📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
विनयालङ्कार-टीका (पठमो भागो)
गन्थारम्भकथा
मुत्तहारादिनयगाथा
यो ¶ ¶ लोके लोकलोको वरतरपरदो राजराजग्गजञ्ञो;
आकासाकारकारो परमरतिरतो देवदेवन्तवज्जो.
संसारासारसारो सुनरनमनतो मारहारन्तरट्ठो;
लोकालङ्कारकारो अतिसतिगतिमा धीरवीरत्तरम्मो.
सीहनिवत्तननयगाथा
संसारचक्कविद्धंसं, ¶ सम्बुद्धं तं सुमानसं;
संनमामि सुगुणेसं, संदेसितसुदुद्दसं.
अनोतत्तोदकावत्तनयगाथा
येन ¶ विद्धंसिता पापा, येन निब्बापिता दरा;
येन लोका निस्सरिसुं, येन चाहं नमामि तं.
चतुदीपचक्कवत्तननयगाथा
सङ्घं ससङ्घं नमामि, वन्तन्तवरधम्मजं;
मग्गग्गमनफलट्ठं, सुसंसं सुभमानसं.
अब्यपेतचतुपादआदियमकगाथा
विनयं विनयं सारं, सङ्गहं सङ्गहं करं;
चरियं चरियं वन्दे, परमं परमं सुतं.
ब्यपेतचतुपादआदिअन्तयमकगाथा
पकारे बहुपकारे, सागरे गुणसागरे;
गरवो मम गरवो, वन्दामि अभिवन्दामि.
वत्थुत्तये गन्थकारे, गरूसु सादरं मया;
कतेन नमक्कारेन, हित्वा सब्बे उपद्दवे.
सिक्खाकामेहि ¶ धीरेहि, जिनसासनकारिभि;
भिक्खूहि विनयञ्ञूहि, सादरं अभियाचितो.
वण्णयिस्सामि विनय-सङ्गहं पीतिवड्ढनं;
भिक्खूनं वेनयिकानं, यथासत्तिबलं अहं.
पोराणेहि कता टीका, किञ्चापि अत्थि सा पन;
अतिसङ्खेपभावेन, न साधेति यथिच्छितं.
तस्मा हि नानासत्थेहि, सारमादाय साधुकं;
नातिसङ्खेपवित्थारं, करिस्सं अत्थवण्णनं.
विनयालङ्कारं नाम, पेसलानं पमोदनं;
इमं पकरणं सब्बे, सम्मा धारेन्तु साधवोति.
गन्थारम्भकथावण्णना
विविधविसेसनयसमन्नागतं ¶ कायवाचाविनयनकरणसमत्थं लज्जिपेसलभिक्खूनं संसयविनोदनकारकं योगावचरपुग्गलानं सीलविसुद्धिसम्पापकं जिनसासनवुड्ढिहेतुभूतं पकरणमिदमारभितुकामो अयमाचरियासभो पठमं ताव रतनत्तयपणामपणामारहभावअभिधेय्यकरणहेतु करणप्पकारपकरणाभिधाननिमित्तपयोजनानि दस्सेतुं ‘‘वत्थुत्तयं नमस्सित्वा’’तिआदिमाह. एत्थ हि वत्थुत्तयं नमस्सित्वाति इमिना रतनत्तयपणामो वुत्तो पणामेतब्बपणामअत्थदस्सनतो. सरणं सब्बपाणिनन्ति इमिना पणामारहभावो पणामहेतुदस्सनतो. पाळिमुत्तविनिच्छयन्ति अभिधेय्यो इमस्स पकरणस्स अत्थभावतो. विप्पकिण्णमनेकत्थाति करणहेतु तेनेवकारणेन पकरणस्स कतत्ता. समाहरित्वा एकत्थ, दस्सयिस्समनाकुलन्ति करणप्पकारो तेनाकारेन पकरणस्स करणतो. पकरणाभिधानं पन समाहरितसद्दस्स सामत्थियतो दस्सितं समाहरित्वा दस्सनेनेव इमस्स पकरणस्स विनयसङ्गहइति नामस्स लभनतो.
निमित्तं ¶ पन अज्झत्तिकबाहिरवसेन दुविधं. तत्थ अज्झत्तिकं नाम करुणा, तं दस्सनकिरियाय सामत्थियतो दस्सितं तस्मिं असति दस्सनकिरियाय अभावतो. बाहिरं नाम सोतुजनसमूहो, तं योगावचरभिक्खूनन्ति तस्स करुणारम्मणभावतो. पयोजनं पन दुविधं पणामपयोजनपकरणपयोजनवसेन. तत्थ पणामपयोजनं नाम अन्तरायविसोसनपसादजननादिकं, तं सरणं सब्बपाणिनन्ति इमस्स सामत्थियतो दस्सितं हेतुम्हि सति फलस्स अविनाभावतो. वुत्तञ्हि अभिधम्मटीकाचरियेन ‘‘गुणविसेसवा हि पणामारहो ¶ होति, पणामारहे च कतो पणामो वुत्तप्पयोजनसिद्धिकरोव होती’’ति (ध. स. मूलटी. १). पकरणपयोजनम्पि दुविधं मुख्यानुसङ्गिकवसेन. तेसु मुख्यपयोजनं नाम ब्यञ्जनानुरूपं अत्थस्स पटिविज्झनं पकासनञ्च अत्थानुरूपं ब्यञ्जनस्स उद्दिसनं उद्देसापनञ्च, तं विनये पाटवत्थायाति इमिना वुत्तं. अनुसङ्गिकपयोजनं नाम सीलादिअनुपादापरिनिब्बानन्तो अत्थो, तं समाहरित्वा एकत्थ दस्सयिस्सन्ति इमस्स सामत्थियेन दस्सितं एकत्थ समाहरित्वा दस्सने सति तदुग्गहपरिपुच्छादिना कतपयोगस्स अनन्तरायेन तदत्थसिज्झनतोति.
किमत्थं पनेत्थ रतनत्तयपणामादयो आचरियेन कता, ननु अधिप्पेतगन्थारम्भोव कातब्बोति? वुच्चते – एत्थ रतनत्तयपणामकरणं तब्बिहतन्तरायो हुत्वा अनायासेन गन्थपरिसमापनत्थं. पणामारहभाववचनं अत्तनो युत्तपत्तकारितादस्सनत्थं, तं विञ्ञूनं तोसापनत्थं, तं पकरणस्स उग्गहणत्थं, तं सब्बसम्पत्तिनिप्फादनत्थं. अभिधेय्यकथनं विदिताभिधेय्यस्स गन्थस्स विञ्ञूनं उग्गहधारणादिवसेन पटिपज्जनत्थं. करणहेतुकथनं अकारणे कतस्स वायामस्स निप्फलभावतो तप्पटिक्खेपनत्थं. करणप्पकारकथनं विदितप्पकारस्स गन्थस्स सोतूनं उग्गहणादीसु रुचिजननत्थं. अभिधानदस्सनं वोहारसुखत्थं. निमित्तकथनं आसन्नकारणदस्सनत्थं. पयोजनदस्सनं दुविधपयोजनकामीनं सोतूनं समुस्साहजननत्थन्ति.
रतनत्तयपणामपयोजनं पन बहूहि पकारेहि वित्थारयन्ति आचरिया, तं तत्थ तत्थ वुत्तनयेनेव गहेतब्बं. इध पन गन्थगरुभावमोचनत्थं अट्ठकथाचरियेहि अधिप्पेतपयोजनमेव कथयिम्ह. वुत्तञ्हि अट्ठकथाचरियेन –
कतस्स रतनत्तये;
आनुभावेन सोसेत्वा;
अन्तराये असेसतो’’ति. (ध. स. अट्ठ. गन्थारम्भकथा ७);
अयमेत्थ समुदायत्थो, अयं पन अवयवत्थो – अहं सब्बपाणीनं सरणं सरणीभूतं वत्थुत्तयं नमस्सामि, नमस्सित्वा योगावचरभिक्खूनं विनये पाटवत्थाय अनेकत्थविप्पकिण्णं पाळिमुत्तविनिच्छयं एकत्थ समाहरित्वा अनाकुलं कत्वा दस्सयिस्सं दस्सयिस्सामीति योजना.
तत्थ वसन्ति एत्थाति वत्थु. किं तं? बुद्धादिरतनं. तञ्हि यस्मा सरणगता सप्पुरिसा सरणगमनसमङ्गिनो हुत्वा बुद्धादिरतनं आरम्मणं कत्वा तस्मिं आरम्मणे वसन्ति आवसन्ति निवसन्ति, तस्मा ‘‘वत्थू’’ति वुच्चति. आरम्मणञ्हि आधारो, आरम्मणिकं आधेय्योति. इतो परानिपि वत्थुसद्दस्स वचनत्थादीनि आचरियेहि वुत्तानि, तानिपि तत्थ तत्थ वुत्तनयेनेव वेदितब्बानि. इध पन गन्थवित्थारपरिहरणत्थं एत्तकमेव वुत्तन्ति वेदितब्बन्ति. तिण्णं समूहोति तयं, तयो अंसा अवयवा अस्साति वा तयं. किं तं? समुदायो. वत्थूनं तयन्ति वत्थुत्तयं. किं तं? बुद्धादिरतनत्तयं. नमस्सामीति नमस्सित्वा, अनमिन्ति नमस्सित्वा. बुद्धादिरतनञ्हि आरम्मणं कत्वा चित्तस्स उप्पज्जनकाले त्वा-पच्चयो पच्चुप्पन्नकालिको होति, तस्मा पठमो विग्गहो कतो, पाळिमुत्तविनिच्छयं एकत्थ दस्सनकाले अतीतकालिको, तस्मा दुतियो विग्गहो. तेनेव च कारणेन अत्थयोजनायपि पच्चुप्पन्नकालअतीतकालवसेन योजना कता.
सरति हिंसतीति सरणं. किं तं? बुद्धादिरतनत्तयं. तञ्हि सरणगतानं सप्पुरिसानं भयं सन्तासं दुक्खं दुग्गतिविनिपातं ¶ संकिलेसं सरति हिंसति विनासेति, तस्मा ‘‘सरण’’न्ति वुच्चति. वुत्तञ्हि भगवता –
‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होती’’तिआदि (अ. नि. ६.१०; ११.११),
‘‘एवं ¶ बुद्धं सरन्तानं;
धम्मं सङ्घञ्च भिक्खवो;
भयं वा छम्भितत्तं वा;
लोमहंसो न हेस्सती’’ति च. (सं. नि. १.२४९);
यस्मा पन ‘‘सरण’’न्ति इदं पदं ‘‘नाथ’’न्ति पदस्स वेवचनभूतं कितसुद्धनामपदं होति, न कितमत्तपदं, तस्मा धात्वत्थो अन्तोनीतो. ‘‘सर हिंसाय’’न्ति हि वुत्तं हिंसत्थं गहेत्वा सब्बपाणीनं सरणं हिंसकं वत्थुत्तयं नमस्सित्वा विञ्ञायमाने अनिट्ठप्पसङ्गतो सब्बपाणीनं सरणं सरणीभूतं नाथभूतं वत्थुत्तयं नमस्सित्वाति विञ्ञायमानेयेव युज्जति, तेनेव च कारणेन अत्थयोजनायम्पि तथा योजना कता. सब्ब-सद्दो निरवसेसत्थवाचकं सब्बनामपदं. सह अवेन यो वत्ततीति सब्बोति कते पन सकल-सद्दो विय समुदायवाचकं समासनामपदं होति. पाणो एतेसं अत्थीति पाणिनो, पाणोति चेत्थ जीवितिन्द्रियं अधिप्पेतं. सब्बे पाणिनो सब्बपाणिनो, तेसं सब्बपाणीनं. एत्तावता वत्थुत्तयस्स सब्बलोकसरणभावं, ततोयेव च नमस्सनारहभावं, नमस्सनारहे च कतायनमस्सनकिरियाय यथाधिप्पेतत्थसिद्धिकरभावं, अत्तनो किरियाय च खेत्तङ्गतभावं दस्सेति.
एवं सहेतुकं रतनत्तयपणामं दस्सेत्वा इदानि पकरणारम्भस्स सनिमित्तं मुख्यपयोजनं दस्सेतुमाह ‘‘विनये ¶ पाटवत्थाय, योगावचरभिक्खून’’न्ति. एत्थ च विनये पाटवत्थायाति मुख्यपयोजनदस्सनं, तंदस्सनेन च अनुसङ्गिकपयोजनम्पि विभावितमेव होति कारणे सिद्धे कारियस्स सिज्झनतो. योगावचरभिक्खूनन्ति बाहिरनिमित्तदस्सनं, तस्मिं दस्सिते अज्झत्तिकनिमित्तम्पि दीपितमेव होति आरम्मणे ञाते आरम्मणिकस्स ञातब्बतो. तत्थ विविधा नया एत्थाति विनयो, दुविधपातिमोक्खदुविधविभङ्गपञ्चविधपातिमोक्खुद्देसपञ्चआपत्तिक्खन्धसत्तआपत्तिक्खन्धादयो विविधा अनेकप्पकारा नया एत्थ सन्तीति अत्थो. अथ वा विसेसा नया एत्थाति विनयो, दळ्हीकम्मसिथिलकरणपयोजना अनुपञ्ञत्तिनयादयो विसेसा नया एत्थ सन्तीति अत्थो. अथ वा विनेतीति विनयो. कायो विनेति कायवाचायो, इति कायवाचानं विनयनतो विनयो. वुत्तञ्हि अट्ठकथायं –
‘‘विविधविसेसनयत्ता ¶ ;
विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं;
विनयो ‘विनयो’ति अक्खातो’’ति. (पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा);
को सो? विनयपिटकं. तस्मिं विनये. पटति वियत्तभावं गच्छतीति पटु. को सो? पण्डितो. पटुनो भावो पाटवं. किं तं? ञाणं. असति कारणानुरूपं भवतीति अत्थो. को सो? पयोजनं. पाटवमेव अत्थो पाटवत्थो, तस्स पाटवत्थाय, विनयपिटके कोसल्लञाणपयोजनायाति वुत्तं होति. युञ्जनं योगो, कम्मट्ठानमनसिकारो. अवचरन्तीति अवचरा, योगे अवचरा योगावचरा, कम्मट्ठानिका भिक्खू. संसारे भयं इक्खन्तीति भिक्खू, योगावचरा च ते भिक्खू चाति योगावचरभिक्खू, तेसं योगावचरभिक्खूनं. एतेन ¶ विनये पटुभावो नाम भिक्खूनंयेव अत्थो होति, न गहट्ठतापसपरिब्बाजकादीनं. भिक्खूसु च कम्मट्ठाने नियुत्तानं लज्जिपेसलभिक्खूनंयेव, न विस्सट्ठकम्मट्ठानानं अलज्जिभिक्खूनन्ति इममत्थं दस्सेति.
एवं पकरणारम्भस्स सनिमित्तं पयोजनं दस्सेत्वा इदानि सहेतुकं अभिधेय्यं दस्सेतुं ‘‘विप्पकिण्णमनेकत्थ, पाळिमुत्तविनिच्छय’’न्ति आह. तत्थ विप्पकिण्णं अनेकत्थाति इमिना पकरणारम्भस्स हेतुं दस्सेति हेतुमन्तविसेसनत्ता, इमस्स अनेकत्थविप्पकिण्णत्तायेव आचरियस्स आरम्भो होति, न अविप्पकिण्णे सति. वक्खति हि ‘‘समाहरित्वा एकत्थ दस्सयिस्स’’न्ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा). पाळिमुत्तविनिच्छयन्ति इमिना पकरणाभिधेय्यं. तत्थ किरति विक्खिपतीति किण्णो, पकारेन किण्णो पकिण्णो, विविधेन पकिण्णो विप्पकिण्णो. को सो? पाळिमुत्तविनिच्छयो, तं विप्पकिण्णं.
अनेकत्थाति एत्थ सङ्ख्यावाचको सब्बनामिको एक-सद्दो, न एको अनेके. बह्वत्थवाचको अनेकसद्दो. एकन्तएकवचनन्तोपि एक-सद्दो न-इतिनिपातेन युत्तत्ता बहुवचनन्तो जातोति. तत्थ अनेकत्थ बहूसूति अत्थो, पाराजिककण्डट्ठकथादीसु अनेकेसु पकरणेसूति ¶ वुत्तं होति. पोराणटीकायं पन अनेकत्थाति अनेकेसु सिक्खापदपदेसेसूति अत्थो दस्सितो, एवञ्च सति उपरि ‘‘समाहरित्वा एकत्था’’ति वक्खमानत्ता ‘‘अनेकत्थविप्पकिण्णं एकत्थ समाहरित्वा’’ति इमेसं पदानं सहयोगीभूतत्ता अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकस्मिं सिक्खापदपदेसे समाहरित्वाति अत्थो भवेय्य, सो च अत्थो अयुत्तो. कस्मा? अनेकेसु पकरणेसु विप्पकिण्णं एकस्मिं पकरणे समाहरित्वाति ¶ अत्थो अम्हेहि वुत्तो. अथ पन ‘‘एकत्था’’ति इमस्स ‘‘एकतो’’ति अत्थं विकप्पेत्वा अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकतो समाहरित्वाति अत्थं गण्हेय्य, सो अत्थो युत्तो भवेय्य.
पकट्ठानं आळीति पाळि, उत्तमानं वचनानं अनुक्कमोति अत्थो. अथ वा अत्तत्थपरत्थादिभेदं अत्थं पालेति रक्खतीति पाळि, लळानमविसेसो. का सा? विनयतन्ति. मुच्चतीति मुत्तो, पाळितो मुत्तो पाळिमुत्तो. छिन्दियते अनेनाति छयो, नीहरित्वा छयो निच्छयो, विसेसेन निच्छयो विनिच्छयो, खिलमद्दनाकारेन पवत्तो सद्दनयो अत्थनयो च. पाळिमुत्तो च सो विनिच्छयो चाति पाळिमुत्तविनिच्छयो, तं पाळिमुत्तविनिच्छयं. इदञ्च ‘‘आनगरा खदिरवन’’न्तिआदीसु विय येभुय्यनयवसेन वुत्तं कत्थचि पाळिविनिच्छयस्सपि दिस्सनतो. पोराणटीकायं पन पाळिविनिच्छयो च पाळिमुत्तविनिच्छयो च पाळिमुत्तविनिच्छयोति एवं एकदेससरूपेकसेसवसेन वा एतं वुत्तन्ति दट्ठब्बन्ति दुतियनयोपि वुत्तो, एवञ्च सति पाळिविनिच्छयपाळिमुत्तविनिच्छयेहि अञ्ञस्स विनिच्छयस्स अभावा किमेतेन गन्थगरुकरेन पाळिमुत्तग्गहणेन. विसेसनञ्हि सम्भवब्यभिचारे च सति सात्थकं सियाति पठमनयोव आराधनीयो होति.
एवं सहेतुकं अभिधेय्यं दस्सेत्वा इदानि करणप्पकारं दस्सेति ‘‘समाहरित्वा’’तिआदिना. दुविधो हेत्थ करणप्पकारो एकत्थसमाहरणअनाकुलकरणवसेन. सो दुविधोपि तेन पकारेन पकरणस्स कतत्ता ‘‘करणप्पकारो’’ति वुच्चति. तत्थ समाहरिस्सामीति समाहरित्वा, सं-सद्दो सङ्खेपत्थो, तस्मा सङ्खिपिय आहरिस्सामीति अत्थो. अनागतकालिकवसेन पच्चमानेन ‘‘दस्सयिस्स’’न्ति ¶ पदेन समानकालत्ता अनागतकालिको इध त्वा-पच्चयो वुत्तो. एकत्थाति एकस्मिं इध विनयसङ्गहप्पकरणे. एकत्थाति वा एकतो. दस्सयिस्सन्ति दस्सयिस्सामि, ञापयिस्सामीति अत्थो. आकुलति ब्याकुलतीति आकुलो, न आकुलो ¶ अनाकुलो, पुब्बापरब्याकिण्णविरहितो पाळिमुत्तविनिच्छयो. अनाकुलन्ति पन भावनपुंसकं, तस्मा करधातुमयेन कत्वासद्देन योजेत्वा दस्सनकिरियाय सम्बन्धितब्बं.
एवं रतनत्तयपणामादिकं पुब्बकरणं दस्सेत्वा इदानि ये पाळिमुत्तविनिच्छये दस्सेतुकामो, तेसं अनुक्कमकरणत्थं मातिकं ठपेन्तो ‘‘तत्रायं मातिका’’तिआदिमाह. मातिकाय हि असति दस्सितविनिच्छया विकिरन्ति विधंसेन्ति यथा तं सुत्तेन असङ्गहितानि पुप्फानि. सन्तिया पन मातिकाय दस्सितविनिच्छया न विकिरन्ति न विधंसेन्ति यथा तं सुत्तेन सङ्गहितानि पुप्फानि. तं तं अत्थं जानितुकामेहि मातिकानुसारेन गन्त्वा इच्छितिच्छितविनिच्छयं पत्वा सो सो अत्थो जानितब्बो होति, तस्मा सुखग्गहणत्थं मातिका ठपिता. तत्थ तत्राति तस्मिं पाळिमुत्तविनिच्छये. अयन्ति अयं मया वक्खमाना. माता वियाति मातिका. यथा हि पुत्ता मातितो पभवन्ति, एवं निद्देसपदानि उद्देसतो पभवन्ति, तस्मा उद्देसो मातिका वियाति ‘‘मातिका’’ति वुच्चति.
दिवासेय्यातिआदीसु दिवासेय्या दिवासेय्यविनिच्छयकथा. परिक्खारो परिक्खारविनिच्छयकथा…पे… पकिण्णकं पकिण्णकविनिच्छयकथाति योजना. तेनेव वक्खति ‘‘दिवासयनविनिच्छयकथा समत्ता’’तिआदि. इति-सद्दो इदमत्थो वा निदस्सनत्थो वा परिसमापनत्थो वा. तेसु इदमत्थे का सा? दिवासेय्या…पे… पकिण्णकं इति अयन्ति. निदस्सनत्थे ¶ कथं सा? दिवासेय्या…पे… पकिण्णकं इति दट्ठब्बाति. परिसमापनत्थे सा कित्तकेन परिसमत्ता? दिवासेय्या…पे… पकिण्णकं इति एत्तकेन परिसमत्ताति अत्थो. इमेसं पन दिवासेय्यादिपदानं वाक्यविग्गहं कत्वा अत्थे इध वुच्चमाने अतिपपञ्चो भविस्सति, सोतूनञ्च दुस्सल्लक्खणीयो, तस्मा तस्स तस्स निद्देसस्स आदिम्हियेव यथानुरूपं वक्खाम.
गन्थारम्भकथावण्णना निट्ठिता.
१. दिवासेय्यविनिच्छयकथा
१. एवं ¶ पाळिमुत्तविनिच्छयकथानं मातिकं ठपेत्वा इदानि यथाठपितमातिकानुक्कमेन निद्दिसन्तो ‘‘तत्थ दिवासेय्याति दिवानिपज्जन’’न्तिआदिमाह. तत्थ तत्थाति तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘दिवासेय्या’’ति पदस्स ‘‘दिवानिपज्जन’’न्ति अत्थो दट्ठब्बोति योजना. तत्थ दिवा-सद्दो अहवाचको आकारन्तो निपातो. वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘आनुकूल्येतु सद्धञ्च, नत्तं दोसो दिवा त्वहे’’ति. सयनं सेय्या, करजकायगतरूपानं उद्धं अनुग्गन्त्वा दीघवसेन वित्थारतो पवत्तनसङ्खातो इरियापथविसेसो. दिवाकालस्मिं सेय्या दिवासेय्या. अरुणुग्गमनतो पट्ठाय याव सूरियत्थङ्गमना, एतस्मिं काले सयनइरियापथकरणन्ति. तेनाह ‘‘दिवानिपज्जनन्ति अत्थो’’ति.
तत्राति तस्मिं दिवासयने अयं वक्खमानो विनिच्छयो वेदितब्बोति योजना. ‘‘अनुजानामि…पे… वचनतो’’ति (पारा. ७७) अयं पठमपाराजिकसिक्खापदस्स विनीतवत्थूसु आगतो भगवता ¶ आहच्चभासितो ञापकपाठो. तत्थ दिवा पटिसल्लीयन्तेनाति दिवा निपज्जन्तेन. द्वारं संवरित्वा पटिसल्लीयितुन्ति द्वारं पिदहित्वा निपज्जितुं. ‘‘दिवा…पे… निपज्जितब्बन्ति ञाप्यं. ननु पाळियं ‘‘अयं नाम आपत्ती’’ति न वुत्ता, अथ कथमेत्थ आपत्ति विञ्ञायतीति चोदनं सन्धायाह ‘‘एत्थ च किञ्चापी’’तिआदि. तत्थ एत्थाति एतस्मिं दिवानिपज्जने. च-सद्दो वाक्यारम्भजोतको, किञ्चापि-सद्दो निपातसमुदायो, यदिपीत्यत्थो. पाळियं अयं नाम आपत्तीति किञ्चापि न वुत्ता, पन तथापि असंवरित्वा निपज्जन्तस्स अट्ठकथायं (पारा. अट्ठ. १.७७) दुक्कटं यस्मा वुत्तं, तस्मा एत्थ आपत्ति विञ्ञायतीति योजना. एवं सन्तेपि असति भगवतो वचने कथं अट्ठकथायं वुत्तं सियाति आह ‘‘विवरित्वा…पे… अनुञ्ञातत्ता’’ति. एतेन भगवतो अनुजाननम्पि तं अकरोन्तस्स आपत्तिकारणं होतीति दस्सेति.
तत्थ ‘‘उप्पन्ने वत्थुम्हीति इत्थिया कतअज्झाचारवत्थुस्मि’’न्ति विमतिविनोदनियं (वि. वि. टी. १.७७) वुत्तं, सारत्थदीपनियं (सारत्थ. टी. २.७७) पन ‘‘मेथुनवत्थुस्मिं उप्पन्ने’’ति वुत्तं, पोराणटीकायम्पि तमेव गहेत्वा ‘‘उप्पन्ने मेथुनवत्थुस्मि’’न्ति वुत्तं, तदेतं विचारेतब्बं मेथुनलक्खणस्स अभावा. ननु सिक्खापदपञ्ञापनं नाम बुद्धविसयो, अथ कस्मा ¶ अट्ठकथायं दुक्कटं वुत्तन्ति आह ‘‘भगवतो’’तिआदि. न केवलं उपालित्थेरादीहि एव अट्ठकथा ठपिता, अथ खो पाळितो च अत्थतो च बुद्धेन भगवता वुत्तो. न हि भगवता अब्याकतं तन्तिपदं नाम अत्थि, सब्बेसंयेव अत्थो कथितो, तस्मा सम्बुद्धेनेव तिण्णं पिटकानं अत्थवण्णनक्कमोपि भासितोति दट्ठब्बं. तत्थ तत्थ हि भगवता पवत्तिता पकिण्णकदेसनायेव अट्ठकथाति.
किं ¶ पनेत्थ एतं दिवा द्वारं असंवरित्वा निपज्जन्तस्स दुक्कटापत्तिआपज्जनं अट्ठकथायं वुत्तत्ता एव सिद्धं, उदाहु अञ्ञेनपीति आह ‘‘अत्थापत्ती’’तिआदि. एतं दुक्कटापत्तिआपज्जनं न केवलं अट्ठकथायं वुत्तत्ता एव सिद्धं, अथ खो ‘‘अत्थापत्ति दिवा आपज्जति, नो रत्ति’’न्ति (परि. ३२३) इमिना परिवारपाठेनपि सिद्धं होतीति योजना. कतरस्मिं पन वत्थुस्मिं इदं सिक्खापदं वुत्तन्ति? ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने कूटागारसालायं दिवा विहारगतो द्वारं विवरित्वा निपन्नो अहोसि. तस्स अङ्गमङ्गानि वातुपत्थद्धानि अहेसुं. तेन खो पन समयेन सम्बहुला इत्थियो गन्धञ्च मालञ्च आदाय विहारं आगमिंसु विहारपेक्खिकायो. अथ खो ता इत्थियो तं भिक्खुं पस्सित्वा अङ्गजाते अभिनिसीदित्वा यावदत्थं कत्वा ‘पुरिसुसभो वताय’न्ति वत्वा गन्धञ्च मालञ्च आरोपेत्वा पक्कमिंसु. भिक्खू किलिन्नं पस्सित्वा भगवतो एतमत्थं आरोचेसुं. पञ्चहि, भिक्खवे, आकारेहि अङ्गजातं कम्मनियं होति रागेन, वच्चेन, पस्सावेन, वातेन, उच्चालिङ्गपाणकदट्ठेन. इमेहि खो, भिक्खवे, पञ्चहाकारेहि अङ्गजातं कम्मनियं होति. अट्ठानमेतं, भिक्खवे, अनवकासो, यं तस्स भिक्खुनो रागेन अङ्गजातं कम्मनियं अस्स, अरहं सो, भिक्खवे, भिक्खु, अनापत्ति भिक्खवे तस्स भिक्खुनो. अनुजानामि भिक्खवे दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा. ७७) एतस्मिं वत्थुस्मिं इदं वुत्तन्ति दट्ठब्बं.
२. इदानि द्वारविसेसं दस्सेतुं ‘‘कीदिस’’न्तिआदिमाह. तत्थ परिवत्तकद्वारमेवाति संवरणविवरणवसेन इतो चितो च परिवत्तनयोग्गद्वारमेव. रुक्खसूचिकण्टकद्वारन्ति रुक्खसूचिद्वारं कण्टकद्वारञ्च. ‘‘रुक्खसूचिद्वारकण्टकद्वार’’मिच्चेव वा ¶ पाठो. यं उभोसु पस्सेसु रुक्खत्थम्भे निखनित्वा तत्थ विज्झित्वा मज्झे द्वे तिस्सो रुक्खसूचियो पवेसेत्वा करोन्ति, तं रुक्खसूचिद्वारं नाम. पवेसननिक्खमनकाले अपनेत्वा थकनयोग्गं एकाय, बहूहि ¶ वा कण्टकसाखाहि कतं कण्टकद्वारं नाम. गामद्वारस्स पिधानत्थं पदरेन वा कण्टकसाखादीहि वा कतस्स कवाटस्स उदुक्खलपासकरहितताय एकेन संवरितुं विवरितुञ्च असक्कुणेय्यस्स हेट्ठा एकं चक्कं योजेन्ति, येन परिवत्तमानककवाटं सुखथकनकं होति, तं सन्धाय वुत्तं ‘‘चक्कलकयुत्तद्वार’’न्ति. चक्कमेव हि लातब्बत्थेन संवरणविवरणत्थाय गहेतब्बत्थेन चक्कलकं, तेन युत्तकवाटम्पि चक्कलकं नाम, तेन युत्तद्वारं चक्कलकयुत्तद्वारं.
महाद्वारेसु पन द्वे तीणि चक्कलकानि योजेतीति आह ‘‘फलकेसू’’तिआदि. किटिकासूति वेळुपेसिकादीहि कण्टकसाखादीहि च कतथकनकेसु. संसरणकिटिकद्वारन्ति चक्कलकयन्तेन संसरणकिटिकायुत्तमहाद्वारं. गोप्फेत्वाति आवुणित्वा, रज्जूहि गन्थेत्वा वा. एकं दुस्ससाणिद्वारमेवाति एत्थ किलञ्जसाणिद्वारम्पि सङ्गहं गच्छति. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ७६-७७) पन ‘‘दुस्सद्वारं साणिद्वारञ्च दुस्ससाणिद्वारं. दुस्ससाणि किलञ्जसाणीतिआदिना वुत्तं सब्बम्पि दुस्ससाणियमेव सङ्गहेत्वा वुत्तं, एकसदिसत्ता एकन्ति वुत्त’’न्ति वुत्तं.
३. एवं द्वारविसेसं दस्सेत्वा इदानि यत्तकेन द्वारं संवुतं होति, तं पमाणं दस्सेतुं ‘‘कित्तकेन’’त्यादिमाह. तत्थ सूचीति मज्झे छिद्दं कत्वा पवेसिता. घटिकाति उपरि योजिता. इदानि यत्थ द्वारं संवरित्वा निपज्जितुं ¶ न सक्का होति, तत्थ कातब्बविधिं दस्सेतुं ‘‘सचे बहूनं वळञ्जनट्ठानं होती’’तिआदि वुत्तं. बहूनं अवळञ्जनट्ठानेपि एकं आपुच्छित्वा निपज्जितुं वट्टतियेव. अथ भिक्खू…पे… निसिन्ना होन्तीति इदं तत्थ भिक्खूनं सन्निहितभावदस्सनत्थं वुत्तं, न सेसइरियापथसमङ्गितानिवत्तनत्थं, तस्मा निपन्नेपि आभोगं कातुं वट्टति. निपज्जित्वा निद्दायन्ते पन आभोगं कातुं न वट्टति. असन्तपक्खे ठितत्ता रहो निसज्जाय विय द्वारसंवरणं नाम मातुगामानं पवेसनिवारणत्थं अनुञ्ञातन्ति आह ‘‘केवलं भिक्खुनिं वा’’तिआदि.
एत्थ च तं युत्तं, एवं सब्बत्थपि यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बन्ति इदं अट्ठकथावचनतो अतिरेकं आचरियस्स वचनं. इतो पुब्बापरवचनं अट्ठकथावचनमेव. तत्थ तं युत्तन्ति ‘‘कुरुन्दट्ठकथायं पन…पे… न वत्तती’’ति ¶ यं वचनं अट्ठकथाचरियेहि वुत्तं, तं वचनं युत्तन्ति अत्थो. एवं…पे… गहेतब्बन्ति यथा चेत्थ कुरुन्दियं वुत्तवचनं युत्तं, एवं सब्बत्थपि विनिच्छये यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बं, पुरे वुत्तो थेरवादो वा अट्ठकथावादो वा पमाणन्ति न गहेतब्बन्ति अधिप्पायो. इदं वचनं अट्ठाने वुत्तं विय दिस्सति. कथं? यं ताव वुत्तं, तं युत्तन्ति. तं इमस्मिं आपुच्छनआभोगकरणविनिच्छये अञ्ञस्स अयुत्तस्स अट्ठकथावादस्स वा थेरवादस्स वा अभावा वत्तुं न सक्का. न हि पुब्बवाक्ये ‘‘भिक्खू एवा’’ति अवधारणं कतं, अथ खो आसन्नवसेन वा पट्ठानवसेन वा ‘‘भिक्खू चीवरकम्मं’’इच्चादिकंयेव वुत्तं. यम्पि वुत्तं ‘‘एवं सब्बत्थपी’’त्यादि, तम्पि अनोकासं. इमस्मिं विनिच्छये ¶ अञ्ञस्स अट्ठकथावादस्स वा आचरियवादस्स वा अवचनतो पुरे पच्छाभावो च न दिस्सति, अयं ‘‘पमाण’’न्ति गहेतब्बो, अयं ‘‘न गहेतब्बो’’ति वत्तब्बभावो च.
उपरि पन ‘‘को मुच्चति, को न मुच्चती’’ति इमस्स पञ्हस्स विस्सज्जने महापच्चरिवादो च कुरुन्दिवादो च महाअट्ठकथावादो चाति तयो अट्ठकथावादा आगता, एको महापदुमत्थेरवादो, तस्मा तत्थेव युत्तायुत्तभावो च पमाणापमाणभावो च गहेतब्बागहेतब्बभावो च दिस्सति, तस्मा तस्मिंयेव ठाने वत्तब्बं सिया, सुविमलविपुलपञ्ञावेय्यत्तियसमन्नागतेन पन आचरियासभेन अवत्तब्बट्ठाने वुत्तं न सिया, तस्मा उपरि अट्ठकथावादसंसन्दनावसाने महापदुमत्थेरेन वुत्तन्ति इमस्स वचनस्स पच्छतो वुत्तं सिया, तं पच्छा लेखकेहि परिवत्तेत्वा लिखितं भवेय्य, पाराजिककण्डट्ठकथायञ्च इदं वचनं वुत्तं. टीकायञ्च इमस्मिं ठाने न वुत्तं, उपरियेव वुत्तं, ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो. तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चति, सो सोयेव पमाणतो दट्ठब्बो’’ति, तस्मा इदमेत्थ विचारेत्वा गहेतब्बं.
४. इदानि द्वारं संवरणस्स अन्तराये सति असंवरित्वापि निपज्जितुं वट्टतीति दस्सेतुं ‘‘अथ द्वारस्स’’त्यादिमाह. निस्सेणिं आरोपेत्वाति उपरिमतलं आरोपेत्वा विसङ्खरित्वा भूमियं पातेत्वा, छड्डेत्वा वा निपज्जितुं वट्टति. इदं एकाबद्धताय वुत्तं. द्वेपि द्वारानि जग्गितब्बानीति एत्थ सचे एकस्मिं द्वारे कवाटं वा नत्थि, हेट्ठा वुत्तनयेन संवरितुं वा न सक्का ¶ , इतरं द्वारं असंवरित्वा ¶ निपज्जितुं वट्टति. द्वारपालस्साति द्वारकोट्ठके महाद्वारे, निस्सेणिमूले वा ठत्वा द्वारजग्गनकस्स. पच्छिमानं भारोति एकाबद्धवसेन आगच्छन्ते सन्धाय वुत्तं. असंवुतद्वारे अन्तोगब्भे वाति योजेतब्बं. बहि वाति गब्भतो बहि. निपज्जनकालेपि…पे… वट्टतियेवाति एत्थ द्वारजग्गनकस्स तदधीनत्ता तदा तस्स तत्थ सन्निहितासन्निहितभावं अनुपधारेत्वापि आभोगं कातुं वट्टतियेवाति वदन्ति.
येन केनचि परिक्खित्तेति एत्थ परिक्खेपस्स उब्बेधतो पमाणं सहसेय्यप्पहोनके वुत्तसदिसमेव. वुत्तञ्हि समन्तपासादिकायं (पाचि. अट्ठ. ५१) ‘‘यञ्हि सेनासनं उपरि पञ्चहि छदनेहि अञ्ञेन वा केनचि सब्बमेव पटिच्छन्नं, अयं सब्बच्छन्ना नाम सेय्या…पे… यं पन सेनासनं भूमितो पट्ठाय याव छदनं आहच्च पाकारेन वा अञ्ञेन वा केनचि अन्तमसो वत्थेनपि परिक्खित्तं, अयं सब्बपरिच्छन्ना नाम सेय्या. छदनं अनाहच्च सब्बन्तिमेन परियायेन दियड्ढहत्थुब्बेधेन पाकारादिना परिक्खित्तापि सब्बपरिच्छन्नायेवाति कुरुन्दट्ठकथायं वुत्त’’न्ति. ‘‘दियड्ढहत्थुब्बेधो वड्ढकिहत्थेन गहेतब्बो’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.५१) विमतिविनोदनियञ्च (वि. वि. टी. पाचित्तिय २.५०-५१) वुत्तं. महापरिवेणन्ति महन्तं अङ्गणं. तेन बहुजनसञ्चरणट्ठानं दस्सेति. तेनाह ‘‘महाबोधी’’तिआदि.
