनि पञ्च पदानि ञाणवेवचनानेव. ञाणञ्हि सच्चानं आलोचनतो चक्खुभूतत्थजाननतो ञाणं. पकारेहि जाननतो पञ्ञा. किलेसविदारणतो, विज्जनतो च विज्जा. सच्चच्छादकतमविनासनतो, तेसं गतिकोटिपकासनतो आलोकोति वेदितब्बं. तत्थ पठमेन परिवट्टेन सच्चानं अञ्ञमञ्ञं असङ्करतो ठपनपञ्ञं ¶ दस्सेति, दुतियेन तेसं कत्तब्बाकारपरिच्छिन्दनपञ्ञं, ततियेन सच्चेसु ञाणकिच्चसन्निट्ठानं दस्सेति.
१६. यावकीवञ्चाति द्वीहि पदेहि यावइच्चेव वुत्तं होति ‘‘इति चित्तमनो’’तिआदि विय. रागादीहि अकुप्पताय अकुप्पा विमुत्ति. वेय्याकरणन्ति धम्मदेसना. सा हि धम्मानं ब्याकरणतो पकासनतो ‘‘वेय्याकरण’’न्ति वुच्चति. विरजं वीतमलन्ति एत्थ विरजं विसमहेतुवादविगमतो. वीतमलं अहेतुकवादविगमतो. विरजं सस्सतदिट्ठिप्पहानतो. वीतमलं उच्छेददिट्ठिप्पहानतो. विरजं परियुट्ठानप्पहानतो. वीतमलं अनुसयप्पहानतो. धम्मचक्खुन्ति धम्ममत्तदस्सनं, न तत्थ सत्तो वा जीवो वा कारको वा वेदको वाति, तेनेवाह ‘‘यं किञ्चि समुदयधम्मं, सब्बन्तं निरोधधम्म’’न्ति. इदञ्हि तस्स धम्मचक्खुस्स उप्पत्तिआकारदस्सनत्थं ¶ वुत्तं. तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एव सङ्खतं पटिविज्झन्तं उप्पज्जति.
१७. धम्मचक्कन्ति एत्थ देसनाञाणं अधिप्पेतं, पटिवेधञाणञ्च लब्भतेव. एत्थ किमत्थं देवा सद्दमनुस्सावेसुन्ति? नानादिट्ठिगतन्धकारविधमनतो लद्धालोकत्ता, अपायभयसमतिक्कमनतो अस्सासं पत्तत्ता, देवकायविमानदस्सनतो पीतिपामोज्जचलितत्ता चाति एवमादीनेत्थ कारणानि वदन्ति. पथविकम्पनमहासद्दपातुभावो च धम्मतावसेनेव होतीति एके. देवतानं कीळितुकामताय पथविकम्पो. बहुनो देवसङ्घस्स सन्निपाततो, भगवतो सरीरप्पभाजालविसज्जनतो चाति एकच्चे.
१८. पब्बज्जुपसम्पदाविसेसन्ति अत्थो. तत्थ इति-सद्दो तस्स एहिभिक्खूपसम्पदापटिलाभनिमित्तवचनपरियोसानदस्सनो. तदवसानो हि तस्स भिक्खुभावो. स्वाक्खातोतिआदि ‘‘एही’’ति आमन्तनाय पयोजनदस्सनवचनं. ‘‘एहिभिक्खू’’ति भगवा अवोच ‘‘स्वाक्खातो धम्मो चर…पे… किरियाया’’ति च अवोचाति पदसम्बन्धो. तत्थ चर ब्रह्मचरियन्ति अवसिट्ठं मग्गत्तयब्रह्मचरियं समधिगच्छ. किमत्थं? सम्मादुक्खस्सन्तकिरियायाति अत्थो. ‘‘एहिभिक्खू’’ति इमिना भगवतो वचनेन निप्फन्नत्ता कारणूपचारेन ‘‘एहिभिक्खूपसम्पदा’’ति वुत्ता. साव तस्सायस्मतो यावजीवं उपसम्पदा अहोसीति अत्थो. तेन तस्सा उपसम्पदाय ¶ सिक्खापच्चक्खातादिना विच्छेदा वा तदञ्ञाय उपसम्पदाय किच्चं वा नत्थीति इदमत्थद्वयं अट्ठकथायं दस्सेति. अट्ठन्नम्पि उपसम्पदानं एहिभिक्खुओवादपटिग्गहणपञ्हब्याकरणगरुधम्मपटिग्गहणूपसम्पदानं चतुन्नं अञ्ञतराय उपसम्पन्नस्स अन्तरा विच्छेदो वा तदञ्ञूपसम्पदाय किच्चं वा नत्थि, इतरस्सत्थीति. निकायन्तरिका पनाहु ‘‘बुद्धपच्चेकबुद्धानं नियामोक्कन्तिसङ्खाताय उपसम्पदाय ञत्तिचतुत्थकम्मुपसम्पदञ्च दसवग्गपञ्चवग्गकरणीयवसेन द्विधा भिन्दित्वा दसविधोपसम्पदा’’ति. का पनेत्थ अत्थतो उपसम्पदा नामाति? तदधिगतकिरियावसेन निब्बत्तिया असेक्खा तदधिवासनचेतनाय परिभावितपञ्चक्खन्धिका अज्झत्तसन्तति. का पनेत्थ परिभावना नाम? तब्बिपक्खधम्मज्झाचारविरुद्धभावो, तस्स पत्तिया ताय परिभावनाय वसेन कत्थचि ‘‘समन्नागतो’’ति वुच्चति. यथाह ‘‘लोभेन समन्नागतो, भिक्खवे, अभब्बो चत्तारि सतिपट्ठानानि भावेतु’’न्तिआदि. एत्थाहु निकायन्तरिका ‘‘यथावुत्ताय उपसम्पदाय पत्तिसङ्खातो चित्तविप्पयुत्तो सङ्खारक्खन्धपरियापन्नो धम्मो अत्थि, तस्स सन्ततिवसेन पुब्बापरियं उप्पज्जमानस्स याव अविच्छेदो, ताव उपसम्पन्नोति, अञ्ञथा ततो धम्मन्तरुप्पत्तिक्खणे ¶ तस्स उपसम्पन्नस्स अनुपसम्पन्नभावप्पसङ्गो आपज्जती’’ति. ते वत्तब्बा ‘‘सुत्तं आहरथा’’ति. ते चे वदेय्युं ‘‘यो तेसं दसन्नं असेक्खानं धम्मानं उपादाय पटिलाभसमन्नागमो अरियो होति विप्पहीनोति एवमादीनि नो सुत्तानी’’ति. एवं सति असन्तधम्मेहि, परसत्तेहि च समन्नागमदोसप्पसङ्गो नेसं पापुणाति. किंकारणं? सुत्तसम्भवतो. यथाह – ‘‘राजा, भिक्खवे, चक्कवत्ती सत्तहि रतनेहि समन्नागतो होती’’ति (दी. नि. ३.१९९-२०० अत्थतो समानं) वित्थारो. वसिभावो तत्थ समन्नागतसद्देन वुत्तो. तस्सहितेसु रतनेसु वसिभावो कामचारो अत्थीति चे? एत्थ वसिभावो समन्नागमसद्देन वुत्तो, अञ्ञत्थ पत्तिसङ्खातो, तं धम्मन्तरन्ति. किमेत्थ विसेसकारणं? नत्थि च, तस्मा यथावुत्तलक्खणाव उपसम्पदा. अयमेव नयो पब्बज्जादीसुपि नेतब्बो.
१९. किञ्चापि वप्पत्थेरस्स पाटिपददिवसे…पे… अस्सजित्थेरस्स चतुत्थियन्ति एवं नानादिवसेसु पाटेक्कं धम्मचक्खुं उदपादि, तथापि ओवादसामञ्ञेन ¶ वप्पभद्दियानं, महानामअस्सजीनञ्चेत्थ एकतो वुत्तन्ति वेदितब्बं.
२०. ‘‘रूपं, भिक्खवे, अनत्ता’’ति किमत्थं आदितोव अनत्तलक्खणं दीपेतीति? तेसं पुथुज्जनकालेपि इतरलक्खणद्वयस्स पाकटत्ता. ते हि मनापानं कामानं अनिच्चतादस्सनेन संविग्गा पब्बजिंसूति अनिच्चलक्खणं ताव नेसं एकदेसेन पाकटं, पब्बजितानञ्च अत्तकिलमथानुयोगतो कायिकदुक्खं, तञ्च मानसस्स पच्चयोति मानसिकदुक्खञ्च पाकटं, तस्मा तदुभयं वज्जित्वा अनत्तलक्खणमेव दीपेतुं आरभि. तञ्च दीपेन्तो दुक्खलक्खणेनेव दीपेतुं ‘‘रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्सा’’तिआदिमाह. किमत्थन्ति? अनिच्चलक्खणतोपि तेसं दुक्खलक्खणस्स सुट्ठुतरं पाकटत्ता. तेसञ्हि अत्तकिलमथानुयोगमनुयुत्तत्ता, तप्परायणभावतो च दुक्खलक्खणं सुट्ठु पाकटं, तस्मा तेन ताव सुट्ठु पाकटेन अनत्तलक्खणं दीपेत्वा पुन तदेव तदुभयेनापि दीपेतुं ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति वक्खति. कल्लं नूति युत्तं नु. एतं ममाति तण्हाग्गाहो. एसोहमस्मीति मानग्गाहो. एसो मे अत्ताति दिट्ठिग्गाहो. तण्हाग्गाहो चेत्थ अट्ठसततण्हाविचरितवसेन, मानग्गाहो नवविधमानवसेन, दिट्ठिग्गाहो द्वासट्ठिदिट्ठिवसेन वेदितब्बो.
पञ्चवग्गियकथावण्णना निट्ठिता.
पब्बज्जाकथावण्णना
२५. येन ¶ समयेन भगवा पञ्चवग्गिये पञ्चमियं अरहत्ते पतिट्ठापेत्वा सत्तमियं नाळकत्थेरस्स नाळकपटिपदं आचिक्खित्वा भद्दपदपुण्णमायं यसस्स इन्द्रियानं परिपक्कभावं ञत्वा तं उदिक्खन्तो बाराणसियं विहासि, तेन समयेन यसो नामाति सम्बन्धो. तस्स किर उप्पत्तितो पट्ठाय तस्स कुलस्स कित्तिसद्दसङ्खातो, परिजनसङ्खातो वा यसो विसेसतो पवड्ढति. तेन तस्स मातापितरो एवं नाममकंसु. ‘‘सुखुमालो’’तिआदि किमत्थं आयस्मता उपालित्थेरेन वुत्तन्ति? पच्छिमजनस्स नेक्खम्मे समुस्साहनजननत्थं. एवं उत्तमभोगसमप्पितानम्पि उत्तमेसु भोगेसु अप्पमत्तकेनापि ¶ असुभनिमित्तेन वितज्जेत्वा कालाकालं अगणेत्वा विवेकाभिरतिया महन्तं भोगक्खन्धं तिणं विय पहाय गेहतो निक्खमना अहोसि, कस्स पनञ्ञस्स न सियाति अधिप्पायो. समङ्गीभूतस्साति तेहि एकत्तं उपगतस्स, अविवित्तस्साति अत्थो. निद्दा ओक्कमीति मनापेसुपि विसयेसु पवत्तिं निवारेत्वा तस्स चित्तं अतिक्कमित्वा अभिभवित्वा अत्तनो वसं उपनेसीति अत्थो. सब्बरत्तियो चाति तयोपि यामे. तेन परिजनस्स विकारदस्सने कारणं दस्सेति. रत्ति-सद्दो पनेत्थ काले सूरियाभावे, यामे च पवत्ततीति विञ्ञेय्यो. यामेविध विञ्ञेय्यो तिचीवरविप्पवासे च. कच्छेति कच्छपस्से. कण्ठेति कण्ठस्स हेट्ठा. मुदिङ्गस्स हि उपरि कण्ठं ठपेत्वा सयन्तिया कण्ठे मुदिङ्गं अद्दसाति अत्थो. आळम्बरन्ति पणवं. उभतोमुखस्स तनुका दीघा. वित्थिन्नसमतलस्स वादितस्स एतं अधिवचनं. विप्पलपन्तियोति सुपिनदस्सनादिवसेन असम्बन्धपलापं विप्पलपन्तियो. सुसानं मञ्ञेति सुसानं विय अद्दस सकं परिजनन्ति सम्बन्धो. आदीनवोति असुभभावो. निब्बिदाय चित्तं सण्ठातीति विमुच्चितुकामतासङ्खाताय उक्कण्ठाय चित्तं नमीति अत्थो. उदानं उदानेसीति ‘‘इतो पट्ठाय इमाहि इत्थीहि सह नाहं भविस्सामी’’ति अत्तमनवाचं निच्छारेसि. द्वे किर आकारा तस्स पमादसुत्तपरिजनदस्सने पाकटा जाता किलेसानं बलवभावो, असुभाकारस्स अतिओळारिकभावो च. एवं सति ओळारिकतरे च असुभाकारे किलेसवसेनायं सब्बोपि लोको एत्थ पीळितो मुच्छितो. अहो किलेसा बलवतराति हि पस्सतो पस्सतो तस्स द्वेपि ते आकारा पाकटा जाता, येनेवमवोचाति.
‘‘सुवण्णपादुकायो आरोहित्वा’’ति एतेनस्स निस्सङ्गताय विस्सट्ठगमनं दीपेति. सो हि बलवसंवेगाभितुन्नहदयत्ता परिजनस्स पबोधे सतिपि अत्तनो गमननिवारणसमत्थभावं असहमानो अत्तानं तक्केन्तो विस्सट्ठो अगमासि. अमनुस्साति देवता. ता हि मनुस्सेहि सुगतिपटिवेधञाणसण्ठानादिगुणसामञ्ञेन ¶ ‘‘अमनुस्सा’’ति वुच्चन्ति. न हि असमानजातिका तिरच्छानादयो ‘‘अब्राह्मणा’’ति वा ‘‘अवसला’’ति वा वुच्चन्ति, किन्तु जातिसभागताय एव वसलादयो ‘‘अब्राह्मणा’’ति वुच्चन्ति, एवं मनुस्सेहि केनचि आकारेन सभागताय ¶ देवता ‘‘अमनुस्सा’’ति वुत्ता. अञ्ञथा मनुस्सा न होन्तीति तिरच्छानगतापि ‘‘अमनुस्सा’’ति वत्तब्बा भवेय्युं.
२६. वनगहनं दिस्वा ‘‘सुमुत्तोहं नगरतो’’ति पमुदितत्ता भगवतो अविदूरे उदानेसि. इदं खो यसाति भगवा निब्बानं सन्धायाह. तञ्हि तण्हादिकिलेसेहि अनुपद्दुतं, अनुपसट्ठतञ्च दस्सनमत्तेनापि अस्सादजननतो. धम्मं देसेस्सामीति येन तं निब्बानं इध निसिन्नमत्तोव त्वं अधिगमिस्ससीति अधिप्पायो. किराति अस्सद्धेय्यअब्यत्तिपरिहासेसु निपातो, इध अब्यत्तियं. सुवण्णपादुकायो ओरोहित्वाति च सुवण्णपादुकाहि ओतरित्वा. निस्सक्कत्थे हि इदं पच्चत्तवचनं. तस्स निसिन्नमत्तस्सेव अञ्ञं सम्मोदनीयं कथं अकत्वा अनामन्तेत्वा अनुपुब्बिं कथं कथेसि. सुपरिपक्किन्द्रियत्ता, पटिवेधक्खणानतिक्कमनत्थं अनुपद्दुतानुपसट्ठतानं पापकधम्मदेसनाभिमुखचित्तत्ता, सेट्ठिस्स गहपतिनो अचिरागमनदस्सनतो च. किमत्थं भगवा तस्स सुट्ठुतरं संविग्गहदयस्स भवतो मुच्चितुकामस्स भवाभवूपायानिसंसकथं पठममेव कथेसीति? सब्बभवादीनवदस्सनत्थं. सो हि मनुस्सलोकस्सेव उपद्दुतउपसट्ठभावं अद्दस, न सग्गानन्ति कदाचि सग्गलोकं सुखतो मञ्ञेय्य. तत्थ सुखसञ्ञेन निब्बानाभिमुखं चित्तं पेसेय्याति सग्गानम्पि आदीनवं दस्सेतुकामताय अनुपुब्बिं कथं आरभि. एत्थ दानं, दानानिसंसं, सीलानिसंसञ्च कथेन्तो दानसीलकथं कथेति नाम. सग्गवण्णं कथेन्तो सग्गकथं कथेति नाम. तत्थ वत्थुकामकिलेसकामानं अनिच्चतं, अपसादतं, महादीनवतञ्च कथेन्तो कामानं आदीनवं, ओकारं, संकिलेसञ्च पकासेति. नेक्खम्मे तदभावतो च तंनिस्सरणतो च तब्बिपरीतं आनिसंसं कथेन्तो नेक्खम्मे आनिसंसं पकासेति नाम. तत्थ ओकारन्ति अवकारं लामकभावं. संकिलेसन्ति संकिलिस्सनं बाधनं उपतापनं वाति अत्थो. कल्लचित्तं पञ्ञिन्द्रियस्स आनुभावेन, दिट्ठियोगविचिकिच्छायोगानं पञ्ञिन्द्रियेन विहतत्ता. मुदुचित्तं सतिन्द्रियसमायोगेन, विहिंसासारम्भादिकिलेसपवेसं निवारेत्वा चित्तमुदुतादिकुसलधम्मप्पवेसनं करोन्तं सहजातं चित्तं मुदुं करोति. समाधिन्द्रियस्स आनुभावेन विनीवरणचित्तं. तञ्हि विसेसतो नीवरणविपक्खभूतन्ति. वीरियिन्द्रियवसेन उदग्गचित्तं. तञ्हि थिनमिद्धसङ्खातलीनभावविपक्खन्ति. सद्धिन्द्रियस्स आनुभावेन ¶ पसन्नचित्तं तस्स पसादलक्खणत्ता. सामुक्कंसिकाति एतं विसयवसेन देसनं उपालित्थेरो पकासेति. सच्चानि हि सामुक्कंसिकदेसनाय ¶ विसयानि. अञ्ञथा दुक्खादीनि सामुक्कंसिका धम्मदेसनाति आपज्जति तस्स विभावने सच्चानं निद्दिट्ठत्ता.
२७. चतुद्दिसाति चतूसु दिसासु. अभिसङ्खरेसीति अभिसङ्खरि. किमत्थन्ति चे? उभिन्नं पटिलभितब्बविसेसन्तरायनिसेधनत्थं. यदि सो पुत्तं पस्सेय्य, पुत्तस्सपि धम्मचक्खुपटिलाभो अरहत्तुप्पत्ति, सेट्ठिस्सपि धम्मचक्खुपटिलाभो न सिया. दिट्ठसच्चोपि ‘‘देहि ते मातुया जीवित’’न्ति वदन्तो किमञ्ञं न करेय्य. यसोपि तं वचनं सुत्वा अरहापि समानो सयं अप्पटिक्खिपित्वा भगवन्तं उल्लोकेन्तो किमञ्ञाय सण्ठहेय्य.
२८. उभोहिपि पत्तब्बविसेसकोटिया पत्तत्ता भगवा पुन तं पटिप्पस्सम्भेसि. पुब्बे अगारिकभूतोति तस्स सोतापन्नकालं सन्धायाह. सोतापन्नो हि अगारमज्झे वसनारहत्ता अगारियभूतो नाम होति अपब्बजितो. सम्पति पब्बजितो समानो अगारमज्झवसनस्स अभब्बत्ता ‘‘अगारिको’’ति न वुच्चति, तस्मा एवमाह. यस्स दिट्ठोति सम्बन्धो, येन दिट्ठोति वुत्तं होति. ‘‘सेय्यथापि पुब्बे अगारिकभूतो’’ति वचनेन लद्धनयत्ता पच्छा गहपति गिहिवेसधारिमेव यसं सन्धायाह ‘‘यसेन कुलपुत्तेन पच्छासमणेना’’ति. तत्थ चर ब्रह्मचरियन्ति आभिसमाचारिकसीलं ब्रह्मचरियं चर परिपूरेहि ताव, याव सम्मादुक्खस्सन्तकिरिया, याव चुतिचित्ताति अधिप्पायो. लिङ्गब्रह्मचरियं सन्धायाति पोराणा, तञ्च युत्तं. लिङ्गमत्तञ्हि सन्धाय सो आयस्मा ‘‘लभेय्याहं, भन्ते, पब्बज्जं उपसम्पद’’न्ति आह.
किमत्थं भगवा यसस्स मातु, पजापतिया च भत्तकिच्चं अकत्वाव धम्मं देसेसीति? यसस्स पब्बज्जाय सोकसल्लसमप्पितत्ता दानञ्च सोमनस्सिकचित्तेन न ददेय्युं, सत्थरि च दोमनस्सप्पत्ता हुत्वा मग्गपटिवेधम्पि न लभेय्युन्ति भगवा पठमं ताव ता विगतसोकसल्लहदयायो कत्वा पुन भत्तकिच्चं अकासि.
३०. सेट्ठानुसेट्ठीनन्ति अनुक्कमसेट्ठीनन्ति पोराणा. ‘‘सेट्ठिनो चानुसेट्ठिनो च यानि कुलानि, तानि सेट्ठानुसेट्ठानि कुलानि, तेसं ¶ सेट्ठानुसेट्ठीनं कुलान’’न्ति लिखितं. धम्मविनयोति सासनब्रह्मचरियं पावचनन्ति इध अत्थतो एकं. अथ वा धम्मेन विनयो, न दण्डसत्थेहीति धम्मविनयो, धम्माय विनयो, न हिंसत्थन्ति वा धम्मतो विनयो, नाधम्मतोति वा धम्मो विनयो, नाधम्मोति वा धम्मानं विनयो, न अञ्ञेसन्ति वा धम्मकायत्ता, धम्मसामित्ता ¶ वा धम्मो भगवा, तस्स धम्मस्स विनयो, न तक्किकानन्ति वा धम्मविनयो. समानाधिकरणवसेन वा धम्मविनयो नीलुप्पलं विय, धम्मो च विनयो चाति धम्मविनयो फलाफलं विय नपुंसकमिति पुल्लिङ्गापदेसतो अस्स लिङ्गभावो सिद्धो, यस्स वा धम्मो विनयो, सो धम्मविनयो सेतपटो पुरिसो विय, धम्मेन युत्तो वा विनयो धम्मविनयो अस्सरथो वियाति एवमादिना नयेन योजना वेदितब्बा.
३४. ‘‘खण्डसीमं नेत्वा’’ति भण्डुकम्मारोचनपटिहरणत्थं वुत्तं. तेन ‘‘सभिक्खुके विहारे अञ्ञम्पि एतस्स केसे छिन्दा’’ति वत्तुं न वट्टतीति. पब्बाजेत्वाति इमस्स अधिप्पायपकासनत्थं ‘‘कासायानि अच्छादेत्वा एही’’ति वुत्तं. उपज्झायो चे केसमस्सुओरोपनादीनि अकत्वा पब्बजत्थं सरणानि देति, न रुहति पब्बज्जा. कम्मवाचं सावेत्वा उपसम्पादेति, रुहति उपसम्पदा. अप्पत्तचीवरानं उपसम्पदासिद्धिदस्सनतो, कम्मविपत्तिया अभावतो चेतं युज्जतेवाति एके. होति चेत्थ –
‘‘सलिङ्गस्सेव पब्बज्जा, विलिङ्गस्सापि चेतरा;
अपेतपुब्बवेसस्स, तं द्वयं इति चापरे’’ति.
भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासावं वट्टति, अदिन्नं न वट्टतीति पन सन्तेस्वेव कासावेसु, नासन्तेसु असम्भवतोति तेसं अधिप्पायो. एवञ्च पन, भिक्खवे, पब्बाजेतब्बो उपसम्पादेतब्बो. पठमं…पे…अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पदन्ति एत्थ इमिना अनुक्कमेन दिन्नेहि तीहि सरणगमनेहि पब्बज्जं उपसम्पदं अनुजानामि केवलेहीति अधिप्पायदस्सनतो –
आदिन्नपुब्बलिङ्गस्स, नग्गस्सापि द्वयं भवे;
नेतरस्साति नो खन्ति, सब्बपाठानुलोमतोति. –
आचरियो ¶ . आचरियेन अदिन्नं न वट्टतीति एत्थ ‘‘पब्बज्जा न रुहतीति वदन्ती’’ति लिखितं. पोराणगण्ठिपदेपि तथेव लिखितं. उरादीनि ठानानि नाम. संवुतादीनि करणानि नाम. ‘‘अनुनासिकन्तं कत्वा एकसम्बन्धं कत्वा दानकाले अन्तरा अट्ठत्वा वत्तब्बं. विच्छिन्दित्वा दानेपि यथावुत्तट्ठाने एव विच्छेदो, अञ्ञत्र न वट्टती’’ति लिखितं. अनुनासिकन्ते दिय्यमाने खलित्वा ‘‘बुद्धं सरणं गच्छामी’’ति मकारेन मिस्सीभूते खेत्ते ओतिण्णत्ता ¶ वट्टतीति उपतिस्सत्थेरो. मिस्सं कत्वा वत्तुं वट्टति, वचनकाले पन अनुनासिकट्ठाने विच्छेदं अकत्वा वत्तब्बन्ति धम्मसिरित्थेरो. ‘‘एवं कम्मवाचायम्पी’’ति वुत्तं. उभतोसुद्धियाव वट्टतीति एत्थ महाथेरो पतितदन्तादिकारणताय अचतुरस्सं कत्वा वदति, ब्यत्तसामणेरो समीपे ठितो पब्बज्जापेक्खं ब्यत्तं वदापेति. महाथेरेन अवुत्तं वदापेतीति न वट्टति. कम्मवाचाय इतरो भिक्खु चे वदति, वट्टतीति. सङ्घो हि कम्मं करोति, न पुग्गलोति. न नानासीमपवत्तकम्मवाचासामञ्ञनयेन पटिक्खिपितब्बत्ता. अथ थेरेन चतुरस्सं वुत्तं पब्बज्जापेक्खं वत्तुं असक्कोन्तं सामणेरो सयं वत्वा वदापेति, उभतोसुद्धि एव होति थेरेन वुत्तस्सेव वुत्तत्ता. बुद्धं सरणं गच्छन्तो असाधारणे बुद्धगुणे, धम्मं सरणं गच्छन्तो निब्बानं, सङ्घं सरणं गच्छन्तो सेक्खधम्मं, असेक्खधम्मञ्च सरणं गच्छतीति अग्गहितग्गहणवसेन योजना कातब्बा. अञ्ञथा सरणत्तयसङ्करदोसो. सब्बमस्स कप्पियाकप्पियन्ति दससिक्खापदविनिमुत्तं परामासापरामासादि. ‘‘आभिसमाचारिकेसु विनेतब्बो’’ति वचनतो सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं. तत्थ चारित्तस्स अकरणे वारित्तस्स करणे दण्डकम्मारहो होतीति दीपेति.
पब्बज्जाकथावण्णना निट्ठिता.
दुतियमारकथावण्णना
३५. ‘‘तेन हेतुना’’ति वचनतो पाळियं ‘‘योनिसोमनसिकारासम्मप्पधाना’’ति हेत्वत्थे निस्सक्कवचनन्ति वेदितब्बं.
दुतियमारकथावण्णना निट्ठिता.
उरुवेलपाटिहारियकथावण्णना
३७-८. वसेय्यामाति ¶ ‘‘त्वञ्च अहञ्च वसेय्यामा’’ति पियवचनेन तस्स सङ्गण्हनत्थं वुत्तं किर. तेजसा तेजन्ति आनुभावेन आनुभावं. तेजोधातुया वा तेजोधातुं. उभिन्नं सजोतिभूतानन्ति अनादरत्थे सामिवचनं, भावसत्तमीअत्थे वा. अग्यागारमेव आदित्तं, न तत्थ वसनको सत्तजातिको. अचिन्तेय्यो हि इद्धिविसयो. कस्मा पन भगवा अग्यागारम्पि अनादित्तं नाधिट्ठासीति? अत्तनो दुक्खुप्पादाभावस्स अनतिविम्हादिभावप्पसङ्गतो. किमत्थं परसन्तकं ¶ महासम्भारपवत्तं तं विनासेतीति? पुन यथापोराणं इद्धानुभावेन कत्तुकामताधिप्पायतो. परियादिन्नोति खयं नीतो. तेजसा तेजन्ति आनुभावेन आनुभावं. अग्यागारस्स परित्तत्ता इतरो अत्थो न सम्भवति. अयमत्थो ‘‘मक्खं असहमानो’’ति इमिना अतिविय समेति. इद्धानुभावमक्खनञ्हि तत्थ मक्खो नाम. पत्तेनाति पदुमपत्तेनातिपि पोराणा. पदुमिनिसण्डे ठितो हि भगवा तत्थ अहोसीति तेसं मति.
३९. दिन्नन्ति अनुमतिन्ति अत्थो. अभीतो निब्भयो. कस्मा? यतो सो मग्गेन भयमतीतो. ‘‘सुमनमनसोति सुन्दरचित्तसङ्खातमनो. सुमनो एव वा’’ति लिखितं. तेजोवाति अग्गि विय. धातुकुसलोति तेजोधातुम्हि कुसलो. ‘‘ब्यवहिता चे’’ति सद्दलक्खणत्ता च उपसग्गो. तेजोधातुसमापत्तीसु कुसलो इच्चेवत्थो. उदिच्छरेति उल्लोकेसुं. ‘‘संपरिवारेसु’’न्ति च लिखितं. इति एवं भणन्तीति अत्थो. हताति समाति अत्थो, काळकाव होन्तीति किरेत्थ अधिप्पायो. ईसकम्पि ब्यापारं अकत्वा उपसमानुरूपं तिट्ठन्ति. ये च अनेकवण्णा अच्चियो होन्तीति तं दस्सेतुं ‘‘नीला अथ लोहितिका’’तिआदिमाह.
४४. पंसुकूलं उप्पन्नन्ति परियेसमानस्स पटिलाभवसेन उप्पन्नं होति. चित्तविचित्तपाटिहीरदस्सनत्थाय च सा परियेसना. सा अयं सायं ¶ . ता इमा तयिमा. द्वे एकतो गहेत्वा वदति. आयामि अहं आयमहं. एतन्ति एतस्स. यथा मयन्ति यस्मा मयं.
५०-५१. उदकवाहकोति उदकोघो. उदकसोतोति पोराणा. ‘‘याय त्व’’न्ति पुब्बभागविपस्सनापटिपदं सन्धाय वुत्तं. चिरपटिकाति चिरपभुति, नागदमनतो पट्ठाय चिरपटिका. ‘‘चिरपटिसङ्खा’’तिपि वदन्ति. केसमिस्सन्तिआदिम्हि अब्बोकिण्णं विसुं विसुं बन्धित्वा पक्खित्तत्ता केसादयोव केसमिस्साति पोराणा. खारिकाजमिस्सन्ति एत्थ खारी वुच्चति तापसपरिक्खारो. जटिले पाहेसीति द्वे तयो तापसे पाहेसि. ‘‘सोळसातिरेकअड्ढउड्ढानि पाटिहारियसहस्सानी’’ति वुत्तं.
५४. अग्गिहुत्ते कतपरिचयत्ता भगवा तेसं आदित्तपरियाय-मभासि (सं. नि. ४.२८). तत्थ एकच्चं आरम्मणवसेन आदित्तं चक्खादि रागग्गिना, एकच्चं सम्पयोगवसेन चक्खुसम्फस्सपच्चया वेदयितादिकेनेव, एकच्चं अभिभूतत्थेन चक्खादि एव जातिआदिना ¶ , एकच्चं पच्चयत्थेन, तदेव सोकादिनाति यथासम्भवमेत्थ आदित्तता वेदितब्बा. एत्थ किञ्चापि दुक्खलक्खणमेवेकं पाकटं, तदनुसारेन पन इतरं लक्खणद्वयम्पि तेहि दिट्ठन्ति वेदितब्बं दुक्खाकारस्स इतराकारदीपनतो. सन्तसुखतण्हाभिनिविट्ठत्ता पनेसं दुक्खलक्खणपुब्बङ्गमा देसना कताति वेदितब्बा.
उरुवेलपाटिहारियकथावण्णना निट्ठिता.
बिम्बिसारसमागमकथावण्णना
५५-७. वत्थुकामभूता इत्थियो कामित्थियो. दुतियादयो अस्सासका. यस्मा अनुप्पन्ने एव भगवति बुद्धकोलाहलं लोके पठममेव वस्ससहस्सं उप्पज्जति. ब्रह्मानो च ब्राह्मणवण्णं अभिनिम्मिनित्वा वेदेसु सहस्सत्तयमत्तं बुद्धपटिसंयुत्तं परियत्तिं पक्खिपित्वा वाचेन्ति, भगवतो जातितो पट्ठाय च बुद्धकथा लक्खणञ्ञूहि ब्राह्मणेहि उप्पादिता, पत्थटा लोके, तस्मा युज्जन्ति, न अञ्ञथा. ‘‘तमद्दस ¶ बिम्बिसारो, पासादस्मिं पतिट्ठितो’’तिआदिगाथाहि बोधिसत्तकाले एव अभिसित्तता बिम्बिसारस्स सिद्धा.
५८. इधावुसो खीणासवो भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पणुन्नपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञोति (दी. नि. ३.३४८, ३६०; अ. नि. १०.१९) दस अरियवासा नाम. रूपारूपसमापत्तियो अट्ठ निरोधसमापत्ति महाकरुणासमापत्तीतिपि पोराणा. तत्थ नीवरणा पञ्चङ्गा च. छळङ्गुपेक्खा छळङ्गा. सतारक्खेन एकारक्खा. सङ्खाय एकं पटिसेवति, अधिवासेति, परिवज्जेति, सङ्खाय एकं विनोदेतीति अयं चतुरापस्सेनो. पुथुसमणब्राह्मणानं पुथुपच्चेकसच्चानि चत्तारि पहीनानि, एवं पणुन्नपच्चेकसच्चो. कामेसना भवेसना पहीना होति, ब्रह्मचरियेसना पटिप्पस्सद्धा, एवं समवयसट्ठेसनो. कामब्यापादविहिंसासङ्कप्पो पहीनो होति, एवं अनाविलसङ्कप्पो, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति एवं सुविमुत्तचित्तो होति. रागो पहीनो उच्छिन्नमूलो…पे… अनुप्पादधम्मोति पजानाति, दोसो, मोहो अनुप्पादधम्मोति पजानाति, एवं सुविमुत्तपञ्ञोति.
‘‘ठानाठानं ¶ विपाकञ्च, ञाणं सब्बत्थगामिनिं;
अनेकधातुयो लोकं, अधिमुत्तिञ्च पाणिनं.
‘‘जानाति इन्द्रियानञ्च, परोपरियतं मुनि;
झानादिसंकिलेसादि-ञाणं विज्जत्तयं तथा’’ति. –
इमानि दस बलानि. असेक्खङ्गानि नाम असेक्खा सम्मादिट्ठि…पे… असेक्खविमुत्ति असेक्खविमुत्तिञाणदस्सनन्ति. तत्थ दसमं असेक्खं. एतेहि दसहि चुपेतो पारमीहीति पोराणा.
बिम्बिसारसमागमकथावण्णना निट्ठिता.
सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना
६०. किं काहसीति किं काहति. ‘‘किं करोति, किं करोसी’’ति वा ब्यञ्जनं बहुं वत्वाति अत्थो. पटिपादेन्तोति निगमेन्तो. ‘‘पच्चब्यथा ¶ , पच्चब्यथ’’न्तिपि पठन्ति. कप्पनहुतेहीति एत्थ दसकानं सतं सहस्सं, सहस्सानं सतं सतसहस्सं, सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानं सतं कोटिपकोटि, कोटिपकोटिसतसहस्सानं सतं नहुतन्ति वेदितब्बं. कप्पनहुतेहीति एवमनुसारतो अब्भतीतं नामाति खन्धकभाणकानं पाठोति.
६३. ‘‘कुलच्छेदाया’’ति पाठो, कुलुपच्छेदायाति अत्थो. मनुस्सा ‘‘धम्मेन किर समणा सक्यपुत्तिया नयन्ति, नाधम्मेना’’ति न पुन चोदेसुन्ति एवं पाठसेसेन सम्बन्धो कातब्बो.
एत्तावता थेरो निदानं निट्ठपेसीति वेदितब्बं. होन्ति चेत्थ –
‘‘यं धम्मसेनापति एत्थ मूल-
गन्थस्स सिद्धिक्कमदस्सनेन;
निदाननिट्ठानमकंसु ¶ धम्म-
सङ्गाहका ते विनयक्कमञ्ञू.
‘‘निदानलीनत्थपदानमेव,
निदानिट्ठानमिदं विदित्वा;
इतो परं चे विनयत्थयुत्त-
पदानि वीमंसनमेव ञेय्य’’न्ति.
सारिपुत्तमोग्गल्लानपब्बज्जाकथावण्णना निट्ठिता.
उपज्झायवत्तकथावण्णना
६४. बुद्धुपज्झायकानं इतरेसं एहिभिक्खूनं निवासनपारुपनकप्पतो नेसं विसुं विसुं सदिसत्ता ‘‘दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना’’ति वुत्ता. न केवलञ्च इत्थम्भूता पिण्डाय चरन्ति, अपिच मनुस्सानं भुञ्जमानानं उपरीतिआदि. मनुस्सा उज्झायन्ति पिपासासहनतो, इतरेसं आकप्पसम्पत्तिया पसन्नत्ता च.
६५. केन को उपज्झायो गहेतब्बोति? ‘‘तदा सो यस्स सन्तिके पब्बाजितो, एतरहि यस्स सन्तिके उपसम्पदापेक्खो होति. उपज्झायेन ¶ च साधूति सम्पटिच्छनं सन्धाया’’ति केहिचि लिखितं. तं ते एवं जानन्ति ‘‘उपज्झायेन ‘साहू’तिआदिना सम्पटिच्छिते सद्धिविहारिकस्स ‘साधु सुट्ठु सम्पटिच्छामी’ति वचनं केवलं भिक्खूहि आचिण्णमेव, न कत्थचि दिस्सति, तस्मा विनापि तेन उपज्झायो गहितोव होती’’ति. तत्थ साहूति साधूति वुत्तं होति. लहूति लहु, त्वं मम न भारियोसीति वुत्तं होति. ओपायिकन्ति उपायपटिसंयुत्तं, इमिना उपायेन त्वं मे इतो पट्ठाय भारो जातोसीति अत्थो. पतिरूपन्ति अनुरूपं ते उपज्झायग्गहणन्ति अत्थो.
६६. तादिसमेव मुखधोवनोदकं उतुम्हि एकसभागेति. इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ वुत्तन-कारतो पट्ठाय. तेन ‘‘नातिदूरे गन्तब्बं, नाच्चासन्ने गन्तब्ब’’न्ति एत्थ वुत्तन-कारेन अनापत्तीति दीपेतीति एके. सचित्तका अयं आपत्ति, उदाहु अचित्तकाति? अनादरियपच्चयत्ता सचित्तका. अनादरियपच्चयता कथं पञ्ञायतीति ¶ चे? अनादरियपच्चयेहि सङ्गहितन्ति. पातिमोक्खुद्देसे सेखियानं गणपरिच्छेदाकरणञ्हि खन्धकपरियापन्नापत्तिया सङ्गण्हनत्थं. इदं पन लक्खणं चारित्तेयेव वेदितब्बं, न वारित्ते अकप्पियमंसखादनादिआपत्तीनं अचित्तकत्ता. खन्धकवारित्तानं तेहि सङ्गहो, सेखियवारित्तेयेव अचित्तकेहि सूपोदनविञ्ञत्तिपच्चयादीहीति आचरियो. यत्थ यत्थ न-कारेन पटिसेधो करीयति, किं सब्बत्थ दुक्कटापत्तीति? आम. यत्थ अट्ठकथाय नयो न दस्सितो, तत्थ सब्बत्थ. परतो हि अट्ठकथायं ‘‘सचे पन काळवण्णकता वा सुधाबद्धा वा होति निरजमत्तिका, तथारूपाय भूमिया ठपेतुं वट्टती’’तिआदिना नयेन नयो दस्सितो.
एत्थाह – यस्मा पाळियंयेव ‘‘सचे उपज्झायस्स अनभिरति उप्पन्ना होति, दिट्ठिगतं उप्पन्नं होती’’ति (महाव. ६६) भगवतो वचनवसेन अट्ठकथायं वुत्तनयो युत्तोति दस्सेतुं ‘‘नातिदूरे नाच्चासन्ने’’ति एत्थ को भगवतो वचनलेसोति? वुच्चते – ‘‘पठमतरं आगन्त्वा आसनं पञ्ञापेतब्ब’’न्तिआदीनि वदन्ति देसनियमनतो. उपज्झायेन अनुमतंयेव पठमगमनन्ति चे? न, असिद्धत्ता, सिद्धेपि यथावुत्तनयसिद्धितो च ¶ . न हि वारित्तस्स अनुमति अनापत्तिकरा होति, एवं सन्तेपि विचारेत्वा गहेतब्बं. कोट्ठकन्ति द्वारकोट्ठकं. न निस्सज्जितब्बं, न निदहितब्बं वा.
उपज्झायवत्तकथावण्णना निट्ठिता.
नसम्मावत्तनादिकथावण्णना
६८. अधिमत्तं गेहस्सितपेमं न होतीति एत्थ गेहस्सितपेमं न अकुसलमिच्चेव दट्ठब्बं खीणासवानम्पि साधारणत्ता इमस्स लक्खणस्स. न खीणासवानं असम्मावत्तनाभावतोति चे? न, तेसं न पणामेतब्बं तंसमन्नागमनसिद्धितो, तस्मा ‘‘ममेस भारो’’ति ममत्तकरणं तत्थ पेमन्ति वेदितब्बं. ‘‘एको वत्तसम्पन्नो…पे… तेसं अनापत्ती’ति एत्थ विय सचे एको वत्तसम्पन्नो भिक्खु ‘भन्ते, तुम्हे अप्पोस्सुक्का होथ, अहं तुम्हाकं सद्धिविहारिकं, अन्तेवासिकं वा गिलानं वा उपट्ठहिस्सामि, ओवदितब्बं ओवदिस्सामि, इति करणीयेसु उस्सुक्कं आपज्जिस्सामी’ति वदति, ते एवासद्धिविहारिकादयो ‘भन्ते, तुम्हेव केवलं अप्पोस्सुक्का होथा’ति वदन्ति, वत्तं वा न सादियन्ति, ततो पट्ठाय आचरियुपज्झायानं अनापत्ती’’ति वुत्तं.
नसम्मावत्तनादिकथावण्णना निट्ठिता.
राधब्राह्मणवत्थुकथावण्णना
७३. ‘‘पूतिमुत्तन्ति ¶ मुत्तं पूतिकायो विया’’ति वत्वापि ‘‘पूतिभावेन मुत्तं पटिनिस्सट्ठं भेसज्जं पूतिमुत्तभेसज्ज’’न्ति लिखितं. सब्बत्थ इत्थन्नामोति एकोव न-कारो होति.
राधब्राह्मणवत्थुकथावण्णना निट्ठिता.
आचरियवत्तकथावण्णना
७६. ‘‘आयस्मतो ¶ निस्साय वच्छामी’’ति वुत्तं. ‘‘आयस्मतो ओवादं निस्साय वसामी’’ति पाठसेसवसेन वेदितब्बा. निस्सायाति वा निस्सया, निस्सयेनाति वुत्तं होति. आयस्मतोति वा उपयोगत्थे सामिवचनं.
आचरियवत्तकथावण्णना निट्ठिता.
निस्सयपटिप्पस्सद्धिकथावण्णना
८३. दिसं गतोति तत्थ धुरनिक्खित्तवासो हुत्वा तिरोगामं गतो. यत्थ निस्सयो लब्भति, तत्थ गन्तब्बन्ति एत्थापि उपज्झाये वुत्तनयेनेव ‘‘कतिपाहेन गमिस्सामी’’ति गमने चेस उस्साहो रक्खति. मा इध पटिक्कमीति मा इध गच्छ. सभागा नाम उपज्झायस्स सिस्सा. तत्थ निस्सयं गहेत्वा. यदि एवं को विसेसोति चे? तेन इदं वुच्चति ‘‘अप्पेव नाम खमेय्या’’ति. वसितुं वट्टतीति उपज्झायेन परिच्चत्तत्ता उपज्झायसमोधानं निरत्थकन्ति अत्थो. सचे उपज्झायो चिरेन अनुग्गहेतुकामो होति, ततो पट्ठाय उपज्झायोव निस्सयो. उपज्झायो चे अलज्जी होति, सद्धिविहारिकेन अनेकक्खत्तुं वारेत्वा अविरमन्तं उपज्झायं पहाय विनापि निस्सयपणामनेन अञ्ञस्स सन्तिके निस्सयं गहेत्वा वसितब्बं. उपज्झायस्स चे लिङ्गं परिवत्तति, एकदिवसम्पि न रक्खति. पक्खपण्डको चे होति, निस्सयजातिको चे ‘‘उपज्झायस्स सुक्कपक्खं आगमेही’’ति वदति, सयमेव वा आगमेति, वट्टति. उपज्झायो चे उक्खेपनियकम्मकतो होति, नानासंवासकभूमियं ठितत्ता निस्सयो पटिप्पस्सम्भति. सम्मावत्तन्तं पन पस्सित्वा कम्मपटिप्पस्सद्धिं आगमेतुं लभति. मानत्ताचारी चे होति, अब्भानं आगमेतब्बं. दीघं चे परिवासं चरति, अञ्ञस्स सन्तिके निस्सयो ¶ गहेतब्बो, उपज्झायसमोधानं अप्पमाणं. परिवासमानत्तचारिना हि न निस्सयो दातब्बो. यं पन पारिवासिकक्खन्धकट्ठकथायं वुत्तं ‘‘सद्धिविहारिकानम्पि सादियन्तस्स दुक्कटमेवा’’तिआदि (चूळव. अट्ठ. ७५), तं यथावुत्तमत्थं साधेति एव. यं ¶ पन वुत्तं ‘‘सचे सद्धापब्बजिता कुलपुत्ता ‘तुम्हे, भन्ते, विनयकम्ममत्तं करोथा’’ति वत्वा वत्तं करोन्तियेव, गामप्पवेसनं आपुच्छन्तियेव, तं वारितकालतो पट्ठाय अनापत्ती’’ति. तं वत्तसादियनपच्चया दुक्कटाभावमत्तदीपनत्थं, सद्धिविहारिकानं सापेक्खतं वा सन्धाय वुत्तन्ति वेदितब्बं. तस्मा ते चे उपज्झायेन वारितानुरूपमेव पटिपज्जन्ति, निस्सयो तेसं पटिप्पस्सद्धोति सिद्धं होति.
द्वे लेड्डुपाते अतिक्कमित्वा निवत्ततीति ‘‘एत्तावता दिसापक्कन्तो नाम होति, तस्मा अन्तेवासिके अनिक्खित्तधुरेपि निस्सयो पटिप्पस्सम्भति. आचरियुपज्झाया द्वे लेड्डुपाते अनतिक्कम्म लेड्डुपातद्वयब्भन्तरे तिरोविहारेपि परिक्खित्ते, अपरिक्खित्ते वा वसितुं वट्टती’’ति लिखितं. अपरिक्खित्तेयेवाति नो तक्कोति आचरियो, एत्थ पन अपरिक्खित्तस्स परिक्खेपारहट्ठानतो विमुत्ते अञ्ञस्मिं विहारे वसन्तीति अधिप्पायो. विहारोति चेत्थ ‘‘तादिसस्स विहारस्स अन्ते ठिता एका कुटिका अधिप्पेताति उपतिस्सत्थेरो’’ति वुत्तं. तत्थ ‘‘सचे उभोपि आचरियन्तेवासिका केनचि…पे… निस्सयो न पटिप्पस्सम्भती’’ति इमिना सामञ्ञतो वुत्तेन अट्ठकथावचनेन धम्मसिरित्थेरवादो समेति. अपरिक्खित्ते वाति द्विन्नं लेड्डुपातानं अन्तो परिक्खित्तो वा होति अपरिक्खित्तो वा. ‘‘बहिसीम’’न्ति च वुत्तत्ता अन्तोविहारसीमायं द्वे लेड्डुपाते अतिक्कमित्वापि वसितुं वट्टतीति सिद्धत्ता पन उपतिस्सत्थेरवादो न समेति. एकावासे हि परिक्खित्ते वा अपरिक्खित्ते वा अन्तमसो अन्तोतियोजनेपि वसतो निस्सयो न पटिप्पस्सम्भति. सो च उपचारसीमाय परिच्छिन्नो, सा च उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्नो एकावासो.
उपोसथक्खन्धके एकावासविमतियं सीमाय अनुञ्ञातत्ताति चे? न, चीवरक्खन्धकट्ठकथाय विचारितत्ता. यथाह ‘‘सीमट्ठकसङ्घो भाजेत्वा गण्हातू’’ति (महाव. अट्ठ. ३७९). कतरसीमाय भाजेतब्बं? महासिवत्थेरो किराह ‘‘अविप्पवाससीमाया’’ति. ततो नं आहंसु ‘‘अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति, गमिको ¶ तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयपटिप्पन्नस्स तियोजनातिक्कमे निस्सयो ¶ पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठापेतब्बं भविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पवेसना आपुच्छितब्बा भविस्सति, सब्बमेतं उपचारसीमापरिच्छेदवसेन कातुं वट्टतीति. तस्मा अन्तोउपचारसीमाय लेड्डुपातद्वयं अतिक्कमित्वापि वसतो निस्सयो तियोजनातिक्कमे निस्सयो न पटिप्पस्सम्भतीति सिद्धं. कामञ्चेत्थ उपचारसीमाय तियोजनप्पमाणाय, अतिरेकाय वा यथावुत्तदोसप्पसङ्गो सियाति. सा हि आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसु परिहायतीति वुत्तत्ता, तस्मा तादिसस्स विहारस्स अन्ते ठिता एका कुटि विहारोति इधाधिप्पेता. सापि तस्सेव विहारस्स कुटिकाव होतीति कत्वा सो आवासो होति. नानावासो एव चे अधिप्पेतो, ‘‘अन्ते ठिता कुटिका’’ति न वत्तब्बं. द्विन्नं लेड्डुपातानं अब्भन्तरे पन अपरिक्खित्ते नानावासे निस्सयो न पटिप्पस्सम्भतीति य्वायं ‘‘नो तक्को’’ति वुत्तो, सो तादिसे नानावासे सेनासनग्गाहस्स अप्पटिप्पस्सद्धिनयेन वुत्तो. सेनासनग्गाहो हि ‘‘गहणेन गहणं आलयो पटिप्पस्सम्भती’’ति लक्खणत्ता इतरत्थ पटिप्पस्सम्भति. तत्रायं पाळि ‘‘तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो एको द्वीसु आवासेसु वस्सं वसि…पे… देथ, भिक्खवे, मोघपुरिसस्स एकाधिप्पाय’’न्ति (महाव. ३६४). अट्ठकथायञ्चस्स एवं वुत्तं ‘‘इदञ्च नानालाभेहि नानूपचारेहि एकसीमविहारेहि कथितं, नानासीमविहारे पन सेनासनग्गाहो पटिप्पस्सम्भती’’ति (महाव. अट्ठ. ३६४). अपरिक्खित्ता नानावासा एकूपचारसङ्ख्यं गच्छन्ति. परिक्खित्तञ्च एकूपचारं अपरिक्खित्तसङ्ख्यं गच्छति. एत्तावता लेड्डुपातद्वयब्भन्तरे अपरिक्खित्ते अञ्ञस्मिं विहारे वसतो निस्सयो पन न पटिप्पस्सम्भति, परिक्खित्ते पटिप्पस्सम्भति एवाति अयमत्थो साधितोति. एत्थाह – द्वे लेड्डुपाते अतिक्कमित्वाव सतोपि निस्सयो न पटिप्पस्सम्भति. वुत्तञ्हि निस्सग्गियट्ठकथायं ‘‘सचे गच्छन्तानंयेव असम्पत्तेसु दहरेसु अरुणं उग्गच्छति, चीवरं निस्सग्गियं होति, निस्सयो पन न पटिप्पस्सम्भती’’ति (पारा. अट्ठ. २.४९५)? वुच्चते – तं उपज्झायेन समागमे सउस्साहताय वुत्तं. इध धुववासं सन्धाय, तस्मा अञ्ञमञ्ञं न विलोमेन्ति ¶ . केचि पन ‘‘द्वे लेड्डुपातं अतिक्कम्माति इदं देवसिकं आरोचेत्वा वसनवसेन वुत्त’’न्ति वदन्ति, तं तेसं मतिमत्तमेवाति मम तक्को. देवसिकं आरोचेत्वा वत्थब्बन्ति हि नेव पाळियं न अट्ठकथायं दिस्सति, तञ्च पन अपकतञ्ञूहि आचिण्णन्ति वेदितब्बं.
निस्सयपटिप्पस्सद्धिकथावण्णना निट्ठिता.
उपसम्पादेतब्बपञ्चककथावण्णना
८४. न ¶ असेक्खेन सीलक्खन्धेनातिआदि ‘‘अत्तानमेव पठमं, पतिरूपे निवेसये’’ति (ध. प. १५८) वचनवसेन वुत्तं, न आपत्तिअङ्गवसेन. नीलसमायोगतो नीलं विय वुत्तं ‘‘असेक्खेन विमुत्तिञाणदस्सनक्खन्धेना’’ति. अधिसीले सीलविपन्नो नाम आपज्जित्वा अवुट्ठितो.
उपसम्पादेतब्बपञ्चककथावण्णना निट्ठिता.
अञ्ञतित्थियपुब्बवत्थुकथावण्णना
८६. यो सो अञ्ञतित्थियपुब्बोति एत्थ द्वे अत्थविकप्पा – तस्स पसूरस्स भिक्खुभावं सन्धाय अञ्ञतित्थियपुब्बो, सो भिक्खु तंयेव तित्थायतनं सङ्कमीति अयमेको अत्थो. एवं तित्थियपक्कन्तको पुन गिहिवेसेन आगतो अञ्ञतित्थियपुब्बो, सो आगतो न उपसम्पादेतब्बोति अयमेको अत्थो. तं अञ्ञतित्थियपक्कन्तकं ठपेत्वा ‘‘यो सो, भिक्खवे, अञ्ञतित्थियपुब्बो’’ति एत्थ न गिहिवेसधारणोव पुब्बसद्देन वुत्तो, किन्तु तस्मिं अत्तनो यथासमादिन्नतित्थियवेसे ठितोपि. दिट्ठिवसेन अतित्थियभूतत्ता अतित्थियपुब्बो, सो पनागतो विब्भन्तो आगच्छति, तस्स परिवासदानकिच्चं नत्थि. किं इमस्स अञ्ञतित्थियपुब्बस्स भिक्खुवेसं गहेत्वा सरणगमनेन सामणेरपब्बज्जा जाता, न जाताति? किञ्चेत्थ यदि जाता, ‘‘यो सो, भिक्खवे, अञ्ञोपि अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, तस्स चत्तारो मासे परिवासो दातब्बो’’ति (महाव. ८६) वचनं विरुज्झति. अथ ¶ न जाता, परिवासकम्मवाचाय पब्बज्जाय अपरामसनं विरुज्झतीति. तत्थ महाविहारवासिनो ‘‘सामणेरस्सेव सतो परिवासो दातब्बो’’ति वदन्ति. इतरे तथा न वदन्ति. ते हि ‘‘एवं आराधको खो भिक्खवे अञ्ञतित्थियपुब्बो आगतो उपसम्पादेतब्बो’ति (महाव. ८७) सुत्तपदं परिहरितब्बं, पुरे च पच्छा च ‘अञ्ञतित्थियपुब्बो’ति वचनसामञ्ञतो न सामणेरो जातोति चे, यदि एवं अपब्बाजेत्वाव उपसम्पादेतब्बोति आपज्जति. ततो च सब्बपठमं वुत्तसुत्तं विरुज्झति. ‘तित्थायतनं सङ्कन्तो’ति पाठोपि न सुन्दरं. पाणातिपातादीसु अञ्ञतरं सचे भिन्दति, चत्तारो मासे परिपुण्णेपि पुन परिपूरेतब्बं विय दिस्सति. वुत्तम्पि तस्स संवरं भिक्खुकरणत्थाय अनुञ्ञातत्ता ¶ सीले वत्तब्बं नत्थी’’ति वदन्ति, विचारेत्वा गहेतब्बं. सरणानि सचे भिज्जन्ति सामणेरस्सेव.
अञ्ञतित्थियपुब्बवत्थुकथावण्णना निट्ठिता.
पञ्चाबाधवत्थुकथावण्णना
८८. नखपिट्ठीति चूळङ्गुलिनखपिट्ठि अधिप्पेता. ‘‘पटिच्छन्ने नखपिट्ठितो महन्तम्पि वट्टति, एवं सेसेसुपी’’ति केचि वदन्ति, तं अट्ठकथाय न समेति विय. पदुमकण्णिकापि आरुळ्हे रत्तपदुमवण्णचित्रं.
पञ्चाबाधवत्थुकथावण्णना निट्ठिता.
चोरवत्थुकथावण्णना
९१-२. धम्मसामीति यस्मा सयं धम्मसामी, तस्मा भिक्खूहि अपब्बाजेतब्बकम्पि चोरं अङ्गुलिमालं पब्बाजेत्वा आयतिं एवमाहाति अत्थो. पाळिपोत्थकेसु ‘‘खरभेदको’’तिपि लिखितं. सन्निसिन्नासूति वूपसन्तासु.
चोरवत्थुकथावण्णना निट्ठिता.
इणायिकदासवत्थुकथावण्णना
९६. पस्स ¶ मे पत्तचीवरमत्तं, अहं इदं दस्सामीति सामीचि, यतो नत्थि आपत्ति. उपड्ढुपड्ढन्ति थोकं थोकं.
९७. देसचारित्तन्ति सावनपण्णारोपनादि तं तं देसचारित्तं. ‘‘देवदासिपुत्ते वट्टती’’ति लिखितं. ‘‘आरामिकं चे पब्बाजेतुकामो, अञ्ञमेकं दत्वा पब्बाजेतब्ब’’न्ति वुत्तं. महापच्चरिवादस्स अयमिध अधिप्पायो. ‘‘भिक्खुसङ्घस्स आरामिके देमा’’ति दिन्नत्ता न ते तेसं दासा. ‘‘आरामिको च नेव दासो न भुजिस्सोति वत्तब्बतो न दासो’’ति लिखितं. तक्कासिञ्चनं ¶ सीहळदीपे चारित्तं. ते च पब्बाजेतब्बा सङ्घस्सारामिकत्ता. निस्सामिकं दासं अत्तनापि भुजिस्सं कातुं लभति. ‘‘दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थीति वदन्ती’’ति च लिखितं. अत्तनो वा दासो अस्स भिक्खुनोति अत्थो. निस्सामिकस्स दासस्स राजा सामि, तस्मा राजानं वा तस्मिं गामे मनुस्से वा आपुच्छित्वा पब्बाजेतब्बोति एके. ‘‘भुजिस्सं कत्वा’’ति लिखितं. तस्स परिहारं भणन्ति ‘‘यथा भुजिस्सो होति, तथा कत्तब्बो’’ति. एवं सङ्कप्पेन वत्वा ‘‘पयोजनं नत्थी’’ति केहिचि लिखितं. भुजिस्सं कातुमेव वट्टतीति ‘‘सचे पस्सन्ति, अनुबन्धिस्सन्ती’’ति वुत्तं. आपत्ति नत्थि. ‘‘असुद्धा किर मेतिपि तं सन्धायेव वुत्त’’न्ति वदन्ति.
इणायिकदासवत्थुकथावण्णना निट्ठिता.
कम्मारभण्डुवत्थादिकथावण्णना
९८. कम्मारभण्डूति एत्थ दारको चूळामत्तं ठपेत्वा आगच्छति, तस्मा आपुच्छितुं लभति. तञ्चे सो वा अञ्ञो वा अवहरति, दोसो नत्थि. ‘‘केसमस्सुओरोहनं अकत्वा असतिया सरणानि दत्वा पब्बाजेति, रुहतेवा’’ति वदन्ति.
१०१-३. एत्थ कुले. ‘‘उभयानि खो पनस्स…पे… अनुब्यञ्जनसोति सब्बोपायं पभेदो मातिकाट्ठकथायं ञातो होती’’ति च ‘‘आपत्तिं ¶ जानातीति पाठे अवत्तमानेपि इदं नाम कत्वा इदं आपज्जतीति जानाति चे, वट्टती’’ति च लिखितं. ‘‘तञ्च खो ततो पुब्बे पाठे पगुणे कतेति गहेतब्बं, आचरियुपज्झायानम्पि एसेव नयो’’ति वुत्तं.
कम्मारभण्डुवत्थादिकथावण्णना निट्ठिता.
राहुलवत्थुकथावण्णना
१०५. ‘‘अङ्गारिनो दानि दुमा भदन्ते’’तिआदीहि (थेरगा. ५२७) सट्ठिमत्ताहि. दस्सेहि इति मं आणापेसि. एत्थ इति-सद्दो आहरितब्बो. पोक्खरवस्सन्ति पोक्खरपत्तवण्णं उदकं, तम्हि वस्सन्ते तेमितुकामाव तेमेन्ति. उण्हीसतो पट्ठायाति मुद्धतो पट्ठाय.
‘‘सिनिद्धनीलमुदुकुञ्चितकेसो ¶ ,
सूरियनिम्मलतलाभिनलाटो;
युत्ततुङ्गमुदुकायतनासो,
रंसिजालविततो नरसीहो’’ति. (अप. अट्ठ. १.सन्तिकेनिदानकथा; जा. अट्ठ. १.सन्तिकेनिदानकथा) –
आदिगाथाहि. अथ वा –
‘‘चक्कवरङ्कितरत्तसुपादो,
लक्खणमण्डितआयतपण्हि;
चामरछत्तविभूसितपादो,
एस हि तुय्ह पिता नरसीहो.
‘‘सक्यकुमारवरो सुखुमालो,
लक्खणचित्तिकपुण्णसरीरो;
लोकहिताय गतो नरवीरो,
एस हि तुय्ह पिता नरसीहो.
‘‘पुण्णससङ्कनिभो मुखवण्णो,
देवनरान पियो नरनागो;
मत्तगजिन्दविलासितगामी,
एस हि तुय्ह पिता नरसीहो.
‘‘खत्तियसम्भवअग्गकुलीनो ¶ ,
देवमनुस्सनमस्सितपादो;
सीलसमाधिपतिट्ठितचित्तो,
एस हि तुय्ह पिता नरसीहो.
‘‘आयतयुत्तसुसण्ठितनासो,
गोपखुमो अभिनीलसुनेत्तो;
इन्दधनू ¶ अभिनीलभमूको,
एस हि तुय्ह पिता नरसीहो.
‘‘वट्टसुवट्टसुसण्ठितगीवो,
सीहहनू मिगराजसरीरो;
कञ्चनसुच्छविउत्तमवण्णो,
एस हि तुय्ह पिता नरसीहो.
‘‘सुद्धसुगम्भीरमञ्जुसघोसो,
हिङ्गुलबद्धसुरत्तसुजिव्हो;
वीसति वीसति सेतसुदन्तो,
एस हि तुय्ह पिता नरसीहो.
‘‘अञ्जनवण्णसुनीलसुकेसो,
कञ्चनपट्टविसुद्धनलाटो;
ओसधिपण्डरसुद्धसुउण्णो,
एस हि तुय्ह पिता नरसीहो.