अरुणे उग्गते वुट्ठाति, अनापत्ति अनापत्तिखेत्तभूताय रत्तिया सुद्धचित्तेन निपन्नत्ता. पबुज्झित्वा पुन सुपति, आपत्तीति अरुणे उग्गते पबुज्झित्वा अरुणुग्गमनं ञत्वा वा अञत्वा वा अनुट्ठहित्वा सयितसन्तानेन सुपति, उट्ठहित्वा ¶ कत्तब्बस्स द्वारसंवरणादिनो अकतत्ता अकिरियसमुट्ठाना आपत्ति होति अनापत्तिखेत्ते कतनिपज्जनकिरियाय अनङ्गत्ता. अयञ्हि आपत्ति ईदिसे ठाने अकिरिया, दिवा द्वारं असंवरित्वा निपज्जनक्खणे किरियाकिरिया च अचित्तका चाति वेदितब्बा. पुरारुणा पबुज्झित्वापि याव अरुणुग्गमना सयन्तस्सपि पुरिमनयेन आपत्तियेव.
अरुणे उग्गते वुट्ठहिस्सामीति…पे… आपत्तियेवाति एत्थ कदा अस्स आपत्तीति? वुच्चते – न ताव रत्तियं, ‘‘दिवा आपज्जति, नो रत्ति’’न्ति (परि. ३२३) वुत्तत्ता अनादरियदुक्कटा न मुच्चतीति वुत्तदुक्कटं पन दिवासयनदुक्कटमेव न होति अनादरियदुक्कटत्ता ¶ एव. ‘‘अरुणुग्गमने पन अचित्तकं अकिरियसमुट्ठानं आपत्तिं आपज्जतीति वेदितब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. १.७७) वुत्तं, सारत्थदीपनियम्पि (सारत्थ. टी. पाराजिक २.७७) ‘‘यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव उट्ठहति. तस्स आपत्तीति असुद्धचित्तेनेव निपन्नत्ता निद्दायन्तस्सपि अरुणे उग्गते दिवापटिसल्लानमूलिका आपत्ति. ‘एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चती’ति वुत्तत्ता असुद्धचित्तेन निपज्जन्तो अरुणुग्गमनतो पुरेतरं उट्ठहन्तोपि अनुट्ठहन्तोपि निपज्जनकालेयेव अनादरियदुक्कटं आपज्जति, दिवापटिसल्लानमूलिकं पन दुक्कटं अरुणेयेव आपज्जती’’ति वुत्तं, तस्मा एवं निपज्जन्तस्स द्वे दुक्कटानि आपज्जन्तीति वेदितब्बं.
सचे द्वारं संवरित्वा अरुणे उग्गते उट्ठहिस्सामीति निपज्जति, द्वारे च अञ्ञेहि अरुणुग्गमनकाले विवटेपि तस्स अनापत्तियेव द्वारपिदहनस्स रत्तिदिवाभागेसु विसेसाभावा. आपत्तिआपज्जनस्सेव कालविसेसो इच्छितब्बो, न तप्परिहारस्साति गहेतब्बं. ‘‘द्वारं संवरित्वा रत्तिं ¶ निपज्जती’’ति (पारा. अट्ठ. १.७७) हि वुत्तं. दिवा संवरित्वा निपन्नस्स केनचि विवटेपि द्वारे अनापत्तियेव, अत्तनापि अनुट्ठहित्वाव सति पच्चये विवटेपि अनापत्तीति वदन्ति, इदम्पि विमतिविनोदनियमेव (वि. वि. टी. १.७७) वुत्तं.
यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव वुट्ठाति, आपत्तियेवाति मूलापत्तिं सन्धाय वुत्तं. अनादरियआपत्ति पन पुरारुणा उट्ठितस्सपि तस्स होतेव ‘‘दुक्कटा न मुच्चती’’ति वुत्तत्ता. दुक्कटा न मुच्चतीति च पुरारुणा उट्ठहित्वा मूलापत्तिया मुत्तोपि अनादरियदुक्कटा न मुच्चतीति अधिप्पायो.
५. निद्दावसेन निपज्जतीति निद्दाभिभूतताय एकपस्सेन निपज्जति. ‘‘निद्दावसेन निपज्जती’’ति वोहारवसेन वुत्तं, पादानं पन भूमितो अमोचितत्ता अयं निपन्नो नाम होतीति तेनेव अनापत्ति वुत्ता. अपस्साय सुपन्तस्साति कटिट्ठितो उद्धं पिट्ठिकण्टके अप्पमत्तकं पदेसं भूमिं अफुसापेत्वा सुपन्तस्स. कटिट्ठिं पन भूमिं फुसापेन्तस्स सयनं नाम न होति. पिट्ठिपसारणलक्खणा हि सेय्या दीघा, वन्दनादीसुपि तिरियं पिट्ठिकण्टकानं ¶ पसारितत्ता निपज्जनमेवाति आपत्ति परिहरितब्बाव. वन्दनापि हि पादमूले निपज्जतीतिआदीसु निपज्जनमेव वुत्ता. सहसा वुट्ठातीति पक्खलिता पतितो विय सहसा वुट्ठाति, तस्सपि अनापत्ति पतनक्खणे अविसयत्ता, विसये जाते सहसा वुट्ठितत्ता च. यस्स पन विसञ्ञिताय पच्छापि अविसयो एव, तस्स अनापत्तियेव पतनक्खणे विय. तत्थेव सयति, न वुट्ठातीति इमिना विसयेपि अकरणं दस्सेति, तेनेव तस्स आपत्तीति वुत्तं.
इदानि ¶ अट्ठकथावादसंसन्दनं कातुं ‘‘को मुच्चति, को न मुच्चती’’तिआदिमाह. तत्थ महापच्चरियन्तिआदीसु पच्चरीति उळुम्पं वुच्चति, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातं. कुरुन्दिवल्लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दीति नामं जातं. महाअट्ठकथा नाम सङ्गीतित्तयमारुळ्हा तेपिटकस्स बुद्धवचनस्स अट्ठकथा. या महामहिन्दत्थेरेन तम्बपण्णिदीपं आभता, तम्बपण्णियेहि थेरेहि पच्छा सीहळभासाय अभिसङ्खता च होति. एकभङ्गेनाति एकपस्सभञ्जनेन पादे भूमितो अमोचेत्वा एकपस्सेन सरीरं भञ्जित्वा निपन्नोति वुत्तं होति. महाअट्ठकथायं पन महापदुमत्थेरेन वुत्तन्ति सम्बन्धो. तेन महाअट्ठकथाय लिखितमहापदुमत्थेरवादे ‘‘अय’’न्ति दस्सेति. ‘‘मुच्छित्वा पतितत्ता अविसयत्ता आपत्ति न दिस्सती’’ति थेरेन वुत्तं. आचरिया पन यथा यक्खगहितको बन्धित्वा निपज्जापितो च परवसो होति, एवं अपरवसत्ता मुच्छित्वा पतितो कञ्चिकालं जानित्वा निपज्जतीति अनापत्तिं न वदन्ति, विसञ्ञिते पन सति अनापत्तियेव.
द्वे जनातिआदि महाअट्ठकथायमेव वचनं, तदेव पच्छा वुत्तत्ता पमाणं. यक्खगहितग्गहणेनेव चेत्थ विसञ्ञिभूतोपि सङ्गहितो, एकभङ्गेन निपन्नो पन अनिपन्नत्ता आपत्तितो मुच्चतियेवाति गहेतब्बं. सारत्थदीपनियञ्च (सारत्थ. टी. २.७७) ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो, तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा पच्छा वुच्चति, सो सोयेव पमाणतो गहेतब्बो’’ति. इमस्मिं ठाने इमस्स अट्ठकथापाठस्स आनीतत्ता इमस्मिं विनयसङ्गहप्पकरणेपि ¶ इमस्मिंयेव ठाने सो पाठो वत्तब्बोति नो खन्ति. एत्थ च ‘‘रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते उट्ठाति, अनापत्ती’’तिआदिवचनतो अरुणुग्गमने संसयविनोदनत्थं अरुणकथा वत्तब्बा. तत्रिदं वुच्चति –
‘‘को ¶ एस अरुणो नाम;
केन सो अरुणो भवे;
कीदिसो तस्स वण्णा तु;
सण्ठानं कीदिसं भवे.
‘‘किस्मिं काले च देसे च, अरुणो समुगच्छति;
किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतो’’ति.
तत्थ को एस अरुणो नामाति एत्थ एस अरुणो नाम सूरियस्स पभाविसेसो. वुत्तञ्हेतं अभिधानप्पदीपिकायं –
‘‘सूरस्सोदयतो पुब्बुट्ठितरंसि सियारुणो’’ति;
तट्टीकायञ्च ‘‘सूरस्स उदयतो पुब्बे उट्ठितरंसि अरुणो नाम सिया’’ति. विमतिविनोदनीनामिकायं विनयटीकायञ्च (वि. वि. टी. १.४६३) ‘‘अरुणोति चेत्थ सूरियुग्गमनस्स पुरेचरो वड्ढनघनरत्तो पभाविसेसोति दट्ठब्बो’’ति वुत्तं, तस्मा सूरियप्पभायेव अरुणो नाम, न अञ्ञोति दट्ठब्बं. केन सो अरुणो भवेति एत्थ अरुणो वण्णो अस्साति अरुणो, किञ्चिरत्तवण्णसमन्नागतोति अत्थो. अथ वा अरति गच्छति रत्तवण्णभावेन पवत्ततीति अरुणो. वुत्तञ्हेतं अभिधानप्पदीपिकाटीकायं ‘‘अरुणवण्णताय अरति गच्छतीति अरुणो’’ति. कीदिसो तस्स वण्णोति एत्थ अब्यत्तरत्तवण्णो तस्स वण्णो भवे. वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘अरुणो किञ्चिरत्तोथा’’ति. तट्टीकायञ्च ¶ ‘‘किञ्चिरत्तो अब्यत्तरत्तवण्णो अरुणो नाम यथा मच्छस्स अक्खी’’ति. विमतिविनोदनियञ्च (वि. वि. टी. १.४६३) ‘‘वड्ढनघनरत्तो पभाविसेसो’’ति, तस्मा सूरियस्स रत्तप्पभायेव अरुणो नाम, न सेतप्पभादयोति दट्ठब्बं. यदि एवं पातिमोक्खट्ठपनक्खन्धकवण्णनाय विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३८३) ‘‘पाळियं पन नन्दिमुखियाति ओदातदिसामुखताय तुट्ठमुखिया’’ति वुत्तं, तं कथं युज्जेय्याति, नो न युज्जेय्य. तत्थ हि अरुणुग्गतकाले अरुणोभासेन ओदातदिसामुखभावो वुत्तो, न अरुणोभासस्स ओदातभावो. वुत्तञ्हेतं उदानट्ठकथायं (उदा. अट्ठ. २३) ‘‘नन्दिमुखियाति अरुणस्स उग्गतत्ता ¶ एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय विभायमानायाति अत्थो’’ति.
जातकट्ठकथायञ्च –
‘‘जिघञ्ञरत्तिं अरुणस्मिमुहते;
या दिस्सति उत्तमरूपवण्णिनी;
तथूपमा मं पटिभासि देवते;
आचिक्ख मे तं कतमासि अच्छरा’’ति. (जा. अट्ठ. ५.२१.२५४);
इमस्स गाथाय अत्थवण्णनायं ‘‘तत्थ जिघञ्ञरत्तिन्ति पच्छिमरत्तिं, रत्तिपरियोसानेति अत्थो. उहतेति अरुणे उग्गते. याति या पुरत्थिमा दिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति. एवं अरुणुग्गतसमये पुरत्थिमदिसाय रत्तवण्णता वुत्ता, तस्मा तस्मिं समये अरुणस्स उट्ठितत्ता पुरत्थिमाय दिसाय रत्तभागो सूरियालोकस्स पत्थटत्ता सेसदिसानं ओदातभावो विञ्ञायति.
सण्ठानं ¶ कीदिसं भवेति एत्थ अरुणस्स पाटेक्कं सण्ठानं नाम नत्थि रस्मिमत्तत्ता. यत्तकं पदेसं फरति, तत्तकं तस्स सण्ठानन्ति दट्ठब्बं. अथ वा पुरत्थिमदिसासण्ठानं. वुत्तञ्हि जातकट्ठकथायं (जा. अट्ठ. ५.२१.२५५) ‘‘पुरत्थिमदिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति.
किस्मिं काले च देसे च, अरुणो समुगच्छतीति एत्थ एस अरुणो सूरियुग्गमनस्स पुरे काले पुरत्थिमदिसायं उग्गच्छति. वुत्तञ्हेतं उदानट्ठकथायं (उदा. अट्ठ. २३) ‘‘उद्धस्ते अरुणेति उग्गते अरुणे, अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो’’ति. अभिधानप्पदीपिकायञ्च ‘‘सूरस्सोदयतो पुब्बुट्ठितरंसी’’ति.
किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतोति एत्थ अयं अरुणो नाम पच्चक्खसिद्धो एव ¶ , न अनुमानसिद्धो. कस्मा विञ्ञायतीति चे? चक्खुविञ्ञाणगोचरवण्णायतनभावतो. अक्खस्स पतीति पच्चक्खं, चक्खुरूपानं अभिमुखभावेन आपाथगतत्ता चक्खुविञ्ञाणं होति. वुत्तञ्हेतं भगवता ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.२०४, ४००; ३.४२१, ४२५, ४२६; सं. नि. २.४३, ४४, ४५, सं. नि. ४.६०; कथा. ४६५, ४६७), तस्मा अयं अरुणवण्णो चक्खुना दिस्वा जानितब्बतो पच्चक्खसिद्धोयेव होति, न एवं सति एवं भवेय्याति अनुमानेन पुनप्पुनं चिन्तनेन सिद्धोति. इमं पञ्हविस्सज्जनं साधुकं मनसि करित्वा पण्डितेहि रत्तोभासोयेव अरुणोति पच्चेतब्बो सल्लक्खेतब्बोति.
कस्मा पन इमस्मिं ठाने अरुणकथा वुत्ताति? इमिस्सा अरुणकथाय महाविसयभावतो. कथं? उपोसथिका उपासका च उपासिकायो च अरुणुग्गमनं तथतो ¶ अजानन्ता अनुग्गतेयेव अरुणे उग्गतसञ्ञाय खादनीयं वा खादन्ति, भोजनीयं वा भुञ्जन्ति, मालागन्धादीनि वा धारेन्ति, ततो तेसं सीलं भिज्जति. सामणेरा तथेव विकालभोजनं भुञ्जित्वा सीलविनासं पापुणन्ति. निस्सयपटिपन्नका भिक्खू आचरियुपज्झायेहि विना बहिसीमे चरन्ता निस्सयप्पस्सम्भनं पापुणन्ति, अन्तोवस्से भिक्खू उपचारसीमतो बहिगच्छन्ता वस्सच्छेदं, तेचीवरिका भिक्खू अबद्धसीमायं चीवरेन विप्पवसन्ता निस्सग्गियपाचित्तियं, तथा सत्तब्भन्तरसीमायं, सहसेय्यप्पहोनकट्ठाने अनुपसम्पन्नमातुगामेहि सह सयन्ता पाचित्तियं, तथा यावकालिकं भुञ्जन्ता भिक्खू, पारिवासिकादयो वत्तं निक्खिपन्ता रत्तिच्छेदं. एवमादिअनेकादीनवसम्भवतो लज्जिपेसलानं भिक्खूनं तथतो अरुणुग्गमनस्स जाननत्थं वुत्ताति दट्ठब्बा.
केचि पन भिक्खू अड्ढरत्तिसमये घटिसुञ्ञत्ता अड्ढरत्तिकालं अतिक्कम्म अञ्ञदिवसो होति, तस्मा तस्मिं काले अरुणं उट्ठितं नाम होतीति मञ्ञमाना अड्ढरत्तिं अतिक्कम्म खादनीयभोजनीयादीनि भुञ्जन्ति, ते पन बुद्धसमयं अजानन्ता वेदसमयमेव मनसि करोन्ता एवं करोन्ति, तस्मा तेसं तंकरणं पमाणं न होति. बहवो पन भिक्खू अरुणस्स पच्चक्खभावं अजानन्ता अनुमानवसेन चिन्तितुञ्च असक्कोन्ता अनुस्सववसेनेव परवचनं सद्दहन्ता अम्हाकं आचरिया अरुणुग्गमनवेलायं उट्ठाय गच्छन्ता सूरियुग्गमनवेलायं द्विसहस्सदण्डप्पमाणं ठानं पापुणन्ति, तिसहस्सदण्डप्पमाणं ठानं पापुणन्तीति ¶ च वदन्ति. इमम्हा विहारा असुकं नाम विहारं असुकं नाम चेतियं असुकं नाम गामं पापुणन्तीतिआदीनि च वदन्तीति एवं अनुस्सववचनं वदन्ति, तम्पि अप्पमाणं. कस्मा? अद्धानं नाम बलवन्तस्स जवसम्पन्नस्स च रस्सं होति, दुब्बलस्स सन्तस्स च दीघं होति. वुत्तञ्हि भगवता –
‘‘दीघा ¶ जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालान संसारो, सद्धम्मं अविजानत’’न्ति. (ध. प. ६०);
तस्मा अद्धानं नाम सब्बेसं एकसदिसं न होतीति अरुणुग्गमनस्स लक्खणं भवितुं न सक्का, न च ते आयस्मन्तो पिटकत्तयतो किञ्चि साधकभूतं वचनं आहरन्ति, असक्खिकं अड्डं करोन्ति विय यथाज्झासयमेव वदन्तीति पमाणं न होति.
अञ्ञे पन –
‘‘अतीतरत्तिया यामो;
पच्छिमोड्ढममुस्स वा;
भाविनियादिप्पहारो;
तदड्ढं वाज्जतेह्य होति –
कच्चायनसारप्पकरणागतं गाथं वत्वा अतीतरत्तिया पच्छिमो यामो अज्ज परियापन्नो, तस्मा पच्छिमयामस्स आदितो पट्ठाय अरुणं उग्गच्छती’’ति वदन्ति. अयं वादो सकारणसञ्ञापकत्ता पुरिमेहि बलवा होति, एवं सन्तेपि अयुत्तोयेव. कस्मा? अयञ्हि गाथा बाहिरसद्दसत्थे जङ्गदासप्पकरणे वुत्तनयेन अज्ज भवा अज्जतनीति वुत्तअज्जवोहारस्स पवत्तनकालं दस्सेतुं वुत्ता, न पिटकत्तये वुत्तस्स अरुणुग्गमनस्स कालं दस्सेतुं, तस्मा अञ्ञसाध्यस्स अञ्ञसाधकेन साधितत्ता अयुत्तोयेव.
अपरे पन ‘‘पहारो यामसञ्ञितो’’ति अभिधानप्पदीपिकायं वुत्तत्ता पहारयामसद्दानं एकत्थत्ता तत्थेव ‘‘तियामा संवरी भवे’’ति वुत्तत्ता रत्तिया च तियामभावतो पाळियञ्च (उदा. ४५; चूळव. ३८३) ‘‘अभिक्कन्ता ¶ , भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति आगतत्ता इदानि ¶ रत्तिया चतूसु पहारेसु ततियप्पहारस्स अवसाने अरुणो उग्गतो, तस्मा अवसेसएकप्पहारमत्तो कालो दिवसभागं भजतीति वदेय्युं, अयं वादो ततियवादतोपि बलवतरो. कस्मा? ञापकञाप्यानं अनुरूपभावतो. तथा हि ‘‘पहारो यामसञ्ञितो’’ति अयं ञापको पहारयामानं एकत्थभावस्स अनुरूपो, ‘‘तियामा संवरीभवे’’ति अयं रत्तिया तियामभावस्स, ‘‘पाळियञ्चा’’तिआदि ततियप्पहारस्स अवसाने अरुणुग्गमनस्स, तथापि अयुत्तोयेव होति. कस्मा? ‘‘अवसेसएकप्पहारमत्तो कालो दिवसभागं भजती’’ति वचनस्स विरुद्धत्ता. मज्झिमदेसे हि दसघटिकापमाणस्स कालस्स एकप्पहारत्ता सब्बा रत्ति तियामाव होति, न चतुयामा, इदानि पन पच्चन्तविसयेसु सत्तट्ठघटिकामत्तस्स कालस्स एकप्पहारकतत्ता चतुप्पहारा भवति, तस्मा मज्झिमदेसवोहारं गहेत्वा अभिधानप्पदीपिकायञ्च ‘‘तियामा संवरी भवे’’ति वुत्तं, पाळियञ्च (उदा. ४५; चूळव. ३८३) ‘‘निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति, तस्मा रत्तिपरियोसानेयेव अरुणो उग्गतोति दट्ठब्बो. तथा हि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२०१) ‘‘तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो, उग्गते अरुणे निक्खिपितब्बन्ति हि वुत्त’’न्ति.
सहसेय्यसिक्खापदेपि (पाचि. ५२-५४) ‘‘अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं पुरारुणा निक्खमित्वा’’तिआदि वुत्तं. एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगमनवसेन अरुणुग्गमनं दस्सितं, न अतीतारुणवसेनाति. जातकट्ठकथायम्पि (जा. अट्ठ. ५.२१.२५५) ‘‘रत्तिपरियोसानेति अत्थो’’ति. न केवलं मज्झिमदेसेसु रत्तियायेव तिप्पहारभावो होति ¶ , अथ खो दिवसस्सपि. तथा हि वुत्तं अट्ठसालिनियं (ध. स. अट्ठ. निदानकथा) ‘‘सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरणउग्गहणञ्च एकप्पहारेनेव होती’’ति, मूलटीकायञ्च (ध. स. मूलटी. निदानकथावण्णना) ‘‘एकप्पहारेनाति एत्थ पहारोति दिवसस्स ततियभागो वुच्चती’’ति, तस्मा एको रत्तिदिवो छप्पहारो होतीति विञ्ञायति. एवं मज्झिमदेसवोहारेन तियामसङ्खातस्स तिप्पहारस्स अवसाने सब्बरत्तिपरियोसाने उट्ठितं अरुणं पच्चन्तदेसवोहारेन तिप्पहारस्स अवसानेति गहेत्वा एकप्पहारावसेसकाले अरुणो उग्गतोति वुत्तत्ता अयम्पि वादो अयुत्तोयेव होतीति दट्ठब्बो.
बहवो ¶ पन पण्डिता ‘‘खुद्दसिक्खानिस्सये वुत्तं –
‘सेतरुणञ्च पठमं, दुतियं नन्दियावट्टं;
ततियं तम्बवण्णञ्च, चतुत्थं गद्रभं मुख’न्ति. –
इमं गाथं निस्साय एकरत्तियं अरुणो चतुक्खत्तुं उट्ठहति, तत्थ पठमं सेतवण्णं होति, दुतियं नन्दियावट्टपुप्फवण्णं होति, ततियं तम्बवण्णं होति, चतुत्थं गद्रभमुखवण्णं होती’’ति वत्वा रत्तोभासतो पुरेतरं अतीतरत्तिकालेयेव वत्तनिक्खिपनादिकम्मं करोन्ति. तेसं तं करणं अनिसम्मकारितं आपज्जति. अयञ्हि गाथा नेव पाळियं दिस्सति, न अट्ठकथायं, न टीकासु, केवलं निस्सये एव, निस्सयेसु च एकस्मिंयेव खुद्दसिक्खानिस्सये दिस्सति, न अञ्ञनिस्सयेसु, तत्थापि नेव पुब्बापरसम्बन्धो दिस्सति, न हेतुफलादिभावो, न च लिङ्गनियमोति न निस्सयकाराचरियेन ठपिता भवेय्य, अथ खो पच्छा अञ्ञेहि लेखकेहि वा अत्तनो इच्छानुरूपं लिखिता भवेय्य, तस्मा अयं गाथा कुतो आभता पाळितो वा अट्ठकथातो ¶ वा टीकातो वा विनयतो वा सुत्तन्ततो वा अभिधम्मतो वाति पभवं अपरियेसित्वा निस्सये दिट्ठमत्तमेव सारतो गहेत्वा पाळियट्ठकथाटीकासु वुत्तवचनं अनिसामेत्वा कतत्ता अनिसम्मकारितं आपज्जति.
तत्रायं पाळि ‘‘तेन खो पन समयेन बुद्धो भगवा सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये रत्तिं अज्झोकासे एकचीवरो निसीदि, न भगवन्तं सीतं अहोसि. निक्खन्ते पठमे यामे सीतं भगवन्तं अहोसि, दुतियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि. निक्खन्ते मज्झिमे यामे सीतं भगवन्तं अहोसि, ततियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि. निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया सीतं भगवन्तं अहोसि, चतुत्थं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसी’’ति. अयं महावग्गे (महाव. ३४६) चीवरक्खन्धकागता विनयपाळि. पाळियं नन्दिमुखियाति तुट्ठिमुखिया, पसन्नदिसामुखायाति अत्थो. अयं तंसंवण्णनाय विमतिविनोदनीपाठो (वि. वि. टी. महावग्ग २.३४६).
‘‘तेन खो पन समयेन बुद्धो भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे ¶ . तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति. अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति. एवं वुत्ते भगवा तुण्ही अहोसि. दुतियम्पि खो आयस्मा ¶ आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति. दुतियम्पि भगवा तुण्ही अहोसि. ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तं अरुणं, नन्दिमुखी रत्ति, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु भन्ते भगवा भिक्खूनं पातिमोक्खन्ति. अपरिसुद्धा, आनन्द, परिसा’’ति (चूळव. ३८३). अयं चूळवग्गे पातिमोक्खट्ठपनक्खन्धकागता अपरापि विनयपाळि.
नन्दिमुखिया रत्तियाति अरुणुट्ठितकाले पीतिमुखा विय रत्ति खायति. तेनाह ‘‘नन्दिमुखिया’’ति (चूळव. अट्ठ. ३८३) अयं तंसंवण्णनाभूतसमन्तपासादिकट्ठकथापाठो. अभिक्कन्ताति परिक्खीणा. उद्धस्ते अरुणेति उग्गते अरुणसीसे. नन्दिमुखियाति तुट्ठिमुखिया. अयं तंसंवण्णनाभूतसारत्थदीपनीपाठो (सारत्थ. टी. चूळवग्ग ३.३८३). पाळियं नन्दिमुखियाति ओदातदिसामुखिताय तुट्ठमुखिया. अयं तंसंवण्णनाय (वि. वि. टी. चूळवग्ग २.२८३) विमतिविनोदनीपाठो.
‘‘ततियम्पि खो आयस्मा आनन्दो अभिक्कन्तायरत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो, नन्दिमुखी रत्ति, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसम्मोदतु, भन्ते, भगवा ¶ आगन्तुके भिक्खू’’ति. अयं उदानागता सुत्तन्तपाळि (उदा. ४५). उद्धस्ते ¶ अरुणेति उग्गते अरुणे. अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो. नन्दिमुखिया रत्तियाति अरुणस्स उग्गतत्ता एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय, विभायमानायाति अत्थो. अयं तंसंवण्णनाभूता उदानट्ठकथा (उदा. अट्ठ. २३).
इति एत्तकासु विनयसुत्तन्तागतासु पाळियट्ठकथाटीकासु एकस्मिम्पिठाने अरुणो चतुक्खत्तुं उग्गतोति नत्थि, एकवारमेव वुत्तो. चतुब्बिधवण्णसमन्नागतोतिपि नत्थि, एकवण्णो एव वुत्तो. जातकट्ठकथायम्पि (जा. अट्ठ. ५.२१.२५५) रत्तवण्णो एव वुत्तो, न सेतवण्णादिको. नन्दिमुखीति च सत्ते नन्दापनदिसामुखी रत्ति एव वुत्ता, न अरुणस्स नन्दियावट्टपुप्फसदिसवण्णता. तेनाह ‘‘सत्ते नन्दापनमुखिया रत्तिया’’ति. एवं अभिधानप्पदीपिकापकरणवचनेन विरुद्धत्ता पाळियट्ठकथादीहि असंसन्दनतो दुब्बलसाधकत्ता च अयम्पि वादो अयुत्तोयेवाति दट्ठब्बो, तस्मा सम्मासम्बुद्धस्स आणं अनतिक्कन्तेन लज्जिभिक्खुना यदि केनचि अप्पटिच्छन्ने विवटोकासे होति, मच्छक्खिसमानअब्यत्तरत्तोभासस्स पञ्ञायमानकालतो पट्ठाय वत्तनिक्खिपनादिकम्मं कातब्बं.
यदि पन पब्बतादिना पटिच्छन्नट्ठानं होति, यत्तकेन कालेन विवटट्ठाने रत्तोभासो पञ्ञायति, सूरियमण्डलस्स दिस्सनकालतो एकघटिकामत्तेन वा द्विघटिकामत्तेन वा तत्तकं कालं सल्लक्खेत्वा इमस्मिं काले अरुणो उग्गतो भवेय्याति तक्केत्वा कातब्बं, संसयं अनिच्छन्तेन ततोपि कञ्चिकालं अधिवासेत्वा निस्संसयकाले कत्तब्बं, अयं तत्थ ¶ सामीचि. अयं पन वादो यथावुत्तप्पकरणवचनेहि सुट्ठु संसन्दति यथा गङ्गोदकेन यमुनोदकं, तस्मा पण्डितेहि पुनप्पुनं पुब्बापरं आलोळेन्तेन मनसि कातब्बो. एवं मनसि करित्वा अरुणपटिसंयुत्तेसु ठानेसु संसयो छिन्दितब्बो, संसयं छिन्दित्वा विसारदेन हुत्वा तं तं कम्मं कातब्बन्ति.
विसुद्धत्थाय सीलस्स, भिक्खूनं पियसीलिनं;
कतारुणकथा एसा, न सारम्भादिकारणा.
तस्मा ¶ सुट्ठूपधारेत्वा, युत्तं गण्हन्तु साधवो;
अयुत्तञ्चे छड्डयन्तु, मा होन्तु दुम्मनादयोति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
दिवासेय्यविनिच्छयकथालङ्कारो नाम
पठमो परिच्छेदो.
२. परिक्खारविनिच्छयकथा
६. एवं दिवासेय्यविनिच्छयं कथेत्वा इदानि परिक्खारविनिच्छयं कथेतुं ‘‘परिक्खारोति समणपरिक्खारो’’तिआदिमाह. तत्थ दिवासेय्यविनिच्छयकथाय आदिम्हि वुत्तं ‘‘तत्था’’ति पदं आनेत्वा तत्थ तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘परिक्खारो’’ति पदस्स ‘‘समणपरिक्खारो’’ति अत्थो दट्ठब्बोति योजना, एस नयो इतो परेपि. समणपरिक्खारो वुत्तो, न गिहिपरिक्खारोति अधिप्पायो. परिसमन्ततो करियतेति परिक्खारो, छत्तादिको. तत्राति समणपरिक्खारे. कप्पतीति कप्पियो, न कप्पियो अकप्पियो, कप्पियो च अकप्पियो च कप्पियाकप्पियो, समाहारद्वन्देपि पुल्लिङ्गमिच्छन्ति पण्डिता. कप्पियाकप्पियो ¶ च सो परिक्खारो चेति तथा, तस्स विनिच्छयो कप्पियाकप्पियपरिक्खारविनिच्छयो.
केचि तालपण्णच्छत्तन्ति इदं उपलक्खणमत्तं. सब्बम्पि हि छत्तं तथाकरियमानं न वट्टति. तेनेवाह वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ८५) ‘‘सब्बपरिक्खारेसु वण्णमट्ठविकारं करोन्तस्स दुक्कटन्ति दीपेन्तेन न वट्टतीति वुत्तन्ति वेदितब्ब’’न्ति. न वण्णमट्ठत्थायाति इमिना थिरकरणत्थं एकवण्णसुत्तेन विनन्धियमानं यदि वण्णमट्ठं होति, तत्थ न दोसोति दस्सेति. आरग्गेनाति निखादनमुखेन. यदि न वट्टति, तादिसं छत्तदण्डं लभित्वा किं कातब्बन्ति आह ‘‘घटकं वा’’तिआदि. सुत्तकेन वा दण्डो वेठेतब्बोति यथा लेखा न पञ्ञायति, तथा वेठेतब्बो. दण्डबुन्देति दण्डमूले, छत्तदण्डस्स हेट्ठिमकोटियन्ति अत्थो. छत्तमण्डलिकन्ति छत्तस्स अन्तो खुद्दकमण्डलं, छत्तपञ्जरे मण्डलाकारेन बद्धदण्डवलयं ¶ वा. उक्किरित्वाति निन्नं, उन्नतं वा कत्वा उट्ठापेत्वा. सा वट्टतीति सा लेखा रज्जुकेहि बन्धन्तु वा मा वा, बन्धितुं युत्तट्ठानत्ता वट्टति. तेन वुत्तं आचरियबुद्धदत्तमहाथेरेन –
‘‘छत्तं पण्णमयं किञ्चि, बहि अन्तो च सब्बसो;
पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टति.
‘‘छिन्दितुं अड्ढचन्दं वा, पण्णे मकरदन्तकं;
घटकं वाळरूपं वा, लेखा दण्डे न वट्टति.
‘‘सिब्बितुं एकवण्णेन, छत्तं सुत्तेन वट्टति;
थिरत्थं पञ्चवण्णेन, पञ्जरं वा विनन्धितुं.
‘‘घटकं वाळरूपं वा, लेखा वा पन केवला;
छिन्दित्वा वापि घंसित्वा, धारेतुं पन वट्टति.
‘‘अहिच्छत्तकसण्ठानं ¶ , दण्डबुन्दम्हि वट्टति;
उक्किरित्वा कता लेखा, बन्धनत्थाय वट्टती’’ति.
तस्स वण्णनायम्पि छत्तं पण्णमयं किञ्चीति तालपण्णादिपण्णच्छदनं यं किञ्चि छत्तं. बहीति उपरि. अन्तोति हेट्ठा. सिब्बितुन्ति रूपं दस्सेत्वा सूचिकम्मं कातुं. पण्णेति छदनपण्णे. अड्ढचन्दन्ति अड्ढचन्दाकारं. मकरदन्तकन्ति मकरदन्ताकारं, यं ‘‘गिरिकूट’’न्ति वुच्चति. छिन्दितुं न वट्टतीति सम्बन्धो. मुखवट्टिया नामेत्वा बद्धपण्णकोटिया वा मत्थकमण्डलकोटिया वा गिरिकूटादिं करोन्ति, इमिना तं पटिक्खित्तं. दण्डेति छत्तदण्डे. घटकन्ति घटाकारो. वाळरूपं वाति ब्यग्घादिवाळानं रूपकं वा. लेखाति उक्किरित्वा वा छिन्दित्वा वा चित्तकम्मवसेन वा कतराजि. पञ्चवण्णानं सुत्तानं अन्तरे नीलादिएकवण्णेन सुत्तेन थिरत्थं छत्तं अन्तो च बहि च सिब्बितुं वा छत्तदण्डग्गाहकसलाकपञ्जरं थिरत्थं विनन्धितुं वा वट्टतीति योजना. पञ्चवण्णानं एकवण्णेन थिरत्थन्ति इमिना अनेकवण्णेहि सुत्तेहि ¶ वण्णमट्ठत्थाय सिब्बितुञ्च विनन्धितुञ्च न वट्टतीति दीपेति. पोत्थकेसु पन ‘‘पञ्चवण्णेना’’ति पाठो दिस्सति, तस्स एकवण्णेन पञ्चवण्णेन वा सुत्तेन थिरत्थं सिब्बितुं विनन्धितुं वा वट्टतीति योजना कातब्बा होति.
एत्थ च हेट्ठा वुत्तेन ‘‘पञ्चवण्णेन सुत्तेन सिब्बितुं न च वट्टती’’ति पाठेन च ‘‘केचि तालपण्णच्छत्तं अन्तो वा बहि वा पञ्चवण्णेन सुत्तेन सिब्बेत्वा वण्णमट्ठं करोन्ति, तं न वट्टति, एकवण्णे पन नीलेन वा पीतकेन वा येन केनचि सुत्तेन अन्तो वा बहि वा सिब्बितुं, छत्तदण्डग्गाहकं सलाकपञ्जरं वा विनन्धितुं वट्टति, तञ्च खो थिरकरणत्थं, न वण्णमट्ठत्थाया’’ति अट्ठकथापाठेन च विरुज्झति, तस्मा सो न गहेतब्बो.
लेखा ¶ वा पन केवलाति यथावुत्तप्पकारा सकला लेखा वा. छिन्दित्वाति उक्किरित्वा कतं छिन्दित्वा. घंसित्वाति चित्तकम्मादिवसेन कतं घंसित्वा. दण्डबुन्दम्हीति छत्तदण्डस्स पञ्जरे गाहणत्थाय फालितबुन्दम्हि, मूलेति अत्थो. अयमेत्थ निस्सन्देहे वुत्तनयो. खुद्दसिक्खागण्ठिपदे पन ‘‘छत्तपिण्डिया मूले’’ति वुत्तं. अहिच्छत्तकसण्ठानन्ति फुल्लअहिच्छत्तकाकारं. रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वाति वलयं विय उपट्ठापेत्वा. बन्धनत्थायाति वातेन यथा न चलति, एवं रज्जूहि दण्डे पञ्जरस्स बन्धनत्थाय. उक्किरित्वा कता लेखा वट्टतीति योजना. यथा वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वा लेखं ठपेन्ति, सा वट्टतीति. सचेपि न बन्धति, बन्धनारहट्ठानत्ता वलयं उक्किरित्वा वट्टतीति गण्ठिपदे वत्तन्तीति आगतं, तस्मा पक्खरणेसु आगतनयेनेव छत्ते पटिपज्जितब्बन्ति.