‘‘गच्छतिनीलपथे विय चन्दो,
तारगणापरिवेठितरूपो;
सावकमज्झगतो समणिन्दो,
एस हि तुय्ह पिता नरसीहो’’ति. (जा. अट्ठ. १.सन्तिकेनिदानकथा) –
इमाहि.
उद्दिट्ठेति एवं चरितब्बन्ति अत्तनो, ‘‘उत्तिट्ठे’’ति धम्मपदपाठो. धम्मन्ति सपदानचारिकवत्तं. अनेसनं वज्जेत्वा सुचरितं चरे.
केसविस्सज्जनन्ति ¶ पञ्चसिखाकारं वज्जेत्वा एकसिखाकारं. पट्टबन्धोति एत्थ पट्टोति तस्मिं ¶ कुले आचिण्णो अलङ्कारविसेसो. घरमङ्गलन्ति घरमहो. छत्तमङ्गलन्ति युवराजछत्तपट्टि. वट्टानुगतन्ति किलेसवट्टानुगतं. विघातपच्चयत्ता सविघातकं. थेरो राधं ब्राह्मणं पुब्बे पब्बजित्वा कस्मा इदानि ‘‘कथाहं, भन्ते, राहुलं पब्बाजेमी’’ति आहाति चे? तत्थ उपसम्पदापटिक्खेपो अधिप्पेतो, तस्मा ‘‘भगवा उपसम्पदमेव पटिक्खिपि, इदानि अनागते संसयापनयनाधिप्पायो भगवा’’ति ञत्वा आह. चित्तसमुट्ठानरूपवसेन ‘‘अट्ठिमिञ्जं आहच्चा’’ति वुत्तं किर. बुद्धानं, चक्कवत्तीनञ्च ब्यत्तादिवसेन नानत्तं वेदितब्बं, अञ्ञथा नन्दादयोपि पब्बजित्वा बुद्धा सियुं ‘‘सचे पब्बजति, बुद्धो होती’’ति वचनतो.
पेसेत्वा दस्सेतुं वट्टति, आपुच्छिस्सामाति पब्बाजेतुं वट्टतीति च इदं यस्मा विदेसप्पत्तो नाम लोकसङ्केतेनापि मातापितुवासतो मुत्तो सेरिविहारीति वुच्चति, तस्मास्स ते असन्तपक्खे ठिता विय होन्तीति कत्वा ‘‘न तस्स पब्बज्जाचरिये वा अप्पसादं करोन्ती’’ति एवं वुत्तं नट्ठमेव. पब्बजिता समगतिकाति लोकवोहारो. तेनेव चेत्थ दुक्खप्पत्तादिना देसन्तरगमनञ्च समगतिकं कतं. विदेसं गन्त्वाति चेत्थ विदेसो नाम मातापितुवासतो अञ्ञो देसो, न उप्पत्तिदेसतो. ब्यञ्जनत्थो एव चे पमाणं, न युत्ति. मतमातापितिकोपि न पब्बाजेतब्बोति आपज्जति, तस्मा अनुप्पत्तब्बट्ठाने ठितेहियेव मातापितूहि अननुञ्ञातो पुत्तो न पब्बाजेतब्बोति एवमिधाधिप्पायो वेदितब्बो, अञ्ञथा पाळिया विरुज्झेय्य, आपत्तिट्ठानस्स च सिथिलकरणं अट्ठकथाय न युज्जति. इदं ताव एवं होतु, ‘‘विहारं वा झापेमी’’तिआदिनयो कथं न विरुज्झतीति चे? अत्तपरूपद्दवप्पसङ्गभयेन अवसेन पब्बजितत्ता, पुत्तरक्खणत्थं पब्बजितत्ता च. एवञ्हि सति सयमेव सो अत्तना पब्बजितो होति, न केनचि उपलापेत्वा पब्बजितो. ‘‘पुत्तपेमं वा पुत्तरक्खे पियो होती’’ति निदानानुलोमतो न विरुज्झति.
राहुलवत्थुकथावण्णना निट्ठिता.
सिक्खापददण्डकम्मवत्थुकथावण्णना
१०७. अत्तनो ¶ परिवेणञ्चाति पुग्गलिकं. मुखद्वारिकन्ति मुखद्वारेन भुञ्जितब्बं. तत्थ नियोजितब्बकं, तस्स आवरणं निवारणं करोन्ति. अथ वा ‘‘अनुजानामि, भिक्खवे, आवरणं ¶ कातु’’न्ति यं आवरणं अनुञ्ञातं, तं आवरणं मुखद्वारिकं आहारं करोन्तीति अधिप्पायो.
सिक्खापददण्डकम्मवत्थुकथावण्णना निट्ठिता.
अनापुच्छावरणवत्थुआदिकथावण्णना
१०८. परस्स दुस्सीलभिक्खुस्सपीति अत्थो. केचि ‘‘दुस्सीलभिक्खूपी’’ति लिखन्ति, तं न सुन्दरं. पोराणा पन ‘‘यावततियं वुच्चमानो चे न ओरमति, सङ्घं अपलोकेत्वा नासेतब्बो, पुन पब्बज्जं याचमानोपि अपलोकेत्वा पब्बाजेतब्बो’’ति वदन्ति. भिक्खूनं उपसम्पदकम्मवाचासदिसन्ति एत्थ ‘‘यथा उपसम्पन्नो सिक्खं पच्चक्खाय यथानिवत्थपारुतोव हुत्वा पच्छा उपसम्पन्नो पुब्बे अत्तनो नवकतरस्स समानवस्सिकस्स पुन वन्दनादीनि करोति, एवं सामणेरोपि पुन गहितसरणो ततो पुब्बे अत्तनो नवकतरस्स समानवस्सिकस्स सामणेरस्स पुन वन्दनादीनि करोति. लिङ्गं पनेत्थ वुड्ढतरभावं न साधेतीति वुत्तं होती’’ति वुत्तं. विकालभोजनं सामणेरानं वीतिक्कमेवाति एके. ‘‘अच्चयो मं, भन्ते, अच्चागमा’’तिआदिना नयेन अच्चयं देसापेतब्बो. ‘‘दिट्ठिया अनिस्सज्जनेन ‘त्वं, सामणेर, गच्छा’ति वुत्तेयेव पाराजिको होती’’ति वुत्तं, ‘‘यावततियन्ति वुत्तत्ता बुद्धादीनं अवण्णभासितमत्तेन च दिट्ठिग्गहितमत्तेन च सरणानि न भिज्जन्तीति वुत्तं होती’’ति वदन्ति. एवं सन्ते पाणातिपातादिं करोन्तस्सापि तं सम्भोतीति मम तक्को. ‘‘निस्सीलस्स पुन नासना वुत्ता’’ति च केचि वदन्ति, तं युत्तं विय. न हि भगवा सीलवन्तस्स लिङ्गनासनं अनुजानातीति विचारेतब्बं, भिक्खुनिदूसकापदेसेन भब्बाभब्बे सङ्गण्हातीति पोराणा. ‘‘पब्बज्जम्पि न लभतीति यथा चेत्थ अयमत्थो दस्सितो, तथा ‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति (महाव. १०९) आदिना ¶ नयेन वुत्तानम्पि पब्बज्जं नत्थीति दीपितं होति. न हि इदं ठानं ठपेत्वा तेसं पब्बज्जाय वारितट्ठानं अत्थि. ‘भिक्खुनिदूसको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति (महाव. ११४) वुत्तेनपि समानत्ता तस्स पब्बज्जा विय तेसम्पि पब्बज्जा वारिताव होतीतिपि दस्सेतुं पुन भिक्खुनिदूसकोति गहितन्ति अपरे’’ति वुत्तं. किं इमिना? ननु अट्ठकथायं वुत्तं ‘‘यस्स चेत्थ पब्बज्जा वारिता, तं सन्धाय इदं वुत्तं अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति.
अनापुच्छावरणवत्थुआदिकथावण्णना निट्ठिता.
पण्डकवत्थुकथावण्णना
१०९. ओपक्कमिकपण्डकस्स ¶ हीनङ्गत्ता अपब्बजितस्स पब्बज्जा वारिता, पब्बजितस्स उपसम्पदा न कातब्बा. पुब्बे उपसम्पन्नस्स चे उपचरणं अत्थि, न नासना कातब्बाति नो तक्कोति आचरियो. छिन्नङ्गजातो न पण्डको. पञ्चसु नपुंसकपण्डकोव अभावको. इतरे चत्तारो सभावकाति वेदितब्बा. भावो पन तेसं पण्डको होति. एते चत्तारोपि किर पुरिसावाति एके. इत्थीपि पक्खपण्डकी होतीति एके. उपक्कमे कते पण्डकभावो अवस्सं होति, तस्मा पब्बज्जं न लभति. ‘‘यदि पन कस्सचि न होति, पब्बज्जा न वारिताति विनिच्छयं वदन्ती’’ति वुत्तं.
‘‘पब्बज्जा वारिताति अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बोति अधिप्पायो’’ति लिखितं. पोराणगण्ठिपदे पन मासपण्डकलेखपण्डकेहि सह सत्त पण्डका वुत्ता. तत्थ लेखपण्डको नाम किर मन्तवसेन उपहतबीजो. तत्थ ‘‘ओपक्कमिकलेखपण्डका पब्बजिता न नासेतब्बा. यो पब्बाजेति, तस्स दुक्कट’’न्ति च वुत्तं.
पण्डकवत्थुकथावण्णना निट्ठिता.
थेय्यसंवासकवत्थुकथावण्णना
११०. थेय्यसंवासकोति ¶ एत्थ किञ्चापि ब्यञ्जनत्थवसेन संवासत्थेनकोव थेय्यसंवासकोति पञ्ञायति, अथ खो तयो थेय्यसंवासका. संवासोति चेत्थ न एककम्मादिको संवासो, किन्तु भिक्खुवस्सगणनादिको किरियभेदो इध संवासो नाम. इमञ्हि सक्का थेय्याय कातुं, नेतरन्ति अट्ठकथाय अधिप्पायो. विदेसं गन्त्वा पब्बजितेहि पुच्छिते ‘‘दसवस्सो’’तिआदिं भणन्तस्स दोसो. गिहीनं वुत्ते दोसो नत्थीति केचि. राजभयादीहि गहितलिङ्गानं ‘‘गिही मं समणोति जानातू’’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय, तेहि संवसितुकामताय च अभावा दोसो न जातो. ‘‘सब्बपासण्डियभत्तानीति विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा वुत्त’’न्ति च लिखितं. ‘‘सूपसम्पन्नो’’ति वुत्तत्ता गहट्ठम्पि सचे उपसम्पादेन्ति, सूपसम्पन्नोति आपन्नं, ‘‘अनुपसम्पन्नकालेयेवा’’ति इमिना सचे उपसम्पन्नकाले सुणाति, सूपसम्पन्नो एव अनारोचेन्तोपीति दस्सेति. अन्धकट्ठकथायं, पोराणगण्ठिपदेसु च दुस्सीलभिक्खु ¶ ‘‘थेय्यसंवासको’’ति वुत्तो ‘‘थेय्याय वो, भिक्खवे, रट्ठपिण्डो भुत्तो’’ति (पारा. १९५) इमिना किर परियायेनाति वेदितब्बं. तेनेवाह ‘‘तं न गहेतब्ब’’न्ति. ‘‘महापेळादीसू’’ति एतेन गिहिसन्तकं दस्सितं.
सयं सामणेरोव कूटवस्सानि गणेत्वा गण्हन्तो पाराजिको होति, थेय्यसंवासको पन न होति, तथा भिक्खुपि, सो पन भण्डग्घेन कारेतब्बोति इमिना अधिप्पायेन ‘‘सयं सामणेरोवा’’तिआदि वुत्तं. अयं पन थेय्यसंवासको नाम यस्मा पब्बजितोव होति, नापब्बजितो, तस्मा ‘‘थेय्यसंवासको, भिक्खवे, अपब्बजितो न पब्बाजेतब्बो, पब्बजितो नासेतब्बो’’ति वत्तुं न सक्काति कत्वा इमस्स वसेन पण्डकतो पट्ठाय ‘‘अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिना पाळि ठपिता, न उपसम्पदामत्तस्सेव अभब्बत्ता एकादसन्नम्पि नेसं पब्बज्जारहभावप्पसङ्गतो. अपिच अनिट्ठदोसप्पसङ्गतो तथा एव पाळि ठपिता. यस्मा तित्थियपक्कमनं, सङ्घभेदनञ्च उपसम्पन्नस्सेव होति, नानुपसम्पन्नस्स, सो ¶ दुविधोपि पब्बजितोव होति, नापब्बजितो, तस्मा ‘‘तित्थियपक्कन्तको, भिक्खवे, अपब्बजितो न पब्बाजेतब्बो’’तिआदिपाळिया सति ते उभोपि अपब्बाजेतब्बा होन्तीति अनिट्ठप्पसङ्गो आपज्जतीति. तीसु पन थेय्यसंवासकेसु सामणेरालयं करोन्तो लिङ्गत्थेनको, उपसम्पन्नालयं करोन्तो संवासत्थेनको, उभयत्थेनको च. न हि सामणेरसंवासो इध संवासो नाम, तेनेव अट्ठकथायं ‘‘भिक्खुवस्सगणनादिको हि सब्बोपि किरियभेदो इमस्मिं अत्थे संवासो’’ति वुत्तन्ति एके. यथावुड्ढं वन्दनसादियनासनपटिबाहनानं सामणेरसंवाससामञ्ञतो नेवाति आचरियो.
थेय्यसंवासकवत्थुकथावण्णना निट्ठिता.
तित्थियपक्कन्तककथावण्णना
तित्थियपक्कन्तको, भिक्खवेतिआदि अत्तनो निदानभूते पसूरवत्थुस्मिं एव वत्तब्बं समानम्पि तत्थ वारितअधिकाराभावा अभब्बा. इधेव थेय्यसंवासकेन विना सम्भवतो वुत्तो. तत्थ ‘‘अथ खो न पब्बाजेतब्बोपी’’ति इधेव वचनं पसूरस्स उपसम्पदाय एव याचनिच्छाय दस्सनेन, ‘‘सो आगतो न उपसम्पादेतब्बो’’ति भगवतो उपसम्पदामत्तपटिसेधनेन च पब्बज्जानुमतिदोसप्पसङ्गभयाति वेदितब्बं. तेसं लिङ्गे आदिन्नमत्ते लद्धिया गहितायपि अग्गहितायपि तित्थियपक्कन्तको होति, अवन्दनीयस्सेव नग्गलिङ्गस्स सेट्ठभावं वा उपगच्छति, न मुच्चति, एत्थ ‘‘पदवारे दुक्कटं, आजीवको भविस्सन्ति विसमचित्तवसेन गतत्ता ¶ नग्गो हुत्वा न गमनेना’’ति वदन्ति. उभिन्नम्पि वसेन युत्तन्ति मम तक्को. ताव नं लद्धि रक्खति असम्पटिच्छितत्ता. उपसम्पन्नभिक्खुना कथितोति कथं पञ्ञायति? अट्ठकथावचनप्पमाणतोवाति एके. निदानवसेनाति एके. पसूरस्स उपसम्पन्नत्ता उपसम्पन्नानं एव तित्थियपक्कन्ततावचनतोति एके. यथाह ‘‘उपज्झायो पक्कन्तोवा होति, विब्भन्तो वा, कालंकतो वा, पक्खसङ्कन्तो वा’’ति आचरियो. पक्खसङ्कन्तो वाति सामणेरनासनावत्थूसु अभावतोति एके. अञ्ञतित्थियपुब्बस्स उपसम्पन्नस्स सतो पक्खसङ्कन्तभया अनुपसम्पन्नकाले उपसम्पदत्थं परिवासपञ्ञापनेनाति एके ¶ . पब्बज्जत्थम्पीति चे? न, पुब्बे विचारितत्ता, अपब्बजितस्स अधिसीलाभावतो च. पातिमोक्खसीलञ्हि अधिसीलं नाम, तञ्च अपब्बजितस्स नत्थि. इमस्स च परिवासवत्ते अधिसीलं वुत्तं. यथाह ‘‘पुन चपरं, भिक्खवे, अञ्ञतित्थियपुब्बो तिब्बच्छन्दो होति उद्देसे परिपुच्छाय अधिसीले’’ति (महाव. ८७). अपिच ‘‘सचे, भिक्खवे, जातिया साकियो अञ्ञतित्थियपुब्बो आगच्छति, सो आगतो उपसम्पादेतब्बो’’ति (महाव. ८७) एत्थ उपसम्पदामत्तपरिदीपनतो. उपसम्पदामत्तपरिदीपनञ्हेत्थ तस्सेव परिवासदानसिद्धितो. परिवासदानत्तनिदस्सनत्थे हेसा पाळि.
तित्थियपक्कन्तककथावण्णना निट्ठिता.
तिरच्छानगतवत्थुकथावण्णना
१११. नागयोनियाति नागयोनितो, अत्तनो नागजातिहेतूति अधिप्पायो. किंकारणा? अभिक्खणं सकजातिया मेथुनपटिसेवने, विस्सट्ठनिद्दोक्कमने च सब्बेसम्पि.
तिरच्छानगतवत्थुकथावण्णना निट्ठिता.
मातुघातकादिवत्थुकथावण्णना
११२-५. अपवाहनन्ति पक्खलनं, कासायवत्थनिवासनं इच्छमानन्ति अत्थो. दुट्ठचित्तेन. कीदिसेन? वधकचित्तेनाति अधिप्पायो. लोहितुप्पादनवसेन दुट्ठचित्तन्ति केचि, तं न सुन्दरं.
मातुघातकादिवत्थुकथावण्णना निट्ठिता.
उभतोब्यञ्जनकवत्थुकथावण्णना
११६. ‘‘यदि ¶ पटिसन्धियं उप्पन्नलिङ्गेन एतं नामं लभन्तीति अधिप्पायो’’ति लिखितं.
उभतोब्यञ्जनकवत्थुकथावण्णना निट्ठिता.
अनुपज्झायकादिवत्थुकथावण्णना
११७. ‘‘केचि ¶ ‘कुप्पती’ति वदन्ति, तं ‘न गहेतब्ब’’न्ति यं वुत्तं, तं ‘‘पञ्चवग्गकरणीयञ्चे, भिक्खवे, कम्मं भिक्खुनिपञ्चमो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिना (महाव. ३९०) नयेन वुत्तत्ता पण्डकादीनं गणपूरणभावे एव कम्मं कुप्पति, न सब्बन्ति कत्वा सुवुत्तं, इतरथा ‘‘पण्डकुपज्झायेन कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिकाय पाळिया भवितब्बं सिया. यथा अपरिपुण्णपत्तचीवरस्स उपसम्पादनकाले कम्मवाचायं ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तं वत्थुं कित्तेत्वा उपसम्पदाय कताय तस्मिं असन्तेपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति अवत्थुं पण्डकुपज्झायादिं, असन्तं वा, वत्थुं कित्तेत्वा कतायपि गणपूरकानमत्थिताय उपसम्पदा रुहतेव. ‘‘न, भिक्खवे, पण्डकुपज्झायेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्स, सो च पुग्गलो अनुपसम्पन्नो’’तिआदिवचनस्साभावा अयमत्थो सिद्धोव होति. न हि बुद्धा वत्तब्बयुत्तं न वदन्ति, तेन वुत्तं ‘‘यो पन, भिक्खु, जानं ऊनवीसतिवस्सं…पे… सो च पुग्गलो अनुपसम्पन्नो’’तिआदि (पाचि. ४०३). तथा ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’ति (महाव. ७१) वचनतो थेय्यसंवासकादिआचरियेहि अनुस्सावनाय कताय उपसम्पदा न रुहति तेसं अभिक्खुत्ता’’ति वचनम्पि न गहेतब्बं. किञ्च भिय्यो ‘‘इमानि चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’तिआदिना (परि. ४८२) नयेन कम्मानं सम्पत्तिविपत्तिया कथियमानाय ‘‘सत्तहि आकारेहि कम्मानि विपज्जन्ति वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा उपज्झायतो वा आचरियतो वा’’ति अकथितत्ता न गहेतब्बं. ‘‘परिसतो वा’’ति वचनेन आचरियउपज्झायानं वा सङ्गहो कतोति चे? न, ‘‘द्वादसहाकारेहि परिसतो कम्मानि विपज्जन्ती’’ति एतस्स विभङ्गे तेसमनामट्ठत्ता. अयमत्थो ‘‘यस्मा तत्थ तत्थ सरूपेन वुत्तपाळिवसेनेव सक्का जानितुं, तस्मा नयमुखं दस्सेत्वा संखित्तोति अयमस्स युत्तिगवेसना’’ति वुत्तं. तत्रिदं विचारेतब्बं – अनुपज्झायकं ¶ उपसम्पादेन्ता ते भिक्खू यथावुत्तनयेन अभूतं तं वत्थुं कित्तयिंसु, उदाहु मुसावादभया तानेव पदानि न सावेसुन्ति. किञ्चेत्थ यदि ताव उपज्झायाभावत ¶ न सावेसुं, ‘‘पुग्गलं न परामसती’’ति वुत्तविपत्तिप्पसङ्गो होति, अथ सावेसुं, मुसावादो नेसं भवतीति? वुच्चते – सावेसुंयेव यथावुत्तविपत्तिप्पसङ्गभया, ‘‘कम्मं पन न कुप्पती’’ति अट्ठकथाय वुत्तत्ता च, न मुसावादस्स असम्भवतो, मुसावादेनापि कम्मसम्भवतो च. न हि सक्का मुसावादेन कम्मविपत्तिसम्पत्तिं कातुन्ति. तस्मा ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वचनस्स उभयदोसविनिमुत्तो अत्थो परियेसितब्बो.
अयञ्चेत्थ युत्ति – ‘‘यथा पुब्बे पब्बज्जुपसम्पदुपज्झायेसु विज्जमानेसुपि उपज्झायग्गहणक्कमेन अग्गहितत्ता ‘तेन खो पन समयेन भिक्खू अनुपज्झायक’न्तिआदि वुत्तं, तथा इधापि उपज्झायस्स विज्जमानस्सेव सतो अग्गहितत्ता ‘अनुपज्झायकं उपसम्पादेन्ती’ति वुत्तं. कम्मवाचाचरियेन पन गहितो तेन उपज्झायोति सञ्ञाय उपज्झायं कित्तेत्वा कम्मवाचं सावेतब्बं, केनचि वा कारणेन कायसामग्गिं अदेन्तस्स उपज्झायस्स छन्दं गहेत्वा कम्मवाचं सावेति, उपज्झायो वा उपसम्पदापेक्खस्स उपज्झं दत्वा पच्छा उपसम्पन्ने तस्मिं तादिसे वत्थुस्मिं समनुयुञ्जियमानो वा असमनुयुञ्जियमानो वा उपज्झायदानतो पुब्बे एव सामणेरो पटिजानाति, सिक्खापच्चक्खातको वा अन्तिमवत्थुअज्झापन्नको वा पटिजानाति, छन्दहारकादयो विय उपज्झायो वा अञ्ञसीमागतो होति, ‘कम्मवाचा रुहती’ति वत्वा ‘अनुजानामि, भिक्खवे, पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’न्ति (महाव. २५९) वुत्तत्ता केचि ‘विनयधरपञ्चमेन उपज्झायेन सन्निहितेनेव भवितब्ब’न्ति वदन्ती’’ति पोराणगण्ठिपदे वुत्तं. सो चे पाठो पमाणो मज्झिमेसु जनपदेसु तस्स वचनस्साभावतो. असन्निहितेपि उपज्झाये कम्मवाचा रुहतीति आपज्जतीति चे? न, कस्मा? कम्मसम्पत्तियं ‘‘पुग्गलं परामसती’’ति वुत्तपाठोव नो पमाणं. न हि तत्थ असन्निहितो उपज्झायसङ्खातो पुग्गलो परामसनं अरहति, तस्मा तत्थ सङ्घपरामसनं विय पुग्गलपरामसनं वेदितब्बं. सङ्घेन गणेन उपज्झायेन उपसम्पादेन्ति तेसं अत्थतो पुग्गलत्ता. पण्डकादिउपज्झायेन उपसम्पादेन्ति उपसम्पादनकाले अविदितत्ताति पोराणा.
अपत्तकादिवत्थुकथावण्णना
११८. अपत्तचीवरं ¶ उपसम्पादेन्तीति कम्मवाचाचरियो ‘‘परिपुण्णस्स पत्तचीवर’’न्ति सञ्ञाय ¶ , केवलं अत्थसम्पत्तिं अनपेक्खित्वा सन्तपदनिहारेन वा ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचं सावेति. यथा एतरहि मतविप्पवुत्थमातापितिकोपि ‘‘अनुञ्ञातोसि मातापितूही’’ति पुट्ठो ‘‘आम भन्ते’’ति वदति. किं बहुना, अयं पनेत्थ सारो – ‘‘तस्मिं समये चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’ति लक्खणस्स न ताव पञ्ञत्तत्ता अनुपज्झायकादिं उपसम्पादेन्ति, वज्जनीयपुग्गलानं अवुत्तत्ता पण्डकुपज्झायादिं उपसम्पादेन्ति. तेरसन्तरायपुच्छाय अदस्सनत्ता अपत्तचीवरकं उपसम्पादेन्ति. ‘‘अनुजानामि, भिक्खवे, ञत्तिचतुत्थेन कम्मेन उपसम्पादेतु’’न्ति (महाव. ६९) एवं सब्बपठमं अनुञ्ञातकम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति अवचनमेत्थ साधकन्ति वेदितब्बं. तञ्हि वचनं अनुक्कमेनानुञ्ञातन्ति.
हत्थच्छिन्नादिवत्थुकथावण्णना
११९. इदं ताव सब्बथा होतु, ‘‘मूगं पब्बाजेन्ति, बधिरं पब्बाजेन्ती’’ति इदं कथं सम्भवितुमरहति आदितो पट्ठाय ‘‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्ज’’न्तिआदिना (महाव. ३४) अनुञ्ञातत्ताति? वुच्चते – ‘‘एवञ्च पन, भिक्खवे, पब्बाजेतब्बोति. एवं वदेहीति वत्तब्बो…पे… ततियम्पि सङ्घं सरणं गच्छामी’’ति एत्थ ‘‘एवं वदेहीति वत्तब्बो’’ति इमस्स वचनस्स मिच्छा अत्थं गहेत्वा मूगं पब्बाजेसुं. ‘‘एवं वदेही’’ति तं पब्बज्जापेक्खं आणापेत्वा सयं उपज्झायेन वत्तब्बो ‘‘ततियं सङ्घं सरणं गच्छामी’’ति, सो पब्बज्जापेक्खो तथा आणत्तो उपज्झायवचनस्स अनु अनु वदतु वा, मा वा, तत्थ तत्थ भगवा ‘‘कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति उपज्झायो. दिन्नो होति छन्दो. दिन्ना होति पारिसुद्धि. दिन्ना होति पवारणा’’ति वदति. तदनुमानेन वा कायेन तेन पब्बज्जापेक्खेन विञ्ञत्तं होति सरणगमनन्ति वा लोकेपि कायेन विञ्ञापेन्तो ‘‘एवं वदती’’ति वुच्चति, तं परियायं गहेत्वा मूगं पब्बाजेन्तीति वेदितब्बं. पोराणगण्ठिपदे ‘‘मूगं कथं पब्बाजेन्ती’ति पुच्छं कत्वा तस्स कायप्पसादसम्भवतो कायेन ¶ पहारं दत्वा हत्थमुद्दाय विञ्ञापेत्वा पब्बाजेसु’’न्ति वुत्तं. किं बहुना, अयं पनेत्थ सारो – यथा पुब्बे पब्बज्जाधिकारे वत्तमाने पब्बज्जाभिलापं उपच्छिन्दित्वा ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिना नयेन उपसम्पदवसेनेव अभिलापो कतो. थेय्यसंवासकपदे असम्भवतो किञ्चापि सो न कतो पब्बज्जाव तत्थ कता, सब्बत्थ पन उपसम्पदाभिलापेन अधिप्पेता तदनुभावतो. उपसम्पदाय पब्बज्जाय वारिताय उपसम्पदा वारिता होतीति कत्वा. तथा इध उपसम्पदाधिकारे वत्तमाने ¶ उपसम्पदाभिलापं उपच्छिन्दित्वा उपसम्पदमेव सन्धाय पब्बज्जाभिलापो कतोति वेदितब्बो. कामं सो न कत्तब्बो, मूगपदे असम्भवतो तस्स वसेन आदितो पट्ठाय उपसम्पदाभिलापोव कत्तब्बो विय दिस्सति, तथापि तस्सेव मूगपदस्स वसेन आदितो पट्ठाय पब्बज्जाभिलापोव कतो मिच्छागहणनिवारणत्थं. कथं? ‘‘मूगो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’ति (महाव. ३९६) वचनतो मूगो उपसम्पन्नो होतीति सिद्धं. सो ‘‘केवलं उपसम्पन्नोव होति, न पन पब्बजितो तस्स पब्बज्जाय असम्भवतो’’ति मिच्छागाहो होति. तं परिच्चजापेत्वा यो उपसम्पन्नो, सो पब्बजितोव होति. पब्बजितो पन अत्थि कोचि उपसम्पन्नो, अत्थि कोचि अनुपसम्पन्नो. इमं सम्मागाहं उप्पादेति भगवाति वेदितब्बं.
अपिच तेसं हत्थच्छिन्नादीनं पब्बजितानं सुपब्बजितभावदीपनत्थं, पब्बज्जाभावासङ्कानिवारणत्थञ्चेत्थ पब्बज्जाभिलापो कतो. कथं? ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो’’तिआदिना पटिक्खेपेन, ‘‘पब्बजिता सुपब्बजिता’’ति वुत्तट्ठानाभावेन च तेसं पब्बज्जाभावप्पसङ्का भवेय्य. यथा पसङ्काभवे, तथा पसङ्कं ठपेय्य. खन्धके उपसम्पदं सन्धाय ‘‘हत्थच्छिन्नो, भिक्खवे, अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’तिआदिना नयेन भगवा निवारेति. तेनेव पन नयेन पब्बजिता ते सब्बेपि सुपब्बजिता एवाति दीपेति, अञ्ञथा सब्बेपेते उपसम्पन्नाव होन्ति, न पब्बजिताति अयमनिट्ठप्पसङ्गो आपज्जति. कथं? ‘‘हत्थच्छिन्नो, भिक्खवे, न पब्बाजेतब्बो, पब्बजितो नासेतब्बो’’ति वा ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्स, सो ¶ च अपब्बजितो’’ति वा तन्तिया ठपिताय चम्पेय्यक्खन्धके ‘‘सोसारितो’’ति वुत्तत्ता केवलं ‘‘इमे हत्थच्छिन्नादयो उपसम्पन्नाव होन्ति, न पब्बजिता’’ति वा ‘‘उपसम्पन्नापि चे पब्बजिता, नासेतब्बा’’ति वा अनिट्ठकोट्ठासो आपज्जतीति अधिप्पायो.
इदं पनेत्थ विचारेतब्बं – ‘‘सो च अपब्बजितो’’ति वचनाभावतो मूगस्स पब्बज्जसिद्धिप्पसङ्गतो पब्बज्जापि एकतोसुद्धिया होतीति अयमनिट्ठकोट्ठासो कथं नापज्जतीति? पब्बज्जाभिलापेन उपसम्पदा इधाधिप्पेताति सम्मागाहेन नापज्जति, अञ्ञथा यथाब्यञ्जनं अत्थे गहिते यथापञ्ञत्तदुक्कटाभावसङ्खातो अपरोपि अनिट्ठकोट्ठासो आपज्जति. कथं? ‘‘न, भिक्खवे, मूगो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तदुक्कटं पब्बज्जपरियोसाने होति, न तस्साविप्पकताय. पुब्बपयोगदुक्कटमेव हि पठमं आपज्जति ¶ , तस्मा मूगस्स पब्बज्जपरियोसानस्सेव अभावतो इमस्स दुक्कटस्स ओकासो च सब्बकालं न सम्भवेय्य. उपसम्पदावसेन पन अत्थे गहिते सम्भवति कम्मनिप्फत्तितो. तेनेव पाळियं ‘‘न, भिक्खवे, पण्डको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति दुक्कटं न पञ्ञत्तं. अपञ्ञत्तत्ता पुब्बपयोगदुक्कटमेव चेत्थ सम्भवति, नेतरं, एत्तावता सिद्धमेतं ‘‘पब्बज्जाभिलापेन उपसम्पदा च तत्थ अधिप्पेता, न पब्बज्जा’’ति.
एत्थाह – सामणेरपब्बज्जा न कायपयोगतो होतीति कथं पञ्ञायतीति? वुच्चते – कायेन विञ्ञापेतीतिआदित्तिकादस्सनतो. होति चेत्थ –
‘‘अप्पेव ससको कोचि, पतिट्ठेय्य महण्णवे;
न त्वेव चतुगम्भीरे, दुग्गाहो विनयण्णवे’’ति.
ब्रह्मुजुगत्तोति एत्थ ‘‘निद्दोसत्थे, सेट्ठत्थे च ब्रह्म-सद्दं गहेत्वा निद्दोसं हुत्वा उजु गत्तं यस्स सो ब्रह्मुजुगत्तो’’ति लिखितं. अथ वा कामभोगित्ता देविन्दादयो उपमावसेन अग्गहेत्वा ब्रह्मा विय उजुगत्तो ब्रह्मुजुगत्तो. महाकुच्छितो घटो महाकुच्छिघटो. तेन समानो वुच्चति ‘‘महाकुच्छिघटसदिसो’’ति. गलगण्डीति देसनामत्तमेवेतन्ति कथं पञ्ञायतीति? ‘‘न, भिक्खवे, पञ्चहि आबाधेहि फुट्ठो पब्बाजेतब्बो’’ति ¶ वचनतो. किलासोपि इधाधिप्पेतोति न केवलं सो एवेको, किन्तु पञ्चहि आबाधेहि फुट्ठो, पाळियं आगता राजभटादयो दासपरियोसाना, राहुलवत्थुम्हि आगता अननुञ्ञातमातापितरो चाति दसपि जना इधाधिप्पेता. तदत्थदीपनत्थमेव लिखितककसाहतलक्खणाहते पुब्बे वुत्तेपि आनेत्वा उपालित्थेरो इध हत्थच्छिन्नपाळियं आह. तेनेव चम्पेय्यक्खन्धके ‘‘अत्थि, भिक्खवे, पुग्गलो अप्पत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, एकच्चो सोसारितो, एकच्चो दोसारितो’’ति (महाव. ३९६) इमस्स विभङ्गे ‘‘पञ्चहि आबाधेहि फुट्ठा, राजभटा, चोरकारभेदकइणायिकदासा, अननुञ्ञातमातापितरो चा’’ति सत्त जना न गहिता, न च लब्भन्ति, अञ्ञथा इमेपि तस्स विभङ्गे वत्तब्बा सियुं. न वत्तब्बा तत्थ अभब्बत्ताति चे? एवं सन्ते ‘‘सङ्घो ओसारेति, एकच्चो दोसारितो’’ति इमस्स विभङ्गे वत्तब्बा पण्डकादयो विय, न च वुत्ता. उभयत्थ अवुत्तत्ता न चिमे अनुभया भवितुमरहन्ति, तस्मा अवुत्तानमेव दसन्नं यथावुत्तानं सङ्गण्हनत्थं पुन लिखितकादयो वुत्ताति. अथ किमत्थं ते इध उप्पटिपाटिया वुत्ताति? इणायिकदासानं सोसारितभावेपि इणायिकदासा सामिकानं दातब्बाति ¶ तदधीनभावदस्सनत्थं. तेनेव तत्थ वुत्तं ‘‘पलातोपि आनेत्वा दातब्बो’’तिआदि. यो पनेत्थ चोरो कतकम्मो पब्बजति, राजभटो वा सचे कतदोसो, इणायिकग्गहणेनेव गहितोति वेदितब्बो. अथ वा यथावुत्तलक्खणो सब्बोपि इणायिकदासानं ‘‘सोसारितो’’ति वत्तब्बारहो न होतीति कत्वा तेसं परिवज्जनत्थं उप्पटिपाटिया देसना उपरि आरोहति, न हेट्ठाति दीपनतो. लिखितको ‘‘सोसारितो’’ति वुत्तत्ता देसन्तरं नेतब्बो. तथाकारभेदकादयोपीति वेदितब्बं.
एत्तावता भगवता अत्तनो देसनाकुसलताय पुब्बे गहितग्गहणेन यथावुत्तानं दसन्नम्पि पब्बज्जुपसम्पदाकम्मनिप्फत्ति, उप्पटिपाटिवचनेन पुग्गलवेमत्ततञ्च देसनाय कोविदानं दीपितं होतीति वेदितब्बं. होति चेत्थ –
‘‘वत्तब्बयुत्तं वचनेन वत्वा, अयुत्तमिट्ठं नयदेसनाय;
सन्दीपयन्तं सुगतस्स वाक्यं, चित्तं विचित्तंव करोतिपी’’ति.
एत्थाह ¶ – चम्पेय्यक्खन्धके ऊनवीसतिवस्सो उभयत्थ अवुत्तत्ता अनुभयो सियाति? न सिया अवुत्तत्ता एव. यदि हि ततियाय कोटिया भवितब्बं, सा अवस्सं भगवता वत्तब्बाव होति, न च वुत्ता, तस्मा न सो अनुभयो होति. अथ कतरं पक्खं भजतीति? दोसारितपक्खं भजति. अथ कस्मा न वुत्तोति? सिक्खापदेन पटिसिद्धत्ता. उपनाहं बन्धित्वाति पुन बन्धनं कत्वा. ‘‘नानाविधेहि ओसधेहि पादं बन्धित्वा आवाटके पवेसेत्वा कत्तब्बविधानस्सेतं अधिवचन’’न्ति लिखितं. कप्पसीसो वा हत्थी विय. गोभत्तनाळिका नाम गुन्नं भत्तपानत्थं कतनाळिका. उपक्कमुखो नाम कुधितमुखो वुच्चति, वातण्डिको नाम अण्डकेसु वुड्ढिरोगेन समन्नागतो. विकटो नाम तिरियं गमनकपादेहि समन्नागतो. ‘‘गुणि कुणी’’ति दुविधो किर पाठो. येसञ्च पब्बज्जा पटिक्खित्ता, उपसम्पदापि तेसं पटिक्खित्तावातिआदि यस्मा हत्थच्छिन्नादयो उपसम्पदावसेनेव वुत्ता, तस्मा ते एव हत्थच्छिन्नादयो सन्धायाह.
हत्थच्छिन्नादिवत्थुकथावण्णना निट्ठिता.
अलज्जीनिस्सयवत्थुकथावण्णना
१२०. ‘‘न ¶ , भिक्खवे, अलज्जीनं निस्सयो दातब्बो’’ति इमिना अलज्जीहि भिक्खूहि, सामणेरेहि वा सद्धिं द्वेपि धम्मामिसपरिभोगा पटिक्खित्ता होन्ति निस्सयभावे भावतो तेसं. यथाह ‘‘आचरियेन, भिक्खवे, अन्तेवासिको सङ्गहेतब्बो अनुग्गहेतब्बो उद्देसेन परिपुच्छाय ओवादेन अनुसासनिया’’तिआदि (महाव. ७९) उपज्झायस्सपि निस्सयप्पणामनसम्भवतो, सोपि सद्धिविहारिकस्स निस्सयोति वेदितब्बं, तस्मा उपज्झायो चे अलज्जी होति, न तं निस्साय वसितब्बन्ति सिद्धं होति. भिक्खूनं सम्मापटिपत्तिया समानभागो भिक्खु सभागो. तस्सभावो भिक्खुसभागता. तं भिक्खुसभागतं. याव जानामीति अधिप्पायेन वसितुं वट्टति. भिक्खूहि सभागतं. किं तं? लज्जिभावं. ‘‘सत्ताहं…पे… गहेतब्बो’’ति एत्थ ‘‘सत्ताहमत्तं वसिस्सामि, किं भिक्खुसभागताजाननेनाति ¶ जानने धुरं निक्खिपित्वा वसितुं न लभतीति अत्थो’’ति लिखितं. ‘‘भिक्खुसभागतं पन जानन्तो स्वेव गमिस्सामि, किं मे निस्सयारोचनेना’’ति अरुणं उट्ठपेतुं न लभति. ‘‘पुरे अरुणं उट्ठहित्वा गमिस्सामी’’ति आभोगेन सयन्तस्स चे अरुणो उग्गच्छति, वट्टति.
गमिकादिनिस्सयवत्थुकथावण्णना
१२१. ‘‘अद्धानमग्गप्पटिपन्नेन भिक्खुना निस्सयं अलभमानेन अनिस्सितेन वत्थुन्ति अवस्सकालेयेव वस्सकाले अद्धानगमनस्स पाळियंयेव पटिक्खित्तत्ता’’ति वुत्तं, तं अप्पमाणं सत्ताहं वस्सच्छेदादिवसेन अद्धानगमनसम्भवतो, गच्छन्तस्सेव वस्सकालगमनसम्भवतो च. अन्तरामग्गे…पे… अनापत्तीति निस्सयदायकाभावेयेव. ‘‘तस्स निस्साया’’ति पाठानुरूपं वुत्तं, तं निस्सायाति अत्थो. ‘‘यदा पतिरूपो निस्सयदायको आगच्छिस्सती’’ति वचनेन अयं विधि अवस्सकाले एवाति सिद्धं. ‘‘अन्तोवस्से पन कस्सचि आगमनाभावा’’ति वुत्तं. सचे सो जलपट्टने वा थलपट्टने वा वसन्तो वस्सूपनायिकाय आसन्नाय गन्तुकामो सुणाति ‘‘असुको महाथेरो आगमिस्सती’’ति, तं चे आगमेति, वट्टति. आगमेन्तस्सेव चे वस्सूपनायिकदिवसो होति, होतु, गन्तब्बं तत्थ, यत्थ निस्सयदायकं लभतीति. पातिमोक्खुद्देसकाभावेन चे गन्तुं वट्टति, पगेव निस्सयदायकाभावेन. सचे सो गच्छन्तो जीवितन्तरायं, ब्रह्मचरियन्तरायं वा पस्सति, तत्थेव वसितब्बन्ति एके.
१२२. ‘‘नाहं ¶ उस्सहामि थेरस्स नामं गहेतु’’न्ति इत्थन्नामो इत्थन्नामस्स आयस्मतोति लक्खणतो आह. ‘‘गोत्तेनापी’ति वचनतो येन वोहारेन वोहरियन्ति, तेन वट्टतीति सिद्धं, तस्मा ‘को नामो ते उपज्झायो’ति पुट्ठेनापि गोत्तमेव नामं कत्वा वत्तब्बन्ति सिद्धं होति, तस्मा चतुब्बिधेसु नामेसु येन केनचि नामेन अनुस्सावना कातब्बा’’ति वदन्ति. एकस्स बहूनि नामानि होन्ति, तत्थ एकं नामं ञत्तिया, एकं अनुस्सावनाय कातुं न वट्टति, अत्थतो, ब्यञ्जनतो च अभिन्नाहि अनुस्सावनाहि भवितब्बन्ति. कत्थचि ‘‘आयस्मतो बुद्धरक्खितत्थेरस्सा’’ति वत्वा कत्थचि केवलं ‘‘बुद्धरक्खितस्सा’’ति ¶ सावेति, ‘‘सावनं हापेती’’ति न वुच्चति नामस्स अहापितत्ताति एके. सचे कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि ‘‘बुद्धरक्खितस्सायस्मतो’’ति सावेति, पाठानुरूपत्ता खेत्तमेव ओतिण्णन्तिपि एके. ब्यञ्जनभेदप्पसङ्गतो अनुस्सावने तं न वट्टतीति एके. सचे पन सब्बट्ठानेपि तथेव वदति, वट्टति भगवता दिन्नलक्खणानुरूपत्ता. लक्खणविरोधतो अञ्ञथा न वट्टतीति चे? न, पयोगानुरूपत्ता. तत्थ तथा, इध अञ्ञथा पयोगोति चे? न, विपत्तिलक्खणानं विरोधतो. न सब्बेन सब्बं, सावनाहापना एव हि पाळियं तदत्थविभावने आगताति अञ्ञपदेसु सावनेसु परिहारो न सम्भवति आचिण्णकप्पविरोधतो. सोपि किंपमाणन्ति चे? पमाणं आचरियुग्गहस्स पमाणत्ता.
१२३. द्वे एकानुस्सावनेति एत्थ गण्ठिपदे ताव एवं लिखितं ‘‘एकतो पवत्तअनुस्सावने’’. इदं सन्धायाति नानुपज्झायं एकाचरियं अनुस्सावनकिरियं सन्धाय, तञ्च अनुस्सावनकिरियं एकेनुपज्झायेन नानाचरियेहि अनुजानामीति अत्थो. नानुपज्झायेहि एकेनाचरियेन न त्वेव अनुजानामीति अत्थोति. पोराणगण्ठिपदेपि तथेव वत्वा ‘‘तिण्णं उद्धं न केनचि आकारेन एकतो वट्टती’’ति वुत्तं, तं युत्तं, न हि सङ्घो सङ्घस्स कम्मं करोतीति आचरियो. इदं पनेत्थ चिन्तेतब्बं. कथं? चत्तारो वा अतिरेका वा उपसम्पदापेक्खा सङ्घवोहारं न लभन्ति भिक्खुभावं अप्पत्तत्ता. केवलं भगवता परिच्छिन्दित्वा ‘‘तयो’’ति वुत्तत्ता ततो उद्धं न वट्टतीति नो तक्कोति आचरियो. अनुगण्ठिपदेपि अयमेवत्थो बहुधा विचारेत्वा वुत्तो. तथा अन्धकट्ठकथायम्पि. न सब्बत्थ इमस्मिं अत्थविकप्पे मतिभेदो अत्थि. या पनेसा उभो परिपुण्णवीसतिवस्सा, उभिन्नमेकुपज्झायो, एकाचरियो, एका कम्मवाचा, एको उपसम्पन्नो, एको अनुपसम्पन्नोति परिवारकथा, तं दस्सेत्वा एको चे आचरियो द्विन्नं, तिण्णं वा उपसम्पदापेक्खानं एकं कम्मवाचं एकेनुपज्झायेन सावेति, वट्टतीति एके. तं अयुत्तं, न हि सक्का सिथिलधनितादिब्यञ्जनलक्खणसम्पन्नं तस्मिं खणे कम्मवाचं दस्सेतुं विमुत्तदोसादीसु पतनतो ¶ . विसुं विसुं करणं सन्धाय इदं वुत्तन्ति दीपनत्थं ‘‘तयो परिपुण्णवीसतिवस्सा ¶ , तिण्णमेकुपज्झायो, एकाचरियो, एका कम्मवाचा, द्वे उपसम्पन्ना, एको अनुपसम्पन्नो’’ति न वुत्तो. एवञ्हि वुत्ते सक्का तीसु आकासट्ठमपनेत्वा सीमट्ठानं द्विन्नमनुरूपं कम्मवाचं दस्सेतुं, तमनिट्ठप्पसङ्गं निवारेतुं ‘‘उभो’’ति वुत्तं. ‘‘तत्थ परिपुण्णवीसतिवस्सवचनेन वत्थुसम्पत्ति, परिसाय पधानत्ता, आचरियुपज्झायवचनेन परिससम्पत्ति, कम्मवाचाय अनुस्सावनसम्पत्ति दस्सिता, सीमसम्पत्ति एवेका न दस्सिता. ततो विपत्ति जाता कम्मवाचानं नानाक्खणिकत्ता. एकक्खणभावे सति उभिन्नं सम्पत्ति वा सिया विपत्ति वा, न एकस्सेव सम्पत्ति एकस्स विपत्तीति सम्भवति विमुत्तादिब्यञ्जनदोसप्पसङ्गतो’’ति वुत्तं, तं वचनं उभोपि चेते सीमगताव होन्ति, उभिन्नं एकतो कम्मसम्पत्तिदीपनतो द्विन्नं एकतो अनुस्सावनं एकेन उपज्झायेन एकेनाचरियेन वट्टतीति साधेति. द्विन्नं, तिण्णञ्च एकतो ससमनुभासना च पाळियंयेव दस्सिता, तञ्च अनुलोमेति. अट्ठकथाचरियेहि नानुञ्ञातं, न पटिक्खित्तं, विचारेत्वा गहेतब्बन्ति आचरियो, तं धम्मताय विरुज्झति.
अयञ्हि बुद्धानं धम्मता – यदिदं यत्थ यत्थ वचननानत्तमत्थि, तत्थ तत्थ गरुकेसु ठानेसु वत्तब्बयुत्तं वदन्ति. दूतेन उपसम्पदादयो चेत्थ निदस्सनं. यस्मा चेत्थ पुब्बे अनुञ्ञातकम्मवाचाय नानत्तं नत्थि, तस्मा ‘‘अनुजानामि, भिक्खवे, द्वे तयो एकानुस्सावने कातु’’न्ति वत्वा ‘‘एवञ्च पन, भिक्खवे, कातब्बो’’ति न वुत्तं. नानत्ते सतिपि तत्थ तत्थ द्विन्नं, बहूनं वा वसेन वुत्तकम्मवाचानुसारेन गहेतब्बतो अवुत्तन्ति चे? न हि लहुकेसु ठानेसु वत्वा गरुकेसु अवचनं धम्मताति आचरियो. अञ्ञतरस्मिं पन गण्ठिपदे एवं पपञ्चितं द्वे एकानुस्सावनेति द्वे एकतो अनुस्सावने. ‘‘एकेन’’ इति पाठो, एकेन आचरियेनाति अत्थो. पुरिमनयेनेवाति ‘‘एकेन वा द्वीहि वा आचरियेही’’ति वुत्तनयेन एव, तस्मा एकेनाचरियेन द्वे वा तयो वा अनुस्सावेतब्बा. ‘‘द्वीहि वा तीहि वा’’ति पाठो. नानाचरिया नानुपज्झायाति एत्थ ‘‘तञ्च खो एकेन उपज्झायेन, न त्वेव नानुपज्झायेना’’ति वुत्तत्ता न वट्टतीति चे? वट्टति. कथं? एकेन अनुस्सावने एकानुस्सावनेति विग्गहस्स पाकटत्ता लीनमेव दस्सेतुं ‘‘एकतो अनुस्सावने’’ति विग्गहोव वुत्तो, तस्मा उजुकत्तमेव सन्धाय ¶ तञ्च खो एकेन अनुस्सावनं एकानुस्सावनं, एकेन उपज्झायेन अनुजानामि, न त्वेव नानुपज्झायेनाति अत्थो. इदं सन्धाय हि द्विधा विग्गहो, तस्मा ‘‘नानाचरियेहि नानुपज्झाया न वट्टन्तीति सिद्धमेवा’’ति अञ्ञथापि वदन्ति. तञ्च खो एकेन उपज्झायेन एकस्स उपज्झायस्स वा वत्तब्बं अनुस्सावनं, न त्वेव नानुपज्झायेन अनुजानामीति अत्थो. किं वुत्तं होति? ‘‘एको आचरियो, द्वे वा तयो वा उपसम्पदापेक्खा ¶ द्विन्नं तिण्णं वा उपज्झायानं न त्वेव अनुजानामी’’ति किर वुत्तन्ति. अपरस्मिं पन गण्ठिपदे ‘‘एकेन अनुस्सावनेति विग्गहस्स पाकटत्ता तं पकासेतुं ‘एकेना’ति वुत्तं. एवं वुत्ते अवस्सं पण्डिता जानन्ति. तंपाकटत्ता चे जानन्ति, एकेनाति इमिना किन्ति चे? किञ्चापि जानन्ति, विवादो पन होति अलद्धलेसत्ता, जानितुञ्च न सक्का, ‘एकेना’ति वुत्ते पन तं सब्बं न होतीति वुत्त’’न्ति लिखितं. एवं एत्थ अनेके आचरिया च तक्किका च अनेकधा पपञ्चेन्ति, तं सब्बं सुट्ठु उपपरिक्खित्वा गरुकुलं पयिरुपासित्वा वंसानुगतोव अत्थो गहेतब्बो. ‘‘न सब्बत्थ इमस्मिं अत्थविकप्पे मतिभेदो अत्थी’’ति वुत्तमेव.
उपसम्पदाविधिकथावण्णना
१२५. कुट्ठं गण्डोति एत्थ कुट्ठादिग्गहणेन हत्थच्छिन्नादयोपि गहिताव होन्तीति पोराणा, तस्मा ‘‘मनुस्सोसि पुरिसोसी’’ति एतेहि भब्बाभब्बपुग्गलपरिवज्जनं करोति. ‘‘भुजिस्सोसि अणणोसी’’तिआदीहि पुब्बे हत्थच्छिन्नाधिकारे वुत्तअत्थविकप्पेसु दुतियं विकप्पं उपथम्भेति. तत्थ ‘‘अणणोसि भुजिस्सोसी’’ति अनुक्कमेन अवत्वा उप्पटिपाटिया वचनेन भुजिस्सो होति, न च रञ्ञो भत्तवेतनवसेन भटो. राजाधीनत्ता पन सो राजभटपक्खं भजतीति तब्बिपक्खभावपुच्छनत्थं ‘‘नसि राजभटो’’ति वुत्तं. अञ्ञथा पञ्चहि आबाधेहि फुट्ठानं गहणेनेव सब्बेसं गहणे सिद्धे इतरे न वत्तब्बा. अथ वत्तब्बा, सब्बेपि वत्तब्बा सियुं.
चत्तारोनिस्सयादिकथावण्णना
१२८-९. ‘‘तावदेव छाया मेतब्बा’’तिआदि ‘‘भिक्खूनं पादे वन्दापेत्वा’’ति वचनतो थेराथेरभावजाननत्थं वुत्तं. ‘‘चिरेन अगमासी’’ति किर पोराणपाठो, चिरं अकासीति चत्थि.
१३०. अनापत्ति ¶ सम्भोगे संवासेति उक्खित्तकेन सद्धिं सम्भोगसंवासपच्चया पाचित्तियापत्ति पञ्ञत्ता, ततो अनापत्तीति अत्थो. कथं पञ्ञायतीति? संवासग्गहणे. अलज्जिना सद्धिं सम्भोगपच्चया आपज्जितब्बं दुक्कटं पन आपज्जति एव, न संवासपच्चया. न हि अलज्जिना सद्धिं संवासो पटिक्खित्तो. संवासो पनेत्थ सहसेय्यप्पहोनके आवासे सहवासो, न ‘‘पाराजिको होति असंवासो’’ति एत्थ वुत्तसंवासो. अयं संवासो उक्खित्तकेन सद्धिं न वट्टति. अलज्जिना सद्धिं एकच्चो वट्टति. धम्मसम्भोगविनिमुत्तोवेतरो ¶ . इदं पन ‘‘उक्खित्तको विब्भमी’’तिआदिसुत्तं इमस्मिं उपसम्पादेतब्बानुपसम्पादेतब्बदीपनसामञ्ञतो वुत्तं. किञ्च भिय्यो पटिपत्तिक्कमतोव आपत्तितो सुद्धि होति, न विब्भमेन, तस्मा उपसम्पन्नो भिक्खु अन्तमसो दुब्भासितम्पि आपज्जित्वा अपरभागे विब्भमित्वा आगतो उपसम्पज्जति, तं आपत्तिं देसेत्वाव सुज्झति, न अञ्ञथाति उपसम्पन्नस्स सुद्धिक्कमदस्सनत्थं. असाधारणापत्तिया अदस्सनपच्चया उक्खित्तकस्स लिङ्गपरिवत्तनेन आपत्तितो वुट्ठितस्स पुन चे पकतिलिङ्गमेवुप्पज्जति, नानासंवासकताव, विब्भमित्वा आगतेपि यथावुत्तनयेनेव उपसम्पादेत्वा न वुट्ठितत्ताति चे? न लिङ्गन्तरपातुभावा. न विब्भमेन कम्मासुज्झनतो. न कम्मासुज्झने पुन उपसम्पदाकम्मविपत्तिप्पसङ्गतो. न च कम्मविपत्ति, न च कम्मपटिप्पस्सद्धि. विब्भमेन च अनुपसम्पन्नो नानासंवासकभावेन कम्मं कोपेति धम्मिस्सरेन आहच्च भासितत्ता. तेनेव ‘‘पस्सिस्ससी’’ति अनागतवचनं कतं. तादिसो पन गहट्ठो निक्खित्तवत्तपारिवासिको विय पकतत्तभूमियं विब्भमादिना अनुपसम्पन्नपकतियंयेव तिट्ठतीति इमस्स सब्बस्सपि अत्थविकप्पस्स दस्सनत्थमिदं वुत्तन्ति वेदितब्बं. पुब्बे वुत्तप्पकारो पन परिवत्तितलिङ्गो हुत्वा पुन पकतिलिङ्गे ठितउक्खित्तको पुन पुच्छितब्बो ‘‘पस्ससी’’ति. ‘‘आम पस्सामी’’ति वदन्तो ओसारेतब्बो. ‘‘देसेही’’ति न वत्तब्बो लिङ्गपरिवत्तनेन वुट्ठितत्ता. तप्पटिकम्मो उक्खित्तको पुच्छितब्बो ‘‘पटिकम्मं किं ते कत’’न्ति, ‘‘आम कत’’न्ति वदन्तो ओसारेतब्बो. ‘‘कत्तब्बं मे पटिकम्मं न होती’’ति वदन्तो न ओसारेतब्बोति एके. असाधारणापत्तिम्हि इदं विधानं, न साधारणाय. तत्थ उक्खित्तको ¶ लिङ्गपरिवत्तनेनेव पटिप्पस्सद्धकम्मोति एके. विचारेत्वा युत्ततरं गहेतब्बन्ति आचरियो. अनुगण्ठिपदे पन ‘‘अलज्जिपरिभोगो सहत्थदानादिवसेन परिच्छिन्दितब्बो, ‘सारणीयधम्मपूरकादयो दस्सेत्वा अलज्जिस्स सहत्था दातुं वट्टती’ति वदन्तानं वादो पटिसेधेतब्बो. कथं? उक्खित्तकस्स सहत्था दातुं न वट्टतीति विनिच्छयानुसारेन. दापेतुं पन वट्टतेवाति च. किञ्चापि अलज्जिपरिभोगवसेन दुक्कटं, अथ खो अयं अलज्जी न होति, तस्मा सब्बाकारेन निरापत्तितं सन्धाय ‘अनापत्ति सम्भोगे संवासे’ति वुत्तं. कथं पञ्ञायतीति? विञ्ञेय्यो अत्थतो उच्छुरसकसटानं सत्ताहकालिकयावजीविकत्ता ‘वट्टति विकाले उच्छुं खादितु’न्ति सञ्ञं उप्पादेत्वा तं खादित्वा तप्पच्चया पाचित्तियं न पस्सति, वट्टतीति तथासञ्ञिताय. यो वा पन आपत्तिं आपन्नभावं पटिजानित्वा ‘न पटिकरोमी’ति अभिनिविसति, इमे द्वे –
‘सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति;
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलो’ति. (परि. ३५९) –
वुत्तलक्खणे ¶ अपतनतो अलज्जिनो न होन्ति, तस्मा ‘यो आपत्तिदेसनपटिकम्मानि न करोति, तेन सद्धिं सम्भोगादिकरणे अनापत्ती’ति विसेसेत्वा वुत्तवचनेन, इतरेनपि सद्धिं किञ्चापि रूपियसंवोहारो न होति, अथ खो कयविक्कयेन आपत्ति होतियेवाति नयो दिन्नो होति, पञ्चहि सद्धिं सब्बथापि अनापत्तीति नयो च. एवं सापत्तिट्ठानेसु विसेसेत्वा च वचनतो इध तथा अवुत्तत्ता तेन सह अलज्जिपरिभोगो नत्थि. भजापियमानो पन अलज्जिपक्खं भजतीति इमिनापि उपायेन सब्बत्थ तं तं संसन्दित्वा अत्थो परियेसितब्बोति अपरे. आचरिया पन एवं न वदन्ती’’ति वुत्तं. ‘‘सचाहं न पस्सिस्सामीति वदति, न पब्बाजेतब्बो’’ति वुत्तत्ता पुब्बे आपन्नापत्तियो उप्पब्बजितस्सापि न पटिप्पस्सम्भन्तीति सिद्धं, तेनेव आचरिया आपत्तिं देसापेत्वाव सिक्खापच्चक्खानं कारापेन्तीति च अनापत्ति सम्भोगे संवासेति इदं पुब्बे आपन्नं सन्तिं एव आपत्तिं न पस्सतीति आसङ्कितब्बो. सा पटिप्पस्सद्धाति ञापनत्थं वुत्तन्ति ¶ च एके. ‘‘पस्सिस्ससी’’ति गहट्ठत्ता देसेतुं न वट्टतीति अनागतवसेन वुत्तं. ‘‘उपसम्पादेत्वा पस्सिस्ससी’’ति परिवासादिना कत्तब्बस्स अत्थिभावेन ‘‘पस्ससी’’ति अवत्वा अनागतवसेन वुत्तं, ओसारेत्वाति अब्भानवसेन. तत्थ पुन कातब्बस्स अभावा ‘‘पस्ससी’’ति वुत्तं. इदं सब्बं सब्बत्थ पटिजाननं सन्धाय वुत्तं. एकत्रापि पुन न पटिजानाति, एतेन सह तस्सा आपत्तिया अनुरूपेन संवासो न कातब्बो, अलज्जिभावेनाति वुत्तं होति. दिट्ठियातिआदीसु ओसारणं नाम समानकम्मादिना करणन्ति अत्थो. अनापत्ति सम्भोगेति उक्खित्तकेन सम्भोगे अनापत्ति. कस्मा? उक्खित्तककम्मस्स गहट्ठभावेन पटिप्पस्सद्धत्ता, तेनेव ‘‘अलब्भमानाय सामग्गिया’’ति वुत्तं. इदानि भिक्खुभावे कत्तब्बतोति केचि. द्वीसुपि वारेसु कम्मपटिप्पस्सद्धिविधानं तेयेव जानन्ति, तस्मा सब्बवारेसु युत्तमयुत्तञ्च सुट्ठु सल्लक्खेत्वा कथेतब्बं.
यो खन्धकं पब्बज्जनामधेय्यं,
नानानयं सासनमूलभूतं;
ञत्वा पकासेति परस्स सम्मा,
तस्साधिपच्चं मुनिसासनस्मिन्ति.
महाखन्धकवण्णना निट्ठिता.
२. उपोसथक्खन्धकवण्णना
सन्निपातानुजाननादिकथावण्णना
१३२-३. तेन ¶ ¶ समयेनाति अत्तनो ओवादपातिमोक्खुद्देसे धुरं निक्खिपित्वा भिक्खूनंयेव विसुं उपोसथकरणं अनुजानित्वा ठितसमयेन. को पन सोति? मज्झिमबोधियं पातिमोक्खुद्देसप्पहोनकसिक्खापदानं परिनिट्ठानकालो. तेनेवाह ‘‘तानि नेसं पातिमोक्खुद्देसं अनुजानेय्य’’न्ति. ‘‘एवञ्च पन, भिक्खवे, उद्दिसितब्ब’’न्ति निदानुद्देसं पञ्ञापेतुकामताय च सिक्खापदानं उद्देसपरिच्छेदनिदस्सनत्थञ्च वुत्तं. अञ्ञथा ‘‘एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्यथा’’ति सब्बसिक्खापदानं उद्दिसितब्बक्कमस्स दस्सितत्ता इदानि ‘‘एवञ्च पन, भिक्खवे, उद्दिसितब्ब’’न्ति इदं निरत्थकं आपज्जति, इदञ्च सब्बसङ्घुपोसथं सन्धाय वुत्तं.