७. चीवरे पन नानासुत्तकेहीति (सारत्थ. टी. २.८५; वि. वि. टी. १.८५) नानावण्णेहि सुत्तेहि. इदञ्च तथा करोन्तानं वसेन वुत्तं, एकवण्णसुत्तकेनपि न वट्टतियेव. ‘‘पकतिसूचिकम्ममेव वट्टती’’ति हि वुत्तं. पट्टमुखेति द्विन्नं पट्टानं सङ्घटितट्ठानं सन्धायेतं वुत्तं. परियन्तेति चीवरपरियन्ते. अनुवातं सन्धायेतं वुत्तं. वेणीति वरकसीसाकारेन सिब्बनं. सङ्खलिकन्ति द्विगुणसङ्खलिकाकारेन सिब्बनं, बिळालसङ्खलिकाकारेन सिब्बनं वा. वेणिं वा सङ्खलिकं वा करोन्तीति करणकिरियाय सम्बन्धो. अग्घियं नाम चेतियसण्ठानं ¶ , यं ‘‘अग्घियत्थम्भो’’ति वदन्ति. गया नाम मूले तनुकं अग्गे महन्तं कत्वा गदाकारेन सिब्बनं. मुग्गरो नाम मूले च अग्गे च एकसदिसं कत्वा मुग्गराकारेन सिब्बनं. कक्कटक्खीनि उक्किरन्तीति ¶ गण्ठिकपट्टपासकपट्टानं अन्ते पाळिबद्धं कत्वा कक्कटकानं अक्खिसण्ठानं पट्ठपेन्ति, करोन्तीति अत्थो. ‘‘कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि नीहटसुत्तानं कोटियो’’ति तीसुपि गण्ठिपदेसु वुत्तं. कथं पन ता पिळका दुविञ्ञेय्यरूपा कातब्बाति? कोणेहि नीहटसुत्तानं अन्तेसु एकवारं गण्ठिककरणेन वा पुन निवत्तेत्वा सिब्बनेन वा दुविञ्ञेय्यसभावं कत्वा सुत्तकोटियो रस्सं कत्वा छिन्दितब्बा. धम्मसिरित्थेरेन पन ‘‘कोणसुत्ता च पिळका, दुविञ्ञेय्याव कप्परे’’ति वुत्तं, तथा आचरियबुद्धदत्तत्थेरेनपि ‘‘सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता’’ति वुत्तं, तस्मा तेसं मतेन कोणसुत्ता च पिळका च कोणसुत्तपिळकाति एवमेत्थ अत्थो दट्ठब्बो.
विमतिविनोदनियम्पि (वि. वि. टी. १.८५) कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि बहि निग्गतसुत्तानं पिळकाकारेन ठपितकोटियोति केचि वदन्ति, ते पिळके छिन्दित्वा दुविञ्ञेय्या कातब्बाति तेसं अधिप्पायो. केचि पन ‘‘कोणसुत्ता च पिळका चाति द्वेयेवा’’ति वदन्ति, तेसं मतेन गण्ठिकपासकपट्टानं कोणतो कोणं नीहटसुत्ता कोणसुत्ता नाम. समन्ततो पन परियन्तेन गता चतुरस्ससुत्ता पिळका नाम. तं दुविधम्पि केचि चीवरतो विसुं पञ्ञानत्थाय विकारयुत्तं करोन्ति, तं निसेधाय ‘‘दुविञ्ञेय्यरूपा वट्टती’’ति वुत्तं, न पन सब्बथा अचक्खुगोचरभावेन सिब्बनत्थाय तथासिब्बनस्स असक्कुणेय्यत्ता, यथा पकतिचीवरतो विकारो न पञ्ञायति, एवं सिब्बितब्बन्ति अधिप्पायो. रजनकम्मतो पुब्बे पञ्ञायमानोपि विसेसो चीवरे रत्ते एकवण्णतो न पञ्ञायतीति आह ‘‘चीवरे रत्ते’’ति.
८. मणिनाति ¶ नीलमणिआदिपासाणेन, अंसबद्धककायबन्धनादिकं अचीवरत्ता सङ्खादीहि घंसितुं वट्टतीति वदन्ति. कण्णसुत्तकन्ति चीवरस्स दीघतो तिरियञ्च सिब्बितानं चतूसु कण्णेसु कोणेसु च निक्खन्तानं सुत्तसीसानमेतं नामं, तं छिन्दित्वाव पारुपितब्बं. तेनाह ‘‘रजितकाले छिन्दितब्ब’’न्ति. भगवता अनुञ्ञातं एकं कण्णसुत्तम्पि अत्थि, तं पन नामेन सदिसम्पि इतो अञ्ञमेवाति दस्सेतुं ‘‘यं पना’’तिआदि वुत्तं. लग्गनत्थायाति चीवररज्जुयं ¶ चीवरबन्धनत्थाय. विमतिविनोदनियं (वि. वि. टी. १.८५) एत्तकमेव वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. २.८५) पन ‘‘पासकं कत्वा बन्धितब्बन्ति रजनकाले बन्धितब्बं, सेसकाले मोचेत्वा ठपेतब्ब’’न्ति वुत्तं. विनयसङ्गहप्पकरणस्स पोराणटीकायम्पि इदमेव गहेत्वा वुत्तं, तं पन चीवरक्खन्धके (महाव. ३४४) ‘‘मज्झेन लग्गेन्ति, उभतो गलति, भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णे बन्धितुन्ति. कण्णो जीरति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति एवं अनुञ्ञातचीवररज्जुयं रजित्वा पसारितचीवरस्स ओलम्बकसुत्तं सन्धाय वुत्तन्ति दट्ठब्बं.
गण्ठिकेति चीवरपारुपनकाले पासके लग्गापनत्थं कते दन्तादिमये गण्ठिके. पिळकाति बिन्दुं बिन्दुं कत्वा उट्ठापेतब्बपिळका. वुत्तञ्हेतं विनयविनिच्छयप्पकरणे –
‘‘नानावण्णेहि सुत्तेहि, मण्डनत्थाय चीवरं;
समं सतपदादीनं, सिब्बितुं न च वट्टति.
‘‘पत्तस्स परियन्ते वा, तथा पत्तमुखेपि च;
वेणिं सङ्खलिकं वापि, करोतो होति दुक्कटं.
‘‘पट्टम्पि ¶ गण्ठिपासानं, अट्ठकोणादिकं विधिं;
तत्थग्घियगदारूपं, मुग्गरादिं करोन्ति च.
‘‘तत्थ कक्कटकक्खीनि, उट्ठापेन्ति न वट्टति;
सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता.
‘‘चतुकोणाव वट्टन्ति, गण्ठिपासकपट्टका;
कण्णकोणेसु सुत्तानि, रत्ते छिन्देय्य चीवरे.
‘‘सूचिकम्मविकारं ¶ वा, अञ्ञं वा पन किञ्चिपि;
चीवरे भिक्खुना कातुं, कारापेतुं न वट्टति.
‘‘यो च पक्खिपति भिक्खु चीवरं,
कञ्जिपिट्ठखलिअल्लिकादिसु;
वण्णमट्ठमभिपत्थयं परं;
तस्स नत्थि पन मुत्ति दुक्कटा.
‘‘सूचिहत्थमलादीनं, करणे चीवरस्स च;
तथा किलिट्ठकाले च, धोवनत्थं तु वट्टति.
‘‘रजने पन गन्धं वा, तेलं वा लाखमेव वा;
किञ्चि पक्खिपितुं तत्थ, भिक्खुनो न च वट्टति.
‘‘सङ्खेन मणिना वापि, अञ्ञेनपि च केनचि;
चीवरं न च घट्टेय्य, घंसितब्बं न दोणिया.
‘‘चीवरं दोणियं कत्वा, नातिघट्टेय्य मुट्ठिना;
रत्तं पहरितुं किञ्चि, हत्थेहेव च वट्टति.
‘‘गण्ठिके पन लेखा वा, पिळका वा न वट्टति;
कप्पबिन्दुविकारो वा, पाळिकण्णिकभेदतो’’ति.
विनयसारत्थसन्दीपनियम्पि समं सतपदादीनन्ति सतपदादीहि सदिसं. तुल्यत्थे करणवचनप्पसङ्गे सामिवचनं. पट्टस्स परियन्ते वाति अनुवातस्स उभयपरियन्ते वा. पट्टमुखेपि वाति द्विन्नं आयामवित्थारपट्टानं सङ्घटितट्ठाने, कण्णेपि वा एकस्सेव वा पट्टस्स ऊनपूरणत्थं घटितट्ठानेपि वा ¶ . वेणीति कुद्रूससीसाकारेन सिब्बनं. केचि ‘‘वरकसीसाकारेना’’ति ¶ वदन्ति. सङ्खलिकन्ति बिळालदामसदिससिब्बनं. केचि ‘‘सतपदिसदिस’’न्ति वदन्ति.
पट्टम्पीति पत्तम्पि. अट्ठकोणादिको विधि पकारो एतस्साति अट्ठकोणादिकविधि, तं. अट्ठकोणादिकन्ति वा गाथाबन्धवसेन निग्गहितागमो. ‘‘अट्ठकोणादिकं विधि’’न्ति एतं ‘‘पट्ट’’न्ति एतस्स समानाधिकरणविसेसनं, किरियाविसेसनं वा. ‘‘करोन्ती’’ति इमिना सम्बन्धो. अथ वा पट्टन्ति एत्थ भुम्मत्थे उपयोगवचनं, पट्टेति अत्थो. इमस्मिं पक्खे अट्ठकोणादिकन्ति उपयोगवचनं. विधिन्ति एतस्स विसेसनं. इध वक्खमानचतुकोणसण्ठानतो अञ्ञं अट्ठकोणादिकं नाम. तत्थाति तस्मिं पट्टद्वये. अग्घियगदारूपन्ति अग्घियसण्ठानञ्चेव गदासण्ठानञ्च सिब्बनं. मुग्गरन्ति लगुळसण्ठानसिब्बनं. आदि-सद्देन चेतियादिसण्ठानानं गहणं.
तत्थाति पट्टद्वये तस्मिं ठाने. कक्कटकक्खीनीति कुळीरकच्छिसदिसानि सिब्बनविकारानि. उट्ठापेन्तीति करोन्ति. तत्थाति तस्मिं गण्ठिकपासकपट्टके. सुत्ताति कोणतो कोणं सिब्बितसुत्ता चेव चतुरस्से सिब्बितसुत्ता च. पिळकाति तेसमेव सुत्तानं निवत्तेत्वा सिब्बितकोटियो च. दुविञ्ञेय्यावाति रजनकाले दुविञ्ञेय्यरूपा अनोळारिका दीपिता वट्टन्तीति. यथाह ‘‘कोणसुत्तपिळका च चीवरे रत्ते दुविञ्ञेय्यरूपा वट्टन्ती’’ति (पारा. अट्ठ. १.८५).
गण्ठिकपट्टिका पासपट्टिकाति योजना. कण्णकोणेसु सुत्तानीति चीवरकण्णे सुत्ता चेव पासकपट्टानं कोणेसु सुत्तानि च अच्छिन्दति. एत्थ च चीवरे आयामतो वित्थारतो च सिब्बित्वा अनुवाततो बहि निक्खमितसुत्तं चीवरं रजित्वा सुक्खापनकाले रज्जुया वा चीवरवंसे वा ¶ बन्धित्वा ओलम्बितुं अनुवाते बन्धसुत्तानि च कण्णसुत्तानि नाम. यथाह ‘‘चीवरस्स कण्णसुत्तकं न च वट्टति, रजितकाले छिन्दितब्बं, यं पन ‘अनुजानामि भिक्खवे कण्णसुत्तक’न्ति एवं अनुञ्ञातं, तं अनुवाते पासकं कत्वा बन्धितब्बं रजनकाले लग्गनत्थाया’’ति (पारा. अट्ठ. १.८५).
सूचिकम्मविकारं वाति चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ता आगन्तुकपट्टं ¶ ठपेन्ति, एवरूपं सूचिकम्मविकारं वा. अञ्ञं वा पन किञ्चिपीति अञ्ञम्पि यं किञ्चि मालाकम्ममिगपक्खिपदादिकं सिब्बनविकारं. कातुन्ति सयं कातुं. कारापेतुन्ति अञ्ञेन वा कारापेतुं.
यो भिक्खु परं उत्तमं वण्णमट्ठमभिपत्थयन्तो कञ्जिकपिट्ठखलिअल्लिकादीसु चीवरं पक्खिपति, तस्स पन भिक्खुनो दुक्कटा मोक्खो न विज्जतीति योजना. कञ्जिकन्ति वायनतन्तमक्खनं कञ्जिकसदिसा सुलाकञ्जिकं. पिट्ठन्ति तण्डुलपिट्ठं. तण्डुलपिट्ठेहि पक्का खलि. अल्लिकाति निय्यासो. आदि-सद्देन लाखादीनं गहणं. चीवरस्स करणे करणकाले समुट्ठितानं सूचिहत्थमलादीनं किलिट्ठकाले धोवनत्थञ्च कञ्जिकपिट्ठखलिअल्लिकादीसु पक्खिपति, वट्टतीति योजना.
तत्थाति येन कसावेन चीवरं रजति, तस्मिं रजने चीवरस्स सुगन्धभावत्थाय गन्धं वा उज्जलभावत्थाय तेलं वा वण्णत्थाय लाखं वा. किञ्चीति एवरूपं यं किञ्चि. मणिनाति पासाणेन. अञ्ञेनपि च केनचीति येन उज्जलं होति, एवरूपेन मुग्गरादिना अञ्ञेनपि केनचि वत्थुना. दोणियाति रजनम्बणे न घंसितब्बं हत्थेन गाहापेत्वा न गहेतब्बं. रत्तं चीवरं हत्थेहि किञ्चि थोकं पहरितुं वट्टतीति ¶ योजना. यत्थ पक्करजनं पक्खिपन्ति, सा रजनदोणी. तत्थ अंसबद्धककायबन्धनादिं घट्टेतुं वट्टतीति गण्ठिपदे वुत्तं.
गण्ठिकेति वेळुदन्तविसाणादिमयगण्ठिके. लेखा वाति वट्टादिभेदा लेखा वा. पिळकाति सासपबीजसदिसा खुद्दकबुब्बुळा. पाळिकण्णिकभेदतोति मणिकावळिरूपपुप्फकण्णिकरूपभेदतो. ‘‘कप्पबिन्दुविकारो वा न वट्टतीति योजना’’ति वुत्तं, तस्मा तथेव चीवरे पटिपज्जितब्बं.
९. पत्ते वा थालके वातिआदीसु थालकेति तम्बादिमये पुग्गलिके तिविधेपि कप्पियथालके. न वट्टतीति मणिवण्णकरणपयोगो न वट्टति, तेलवण्णपयोगो पन वट्टति. तेलवण्णोति समणसारुप्पवण्णं सन्धाय वुत्तं, मणिवण्णं पन पत्तं अञ्ञेन कतं लभित्वा परिभुञ्जितुं वट्टतीति वदन्ति. पत्तमण्डलेति तिपुसीसादिमये पत्तट्ठपनकमण्डले. ‘‘न भिक्खवे विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव. २५३) वुत्तत्ता ¶ ‘‘भित्तिकम्मं न वट्टती’’ति वुत्तं. ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति (चूळव. २५३) वुत्तत्ता ‘‘मकरदन्तकं पन वट्टती’’ति वुत्तं. तेनाहु पोराणा –
‘‘थालकस्स च पत्तस्स, बहि अन्तोपि वा पन;
आरग्गेन कता लेखा, न च वट्टति काचिपि.
‘‘आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च;
‘मणिवण्णं करिस्साम’, इति कातुं न वट्टति.
‘‘पत्तमण्डलके किञ्चि;
भित्तिकम्मं न वट्टति;
न दोसो कोचि तत्थस्स;
कातुं मकरदन्तक’’न्ति.
विनयसारत्थसन्दीपनियम्पि ¶ आरग्गेनाति आरकण्टकग्गेन, सूचिमुखेन वा. काचिपि लेखाति वट्टकगोमुत्तादिसण्ठाना या काचिपि राजि. भमं आरोपेत्वाति भमे अल्लीयापेत्वा. पत्तमण्डलकेति पत्ते छविरक्खणत्थाय तिपुसीसादीहि कते पत्तस्स हेट्ठा आधारादीनं उपरि कातब्बे पत्तमण्डलके. भित्तिकम्मन्ति नानाकाररूपककम्मविचित्तं. यथाह ‘‘न, भिक्खवे, विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति. तत्थाति तस्मिं पत्तमण्डले. अस्साति भिक्खुस्स. मकरदन्तकन्ति गिरिकूटन्ति वुत्तं, तस्मा एवं पत्तथालकादीसु पटिपज्जितब्बं.
धमकरण…पे… लेखा न वट्टतीति आरग्गेन दिन्नलेखा न वट्टति, जातिहिङ्गुलिकादिवण्णेहि कतलेखा पन वट्टति. छत्तमुखवट्टियन्ति धमकरणस्स हत्थेन गहणत्थं कतस्स छत्ताकारस्स मुखवट्टियं. ‘‘परिस्सावनबन्धट्ठाने’’ति केचि. विनयविनिच्छयेपि –
‘‘न ¶ धम्मकरणच्छत्ते, लेखा काचिपि वट्टति;
कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टिय’’न्ति. –
वुत्तं. तट्टीकायं पन ‘‘मुखवट्टिया या लेखा परिस्सावनबन्धनत्थाय अनुञ्ञाता, तं लेखं ठपेत्वा धमकरणच्छत्ते वा कुच्छियं वा काचि लेखा न वट्टतीति योजना’’ति वुत्तं, तस्मा तत्थ वुत्तनयेनेव धमकरणे पटिपज्जितब्बं.
१०. कायबन्धने पन कक्कटक्खीनीति कक्कटकस्स अक्खिसदिसानि. मकरमुखन्ति मकरमुखसण्ठानं. देड्डुभसीसन्ति उदकसप्पसीससदिससण्ठानानि. अच्छीनीति कुञ्जरच्छिसण्ठानानि. एकमेव वट्टतीति एत्थ एकरज्जुकं द्विगुणतिगुणं कत्वा बन्धितुं न वट्टति, एकमेव पन सतवारम्पि सरीरं परिक्खिपित्वा बन्धितुं वट्टति. ‘‘बहुरज्जुके एकतो कत्वा एकेन ¶ निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति वुत्तत्ता तं मुरजसङ्खं न गच्छतीति वेदितब्बं. मुरजञ्हि नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा करोन्ति. इदं पन मुरजं मद्दवीणसङ्खातं पामङ्गसण्ठानञ्च दसासु वट्टति ‘‘कायबन्धनस्स दसा जीरन्ति. अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति (चूळव. २७८) वुत्तत्ता.
विधेति दसापरियोसाने थिरभावाय दन्तविसाणसुत्तादीहि कते विधे. सारत्थदीपनियं (सारत्थ. टी. २.८५) पन ‘‘कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बे दन्तविसाणादिमये विधे’’ति वुत्तं. अट्ठमङ्गलानि नाम सङ्खो, चक्कं, पुण्णकुम्भो, गया, सिरीवच्छो, अङ्कुसो, धजं, सोवत्थिकन्ति. मच्छयुगळछत्तनन्दियावट्टादिवसेनपि वदन्ति. परिच्छेदलेखामत्तन्ति दन्तादीहि कतस्स विधस्स उभोसु कोटीसु कातब्बपरिच्छेदराजिमत्तं. विनयविनिच्छयप्पकरणेपि –
‘‘सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिं;
कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो.
‘‘दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति;
मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति.
‘‘अक्खीनि ¶ तत्थ दस्सेत्वा;
कोट्टिते पन का कथा.
कक्कटक्खीनि वा तत्थ;
उट्ठापेतुं न वट्टति.
‘‘घटं देड्डुभसीसं वा, मकरस्स मुखम्पि वा;
विकाररूपं यं किञ्चि, न वट्टति दसामुखे.
‘‘उजुकं ¶ मच्छकण्टं वा, मट्ठं वा पन पट्टिकं;
खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं.
‘‘पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;
रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं.
‘‘मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकं;
रज्जुयो च न वट्टन्ति, पुरिमा द्वेदसा सियुं.
‘‘दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने;
एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं.
‘‘एकरज्जुमयं वुत्तं, मुनिना कायबन्धनं;
तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति.
‘‘रज्जुके एकतो कत्वा, बहू एकाय रज्जुया;
निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं.
‘‘दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा;
जतुसङ्खमया सुत्त-फलजा विधका मता.
‘‘कायबन्धनविधेपि ¶ , विकारो न च वट्टति;
तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टती’’ति. –
वुत्तं.
विनयसारत्थसन्दीपनियम्पि तहिं तहिन्ति पट्टिकाय तत्थ तत्थ. तन्ति तथाकोट्टितदिगुणसुत्तकायबन्धनं. अन्तेसु दळ्हत्थाय दसामुखे दिगुणं कत्वा कोट्टेन्ति, वट्टतीति योजना. चित्तकम्पीति मालाकम्मलताकम्मचित्तयुत्तम्पि कायबन्धनं. अक्खीनीति कुञ्जरक्खीनि. तत्थाति कायबन्धने न वट्टतीति का कथा. उट्ठापेतुन्ति उक्किरितुं.
घटन्ति घटसण्ठानं. देड्डुभसीसं वाति उदकसप्पसीसं मुखसण्ठानं वा. यं किञ्चि विकाररूपं दसामुखे न वट्टतीति योजना. एत्थ च उभयपस्सेसु मच्छकण्टकयुत्तं मच्छस्स पिट्ठिकण्टकं विय यस्सा पट्टिकाय वायनं होति, इदं कायबन्धनं ¶ मच्छकण्टकं नाम. यस्स खज्जूरिपत्तसण्ठानमिव वायनं होति, तं खज्जूरिपत्तकाकारं नाम.
पकतिविकारा पट्टिका सूकरन्तं नाम कुञ्चिकाकोससण्ठानं. तस्स दुविधस्स कायबन्धनस्स. तत्थ रज्जुका सूकरन्तानुलोमिका, दुस्सपट्टं पट्टिकानुलोमिकं. आदि-सद्देन मुद्दिककायबन्धनं गहितं, तञ्च सूकरन्तानुलोमिकं. यथाह ‘‘एकरज्जुकं पन मुद्दिककायबन्धनञ्च सूकरन्तं अनुलोमेती’’ति (चूळव. अट्ठ. २७८). तत्थ रज्जुका नाम एकावट्टा, बहुरज्जुकस्स अकप्पियभावं वक्खति. मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितन्ति गण्ठिपदे वुत्तं.
मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतं. वेठेत्वाति नानासुत्तेहि वेठेत्वा. सिक्खाभाजनविनिच्छये पन ‘‘बहुका रज्जुयो एकतो कत्वा एकाय रज्जुया वेठित’’न्ति वुत्तं. मद्दवीणं नाम पामङ्गसण्ठानं. देड्डुभकं नाम उदकसप्पसदिसं. कलाबुकं नाम बहुरज्जुकं. रज्जुयोति उभयकोटियं एकतो अबन्धा बहुरज्जुयो, तथाबन्धा कलाबुकं नाम होति. न वट्टन्तीति मुरजादीनि इमानि सब्बानि कायबन्धनानि न वट्टन्ति. पुरिमा द्वेति मुरजं ¶ मद्दवीणनामञ्चाति द्वे. ‘‘दसासु सियु’’न्ति वत्तब्बे गाथाबन्धवसेन वण्णलोपेन ‘‘दसा सियु’’न्ति वुत्तं. यथाह ‘‘मुरजं मद्दवीणन्ति इदं दसासुयेव अनुञ्ञात’’न्ति.
पामङ्गसण्ठानाति पामङ्गदामं विय चतुरस्ससण्ठाना. एकरज्जुमयन्ति नानावट्टे एकतो वट्टेत्वा कतं रज्जुमयं कायबन्धनं वत्तुं वट्टतीति ‘‘रज्जुका दुस्सपट्टादी’’ति एत्थ एकवट्टरज्जुका गहिता. इध पन नानावट्टे एकतो वट्टेत्वा कता एकाव रज्जु गहिता. तञ्चाति तं वा नयम्पि एकरज्जुककायबन्धनं पामङ्गसण्ठानेन गन्थितं. एकम्पि च न वट्टतीति केवलम्पि न वट्टति.
बहू ¶ रज्जुके एकतो कत्वाति योजना. वट्टति बन्धितुन्ति मुरजं कलाबुकञ्च न होति, रज्जुककायबन्धनमेव होतीति अधिप्पायो. अयं पन विनिच्छयो ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति अट्ठकथागतो इध वुत्तो. सिक्खाभाजनविनिच्छये ‘‘बहुरज्जुयो एकतो कत्वा एकाय वेठितं मुरजं नामा’’ति यं वुत्तं, तं इमिना विरुज्झनतो न गहेतब्बं.
दन्त-सद्देन हत्थिदन्ता वुत्ता. जतूति लाखा. सङ्खमयन्ति सङ्खनाभिमयं. विधका मताति एत्थ वेधिकातिपि पाठो, विधपरियायो. कायबन्धनविधेति कायबन्धनस्स दसाय थिरभावत्थं कट्ठदन्तादीहि कते विधे. विकारो अट्ठमङ्गलादिको. तत्थ तत्थाति तस्मिं तस्मिं ठाने. तु-सद्देन घटाकारोपि वट्टतीति दीपेतीति अत्थो पकासितो, तस्मा तेन नयेन कायबन्धनविचारो कातब्बोति.
११. अञ्जनियं ‘‘उजुकमेवा’’ति वुत्तत्ता चतुरस्सादिसण्ठानापि वङ्कगतिका न वट्टति. सिपाटिकायाति वासिआदिभण्डपक्खिपने. विनयविनिच्छयप्पकरणे पन –
‘‘मालाकम्मलताकम्म-नानारूपविचित्तिता;
न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी.
‘‘तादिसं ¶ पन घंसित्वा, वेठेत्वा सुत्तकेन वा;
वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति.
‘‘वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी;
वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति.
‘‘तथाञ्जनिसलाकापि, अञ्जनिथविकाय च;
नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति.
‘‘एकवण्णेन ¶ सुत्तेन, सिपाटिं येन केनचि;
यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टती’’ति. –
आगतं.
तट्टीकायम्पि माला…पे… चित्तिताति मालाकम्मलताकम्मेहि च मिगपक्खिरूपादिनानारूपेहि च विचित्तिता. जनरञ्जनीति बालजनपलोभिनी. अट्ठंसा वापीति एत्थ अपि-सद्देन सोळसंसादीनं गहणं. वण्णमट्ठाति मालाकम्मादिवण्णमट्ठा. अञ्जनीसलाकापि तथा वण्णमट्ठा न वट्टतीति योजना. अञ्जनीथविकाय च नानावण्णेहि सुत्तेहि चित्तकम्मं न वट्टतीति पाठो युज्जति, ‘‘थविकापि वा’’ति पाठो दिस्सति, सो न गहेतब्बो. ‘‘पीतादिना येन केनचि एकवण्णेन सुत्तेन पिलोतिकादिमयं किञ्चिपि सिपाटिकं सिब्बेत्वा वळञ्जन्तस्स वट्टतीति योजना’’ति आगतं.
१२. आरकण्टकादीसु आरकण्टकेति पोत्थकादिअभिसङ्खरणत्थं कते दीघमुखसत्थके. भमकारानं दारुआदिलिखनसत्थकन्ति केचि. वट्टमणिकन्ति वट्टं कत्वा उट्ठापेतब्बबुब्बुळकं. अञ्ञन्ति इमिना पिळकादिं सङ्गण्हाति. पिप्फलिकेति यं किञ्चि छेदनके खुद्दकसत्थे. मणिकन्ति एकवट्टमणि. पिळकन्ति सासपमत्तिकामुत्तराजिसदिसा बहुवट्टलेखा. इमस्मिं अधिकारे अवुत्तत्ता लेखनियं यं किञ्चि वण्णमट्ठं वट्टतीति वदन्ति. वजिरबुद्धिटीकायं पन ‘‘कुञ्चिकाय सेनासनपरिक्खारत्ता सुवण्णरूपियमयापि वट्टतीति छाया दिस्सति. ‘कुञ्चिकाय ¶ वण्णमट्ठकम्मं न वट्टती’ति (पारा. अट्ठ. १.८५) वचनतो अञ्ञे कप्पियलोहादिमयाव कुञ्चिका कप्पन्ति परिहरणीयपरिक्खारत्ता’’ति वुत्तं. आरकण्टको पोत्थकादिकरणसत्थकजाति, आमण्डसारको आमलकफलमयोति वदन्ति.
वलितकन्ति ¶ नखच्छेदनकाले दळ्हग्गहणत्थं वलियुत्तमेव करोन्ति. तस्मा तं वट्टतीति इमिना अञ्ञम्पि विकारं दळ्हीकम्मादिअत्थाय करोन्ति, न वण्णमट्ठत्थाय, तं वट्टतीति दीपितं, तेन च कत्तरदण्डकोटियं अञ्ञमञ्ञं सङ्घट्टनेन सद्दनिच्छरणत्थाय कतवलयादिकं अवुत्तम्पि यतो उपपन्नं होति. एत्थ च दळ्हीकम्मादीति आदि-सद्देन परिस्सयविनोदनादिं सङ्गण्हाति, तेन कत्तरयट्ठिकोटियं कतवलयानं अञ्ञमञ्ञसङ्घट्टनेन सद्दनिच्छरणं दीघजातिकादिपरिस्सयविनोदनत्थं होति, तस्मा वट्टतीति दीपेति. तेनाह आचरियवरो –
‘‘मणिकं पिळकं वापि, पिप्फले आरकण्टके;
ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो.
‘‘दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति;
वलित्वा च नखच्छेदं, करोन्तीति हि वट्टती’’ति.
तस्स वण्णनायम्पि मणिकन्ति थूलबुब्बुळं. पीळकन्ति सुखुमबुब्बुळं. पिप्फलेति वत्थच्छेदनसत्थे. आरकण्टकेति पत्तधारवलयानं विज्झनकण्टके. ठपेतुन्ति उट्ठापेतुं. यं किञ्चीति सेसवण्णमट्ठम्पि च. दण्डकेति पिप्फलिदण्डके. यथाह ‘‘पिप्फलिकेपि मणिकं वा पिळकं वा यं किञ्चि ठपेतुं न वट्टति, दण्डके पन परिच्छेदलेखा वट्टती’’ति. परिच्छेदलेखामत्तन्ति आणिबन्धनट्ठानं पत्वा परिच्छिन्दनत्थं एकाव लेखा वट्टतीति. वलित्वाति उभयकोटिमुखं कत्वा मज्झे वलियो गाहेत्वा नखच्छेदं यस्मा करोन्ति, तस्मा वट्टतीति योजनाति आगता.
उत्तरारणियं मण्डलन्ति उत्तरारणिया पवेसनत्थं आवाटमण्डलं होति. दन्तकट्ठच्छेदनवासियं उजुकमेव बन्धितुन्ति सम्बन्धो. एत्थ च उजुकमेवाति इमिना वङ्कं कत्वा बन्धितुं न ¶ वट्टतीति दस्सेति, तेनेव अञ्जनियम्पि तथा दस्सितं. उभोसु पस्सेसु एकपस्से ¶ वाति वचनसेसो, वासिदण्डस्स उभोसु पस्सेसु दण्डकोटीनं अचलनत्थं बन्धितुन्ति अत्थो. कप्पियलोहेन चतुरस्सं वा अट्ठंसं वा कातुं वट्टतीति योजना.
१३. आमण्डसारकेति आमलकफलानि पिसित्वा तेन कक्केन कततेलभाजने. तत्थ किर पक्खित्तं तेलं सीतं होति. तथा हि वुत्तं आचरियेन –
‘‘उत्तरारणियं वापि, धनुके पेल्लदण्डके;
मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति.
‘‘सण्डासे दन्तकट्ठानं, तथा छेदनवासिया;
द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति.
‘‘तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति;
वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो.
‘‘विसाणे नाळियं वापि, तथेवामण्डसारके;
तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टती’’ति.
टीकायम्पि अरणिसहिते भन्तकिच्चकरो दण्डो उत्तरारणी नाम. वापीति पि-सद्देन अधरारणिं सङ्गण्हाति. उदुक्खलदण्डस्सेतं अधिवचनं. अञ्छनकयन्तधनु धनुकं नाम. मुसलमत्थकपीळनदण्डको पेल्लदण्डको नाम. सण्डासेति अग्गिसण्डासे. दन्तकट्ठानं छेदनवासिया तथा यं किञ्चि वण्णमट्ठं न वट्टतीति सम्बन्धो. द्वीसु पस्सेसूति वासिया उभोसु पस्सेसु. लोहेनाति कप्पियलोहेन. बन्धितुं वट्टतीति उजुकमेव वा चतुरस्सं वा अट्ठंसं वा बन्धितुं वट्टति. सण्डासेति अग्गिसण्डासेति निस्सन्देहे वुत्तं. अट्ठकथायं पनेत्थ सूचिसण्डासो दस्सितो ¶ . हेट्ठाति हेट्ठा अयोपट्टवलये. ‘‘उपरि अहिच्छत्तकमकुळमत्त’’न्ति अट्ठकथायं वुत्तं. विसाणेति तेलासिञ्चनकगवयमहिंसादिसिङ्गे. नाळियं वापीति वेळुनाळिकादिनाळियं. अपि-सद्देन अलाबुं सङ्गण्हाति. आमण्डसारकेति आमलकचुण्णमयतेलघटे ¶ . तेलभाजनकेति वुत्तप्पकारेयेव तेलभाजने. सब्बं वण्णमट्ठं वट्टतीति पुमित्थिरूपरहितं मालाकम्मादि सब्बं वण्णमट्ठं वट्टतीति आगतं.
भूमत्थरणेति कटसारादिमये परिकम्मकताय भूमिया अत्थरितब्बअत्थरणे. पानीयघटेति इमिना सब्बभाजने सङ्गण्हाति. सब्बं…पे… वट्टतीति यथावुत्तेसु मञ्चादीसु इत्थिपुरिसरूपम्पि वट्टति. तेलभाजनेसुयेव इत्थिपुरिसरूपानं पटिक्खिपितत्ता तेलभाजनेन सह अगणेत्वा विसुं मञ्चादीनं गहितत्ता चाति वदन्ति. किञ्चापि वदन्ति, एतेसं पन मञ्चादीनं हत्थेन आमसितब्बभण्डत्ता इत्थिरूपमेत्थ न वट्टतीति गहेतब्बं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ८५) पन ‘‘तालवण्टबीजनिआदीसु वण्णमट्ठकम्मं वट्टती’’ति वुत्तं. किञ्चापि तानि कुञ्चिका विय परिहरणीयानि, अथ खो उच्चावचानि न धारेतब्बानीति पटिक्खेपाभावतो वुत्तं. केवलञ्हि तानि ‘‘अनुजानामि भिक्खवे विधूपनञ्च तालवण्टञ्चा’’तिआदिना वुत्तानि. गण्ठिपदे पन ‘‘तेलभाजनेसु वण्णमट्ठकम्मं वट्टति, सेनासनपरिक्खारत्ता वुत्त’’न्ति वुत्तं. आचरियबुद्धदत्तत्थेरेनपि वुत्तमेव –
‘‘पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि;
घटे फलकपीठेपि, वलयाधारकादिके.
‘‘तथा पत्तपिधाने च, तालवण्टे च बीजने;
पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च.
‘‘मञ्चे ¶ भूमत्थरे पीठे, भिसिबिम्बोहनेसु च;
मालाकम्मादिकं चित्तं, सब्बमेव च वट्टती’’ति.
१४. एवं समणपरिक्खारेसु कप्पियाकप्पियं कथेत्वा इदानि सेनासने कथेतुं ‘‘सेनासने पना’’त्यादिमाह. एत्थ पन-सद्दो विसेसजोतको. तेन सब्बरतनमयम्पि वण्णमट्ठकम्मं वट्टति, किमङ्गं पन अञ्ञवण्णमट्ठकम्मन्ति अत्थं जोतेति. यदि एवं किस्मिञ्चि पटिसेधेतब्बे सन्तेपि तथा वत्तब्बं सियाति आह ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति. वुत्तम्पि चेतं आचरियबुद्धदत्तत्थेरेन –
‘‘नानामणिमयत्थम्भ-कवाटद्वारभित्तिकं ¶ ;
सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके.
‘‘सोवण्णियं द्वारकवाटबद्धं;
सुवण्णनानामणिभित्तिभूमिं;
न किञ्चि एकम्पि निसेधनीयं;
सेनासनं वट्टति सब्बमेवा’’ति.
समन्तपासादिकायम्पि पठमसङ्घादिसेसवण्णनायं (पारा. अट्ठ. २.२८१) ‘‘सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा. भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपटिमण्डिते. तत्थ सब्बुपकरणानि भिक्खूनं पटिजग्गितुं वट्टन्ती’’ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं (वि. वि. टी. १.२८१) ‘‘सब्बकप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘तस्मा’तिआदि. ‘भिक्खूनं धम्मविनयवण्णनट्ठाने’ति वुत्तत्ता सङ्घिकमेव ¶ सुवण्णमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति वेदितब्ब’’न्ति वण्णितं.
सेनासनक्खन्धकवण्णनायम्पि समन्तपासादिकायं (चूळव. अट्ठ. ३२०) ‘सब्बं पासादपरिभोगन्ति सुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतमयपानीयघटपानीयसरावानि यं किञ्चि चित्तकम्मकतं, सब्बं वट्टति. पासादस्स दासिदासं खेत्तं वत्थुं गोमहिंसं देमाति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति. गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टती’’ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२०) ‘‘सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तं, पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘न त्वेवाहं भिक्खवे केनचि परियायेन जातरूपरजतं सादितब्ब’न्ति (महाव. २९९) वुत्तत्ता, तेनेवेत्थ अट्ठकथायं ¶ ‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’ति न वुत्तं, गोनकादिअकप्पियभण्डविसयेव एवं वुत्तं, एकभिक्खुस्सपि तेसं गहणे दोसाभावा’’ति वण्णितं.
तस्मिंयेव खन्धके अट्ठकथायं (चूळव. अट्ठ. ३२१) ‘‘सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा वुड्ढपटिपाटिया सङ्घिकपरिभोगेन परिभुञ्जथाति दातब्बा, पुग्गलिकवसेन न दातब्बा’’ति आगतं. तस्सा वण्णनायंयेव विमतिविनोदनियं ‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति, ‘विहारस्स देमा’ति वुत्ते सङ्घस्सेव ¶ वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्ब’’न्ति वण्णितं, तस्मा भगवतो आणं सम्पटिच्छन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहि भिक्खूहि सुट्ठु मनसिकातब्बमिदं ठानं.
ननु च सेनासने विरुद्धसेनासनं नाम पटिसेधेतब्बं अत्थि, अथ कस्मा ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘अञ्ञत्र विरुद्धसेनासना’’ति. तस्सत्थो – विरुद्धसेनासना विरुद्धसेनासनं अञ्ञत्र ठपेत्वा अञ्ञं वण्णमट्ठकम्मादिकम्मं सन्धाय सेनासने किञ्चि पटिसेधेतब्बं नत्थीति वुत्तं, न तदभावोति. यदि एवं तं विरुद्धसेनासनं आचरियेन वत्तब्बं, कतमं विरुद्धसेनासनं नामाति पुच्छायमाह ‘‘विरुद्ध…पे… वुच्चती’’ति. तत्थ अञ्ञेसन्ति सीमस्सामिकानं. राजवल्लभेहीति लज्जिपेसलानं उपोसथादिअन्तरायकरा अलज्जिनो भिन्नलद्धिका च भिक्खू अधिप्पेता तेहि सह उपोसथादिकरणायोगतो. तेन च ‘‘सीमाया’’ति वुत्तं. तेसं लज्जिपरिसाति तेसं सीमस्सामिकानं अनुबलं दातुं समत्था लज्जिपरिसा. भिक्खूहि कतन्ति यं अलज्जीनं सेनासनभेदनादिकं लज्जिभिक्खूहि कतं, तं सब्बं सुकतमेव अलज्जिनिग्गहत्थाय पवत्तेतब्बतो.
एत्थ च सिया – ‘‘अञ्ञेसं सीमाया’’ति अट्ठकथायं वुत्तं, सीमा नाम बहुविधा, कतरसीमं सन्धायाति? बद्धसीमं सन्धायाति दट्ठब्बं. कथं विञ्ञायतीति चे? ‘‘मा अम्हाकं उपोसथपवारणानं अन्तरायमकत्था’’ति अट्ठकथायमेव वुत्तत्ता, सारत्थदीपनियम्पि (सारत्थ.टी. २.८५) ‘‘उपोसथपवारणानं अन्तरायकरा अलज्जिनो राजकुलूपका वुच्चन्ती’’ति ¶ वुत्तत्ता, उपोसथादिविनयकम्मखेत्तभूताय एव सीमाय इध अधिप्पेतत्ता ¶ . यदि एवं गामसीमसत्तब्भन्तरसीमउदकुक्खेपसीमायोपि तंखेत्तभूता एव, तस्मा तापि सन्धायाति वत्तब्बन्ति? न वत्तब्बं तासं अबद्धसीमत्ता, न ते तासं सामिका, बद्धसीमायेव भिक्खूनं किरियाय सिद्धत्ता तासंयेव ते सामिका. तेन वुत्तं ‘‘यं पन सीमस्सामिकेहि भिक्खूही’’ति. यं पन वदन्ति ‘‘उपचारसीमापि तंखेत्तभूता’’ति, तं न गहेतब्बं, तस्सा तदक्खेत्तभावं उपरि सीमाविनिच्छयकथादीसु (वि. सङ्ग. अट्ठ. १५६ आदयो) कथयिस्साम. अपिच गामसीमाय अञ्ञेसं सेनासनकरणस्स पटिसेधितुमयुत्तत्ता सत्तब्भन्तरउदकुक्खेपसीमानञ्च सब्बदा अतिट्ठनतो बद्धसीमायेव अधिप्पेताति विञ्ञायतीति.
छिन्दापेय्य वा भिन्दापेय्य वा, अनुपवज्जोति इदं सब्बमत्तिकामयकुटी विय सब्बथा अनुपयोगारहं सन्धाय वुत्तं. यं पन पञ्चवण्णसुत्तेहि विनद्धछत्तादिकं, तत्थ अकप्पियभागोव छिन्दितब्बो, न तदवसेसो, तस्स कप्पियत्ताति छिन्दन्तो उपवज्जोव होति. तेनेव वुत्तं ‘‘घटकम्पि वाळरूपम्पि छिन्दित्वा धारेतब्ब’’न्तिआदि.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
परिक्खारविनिच्छयकथालङ्कारो नाम
दुतियो परिच्छेदो.
३. भेसज्जादिकरणविनिच्छयकथा
१५. एवं परिक्खारविनिच्छयं कथेत्वा इदानि भेसज्जकरणपरित्तपटिसन्थारानं विनिच्छयं कथेतुं ‘‘भेसज्जा’’तिआदिमाह. तत्थ भिसक्कस्स इदं कम्मं भेसज्जं. किं तं? तिकिच्छनं ¶ . करियते करणं, भेसज्जस्स करणं भेसज्जकरणं, वेज्जकम्मकरणन्ति वुत्तं होति. परिसमन्ततो तायति रक्खतीति परित्तं, आरक्खाति अत्थो. पटिसन्थरणं पटिसन्थारो, अत्तना सद्धिं अञ्ञेसं सम्बन्धकरणन्ति अत्थो. तत्थ यो विनिच्छयो मातिकायं ‘‘भेसज्जकरणम्पि च परित्तं, पटिसन्थारो’’ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) मया वुत्तो ¶ , तस्मिं समभिनिविट्ठे भेसज्जकरणविनिच्छये. सहधम्मो एतेसन्ति सहधम्मिका, तेसं, एकस्स सत्थुनो सासने सहसिक्खमानधम्मानन्ति अत्थो. अथ वा सहधम्मे नियुत्ता सहधम्मिका, तेसं, सहधम्मसङ्खाते सिक्खापदे सिक्खमानभावेन नियुत्तानन्ति अत्थो. विवट्टनिस्सितसीलादियुत्तभावेन समत्ता समसीलसद्धापञ्ञानं. एतेन दुस्सीलानं भिन्नलद्धिकानञ्च अकातुम्पि लब्भतीति दस्सेति.
ञातकपवारितट्ठानतो वाति अत्तनो वा तेसं वा ञातकपवारितट्ठानतो. न करियित्थाति अकता, अयुत्तवसेन अकतपुब्बा विञ्ञत्ति अकतविञ्ञत्ति. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘अकतविञ्ञत्तियाति न विञ्ञत्तिया. सा हि अननुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वदेय्याथ भन्ते येनत्थो’ति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्तीति लिखित’’न्ति वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.१८५) ‘‘गिलानस्स अत्थाय अप्पवारितट्ठानतो विञ्ञत्तिया अनुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वद भन्ते पच्चयेना’ति एवं अकतपवारणट्ठाने च विञ्ञत्ति अकतविञ्ञत्ती’’ति.
१६. पटियादियतीति सम्पादेति. अकातुं न वट्टतीति एत्थ दुक्कटन्ति वदन्ति, अयुत्ततावसेन पनेत्थ अकरणप्पटिक्खेपो वुत्तो, न आपत्तिवसेनाति गहेतब्बं. सब्बं ¶ परिकम्मं अनामसन्तेनाति मातुगामसरीरादीनं अनामासत्ता वुत्तं. याव ञातका न पस्सन्तीति याव तस्स ञातका न पस्सन्ति. ‘‘तित्थियभूतानं मातापितूनं सहत्था दातुं न वट्टती’’ति वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) वुत्तं.
१७. पितु भगिनी पितुच्छा. मातु भाता मातुलो. नप्पहोन्तीति कातुं न सक्कोन्तीति टीकासु वुत्तं. ‘‘तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्ब’’न्ति वत्वा ‘‘सचे पन नप्पहोन्ति याचन्ति च, देथ नो भन्ते, तुम्हाकं पटिदस्सामा’’ति वुत्तत्ता पन तेसं भेसज्जस्स अप्पहोनकत्ता भेसज्जमेव याचन्तीति अट्ठकथाधिप्पायो दिस्सति, वीमंसितब्बो. न याचन्तीति लज्जाय न याचन्ति, गारवेन वा. ‘‘आभोगं कत्वा’’ति वुत्तत्ता अञ्ञथा देन्तस्स आपत्तियेव. सारत्थदीपनियं (सारत्थ. टी. २.१८) पन ‘‘आभोगं कत्वाति इदं कत्तब्बकरणदस्सनवसेन वुत्तं, आभोगं पन अकत्वापि दातुं वट्टतीति ¶ तीसु गण्ठिपदेसु लिखित’’न्ति वुत्तं. पोराणटीकायम्पि तदेव गहेत्वा लिखितं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन तं वचनं पटिक्खित्तं. वुत्तञ्हि तत्थ केचि पन ‘‘आभोगं अकत्वापि दातुं वट्टतीति वदन्ति, तं न युत्तं भेसज्जकरणस्स, पाळियं ‘अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सा’ति एवं अन्तरापत्तिदस्सनवसेन सामञ्ञतो पटिक्खित्तत्ता, अट्ठकथायं अवुत्तप्पकारेन करोन्तस्स सुत्तेनेव आपत्तिसिद्धाति दट्ठब्बा. तेनेव अट्ठकथायम्पि ‘तेसञ्ञेव सन्तक’न्तिआदि वुत्त’’न्ति.
एते दस ञातके ठपेत्वाति तेसं पुत्तनत्तादयोपि तप्पटिबद्धत्ता ञातका एवाति तेपि एत्थेव सङ्गहिता. तेन अञ्ञेसन्ति इमिना अञ्ञातकानं गहणं वेदितब्बं ¶ . तेनेवाह ‘‘एतेसं पुत्तपरम्पराया’’तिआदि. कुलपरिवट्टाति कुलानं पटिपाटि, कुलपरम्पराति वुत्तं होति. भेसज्जं करोन्तस्साति यथावुत्तविधिना करोन्तस्स, ‘‘तावकालिकं दस्सामी’’ति आभोगं अकत्वा देन्तस्सपि पन अन्तरापत्तिदुक्कटं विना मिच्छाजीवनं वा कुलदूसनं वा न होतियेव. तेनाह ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होती’’ति. ञातकानञ्हि सन्तकं याचित्वापि गहेतुं वट्टति, तस्मा तत्थ कुलदूसनादि न सिया. सारत्थदीपनियम्पि (सारत्थ. टी. २.१८५) ‘‘मय्हं दस्सन्ति करिस्सन्तीति पच्चासाय करोन्तस्सपि याचित्वा गहेतब्बट्ठानताय ञातकेसु वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वदन्ती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वचनतो याव सत्तमो कुलपरिवट्टो, ताव भेसज्जं कातुं वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. सब्बपदेसु विनिच्छयो वेदितब्बोति ‘‘चूळमातुया’’तिआदीसु सब्बपदेसु चूळमातुया सामिकोतिआदिना योजेत्वा हेट्ठा वुत्तनयेनेव विनिच्छयो वेदितब्बो.
उपज्झायस्स आहरामाति इदं उपज्झायेन मम ञातकानं भेसज्जं आहरथाति आणत्तेहि कत्तब्बविधिदस्सनत्थं वुत्तं. इमिना च सामणेरादीनं अपच्चासायपि परजनस्स भेसज्जकरणं न वट्टतीति दस्सेति. वुत्तनयेनेव परियेसित्वाति इमिना ‘‘भिक्खाचारवत्तेन वा’’तिआदिना, ‘‘ञातिसामणेरेहि वा’’तिआदिना च वुत्तमत्थं अतिदिसति. अपच्चासीसन्तेनाति (वि. वि. टी. १.१८५) आगन्तुकचोरादीनं करोन्तेनपि मनुस्सा नाम उपकारका होन्तीति अत्तनो तेहि लाभं अपत्थयन्तेन, पच्चासाय करोन्तस्स ¶ पन वेज्जकम्मकुलदूसनादिना ¶ दोसो होतीति अधिप्पायो. एवञ्हि उपकारे कते सासनस्स गुणं ञत्वा पसीदन्ति, सङ्घस्स वा उपकारका होन्तीति करणे पन दोसो नत्थि. केचि पन ‘‘अपच्चासीसन्तेन आगन्तुकादीनं पटिक्खित्तपुग्गलानम्पि दातुं वट्टती’’ति वदन्ति, तं न युत्तं कत्तब्बाकत्तब्बट्ठानविभागस्स निरत्थकत्तप्पसङ्गतो अपच्चासीसन्तेन ‘‘सब्बेसम्पि दातुं कातुञ्च वट्टती’’ति एत्तकमत्तस्सेव वत्तब्बतो. अपच्चासीसनञ्च मिच्छाजीवकुलदूसनादिदोसनिसेधनत्थमेव वुत्तं न भेसज्जकरणसङ्खाताय इमिस्सा अन्तरापत्तिया मुच्चनत्थं आगन्तुकचोरादीनं अनुञ्ञातानं दानेनेव ताय आपत्तिया मुच्चनतोति गहेतब्बं.
१८. तेनेव अपच्चासीसन्तेनपि अकातब्बट्ठानं दस्सेतुं ‘‘सद्धं कुल’’न्तिआदि वुत्तं. ‘‘भेसज्जं आचिक्खथा’’ति वुत्तेपि ‘‘अञ्ञमञ्ञं पन कथा कातब्बा’’ति इदं परियायत्ता वट्टति. एवं हेट्ठा वुत्तनयेन इदञ्चिदञ्च गहेत्वा करोन्तीति इमिना परियायेन कथेन्तस्सपि नेवत्थि दोसोति आचरिया. पुच्छन्तीति इमिना दिट्ठदिट्ठरोगीनं परियायेनपि वत्वा विचरणं अयुत्तन्ति दस्सेति. पुच्छितस्सपि पन पच्चासीसन्तस्स परियायकथापि न वट्टतीति वदन्ति. समुल्लपेसीति अपच्चासीसन्तो एव अञ्ञमञ्ञं कथं समुट्ठापेसि. आचरियभागोति विनयाचारं अकोपेत्वा भेसज्जाचिक्खणेन वेज्जाचरियभागो अयन्ति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. २.१८५) पन ‘‘विनयलक्खणं अजानन्तस्स अनाचरियस्स तदनुरूपवोहारासम्भवतो ईदिसस्स लाभस्स उप्पत्ति नाम नत्थीति ‘आचरियभागो नाम अय’न्ति वुत्तं. विनये ¶ पकतञ्ञुना आचरियेन लभितब्बभागो अयन्ति वुत्तं होती’’ति वुत्तं. ‘‘पुप्फपूजनत्थाय दिन्नेपि अकप्पियवोहारेन विधानस्स अयुत्तत्ता ‘कप्पियवसेना’ति वुत्तं, ‘पुप्फं आहरथा’तिआदिना कप्पियवोहारवसेनाति अत्थो’’ति सारत्थदीपनियं (सारत्थ. टी. २.१८५) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन ‘‘पुप्फपूजनत्थायपि सम्पटिच्छियमानं रूपियं अत्तनो सन्तकत्तभजनेन निस्सग्गियमेवाति आह ‘कप्पियवसेन गाहापेत्वा’ति. ‘अम्हाकं रूपियं न वट्टति, पुप्फपूजनत्थं पुप्फं वट्टती’तिआदिना पटिक्खिपित्वा कप्पियेन कम्मेन गाहापेत्वाति अत्थो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘कप्पियवसेनाति अम्हाकं पुप्फं ¶ आनेथातिआदिना. ‘पूजं अकासी’ति वुत्तत्ता सयं गहेतुं न वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. अयमेत्थ भेसज्जकरणविनिच्छयकथालङ्कारो.
१९. एवं भेसज्जकरणविनिच्छयं कथेत्वा इदानि परित्तकरणविनिच्छयं कथेतुमाह ‘‘परित्ते पना’’तिआदि. तत्थ यदि ‘‘परित्तं करोथा’’ति वुत्ते करोन्ति, भेसज्जकरणं विय गिहिकम्मं विय च होतीति ‘‘न कातब्ब’’न्ति वुत्तं. ‘‘परित्तं भणथा’’ति वुत्ते पन धम्मज्झेसनत्ता अनज्झिट्ठेनपि भणितब्बो धम्मो, पगेव अज्झिट्ठेनाति ‘‘कातब्ब’’न्ति वुत्तं, चालेत्वा सुत्तं परिमज्जित्वाति परित्तं करोन्तेन कातब्बविधिं दस्सेति. चालेत्वा सुत्तं परिमज्जित्वाति इदं वा ‘‘परित्ताणं एत्थ पवेसेमी’’ति चित्तेन एवं कते परित्ताणा एत्थ पवेसिता नाम होतीति वुत्तं. विहारतो…पे… दुक्कटन्ति इदं अञ्ञातके गहट्ठे सन्धाय वुत्तन्ति वदन्ति. पादेसु उदकं आकिरित्वाति इदं तस्मिं देसे चारित्तवसेन वुत्तं. तत्थ हि पाळिया निसिन्नानं भिक्खूनं पादेसु रोगवूपसमनादिअत्थाय उदकं सिञ्चित्वा परित्तं कातुं सुत्तञ्च ठपेत्वा ‘‘परित्तं भणथा’’ति वत्वा गच्छन्ति. एवञ्हि करियमाने यदि पादे ¶ अपनेन्ति, मनुस्सा तं ‘‘अवमङ्गल’’न्ति मञ्ञन्ति ‘‘रोगो न वूपसमेस्सती’’ति. तेनाह ‘‘न पादा अपनेतब्बा’’ति.
मतसरीरदस्सने विय केवले सुसानदस्सनेपि इदं जातानं सत्तानं वयगमनट्ठानन्ति मरणसञ्ञा उप्पज्जतीति आह ‘‘सीवथिकदस्सने…पे… मरणस्सतिं पटिलभिस्सामाति गन्तुं वट्टती’’ति. लेसकप्पं अकत्वा समुप्पन्नसुद्धचित्तेन ‘‘परिवारत्थाय आगच्छन्तू’’ति वुत्तेपि गन्तुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं. एतेन असुभदस्सनन्ति वचनमत्तेन लेसकप्पं कत्वा एवं गते मतस्स ञातका पसीदिस्सन्ति, दानं दस्सन्ति, मयं लाभं लभिस्साम, उपट्ठाकं लभिस्सामाति असुद्धचित्तेन गन्तुं न वट्टतीति दस्सेति. कम्मट्ठानसीसेन पन ‘‘मरणस्सतिं लभिस्सामा’’तिआदिना सुद्धचित्तेन पक्कोसितेपि अपक्कोसितेपि गन्तुं वट्टतीति दीपेति. तालपण्णस्स परित्तलेखनट्ठानत्ता परित्तसुत्तस्स परित्तकरणसञ्ञाणत्ता तानि दिस्वा अमनुस्सा परित्तसञ्ञाय अपक्कमन्तीति आह ‘‘तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्ब’’न्ति.
एत्थ च आदितो पट्ठाय याव ‘‘आटानाटियपरित्तं (दी. नि. ३.२७५ आदयो) वा ¶ भणितब्ब’’न्ति एत्तकोयेव विनयट्ठकथाभतो पाळिमुत्तपरित्तकरणविनिच्छयो, न पन ततो परं वुत्तो, तस्मा ‘‘इध पना’’तिआदिको कथामग्गो समन्तपासादिकायं नत्थि, तीसु टीकासुपि तंसंवण्णनानयो नत्थि, तथापि सो सुत्तट्ठकथायं आगतोवाति तं दस्सेतुं ‘‘इध पन आटानाटियसुत्तस्स परिकम्मं वेदितब्ब’’न्तिआदिमाह. तत्थ इधाति ‘‘आटानाटियपरित्तं वा भणितब्ब’’न्ति वचने. पनाति विसेसत्थे निपातो. दीघनिकाये पाथिकवग्गे आगतस्स आटानाटियपरित्तस्स परिकम्मं एवं वेदितब्बन्ति योजना. यदि पठममेव न वत्तब्बं, अथ किं कातब्बन्ति ¶ आह ‘‘मेत्तसुत्त’’न्तिआदि. एवञ्हि लद्धासेवनं हुत्वा अतिओजवन्तं होति.
पिट्ठं वा मंसं वाति वा-सद्दो अनियमत्थो, तेन मच्छखण्डपूवखज्जकादयो सङ्गण्हाति. ओतारं लभन्तीति अत्तना पियायितखादनीयनिबद्धवसनट्ठानलाभताय अवतारणं लभन्ति. हरितूपलित्तन्ति अल्लगोमयलित्तं. इदञ्हि पोराणकचारित्तं भूमिविसुद्धकरणं. परिसुद्धं…पे… निसीदितब्बन्ति इमिना परित्तकारकस्स भिक्खुनो मेत्ताकरुणावसेन चित्तविसुद्धिपि इच्छितब्बाति दस्सेति. एवञ्हि सति उपरि वक्खमानउभयतो रक्खासंविधानेन समेति. टीकायं (दी. नि. टी. ३.२८२) पन ‘‘सरीरसुद्धिपि इच्छितब्बाति दस्सेती’’ति वुत्तं. तदेतं विचारेतब्बं. न हि ‘‘कायसुद्धिमत्तेन अमनुस्सानं पियो होती’’ति वुत्तं, मेत्तावसेनेव पन वुत्तं. वुत्तञ्हेतं भगवता ‘‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया…पे… एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होती’’तिआदि (अ. नि. ११.१५; परि. ३३१; मि. प. ४.४.६).
परित्तकारको…पे… सम्परिवारितेनाति इदं परित्तकरणो बाहिरतो आरक्खासंविधानं, ‘‘मेत्त…पे… वत्तब्ब’’न्ति अब्भन्तरतो आरक्खासंविधानं, एवं उभयतो रक्खासंविधानं होति. एवञ्हि अमनुस्सा परित्तकारकस्स अन्तरायं कातुं न विसहन्ति. मङ्गलकथा वत्तब्बाति अमनुस्सानं तोसनत्थाय पण्णाकारं कत्वा महामङ्गलकथा कथेतब्बा. एवं उपरि वक्खमानेन ‘‘तुय्हं पण्णाकारत्थाय महामङ्गलकथा वुत्ता’’ति वचनेन समेति. टीकायं पन ‘‘पुब्बुपचारवसेन वत्तब्बा’’ति वुत्तं. सब्बसन्निपातोति तस्मिं विहारे तस्मिं गामक्खेत्ते सब्बेसं भिक्खूनं ¶ सन्निपातो घोसेतब्बो ‘‘चेतियङ्गणे सब्बेहि सन्निपतितब्ब’’न्ति. अनागन्तुंनाम ¶ न लभतीति अमनुस्सो बुद्धाणाभयेन राजाणाभयेन अनागन्तुं न लभति चतुन्नं महाराजूनं आणाट्ठानियत्ता. गहितकापदेसेन अमनुस्सोव पुच्छितो होतीति ‘‘अमनुस्सगहितको ‘त्वं को नामो’ति पुच्छितब्बो’’ति वुत्तं. मालागन्धादीसूति मालागन्धादिपूजासु. आसनपूजायाति चेतिये बुद्धासनपूजाय. पिण्डपातेति भिक्खुसङ्घस्स पिण्डपातदाने. एवं वत्थुप्पदेसेन चेतना वुत्ता, तस्मा पत्तिदानं सम्भवति.
देवतानन्ति यक्खसेनापतीनं. वुत्तञ्हि आटानाटियसुत्ते (दी. नि. ३.२८३, २९३) ‘‘इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्ब’’न्तिआदि. आटाति दब्बिमुखसकुणा. ते आटा नदन्ति एत्थाति आटानादं, देवनगरं, आटानादे कतं आटानादियं, सुत्तं. टीकायं (दी. नि. टी. ३.२८२) ‘‘परित्तं भणितब्बन्ति एत्थापि ‘मेत्तचित्तं पुरेचारिकं कत्वा’ति च ‘मङ्गलकथा वत्तब्बा’ति च ‘विहारस्स उपवने’ति च एवमादि सब्बं गिहीनं परित्तकरणे वुत्तं परिकम्मं कातब्बमेवा’’ति वुत्तं, एवं सति अट्ठकथायं (दी. नि. अट्ठ. ३.२८२) ‘‘एतं ताव गिहीनं परिकम्म’’न्ति वत्वा ‘‘सचे पन भिक्खू’’तिआदिना विसेसत्थजोतकेन पन-सद्देन सह वुच्चमानं ‘‘इदं भिक्खूनं परिकम्म’’न्ति वचनं निरत्थकं विय होति. अविसेसे हि सति भेदो कातब्बो न सिया. भिक्खूनञ्च यथावुत्ताव बाहिरारक्खा दुक्करा होति, तस्मा गिहीनं परित्तकरणे वुत्तपरिकम्मे असम्पज्जमानेपि अट्ठकथायं वुत्तनयेनेव कातुं वट्टतीति नो मति.
इदं पन इध आगतं आटानाटियसुत्तपरिकम्मं सुत्वा ‘‘इदं सुत्तं अमनुस्सानं अमनापं, सज्झायन्तस्स परित्तं करोन्तस्स ¶ अमनुस्सा अन्तरायं करेय्यु’’न्ति मञ्ञमाना पोराणा चतूहि महाराजेहि आरोचितं सब्बञ्ञुबुद्धेन देसितं मूलभूतं दीघनिकाये आगतं आटानाटियसुत्तं (दी. नि. ३.२७५ आदयो) पहाय मूलसुत्ततो गाथाछक्कमेव गहेत्वा अवसेसं सब्बं सुत्तं ठपेत्वा अञ्ञगाथायो पक्खिपित्वा ‘‘आटानाटियपरित्त’’न्ति ठपेसुं, तम्पि परित्तं अमूलभूतत्ता एकेनाकारेन धारेतुं असक्कोन्ता केचि संखित्तेन धारेन्ति, केचि वित्थारेन, केचि एकच्चा गाथायो पक्खिपन्ति, केचि निक्खिपन्ति, केचि भिक्खू तंमिस्सकपरित्तम्पि मङ्गलकरणकालादीसु वत्तुमविसहन्ता तं ठपेत्वा अञ्ञसुत्तानियेव भणन्ति, सब्बमेतं अयुत्तं विय दिस्सति. कस्मा? चत्तारोपि महाराजानो इमं आटानाटियं रक्खं संविदहमाना बुद्धसासने अमनुस्सानं पसादाय, चतस्सन्नं परिसानं अविहेठनाय एव संविदहिंसु ¶ , न अञ्ञेन कारणेन. वुत्तञ्हि तत्थ ‘‘तत्थ सन्ति उळारा यक्खानिवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना, तेसं पसादाय उग्गण्हातु भन्ते भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२७६).
सम्मासम्बुद्धेनपि इमस्स सुत्तस्स निगमने ‘‘उग्गण्हाथ भिक्खवे आटानाटियं रक्खं, परियापुणाथ भिक्खवे आटानाटियं रक्खं, धारेथ भिक्खवे आटानाटियं रक्खं, अत्थसंहिता भिक्खवे आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२९५) भिक्खूनं धारणं उय्योजितं आनिसंसञ्च पकासितं. अट्ठकथाचरियेहि च ‘‘बुद्धभासिते एकक्खरम्पि एकपदम्पि अपनेतब्बं नाम नत्थी’’ति वुत्तं ¶ , तस्मा चतूहि महाराजेहि संविदहितं सम्मासम्बुद्धेन आहच्चभासितं तिस्सो सङ्गीतियो आरुळ्हं पकतिआटानाटियसुत्तमेव धारेतुं सज्झायितुञ्च युत्तं, न भगवता अभासितं तिस्सो सङ्गीतियो अनारुळ्हं मिस्सकसुत्तन्ति. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.२८२) आगतं इदं आटानाटियपरित्तपरिकम्मं पन पकतिसज्झायनवाचनादिं सन्धाय अट्ठकथाचरियेहि न वुत्तं, अथ खो गहट्ठं वा पब्बजितं वा अमनुस्सेहि गहितकाले मोचापनत्थाय लोकियेहि मन्तं विय भणनं सन्धाय वुत्तं. वुत्तञ्हि तत्थ ‘‘अमनुस्सगहितको त्वं को नामोसीति पुच्छितब्बो’’तिआदि (दी. नि. अट्ठ. ३.२८२).
आटानाटिया रक्खा च नाम न सकलसुत्तं, अथ खो ‘‘विपस्सिस्स च नमत्थू’’ति पदं आदिं कत्वा चतुन्नं महाराजूनं वसेन चतुक्खत्तुं आगतं ‘‘जिनं वन्दाम गोतम’’न्ति पदं परियोसानं कत्वा वुत्तसुत्तेकदेसोयेव. कथं विञ्ञायतीति चे? ‘‘अथ खो वेस्सवणो महाराजा भगवतो अधिवासनं विदित्वा इमं आटानाटियं रक्खं अभासी’’ति आरभित्वा यथावुत्तसुत्तेकदेसस्स अवसाने ‘‘अयं खो मारिसा आटानाटिया रक्खा’’ति निय्यातितत्ता. तस्मा यथा नाम ब्यग्घादयो अत्तनो भक्खं विलुम्पन्तानं बलवदुट्ठचित्ता भवन्ति, एवं अत्तना गहितमनुस्सं मोचापेन्तानं अमनुस्सा पदुट्ठचित्ता होन्ति. इति तथा मोचापेतुं आरद्धकाले भिक्खूनं परिस्सयविनोदनत्थं इमं आटानाटियपरित्तपरिकम्मं अट्ठकथाचरियेहि वुत्तन्ति दट्ठब्बं. अयं परित्तकरणविनिच्छयकथालङ्कारो.
२०. अनामट्ठपिण्डपातोति (वि. वि. टी. १.१८५) ¶ एत्थ अमसियित्थाति आमट्ठो, न आमट्ठो अनामट्ठो. पिण्डं पिण्डं हुत्वा पततीति ¶ पिण्डपातो. अनामट्ठो च सो पिण्डपातो चाति तथा, अग्गहितअग्गो, अपरिभुत्तो पिण्डपातोति अत्थो. सचेपि कहापणग्घनको होतीति इमिना दायकेहि बहुब्यञ्जनेन सम्पादेत्वा सक्कच्चं दिन्नभावं दीपेति. तेन वुत्तं ‘‘सद्धादेय्यविनिपातनं नत्थी’’ति, एवं सक्कच्चं सद्धाय दिन्नं महग्घभोजनम्पि मातापितूनं दत्वा सद्धादेय्यविनिपातनं नाम न होति, पगेव अप्पग्घभोजनेति अधिप्पायो. मातादिपञ्चकंयेव वत्वा भेसज्जकरणे विय अपरेसम्पि दसन्नं दातुं वट्टतीति अवुत्तत्ता अञ्ञेसं ञातकानम्पि पेसेत्वा दातुं न वट्टतीति सिद्धं, ‘‘विहारं सम्पत्तस्स पन यस्स कस्सचि आगन्तुकस्स वा’’इच्चादिवक्खमानत्ता विहारं सम्पत्तानं ञातकानम्पि आगन्तुकसामञ्ञेन दातुं वट्टतीति च. थालकेति सङ्घिके कंसादिमये थालके. पत्तोपि एत्थ सङ्गय्हति. न वट्टतीति इमिना दुक्कटन्ति दस्सेति. दामरिकचोरस्साति रज्जं पत्थेन्तस्स पाकटचोरस्स. अदीयमानेपि ‘‘न देन्ती’’ति कुज्झन्तीति सम्बन्धो.
आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स पटिसन्थरणं पिदहनं पटिसन्थारो. सो पन धम्मामिसवसेन दुविधो. तत्थ आमिसपटिसन्थारं सन्धाय ‘‘कस्स कातब्बो, कस्स न कातब्बो’’ति वुत्तं. आगन्तुकस्स वा…पे… कातब्बोयेवाति वुत्तमत्थं पाकटं कातुं ‘‘आगन्तुकं तावा’’तिआदिमाह. खीणपरिब्बयन्ति इमिना अगतिभावं करुणाट्ठानतञ्च दस्सेति. तेन च तब्बिधुरानं समिद्धानं आगन्तुकत्तेपि दातुं न वट्टतीति सिद्धं होति. ‘‘अपच्चासीसन्तेना’’ति वत्वा पच्चासीसनप्पकारं दस्सेतुं ‘‘मनुस्सा नामा’’तिआदि वुत्तं. अननुञ्ञातानं पन अपच्चासीसन्तेनपि दातुं न वट्टति सद्धादेय्यविनिपातत्ता, पच्चासाय ¶ पन सति कुलदूसनम्पि होति. उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्ते मनुस्से पलापेत्वा. वरपोत्थकचित्तत्थरणन्ति अनेकप्पकारं इत्थिपुरिसादिउत्तमरूपविचित्तं अत्थरणं. अयं पटिसन्थारविनिच्छयकथालङ्कारो.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भेसज्जादिविनिच्छयकथालङ्कारो नाम
ततियो परिच्छेदो.
४. विञ्ञत्तिविनिच्छयकथा
२१. एवं ¶ भेसज्जादिविनिच्छयं कथेत्वा इदानि विञ्ञत्तिविनिच्छयं कथेतुं ‘‘विञ्ञत्तीति याचना’’तिआदिमाह. तत्थ विञ्ञापना विञ्ञत्ति, ‘‘इमिना नो अत्थो’’ति विञ्ञापना, याचनाति वुत्तं होति. तेनाह ‘‘विञ्ञत्तीति याचना’’ति. तत्र विञ्ञत्तियं अयं मया वक्खमानो विनिच्छयो वेदितब्बोति योजना. मूलच्छेज्जायाति (वि. वि. टी. १.३४२) परसन्तकभावतो मोचेत्वा अत्तनो एव सन्तककरणवसेन. एवं याचतो अञ्ञातकविञ्ञत्तिदुक्कटञ्चेव दासपटिग्गहदुक्कटञ्च होति ‘‘दासिदासपटिग्गहणा पटिविरतो (दी. नि. १.१०, १९४) होती’’ति वचनं निस्साय अट्ठकथायं पटिक्खित्तत्ता. ञातकपवारितट्ठानतो पन दासं मूलच्छेज्जाय याचन्तस्स सादियनवसेनेव दुक्कटं. सककम्मन्ति पाणवधकम्मं. इदञ्च पाणातिपातदोसपरिहाराय वुत्तं, न विञ्ञत्तिपरिहाराय. अनियमेत्वापि न याचितब्बाति सामीचिदस्सनत्थं वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि. यदिच्छकं कारापेतुं वट्टतीति ‘‘हत्थकम्मं याचामि, देथा’’तिआदिना अयाचित्वापि ¶ वट्टति, सकिच्चपसुतम्पि एवं कारापेन्तस्स विञ्ञत्ति नत्थि एव, सामीचिदस्सनत्थं पन विभजित्वा वुत्तं.
सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदस्सनत्थं. मूलं देथाति वत्तुं वट्टतीति ‘‘मूलं दस्सामा’’ति पठमं वुत्तत्ता विञ्ञत्ति वा ‘‘मूल’’न्ति वचनस्स कप्पियाकप्पियवत्थुसामञ्ञवचनत्ता अकप्पियवचनं वा निट्ठितभतिकिच्चानं दापनतो अकप्पियवत्थुसादियनं वा न होतीति कत्वा वुत्तं. मूलच्छेज्जाय वाति इदं इध थम्भादीनं दासिदासादिभावाभावतो वुत्तं. अनज्झावुत्थकन्ति अपरिग्गहितं, अस्सामिकन्ति अत्थो.
२२. न केवलञ्च…पे… चीवरादीनि कारापेतुकामेनातिआदीसु चीवरं कारापेतुकामस्स अञ्ञातकअप्पवारिततन्तवायेहि हत्थकम्मयाचनवसेन वायापने विञ्ञत्तिपच्चया दुक्कटाभावेपि चीवरवायापनसिक्खापदेन यथारहं पाचित्तियदुक्कटानि होन्तीति वेदितब्बं. अकप्पियकहापणादि न दातब्बन्ति कप्पियमुखेन लद्धम्पि तत्थ कम्मकरणत्थाय इमस्स कहापणं देहीति वत्वा ‘‘दातुं वट्टती’’ति वुत्तं. पुब्बे कतकम्मस्स दापने किञ्चापि दोसो न दिस्सति, तथापि असारुप्पमेवाति वदन्ति. कतकम्मत्थायपि कप्पियवोहारेन ¶ परियायतो भतिं दापेन्तस्स नत्थि दोसो, सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘अकप्पियकहापणादि न दातब्बन्ति किञ्चापि अकप्पियकहापणादिं असादियन्तेन कप्पियवोहारतो दातुं वट्टति, तथापि सारुप्पं न होति, मनुस्सा च एतस्स सन्तकं किञ्चि अत्थीति विहेठेतब्बं मञ्ञन्तीति अकप्पियकहापणादिदानं पटिक्खित्त’’न्ति वुत्तं. तथेव पाचेत्वाति हत्थकम्मवसेनेव पाचेत्वा. ‘‘किं भन्ते’’ति एत्तकेपि पुच्छिते यदत्थाय पविट्ठो, तं कथेतुं लभति पुच्छितपञ्हत्ता.
२३. वत्तन्ति ¶ चारित्तं, आपत्ति पन न होतीति अधिप्पायो. कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय मक्खिकबीजनेन पण्णादिछेदे बीजगामकोपनस्स चेव तत्थ लग्गरजादिअप्पटिग्गहितकस्स च परिहारत्थाय वुत्तं, तदुभयासङ्काय असति तथा अकरणे दोसो नत्थि. सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय लग्गरजस्मिं पत्ते पतितेपि साखं छिन्दित्वा खादितुकामतायपि सति सुखपरिभोगत्थं वुत्त’’न्ति वुत्तं. नदियादीसु उदकस्स अपरिग्गहितत्ता ‘‘आहराति वत्तुं वट्टती’’ति वुत्तं. गेहतो…पे… नेव वट्टतीति परिग्गहितुदकत्ता विञ्ञत्तिया दुक्कटं होतीति अधिप्पायो. ‘‘न आहटं परिभुञ्जितु’’न्ति वचनतो विञ्ञत्तिया आपन्नं दुक्कटं देसेत्वापि तं वत्थुं परिभुञ्जन्तस्स परिभोगे परिभोगे दुक्कटमेव, पञ्चन्नम्पि सहधम्मिकानं न वट्टति.