१३४. ‘‘यंनून अय्यापि…पे… सन्निपतेय्यु’’न्ति बहूनं अधिकारप्पवत्ति. तत्रापि विनयं आगम्म वुत्तो भिक्खु सामि, न केवलं सङ्घत्थेरोति दस्सनत्थं, सङ्घस्स गारवयुत्तवचनारहतादस्सनत्थञ्च ‘‘सुणातु मे, भन्ते’’ति आह. तत्थ सयं चे थेरो, भिक्खुं सन्धाय ‘‘आवुसो’’ति वत्तुं युज्जति. कथं पञ्ञायति? बुद्धकाले सङ्घत्थेरो अब्यत्तो नाम दुल्लभो. सब्बकम्मवाचाय पयोगनिदस्सने च ‘‘सुणातु मे, भन्ते, सङ्घो’’ इच्चेव भगवा दस्सेतीति चे? एवमेतं तथा दस्सनतो. सङ्घं उपादाय सङ्घत्थेरेनापि ‘‘सुणातु मे, भन्ते, सङ्घो’’ति वत्तब्बं, भिक्खुं उपादाय ‘‘आवुसो’’ति महाकस्सपस्स कम्मवाचाय पयोगदस्सनतो, पारिसुद्धिउपोसथे च थेरेन भिक्खुना ‘‘परिसुद्धो अहं, आवुसो’’ति पयोगदस्सनतो च. ‘‘यदि सङ्घस्स पत्तकल्ल’’न्ति परतो पञ्ञापेतब्बे उपोसथकरणन्तराये सन्धायाह. उपोसथस्स बहुविधत्ता सरूपतो वत्तुं ‘‘पातिमोक्खं उद्दिसेय्या’’ति आह. एत्तावता ञत्तिं निट्ठपेसि. ञत्तिदुतियकम्मतो एव हि उपोसथकम्मं. न, ततियानुस्सावनसम्भवतोति ¶ चे? न, अञ्ञेहि ञत्तिचतुत्थकम्मेहि असदिसत्ता. न हि एत्थ चतुक्खत्तुं ‘‘सुणातु मे’’ति आरभीयतीति. अञ्ञेहि ञत्तिदुतियेहि असदिसत्ता ञत्तिदुतियम्पि माहोतूति चे? न, ञत्तिदुतियकम्मस्स ¶ अञ्ञथापि कत्तब्बतो. तथा हि ञत्तिदुतियकम्मं एकच्चं अपलोकनवसेनपि कातुं वट्टति, न अञ्ञं अञ्ञथा कातुं वट्टति. कथं पञ्ञायतीति? इदमेव उपोसथकम्मं ञापकं.
‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति इदं न ञत्ति निट्ठपेत्वा वत्तब्बं, तञ्हि ञत्तितो पुरेतरमेव करीयतीति. तस्मा ‘‘सुणातु मे, भन्ते, सङ्घो, किं सङ्घस्स पुब्बकिच्चं, यदि सङ्घस्सा’’ति वत्तब्बं सियाति? तथापि न वत्तब्बं, न हि तं ञत्तिया अन्तोकरीयतीति. यदि एवं सब्बत्थ न वत्तब्बं पयोजनाभावाति चे? न, यथागतट्ठानेयेव वत्तब्बतो, परपदापेक्खतायाति वुत्तं होति. इदं पुब्बकिच्चं अकत्वा उपोसथं करोन्तो सङ्घो, पुग्गलो वा ठपनक्खेत्तातिक्कमे आपज्जति. न हि तस्मिं खेत्ते अतिक्कन्ते सम्मज्जनासनोदकपदीपकरणे आपत्तिमोक्खो होति. उपोसथकम्मतो पुब्बे कत्तब्बकिच्चाकरणपच्चयत्ता तस्सा आपत्तिया, न सा कम्मपरियोसानापेक्खा एत्थागतसम्पजानमुसावादापत्ति विय, तस्मा पातिमोक्खुद्देसको भिक्खु ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’ति वत्तुकामो पठमंयेव परिसुद्धापरिसुद्धपच्चयं पुब्बकिच्चं सरापेति. तञ्हि कतं परिसुद्धपच्चयो होति, अकतं अपरिसुद्धपच्चयो, तेनेव उभयापेक्खाधिप्पायेन ‘‘कतं न कत’’न्ति अवत्वा ‘‘किं सङ्घस्स पुब्बकिच्च’’ मिच्चेवाह. तत्थ अकतपक्खे ताव पारिसुद्धिआरोचनक्कमनिदस्सनत्थं परतो ‘‘यस्स सिया आपत्ति, सो आवि करेय्या’’ति च, कतपक्खे ‘‘असन्तिया आपत्तिया तुण्ही भवितब्ब’’न्ति च वक्खति.
पारिसुद्धिं आयस्मन्तो आरोचेथ. किंकारणा? यस्मा पातिमोक्खं उद्दिसिस्सामि. एत्थ च ‘‘उद्दिसामी’’ति वत्तमानकालं अपरामसित्वा ‘‘उद्दिसिस्सामी’’ति अनागतकालपरामसनेन य्वायं ‘‘दानि नेसं पातिमोक्खुद्देसं अनुजानेय्य’’न्ति (महाव. १५०) एत्थ वुत्तपातिमोक्खुद्देसो, तं सन्धाय ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति वुत्तन्ति एके. यस्मा ‘‘पञ्चिमे, भिक्खवे, पातिमोक्खुद्देसा’’ति वुत्तं, तस्मा वत्तमानस्स निदानुद्देससङ्खातस्स पातिमोक्खस्स यदेतं अन्ते ‘‘कच्चित्थ परिसुद्धा’’तिआदिकं यावततियानुस्सावनं, तस्सेव आपत्तिखेत्तत्ता, अवयवेपि अवयवीवोहारसम्भवतो च इध आपत्तिखेत्तमेव सन्धाय ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति ¶ वुत्तं. एवञ्हि वुत्ते यस्मा परतो आपत्तिखेत्तं आगमिस्सति, तस्मा आपत्तिभीरुका तुम्हे सब्बेव पठममेव पारिसुद्धिं आरोचेथाति अयमत्थो ¶ सम्भवति. वत्तमानकालवसेन वुत्ते ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’ति वचनमेव न सम्भवति तदारोचनस्स पठमं इच्छितब्बत्ता, पगेव तस्स करणाभावेन ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति वचनं. अयं नयो सन्तिया आपत्तिया आरोचने युज्जति, न तुण्हीभावे, अकम्मपरियोसाना तुण्हीभावप्पत्तितो, एवं सन्तेपि तस्मिं युज्जतेव. पातिमोक्खुद्देसको हि अञ्ञमञ्ञं आपत्तिआविकरणं अकत्वा तुण्हीभूते भिक्खू पस्सित्वा तेनेव तुण्हीभावेन आरोचितपारिसुद्धिको हुत्वा ‘‘सुणातु मे, भन्ते’’ति पातिमोक्खुद्देसं आरभि.
एत्थाह – पठमं ‘‘सङ्घो उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’ति वुत्तत्ता इधापि ‘‘सङ्घो उपोसथं करिस्सति, पातिमोक्खं उद्दिसिस्सती’’ति वत्तब्बं, अथ ‘‘पुग्गलस्स उद्देसा’’ति लक्खणत्ता यथारुतमेव वत्तब्बं, तथापि ‘‘उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामी’’ति वत्तब्बन्ति? न वत्तब्बं लक्खणविरोधतो, अनिट्ठप्पसङ्गतो च. पुग्गलस्स उद्देसा एव हि सङ्घस्स उपोसथो कतो होति, न पुग्गलस्स उपोसथकरणेन. तञ्च सोव करिस्सति, न सङ्घोति अनिट्ठप्पसङ्गोव आपज्जति. ‘‘सुणाथा’’ति वुत्ते अचित्तसामग्गिप्पसङ्गभया ‘‘सुणोमा’’ति वुत्तं. ‘‘सुणिस्सामा’’ति वत्तब्बं ‘‘उद्दिसिस्सामी’’ति वुत्तत्ताति चे? न वत्तब्बं, आपत्तिखेत्तदस्सनाधिप्पायनिरपेक्खताय ‘‘सुणोम’’ इच्चेव वत्तब्बं. एकपदेनेव हिस्स तदधिप्पायो अतिक्कन्तोति. यदि एवं किमत्थं तं सब्बेहेव आरद्धन्ति चे? ‘‘उद्दिसिस्सामी’’ति इमिना असाधारणवचनेन आपन्नस्स अचित्तसामग्गिप्पसङ्गनिवारणत्थं. सरमानेनाति इमिना चस्स सम्पजानमुसावादस्स सचित्तकतं दस्सेति. अन्तरायिको धम्मो वुत्तो भगवताति एवं अकिरियसमुट्ठानस्सापि एवं परित्तकस्स इमस्स मुसावादस्स महादीनवतं दस्सेति. विसुद्धापेक्खेनाति सावसेसं आपत्तिं उपादाय अनापत्तिभावसङ्खातं अनवसेसञ्च उपादाय गिहिभावसङ्खातं विसुद्धिं इच्छन्तेन कस्मा आवि कातब्बा? अन्तरायभावानुपगमनेन फासुविहारपच्चयत्ता. इध ¶ ‘‘अज्जुपोसथो पन्नरसो’’ति न वुत्तं परतो दिवसनियमस्स कत्तुकामताधिप्पायेन अवुत्तत्ता. एवं पन ते भिक्खू सब्बदिवसेसु उद्दिसिंसु.
१३५. ‘‘आदिमेत’’न्ति सीलपातिमोक्खमेव वुत्तं, किञ्चापि गन्थपातिमोक्खो अधिप्पेतो. ‘‘पञ्चन्नं वा’’ति मातिकायं वुत्तानं वसेन वुत्तं. अनज्झापन्नो वाति पुग्गलाधिट्ठानदेसना. पोराणगण्ठिपदे पन ‘‘‘उपोसथं करेय्या’ति एत्तावता ञत्ति होति. यावततियानुस्सावना नाम ‘यस्स सिया आपत्ती’तिआदिवचनत्तयं, अन्ते ‘दुतियम्पि ततियम्पि ¶ पुच्छामी’ति इदञ्चाति दुविधं. तत्थ पठमं आपत्तिं सरित्वा निसिन्नस्स, दुतियं असरन्तस्स सारणत्थ’’न्ति वुत्तं. ‘‘वचीद्वारे’’ति पाकटवसेन उजुकमेव वुत्तं. किञ्चापि कायविञ्ञत्तियापि करीयति, कायकम्माभावा पन वचीविञ्ञत्तियायेव आवि कातब्बा. ‘‘सङ्घमज्झे वा’’तिआदि लक्खणवचनं किर. सङ्घुपोसथकरणत्थं सङ्घमज्झे चे निसिन्नो, तस्मिं सङ्घमज्झे. गणुपोसथकरणत्थञ्चे गणमज्झे निसिन्नो, तस्मिं गणमज्झे. एकस्सेव सन्तिके चे पारिसुद्धिउपोसथं कत्तुकामो, तस्मिं एकपुग्गले आवि कातब्बाति, ‘‘एतेन न केवलं सङ्घमज्झे एवायं मुसावादो सम्भवति, अथ खो एत्थ वुत्तलक्खणेन असतिपि ‘पारिसुद्धिं आयस्मन्तो आरोचेथा’तिआदिविधाने गणुपोसथेपि सापत्तिको हुत्वा उपोसथं कत्तुकामो अनारोचेत्वा तुण्हीभूतोव करोति चे, सम्पजानमुसावादापत्तिं आपज्जतीति इमस्सत्थस्स आविकरणतो लक्खणवचनं किरेत’’न्ति वदन्ति तक्किका. अञ्ञथा ‘‘गणमज्झेवा’’ति न वुत्तन्ति तेसं अधिप्पायो. आरोचनाधिप्पायवसेन वुत्तन्ति नो तक्कोति आचरियो. आरोचेन्तो हि सङ्घस्स आरोचेमीति अधिप्पायेन आवि करोन्तो सङ्घमज्झे आवि करोति नाम. अत्तनो उभतोपस्से निसिन्नानं आरोचेन्तो गणमज्झे. एकस्सेवारोचेस्सामि सभागस्साति अधिप्पायेन आरोचेन्तो एकपुग्गले आरोचेति नाम. पुब्बे विभत्तपदस्स पुन विभजनं अत्थविसेसाभावदीपनत्थन्ति वेदितब्बं.
१३६-७. ‘‘न, भिक्खवे, देवसिकं…पे… दुक्कटस्सा’’ति वत्वा ‘‘अनुजानामि, भिक्खवे, उपोसथे पातिमोक्खं उद्दिसितु’’न्ति इदं अनुपोसथे एव तं दुक्कटं ¶ , उपोसथे पन देवसिकम्पि वट्टतीति दीपेति, तस्मा ते भिक्खू चातुद्दसियं उद्दिसित्वापि पन्नरसियं उद्दिसिंसु, तेनाह ‘‘सकिं पक्खस्सा’’ति. तत्थ पुरिमेन सामग्गीदिवसो उपोसथदिवसो एवाति दीपेति. उभयेन अट्ठमिं पटिक्खिपित्वा देवसिकं पटिक्खेपस्स अतिप्पसङ्गं निवारेति. किं वुत्तं होति? भिन्नो चे सङ्घो पाटिपददिवसे समग्गो होति, तस्मिं दिवसे सामग्गीउपोसथं करोन्तो उभयम्पि दुक्कटं आपज्जन्तो उभयेन एकीभूतेन निवारितो होतीति वुत्तं होति. अञ्ञथा सामग्गीउपोसथो न देवसिको. चे, अहोरत्तं कातब्बो. तस्मिञ्च पक्खे पकतिउपोसथो न देवसिको. चे, अहोरत्तं कातब्बो. तस्मिञ्च पक्खे पकतिउपोसथो अनुद्दिट्ठो. चे होति, सामग्गीउपोसथो कातब्बोति आपज्जति. न अपवादनयेन गहेतब्बत्ताति चे? न, अनिट्ठप्पसङ्गतो. किं वुत्तं होति? सामग्गीदिवसे सामग्गीउपोसथं कत्वा पुन तस्मिं पक्खे पकतिउपोसथदिवसे सम्पत्ते पकतिउपोसथो न कातब्बोति. अपवादोति. अपवादितब्बट्ठानतो अञ्ञत्थ उस्सग्गविधानं निवारेति.
कित्तावता ¶ नु खो सामग्गीति एत्थायमधिप्पायो – सामग्गी नामेसा सभागानं सन्निपातो. सभागा च नाम यत्तका सहधम्मिका, ते सब्बेपि होन्ति, उदाहु आवाससभागताय सभागा नाम होन्तीति. तत्थ यदि सहधम्मिकानं सामग्गी सामग्गी नाम, सब्बेसं पुथुविभत्तानं सामग्गी इच्छितब्बा. अथावसथवसेन, एकावाससभागानन्ति वुत्तं होति. अञ्ञथा एकावासे सामग्गीति आपज्जति. मा नो अगमासीति अगतो मा होति.
सीमानुजाननकथावण्णना
१३८. एकावासगतानं वसेन सामग्गिं पटिक्खिपित्वा एकसीमगतानं वसेन अनुजानितुकामो भगवा ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति आह. अथ आवासपरिच्छेदं वत्तुकामो भवेय्य. एत्तावता एकावासो यावता एकासीमा. ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति वदेय्य. तस्मा न इध अनुञ्ञातबद्धसीमावसेन एकावासपरिच्छेदो होति, उपचारसीमावसेनेव होतीति वेदितब्बं. कथं जानितब्बन्ति चे? पाळितोव, यथाह ‘‘तेन खो पन समयेन आयस्मा ¶ उपनन्दो सक्यपुत्तो एको द्वीसु आवासेसु वस्सं वसि…पे… एकाधिप्पाय’’न्ति (महाव. ३६४). अञ्ञथा वस्सच्छेदोति अनिट्ठप्पसङ्गोव, कथं? एकावासवसेनेव चे सामग्गी, बहुआवासअनावासेसु न सम्भवेय्य. ततो सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति. ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुको अनावासो गन्तब्बो’’तिआदि (महाव. १८१)-पाळिविरोधो सतिपि सङ्घे अनावासे उपोसथस्स अकत्तब्बतो. अनावासेपि चे सामग्गी लब्भति, ‘‘एत्तावता सामग्गी, यावता एकावासो’’ति न वत्तब्बं, तस्मा सब्बथा पुरिमनयो पच्छिमेनेव पटिक्खित्तोति कत्वा नानावासवसेनपि सामग्गीति वेदितब्बं. ‘‘तं कम्मं करोमाति वत्वा न अकंसू’तिआदीसु विय अनागतम्पि अपेक्खति, तस्मा ‘करोमा’ति वुत्ते न वट्टती’’ति वदन्ति. ‘‘सीमं असोधेत्वापि निमित्तं कित्तेतुं वट्टती’’ति लिखितं. हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो हत्थिप्पमाणो. सचे एको बद्धो होति, न कातब्बोति एत्थ ‘‘चतूसु दिसासु चतुन्नं पब्बतकूटानं हेट्ठा पिट्ठिपासाणसदिसे पासाणे ठितत्ता एकाबद्धभावे सतिपि पथवितो उद्धं तेसं सम्बन्धे असति हेट्ठा पथविगतसम्बन्धमत्ते अब्बोहारिकं कत्वा कित्तेतुं वट्टति. तेनेव ‘पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छती’ति वुत्तं. पथवितो हेट्ठा तस्स महन्तभावे गय्हमाने पब्बतमेव होती’’ति अनुगण्ठिपदे वुत्तं. ‘‘चिनित्वा कतपंसुपुञ्जे तिणगुम्बरुक्खा चे जायन्ति, पब्बतो होतीति धम्मसिरित्थेरो. नेवाति उपतिस्सत्थेरो’’ति वुत्तं.
पासाणोति ¶ ‘‘सुधामयपासाणोपि वट्टती’’ति वदन्ति. वीमंसितब्बं इट्ठकाय पटिक्खित्तत्ता. द्वत्तिंसपलगुळपिण्डप्पमाणो तुलताय, न तुलगणनाय. सोपीति खाणुको विय उट्ठितपासाणो.
चतुपञ्चरुक्खनिमित्तमत्तम्पीति एकच्चेसु निमित्तसद्दो नत्थि. एत्थ तयो चे साररुक्खा होन्ति, द्वे असाररुक्खा, साररुक्खानं बहुत्तं इच्छितब्बं. ‘‘सुसानम्पि इध ‘वनमेवा’ति सङ्ख्यं गच्छति सयंजातत्ता’’ति वुत्तं. केचि पन ‘‘चतूसु द्वे अन्तोसारा चे, वट्टति. अन्तोसारा अधिका, समा वा, वट्टति. तस्मा बहूसुपि द्वे चे अन्तोसारा अत्थि, वट्टती’’ति वदन्ति.
परभागेति ¶ एत्थ ‘‘एतेहि बद्धट्ठानतो गतत्ता वट्टति. तथा दीघमग्गेपि गहितट्ठानतो गतट्ठानस्स अञ्ञत्ता’’ति वदन्ति.
अन्वद्धमासन्ति एत्थ ‘‘अनुबद्धो अद्धमासो, अद्धमासस्स वा अनू’’ति लिखितं. ‘‘अन्तरवासको तेमियती’’ति वुत्तत्ता तत्तकप्पमाणउदकेयेव कातुं वट्टतीति केचि. तेमियतीति इमिना हेट्ठिमकोटिया नदिलक्खणं वुत्तं. एवरूपाय नदिया यस्मिं ठाने चत्तारो मासे अप्पं वा बहुं वा उदकं अज्झोत्थरित्वा पवत्तति, तस्मिं ठाने अप्पोदकेपि ठत्वा कातुं वट्टतीति एके. ‘‘पवत्तनट्ठाने नदिनिमित्त’न्ति वुत्तत्ता सेतुतो परतो तत्तकं उदकं यदि पवत्तति, नदी एवा’’ति वदन्ति.
जातस्सरादीसु ठितोदकं जातस्सरादिपदेसेन अनन्तरिकम्पि निमित्तं कातुं वट्टति नदिपारसीमाय निमित्तं विय. सचे सो पदेसो कालन्तरेन गामखेत्तभावं पापुणाति, तत्थ अञ्ञं सीमं सम्मन्नितुं वट्टति. उक्खेपिमन्ति उद्धरित्वा गहेतब्बकं.
अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वाति ‘‘आयतिं सम्मन्नितब्बाय ओकासं ठपेत्वा’’ति लिखितं. अन्तोनिमित्तगतेहि पनाति ‘‘एकस्स उपड्ढं अन्तोकत्तुकामताय सति सब्बेसं आगमने पयोजनं नत्थीति कत्वा ‘अन्तोनिमित्तगतेही’ति वुत्तं, तञ्च सामीचिवसेना’’ति वदन्ति. अनागमनम्पि वट्टतीति ‘‘सीमाय अबद्धत्ता वग्गं नाम न होती’’ति लिखितं. ‘‘अञ्ञस्मिं गामखेत्ते ठत्वा निमित्तकित्तनकाले, समानसंवासकसीमाय सम्मन्ननकाले च आगमनपयोजनं नत्थी’’ति वुत्तं. भेरिसञ्ञं वाति ‘‘सम्मन्ननपरियोसानं करोमाति ¶ वत्वा’’ति लिखितं, तेन तादिसे काले तं कप्पतीति सिद्धं होति. किं इमिना? सुखकरणत्थन्ति महाजनसन्निपातनपरिस्समं अकत्वा अप्पतरेहि सुखकरणत्थं. यदि महासीमाबन्धनकाले अन्तरायो होति, तत्तकेनपि सुखविहारोति दस्सनत्थं ‘‘पठम’’न्ति वुत्तन्ति एके. ततो ओरं न वट्टतीति कथं पञ्ञायतीति? वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स. कम्मारहेन सद्धिं एकवीसति भिक्खू चे गण्हाति, वट्टति. तत्तकप्पमाणं सुखनिसज्जवसेन वेदितब्बं. तमेव निमित्तं अञ्ञेपि कित्तेत्वा सचे बन्धन्ति, वट्टतीति एके.
‘‘एवं ¶ बद्धासु पन…पे… सीमन्तरिका हि गामखेत्तं भजती’’ति न आवासवसेन सामग्गीपरिच्छेदो, किन्तु सीमावसेनेवाति दस्सनत्थं वुत्तं. ‘‘निमित्तुपगपासाणे ठपेत्वा’’ति सञ्चारिमनिमित्तस्स तप्परतो वुत्तं. इतो पट्ठाय गण्ठिपदक्कमो होति – न सक्खिस्सन्तीति ते अविप्पवासं असल्लक्खेत्वा ‘‘समानसंवासकमेव समूहनिस्सामा’’ति वायामन्ता समूहनितुं न सक्खिस्सन्ति. ‘‘एकरतनप्पमाणा’’ति सुविञ्ञेय्यन्तरा होतीति कत्वा वुत्तं. एकङ्गुलमत्तम्पि वट्टतेव. खण्डसीमतो पट्ठाय बन्धनं आचिण्णं. आचिण्णकरणेन विगतसम्मोहो होतीति. कुटिगेहेति कुटिघरे भूमिघरे. उदुक्खलंवाति भूमिउदुक्खलं विय खुद्दकावाटं. ‘‘पमुखे’’ति भूमिकुटिं सन्धाय वुत्तन्ति एके. हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ता हेट्ठा आकासे न ओतरति, उपरि कते पासादेति अत्थो. भित्तिलग्गेति भित्तिनिस्सितके. इमे किर भित्तिलग्गापि ‘‘एकाबद्धा’’ति न वुच्चन्ति. सब्बो पासादो सीमट्ठो होतीति एकाबद्धो वा होतु, मा वा. तालमूलकपब्बतो नाम अनुपुब्बेन तनुको. आकासपब्भारन्ति अपरिक्खेपपब्भारं. सुसिरपासाणो नाम लेणं होति. अन्तोलेणन्ति पब्बतस्स अन्तोलेणं. द्वारं पन सन्धाय परतो ‘‘ओरतो’’ति वुत्तं, सब्बथापि सीमतो बहिलेणेन ओतरतीति अधिप्पायो.
महासीमं सोधेत्वाति सीमट्ठं दूरगतम्पि सीमगतं सीमसम्बन्धंव, तस्मा तं अनामसित्वा ठातब्बन्ति अधिप्पायो. यदि एवं ‘‘तन्निस्सितकं अपनेत्वा कम्मं कातुं वट्टती’’ति वत्तब्बं. महाअट्ठकथायम्पि ‘‘सीमं सोधेत्वा कातब्ब’’न्ति एत्तकमेव वुत्तं. महाथेरापि ‘‘सोधेतब्ब’’मिच्चेव वदन्तीति एके. ‘‘महासीमं सोधेत्वा वा कम्मं कातब्ब’’न्ति च पाठो अत्थि. ‘‘वुत्तनयेनेवा’’ति च परतो वक्खति, तस्मा साधारणपाठोव सुन्दरोति एके. पुरिमनयेपीति खण्डसीमाय उट्ठहित्वा महासीमाय ओनतेपीति अत्थो. उक्खिपापेत्वा कातुं न वट्टति. कस्मा? अन्तो ठितत्ता. रुक्खस्स हेट्ठा पथविगतं मूलं खण्डसीमाव होति, अब्बोहारिकं ¶ वाति अपरे. ‘‘मज्झे पन छिन्ने महासीमाय ठितमूलं महासीममेव भजति, खण्डसीमाय ठितं खण्डसीममेव भजति तदायत्तपथविरसादीहि अनुग्गहितत्ता’’ति वुत्तं. ‘‘सीमाय पच्छा उट्ठितरुक्खे निसीदित्वा कम्मं कातुं वट्टति ¶ पच्छासीमायं कतगेहे विया’’ति वत्वा ‘‘बन्धनकाले ठितरुक्खे निसीदित्वा कातुं न वट्टति उपरिसीमाय अगमनतो’’ति कारणं वदन्ति. एवं सति बन्धनकाले पुन आरोहणं नाम नत्थि, बन्धितकाले एव आरुहतीति आपज्जति. पच्छा उट्ठितरुक्खो पन तप्पटिबद्धत्ता सीमसङ्ख्यमेव गतो, एवं पुब्बे उट्ठितरुक्खोपीति गहेतब्बं. ‘‘यं किञ्चिपी’’ति वचनतो तिणादिपि सङ्गहितं. महाथेरापि तिणं सोधेत्वाव करोन्तीति.
१४०. यस्मा मज्झतो कोणं होति, तस्मा ‘‘कोणतो कोण’’न्ति वुत्तं. ‘‘आपत्तिञ्च आपज्जति अचित्तकत्ता’’ति वदन्ति. पारयतीति अज्झोत्थरति. का सा? सीमा. ‘‘या सब्बन्तिमेन…पे… वहती’’ति ततो हेट्ठिमा नावासङ्ख्यं न गच्छतीति कत्वा वुत्तन्ति एके, तं न युत्तं दुतियपाराजिके नावट्ठभण्डाधिकारे तस्सापि अधिप्पेतत्ता. मज्झिमपुरिसस्स भारप्पमाणेन वुत्तन्ति एके. भिक्खुनीनम्पि नदीपारसीमासम्भवतो तासं ‘‘एका वा नदीपारं गच्छेय्या’’ति वुत्तदोसपरिहरणत्थन्ति आचरियस्स तक्को. उभयत्थापि धुव-सद्दो गहितो. तेन उपोसथन्तराय परिहरणत्थं उपोसथदिवसो नियमतोव वुत्तो. एत्थ च नावा नाम पमाणयुत्ता सब्बसाधारणा थम्भनावा अधिप्पेता, न कुल्लनावाति नो तक्कोति आचरियो. रुक्खं छिन्दित्वा कतोति अत्थो. सचे एकं गामखेत्तं, सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा सम्मन्नितब्बा. नानागामखेत्तं चे, अनागमनम्पि वट्टति. उभयतीरे निमित्तकित्तनमत्तेन दीपको सङ्गहितो न होति, तस्मा दीपके निमित्तानि कित्तेतब्बानेव. ‘‘नदिया हेट्ठा निसिन्नभिक्खु कम्मं कोपेति. उपरियेव हि नदी होती’’ति वदन्ति.
सीमानुजाननकथावण्णना निट्ठिता.
उपोसथागारादिकथावण्णना
१४१. ‘‘यं सङ्घो आकङ्खति विहारं वा…पे… गुहं वा’’ति वचनतो न केवलं पथवियंयेव, विहारादीनं उपरिपि सीमा अनुञ्ञाता होति उपोसथकम्मपधानत्ताति सिद्धं. तप्पधाना सीमाति कथं पञ्ञायतीति चे? तदधिकारानुञ्ञातत्ता, सम्मुतियं ‘‘समानसंवासा’’ति ¶ एत्तावता ¶ सिद्धे विसुं ‘‘एकूपोसथा’’ति वचनतो च. ‘‘उपोसथं ठपेत्वा सेसकम्मानि समानसंवासा नामा’’ति लिखितं. ‘‘एकं समूहनित्वा’’ति पाळिपाठो.
१४२. कतोवस्साति एकसीमाय समग्गे सन्धाय वुत्तं. अञ्ञथा नानासीमायं ठितानं सवनं पमाणं, एकसीमायपि हत्थपासं मुञ्चित्वा ठितानं वा सवनमेव पमाणन्ति अनिट्ठं आपज्जति. तत्थ सम्मताय वा असम्मताय वाति उपोसथागारसम्मुतिया, न सीमासम्मुतिया. कथं पञ्ञायतीति? अधिकारतो, परतो छन्ददानपञ्ञत्तितो, पारिसुद्धिदानपञ्ञत्तितो च. तत्थ पुरिमं कारणं पुरिमं अनिट्ठं निवारेति, पच्छिमं पच्छिमन्ति वेदितब्बं. उपोसथमुखन्ति उपोसथट्ठानं. ‘‘उपोसथमुखस्साति उपोसथागारट्ठानस्सा’’ति लिखितं. यानि कानिचि निमित्तानि कित्तेतुं वट्टेतीति इदं कथं पञ्ञायतीति? ‘‘पठमं निमित्ता कित्तेतब्बा निमित्ते कित्तेत्वा’’ति एत्तकमेव वुत्तत्ता. पठमं वुत्तत्ता न वुच्चन्तीति चे? तं पन अकारणं, न हि बुद्धानं देसनाय आलसियं अत्थि. सीमासमूहननकाले उपोसथागारं समूहनित्वाव सीमासमूहननं इज्झतीति एके. तं अयुत्तं अबद्धाय सीमाय उपोसथागारसम्मुतिसिद्धितोति नो तक्कोति आचरियो. उपोसथमुखन्ति उपोसथागारस्स मुखन्ति आचरिया. उपोसथमुखस्स निमित्तकित्तना सीमाय वुत्तनयेन कातब्बा. एकेनापि कित्तेतुं वट्टतीति एके. ‘‘पासादो वा होतु, मण्डपादीसु वा अञ्ञतरो. कम्मवाचाय पन ‘उपोसथमुख’मिच्चेव वत्तब्ब’’न्ति वदन्ति. ‘‘पोराणको आवासो नाम मूलावासो’’ति लिखितं. वदति घटमत्ता इति हि लक्खणं.
अविप्पवाससीमानुजाननकथावण्णना
१४३-४. ‘‘मनम्हि वूळ्हो’’ति वा पाठो. तत्थ मनम्हि वूळ्होति मनं वूळ्हो अम्हीति अत्थो. ठपेत्वा गामञ्च गामूपचारञ्चाति अन्तरघरसङ्खातं गामञ्च गामूपचारञ्च ठपेत्वा. केचि ‘‘परिक्खित्तं गामं सन्धाय ‘गाम’न्ति वुत्तं, अपरिक्खित्तं सन्धाय ‘गामूपचार’’न्ति वदन्ति, तं पन अट्ठकथाय विरुज्झति. तस्मा निवेसनरच्छादयो सन्धाय गामं, परिक्खेपारहट्ठानानि सन्धाय ‘‘गामूपचार’’न्ति च वुत्तं. एत्थ पन अनेकधा पठन्ति. किं तेन, पाळिञ्च ¶ अट्ठकथञ्च सुट्ठु उपपरिक्खित्वा यथा समेन्ति, तथा गहेतब्बं. भिक्खूनं पुरिमकम्मवाचा न वट्टतीति गामगामूपचारे अन्तोकत्वा समानसंवासकसीमाय सम्मताय उपरि अविप्पवाससीमासम्मुतियं युज्जति. यत्थ पन केवलं अरञ्ञंयेव सम्मतं, तत्थ कथं न वट्टतीति. तत्थ ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वचनं न सात्थकन्ति चे? वुच्चते ¶ – एवमेतं, किन्तु अनुस्सावनहानिप्पसङ्गतो तं वचनं वत्तब्बमेवाति इमिनाव अधिप्पायेन ‘‘पुरिमकम्मवाचा न वट्टती’’ति वुत्तं सिया. एकस्मिं वा अत्थे कम्मवाचाद्वयआभावतोति वुत्तं. ‘‘न हि ते अञ्ञमञ्ञस्स कम्मे गणपूरका होन्ती’’ति वुत्तत्ता उभिन्नं नानासंवासकसङ्घानम्पि अयमेव विधि आपज्जेय्याति चे? नापज्जति पटिग्गहसन्निधीनं अनुञ्ञातत्ता, ओमसनादिपच्चया अविसेसतो, कम्मपटिप्पस्सद्धिमत्तापेक्खताय च. तस्साति भिक्खुनिसङ्घस्स. न कम्मवाचं वग्गं करोन्तीति कम्मं न कोपेन्तीति अत्थो. एत्थाति ठपेत्वा गामन्ति एत्थ. ‘‘यदि भिक्खूनं अविप्पवाससीमा गामञ्च गामूपचारञ्च न ओतरति, अथ कस्मा गामे सीमाबन्धनकाले अविप्पवासं सम्मन्नन्तीति चे? आचिण्णकप्पेन, न ततो अञ्ञं कञ्चि अत्थं अपेक्खित्वा’’ति लिखितं. ‘‘अत्थतो हि सा बहिद्धापि अबद्धा एव होती’’ति वुत्तं. अन्तरगामे बद्धा समानसंवाससीमा यस्मा गामसङ्ख्यं न गच्छति, तस्माति एके. सोपि सीमासङ्ख्यमेव गच्छतीति अविप्पवाससीमासङ्ख्यं गच्छतीति अत्थो. इदं पनेत्थ विचारेतब्बं – गामं अन्तोकत्वा बद्धाय सीमाय पुन अविप्पवाससम्मुतियं अरञ्ञपदेसे ठत्वा अविप्पवासकम्मवाचा कातब्बा, उदाहु गामे ठत्वाति? गामे ठत्वा कतायपि कप्पियभूमिया फरतीति. बहिसीमे ठितसम्मतदोसानुलोमत्ता अकप्पियभूमियं ठत्वा न कातब्बाति नो तक्को, एस नयो समूहननेपीति आचरियो. खण्डसीमायं ठत्वा अविप्पवाससीमातिआदीसु महासीमा किर ‘‘अविप्पवाससीमा’’ति वुत्ता.
१४६. ‘‘यस्सायस्मतो खमति एतिस्सा सीमाय समानसंवासाय एकूपोसथाय समुग्घातो, सो तुण्हस्सा’’ति अन्धकपोत्थके, सीहळपोत्थकेसु च केसुचि पाठो अत्थि. केसुचि ‘‘समुग्घातो एतिस्सा सीमाया’’ति पठमं लिखन्ति, केसुचि ‘‘एतिस्सा सीमाय समुग्घातो’’ति च.
गामसीमादिकथावण्णना
१४७. सा ¶ चाति सा परिच्छिन्दित्वा दिन्नगामसीमा च इतरा च. सा कतमाति चे? ‘‘पकतिगामा’’तिआदिमाह. बद्धसीमासदिसायेव होन्तीति सा च होति इतरा च होतीति अधिप्पायो, तस्मायेव ‘‘तिचीवरविप्पवासपरिहारं लभती’’ति एकवचनं कतं, तं न युत्तं उभिन्नम्पि गामत्ताति एके. ‘‘होन्ति, न लभन्ती’’ति च बहुवचनम्पि करोन्तीति. ‘‘सा च इतरा चा’’ति वुत्ता ‘‘मज्झे भिन्दित्वा दिन्नगामसीमा पकतिगामादयो अभिन्ना’’ति च वदन्ति. ‘‘भिक्खुवसती’’ति पाठो, ‘‘वसन्ती’’ति च लिखितं. ‘‘अथस्स ठितोकासतो’’ति ¶ वुत्तत्ता एकवचनमेव युत्तं. सब्बा, भिक्खवे, नदी असीमाति कतरं सीमं पटिक्खिपति? बद्धसीमं, एकादसविपत्तिसीमञ्ञतरप्पसङ्गतोति आचरिया. सचे पठमं सीमाय बद्धाय पच्छा नदिआदयो होन्ति, पटिक्खेपोति पसङ्गो आपज्जति, तस्मा अबद्धसीममेव पटिक्खिपति. यथा सब्बो गामो गामसीमा, तथा सब्बा नदी असीमा. किन्तु तस्स तस्स भिक्खुनो उदकुक्खेपसीमाति सीमानानत्तं दस्सेतीति नो तक्कोति आचरियो. यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति पन एकिस्सा नदिया चतुवग्गादीनं सङ्घानं विसुं चतुवग्गकरणीयादिकम्मकरणकाले सीमापरिच्छेददस्सनत्थं वुत्तं. तिचीवरेन विप्पवासाविप्पवासपरिच्छेददस्सनत्थम्पि सत्तब्भन्तरसीमाय परिच्छेददस्सनं वियाति आचरिया, तस्मा उदकुक्खेपपरिच्छेदाभावेपि अन्तोनदियं कम्मं कातुं वट्टतीति सिद्धं.
अयं पन विसेसो – तत्थ नावागतो चे, नावायं वुत्तनयेन. सत्थगतो चे, सत्थे वुत्तनयेन. सो चे अतिरेकचातुमासनिविट्ठो, गामे वुत्तनयेन तिचीवराविप्पवासो वेदितब्बो. तत्थापि अयं विसेसो – सचे सत्थो उदकुक्खेपस्स अन्तो होति, उदकुक्खेपसीमापमाणन्ति एके. सत्थोव पमाणन्ति आचरिया. सचे पनेत्थ बहू भिक्खूतिआदिम्हि केचि अधिट्ठानुपोसथं, केचि गणुपोसथं, केचि सङ्घुपोसथन्ति वत्तुकामताय ‘‘बहू सङ्घा’’ति अवत्वा ‘‘भिक्खू’’ति वुत्तं. ऊनकं पन न वट्टतीति एत्थ सीमासम्भेदसम्भवतोति उपतिस्सत्थेरो. ठपेन्ते हि ऊनकं न ठपेतब्बं. ‘‘अठपेतुम्पि वट्टति एवा’’ति वुत्तं. गच्छन्तिया पनाति एत्थ ‘‘उदकुक्खेपमनतिक्कमित्वा परिवत्तमानाय कातुं वट्टती’’ति लिखितं. अञ्ञिस्सा सीमाय ञत्तीतिआदि किं सीमतो कम्मविपत्तिभया वुत्तं ¶ , उदाहु परिसतोति? एककम्मस्स नानासीमाय असम्भवतो सीमतोति. एककम्मस्स नानासीमट्ठसङ्घेन असम्भवतो परिसतोतिपि एके. ‘‘सवनं हापेती’’ति वुत्तदोसप्पसङ्गतोति नो तक्को. एकिस्सा हि सीमाय एकं कम्मं अनिट्ठपेन्तो हापेतीति आचरियो.
बहिनदितीरे जातरुक्खस्स अन्तोनदियं पविट्ठसाखाय वाति एत्थ च नदितीरे खाणुकं कोट्टेत्वाति एत्थ च सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिताति एत्थ च सीमासोधनं नाम गामसीमट्ठे हत्थपासानयनं. खण्डसीमाय उट्ठितरुक्खतो वियोजेत्वा कातुं वट्टति. कस्मा? तीरट्ठे रुक्खे बद्धनावाय गामो आधारोति. ‘‘उभतोभागेन गामसीमं फुसित्वा ठितसेतु खण्डसीमामहासीमायो फुसित्वा ठितरुक्खेन उपमेतब्बो’’ति च लिखितं. तत्थ पुरिमनये ताव इदं विचारेतब्बं – तादिसे ठाने कतकम्मं किं नदियं कतसङ्ख्यं गच्छति, उदाहु गामसीमायं, अथ उभयत्थाति? किञ्चेत्थ तं चे नदियं कतसङ्ख्यं गच्छति, उदकुक्खेपसीमाव ¶ सोधेतब्बा, न इतरा. अथ गामसीमायं कतसङ्ख्यं गच्छति, उदकुक्खेपसीमा न सोधेतब्बा. यदि उभयत्थ कतसङ्ख्यं गच्छति, द्वीसु सीमासु एककम्मं कातुं वट्टतीति अनिट्ठप्पसङ्गो आपज्जति. ततो ‘‘अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अनुस्सावना होती’’ति इदञ्च ‘‘खण्डसीमामहासीमट्ठानं कायसामग्गिया कम्मं कातुं वट्टती’’ति इदञ्चानिट्ठं आपज्जतीति? एत्थ वुच्चते – यथावुत्तं कम्मं उभयत्थ कतसङ्ख्यं गच्छति, न च यथावुत्तं अनिट्ठं आपज्जति. कस्मा? ‘‘ञत्तिअनुस्सावनानं एकेकसीमायं पवत्तत्ता, कारकभिक्खूनं वा एकेकसीमायं ठितत्ता’’ति वदन्ति. उभयत्थापि ठातुं सक्कुणेय्यताय पन तं अकारणं. एकीभावं उपगतसीमट्ठाने कतत्ताति इदं अचलकारणं. एकीभावं उपगतासु हि द्वीसु नदीगामसीमासु कम्मं कातुं वट्टतीति च. सत्तब्भन्तरसीमायं चे नदी होति, समुद्दो वा, जातस्सरो वा. तेसु ठितभिक्खु सत्तब्भन्तरसीमायं ठितसङ्ख्यं न गच्छति. तत्थ चे नदिआदिलक्खणं अप्पत्तो दीपको, पासाणो, रुक्खो वा होति, सत्तब्भन्तरसङ्ख्यं गच्छति. मनुस्सेहि वळञ्जनट्ठानं चे तं होति, गामखेत्तसङ्ख्यं गच्छति. कतरगामखेत्तं? यतो मनुस्सा सञ्चरन्ति, सब्बे चे सञ्चरन्ति, विसुं गामखेत्तसङ्ख्यं गच्छतीति च आचरिया.
पच्छिमनये ¶ सचे सेतु नदीलक्खणट्ठानं अफुसित्वा ठितो, गामसीमासङ्ख्यं गच्छति. तत्थ एको चे गामो, तं सोधेत्वा, द्वीसु तीरेसु सचे द्वे, द्वेपि गामे सोधेत्वा कम्मं कातब्बं. एवञ्हि कतं उभयत्र कतं होति. इमिना नयेन द्वीसु नदीसु, जातस्सरेसु च एककम्मपसिद्धि वेदितब्बा. अयं पन नयो खण्डसीमामहासीमानम्पि लब्भतेव. सचे सेतु नदीलक्खणट्ठानं फुसित्वा ठितो, उदकुक्खेपसीमापि सोधेतब्बा.
सीमानमेव चेकत्तं, वेहासट्ठं विना गतो;
विदित्वा एककम्मस्स, सीमतो इदमादिसे.
एकसीमं द्विसीमं वा, तिसीमं चतुसीमकं;
एककम्मं सिया तस्स, कोपो परिसतो सियाति.
अयं पनेत्थ विसेसो – नदियं करोन्तानं उदकुक्खेपतो बहि रुक्खादिसम्बन्धो अप्पमाणं. गामे करोन्तानं नदियं सम्बन्धरुक्खस्स उदकुक्खेपतो बहि ठितभिक्खु अप्पमाणं, ततो ओरं पमाणं. बद्धसीमाय सम्बन्धरुक्खस्स बद्धसीमाय ठितभिक्खु पमाणन्ति ¶ वेदितब्बं, तेनेव वुत्तं ‘‘सीमं सोधेत्वा कम्मं कातब्ब’’न्ति. ‘‘सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता कम्मं कातुं न वट्टती’’ति वचनम्पि पारोहादीसु विय सकलसीमासोधनमेव कातब्बन्ति साधेति, वीमंसितब्बं. अतिवुट्ठिकाले पनाति एत्थ अतिवुट्ठि नाम यथा चातुमासिकायाति वेदितब्बा, तस्मा चतुमासं अतिवुट्ठियेव सचे होति, सब्बोपि ओघेन ओत्थटोकासो नदी एव. अथ एकिस्सापि अतिवुट्ठिया ओघो चतुमासं तिट्ठति, सन्दति वा, बहितीरे पतिट्ठितओघेन ओत्थटोकासो सब्बोपि नदी एव. नदिं ओत्थरित्वा सन्दनट्ठानतो पट्ठायाति तमेव वा नदिं अञ्ञं वा अपुब्बं वा पदेसं अत्तनो पवत्तवसेन नदिलक्खणप्पत्तं ओत्थरित्वा सन्दनट्ठानतो पट्ठाय वट्टति. गामनिगमसीमं ओत्थरित्वाति चतुमासप्पवत्तिं सन्धाय वुत्तं. ‘‘अगमनपथेति तदहु गतपच्चागतं कातुं असक्कुणेय्यके’’ति लिखितं. यं पन अन्धकट्ठकथायं वुत्तं, तं न गहेतब्बं. कस्मा? नदियम्पि तंदोसप्पसङ्गतो. तिपुसकादीति एत्थ आदि-सद्देन कमलुप्पलादीनिपि सङ्गहं गच्छन्ति ¶ . सब्बोपि अजातस्सरो होति, गामसीमासङ्ख्यमेव गच्छतीति येहि कतं, तेसं गामसीमासङ्ख्यं वा, समन्ततो तीरट्ठगामेहि चे कतं, सब्बगामसङ्ख्यं वा, अञ्ञेहि गामखेत्तेहि असम्बन्धट्ठानं चे, विसुंगामसीमासङ्ख्यं वा गच्छतीति अत्थो.
१४८. संसट्ठविटपाति इमिना आसन्नत्तं दीपेति, तेन पदेससम्भिन्दना इध सम्भेदोति दीपेति. सो पन वड्ढन्तो सीमासङ्करं करोतीति बद्धसीमट्ठानप्पवेसनवसेन ‘‘एकदेसबद्धसीमा’’ति वत्तब्बतो सङ्करदोसो होति. न, भिक्खवे, सीमाय सीमा सम्भिन्दितब्बाति एत्थ ‘‘पठमं बद्धसीमाय पच्छा अत्तना बन्धितब्बसीमा न सम्भिन्दितब्बा’’ति एके अधिप्पायं संवण्णयन्ति. पठमं सम्मतसीमायं सम्भेदाभावतो स्वाधिप्पायो अज्झोत्थरणेन युज्जति, तस्मा पच्छा बन्धितब्बसीमाय पठमं बद्धसीमा न सम्भिन्दितब्बा. सकलं वा एकदेसतो वा निमित्तानं अन्तोकरणेन पठमं बद्धसीमाय सीमन्तरिके अकित्तेत्वा सम्मन्ननतो हि सम्भिन्दति नाम, परेसं बद्धसीमं सकलं वा एकदेसतो वा निमित्तानं अन्तोकरणेन अज्झोत्थरति नाम, तेनेवाह ‘‘सीमं सम्मन्नन्तेन सीमन्तरिकं ठपेत्वा’’तिआदि. तस्सत्थो – पठमं बद्धसीमाय सीमन्तरिकं पच्छा बन्धितब्बसीमाय निमित्तभूतं ठपेत्वा पच्छा सीमं सम्मन्नितुन्ति. इमा द्वेपि विपत्तियो भिक्खुभिक्खुनीसीमानं अञ्ञमञ्ञं न सम्भवन्ति. सो पन वड्ढन्तो सीमासङ्करं करोतीति एत्थ केवलं सीमासङ्करमेव करोति. तस्मिं कतकम्मानि न कुप्पन्तीति केचि, तं नयुत्तं साखापारोहछेदनसीमासोधनानं वुत्तत्ता. इदं सब्बं सुट्ठु विचारेत्वा गरुकुले पयिरुपासित्वा गहेतब्बयुत्तकं गहेतब्बं, इतरं छड्डेतब्बं.
उपोसथभेदादिकथावण्णना
१४९. ‘‘द्वेमे ¶ , भिक्खवे, उपोसथा’’ति तदा सामग्गीउपोसथस्स अननुञ्ञातत्ता वुत्तं. सामग्गीउपोसथस्स पुब्बकिच्चे ‘‘अज्जुपोसथो सामग्गी’’ति वत्तब्बं, न च कम्मवाचाय भगवता पयोगो दस्सितो, पाळिनयतो अट्ठकथाचरियेहि उद्दिसितब्बक्कमो दस्सितो. तथा पञ्चन्नं पातिमोक्खुद्देसानं उद्देसक्कमो सिद्धोति वेदितब्बं. तयो वा द्वे वा पातिमोक्खं उद्दिसन्ति, अधम्मेन समग्गं नाम होतीति एत्थ कामं ¶ सङ्घस्स सामग्गी नाम होति वग्गकथाय यथाकम्मं सामग्गीववत्थानतो. तथापि वग्गपटिपक्खभावेन समग्गं, समग्गपटिपक्खभावेन च वग्गं नाम कतं. आवेणिकतो वा गणकम्मादिसम्भवतो, तस्स च समग्गवग्गभावसम्भवतो वुत्तन्ति वेदितब्बं. धम्मेन वग्गन्ति एत्थ पारिसुद्धिकरणं धम्मिकं, सङ्घस्सेव छन्दागमनं, न गणस्साति कत्वा वग्गं नाम होति. ‘‘एकवारं कतं सुकतं, आपत्तिं पन आपज्जति, पुन कातुं न लभन्ती’’ति वदन्ति. ‘‘पञ्चसु एकस्स छन्दं आहरित्वा चतूहि पातिमोक्खं उद्दिसितुं वट्टती’’ति वदन्ति, तं युत्तं, छन्दहारके भिक्खूनं सन्तिकं पत्ते तेन सङ्घो पहोति, तस्मा छन्दो सङ्घप्पत्तो होतीति कत्वा वुत्तं.
पातिमोक्खुद्देसकथावण्णना
१५०. मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘सुणातु मे, भन्ते, सङ्घो…पे… आविकता हिस्स फासु होति, तत्थायस्मन्ते पुच्छामि…पे… तस्मा तुण्ही. एवमेतं धारयामी’ति वत्वा ‘उद्दिट्ठं खो आयस्मन्तो निदान’न्तिआदिना नयेन अवसेसे सुतेन साविते उद्दिट्ठो होती’’ति वुत्तत्ता ‘‘एवमेतं धारयामीति सुता खो पनायस्मन्तेही’’ति एत्थ ‘‘धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्ति वचनं संखित्तन्ति गहेतब्बं, तेनेव खुद्दकपेय्यालवसेन लिखितं. एवं मातिकाट्ठकथायम्पि ‘‘आविकता हिस्स फासु होति, तत्थायस्मन्ते’’ति एत्थापि ‘‘उद्दिट्ठं खो आयस्मन्तो निदान’’न्ति वचनं संखित्तन्ति गहेतब्बन्ति एके. केचि ‘‘अविवदमानेहि सिक्खितब्ब’न्ति वुत्ते निदानुद्देसो निट्ठितो नाम होति, तस्मा अनाविकरोन्तो आपत्तिं आपज्जती’’ति वदन्ति, तं न युत्तं. कस्मा? ‘‘निदानं उद्दिसित्वा’’ति निट्ठानवचनेन हि निदानस्स निट्ठितभावो वुत्तो, निदानावसाने च आपत्ति वुत्ताति. ‘‘सरभञ्ञं नाम सरेन भणन’’न्ति लिखितं. सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा. ‘‘आपुच्छामीति वुत्तमत्तेन कथेतुं वट्टती’’ति ¶ वदन्ति. तं तुण्हीभावे युज्जति. ‘‘अथापि लाभादिना अभिभूतो वारेति, तं न पमाण’’न्ति वदन्ति. एसेव नयोति कथेन्तो यदि विच्छिन्दति, पुन आपुच्छितब्बन्ति.
अधम्मकम्मपटिक्कोसनादिकथावण्णना
१५४. ‘‘तेसं ¶ अनुपद्दवत्थाया’’ति सङ्घो सङ्घस्स कम्मं न करोति, अञ्ञोपि उपद्दवो बहूनं होति, तस्मा वुत्तं.
पातिमोक्खुद्देसकअज्झेसनादिकथावण्णना
१५५. ‘‘थेराधिकं पातिमोक्ख’’न्ति वत्वापि पच्छा अविसेसेन ‘‘यो तत्थ ब्यत्तो पटिबलो, तस्साधेय्य’’न्ति वुत्तत्ता ‘‘भन्ते’’ति वचनं थेरस्सापि अत्थीति सिद्धं होति. ‘‘गच्छावुसो संखित्तेन वा वित्थारेन वा’’ति वचनतो असतिपि अन्तराये थामं पमाणन्ति सिद्धं होति.
दिसंगमिकादिवत्थुकथावण्णना
१६३. ‘‘सचस्स सद्धिंचरा भिक्खुउपट्ठाका अत्थी’’ति पाठो. ‘‘उतुवस्सेति उतुसंवच्छरे हेमन्तगिम्हेसू’’ति लिखितं.
पारिसुद्धिदानकथावण्णना
१६४. पारिसुद्धिं दम्मीति ‘‘सापत्तिको थेरानं देति, सम्पजानमुसावादे दुक्कटं सम्भवती’’ति आचरियेन लिखितं. किं नु खो कारणं? सम्पजानमुसावादेन दुक्कटापत्ति नाम केवलं भगवता वुत्तत्ता अकिरियसमुट्ठाना होतीति. ‘‘पारिसुद्धिं दम्मी’’ति एत्थ पन किरिया पञ्ञायति, तस्मा सम्पजानमुसावादे पाचित्तियं विय दिस्सति, सुट्ठु उपपरिक्खितब्बं. महन्ता हि ते आचरिया नाम. तत्थ ‘‘दम्मी’’ति अत्तनो उपोसथकम्मनिब्बत्तिनिमित्तं वुत्तं. ‘‘हरा’’ति च ‘‘आरोचेही’’ति च हारकस्स अनारोचनपच्चया दुक्कटमोचनत्थं वुत्तं. एसेव नयो छन्ददानेपि. तत्थ ‘‘दम्मी’’ति अत्तनो चित्तसामग्गिदीपनवचनं, सेसं वुत्तनयमेव, एवं उपतिस्सत्थेरो वण्णेति. अथ वा पठमं समग्गभावं ¶ सन्धाय, दुतियं पच्छा विधातब्बभावं, ततियं छन्दहारकस्स दुक्कटमोचनत्थं वुत्तं. उभयत्थापि ‘‘सङ्घप्पत्तो पक्कमती’’तिआदिवचनतो सङ्घे समग्गे एव छन्दपारिसुद्धिदानं रुहति, नासमग्गेति सिद्धं. ‘‘सङ्घप्पत्तो उक्खित्तको पटिजानाति, आहटा होति पारिसुद्धी’’तिआदिवचनतो उक्खित्तकादीनम्पि छन्दपारिसुद्धिदानं रुहतीति सिद्धं, तञ्च खो ¶ पकतत्तसञ्ञाय, नो अञ्ञथाति तक्को. जानित्वा सामणेरस्स दिन्ने न याति, आपत्ति च, अजानित्वा दिन्ने याति च, अनापत्तीति एके. बिळालसङ्खलिका नाम पारिसुद्धीति एत्थ सङ्खलिका नाम अनन्तरेन सम्बज्झति, अञ्ञेन च सङ्खलिकेनाति केवलं सङ्खलिका पारिसुद्धि नाम होतीति उपतिस्सत्थेरो. एवं सन्ते विसेसनं निरत्थकं होति. बिळालसङ्खलिका बद्धाव होति अन्तोगेहे एव सम्पयोजनत्ता. यथा सा न कत्थचि गच्छति, तथा सापि न कत्थचि गच्छतीति किर अधिप्पायो.
छन्ददानादिकथावण्णना
१६५-७. ‘‘छन्दं दत्वा खण्डसीमं वा सीमन्तरिकं वा बहिसीमं वा गन्त्वा आगतो भिक्खु कम्मं न कोपेति, तस्मा गमिकभिक्खूनं छन्दं गण्हित्वा खण्डसीमं बन्धित्वा पुन विहारसीमं बन्धितुं तेसं छन्दं न गण्हन्ती’’ति वदन्ति. ‘‘मुहुत्तं एकमन्तं होथा’’तिआदिवचनतो यं किञ्चि भिक्खुकम्मं गहट्ठादीसु हत्थपासगतेसु न वट्टतीति सिद्धं. निस्सीमन्ति बहिसीमं. तस्स सम्मुतिदानकिच्चं नत्थीति तस्मिं सतिपि वट्टतीति अत्थो. आसनेन सह उदकन्ति अत्थो. पन्नरसोपीति अपि-सद्दो चातुद्दसिं सम्पिण्डेति, तेन वुत्तं महाअट्ठकथायं ‘‘यदि नो एत’’न्ति. ‘‘अज्ज मे उपोसथो पन्नरसो’’ति अधिट्ठानं सदा न किञ्चि, न अञ्ञथाति एके.
आपत्तिपटिकम्मविधिकथादिवण्णना
१६९-१७०. पटिदेसेमीति याय कायचि भासाय वुत्ते देसना च पटिग्गहो च होतियेव दिट्ठाविकम्मेन विसुद्धिया वुत्तत्ताति केचि. वेमतिकेन ‘‘अहं, भन्ते, एकिस्सा थुल्लच्चयापत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्तब्बं. एवं कते याव निब्बेमतिको न होति, ताव सभागापत्तिं पटिग्गहेतुं न लभति, अञ्ञेसञ्च कम्मानं परिसुद्धो नाम होति. पुन निब्बेमतिको हुत्वा देसेतब्बं. न चाति नेव पाळियं न अट्ठकथायं अत्थि, देसिते पन दोसो नत्थीति. तथा इतो ¶ वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामीति एत्थ च सकलसङ्घे सभागापत्तिं ¶ आपन्ने, वेमतिके च. तथा च ‘‘सब्बो सङ्घो सभागापत्तिं आपज्जित्वा यदा सुद्धं पस्सिस्सती’’ति, ‘‘तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’ति वत्वा ‘उपोसथं कातुं लभती’’ति च लिखितं.
अनापत्तिपन्नरसकादिकथावण्णना
१७२-३. ‘‘अत्थञ्ञे’’ति पुब्बवारे, ‘‘अथञ्ञे’’ति पच्छावारे पाठो. सीमं ओक्कन्ते वा ओक्कमन्ते वा पस्सन्ति. धम्मसञ्ञिनो पन अञ्ञाणेन होन्ति. ‘‘वेमतिकपन्नरसकं उत्तानमेवा’’ति पाठो.
सीमोक्कन्तिकपेय्यालकथावण्णना
१७८. ‘‘न अकामा दातब्बा’’तिवचनतो इच्छाय सति दातब्बाति सिद्धं.
लिङ्गादिदस्सनकथावण्णना
१८०. नाभिवितरन्तीति एत्थ लद्धिनानासंवासका किर ते. कम्मनानासंवासकञ्हि दिट्ठिं पटिनिस्सज्जापेत्वा तस्स ओसारणकम्मं कातब्बं. एवञ्हि कते तेन सद्धिं उपोसथं कातुं वट्टति. इतरेन लद्धिनिस्सज्जनमत्तेन कातुन्ति वुत्तं. आपत्तिया अदस्सने अप्पटिकम्मे उक्खित्तकञ्च दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तकञ्च जानित्वा तेन सद्धिं करोन्तस्स पाचित्तियं, तस्मा इमे उक्खित्तानुवत्तकाति वेदितब्बाति एके.
नगन्तब्बगन्तब्बवारकथावण्णना
१८१. न गन्तब्बोति किं सन्धाय? ‘‘अञ्ञत्र सङ्घेना’’ति वचनतो यस्मिं विहारे सतं भिक्खू विहरन्ति, ते सब्बे केनचिदेव करणीयेन दस दस हुत्वा विसुं विसुं नानाउदकुक्खेपसीमादीसु ठत्वा उपोसथं कातुं लभन्ति. नवकम्मसालादिका नानासीमाकोटि उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बा. गरुकं पातिमोक्खुद्देसं विस्सज्जित्वा लहुकस्स अकत्तब्बत्ता ‘‘अञ्ञत्र सङ्घेना’’ति वचनं साधेति. तत्थ ‘‘यस्मिं आवासे ¶ उपोसथकारका ¶ …पे… अकत्वा न गन्तब्बो’’ति वचनतो विस्सट्ठउपोसथापि आवासा गन्तुं वट्टतीति सिद्धं. ‘‘ततो पारिसुद्धिउपोसथकरणत्थं विस्सट्ठउपोसथा गन्तुं वट्टति, खण्डसीमं वा पविसितुन्ति अपरे वदन्ती’’ति वुत्तं. इमिना नेव उपोसथन्तरायोति ‘‘अत्तनो उपोसथन्तरायो’’ति लिखितं.
वज्जनीयपुग्गलसन्दस्सनकथावण्णना
१८३. ‘‘अन्तिमवत्थुं अज्झापन्नस्स निसिन्नपरिसाय कलहादिभयेन नाहं करिस्सामी’’ति चित्तं उप्पादेत्वा निसीदितुं वट्टति. अञ्ञकम्मे तस्स निसिन्नपरिसाय आपत्ति नत्थीति एके. ‘‘न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो अञ्ञत्र सङ्घसामग्गिया’’ति (महाव. १८३) वचनतो सामग्गीदिवसो अनुपोसथदिवसोति अत्थतो वुत्तं विय दिस्सति. ‘‘द्वेमे, भिक्खवे, उपोसथा’’ति वुत्तवचनवसेनेतं वुत्तं, अञ्ञथा परिवारपाळिया विरुज्झतीति आचरिया. चातुद्दसियं, पन्नरसियं वा चे सङ्घो समग्गो होति, ‘‘अज्जुपोसथो सामग्गी’’ति अवत्वा पकतिनीहारेनेव कत्तब्बन्ति दस्सनत्थं यथादेसना कताति नो तक्को. अञ्ञथा यथावुत्तद्वये चे सामग्गी होति, तत्थ उपोसथं अकत्वा अनुपोसथदिवसे एव सामग्गीउपोसथो कातब्बोति आपज्जति. अञ्ञथा पुब्बे पटिसिद्धत्ता इदानि पटिसेधनकिच्चं नत्थि. ‘‘न, भिक्खवे, देवसिकं पातिमोक्खं उद्दिसितब्ब’’न्ति (महाव. १३६) पुब्बे हि वुत्तं. अथ वा ‘‘अनुजानामि, भिक्खवे, उपोसथे पातिमोक्खं उद्दिसितु’’न्ति पुब्बे वुत्तत्ता ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति च ‘‘द्वेमे, भिक्खवे, उपोसथा’’ति (महाव. १४९) च पच्छा वुत्तत्ता ततो अञ्ञस्मिं दिवसे उपोसथो न कातब्बोति अत्थतो आपन्नं अनिट्ठं, सति सङ्घसामग्गिया अञ्ञो दिवसो पकतिवसेन अनुपोसथोपि उपोसथदिवसो नाम होतीति दस्सनवसेन निवारेतुम्पि एवंदेसना कताति वेदितब्बा.