‘‘अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्ब’’न्ति सामञ्ञतो वुत्तत्ता अत्तनो अत्थाय यं किञ्चि हत्थकम्मं कारेतुं न वट्टति. यं पन अलज्जी निवारियमानोपि बीजनादिं करोति, तत्थ दोसो नत्थि, चेतियकम्मादीनि पन तेहि कारापेतुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘अलज्जीहि…पे… न कारेतब्बन्ति इदं उत्तरिभङ्गाधिकारत्ता अज्झोहरणीयं सन्धाय वुत्तं, बाहिरपरिभोगेसु पन अलज्जीहिपि हत्थकम्मं कारेतुं वट्टती’’ति वुत्तं. एत्थ च ‘‘अलज्जीहि सामणेरेही’’ति वुत्तत्ता ‘‘सञ्चिच्च आपत्तिं आपज्जती’’ति (परि. ३५९) अलज्जिलक्खणं उक्कट्ठवसेन उपसम्पन्ने पटिच्च उपलक्खणतो वुत्तन्ति तंलक्खणविरहितानं सामणेरादीनं लिङ्गत्थेनगोत्रभुपरियोसानानं ¶ भिक्खुपटिञ्ञानं दुस्सीलानम्पि साधारणवसेन अलज्जिलक्खणं यथाठपितपटिपत्तिया अतिट्ठनमेवाति गहेतब्बं.
२४. गोणं ¶ पन…पे… आहरापेन्तस्स दुक्कटन्ति विञ्ञत्तिक्खणे विञ्ञत्तिपच्चया, पटिलाभक्खणे गोणानं सादियनपच्चया च दुक्कटं. गोणञ्हि अत्तनो अत्थाय अविञ्ञत्तिया लद्धम्पि सादितुं न वट्टति ‘‘हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) वुत्तत्ता. तेनेवाह ‘‘ञातकपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टती’’ति. एत्थ च विञ्ञत्तिदुक्कटाभावेपि अकप्पियवत्थुयाचनेपि पटिग्गहणेपि दुक्कटमेव. रक्खित्वाति चोरादिउपद्दवतो रक्खित्वा. जग्गित्वाति तिणअन्नादीहि पोसेत्वा. न सम्पटिच्छितब्बन्ति अत्तनो अत्थाय गोसादियनस्स पटिक्खित्तत्ता वुत्तं.
२५. ञातकपवारितट्ठाने पन वट्टतीति सकटस्स सम्पटिच्छितब्बत्ता मूलच्छेज्जवसेन याचितुं वट्टति. तावकालिकं वट्टतीति उभयत्थापि वट्टतीति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘सकटं देथाति…पे… न वट्टतीति मूलच्छेज्जवसेन सकटं देथाति वत्तुं न वट्टति. तावकालिकं वट्टतीति तावकालिकं कत्वा सब्बत्थ याचितुं वट्टती’’ति वुत्तं. वासिआदीनि पुग्गलिकानिपि वट्टन्तीति आह ‘‘एस नयो वासी’’तिआदि. वल्लिआदीसु च परपरिग्गहितेसु एस नयोति योजेतब्बं. गरुभण्डप्पहोनकेसुयेवाति इदं विञ्ञत्तिं सन्धाय वुत्तं, अदिन्नादाने पन तिणसलाकं उपादाय परपरिग्गहितं थेय्यचित्तेन गण्हतो अवहारो एव, भण्डग्घेन कारेतब्बो. वल्लिआदीसूति एत्थ आदि-सद्देन पाळिआगतानं वेळुमुञ्जपब्बजतिणमत्तिकानं सङ्गहो दट्ठब्बो. तत्थ च यस्मिं पदेसे ¶ हरितालजातिहिङ्गुलिकादि अप्पकम्पि महग्घं होति, तत्थ तं तालपक्कप्पमाणतो ऊनम्पि गरुभण्डमेव, विञ्ञापेतुञ्च न वट्टति.
२६. साति विञ्ञत्ति. परिकथादीसु ‘‘सेनासनं सम्बाध’’न्तिआदिना परियायेन कथनं परिकथा नाम. उजुकमेव अकथेत्वा ‘‘भिक्खूनं किं पासादो न वट्टती’’तिआदिना अधिप्पायो यथा विभूतो होति, एवं कथनं ओभासो नाम. सेनासनादिअत्थं भूमिपरिकम्मादिकरणवसेन पच्चयुप्पादाय निमित्तकरणं निमित्तकम्मं नाम. तीसु पच्चयेसु विञ्ञत्तिआदयो दस्सिता, गिलानपच्चये पन कथन्ति आह ‘‘गिलानपच्चये पना’’तिआदि. तथा उप्पन्नं पन भेसज्जं रोगे वूपसन्ते भुञ्जितुं वट्टति, न वट्टतीति? तत्थ विनयधरा ‘‘भगवता रोगसीसेन परिभोगस्स द्वारं दिन्नं, तस्मा अरोगकालेपि भुञ्जितुं वट्टति, आपत्ति न ¶ होती’’ति वदन्ति, सुत्तन्तिका पन ‘‘किञ्चापि आपत्ति न होति, आजीवं पन कोपेति, तस्मा सल्लेखपटिपत्तियं ठितस्स न वट्टति, सल्लेखं कोपेती’’ति वदन्तीति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
विञ्ञत्तिविनिच्छयकथालङ्कारो नाम
चतुत्थो परिच्छेदो.
५. कुलसङ्गहविनिच्छयकथा
२७. एवं विञ्ञत्तिविनिच्छयं कथेत्वा इदानि कुलसङ्गहविनिच्छयं कथेतुं ‘‘कुलसङ्गहो’’तिआदिमाह. तत्थ सङ्गण्हनं सङ्गहो, कुलानं सङ्गहो कुलसङ्गहो, पच्चयदायकादीनं ¶ गिहीनं अनुग्गहकरणं. अनुग्गहत्थो हेत्थ सङ्गह-सद्दो यथा ‘‘पुत्तदारस्स सङ्गहो’’ति (खु. पा. ५.६; सु. नि. २६५).
२८. तत्थ कोट्टनन्ति सयं छिन्दनं. कोट्टापनन्ति ‘‘इमं छिन्दा’’ति अञ्ञेसं छेदापनं. आळिया बन्धनन्ति यथा गच्छमूले उदकं सन्तिट्ठति, तथा समन्ततो बन्धनं. उदकस्साति अकप्पियउदकस्स ‘‘कप्पियउदकसिञ्चन’’न्ति विसुं वक्खमानत्ता, तञ्च आरामादिअत्थं रोपने अकप्पियवोहारेसुपि कप्पियवोहारेसुपि कप्पियउदकसिञ्चनादि वट्टतीति वक्खमानत्ता इधापि विभागं कत्वा कप्पियउदकसिञ्चनादि विसुं दस्सितं. एत्थ च कतमं अकप्पियउदकं, कतमं पन कप्पियउदकन्ति? सप्पाणकं अकप्पियउदकं, अप्पाणकं कप्पियउदकन्ति. कथं विञ्ञायतीति चे, ‘‘यो पन भिक्खु जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा पाचित्तिय’’न्ति वचनतो. यथा कोट्टनखणनादिकायिककिरियापि अकप्पियवोहारे सङ्गहिता, एवं मातिकाउजुकरणादिकप्पियवोहारेपीति आह ‘‘सुक्खमातिकाय उजुकरण’’न्ति. हत्थपादमुखधोवननहआनोदकसिञ्चनन्ति इमिनापि पकारन्तरेन कप्पियउदकसिञ्चनमेव दस्सेति. अकप्पियवोहारे कोट्टनखणनादिवसेन सयं करणस्सपि कथं सङ्गहोति? अकप्पियन्ति वोहरियतीति अकप्पियवोहारोति ¶ अकप्पियभूतं करणकारापनादि सब्बमेव सङ्गहितं, न पन अकप्पियवचनमत्तन्ति दट्ठब्बं. कप्पियवोहारेपि एसेव नयो. सुक्खमातिकाय उजुकरणन्ति इमिना पुराणपण्णादीनं हरणम्पि सङ्गहितन्ति दट्ठब्बं. कुदालादीनि भूमियं ठपेत्वा ठानतो हत्थेन गहेत्वा ठानमेव पाकटतरन्ति ‘‘ओभासो’’ति वुत्तं.
२९. महापच्चरिवादं पतिट्ठापेतुकामो पच्छा वदति. वनत्थायाति इदं केचि ‘‘वतत्थाया’’ति पठन्ति, तेसं वतिअत्थायाति ¶ अत्थो. वजिरबुद्धिटीकायम्पि तथेव वुत्तं, ‘‘आरामरोपा वनरोपा, ये नरा सेतुकारका’’ति (सं. नि. १.४७) वचनतो पन तं विचारेतब्बं. अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं ‘‘न केवलञ्च सेस’’न्तिआदिमाह. यं किञ्चि मातिकन्ति सुक्खमातिकं वा असुक्खमातिकं वा. कप्पियउदकं सिञ्चितुन्ति इमिना ‘‘कप्पियउदकं सिञ्चथा’’ति वत्तुम्पि वट्टतीति दस्सेति. सयं रोपेतुम्पि वट्टतीति इमिना ‘‘रोपेही’’ति वत्तुम्पि वट्टतीतिपि सिद्धं.
३०. पाचित्तियञ्चेव दुक्कटञ्चाति पथवीखणनपच्चया पाचित्तियं, कुलसङ्गहपच्चया दुक्कटं. अकप्पियवोहारेनाति ‘‘इदं खण, इदं रोपेही’’ति अकप्पियवोहारेन. दुक्कटमेवाति कुलसङ्गहपच्चया दुक्कटं. उभयत्राति कप्पियाकप्पियपथवियं.
सब्बत्थाति कुलसङ्गहपरिभोगआरामादिअत्थाय रोपिते. दुक्कटम्पीति न केवलं पाचित्तियमेव. कप्पियेनाति कप्पियउदकेन. तेसंयेव द्विन्नन्ति कुलसङ्गहपरिभोगानं. दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने, कप्पियवोहारेन वा अकप्पियवोहारेन वा सिञ्चापने दुक्कटं, परिभोगत्थाय सयं सिञ्चने, अकप्पियवोहारेन सिञ्चापने च दुक्कटं. पयोगबहुलतायाति सयं करणे, कायपयोगस्स कारापने वचीपयोगस्स बहुत्तेन. आपत्तिबहुलता वेदितब्बाति एत्थ सयं सिञ्चने धारापच्छेदगणनाय आपत्तिगणना वेदितब्बा. सिञ्चापने पन पुनप्पुनं आणापेन्तस्स वाचाय वाचाय आपत्ति, सकिं आणत्तस्स बहुसिञ्चने एकाव.
ओचिनने दुक्कटपाचित्तियानीति कुलसङ्गहपच्चया दुक्कटं, भूतगामपातब्यताय पाचित्तियं. अञ्ञत्थाति वत्थुपूजादिअत्थाय ¶ ओचिनने. सकिं आणत्तोति अकप्पियवोहारेन आणत्तो ¶ . पाचित्तियमेवाति अकप्पियवोहारेन आणत्तत्ता भूतगामसिक्खापदेन (पाचि. ९०-९१) पाचित्तियं. कप्पियवचनेन पन वत्थुपूजादिअत्थाय ओचिनापेन्तस्स अनापत्तियेव.
३१. गन्थनेन निब्बत्तं दामं गन्थिमं. एस नयो सेसेसुपि. न वट्टतीति कुलसङ्गहत्थाय, वत्थुपूजादिअत्थाय वा वुत्तनयेन करोन्तस्स कारापेन्तस्स च दुक्कटन्ति अत्थो. वट्टतीति वत्थुपूजादिअत्थाय वट्टति, कुलसङ्गहत्थाय पन कप्पियवोहारेन कारापेन्तस्सपि दुक्कटमेव. पुरिमनयेनेवाति ‘‘भिक्खुस्स वा’’तिआदिना वुत्तनयेन. धम्मासनविताने बद्धकण्टकेसु पुप्फानि विनिविज्झित्वा ठपेन्तीति सम्बन्धो. उपरूपरि विज्झित्वा छत्तसदिसं कत्वा आवुणनतो ‘‘छत्ताधिछत्तं विया’’ति वुत्तं. ‘‘कदलिक्खन्धम्ही’’तिआदिना वुत्तं सब्बमेव सन्धाय ‘‘तं अतिओळारिकमेवा’’ति वुत्तं, सब्बत्थ करणे, अकप्पियवोहारेन कारापने च दुक्कटमेवाति अत्थो. पुप्फविज्झनत्थं कण्टकम्पि बन्धितुं न वट्टतीति इमस्स उपलक्खणत्ता पुप्फदामोलम्बकादिअत्थाय रज्जुबन्धनादिपि न वट्टतीति केचि वदन्ति. अञ्ञे पन ‘‘पुप्फविज्झनत्थं कण्टकन्ति विसेसितत्ता तदत्थं कण्टकमेव बन्धितुं न वट्टति, तञ्च अट्ठकथापमाणेना’’ति वदन्ति, वीमंसित्वा गहेतब्बं. पुप्फपटिच्छकं नाम दन्तादीहि कतं पुप्फाधानं. एतम्पि नागदन्तकम्पि सछिद्दमेव गहेतब्बं. असोकपिण्डियाति असोकसाखानं, पुप्फानं वा समूहे. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘असोकपिण्डियाति असोकपुप्फमञ्जरिकाया’’ति वुत्तं. धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फप्पवेसनत्थं आविज्झित्वा बन्धरज्जु. विमतिविनोदनियं (वि. वि. टी. १.४३१) पन ‘‘धम्मरज्जु नाम चेतियादीनि ¶ परिक्खिपित्वा तेसञ्च रज्जुया च अन्तरा पुप्फप्पवेसनत्थाय बन्धरज्जु. सिथिलवट्टिताय वा वट्टिया अब्भन्तरे पुप्फप्पवेसनत्थाय एवं बन्धातिपि वदन्ती’’ति वुत्तं.
मत्थकदामन्ति धम्मासनादिमत्थके पलम्बकदामं. तेसंयेवाति उप्पलादीनं एव. वाकेन वाति पुप्फनाळं फालेत्वा पुप्फेन एकाबद्धट्ठितवाकेन दण्डेन च एकाबद्धेनेव. एतेन पुप्फं बीजगामसङ्गहं न गच्छति पञ्चसु बीजेसु अपविट्ठत्ता पण्णं विय, तस्मा कप्पियं अकारापेत्वापि विकोपने दोसो नत्थि. यञ्च छिन्नस्सपि मकुळस्स विकसनं, तम्पि अतितरुणस्स अभावा वुड्ढिलक्खणं न होति, परिणतस्स पन मकुळस्स पत्तानं सिनेहे परियादानं गते विसुंभावो एव विकासो, तेनेव छिन्नमकुळविकासो अछिन्नमकुळविकासतो परिहीनो, मिलातनियुत्तो ¶ वा दिस्सति. यञ्च मिलातस्स उदकसञ्ञोगे अमिलानतापज्जनं, तम्पि तम्बुलपण्णादीसु समानं वुड्ढिलक्खणं न होति. पाळिअट्ठकथासु च न कत्थचि पुप्फानं कप्पियकरणं आगतं, तस्मा पुप्फं सब्बथा अबीजमेवाति विञ्ञायति, वीमंसित्वा गहेतब्बं.
‘‘पसिब्बके विया’’ति वुत्तत्ता पुप्फं पसिब्बके वा पसिब्बकसदिसं बन्धे यत्थ कत्थचि चीवरे वा पक्खिपितुं वट्टतीति सिद्धं. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘खन्धे ठपितकासावस्साति खन्धे ठपितसङ्घाटिं सन्धाय वुत्तं. तञ्हि तथाबन्धितुं सक्का भवेय्य. इमिना च अञ्ञम्पि तादिसं कासावं वा वत्थं वा वुत्तनयेन बन्धित्वा तत्थ पुप्फानि पक्खिपितुं वट्टतीति सिद्धं. अंसभण्डिकपसिब्बके पक्खित्तसदिसत्ता वेठिमं नाम न जातं, तस्मा सिथिलबन्धस्स अन्तरन्तरा पक्खिपितुम्पि वट्टतीति वदन्ती’’ति वुत्तं. हेट्ठा दण्डकं पन बन्धितुं न ¶ वट्टतीति रज्जुआदीहि बन्धनं सन्धाय वुत्तं, पुप्फस्सेव पन अच्छिन्नदण्डकेहि बन्धितुं वट्टति एव.
पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेन पूरणं सन्धाय वुत्तं, तिरियतो हरणं पन वायिमं नाम होति, न पुरिमं. ‘‘पुरिमट्ठानं अतिक्कामेती’’ति सामञ्ञतो वुत्तत्ता पुरिमं पुप्फकोटिं फुसापेत्वा वा अफुसापेत्वा वा परिक्खिपनवसेन अतिक्कामेन्तस्स आपत्तियेव. बन्धितुं वट्टतीति पुप्फरहिताय सुत्तवाककोटिया बन्धितुं वट्टति. एकवारं हरित्वा परिक्खिपित्वाति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं पुप्फपटकरणञ्च सन्धाय वुत्तं, तस्मा चेतियं वा बोधिं वा परिक्खिपन्तेन एकवारं परिक्खिपित्वा पुरिमट्ठानं सम्पत्ते अञ्ञस्स दातब्बं, तेनपि एकवारं परिक्खिपित्वा तथेव कातब्बं. पुप्फपटं करोन्तेन च हरित्वा अञ्ञस्स दातब्बं, तेनपि तथेव कातब्बं. सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति.
परेहि पूरितन्ति दीघतो पसारितं. वायितुन्ति तिरियतो हरितुं, तं पन एकवारम्पि न लभति. पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि अञ्ञमञ्ञं फुसापेत्वापि ठपेन्तेन. पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टतीति वदन्ति.
३२. घटिकदामओलम्बकोति ¶ हेट्ठाभागे घटिकाकारयुत्तो, दारुघटिकाकारो वा ओलम्बको. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘घटिकदामओलम्बकोति अन्ते घटिकाकारयुत्तो यमकदामओलम्बको’’ति वुत्तं. वजिरबुद्धिटीकायं ¶ (वजिर. टी. पाराजिक ४३१) पन ‘‘घटिकदामओलम्बकोति यमकदामओलम्बकोति लिखित’’न्ति वुत्तं, एकेकं पन दामं निक्खन्तसुत्तकोटियाव बन्धित्वा ओलम्बितुं वट्टति, पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटिं सङ्घटितुं वट्टति. अड्ढचन्दाकारेन मालागुणपरिक्खेपोति अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनं, तेनेव तं पुरिमे पविट्ठं, तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरेतुं न वट्टति. एकवारं पन अड्ढचन्दाकारकरणे मालागुणं हरितुं वट्टतीति वदन्ति. पुप्फदामकरणन्ति एत्थ सुत्तकोटियं गहेत्वापि एकतो कातुं न वट्टतीति वदन्ति. सुत्तमयं गेण्डुकं नाम, गेण्डुकखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति. परसन्तकं देति, दुक्कटमेवाति विस्सासग्गाहेन परसन्तकं गहेत्वा देन्तं सन्धाय वुत्तं. थुल्लच्चयन्ति एत्थ भण्डदेय्यम्पि होति.
३३. तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि पुप्फं देन्तेन वत्थुपूजनत्थायेव दातब्बन्ति दस्सेति. ‘‘मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाया’’ति एत्तकमेव वुत्तत्ता ‘‘इमं विक्किणित्वा जीविस्सन्ती’’ति मातापितूनं वट्टति, सेसञातकानं तावकालिकमेव दातुं वट्टति. कस्सचिपीति ञातकस्स वा अञ्ञातकस्स वा कस्सचिपि. ञातिसामणेरेहेवाति तेसं गिहिपरिकम्ममोचनत्थं वुत्तं. इतरेति अञ्ञातका. तेहिपि सामणेरेहि आचरियुपज्झायानं वत्तसीसेन हरितब्बं. सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टतीति सङ्घिकस्स लाभस्स उपचारसीमट्ठसामणेरानम्पि सन्तकत्ता तेसम्पि उपड्ढभागो लब्भतेवाति कत्वा वुत्तं. चूळकन्ति उपड्ढभागतोपि उपड्ढं. चतुत्थभागस्सेतं ¶ अधिवचनं. सामणेरा…पे… ठपेन्तीति इदं अरक्खितअगोपितं सन्धाय वुत्तं. सारत्थदीपनियं पन ‘‘वस्सग्गेन अभाजनीयं सन्धाय वुत्त’’न्ति वुत्तं. तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा.
३४. सामणेरेहि दापेतुं न लभन्तीति इदं सामणेरेहि गिहिकम्मं कारितं विय होतीति वुत्तं, न पन पुप्फदानं होतीति सामणेरानम्पि न वट्टनतो. वुत्तञ्च ‘‘सयमेवा’’तिआदि. न हि तं पुप्फदानं नाम सिया. यदि हि तथा आगतानं तेसं दानं पुप्फदानं नाम भवेय्य ¶ , सामणेरेहिपि दातुं न लब्भेय्य. सयमेवाति सामणेरा सयमेव. यागुभत्तादीनि आदायाति इदं भिक्खूनं अत्थाय यागुभत्तादिसम्पादनं सन्धाय वुत्तत्ता ‘‘न वट्टती’’ति अविसेसेन वुत्तं. अविसेसेन वुत्तन्ति इमिना सब्बेसम्पि न वट्टतीति दस्सेति.
३५. वुत्तनयेनेवाति ‘‘मातापितूनं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव. मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बं. इतरे पन यदि सयमेव इच्छन्ति, वट्टती’’ति इमं पुप्फदाने वुत्तनयं फलदानेपि अतिदिसति, तस्मा फलम्पि मातापितूनं हरणहरापनादिना दातुं वट्टति, सेसञातीनं पक्कोसापेत्वाव. इदानि ‘‘यो हरित्वा वा हरापेत्वा वा…पे… इस्सरवताय ददतो थुल्लच्चय’’न्ति (पारा. अट्ठ. २.४३६-४३७) इमं पुप्फदाने वुत्तनयं फलदाने सङ्खिपित्वा दस्सेन्तो ‘‘कुलसङ्गहत्थाय पना’’तिआदिमाह. खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तं. फलपरिच्छेदेनाति ‘‘एत्तकानि फलानि दातब्बानी’’ति एवं फलपरिच्छेदेन वा. रुक्खपरिच्छेदेन वाति ‘‘इमेहि रुक्खेहि ¶ दातब्बानी’’ति एवं रुक्खपरिच्छेदेन वा. परिच्छिन्नेसुपि पन रुक्खेसु ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति वदन्तेन कुलसङ्गहो कतो नाम होतीति आह ‘‘एवं पन न वत्तब्ब’’न्ति. रुक्खच्छल्लीति रुक्खत्तचो, सा ‘‘भाजनीयभण्ड’’न्ति वुत्ता. वुत्तनयेनाति पुप्फफलादीसु वुत्तनयेन कुलसङ्गहो होतीति दस्सेति.
३६. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनियं. तेनाह ‘‘गिहीनं दूतेय्यं सासनहरणकम्म’’न्ति. दूतस्स कम्मं दूतेय्यं. पठमं सासनं अग्गहेत्वापि…पे… पदे पदे दुक्कटन्ति इदं ‘‘तस्स सासनं आरोचेस्सामी’’ति इमिना अधिप्पायेन गमनं सन्धाय वुत्तं. तस्स पन सासनं पटिक्खिपित्वा सयमेव कारुञ्ञे ठितो गन्त्वा अत्तनो पतिरूपं सासनं आरोचेति, अनापत्ति. गिहीनञ्च कप्पियसासनं हरितुं वट्टतीति सम्बन्धो. इमेहि पन अट्ठहि कुलदूसककम्मेहीति पुप्फदानं फलदानं चुण्णदानं मत्तिकदानं दन्तकट्ठदानं वेळुदानं पण्णदानं जङ्घपेसनिकन्ति इमेहि यथावुत्तेहि. पब्बाजनीयकम्मकतोति कुलदूसनपच्चया कतपब्बाजनीयकम्मो.
३७. सेक्खभूमियं वाति इमिना झानभूमिम्पि सङ्गण्हाति. तिण्णं विवेकानन्ति कायचित्तउपधिविवेकभूतानं ¶ तिण्णं विवेकानं. पिण्डाय चरणस्स भोजनपरियोसानत्ता वुत्तं ‘‘याव भोजनपरियोसान’’न्ति. भुत्वा आगच्छन्तस्सपि पुन वुत्तनयेनेव पणिधाय चीवरसण्ठापनादीनि करोन्तस्स दुक्कटमेवाति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कुलसङ्गहविनिच्छयकथालङ्कारो नाम
पञ्चमो परिच्छेदो.
६. मच्छमंसविनिच्छयकथा
३८. एवं ¶ कुलसङ्गहविनिच्छयं कथेत्वा इदानि मच्छमंसविनिच्छयं कथेतुं ‘‘मच्छमंसेसु पना’’तिआदि वुत्तं. तत्थ थले ठपितमत्ते मरति, केवट्टादीहि वा मारियतीति मच्छो. मच्छस्स इदन्ति मच्छं, मसियते आमसियतेति मंसं, मच्छञ्च मंसञ्च मच्छमंसानि, तेसु. मच्छमंसेसु पन विनिच्छयो एवं वेदितब्बोति योजना. मच्छग्गहणेनाति एत्थ निद्धारणं न कातब्बं. पन-सद्दो पक्खन्तरत्थो, दिवासेय्यादीसु विनिच्छयतो अपरो मच्छमंसेसु विनिच्छयो वेदितब्बोति अत्थो. गय्हते अनेनाति गहणं. किं तं? सद्दो, मच्छइति गहणं मच्छग्गहणं, तेन मच्छग्गहणेन, मच्छसद्देनाति अत्थो. मंसेसु पन…पे… अकप्पियानीति एत्थ मनुस्समंसं समानजातिमंसतो पटिक्खित्तं. हत्थिअस्सानं मंसानि राजङ्गतो, सुनखअहीनं जेगुच्छभावतो, सेसानं वाळमिगत्ता भिक्खूनं परिबन्धविमोचनत्थं पटिक्खित्तन्ति दट्ठब्बं.
तिकोटिपरिसुद्धन्ति दिट्ठसुतपरिसङ्कितसङ्खाताहि तीहि कोटीहि तीहि आकारेहि तीहि कारणेहि परिसुद्धं, विमुत्तन्ति अत्थो. तत्थ अदिट्ठअसुतानि चक्खुविञ्ञाणसोतविञ्ञाणानं अनारम्मणभावतो जानितब्बानि. अपरिसङ्कितं पन कथं जानितब्बन्ति आह ‘‘अपरिसङ्कितं पना’’तिआदि, तीणि परिसङ्कितानि ञत्वा तेसं पटिपक्खवसेन अपरिसङ्कितं जानितब्बन्ति अत्थो. इदानि तानि तीणि परिसङ्कितानि च एवं परिसङ्किते सति भिक्खूहि कत्तब्बविधिञ्च तेन विधिना अपरिसङ्किते सति कत्तब्बभावञ्च वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदिमाह ¶ . तत्थ दिस्वा परिसङ्कितं दिट्ठपरिसङ्कितं नाम. सुत्वा परिसङ्कितं सुतपरिसङ्कितं नाम. अदिस्वा असुत्वा तक्केन अनुमानेन परिसङ्कितं तदुभयविनिमुत्तपरिसङ्कितं नाम. तं तिविधम्पि परिसङ्कितसामञ्ञेन एका कोटि ¶ होति, ततो विमुत्तं अपरिसङ्कितं नाम. एवं अदिट्ठं असुतं अपरिसङ्कितं मच्छमंसं तिकोटिपरिसुद्धं होति.
जालं मच्छबन्धनं. वागुरा मिगबन्धिनी. कप्पतीति यदि तेसं वचनेन सङ्का निवत्तति, वट्टति, न तं वचनं लेसकप्पं कातुं वट्टति. तेनेव वक्खति ‘‘यत्थ च निब्बेमतिको होति, तं सब्बं कप्पती’’ति. पवत्तमंसन्ति आपणादीसु पवत्तं विक्कायिकं वा मतमंसं वा. मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिके सङ्गण्हाति. भिक्खूनंयेव अत्थाय अकतन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं, तस्मा भिक्खूनञ्च मङ्गलादीनञ्चाति मिस्सेत्वा कतम्पि न वत्ततीति वेदितब्बं. केचि पन ‘‘यथाठितवसेन अवधारणं गहेत्वा वट्टती’’ति वदन्ति, तं न सुन्दरं. यत्थ च निब्बेमतिको होतीति भिक्खूनं अत्थाय कतेपि सब्बेन सब्बं परिसङ्किताभावमाह.
३९. तमेवत्थं आविकातुं ‘‘सचे पना’’तिआदि वुत्तं. इतरेसं वट्टतीति अजानन्तानं वट्टति, जानतोवेत्थ आपत्ति होतीति. तेयेवाति ये उद्दिस्स कतं, तेयेव. उद्दिस्स कतमंसपरिभोगतो अकप्पियमंसपरिभोगे विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तकापत्ति, इतरस्मिं अचित्तका. तेनाह ‘‘अकप्पियमंसं अजानित्वा भुञ्जन्तस्सपि आपत्तियेवा’’ति. ‘‘परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्ब’’न्ति (वि. सङ्ग. अट्ठ. ३९) वचनतो अकप्पियमंसं अजानित्वा पटिग्गण्हन्तस्स पटिग्गहणे अनापत्ति सिद्धा. अजानित्वा ¶ परिभुञ्जन्तस्सेव हि आपत्ति वुत्ता. वत्तन्ति वदन्तीति इमिना आपत्ति नत्थीति दस्सेति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
मच्छमंसविनिच्छयकथालङ्कारो नाम
छट्ठो परिच्छेदो.
७. अनामासविनिच्छयकथा
४०. एवं ¶ मच्छमंसविनिच्छयं कथेत्वा इदानि अनामासविनिच्छयं कथेतुं ‘‘अनामास’’न्तिआदिमाह. तत्थ आमसियतेति आमासं, न आमासं अनामासं, अपरामसितब्बन्ति अत्थो. पारिपन्थिकाति विकुप्पनिका, अन्तरायिकाति वुत्तं होति. नदीसोतेन वुय्हमानं मातरन्ति एतं उक्कट्ठपरिच्छेददस्सनत्थं वुत्तं. अञ्ञासु पन इत्थीसु कारुञ्ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्जन्तस्स नेवत्थि दोसोति वदन्ति. ‘‘मातर’’न्ति वुत्तत्ता अञ्ञासु न वट्टतीति वदन्तापि अत्थि. एत्थ गण्हाहीति न वत्तब्बाति गेहस्सितपेमेन कायप्पटिबद्धेन फुसने दुक्कटं सन्धाय वुत्तं. कारुञ्ञेन पन वत्थादिं गहेतुं असक्कोन्तिं ‘‘गण्हाही’’ति वदन्तस्सपि अवसभावप्पत्तितो उदके निमुज्जन्तिं कारुञ्ञेन सहसा अनामासन्ति अचिन्तेत्वा केसादीसु गहेत्वा मोक्खाधिप्पायेन आकड्ढतोपि अनापत्तियेव. न हि मीयमानं मातरं उपेक्खितुं वट्टति. अञ्ञातिकाय इत्थियापि एसेव नयो. उक्कट्ठाय मातुयापि आमासो न वट्टतीति दस्सनत्थं ‘‘मातर’’न्ति वुत्तं. तस्स कातब्बं पन अञ्ञासम्पि इत्थीनं करोन्तस्सपि अनापत्तियेव अनामासत्ते विसेसाभावा.
तिणण्डुपकन्ति ¶ हिरिवेरादिमूलेहि केसालङ्कारत्थाय कतचुम्बटकं. तालपण्णमुद्दिकन्ति तालपण्णेहि कतं अङ्गुलिमुद्दिकं. तेन तालपण्णादिमयं कटिसुत्तकण्णपिळन्धनादि सब्बं न वट्टतीति सिद्धं. परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतो अपनेत्वा, चीवरत्थाय परिणामेत्वाति वुत्तं होति. चीवरत्थाय पादमूले ठपेतीति इदं निदस्सनमत्तं. पच्चत्थरणवितानादिअत्थम्पि वट्टतियेव, पूजादिअत्थं तावकालिकम्पि आमसितुं वट्टति. सीसपसाधनदन्तसूचीति इदं सीसालङ्कारत्थाय पटपिलोतिकाहि कतसीसपसाधनकञ्चेव दन्तसूचिआदि चाति द्वे तयो. सीसपसाधनं सिपाटिकोपकरणत्थाय चेव दन्तसूचिं सूचिउपकरणत्थाय च गहेतब्बन्ति यथाक्कमं अत्थं दस्सेति. केसकलापं बन्धित्वा तत्थ तिरियं पवेसनत्थाय कता सूचि एव सीसपसाधनकदन्तसूचीति एकमेव कत्वा सिपाटिकाय पक्खिपित्वा परिहरितब्बसूचियेव तस्स तस्स किच्चस्स उपकरणन्ति सिपाटिकसूचिउपकरणं, एवं वा योजना कातब्बा.
पोत्थकरूपन्ति सुधादीहि कतं पाराजिकवत्थुभूतानं तिरच्छानगतित्थीनं सण्ठानेन कतम्पि अनामासमेव ¶ . इत्थिरूपानि दस्सेत्वा कतं वत्थुभित्तिआदिञ्च इत्थिरूपं अनामसित्वा वळञ्जेतुं वट्टति. एवरूपे हि अनामासे कायसंसग्गरागे असति कायप्पटिबद्धेन आमसतो दोसो नत्थि. भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचि दण्डादिना भिन्दितब्बं. एत्थ च अनामासम्पि दण्डपासाणादीहि भेदनस्स अट्ठकथायं वुत्तत्ता, पाळियम्पि आपदासु मोक्खाधिप्पायस्स आमसनेपि अनापत्तिया वुत्तत्ता च सप्पिनिआदिवाळमिगीहि गहितपाणकानं मोचनत्थाय तं तं सप्पिनिआदिवत्थुं दण्डादीहि पटिक्खिपित्वा गहेतुं, मातुआदिं उदके मीयमानं वत्थादीहि गहेतुं, असक्कोन्तिं ¶ केसादीसु गहेत्वा कारुञ्ञेन उक्खिपितुञ्च वट्टतीति अयमत्थो गहेतब्बोव. ‘‘अट्ठकथायं ‘न त्वेव आमसितब्बा’ति इदं पन वचनं अमीयमानं वत्थुं सन्धाय वुत्तन्ति अयं अम्हाकं खन्ती’’ति विमतिविनोदनियं (वि. वि. टी. १.२८१) वुत्तं.
४१. मग्गं अधिट्ठायाति ‘‘मग्गो अय’’न्ति मग्गसञ्ञं उप्पादेत्वाति अत्थो. पञ्ञपेत्वा देन्तीति इदं सामीचिवसेन वुत्तं, तेहि पन ‘‘आसनं पञ्ञपेत्वाव निसीदथा’’ति वुत्ते सयमेव पञ्ञपेत्वा निसीदितुं वट्टति. तत्थ जातकानीति अच्छिन्दित्वा भूतगामभावेनेव ठितानि. ‘‘कीळन्तेना’’ति वुत्तत्ता सति पच्चये आमसन्तस्स अनापत्ति, इदञ्च गिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन परिभोगारहं सब्बथा आमसितुं न वट्टति दुरूपचिण्णत्ता. तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुसअलाबुकुम्भण्डपुस्सफलएळालुकफलानं सङ्गहो दट्ठब्बो. ‘‘यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती’’ति वुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति. अनुपसम्पन्नानं दस्सामीति इदं अपटिग्गहेत्वा गहणं सन्धाय वुत्तं. अत्तनोपि अत्थाय पटिग्गहेत्वा गहणे दोसो नत्थि अनामासत्ताभावा.
४२. मुत्ताति (म. नि. टी. १.२ पथवीवारवण्णना; सारत्थ. टी. २.२८१) हत्थिकुम्भजातिका अट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं, वराहदाठं, भुजगसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना. वराहदाठा वराहदाठावण्णाव. भुजगसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च. वलाहकजा भासुरा दुब्बिभागा रत्तिभागे अन्धकारं विधमेन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकफलसमानवण्णा न भासुरा, ते ¶ च वेळू अमनुस्सगोचरेयेव पदेसे जायन्ति ¶ . मच्छसिरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवो च तेजवन्ता होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजा सङ्खउदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका. भुजगजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कदाचि काचि, तस्मा सम्मोहविनोदनियं (विभ. अट्ठ. १७३) ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.
मणीति वेळुरियादितो अञ्ञो जोतिरसादिभेदो सब्बो मणि. वेळुरियोति अल्लवेळुवण्णो मणि, ‘‘मज्जारक्खिमण्डलवण्णो’’तिपि वदन्ति. सङ्खोति सामुद्दिकसङ्खो. सिलाति मुग्गवण्णा अतिसिनिद्धा काळसिला. मणिवोहारं अगता रत्तसेतादिवण्णा सुमट्ठापि सिला अनामासा एवाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. २.२८१) पन ‘‘सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला’’ति वुत्तं. पवाळं समुद्दतो जातनातिरत्तमणि. रजतन्ति कहापणमासादिभेदं जतुमासादिं उपादाय सब्बं वुत्तावसेसरूपियं गहितं. जातरूपन्ति सुवण्णं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरवण्णो मणि. ‘‘मरकत’’न्तिपि वदन्ति.
भण्डमूलत्थायाति पत्तचीवरादिमूलत्थाय. कुट्ठरोगस्साति निदस्सनमत्तं. ताय वूपसमेतब्बस्स यस्स कस्सचि रोगस्स अत्थाय वट्टतियेव. ‘‘भेसज्जत्थञ्च अविद्धायेव मुत्ता वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्ता. भेसज्जत्थाय पिसित्वा योजितानं मुत्तानं रतनभावविजहनतो गहणक्खणेपि ¶ रतनाकारेन अपेक्खाभावा ‘‘भेसज्जत्थाय पन वट्टती’’ति वुत्तं. याव पन ता मुत्ता रतनरूपेन तिट्ठन्ति, ताव आमसितुं न वट्टन्ति. एवं अञ्ञम्पि रतनपासाणं पिसित्वा भेसज्जे योजनत्थाय गहेतुं वट्टति एव. जातरूपरजतं पन मिस्सेत्वा योजनभेसज्जत्थायपि सम्पटिच्छितुं न वट्टति. गहट्ठेहि योजेत्वा दिन्नम्पि यदि भेसज्जे सुवण्णादिरूपेन तिट्ठति, वियोजेतुञ्च सक्का, तादिसं भेसज्जम्पि न वट्टति. तं अब्बोहारिकत्तगतञ्चे वट्टति. ‘‘जातिफलिकं उपादाया’’ति वुत्तत्ता सूरियकन्तचन्दकन्तादिकं जातिपासाणं मणिम्हि एव सङ्गहितन्ति दट्ठब्बं. आकरमुत्तोति आकरतो मुत्तमत्तो. भण्डमूलत्थं ¶ सम्पटिच्छितुं वट्टतीति इमिनाव आमसितुम्पि वट्टतीति दस्सेति. पचित्वा कतोति काचकारेहि पचित्वा कतो.