उपोसथक्खन्धकवण्णना निट्ठिता.
३. वस्सूपनायिकक्खन्धकवण्णना
वस्सूपनायिकानुजाननकथावण्णना
१८४. महाअट्ठकथायम्पि ¶ ¶ ‘‘सङ्कासयिस्सन्ती’’ति पाठो, दीपवासिनो ‘‘सङ्कापयिस्सन्ती’’ति पठन्ति किर. ‘‘कति नु खो वस्सूपनायिका’’ति चिन्तायं ‘‘किं निमित्त’’न्ति वुत्ते ‘‘अनुजानामि, भिक्खवे, वस्सं उपगन्तु’’न्ति यं वस्सूपगमनं वुत्तं, तं ‘‘इमं तेमासं वस्सं उपेमी’’ति वत्वा उपगन्तब्बं. वस्सानमासा च चत्तारो. तत्थ पठमं तेमासं, पच्छिमं तेमासन्ति दुविधं तेमासं. तेनायं तेसं भिक्खूनं चिन्ता अहोसि.
वस्सानेचारिकापटिक्खेपादिकथावण्णना
१८५. अनपेक्खगमनेन वा अञ्ञत्थ अरुणं उट्ठापनेन वा आपत्ति वेदितब्बाति एत्थ पठमं ताव सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमति. ‘‘आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ती’’ति वचनतो ओरं सन्धाय वुत्तन्ति वेदितब्बं. तथा हि ‘‘सो तदहेव अकरणीयो पक्कमति, सकरणीयो पक्कमति, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्सा’’ति (महाव. २०७) वुत्तं.
सत्ताहकरणीयानुजाननकथावण्णना
१८७-८. दुतियं पन ‘‘सो तं सत्ताहं बहिद्धा वीतिनामेति, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्सा’’ति वचनतो सत्ताहतो ¶ परं वेदितब्बं. तथा हि ‘‘सो तं सत्ताहं अन्तो सन्निवत्तं करोति, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ती’’ति (महाव. २०७) वुत्तं. सतिपि कारणद्वये वस्सच्छेदकारणाभावे आपत्ति वेदितब्बा, तस्मा तीणिपि एतानि वचनानि यथासम्भवं योजितानि विग्गहानि होन्ति. तीणि परिहीनानीति तासं नत्थिताय.
पहितेयेवअनुजाननकथावण्णना
१९९. ‘‘अनुजानामि ¶ भिक्खवे, सङ्घकरणीयेन गन्तुं, सत्ताहं सन्निवत्तो कातब्बो’’ति वचनतो अन्तोवस्से संहारिकभावेन गन्तुं वट्टति. तत्थ धम्मछन्दवसेनपि आगते सङ्घस्स आयमुखं विनस्सति. ततो ‘‘सेनासनानि कत्वा’’ति च वुत्तं. आगतन्ति आगमनं. भावेत्थ तपच्चयोयं. सङ्घकरणीयेन गन्तुन्ति एत्थ ‘‘सेनासनपटिसंयुत्तेसु एव सङ्घकरणीयेसु, न अञ्ञेसू’’ति धम्मसिरित्थेरो वदति किर. अट्ठकथायम्पि तं पदं उद्धरित्वा ‘‘यं किञ्चि उपोसथागारादीसु सेनासनेसू’’तिआदिना सेनासनमेव दस्सितं, तस्मा उपपरिक्खितब्बं.
अनिमन्तितेन गन्तुं न वट्टतीति तस्स रत्तिच्छेदो च दुक्कटापत्ति च होति, तं ‘‘वस्सच्छेदो’’ति च वदन्ति. निमन्तितोयेव नाम होतीति एत्थ उपासकेहि ‘‘इमस्मिं नाम दिवसे दानादीनि करोम, सब्बे सन्निपतन्तू’’ति कतायपि कतिकाय गन्तुं वट्टति. पवारणाय नवमितो पट्ठाय पंसुकूलिकचीवरं परियेसितुं कावीरपट्टने विय सब्बेसं गन्तुं वट्टति अनुसंवच्छरं नियमतो उपासकेहि सज्जित्वा ठपनतो. वुत्तम्पि चेतं अन्धकट्ठकथायं ‘‘भिक्खुसङ्घेन वा कतिका कता ‘समन्ता भिक्खू गच्छन्तू’ति, घोसनं वा कतं उपासकेहि, तत्थ गच्छन्तस्स रत्तिच्छेदो नत्थीति तथा ‘अनुसंवच्छरं आगच्छन्तू’ति सकिं निमन्तितेपि वट्टती’’ति च ‘‘चीवरकालतो पट्ठाय नियमं कत्वा समन्ततो आगतानं सज्जेत्वा दानतो कावीरपट्टने घोसेत्वा करणाकारो पञ्ञायतीति अपरे’’ति च. आचरिया पन एवं न वदन्ति.
अन्तरायेअनापत्तिवस्सच्छेदकथावण्णना
२०१. ‘‘सचे दूरं गतो होति, सत्ताहवारेन अरुणो उट्ठापेतब्बो’’ति वचनतो ‘यस्मिं अन्तराये सति वस्सच्छेदं कातुं वट्टति, तस्मिं अन्तरायेव वस्सच्छेदमकत्वा सत्ताहकरणीयेन ¶ वीतिनामेतुं वट्टतीति दीपितन्ति अपरे’’ति वुत्तं. विनयधरा पन न इच्छन्ति, तस्मा ‘‘सत्ताहवारेन अरुणो उट्ठापेतब्बो’’ति इदं तत्रुप्पादादिनिमित्तं वुत्तन्ति वेदितब्बं. तं सन्धाय ‘‘आचरिया पन एवं न वदन्ती’’ति वुत्तं. गावुं ¶ वाति बलिबद्धं वा. बहिसीमाय ठितानन्ति तेहि खण्डसीमाय ठितेहिपीति उपतिस्सत्थेरो. वस्सच्छेदे अस्स वस्सच्छेदस्स. विहारा अञ्ञत्थ वुट्ठापेन्तेहि तत्थेव सन्निपतित्वा ‘‘इमिना च इमिना च कारणेन इमस्मिं नाम पदेसे इमं विहारं नेत्वा वुट्ठापेमा’’ति अनुस्सावेत्वाव कातब्बन्ति.
वजादीसुवस्सूपगमनकथावण्णना
२०३. वजेन सद्धिं गतस्स वस्सच्छेदे अनापत्तीति वस्सच्छेदो न होतीति किर अधिप्पायो. सत्थस्स अविहारत्ता ‘‘इमस्मिं विहारे’’ति अवत्वा ‘‘इध वस्सं उपेमी’’ति एत्तकं वत्तब्बं. ‘‘सत्थे पन वस्सं उपगन्तुं न वट्टतीति ‘इमस्मिं विहारे इमं तेमास’न्ति वा ‘इध वस्सं उपेमी’ति वा न वट्टति, आलयकरणमत्तेनेव वट्टतीति अधिप्पायो’’ति लिखितं. तं पन अट्ठकथाय विरुज्झति. ‘‘इध वस्सं उपेमीति तिक्खत्तुं वत्तब्ब’’न्ति हि वुत्तं. अट्ठकथावचनम्पि पुब्बापरं विरुज्झतीति चे? न, अधिप्पायाजाननतो. सत्थो दुविधो ठितो, सञ्चारोति. तत्थ ठिते कुटिकाय ‘‘इध वस्सं उपेमी’’ति वत्वा वसितब्बं. इदञ्हि सन्धाय ‘‘अनुजानामि, भिक्खवे, सत्थे वस्सं उपगन्तु’’न्ति वुत्तं, सञ्चारिम्हि पन सत्थे कुटिकाय अभावतो वस्सं उपगन्तुं न वट्टति. सति सिविकाय वा सकटकुटिकाय वा वट्टति, तथा वजेपि. तीसु ठानेसु भिक्खुनो नत्थि वस्सच्छेदे आपत्ति.
पवारेतुञ्च लभतीति एत्थायं विचारणा – ‘‘अनुजानामि, भिक्खवे, येन वजो, तेन गन्तु’’न्ति इदं किं वस्सरक्खणत्थं वुत्तं, उदाहु वस्सच्छेदापत्तिरक्खणत्थन्ति? किञ्चेत्थ यदि वस्सरक्खणत्थं, ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति इदं विरुज्झति. अथ वस्सच्छेदापत्तिरक्खणत्थं वुत्तन्ति सिद्धं न सो पवारेतुं लभतीति, का पनेत्थ युत्ति? यतो अयमेव तिविधो पवारेतुं लभति, नेतरो. वाळेहि उब्बाळ्हादिको हि उपगतट्ठानापरिच्चागा लभति. परिच्चागा न लभतीति अयमेत्थ युत्ति. येन गामो, तत्थ गतोपि पवारेतुं लभतीति एकेनाति आचरियो. यो हि पुब्बे ‘‘इध वस्सं उपेमी’’ति न उपगतो, ‘‘इमस्मिं विहारे’’ति उपगतो, सो ¶ च परिच्चत्तो. अञ्ञथा विना विहारेन केवलं गामं सन्धाय ‘‘इध वस्सं उपेमी’’ति उपगन्तुं वट्टतीति. आपज्जतूति चे? न, ‘‘अनुजानामि, भिक्खवे, वजे सत्थे नावाय वस्सं उपगन्तु’’न्ति वचनं विय ‘‘गामे उपगन्तु’’न्ति वचनाभावतो. यस्मा ¶ ‘‘तीसु ठानेसु भिक्खुनो नत्थि वस्सच्छेदे आपत्ती’’ति वचनं तत्थ वस्सूपगमनं अत्थीति दीपेति तदभावे छेदाभावा, तस्मा ‘‘सत्थे पन वस्सं उपगन्तुं न वट्टती’’ति कुटिया अभावकालं सन्धाय वुत्तन्ति सिद्धं. तीसु ठानेसु भिक्खुनो नत्थि वस्सच्छेदे आपत्तीति ‘‘तेहि सद्धिं गच्छन्तस्सेव नत्थि, विरुज्झित्वा गमने आपत्ति च, पवारेतुञ्च न लभती’’ति लिखितं, तस्मा यं वुत्तं अट्ठकथायं ‘‘अथ सत्थो अन्तोवस्सेयेव भिक्खुना पत्थितट्ठानं पत्वा अतिक्कमति…पे… अन्तरा एकस्मिं गामे तिट्ठति वा विप्पकिरति वा’’तिआदि, तं एत्तावता विरुज्झित्वा गतानम्पि विरुज्झित्वा गमनं न होति, तस्मा पवारेतब्बन्ति दस्सनत्थन्ति वेदितब्बं.
तत्थ ‘‘पदरच्छदनं कुटिं कत्वा उपगन्तब्ब’’न्ति वचनतो सेनासनत्थाय रुक्खं आरुहितुं वट्टतीति सिद्धं होति, न पाळिविरोधतोति चे? न, तप्पटिक्खेपेनेव सिद्धत्ता, इमस्स इध पुनपि पटिक्खेपनतो. ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति इमिना पटिक्खेपेन सिद्धे ‘‘न, भिक्खवे, अज्झोकासे वस्सं उपगन्तब्ब’’न्ति पटिक्खेपो विय सियाति चे? न, अज्झोकासस्स असेनासनभावानुमतिप्पसङ्गतो. अज्झोकासो हि ‘‘अज्झोकासे पलालपुञ्जे’’ति वचनतो सेनासनन्ति सिद्धं. चतुसालअज्झोकासे वसन्तोपि ‘‘चतुसालाय वसती’’ति वुच्चति, तस्मा तत्थ वट्टतीति आपज्जति, तस्मा इध असेनासनिको नाम अत्तना वा परेन वा अत्तनो निबद्धवासत्थं अपापितसेनासनिकोति वेदितब्बं. अञ्ञथा द्विन्नं पटिक्खेपानं अञ्ञतरातिरेकता च रुक्खमूलेपि निब्बकोसेपि वस्सं उपगन्तुं वट्टतीति च, अपापितसेनासनिकेनापि गब्भे वसितुं वट्टतीति च आपज्जति, सद्वारबन्धमेव सेनासनं इध अधिप्पेतन्ति कथं पञ्ञायतीति चे? निदानतो. अयञ्हि असेनासनिकवस्सूपगमनापत्ति ‘‘तेन खो पन समयेन भिक्खू असेनासनिका वस्सं उपगच्छन्ति, सीतेनपि उण्हेनपि किलमन्ती’’ति इमस्मिं निदाने पञ्ञत्ता, तस्मा ¶ सीतादिपटिक्खेपमेव इध सेनासनन्ति अधिप्पेतब्बन्ति सिद्धं. एवं सन्ते सिद्धं पुब्बपक्खनिदस्सनन्ति चे? न, पुब्बे अपरत्थपवत्तिसूचनतो. दुतियज्झाननिद्देसे ‘‘वितक्कविचारानं वूपसमा अवितक्कं अविचार’’न्ति (दी. नि. १.२२८; म. नि. १.२७१) वचनानि निदस्सनं. अज्झोकासपटिक्खेपनिदानेन बहिअज्झोकासोव पटिक्खित्तो, न चतुसालादिमज्झगतो अज्झोकासोति आपज्जति, तस्मा न निदानं पमाणन्ति चे? न, नियमतो. किञ्चि हि सिक्खापदं निदानापेक्खं होतीति साधितमेतं. इदं सापेक्खं, इदं अनपेक्खन्ति कथं पञ्ञायति, न हि एत्थ उभतोविभङ्गे विय सिक्खापदानं पदभाजनं, अनापत्तिवारो वा अत्थीति? इधापि देसनाविधानतो पञ्ञायति. ‘‘देवे वस्सन्ते रुक्खमूलम्पि ¶ निब्बकोसम्पि उपधावन्ती’’ति हि इमेहि द्वीहि निदानवचनेहि बहि वा अन्तो वा सब्बं ओवस्सकट्ठानं इध अज्झोकासो नाम. अनोवस्सकट्ठानम्पि अनिब्बकोसमेव इध इच्छितब्बन्ति सिद्धं होति. तेन न उपगन्तब्बन्ति न आलयकरणपटिक्खेपो, ‘‘इध वस्सं उपेमी’’ति वचनपटिक्खेपो. छवसरीरं दहित्वा छारिकाय, अट्ठिकानञ्च अत्थाय कुटिका करीयतीति अन्धकट्ठकथावचनं. ‘‘टङ्कितमञ्चोति कसिकुटिकापासाणघर’’न्ति लिखितं. ‘‘अकवाटबद्धसेनासने अत्तनो पापिते सभागट्ठाने सकवाटबद्धे वसति चे, वट्टती’’ति वुत्तं. पयोगोपि अत्थि, ‘‘असेनासनिकेन वस्सं न उपगन्तब्ब’’न्ति पाळि च अट्ठकथा च, तस्मा उपपरिक्खितब्बं.
अधम्मिककतिकादिकथावण्णना
२०५. महाविभङ्गे वुत्तन्ति एत्थ अयं अन्धकट्ठकथावचनं ऊनपन्नरसवस्सेन सामणेरेन इध विहारे न वत्थब्बा, न पंसुकूलं आहिण्डितब्बं, न चोळभिक्खा गहेतब्बा, न अञ्ञविहारे भुञ्जितब्बं, न अञ्ञस्स भिक्खुस्स वा भिक्खुनिया वा सन्तकं भुञ्जितब्बं, अञ्ञमञ्ञं नेव आलपेय्याम न सल्लपेय्याम, न सज्झायितब्बं, मत्तिकापत्तेन वट्टति, न अपरिपुण्णपरिक्खारस्स वासोति.
२०६. मुसावादोति विसंवादो अधिप्पेतो. केचि ‘‘विसंवादनवसेन पटिस्सुणित्वाति वुत्त’’न्ति च, ‘‘रञ्ञो वुत्तवचनानुरूपतो मुसावादोति गहट्ठा गण्हन्तीति वुत्त’’न्ति च वदन्ति.
२०७. ‘‘पुरिमिका ¶ च न पञ्ञायति. कस्मा? ‘दुतिये वसामी’ति चित्ते उप्पन्ने पठमसेनासनग्गाहो पटिप्पस्सम्भति. पुन ‘पठमे एव वसामी’ति चित्ते उप्पन्ने दुतियो पटिप्पस्सम्भति. उभयावासे विधानं नत्थी’’ति लिखितं. पोराणगण्ठिपदे पन ‘‘पठमं गहितट्ठाने अवसित्वा अञ्ञस्मिं विहारे सेनासनं गहेत्वा द्वीहतीहं वसति, ततो पठमग्गाहो पटिप्पस्सम्भतीति पुरिमिका च न पञ्ञायति. पच्छिमग्गाहो न पटिप्पस्सम्भति. इदञ्हि दिवसवसेन पटिप्पस्सम्भनं नाम होति. अथ पच्छिमं तेमासं अञ्ञस्मिं वसति, पुरिमिका च न पञ्ञायति, इदं सेनासनग्गाहानं वसेन पटिप्पस्सम्भनं नामा’’ति वुत्तं. उभोपेते अत्थविकप्पा इध नाधिप्पेता. यत्थायं पटिस्सुतो, तत्थ पुरिमिका च न पञ्ञायति, पटिस्सवे च आपत्ति दुक्कटस्स. कत्थ पन पुरिमिका पञ्ञायतीति? अन्तरामग्गे द्वीसु आवासेसु यत्थ ¶ तदहेव पच्छिमग्गाहो, तत्थ पठमं गहितट्ठाने सत्ताहकरणीयेन गच्छतो न वस्सच्छेदो, सो तदहेव अकरणीयो पक्कमतीतिआदिम्हि ‘‘करणीयं नाम सत्ताहकरणीय’’न्ति लिखितं.
पाळिमुत्तकरत्तिच्छेदविनिच्छये ‘‘धम्मस्सवनादी’’ति वुत्तं. आदिम्हि चतूसु वारेसु निरपेक्खपक्कमनस्साधिप्पेतत्ता ‘‘सत्ताहकरणीयेना’’ति न वुत्तं तस्मिं सति निरपेक्खगमनाभावतो. तत्थ पुरिमा द्वे वारा वस्सं अनुपगतस्स वसेन वुत्ता, तस्मा उपगतस्स तदहेव सत्ताहकरणीयेन गन्त्वा अन्तोसत्ताहं आगच्छतो न वस्सच्छेदोति सिद्धं. पच्छिमा द्वे वारा उपगतस्स निरपेक्खगमनवसेन वुत्ता, ‘‘सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमती’’ति ततो बहिद्धा सत्ताहं वीतिनामेन्तस्स वस्सच्छेदोति दस्सनत्थं वुत्तं. तत्थ ‘‘अकरणीयो पक्कमती’’ति वचनाभावा विना रत्तिच्छेदकारणेन गन्तुं न वट्टतीति सिद्धं. पवारेत्वा पन गन्तुं वट्टति पवारणाय तंदिवससन्निस्सितत्ता. तत्थ न वा आगच्छेय्याति अन्तरायेन. आचरियो पन ‘‘न पुन इधागच्छामी’ति निरपेक्खोपि सकरणीयोव गन्तुं लभतीति दस्सनत्थं अकरणीयो’ति न वुत्त’’न्ति वदति. ‘‘सीहळदीपे किर चूळपवारणा नाम अत्थि, तं पवारणं कत्वा यथासुखं सकरणीया गच्छन्ति, पयोगञ्च दस्सेन्ती’’ति वुत्तं. ‘‘तत्थ छ अरुणा अन्तोवस्से होन्ति ¶ , एको बहि, तस्मा सो तेमासं वुत्थो होतीति अपरे’’ति च, ‘‘आचरियो एवं न वदती’’ति च वुत्तं. सब्बत्थ विहारं उपेतीति अत्तनो वस्सग्गेन पत्तगब्भं उपेतीति पोराणा. असतिया पन वस्सं न उपेतीति एत्थ ‘‘इमस्मिं विहारे इमं तेमास’’न्ति अवचनेन. ‘‘अट्ठकथायं वुत्तरत्तिच्छेदकारणं विना तिरोविहारे वसित्वा आगच्छिस्सामीति गच्छतोपि वस्सच्छेद’’न्ति लिखितं.
२०८. पटिस्सुतो होति पच्छिमिकायाति अन्तरा पब्बजितभिक्खुना, छिन्नवस्सेन वा पटिस्सुतो, अञ्ञेन पन पुरिमं अनुपगन्त्वा पच्छिमिकायं पटिस्सवो न कातब्बो. रत्तिच्छेदे सब्बत्थ वस्सच्छेदोति सन्निट्ठानं कत्वा वदन्ति. केचि पन न इच्छन्ति. तं साधेतुं अनेकधा पपञ्चेन्ति. किं तेन.
वस्सूपनायिकक्खन्धकवण्णना निट्ठिता.
४. पवारणाक्खन्धकवण्णना
अफासुकविहारकथावण्णना
२१०. ‘‘सङ्घं ¶ ¶ आवुसो पवारेमी’’ति वुत्तत्ता पच्छापि ‘‘वदतु मं सङ्घो’’ति वत्तब्बं विय दिस्सति. अयं पनेत्थ अधिप्पायो – यस्मा अहं सङ्घं पवारेमि, तस्मा तत्थ परियापन्ना थेरा, मज्झिमा, नवा वा अविसेसेनायस्मन्तो सब्बेपि मं वदन्तूति.
पवारणाभेदवण्णना
२१२. द्वेमा, भिक्खवे, पवारणाति एत्थ तादिसे किच्चे सति यत्थ कत्थचि पवारेतुं वट्टति. तेनेव महाविहारे भिक्खू चातुद्दसियं पवारेत्वा पन्नरसियं कायसामग्गिं इदानिपि देन्ति. चेतियगिरि महादस्सनत्थम्पि अट्ठमियं गच्छन्ति, तम्पि चातुद्दसियं पवारेतुकामानंयेव होति. ‘‘सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमति, अनापत्तीति वचनतो इदं आचिण्ण’’न्ति लिखितं. ‘‘नो चे अधिट्ठहेय्य, आपत्ति दुक्कटस्सा’’ति एकस्स वुत्तदुक्कटं, तस्सेव वुत्तं पुब्बकिच्चञ्च सङ्घगणानम्पि नेतब्बं.
पवारणादानानुजाननकथावण्णना
२१३. तेन च भिक्खुनाति पवारणादायकेन.
अनापत्तिपन्नरसकादिकथावण्णना
‘‘तस्सा ¶ च पवारणाय आरोचिताय सङ्घेन च पवारिते सब्बेसं सुप्पवारितं होतीति वचनतो केवलं पवारणाय पवारणादायकोपि पवारितोव होती’’ति वदन्तीति.
२२२. अवुट्ठिताय परिसायाति पवारेत्वा पच्छा अञ्ञमञ्ञं कथेन्तिया. एकच्चाय वुट्ठितायाति एकच्चेसु यथानिसिन्नेसु एकच्चेसु सकसकट्ठानं गतेसु. पुन पवारेतब्बन्ति पुनपि सब्बेहि समागन्त्वा ¶ पवारेतब्बं. आगच्छन्ति समसमा, तेसं सन्तिके पवारेतब्बन्ति ‘‘गते अनानेत्वा निसिन्नानंयेव सन्तिके पवारेतब्बं, उपोसथक्खन्धकेपि एसेव नयो’’ति लिखितं. सब्बाय वुट्ठिताय परिसाय आगच्छन्ति समसमा, तेसं सन्तिके पवारेतब्बन्ति ‘‘यदि सब्बे वुट्ठहित्वा गता, सन्निपातेतुञ्च न सक्का, एकच्चे सन्निपातापेत्वा पवारेतुं वट्टती’’ति वदन्ति. कस्मा? ञत्तिं ठपेत्वा कत्तब्बसङ्घकम्माभावा वग्गं न होति किर. एत्थ पन एकच्चेसु गतेसुपि सब्बेसु गतेसुपि सब्बे सन्निपातापेत्वा ञत्तिं अट्ठपेत्वा केवलं पवारेतब्बं. एकच्चे सन्निपातापेत्वा पवारेतुं न वट्टति ‘‘सङ्घं, भन्ते, पवारेमी’’ति वचनतो. सब्बेपि हि सन्निपतिता पच्छा दिट्ठं वा सुतं वा परिसङ्कितं वा वत्तारो होन्ति. अनागतानं अत्थिभावं ञत्वापि एकच्चानं सन्तिके पवारणावचनं विय होति. सम्मुखीभूते चत्तारो सन्निपातापेत्वा निस्सग्गियं आपन्नचीवरादिनिस्सज्जनं विय पवारणा न होति सब्बायत्तत्ता. ‘‘समग्गानं पवारणा पञ्ञत्ता’’ति वचनञ्चेत्थ साधकं. ‘‘इतो अञ्ञथा न वट्टति अट्ठकथायं अननुञ्ञातत्ता’’ति उपतिस्सत्थेरो वदति. ‘‘थोकतरेहि तेसं सन्तिके पवारेतब्बं ञत्तिं अट्ठपेत्वावा’’ति वुत्तं. आगन्तुका नाम नवमितो पट्ठायागता वा वजसत्थनावासु वुत्थवस्सा वा होन्ति.
२३७. ‘‘दसवत्थुका मिच्छादिट्ठि होति तथागतोतिआदी’’ति लिखितं. ‘‘नत्थि दिन्नन्तिआदी’’ति वुत्तं.
२३९. ‘‘उपपरिक्खित्वा जानिस्सामाति तेन सह पवारेतब्ब’’न्ति लिखितं.
पवारणाक्खन्धकवण्णना निट्ठिता.
५. चम्मक्खन्धकवण्णना
सोणकोळिविसवत्थुकथावण्णना
२४२. असीतिया ¶ ¶ …पे… कारेतीति ‘‘असीति गामिकसहस्सानि सन्निपातापेत्वा’’ति इमस्स कारणवचनं. तत्थ ‘‘गामानं असीतिया सहस्सेसू’’ति वत्तब्बे ‘‘असीतिया गामसहस्सेसू’’ति वुत्तं. गामप्पमुखा गामिका, तेसं सहस्सानि. ‘‘कम्मचित्तीकतानी’’ति उपचारेन वुत्तं. कम्मपच्चयउतुसमुट्ठाने हि तेसं अञ्जनवण्णभावो. ‘‘केनचिदेव करणीयेना’’ति वत्तब्बे ‘‘केनचिदेवा’’ति वुत्तं. एत्थ एवं-सद्दो ओपम्मे पवत्तति. एवमुपमानोपदेसपुच्छावधारणपटिञ्ञातओपम्मे. पुरतो पेक्खमानानन्ति अनादरत्थे सामिवचनं. ततो पन भगवतो गन्धकुटिया कवाटं सुबद्धं पस्सित्वा इच्छिताकारकुसलताय इद्धिया गन्त्वा कुटिं पविसित्वा आरोचेसि. विहारपच्छायायन्ति विहारस्स वड्ढमानच्छायायं. ‘‘अहो नूनाति अहो महन्तो’’ति लिखितं. भगवतो सम्बहुलेहि सद्धिं आहिण्डनं आयस्मतो सोणस्स वीरियारम्भनिदस्सनेन अनारद्धवीरियानं उत्तेजनत्थं, एवं सुखुमालानं पादरक्खणत्थं उपाहना अनुञ्ञाताति दस्सनत्थञ्च.
सोणस्सपब्बज्जाकथावण्णना
२४३. तत्थ च निमित्तं गण्हाहीति तेसं इन्द्रियानं आकारं उपलक्खेहि.
२४४. अधिमुत्तो होतीति पटिविज्झित्वा पच्चक्खं कत्वा ठितो होति. नेक्खम्माधिमुत्तोतिआदीहि निब्बानं, अरहत्तञ्च वुत्तं. ‘‘तञ्हि सब्बकिलेसेहि निक्खन्तत्ता ‘नेक्खम्म’न्ति च गेहतो पविवित्तत्ता ‘पविवेको’ति च ब्यापज्जाभावतो ‘अब्यापज्ज’न्ति च अरहत्तं उपादानस्स खयन्ते उप्पन्नत्ता ‘उपादानक्खयो’ति च तण्हाय खयन्ते उप्पन्नत्ता ‘तण्हक्खयो’ति ¶ च सम्मोहाभावतो ‘असम्मोहो’ति च वुच्चती’’ति वुत्तं. सब्बेहि अरहत्तं वुत्तन्ति केचि. सिया खो एवमस्साति कदाचि एवमस्स, अस्स वा आयस्मतो एवं सिया. पच्चागच्छन्तो जानन्तो. करणीयमत्तानन्ति अत्तनो. सो एव वा ¶ पाठो. नेक्खम्माधिमुत्तोति इमस्मिंयेव अरहत्तं कथितं. सेसेसु निब्बानन्ति केचि. असम्मोहाधिमुत्तोति एत्थेव निब्बानं. सेसेसु अरहत्तन्ति केचि. ‘‘सब्बेस्वेवेतेसु उभयम्पी’’ति वदन्ति. पविवेकञ्च चेतसो, अधिमुत्तस्स, उपादानक्खयस्स चाति उपयोगत्थे सामिवचनं. आयतनानं उप्पादञ्च वयञ्च दिस्वा.
सब्बनीलिकादिपटिक्खेपकथावण्णना
२४६. ‘‘रञ्जनचोळकेन पुञ्छित्वा’’ति पाठो. ‘‘खल्लकादीनि अपनेत्वा’ति वुत्तत्ता द्वे तीणि छिद्दानि कत्वा वळञ्जेतुं वट्टती’’ति वदन्तानं वादो न गहेतब्बो.
यानादिपटिक्खेपकथावण्णना
२५४. ‘‘चतुरङ्गुलाधिकानी’’ति वुत्तत्ता चतुरङ्गुलतो हेट्ठा वट्टतीति एके. उभतोलोहितकूपधानन्ति एत्थ ‘‘कासावं पन वट्टति, कुसुम्भादिरत्तमेव न वट्टती’’ति लिखितं.
सब्बचम्मपटिक्खेपादिकथावण्णना
२५५. किस्स त्यायन्ति किस्स ते अयं.
२५६. गिहिविकतन्ति गिहीनं अत्थाय कतं. ‘‘यत्थ कत्थचि निसीदितुं अनुजानामीति अत्थो’’ति लिखितं. किञ्चापि दीघनिकायट्ठकथायं ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि वट्टन्ती’’ति वुत्तं, अथ खो विनयपरियायं पत्वा गरुके ठातब्बतो इध वुत्तनयेनेवेत्थ अत्थो गहेतब्बो. ‘‘तत्थ पन सुत्तन्तिकदेसनाय गहट्ठादीनम्पि वसेन वुत्तत्ता तेसं सङ्गण्हनत्थं ठपेत्वा ‘तूलिकं…पे… वट्टन्ती’ति वुत्तं विय खायतीति अपरे’’ति वुत्तं.
२५९. मिगमातुकोति तस्स नामं. वातमिगोति च तस्स नामं. ‘‘काळसीहो काळमुखो ¶ कपी’’ति लिखितं. चम्मं न वट्टतीति येन परियायेन चम्मं वट्टिस्सति, सो परतो आवि भविस्सति. ‘‘अत्तनो पुग्गलिकवसेन ¶ परिहारो पटिक्खित्तो’’ति वुत्तं. ‘‘न, भिक्खवे, किञ्चि चम्मं धारेतब्ब’’न्ति एत्तावता सिद्धे ‘‘न, भिक्खवे, गोचम्म’’न्ति इदं परतो ‘‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु चम्मानि अत्थरणानी’’ति एत्थ अनुमतिप्पसङ्गभया वुत्तन्ति वेदितब्बं.
चम्मक्खन्धकवण्णना निट्ठिता.
६. भेसज्जक्खन्धकवण्णना
पञ्चभेसज्जादिकथावण्णना
२६०. ‘‘यं ¶ ¶ भेसज्जञ्चेव अस्सा’’ति परतो ‘‘तदुभयेन भिय्योसो मत्ताय किस्सा होन्ती’’तिआदिना विरोधदस्सनतो निदानानपेक्खं यथालाभवसेन वुत्तन्ति वेदितब्बं. यथानिदानं कस्मा न वुत्तन्ति चे? तदञ्ञापेक्खाधिप्पायतो. सब्बबुद्धकालेपि हि सप्पिआदीनं सत्ताहकालिकभावापेक्खाति तथा वचनेन भगवतो अधिप्पायो, तेनेव ‘‘आहारत्थञ्च फरेय्य, न च ओळारिको आहारो पञ्ञायेय्या’’ति वुत्तं. तथा हि काले पटिग्गहेत्वा काले परिभुञ्जितुन्ति एत्थ च कालपरिच्छेदो न कतो. कुतोयेव पन लब्भा तदञ्ञापेक्खाधिप्पायो भगवतो मूलभेसज्जादीनि तानि पटिग्गहेत्वा यावजीवन्ति कालपरिच्छेदो. यं पन ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितु’’न्ति वचनं, तं ‘‘सन्निधिं कत्वा अपरापरस्मिं दिवसे काले एव परिभुञ्जितुं अनुजानामी’’ति अधिप्पायतो वुत्तन्ति वेदितब्बं. अञ्ञथा अतिसयत्ताभावतो ‘‘यं भेसज्जञ्चेव अस्सा’’तिआदि वितक्कुप्पादो न सम्भवति. पणीतभोजनानुमतिया पसिद्धत्ता आबाधानुरूपसप्पायापेक्खाय वुत्तानीति चे? तञ्च न, भिय्योसो मत्ताय किसादिभावापत्तिदस्सनतो. यथा ‘‘उच्छुरसं उपादाय फाणित’’न्ति वुत्तं, तथा ‘‘नवनीतं उपादाय सप्पि’’न्ति वत्तब्बतो नवनीतं विसुं न वत्तब्बन्ति चे? न, विसेसदस्सनाधिप्पायतो. यथा फाणितग्गहणेन सिद्धेपि परतो उच्छुरसो विसुं अनुञ्ञातो उच्छुसामञ्ञतो गुळोदकट्ठाने ठपनाधिप्पायतो. तथा नवनीते विसेसविधिदस्सनाधिप्पायतो नवनीतं विसुं अनुञ्ञातन्ति वेदितब्बं. विसेसविधि पनस्स भेसज्जसिक्खापदट्ठकथावसेन वेदितब्बं. वुत्तञ्हि तत्थ ‘‘पचित्वा सप्पिं कत्वा परिभुञ्जितुकामेन अधोतम्पि पचितुं वट्टती’’ति (पारा. अट्ठ. २.६२२). तत्थ सप्पि पक्काव होति, नापक्का. तथा फाणितम्पि. नवनीतं अपक्कमेव.
एत्थाह ¶ – नवनीतं विय उच्छुरसोपि सत्ताहकालिकपाळियं एव वत्तब्बोति? न वत्तब्बो. कस्मा? सत्ताहकालिकपाळियं वुत्ते ¶ उच्छुरसो गुळापदेसेन यथा अगिलानस्स फाणितं पटिसिद्धं, तथा उच्छुरसोपीति आपज्जति, अवुत्ते पन गुळं विय सो फाणितसङ्ख्यं न गच्छति. इध अवत्वा पच्छा वचनेन गुळोदकट्ठानेव ठपितो होति. तदत्थमेव पच्छाभत्तं वट्टनकपानकाधिकारे वुत्तो, तस्मा एव यामकालिकोति चे? न, अट्ठकथाविरोधतो. न उपादायत्थस्स निस्सयत्थत्ताति चे? किं वुत्तं होति – ‘‘उच्छुरसं उपादाय उच्छुविकति फाणितन्ति वेदितब्बा’’ति (पारा. अट्ठ. २.६२३) यदेतं निस्सग्गियट्ठकथावचनं, तत्थ ‘‘उपादाया’’ति इमस्स निस्साय पच्चयं कत्वाति अत्थोति. न, परतो अपरकिरियाय अदस्सनतो. यथा ‘‘चक्खुञ्च पटिच्च रूपे चा’’तिआदीसु (म. नि. १.२०४, ४००; ३.४२१, ४२५; सं. नि. २.४३) ‘‘पटिच्चा’’ति इमस्स उस्सुक्कवचनस्स ‘‘उप्पज्जती’’ति अपरकिरिया दिस्सति, न तथा ‘‘उच्छुरसं उपादाया’’ति एत्थ अपरकिरिया दिस्सतीति. अयुत्तमेतं तत्थ तदभावेपि सिद्धत्ता. यथा ‘‘चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूप’’न्ति (ध. स. ५८४) एत्थ अपरकिरियाय अभावेपि उस्सुक्कवचनं सिद्धं, तथा एत्थापि सियाति? न, तत्थ पाठसेसापेक्खत्ता. यथा चत्तारो महाभूता उपादाय वुत्तं, पवत्तकं वा रूपन्ति इमं पाठसेसं सा पाळि अपेक्खति, न तथा इदं अट्ठकथावचनं कञ्चि पाठं अपेक्खति. परिपुण्णवादिनो हि अट्ठकथाचरिया. सञ्ञाकरणमत्तं वा तस्स रूपस्स. ‘‘अत्थि रूपं उपादाया’’तिआदीसु (ध. स. ५८४) हि सञ्ञाकरणमत्तं, एवमिधापीति वेदितब्बं. इध पन ‘‘उच्छुरसं उपादाया’’ति उच्छुरसं आदिं कत्वा, ततो पट्ठायाति अत्थो, तस्मा ‘‘उच्छुरसेन संसट्ठं भत्तं अगिलानो भिक्खु विञ्ञापेत्वा भुञ्जन्तो पणीतभोजनसिक्खापदेन कारेतब्बो, भिक्खुनी पाटिदेसनियेना’’ति वुत्तं, तं अयुत्तन्ति एके. ते विसेसहेतुनो अभावं दस्सेत्वा पञ्ञापेतब्बा.
एत्तावता ‘‘उच्छुरसं उपादायाति उच्छुरसं आदिं कत्वा’’तिआदीनं पदानं अत्थं मिच्छा गहेत्वा यदि ‘‘उच्छुरसं उपादाया’’ति वचनेन उच्छुरसो फाणितं सिया, ‘‘अपक्का वा’’ति वचनं निरत्थकं अपक्कवचनेन उच्छुरसस्स गहितत्ता. अथ ‘‘पक्का वा’’ति वचनेन उच्छुरसो फाणितन्ति सिद्धं, ‘‘उच्छुरसं उपादाया’’ति वचनं निरत्थकन्ति उत्तरं वुत्तं, तं अनुत्तरन्ति साधितं होति. सो चेतेहि अपक्का वाति सामं भिक्खुना अपक्का ¶ वा. अवत्थुकपक्का वाति भिक्खुनाव सामं विना वत्थुना पक्का वाति अत्थो. तस्मा अञ्ञथा ‘‘सवत्थुकपक्का वा’’ति च वत्तब्बन्ति अत्थो दस्सितो, सो दुट्ठु दस्सितो. कस्मा? महाअट्ठकथायं ‘‘झामउच्छुफाणितं वा कोट्टितउच्छुफाणितं वा पुरेभत्तमेव वट्टती’’ति वुत्तत्ता, ‘‘सवत्थुकपक्का वा’’ति वचनस्स च लद्धिविरोधतो अवुत्तत्ता. ‘‘महापच्चरियं पन ‘एतं सवत्थुकपक्कं वट्टति नो वट्टती’ति ¶ पुच्छं कत्वा ‘उच्छुफाणितं पच्छाभत्तं नो वट्टनकं नाम नत्थी’ति वुत्तं, तं युत्त’’न्ति (पारा. अट्ठ. २.६२३) वुत्तत्ता च सवत्थुकपक्का वाति अत्थो च वुत्तोयेव होति, तस्मा दुद्दस्सितोति सिद्धं. आहारत्थन्ति आहारपयोजनं. आहारकिच्चं यापनन्ति अत्थोति च.
२६२. तेलपरिभोगेनाति सत्ताहकालिकपरिभोगेन.
२६३. सति पच्चयेति एत्थ सतिपच्चयता गिलानागिलानवसेन द्विधा वेदितब्बा. विकालभोजनसिक्खापदस्स हि अनापत्तिवारे यामकालिकादीनं तिण्णम्पि अविसेसेन सतिपच्चयता वुत्ता. इमस्मिं खन्धके ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदकं, अनुजानामि, भिक्खवे, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्न’’न्ति वुत्तं. तस्मा सिद्धं सतिपच्चयता गिलानागिलानवसेन दुविधाति. अञ्ञथा असति पच्चये गुळोदकादीसु आपज्जति. ततो च पाळिविरोधो.
पिट्ठेहीति पिसिततेलेहि. कोट्ठफलन्ति कोट्ठरुक्खस्स फलं. ‘‘मदनफलं वा’’ति च लिखितं. हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपल्लवपवाळपाकनिप्फन्ना. हिङ्गुसिपाटिका नाम तस्स मूलसाखपाकनिप्फन्ना. तकं नाम तस्स रुक्खस्स तचपाकोदकं. तकपत्तीति तस्स पत्तपाकोदकं. तकपण्णीति तस्स फलपाकोदकं. अथ वा ‘‘तकं नाम लाखा. तकपत्तीति कित्तिमलोमलाखा. तकपण्णीति पक्कलाखा’’ति लिखितं. उब्भिदं नाम ऊसपंसुमयं.
२६४. छकणं गोमयं. पाकतिकचुण्णं नाम अपक्ककसावचुण्णं, तेन ‘‘ठपेत्वा गन्धचुण्णं सब्बं वट्टती’’ति वदन्ति. चालितेहीति परिस्सावितेहि.
२६५. नानासम्भारेहि कतन्ति नानोसधेहि.
गुळादिअनुजाननकथावण्णना
२७४. सामं ¶ पक्कं समपक्कन्ति दुविधं विय दीपेति, तस्मा खीरादीसु उण्हमत्तमेव पाको. तेन उत्तण्डुलादिसमाना होन्ति.
२७६-८. ‘‘बुद्धप्पमुख’न्ति ¶ आगतट्ठाने ‘भिक्खुसङ्घो’ति अवत्वा ‘सङ्घो’ति वुच्चति भगवन्तम्पि सङ्गहेतु’’न्ति वदन्ति. नागोति हत्थी.
२७९. सम्बाधेति वच्चमग्गे भिक्खुस्स भिक्खुनिया च पस्सावमग्गेपि अनुलोमतो. दहनं पटिक्खेपाभावा वट्टति. सत्थवत्तिकम्मानुलोमतो न वट्टतीति चे? न, पटिक्खित्तपटिक्खेपा, पटिक्खिपितब्बस्स तप्परमतादीपनतो, किं वुत्तं होति? पुब्बे पटिक्खित्तम्पि सत्थकम्मं सम्पिण्डेत्वा पच्छा ‘‘न, भिक्खवे…पे… थुल्लच्चयस्सा’’ति द्विक्खत्तुं सत्थकम्मस्स पटिक्खेपो कतो. तेन सम्बाधस्स सामन्ता द्वङ्गुलं पटिक्खिपितब्बं नाम. सत्थवत्तिकम्मतो उद्धं नत्थीति दीपेति. किञ्च भिय्यो पुब्बे सम्बाधेयेव सत्थकम्मं पटिक्खित्तं, पच्छा सम्बाधस्स सामन्ता द्वङ्गुलम्पि पटिक्खित्तं, तस्मा तस्सेव पटिक्खेपो, नेतरस्साति सिद्धं. एत्थ ‘‘सत्थं नाम सत्थहारकं वास्स परियेसेय्या’’तिआदीसु विय येन छिन्दति, तं सब्बं. तेन वुत्तं ‘‘कण्टकेन वा’’तिआदि. खारदानं पनेत्थ भिक्खुनिविभङ्गे पसाखे लेपमुखेन अनुञ्ञातन्ति वेदितब्बं. एके पन ‘‘सत्थकम्मं वा’’ति पाठं विकप्पेत्वा वत्थिकम्मं करोन्ति. ‘‘वत्थी’’ति किर अग्घिका वुच्चति. ताय छिन्दनं वत्थिकम्मं नामाति च अत्थं वण्णयन्ति, ते ‘‘सत्थहारकं वास्स परियेसेय्या’’ति इमस्स पदभाजनीयं दस्सेत्वा पटिक्खिपितब्बा. अण्डवुड्ढीति वातण्डको. आदानवत्तीति आनहवत्ति.
मनुस्समंसपटिक्खेपकथावण्णना
२८०. ‘‘न, भिक्खवे, मनुस्समंसं…पे… थुल्लच्चयस्सा’’ति वुत्तत्ता, ‘‘न च, भिक्खवे, अप्पटि…पे… दुक्कटस्सा’’ति च वुत्तत्ता अप्पटिवेक्खणदुक्कटञ्च थुल्लच्चयञ्चाति द्वे आपज्जति, तस्मा कप्पियमंसेपि अप्पटिवेक्खणपच्चया दुक्कटमेव. केचि ‘‘मंसभावं जानन्तोव आपज्जति. पूवादीसु अजानन्तस्स का पच्चवेक्खणा’’ति वदन्ति. अजानन्तोपि आपज्जति सामञ्ञेन वुत्तत्ताति केचि.
हत्थिमंसादिपटिक्खेपकथावण्णना
२८१. इमेसं ¶ …पे… सब्बं न वट्टतीति इदं दसन्नम्पि मनुस्समंसादीनं अकप्पियभावमत्तपरिदीपनवचनं, नापत्तिविभागदस्सनवचनं. यं किञ्चि ञत्वा वा अञत्वा वा खादन्तस्स आपत्तियेवाति इदम्पि अनियमितवचनमेव ‘‘अयं नाम आपत्ती’’ति अवुत्तत्ता ¶ . तदुभयम्पि हेट्ठा मनुस्सादीनं मंसादीसु थुल्लच्चयदुक्कटापत्तियो होन्तीति गहितनयेहि अधिप्पायो जानितुं सक्काति एवं वुत्तं. तत्रायं अधिप्पायो – यस्मा एतेसं मनुस्सादीनं मंसादीनि अकप्पियानि, तस्मा मनुस्सानं मंसादीसु थुल्लच्चयापत्ति. सेसानं सब्बत्थ दुक्कटापत्तीति. पाठेयेव हि लोहितादिं मंसगतिकं कत्वा ‘‘न, भिक्खवे, मनुस्समंसं…पे… थुल्लच्चयस्सा’’ति वुत्तं. तत्थेव हत्थादीनं मंसादीसुपि दुक्कटापत्ति पञ्ञत्ता. तेन वुत्तं सीहळट्ठकथायं ‘‘मनुस्समंसे वा केसे वा नखे वा अट्ठिम्हि वा लोहिते वा थुल्लच्चयमेवा’’ति वुत्तं. इमिना एव –
‘‘अट्ठिपि लोहितं चम्मं, लोममेसं न कप्पती’’ति. –
खुद्दसिक्खागाथापदस्स अत्थो च अधिप्पायो च सुविञ्ञेय्योति. पटिग्गहणेति एत्थ अनादरियदुक्कटं वुत्तं. ‘‘उदकमनुस्सादिमंसम्पि न वट्टती’’ति वदन्ति. नागराजेन वुत्तादीनवे सतिपि उज्झायनाधिकारमेव गहेत्वा ‘‘पटिकूलताया’’ति वुत्तं.
यागुमधुगोळकादिकथावण्णना
२८३. यथाधम्मो कारेतब्बोति इदं सङ्गीतिकारकवचनं. न हि भगवा तमेव सिक्खापदं द्विक्खत्तुं पञ्ञपेसि, एवं एवरूपेसूति एके. पठमपञ्ञत्तमेव सन्धाय वुत्तं, तथापि न च ते भिक्खू सापत्तिका जाता. कथं? परम्परभोजनसिक्खापदस्स अट्ठुप्पत्तिया. ‘‘अपिच मयं कालस्सेव पिण्डाय चरित्वा भुञ्जिम्हा’’ति वुत्तं. मातिकाविभङ्गे (पाचि. २२७) च ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’’ति वुत्तं, तस्मा अञ्ञं भोजनं नाम निमन्तनतो लद्धं यं किञ्चीति सिद्धं. यस्मा न भोज्जयागुनिमन्तनतो लद्धभोजनं, तस्मा ¶ ‘‘एत्थ अनापत्ती’’ति ते भिक्खू परिभुञ्जिंसूति. एत्थ ‘‘यथाधम्मो कारेतब्बो’’ति वुत्तत्ता पन अञ्ञनिमन्तनतो लद्धभोजनमेव भुञ्जन्तस्स आपत्ति, नेतरन्ति अनुञ्ञातं. ततो पट्ठाय तस्स अनापत्तिवारे ‘‘निच्चभत्ते सलाकभत्ते पक्खिके उपोसथिके पाटिपदिके’’ति वुत्तं. पुब्बे वेसालिया पञ्ञत्तकाले नत्थि, यदि अत्थि, अट्ठुप्पत्तिमातिकाविभङ्गविरोधो, तस्मा ‘‘अपिच मयं कालस्सेव पिण्डाय चरित्वा भुञ्जिम्हा’’ति अट्ठुप्पत्तियं वुत्तत्ता, पदभाजनेपि ‘‘अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जती’’ति अविसेसेन वुत्तत्ता च पठमं वा पच्छा वा निमन्तितं भोजनं ठपेत्वा अनिमन्तितमेव ¶ भुञ्जन्तस्स आपत्ति, नेतरन्ति किञ्चापि आपन्नं, ‘‘न, भिक्खवे, अञ्ञत्र निमन्तितेन अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा’’ति वुत्तत्ता पन पठमनिमन्तितभोजनतो अञ्ञं पच्छा लद्धं निमन्तितभोजनं, निच्चभत्तादीनि च भुञ्जन्तस्स आपत्तीति आपज्जमानं विय जातन्ति अनुपञ्ञत्तिप्पसङ्गनिवारणं, अनिमन्तनभोजने आपत्तिप्पसङ्गनिवारणञ्च करोन्तो, पठमपञ्ञत्तिसिक्खापदमेव इमिना अत्थेन परिणामेन्तो च ‘‘यथाधम्मो कारेतब्बो’’ति भगवा आह, तस्मा ततो पट्ठाय पच्छा निमन्तनभोजनं भुञ्जन्तस्सेव आपत्ति. तेसु न निच्चभत्तादीनीति आपन्नं. तेनेवायस्मा उपालित्थेरो तस्स अनापत्तिवारे ‘‘निच्चभत्ते’’तिआदीनि पञ्च पदानि पक्खिपित्वा सङ्गायि. अधिप्पायञ्ञू हि ते महानागा, तस्मा पठममेव यं भगवता वुत्तं ‘‘पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्ती’’ति वचनं, पच्छापि तं अनुरक्खन्तेन अभोजनं मधुगोळकं अपरामसित्वा भोज्जयागु एव वुत्ताति एवं आचरियो.
एत्थाह – यथा पच्छालद्धलेसेन थेरेन निच्चभत्तादिपक्खेपो कतो, एवं कथिनक्खन्धके परम्परभोजनं पक्खिपित्वा ‘‘अत्थतकथिनानं वो, भिक्खवे, छ कप्पिस्सन्ती’’ति किमत्थं न वुच्चन्ति? वुच्चते – यथावुत्तलेसनिदस्सनत्थं. अञ्ञथा इदं सिक्खापदं वेसालियं, अन्धकविन्दे चाति उभयत्थ उपड्ढुपड्ढेन पञ्ञत्तं सिया. नो चे, सापत्तिका भिक्खू सियुं, न च ते सापत्तिका अप्पटिक्खित्तेपि तेसं कुक्कुच्चदस्सनतो. ‘‘तेन हि, ब्राह्मण, भिक्खूनं देहीति. भिक्खू कुक्कुच्चायन्ता न पटिग्गण्हन्ती’’ति हि वुत्तं. तेसञ्हि ‘‘परिभुञ्जथा’’ति भगवतो आणत्तिया परिभुत्तानम्पि ‘‘ओदिस्सकं नु खो इदं अम्हाक’’न्ति विमतिप्पत्तानं विमतिविनोदनत्थं ‘‘अनुजानामि, भिक्खवे, यागुञ्च मधुगोळकञ्चा’’ति ¶ वुत्तं. एवमिधापेते पञ्ञत्तं परम्परभोजनसिक्खापदं ओमद्दित्वा परम्परभोजनं कथं भुञ्जिस्सन्तीति. एत्थाहु केचि आचरिया परम्परभोजनसिक्खापदेनेव ‘‘अञ्ञस्स भोजनं न कप्पती’’ति जानन्तापि ‘‘अनुजानामि, भिक्खवे, यागुञ्चा’’ति विसुं अनुञ्ञातत्ता ‘‘पटग्गिदानमहाविकटादि विय कप्पती’’ति सञ्ञाय भुञ्जिंसु. तेन वुत्तं ‘‘अपिच मयं कालस्सेव भोज्जयागुया धाता’’तिआदि, तं अयुत्तं तत्थ अट्ठुप्पत्तिमातिकाविभङ्गविरोधेन अनापत्तिवारे निच्चभत्तादीनं असम्भवप्पसङ्गतो, भिक्खूनं सापत्तिकभावानतिक्कमनतो, मिच्छागाहहेतुप्पसङ्गेन भगवता अनुञ्ञातप्पसङ्गतो च. ते हि भिक्खू यस्मा भगवा कत्थचि विनयवसेन कप्पियम्पि ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्ति (सं. नि. १.१९४; सु. नि. ८१; मि. प. ४.५.९) पटिक्खिपति, तस्मा भगवतो अधिप्पायं पति ‘‘कुक्कुच्चायन्ता न पटिग्गण्हन्ती’’ति वुत्तं, सिक्खापदं पति भगवापि अत्तनो अधिप्पायप्पकासनत्थमेव ¶ ‘‘अनुजानामि, भिक्खवे, यागुञ्चा’’ति आह. दुरवग्गाहो हि भगवतो अधिप्पायो. तथा हि भारद्वाजस्स पायासं अभोजनेय्यन्ति अकतविञ्ञत्तिप्पसङ्गतो पटिक्खिपि. आनन्दत्थेरेन विञ्ञापेत्वा सज्जितं तेकटुलयागुं पन ‘‘यदपि, आनन्द, विञ्ञत्तं, तदपि अकप्पिय’’न्ति अवत्वा ‘‘यदपि, आनन्द, अन्तोवुत्थ’’न्तिआदिमेवाह. तेन नो चे तं अन्तोवुत्थं कप्पतीति अधिप्पायदस्सनेन पणीतभोजनसूपोदनविञ्ञत्तिसिक्खापदानि उपत्थम्भेति भगवतोपि कप्पति, पगेव अम्हाकन्ति.
२८४. गिलानस्सेव भगवता गुळो अनुञ्ञातोति ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानी’’ति (पारा. ६२२) वचनवसेन वुत्तं, तेनेव ते इध पटिग्गहणे कुक्कुच्चायिंसु. इध पन ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळोदक’’न्ति वत्तब्बे गुळाधिकारत्ता पुब्बे अनुञ्ञातञ्च वत्वा अगिलानस्स गुळोदकं अनुञ्ञातं, तेन गिलानेन सति पच्चये गुळो परिभुञ्जितब्बो, गुळोदकं असति पच्चयेपि वट्टतीति इमं विसेसं दीपेति. तत्थ ‘‘गुळोदकं कालिकेसु सत्ताहकालिकं, भगवता ओदिस्सानुञ्ञातत्ता सत्ताहातिक्कमेन दुक्कट’’न्ति वदन्ति, तं न युत्तं, उदकसम्भिन्नत्ता सत्ताहकालिकभावं जहति. ‘‘यथा अम्बादि उदकसम्भिन्नं यामकालिकं जातं, तथा सत्ताहकालिकं जहित्वा तदनन्तरे ¶ यावजीविके ठित’’न्ति वदन्ति, तं युत्तं, तञ्च भगवता ओदिस्सानुञ्ञातत्ता पच्चवेक्खणाभावे दोसो नत्थि. ‘‘गुळोदक’न्ति वुत्तत्ता उदकगतिक’’न्ति वदन्ति. यदि उदकमिस्सं उदकगतिकं होति, मधुपि सिया तं तथा अनुञ्ञातत्ता. मा होतु, अप्पटिग्गहेत्वा परिभुञ्जितब्बं सिया उदकगतिकत्ता, तञ्च न होति, ‘‘सब्बत्थापि उपपरिक्खित्वा गहेतब्ब’’न्ति अञ्ञतरस्मिं गण्ठिपदे वुत्तं.
२८५. सुञ्ञागारन्ति चतुत्थज्झानं.
कप्पियभूमिअनुजाननकथावण्णना
२९५. ओरवसद्दन्ति महासद्दं. बहूहि सम्परिवारेत्वाति एत्थ एकेनापि वट्टति. ‘‘बहूसु एकस्सपि वचनेन सह सियाति वुत्त’’न्ति वदन्ति. ‘‘आमसित्वा’’ति वुत्तत्ता अनामसिते न वट्टति. ‘‘दोसो नत्थी’’ति वचनेन सेसापि अनुञ्ञाता. ‘‘भित्तिञ्चे उपसन्ते पच्छा तं पूरेन्ति, तत्थ कातुं न वट्टति, पकतिभूमियंयेव कातुं वट्टती’’ति वदन्ति. तं उपरि अट्ठकथायं ‘‘इट्ठकादीहि कताचयस्सा’’तिआदिना विरुज्झति विय. मत्तिकापिण्डं वाति एत्थ ‘‘असतिया ¶ अनधिट्ठिताय सरितट्ठानतो पट्ठाय चे उपरि अधिट्ठिता, हेट्ठा ठितं भण्डं अकप्पियं, उपरिट्ठितमेव कप्पियं, अयमेत्थ विसेसो’’ति वुत्तं. एत्थ कप्पियकुटि लद्धुं वट्टतीति एवंविधे पुन कातब्बाति अत्थो. कप्पियकुटिं कातुं देमाति एत्थ कप्पियकुटिकिच्चं कातुन्ति अधिप्पायो. भोजनसाला पन सेनासनमेव, तस्मा तत्थ कातब्बन्ति अपरे. ‘‘अकतेपि वट्टती’’ति वुत्तं.
‘‘मुखसन्निधि नाम भोजनकाले सन्निधी’’ति लिखितं. मुखसन्निधीति तस्स नामं. ‘‘यदि सन्निधि होति, पाचित्तियं भवेय्य, मुखसन्निधि पन दुक्कटं, तस्मा सन्निधि अनधिप्पेता’’ति वुत्तं. ‘‘तस्स सन्तकं कत्वा’’ति वुत्तत्ता अनपेक्खविस्सज्जनं नाधिप्पेतं. चीवरविकप्पने विय कप्पियमत्तं ञातब्बन्ति केचि.
केणियजटिलवत्थुकथावण्णना
३००. ‘‘अत्तना पटिग्गहितं पुरेभत्तमेव परिच्चजित्वा सामणेरादीहि पानकं कत्वा दिन्ने पुरेभत्तमेव वट्टति, न पच्छाभत्तं सवत्थुकपटिग्गहितत्ता’’ति वदन्ति, तत्थ पुन पटिग्गहणे निद्दोसत्ता, पुरेभत्तमेव पटिग्गहणस्स ¶ निस्सट्ठत्ता, अत्तना च अग्गहितत्ता दोसो न दिस्सति, उपपरिक्खित्वा गहेतब्बं. सालूका नाम कन्दा, ‘‘इतो किञ्चितक’’न्ति वोहरन्ति. ‘‘फारुसकन्ति गोळविसये एको रुक्खो’’ति च लिखितं. ‘‘पक्कडाकरस’’न्ति विसेसितत्ता ‘‘अपक्कं वट्टती’’ति वुत्तं. कुरुन्दिवचनेनपि सिद्धमेव. तण्डुलधोवनोदकम्पि धञ्ञरसो एव. ‘‘निक्कसटो उच्छुरसो सत्ताहकालिको’’ति लिखितं. सावित्तीति गायत्ति. छन्दसोति वेदस्स. ‘‘न, भिक्खवे, पब्बजितेन अकप्पिये समादपेतब्ब’न्ति वुत्तत्ता अनुपसम्पन्नस्सापि न केवलं दससु एव सिक्खापदेसु, अथ खो यं भिक्खुस्स न कप्पति, तस्मिम्पीति अधिप्पायो’’ति वुत्तं.
३०५. द्वे पटा देसनामेनेवाति चीनपट्टसोमारपट्टानि. तीणीति पत्तुण्णेन सह तीणि. इद्धिमयिकं एहिभिक्खूनं निब्बत्तं. देवदत्तियं अनुरुद्धत्थेरेन लद्धं. ‘‘यामातिक्कमे सन्निधिवसेन सत्ताहातिक्कमे भेसज्जसिक्खापदवसेना’’ति लिखितं.
भेसज्जक्खन्धकवण्णना निट्ठिता.
७. कथिनक्खन्धकवण्णना
कथिनानुजाननकथावण्णना
३०६. ‘‘कथिनन्ति ¶ ¶ पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति लिखितं. ‘‘पञ्च कप्पन्ती’’ति अवत्वा ‘‘कप्पिस्सन्ती’’ति अनागतवचनं ‘‘वो’’ति इमस्स सामिवचनपक्खे युज्जति तेसं तस्मिं खणे अनत्थतकथिनत्ता. द्वीसु पनेतेसु अत्थविकप्पेसु पच्छिमो युत्तो सब्बेसम्पि तेसं पावेय्यकानं सब्बधुतङ्गधरत्ता. निमन्तनं सादियन्तस्सेव हि अनामन्तचारो पञ्ञत्तो, तथा गणभोजनं. असमादानचारो अनधिट्ठिततिचीवरस्स नत्थि अतेचीवरिकस्स यावदत्थचीवरचतुत्थादिचीवरग्गहणसम्भवतो. इतरस्सापि अनधिट्ठानमुखेन लब्भति. चीवरुप्पादो अपंसुकूलिकस्सेव. ‘‘कथिनत्थतसीमाय’’न्ति उपचारसीमं सन्धाय वुत्तं. उपचारसीमट्ठस्स मतकचीवरादिभागियताय बद्धसीमाय तत्रुप्पादाभावतो विञ्ञेय्यमेतं उपचारसीमावेत्थ अधिप्पेताति. कथिनत्थारं के लभन्तीति के साधेन्तीति अत्थो. पञ्च जना साधेन्ति. कथिनदुस्सस्स हि दायका पच्छिमकोटिया चत्तारो होन्ति. एको पटिग्गाहकोति. ‘‘तत्र चे, भिक्खवे, य्वायं चतुवग्गो भिक्खुसङ्घो ठपेत्वा तीणि कम्मानि उपसम्पदं पवारणं अब्भान’’न्ति (महाव. ३८८) चम्पेय्यक्खन्धके वुत्तत्ता ‘‘न पञ्चवग्गकरणीय’’न्ति गहेतब्बं. ‘‘यस्स सङ्घो कथिनदुस्सं देति, तं हत्थपासे अकत्वापि बहिसीमाय ठितस्सपि दातुं वट्टती’’ति वदन्ति, तं हत्थपासे कत्वा एव दातब्बं. कस्मा? ‘‘तस्स कम्मप्पत्तत्ता’’ति वुत्तं. ‘‘तत्रुप्पादेन तण्डुलादिना वत्थेसु चेतापितेसु अत्थतकथिनानमेव तानि वत्थानि पापुणन्ति. वत्थेहि पन तण्डुलादीसु चेतापितेसु सब्बेसं तानि पापुणन्ती’’ति वुत्तं. पठमपवारणाय पवारिता लभन्तीति इदं उक्कट्ठकोटिया वुत्तं. अन्तरायेन अप्पवारितानम्पि वुत्थवस्सानं कथिनत्थारसम्भवतो इतरे गणपूरके कत्वा कथिनं अत्थरितब्बन्ति कथं पञ्ञायतीति चे? ‘‘द्विन्नं पुग्गलानं अत्थतं होति कथिनं अत्थारकस्स च अनुमोदकस्स चा’’ति (परि. ४०३) ¶ परिवारे एकवचनकरणतो, तत्थेव ‘‘सङ्घस्स अत्थतं होति कथिनं, गणस्स पुग्गलस्स अत्थतं होति कथिन’’न्ति (परि. ४१४) वचनतो च.
अञ्ञस्मिं ¶ विहारे वुत्थवस्सापि न लभन्तीति इदं किं एकसीमस्मिं, उदाहु नानासीमस्मिन्ति? किञ्चेत्थ – यदि ताव एकसीमस्मिं, परतो ‘‘सचे पन एकसीमाय बहू विहारा होन्ति, सब्बे भिक्खू सन्निपातेत्वा एकत्थ कथिनं अत्थरितब्बं, विसुं विसुं अत्थरितुं न वट्टती’’ति इमिना अट्ठकथावचनेन विरुज्झति. इदञ्हि वचनं सब्बेसंयेव एको कथिनत्थारोति दीपेति. अथ नानासीमस्मिं, उपनन्दस्स एकाधिप्पायदानानुमतिया विरुज्झति. वुत्तञ्हेतं ‘‘देथ, भिक्खवे, मोघपुरिसस्स एकाधिप्पाय’’न्ति (महाव. ३६४). इदञ्हि वचनं द्वीसुपि आवासेसु तस्स कथिनत्थारसिद्धिं दीपेतीति. अविरोधोव इच्छितब्बो अप्पटिसिद्धत्ता, तस्मा एकसीमस्मिं वा नानासीमस्मिं वा नानूपचारे अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति अधिप्पायो वेदितब्बो. ‘‘पच्छिमिकाय उपसम्पन्नो पठमपवारणाय पवारेतुम्पि लभति, वस्सिको च होति आनिसंसञ्च लभतीति सामणेरानं वस्सूपगमनं अनुञ्ञातं होति, सामणेरा कथिनानिसंसं लभन्ती’’ति वदन्ति.
तिण्णं चीवरानं अञ्ञतरप्पहोनकन्ति इदं ‘‘न अञ्ञत्र सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेन अत्थतं होति कथिन’’न्ति इमाय पाळिया विरुज्झनं विय दिस्सति. अयञ्हि पाळि तिण्णं चीवरानं अञ्ञतरविरहेनापि न अत्थतं होति कथिनन्ति दीपेतीति चे? न, तदत्थजाननतो, न तिण्णं चीवरानं अञ्ञतरविरहेन न अत्थतं होति कथिनन्ति हि दीपेतुकामो भगवा तं पाळिमाह. यदि एवं ‘‘अञ्ञत्र सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति न वत्तब्बा सियाति चे? न, अधिप्पायजाननतोव. यो सङ्घाटिया अत्थरितुकामो, तस्स अञ्ञत्र सङ्घाटिया न अत्थतं होति. एस नयो इतरत्थापीति अयमेत्थ अधिप्पायो. तेनेव सुक्कपक्खे ‘‘सङ्घाटिया अत्थतं होती’’तिआदिना नयेन एकमेव चीवरं वुत्तं, एवं सन्ते ‘‘चतुवीसतिया आकारेहि अनत्थतं होति कथिनं, सत्तरसहि आकारेहि अत्थतं होति कथिन’’न्ति यथारहं उक्कट्ठकोटिया वुत्तन्ति वेदितब्बं, तस्मा कण्हपक्खे उल्लिखित…पे… निस्सीमट्ठानुमोदनानं चतुवीसतिया आकारानं सम्भवन्तानं सब्बेन सब्बं अभावेनपि निमित्तकतादीनं असम्भवन्तानं अञ्ञतरभावेनपि न अत्थतं होति कथिनन्ति एवमधिप्पायो ¶ वेदितब्बो. सुक्कपक्खेपि अहताहतकप्प…पे… सीमट्ठानुमोदनानं सत्तरसन्नं आकारानं सम्भवन्तानं अञ्ञतरभावेनपि इतरेसं सब्बेन सब्बं अभावेनपि अत्थतं होति कथिनन्ति एवमधिप्पायो वेदितब्बो. अञ्ञथा अञ्ञमञ्ञविरोधो, यथासम्भवं योजेत्वा वेदितब्बो.
तत्रिदं ¶ मुखमत्तनिदस्सनं – कण्हपक्खे ‘‘उत्तरासङ्गेन अत्थते कथिने न अञ्ञत्र सङ्घाटिया न अञ्ञत्र अन्तरवासकेन अत्थतं होति कथिन’’न्ति वचनप्पमाणतो तं कथिनं अनत्थतं सिया. सुक्कपक्खे च ‘‘अनिमित्तकतेन अत्थतं होति कथिन’’न्ति वचनप्पमाणतो अनिमित्तकतेन कथिने अत्थते तञ्चे परिकथा कतं, तथापि अत्थतमेव कथिनं होतीति अयं दुविधोपि विरोधो. यथावुत्तनयेन अधिप्पाये गहिते परिहारो होतीति वेदितब्बं.
यो आनिसंसं बहुं देतीति इमिना पच्चयलोलभावं विय दीपेति, तथापि भगवता यावदत्थचीवरपरियेसनपञ्ञापनमुखेन द्वारं दिन्नन्ति कत्वा सङ्घानुग्गहत्थं होति. ‘‘अकातुं न होतीति अनादरियेन अकरोन्तस्स दुक्कट’’न्ति लिखितं. अनुमोदामाति एत्थ सब्बसङ्गाहिकवसेन एवं वुत्तं. ‘‘अनुमोदामी’’ति एककेन वत्तब्बं, इतरथा ‘‘न वट्टती’’ति महाअट्ठकथायं किर वुत्तं. कथिनचीवरं अधिट्ठहित्वा ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचाय भिन्नमत्ताय पुग्गलस्स अत्थतं होति. ‘‘कम्मवाचा पन एकायेव वट्टतीति कथिनदुस्सस्स एव कम्मवाचा, सेसचीवरदाने अपलोकनमेवाति अत्थो’’ति लिखितं. एकसीमायाति एकउपचारसीमायाति अत्थो युज्जति. केचि पन ‘‘बद्धसीमा अधिप्पेता एकसीमाय एकट्ठाने अत्थरिते सब्बत्थ अत्थरितं होति ‘सब्बे भिक्खू सन्निपतित्वा’ति वुत्तत्ता, तेहिपि अनुमोदन्तेहि अत्थरितमेव होति, उपचारपरिच्छिन्ने तत्थ तत्थ लद्धं तेहि तेहि लद्धब्बं होति. तत्थ पविट्ठेहिपि लभितब्बं सब्बेहिपि अत्थरितत्ता, अयं विसेसो. महाअट्ठकथायम्पि एवमेव वुत्त’’न्ति वदन्ति, वीमंसितब्बं.
३०८. चतुवीसति आकारवन्तताय महाभूमिकं. ‘‘दीघसिब्बितन्ति पच्छाकतसिब्बनं, ओवट्टित्वा सिब्बनं वा’’ति लिखितं. कण्डुसं नाम पुब्बबन्धनं. पठमचिमिलिका घटेत्वा ठपिता होतीति कथिनदुस्सं दुब्बलं दिस्वा ¶ तं बलवता अत्तनो पकतिदुस्सेन सद्धिं घटेत्वा दुपट्टं कत्वा सिब्बितुकामेहि कथिनदुस्सतो पकतिदुस्सस्स महन्तताय पठमं तप्पमाणानुरूपं बन्धकण्डुसे घटेत्वा रज्जुकेहि बन्धित्वा कतं होतीति अधिप्पायो. कथिनचीवरस्स अप्पताय पठमं बद्धदुस्सं कुच्छिचिमिलिका होति, महापच्चरियं, कुरुन्दियञ्च वुत्तवचननिदस्सनं, ब्यञ्जने एव भेदो, अत्थे नत्थीति दस्सनत्थं कतन्ति वेदितब्बं. ‘‘इमिना किं दीपेतीति चे? तथाकतं दुपट्टचीवरं पकतिचीवरस्स महन्तताय पकतिचीवरसङ्ख्यमेव गच्छति, न कथिनचीवरसङ्ख्यन्ति कस्सचि सिया, नेवं दट्ठब्बं. एवं कुच्छिचिमिलिकभावेन ठितम्पि कथिनचीवरं. महन्तम्पि तं पकतिचीवरं अत्तनो कथिनचीवरमेवाति. हेट्ठिमकोटिया पञ्चकस्स इच्छितब्बत्ता कथिनदुस्सं खण्डाखण्डं बहुधा छिन्दित्वा सिब्बितुकामो कथिनचीवरतो ¶ पट्टं गहेत्वा अञ्ञस्मिं अकथिनचीवरे पट्टमारोपेती’’ति लिखितं. अथ वा बहूनि कथिनदुस्सानि पंसुकूलानि खुद्दकखुद्दकानि एकचीवरत्थाय, महन्तानि च ऊनत्थाय दिन्नानि होन्ति. कथिनचीवरतोति भिक्खु एकच्चतो कथिनचीवरतो पट्टं गहेत्वा अञ्ञस्मिं आरोपेति. एत्थाह – किं पंसुकूलानि कथिनदुस्सानि विकप्पनुपगपच्छिमानि दातब्बानि, उदाहु खुद्दकानिपीति? एत्थ अचीवरसङ्ख्यत्ता खुद्दकानि दातुं न वट्टति. कम्मवाचा तत्थ न रुहतीति एके. ‘‘पंसुकूलेन अत्थतं होती’’ति पाळियं नयदानतो कुच्छिचिमिलिकभावेन ठितस्स कथिनदुस्सस्स अत्तनो सभावेन अनधिट्ठानुपगस्स पुराणचीवरभावेनेव अधिट्ठानारहस्सपि कथिनचीवरभावानुमतिमुखेन अट्ठकथायं पदानतो च खुद्दकानिपि दातुं वट्टति. तञ्हि कथिनत्थारको घटेत्वा कथिनचीवरं करिस्सतीति कत्वा कप्पतीति एके, युत्ततरं गहेतब्बं.
निचयसन्निधि सङ्घायत्ता सङ्घेन कतत्ता. रत्तातिक्कन्तं निस्सज्जितब्बत्ता ‘‘निस्सग्गिय’’न्ति वुच्चति. पञ्च खण्डानि पट्टानि पमाणं अस्साति पञ्चकं. तेन वा अतिरित्तेन वाति अत्थो. तदहेव सञ्छिन्नेनाति सङ्घेन कथिनत्थारकस्स कम्मवाचं वत्वा दिन्नेनेव तदहेव सञ्छिन्नेन समण्डलिकतेन भवितब्बं. एवं दिन्नंयेव हि परिवारे ‘‘पुब्बकरणं सत्तहि धम्मेहि सङ्गहित’’न्ति वुत्तं, न दायकेन दिय्यमानं, तस्मा परिनिट्ठितपुब्बकरणमेव चे ¶ दायको सङ्घस्स देति, सम्पटिच्छित्वा कम्मवाचाय दातब्बं. तेन च तस्मिंयेव सीमामण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो कतपुब्बकरणस्स पुन कत्तब्बाभावतो. अत्थारकस्स हत्थगतमेव हि सन्धाय ‘‘न उल्लिखितमत्तेना’’तिआदि वुत्तं. परिनिट्ठितपुब्बकरणम्पि पुन धोवित्वा विसिब्बित्वा कातब्बमेव वचनपमाणतोति चे? न, छिन्नस्स पुन छेदासम्भवतो. अञ्ञस्मिं ठाने छिन्दितब्बमेवाति चे? न, पब्बज्जाधिकारे ‘‘केसमस्सुं ओहारापेत्वा’’ति वचनप्पमाणतो मुण्डिकस्स छिन्नेपि केसे परियेसित्वा सिरस्मिं ठपेत्वा पुन ओहारापेत्वा पब्बाजेतब्बप्पसङ्गतो, न इध न-कारेन पटिसिद्धत्ताति चे? न, ‘‘न अञ्ञत्र सङ्घाटिया’’ति न-कारेन पटिसिद्धत्ता उत्तरासङ्गेन अत्थते अनत्थतं होतीति अनिट्ठप्पसङ्गतो, तस्मा अभिनिवेसो न कातब्बो. ‘‘बहिउपचारसीमाय ठितो’’ति वुत्तत्तापि पुब्बे वुत्तविनिच्छयोव गहेतब्बो.
३०९. असन्निधिकतेन अत्थतं होति कथिनन्ति एत्थ किं कथिनत्थारमासेयेव दुविधोपि सन्निधि अधिप्पेतो, उदाहु ततो पुब्बेपि, दायकेन वा कदा दातब्बं, किं कथिनत्थारमासेयेव, उदाहु ¶ ततो पुब्बेपि, कथिनत्थारमासेपि असुकस्मिं दिवसेयेव अत्थारत्थाय दम्मीति दातुं वट्टति न वट्टतीति इदं विचारेतब्बं. कथिनत्थारमासे एव दुविधोपि सन्निधि. दायकेनापि वस्सावासिकं विय कथिनचीवरं उद्दिस्स दिन्नं न वट्टति. कस्मा? ‘‘कथिनदायकस्स वत्तं अत्थी’’तिआदिना (महाव. अट्ठ. ३०६) नयेन अट्ठकथायं वुत्तत्ता. उक्कट्ठमत्तमेतन्ति चे? न, ‘‘कथिनं नाम अतिउक्कट्ठं वट्टती’’ति (महाव. अट्ठ. ३०८) वुत्तत्ता. न आगमनं सन्धाय वुत्तन्ति चे? न, इदम्पि आगमनमेव सन्धाय वुत्तं, पुब्बे दिन्नं न वट्टतीति.
३१०. कथिनस्साति कथिनत्थारस्स. उब्भारायाति वूपसमाय, अप्पवत्तियाति अत्थो. किमत्थियं उब्भारनिदस्सनन्ति चे? पञ्चहि अनापत्तिकालपरियन्तदस्सनेन तेसु संवरुप्पादनत्थं. अञ्ञथा ‘‘चीवरकालसमयो नाम अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्च मासा’’ति (पारा. ६४९) विभङ्गे वुत्तत्ता अन्तरापक्कमनन्तिकादिउब्भाराभावेपि पञ्चहि पञ्चसु मासेसु अनापत्तियेवाति मिच्छागाहो सिया ¶ . ततो आपत्तिखेत्ते अनापत्तिखेत्तसञ्ञाय तं तं आपत्तिं आपज्जति, इतरेसञ्च भिक्खूनं लाभन्तरायं करोतीति वेदितब्बं.
आदायसत्तककथावण्णना
३११. सन्निट्ठानन्तिके द्वेपि पलिबोधा एकतो छिज्जन्तीति इध, परिवारट्ठकथायञ्च वुत्तं इमिस्सा खन्धकपाळिया समेति एकतो उभिन्नम्पि धुरनिक्खेपस्स कतत्ता. ‘‘इदं बहिसीमायमेव वुत्तं सन्निट्ठानन्तिकं सन्धाय वुत्तं. यं पन वुत्तं परिवारे ‘चत्तारो कथिनुद्धारा सिया अन्तोसीमाय उद्धरिय्यन्ति, सिया बहिसीमाय उद्धरिय्यन्ति, निट्ठानन्तिको सन्निट्ठानन्तिको नासनन्तिको आसावच्छेदिको’ति (परि. ४१६). तत्थ बहिसीमाय सन्निट्ठानन्तिको उद्धरिय्यतीति इध दस्सितनयोव. कथं अन्तोसीमाय सन्निट्ठानन्तिको? अकतचीवरमादाय ‘न पच्चेस्स’न्ति गतो, गतगतट्ठाने फासुविहारं अलभन्तो तमेव विहारं आगच्छति, तस्स चीवरपलिबोधो ठितो. सो च ‘नेविमं चीवरं कारेस्स’न्ति चित्ते उप्पन्नमत्ते छिज्जति, तस्मा अन्तोसीमाय उद्धरिय्यति, तस्मा दुविधो सन्निट्ठानन्तिको’’ति पोराणगण्ठिपदे लिखितं, तं युत्तं, अञ्ञथा अन्तोसीमाय ‘‘नेविमं चीवरं कारेस्स’’न्ति पवत्तउब्भारो इतरेसु समोधानं न गच्छतीति अतिरित्तो सिया. सीमातिक्कन्तिकोति चीवरकालसीमातिक्कन्तिको. सउब्भारे चीवरपलिबोधो पठमं छिज्जन्तो विय खायति, अथ खो ¶ सापेक्खताय चीवरकरणे सउस्साहोव होतीति लेसं सन्धाय परिवारवसेन ‘‘द्वे पलिबोधा अपुब्बं अचरिमं छिज्जन्ती’’ति (महाव. अट्ठ. ३११) वुत्तं. ‘‘कतचीवरो’’ति वुत्तत्ता इध न सम्भवति.
३१६. सब्बं अत्तनो परिक्खारं अनवसेसेत्वा पक्कमन्तो ‘‘समादाय पक्कमती’’ति वुच्चति. ‘‘कथिनुद्धारे विसेसो नत्थि. पुग्गलाधिप्पायविसेसेन केवलं वारदस्सनत्थं समादायवारा वुत्ता’’ति सब्बेसु गण्ठिपदेसु लिखितं. इध पन पुग्गलाधिप्पायेन पयोजनं वीमंसितब्बं. पक्कमनन्तिकस्स अभावा ‘‘यथासम्भव’’न्ति वुत्तं. विप्पकतेपि धुरनिक्खेपवसेन पक्कमनन्तिकता सम्भवति, तस्मा पक्कमनन्तिकवारोपि वत्तब्बोति चे? न, सन्निट्ठानन्तिकलक्खणप्पसङ्गतो. अकतचीवरस्स न सवनन्तिकता च.
तत्रायं ¶ आदितो पट्ठाय वारविभावना – आदायवारा सत्त, तथा समादायवाराति द्वे सत्तकवारा. ततो पक्कमनन्तिकं वज्जेत्वा विप्पकतचीवरस्स आदायवारा, समादायवारा चाति द्वे छक्कवारा. ततो परं निट्ठानसन्निट्ठाननासनन्तिकानं वसेन तीणि तिकानि दस्सितानि, तत्थ पठमत्तिकं अन्तोसीमाय ‘‘न पच्चेस्स’’न्ति इमं विधिं अनामसित्वा बहिसीमायं एव ‘‘न पच्चेस्स’’न्ति पवत्तं, तस्मा पक्कमनन्तिकसीमातिक्कन्तिकसउब्भारा तत्थ न युज्जन्ति. ‘‘आसावच्छेदिको सम्भवन्तोपि यथावुत्तकारणेन न वुत्तो. दुतियत्तिकं अन्तोसीमाय ‘न पच्चेस्स’न्ति पवत्तं, एत्थ किञ्चापि पक्कमनन्तिको सम्भवति, तथापि येहि चीवरपलिबोधो छिज्जति, तेसंयेवाधिप्पेतत्ता न वुत्तो’’ति पोराणगण्ठिपदे वुत्तं. सब्बस्मिम्पि पन्नरसके विप्पकतचीवरस्सेवाधिप्पेतत्ताति तक्को. अधिट्ठानुपगे च विप्पकते सति न निट्ठानन्तिको. निट्ठानावसेसे सति न नासनन्तिकोति पोराणा. ततियत्तिकं अनधिट्ठित-पदेन विसेसेत्वा पवत्तं, अत्थतो पठमत्तिकेन समेति. तस्स अत्थदस्सनपयोजनं किर तं. यस्मा इमे तयो अत्थविकप्पा इमेहि एव तीहि कथिनुद्धारेहि सक्का दस्सेतुं, तस्मा इमेव योजिता एकसम्बन्धवसेन, अञ्ञथा पठमत्तिकं छक्कं भवेय्य इमस्स पन्नरसकस्स अन्ते छक्कं विय. ततियत्तिकानन्तरं चतुत्थत्तिकं सम्भवन्तं ‘‘अन्तोसीमायं ‘पच्चेस्स’’न्ति वचनविसेसेन सम्भवति. तथा च योजियमानं इतरेहि सवनन्तिकादीहि अविरुद्धक्कमं होति, तस्मा चतुत्थत्तिकं अहुत्वा छक्कं जातन्ति वेदितब्बं. एवं तीणि तिकानि एकं छक्कञ्चाति पठमं पन्नरसकं वेदितब्बं. इदानि इदमेव पन्नरसकं उपसग्गविसेसेन दुतियं समादायपन्नरसकं नाम कतं. पुन विप्पकतचीवरं आदायाति ततियं पन्नरसकं, समादायाति चतुत्थं पन्नरसकं दस्सितं. एवं चत्तारि पन्नरसकानि वेदितब्बानि ¶ . तत्थ पठमदुतियेसु पन्नरसकेसु सब्बेन सब्बं अकतचीवरं अधिप्पेतं, इतरेसु द्वीसु विप्पकतन्ति योजेतब्बं. ‘‘पुब्बे निबद्धट्ठाने चीवरासाय गहेतब्बं, अञ्ञत्थ न वट्टति. उपच्छिन्नाय चे चीवरासाय चीवरं उप्पन्नं, न तं चीवरपलिबोधं करोती’’ति पोराणगण्ठिपदे वुत्तं. निस्सग्गियेसु ततियकथिने आगतचीवरपच्चासा इध चीवरासाति तक्को. यत्थ चीवरासा, तं ठानं अधिकरणूपचारेन ‘‘चीवरासा’’त्वेव वुच्चतीति कत्वा ‘‘तं चीवरासं पयिरुपासती’’तिआदि वुत्तं, तस्मा अनासाय लभतीति अनासायितट्ठाने लभतीतिआदिना अत्थो ¶ गहेतब्बो. एत्थ निट्ठानसन्निट्ठाननासनआसावच्छेदिकवसेन एको वारोति इदमेकं चतुक्कं जातं, तस्मा पुब्बे वुत्तानि तीणि तिकानि आसावच्छेदिकाधिकानि तीणि चतुक्कानीति एकं अनासायद्वादसकन्ति वेदितब्बं. तदनन्तरे आसायद्वादसके किञ्चापि पठमद्वादसक्कमो लब्भति, तथापि तं निब्बिसेसन्ति तमेकं द्वादसकं अवुत्तसिद्धं कत्वा विसेसतो दस्सेतुं आदितो पट्ठाय ‘‘अन्तोसीमाय पच्चेस्स’’न्ति वुत्तं, तं दुतियचतुक्के ‘‘सो बहिसीमगतो सुणाती’’तिआदिवचनस्स ततियचतुक्के सवनन्तिकादीनञ्च ओकासकरणत्थन्ति वेदितब्बं. इदं पन द्वादसकं अनासाय वसेन लब्भमानम्पि इमिना अवुत्तसिद्धं कत्वा न दस्सितन्ति वेदितब्बं. एवमेत्थ द्वे द्वादसकानि उद्धरितानि. करणीयद्वादसकेपि यथादस्सितअनासायद्वादसकं, अवुत्तसिद्धं आसायद्वादसकञ्चाति द्वे द्वादसकानि उद्धरितब्बानि. इदानि दिसंगमिकनवकं होति. तत्थ यस्मा ‘‘दिसंगमिको पक्कमती’’ति वचनेनेव ‘‘न पच्चेस्स’’न्ति इदं अवुत्तसिद्धमेव, तस्मा तं न वुत्तं. एत्तावता आवासपलिबोधाभावो दस्सितो.
३२१. ‘‘चीवरपटिवीसं अपविलायमानो’’ति इमिना चीवरपलिबोधसमङ्गितमस्स दस्सेति. पटिवीसोति अत्तनो पत्तब्बो चीवरभागो. अपविलायमानोति आकङ्खमानो. तस्स चीवरलाभे सति वस्संवुत्थावासे निट्ठानसन्निट्ठाननासनन्तिकानं वसेन एकं तिकं, तेसंयेव वसेन अन्तरामग्गे एकं, गतट्ठाने एकन्ति तिण्णं तिकानं वसेन एकं नवकं वेदितब्बं. ततो परं निट्ठानसन्निट्ठाननासनन्ति कसीमातिक्कन्तिकसउब्भारानं वसेन फासुविहारपञ्चकं वुत्तं. उभयत्थ सेसकथिनुद्धारासम्भवो पाकटोव. अयं पनेत्थ पञ्चके विसेसो – समादायवारो न सम्भवति ‘‘पच्चेस्स’’न्ति पच्चागमनाधिप्पायतो.
३२५. द्वेमे भिक्खवे कथिनस्स पलिबोधाति कथिनत्थारस्स अनुपबन्धनपच्चयाति.
कथिनक्खन्धकवण्णना निट्ठिता.
८. चीवरक्खन्धकवण्णना
जीवकवत्थुकथावण्णना
३२८. अमोहजातिकत्ता न चिरस्सेव विञ्ञुतं पापुणि. अहं ते पिता, केनट्ठेन? यस्मा त्वं मया पोसापितो.
३२९. ‘‘सक्के विस्सट्ठमत्ते’’ति पाठो, अट्ठमसिक्खापदे विस्सट्ठमत्तोव.
पज्जोतराजवत्थुकथावण्णना
३३४. भुञ्जितुं निसिन्नस्साति एत्थ ‘‘धम्मपदे ‘बहिनगरे दिस्वा’ति वुत्तं, तस्मा द्वीसु दिवसेसु दिन्नं तेन तेसु एकेकं गहेत्वा द्वीसु अट्ठकथासु वुत्तन्ति युज्जती’’ति वदन्ति.
समत्तिंसविरेचनकथावण्णना
३३६. कबळे कबळेति एत्थ किञ्चापि गुळादीसु पक्खित्तं, तं पन भगवाव परिभुञ्जि, तस्मा नत्थि दोसो.
वरयाचनकथावण्णना
३३७. महापिट्ठियकोजवं नाम अतिरेकचतुरङ्गुलपुप्फं किर.
कम्बलानुजाननादिकथावण्णना
३४०. उपचारेति ¶ सुसानस्स उपचारे. बहिपि वट्टतीति एके. कतिककरणं दस्सेत्वा ‘‘मय्हं सन्तकं तव च मम च होतूति वत्वा इतरेन च तथावुत्ते वट्टती’’ति समानपरिक्खारविधिं वदन्ति.
३४२. ‘‘खण्डसीमायपि सम्मन्नितुं वट्टतीति वुत्तत्ता सेसकम्मानिपि तत्थ निसीदित्वा कातुं वट्टती’’ति वुत्तं. ‘‘एवं सन्ते चोरिकाय कतसदिसं होति ¶ , तस्मा न वट्टती’’ति दीपवासिनो वदन्ति किर. ‘‘चोरिकाय गहितत्ता न पापुणातीति सेनासनक्खन्धके आगतसुत्तञ्च साधक’’न्ति वदन्ति, तस्मा तेसं मतेन इदं आवेणिकलक्खणन्ति वेदितब्बं.
भण्डागारसम्मुतिआदिकथावण्णना
३४३. ‘‘इदं पन भण्डागारन्ति आवेणिकलक्खण’’न्ति वुत्तं.
चीवररजनकथावण्णना
३४४. गोमये आपत्ति नत्थि, विरूपत्तावारितं. ‘‘कुङ्कुमपुप्फं न वट्टती’’ति वदन्ति. ‘‘अल्लिकाया’’तिपि पाठो अत्थि.
निसीदनादिअनुजाननकथावण्णना
३५३. अट्ठानमेतन्ति एत्थ रूपकण्डे ‘‘चतुसमुट्ठानिक’’न्ति वुत्तत्ता कम्मसमुट्ठानं रागचित्ताभावा न मुच्चतीति वा रागपच्चये सति कम्मसमुट्ठानं होतीति वा विचारेत्वा गहेतब्बं कथावत्थुना च.
३६२. अग्गळगुत्तियेव पमाणन्ति इमेहि चतूहि निक्खेपकारणेहि ठपेन्तेन अग्गळगुत्तिविहारेयेव ठपेतुं वट्टतीति अधिप्पायो.
सङ्घिकचीवरुप्पादकथावण्णना
३६३. नो ¶ चे अत्थतं होति ‘‘एकं चीवरमास’’न्ति न वत्तब्बं. कस्मा? ‘‘अनुजानामि, भिक्खवे, तस्सेव तानि चीवरानि याव चीवरमासा’’ति वचनस्स अभावतो, तस्मा अनत्थतकथिनस्स अननुञ्ञातन्ति चे? न, हेट्ठा अनुञ्ञातत्ता, ततो लीनत्थदीपनत्थमिध तथा वुत्तत्ता च. हेट्ठा हि ‘‘अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नं, कालेपि आदिस्स दिन्नं, एतं अकालचीवरं नामा’’ति (पारा. ५००) वचनतो अनत्थतकथिनानं एकचीवरमासे उप्पन्नं, तेसंयेव होतीति सिद्धं, तस्मा इध तं अवत्वा एकोपि तयो गणपूरके लभित्वा कथिनं अत्थरितुं लभतीति इमं लीनत्थं पकासेतुं ‘‘याव कथिनस्स उब्भाराया’’ति वुत्तं. इतरथा अयमत्थो न ञायति. ‘‘जानितब्बो ¶ च विनयधरेहीति तथा वुत्तोति अपरे’’ति वुत्तं. अत्थतं होति, पञ्च मासे सब्बं तस्सेव भिक्खुनो होतीति सम्बन्धो. अच्चन्तसंयोगवसेन उपयोगवचनं. ‘‘इध वस्संवुत्थसङ्घस्सा’’ति नियमितत्ता ‘‘वस्सावासिकं देमा’’ति एत्थ च ‘‘इधा’’ति अधिकारत्ता तस्मिं वुत्ते लभति. ‘‘पिट्ठिसमये उप्पन्नत्ताति चीवरकालस्सासन्नत्ता च अनत्थतकथिनानम्पि वुत्थवस्सानञ्च अनुञ्ञातट्ठानत्ता एव वुत्त’’न्ति अञ्ञतरस्मिं गण्ठिपदे लिखितं. केचि पन ‘‘यं पन इदं ‘इध वस्संवुत्थसङ्घस्सा’तिआदिं कत्वा याव ‘अनागतवस्से’ति पदं, ताव पुच्छित्वा ‘कस्मा? पिट्ठिसमये उप्पन्नत्ता’ति इदं परतो ‘तत्र सम्मुखीभूतानं सब्बेसं पापुणाती’ति इमस्स परियोसाने ‘कस्मा? पिट्ठिसमये उप्पन्नत्ता’ति लिखितब्बं. कस्माति चे? परतो ‘चीवरमासतो पट्ठाय याव हेमन्तस्सा’ति वुत्तेन निब्बिसेसत्ता, तस्मा एव एकच्चेसु पण्डितन्ति वदन्ती’’ति वदन्ति. इध पन इध-सद्देन विसेसितं, तत्थ नत्थि, तस्मा अञ्ञमञ्ञविरोधो नत्थीति गहेतब्बं. ‘‘मय्हिमानि चीवरानि पापुणन्ती’’ति वचनमेवाधिट्ठानं, इदमेत्थ उक्कट्ठवसेन वुत्तं. ‘‘मय्हिमानि चीवरानी’ति वुत्तेपि अधिट्ठितमेव होती’’ति वुत्तं. ‘‘मय्हिमानी’ति वुत्ते तस्स चीवरानि नाम नत्थि, तस्मा ‘चीवरानि पापुणन्ती’ति वत्तब्बमेवा’’ति वदन्ति. दुग्गहितानीति सङ्घिकानेव होन्ति. ‘‘गहितमेव नामा’ति इमस्स इदं पत्तन्ति किञ्चापि न विदितं, ते पन भागा तेसं अत्थतो पत्तायेवाति अधिप्पायो’’ति लिखितं. ‘‘एकस्मिं अपतिते पुन आगता लभन्ती’’ति वुत्तं.
उपनन्दसक्यपुत्तवत्थुकथावण्णना
३६४. ‘‘न, भिक्खवे, अञ्ञत्र वस्संवुत्थेना’’ति चीवरसमयं उपादाय पटिक्खेपो कतो ¶ .एकस्मिं विहारे ‘‘राजविहारे विय नानापरिवेणेसु वा इध वा वुत्था लभतू’’ति वत्वा दिन्नं. ‘‘सत्ताहवारेन अरुणमेव उट्ठापेतीति एतं वचनमत्तमेव एकविहारे सत्ताहकिच्चाभावा’’ति च लिखितं.
मतसन्तककथावण्णना
३६९. भिक्खुस्साति भिक्खुस्मिं कालंकते. तत्थ ‘‘पत्तचीवरे’’ति पधानपरिक्खारदस्सनमुखेन सब्बपरिक्खारनिदस्सनन्ति वेदितब्बं. अधम्मेन उप्पन्नञ्चेतं ¶ होति, सङ्घस्स कप्पियमेव मतत्ताति एके. नोति तक्को पत्तचतुक्के सब्बथा अकप्पियपत्तनयविरोधतो. अधम्मेन उप्पन्नसेनासने च वसतो अनापत्ति. अञ्ञतरस्मिं आवासे द्वे भिक्खू वसन्ति, तत्थ चेको कालंकतो, इतरो तस्स परिक्खारं अपापेत्वा तं थेय्यचित्तेन गण्हाति, सङ्घसन्तकं गहितं होति, भण्डग्घेन कारेतब्बो. अनावासे गण्हाति, न कारेतब्बो अस्सामिकस्स गहितत्ता. मरणसमये वत्तुं असहन्तो चे चित्तेनेव देति, पुञ्ञं पसवति, सङ्घोव तस्स सामी. परो वा अविस्सासिको सयमेव गण्हाति, गहणं न रुहति, थेय्यचित्तेन चे, भण्डग्घेन कारेतब्बो. तस्स च आवासगतस्स को सामी. ‘‘सङ्घो सामी’’ति वचनतो सङ्घेन बलक्कारेन सो वारेतब्बोति एके. जीवमानकाले गहितत्ता न सङ्घो सामीति एके. सामिको चे सयं पस्सित्वा अच्छिन्दितुं लभति, सङ्घोपि लभति सामिठाने ठितत्ताति इतरे, विचारेत्वा गहेतब्बं.
मतकस्स हिरञ्ञादिअकप्पियभण्डं होति. उग्गहितञ्चेतं होति, उग्गहिते वुत्तनयेन पटिपज्जितब्बं. धम्मेन उप्पन्नं चे, कप्पियकारको आचिक्खितब्बो. दासो चे गहितो होति, न सङ्घो सामी, आरामिको चे, सङ्घो सामी. गावीमहिंसीआदयो होन्ति, आवासगतानं सङ्घो सामी, अनावासगतानं न सङ्घो सामी. सङ्घो चे आवासं आनेत्वा अत्तनो सन्तकं कत्वा पच्छा समीपे बहिसीमाय ठपेति, कारकसङ्घो सामी, तथा आरामिके. मतकस्स परिक्खारो निक्खेपवसेन ठपितो होति, एसोव सामी. महग्घो चे होति, सेसस्स सङ्घो सामी. ‘‘केनचि गिलानुपट्ठाकेना’’ति वत्तब्बक्कमो एतेन दस्सितो. पुन उपट्ठाकानं बहुभावे सति सब्बेसं दातब्बकम्मं दस्सेन्तेन भगवता कम्मवाचायं ‘‘गिलानुपट्ठाकान’’न्ति वुत्तं. सामणेरवारे ‘‘चीवर’’न्ति पाठो. ‘‘इमं तुय्हं देमि ददामि दज्जामि ओणोजेमि परिच्चजामि विस्सज्जामि निस्सज्जामी’ति वा ‘इत्थन्नामस्स देमि…पे… निस्सज्जामी’ति वा वदति, ‘सम्मुखा वा परम्मुखा वा वुत्ते दिन्नंयेव होती’ति ¶ दानलक्खणस्स च ‘तुय्हं गण्हाही’ति वुत्ते ‘मय्हं गण्हामी’ति वदति, ‘सुदिन्नं सुग्गहितञ्चा’ति (पारा. अट्ठ. २.४६९) गहणलक्खणस्स च वुत्तत्ता ‘मम ¶ सन्तकं तव च मम च होतू’ति एवमादिवचनेन समानपरिक्खारं कातुं वट्टतीति आचरिया’’ति लिखितं.
अनुगण्ठिपदे पन अतीव पपञ्चं कत्वा पुन ‘‘इदमेत्थ आचरियानं सन्निट्ठानं – सचेसम्बहुला, द्वे वा समानपरिक्खारं कत्तुकामा होन्ति, ते सब्बे अत्तनो सन्तकं वत्तमानं उप्पज्जनकेन सद्धिं पेसलस्स एकस्स परिच्चजन्ति, सो पुन तेसमेव परिच्चजति, एत्तावता ते समानपरिक्खारिका होन्तीति. इदं समानपरिक्खारलक्खणं पाळिआदीसु वुत्तलक्खणेयेव पतनतो अचलप्पत्तं होति, तथापि पोराणविधिं अज्झोत्थरित्वा वत्तनतो पटिसेधेतब्बो, आचरियानं मतानुसारेन कातब्बं कातुकामेनाति अपरे’’ति वुत्तं, ‘‘वस्संवुत्थसामणेरो पञ्चसु सिक्खापदेसु एकं अतिक्कमित्वा पुन गहितो लाभं न लभति, अन्तिमवत्थुं अज्झापन्नो नाम होती’’ति वदन्ति.
वस्संवुत्थानंअनुप्पन्नचीवरकथावण्णना
३७५. उप्पन्ने चीवरे अभाजिते पक्कमतीति एत्थ ‘‘सङ्घेन तत्रुप्पादतो एकेकस्स भिक्खुनो एत्तकं वस्सावासिकं दातुं सङ्घस्स रुच्चती’’ति सावितेपि विब्भमति, ततो न लभति, पुन पब्बजित्वा उपसम्पज्जित्वा चीवरभाजनं सम्भावेन्तोपि न लभतियेव पुब्बपकतितो भट्ठत्ता. अथ पापिते विब्भमति, लभती’’ति च वुत्तं.
सङ्घेभिन्नेचीवरुप्पादकथावण्णना
अट्ठचीवरमातिकाकथावण्णना
३७९. यस्मा अपरिक्खित्तस्स परिक्खेपारहट्ठानं दुब्बिजानं, तस्मा ‘‘अपिचा’’तिआदि वुत्तं. तत्थ धुवसन्निपातट्ठानम्पि परियन्तगतमेव गहेतब्बं. ‘‘महापच्चरियं पन भिक्खूसुपि…पे… पापुणातीति ‘उपचारसीमाय देमा’ति एवं दिन्नमेव सन्धाया’’ति लिखितं ¶ . ‘‘समानसंवासकसीमाया’’ति वुत्ते खण्डसीमादीसु ठितानं न पापुणाति तासं विसुं समानसंवासकसीमत्ता. समानसंवासकअविप्पवाससीमानं इदं नानत्तं – ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्नं गामट्ठानं न पापुणाति. कस्मा? ‘‘ठपेत्वा गामञ्च ¶ गामूपचारञ्चा’’ति वुत्तत्ता. ‘‘समानसंवासकसीमाया’’ति दिन्नं पन यस्मिं ठाने अविप्पवाससीमा अत्थि, तत्थ ठितानं, इतरत्र ठितानञ्च पापुणाति. ‘‘खण्डसीमायं ठत्वा ‘सीमट्ठकसङ्घस्स दम्मी’ति वुत्ते उपचारसीमाय एव परिच्छिन्दित्वा दातब्ब’’न्ति वुत्तं. ‘‘अविप्पवाससीमाय देमा’’ति खण्डसीमायं ठत्वा दिन्ने तत्थेव पापुणातीति केचि. योजनसतम्पि पूरेत्वा निसीदन्तीति एत्थ विहारूपचारे हत्थपासेन, बहिगामादीसु द्वादसहत्थेन उपचारोति एके. ‘‘इमस्मिं विहारे सङ्घस्सा’’ति वुत्ते एकाबद्धा हुत्वापि परिक्खेपपरिक्खेपारहट्ठानं अतिक्कमित्वा ठितानं न पापुणातीति एके. ‘‘भिक्खुनिविहारतो बहि यत्थ कत्थचि ठत्वा ‘सङ्घस्सा’ति वुत्ते भिक्खुसङ्घोव सामी’’ति वदन्ति. एकोपि गन्त्वाति एत्थ सब्बेसं वा पापेत्वा गन्तब्बं, आनेत्वा वा पापेतब्बं, इतरथा गतस्स न पापुणाति. समानलाभकतिका मूलावासे सति सिया, मूलावासविनासेन कतिकापि विनस्सति. समानलाभवचनं सति द्वीसु, बहूसु वा युज्जति. तेनेव एकस्मिं अवसिट्ठे युज्जतीति नो मति.
‘‘तावकालिककालेन, मूलच्छेदवसेन वा;
अञ्ञेसं कम्मं अञ्ञस्स, सिया नावाससङ्गमो’’ति. –
आचरियो.
सब्बत्थ दिन्नमेवाति ‘‘समानभागोव होती’’ति वदन्ति. ‘‘एकमेकं अम्हाकं पापुणातीति चे वदति, वट्टती’’ति वदन्ति विभागस्स कतत्ता. ‘‘भिक्खुसङ्घस्स चीवरे दिन्ने पंसुकूलिकानं न वट्टती’’ति वदन्ति. ‘‘उभतोसङ्घस्सा’’ति वुत्ते ‘‘भिक्खुसङ्घस्सा’’ति अवुत्तत्ता भिक्खुनिसङ्घेन मिस्सितत्ता, तत्थ अपरियापन्नत्ता च पुग्गलो विसुं लभति. एवं सन्ते ‘‘भिक्खुसङ्घस्स च भिक्खुनिसङ्घस्स च दम्मी’’ति वुत्तेपि ‘‘उभतोसङ्घस्स दिन्नमेव होती’’ति इमिना विरुज्झतीति चे? न विरुज्झति, तं द्विन्नं सङ्घानं दिन्नभावमेव दीपेति, न उभतोसङ्घपञ्ञत्तिं, तस्मा एव ‘‘भिक्खुसङ्घस्स च भिक्खुनिसङ्घस्स च तुय्हञ्चा’’ति वारो न वुत्तो. अथ वा अट्ठकथावचनमेव पमाणं, न विचारणाति एके. यस्मा एको अद्धानादियको विय दुविधो न होति, तस्मा उभतोसङ्घग्गहणेन एको भिक्खु न गहितोति ¶ . ‘‘सब्बावासस्स च चेतियस्स च धम्मस्स ¶ चा’ति वुत्ते सब्बविहारेसु चेतियधम्मानं एकेकस्स भिक्खुनो भागो दातब्बो’’ति वदन्ति. ‘‘भिक्खुसङ्घस्स च चेतियस्स चा’’ति वुत्ते न विरुज्झतीति चे? न, तत्थ ‘‘भिक्खुसङ्घस्सा’’ति वुत्तत्ता, इध विहारेन घटितत्ता च तम्हि तम्हि विहारे एकभागं लभितब्बमेवाति परिहरन्ति. अत्तनो पापेत्वाति विकाले अपरिभोगत्ता सकलोपि वट्टेय्याति चे? ‘‘भिक्खुसङ्घस्स हरा’’ति वुत्तत्ता, तेन ‘‘हरामी’’ति गहितत्ता च न वट्टति. पच्छिमवस्संवुत्थानम्पीति एत्थ अपि-सद्दो अवधारणत्थो, पच्छिमवस्संवुत्थानमेवाति अत्थो, इतरथा समुच्चयत्थे गहिते ‘‘लक्खणञ्ञू वदन्ती’’ति वचनं निरत्थकं सिया. कस्माति आरभित्वा पपञ्चं करोन्ति. किं तेन, परतो ‘‘चीवरमासतो पट्ठाय…पे… अतीतवस्संवुत्थानमेव पापुणाती’’ति इमिना सिद्धत्ता न विचारितं, तेन वुत्तं ‘‘लक्खणञ्ञू’’ति अचलवसेन. सचे पन बहिउपचारसीमाय ठितो…पे… सम्पत्तानं सब्बेसं पापुणातीति यत्थ कत्थचि वुत्थवस्सानन्ति अधिप्पायो ‘‘यत्थ कत्थचि वुत्थवस्सानं सब्बेसं सम्पत्तानं पापुणाती’’ति (कङ्खा. अट्ठ. अकालचीवरसिक्खापदवण्णना) कङ्खावितरणियं वुत्तत्ता. गिम्हानं पठमदिवसतो पट्ठाय वुत्ते पन यस्मा अनन्तरातीतं हेमन्तं एव वुत्था नाम होन्ति, न वस्सं, तस्मा ‘‘मातिका आरोपेतब्बा’’ति वुत्तं. ये वा थेरेहि पेसिता, तेसं पापुणातीति किर अत्थो.
चीवरक्खन्धकवण्णना निट्ठिता.
९. चम्पेय्यक्खन्धकवण्णना
द्वेनिस्सारणादिकथावण्णना
३९५. अप्पत्तो ¶ ¶ निस्सारणन्ति एत्थ निस्सारणं नाम कुलदूसकानंयेव अनुञ्ञातं, अयं पन कुलदूसको न होति, तस्मा ‘‘अप्पत्तो’’ति वुत्तो. यदि एवं कथं सुनिस्सारितो होतीति? चूळवग्गे ‘‘आकङ्खमानो सङ्घो पब्बाजनीयकम्मं करेय्या’’ति (चूळव. २७) वुत्तत्ता. ‘‘तस्सपापियसिककम्मारहस्स तस्सपापियसिककम्मं करोन्ती’’ति वचनतो चक्कं बन्धन्ति ञातब्बं.
उपालिपुच्छाकथावण्णना
४००. ‘‘परतोति उपालिपुच्छतो पर’’न्ति लिखितं. दोसारितपाळियं ‘‘ऊनवीसतिवस्सो न आगतो विप्पन्नवत्थुकत्ता’’ति वुत्तं. इमस्मिं चम्पेय्यक्खन्धके अधम्मकम्मानियेव द्विधा कत्वा पञ्चागतानीति वेदितब्बं. तेनेव परिवारे इमस्मिं खन्धके ‘‘पञ्च अधम्मिकानी’’ति वुत्तं. ‘‘अन्धमूगबधिरो सोसारितो’’ति इमिना अपब्बजितस्सपि उपसम्पदा रुहतीति सिद्धं.
चम्पेय्यक्खन्धकवण्णना निट्ठिता.
१०. कोसम्बकक्खन्धकवण्णना
कोसम्बकविवादकथावण्णना
४५१. सुत्तन्तिकोति ¶ ¶ एत्थ किञ्चापि ‘‘विनयधरो मातिकाधरो’’ति वुत्तं, उभतोविभङ्गं पन सन्धाय वुत्तं, न खन्धकभाणको होति. आवुसो एत्थ आपत्तीति वचनं उपादाय ‘‘सो तस्सा आपत्तिया आपत्तिदिट्ठि होती’’ति वुच्चति. पच्छा विनयधरो ‘‘वत्थुम्हि सति पमाणं, न पञ्ञत्तिय’’न्ति सतिं पटिलभित्वा तस्सा आपत्तिया आपत्तिदिट्ठि अहोसि, तेन वुत्तं अन्ते ‘‘अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो होन्ती’’ति.
४५५. ‘‘यथा मया ञत्ती’’ति लिखन्ति ‘‘पञ्ञत्ता’’ति एकवचनत्ता.
दीघावुवत्थुकथावण्णना
४५८. ‘‘भूतपुब्बं, भिक्खवे, बाराणसियं ब्रह्मदत्तो’’ति लिखन्ति. पुराणपोत्थकेसु ‘‘बाराणसिय’’न्ति नत्थि, ‘‘नत्थिभावोव सुन्दरो’’ति वदन्ति.
पालिलेय्यकगमनकथावण्णना
४६७. रक्खितवनसण्डेति सङ्गीतित्थेरेहि सुविञ्ञेय्यं कत्वा वुत्तं. ‘‘पालिलेय्योति गामो, तस्स वसेना’’तिपि वदन्ति, तं धम्मपदट्ठकथाय न विरुज्झति.
अट्ठारसवत्थुकथावण्णना
४७३. न ¶ त्वेव…पे… पटिबाहितब्बन्ति वदामीति एत्थ सेनासनारहस्स यो सेनासनं पटिबाहति, तस्सेव आपत्ति दुक्कटस्स. ‘‘कलहकारकादीनमेत्थ ओकासो नत्थीतिआदिकं सङ्घस्स कतिकं वत्वा तं न पञ्ञापेन्तस्स वा ‘अहं बुद्धो’ति पसय्ह अत्तना अत्तनो पञ्ञापेत्वा गण्हन्तं ‘युत्तिया गण्हथा’ति वत्वा वारेन्तस्स वा दोसो नत्थि. इध कलहवूपसमनत्थं आगतानं कोसम्बिकानम्पि ‘यथावुड्ढ’न्ति अवत्वा ‘विवित्ते असति विवित्तं कत्वापि दातब्ब’न्ति वुत्तत्ता विवित्तं कत्वा देन्तं ¶ पटिबाहेन्तस्सेव आपत्तीति किर अयमत्थो पारिवासिकादीनं विहारपरियन्तदापनेन साधितब्बो’’ति लिखितं.
सङ्घसामग्गीकथावण्णना
४७५. ‘‘अथ खो ते उक्खित्तानुवत्तका भिक्खू तं उक्खित्तकं भिक्खुं ओसारेत्वा येन उक्खेपका भिक्खू…पे… तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोमा’’ति वचनं दुविञ्ञेय्यविनिच्छयं विनयलक्खणकुसलस्स. विज्जमाने हि कारकसङ्घे इतरो सङ्घो ओसारितुं न लभति. ओसारेन्तो चे, ते भिक्खू कारकसङ्घेन समानलद्धिकभावं पत्तत्ता तेन समानसंवासका होन्ति, ततो उक्खेपकानं छन्दं अग्गहेत्वा ओसारेन्तानं कम्मं कुप्पति, तस्मा ‘‘तेन हि, भिक्खवे, तं भिक्खुं ओसारेथा’’ति (महाव. ४७४) भगवतो वचनेन उक्खित्तानुवत्तका ओसारेसुं, उदाहु निस्सीमं गन्त्वा, उदाहु इतरेसं छन्दं गहेत्वा ओसारेसुं, ननु एतेसमञ्ञतरेनेत्थ भवितब्बं, न च पनेतं सब्बगण्ठिपदेसु विचारितं. अयं पनेत्थ तक्को –
‘‘यस्मिं वत्थुस्मिं सङ्घेन, कतकम्मस्स भिक्खुनो;
सति तस्मिं न अञ्ञस्स, पटिप्पस्सम्भनं खमं.
‘‘विरमन्ते ततो दोसो, अपि सङ्घो अकारको;
ओसारेतुं अलं यस्मा, कारको अनुलोमिको’’ति.
४७७. ‘‘अट्ठ दूतङ्गानि नाम सोता च होति, सावेता च उग्गहेता च धारेता च विञ्ञाता ¶ च विञ्ञापेता च कुसलो च सहितासहितदस्सनो च अकलहकारको चाति एतानी’’ति वुत्तं.
कोसम्बकक्खन्धकवण्णना निट्ठिता.
महावग्गस्स लीनत्थपकासना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
चूळवग्गवण्णना
१. कम्मक्खन्धकवण्णना
अधम्मकम्मद्वादसककथावण्णना
४. असम्मुखा ¶ ¶ कतं होतीतिआदयो तिका केवलं देसनामत्तमेव. न हि तीहि एव अङ्गेहि समोधानेहि अधम्मकम्मं होति, एकेनपि होति एव, अयमत्थो ‘‘तिण्णं, भिक्खवे’’तिआदिपाळिया (चूळव. ६) साधेतब्बो. ‘‘अप्पटिञ्ञाय कतं होती’’ति लज्जिं सन्धाय वुत्तं. कण्हपक्खे ‘‘अदेसनागामिनिया आपत्तिया कतं होती’’ति सुक्कपक्खे ‘‘देसनागामिनिया आपत्तिया कतं होती’’ति इदं द्वयं परतो ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो आकङ्खमानो सङ्घो तज्जनीयकम्मं करेय्य. अधिसीले सीलविपन्नो होती’’ति इमिना विरुज्झति, अदेसनागामिनिं आपन्नो हि ‘‘अधिसीले सीलविपन्नो’’ति वुच्चतीति. युत्तमेतं, कत्तु अधिप्पायो एत्थ चिन्तेतब्बो. एत्थाह उपतिस्सत्थेरो ‘‘तज्जनीयकम्मस्स हि विसेसेन भण्डनकारकत्तं अङ्ग’न्ति अट्ठकथायं वुत्तं, तं पाळिया आगतनिदानेन युज्जति, तस्मा सब्बत्तिकेसुपि भण्डनं आरोपेत्वा भण्डनपच्चया आपन्नापत्तिवसेन इदं कम्मं कातब्बं, तस्मा ‘अधिसीले सीलविपन्नो’ति एत्थापि पुब्बभागे वा ¶ अपरभागे वा चोदनासारणादिकाले भण्डनपच्चया आपन्नापत्तिवसेनेव कारेतब्बं, न केवलं सङ्घादिसेसपच्चया कातब्ब’’न्ति. ‘‘अदेसनागामिनिया आपत्तियाति पाराजिकापत्तिया’ति एत्तकमत्तं वत्वा परतो ‘अधिसीले पाराजिकसङ्घादिसेसे अज्झाचारा’ति पोराणगण्ठिपदे वुत्त’’न्ति लिखितं. ‘‘अधिसीले सीलविपन्नो’ति सङ्घादिसेसं सन्धाया’’ति गण्ठिपदे लिखितं. इदं पोराणगण्ठिपदे पुरिमवचनेन समेति, तस्मा तत्थ पच्छिमं पाराजिकपदं अत्थुद्धारवसेन वुत्तं सिया ¶ , अट्ठकथायञ्च ‘‘अदेसनागामिनियाति पाराजिकापत्तिया वा सङ्घादिसेसापत्तिया वा’’ति वुत्तं, तत्थ पाराजिकापत्ति अत्थुद्धारवसेन वुत्ता सिया. यतो गण्ठिपदे ‘‘अधिसीले सीलविपन्नो’ति सङ्घादिसेसं सन्धाया’’ति एत्तकमेव लिखितं, तस्मा सब्बत्थ गण्ठिपदे सकलेन नयेन पाराजिकापत्तिपच्चया उप्पन्नभण्डनहेतु न तज्जनीयकम्मं कातब्बं पयोजनाभावा, सङ्घादिसेसपच्चया कातब्बन्ति अयमत्थो सिद्धो होति. न, सुक्कपक्खे ‘‘देसनागामिनिया आपत्तिया कतं होती’’ति (चूळव. ५) वचनतोति चे? न, एकेन परियायेन सङ्घादिसेसस्सपि देसनागामिनिवोहारसम्भवतो,
येन कम्मेन सन्तज्जनं करीयति, तं तज्जनीयकम्मं नाम. येन कम्मेन निस्साय ते वत्थब्बन्ति निस्सियति भजापियति नियस्सो, तं नियसकम्मं नाम. येन ततो आवासतो, गामतो च पब्बाजेन्ति कुलदूसकं, तं पब्बाजनीयकम्मं नाम. येन कम्मेन अक्कुट्ठगहट्ठसमईपमेव पटिसारियति सो अक्कोसको पच्छा पेसियति, तं पटिसारणीयकम्मं नाम. येन समानसंवासकभूमितो उक्खिपियति. छड्डीयति सातिसारो भिक्खुसङ्घेन, तं कम्मं उक्खेपनीयकम्मं नामाति वेदितब्बं.
११. ‘‘निस्साय ते वत्थब्ब’’न्ति गरुनिस्सयं सन्धाय वुत्तं, न इतरन्ति.
२१. अस्सजिपुनब्बसुकवत्थुस्मिं ‘‘तेसु विब्भन्तेसुपि कम्मं पटिप्पस्सम्भेतुं अनुञ्ञातम्पि सम्मावत्तन्तानंयेवा’’ति लिखितं. सम्मुखा वुत्तमेव गिहिपटिसंयुत्तं नाम. परम्मुखा वुत्तं देसनं गच्छति.
४१. खमापेन्तेन ‘‘खमाही’’ति वत्तब्बमत्तमेव, न उक्कुटिकादिसामीचिना पयोजनन्ति. अनुदूतन्ति सहायन्ति अत्थो.
५०. अदस्सनेयेव उक्खेपनीयं कातब्बं, न अञ्ञथा. ‘‘तज्जनीयादिकरणकाले आपत्तिं ¶ रोपेत्वा तस्सा अदस्सने, अप्पटिकम्मे वा भण्डनकारकादिअङ्गेहि कातब्ब’’न्ति लिखितं.
तज्जनीयकम्मादीसु अयं पकिण्णकविनिच्छयोति वेदितब्बो. किं तज्जनीयकम्मं, तज्जनीयकम्मस्स किं मूलं, किं वत्थु, किं परियोसानं, कस्मा ¶ ‘‘तज्जनीयकम्म’’न्ति वुच्चतीति? किं तज्जनीयकम्मन्ति वत्थुस्मिं सति करणसम्पत्ति. तज्जनीयकम्मस्स किं मूलन्ति सङ्घो मूलं. तज्जनीयकम्मस्स किं वत्थूति कलहजातापत्तिवत्थु. किं परियोसानन्ति भावनापरियोसानं. कस्मा तज्जनीयकम्मन्ति वुच्चतीति सङ्घो कलहकारकपुग्गलं कलहे च भेदे च भयं दस्सेत्वा खन्तिया जनेति, उपसमे जनेति, तस्मा ‘‘तज्जनीयकम्म’’न्ति वुच्चति. कथं तज्जनीयकम्मं कतं होति, कथं अकतं. किन्ति च तज्जनीयकम्मं कतं होति, किन्ति च अकतं. केन च तज्जनीयकम्मं कतं होति, केन च अकतं. कत्थ च तज्जनीयकम्मं कतं होति, कत्थ च अकतं. काय वेलाय तज्जनीयकम्मं कतं होति, काय वेलाय अकतं होति? कथं तज्जनीयकम्मं कतं होतीति समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन. कथं अकतं होतीति वग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन. किन्ति च कतं होतीति करणसम्पत्तिया. किन्ति च अकतं होतीति करणविपत्तिया. केन च कतं होतीति सङ्घेन. केन च अकतं होतीति गणेन पुग्गलेन. कत्थ च कतं होतीति यस्स पुग्गलस्स सङ्घो तज्जनीयकम्मं करोति, तस्स पुग्गलस्स सम्मुखीभूते. कत्थ च अकतं होतीति यस्स पुग्गलस्स सङ्घो तज्जनीयकम्मं करोति, तस्स पुग्गलस्स असम्मुखीभूते. काय वेलाय कतं होतीति यदा कलहजातापत्ति संविज्जति. काय वेलाय अकतं होतीति यदा कलहजातापत्ति न संविज्जति. कतिहाकारेहि तज्जनीयकम्मस्स पत्तकल्लं होति, कतिहाकारेहि अपत्तकल्लं? सत्तहाकारेहि तज्जनीयकम्मस्स पत्तकल्लं होति, सत्तहाकारेहि अपत्तकल्लं. कतमेहि सत्तहाकारेहि पत्तकल्लं, कतमेहि सत्तहाकारेहि अपत्तकल्लं होति? कलहजातापत्ति न संविज्जति, सो वा पुग्गलो असम्मुखीभूतो होति, सङ्घो वा वग्गो होति, असंवासिको वा पुग्गलो तस्सं परिसायं संविज्जति, अचोदितो वा होति असारितो वा, आपत्तिं वा अनारोपितो. इमेहि सत्तहाकारेहि तज्जनीयकम्मस्स अपत्तकल्लं होति, इतरेहि सत्तहाकारेहि पत्तकल्लं होति. एवं सेसकम्मेसूति.
कम्मक्खन्धकवण्णना निट्ठिता.
२. पारिवासिकक्खन्धकवण्णना
पारिवासिकवत्तकथावण्णना
७५. पारिवासिकक्खन्धके ¶ ¶ ‘‘मा मं गामप्पवेसनं आपुच्छथाति वुत्ते अनापुच्छापि गामं पविसितुं वट्टती’’ति वदन्ति. सङ्घो अत्तनो पत्तट्ठाने गहेतुं वट्टति. ओणोजनं नाम विस्सज्जनं. ‘‘तं पन पारिवासिकेन पापितस्स अत्तना सम्पटिच्छितस्सेव पुनदिवसादिअत्थाय विस्सज्जनं कातब्बं, असम्पटिच्छित्वायेव चे विस्सज्जेति, न लभती’’ति वुत्तं.
७६. पकतियाव निस्सयोति एत्थ ‘‘अन्तेवासिकानं आलयसब्भावे याव वस्सूपनायिकदिवसो, ताव कप्पति, तस्स आलयस्स सब्भावे निस्सयो न पटिप्पस्सम्भतीति चे? न वट्टति. तत्थ इदानि खमापेय्यामीतिआदिना वट्टती’’ति वुत्तं. तत्थ एकन्तेन विस्सट्ठत्ता, इध पन एकन्तेनेव द्विन्नम्पि समभावो इच्छितब्बो एवाति एके. पटिबलस्स वा भिक्खुस्साति एत्थ ‘‘लद्धसम्मुतिकेन आणत्तोपि गरुधम्मेहि, अञ्ञेहि वा ओवदितुं न लभती’’ति लिखितं. ततो वा पापिट्ठतराति एत्थ ‘‘असञ्चिच्च आपन्नसञ्चरित्ततो सुक्कविस्सट्ठि पापिट्ठतराति अयम्पि नयो योजेतब्बो’’ति वुत्तं. पच्चयन्ति वस्सावासिकं. सेनासनं न लभति सेय्यपरियन्तभागिताय. ‘‘उद्देसादीनि दातुम्पि न लभती’’ति वदन्ति. ‘‘सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहिपि अञ्ञमञ्ञस्स आरोचेतब्बं अविसेसेन ‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’न्ति वुत्तत्ता’’ति वुत्तं. अञ्ञविहारगतेनापि तत्थ पुब्बे आरोचितस्स पुनारोचनकिच्चं नत्थि. ‘‘अनिक्खित्तवत्तस्स बहि आरोचितस्स यथा पुन विहारे आरोचनकिच्चं नत्थि, एवं ‘आगन्तुकसोधनत्थं उपोसथदिवसे आरोचेतब्ब’न्ति वचनञ्हेत्थ साधक’’न्ति वदन्ति.
८१. एकच्छन्ने निसिन्नस्सापि रत्तिच्छेददुक्कटापत्तियो होन्तीति एके. अविसेसेनाति पारिवासिकस्स उक्खित्तकस्साति इमं भेदं अकत्वा. ‘‘तदहुपसम्पन्नेपि पकतत्ते’’ति वचनतो अनुपसम्पन्नेहि वसितुं वट्टति. ‘‘समवस्साति एतेन अपच्छा अपुरिमं निपज्जने द्विन्नम्पि वत्तभेदापत्तिभावं दीपेती’’ति लिखितं.
पारिवासिकवत्तकथावण्णना निट्ठिता.
मूलायपटिकस्सनारहवत्तकथावण्णना
८६. अत्तनो ¶ ¶ अत्तनो नवकतरन्ति पारिवासिकादिनवकतरं. पठमं सङ्घमज्झे परिवासं गहेत्वा निक्खित्तवत्तेन पुन एकस्सपि सन्तिके समादियितुं, निक्खिपितुञ्च वट्टति. मानत्ते पन निक्खिपितुं वट्टति. ऊने गणे चरणदोसत्ता न गहेतुन्ति एके. पठमं आदिन्नवत्तं एकस्स सन्तिके यथा निक्खिपितुं वट्टति, तथा समादियितुम्पि वट्टतीति पोराणगण्ठिपदे.