धमनसङ्खो च धोतविद्धो च रतनमिस्सो चाति योजेतब्बं. विद्धोतिआदिभावेन कतछिद्दो. रतनमिस्सोति कञ्चनलतादिविचित्तो मुत्तादिरतनखचितो च. एतेन धमनसङ्खतो अञ्ञो रतनसम्मिस्सो अनामासोति दस्सेति. सिलायम्पि एसेव नयो. पानीयसङ्खोति इमिना थालकादिआकारेन कतसङ्खमयभाजनानि भिक्खूनं सम्पटिच्छितुं वट्टन्तीति सिद्धं. सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं. मुग्गवण्णंयेव रतनसम्मिस्सं करोन्ति, न अञ्ञन्ति आह ‘‘मुग्गवण्णावा’’ति, मुग्गवण्णा रतनसम्मिस्साव न वट्टतीति वुत्तं होति. सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा सिला.
बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. सुवण्णचेतियन्ति धातुकरण्डकं. पटिक्खिपीति ‘‘धातुट्ठपनत्थाय गण्हथा’’ति अवत्वा ‘‘तुम्हाकं गण्हथा’’ति पेसितत्ता ¶ पटिक्खिपि. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘पटिक्खिपीति सुवण्णमयस्स धातुकरण्डकस्स बुद्धादिरूपस्स च अत्तनो सन्तककरणे निस्सग्गियत्ता वुत्त’’न्ति वुत्तं. सुवण्णबुब्बुळकन्ति सुवण्णतारकं. ‘‘रूपियछड्डकट्ठाने’’ति वुत्तत्ता रूपियछड्डकस्स जातरूपरजतं आमसित्वा छड्डेतुं वट्टतीति वुत्तं. केळापयितुन्ति आमसित्वा इतो चितो च सञ्चारेतुं. वुत्तन्ति महाअट्ठकथायं वुत्तं. कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, ‘‘मलम्पि पमज्जितुं वट्टतियेवा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि मज्जितुं वट्टति एवाति वदन्ति, तं अट्ठकथाय न समेति केळायनसदिसत्ता’’ति वुत्तं. कथं न समेति? महाअट्ठकथायं चेतियघरगोपका रूपियछड्डकट्ठाने ठिताति तेसंयेव केळायनं अनुञ्ञातं, न अञ्ञेसं, तस्मा ‘‘गोपका वा होन्तु अञ्ञे वा’’ति वचनं महाअट्ठकथाय न समेति.
कुरुन्दियं पन तम्पि पटिक्खित्तं, सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातं, तस्मा सावधारणं कत्वा वुत्तत्ता ‘‘हत्थेनपि पुञ्छित्वा’’ति च ‘‘मलम्पि पमज्जितुं वट्टति ¶ एवा’’ति च वचनं कुरुन्दट्ठकथाय न समेति, तस्मा विचारेतब्बमेतन्ति. आरकूटलोहन्ति सुवण्णवण्णो कित्तिमलोहविसेसो. तिविधञ्हि कित्तिमलोहं – कंसलोहं वट्टलोहं आरकूटलोहन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं नाम, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, रसतुत्थेहि रञ्जितं तम्बं आरकूटलोहं नाम. ‘‘पकतिरसतम्बे मिस्सेत्वा कतं ¶ आरकूट’’न्ति च सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. तं पन ‘‘जातरूपगतिक’’न्ति वुत्तत्ता उग्गण्हतो निस्सग्गियम्पि होतीति केचि वदन्ति, रूपियेसु पन अगणितत्ता निस्सग्गियं न होति, आमसने सम्पटिच्छने च दुक्कटमेवाति वेदितब्बं. सब्बोपि कप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘‘तस्मा’’तिआदि. ‘‘भिक्खूनं धम्मविनयवण्णनट्ठाने’’ति वुत्तत्ता सङ्घिकमेव सुवण्णादिमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बं. पटिजग्गितुं वट्टन्तीति सेनासनपटिबन्धतो वुत्तं.
४३. सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं. भिन्दित्वाति पठममेव अनामसित्वा पासाणादिना किञ्चिमत्तं भेदं कत्वा पच्छा कप्पियभण्डत्थाय अधिट्ठहित्वा हत्थेन गहेतुं वट्टति. तेनाह ‘‘कप्पियभण्डं करिस्सामीति सम्पटिच्छितुं वट्टती’’ति. एत्थापि तञ्च वियोजेत्वा आमसितब्बं. फलकजालिकादीनीति एत्थ सरपरित्ताणाय हत्थेन गहेतब्बं. किटिकाफलकं अक्खिरक्खणत्थाय अयलोहादीहि जालाकारेन कत्वा सीसादीसु पटिमुञ्चितब्बं जालिकं नाम. आदि-सद्देन कवचादिकं सङ्गण्हाति. अनामासानीति मच्छजालादिपरूपरोधं सन्धाय वुत्तं, न सरपरित्ताणं तस्स आवुधभण्डत्ताभावा. तेन वक्खति ‘‘परूपरोधनिवारणञ्ही’’तिआदि (वि. सङ्ग. अट्ठ. ४३). आसनस्साति चेतियस्ससमन्ता कतपरिभण्डस्स. बन्धिस्सामीति काकादीनं अदूसनत्थाय बन्धिस्सामि.
‘‘भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. ‘‘चम्मविनद्धा वीणाभेरिआदीनी’’ति महाअट्ठकथायं वुत्तवचनतो विसेसाभावा ¶ ‘‘कुरुन्दियं पना’’तिआदिना ततो विसेसस्स वत्तुमारद्धत्ता च भेरिआदीनं विनद्धोपकरणसमूहो भेरिवीणासङ्घाटोति वेदितब्बो ‘‘सङ्घटितब्बोति सङ्घाटो’’ति कत्वा. तुच्छपोक्खरन्ति अविनद्धचम्मभेरिवीणानं पोक्खरं. आरोपितचम्मन्ति पुब्बे आरोपितं हुत्वा पच्छा ततो अपनेत्वा विसुं ठपितमुखचम्ममत्तं, न सेसोपकरणसहितं, तं पन सङ्घातोति ¶ अयं विसेसो. ओनहितुन्ति भेरिपोक्खरादीनि चम्मं आरोपेत्वा चम्मवद्धिआदीहि सब्बेहि उपकरणेहि विनन्धितुं. ओनहापेतुन्ति तथेव अञ्ञेहि विनन्धापेतुं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
अनामासविनिच्छयकथालङ्कारो नाम
सत्तमो परिच्छेदो.
८. अधिट्ठानविकप्पनविनिच्छयकथा
४४. एवं अनामासविनिच्छयकथं कथेत्वा इदानि अधिट्ठानविकप्पनविनिच्छयं कथेतुं ‘‘अधिट्ठानविकप्पनेसु पना’’तिआदिमाह. तत्थ अधिट्ठियते अधिट्ठानं, गहणं सल्लक्खणन्ति अत्थो. विकप्पियते विकप्पना, सङ्कप्पनं चिन्तनन्ति अत्थो. तत्थ ‘‘तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं. न विकप्पेतुन्ति नामं वत्वा न विकप्पेतुं. एस नयो सब्बत्थ. तस्मा तिचीवरं अधिट्ठहन्तेन ‘इमं सङ्घाटिं अधिट्ठामी’तिआदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन ‘इमं सङ्घाटि’न्तिआदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वाव ‘इमं चीवरं तुय्हं विकप्पेमी’ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति ¶ , अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति सङ्घाटिआदिनामेन अधिट्ठातुं. न विकप्पेतुन्ति इमिना नामेन न विकप्पेतुं, एतेन विकप्पिततिचीवरो तेचीवरिको न होति, तस्स तस्मिं अधिट्ठिततिचीवरे विय अविप्पवासादिना कातब्बविधि न कातब्बोति दस्सेति, न पन विकप्पने दोसो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति एत्थ तिचीवरं तिचीवराधिट्ठानेन अधिट्ठातब्बयुत्तकं, यं वा तिचीवराधिट्ठानेन अधिट्ठातुं न विकप्पेतुं अनुजानामि, तस्स अधिट्ठानकालपरिच्छेदाभावतो सब्बकालं इच्छन्तस्स अधिट्ठातुंयेव ¶ अनुजानामि, तं कालपरिच्छेदं कत्वा विकप्पेतुं नानुजानामि, सति पन पच्चये यदा तदा वा पच्चुद्धरित्वा विकप्पेतुं वट्टतीति ‘अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेती’ति वचनतो सिद्धं होती’’ति वुत्तं.
इमेसु पन तीसु टीकावादेसु ततियवादो युत्ततरो विय दिस्सति. कस्मा? पाळिया अट्ठकथाय च संसन्दनतो. कथं? पाळियञ्हि कतपरिच्छेदासुयेव द्वीसु वस्सिकसाटिककण्डुपटिच्छादीसु ततो परं विकप्पेतुन्ति वुत्तं, ततो अञ्ञेसु न विकप्पेतुं इच्चेव, तस्मा तेसु असति पच्चये निच्चं अधिट्ठातब्बमेव होति, न विकप्पेतब्बन्ति अयं पाळिया अधिप्पायो दिस्सति, इतरासु पन द्वीसु अनुञ्ञातकालेयेव अधिट्ठातब्बं, ‘‘ततो परं विकप्पेतु’’न्ति एवं पाळिया संसन्दति, अट्ठकथायं तिचीवरं तिचीवरसङ्खेपेन परिहरतो अधिट्ठातुमेव अनुजानामि, न विकप्पेतुं. वस्सिकसाटिकं पन चातुमासतो परं विकप्पेतुमेव, न अधिट्ठातुं, एवञ्च ¶ सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स चीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होतीति.
पठमवादे ‘‘न विकप्पेतु’’न्ति नामं वत्वा ‘‘न विकप्पेतु’’न्ति अत्थो वुत्तो, एवं सन्ते ‘‘ततो परं विकप्पेतु’’न्ति एत्थ ततो परं नामं वत्वा विकप्पेतुन्ति अत्थो भवेय्य, सो च अत्थो विकप्पनाधिकारेन वुत्तो, ‘‘नामं वत्वा’’ति च विसेसने कत्तब्बे सति ‘‘न विकप्पेतु’’न्ति च ‘‘ततो परं विकप्पेतु’’न्ति च भेदवचनं न सिया, सब्बेसुपि चीवरेसु नामं अवत्वाव विकप्पेतब्बतो, दुतियवादे च ‘‘न विकप्पेतु’’न्ति इमिना नामेन न विकप्पेतुन्ति वुत्तं, न अनुजानामीति पाठसेसो. पठमे च ‘‘तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति. दुतिये च ‘‘न पन विकप्पने दोसो’’ति, तञ्च अञ्ञमञ्ञविरुद्धं विय दिस्सति, तस्मा विचारेतब्बमेतं.
ततो परं विकप्पेतुन्ति चातुमासतो परं विकप्पेत्वा परिभुञ्जितुन्ति तीसु गण्ठिपदेसु वुत्तं. केचि पन ‘‘ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चातुमासं, ताव ठपेतुं अनुञ्ञात’’न्तिपि वदन्ति. ‘‘ततो परं विकप्पेतुं अनुजानामीति एत्तावता वस्सिकसाटिकं ¶ कण्डुपटिच्छादिञ्च तं तं नामं गहेत्वा विकप्पेतुं अनुञ्ञातन्ति एवमत्थो न गहेतब्बो. ततो परं वस्सिकसाटिकादिनामस्सेव अभावतो, कस्मा ततो परं विकप्पेन्तेनपि नामं गहेत्वा न विकप्पेतब्बं. उभिन्नम्पि ततो परं विकप्पेत्वा परिभोगस्स अनुञ्ञातत्ता तथाविकप्पितं अञ्ञनामेन अधिट्ठहित्वा परिभुञ्जितब्बन्ति तीसुपि गण्ठिपदेसु वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.४६९) ‘‘ततो परन्ति चातुमासतो ¶ परं विकप्पेत्वा परिभुञ्जितुं अनुञ्ञातन्ति केचि वदन्ति. अञ्ञे पन ‘विकप्पेत्वा याव आगामिवस्सानं ताव ठपेतुं वट्टती’ति वदन्ति. अपरे पन ‘विकप्पने न दोसो, तथा विकप्पितं परिक्खारादिनामेन अधिट्ठहित्वा परिभुञ्जितब्ब’न्ति वदन्ती’’ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘वस्सिकसाटिकं ततो परं विकप्पेतुंयेव, नाधिट्ठातुं. वत्थञ्हि कतपरियोसितं अन्तोचातुमासे वस्सानदिवसं आदिं कत्वा अन्तोदसाहे अधिट्ठातुं अनुजानामि, चातुमासतो उद्धं अत्तनो सन्तकं कत्वा ठपेतुकामेन विकप्पेतुं अनुजानामीति अत्थो’’ति वुत्तं. इधापि पच्छिमवादो पसत्थतरोति दिस्सति, कस्मा? सुविञ्ञेय्यत्ता, पुरिमेसु पन आचरियानं अधिप्पायोयेव दुविञ्ञेय्यो होति नानावादस्सेव कथितत्ता. मुट्ठिपञ्चकन्ति मुट्ठिया उपलक्खितं पञ्चकं मुट्ठिपञ्चकं, चतुहत्थे मिनित्वा पञ्चमं हत्थमुट्ठिं कत्वा मिनितब्बन्ति अधिप्पायो. केचि पन ‘‘मुट्ठिहत्थानं पञ्चकं मुट्ठिपञ्चकं. पञ्चपि हत्था मुट्ठी कत्वाव मिनितब्बा’’ति वदन्ति. मुट्ठित्तिकन्ति एत्थापि एसेव नयो. द्विहत्थेन अन्तरवासकेन तिमण्डलं पटिच्छादेतुं सक्काति आह ‘‘पारुपनेनपी’’तिआदि. अतिरेकन्ति सुगतचीवरतो अतिरेकं. ऊनकन्ति मुट्ठिपञ्चकादितो ऊनकं. तेन च तेसु तिचीवराधिट्ठानं न रुहतीति दस्सेति.
इमं सङ्घाटिं पच्चुद्धरामीति इमं सङ्घाटिअधिट्ठानं उक्खिपामि, परिच्चजामीति अत्थो. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘पच्चुद्धरामीति ठपेमि, परिच्चजामीति वा अत्थो’’इच्चेव वुत्तं. कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन, चालेन्तेन वा. वाचाय अधिट्ठातब्बाति एत्थ कायेनपि चालेत्वा ¶ वाचम्पि भिन्दित्वा कायवाचाहि अधिट्ठानम्पि सङ्गहितन्ति वेदितब्बं, ‘‘कायेन अफुसित्वा’’ति वत्तब्बत्ता अहत्थपासहत्थपासवसेन दुविधं अधिट्ठानं. तत्थ ‘‘हत्थपासो नाम अड्ढतेय्यहत्थो वुच्चति. ‘द्वादसहत्थ’न्ति केचि वदन्ति, तं इध ¶ न समेती’’ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. ‘‘इदानि सम्मुखापरम्मुखाभेदेन दुविधं अधिट्ठानं दस्सेतुं ‘‘सचे हत्थपासेतिआदि वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘हत्थपासेति च इदं द्वादसहत्थं सन्धाय वुत्तं, तस्मा द्वादसहत्थब्भन्तरे ठितं ‘इम’न्ति वत्वा अधिट्ठातब्बं, ततो परं ‘एत’न्ति वत्वा अधिट्ठातब्बन्ति केचि वदन्ति, गण्ठिपदेसु पनेत्थ न किञ्चि वुत्तं, पाळियं अट्ठकथायञ्च सब्बत्थ ‘हत्थपासो’ति अड्ढतेय्यहत्थो वुच्चति, तस्मा इध विसेसविकप्पनाय कारणं गवेसितब्ब’’न्ति वुत्तं. एवं पाळियट्ठकथासुपि अड्ढतेय्यहत्थमेव हत्थपासो वुत्तो, टीकाचरियेहि च तदेव सम्पटिच्छितो, तस्मा अड्ढतेय्यहत्थब्भन्तरे ठितं चीवरं ‘‘इम’’न्ति, ततो बहिभूतं ‘‘एत’’न्ति वत्वा अधिट्ठातब्बं.
‘‘सामन्तविहारेति इदं ठपितट्ठानसल्लक्खणयोग्गे ठितं सन्धाय वुत्तं, ततो दूरे ठितम्पि ठपितट्ठानं सल्लक्खेन्तेन अधिट्ठातब्बमेव. तत्थापि चीवरस्स ठपितभावसल्लक्खणमेव पमाणं. न हि सक्का निच्चस्स ठानं सल्लक्खेतुं, एकस्मिं विहारे ठपेत्वा ततो अञ्ञस्मिं ठपितन्ति अधिट्ठातुं न वट्टति. केचि पन ‘तथापि अधिट्ठिते न दोसो’ति वदन्ति, तं अट्ठकथाय न समेति, वीमंसितब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तेतुं सक्का. सामन्तविहारेति इदं देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति. ठपितट्ठानं सल्लक्खेत्वाति च इदं ठपितट्ठानसल्लक्खणं ¶ अनुच्छविकन्ति कत्वा वुत्तं, चीवरसल्लक्खणमेवेत्थ पमाण’’न्ति वुत्तं. वजिरबुद्धिटीकायञ्च (वजिर. टी. पाराजिक ४६९) ‘‘सङ्घाटि उत्तरासङ्गो अन्तरवासकन्ति अधिट्ठितानधिट्ठितानं समानमेव नामं. ‘अयं सङ्घाटी’तिआदीसु अनधिट्ठिता वुत्ता. ‘तिचीवरेन विप्पवसेय्या’ति एत्थ अधिट्ठिता वुत्ता. सामन्तविहारेति गोचरगामतो विहारेति धम्मसिरित्थेरो. दूरतरेपि लब्भतेवाति आचरिया. अनुगण्ठिपदेपि ‘सामन्तविहारेति देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्ब’न्ति वुत्तं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. रत्तिविप्पवासं रक्खन्तेन ततो दूरे ठितं अधिट्ठातुं न वट्टति, एवं किर महाअट्ठकथायं वुत्तन्ति. केचि ‘चीवरवंसे ठपितं अञ्ञो परिवत्तेत्वा नागदन्ते ठपेति, तं अजानित्वा अधिट्ठहन्तस्सपि रुहति चीवरस्स सल्लक्खितत्ता’ति वदन्ती’’ति, तस्मा आचरियानं मतभेदं संसन्दित्वा गहेतब्बं.
अधिट्ठहित्वा ¶ ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि. तेनेव ‘‘इमं पच्चुद्धरामी’’ति परिक्खारचोळस्स पच्चुद्धारं दस्सेति, एतेन च तेचीवरिकधुतङ्गं परिहरन्तेन पंसुकूलादिवसेन लद्धं वत्थं दसाहब्भन्तरे कत्वा रजित्वा पारुपितुमसक्कोन्तेन परिक्खारचोळवसेन अधिट्ठहित्वाव दसाहमतिक्कमापेतब्बं, इतरथा निस्सग्गियं होतीति दस्सेति, तेनेव ‘‘रजितकालतो पन पट्ठाय निक्खिपितुं न वट्टति, धुतङ्गचोरो नाम होती’’ति विसुद्धिमग्गे (विसुद्धि. १.२५) वुत्तं. पुन अधिट्ठातब्बानीति इदञ्च सङ्घाटिआदितिचीवरनामेन अधिट्ठहित्वा परिभुञ्जितुकामस्स वसेन वुत्तं, इतरस्स पन पुरिमाधिट्ठानमेव अलन्ति वेदितब्बं. पुन अधिट्ठातब्बन्ति इमिना कप्पबिन्दुपि दातब्बन्ति दस्सेति. अधिट्ठानकिच्चं ¶ नत्थीति इमिना कप्पबिन्दुदानकिच्चम्पि नत्थीति दस्सेति, महन्ततरमेवातिआदि सब्बाधिट्ठानसाधारणलक्खणं. तत्थ पुन अधिट्ठातब्बन्ति अनधिट्ठितचीवरस्स एकदेसभूतत्ता अनधिट्ठितञ्चे, अधिट्ठितस्स अप्पभावेन एकदेसभूतं अधिट्ठितसङ्खमेव गच्छति, तथा अधिट्ठितञ्चे, अनधिट्ठितस्स एकदेसभूतं अनधिट्ठितसङ्खं गच्छतीति लक्खणं. न केवलञ्चेत्थ दुतियपट्टमेव, अथ खो ततियपट्टादिकम्पि. यथाह ‘‘अनुजानामि भिक्खवे…पे… उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं…पे… पंसुकूले यावदत्थ’’न्ति (महाव. ३४८).
मुट्ठिपञ्चकादितिचीवरप्पमाणयुत्तं सन्धाय ‘‘तिचीवरं पना’’तिआदि वुत्तं. परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं. अवसेसा भिक्खूति वक्खमानकाले निसिन्ना भिक्खू. तस्मा वट्टतीति यथा ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं, न विकप्पेतु’’न्ति (महाव. ३५८) वुत्तं, एवं परिक्खारचोळम्पि वुत्तं, न चस्स उक्कट्ठपरिच्छेदो वुत्तो, न च सङ्खापरिच्छेदो, तस्मा तीणिपि चीवरानि पच्चुद्धरित्वा इमानि चीवरानि परिक्खारचोळानि अधिट्ठहित्वा परिभुञ्जितुं वट्टतीति अत्थो. निधानमुखमेतन्ति एतं परिक्खारचोळाधिट्ठानं निधानमुखं ठपनमुखं, अतिरेकचीवरट्ठपनकारणन्ति अत्थो. कथं ञायतीति चे, तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपि. एतस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळक’’न्ति अनुञ्ञातत्ता भिक्खूनञ्च एकमेव परिस्सावनं, थविका वा वट्टति, न द्वे वा तीणि वाति पटिक्खेपाभावतो विकप्पनूपगपच्छिमप्पमाणानि, अतिरेकप्पमाणानि वा परिस्सावनादीनि परिक्खारानि कप्पन्तीति सिद्धं. पठमं तिचीवराधिट्ठानेन अधिट्ठातब्बं, पुन ¶ परिहरितुं असक्कोन्तेन पच्चुद्धरित्वा परिक्खारचोळं अधिट्ठातब्बं ¶ , न त्वेव आदितोव इदं वुत्तं. बद्धसीमाय अविप्पवाससीमासम्मुतिसम्भवतो चीवरविप्पवासे नेवत्थि दोसोति न तत्थ दुप्परिहारोति आह ‘‘अबद्धसीमाय दुप्परिहार’’न्ति.
४५. अतिरित्तप्पमाणाय छेदनकं पाचित्तियन्ति आह ‘‘अनतिरित्तप्पमाणा’’ति. ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकमासतो परं अधिट्ठानं पच्चुद्धरित्वा विकप्पेतब्बा, इमिना चतुन्नं वस्सिकमासानं उपरि अधिट्ठानं तिट्ठतीति विञ्ञायति, असतो पच्चुद्धरायोगा, यञ्च मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहन्ती’’ति वुत्तं, तं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्च ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे’’ति एत्थ न तं वुत्तं, कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति वुत्तं, तम्पि सुवुत्तं. ‘‘चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति हि वुत्तं. तत्थ महाअट्ठकथायं निवासनपच्चया दुक्कटं वुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया, तस्मा कुरुन्दियं वुत्तनयेनपि वस्सिकसाटिका वस्सानातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. अधिट्ठानविजहनेसु च वस्सानमासआबाधानं विगमे विजहनं मातिकाट्ठकथायम्पि न उद्धटं, तस्मा समन्तपासादिकायं (पारा. अट्ठ. २.४६९) आगतनयेन याव पच्चुद्धारा अधिट्ठानं तिट्ठतीति गहेतब्बं.
नहानत्थाय अनुञ्ञातत्ता ‘‘वण्णभेदमत्तरत्तापि चेसा वट्टती’’ति वुत्तं. द्वे पन न वट्टन्तीति इमिना सङ्घाटिआदीसुपि दुतियअधिट्ठानं न रुहति, तं अतिरेकचीवरं होतीति ¶ दस्सेति. महापच्चरियं चीवरवसेन परिभोगकिच्चस्स अभावं सन्धाय ‘‘अनापत्ती’’ति वुत्ता सेनासनपरिभोगत्थाय दिन्नपच्चत्थरणे विय. यं पन ‘‘पच्चत्थरणम्पि अधिट्ठातब्ब’’न्ति वुत्तं, तं सेनासनत्थायेवाति नियमितं न होति नवसु चीवरेसु गहितत्ता, तस्मा अत्तनो नामेन अधिट्ठहित्वा निदहित्वा परिक्खारचोळं विय यथा तथा विनियुज्जितमेवाति गहेतब्बं, पावारोकोजवोति इमेसम्पि पच्चत्थरणादिना लोकेपि वोहरणतो सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणतो ¶ विसुं गहणं कतं. सचे अवसाने अपरावस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वा विकप्पेत्वा अधिट्ठातब्बाति वदन्ति.
निसीदनम्हि पमाणयुत्तन्ति ‘‘दीघतो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढं, दसा विदत्थी’’तिइमिना पमाणेन युत्तं, तं पन मज्झिमपुरिसहत्थसङ्खातेन वड्ढकीहत्थेन दीघतो तिहत्थं होति, वित्थारतो छळङ्गुलाधिकद्विहत्थं, दसा विदत्थाधिकहत्थं, इदानि मनुस्सानं पकतिहत्थेन दीघतो विदत्थाधिकचतुहत्थं होति, वित्थारतो नवङ्गुलाधिकतिहत्थं, दसा छळङ्गुलाधिकद्विहत्था, ततो ऊनं वट्टति, न अधिकं ‘‘तं अतिक्कामयतो छेदनकं पाचित्तिय’’न्ति (पाचि. ५३३) वुत्तत्ता. कण्डुपटिच्छादिया पमाणिकाति ‘‘दीघतो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो’’ति (पाचि. ५३८) वुत्तत्ता एवं वुत्तप्पमाणयुत्ता, सा पन वड्ढकीहत्थेन दीघतो छहत्था होति, वित्थारतो तिहत्था, इदानि पकतिहत्थेन पन दीघतो नवहत्था होति, तिरियतो विदत्थाधिकचतुहत्थाति वेदितब्बा. विकप्पनूपगपच्छिमचीवरप्पमाणं परिक्खारचोळन्ति एत्थ पन विकप्पनूपगपच्छिमचीवरप्पमाणं ¶ नाम सुगतङ्गुलेन दीघतो अट्ठङ्गुलं होति, तिरियतो चतुरङ्गुलं, वड्ढकीहत्थेन दीघतो एकहत्थं होति, तिरियतो विदत्थिप्पमाणं, इदानि पकतिहत्थेन पन दीघतो विदत्थाधिकहत्थं होति, तिरियतो छळङ्गुलाधिकविदत्थिप्पमाणं. तेनाह ‘‘तस्स पमाण’’न्तिआदि.
भेसज्जत्थायातिआदीसु अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय ‘‘अनधिट्ठितेपि नत्थि आपत्ती’’ति वुत्तं, ‘‘इदं भेसज्जत्थाय, इदं मातुया’’ति विभजित्वा सकसन्तकभावतो मोचेत्वा ठपेन्तेन अधिट्ठानकिच्चं नत्थीति अधिप्पायो. ‘‘इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामी’’ति ठपेन्तेन पन अधिट्ठातब्बमेवाति वदन्ति. सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेति एत्थ अनिवासेत्वा अपारुपित्वा केवलं मञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुं वट्टतीति वदन्ति, हेट्ठा पन पच्चत्थरणम्पि अधिट्ठातब्बमेवाति अविसेसेन वुत्तत्ता अत्तनो सन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. तन्ते ठितंयेव अधिट्ठातब्बन्ति एत्थ पच्छा वीतट्ठानं अधिट्ठितमेव होति, पुन अधिट्ठानकिच्चं नत्थि. सचे पन परिच्छेदं दस्सेत्वा अन्तरन्तरा वीतं होति, पुन अधिट्ठातब्बन्ति वदन्ति. एसेव नयोति विकप्पनूपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बन्ति अत्थो.
४६. ‘‘हीनायावत्तनेनाति ¶ ‘सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेना’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्तत्ता. केचि पन ‘हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेनेवाति एतमत्थं गहेत्वा भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’ति ¶ वदन्ति, तं न गहेतब्बं ‘भिक्खुनिया हीनायावत्तनेना’ति विसेसेत्वा अवुत्तत्ता. भिक्खुनिया हि गिहिभावूपगमनेन अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो. सिक्खापच्चक्खानेनाति पन इदं सचे भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति, तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति दस्सनत्थं वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘हीनायावत्तनेनाति इदं अन्तिमवत्थुं अज्झापज्जित्वा भिक्खुपटिञ्ञाय ठितस्स चेव तित्थियपक्कन्तस्स च भिक्खुनिया च भिक्खुनिभावे निरपेक्खताय गिहिलिङ्गतित्थियलिङ्गग्गहणं सन्धाय वुत्तं. सिक्खं अप्पच्चक्खाय गिहिभावूपगमनं सन्धाय वुत्तन्ति केचि वदन्ति, तं न युत्तं, तदापि तस्स उपसम्पन्नत्ता चीवरस्स च तस्स सन्तकत्ता विजहनतो’’ति वुत्तं, इति इमानि द्वे वचनानि अञ्ञमञ्ञविरुद्धानि हुत्वा दिस्सन्ति.
अट्ठकथायं पन ‘‘हीनायावत्तनेन सिक्खापच्चक्खानेना’’ति (पारा. अट्ठ. २.४६९) विसुं वुत्तत्ता हीनायावत्तन्ते सति सिक्खं अप्पच्चक्खन्तेपि चीवरं अधिट्ठानं विजहति, सिक्खं पच्चक्खन्ते सति हीनाय अनावत्तन्तेपीति अधिप्पायो दिस्सति, तस्मा सिक्खं अप्पच्चक्खाय केवलं गिहिभावं उपगच्छन्तस्स किञ्चापि भिक्खुभावो अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘हीनायावत्तनेना’’ति वुत्तत्ता गिहिभावूपगमनेनेव अधिट्ठानविजहनं सिया यथा तं लिङ्गपरिवत्तनेन. गिहिभावं अनुपगन्त्वा च केवलं सिक्खापच्चक्खानं करोन्तस्स किञ्चापि भिक्खुलिङ्गं अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘सिक्खापच्चक्खानेना’’ति वुत्तत्ता सिक्खापच्चक्खानेनेव अधिट्ठानविजहनं सिया यथा तं पच्चुद्धरणे, तस्मा भिक्खु वा होतु भिक्खुनी वा, हीनायावत्तिस्सामीति ¶ चित्तेन गिहिलिङ्गग्गहणेन चीवरं अधिट्ठानं विजहति. सिक्खापच्चक्खानेन पन भिक्खुस्सेव चीवरं भिक्खुनिया सिक्खापच्चक्खानाभावाति अयमम्हाकं खन्ति. अन्तिमवत्थुअज्झापन्नकतित्थियपक्कन्तकानं पन चीवरस्स अधिट्ठानविजहनं अट्ठकथायं अनागतत्ता तेसञ्च हीनायावत्तानवोहाराभावा विचारेतब्बं.
कनिट्ठङ्गुलिनखवसेनाति ¶ हेट्ठिमपरिच्छेदं दस्सेति. ओरतो परतोति एत्थ च ‘‘ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दती’’ति वुत्तं. कथं ओरपरभावो वेदितब्बोति? यथा नदीपरिच्छिन्ने पदेसे मनुस्सानं वसनदिसाभागे तीरं ओरिमं नाम होति, इतरदिसाभागे तीरं पारिमं नाम, तथा भिक्खूनं निवासनपारुपनट्ठानभूतं चीवरस्स मज्झट्ठानं यथावुत्तविदत्थिआदिप्पमाणस्स पदेसस्स ओरं नाम, चीवरपरियन्तट्ठानं परं नाम, इति लोकतो वा यथा च ओरतो भोगं परतो अन्तं कत्वा चीवरं ठपेतब्बन्ति वुत्ते भिक्खुनो अभिमुखट्ठानं ओरं नाम, इतरट्ठानं परं नाम, एवं भिक्खूनं निवासनपारुपनट्ठानं ओरं नाम, इतरं परं नाम. एवं सासनतो वा ओरपरभावो वेदितब्बो. तेनेव यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपि एसेव नयोति सकलस्मिं चीवरे अधिट्ठानभिज्जनाभिज्जनभावो दस्सितो. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.४६९) ‘‘एस नयोति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दे अधिट्ठानं विजहतीतिआदिअत्थं सङ्गण्हाती’’ति.
खुद्दकं चीवरन्ति मुट्ठिपञ्चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं. महन्तं वा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानं न विजहति, तस्मिं ¶ पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानं न विजहतीति अधिप्पायो. विमतिविनोदनियं पन वुत्तं ‘‘महन्तं वा खुद्दकं वा करोतीति एत्थ अतिमहन्तं चीवरं मुट्ठिपञ्चकादिपच्छिमप्पमाणयुत्तं कत्वा समन्ततो छिन्दनेनपि विच्छिन्दनकाले छिज्जमानट्ठानं छिद्दसङ्खं न गच्छति, अधिट्ठानं न विजहति एवाति सिज्झति, ‘घटेत्वा छिन्दति न भिज्जती’ति वचनेन च समेति. परिक्खारचोळं पन विकप्पनूपगपच्छिमप्पमाणतो ऊनं कत्वा छिद्दं अधिट्ठानं विजहति अधिट्ठानस्स अनिस्सयत्ता, तानि पुन बद्धानि घटितानि पुन अधिट्ठातब्बमेवाति वेदितब्बं. केचि पन ‘वस्सिकसाटिकचीवरे द्विधा छिन्ने यदिपि एकेकं खण्डं पच्छिमप्पमाणं होति, एकस्मिंयेव खण्डे अधिट्ठानं तिट्ठति, न इतरस्मिं, द्वे पन न वट्टन्ती’ति वुत्तत्ता निसीदनकण्डुपटिच्छादीसुपि एसेव नयोति वदन्ती’’ति.
४७. सम्मुखे पवत्ता सम्मुखाति पच्चत्तवचनं, तञ्च विकप्पनाविसेसनं, तस्मा ‘‘सम्मुखे’’ति भुम्मत्थे निस्सक्कवचनं कत्वापि अत्थं वदन्ति, अभिमुखेति अत्थो. अथ वा सम्मुखेन अत्तनो वाचाय एव विकप्पना सम्मुखाविकप्पना. परम्मुखेन विकप्पना परम्मुखाविकप्पनाति ¶ करणत्थेनपि अत्थो दट्ठब्बो. अयमेव पाळिया समेति. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. एत्तावता निधेतुं वट्टतीति एत्तकेनेव विकप्पनाकिच्चस्स निट्ठितत्ता अतिरेकचीवरं न होतीति दसाहातिक्कमे निस्सग्गियं न जनेतीति अधिप्पायो. परिभुञ्जितुं…पे… न वट्टतीति सयं अपच्चुद्धारणपरिभुञ्जने पाचित्तियं, अधिट्ठहने परेसं विस्सज्जने च दुक्कटञ्च सन्धाय वुत्तं. परिभोगादयोपि वट्टन्तीति परिभोगविस्सज्जनअधिट्ठानानि वट्टन्ति. अपि-सद्देन निधेतुम्पि वट्टतीति अत्थो. एतेन पच्चुद्धारेपि कते चीवरं अधिट्ठातुकामेन ¶ विकप्पितचीवरमेव होति, न अतिरेकचीवरं, तं पन तिचीवरादिनामेन अधिट्ठातुकामेन अधिट्ठहितब्बं, इतरेन विकप्पितचीवरमेव कत्वा परिभुञ्जितब्बन्ति दस्सेति.
केचि पन ‘‘यं विकप्पितचीवरं, तं याव परिभोगकाला अपच्चुद्धरापेत्वा निदहेतब्बं, परिभोगकाले पन सम्पत्ते पच्चुद्धरापेत्वा अधिट्ठहित्वा परिभुञ्जितब्बं. यदि हि ततो पुब्बेपि पच्चुद्धरापेय्य, पच्चुद्धारेनेव विकप्पनाय विगतत्ता अतिरेकचीवरं नाम होति, दसाहातिक्कमे पत्तेव निस्सग्गियं, तस्मा यं अपरिभुञ्जित्वा ठपेतब्बं, तदेव विकप्पेतब्बं. पच्चुद्धारे च कते अन्तोदसाहेयेव अधिट्ठातब्बं. यञ्च अट्ठकथायं (पारा. अट्ठ. २.४६९) ‘ततो परं परिभोगादि वट्टती’तिआदि वुत्तं, तं पाळिया विरुज्झती’’ति वदन्ति, तं तेसं मतिमत्तमेव. पाळियञ्हि ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति (पारा. ४६९) च ‘‘सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य पाचित्तिय’’न्ति (पाचि. ३७३) च ‘‘अनापत्ति सो वा देति, तस्स वा विस्सासन्तो परिभुञ्जती’’ति (पाचि. ३७६) च सामञ्ञतो वुत्तत्ता, अट्ठकथायञ्च (पारा. अट्ठ. २.४६९) ‘‘इमं चीवरं वा विकप्पनं वा पच्चुद्धरामी’’तिआदिना पच्चुद्धारं अदस्सेत्वा ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोही’’ति एवं अत्तनो सन्तकत्तं अमोचेत्वाव परिभोगादिवसेन पच्चुद्धारस्स वुत्तत्ता, ‘‘ततो पभुति परिभोगादयोपि वट्टन्ती’’ति अधिट्ठानं विनापि विसुं परिभोगस्स निधानस्स च वुत्तत्ता विकप्पनानन्तरमेव पच्चुद्धरापेत्वा अनधिट्ठहित्वा एव च तिचीवररहितं विकप्पनारहं चीवरं परिभुञ्जितुञ्च निदहितुञ्च इदं पाटेक्कं विनयकम्मन्ति खायति. अपिच बहूनं पत्तानं विकप्पेतुं पच्चुद्धरेतुञ्च वुत्तत्ता पच्चुद्धारे तेसं ¶ अतिरेकपत्तता दस्सिताति सिज्झति तेसु एकस्सेव अधिट्ठातब्बतो, तस्मा अट्ठकथायं आगतनयेनेव गहेतब्बं.
मित्तोति ¶ दळ्हमित्तो. सन्दिट्ठोति दिट्ठमत्तो, न दळ्हमित्तो. पञ्ञत्तिकोविदो न होतीति एवं विकप्पिते अनन्तरमेव एवं पच्चुद्धरितब्बन्ति विनयकम्मं न जानाति. तेनाह ‘‘न जानाति पच्चुद्धरितु’’न्ति. इमिनापि चेतं वेदितब्बं ‘‘विकप्पनासमनन्तरमेव पच्चुद्धारो कातब्बो’’ति. विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठितअधिट्ठानं वियाति अधिप्पायो.
४८. एवं चीवरे अधिट्ठानविकप्पनानयं दस्सेत्वा इदानि पत्ते अधिट्ठानविकप्पनानयं दस्सेन्तो ‘‘पत्ते पना’’तिआदिमाह. तत्थ पतति पिण्डपातो एत्थाति पत्तो, जिनसासनभावो भिक्खाभाजनविसेसो. वुत्तञ्हि ‘‘पत्तं पक्खे दले पत्तो, भाजने सो गते तिसू’’ति, तस्मिं पत्ते. पनाति पक्खन्तरत्थे निपातो. नयोति अधिट्ठानविकप्पनानयो. चीवरे वुत्तअधिट्ठानविकप्पनानयतो अञ्ञभूतो अयं वक्खमानो पत्ते अधिट्ठानविकप्पनानयो वेदितब्बोति योजना. पत्तं अधिट्ठहन्तेन पमाणयुत्तोव अधिट्ठातब्बो, न अप्पमाणयुत्तोति सम्बन्धो. तेन पमाणतो ऊनाधिके पत्ते अधिट्ठानं न रुहति, तस्मा तादिसं पत्तं भाजनपरिभोगेन परिभुञ्जितब्बन्ति दस्सेति. वक्खति हि ‘‘एते भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानूपगा न विकप्पनूपगा’’ति.
द्वे मगधनाळियोति एत्थ मगधनाळि नाम या मागधिकाय तुलाय अड्ढतेरसपलपरिमितं उदकं गण्हाति. सीहळदीपे पकतिनाळितो खुद्दका होति, दमिळनाळितो पन ¶ महन्ता. वुत्तञ्हेतं समन्तपासादिकायं (पारा. अट्ठ. २.६०२) ‘‘मगधनाळि नाम अड्ढतेरसपला होतीति अन्धकट्ठकथायं वुत्तं. सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका, मगधनाळिपमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होतीति महाअट्ठकथायं वुत्त’’न्ति. अथ वा मगधनाळि नाम या पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय च मुट्ठिया ततियभागं गण्हाति. वुत्तञ्हेतं सारत्थदीपनियं (सारत्थ. टी. २.५९८-६०२) ‘‘मगधनाळि नाम छपसता नाळीति केचि. ‘अट्ठपसता’ति अपरे. तत्थ पुरिमानं मतेन तिपसताय नाळिया द्वे नाळियो एका मगधनाळि होति. पच्छिमानं चतुपसताय नाळिया द्वे नाळियो एका मगधनाळि. आचरियधम्मपालत्थेरेन पन पकतिया चतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळिकं, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्तीति वुत्तं, तस्मा तेन नयेन मगधनाळि नाम पञ्च कुडुवानि ¶ एकञ्च मुट्ठिं एकाय मुट्ठिया ततियभागञ्च गण्हातीति वेदितब्ब’’न्ति. तत्थ कुडुवोति पसतो. वुत्तञ्हि अभिधानप्पदीपिकायं –
‘‘कुडुवो पसतो एको;
पत्थो ते चतुरो सियुं;
आळ्हको चतुरो पत्था;
दोणं वा चतुराळ्हक’’न्ति.
अथ वा मगधनाळि नाम या चतुकुडुवाय नाळिया चतस्सो नाळियो गण्हाति. वुत्तञ्हेतं विमतिविनोदनियं (वि. वि. टी. १.६०२) ‘‘दमिळनाळीति पुराणकनाळिं सन्धाय वुत्तं. सा च चतुमुट्ठिकेहि कुडुवेहि अट्ठकुडुवा, ताय नाळिया द्वे नाळियो मगधनाळि गण्हाति, पुराणा पन सीहळनाळि तिस्सो नाळियो गण्हातीति वदन्ति, तेसं मतेन मगधनाळि ¶ इदानि वत्तमानाय चतुकुडुवाय दमिळनाळिया चतुनाळिका होति, ततो मगधनाळितो उपड्ढञ्च पुराणदमिळनाळिसङ्खातं पत्थं नाम होति, एतेन च ओमको नाम पत्तो पत्थोदनं गण्हातीति पाळिवचनं समेति. लोकियेहिपि –
‘लोकियं मगधञ्चेति, पत्थद्वयमुदाहटं;
लोकियं सोळसपलं, मागधं दिगुणं मत’न्ति. (वि. वि. टी. १.६०२) –
एवं लोके नाळिया मगधनाळि दिगुणाति दस्सिता. एवञ्च गय्हमाने ओमकपत्तस्स च यापनमत्तोदनगाहिका च सिद्धा होति. न हि सक्का अट्ठकुडुवतो ऊनोदनगाहिना पत्तेन अथूपीकतं पिण्डपातं परियेसित्वा यापेतुं. तेनेव वुत्तं वेरञ्जकण्डट्ठकथायं ‘पत्थो नाम नाळिमत्तं होति, एकस्स पुरिसस्स अलं यापनाया’ति’’. वुत्तम्पि हेतं जातकट्ठकथायं (जा. अट्ठ. ५.२१.१९२) ‘‘पत्थोदनो नालमयं दुविन्न’’न्ति, ‘‘एकस्स दिन्नं द्विन्नं तिण्णं पहोती’’ति च, तस्मा इध वुत्तनयानुसारेन गहेतब्बन्ति. आलोपस्स आलोपस्स अनुरूपन्ति ओदनस्स चतुभागमत्तं. वुत्तञ्हेतं मज्झिमनिकाये ब्रह्मायुसुत्तसंवण्णनायं (म. नि. अट्ठ. २.३८७) ‘‘ब्यञ्जनस्स मत्ता नाम ओदनचतुत्थभागो’’ति. ओदनगतिकानीति ओदनस्स गति ¶ गति येसं तानि ओदनगतिकानि. गतीति च ओकासो ओदनस्स अन्तोपविसनसीलत्ता ओदनस्स ओकासोयेव तेसं ओकासो होति, न अञ्ञं अत्तनो ओकासं गवेसन्तीति अत्थो. भाजनपरिभोगेनाति उदकाहरणादिना भाजनपरिभोगेन.
एवं पमाणतो अधिट्ठानूपगविकप्पनूपगपत्तं दस्सेत्वा इदानि पाकतो मूलतो च तं दस्सेतुं ‘‘पमाणयुत्तानम्पी’’तिआदिमाह. तत्थ अयोपत्तो पञ्चहि पाकेहि पत्तोति ¶ कम्मारपक्कंयेव अनधिट्ठहित्वा समणसारुप्पनीलवण्णकरणत्थाय पुनप्पुनं नानासम्भारेहि पचितब्बो, अयोपत्तस्स अतिकक्खळत्ता कम्मारपाकेन सद्धिं पञ्चवारपक्कोयेव समणसारुप्पनीलवण्णो होति. मत्तिकापत्तो द्वीहि पाकेहि पक्कोति एत्थापि एसेव नयो. तस्स पन मुदुकत्ता कुम्भकारकपाकेन सद्धिं द्विवारपक्कोपि समणसारुप्पनीलवण्णो होति. एवं कतोयेव हि पत्तो अधिट्ठानूपगो विकप्पनूपगो च होति, नाकतो. तेन वक्खति ‘‘पाके च मूले च सुनिट्ठितेयेव अधिट्ठानूपगो होति. यो अधिट्ठानूपगो, स्वेव विकप्पनूपगो’’ति (वि. सङ्ग. अट्ठ. ४८). सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बो विकप्पेतब्बोति एतेन दूरे ठितम्पि अधिट्ठातुं विकप्पेतुञ्च लभति, ठपितट्ठानसल्लक्खणमेव पमाणन्ति दस्सेति. इदानि तमेवत्थं वित्थारेतुमाह ‘‘यदि ही’’तिआदि. हि-सद्दो वित्थारजोतको. तत्थ पचित्वा ठपेस्सामीति काळवण्णपाकं सन्धाय वुत्तं.
इदानि पत्ताधिट्ठानं दस्सेतुमाह ‘‘तत्थ द्वे पत्तस्स अधिट्ठाना’’तिआदि. तत्थ सामन्तविहारेति इदं उपलक्खणवसेन वुत्तं, ततो दूरे ठितम्पि अधिट्ठातब्बमेव. ठपितट्ठानं सल्लक्खेत्वाति इदम्पि उपचारमत्तं, पत्तसल्लक्खणमेवेत्थ पमाणं.
इदानि अधिट्ठानविजहनं दस्सेतुं ‘‘एवं अप्पमत्तस्स’’त्यादिमाह. तत्थ पत्ते वा छिद्दं होतीति मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थ कत्थचि छिद्दं होति.
सत्तन्नं ¶ धञ्ञानन्ति –
‘‘सालि वीहि च कुद्रूसो;
गोधूमो वरको यवो;
कङ्गूति ¶ सत्त धञ्ञानि;
नीवारादी तु तब्भिदा’’ति. –
वुत्तानं सत्तविधानं धञ्ञानं.
४९. एवं पत्ताधिट्ठानं दस्सेत्वा इदानि पत्तविकप्पनं दस्सेतुं ‘‘विकप्पने पना’’तिआदिमाह. तं चीवरविकप्पने वुत्तनयेनेव वेदितब्बं.
५०. एवं विकप्पनानयं दस्सेत्वा इदानि पत्ते भिन्ने कत्तब्बविधिं दस्सेतुमाह ‘‘एवं अधिट्ठहित्वा’’इच्चादि. तत्थ अपत्तोति इमिना अधिट्ठानविजहनम्पि दस्सेति. पञ्चबन्धनेपि पत्ते अपरिपुण्णपाके पत्ते विय अधिट्ठानं न रुहति. ‘‘तिपुपट्टेन वा’’ति वुत्तत्ता तम्बलोहादिकप्पियलोहेहि अयोपत्तस्स छिद्दं छादेतुं वट्टति. तेनेव ‘‘लोहमण्डलकेना’’ति वुत्तं. सुद्धेहि…पे… न वट्टतीति इदं उण्हभोजने पक्खित्ते विलीयमानत्ता वुत्तं. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टतीति पासाणचुण्णेन सद्धिं फाणितं पचित्वा तथापक्केन पासाणचुण्णेन बन्धितुं वट्टति. अपरिभोगेनाति अयुत्तपरिभोगेन. ‘‘अनुजानामि भिक्खवे आधारक’’न्ति वुत्तत्ता मञ्चपीठादीसु यत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारकट्ठपनोकासस्स अनियमितत्ताति वदन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
अधिट्ठानविकप्पनविनिच्छयकथालङ्कारो नाम
अट्ठमो परिच्छेदो.
९. चीवरविप्पवासविनिच्छयकथा
५१. एवं ¶ अधिट्ठानविकप्पनविनिच्छयकथं दस्सेत्वा इदानि चीवरेन विनावासविनिच्छयकरणं दस्सेतुं ‘‘चीवरेनविनावासो’’त्यादिमाह. तत्थ चीयतीति चीवरं, चयं सञ्चयं ¶ करीयतीति अत्थो, अरियद्धजो वत्थविसेसो. इध पन तिचीवराधिट्ठानेन अधिट्ठहित्वा धारितं चीवरत्तयमेव. विनाति वज्जनत्थे निपातो. वसनं वासो, विना वासो विनावासो, चीवरेन विनावासो चीवरविनावासो, ‘‘चीवरविप्पवासो’’ति वत्तब्बे वत्तिच्छावसेन, गाथापादपूरणत्थाय वा अलुत्तसमासं कत्वा एवं वुत्तन्ति दट्ठब्बं. तथा च वक्खति ‘‘तिचीवराधिट्ठानेन…पे… विप्पवासो’’ति, ‘‘इमं सङ्घाटिं अधिट्ठामि, इमं उत्तरासङ्गं अधिट्ठामि, इमं अन्तरवासकं अधिट्ठामी’’ति एवं नामेन अधिट्ठितानं तिण्णं चीवरानं एकेकेन विप्पवासोति अत्थो, एकेनपि विना वसितुं न वट्टति, वसन्तस्स भिक्खुनो सह अरुणुग्गमना चीवरं निस्सग्गियं होति, पाचित्तियञ्च आपज्जतीति सम्बन्धो. वसितब्बन्ति एत्थ वसनकिरिया चतुइरियापथसाधारणा, तस्मा कायलग्गं वा होतु अलग्गं वा, अड्ढतेय्यरतनस्स पदेसस्स अन्तो कत्वा तिट्ठन्तोपि चरन्तोपि निसिन्नोपि निपन्नोपि हत्थपासे कत्वा वसन्तो नाम होति.
एवं सामञ्ञतो अविप्पवासलक्खणं दस्सेत्वा इदानि गामादिपन्नरसोकासवसेन विसेसतो दस्सेतुमाह ‘‘गामि’’च्चादि. तत्थ गामनिवेसनानि पाकटानेव. उदोसितो नाम यानादीनं भण्डानं साला. अट्टो नाम पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळो नाम एककूटसङ्गहितो चतुरस्सपासादो. पासादो नाम दीघपासादो. हम्मियं नाम मुण्डच्छदनपासादो, मुण्डच्छदनपासादोति ¶ च चन्दिकङ्गणयुत्तो पासादोति वुच्चति. सत्थो नाम जङ्घसत्थो वा सकटसत्थो वा. खेत्तं नाम पुब्बण्णापरण्णानं विरुहनट्ठानं. धञ्ञकरणं नाम खलमण्डलं. आरामो नाम पुप्फारामो फलारामो. विहारादयो पाकटा एव. तत्थ निवेसनादीनि गामतो बहि सन्निविट्ठानि गहितानीति वेदितब्बं. अन्तोगामे ठितानञ्हि गामग्गहणेन गहितत्ता गामपरिहारोयेवाति. गामग्गहणेन च निगमनगरानिपि गहितानेव होन्ति.
परिखाय वा परिक्खित्तोति इमिना समन्ता नदीतळाकादिउदकेन परिक्खित्तोपि परिक्खित्तोयेवाति दस्सेति. तं पमाणं अतिक्कमित्वाति घरस्स उपरि आकासे अड्ढतेय्यरतनप्पमाणं अतिक्कमित्वा. सभाये वा वत्थब्बन्ति इमिना सभासद्दस्स परियायो सभायसद्दो नपुंसकलिङ्गो अत्थीति दस्सेति. सभासद्दो हि इत्थिलिङ्गो, सभायसद्दो नपुंसकलिङ्गोति. द्वारमूले वाति नगरस्स द्वारमूले वा. तेसन्ति सभायनगरद्वारमूलानं. तस्सा वीथिया ¶ सभायद्वारानं गहणेनेव तत्थ सब्बानिपि गेहानि, सा च अन्तरवीथि गहितायेव होति. एत्थ च द्वारवीथिघरेसु वसन्तेन गामप्पवेसनसहसेय्यादिदोसं परिहरित्वा सुप्पटिच्छन्नतादियुत्तेनेव भवितब्बं. सभा पन यदि सब्बेसं वसनत्थाय पपासदिसा कता, अन्तरारामे विय यथासुखं वसितुं वट्टतीति वेदितब्बं. अतिहरित्वा घरे निक्खिपतीति वीथिं मुञ्चित्वा ठिते अञ्ञस्मिं घरे निक्खिपति. तेनाह ‘‘वीथिहत्थपासो न रक्खती’’ति. पुरतो वा पच्छतो वा हत्थपासेति घरस्स हत्थपासं सन्धाय वदति.
एवं गामवसेन विप्पवासाविप्पवासं दस्सेत्वा इदानि निवेसनवसेन दस्सेन्तो ‘‘सचे एककुलस्स सन्तकं निवेसनं होती’’तिआदिमाह. तत्थ ओवरको नाम गब्भस्स ¶ अब्भन्तरे अञ्ञो गब्भोति वदन्ति, गब्भस्स वा परियायवचनमेतं. इदानि उदोसितादिवसेन दस्सेन्तो ‘‘उदोसिति’’च्चादिमाह. तत्थ वुत्तनयेनेवाति ‘‘एककुलस्स सन्तको उदोसितो होति परिक्खित्तो चा’’तिआदिना निवेसने वुत्तनयेन. एव-सद्दो विसेसनिवत्ति अत्थो. तेन विसेसो नत्थीति दस्सेति.
इदानि येसु विसेसो अत्थि, ते दस्सेन्तो ‘‘सचे एककुलस्स नावा’’तिआदिमाह. तत्थ परियादियित्वाति विनिविज्झित्वा, अज्झोत्थरित्वा वा. वुत्तमेवत्थं विभावेति ‘‘अन्तोपविट्ठेना’’तिआदिना. तत्थ अन्तोपविट्ठेनाति गामस्स, नदिया वा अन्तोपविट्ठेन. ‘‘सत्थेना’’ति पाठसेसो. नदीपरिहारो लब्भतीति एत्थ ‘‘विसुं नदीपरिहारस्स अवुत्तत्ता गामादीहि अञ्ञत्थ विय चीवरहत्थपासोयेव नदीपरिहारो’’ति तीसुपि गण्ठिपदेसु वुत्तं. अञ्ञे पन ‘‘इमिना अट्ठकथावचनेन नदीपरिहारोपि विसुं सिद्धोति नदीहत्थपासो न विजहितब्बो’’ति वदन्ति. यथा पन अज्झोकासे सत्तब्भन्तरवसेन अरञ्ञपरिहारो लब्भति, एवं नदियं उदकुक्खेपवसेन नदीपरिहारो लब्भतीति कत्वा अट्ठकथायं नदीपरिहारो विसुं अवुत्तो सिया सत्तब्भन्तरउदकुक्खेपसीमानं अरञ्ञनदीसु अबद्धसीमावसेन लब्भमानत्ता. एवञ्च सति समुद्दजातस्सरेसुपि परिहारो अवुत्तसिद्धो होति नदिया समानलक्खणत्ता, नदीहत्थपासो न विजहितब्बोति पन अत्थे सति नदिया अतिवित्थारत्ता बहुसाधारणत्ता च अन्तोनदियं चीवरं ठपेत्वा नदीहत्थपासे ठितेन चीवरस्स पवत्तिं जानितुं न सक्का भवेय्य. एस नयो समुद्दजातस्सरेसुपि. अन्तोउदकुक्खेपे वा तस्स हत्थपासे वा ठितेन पन सक्काति अयं अम्हाकं अत्तनोमति, विचारेत्वा गहेतब्बं. विहारसीमन्ति अविप्पवाससीमं ¶ सन्धायाह. एत्थ च ¶ विहारस्स नानाकुलसन्तकभावेपि अविप्पवाससीमापरिच्छेदब्भन्तरे सब्बत्थ चीवरअविप्पवाससम्भवतो पधानत्ता तत्थ सत्थपरिहारो न लब्भतीति ‘‘विहारं गन्त्वा वसितब्ब’’न्ति वुत्तं. सत्थसमीपेति इदं यथावुत्तअब्भन्तरपरिच्छेदवसेन वुत्तं.
यस्मा ‘‘नानाकुलस्स परिक्खित्ते खेत्ते चीवरं निक्खिपित्वा खेत्तद्वारमूले वा तस्स हत्थपासे वा वत्थब्ब’’न्ति वुत्तं, तस्मा द्वारमूलतो अञ्ञत्थ खेत्तेपि वसन्तेन चीवरं निक्खिपित्वा हत्थपासे कत्वायेव वसितब्बं.
विहारो नाम सपरिक्खित्तो वा अपरिक्खित्तो वा सकलो आवासोति वदन्ति. यस्मिं विहारेति एत्थ पन एकगेहमेव वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४९१-४९४) पन ‘‘विहारो नाम उपचारसीमा. यस्मिं विहारेति तस्स अन्तोपरिवेणादिं सन्धाय वुत्त’’न्ति वुत्तं. एककुलादिसन्तकता चेत्थ कारापकानं वसेन वेदितब्बा.
यं मज्झन्हिके काले समन्ता छाया फरतीति यदा महावीथियं उजुकमेव गच्छन्तं सूरियमण्डलं मज्झन्हिकं पापुणाति, तदा यं ओकासं छाया फरति, तं सन्धाय वुत्तं. विमतिविनोदनियं पन ‘‘छायाय फुट्ठोकासस्साति उजुकं अविक्खित्तलेड्डुपातब्भन्तरं सन्धाय वदती’’ति वुत्तं. अगमनपथेति तदहेव गन्त्वा निवत्तेतुं असक्कुणेय्यके समुद्दमज्झे ये दीपका, तेसूति योजना. इतरस्मिन्ति पुरत्थिमदिसाय चीवरे.
५२. नदिं ओतरतीति हत्थपासं मुञ्चित्वा ओतरति. नापज्जतीति परिभोगपच्चया दुक्कटं नापज्जति. तेनाह ‘‘सो ही’’तिआदि. अपरिभोगारहत्ताति इमिना निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जन्तस्स दुक्कटं अचित्तकन्ति सिद्धं. एकं ¶ पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बन्ति इदं बहूनं सञ्चरणट्ठाने एवं अकत्वा गमनं न सारुप्पन्ति कत्वा वुत्तं, न आपत्तिअङ्गत्ता. बहिगामे ठपेत्वापि अपारुपितब्बताय वुत्तं ‘‘विनयकम्मं कातब्ब’’न्ति. अथ वा विहारे सभागं भिक्खुं न पस्सति, एवं सति आसनसालं गन्त्वा विनयकम्मं कातब्बन्ति योजना. आसनसालं गच्छन्तेन किं तीहि चीवरेहि गन्तब्बन्ति आह ‘‘सन्तरुत्तरेना’’ति नट्ठचीवरस्स सन्तरुत्तरसादियनतो. सङ्घाटि पन किं कातब्बाति आह ‘‘सङ्घाटिं ¶ बहिगामे ठपेत्वा’’ति. उत्तरासङ्गे च बहिगामे ठपितसङ्घाटियञ्च पठमं विनयकम्मं कत्वा पच्छा उत्तरासङ्गं निवासेत्वा अन्तरवासके कातब्बं. एत्थ च बहिगामे ठपितस्सपि विनयकम्मवचनतो परम्मुखापि ठितं निस्सज्जितुं, निस्सट्ठं दातुञ्च वट्टतीति वेदितब्बं.
दहरानं गमने सउस्साहत्ता ‘‘निस्सयो पन न पटिप्पस्सम्भती’’ति वुत्तं. मुहुत्तं…पे… पटिप्पस्सम्भतीति सउस्साहत्ते गमनस्स उपच्छिन्नत्ता वुत्तं, तेसं पन पुरारुणा उट्ठहित्वा सउस्साहेन गच्छन्तानं अरुणे अन्तरा उट्ठितेपि न पटिप्पस्सम्भति ‘‘याव अरुणुग्गमना सयन्ती’’ति वुत्तत्ता. तेनेव ‘‘गामं पविसित्वा…पे… न पटिप्पस्सम्भती’’ति वुत्तं. अञ्ञमञ्ञस्स वचनं अग्गहेत्वातिआदिम्हि सउस्साहत्ता गमनक्खणे पटिप्पस्सद्धि न वुत्ता. धेनुभयेनाति तरुणवच्छगावीनं आधावित्वा सिङ्गेन पहरणभयेन. निस्सयो च पटिप्पस्सम्भतीति एत्थ धेनुभयादीहि ठितानं याव भयवूपसमा ठातब्बतो ‘‘अन्तोअरुणेयेव गमिस्सामी’’ति नियमेतुं असक्कुणेय्यत्ता वुत्तं. यत्थ पन एवं नियमेतुं सक्का, तत्थ अन्तरा अरुणे उग्गतेपि निस्सयो न पटिप्पस्सम्भति भेसज्जत्थाय गामं पविट्ठदहरानं विय.
अन्तोसीमायं ¶ गामन्ति अविप्पवाससीमासम्मुतितो पच्छा पतिट्ठापितगामं सन्धाय वदति गामञ्च गामूपचारञ्च ठपेत्वा सम्मन्नितब्बतो. पविट्ठानन्ति आचरियन्तेवासिकानं विसुं विसुं गतानं अविप्पवाससीमत्ता नेव चीवरानि निस्सग्गियानि होन्ति, सउस्साहताय न निस्सयो पटिप्पस्सम्भति. अन्तरामग्गेति धम्मं सुत्वा आगच्छन्तानं अन्तरामग्गे.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चीवरविप्पवासविनिच्छयकथालङ्कारो नाम
नवमो परिच्छेदो.
१०. भण्डपटिसामनविनिच्छयकथा
५३. एवं चीवरविप्पवासविनिच्छयं कथेत्वा इदानि भण्डपटिसामनविनिच्छयं कथेतुं ‘‘भण्डस्स ¶ पटिसामन’’न्तिआदिमाह. तत्थ भडितब्बं भाजेतब्बन्ति भण्डं, भडितब्बं इच्छितब्बन्ति वा भण्डं, भण्डन्ति परिभण्डन्ति सत्ता एतेनाति वा भण्डं, मूलधनं, परिक्खारो वा. वुत्तञ्हि अभिधानप्पदीपिकायं –
‘‘भाजनादिपरिक्खारे, भण्डं मूलधनेपि चा’’ति.
तस्स भण्डस्स, पटिसामियते पटिसामनं, रक्खणं गोपनन्ति अत्थो. तेनाह ‘‘परेसं भण्डस्स गोपन’’न्ति. मातु कण्णपिळन्धनं तालपण्णम्पीति पि-सद्दो सम्भावनत्थो. तेन पगेव अञ्ञातकानं सन्तकन्ति दस्सेति. गिहिसन्तकन्ति इमिना पञ्चन्नं सहधम्मिकानं सन्तकं पटिसामेतुं वट्टतीति दीपेति. भण्डागारिकसीसेनाति एतेन विस्सासग्गाहादिना गहेत्वा पटिसामेन्तस्स अनापत्तीति दस्सेति. तेन वक्खति ‘‘अत्तनो अत्थाय गहेत्वा पटिसामेतब्ब’’न्ति. छन्देनपि भयेनपीति वड्ढकीआदीसु छन्देन ¶ , राजवल्लभादीसु भयेन बलक्कारेन पातेत्वा गतेसु च पटिसामेतुं वट्टतीति योजेतब्बं.
सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनपयोगं विना ‘‘नाहं गण्हामी’’तिआदिना अञ्ञस्मिं पयोगे अकते रज्जसङ्खोभादिकाले ‘‘न दानि तस्स दस्सामि, न मय्हं दानि दस्सती’’ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कतेपि अवहारो नत्थि. केचि पनेत्थ ‘‘पाराजिकमेव पटिसामनपयोगस्स कतत्ता’’ति वदन्ति, तं तेसं मतिमत्तं, न सारतो पच्चेतब्बं. पटिसामनकाले हिस्स थेय्यचित्तं नत्थि, ‘‘न दानि तस्स दस्सामी’’ति थेय्यचित्तुप्पत्तिक्खणे च सामिनो धुरनिक्खेपचित्तप्पवत्तिया हेतुभूतो कायवचीपयोगो नत्थि, येन सो आपत्तिं आपज्जेय्य. न हि अकिरियसमुट्ठाना अयं आपत्तीति. दाने सउस्साहो, रक्खति तावाति अवहारं सन्धाय अवुत्तत्ता ‘‘नाहं गण्हामी’’तिआदिना मुसावादकरणे पाचित्तियमेव होति, न दुक्कटं थेय्यचित्ताभावेन सहपयोगस्सपि अभावतोति गहेतब्बं.
यदिपि मुखेन दस्सामीति वदति…पे… पाराजिकन्ति एत्थ कतरपयोगेन आपत्ति, न ताव पठमेन भण्डपटिसामनपयोगेन तदा थेय्यचित्तभावा, नापि ‘‘दस्सामी’’ति कथनपयोगेन तदा थेय्यचित्ते विज्जमानेपि पयोगस्स कप्पियत्ताति? वुच्चते – सामिना ‘‘देही’’ति बहुसो याचियमानोपि ¶ अदत्वा येन पयोगेन अत्तनो अदातुकामतं सामिकस्स ञापेसि, येन च सो अदातुकामो अयं विक्खिपतीति ञत्वा धुरं निक्खिपति, तेनेव पयोगेनस्स आपत्ति. न हेत्थ उपनिक्खित्तभण्डे परियायेन मुत्ति अत्थि. अदातुकामताय हि ‘‘कदा ते दिन्नं, कत्थ ते ¶ दिन्न’’न्तिआदिपरियायवचनेनपि सामिकस्स धुरेनिक्खिपापिते आपत्तियेव. तेनेव अट्ठकथायं वुत्तं ‘‘किं तुम्हे भणथ…पे… उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिक’’न्ति. परसन्तकस्स परेहि गण्हापने एव हि परियायतो मुत्ति, न सब्बत्थाति गहेतब्बं. अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सामिना दिन्नताय भण्डागारिकट्ठाने ठितत्ता च ठानाचावनेपि नत्थि अवहारो, थेय्यचित्तेन पन गहणे दुक्कटतो न मुच्चतीति वेदितब्बं. एसेव नयोति अवहारो नत्थि, भण्डदेय्यं पन होतीति अधिप्पायो.
५४. पञ्चन्नं सहधम्मिकानन्ति भिक्खुभिक्खुनीसिक्खमानसामणेरसामणेरीनं. एतेन न केवलं गिहीनं एव, अथ खो तापसपरिब्बाजकादीनम्पि सन्तकं पटिसामेतुं न वट्टतीति दस्सेति. नट्ठेपि गीवा न होति, कस्मा? असम्पटिच्छापितत्ताति अत्थो. दुतिये एसेव नयोति गीवा न होति, कस्मा? अजानितत्ता. ततिये च एसेव नयोति गीवा न होति, कस्मा? पटिक्खिपितत्ता. एत्थ च कायेन वा वाचाय वा चित्तेन वा पटिक्खित्तोपि पटिक्खित्तोयेव नाम होति.
तस्सेव गीवा होति, न सेसभिक्खूनं, कस्मा? तस्सेव भण्डागारिकस्स भण्डागारे इस्सरभावतो. भण्डागारिकस्स गीवा न होति अलसजातिकस्सेव पमादेन हरितत्ता. दुतिये भण्डागारिकस्स गीवा न होति तस्स अनारोचितत्ता. नट्ठे तस्स गीवा तेन ठपितत्ता. तस्सेव गीवा, न अञ्ञेसं तेन भण्डागारिकेन सम्पटिच्छितत्ता ठपितत्ता च. नत्थि गीवा तेन पटिक्खिपितत्ता. नट्ठं सुनट्ठमेव भण्डागारिकस्स असम्पटिच्छापनतो. नट्ठे गीवा तेन ठपितत्ता. सब्बं तस्स गीवा तस्स भण्डागारिकस्स पमादेन हरणतो. तत्थेव उपचारे विज्जमानेति भण्डागारिकस्स समीपेयेव उच्चारपस्सावट्ठाने विज्जमाने.
५५. मयि ¶ च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ केवलं सङ्घस्स सेनासनं मा विनस्सीति इमिना अधिप्पायेन विवरितुम्पि वट्टतियेवाति वदन्ति. ‘‘तं मारेस्सामी’’ति एत्तके वुत्तेपि विवरितुं वट्टति ‘‘गिलानपक्खे ठितत्ता अविसयो’’ति वुत्तत्ता. मरणतो हि परं ¶ गेलञ्ञं अविसयत्तञ्च नत्थि. ‘‘द्वारं छिन्दित्वा हरिस्सामा’’ति एत्तके वुत्तेपि विवरितुं वट्टतियेव. सहायेहि भवितब्बन्ति तेहिपि भिक्खाचारादीहि परियेसित्वा अत्तनो सन्तकम्पि किञ्चि किञ्चि दातब्बन्ति वुत्तं होति. अयञ्हि सामीचीति भण्डागारे वसन्तानं इदं वत्तं. लोलमहाथेरोति मन्दो मोमूहो आकिण्णविहारी सदा कीळापसुतो वा महाथेरो.
५६. इतरेहीति तस्मिंयेव गब्भे वसन्तेहि भिक्खूहि. विहाररक्खणवारे नियुत्तो विहारवारिको, वुड्ढपटिपाटिया अत्तनो वारे विहाररक्खणको. निवापन्ति भत्तवेतनं. चोरानं पटिपथं गतेसूति चोरानं आगमनं ञत्वा ‘‘पठमतरंयेव गन्त्वा सद्दं करिस्सामा’’ति चोरानं अभिमुखं गतेसु. ‘‘चोरेहि हटभण्डं आहरिस्सामा’’ति तेसं अनुपथं गतेसुपि एसेव नयो. निबद्धं कत्वाति ‘‘असुककुले यागुभत्तं विहारवारिकानंयेवा’’ति एवं नियमनं कत्वा. द्वे तिस्सो यागुसलाका च चत्तारि पञ्च सलाकभत्तानि च लभमानोवाति इदं निदस्सनमत्तं, ततो ऊनं वा होतु अधिकं वा, अत्तनो च वेय्यावच्चकरस्स च यापनमत्तं लभनमेव पमाणन्ति गहेतब्बं. निस्सितके जग्गापेन्तीति अत्तनो अत्तनो निस्सितके भिक्खाचरियाय पोसेन्ता निस्सितकेहि विहारं जग्गापेन्ति. असहायस्साति सहायरहितस्स. ‘‘असहायस्स अदुतियस्सा’’ति पाठो युत्तो. पच्छिमं पुरिमस्सेव वेवचनं. असहायस्स वा अत्तदुतियस्स वाति ¶ इमस्मिं पन पाठे एकेन आनीतं द्विन्नं नप्पहोतीति अत्तदुतियस्सपि वारो निवारितोति वदन्ति, तं ‘‘यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थी’’ति इमिना न समेति, वीमंसितब्बं. विमतिविनोदनियं (वि. वि. टी. १.११२) पन ‘‘अत्तदुतियस्साति अप्पिच्छस्स. अत्तासरीरमेव दुतियो, न अञ्ञोति हि अत्तदुतियो, तदुभयस्सपि अत्थस्स विभावनं ‘यस्सा’तिआदि. एतेन सब्बेन एकेकस्स वारो न पापेतब्बोति दस्सेती’’ति वुत्तं.
पाकवत्तत्थायाति निच्चं पचितब्बयागुभत्तसङ्खातवत्तत्थाय. ठपेन्तीति दायका ठपेन्ति. तं गहेत्वाति तं आरामिकादीहि दीयमानं भागं गहेत्वा. उपजीवन्तेन ठातब्बन्ति अब्भोकासिकरुक्खमूलिकेनपि पाकवत्तं उपनिस्साय जीवन्तेन अत्तनो पत्तचीवररक्खणत्थाय विहारवारे सम्पत्ते ठातब्बं. न गाहापेतब्बोति एत्थ यस्स अब्भोकासिकस्सपि अत्तनो अधिकपरिक्खारो चे ठपितो अत्थि, चीवरादिसङ्घिकभागेपि आलयो अत्थि, सोपि गाहापेतब्बो ¶ . परिपुच्छन्ति पुच्छितपञ्हविस्सज्जनं, अट्ठकथं वा. दिगुणन्ति अञ्ञेहि लब्भमानतो द्विगुणं. पक्खवारेनाति अड्ढमासवारेन.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भण्डपटिसामनविनिच्छयकथालङ्कारो नाम
दसमो परिच्छेदो.
११. कयविक्कयसमापत्तिविनिच्छयकथा
५७. एवं भण्डपटिसामनविनिच्छयं कथेत्वा इदानि कयविक्कयविनिच्छयं कथेन्तो ‘‘कयविक्कयसमापत्ती’’तिआदिमाह. तत्थ कयनं कयो, परभण्डस्स गहणं, विक्कयनं ¶ विक्कयो, सकभण्डस्स दानं, कयो च विक्कयो च कयविक्कयं. समापज्जनं समापत्ति, तस्स दुविधस्स किरियस्स करणं. तस्सरूपं दस्सेति ‘‘इमिना’’तिआदिना.
सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं ‘‘मातरं वा पन पितरं वा’’तिआदि वुत्तं. तेन विञ्ञत्तिसद्धादेय्यविनिपातनञ्च न होति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति, कयविक्कयं पन आपज्जति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति. इमिना च उपरि अञ्ञातकन्त्यादिना च सेसञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति, ‘‘इमं गण्हाही’’ति पन ददतो सद्धादेय्यविनिपातनं, ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियन्ति अयम्पि अत्थो दस्सितो होति मिगपदवलञ्जनन्यायेन. तस्माइच्चादिकेपि ‘‘मातापितूहि सद्धिं कयविक्कयं, सेसञातकेहि सद्धिं द्वे आपत्तियो, अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो’’ति वत्तब्बे तेनेव न्यायेन ञातुं सक्काति कत्वा न वुत्तन्ति दट्ठब्बं, अञ्ञथा अब्यापितदोसो सिया.
‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति वुत्ते पुब्बापरसम्बन्धाय किरियाय वुत्तत्ता ‘‘इमिना इदं देही’’ति वुत्तसदिसं होति. इदं भत्तं भुञ्ज, इदं नाम करोही’’ति वा, ‘‘इदं ¶ भत्तं भुत्तोसि, इदं नाम करोहि, इदं भत्तं भुञ्जिस्ससि, इदं नाम करोही’’ति पन वुत्ते असम्बन्धाय किरियाय वुत्तत्ता कयविक्कयो न होति. विघासादानं भत्तदाने च अनपेक्खत्ता सद्धादेय्यविनिपातनं न होति, कारापने हत्थकम्ममत्तत्ता विञ्ञत्ति न होति, तस्मा वट्टति. ‘‘एत्थ चा’’तिआदिना असतिपि निस्सग्गियवत्थुम्हि पाचित्तियं देसेतब्बन्ति दस्सेति.