पारिवासिकक्खन्धकवण्णना निट्ठिता.
३. समुच्चयक्खन्धकवण्णना
सुक्कविस्सट्ठिकथावण्णना
९७. ‘‘वेदयामीति ¶ जानामि, चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायो’’ति लिखितं. यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बं. यस्स आरोचितं, तस्स पुन आरोचनकिच्चं नत्थि, केवलं निक्खिपितब्बमेव. वत्तं निक्खिपित्वा वसन्तस्स उपचारसीमागतानं सब्बेसं आरोचनकिच्चं नत्थि. दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बं. ‘‘इदं वत्तं निक्खिपित्वा वसन्तस्स लक्खण’’न्ति वुत्तं. ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतो’तिआदि किञ्चापि पाळियं नत्थि, अथ खो अट्ठकथाचरियानं वचनेन तथा एव पटिपज्जितब्ब’’न्ति च वुत्तं. ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्ब’’न्ति च वुत्तं. ‘‘निक्खिपन्तेन आरोचेत्वा निक्खिपितब्बं, पयोजनं अत्थी’’ति च वुत्तं, न पन तं पयोजनं दस्सितं. चिण्णमानत्तो भिक्खु अब्भेतब्बोति चिण्णमानत्तस्स च अब्भानारहस्स च निन्नानाकारणत्ता अञ्ञथा ‘‘अब्भानारहो अब्भेतब्बो’’ति वत्तब्बं सिया. उक्खेपनीयकम्मकतोपि अत्तनो लद्धिग्गहणवसेन सभागभिक्खुम्हि सति तस्स अनारोचापेतुं न लभति.
परिवासकथावण्णना
१०२. ‘‘अनन्तरायिकस्स ¶ पन अन्तरायिकसञ्ञाय छादयतो अच्छन्नावा’’ति पाठो. अवेरिभावेन सभागो अवेरिसभागो. ‘‘सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आवि कातुं न वट्टती’’ति पसङ्गतो इधेव पकासितं. लहुकेसु पटिक्खेपो नत्थि. तत्थ ञत्तिया आवि कत्वा उपोसथं कातुं अनुञ्ञातत्ता लहुकसभागं आवि कातुं वट्टतीति. सभागसङ्घादिसेसं पन ञत्तिया आरोचनं न वट्टतीति किर. ‘‘तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’ति (महाव. १७१) वुत्तत्ता लहुकस्सेवायमनुञ्ञाता ¶ . न हि सक्का सुद्धस्स एकस्स सन्तिके सङ्घादिसेसस्स पटिकरणं कातु’’न्ति लिखितं. लहुकेसुपि सभागं आवि कातुं न वट्टतीति, तस्मा एव हि ञत्तिया आविकरणं अनुञ्ञातं, इतरथा तं निरत्थकं सिया. अञ्ञमञ्ञारोचनस्स वट्टति, ततो न वट्टतीति दीपनत्थमेव ञत्तिया आविकरणमनुञ्ञातं, तेनेव इध ‘‘सभागसङ्घादिसेसं आपन्नस्सा’’तिआदि वुत्तं. अयमत्थो ‘‘एत्तावता ते द्वे निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियो देसेतब्बा’’ति (कङ्खा. अट्ठ. निदानवण्णना) वचनेन कङ्खावितरणियं पकासितोव. सङ्घादिसेसं पन ञत्तिया आरोचेत्वा उपोसथं कातुं वट्टति. तस्सा ञत्तिया अयमत्थो यदा सुद्धं भिक्खुं पस्सिस्सति, तस्स सन्तिके आरोचनवसेन पटिकरिस्सति. एवं पटिकते ‘‘न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बं, यो सुणेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३८६) वुत्तापत्तितो मोक्खो होतीति, तस्मा ‘‘गरुकं वा होतु लहुकं वा, ञत्तिया आवि कातुं वट्टती’’ति वुत्तं, उभोसु नयेसु युत्ततरं गहेतब्बं.
नामञ्चेव आपत्ति चाति ‘‘तेन तेन वीतिक्कमेनापन्नापत्ति आपत्ति. नामन्ति तस्सा आपत्तिया नाम’’न्ति लिखितं. आरोचेत्वा निक्खिपितब्बन्ति एत्थ आरोचनं वत्तभेददुक्कटपअहरणप्पयोजनन्ति वेदितब्बं. अकारणमेतन्ति ‘‘सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि’’न्ति वुत्ते वुट्ठानतो.
दससतं रत्तिसतन्ति दससतं आपत्तियो रत्तिसतं छादेत्वाति योजेतब्बं. अग्घसमोधानो नाम सभागवत्थुकायो सम्बहुला आपत्तियो आपन्नस्स बहुरत्तिं पटिच्छादितापत्तियं निक्खिपित्वा दातब्बो, इतरो नानावत्थुकानं वसेनाति अयमेतेसं विसेसोति.
परिवासकथावण्णना निट्ठिता.
‘‘गामस्साति ¶ न वुत्त’’न्ति वचनतो किर गामूपचारेपि वट्टतीति अधिप्पायोति लिखितं. वुत्तञ्च ‘‘अयं पन विसेसो’’ति. ‘‘एत्थ अट्ठकथाचरियाव पमाणं. युत्तं न दिस्सती’’ति लिखितं. अनुगण्ठिपदे पन ‘‘अयं पन विसेसो, आगन्तुकस्स…पे… ओक्कमित्वा गच्छति, रत्तिच्छेदो होतियेवा’’ति वचने हेट्ठा ‘‘अन्तोअरुणे एव निक्खमित्वा गामूपचारतो द्वे ¶ लेड्डुपाते अतिक्कमित्वा’’तिआदिना नयेन गरुं कत्वा वचनतो, भिक्खुनीनं गरुकवसेनेव तत्थ तत्थ सिक्खापदानं पञ्ञत्तत्ता च तदनुरूपवसेनेव अट्ठकथाचरियेन भिक्खुनीनं गरुं कत्वा मानत्तचरणविधिदस्सनत्थं ‘‘यत्तका पुरेभत्तं वा’’तिआदि वुत्तं. कुरुन्दिआदीसु वुत्तवचनेन करोन्तस्सपि दोसो नत्थीति दस्सेतुं केवलं लक्खणमत्तमेव वुत्तं, तदुभयम्पि तेन तेन परियायेन युज्जति, विनिच्छये पत्ते लक्खणे एव ठातब्बतो कुरुन्दिआदीसु वुत्तवचनं पच्छा वुत्तं. पयोगो पन पुरिमोव. यथा चेत्थ, तथा सचे काचि भिक्खुनी द्वे लेड्डुपाते अनतिक्कमित्वा अरुणं उट्ठपेति, दोसो नत्थि, तथापि सब्बट्ठकथासु वुत्तत्ता ‘‘पुरिममेव आचिण्ण’’न्ति वुत्तं. परिवासवत्तादीनन्ति ‘‘परिवासनिस्सयपटिप्पस्सद्धिआदीनं उपचारसीमाय परिच्छिन्नत्ता भिक्खुनुपस्सयस्स उपचारसीमाव गहेतब्बा, न गामो’’ति लिखितं. ‘‘तस्मिं गामे भिक्खाचारो सम्पज्जती’तिआदि पवारितवसेन वुत्तं. न हि तत्थ अन्तोगामे विहारो अत्थी’’ति च लिखितं, ‘‘तम्पि तेन परियायेन युज्जति, न अत्थतो’’ति च.
पटिच्छन्नपरिवासादिकथावण्णना
१०८. ‘‘विसुं मानत्थं चरितब्बन्ति मूलाय पटिकस्सनं अकत्वा विसुं कम्मवाचाया’’ति च लिखितं. ‘‘सङ्घादिसेसापत्ती’’ति वुत्तत्ता एकोव, एकवत्थुम्हि आपन्ना सङ्घादिसेसा थुल्लच्चयदुक्कटमिस्सका नाम. मक्खधम्मो नाम छादेतुकामता.
१४३. धम्मताति धम्मताय, तथातायाति अत्थो ‘‘अलज्जिता’’ति एत्थ विय.
१४८. पुरिमं उपादाय द्वे मासा परिवसितब्बाति एत्थ ‘‘परिवसितदिवसापि गणनूपगा होन्ती’’ति लिखितं.
१८४. तस्मिं भूमियन्ति तस्सं भूमियं. सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पीतिआदि जातिवसेनेकवचनं.
समुच्चयक्खन्धकवण्णना निट्ठिता.
४. समथक्खन्धकवण्णना
सम्मुखाविनयकथावण्णना
१८६-१८७. यत्थ ¶ ¶ यत्थ कम्मवाचाय ‘‘अय’’न्ति वा ‘‘इमे’’ति वा सम्मुखानिद्देसनियमो अत्थि, सब्बं तं कम्मं सम्मुखाकरणीयमेव, न केवलं तज्जनीयादिपञ्चविधमेव. पञ्चविधस्सेव पन उद्धरित्वा दस्सनं कम्मक्खन्धके ताव तस्सेव पाळिआरुळ्हत्ता, चतुवीसतिया पाराजिकेसु विज्जमानेसु पाराजिककण्डे आगतानंयेव चतुन्नं उद्धरित्वा दस्सनं वियाति वेदितब्बं. तत्थ ‘‘पुग्गलस्स सम्मुखता हत्थपासूपगमनमेवा’’ति वुत्तं, तं कारणं सम्मुखाकरणीयस्सपि सम्मुखानिद्देसनियमाभावतो. कामं अयमत्थो कम्मक्खन्धकेयेव ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तज्जनीयकम्मं अधम्मकम्मञ्च होति…पे… असम्मुखाकतं होती’’ति (चूळव. ४) वचनेनेव सिद्धो, तत्थ पन आपत्ति न दस्सिता. इध ‘‘यो करेय्य, आपत्ति दुक्कटस्सा’’ति तत्थ भवितब्बापत्तिदस्सनत्थं इदं आरद्धन्ति वेदितब्बं. ‘‘सम्मुखाविनयपतिरूपकेन वूपसन्तम्पि सम्मुखाविनयेनेव वूपसन्तगणनं गच्छतीति दस्सेतुं ‘अधम्मवादी पुग्गलो’तिआदि आरद्ध’’न्ति वुत्तं, लिखितञ्च. एवं वूपसन्तं सम्मुखाविनयपतिरूपकेन वूपसन्तं नाम होति, न सम्मुखाविनयेन च अञ्ञेन केनचीति दस्सेतुं इदमारद्धन्ति आचरियो.
सतिविनयकथावण्णना
१९५. दब्बस्स कम्मवाचाय ‘‘सङ्घो इमं आयस्मन्तं दब्ब’’न्ति सम्मुखानिद्देसो नत्थि, तथापि ‘‘पठमं दब्बो याचितब्बो’’ति वचनेन सम्मुखाकरणीयता तस्स सिद्धा. तथा अञ्ञत्थापि यथासम्भवं लेसो वेदितब्बो. सतिवेपुल्लप्पत्तस्स दातब्बो विनयो सतिविनयो.
अमूळ्हविनयकथावण्णना
१९६-७. ‘‘यस्स उम्मत्तकस्स तंतंवीतिक्कमतो अनापत्ति, तादिसस्सेव अमूळ्हविनयं दातुं वट्टतीति अमूळ्हस्स कत्तब्बविनयो अमूळ्हविनयो’’ति लिखितं, तं युत्तं ‘‘सङ्घो ¶ गग्गस्स भिक्खुनो अमूळ्हस्स अमूळ्हविनयं ¶ देती’’ति वचनतो. ‘‘तीणिमानि, भिक्खवे, अधम्मिकानि अमूळ्हविनयस्स दानानी’’ति इमस्स विभङ्गे ‘‘न सरामी’’ति वचनं वीतिक्कमकालं सन्धाय तस्स विभङ्गस्स पवत्तत्ता. अमूळ्हविनयदानकाले पनस्स अमूळ्हता विनिच्छितब्बा.
पटिञ्ञातकरणकथावण्णना
२००. ‘‘अप्पटिञ्ञाय भिक्खूनं कम्मानि करोन्ती’’ति आरभन्तस्स कारणं वुत्तमेव. पटिञ्ञातेन करणं पटिञ्ञातकरणं.
तस्सपापियसिकाकथावण्णना
२०७. ‘‘तीहि, भिक्खवे, अङ्गेहि समन्नागतं तस्सपापियसिकाकम्म’’न्ति आरभित्वा पञ्च अङ्गानि दस्सेत्वा पाळि गता, ‘‘सा पेय्यालेन सङ्खिपित्वा गताति ञातब्ब’’न्ति लिखितं. तथा सुक्कपक्खेपि.
तिणवत्थारकादिकथावण्णना
२१४. ‘‘सब्बेहेव एकज्झं सन्निपतितब्ब’’न्ति छन्ददानस्स पटिक्खित्तत्ता पवारणक्खन्धकट्ठकथायञ्च ‘‘भिन्नस्स हि सङ्घस्स समग्गकरणकाले, तिणवत्थारकसमथे, इमस्मिञ्च पवारणसङ्गहेति इमेसु तीसु ठानेसु छन्दं दातुं न वट्टती’’ति (महाव. अट्ठ. २४१) वुत्तत्ता इध आगन्त्वा वा छन्दं दत्वा परिवेणादीसु निसिन्नाति इदं विरुज्झति विय खायतीति चे? न खायति अधिप्पायञ्ञूनं. अयञ्हेत्थ अधिप्पायो – विसुज्झितुकामेहि सब्बेहेव सन्निपतितब्बं, असन्निपतितस्स नत्थि सुद्धि छन्ददायकस्स. केवलं तं कम्मं सन्निपतितानं सम्पज्जति. अट्ठकथायं विसुज्झितुकामानं छन्दं दातुं न वट्टतीति अधिप्पायो. इतरथा पाळिया च विरुज्झति. ‘‘ठपेत्वा ये न तत्थ होती’’ति हि अयं पाळि सन्निपातं आगन्त्वा छन्दं दत्वा ठितानं अत्थितं दीपेति. निस्सीमगते सन्धाय वुत्तं सियाति चे? निस्सीमगते ठपेत्वा इध किं, तस्मा यो सामग्गीउपोसथे छन्दं दत्वा तिट्ठति चे, नानासंवासकभूमियंयेव तिट्ठति, तस्स छन्ददायकस्स पवारणसङ्गहोपि नत्थि. यो च तिणवत्थारककम्मे नागच्छति, सो ताहि आपत्तीहि न सुज्झतीति वेदितब्बं. यस्स एतं न रुच्चति ¶ , तस्स परिवारे वुत्तपरिसतो कम्मविपत्तिलक्खणं ¶ विरुज्झति, तत्थ हि केवलं छन्दारहानं छन्दो अनाहटो होति सचे, अकतं तब्बिपरीतेन सम्पत्तिदीपनतोति वुत्तं होति. तथा पत्तकल्ललक्खणम्पि विरुज्झति. तेसु तीसु ठानेसु कम्मप्पत्तायेव सब्बे, न तत्थ छन्दारहो अत्थीति चे? न, चतुवग्गादिकरणविभाजने अविसेसेत्वा छन्दारहस्स आगतत्ता, तं सामञ्ञतो वुत्तं. इदञ्च आवेणिकलक्खणं, तेनेव सतिपि दिट्ठाविकम्मे इदं पटिकुट्ठकतं न होतीति चे? न, नानत्तसभावतो. इध हि ये पन ‘‘न मेतं खमती’ति अञ्ञमञ्ञं दिट्ठाविकम्मं करोन्ती’’ति (चूळव. अट्ठ. २१४) वचनतो न सङ्घस्स दिट्ठाविकम्मं कतं. तस्मिं सति पटिकुट्ठकतमेव होति. अञ्ञथा पुब्बभागा ता ञत्तियो निरत्थिका सियुं, न च परिवारट्ठकथायं छन्दारहाधिकारे नयो दिन्नो. पवारणक्खन्धकट्ठकथायं ‘‘तीसु ठानेसु छन्दं दातुं न वट्टती’’ति (महाव. अट्ठ. २४१) वुत्तत्ता विरुज्झतीति चे? न, अट्ठकथाय पमाणभावे सति ‘‘इध छन्दं दत्वा परिवेणादीसु निसिन्ना’’तिआदि वचने सुद्धिकामतो एव गहिते सब्बं न विरुज्झतीति एके. ‘‘आगन्त्वा वा छन्दं दत्वा परिवेणादीसु निसिन्ना, ते आपत्तीहि न वुट्ठहन्ती’’ति इदं न वत्तब्बं. कस्मा? हेट्ठा ‘‘सब्बेहेव एकज्झं सन्निपतितब्ब’’न्ति छन्ददानस्स पटिक्खेपवचनतो अट्ठकथायं ‘‘तीसु ठानेसु छन्दं दातुं न वट्टती’’ति वुत्तत्ता, अन्धकट्ठकथायम्पि तथेव वुत्तत्ता चाति? न, एकज्झमेव कम्मे करीयमाने यो इध ‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं…पे… गिहिपटिसंयुत्त’’न्ति साधारणञत्तिं ठपेत्वा पुन ‘‘सुणन्तु मे, आयस्मन्ता’’तिआदिना असाधारणञत्तियो ठपेत्वा ‘‘सुणातु मे, भन्ते सङ्घो, अम्हाकं…पे… एवमेतं धारयामी’’ति एकतोपक्खिकानं सन्धिया कताय तदनन्तरे केनचि करणीयेन छन्दं दत्वा गच्छति, तस्स आपत्तीहि वुट्ठानं नत्थि. अपरेसम्पि एकतोपक्खिकानं अब्भन्तरे ठितत्ता विभूतत्ता करणस्स अयमत्थोव वुत्तो. साधारणवसेन दुतियाय ञत्तिया ठपिताय ये तस्मिं खणे ञत्तिदुतियकम्मवाचासु अनारद्धासु, अपरियोसितासु वा छन्दं दत्वा गच्छन्ति, तेसम्पि न वुट्ठाति एव. ये न तत्थ होन्तीति पदस्स च ये वुत्तप्पकारेन नयेन तत्थ न होन्तीति अत्थो गहेतब्बो. वुत्तप्पकारत्थदीपनत्थञ्च अट्ठकथायं ‘‘छन्दं दत्वा परिवेणादीसु निसिन्ना’’ति इदमेव ¶ अवत्वा ‘‘ये पन तेहि वा सद्धिं आपत्तिं आपज्जित्वापि तत्थ अनागता, आगन्त्वा वा छन्दं दत्वा परिवेणादीसु निसिन्ना’’ति वुत्तं, एवं पुब्बेनापरं सन्धीयति. ‘‘पाळिया च तत्थ दिट्ठाविकम्मेन कम्मस्स अकुप्पता वेदितब्बा’’ति वुत्तं.
अधिकरणकथावण्णना
२२०. चित्तुप्पादो ¶ विवादो. विवादसद्दोपि कारणूपचारेन कुसलादिसङ्ख्यं गच्छति. तं सन्धाय ‘‘समथेहि च अधिकरणीयताय अधिकरण’’न्ति वुत्तं. अथ वा विवादहेतुभूतस्स चित्तुप्पादस्स वूपसमेन सम्भवस्स सद्दस्सपि वूपसमो होतीति चित्तुप्पादस्सपि समथेहि अधिकरणीयता परियायो सम्भवति. ‘‘कुसलचित्ता विवदन्ती’’ति वुत्तविवादेपि ‘‘विपच्चताय वोहारो’’ति वुत्तं, न वुत्तवचनहेतुवसेनाति वेदितब्बं.
२२२. ‘‘आपत्तिञ्हि आपज्जन्तो कुसलचित्तो वा’’ति वचनतो कुसलम्पि सियाति चे? न तं आपत्ताधिकरणं सन्धाय वुत्तं, यो आपत्तिं आपज्जति, सो तीसु चित्तेसु अञ्ञतरचित्तसमङ्गी हुत्वा आपज्जतीति दस्सनत्थं ‘‘यं कुसलचित्तो आपज्जती’’तिआदि वुत्तं. यो ‘‘पञ्ञत्तिमत्तं आपत्ताधिकरण’’न्ति वदेय्य, तस्स अकुसलादिभावोपि आपत्ताधिकरणस्स न युज्जतेव विवादाधिकरणादीनं वियाति चे? न, ‘‘नत्थापत्ताधिकरणं कुसल’’न्ति इमिना विरोधसम्भवतो. अनुगण्ठिपदे पन ‘‘आपत्ताधिकरणं नाम तथापवत्तमानअकउसलचित्तुप्पादरूपक्खन्धानमेतं अधिवचनं. अवसिट्ठेसु कुसलाब्याकतपञ्ञत्तीसु ‘आपत्ताधिकरणं सिया अकुसलं सिया अब्याकत’न्ति वचनतो पञ्ञत्तिताव पटिसिद्धा कुसलत्तिके अपरियापन्नत्ता. कुसलपटिसेधेनेव तेन समानगतिकत्ता किरियाब्याकतानम्पि पटिसेधो वेदितब्बो, किरियाब्याकतानं विय अनुगमनतो विपाकाब्याकतानम्पि पटिसेधो कतोव होति, तथापि अब्याकतसामञ्ञतो रूपक्खन्धेन सद्धिं विपाककिरियाब्याकतानम्पि अधिवचनन्ति वेदितब्ब’’न्ति वुत्तं. तत्थ ‘‘कुसलचित्तं अङ्गं होती’’ति विनये अपकतञ्ञुनो सन्धाय वुत्तं अप्पहरितकरणादिके सति. तस्माति यस्मा ¶ ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति वत्तुं न सक्का, तस्मा कुसलचित्तं अङ्गं न होतीति अत्थो. यदि एवं कस्मा ‘‘तिचित्तं तिवेदन’’न्ति वुच्चतीति चे? तं दस्सेतुं ‘‘नयिद’’न्तिआदि आरद्धन्ति एके. आपत्तिसमुट्ठापकचित्तं अङ्गप्पहोनकचित्तं नाम. ‘‘एकन्ततोति येभुय्येनाति अत्थो, इतरथा विरुज्झति. कस्मा? ‘यस्सा सचित्तकपक्खे चित्तं अकुसलमेव होती’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्तत्ता’’ति वदन्ति. तेन किं? विपाको नत्थि, कस्मा? एकन्ताकुसलत्ता, तस्मा कथाव तत्थ नत्थि. यत्थ पन अत्थि, तं दस्सेन्तो ‘‘यं पन पण्णत्तिवज्ज’’न्तिआदिमाह. असञ्चिच्च पन किञ्चि अजानन्तस्स…पे… अब्याकतं होतीति भिक्खुम्हि कम्मट्ठानगतचित्तेन निपन्ने, निद्दायन्ते वा मातुगामो चे सेय्यं कप्पेति, तस्स भिक्खुनो विज्जमानम्पि कुसलचित्तं आपत्तिया अङ्गं न होति, तस्मा तस्मिं खणे सेय्याकारेन ¶ वत्तमानरूपमेव आपत्ताधिकरणं नाम. भवङ्गचित्ते विज्जमानेपि एसेव नयो. तस्मिञ्हि खणे उट्ठातब्बे जाते अनुट्ठानतो रूपक्खन्धोव आपत्ति नाम, न विपाकेन सद्धिं. सचे पन वदेय्य, तस्स एवंवादिनो अचित्तकानं कुसलचित्तं आपज्जेय्य. किं वुत्तं होति? एळकलोमं गहेत्वा कम्मट्ठानमनसिकारेन तियोजनं अतिक्कमन्तस्स, पण्णत्तिं अजानित्वा पदसो धम्मं वाचेन्तस्स च आपज्जितब्बापत्तिया कुसलचित्तं आपज्जेय्याति. आपज्जतियेवाति चे? नापज्जति. कस्मा? ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति वचनतो.
चलितो कायो, पवत्ता वाचा, अञ्ञतरमेव अङ्गन्ति अञ्ञतरमेव आपत्तीति अत्थो. केवलं पञ्ञत्तिया अकुसलादिभावासम्भवतो आपत्तिता न युज्जति. आपत्तिं आपज्जन्तो तीसु अञ्ञतरसमङ्गी हुत्वा आपज्जतीति दस्सनत्थं ‘‘यं कुसलचित्तो’’तिआदि वुत्तं. तस्सत्थो – पथवीखणनादीसु कुसलचित्तक्खणे वीतिक्कमवसेन पवत्तरूपसम्भवतो कुसलचित्तो वा अब्याकतापत्तिं आपज्जति. तथा अब्याकतचित्तो वा अब्याकतरूपसङ्खातं अब्याकतापत्तिं आपज्जति, पाणातिपातादीसु अकुसलचित्तो वा अकुसलापत्तिं आपज्जति, रूपं पनेत्थ अब्बोहारिकं. सुपिनपस्सनकालादीसु पाणातिपातादिं करोन्तो सहसेय्यादिवसेन आपज्जितब्बापत्तिं आपज्जन्तो अकुसलचित्तो ¶ अब्याकतापत्तिं आपज्जतीति वेदितब्बो. इदं वुच्चति आपत्ताधिकरणं अकुसलन्ति अकुसलचित्तुप्पादो. पोराणगण्ठिपदेसु पन ‘‘पुथुज्जनो कल्याणपुथुज्जनो सेक्खो अरहाति चत्तारो पुग्गले दस्सेत्वा तेसु अरहतो आपत्ताधिकरणं अब्याकतमेव, तथा सेक्खानं, तथा कल्याणपुथुज्जनस्स असञ्चिच्च वीतिक्कमकाले अब्याकतमेव. इतरस्स अकुसलम्पि होति अब्याकतम्पि. यस्मा चस्स सञ्चिच्च वीतिक्कमकाले अकुसलमेव होति, तस्मा वुत्तं ‘नत्थि आपत्ताधिकरणं कुसल’न्ति. सब्बत्थ अब्याकतं नाम तस्स विपाकाभावमत्तं सन्धाय एवंनामकं जात’’न्ति लिखितं, विचारेत्वा गहेतब्बं.
२२४. विवादो विवादाधिकरणन्ति यो कोचि विवादो, सो सब्बो किं विवादाधिकरणं नाम होतीति एकपुच्छा. ‘‘विवादो अधिकरणन्ति विवादाधिकरणमेव विवादो च अधिकरणञ्चाति पुच्छति. तदुभयं विवादाधिकरणमेवाति पुच्छतीति वुत्तं होती’’ति पोराणगण्ठिपदे वुत्तं. केसुचि पोत्थकेसु अयं पुच्छा नत्थि. यदि एवं इमाय न भवितब्बं विवादो विवादाधिकरणं, विवादाधिकरणं विवादो, विवादाधिकरणं विवादो चेव अधिकरणञ्चाति पञ्चपञ्हाहि भवितब्बं सिया. केसुचि पोत्थकेसु तिस्सो, केसुचि चतस्सो, पञ्च नत्थि. तत्थ द्वे विभत्ता. इतरासु अधिकरणं विवादोति यं किञ्चि अधिकरणं, विवादसङ्ख्यमेव ¶ गच्छति, विवादो अधिकरणन्ति यो कोचि विवादो, सो सब्बो अधिकरणसङ्ख्यं गच्छतीति पुच्छति. एस नयो सब्बत्थ.
२२८. सम्मुखाविनयस्मिन्ति सम्मुखाविनयभावे.
२३०. ‘‘अन्तरेनाति कारणेना’’ति लिखितं.
२३३. उब्बाहिकाय खिय्यनके पाचित्ति न वुत्ता तत्थ छन्ददानस्स नत्थिताय.
२३६. तस्स खो एतन्ति एसोति अत्थो ‘‘एतदग्ग’’न्ति एत्थ विय.
२३८. ‘‘का ¶ च तस्स पापियसिका’’ति किर पाठो.
२४२. ‘‘किच्चमेव किच्चाधिकरण’’न्ति वचनतो अपलोकनकम्मादीनमेतं अधिवचनं, तं विवादाधिकरणादीनि विय समथेहि समेतब्बं न होति, किन्तु सम्मुखाविनयेन सम्पज्जतीति अत्थो.
समथक्खन्धकवण्णना निट्ठिता.
५. खुद्दकवत्थुक्खन्धकवण्णना
खुद्दकवत्थुकथावण्णना
२४४. पुथुपाणिना ¶ कत्तब्बं कम्मं पुथुपाणिकं.
२४५. ‘‘कण्णतो निक्खन्तमुत्तोलम्बकादीनं कुण्डलादीन’’न्ति लिखितं. ‘‘कायूर’’न्ति पाळिपाठो. ‘‘केयूरादीनी’’ति आचरियेनुद्धटं.
२४८. ‘‘साधुगीतं ¶ नाम परिनिब्बुतट्ठाने गीत’’न्ति लिखितं. दन्तगीतं गायितुकामानं वाक्ककरणीयं. दन्तगीतस्स विभावनत्थं ‘‘यं गायिस्सामा’’तिआदिमाह.
२४९. चतुरस्सवत्तं नाम चतुप्पादगाथावत्तं. ‘‘तरङ्गवत्तादीनि उच्चारणविधानानि नट्ठपयोगानी’’ति लिखितं. बाहिरलोमिन्ति भावनपुंसकं, यथा तस्स उण्णपावारस्स बहिद्धा लोमानि दिस्सन्ति, तथा धारेन्तस्स दुक्कटन्ति वुत्तं होति.
२५१. विरूपक्खेहीतिआदि सहयोगकरणवचनं. सरबूति गेहगोळिका. सा किर सेता सविसा होति. सोहन्ति यस्स मे एतेहि मेत्तं, सोहं नमो करोमि भगवतोति सम्बन्धो. अञ्ञम्हि…पे… छेतब्बम्हीति रागानुसये.
२५२. उट्टित्वाति पक्खिपित्वा. ओतरतूति इद्धिया ओतारेत्वा गण्हातु. अनुपरियायीति अनुपरिब्भमि.
२५३. न अच्छुपियन्तीति न लग्गन्ति. रूपकाकिण्णानीति इत्थिरूपादीहि वोकिण्णानि.
२५४. आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनं. परिवत्तेत्वा तत्थेवाति एत्थ ‘‘परिवत्तेत्वा ततियवारे तत्थेव मिड्ढिया पतिट्ठाती’’ति लिखितं. परिभण्डं नाम गेहस्स बहि कुट्टपादस्स थिरभावत्थं कता तनुकमिड्ढिका ¶ वुच्चति. एत्थ ‘‘परिवट्टित्वा पत्तो भिज्जतीति अधिकरणभेदासङ्काय अभावे ठाने ठपेतुं वट्टती’’ति लिखितं. पत्तमाळको वट्टित्वा पत्तानं अपतनत्थं वट्टं वा चतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा माळकच्छन्नेन कतो. ‘‘पत्तमण्डलिका पत्तपच्छिका तालपत्तादीहि कता’’ति च लिखितं. मिड्ढन्ते आधारके ठपेतुं वट्टति पत्तसन्धारणत्थं वुत्तत्ता. मञ्चे आधारकेपि न वट्टति निसीदनपच्चया वारितत्ता. आसन्नभूमिकत्ता ओलम्बेतुं वट्टति.
२५५. ‘‘अंसकूटे लग्गेत्वाति वचनतो अग्गहत्थे लग्गेत्वा अङ्के ठपेतुं न वट्टती’’ति केचि वदन्ति, न सुन्दरं, ‘‘न केवलं यस्स पत्तो’’तिआदि यदि हत्थेन गहितपत्ते भेदसञ्ञा, पगेव अञ्ञेन सरीरावयवेनाति कत्वा वुत्तं. पाळियं पन पचुरवोहारवसेन वुत्तं. घटिकपालमयं घटिकटाहं. छवसीसस्स पत्तन्ति ‘‘सिलापुत्तकस्स सरीरं, खीरस्स धारातिआदिवोहारवसेन ¶ वुत्तं. मञ्चे निसीदितुं आगतोति अत्थो. ‘‘पिसाचिल्लिकाति पिसाचदारका’’तिपि वदन्ति. दिन्नकमेव पटिग्गहितमेव. चब्बेत्वाति खादित्वा. अट्ठिकानि च कण्टकानि च अट्ठिककण्टकानि. ‘‘एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवा’’ति लिखितं.
२५६. विप्फाळेत्वाति फाळेत्वा. किण्णेन पूरेतुन्ति सुराकिण्णेन पूरेतुं. बिदलकं नाम दिगुणकरणसङ्खातस्स किरियाविसेसस्स अधिवचनं. कस्स दिगुणकरणं? येन किलञ्जादिना महन्तं कथिनमत्थतं, तस्स. तञ्हि दण्डकथिनप्पमाणेन परियन्ते संहरित्वा दिगुणं कातब्बं. अञ्ञथा खुद्दकचीवरस्स अनुवातपरिभण्डादिविधानकरणे हत्थस्स ओकासो न होति. सलाकाय सति द्विन्नं चीवरानं अञ्ञतरं ञत्वा सिब्बितासिब्बितं सुखं पञ्ञायति. दण्डकथिने कते न बहूहि सहायेहि पयोजनं. ‘‘असंकुटित्वा चीवरं समं होति. कोणापि समा होन्ती’’ति लिखितं, ‘‘हलिद्दिसुत्तेन सञ्ञाकरण’’न्ति वुत्तत्ता हलिद्दिसुत्तेन चीवरं सिब्बेतुम्पि वट्टतीति सिद्धं. तत्थ हि केचि अकप्पियसञ्ञिनो. पटिग्गहो नाम अङ्गुलिकोसो.
२५७-८. पातीति ¶ पटिग्गहसण्ठानं. पटिग्गहत्थविकन्ति अङ्गुलिकोसत्थविकं. सूचिसत्थकानं पुब्बे आवेसनत्थविकाय अनुञ्ञातत्ता ‘‘अनुजानामि, भिक्खवे, भेसज्जत्थविक’’न्ति वुत्तं. एत्थ सूचिसत्थकादीनिपि ठपेतब्बानीति निदानं सूचेति. सचेपि उपनन्दो भिक्खु अलज्जी, तथापि सन्तकमेतं अमूलच्छेदकतभिक्खुनो लज्जिनोपि समानस्स कप्पतीति युज्जति. न सम्मतीति न पहोति.
२६०-१. बहि कुट्टस्स समन्ततो नीचवत्थुकं कत्वा ठितं ‘‘मण्डलिक’’न्ति वुच्चति. जन्ताघरप्पटिच्छादिना छन्नस्स नग्गियं यस्स न पञ्ञायति, तस्सेव परिकम्मं कातब्बं. एस नयो उदकवत्थपटिच्छादीसुपि.
२६२-३. पणिया नाम पणियकारका. आकड्ढनयन्तं आकड्ढियमानं कूपस्स उपरिभागे परिब्भमति. अरहटघटियन्तं सकटचक्कसण्ठानयन्तं. तस्स अरे अरे घटिकानि बन्धित्वा एकेन, द्वीहि वा परिब्भमियमानस्स उदकनिब्बाहनं वेदितब्बं. आविद्धपक्खपासं नाम यत्थ मण्डलाकारेन पक्खपासा बज्झन्ति आविद्धवत्थता विय आविद्धपक्खपासका. पुब्बे पत्तसङ्गोपनत्थं, इदानि ठपेतब्बं भुञ्जितुं आधारको अनुञ्ञातो.
२७३. परगलं ¶ गच्छतीति इमस्स पयोगाभावा वट्टति. कम्मसतेनाति महता उस्साहेन.
२७७-८. लोहभण्डं नाम कंसतो सेसलोहभण्डं. मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितं. पामङ्गदसा चतुरस्सा. मुदिङ्गसण्ठानेनाति सङ्घाटिया मुदिङ्गसिब्बनाकारेन वरकसीसाकारेन. पवनन्तोति पासन्तो. ‘‘दसामूल’’न्ति च लिखितं. अकायबन्धनेन सञ्चिच्च वा असञ्चिच्च वा गामप्पवेसने आपत्ति. ‘‘सरितट्ठानतो बन्धित्वा पविसितब्बं, निवत्तितब्बं वा’’ति लिखितं.
२७९. सत्तङ्गुलं वा अट्ठङ्गुलं वाति एत्थ ‘‘सुगतङ्गुलेना’’ति अवुत्तत्ता पकतिअङ्गुलेन सारुप्पत्थाय वड्ढेत्वापि करोन्ति चे, न दोसो.
२८०. तालवण्टाकारेन सीहळित्थीनं विय.
खुद्दकवत्थुक्खन्धकवण्णना निट्ठिता.
६. सेनासनक्खन्धकवण्णना
विहारानुजाननकथावण्णना
२९४. निलीयन्ति ¶ भिक्खू एत्थाति विहारादयो लेणानि नाम. आगत-वचनेन तस्सागतसङ्घोव सामी, न अनागतोति केचि, तं न युज्जति समानलाभकतिकाय सिद्धत्ता.
२९६-७. दीपिनङ्गुट्ठेनाति एत्थ ‘‘दीपिना अकप्पियचम्मं दस्सेती’’ति लिखितं. थम्भकवातपानं नाम तिरियं दारूनि अदत्वा उजुकं ठितेहेव दारूहि कत्तब्बं. भिसीनं अनुञ्ञातं वट्टतीति बिम्बोहने वट्टतीति अत्थो. तूलपूरितं भिसिं अपस्सयितुं न वट्टति उण्णादीनंयेव ¶ अनुञ्ञातत्ता. निसीदननिपज्जनं सन्धाय वुत्तं, तस्मा अपस्सयितुं वट्टतीति चे? अकप्पियन्ति न वट्टतीति केचि. यदि एवं अकप्पियमञ्चञ्च अपस्सयितुं न वट्टेय्य. यस्मा वट्टति, तस्मा दोसो नत्थि. अपिच गिलानस्स बिम्बोहनं निपज्जितुम्पि अनुञ्ञातं, तस्मा भिसिपि वट्टति अपस्सयितुं. आचरिया च अनुजानन्ति, वळञ्जेन्ति चाति एके. सिम्बलितूलसुत्तेन सिब्बितं चीवरं वट्टति. कस्मा? कप्पासस्स अनुलोमतो. ‘‘अक्कफलसुत्तमयम्पि अक्कवाकमयमेव पटिक्खित्त’’न्ति ते एव वदन्ति.
२९८. अनिबन्धनीयो अलग्गो. पटिबाहेत्वाति मट्ठं कत्वा. ‘‘सेतवण्णादीनं यथासङ्ख्यं इक्कासादयो बन्धनत्थं वुत्ता’’ति लिखितं.
३००. पकुट्टं समन्ततो आविद्धपमुखं.
३०३. सुधालेपोति सुधामत्तिकालेपो.
३०५. आसत्ति तण्हा. सन्तिं अदरं.
३०८. चिताति इट्ठकायो कबळेन निद्धमनवसेन छिन्दित्वा कताति अत्थो.
३१०. छब्बग्गियानं ¶ भिक्खूनं अन्तेवासिकाति एत्थ वीसतिवस्सं अतिक्कमित्वा छब्बग्गिया उप्पन्ना. ‘‘आराधयिंसु मे भिक्खू चित्त’’न्ति (म. नि. १.२२५) वुत्तत्ता अञ्ञस्मिं काले सावत्थिगमने उप्पन्नं वत्थुं इध आपत्तिदस्सनत्थं आहरित्वा वुत्तन्ति युत्तं विय, विचारेत्वा गहेतब्बं. वुद्धन्ति वुद्धतरं.
सेनासनग्गाहकथावण्णना
३१८. ‘‘सेय्यग्गेनाति मञ्चट्ठानपरिच्छेदेन. विहारग्गेनाति ओवरकग्गेना’’ति लिखितं. थावराति ¶ नियता. पच्चयेनेव हि तन्ति तस्मिं सेनासने महाथेरा तस्स पच्चयस्स कारणा अञ्ञत्थ अगन्त्वा वसन्तायेव नं पटिजग्गिस्सन्तीति अत्थो. अघट्टनकम्मं दस्सेतुं ‘‘न तत्थ मनुस्सा’’तिआदिमाह. ‘‘वितक्कं छिन्दित्वा सुद्धचित्तेन गमनवत्तेनेव गन्तब्ब’’न्ति पाठो. मुद्दवेदिका नाम चेतियस्स हम्मियवेदिका. पटिक्कम्माति अपसक्कित्वा. समानलाभकतिका मूलावासे सति सिया, मूलावासविनासेन कतिकापि विनस्सति. समानलाभ-वचनं सति द्वीसु, बहूसु वा युज्जति, तेनेव एकस्मिं अवसिट्ठेति नो मति. तावकालिकं कालेन मूलच्छेदनवसेन वा अञ्ञेसं वा कम्मं अञ्ञस्स सिया नावायं सङ्गमोति आचरियो. पुग्गलवसेनेव कातब्बन्ति अपलोकनकाले सङ्घो वस्संवुत्थभिक्खूनं पाटेक्कं ‘‘एत्तकं वस्सावासिकं वत्थं देति, रुच्चति सङ्घस्सा’’ति पुग्गलमेव परामसित्वा दातब्बं, न सङ्घवसेन कातब्बं. न सङ्घो सङ्घस्स एत्तकं देतीति. ‘‘एकस्मिं आवासे सङ्घस्स कम्मं करोती’ति वचनतो सङ्घवसेन कातब्ब’’न्ति लिखितं. न हि तथा वुत्ते सङ्घस्स किञ्चि कम्मं कतं नाम होति. ‘‘सम्मतसेनासनग्गाहापकतो अञ्ञेन गाहितेपि गाहो रुहति अग्गहितुपज्झायस्स उपसम्पदा विया’’ति लिखितं. ‘‘कम्मवाचायपि सम्मुति वट्टती’’ति लिखितं.
अट्ठपि सोळसपि जनेति एत्थ किं विसुं विसुं, उदाहु एकतोति? एकतोपि वट्टति. न हि ते तथा सम्मता सङ्घेन कम्मकता नाम होन्ति ¶ , तेनेव सत्तसतिकक्खन्धके एकतो अट्ठ जना सम्मताति. तेसं सम्मुति कम्मवाचायपीति ञत्तिदुतियकम्मवाचायपि. अपलोकनकम्मस्स वत्थूहि सा एव कम्मवाचा लब्भमाना लब्भति, तस्सा च वत्थूहि अपलोकनकम्ममेव लब्भमानं लब्भति, न अञ्ञन्ति वेदितब्बं. इमं नयं मिच्छा गण्हन्तो ‘‘अपलोकनकम्मं ञत्तिदुतियकम्मं कातुं, ञत्तिदुतियकम्मञ्च अपलोकनकम्मं कातुं वट्टती’’ति गण्हाति, एवञ्च सति कम्मसङ्करदोसो आपज्जति. मग्गो पोक्खरणीति एत्थ मग्गो नाम मग्गे कतदीघसाला, पोक्खरणीति नहायितुं कतपोक्खरणी. एतानि हि असेनासनानीति एत्थ भत्तसाला न आगता, तस्मा तं सेनासनन्ति चे? सापि एत्थेव पविट्ठा वासत्थाय अकतत्ता. भोजनसाला पन उभयत्थ नागता. किञ्चापि नागता, उपरि ‘‘भोजनसाला पन सेनासनमेवा’’ति (चूळव. अट्ठ. ३१८) वुत्तत्ता सेनासनं. ‘‘कप्पियकुटि च एत्थ कातब्बा’’ति वदन्ति, तं नेति एके. रुक्खमूलवेळुगुम्बा छन्ना कवाटबद्धाव सेनासनं. ‘‘अलाभकेसु आवासेसूति अलाभकेसु सेनासनेसू’’ति लिखितं, तं युत्तं. न हि पाटेक्कं सेनासनं होति. तं सञ्ञापेत्वाति एत्थ पञ्ञत्तिं अगच्छन्ते बलक्कारेनपि वट्टति. अयम्पीति पच्चयोपि.
उपनिबन्धित्वाति ¶ तस्स समीपे रुक्खमूलादीसु वसित्वा तत्थ वत्तं कत्वाति अधिप्पायो. परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि. ‘‘दसकथावत्थुकं दसअसुभं दसअनुस्सति’’न्ति पाठो. ‘‘पठमभागं मुञ्चित्वाति इदं चे पठमगाहितवत्थुतो महग्घं होती’’ति लिखितं. छिन्नवस्सानं वस्सावासिकं नाम पुब्बे गहितवस्सावासिकानं पच्छा छिन्नवस्सानं. भतिनिविट्ठन्ति भतिं कत्वा विय निविट्ठं परियिट्ठं. ‘‘सङ्घिकं पन…पे… विब्भन्तोपि लभतेवा’’ति इदं तत्रुप्पादं सन्धाय वुत्तं. इमिना अपलोकनमेव पमाणं, न गाहापनन्ति केचि. विनयधरा पन ‘‘अम्हाकं विहारे वस्सं उपगतानं एकेकस्स तिचीवरं सङ्घो दस्सती’तिआदिना अपलोकितेपि अभाजितं विब्भन्तको न लभति. ‘अपलोकनकम्मं कत्वा गाहित’न्ति वुत्तत्ता, ‘अभाजिते विब्भमती’ति एवं पुब्बे वुत्तत्ता चा’’ति वदन्ति. ‘‘पच्चयवसेनाति गहपतिकं वा अञ्ञं वा वस्सावासिकं पच्चयवसेन गाहित’’न्ति लिखितं. ‘‘एकमेव वत्थं दातब्बन्ति तत्थ निसिन्नानं एकमेकं ¶ वत्थं पापुणाती’’ति लिखितं. दुतियो थेरासनेति अनुभागो. पठमभागो अञ्ञथा थेरेन गहितोति जानितब्बं.
उपनन्दवत्थुकथावण्णना
३२०. तिवस्सन्तरेनाति तिण्णं वस्सानं अन्तो ठितेन. हत्थिम्हि नखो अस्साति हत्थिनखो. पासादस्स नखो नाम हेट्ठिमपरिच्छेदो. गिहिविकटनीहारेनाति गिहीहि कतनीहारेनेव. ‘‘तेहि अत्थरित्वा दिन्नानेव निसीदितुं लब्भन्ति, न भिक्खुना सयं अत्थरित्वा विस्सज्जितब्बं सङ्घेन अत्थरापेत्वा वा’’ति लिखितं.
अविस्सज्जियवत्थुकथावण्णना
३२१. ‘‘न विस्सज्जेतब्बं सङ्घेन वा गणेन वा पुग्गलेन वा’’ति वचनं ‘‘यं अगरुभण्डं विस्सज्जियं वेभङ्गियं सङ्घिकं, तं गणो चे तस्मिं आवासे वसति पुग्गलोपि वा, गणेन वा पुग्गलेन वा विस्सज्जितं सङ्घेन विस्सज्जितसदिसमेव होती’’ति अट्ठकथायं वुत्तवचनं साधेति, अञ्ञथा एत्थ गणपुग्गलग्गहणं निरत्थकं. अरञ्जरो उदकचाटि, अलञ्जलो, बहुउदकगण्हनकोति अत्थो. ‘‘वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतो’’ति लिखितं. मंसदिब्बधम्मबुद्धसमन्तचक्खुवसेन पञ्च.
गरुभण्डेन च गरुभण्डन्ति संहारिमं सन्धाय वुत्तं. पत्तचीवरं निक्खिपितुन्ति अट्टकच्छन्नेन ¶ कते मञ्चे. वट्टलोहं नाम पीतवण्णं. पारिहारियं न वट्टतीति आगन्तुकस्स अदत्वा परिचारिकहत्थतो अत्तनो नामं लिखापेत्वा गहेत्वा यथासुखं परिहरितुं न वट्टति. ‘‘गिहिविकटनीहारेनेवाति याव अत्तनो कम्मनिब्बत्ति, ताव गहेत्वा देती’’ति लिखितं. सिखरं नाम येन परिब्भमन्ता छिन्दन्ति. पत्तबन्धको नाम पत्तस्स गण्ठिआदिकारको. ‘‘पटिमानं सुवण्णादिपत्तकारको’’तिपि वदन्ति. ‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूट’’न्ति लिखितं. इतो पट्ठायाति इमं पाळिं आदिं कत्वा. दण्डमुग्गरो नाम येन रजितचीवरं पोथेन्ति. ‘पच्चत्थरणगतिक’न्ति वुत्तत्ता, ‘‘तम्पि गरुभण्डमेवाति वुत्तत्ता च अपि-सद्देन पावारादिपच्चत्थरणं सब्बं गरुभण्डमेवा’’ति वदन्ति. एतेनेव ¶ सुत्तेन अञ्ञथा अत्थं वत्वा ‘‘पावारादिपच्चत्थरणं न गरुभण्डं, भाजनीयमेव, सेनासनत्थाय दिन्नपच्चत्थरणमेव गरुभण्ड’’न्ति वदन्ति, उपपरिक्खितब्बं. गण्ठिकाति चीवरगण्ठिका. भञ्चको नाम सरको.
नवकम्मदानकथावण्णना
३२३-४. अग्गळबन्धसूचिद्वारकरणमत्तेनपि. ‘‘कपोतभण्डिका नाम वळभिया उपरि ठपेतब्बवलयं वा तिणच्छदनगेहस्स पिट्ठिवंसस्स हेट्ठा ठपेतब्बं वा उभयमस्स गता दारू’’ति लिखितं. कारन्तराति तदा पुन पविसट्ठं पुब्बपयोजितानानं वचनपातसेनासनवासो. न पन पतिसट्ठतोति दट्ठब्बं. सब्बत्थ विनट्ठवासो न च पटिसेधको होतीति दट्ठब्बो. द्वारवातपानादीनि अपहरित्वा दातुं असक्कुणेय्यतो ‘‘पटिदातब्बानियेवा’’ति वुत्तं. गोपानसिआदयो देन्तस्स विहारो पलुज्जतीति ‘‘मूलं वा दातब्ब’’न्तिआदि वुत्तन्ति एके. ‘‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवा’’ति लिखितं. ‘‘द्वारवातपानादयो अपरिकम्मकतापि अपटिच्छादेत्वा न अपस्सयितब्बा’’ति लिखितं.
सङ्घभत्तादिअनुजाननकथावण्णना
उद्देसभत्तकथावण्णना
३२५. या भत्तुद्देसट्ठानभूताय भोजनसालाय पकतिठितिका. दिन्नं पनाति यथा सो दायको देति, तं दस्सेन्तो ‘‘सङ्घतो भन्ते’’तिआदिमाह. एकवळञ्जन्ति एकद्वारेन वळञ्जितब्बं ¶ . तिचीवरपरिवारन्ति एत्थ ‘‘उदकमत्तलाभी विय अञ्ञोपि उद्देसभत्तं अलभित्वा वत्थादिमनेकप्पकारं लभति चे, तस्सेव त’’न्ति लिखितं. ‘‘उद्देसपत्ते देथा’ति वत्वा गहेत्वा आगतभावेन सङ्घस्स परिच्चत्तं न होतियेव तस्सेव हत्थे गतत्ता, तस्मा तेहि वुत्तक्कमेन सब्बेहि भाजेत्वा भुञ्जितब्ब’’न्ति वुत्तं. पटिपाटिपत्तं वा ठितिकाय ठितपत्तं वा. ‘‘कूटट्ठितिका नाम अग्गहेतब्बानम्पि गाहितत्ता’’ति लिखितं, ‘‘पणीतभत्तट्ठितिकञ्च अजानित्वा मिस्सेत्वा गाहितेपि एवमेव पटिपज्जितब्ब’’न्ति ¶ च लिखितं. तञ्चे थेय्याय हरन्ति पत्तहारका, आणापकस्स गीवा होति. अतिक्कन्तम्पि ठितिकं ठपेत्वाति एत्थ ‘‘तंदिवसमेव चे भिक्खा लब्भति, अपरदिवसतो पट्ठाय न लब्भति किरा’’ति लिखितं. पच्छा ‘‘सब्बो सङ्घो परिभुञ्जतू’’ति अवुत्तेपि भाजेत्वा परिभुञ्जितब्बं. ‘‘एत्तके भिक्खू सङ्घतो उद्दिसित्वा देथा’ति अवत्वा ‘एत्तकानं भिक्खूनं भत्तं गण्हथा’ति दिन्नं सङ्घिकनिमन्तनं नामा’’ति लिखितं.
निमन्तनभत्तकथावण्णना
पटिपाटियाति यथालद्धपटिपाटिया. विच्छिन्दित्वाति भत्तं गण्हथाति पदं अवत्वा. आलोपसङ्खेपेनाति अयं नयो निमन्तनायमेव, उद्देसभत्ते पन एकस्स पहोनकप्पमाणे एव ठितिका तिट्ठति. ‘‘एकवारन्ति याव तस्मिं आवासे वसन्ति भिक्खू, सब्बेव लभन्ती’’ति लिखितं.
सलाकभत्तकथावण्णना
न हि बहिसीमाय सङ्घलाभोति एत्थ ‘‘उद्देसभत्तादीसु बहिसीमाय ठितस्सपि चे उपासका देन्ति, गहेतुं लभन्ति, अत्तनोपि पापेत्वा गहणं अनुञ्ञातं, तथा इध न वट्टती’’ति वुत्तं. न पापुणन्तीति उद्दिसित्वापि. वारगामन्ति दूरत्ता वारेन निग्गहेन गन्तब्बगामे. फातिकम्ममेवाति अतिरेकलाभा च भवन्ति. सम्मुखीभूतस्साति येभुय्येन चे भिक्खू बहिसीमं गता, सम्मुखीभूतस्स पापेतब्बं. सभागत्ता हि एकेन लद्धं सब्बेसं पहोति, तस्मिम्पि असति अत्तनो पापेत्वा दातब्बं. ‘‘लद्धा वा अलद्धा वा’’ति वचनसिलिट्ठवसेन वुत्तं. विहारे अपापितं पन…पे… न वट्टतीति सलाकभत्तं विहारे उद्दिसियति. तेन पन दिन्नसलाकेन. तस्साति गहेत्वा गतस्स. सलाका गहेतब्बाति युत्तं विय. सब्बपोत्थकेसु ‘‘गाहेतब्बा’’ति पाठो, तस्मा तेनाति सलाकग्गाहापकेनाति अत्थो. ‘‘चोरिकाय ¶ गहितत्ता न पापुणाती’’ति वचनतो ‘‘कुटिसोधनं वट्टती’’ति च दीपवासिनो वदन्ति किर. एकं महाथेरस्साति महाथेरो विहारतो येभुय्येन न गच्छति, इतरे कदाचि गच्छति, तस्मा सभागा चे, अत्तनो पापेत्वा पुन इतरेसं दिय्यति. विहारे थेरस्स पत्तसलाकभत्तन्ति महाथेरो एककोव विहारे ओहीनो, ‘‘अवस्सं सब्बसलाका अत्तनो पापेत्वा ठितो’’ति ¶ पटिस्सयं गन्त्वा आगन्तुकभिक्खूनम्पि अदस्सनतो कुक्कुच्चं अकत्वा भुञ्जन्ति.
पक्खिकभत्तकथावण्णना
उपोसथदिवसे आपत्तिदेसनं सन्धाय ‘‘परिसुद्धसीलान’’न्ति आह. लेखं कत्वा निबद्धापितं. ‘‘आगन्तुकभत्तम्पि गमिकभत्तम्पी’’ति आगन्तुकोव हुत्वा गच्छन्तं सन्धाय वुत्तं. अनाथगिलानुपट्ठाकोपि तेन दिन्नं भुञ्जति चे, तस्सपि पापेतब्बमेव. गुळपिण्डं तालपक्कमत्तं.
सेनासनक्खन्धकवण्णना निट्ठिता.
७. सङ्घभेदकक्खन्धकवण्णना
छसक्यपब्बज्जाकथावण्णना
३३०. ‘‘अनुपियं ¶ नामा’’ति एकवचनेन दिस्सति, सत्तमियं पन ‘‘अनुपियाय’’न्ति. ‘‘काळुदायिप्पभुतयो दस दूता’’ति पाठो. ‘‘न हेट्ठापासादा न हेट्ठापासादं वा’’ति लिखितं.
३३२. पुब्बे पुब्बकाले. ‘‘रञ्ञो सतो’’ति च ‘‘रञ्ञोवसतो’’ति च पाठो.
३३३. न ¶ लाभतण्हा इध कामतण्हा, झानस्स नेसा परिहानि हेतु. बुद्धत्तसीलं पन पत्थयन्तो झानापि नट्ठोति. ननु पत्तभावना. मनोमयन्ति झानमनोमयं.
३४१. एकरत्ताधिकारेन रक्खं पच्चासीसन्ता ईदिसाति दस्सनत्थं ‘‘पञ्चिमे’’तिआदि वुत्तं. ‘‘पुब्बे रक्खस्सेत’’न्ति वुत्तत्ता मय्हं पन रक्खणे किच्चं नत्थीति दस्सनत्थं वुत्तं. परूपक्कमेन तथागतं जीविता वोरोपेय्याति इदं आणत्तिया आगतत्ता एवं वुत्तं.
३४२. मा आसदोति मा वधकचित्तेन उपगच्छ. इतोति इमम्हा जीवितम्हा. ‘‘यतोति यस्मा, यतोति वा गतस्सा’’ति लिखितं. ‘‘पटिकुटितोति अपसक्कित्वा सङ्कुचितो हुत्वा वा पटिसक्कती’’ति लिखितं.
३४३. तिकभोजनन्ति तीहि भुञ्जितब्बभोजनं. ‘‘तिकभोजनीय’’न्तिपि पाठो. परिकप्पतो हि तिण्णं भुञ्जितुं अनुजानामि, ततो उद्धं गणभोजनमेव होति, तस्सापि इदमेव वुत्तं. इध अपुब्बं नत्थि. ‘‘अकतविञ्ञत्तिलद्धं ¶ तिण्णं भुञ्जन्तानं किञ्चापि तं गणभोजनं नाम न होति, विञ्ञत्तिवसेन पन न वट्टती’’ति लिखितं. तयो अत्थवसे पटिच्चाति एत्थापि ‘‘मा पापिच्छापक्खं निस्साय सङ्घं भिन्देय्यु’’न्ति पेसलानं भिक्खूनं फासुविहारायाति योजेतब्बं. कुलानुद्दयताय चाति कुलानं पसादरक्खणत्थं. वज्जन्ति वज्जमेव. ‘‘वज्जमिमं फुसेय्या’’ति लिखितं. ‘‘वज्जनीयं पुग्गलं फुसेय्या’’ति वुत्तं. ‘‘इमस्स मनो न फुसेय्या’’ति वत्तब्बम्पि सिया. चक्कभेदन्ति सासनभेदं. आयुकप्पन्ति एत्थ किञ्चापि अवीचिम्हि आयुपरिमाणं नत्थि, येन पन कम्मेन यत्तकं अनुभवितब्बं, तस्स आयुकप्पन्ति वेदितब्बं.
३४५. ‘‘अञ्ञतरं आसनं गहेत्वा निसीदी’’ति वचनतो विसभागट्ठानं गतस्स पेसलस्सपि भिक्खुनो तेसं आसने निसीदितुं वट्टतीति सिद्धं. आगिलायतीति रुज्जति. आदेसनापाटिहारियानुसासनियाति ¶ तस्स तस्स चित्ताचारं आदिस्स आदिस्स देसना, आदेसनापाटिहारियानुसासनी. इद्धि एव पाटिहारियं इद्धिपाटिहारियं, इद्धिपाटिहारियसंयुत्ताय अनुसासनिया ओवदतीति अत्थो. ननु तं आवुसोति एत्थ तं वचनं ननु मया वुत्तोसीति अत्थो.
३४६-९. सुविक्खालितन्ति सुधोतं. संखादित्वाति सुट्ठु खादित्वा. ‘‘महिं विकुब्बतोति महाविसालो’’ति लिखितं. तस्स भिसं घसमानस्स. तत्थ नदीसु जग्गतोति पालेन्तस्स. ‘‘किं? हत्थियूथं गन्तु’’न्ति वदन्ति. ‘‘असंपातो’ति पाठो, अपत्तो हुत्वाति अत्थो’’ति लिखितं. ‘‘अपायबहुत्ता पुन दस्सितो’’ति वुत्तं. ‘‘एवंसतेति एवं अस्स ते आसवा’’ति लिखितं.
३५०. ‘‘वोसानं परिनिट्ठानं वा’’ति च लिखितं. जातूति दळ्हत्थे निपातो. मा उदपज्जथाति मा उप्पज्जेय्य. ‘‘सो पमादमनुयुञ्जन्तो’’ति पाठो. अनादरं कुसलेसु. उदधि महाति कित्तको महा? भेस्मा याव भयानको, ताव महाति वुत्तं होति.
३५१. न खो, उपालि, भिक्खुनी सङ्घं भिन्दतीति एत्थ भिक्खु सङ्घं न भिन्दति, भिक्खुनी सङ्घं भिन्दतीति केचि, नेतं गहेतब्बं. केवलं ‘‘सङ्घो’’ति ¶ वुत्ते भिक्खुसङ्घोव अधिप्पेतो. ‘‘सङ्घस्स देति, उभतोसङ्घस्स देति चा’’ति (महाव. ३७९) मातिकावचनम्पि साधेति. तस्मिं अधम्मदिट्ठिभेदे धम्मदिट्ठि सिया. ‘‘सीलसतिभेदेसुपि समानो धम्मं कातुन्ति सङ्घभेदे वेमतिकोपि तादिसो वा’’ति लिखितं. विनिधायाति अत्तनो वञ्चनाधिप्पायतं छादेत्वा.
सङ्घभेदकक्खन्धकवण्णना निट्ठिता.
८. वत्तक्खन्धकवण्णना
आगन्तुकवत्तकथावण्णना
३५७. एकस्मिं ¶ ¶ गामे अञ्ञविहारतो आगतोपि आगन्तुकोव. तत्थ केचि एवं वदन्ति ‘‘आवासिको कत्थचि गन्त्वा सचे आगतो, ‘तेनापि आगन्तुकभत्तं भुञ्जितब्ब’न्ति वुत्तत्ता दूरागमनं वुत्तं होति, न गामे, तस्मा न युत्त’’न्ति. ते वत्तब्बा ‘‘आगन्तुकभत्तं नाम गहट्ठेहि ठपितं. यस्मिं निबद्धं, ततो अञ्ञगामतोति आपन्नं. तथा विहाराधिकारत्ता अञ्ञविहारतो आगतोपि आगन्तुको वा’’ति आचरियानं सन्निट्ठानं. पानीयं पुच्छितब्बं, परिभोजनीयं पुच्छितब्बन्ति उद्धरित्वा घटसरावादिगतं सन्धाय पठमं, दुतियं कूपतळाकादिगतन्ति आचरियो. दुतियवारे अत्तनो वसनट्ठानत्ता विसुं पुच्छितब्बमेव, तस्मा वुत्तं एतं ‘‘परिच्छिन्नभिक्खो वा गामो’’ति. बहूसु पोत्थकेसु दुविधापि युज्जति.
अनुमोदनवत्तकथावण्णना
३६२-४. पञ्चमे अनुमोदनत्थाय निसिन्ने. ‘‘मनुस्सानं परिविसनट्ठानन्ति यत्थ मनुस्सा सपुत्तदारा आवसित्वा देन्ती’’ति लिखितं. इमस्मिं खन्धके आगन्तुकावासिकगमिकानुमोदनभत्तग्गपिण्डचारिकारञ्ञकसेनासनजन्ताघरवच्चकुटिउपज्झाचरियसद्धिविहारिकन्तेवासिकवत्तानि चुद्दस महावत्तानि नाम. अग्गहितग्गहणेन गणियमानानि असीति खन्धकवत्तानि नाम होन्ति.
वत्तक्खन्धकवण्णना निट्ठिता.
९. पातिमोक्खट्ठपनक्खन्धकवण्णना
पातिमोक्खुद्देसयाचनकथावण्णना
३८३-४. ‘‘नन्दिमुखी’’ति ¶ ¶ लिखितं. आयतकेनेवाति आदिम्हि एव. यन्ति यस्मा. सवन्तियो महानदियो. ‘‘महन्तभूतान’’न्ति पाठो. पत्ताति पत्वा. ‘‘समूलिकाय ठपेति अकताया’’ति ठपनकस्स सञ्ञामूलवसेन वुत्तं. तं वत्थुं अविनिच्छिनित्वाव परिसा वुट्ठाति.
अत्तादानअङ्गकथावण्णना
३९८-९. ‘‘अत्तादानन्ति सयं परेहि चोदितो अत्तानं सोधेतुं अनादियित्वा परेसं विप्पटिपत्तिं दिस्वा सासनं सोधेतुं अत्तना आदितब्ब’’न्ति लिखितं. वस्सारत्तोति वस्सकालो. सप्पटिमासोति आकड्ढनयुत्तोति अधिप्पायो.
४०१. उपदहातब्बोति उप्पादेतब्बो, विप्पटिसारमुखेन धारेतब्बोति अधिप्पायो.
पातिमोक्खट्ठपनक्खन्धकवण्णना निट्ठिता.
१०. भिक्खुनिक्खन्धकवण्णना
महापजापतिगोतमीवत्थुकथावण्णना
४०२-३. सूनेहीति ¶ सुतेहि. ‘‘सेतट्टिका नाम रोगजाती’’ति पाळि. ‘‘सेतट्ठिका’’ति अट्ठकथा ¶ . ‘‘पटिसम्भिदापत्तखीणासवग्गहणेन झानानिपि गहितानेव होन्ति. न हि निज्झानिकानं सब्बप्पकारा सम्पत्ति इज्झती’’ति लिखितं.
भिक्खुनीउपसम्पदानुजाननकथावण्णना
४०४. यदग्गेन यं दिवसं आदिं कत्वा. तदेवाति तस्मिं एव दिवसे. ‘‘अनुञत्तिया’’ति पाठो. ‘‘अनुपञ्ञत्तिया’’ति न सुन्दरं.
४०५. ‘‘पटिग्गण्हामि यावजीवं अनतिक्कमनीयो’’ति वत्वा इदानि किं कारणा वरं याचतीति चे? परूपवादविवज्जनत्थं. दुब्बुद्धिनो हि केचि वदेय्युं ‘‘महापजापतिया पठमं सम्पटिच्छितत्ता उभतोसङ्घस्स यथावुड्ढअभिवादनं न जातं. गोतमी चे वरं याचेय्य, भगवा अनुजानेय्या’’ति.
४०८. विमानेत्वाति अपरज्झित्वा.
४१०-३. कम्मप्पत्तायोपीति कम्मारहापि. आपत्तिगामिनियोपीति आपत्तिं आपन्नायोपि. द्वे तिस्सो भिक्खुनियोति द्वीहि तीहि भिक्खुनीहि. ‘‘मनोसिलिकाया’’ति पाठो.
४२०. ‘‘तेन च भिक्खु निमन्तेतब्बो’’ति सामीचिवसेन वुत्तं.
४२२-३. ‘‘अनुजानामि…पे… तावकालिक’’न्ति पुग्गलिकं सन्धाय वुत्तं, न सङ्घिकन्ति आचरियो. ‘‘अनुजानामि, भिक्खवे, उतुनिया कटिसुत्तक’’न्ति वचनतो भिक्खुस्स विनिबन्धं कटिसुत्तकं न वट्टति. पग्घरन्ती विसविणा. वेपुरिसिका मस्सुदाठी.
४२५. तयो निस्सयेति रुक्खमूलञ्हि सा न लभति.
४२६. भत्तग्गे ¶ सचे दायका भिक्खुनिसङ्घस्स भुत्तवतो चतुपच्चये दातुकामा होन्ति, यथावुड्ढमेव.
४२७. विकालेति ¶ याव विकाले होन्ति, ताव पवारेसुन्ति अत्थो. अज्जत्तनाति अज्जतना.
४२८. अनुवादन्ति इस्सरियट्ठानं. इदं सब्बं ‘‘अज्जतग्गे ओवटो भिक्खुनीनं भिक्खूसु वचनपथो’’ति पञ्ञत्तस्स गरुधम्मस्स वीतिक्कमआपत्तिपञ्ञापनत्थं वुत्तन्ति वेदितब्बं, अञ्ञथा येसं गरुधम्मानं पटिग्गहणेन भिक्खुनीनं उपसम्पदा अनुञ्ञाता, तेसं वीतिक्कमे अनुपसम्पन्नाव सियाति आसङ्का भवेय्य.
४२९. इत्थियुत्तेनाति इत्थीहि गावीआदीहि धुरट्ठाने युत्तेन. पुरिसन्तरेनाति पुरिसेन अन्तरिकेन. ‘‘पुरिसदुतियेना’’ति लिखितं, पुरिससारथिनाति अधिप्पायो. ‘‘बाळ्हतरं अफासू’’ति वचनतो गिलानाय वट्टतिच्चेव सिद्धं, भगवन्तं आपुच्छित्वा अनुञ्ञातट्ठाने उपसम्पज्जिस्सामीति अधिप्पायो.
४३०. सा केनचिदेव अन्तरायेनाति सब्बन्तरायसङ्गहनवचनं, तस्मा तं न अन्तरायं कित्तेत्वा, वुत्तन्तरायेन ‘‘राजन्तरायेना’’ति साधेतब्बन्ति आचरियो.
४३१-२. ‘‘नवकम्मन्ति कत्वा ‘एत्तकानि वस्सानि वसतू’ति अपलोकेत्वा सङ्घिकभूमिदान’’न्ति लिखितं. ‘‘सागार’’न्ति वुत्तत्ता अगारपटिसंयुत्तरहोनिसज्जसिक्खादिवज्जिताति केचि, युत्तमेतं. कस्मा? ‘‘सहागारसेय्यमत्तं ठपेत्वा’’ति अट्ठकथायं वुत्तत्ता. ‘‘अनुजानामि, भिक्खवे, पोसेतु’’न्ति वचनतो पोसनयुत्तकम्मं सब्बं वट्टति मातुया, न अञ्ञेसं. वसितुं चे न सक्कोति दुतियं विना, सम्मन्नित्वाव दातब्बा ताय इति नो मति. कित्तकं कालं? वसित्वा चे दुतिया गन्तुमिच्छति, अञ्ञं सम्मन्नितुं युत्ताव. सा विजाता लभेति आचरियो.
४३४. ‘‘इदं ओदिस्स अनुञ्ञातं वट्टतीति एकतो वा उभतो वा अवस्सवे सतिपि वट्टती’’ति लिखितं. ‘‘केसच्छेदादिकं कम्मं अनुजानामि सादितुं ¶ ’’इच्चेव वुत्तत्ता वुत्तं ‘‘तदञ्ञे सादितु’’न्ति. ‘‘केसच्छेदादिकं कम्मं अनुजानामि, भिक्खवे’’ति अवत्वा एत्तकं यस्मा ‘‘सादितु’’न्ति भासितं, तस्मा सा विचिकिच्छाय उभतोपि अवस्सवे अपि पाराजिकखेत्तेन सा पाराजिकं फुसति. इति अट्ठकथास्वेतं सब्बासुपि विनिच्छितं. ओदिस्सकाभिलापो ¶ हि अञ्ञथा निब्बिसेसतो तं पमाणं. यदि तथा भिक्खुस्स कप्पति विचिकिच्छा.
कालमोदिस्स नं पदं, न सत्तोदिस्सकञ्हि तं;
अथ भिक्खुनिया एव, कालमोदिस्स भासितं.
एवं पाराजिकापत्ति, सिथिलाव कता सिया;
सब्बसो पिहितं द्वारं, सब्बपाराजिकस्मिन्ति.
निरत्थकभावतो, उब्भजाणुमण्डले;
तस्मा न सादियन्तीति, निदानवचनक्कमं.
निस्साय सत्थुना वुत्तं, सादितुन्ति न अञ्ञथा;
अत्तनो पण्हिसम्फस्सं, सादितुं येन वारितं.
अपि पाराजिकक्खेत्ते, कथं द्वारं ददेय्य सो;
तथापि बुद्धपुत्तानं, बुद्धभासितभासितं.
वचनञ्च समानेन्तो, नो चेत्थ युत्तिकथा धीरा;
केसच्छेदादिकम्मस्स, अवस्सं करणीयतो.
चित्तस्स चातिलोलत्ता, गणस्स च अङ्गसम्पदा-
भावा भिक्खुनीनं महेसिना, रक्खितुञ्च असङ्कत्ता;
ननु मोदिस्सकं कतन्ति.
भिक्खुनिक्खन्धकवण्णना निट्ठिता.
११. पञ्चसतिकक्खन्धकवण्णना
सङ्गीतिनिदानकथावण्णना
४३७. छिन्नपातन्ति ¶ ¶ भावनपुंसकं, तेनाकारेन पतन्तीति अत्थो. उपद्दुता च मयं होमाति अतीतत्थे वत्तमानवचनं, अहुम्हाति अत्थो. अथ वा तस्मिं सति होम. ‘‘पञ्च भिक्खुसतानी’’ति गणनवसेन वत्वा ‘‘वस्सं वसन्ता’’ति पुग्गलनिद्देसो कतो.
खुद्दानुखुद्दककथावण्णना
४४३. ‘‘वस्सिकसाटिकं अक्कमित्वा’’ति वचनतो भगवतो चतुत्थचीवरम्पि अत्थीति सिद्धं. तेनेवाह चीवरक्खन्धके ‘‘चतुत्थं चीवरं पारुपी’’ति.
४४४. ‘‘अपिच यथेव मया’’तिआदि सङ्गीतिया अग्गहणाधिप्पायवसेन वुत्तं, किन्तु सुसङ्गीता आवुसो थेरेहि धम्मो च विनयो च. अपिचाहं नाम तथेवाहं धारेस्सामीति यथेव मया भगवतो सम्मुखा सुतं सम्मुखा पटिग्गहितं, तथेव थेरेहि भगवता सयमेव एतदग्गं आरोपितेहि, तस्मा सुसङ्गहिता सङ्गीतीति वुत्तं होति.
ब्रह्मदण्डकथावण्णना
४४५. ‘‘त्वंयेव आणापेही’’ति एत्तकमेव वुत्तं, थेरा पन ब्रह्मदण्डं कत्वा वुत्तंयेव ‘‘छन्नस्सा’’तिआदिमाहंसूति वेदितब्बं. एत्थ च आनन्दत्थेरो विय अञ्ञोपि सङ्घेन आणत्तो भिक्खु ब्रह्मदण्डकतेन भिक्खुना आलपितुं लभति, न अञ्ञो. उज्जवनिकायाति पटिसोतगामिनिया. आगमा नु खो इध आगमा नु ख्विध. आगमा खो इध, ते ओरोधा इध आगमा खो. ‘‘भिसिच्छवीति भिसित्थविका’’ति लिखितं. सब्बेविमेति सब्बमेव. कुलवं गमेन्तीति निरत्थकविनासं गमेन्ति. कुच्छितो लवो कुलवो, अनयविनासोति वुत्तं होति. इमाय खो पन ‘‘धम्मविनयसङ्गीतिया’’ति वत्तब्बे विसेसेन विनयस्स सासनमूलभावदस्सनत्थं, तस्मिं ठिते सकलसासनठितिसिद्धिदीपनत्थञ्च ‘‘इदं वो कप्पति, इदं वो न कप्पती’’ति ¶ वत्थुस्मिं आरद्धत्ता, इमिस्सा च परियत्तिया विनयपिटकत्ता ‘‘विनयसङ्गीतिया’’ति इध वुत्तं.
पञ्चसतिकक्खन्धकवण्णना निट्ठिता.
१२. सत्तसतिकक्खन्धकवण्णना
दसवत्थुकथावण्णना
४४६. निक्खित्तमणिसुवण्णाति ¶ सिक्खापदेनेव पटिक्खित्तमणिसुवण्णा. तत्थ मणिग्गहणेन सब्बं दुक्कटवत्थु, सुवण्णग्गहणेन सब्बं पाचित्तियवत्थु गहितं होति. भिक्खग्गेन भिक्खुगणनायाति वुत्तं होति.
४४७. महिकाति हिमं. पोसाति सत्ता. सरजाति सकिलेसरजा. मगाति मगसदिसा. तस्मिं तस्मिं विसये, भवे वा नेतीति नेत्ति, तण्हायेतं अधिवचनं, ताय सह वत्तन्तीति सनेत्तिका.
४५०-२. अहोगङ्गोति पब्बतस्स नामं. अनुमानेस्सामाति पञ्ञापेस्साम. आसुताति सज्जिता, ‘‘असुत्ता’’ति वा पाठो, अनाविला अपक्का तरुणा.
४५३. उज्जविंसु पटिसोतेन गच्छिंसु.
४५५. अप्पेव नामाति साधु नाम. मूला दायका पेसलका. ‘‘कुल्लकविहारेनाति खुद्दकविहारेना’’ति लिखितं. रूपावतारत्ता कुल्लकविहारो नाम. कथं पनेतं पञ्ञायति, येन सन्निधिकतं यावजीविकं यावकालिकेन तदहुपटिग्गहितेन सम्भिन्नरसं तदहुपटिग्गहितसङ्खयं आगन्त्वा सन्निधिकतामिससङ्ख्यमेव गच्छतीति? वुच्चते – ‘‘यावकालिकेन, भिक्खवे, यावजीविकं तदहुपटिग्गहित’’न्ति वचनतो पुरेपटिग्गहितं यावजीविकं तदहुपटिग्गहितेनामिसेन ¶ चे सम्भिन्नं, पुरेपटिग्गहितसङ्ख्यमेव गच्छतीति सिद्धं. अञ्ञथा ‘‘सत्ताहकालिकेन, भिक्खवे, यावजीविकं पटिग्गहितं सत्ताहं कप्पती’’ति (महाव. ३०५) वुत्तट्ठाने विय इधापि ‘‘यावकालिकेन, भिक्खवे, यावजीविकं पटिग्गहितं काले कप्पती’’ति वदेय्य, तञ्चावुत्तं. तस्मा पुरेपटिग्गहितं तं आमिससम्भिन्नं आमिसगतिकमेवाति वेदितब्बं. गण्ठिपदे पन ‘‘सन्निधिकारकं खादनीयं वा भोजनीयं वा’’ति (पाचि. २५३) वुत्तं. ब्यञ्जनमत्तं न गहेतब्बं.
४५७. इधाति ¶ इमस्मिं पाठे. ‘‘‘काले कप्पति, विकाले न कप्पती’ति (महाव. ३०५) वुत्तवचनमत्तेन ‘विकाले कप्पती’ति विकालभोजनपाचित्तियं आवहं होतीति अत्थो, ‘न कप्पती’ति सन्निधिभोजनपाचित्तियं आवहं होतीति अत्थो, यदि सम्भिन्नरसं अज्जपटिग्गहितम्पि यावजीविकन्ति अत्थो’’ति लिखितं. सुत्तविभङ्गेति मातिकासङ्खाते सुत्ते च तस्स पदभाजनीयसङ्खाते विभङ्गे चाति अत्थो. इदं आगतमेव. कतरन्ति? ‘‘अतिक्कामयतो छेदनक’’न्ति इदं.
तिविदत्थिपमाणञ्चे, अदसं तं निसीदनं;
निसीदनं कथं होति, सदसं तञ्हि लक्खणं.
तिविदत्थिपमाणं तं, दसा तत्थ विदत्थि चे;
तंनिसीदननामत्ता, तस्मिं छेदनकं सिया.
अनिसीदननामम्हि, कथं छेदनकं भवे;
इति चे नेव वत्तब्बं, निसीदनविदत्थितो.
कप्पते सदसामत्तं, निसीदनमिति कारणं;
कथं युज्जति नो चेतं, निसीदनस्स नामकं.
निसीदनन्ति वुत्तत्ता, पमाणसमतिक्कमा;
तस्सानुमतिहेतुत्ता, तत्थ छेदनकं भवे.
जातरूपकप्पे –
जातरूपं ¶ पटिक्खित्तं, पुग्गलस्सेव पाळियं;
न सङ्घस्साति सङ्घस्स, तञ्चे कप्पति सब्बसो.
विकालभोजनञ्चापि, पुग्गलस्सेव वारितं;
न सङ्घस्साति सङ्घस्स, कप्पतीति कथं समं.
सत्तसतिकक्खन्धकवण्णना निट्ठिता.
चूळवग्गवण्णना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
परिवारवण्णना
सोळसमहावारवण्णना
पञ्ञत्तिवारवण्णना
१-२. सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसङ्खातस्स ¶ ¶ धम्मक्खन्धसरीरस्स सासनेति अत्थो. परिवारोति सङ्गहं यो समारुळ्हो, तस्स परिवारस्स. विनयभूता पञ्ञत्ति विनयपञ्ञत्ति. ‘‘पञ्ञत्तिकालं जानता’’ति दुकनयवसेन वत्वा पुन सुत्तन्तनयेन वत्तुं ‘‘अपिच पुब्बेनिवासादीही’’ति वुत्तं. तत्थ पस्सनं नाम दस्सनत्ता दिब्बचक्खुना योजितं पटिवेधञाणदस्सनं. देसनापञ्ञाय पस्सताति आसयानुसयादिके. पुच्छायाति सत्तमी. पुनपि एत्थाति पुच्छाविस्सज्जने. मिच्छादिट्ठीति नत्थिकदिट्ठि अन्तग्गाहिकदिट्ठि. ‘‘आजीवहेतु पञ्ञत्तानी’’ति वचनतो इमानि छ सिक्खापदानि ठपेत्वा सेसा आचारविपत्ति नामाति वेदितब्बं. कायेन पन आपत्तिं आपज्जतीति एत्थ ‘‘पुब्बभागे सेवनचित्तमङ्गं कत्वा कायद्वारसङ्खातं विञ्ञत्तिं जनयित्वा पवत्तचित्तुप्पादसङ्खातं आपत्तिं आपज्जति, किञ्चापि चित्तेन समुट्ठापिता विञ्ञत्ति, तथापि चित्तेन अधिप्पेतस्स अत्थस्स विञ्ञत्तिया साधितत्ता ‘कायद्वारेन आपज्जती’ति वुत्त’’न्ति इममत्थं सन्धाय वुत्तं, न भण्डनादित्तयवूपसमं. आपाणकोटिकन्ति जीवितपरियन्तं कत्वा. पोराणकेहि महाथेरेहीति सीहळदीपे महाथेरेहि पोत्थकं ¶ आरोपितकाले ठपिताति अत्थो. ‘‘चतुत्थसङ्गीतिसदिसा पोत्थकारुळ्हसङ्गीति अहोसी’’ति वुत्तं.
महाविभङ्गे पञ्ञत्तिवारवण्णना निट्ठिता.
कतापत्तिवारादिवण्णना
१६६. कतापत्तिवारे ¶ ‘‘सङ्घिकं मञ्चं वा’’तिआदि अज्झोकासत्ता विहारब्भन्तरेपि आपज्जनतो लेड्डुपातातिक्कमवसेन वुत्तं. दुतिये सेय्यं सन्थरित्वाति अब्भन्तरे सन्थरितभावतो विहारतो बहिगमनेपि तंदिवसानागमे आपज्जनतो ‘‘परिक्खेपं अतिक्कामेती’’ति वुत्तं.
१७१. सञ्चिच्च पाणं जीविता वोरोपेन्तो चतस्सो आपत्तियोति एत्थ किञ्चापि तस्मिं सिक्खापदे तिरच्छानगतपाणोव अधिप्पेतो, अथ खो पाणोति वोहारसामञ्ञतो अत्थुद्धारवसेन ‘‘चतस्सो’’ति वुत्तं. एस नयो अञ्ञेसुपि एवरूपेसु ठानेसु.
१७३. विकाले गामप्पवेसने ‘‘पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति दुक्कटस्सा’ति वुत्तत्ता उपचारे नापज्जति, परिक्खेपं अतिक्कमित्वाव आपज्जतीति सिद्धमेवा’’ति वदन्ति.
१९३. पच्चयवारे पुरिमवारतो विसेसो अत्थियेव, ‘‘मेथुनं धम्मं पटिसेवन्तो कति आपत्तियो आपज्जती’’ति वुत्ते जतुमट्ठकस्सोकासो न जातो, इध पन ‘‘मेथुनं धम्मं पटिसेवनपच्चया’’ति वुत्ते पुग्गलनिद्देसाभावा जतुमट्ठकञ्च पविट्ठं, एवं विसेसो अत्थि. तथा एवरूपेसु ठानेसु.
महाविभङ्गे च भिक्खुनिविभङ्गे सोळसमहावारवण्णना निट्ठिता.
समुट्ठानसीसवण्णना
२५७. अनत्ताति ¶ ¶ अत्तविरहिता ‘‘अलवणभोजन’’न्तिआदीसु विय. करुणासीतलभावेन चन्दसदिसो. किलेसतिमिरप्पहानतो आदिच्चो. यस्मा ते देसयन्ति, तस्मा अङ्गीरसोपि. पिटके तीणि देसयि तेसं अञ्ञतरत्ताति अत्थो. विनयो यदि तिट्ठति, एवं पटिपत्तिसद्धम्मादि नीयति पवत्ततीति अत्थो. अयं पन कथं तिट्ठतीति? आह ‘‘उभतो चा’’तिआदि. परिवारेन गन्थिता तिट्ठन्तीति अत्थो. तस्सेव परिवारस्स सुत्ते. नियतसमुट्ठानं कतं, वुत्तन्ति अधिप्पायो. असम्भिन्नसमुट्ठानानि असङ्करसमुट्ठानानि, अञ्ञेहि असदिससमुट्ठानानीति अत्थो. यस्मा परिवारे सति विनयो तिट्ठति, विनये सति सद्धम्मो तिट्ठति, यस्मा समुट्ठानानि च सुत्ते दिस्सन्ति, तस्मा सिक्खेति अत्थो. ‘‘धम्मकामो सुपेसलो’’ति परिवारे गारवजननत्थं वुत्तं. तत्थाति ‘‘दिस्सन्ती’’ति तत्थ. ‘‘एकेन समुट्ठानेन समुट्ठातीति पठमपाराजिकं एकेन समुट्ठानेन समुट्ठाती’’ति वुत्तं. पाळियञ्हि निद्दिट्ठसमुट्ठानञ्च दिस्सति. ‘‘तस्सेव परिवारस्स, समुट्ठानं नियतो कत’’न्ति वुत्तं पुरिमनयेति अत्थो. यथाञायन्ति यथाभूतं. ‘‘सञ्चरित्ताभासनञ्चा’’ति पाठो. ‘‘सञ्चरित्तानुभासनञ्चा’’तिपि अत्थि. नयवज्जेहि विनयवज्जेहीति अत्थो.
पठमपाराजिकसमुट्ठानवण्णना
२५८. नानुबन्धे पवत्तिनिन्ति ‘‘या पन भिक्खुनी वुत्थापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्या’’ति वुत्तसिक्खापदञ्च. अयं पाठो एकच्चेसु पोत्थकेसु न दिस्सति. छसत्तति पठमपाराजिकसमुट्ठाना.
दुतियपाराजिकसमुट्ठानवण्णना
२५९. ‘‘कुक्कुच्चं चीवरं दत्वाति कुक्कुच्चुप्पादनञ्च धम्मिकानं कम्मानं छन्दं दत्वा खीयनञ्च चीवरं दत्वा खीयनञ्चा’’ति पाठो. ‘‘दत्वा’’ति उप्पटिपाटिया वुत्तं, तस्मा ‘‘कुक्कुच्चं धम्मिकं दत्वाति पाठो सुन्दरो’’ति वदन्ति, विचारेत्वा गहेतब्बं.
२६९. अकतन्ति ¶ अभिनवं.
अन्तरपेय्यालं
कतिपुच्छावारवण्णना
२७१. पटिनिद्देसन्ति ¶ पुनप्पुनं निद्दिसनं. आपत्तिक्खन्धेहि विनीतानि संवरानीति अत्थो. एतेहि आपत्तिक्खन्धेहि. ‘‘आरका’’ति निवत्तिअत्थेन वुत्तत्ता तं पुन सरूपेन वत्तुकामो ‘‘भुसा वा’’ति आह. ‘‘गेहं धूमेन पुण्णं आधूमित’’न्तिआदीसु विय रागादिवेरं मणति विनासेति. एतायाति विरतिया. वेल चलने. निय्यानं मग्गं सिनोति बन्धतीति सेतु. ‘‘सेतुघातोति वीतिक्कमपटिपक्खभूता विरति, तदत्थनिब्बत्तिकरचित्तुप्पादो वा’’ति वुत्तं. ‘‘धम्मस्सवनग्गन्ति धम्मं सुणन्तानं समूह’’न्ति लिखितं. सचे न गच्छति, विक्खित्तो वा निसीदति. कायप्पागब्भियं कायदुच्चरितं. ‘‘पमादे’’ति वत्वा तदत्थं दस्सेतुं ‘‘सतिविप्पवासे’’ति वुत्तं.
२७२-३. सपरसन्ताने वाति ससन्ताने वा परसन्ताने वा. तथा विवदन्ता पनाति भेदकरवत्थूनि निस्साय विवदन्ता. उभयेहिपीति थेरनवेहि. नन्ति मेत्तं कायकम्मं. येसं पुग्गलानं पियं करोति, तेसं मेत्ताकायकम्मसङ्खातो धम्मो. एत्तकन्ति आमिसविभत्तिदस्सनं. असुकस्स चाति पुग्गलविभत्तिदस्सनं. ‘‘दुस्सीलस्स अदातुम्पि वट्टती’’ति वुत्तत्ता एव अलज्जिपरिभोगो वारितो. सब्बेसं दातब्बमेवाति सन्निट्ठानेन अजानन्तेन विभागं अकत्वा दातब्बभावं दीपेतीति एके. ‘‘सब्बेसं दातब्बमेवा’’ति वुत्तं अट्ठकथासु. तत्थ ‘‘अलज्जिउक्खित्तकानं परिभोगसीसेन सहत्था न दातब्बं, दापेतब्बन्ति अपरे’’ति वुत्तं. विचिनित्वा दानं विचेय्य दानं. यस्मा अयं विसेसो कातब्बोयेवाति अयं करोति, तस्मा पुग्गलविभागो न कतोति सम्बन्धो. पकतिवण्णेन विसभागवण्णेन. ‘‘इदं नाम आपन्नो’’ति परेहि अपरामसितब्बतो अपरामट्ठानि. अनुलोमेहि गहितसङ्खारारम्मणेहि निब्बानारम्मणं कत्वा निय्याति.
छआपत्तिसमुट्ठानवारादिवण्णना
२७६. ‘‘पठमेन ¶ आपत्तिसमुट्ठानेन दुब्भासितं आपज्जेय्याति न हीति वत्तब्ब’’न्ति वुत्तं वाचाचित्तवसेनेवापज्जितब्बतो.
२७७. कुटिं ¶ करोतीति एत्थ सञ्चरित्तमवत्वा दुक्कटथुल्लच्चयसङ्घादिसेसानं एकस्मिं वत्थुस्मिं पटिपाटिया उप्पत्तिदस्सनत्थमिदं वुत्तं. न हि सञ्चरित्ते एव आपज्जति. ‘‘इमिना पन नयेन सब्बत्थ पटिपाटिया अग्गहणे कारणं वेदितब्ब’’न्ति वुत्तं.
२८३. विवेकदस्सिनाति तदङ्गविवेकादिपञ्चविधविवेकदस्सिना.
२८४. अत्तनो दुट्ठुल्लन्ति सङ्घादिसेसं.
२८८. विवादाधिकरणपच्चयाति अञ्ञेहि, अत्तना वा पुब्बभागे आपन्नपच्चयाति अत्थो. ओमसतीति ‘‘अयं धम्मो, अयं विनयो’’ति विवदन्तो ‘‘त्वं किं जानासी’’तिआदिना ओमसति. तीहि समथेहि सम्मुखाविनयपटिञ्ञातकरणतिणवत्थारकेहि. ‘‘सम्मुखाविनयञ्चेत्थ सब्बत्थ इच्छितब्बतो ‘सम्मुखाविनयेन चेव पटिञ्ञातकरणेन चा’तिआदिना द्वीहिपि योजितं. एस नयो सब्बत्था’’ति वुत्तं.
२९१. ठपेत्वा सत्त आपत्तियोति एत्थ ‘‘किञ्चापि अवसेसा नत्थि, तथापि पटिपाटिया पाटवजननत्थं पुच्छा कता’’ति वुत्तं.
अन्तरपेय्यालं निट्ठितं.
समथभेदवण्णना
अधिकरणपरियायवारादिवण्णना
२९३-४. लोभकारणा ¶ ¶ विवादनतो ‘‘लोभो पुब्बङ्गमो’’ति वुत्तं. एवं सेसेसु. ठानानीतिआदीनि कारणवेवचनानि. कारणञ्हि तिट्ठन्ति एत्थाति ठानं, वसन्ति एत्थाति वत्थु, भवन्ति एत्थाति भूमीति वुच्चति. के तिट्ठन्ति वसन्ति भवन्ति चाति? विवादाधिकरणादयो. कुसलाकुसलाब्याकतचित्तो हुत्वा विवदनतो ‘‘नव हेतू’’ति वुत्तं. कोधनो होति उपनाहीतिआदीनि द्वादस मूलानि. अक्कोसन्तेन हि चतूसु विपत्तीसु एकेन अनुवदनतो ‘‘चतस्सो विपत्तियो ठानानी’’ति वुत्तं. चुद्दस मूलानीति विवादाधिकरणे वुत्ता द्वादस, कायो, वाचा च.
२९५-६. सत्त आपत्तिक्खन्धा ठानानीति एत्थ ‘‘आपत्तिं आपज्जित्वा पटिच्छादेन्तस्स या आपत्ति होति, तस्सा आपत्तिया पुब्बे आपन्ना आपत्ति ठानं होती’’ति वुत्तं. ‘‘नत्थि आपत्ताधिकरणं कुसलन्ति वचनतो नत्थि आपत्ताधिकरणस्स कुसलहेतु, कुसलचित्तं पन अङ्गं होती’’ति लिखितं. चत्तारि कम्मानि ठानानीति एत्थ ‘‘एवं कत्तब्बन्ति ठितपाळि कम्मं नाम. ‘यथाठितपाळिवसेन करोन्तानं किरिया किच्चाधिकरणं नामा’’’ति वुत्तं, ‘‘पाळिअनुसारेन पटिकातब्बलक्खणं वा कम्मं. तथेव करणं किच्चाधिकरण’’न्ति च. ञत्तिञत्तिदुतियञत्तिचतुत्थकम्मानि ञत्तितो जायन्ति, अपलोकनकम्मं अपलोकनतो, ‘‘किच्चाधिकरणं एकेन समथेन सम्मति सम्पज्जतीति अत्थो’’ति लिखितं. सियुन्ति होन्ति. कथञ्च सियाति कथं होति. विवादाधिकरणस्स द्वेति ते द्वे ठपेत्वा अञ्ञेहि न सम्मति.
२९९. एकाधिकरणं सब्बे समथा समग्गा हुत्वा समेतुं भब्बाति पुच्छन्तो ‘‘समथा समथस्स साधारणा’’ति आह. समथा समथस्सा सिया साधारणा सिया असाधारणा.
३००. समथा ¶ ¶ समथस्स तब्भागियवारेपि एसेव नयो.
३०१. इमे समथा समथा, न सम्मुखाविनयोति अत्थो.
३०२. ‘‘समथा विनयो’’तिपि वुच्चति, तस्मा विनयो सम्मुखाविनयोति विनयवारो उद्धटो सिया. न सम्मुखाविनयोति सम्मुखाविनयं ठपेत्वा सतिविनयादयो सेससमथा.
३०३. सङ्घस्स सम्मुखा पटिञ्ञाते तं पटिजाननं सङ्घस्स सम्मुखता नाम होतीति ‘‘तस्स पटिजाननचित्तं सन्धाय ‘सम्मुखाविनयो कुसलो’तिआदि वुत्त’’न्ति वदन्ति. नत्थि सम्मुखाविनयो अकुसलोति ‘‘धम्मविनयपुग्गलसम्मुखताहि तिवङ्गिको सम्मुखाविनयो एतेहि विना नत्थि. तत्थ कुसलचित्तेहि करणकाले कुसलो, अरहन्तानं करणकाले अब्याकतो, एतेसं अकुसलपटिपक्खत्ता अकुसलस्स सम्भवो नत्थि, तस्मा ‘नत्थि सम्मुखाविनयो अकुसलो’ति वुत्त’’न्ति लिखितं. ‘‘येभुय्यसिका अधम्मवादीहि वूपसमनकाले सलाकग्गाहापके धम्मवादिम्हि कुसला, धम्मवादीनम्पि अधम्मवादिम्हि सलाकग्गाहापके जाते अकुसला, सब्बत्थ अरहतो वसेनेव अब्याकतता, अनरहतो सञ्चिच्च सतिविनयदाने सतिविनयो अकुसलो, अमूळ्हविनयो अनुम्मत्तकस्स दाने, पटिञ्ञातकरणं मूळ्हस्स अजाननतो पटिञ्ञायकरणे, तस्सपापियसिका सुद्धस्स करणे, तिणवत्थारकं महाकलहे, सञ्चिच्च करणे च अकुसल’’न्ति लिखितं.
यत्थवारपुच्छावारवण्णना
समथवारविस्सज्जनावारवण्णना
३०५. यस्मिं समये सम्मुखाविनयेन चातिआदि तस्सा विस्सज्जनं. यस्मिं समये सम्मुखाविनयेन च येभुय्यसिकाय च अधिकरणं वूपसम्मति, तस्मिं समये यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एवं सब्बत्थ सम्बन्धो. यत्थ पटिञ्ञातकरणं लब्भति, तत्थ सम्मुखाविनयो लब्भतीति एत्थ एकं वा द्वे वा बहू वा आपत्तियो आपन्नो ¶ भिक्खु ‘‘इमं नाम आपत्तिं आपन्नोसी’’ति पुच्छितो ‘‘आमा’’ति आपत्तिं ¶ पटिजानाति, द्वेपि लब्भन्ति. तत्थ सङ्घसम्मुखता धम्मविनयपुग्गलसम्मुखताति एवं वुत्तसम्मुखाविनये सङ्घस्स पुरतो पटिञ्ञातं कतं चे, सङ्घसम्मुखता. तत्थेव देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति. अविवदन्ता अञ्ञमञ्ञं पटिजानन्ति चे, पुग्गलसम्मुखता. तस्सेव सन्तिके देसितं चे, धम्मविनयसम्मुखतायोपि लद्धा होन्ति. एकस्सेव वा एकस्स सन्तिके आपत्तिदेसनकाले ‘‘पस्ससि, पस्सामी’’ति वुत्ते तत्थ धम्मविनयपुग्गलसम्मुखतासञ्ञितो सम्मुखाविनयो च पटिञ्ञातकरणञ्च लद्धं होति.
संसट्ठवारादिवण्णना
३०६. अधिकरणानं वूपसमोव समथो नाम, सो अधिकरणं विना नत्थि, तस्मा न च लब्भा विनिभुज्जित्वा नानाकरणं कातुं.
३०९-३१०. समथा समथेहि सम्मन्तीति एत्थ सम्मन्तीति सम्पज्जन्ति. अधिकरणा वा पन सम्मन्ति वूपसम्मन्तीति अत्थो, तस्मा ‘‘येभुय्यसिका सम्मुखाविनयेन सम्मती’’ति इमाय सम्मुखाविनयेन सद्धिं सम्पज्जति, न सतिविनयादीहि तेसं तस्सा अनुपकारत्ताति अत्थो. समथा अधिकरणेहि सम्मन्तीति एत्थ समथा अभावं गच्छन्तीति अत्थो.
३११. ‘‘सम्मुखाविनयो विवादाधिकरणेन न सम्मती’’ति पाठो. येभुय्यसिकाय समानभावतो च अवसाने ‘‘सम्मुखाविनयो न केनचि सम्मती’’ति (परि. ३१३) वुत्तत्ता च सम्मुखाविनयो सयं समथेन वा अधिकरणेन वा समेतब्बो न होतीति कत्वा वुत्तो. सतिविनयो किच्चाधिकरणेन सम्मति. अमूळ्हविनयतस्सपापियसिकतिणवत्थारकापि किच्चाधिकरणेन सम्मन्ति.
३१३. विवादाधिकरणं किच्चाधिकरणेन सम्मतीति ‘‘सुणातु मे, भन्ते…पे… पठमं सलाकं निक्खिपामी’’ति एवं विवादाधिकरणं किच्चाधिकरणेन सम्मति. अनुवादाधिकरणआपत्ताधिकरणापि किच्चाधिकरणेन सम्मन्ति. ‘‘‘अकतं कम्मं दुक्कटं कम्म’न्ति एवं किच्चाधिकरणम्पि किच्चाधिकरणेन सम्मतीति ¶ एवं पाठो वेदितब्बो’’ति लिखितं. अञ्ञतरस्मिं पन गण्ठिपदे ‘‘‘समथा अधिकरणेहि सम्मन्ती’ति एत्थ यस्मा सब्बे समथा किच्चाधिकरणेन सम्मन्ति, तस्मा ‘समथा किच्चाधिकरणेन सम्मन्ती’ति पाठो गहेतब्बो’’ति वुत्तं.
३१४. विवादाधिकरणं ¶ कतमं अधिकरणं समुट्ठापेतीति ‘‘नायं धम्मो’’ति वुत्तमत्तेन किञ्चि अधिकरणं न समुट्ठापेति.
३१८-९. ‘‘कतमाधिकरणपरियापन्न’’न्ति पाठो. विवादाधिकरणं विवादाधिकरणं भजतीति पठमुप्पन्नविवादं पच्छा उप्पन्नो भजति. विवादाधिकरणं द्वे समथे भजतीति ‘‘इमं वूपसमेतुं समत्था तुम्हे’’ति वदन्तं विय भजति ‘‘मयं तं वूपसमेस्सामा’’ति वदन्तेहि विय द्वीहि समथेहि सङ्गहितं.
समथभेदवण्णना निट्ठिता.
खन्धकपुच्छावारवण्णना
पुच्छाविस्सज्जनावण्णना
३२०. निदानं नाम कालञ्च नगरञ्च देसो च भगवा च. वत्थुपुग्गलादि निद्देसो. यानि तत्थ उपसम्पदक्खन्धके ‘‘न, भिक्खवे, ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’’तिआदिना नयेन उत्तमानि पदानि वुत्तानीति सम्बन्धो. सा सा तस्स तस्स पदस्स आपत्तीति वुच्चतीति या ‘‘न, भिक्खवे, ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो’’ति पदेन पञ्ञत्ता आपत्ति, सा तस्स पदस्साति अधिप्पायो. चम्मसंयुत्तेति चम्मक्खन्धके.
एकुत्तरिकनयवण्णना
एककवारवण्णना
३२१. एकुत्तरिकनये ¶ ¶ आपत्ति जानितब्बाति एत्थ आपत्ति नाम किं परमत्थसभावा, उदाहु न वत्तब्बसभावाति? न वत्तब्बसभावा. वुत्तञ्हि परिवारे ‘‘वत्थु जानितब्बं, गोत्तं जानितब्बं, नामं जानितब्बं, आपत्ति जानितब्बा’’ति एतेसं पदानं विभङ्गे ‘‘मेथुनधम्मोति वत्थु च गोत्तञ्च. पाराजिकन्ति नामञ्चेव आपत्ति चा’’ति. नामञ्च गोत्तञ्च ‘‘नामगोत्तं न जीरती’’ति (सं. नि. १.७६) वचनतो सम्मुतिमत्तं, तस्मा ‘‘कुसलत्तिकविनिमुत्ता न वत्तब्बधम्मभूता एकच्चा सम्मुति एवा’’ति वुत्तं. यं पन वुत्तं समथक्खन्धके ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकत’’न्ति (चूळव. २२२), तं ‘‘विवादाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकत’’न्ति (चूळव. २२०) एत्थ विय परियायतो वुत्तं. अत्थतो हि विवादो नाम एकच्चो सम्मुतिविसेसो. यो चित्तसमङ्गिनो, सो ‘‘तं चित्तपरियायेन पन सिया कुसल’’न्तिआदि वोहारलद्धो, तथा आपत्ताधिकरणम्पीति दट्ठब्बं. तेनेव वुत्तं अट्ठकथायं ‘‘आपत्तिं आपज्जमानो हि अकुसलचित्तो वा आपज्जति कुसलाब्याकतचित्तो वा’’ति (कङ्खा. अट्ठ. पठमपाराजिकवण्णना). अञ्ञथा समथेहि अधिकरणीयता न सम्भवति. न हि समथा कुसलादिं अकुसलादिं वा अधिकिच्चपवत्तन्ति, समथवसेन वा कुसलादि सम्मति. न च कुसलस्स विवादस्स, अनुवादस्स वा कुसलादिसमथेहि वूपसमेतब्बता आपज्जतीति तेसं अधिकरणमत्तमेव न सम्भवेय्य, तस्मा अधिकरणानं, समथानञ्च कुसलादिभावो परियायदेसनाय लब्भति, नो अञ्ञथा, तेनेव सम्मुखाविनये विय आपत्ताधिकरणे तिकं न पूरितं. सञ्चिच्च आपत्तिं आपज्जमानस्स यस्मा सञ्चेतना एकन्ततो अकुसलाव होति. इतरस्स सचित्तकस्स वा अचित्तकस्स वा तदाभावमत्तं उपादाय ‘‘अब्याकत’’न्ति वुत्तं. यथा हि ‘‘तिक्खत्तुं चोदयमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसल’’न्तिआदीसु (पारा. ५३८) न कुसलसद्दो सुखविपाको, ‘‘सम्परायिकानं अकुसलानं धम्मानं पटिघाताया’’तिआदीसु (परि. ४९८) न अकुसला वा होति. इतरस्स सचित्तकस्स ¶ वा अचित्तकस्स वा तदाभावमत्तं उपादाय ‘‘अब्याकत’’न्ति वुत्तं. यथा हि द्विक्खत्तुं चोदयमानो तं चीवरं अभिनिप्फादेय्य, यं पनेत्थ ‘‘आपत्ताधिकरणं अकुसल’’न्ति वुत्तं, तस्स ¶ वसेन तदकुसलतो सत्त विनीतवत्थूनि वेदितब्बानि, ततो चीवरन्ति सम्भवतो अचीवरका, अन्तरापत्तिका च. अनन्तरिकलक्खणप्पत्तस्स वसेन नियता च नामाति वेदितब्बं. सम्मुतिनिद्देसे गरुकलहुकनिद्देसोपि सम्भवति. अञ्ञथा ‘‘अनन्तरायिका पण्णत्तिवज्जा, अनवज्जापण्णत्ती’’ति च वुत्ता. कुटिकारमहल्लकापत्ति अन्तरायिका लोकवज्जसावज्जपण्णत्तितो. सम्पजानमुसावादो ओमसवादादितो गरुकादि न सम्भवेय्य, ततो वा अयं लहुकादीति इदं सब्बं एकच्चानं आचरियानं मतं, ‘‘सब्बं अयुत्त’’न्ति वदन्ति. कस्मा? यस्मा ‘‘पाराजिकन्ति नामञ्चेव आपत्तिचा’’ति वचनेन चे आपत्ति न वत्तब्बधम्मो सिया, वत्थु च न वत्तब्बधम्मो सिया गोत्तेन समानाधिकरणभावेन वुत्तत्ता, तस्मा ‘‘मेथुनधम्मो’’ति पदं अज्झाचारसङ्खातं वत्थुञ्च दीपेति. अज्झाचारवसेनेव आपत्तिया लद्धनामं असाधारणनामत्ता ‘‘गोत्त’’न्ति च वुच्चतीति अयं तत्थ अत्थो.
‘‘आपत्ताधिकरणस्स किं पुब्बङ्गमन्ति? लोभो पुब्बङ्गमो, दोसो, मोहो, अलोभो, अदोसो, अमोहो पुब्बङ्गमो’’ति ‘‘कति हेतूति? छ हेतू तयो अकुसलहेतू, तयो अब्याकतहेतू’’ति च वुत्तत्ता निप्परियायेनेव ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकत’’न्ति वुत्तं. समथक्खन्धके पन सन्धायभासितवसेन तथा एव वुत्तं. तस्मा आपत्ताधिकरणं सभावतो निप्परियायेनेव अकुसला चत्तारो खन्धा, रूपअब्याकता च होन्ति. ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति (चूळव. २२२) वुत्तत्ता कुसलमेव पटिक्खित्तं, खीणासवानं किरियाब्याकतं नाम होतीति कुसले पटिक्खित्ते किरियाब्याकतम्पि पटिक्खित्तमेव होति. तस्मिं पटिक्खित्ते सब्बथा अवावटं विपाकाब्याकतं पटिक्खित्तमेव होति. निब्बानाब्याकते वत्तब्बमेव नत्थीति एके, तं अयुत्तं ‘‘छ हेतुयो’’ति वुत्तत्ता. किञ्चापि वुत्तं सामञ्ञेन, तथापि विपाकहेतुयेव तत्थ अधिप्पेतो, न किरियाहेतु, ते हि कुसलसभावा च, तस्मा रूपं, विपाकाब्याकतञ्चापत्ति. तत्थ अकुसलापत्तितो विनीतवत्थूनि. इतरस्सापि आदितो छादना कुसलचित्ततोति वुत्तं ¶ होति. अन्तरायिकनियतसावज्जपञ्ञत्तिभावोपि चस्सा वेवचनवसेन वेदितब्बो पण्णत्तिवज्जाय, सञ्चिच्च आपन्नाय च, तस्मा ‘‘जीवितिन्द्रियं सिया सारम्मणं सिया अनारम्मण’’न्ति वचनं विय एकन्ताकुसलं अनेकन्ताकुसलञ्च लोकवज्जं, एकन्ताब्याकतं भूतारोचनं अनेकन्ताब्याकतञ्च सेसं पण्णत्तिवज्जं एकतो सम्पिण्डेत्वा ‘‘आपत्ताधिकरणं सिया अकुसलं सियाब्याकत’’न्ति वुत्तं. समथक्खन्धके पन पण्णत्तिवज्जमेव सन्धाय तथा वुत्तं. वुत्तञ्हेतं अट्ठकथायं, गण्ठिपदे च ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’न्ति एत्थ सन्धायभासितवसेन अत्थो वेदितब्बो. यस्मिञ्हि पथविखणनादिके ¶ आपत्ताधिकरणे अपकतञ्ञुनो सन्धाय अप्पहरितकरणादिकाले कुसलचित्तं अङ्गं होति, खणनादिपयोगसङ्खातं रूपाब्याकतं आपत्तिसमुट्ठापेन्तं होतीति अधिप्पायो’’ति. यं सन्धाय वुत्तं ‘‘अत्थापत्ति कुसलचित्तो आपज्जति, कुसलचित्तो वुट्ठाती’’तिआदि. तस्मिञ्हि सति न सक्का वत्तुं ‘‘नत्थि आपत्ताधिकरणं कुसल’’न्ति. यस्मा आपत्तिसमुट्ठापकं चित्तं सन्धाय वुत्तं न होति, तस्मा न यिदं अङ्गप्पहोनकचित्तं सन्धाय वुत्तं. यदि तं सन्धाय वुत्तं, ‘‘सिया कुसल’’न्ति च वत्तब्बं भवेय्य, न च वुत्तं. तस्मा इदं पन सन्धाय वुत्तं – यं ताव आपत्ताधिकरणं लोकवज्जं, तं एकन्ततो अकुसलमेव, तत्थ ‘‘सिया अकुसल’’न्ति विकप्पो नत्थि. यं पन पण्णत्तिवज्जं, तं यस्मा सञ्चिच्च ‘‘इमं आपत्तिं वीतिक्कमामी’’ति वीतिक्कमन्तस्सेव अकुसलं होति, असञ्चिच्च पन किञ्चि अजानन्तस्स सहसेय्यादिवसेन आपज्जतो रूपविपाकं अब्याकतं होति अनुट्ठानतो. तस्मा तस्स पण्णत्तिवज्जस्स सञ्चिच्चासञ्चिच्चवसेन इमं विकप्पभावं सन्धाय इदं वुत्तं ‘‘आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसल’’न्ति.
सचे पन कोचि विनये अपकतञ्ञू ‘‘यं कुसलचित्तो आपज्जति, इदं वुच्चति आपत्ताधिकरणं कुसल’’न्ति वदेय्य, तस्सेवंवादिनो अचित्तकानं एळकलोमादिसमुट्ठानानम्पि कुसलचित्तसमङ्गिकाले तासं आपत्तीनं कुसलचित्तो आपज्जेय्य, न वा आपज्जति ¶ . किंकारणं? न च तत्थ विज्जमानम्पि कुसलचित्तं आपत्तिया अङ्गं. अत्तभावो सभावो पकतीति वुत्तं होति. कतरं पन तस्सा आपत्तिया तदा अङ्गसभावोति? वुच्चते – कायवचीविञ्ञत्तिवसेन पन चलितस्स कायस्स, पवत्ताय वाचाय चाति एतेसं द्विन्नं चलितप्पवत्तानं कायवाचानं अञ्ञतरमेव अङ्गसभावो, तञ्च रूपक्खन्धपरियापन्नत्ता अब्याकतन्ति. किं वुत्तं होति? कायो, वाचा च तदा आपत्ताधिकरणन्ति वुत्तं होति. या पनेत्थ अकुसलापत्तिक्खणे कायवाचायो अब्याकतभावो, ता अब्बोहारिका होन्ति कायवचीकम्मकाले मनोकम्मं विय. तदा हि कायवाचायो आपत्तिकरादिट्ठाने तिट्ठन्ति. यं सन्धाय वुत्तं ‘‘आपत्तिकरा धम्मा जानितब्बा. कति मूलानीति छ आपत्तिसमुट्ठानानि मूलानी’’तिआदि. यदा पन कायवाचायो आपत्तिया अङ्गमेव होन्ति, तदा ‘‘चित्तं चित्ताधिपतेय्य’’न्ति (ध. स. अट्ठ. १ कामावचरकुसलवण्णना) वचनं विय पुब्बपयोगानं अपरपयोगस्स पच्चयभावतो आपत्तिकरादिपञ्ञत्तिं न विजहन्ति. यथा तब्भावेपि ‘‘आपत्ताधिकरणस्स कति वत्थूनीति? सत्त आपत्तिक्खन्धा वत्थूनि. कति भूमियोति? सत्त आपत्तिक्खन्धा भूमियो’’ति वुत्तं. तथा तब्भावेपि आपत्तिकरा ‘‘आपत्तिसमुट्ठाना’’इच्चेव वुच्चन्तीति वेदितब्बा. एत्तावता आपत्ति नाम चत्तारो अकुसलक्खन्धा सञ्चिच्च वीतिक्कमकाले ¶ भूतारोचनं ठपेत्वा सब्बापि अविसेसतो, विसेसतो पन सब्बापि एकन्ताकुसला अकुसला, अनेकन्ताकुसला पन गिरग्गसमज्जचित्तागारसङ्घानिइत्थालङ्कारगन्धवण्णकवासितपिञ्ञाकप्पभेदा, भिक्खुनिआदीनं उम्मद्दनपरिमद्दनप्पभेदा चाति दसप्पभेदा सकनामेहि परिच्छिन्दित्वा वत्थुजाननसचित्तककाले एव अकुसला, तदभावतो अचित्तककाले विना अनापत्ताधिकरणेन कम्मट्ठानादिसीसेन कुसलचित्तेन तं तं वत्थुं वीतिक्कमन्तस्स आपत्ति केवलं रूपअब्याकतमेव.
केचि पनेत्थ ‘‘अप्पकासे ठाने कटिसुत्तकसञ्ञाय सङ्घाणिं, मत्तिकासञ्ञाय गन्धवण्णकादिं वा धारेन्तियापि आपत्ति, तस्मा अचित्तकायेवा’’ति वण्णयन्ति. ते ‘‘सङ्घाणिया असङ्घाणिसञ्ञाय धारेति, आपत्ति पाचित्तियस्सा’’ति पाठाभावं दस्सेत्वा पटिक्खिपितब्बा. सुरापानापत्ति पन अचित्तकापि एकन्ताकुसलाव. तेनेव ¶ ‘‘मज्जे अमज्जसञ्ञी पिवति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ३२८) वुत्तं. यस्मा पनेत्थ आबाधपच्चयापि न सक्का विना अकुसलेन सुरापानं पातुं, तस्मा यथावुत्तेसु अनेकन्ताकुसलेसु विय लोकवज्जेसु इध ‘‘सुरापानेसु अनापत्ति आबाधपच्चया’’ति न वुत्तं. सूपसंपाकादि पन अमज्जमेव. तत्थ कुक्कुच्चविनोदनत्थं ‘‘अनापत्ती’’ति वुत्तं उदकदन्तपोणे विय. भूतारोचनापत्ति रूपाब्याकतमेव, अचित्तककाले सहसेय्यादि रूपविपाकाब्याकतमेव, तत्थ सुपिनन्तो विज्जमानम्पि अकुसलं अनङ्गत्ता अब्बोहारिकं होति. कुसले कथाव नत्थि अनापत्ति सभावत्ता कुसलस्स. तथा किरियाति इमिना नयेन सब्बत्थ यथासम्भवं अकुसलं वा सुद्धरूपं वा सविपाकं वाति तिधा भिज्जतीति अयमत्थो दस्सितो होति.
तत्थ ठपेत्वा सुरापानं एकच्चञ्च पण्णत्तिवज्जं, एकन्ताकुसलञ्च सचित्तकमेव, भूतारोचनं अचित्तकमेव, सेसं सह सुरापानेन अनेकन्ताकुसलं लोकवज्जञ्च अनेकन्ताब्याकतं पण्णत्तिवज्जञ्च येभुय्येन सचित्तकाचित्तकन्ति सब्बसिक्खापदं तिप्पभेदं होति. यं पनेत्थ सचित्तकमेव, तं मेथुनादिवत्थुजाननचित्तेनेव सचित्तकं, सब्बं सेखियं पण्णत्तिजाननचित्तेनेव सचित्तकं ‘‘अनादरियं पटिच्चा’’ति वचनतोति सचित्तकं दुविधं होति. एकन्ताचित्तकं पण्णत्तिजाननचित्ताभावेन, न वत्थुजाननचित्ताभावेन. तदभावतो एकन्ताकुसलं सुरापानं, एकन्ताब्याकतं सञ्चरित्तं, वत्थुजाननचित्तस्स वा पण्णत्तिजाननचित्तस्स वा उभिन्नं अभावेन अचित्तकभावेन अचित्तकं होति. सुरापानं पन सचित्तकं होति वत्थुजाननचित्तेनेव. अरियपुग्गलानं इतरेसं उभिन्नं वा अञ्ञतरस्स भावेन सेसं चित्तकाचित्तकं ¶ . विसेसतो च वत्थुजाननचित्ताभावेन, अपकतञ्ञुनो पण्णत्तिजाननचित्ताभावेन वा अचित्तकभावेन अचित्तकं होति. तत्थ एकन्ताचित्तकञ्च सचित्तकञ्च ‘‘अचित्तक’’मिच्चेव वुच्चति. अयं ताव ‘‘आपत्ति जानितब्बा’’ति एत्थ विनिच्छयो.
मूलविसुद्धिया अन्तरापत्तीति अन्तरापत्तिं आपज्जित्वा मूलायपटिकस्सनं कत्वा ठितेन आपन्नापत्ति. अयं अग्घविसुद्धिया अन्तरापत्तीति ¶ सम्बहुला आपत्तियो आपज्जित्वा तासु सब्बचिरपटिच्छन्नवसेन अग्घसमोधानं गहेत्वा वसन्तेन आपन्नापत्ति. ‘‘पुनपि आपज्जिस्सामी’’ति सउस्साहेनेव चित्तेन. ‘‘अयं भिक्खुनिया एवा’’ति लिखितं. ‘‘पाराजिकमेवा’’ति इदञ्च भूतवसेन दस्सेतुं वुत्तं. ‘‘एवं देसिते पन या काचि आपत्ति न वुट्ठातीति अपरे, तं न गहेतब्ब’’न्ति वुत्तं. ‘‘धम्मिकस्स पटिस्सवस्स असच्चापने’’ति वुत्तत्ता अधम्मिकपटिस्सवे दुक्कटं न होति. ‘‘पुब्बे सुद्धचित्तस्स ‘तुम्हे विब्भमथा’ति वुत्ते ‘साधू’ति पटिस्सुणित्वा सचे न विब्भमति अनापत्ति, एवं सब्बत्था’’ति च वुत्तं. ‘‘आविकरो जानितब्बो’’तिपि पाळि. कालेन वक्खामि, नो अकालेना’’तिआदीसु पञ्चदससु धम्मेसु. भब्बापत्तिका नाम आपत्तिं आपज्जितुं भब्बा.
दुकवारवण्णना
३२२. निदहने आतपे. ‘‘एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य (पारा. ४७२). छारत्तपरमं तेना’’तिआदिना (पारा. ६५३) वुत्तापत्तिको गणपूरको हुत्वापि कम्मं कोपेति नानासंवासकत्ता. कम्मेन वा सलाकग्गाहेन वाति एत्थ उद्देसो चेव कम्मञ्च एकन्ति एत्थ पातिमोक्खुद्देसोति वा कम्मन्ति वा अत्थतो एकमेव, तेसु यं किञ्चि कते सङ्घभेदो होतीति अत्थो. पुब्बभागाति सङ्घभेदतो पुब्बभागा. ‘‘पमाण’’न्ति इमेसं द्विन्नं अञ्ञतरेन भेदो होति, न इतरेहीति वुत्तं. विनये सिद्धा विनयसिद्धा, रोमजनपदे जातं रोमकं, अनुञ्ञातलोणत्ता दुकेसु वुत्ताति.
तिकवारवण्णना
३२३. वो तुम्हेहि न समुदाचरितब्बं. वचीसम्पयुत्तं कायकिरियं कत्वाति कायेन निपच्चकारं कत्वाति अत्थो. उपघातेति विनासेति. ओमद्दित्वाति अभिभवित्वा. वदतोति वदन्तस्स. ‘‘बालस्स निस्सयो दातब्बो’’ति दुके आगतं, इध पन ‘‘न दातब्बो’’ति वुत्तं, आपत्तिबाहुल्लं ¶ सन्धाय नादातब्बं, ‘‘इमस्मा विहारा परं मा निक्खमाहि, विनयधरानं वा सन्तिकं आगच्छ विनिच्छयं दातु’’न्ति वुत्ते तस्स वचनं न गहेतब्बन्ति अत्थो. तिकभोजनं नाम सचे तयो हुत्वा भुञ्जन्ति, गणभोजनेन ¶ अनापत्ति, इदं सन्धाय तिकं. ‘‘पसुत्तो’’ति बाहुल्लतो वुत्तं. अथ वा निपज्जित्वाति अत्थो. ‘‘इदं ठपेत्वा गच्छामि, तावकालिकं भन्ते देथाति वुत्ते ‘नवकम्मादिअत्थं विना दातुं न वट्टती’’ति लिखितं. विकप्पेत्वा ठपितं वस्सिकसाटिकं पच्छिमे पाटिपददिवसे निवासेन्तो दुक्कटं आपज्जतीति अत्थो. अपच्चुद्धरित्वाति पच्चुद्धरणं अकत्वाति अत्थो. ‘‘विकप्पेतु’’न्ति वचनतो अविकप्पनपच्चया आपत्ति हेमन्ते आपज्जति, विकप्पना पन कत्तिकपुण्णमदिवसे कातब्बाति दस्सनत्थं वुत्तन्ति ञातब्बं. अयं नयो अविकप्पनं सन्धाय, पुरिमो विकप्पितपरिभोगपच्चयापत्तिं सन्धाय. वत्थपटिच्छादि सब्बकप्पियतायाति वत्थपटिच्छादि सब्बत्थ कप्पियत्ताति अत्थो. केचि इममत्थं असल्लक्खेत्वा ‘‘वत्थपटिच्छादि सब्बकप्पियता ताय पटिच्छन्नेना’’ति लिखन्ति. ‘‘वत्थमेव पटिच्छादि वत्थपटिच्छादी’’ति विग्गहत्ता ‘‘ताया’’ति न युज्जति. ‘‘तेना’’ति भवितब्बत्ताति इदं सब्बं अञ्ञतरस्मिं गण्ठिपदे लिखितं, विचारेत्वा गहेतब्बं.
चतुक्कवारवण्णना
३२४. चतूहाकारेहि आपत्तिं आपज्जति…पे… कम्मवाचाय आपज्जतीति एत्थ यञ्हि आपत्तिं कम्मवाचाय आपज्जति, न तत्थ कायादयोति आपन्नं, ततो कम्मवाचाय सद्धिं आपत्तिकरा धम्मा सत्ताति आपज्जति, एवं सति ‘‘छ आपत्तिसमुट्ठानानी’’ति वचनविरोधो, तानि एव आपत्तिकरा धम्मा नाम. अथ तत्थापि कायादयो एकतो वा नानातो वा लब्भन्ति, चतूहाकारेहीति न युज्जतीति ‘‘छहाकारेहि आपत्तिं आपज्जती’’ति वत्तब्बं सियाति एवं एतानि सुत्तपदानि विरोधितानि होन्ति. कथं अविरोधितानि? सविञ्ञत्तिकाविञ्ञत्तिकभेदभिन्नत्ता. कायादीनं या किरिया आपत्ति, नं एकच्चं कायेन सविञ्ञत्तिकेन आपज्जति, एकच्चं सविञ्ञत्तिकाय वाचाय, एकच्चं सविञ्ञत्तिकाहि कायवाचाहि आपज्जति, या पन अकिरिया आपत्ति, तं एकच्चं कम्मवाचाय आपज्जति, तञ्च खो अवसिट्ठाहि अविञ्ञत्तिकाहि कायवाचाहियेव, न विना ‘‘नो चे कायेन वाचाय पटिनिस्सज्जति, कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्सा’’ति (पारा. ४१४) वचनतो, अविसेसेन वा एकच्चं आपत्तिं कायेन आपज्जति, एकच्चं वाचाय ¶ , एकच्चं कायवाचाहि ¶ . यं पनेत्थ कायवाचाहि, तं एकच्चं केवलाहि कायवाचाहि आपज्जति, एकच्चं कम्मवाचाय आपज्जतीति अयमत्थो वेदितब्बोति एवं अविरोधितानि होन्ति.
तत्रायं समासतो अत्थविभावना – कायेन आपज्जतीति कायेन सविञ्ञत्तिकेन अकत्तब्बं कत्वा एकच्चं आपज्जति, अविञ्ञत्तिकेन कत्तब्बं अकत्वा आपज्जति, तदुभयम्पि कायकम्मं नाम. अकतम्पि हि लोके ‘‘कत’’न्ति वुच्चति ‘‘दुक्कटं मया, यं मया पुञ्ञं न कत’’न्ति एवमादीसु, सासने च ‘‘इदं ते, आवुसो आनन्द, दुक्कटं, यं त्वं भगवन्तं न पुच्छी’’ति (चूळव. ४४३) एवमादीसु, एवमिध विनयपरियायेन कायेन अकरणम्पि ‘‘कायकम्म’’न्ति वुच्चति. अयमेव नयो ‘‘वाचाय आपज्जती’’तिआदीसु. पुरतीति पुरिसो, पुर अग्गगमने. पुरतीति पुरतो गच्छति सब्बकम्मेसु पुब्बङ्गमो होति. पठमुप्पन्नवसेनाति पठमकप्पियेसु हि पठमं पुरिसलिङ्गं उप्पज्जति, ‘‘पुरिम’’न्ति सङ्खं गतं पुरिसलिङ्गं जायतीति अत्थो. सतं तिंस चाति एत्थ असाधारणापि पाराजिका नो अन्तोगधायेव जाता पाराजिकापन्नानं भिक्खुभावाय अभब्बत्ता. ‘‘असाधारणवचनेन पन सामञ्ञेन उद्धटानी’’ति वदन्ति. ‘‘सतञ्चेव तिंसञ्च सिक्खापदानीति पाठो’’ति च वदन्ति. भिक्खुस्स च भिक्खुनिया च चतूसु पाराजिकेसूति साधारणेसु एव. अत्थि वत्थुनानत्तता नो आपत्तिनानत्तताति पठमपञ्हो इध दुतियो नाम. अत्थि आपत्तिसभागता नो वत्थुसभागताति एतेन विसेसो नत्थि. मन्ताभासाति मतिया भासा. ‘‘अभिवादनारहाति यथानिसिन्नाव सीसं उक्खिपित्वा वन्दन्ति. नवमभिक्खुनितो पट्ठाय अनुट्ठितब्बतो आसना न पच्चुट्ठेन्ति. अविसेसेनाति उपज्झायस्स, इतरस्स वा विप्पकतभोजनस्स, समीपगतो यो कोचि वुड्ढतरोति अत्थो. विप्पकतभोजनेनापि हि उट्ठहित्वा आसनं दातब्बं. इध न कप्पन्तीति वदन्तोपीति पच्चन्तिमजनपदेसु ठत्वा ‘‘इध न कप्पन्ती’’ति वदन्तो विनयातिसारदुक्कटं आपज्जति. कप्पियञ्हि ‘‘न कप्पती’’ति वदन्तो पञ्ञत्तं समुच्छिन्दति नाम. तथा इध कप्पन्तीतिआदीसुपि ठत्वा ‘‘इध कप्पन्ती’’ति वदन्तो विनयागतभिक्खु विनयो पुच्छितब्बोति अत्थो.
पञ्चकवारवण्णना
३२५. न ¶ उपेति पुग्गलो. ‘‘निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा’’ति (पाचि. २९९) वचनतो निमन्तनाभावा पिण्डपातिकस्स अनामन्तचारो वट्टति. ‘‘गिलानसमयो’’तिआदिना आभोगं कत्वा भोजनं अधिट्ठहित्वा भोजनं नाम. ‘‘मय्हं ¶ भत्तपच्चासं इत्थन्नामस्स दम्मी’’ति एवं अविकप्पना. परम्मुखे अगुणवचनं अयसो. सम्मुखा गरहा. सीलदिट्ठिब्यसनानं विनयपरियापन्नत्ता तेहि सद्धिं इतरे पञ्चकं पूरेतुं वुत्ता. ‘‘विनयधरपञ्चमेन गणेना’’ति (महाव. २५९) वुत्तत्ता पञ्चकं जातं. अञ्ञतरस्मिं विहारे एको थेरोति अत्थो. ‘‘योनकविसयतोति चीनट्ठाना’’ति लिखितं. अट्ठ कप्पे अनुस्सरीति पुब्बेनिवासञाणं निब्बत्तेसीति अत्थो. अनन्तरे ठाने ठत्वाति अत्थो. ञत्तिया कम्मप्पत्तो हुत्वाति ञत्तिट्ठपितकाले कम्मप्पत्तो होति. पुन कम्मवाचाय कम्मसिद्धि. ञत्तिखेत्तन्ति ञत्तियाव कातब्बट्ठानं तस्सा खेत्तं, ञत्तिदुतियादिकम्मे पठमट्ठपनं तस्सा ओकासो नाम. आरञ्ञके इदञ्चिदञ्चानिसंसन्ति एवं इदमत्थितन्ति अत्थो.
छक्कवारवण्णना
३२६. ‘‘छब्बस्सपरमता धारेतब्ब’’न्ति विभङ्गे पाठत्ता एवं वुत्तं. चुद्दसपरमानि नव छक्कानि होन्ति. कथं? पठमं एकं छक्कं, सेसेसु अट्ठसु एकेकेन सद्धिं एकेकन्ति एवं तीणि छक्कानि अन्तरपेय्याले वुत्तानि. कथं? ‘‘चतुत्थेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जती’’तिआदिना नयेन पञ्चमेन, छट्ठेन च तीणि छक्कानि. लोभादयो छ विवादमूलानि, तथा अनुवादस्स. दीघसो छ विदत्थियो वस्सिकसाटिकाय. तिरियं छ विदत्थियो सुगतचीवरस्स. विप्पकतचीवरं आदाय पक्कमने निट्ठानन्तिको, सन्निट्ठाननासन सवन सीमातिक्कन्तिकसहुब्भाराति छ, समादाय वारेपि छाति छक्कद्वयं. सत्तके पक्कमनन्तिकेन सह सत्त.
सत्तकवारवण्णना
३२७. छक्के ¶ वुत्तानियेव सत्तकवसेन योजेतब्बानीति छक्के वुत्तचुद्दसपरमानि सत्तकवसेन योजेतब्बानि. सत्तमे अरुणुग्गमने निस्सग्गियन्ति ‘‘छारत्तपरमं तेन भिक्खुना तेन चीवरेन विप्पवसितब्बं, ततो चे उत्तरि विप्पवसेय्या’’ति एवं वुत्तं निस्सग्गियं होति. चम्पेय्यक्खन्धके सुगतचीवरभाणवारस्स परतो ‘‘इध पन, भिक्खवे, भिक्खुस्स न होति आपत्ति दट्ठब्बा, तमेनं चोदेति सङ्घो वा सम्बहुला वा एकपुग्गलो वा’’तिआदिना नयेन वुत्तसत्तकाति.
अट्ठकवारवण्णना
३२८. तेन ¶ सद्धिं उपोसथादिकरणं आनिसंसो, अकरणं आदीनवो, तस्मा एते अट्ठानिसंसे सम्पस्समानेनाति अत्थो. ‘‘अयसो अक्कोसो’’ति वुत्तं. पुब्बेवस्स होति ‘‘मुसा भणिस्स’’न्ति, भणन्तस्स होति ‘‘मुसा भणामी’’ति, भणितस्स होति ‘‘मुसा मया भणित’’न्ति, विनिधाय दिट्ठिं खन्तिं रुचिं भावं सञ्ञन्ति एवं अकप्पियकतं होति अप्पटिग्गहितकतन्तिआदयो अट्ठ अनतिरित्ता. सप्पिआदि अट्ठमे अरुणुग्गमने निस्सग्गियं होति. अट्ठवाचिका भिक्खुनीनं उपसम्पदा उभतोञत्तिचतुत्थत्ता. वस्सिकसाटिकदानादीनि अट्ठ वरानि.
नवकवारवण्णना
३२९. नवहि भिक्खूहि भिज्जति. मनुस्समंसवज्जेहि नव मंसेहि विनिच्छयो. सुन्दरं न सुन्दरन्ति सङ्घाटिआदीनि नव चीवरानि. तानेव अधिट्ठितकालतो पट्ठाय न विकप्पेतब्बानि, अधिट्ठितकालतो पट्ठाय अपच्चुद्धरित्वा न विकप्पेतब्बानीति अधिप्पायो. नव विदत्थियो सुगतचीवरस्स. ‘‘वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी ओवदती’’तिआदिना नयेन अधम्मकम्मे द्वे नवकानि पाचित्तियवसेन वुत्तानि.
दसकवारवण्णना
३३०. ‘‘ओरमत्तकञ्च अधिकरणं होति, न च गतिगत’’न्तिआदिना (चूळव. २०४) दस अधम्मिका सलाकग्गाहा. विपरीता धम्मिका. समथक्खन्धके वुत्तेहि ¶ समन्नागतो होतीति सम्बन्धो. ‘‘संकच्चिकं वा पक्खिपित्वा दसा’’ति वुत्तं कप्पियत्ता एतेसं. मातुरक्खितादयो दस इत्थियो. धनक्कीतादयो दस भरिया. ‘‘सिक्खासम्मुतिं दत्वा दसवस्साय तस्सा द्वादसवस्सकाले सयम्पि द्वादसवस्सा भविस्सती’’ति वुट्ठापनसम्मुति सादितब्बा. ‘‘विनयधरस्सेव ‘आपत्तानापत्तिं न जानाती’ति आरब्भ याव ‘उभयानि खो पनस्स…पे… अनुब्यञ्जनसो’ति पञ्चङ्गानि वत्वा पुनपि ‘आपत्तानापत्तिं न जानाति’च्चेव आरब्भ याव ‘अधिकरणे च न विनिच्छयकुसलो होती’ति पञ्च वुत्ता, ते तथा तथा पञ्च पञ्च कत्वा दस होन्ती’’ति लिखितं. ‘‘दसवस्साय भिक्खुनिया निस्सयो दातब्बो’’ति एकच्चेसु पोत्थकेसु नत्थि, किञ्चापि नत्थि, पाठो एव पन होति.
एकादसकवारवण्णना
३३१. न ¶ वोदायन्ति न पकासेन्ति. रोगमेव रोगातङ्कं. रोगन्तरायं वा.
एकुत्तरिकनयवण्णना निट्ठिता.
उपोसथादिपुच्छाविस्सज्जनावण्णना
३३२. ‘‘सङ्घं, भन्ते, पवारेमी’’तिआदि पवारणकथा नाम विनीतगाथासु विय.
अत्थवसपकरणवण्णना
३३४. दस अत्थवसे पटिच्चाति एत्थ तस्स तस्स सिक्खापदस्स पञ्ञापने गुणविसेसदीपनतो, अपञ्ञापने आदीनवदस्सनतो च सङ्घसुट्ठुता होति. तत्थ यथासम्भवं लोकवज्जस्स अपण्णत्तिसम्भवस्स पञ्ञापने पयोगविसुद्धि गुणो. पण्णत्तिसम्भवस्स पन सेखियस्स लोकवज्जस्स पञ्ञापने ¶ पटिपत्तिविसुद्धि गुणो, पण्णत्तिवज्जस्स आसयविसुद्धि गुणो अप्पिच्छादिगुणावहनतो, तेनेवाह ‘‘सुभरताय सुपोसताय अप्पिच्छताय अप्पिच्छस्स वण्णं भासित्वा’’ति. समणाचारविसुद्धि चस्स गुणोति वेदितब्बं. अथ वा लोकवज्जस्स पञ्ञापने सङ्घसुट्ठुता होति पाकटादीनवतो, पण्णत्तिवज्जस्स पञ्ञापने सङ्घफासुता होति पाकटानिसंसत्ता. तथा पठमेन दुम्मङ्कूनं निग्गहो, दुतियेन पेसलानं फासुविहारो, पठमेन सम्परायिकानं आसवानं पटिघातो, दुतियेन दिट्ठधम्मिकानं, तथा पठमेन अप्पसन्नानं पसादो, दुतियेन पसन्नानं भिय्योभावो, तथा पठमेन सद्धम्मट्ठिति, दुतियेन विनयानुग्गहो होतीति वेदितब्बो. परिवारनयेन वा पठमेन पापिच्छानं भिक्खूनं पक्खुपच्छेदो, दुतियेन गिहीनं अनुकम्पा होति. वुत्तञ्हेतं ‘‘द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं गिहीनं अनुकम्पाय पापिच्छानं पक्खुपच्छेदाया’’ति (परि. ४९८). तथा दिट्ठधम्मिकसम्परायिकानं वेरानं वज्जानं अकुसलानं वसेनपि योजना कातब्बा. वुत्तञ्हेतं ‘‘द्वे अत्थवसे…पे… पञ्ञत्तं दिट्ठधम्मिकानं वेरानं सम्परायिकानं वेरानं पटिघाताया’’तिआदि (परि. ४९८). अपिचेत्थ सब्बम्पि अकतविञ्ञत्तिपटिसंयुत्तं, गिहीनं पीळापटिसंयुत्तं, तेसं पसादभोगक्खयरक्खापटिसंयुत्तञ्च गिहीनं अनुकम्पाय पञ्ञत्तं नाम, कुलदूसकगणभोजनानि पापिच्छानं पक्खुपच्छेदाय पञ्ञत्तं. सब्बं लोकवज्जं दिट्ठधम्मिकसम्परायिकवेरादिपटिघाताय ¶ , मातुगामेन संविधानं दिट्ठधम्मिकवेरादिसंवराय पञ्ञत्तन्ति वेदितब्बं. अपिचेत्थ आदितो पट्ठाय दसअत्थवसपकरणमेव निस्साय विनिच्छयो वेदितब्बो.
वत्थुवीतिक्कमेन यं, एकन्ताकुसलं भवे;
तं सङ्घसुट्ठुभावाय, पञ्ञत्तं लोकवज्जतो.
पाराजिकादिं,
पञ्ञत्तिजाननेनेव, यत्थापत्ति न अञ्ञथा;
तं धम्मट्ठितिया वापि, पसादुप्पादबुद्धिया.
धम्मदेसनापटिसंयुत्तं इतरञ्च सेखियं, इदं पण्णत्तिसम्भवं लोकवज्जं नाम. वत्थुनो, पञ्ञत्तिया वा वीतिक्कमचेतनायाभावेपि पटिक्खित्तस्स करणे, कत्तब्बस्स अकरणे वा सति यत्थ आपत्ति पहोति, तं सब्बं ठपेत्वा सुरापानं पण्णत्तिवज्जन्ति वेदितब्बं. तत्थ उक्कोटनके पाचित्तियं, ‘‘यो पन भिक्खु धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जेय्य, पाचित्तियं (पाचि. ४७५), यो पन भिक्खु सङ्घे विनिच्छयकथाय वत्तमानाय ¶ छन्दं अदत्वा उट्ठायासना पक्कमेय्य, पाचित्तियं (पाचि. ४८०), यो पन भिक्खु समग्गेन सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मं आपज्जेय्य…पे… पाचित्तिय’’न्ति (पाचि. ४८५) एवमादि सङ्घफासुताय पञ्ञत्तं. ‘‘अञ्ञवादके विहेसके पाचित्तियं (पाचि. १०१), पाराजिकादीहि अनुद्धंसने सङ्घादिसेसादि च दुम्मङ्कूनं निग्गहाय, अनुपखज्जनिक्कड्ढनउपस्सूतिसिक्खापदादि पेसलानं फासुविहाराय, सब्बं लोकवज्जं दिट्ठधम्मिकसम्परायिकानं आसवानं पटिघाताय, सब्बं पण्णत्तिवज्जं दिट्ठधम्मिकानमेव संवराय. सब्बं गिहिपटिसंयुत्तं अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय च. विसेसेन अरिट्ठसमणुद्देससिक्खापदं, सामञ्ञेन पच्चयेसु मरियादपटिसंयुत्तञ्च सद्धम्मट्ठितिया, ‘‘अप्पिच्छस्सायं धम्मो, नायं धम्मो महिच्छस्सा’’ति (दी. नि. ३.३५८; अ. नि. ८.३०) आदिसुत्तमेत्थ साधकं. ‘‘सिक्खापदविवण्णके (पाचि. ४३९) मोहनके पाचित्तिय’’न्तिआदि (पाचि. ४४४) विनयानुग्गहाय पञ्ञत्तन्ति वेदितब्बं. ‘‘भूतगामपातब्यताय पाचित्तिय’’न्ति (पाचि. ९०) इदं किमत्थन्ति चे? अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय च. कथं?
‘‘भूतगामो ¶ सजीवोति, अविपल्लत्तदिट्ठिनो;
तस्स कोपनसञ्ञाय, पसादो बुद्धसावके.
‘‘निज्जीवसञ्ञितंपेतं, अकोपेन्तो कथं मुनि;
जीवं कोपेय्य निद्दोसो, मच्छमंसानुजानने.
एवम्पि –
‘‘तस्स कोपनसञ्ञाय, पसादो बुद्धसावके;
यतो तित्थकराविमे, विरता भूतगामतो;
लोकस्स चित्तरक्खत्थं, ततोपि विरतो मुनी’’ति. –
पसन्नानं भिय्योभावो होति.
विवित्तसेनासनभोगतण्हावसेननिज्जीवमितारक्खं;
बुद्धोभिनिन्नञ्च विवज्जयन्तो;
सिक्खापदं तत्थ च पञ्ञपेसि.
निज्जीवस्सापि ¶ मंसस्स, खादनकं यतिं पति;
निन्दमानं जनं दिस्वा, भूतगामं परिच्चजि.
तिकोटिपरिसुद्धत्ता, मच्छमंसानुजानने;
पटिच्च मंसानुजाननं, कम्मे दिट्ठिप्पसङ्गभया.
अपरिक्खकस्स लोकस्स, परानुद्दयताय च;
भूतगामपातब्यताय, पाणातिपातप्पसङ्गभया.
तत्थ परियायवचनं अनुजानि भगवा, उद्दिस्स कतं पटिक्खिपि परस्स वा पापप्पसङ्गभयेन. इध पन भूतगामपातब्यताय पापाभावञापनत्थं अत्तुद्देसिकं विहारं, कुटिञ्च ¶ अनुजानीति वेदितब्बं. पकिरियन्ति एत्थ ते ते पयोजनविसेससङ्खाता अत्थवसाति अत्थवसपकरणन्ति.
महावग्गवण्णना निट्ठिता.
पठमगाथासङ्गणिकवण्णना
सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना
३३५. वचनसम्पटिच्छनत्थे ¶ वा निपातोति अत्थो. अड्ढुड्ढसतानीति तीणि सतानि, पञ्ञासानि च. विग्गहन्ति मनुस्सविग्गहं. अतिरेकं वाति दसाहपरमं अतिरेकचीवरं. काळकन्ति ‘‘सुद्धकाळकान’’न्ति (पारा. ५५२-५५४) वुत्तकाळकं. भूतन्ति भूतारोचनं. परम्परभत्तन्ति परम्परभोजनं. भिक्खुनीसु च अक्कोसोति या पन भिक्खुनी भिक्खुं अक्कोसेय्य वा परिभासेय्य वा (पाचि. १०२९). अन्तरवासकन्ति अञ्ञातिकाय भिक्खुनिया चीवरपटिग्गहणं. रूपियन्ति रूपियसब्बोहारं. सुत्तन्ति सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि. उज्झापनकेति उज्झापनके खीयनके. पाचितपिण्डन्ति भिक्खुनीपअपाचितपिण्डपातं. चारित्तन्ति निमन्तितो सभत्तो समानो सन्तं. चीवरं दत्वाति समग्गेन सङ्घेन चीवरं दत्वा. वोसासन्तीति भिक्खू पनेव कुलेसु निमन्तिता भुञ्जन्ति (पाचि. ५५८), तत्थ चेसा. गिरग्गचरियाति ‘‘या पन भिक्खुनी नच्चं वा गीतं वा’’ति (पाचि. ८३४) च, ‘‘अन्तोवस्सं चारिकं चरेय्या’’ति (पाचि. ९७०) च वुत्तद्वयं. छन्ददानेनाति पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेय्य (पाचि. ११६७). पाराजिकानि चत्तारि, भिक्खुनीनं सञ्ञाचिककुटिञ्च कोसियमिस्ससन्थतञ्च सेय्या च अनुपसम्पन्नेन सह पथवीखणनं. गच्छ देवतेति भूतगामपातब्यता सप्पाणकउदकसिञ्चनन्ति अत्थो. महाविहारोति महल्लकविहारो. अञ्ञन्ति अञ्ञवादकं. द्वारन्ति यावद्वारकोसा. ‘‘अनादरियपाचित्तीति च सहधम्मिकं वुच्चमानो’’ति पाठो. पयोपानन्ति सुरुसुरुकारकं. एळकलोमानि पत्तो चाति एळकलोमधोवापनञ्च ऊनपञ्चबन्धनपत्तो च. ओवादो चेव भेसज्जन्ति भिक्खुनुपस्सयं उपसङ्कमित्वा ओवादो तदुत्तरिभेसज्जविञ्ञापनञ्च. सूचि अरञ्ञकोति ‘‘अट्ठिमयं वा दन्तमयं वा विसाणमयं वा सूचिघर’’न्ति (पाचि. ५१७) च ‘‘यानि खो पन तानि आरञ्ञकानि ¶ सेनासनानि सासङ्क…पे… पटिदेसेतब्ब’’न्ति (पाचि. ५७०) च. ओवादोति या पन भिक्खुनी ओवादाय वा संवासाय वा न गच्छेय्य (पाचि. १०५५). पाराजिकानि चत्तारीतिआदि द्वीसु नगरेसु पञ्ञत्तसम्पिण्डनं.
चतुविपत्तिवण्णना
३३६. एकतिंसा ¶ ये गरुकाति उभतो अट्ठ पाराजिका, भिक्खूनं तेरस, भिक्खुनीनं दस च सङ्घादिसेसा. साधारणासाधारणवसेन अट्ठ अनवसेसा नाम पाराजिकानि. तदेवाति सीलविपत्तिंयेव. वित्थारतो दस्सेतुं ‘‘पाराजिक’’न्तिआदिना अपुच्छितमेव विस्सज्जितं. ‘‘तत्थ यो चायं, अक्कोसति हसाधिप्पायो’’ति पाठो. दुट्ठुल्लविभावनवसेनागतविपत्तिं ठपेत्वा पुच्छापटिपाटिया यावततियकपञ्हं विस्सज्जितुमारभि. उक्खित्तानुवत्तिका भिक्खुनी अट्ठ यावततियकसङ्घादिसेसा इध पुच्छितत्ता अनन्तरपञ्हा नाम जाता.
छेदनकादिवण्णना
३३७. पमाणातिक्कन्तमञ्चनिसीदनकण्डुपटिच्छादिवस्सिकसाटिकासुगतचीवरप्पमाणं भिक्खुनीनं उदकसाटिकाति छ छेदनकानि. चीवरविप्पवाससम्मुतिआदयो चतस्सो सम्मुतियो. ‘‘अयं तत्थ सामीची’’ति एवं आगता सत्त सामीचियो.
असाधारणादिवण्णना
३३८. पुब्बे वुत्तचुद्दसपरमानेव अन्तरपञ्हे निट्ठपेत्वा पुरिमपञ्हं विस्सज्जेन्तो. धोवनञ्च पटिग्गहोति गाथा अट्ठकथाचरियानं. द्वे लोमानि एळकलोमतियोजनपरमानि.
द्वेवीसति खुद्दकाति –
‘‘सकलो भिक्खुनिवग्गो, परम्परञ्च भोजनं;
अनतिरित्तं अभिहटं, पणीतञ्च अचेलकं;
जानं दुट्ठुल्लछादनं.
‘‘ऊनं ¶ मातुगामेन सद्धिं, या च अनिक्खन्तराजके;
सन्तं भिक्खुं अनापुच्छा, विकाले गामप्पवेसनं.
‘‘निसीदने च या सिक्खा, वस्सिकाय च साटिका;
द्वावीसति इमा सिक्खा, खुद्दकेसु पकासिता’’ति. –
पाठो ¶ . ‘‘कुलेसु चारित्तापत्ती’’ति पाठो न गहेतब्बो साधारणत्ता तस्स सिक्खापदस्स. छचत्तारीसा चिमेति छचत्तारीस इमे. ‘‘पाराजिकानि सङ्घादिसेसो’’ति एवं वुत्तसिक्खापदे एव विभजित्वा वुत्तत्ता विभत्तियो नाम. साधारणन्ति अट्ठन्नम्पि साधारणं. पाराजिकभूता विभत्तियो पाराजिकविभत्तियो. साधारणे सत्तवज्जो सङ्घादिसेसो. अञ्ञतरस्मिं गण्ठिपदे ‘‘अथ वा ‘द्वे उपोसथा द्वे पवारणा चत्तारि कम्मानि पञ्चेव उद्देसा चतुरो भवन्ति, नञ्ञथा’ति पाळिं उद्धरन्ति. तत्थ ‘चत्तारि कम्मानी’ति विसेसाभावा उद्धरितपोत्थकमेव सुन्दरं, पुब्बेपि विभत्तिमत्तदस्सनवसेनेव चेतं वुत्तं. ‘न समथेहि वूपसमनवसेना’ति वत्वा चत्तारि कम्मविभजने ‘समथेहि वूपसम्मती’ति न विसेसितं उपोसथप्पवारणानंयेव विभागत्ता. कस्मा? एत्थापि ‘उपोसथप्पवारणानंयेव विसेसेत्वा नयं देथा’ति वुत्तत्ता, अधम्मेन वग्गादिकम्मेन आपत्तियोपि वूपसम्मन्तीति आपज्जनतोति वेदितब्ब’’न्ति वुत्तं, विचारेतब्बं. द्वीहि चतूहि तीहि किच्चं एकेनाति द्वीहि विवादाधिकरणं, चतूहि अनुवादाधिकरणं, तीहि आपत्ताधिकरणं, एकेन किच्चाधिकरणं सम्मतीति अत्थो.
पाराजिकादिआपत्तिवण्णना
३३९. निब्बचनमत्तन्ति वेवचनमत्तं. सेसेति आदितो सेसा मज्झन्ता. पदन्ति सिक्खापदं. सद्धाचित्तं पसन्नचित्तन्ति अत्थो, ‘‘सन्ताचित्त’’न्ति वा पाठो. अनाळियन्ति दलिद्दं. किञ्चापि इदं निब्बचनं ‘‘गरुकं लहुकञ्चा’’तिआदिपञ्हे नत्थि, ‘‘हन्द वाक्यं सुणोम ते’’ति इमिना पन वचनेन सङ्गहितस्सत्थस्स दीपनत्थं वुत्तन्ति वेदितब्बं. ‘‘आकासो पक्खिनं गती’’ति च पाठो अत्थि, सो जातिवसेन युज्जति. पक्खीनन्ति उजुकमेव.
पठमगाथासङ्गणिकवण्णना निट्ठिता.
अधिकरणभेदवण्णना
उक्कोटनभेदादिवण्णना
३४०. अधिकरणउक्कोटेन ¶ ¶ समथानं उक्कोटं दस्सेतुन्ति अधिकरणानि सत्तहि समथेहि सम्मन्ति, तानि उक्कोटेन्तो सत्त समथे उक्कोटेति नामाति अधिप्पायो. पसवतीति सम्भवति. ‘‘अनुवादाधिकरणे लब्भन्ती’तिआदीनि ‘धम्मो अधम्मो’तिआदीनं समानत्ता तेसु विसेसतो लब्भन्ती’’ति वुत्तं. अनिहतन्ति सुत्तादिना. अविनिच्छितन्ति ‘‘आपत्तिअनापत्ती’’तिआदिना. ‘‘तत्थ जातकं अधिकरणं उक्कोटेति…पे… तिणवत्थारकं उक्कोटेती’’ति दसेव वुत्ता. ‘‘सम्मुखाविनयपटिञ्ञातकरणयेभुय्यसिका अवुत्तत्ता उक्कोटेतुं न सक्का, कम्मवाचापि तेसं नत्थि. तस्मा ते उक्कोटेतुं न सक्काति वदन्ती’’ति लिखितं. पाळिमुत्तकविनिच्छयेनेवाति विनयलक्खणं विना केवलं धम्मदेसनामत्तवसेनेवाति अत्थो. खन्धकतो वा परिवारतो वा आनीतसुत्तेन. निज्झापेन्ति दस्सेन्ति. पुब्बे धम्मविनयेन विनिच्छितं अधिकरणं उपज्झायादीनं अत्थाय ‘‘अधम्मं धम्मो’’तिआदीनि दीपेत्वाति अत्थो. विसमानि कायकम्मादीनि निस्सितत्ता विसमनिस्सितो. एवं सेसेसु.
अधिकरणनिदानादिवण्णना
३४२-३. किंसम्भारन्ति किंपरिक्खारं, एत्थ किन्ति लिङ्गसामञ्ञमब्ययं. पुब्बे उप्पन्नविवादं निस्साय पच्छा उप्पज्जनकविवादो विवादनिदानं नाम. आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जतीति भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति पाराजिकं, वेमतिका पटिच्छादेति थुल्लच्चयं, भिक्खु सङ्घादिसेसं पटिच्छादेति पाचित्तियं, आचारविपत्तिं पटिच्छादेति दुक्कटं. पुब्बे कतउक्खेपनियादिकिच्चं निस्साय उप्पज्जनककिच्चानं. कीदिसानं? समनुभासनादीनं वसेन. तं हीति अधिकरणं.
३४४. अधिकरणेसु येन अधिकरणेन सम्मन्ति, तं दस्सेतुन्ति यदा अधिकरणेहि सम्मन्ति, तदा किच्चाधिकरणेनेव सम्मन्ति, न अञ्ञेहीति ¶ दस्सनत्थं वुत्तं, न एकन्ततो अधिकरणेनेव सम्मन्तीति दस्सनत्थं.
३४८. आपत्ताधिकरणे ¶ सङ्घो विवदतीति आपत्तानापत्तीति एवं.
३५३. समुट्ठानाभावतो सम्मुखाविनये कम्मस्स किरियाकरणमिच्चादिना अविभजित्वाव सतिविनयादीनं छन्नंयेव छ समुट्ठानानि विभत्तानि. तं कस्मा? कम्मसङ्गहाभावेन, सतिविनयादीनं विय सङ्घसम्मुखतादीनं किच्चयता नाम नत्थीति अधिप्पायो.
अधिकरणभेदवण्णना निट्ठिता.
दुतियगाथासङ्गणिकवण्णना
चोदनादिपुच्छाविस्सज्जनावण्णना
३५९. विग्गाहिककथन्ति अत्थो. निसामयाति सल्लक्खेहि. ‘‘कारय’’ इति पाठो. पुब्बापरं न जानाति, तस्मा अकोविदो होतीति एके. अयं पन दुविधेपि किच्चे केनचि इरियापथेन.
चोदनाकण्डवण्णना
अनुविज्जककिच्चवण्णना
३६०. अनुविज्जकपुच्छने आजीवविपत्ति न पुच्छिता. पञ्चापत्तिक्खन्धवसेन आचारविपत्ति पुच्छिता. ‘‘आजीवविपत्तियापि तथेव, सङ्गहगमनतो’’ति वदन्ति. ‘‘अज्झापज्जन्तो’’ति पाठो.
३६३. तस्मा न च आमिसं निस्सायाति सम्बन्धितब्बं.
चूळसङ्गामवण्णना
अनुविज्जकस्सपटिपत्तिवण्णना
३६५. ठाननिसज्जवत्थादिनिस्सिताति ¶ ¶ ‘‘एवं ठातब्बं एवं निसीदितब्ब’’न्ति एवमादिका. सञ्ञाजननत्थन्ति ‘‘एवं वत्तब्ब’’न्ति एवं सञ्जाननत्थं. अनुविधियन्तेनाति चित्ते ठपेन्तेनाति अत्थो. लज्जा सा नु खोति किं सा लज्जा अयं परिसाति अधिप्पायो. अनुयोगवत्तं कथापेत्वाति ‘‘किमनुयोगवत्तं जानासी’’ति पुच्छित्वा तेनेव कथापेत्वा. अजाननप्पसङ्गा नाम अञ्ञाणं.
३६७. ‘‘भयेन भया गच्छती’’ति भयेन भयहेतु भया गच्छतीति हेतुवसेन वुत्तं. यथा ‘‘रत्तत्ता पन दुट्ठत्ता च छन्दा दोसा च गच्छती’’ति हि वुत्तं, एवं.
महासङ्गामवण्णना
वोहरन्तेनजानितब्बादिवण्णना
३७५. वण्णावण्णोति नीलादिवण्णवसेन च आरोग्यत्थादिअवण्णवसेन च वुत्तसुक्कविस्सट्ठि.
४०२. भूमिपुच्छाति भूमि पुथवी जगती चाति सब्बानि पथविवेवचनानि.
कथिनभेदवण्णना
कथिनअत्थतादिवण्णना
४०३-४. किन्ति ¶ ¶ कथं. अनादियदानं तावकालिकवत्थु. ‘‘अनागतवसेन अनन्तरा हुत्वा’’ति उदकाहरणादिपयोगस्स धोवनादिपुब्बकरणस्स पच्छा उप्पज्जनतो, धोवनादिकिरियञ्च सन्धाय पयोगकरणतो वुत्तं. पुरेजातपच्चये पनेस पयोगोति अत्थो. एकं धम्मम्पि न लभति अत्तनो पुरेजातस्स नत्थिताय.
कथिनादिजानितब्बविभागवण्णना
४१२. रूपादिधम्मेसूति वण्णगन्धादिअट्ठकेसु. ‘‘वस्सानस्स पच्छिमो मासो’’ति (पारा. २१८) वुत्तत्ता पच्छिमे मासे यस्मिं वा तस्मिं वा दिवसे अत्थरितुं वट्टतीति सिद्धं.
४१५. ‘‘आदिच्चबन्धुनाति वुत्तत्ता थेरवचन’’न्ति वदन्ति.
पलिबोधपञ्हाब्याकरणकथावण्णना
४१५-६. सन्निट्ठानन्तिको कथं बहिसीमाय उद्धरीयति? भिक्खु अकतचीवरं समादाय पक्कमति ‘‘न पच्चेस्स’’न्ति, तस्स बहिसीमागतस्स एवं होति ‘‘नेविमं चीवरं कारेस्स’’न्ति, एवमेतस्स बहिसीमागतस्स उद्धरीयति. कथं अन्तोसीमाय? अकतचीवरं समादाय पक्कमति ‘‘न पच्चेस्स’’न्ति, ततो तत्थ फासुविहारं अलभन्तो तमेव विहारं आगच्छति, तस्स चीवरपलिबोधोयेव ठितो, सो च ‘‘नेविमं चीवरं कारेस्स’’न्ति चित्ते उप्पन्ने छिज्जति, तस्मा ‘‘अन्तोसीमाय उद्धरीयती’’ति वुत्तं. सन्निट्ठानन्तिकं दुविधं ‘‘न पच्चेस्स’’न्ति आवासपलिबोधं छिन्दित्वा ततो पुनपि तमेव विहारं आगन्त्वा ‘‘नेविमं चीवरं कारेस्स’’न्ति सन्निट्ठानं करोति, बहिसीमाय ठत्वा ‘‘नेविमं चीवरं कारेस्सं न पच्चेस्स’’न्ति चित्तुप्पादेन सन्निट्ठानन्तिकं होति. गाथायम्पि ‘‘द्वे पलिबोधा अपुब्बं अचरिम’’न्ति ¶ इदं इममेव सन्धाय. ‘‘आसावच्छेदिको कथं अन्तोसीमाय ¶ ? आसीसितेन ‘तुम्हे विहारमेव पत्थेथ, अहं पहिणिस्सामी’ति वुत्तो पुब्बे ‘न पच्चेस्स’न्ति आवासपलिबोधं छिन्दित्वा गतो पुन तं विहारं गन्त्वा तेन ‘नाहं सक्कोमि दातु’न्ति पहितो होती’’ति लिखितं. ‘‘अत्थारे हि सति उद्धारो नामा’’ति अत्थारं विना उद्धारं न लभन्ति, तस्मा वुत्तं. पुरिमा द्वेति ‘‘द्वे कथिनुद्धारा एकुप्पादा एकनिरोधा’’ति वुत्ताधिकारे पठमं वुत्ता अन्तरब्भारसहुब्भारा. न पक्कमनन्तिकादयो द्वे. एकतो निरुज्झन्तीति उद्धारभावं पापुणन्तीति अत्थो.
कथिनभेदवण्णना निट्ठिता.
पञ्ञत्तिवग्गवण्णना निट्ठिता.
उपालिपञ्चकवण्णना
अनिस्सितवग्गवण्णना
४१९. कायिकउपघातिका ¶ नाम कायेन वीतिक्कमो.
नप्पटिप्पस्सम्भनवग्गवण्णना
४२०. ओमद्दकारकोति ओमद्दित्वा अभिभवित्वा कारको.
वोहारवग्गवण्णना
४२४. भेदकरवत्थूनि निस्साय विवादाधिकरणं समुट्ठाति, एवं यथासङ्ख्यं गच्छति. कोधोपनाहादिद्वादसमूलपयोगं विवादाधिकरणं, तथा सेसेसु. ओसारणादीसु नवसु ठानेसु कम्मञत्तिया करणं. द्वीसु ठानेसु ञत्तिदुतियञत्तिचतुत्थकम्मेसु. यस्मा महाअट्ठकथायं वुत्तनयेनेव उभतोविभङ्गा असङ्गहिता, तस्मा यं कुरुन्दियं वुत्तं, तं गहेतब्बन्ति सम्बन्धो.
दिट्ठाविकम्मवग्गवण्णना
४२५. तिण्णन्नं ¶ उपरि सह आपत्तिं देसेतुं न लब्भन्ति. कम्मनानासंवासकानं लद्धिग्गहितकोव लद्धिनानासंवासको. ‘‘अविप्पवाससीमाय ठितस्सा’’ति महासीमं किर सन्धाय वुत्तं.
४३३. ‘‘उम्मादा चित्तक्खेपा’’ति पाठो.
मुसावादवग्गवण्णना
४४४. परियायेन जानन्तस्साति यस्स कस्सचि जानन्तस्स परियायेन वुत्तमुसावादोति अत्थो.
४४६. अनुयोगो न दातब्बोति तेन वुत्तं अनादियित्वा तुण्ही भवितब्बन्ति अत्थो.
भिक्खुनोवादवग्गवण्णना
४५४. वोहारनिरुत्तियं ¶ सद्दनिरुत्तियं. मग्गपच्चवेक्खणादयो एकूनवीसति.
उब्बाहिकवग्गवण्णना
अधिकरणवूपसमवग्गवण्णना
४५८. ‘‘यथारत्तन्ति अनुपसम्पन्ने अपेक्खती’’तिपि वदन्ति. ‘‘यथावुड्ढन्ति उपसम्पन्ने अपेक्खती’’ति लिखितं.
कथिनत्थारवग्गवण्णना
४६७. ‘‘एकावत्तो’’तिपि ¶ पठन्ति, तस्स कुद्धो कोधाभिभूतोति किरत्थो. एकवत्थोतिपि केचि, उत्तरासङ्गं अपनेत्वा ठितोति किरत्थो, तं सब्बं अट्ठकथायं उद्धटपाळिया विरुज्झतीति. एकावट्टोति हि उद्धटं, तस्मा न गहेतब्बं. अन्तरा वुत्तकारणेनाति ‘‘किच्चयपसुतत्ता वन्दनं असमन्नाहरन्तो नलाटं पटिहञ्ञेय्या’’तिआदिवुत्तकारणेन.
उपालिपञ्चकवण्णना निट्ठिता.
आपत्तिसमुट्ठानवण्णना
४७०. पुब्बे वुत्तमेवाति सहसेय्यादिपण्णत्तिवज्जं. इतरन्ति सचित्तकं. देसेन्तो, दोमनस्सिको अञ्ञेहि भिंसापनादीनि कत्वा आपत्तिं आपज्जित्वाति अधिप्पायो.
दुतियगाथासङ्गणिकवण्णना
कायिकादिआपत्तिवण्णना
४७४-५. निदानुद्देसं ¶ विना सेसुद्देसाभावा ‘‘सब्बपातिमोक्खुद्देसानञ्च सङ्गहो होती’’ति वुत्तं. विनये गरुका विनयगरुका. इदं पन द्वीसु गाथासु किञ्चापि आगतं, अञ्ञेहि पन मिस्सेत्वा वुत्तभावा नानाकरणं पच्चेतब्बं. नवसु ठानेसु कम्मं होतीति कम्मञत्ति होति. वाचाति वचीसम्भवा. अद्धानहीनो ऊनवीसतिवस्सो. ‘‘अपिचेत्थाति कुरुन्दिवादो’’ति वुत्तं. वनप्पतिन्ति एवं अदिन्नादाने आगतं वनप्पतिं. विस्सट्ठिछड्डनेति सुक्कविस्सट्ठियं. दुक्कटा कताति दुक्कटं वुत्तं. आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्तिया पुब्बपयोगे दुक्कटं, अज्झोहारे पाचित्तियं.
पाचित्तियवण्णना
४७६. महासङ्घिका ¶ सामणेरेपि आपत्तिं देसापेन्ति किर, तेन वुत्तं ‘‘न देसापेतब्बा’’ति, दण्डकम्मं पन तेसं कातब्बं तथारूपे ओळारिकवीतिक्कमे.
अवन्दनीयपुग्गलादिवण्णना
४७७. दससतं आपत्तियोति सहस्सं आपत्तियो. चम्पायं विनयवत्थुस्मिन्ति चम्पेय्यक्खन्धके. अधम्मेन वग्गन्तिआदीनि चत्तारि कम्मानियेव भगवता वुत्तानीति अत्थो. न केवलं आपत्तियेव, अथ खो छ समथा…पे… सम्मुखाविनयेन सम्मन्ति, समायोगं गच्छन्ति सम्मुखाविनयेन सम्पयोगं गच्छन्तीति अत्थो. विना समथेहि सम्मति, समथभावं गच्छति. पटिसेधत्थे सति विना समथेहीति समथेहि विनाति अत्थो.
सोळसकम्मादिवण्णना
४७८. असुत्तकन्ति सुत्तविरहितं, उसुत्तं तत्र नत्थीति अधिप्पायो.
दुतियगाथासङ्गणिकवण्णना निट्ठिता.
सेदमोचनगाथावण्णना
अविप्पवासपञ्हावण्णना
४७९. तहिन्ति ¶ तस्मिं पुग्गले. अकप्पियसम्भोगो नाम मेथुनधम्मादि. ‘‘वरसेनासनरक्खणत्थाय विस्सज्जेत्वा परिभुञ्जितुं वट्टती’’ति गरुभण्डविनिच्छये वुत्तो. एकादसावन्दिये पण्डकादयो एकादस. उपेति सपरिसं. न जीवति निम्मितरूपत्ता. ‘‘उब्भक्खकेन वदामी’’ति इमिना मुखे मेथुनधम्माभावं दीपेति. अधोनाभिविवज्जनेन वच्चमग्गप्पस्सावमग्गेसु ¶ . गामन्तरपरियापन्नं नदिपारं ओक्कन्तभिक्खुनिं सन्धायाति भिक्खुनिया गामापरियापन्नपरतीरे नदिसमीपमेव सन्धाय वुत्ता. तत्थ परतीरे गामूपचारो एकलेड्डुपातो नदिपरियन्तेन परिच्छिन्नो, तस्मा परतीरे रतनमत्तम्पि अरञ्ञं न अत्थि, तञ्च तिणादीहि पटिच्छन्नत्ता दस्सनूपचारविरहितं करोति. तत्थ अत्तनो गामे आपत्ति नत्थि. परतीरे पन एकलेड्डुपातसङ्खाते गामूपचारेयेव पदं ठपेति. अन्तरे अभिधम्मवसेन अरञ्ञभूतं सकगामं अतिक्कमति नाम, तस्मा गणम्हा ओहीयना च होतीति ञातब्बं. एत्तावतापि सन्तोसमकत्वा विचारेत्वा गहेतब्बं. भिक्खूनं सन्तिके उपसम्पन्ना पञ्चसता महापजापतिप्पमुखा. महापजापतिपि हि आनन्दत्थेरेन दिन्नओवादस्स पटिग्गहितत्ता भिक्खूनं सन्तिके उपसम्पन्ना नाम.
पाराजिकादिपञ्हावण्णना
४८०. ‘‘दुस्सकुटिं सन्धाया’’ति सह दुस्सेन वीतिक्कमनस्स सक्कुणेय्यताय वुत्तं. लिङ्गपरिवत्ते पटिग्गहणस्स विजहनतो सामं गहेत्वा भुञ्जितुं न वट्टति. काकऊहदनं वाति काकेन ऊहदनं वा. ‘‘तयो पुरिसेपि उपगन्त्वा’’ति पाठसेसो.
पाचित्तियादिपञ्हावण्णना
४८१. मेथुनधम्मपच्चया नाम कायसंसग्गो. तंहेतु मेथुनधम्मस्स पुब्बभागभूतं कायसंसग्गं वायामन्तियाति अट्ठवत्थुपूरणं सन्धाय. परिभोगप्पच्चयाति ¶ परिभोगकारणा. तस्माति यस्मा परिभोगप्पच्चया आपज्जति, तस्मा भोजनपरियोसाने होतीति अत्थो. पोराणपोत्थकेसु ‘‘तस्सा’’ति पाठो. ‘‘कारणवचनं सुन्दरं भोजनपरिच्छेददस्सनतो’’ति वदन्ति.
सेदमोचनगाथावण्णना निट्ठिता.
पञ्चवग्गो
कम्मवग्गवण्णना
४८३. ‘‘उम्मत्तकसम्मुतिं ¶ ¶ उम्मत्तके याचित्वा गते असम्मुखापि दातुं वट्टती’’ति वुत्तं. तत्थ निसिन्नेपि न कुप्पति नियमाभावा. असम्मुखा कते दोसाभावं दस्सेतुं ‘‘असम्मुखाकतं सुकतं होती’’ति वुत्तं. दूतेन उपसम्पदा पनेत्थ सम्मुखा कातुं न सक्का. कम्मवाचानानत्तसभावा पत्तनिक्कुज्जनादयो हत्थपासतो अपनेत्वा कातब्बा, तेन वुत्तं ‘‘असम्मुखा कतं सुकतं होती’’ति. ‘‘पुच्छित्वा चोदेत्वा सारेत्वा कातब्बं अपुच्छित्वा अचोदेत्वा असारेत्वा करोती’’ति अयं वचनत्थो. ठपेत्वा कत्तिकमासन्ति सो पवारणामासो, द्वे च पुण्णमासियोति पठमदुतियवस्सूपगतानं पवारणा पुण्णमासा द्वे.
४८५. पदं वा छड्डेतीति अत्थो. क-वग्गादीसु पञ्चसु. गरुकन्ति दीघं, संयोगपरञ्च. ‘‘बुद्धरक्खितत्थेरस्स यस्स नक्खमती’’ति एत्थ त-कारक-कारा संयोगपरा. दीघे वत्तब्बे रस्सन्ति ‘‘सो तुण्ही अस्सा’’ति वत्तब्बे सो तुण्हि अस्साति वचनं.
४८६. सेसट्ठकथासु वुत्तवचनं कुरुन्दियं पाकटं कत्वा ‘‘निसीदितुं न सक्कोन्ती’’ति वुत्तं.
४८७-८. परिसुद्धसीला चत्तारो भिक्खूति पाराजिकं अनापन्ना. न तेसं छन्दो वा पारिसुद्धि वा एतीति तीसु, द्वीसु वा निसिन्नेसु एकस्स, द्विन्नं वा छन्दपारिसुद्धि आहटापि अनाहटाव.
अपलोकनकम्मकथावण्णना
४९५-६. कायसम्भोगसामग्गिदानसहसेय्यपटिग्गहणादि इमस्स अपलोकनकम्मस्स ठानं होतीति एवम्पि अपलोकनकम्मं पवत्ततीति अत्थो. कम्मञ्ञेव लक्खणन्ति कम्मलक्खणं. ओसारणनिस्सारणभण्डुकम्मादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति ¶ , कम्ममेव हुत्वा उपलक्खीयतीति ¶ कम्मलक्खणं उपनिस्सयो विय. हेतुपच्चयादिलक्खणविमुत्तो हि सब्बो पच्चयविसेसो तत्थ सङ्गय्हति, एवम्पि ‘‘कम्मलक्खणमेवा’’ति वुत्तं. कम्मलक्खणं दस्सेतुं ‘‘अच्छिन्नचीवरजिण्णचीवरनट्ठचीवरान’’न्तिआदि वुत्तं. ‘‘ततो अतिरेकं देन्तेन अपलोकेत्वा दातब्ब’’न्ति वुत्तं अपलोकनं कम्मलक्खणमेव. एवं सब्बत्थ लक्खणं वेदितब्बं. इणपलिबोधम्पीति सचे तादिसं भिक्खुं इणायिका पलिबुज्झन्ति. तत्रुप्पादतो दातुं वट्टति. अन्तरसन्निपातोति उपोसथप्पवारणादिमहासन्निपाते ठपेत्वा अन्तरा मङ्गलुच्चारणादि. उपनिक्खेपतोति चेतियस्स आपदत्थाय निक्खित्ततो. ‘‘अञ्ञा कतिका कातब्बा’’ति ये रुक्खे उद्दिस्स पुब्बे कतिका कता, तेहि इमेसं अञ्ञत्ताति वुत्तं. ‘‘सचे तत्थ मूले’’ति पुब्बे ‘‘इतो पट्ठाय भाजेत्वा खादन्तू’’ति वचनेन पुग्गलिकपरिभोगो पटिक्खित्तो होति. अनुविचरित्वाति पच्छतो पच्छतो गन्त्वा. तेसं सन्तिका पच्चयं पच्चासीसन्तेनाति अत्थो. मूलभागन्ति दसमभागं कत्वा. पुब्बकाले दसमभागं कत्वा अदंसु, तस्मा ‘‘मूलभागो’’ति वुत्तं. अकतावासं वा कत्वाति उप्पन्नआयेन. जग्गितकालेयेव न वारेतब्बाति जग्गिता हुत्वा पुप्फफलभरितकालेति अत्थो. जग्गनकालेति जग्गितुं आरद्धकाले. ञत्तिकम्मट्ठानभेदे पनाति ञत्तिकम्मस्स ठानभेदे.
इदं पनेत्थ पकिण्णकं – अत्थि सङ्घकम्मं सङ्घो एव करोति, न गणो, न पुग्गलो, तं अपलोकनकम्मस्स कम्मलक्खणेकदेसं ठपेत्वा इतरं चतुब्बिधम्पि कम्मं वेदितब्बं. अत्थि सङ्घकम्मं सङ्घो च करोति, गणो च करोति, पुग्गलो च करोति, तं पुब्बे ठपितं. वुत्तञ्हेतं ‘‘यस्मिं विहारे द्वे तयो जना वसन्ति, तेहि निसीदित्वा कतम्पि सङ्घेन कतसदिसमेव. यस्मिं पन विहारे एको भिक्खु होति, तेन भिक्खुना’’तिआदि (परि. अट्ठ. ४९५-४९६). अत्थि गणकम्मं सङ्घो च करोति, गणो च करोति, पुग्गलो च करोति, तं यो पारिसुद्धिउपोसथो अञ्ञेसं सन्तिके करीयति, तस्स वसेन वेदितब्बं. अत्थि गणकम्मं गणोव करोति, न सङ्घो, न पुग्गलो, तं यो पारिसुद्धिउपोसथो अञ्ञमञ्ञं आरोचनवसेन करीयति, तस्स वसेन वेदितब्बं. अत्थि पुग्गलकम्मं पुग्गलोव करोति, न सङ्घो, न गणो, तं अधिट्ठानुपोसथवसेन ¶ वेदितब्बं. अत्थि गणकम्मं एकच्चोव गणो करोति, एकच्चो न करोति, तत्थ अञत्तिकं द्वेयेव करोन्ति, न तयो. सञत्तिकं तयोव करोन्ति, न ततो ऊना वा अधिका वाति.
अपञ्ञत्तेपञ्ञत्तवग्गवण्णना
५००. ककुसन्धकोणागमनकस्सपा ¶ एव हि सत्त आपत्तिक्खन्धे पञ्ञपेसुं. विपस्सीआदयो पन ओवादपातिमोक्खं उद्दिसिंसु, न सिक्खापदं पञ्ञपेसुं.
निगमनकथावण्णना
उभतोविभङ्गखन्धकपरिवारेहि विभत्तं देसनं अत्थि तस्स विनयपिटकस्स, नामेन समन्तपासादिका नाम संवण्णना ‘‘समन्तपासादिका नामा’’ति वुत्तवचनसंवण्णना समत्ताति आह. तत्थ पधानघरे. इद्धा अत्थविनिच्छयादीहि.
सम्मा उदितो समुदितो, ते गुणे अकिच्छेन अधिगतो अधिकप्पमाणगुणेहि वा समुदितो, तेन समुदितेन ‘‘गतानं धम्मानं गतियो समन्नेसती’’ति वुत्ताय सतिया उप्पादिता सद्धादयो परमविसुद्धा नाम समन्नारक्खत्ता. इति सतिपि सद्धादीहि वुत्ता होति. एवं सन्ते एत्थ वुत्ते चतुब्बिधे सीले पातिमोक्खसंवरसीलं सद्धा मण्डेति. सद्धासाधनञ्हि तं. इन्द्रियसंवराजीवपारिसुद्धिपच्चयपरिभोगसीलानि पटिमण्डेन्ति सतिवीरियपञ्ञायोति यथायोगं वेदितब्बं. अपिच सद्धा च बुद्धिरहिता अविसुद्धा होति बुद्धिया पसादहेतुत्ता. बुद्धियो पन तस्सानुभावेन परमविसुद्धा नाम होन्ति. पञ्ञा सद्धारहिता केराटिकपक्खं भजति, सद्धायुत्ता एव विसुद्धा होति. वीरियञ्च समाधिरहितं उद्धच्चाय संवत्तति, न समाधियुत्तन्ति वीरियस्स सुद्धवचनतो समाधिपि वुत्तो होति, एवं परमविसुद्धा सद्धादयोपि पातिमोक्खं पटिमण्डेन्तीति ञातब्बं. कथं? पटिपत्तिदेसके सत्थरि च पटिपत्तियञ्च पटिपत्तिफले च सद्धाय विना सीलसमादानं, समादिन्नविसोधनञ्च कातुं न सक्काति सद्धा पातिमोक्खं पटिमण्डेति. तत्थ ‘‘इतिपि सो ¶ भगवा’’तिआदिना (दी. नि. १.२५५; म. नि. १.७४; सं. नि. १.२४९) सत्थरि च पूजेतुं सक्कोति. पटिपत्तियं सीलविपत्तिसम्पत्तिमूलके सन्दिट्ठिकसम्परायिकफले च सद्धापवत्ति वित्थारतो ञातब्बा, सीलविपत्तिसम्पत्तिनिमित्तं आदीनवमानिसंसञ्च आदीनवपरिच्चागे, आनिसंससम्पादने च उपायं दिस्वा तथा पवत्तमाना पञ्ञा पातिमोक्खसंवरं पटिमण्डेति. ‘‘अतिसीत’’न्तिआदिना अप्पवत्तनारहं कोसज्जं ‘‘यो च सीतञ्च उण्हञ्चा’’ति वुत्तानुसारेन पजहित्वा अनुप्पन्नुप्पन्नानं असंवरसंवरानं अनुप्पादनपजहनउप्पादनवड्ढनवसेन पवत्तमानवीरियं पातिमोक्खं पटिमण्डेति, इमिना नयेन इन्द्रियसंवरादीसुपि योजेतब्बं. चतुन्नम्पि ¶ सङ्गहवत्थूनं अनुकूलसमुदाचारो इध आचारोति वेदितब्बो. अज्जव-वचनेन लाभसक्कारहेतु कायदुच्चरितादिकुटिलकरमायासाठेय्यपटिपक्खअज्जवधम्मसमायोगदीपनेन अलोभज्झासयता दीपिता. मद्दव-वचनेन कक्खळभावकरपटिघादिपटिपक्खभूतमेत्तादिमद्दवधम्मसमायोगदीपनेन हितज्झासयादीनि दीपितानि होन्ति. आदि-सद्देन ‘‘खन्ति च सोरच्चञ्च साखल्यञ्च पटिसन्थारो चा’’तिआदिना (ध. स. दुकमातिका १२५-१२६) वुत्तधम्मेहि समायोगो दीपितो होति. इध वुत्ता अज्जवमद्दवादयो गुणा सीलसम्पत्तिया हेतू च होन्ति सीलसम्पत्तिफलञ्च तंसम्पादनतो. सकसमयोति चतुपरिसा. एतेन सभागदुक्खभावाभावो सूचितो. अथ वा सकसमयोति सोगतं पिटकत्तयं सकसमयो एव गहनं दुद्दीपनत्ता, सकसमयस्स सन्निट्ठानं सकसमयगहनं –
‘‘सच्चं सत्तो पटिसन्धि, पच्चयाकारमेव च;
दुद्दसा चतुरो धम्मा, देसेतुञ्च सुदुक्करा’’ति. (विभ. अट्ठ. २२५) –
वुत्तत्ता यथा सकसमयस्स गहनपदेन योजना वुत्ता, तथा परसमयस्सपि. पञ्ञावेय्यत्तियेनाति अनेन तिखिणेन ञाणेन कतसिलानिसितसत्थसदिससभावपञ्ञा वुत्ता. तिपिटकसङ्खाताय परियत्तिया पभेदो तिपिटकपरियत्तिप्पभेदो. तस्मिं पभेदे. तन्ति च तन्तिअत्थो च सासनं नाम. इध ‘‘तन्ति एवा’’ति वदन्ति. यस्मिं अयं संवण्णना निट्ठापिता, तस्मिं काले पटिवेधञाणाभावतो सुतमयं सन्धाय ‘‘अप्पटिहतञाणप्पभावेना’’ति वुत्तं. करणसम्पत्तिया जनितत्ता ¶ सुखविनिग्गतं. सुखविनिग्गतत्ता मधुरोदातवचनलावण्णयुत्तेनापि योजेतब्बं, ईदिसं वचनं सोतसुखञ्च सन्निवेससम्पत्तिसुखञ्च होति. ‘‘वेय्याकरणेना’’ति अवत्वा ‘‘महावेय्याकरणेना’’ति वुत्तत्ता सिक्खानिरुत्तिछन्दोविचित्यादिपटिमण्डितपाणिनियन्यासाधारणधारणसभावो सूचितो भवति. युत्तवादिनातिआदीसु युत्तमुत्तवादिना ठानुप्पत्तियपञ्ञाय समन्नागतेनाति अत्थो. ओजाभेदेपि आयुसत्तिकरणतादिसामत्थयोगानं महाकविना रचितगन्थस्स महन्तत्ता वा ‘‘तिपिटकपरियत्तिप्पभेदे’’तिआदीहि सासने, हेतुविसये, सद्दे चाति इमेसु तीसु ठानेसु पाटवभावं दीपेन्तो वेनयिकबुद्धिसम्पत्तिसब्भावमस्स सूचेति. येसं पुग्गलानं पभिन्ना पटिसम्भिदादि, ते पभिन्नपटिसम्भिदादयो धम्मा. तेहि परिवारितो उक्खित्तसन्ततिउपच्छेदमकत्वा अत्तनो सन्ताने उप्पादनवड्ढनवसेन वारितो सो पभिन्नपटिसम्भिदापरिवारो. तस्मिं पभिन्नपटिसम्भिदापरिवारे उत्तरिमनुस्सधम्मेति अत्थो. छळभिञ्ञचतुपटिसम्भिदादिप्पभेदगुणपटिमण्डिते पन छळभिञ्ञा उत्तरिमनुस्सधम्मा एव. चतूसु पटिसम्भिदासु अत्थपटिसम्भिदाय एकदेसोव. तदुभयं ¶ सयं उत्तरिमनुस्सधम्मपरियापन्नं कथं उत्तरिमनुस्सधम्मं पटिमण्डेतीति चे? रुक्खं रुक्खस्स अवयवभूतपुप्फादयो विय सयञ्च येसं उत्तरिमनुस्सधम्मानं अवयवत्ताति. कामावचरधम्मपरियापन्नपटिसम्भिदाञाणं उत्तरिमनुस्सधम्मानं अनवयवभूतं उत्तरिमनुस्सधम्मं पटिमण्डेति, पुरिसस्स अनवयवभूतो अलङ्कारो विय पुरिसं. अथ वा कामावचरपअसम्भिदापरिवारो छळभिञ्ञापटिसम्भिदादिप्पभेदगुणे पटिमण्डेति. लोकुत्तरपटिसम्भिदं सन्धाय पुन पटिसम्भिदावचनञ्च. सासने उप्पज्जित्वा सासनस्स अलङ्कारभूतेन, यस्मिं वंसे उप्पन्नो, तस्सेव वा अलङ्कारभूतेन. सङ्खेपवित्थारेसु इतरीतरकरणं, अप्पसन्नपसन्नानं पसादुप्पादनाभिवुड्ढिकरणं, वुत्तानं गम्भीरानं गम्भीरुत्तानभावकरणन्ति एवं छब्बिधाचरियगुणयोगतो विपुलबुद्धि नाम. ये धम्मचिन्तनं अतिधावन्ता केचि उच्छेदादिनानप्पकारं अन्तं वा गण्हन्ति, ‘‘सब्बं ञेय्यं पञ्ञत्ति एवा’’ति वा ‘‘परमत्थो एवा’’ति वा गण्हन्ति, तेसं बुद्धि मिच्छादिट्ठिपच्चयत्ता समला नाम होति, इमस्स पन बुद्धि धम्मचिन्तातिधावनरहितत्ता विसुद्धा नाम होति. तेन वुत्तं ‘‘विपुलविसुद्धबुद्धिना’’ति ¶ . गरूहि ‘‘पियो गरु भावनीयो’’तिआदिना (अ. नि. ७.३७; नेत्ति. ११३) वुत्तगुणेहि युत्तगरूहि. गुणेहि थिरभावं गतत्ता थेरेन.
सीलेन सीलस्स वा विसुद्धिया सीलविसुद्धिया. अविज्जण्डकोसं पदालेत्वा पठमं अभिनिब्बत्तत्ता लोकजेट्ठस्स. लोकस्स वा गम्भीरे महन्ते सीलादिक्खन्धे एसि गवेसीति महेसीति.
एत्तावता समधिकसत्तवीसतिसहस्सपरिमाणाय समन्तपासादिकसञ्ञिताय विनयट्ठकथाय सब्बपदेसु विनिच्छयजातं सङ्खिपित्वा गण्ठिट्ठानविकासना कता होति, तथापि यं एत्थ लिखितं, तं सुट्ठु विचारेत्वा पाळिञ्च अट्ठकथञ्च सल्लक्खेत्वा ये आचरिया बुद्धस्स भगवतो महानुभावं, विनयपिटकस्स च विचित्रनयगम्भीरत्थतं सल्लक्खेत्वा पोराणानं कथामग्गं अविनासेत्वा अत्तनो मतिं पहाय केवलं सद्धम्मट्ठितिया, परानुग्गहकामताय च विनयपिटकं पकासेन्ता ठिता, तेसं पादमूले वन्दित्वा खन्तिसोरच्चादिगुणसमन्नागतेन हुत्वा वत्तसम्पत्तिया तेसं चित्तं आराधेत्वा पवेणिया आगतं विनिच्छयं कथापेत्वा उपधारेत्वा यं तेन संसन्दति, तं गहेतब्बं, इतरं छड्डेतब्बं. इतरथा तुण्हीभूतेन भवितब्बं. विनिच्छयसङ्करकरेन पन न भवितब्बमेव. कस्मा? सासनस्स नासहेतुत्ता. होति चेत्थ –
‘‘असम्बुधं ¶ बुद्धमहानुभावं,
धम्मस्स गम्भीरनयत्थतञ्च;
यो वण्णये तं विनयं अविञ्ञू,
सो दुद्दसो सासननासहेतु.
पाळिं तदत्थञ्च असम्बुधञ्हि,
नासेति यो अट्ठकथानयञ्च;
अनिच्छयं निच्छयतो परेहि,
गाहेति तेहेव पुरक्खतो सो.
अनुक्कमेनेव ¶ महाजनेन,
पुरक्खतो पण्डितमानिभिक्खु;
अपण्डितानं विमतिं अकत्वा,
आचरियलीळं पुरतो करोती’’ति.
समन्तपासादिकाय गण्ठिपदाधिप्पायप्पकासना समत्ता.
वजिरबुद्धिटीका निट्ठिता.