अग्घं पुच्छितुं वट्टति, एत्तावता कयविक्कयो न होतीति अत्थो. गण्हितुं वट्टतीति ‘‘इमिना इदं देही’’ति अवुत्तत्ता ¶ कयविक्कयो न होति, मूलस्स अत्थिताय विञ्ञत्तिपि न होति. पत्तो न गहेतब्बो परभण्डस्स महग्घताय. एवं सति कथं कातब्बोति आह ‘‘मम वत्थु अप्पग्घन्ति आचिक्खितब्ब’’न्ति. भण्डं अग्घापेत्वा कारेतब्बतं आपज्जति थेय्यावहारसम्भवतो, ऊनमासकं चे अग्घति, दुक्कटं. मासकतो पट्ठाय याव ऊनपञ्चमासकं चे अग्घति, थुल्लच्चयं. पञ्चमासकं चे अग्घति, पाराजिकन्ति वुत्तं होति. देति, वट्टति पुञ्ञत्थाय दिन्नत्ता अधिकस्स. कप्पियकारकस्स पन…पे… वट्टति उभतो कप्पियभण्डत्ता. एकतो उभतो वा चे अकप्पियभण्डं होति, न वट्टति. ‘‘मा गण्हाही’’ति वत्तब्बो, कस्मा? कप्पियकारकस्स अछेकत्ता.
अञ्ञेन अप्पटिग्गहितेन अत्थो, कस्मा? सत्ताहकालिकत्ता तेलस्स. पटिग्गहिततेलं सत्ताहपरमं एव ठपेतब्बं, तस्मा ततो परं ठपितुकामस्स अप्पटिग्गहिततेलेन अत्थो होति. अप्पटिग्गहितं दूसेय्य, अनियमितकालं अप्पटिग्गहिततेलं नाळियं अवसिट्ठपटिग्गहिततेलं अत्तनो कालं वत्तापेय्य.
५८. इदं पत्तचतुक्कं वेदितब्बन्ति अकप्पियपत्तचतुक्कं वुत्तं, पञ्चमो पन कप्पियो. तेन वक्खति ‘‘अयं पत्तो सब्बकप्पियो बुद्धानम्पि परिभोगारहो’’ति. अयं पत्तो महाअकप्पियो नाम, कस्मा? रूपियं उग्गण्हित्वा अयबीजं समुट्ठापेत्वा तेन लोहेन पत्तस्स कारितत्ता, एवं बीजतो पट्ठाय दूसितत्ता. यथा च ततियपाराजिकविसये थावरपयोगेसु पाससूलादीसु मूलतो पट्ठाय कारितेसु किस्मिञ्चि दण्डमत्ते वा वाकमत्ते वा अवसिट्ठे सति न मुच्चति, सब्बस्मिं नट्ठेयेव मुच्चति, एवमिधापि बीजतो ¶ पट्ठाय कतत्ता तस्मिं पत्ते किस्मिञ्चि पत्ते अवसिट्ठेपि कप्पियो भवितुं न सक्का. तथा च वक्खति ‘‘सचेपि तं विनासेत्वा ¶ थालकं कारेति, तम्पि अकप्पिय’’न्त्यादि. एवं सन्तेपि दुतियपत्ते विय मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो कातुं सक्का भवेय्य नु खोति आसङ्कायमाह ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति. तस्सत्थो – दुतियपत्तं रूपियं पटिग्गण्हित्वा गिहीहि परिनिट्ठापितमेव किणाति, न बीजतो पट्ठाय दूसेति, तस्मा दुतियपत्तो कप्पियो कातुं सक्का, इध पन बीजतो पट्ठाय दूसितत्ता तेन भिक्खुना तं पत्तं पुन अयपासाणबीजं कातुं असक्कुणेय्यत्ता, पटिग्गहितरूपियस्स च वळञ्जितत्ता पुन सामिकानं दातुं असक्कुणेय्यत्ता न सक्का केनचि उपायेन कप्पियो कातुन्ति.
इदानि तं असक्कुणेय्यत्तं अञ्ञेन पकारेन वित्थारेतुं ‘‘सचेपी’’तिआदिमाह. इमिना किञ्चिपि अयवत्थुम्हि अवसिट्ठे सति अकप्पियोव होतीति दस्सेति. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.५९१) ‘‘रूपियं उग्गण्हित्वाति इदं उक्कट्ठवसेन वुत्तं, मुत्तादिदुक्कटवत्थुम्पि उग्गण्हित्वा कारितम्पि पञ्चन्नं न वट्टति एव. समुट्ठापेतीति सयं गन्त्वा वा ‘इमं कहापणादिं कम्मकारानं दत्वा बीजं समुट्ठापेही’ति अञ्ञं आणापेत्वा वा समुट्ठापेति. महाअकप्पियोति अत्तनाव बीजतो पट्ठाय दूसितत्ता अञ्ञस्स मूलस्सामिकस्स अभावतो वुत्तं. सो हि चोरेहि अच्छिन्नोपि पुन लद्धो जानन्तस्स कस्सचीपि न वट्टति. यदि हि वट्टेय्य, तळाकादीसु विय ‘अच्छिन्नो वट्टती’ति आचरिया वदेय्युं. न सक्का केनचि उपायेनाति सङ्घस्स विस्सज्जनेन चोरादिअच्छिन्दनेनपि कप्पियो कातुं न सक्का, इदञ्च तेन रूपेन ¶ ठितं तम्मूलकेन वत्थमुत्तादिरूपेन ठितञ्च सन्धाय वुत्तं. दुक्कटवत्थुम्पि हि तम्मूलककप्पियवत्थु च न सक्का केनचि तेन रूपेन कप्पियं कातुं. यदि पन सो भिक्खु तेन कप्पियवत्थुना, दुक्कटवत्थुना वा पुन रूपियं चेतापेय्य, तं रूपियं निस्सज्जापेत्वा अञ्ञेसं कप्पियं कातुम्पि सक्का भवेय्याति दट्ठब्ब’’न्ति. यं पन सारत्थदीपनियं पपञ्चितं, यञ्च तमेव गहेत्वा पोराणटीकायं पपञ्चितं, तं वित्थारेत्वा वुच्चमानं अतिवित्थारितञ्च भविस्सति, सोतूनञ्च दुब्बिञ्ञेय्यं, तस्मा एत्तकमेव वदिम्ह, अत्थिकेहि पन तेसु तेसु पकरणेसु ओलोकेत्वा गहेतब्बन्ति.
दुतियपत्ते पञ्चन्नम्पि सहधम्मिकानं न कप्पतीति रूपियस्स पटिग्गहितत्ता, कयविक्कयस्स च कतत्ता. सक्का पन कप्पियो कातुन्ति गिहीहि परिनिट्ठापितपत्तस्सेव किणितत्ता ¶ , बीजतो पट्ठाय अदूसितत्ता, मूलमूलस्सामिकानञ्च पत्तपत्तस्सामिकानञ्च विज्जमानत्ता. यथा पन सक्का होति, तं दस्सेतुं ‘‘मूले’’तिआदिमाह.
ततियपत्ते सदिसोयेवाति ‘‘पञ्चन्नम्पि सहधम्मिकानं न वट्टति, सक्का पन कप्पियो कातु’’न्ति इमं नयं निद्दिसति. ननु ततियपत्तो कप्पियवोहारेन गहितो, अथ कस्मा अकप्पियोति चोदनं सन्धायाह ‘‘कप्पियवोहारेन गहितोपि दुतियपत्तसदिसोयेव, मूलस्स सम्पटिच्छितत्ता अकप्पियो’’ति. दुतियचोदनं पन सयमेव वदति. एत्थ च ‘‘दुतियपत्तसदिसोयेवा’’ति वुत्तत्ता मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो होति, कप्पियभण्डं दत्वा गहेत्वा परिभुञ्जितुं वट्टतीति दट्ठब्बो. मूलस्स अनिस्सट्ठत्ताति येन उग्गहितमूलेन पत्तो कीतो, तस्स मूलस्स सङ्घमज्झे अनिस्सट्ठत्ता. एतेन रूपियमेव निस्सज्जितब्बं, न तम्मूलकं अरूपियन्ति ¶ दस्सेति. यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टेय्य.
चतुत्थपत्ते दुब्बिचारितत्ताति ‘‘इमे कहापणे दत्वा इदं देही’’ति गहितत्ता गिहिसन्तकानं कहापणानं दुट्ठुविचारितत्ता एतस्स विचारणकस्स भिक्खुनो एव न वट्टतीति अत्थो. मूलस्स असम्पटिच्छितत्ताति एतेन मूलस्स गिहिसन्तकत्तं दस्सेति, तेनेव पत्तस्स रूपियसंवोहारेन अनुप्पन्नतञ्च दस्सेति, तेन च तस्स पत्तस्स निस्सज्जियाभावं, भिक्खुस्स च पाचित्तियाभावं दीपेति, तेन च दुब्बिचारितमत्तेन दुक्कटमत्तभावं पकासेति. निस्सज्जीति इदञ्च दानवसेन वुत्तं, न विनयकम्मवसेन. तेनेव च ‘‘सप्पिस्स पूरापेत्वा’’ति वुत्तं.
पञ्चमपत्ते सब्बकप्पियोति अत्तनो च पञ्चन्नं सहधम्मिकानञ्च बुद्धपच्चेकबुद्धानञ्च कप्पियो. तेनाह ‘‘बुद्धानम्पि परिभोगारहो’’ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कयविक्कयसमापत्तिविनिच्छयकथालङ्कारो नाम
एकादसमो परिच्छेदो.
१२. रूपियादिपटिग्गहणविनिच्छयकथा
५९. एवं ¶ कयविक्कयसमापत्तिविनिच्छयं कथेत्वा इदानि रूपियादिपटिग्गहणविनिच्छयं कथेन्तो ‘‘रूपियादिपटिग्गहो’’तिआदिमाह. तत्थ सञ्ञाणत्थाय कतं रूपं एत्थ अत्थीति ¶ रूपियं, यं किञ्चि वोहारूपगं धनं. तेन वुत्तं समन्तपासादिकायं (पारा. अट्ठ. २.५८३-५८४) ‘‘इध पन यं किञ्चि वोहारगमनीयं कहापणादि अधिप्पेत’’न्ति. पठमं आदीयतीतिआदि, किं तं? रूपियं, रूपियं आदि येसं तेति रूपियादयो, दासिदासखेत्तवत्थुआदयो, पटिग्गहणं पटिग्गहो, सम्पटिच्छनन्ति अत्थो. रूपियादीनं पटिग्गहो रूपियादिपटिग्गहो. जातसमये उप्पन्नं रूपमेव रूपं अस्स भवति, न विकारमापज्जतीति जातरूपं, सुवण्णं. धवलसभावताय सत्तेहि रञ्जियतेति रजतं, सज्झु. जातरूपेन कतो मासको जातरूपमासको. रजतेन कतो मासको रजतमासकोति इदं चतुब्बिधमेव निस्सग्गियवत्थु होति, न लोहमासकादयोति आह ‘‘तम्बलोहादीहि…पे… सङ्गहितो’’ति. तम्बलोहादीहीति आदि-सद्देन कंसलोहवट्टलोहतिपुसीसादीहि कतोपि लोहमासकोयेवाति दस्सेति. किं इदमेव निस्सग्गियवत्थु होति, उदाहु मुत्तादयोपीति आह ‘‘मुत्ता…पे… दुक्कटवत्थू’’ति. इमेसं द्विन्नं वत्थूनं को विसेसोति आह ‘‘तत्थ निस्सग्गियवत्थुं…पे… दुक्कटमेवा’’ति. तत्थ निस्सग्गियवत्थु अत्तनो अत्थाय निस्सग्गियं पाचित्तियं, सेसानं अत्थाय दुक्कटं, दुक्कटवत्थु सब्बेसं अत्थाय दुक्कटमेवाति योजना.
इदानि तेसु वत्थूसु कप्पियाकप्पियविनिच्छयं वित्थारतो दस्सेतुं आह ‘‘तत्रायं विनिच्छयो’’ति. तत्थ सम्पटिच्छितुं न वट्टति, कस्मा? ‘‘इदं सङ्घस्स दम्मी’’ति अकप्पियवोहारेन दिन्नत्ता. दत्वा पक्कमति, वट्टति, कस्मा? सङ्घस्स हत्थे अदत्वा वड्ढकीआदीनं हत्थे दिन्नत्ता. एवम्पि वट्टति गिहीनं हत्थे ठपितत्ता. पटिक्खिपितुं न वट्टति सङ्घगणपुग्गलानं अनामसितत्ता. ‘‘न वट्टती’’ति पटिक्खिपितब्बं ‘‘तुम्हे गहेत्वा ¶ ठपेथा’’ति वुत्तत्ता. पटिग्गहणेपि परिभोगेपि आपत्तीति ‘‘सङ्घस्स दम्मी’’ति वुत्तत्ता पटिग्गहणे पाचित्तियं, परिभोगे दुक्कटं. स्वेव सापत्तिकोति दुक्कटापत्तिं सन्धाय वदति. वदति, वट्टति ‘‘तुम्हे पच्चये परिभुञ्जथा’’ति कप्पियवोहारेन वुत्तत्ता. चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं, कस्मा? यथा दायका वदन्ति, तथा पटिपज्जितब्बत्ता. सेनासनपच्चयस्स इतरपच्चयत्तयतो विसेसं ¶ दस्सेन्तो ‘‘सेनासनत्थाया’’तिआदिमाह. इमिना अविस्सज्जियअवेभङ्गियभावं दस्सेति. एवं सन्तेपि आपदासु कत्तब्बविधिं दस्सेन्तो ‘‘सचे पना’’तिआदिमाह.
६०. एवं निस्सग्गियवत्थूसु कत्तब्बविधिं दस्सेत्वा इदानि दुक्कटवत्थूसु कत्तब्बविधिं दस्सेन्तो ‘‘सचे कोचि मय्ह’’न्त्यादिमाह. एत्थ पन पटिग्गहणेपि परिभोगेपि आपत्तीति दुक्कटमेव सन्धाय वुत्तं. तळाकस्सपि खेत्तसङ्गहितत्ता तस्स पटिग्गहणेपि आपत्ति वुत्ता. ‘‘चत्तारो पच्चये परिभुञ्जथाति देतीति एत्थ ‘भिक्खुसङ्घस्स चत्तारो पच्चये परिभुञ्जितुं तळाकं दम्मी’ति वा ‘चतुपच्चयपरिभोगत्थं तळाकं दम्मी’ति वा वदति, वट्टतियेव. ‘इतो तळाकतो उप्पन्ने पच्चये दम्मी’ति वुत्ते पन वत्तब्बमेव नत्थी’’ति सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.५३८-५३९) तथेव वत्वा ‘‘इदञ्च सङ्घस्स दीयमानञ्ञेव सन्धाय वुत्तं, पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादि न वट्टति. सुद्धचित्तस्स पन उदकपरिभोगत्थं कूपपोक्खरणिआदयो वट्टन्ति. ‘सङ्घस्स तळाकं अत्थि, तं कथ’न्ति हि आदिना सब्बत्थ सङ्घवसेनेव वुत्त’’न्ति वुत्तं. हत्थे भविस्सतीति वसे भविस्सति.
कप्पियकारकं ठपेथाति वुत्तेति सामीचिवसेन वुत्तं, अवुत्तेपि ठपेन्तस्स न दोसो अत्थि. तेनाह ‘‘उदकं वारेतुं ¶ लब्भती’’ति. यस्मा परसन्तकं भिक्खूनं नासेतुं न वट्टति, तस्मा ‘‘न सस्सकाले’’ति वुत्तं. सस्सकालेपि तासेत्वा मुञ्चितुं वट्टति, अमुञ्चतो पन भण्डदेय्यं. जनपदस्स सामिकोति इमिनाव यो तं जनपदं विचारेति, तेनपि अच्छिन्दित्वा दिन्नं वट्टतियेवाति वदन्ति. पुन देतीति अच्छिन्दित्वा पुन देति, एवम्पि वट्टतीति सम्बन्धो. इमिना येन केनचि इस्सरेन ‘‘परिच्चत्तमिदं भिक्खूहि अस्सामिक’’न्ति सञ्ञाय अत्तनो गहेत्वा दिन्नं वट्टतीति दस्सेति. उदकवाहकन्ति उदकमातिकं. कप्पियवोहारेपि विनिच्छयं वक्खामीति पाठसेसो. उदकवसेनाति उदकपरिभोगत्थं. सुद्धचित्तानन्ति उदकपरिभोगत्थमेव. इदं सहत्थेन च अकप्पियवोहारेन च करोन्ते सन्धाय वुत्तं. ‘‘सस्ससम्पादनत्थ’’न्ति एवं असुद्धचित्तानम्पि पन सयं अकत्वा कप्पियवोहारेन आणापेतुं वट्टति एव. कप्पियकारकं ठपेतुं न वट्टतीति इदं सहत्थादिना कततळाकत्ता अस्सारुप्पन्ति वुत्तं. ठपेन्तस्स पन तं पच्चयं परिभुञ्जन्तस्स वा सङ्घस्स आपत्ति न पञ्ञायति, अट्ठकथापमाणेन वा एत्थ आपत्ति ¶ गहेतब्बा. अलज्जिना कारापिते वत्तब्बमेव नत्थीति आह ‘‘लज्जिभिक्खुना’’ति, मत्तिकुद्धरणादीसु कारापितेसूति अधिप्पायो.
६१. नवसस्सेति अकतपुब्बे केदारे. कहापणेति इमिना धञ्ञुट्ठापने तस्सेव अकप्पियन्ति दस्सेति. अपरिच्छिन्नभागेति ‘‘एत्तके भूमिभागे एत्तको भागो दातब्बो’’ति एवं अपरिच्छिन्नभागे. धञ्ञुट्ठापने कसति, पयोगेपि दुक्कटमेव, न कहापणुट्ठापने विय. ‘‘कसथ वपथा’’ति वचनेन सब्बेसम्पि अकप्पियं सियाति आह ‘‘अवत्वा’’ति. एत्तको नाम भागोति एत्थ एत्तको कहापणोति इदम्पि सन्धाय वदति. तथावुत्तेपि हि तदा कहापणानं अविज्जमानत्ता आयतिं उप्पज्जमानं अञ्ञेसं वट्टति ¶ एव. तेनाह ‘‘तस्सेव तं अकप्पिय’’न्ति. तस्स पन सब्बपयोगेसु परिभोगे च दुक्कटं. केचि पन धञ्ञपरिभोगे एव आपत्ति, न पुब्बभागेति वदन्ति, तं न युत्तं, येन मिननरक्खणादिना पयोगेन पच्छा धञ्ञपरिभोगे आपत्ति होति तस्स पयोगस्स करणे अनापत्तिया अयुत्तत्ता. परियायकथाय पन सब्बत्थ अनापत्ति. तेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति नियमवचने अकप्पियं वुत्तं. कहापणविचारणेपि एसेव नयो. ‘‘वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थीति वत्तब्ब’’न्तिआदिवचनञ्चेत्थ साधकं. रज्जुया वा दण्डेन वाति एत्थ ‘‘पादेहिपि मिनितुं न वट्टती’’ति वदन्ति. खले वा ठत्वा रक्खतीति एत्थ पन थेनेत्वा गण्हन्ते दिस्वा ‘‘मा गण्हथा’’ति निवारेन्तो रक्खति नाम, सचे पन अविचारेत्वा केवलं तुण्हीभूतोव रक्खणत्थाय ओलोकेन्तो तिट्ठति, वट्टति. ‘‘सचेपि तस्मिं तुण्हीभूते चोरिकाय हरन्ति, ‘मयं भिक्खुसङ्घस्स आरोचेस्सामा’ति एवं वत्तुम्पि वट्टती’’ति वदन्ति. नीहरापेति पटिसामेतीति एत्थापि ‘‘सचे परियायेन वदति, वट्टती’’ति वदन्ति. अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं वट्टतीति आह ‘‘तस्सेवेतं अकप्पिय’’न्ति.
सब्बेसं अकप्पियं, कस्मा? कहापणानं विचारितत्ताति एत्थ सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) एवं विचारणा कता – ननु च दुब्बिचारितमत्तेन तस्सेवेतं अकप्पियं, न सब्बेसं रूपियसंवोहारे चतुत्थपत्तो विय. वुत्तञ्हि तत्थ (पारा. अट्ठ. २.५८९) ‘‘यो पन रूपियं असम्पटिच्छित्वा ‘थेरस्स पत्तं किणित्वा देही’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘इमे कहापणे गहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति ¶ दुब्बिचारितत्ता ¶ , अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ता’’ति, तस्मा यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति इदं कस्मा वुत्तन्ति? एत्थ केचि वदन्ति ‘‘कहापणे सादियित्वा विचारितं सन्धाय एवं वुत्त’’न्ति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति तेसं अधिप्पायो. केचि पन ‘‘असादियित्वापि कहापणानं विचारितत्ता रूपियसंवोहारो कतो होति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पती’’ति वदन्ति. गण्ठिपदेसु पन तीसुपि इदं वुत्तं ‘‘चतुत्थपत्तो गिहिसन्तकानंयेव कहापणानं विचारितत्ता अञ्ञेसं कप्पति, इध पन सङ्घिकानं विचारितत्ता सब्बेसं न कप्पती’’ति. सब्बेसम्पि वादो तेन तेन परियायेन युत्तोयेवाति.
६२. चतुसालद्वारेति भोजनसालं सन्धाय वुत्तं.
६३. ‘‘वनं दम्मि, अरञ्ञं दम्मी’’ति वुत्ते पन वट्टतीति एत्थ निवासट्ठानत्ता पुग्गलस्सपि सुद्धचित्तेन गहेतुं वट्टति. सीमं देमाति विहारसीमादिसाधारणवचनेन वुत्तत्ता ‘‘वट्टती’’ति वुत्तं. परियायेन कथितत्ताति ‘‘गण्हाही’’ति अवत्वा ‘‘सीमा गता’’ति परियायेन कथितत्ता. पकतिभूमिकरणत्थं ‘‘हेट्ठा गहितं पंसु’’न्तिआदि वुत्तं. दासं दम्मीति एत्थ ‘‘मनुस्सं दम्मीति वुत्ते वट्टती’’ति वदन्ति. वेय्यावच्चकरन्तिआदिना वुत्ते पुग्गलस्सपि दासं गहेतुं वट्टति ‘‘अनुजानामि भिक्खवे आरामिक’’न्ति विसेसेत्वा अनुञ्ञातत्ता. तञ्च खो पिलिन्दवच्छेन गहितपरिभुत्तक्कमेन, न गहट्ठानं दासपरिभोगक्कमेन. खेत्तादयो पन सब्बे सङ्घस्सेव वट्टन्ति पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्ताति दट्ठब्बं. कुक्कुटसूकरे…पे… वट्टतीति एत्थ कुक्कुटसूकरेसु दीयमानेसु ‘‘इमेहि अम्हाकं अत्थो नत्थि, सुखं जीवन्तु, अरञ्ञे विस्सज्जेथा’’ति वत्तुं वट्टति ¶ . विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तं. ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिना (दी. नि. १.१०, १९४) सुत्तन्तेसु आगतपटिक्खेपो भगवता आपत्तियापि हेतुभावेन कतोति भगवतो अधिप्पायं जानन्तेहि सङ्गीतिकारकमहाथेरेहि खेत्तपटिग्गहणादिनिस्सितो अयं सब्बोपि पाळिमुत्तविनिच्छयो वुत्तोति गहेतब्बो.
६४. चीवरचेतापन्नन्ति चीवरमूलं. पहिणेय्याति पेसेय्य. चेतापेत्वाति परिवत्तेत्वा. अच्छादेहीति ¶ वोहारवचनमेतं, इत्थन्नामस्स भिक्खुनो देहीति अयं पनेत्थ अत्थो. आभतन्ति आनीतं.
इमस्मिं ठाने सारत्थदीपनियं (सारत्थ. टी. २.५२८-५३१) एवं विचारणा कता – एत्थ च यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तत्थ आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सति. सतिपि हि आगमनस्स असुद्धभावे दूतो अत्तनो कुसलताय कप्पियवोहारेन वदति, कप्पियकारको न निद्दिसितब्बोति इदं नत्थि, न च दूतेन कप्पियवोहारवसेन वुत्ते दायकेन ‘‘इदं कथं पेसित’’न्ति ईदिसी विचारणा उपलब्भति, अविचारेत्वा च तं न सक्का जानितुं. यदि पन आगमनस्स असुद्धत्ता कप्पियकारको निद्दिसितब्बो न भवेय्य, चीवरानं अत्थाय दूतस्स हत्थे अकप्पियवत्थुम्हि पेसिते सब्बत्थ दायकेन कथं पेसितन्ति पुच्छित्वाव कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा असतिपि ¶ आगमनसुद्धियं सचे सो दूतो अत्तनो कुसलताय कप्पियवोहारवसेन वदति, दूतस्सेव वचनं गहेतब्बं. यदि हि आगमनसुद्धियेवेत्थ पमाणं, मूलस्सामिकेन कप्पियवोहारवसेन पेसितस्स दूतस्स अकप्पियवोहारवसेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा सब्बत्थ दूतवचनमेव पमाणन्ति गहेतब्बं. इमिना चीवरचेतापन्नेनातिआदिना पन इममत्थं दस्सेति ‘‘कप्पियवसेन आभतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्ब’’न्ति. तेनेवाह ‘‘तेन भिक्खुना सो दूतो एवमस्स वचनीयोतिआदी’’ति.
विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन एवं वुत्तं – यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तं निस्सग्गियवत्थुदुक्कटवत्थुभूतं अकप्पियचीवरचेतापन्नं ‘‘असुकस्स भिक्खुनो देही’’ति एवं आगमनसुद्धिया असति, सिक्खापदे ¶ आगतनयेन दूतवचने च असुद्धे सब्बथा पटिक्खेपोयेव कातुं वट्टति, न पन ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’ति वत्तुं, तदनुसारेन वेय्यावच्चकरञ्च निद्दिसितुं आगमनदूतवचनानं उभिन्नं असुद्धत्ता, पाळियं आगतनयेन पन आगमनसुद्धिया सति दूतवचने असुद्धेपि सिक्खापदे आगतनयेन सब्बं कातुं वट्टतीति दस्सनत्थं वुत्तं. तेन च यथा दूतवचनासुद्धियम्पि आगमने सुद्धे वेय्यावच्चकरं निद्दिसितुं वट्टति, एवं आगमनासुद्धियम्पि दूतवचने सुद्धे वट्टति एवाति अयमत्थो अत्थतो ¶ सिद्धोव होति. उभयसुद्धियं वत्तब्बमेव नत्थीति उभयासुद्धिपक्खमेव सन्धाय मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति वुत्तन्ति वेदितब्बं.
यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. २.२३७-५३९) ‘‘आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सती’’तिआदि वुत्तं, तं मातिकाट्ठकथावचनस्स अधिप्पायं असल्लक्खेत्वा वुत्तं यथावुत्तनयेन आगमनसुद्धिआदिना सप्पयोजनत्ता. यो पनेत्थ ‘‘मूलस्सामिकेन कप्पियवोहारवसेन, पेसितदूतस्स अकप्पियवोहारेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्या’’ति अनिट्ठप्पसङ्गो वुत्तो, सो अनिट्ठप्पसङ्गो एव न होति अभिमतत्ता. तथा हि सिक्खापदे एव ‘‘पटिग्गण्हतु आयस्मा चीवरचेतापन्न’’न्ति अकप्पियवोहारेन वदतो दूतस्स कप्पियेन कम्मेन वेय्यावच्चकरो निद्दिसितब्बो वुत्तो आगमनस्स सुद्धत्ता, आगमनस्सपि असुद्धियं पन कप्पियेनपि कम्मेन वेय्यावच्चकरो न निद्दिसितब्बोवाति अत्थेव आगमनस्स सुद्धिअसुद्धिया पयोजनं. कथं पन दूतवचनेन आगमनसुद्धि विञ्ञायतीति? नायं भारो. दूतेन हि अकप्पियवोहारेन वुत्ते एव आगमनसुद्धि गवेसितब्बा, न इतरत्थ. तत्थ च तस्स वचनक्कमेन पुच्छित्वा च युत्तिआदीहि च सक्का विञ्ञातुं. इधापि हि सिक्खापदे ‘‘चीवरचेतापन्नं आभत’’न्ति दूतवचनेनेव चीवरं किणित्वा दातुं पेसितभावो विञ्ञायति. यदि हि सब्बथा आगमनसुद्धि न विञ्ञायति, पटिक्खेपो एव कत्तब्बोति.
सुवण्णं रजतं कहापणो मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता मणि वेळुरियो सङ्खो ¶ सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानि दासिदासं खेत्तं वत्थु पुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं ‘‘न खो मयं आवुसो ¶ चीवरचेतापन्नं पटिग्गण्हामा’’ति वुत्तं. चीवरञ्च खो मयं पटिग्गण्हामा’’तिआदि दूतवचनस्स अकप्पियत्तेपि आगमनसुद्धिया पटिपज्जनविधिदस्सनत्थं वुत्तं. कालेन कप्पियन्ति युत्तपत्तकालेन यदा नो अत्थो होति, तदा कप्पियं चीवरं पटिग्गण्हामाति अत्थो. वेय्यावच्चकरोति किच्चकरो, कप्पियकारकोति अत्थो. ‘‘वेय्यावच्चकरो निद्दिसितब्बो’’ति इदं ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पन दूतो ‘‘को इमं गण्हाति, कस्स वा देमी’’ति वदति, न निद्दिसितब्बो. आरामिको वा उपासको वाति इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति. एसो खो आवुसो भिक्खूनं वेय्यावच्चकरोति इदं दूतेन ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति पुच्छितत्ता पुच्छासभागेन भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं. एवमेव हि भिक्खुना वत्तब्बं, न वत्तब्बं ‘‘तस्स देही’’तिआदि. तेनेव पाळियं ‘‘न वत्तब्बो तस्स देही’’तिआदिमाह. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘एसो खो…पे… न वत्तब्बो तस्स देहीतिआदि अकप्पियवत्थुसादियनपरिमोचनत्थं वुत्त’’न्ति वुत्तं.
आणत्तो सो मयाति यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो. विमतिविनोदनियं पन ‘‘सञ्ञत्तोतिआदि एवं दूतेन पुन वुत्ते ¶ एव चोदेतुं वट्टति, न इतरथाति दस्सनत्थं वुत्त’’न्ति वुत्तं. एत्थ पन पाळियं ‘‘सञ्ञत्तो सो मया’’ति आगतत्ता एवं वुत्तो, पुरिमवाक्ये पन विनयसङ्गहप्पकरणे (वि. सङ्ग. अट्ठ. ६४) ‘‘आणत्तो सो मया’’ति परियायवचनेन परिवत्तित्वा ठपितत्ता तथा वुत्तो, तेन च कप्पियकारकस्स सञ्ञापितभावे दूतेन भिक्खुस्स पुन आरोचिते एव भिक्खुना कप्पियकारको चोदेतब्बो होति, न अनारोचितेति दस्सेति.
अत्थो मे आवुसो चीवरेनाति चोदनालक्खणनिदस्सनमेतं. इदं वा हि वचनं वत्तब्बं, तस्स वा अत्थो याय कायचि भासाय वत्तब्बो. देहि मे चीवरन्तिआदीनि पन न वत्तब्बाकारदस्सनत्थं वुत्तानि. एतानि हि वचनानि, एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो. ‘‘एवं वदन्तो च पटिक्खित्तत्ता वत्तभेदे दुक्कटं आपज्जति, चोदना पन होतियेवा’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘न वत्तब्बो ‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’न्ति इदं दूतेनाभतरूपियं ¶ पटिग्गहेतुं अत्तना निद्दिट्ठकप्पियकारकत्ताव ‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’न्ति वदन्तो रूपियस्स पकतत्ता तेन रूपियेन परिवत्तेत्वा ‘देहि चेतापेही’ति रूपियसंवोहारं समापज्जन्तो नाम होतीति तं दोसं दूरतो परिवज्जेतुं वुत्तं रूपियपटिग्गाहकेन सङ्घमज्झे निस्सट्ठरूपिये विय. वुत्तञ्हि तत्थ ‘न वत्तब्बो इमं वा इमं वा आहरा’ति (पारा. अट्ठ. २.५८३-५८४), तस्मा न इदं विञ्ञत्तिदोसे परिवज्जेतुं वुत्तन्ति वेदितब्बं ‘अत्थो मे आवुसो चीवरेना’तिपि अवत्तब्बताप्पसङ्गतो. तेनेव दूतनिद्दिट्ठेसु रूपियसंवोहारसङ्काभावतो अञ्ञं कप्पियकारकं ¶ ठपेत्वापि आहरापेतब्ब’’न्ति वुत्तं. तत्थापि ‘‘दूतेन ठपितरूपियेन चेतापेत्वा चीवरं आहरापेही’’ति अवत्वा केवलं ‘‘चीवरं आहरापेही’’ति एवं आहरापेतब्बन्ति अधिप्पायो गहेतब्बोति वुत्तं.
इच्चेतं कुसलन्ति एवं यावततियं चोदेन्तो तं चीवरं अभिनिप्फादेतुं सक्कोति अत्तनो पटिलाभवसेन, इच्चेतं कुसलं साधु सुट्ठु सुन्दरं. चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बन्ति ठानलक्खणनिदस्सनमेतं. छक्खत्तुपरमन्ति च भावनपुंसकवचनमेतं. छक्खत्तुपरमन्ति एतेन चीवरं उद्दिस्स तुण्हीभूतेनेव ठातब्बं, न अञ्ञं किञ्चि कातब्बन्ति इदं ठानलक्खणं. तेनेव ‘‘न आसनेतिआदी’’ति अट्ठकथायं वुत्तं. सद्दसत्थे पन –
‘‘किरियाविसेसनं सत्थे, वुत्तं धातुविसेसनं;
भावनपुंसकन्त्येव, सासने समुदीरित’’न्ति. –
वचनतो किरियाविसेसनमेव सासनवोहारेन भावनपुंसकं नाम जातं;
‘‘मुदुं पचतिइच्चत्र, पचनं भवतीति च;
सुखं सयतिइच्चत्र, करोति सयनन्ति चा’’ति. –
वचनतो किरियाविसेसनपदेन तुल्याधिकरणभूतं किरियाविसेस्यपदं अकम्मकम्पि सकम्मकम्पि भूधातुकरधातूहि सम्बन्धितब्बं होतीति इमिना ञायेन छक्खत्तुपरमं ठानं भवितब्बं, छक्खत्तुपरमं ठानं कातब्बन्ति अत्थो. एतेन छक्खत्तुपरमं एवं ठानं भवितब्बं, न ततो अधिकं ¶ , छक्खत्तुपरमं एव ठानं कातब्बं, न ततो उद्धन्ति इममत्थं दस्सेति. न आसने निसीदितब्बन्ति ‘‘इध भन्ते निसीदथा’’ति वुत्तेपि न निसीदितब्बं. न आमिसं पटिग्गहेतब्बन्ति ‘‘यागुखज्जकादिभेदं किञ्चि आमिसं गण्हथ भन्ते’’ति याचियमानेनपि न गण्हितब्बं. न धम्मो भासितब्बोति ‘‘मङ्गलं वा अनुमोदनं ¶ वा भासथा’’ति याचियमानेनपि किञ्चि न भासितब्बं, केवलं ‘‘किंकारणा आगतोसी’’ति पुच्छियमानेन ‘‘जानाहि आवुसो’’ति वत्तब्बो.
ठानं भञ्जतीति आगतकारणं भञ्जति कोपेति. ठानन्ति ठितिया च कारणस्स च नामं, तस्मा आसने निसीदनेन ठानं कुप्पति, आगतकारणम्पि, आमिसपटिग्गहणादीसु पन आगतकारणमेव भञ्जति, न ठानं. तेनाह ‘‘आगतकारणं भञ्जती’’ति. केचि पन ‘‘आमिसपटिग्गहणादिना ठानम्पि भञ्जती’’ति वदन्ति, तं अट्ठकथाय न समेति, टीकायम्पि नानावादे दस्सेत्वा ठानभञ्जनं वुत्तं, तं अट्ठकथावचनेन असंसन्दनतो गन्थगरुभयेन न वदिम्ह. इदानि या तिस्सो चोदना, छ च ठानानि वुत्तानि, तत्थ वुद्धिहानिं दस्सेन्तो ‘‘सचे चतुक्खत्तुं चोदेती’’तिआदिमाह. यस्मा च एकचोदनावुद्धिया द्विन्नं ठानानं हानि वुत्ता, तस्मा चोदना द्विगुणं ठानन्ति लक्खणं दस्सितं होति. इति इमिना लक्खणेन तिक्खत्तुं चोदेत्वा छक्खत्तुं ठातब्बं, द्विक्खत्तुं चोदेत्वा अट्ठक्खत्तुं ठातब्बं, सकिं चोदेत्वा दसक्खत्तुं ठातब्बं.
तत्र तत्र ठाने तिट्ठतीति इदं चोदकस्स ठितट्ठानतो अपक्कम्म तत्र तत्र उद्दिस्स ठानंयेव सन्धाय वुत्तं. को पन वादो नानादिवसेसूति नानादिवसेसु एवं करोन्तस्स को पन वादो, वत्तब्बमेव नत्थीति अधिप्पायो. ‘‘सामं वा गन्तब्बं, दूतो वा पाहेतब्बोति इदं सभावतो चोदेतुं अनिच्छन्तेनपि कातब्बमेवा’’ति वदन्ति. न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चीवरचेतापन्नं अस्स भिक्खुनो किञ्चि अप्पमत्तकम्पि कम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘यतस्स ¶ चीवरचेतापन्नन्तिआदि येन अत्तना वेय्यावच्चकरो निद्दिट्ठो, चीवरञ्च अनिप्फादितं, तस्स कत्तब्बदस्सनं. एवं भिक्खुना वत्थुसामिकानं वुत्ते चोदेत्वा देन्ति, वट्टति ‘सामिका चोदेत्वा देन्ती’ति (पारा. ५४१) अनापत्तियं वुत्तत्ता. तेनेव सो सयं अचोदेत्वा उपासकादीहि परियायेन वत्वा चोदापेति ¶ , तेसु सतक्खत्तुम्पि चोदेत्वा चीवरं दापेन्तेसु तस्स अनापत्ति सिद्धा होति सिक्खापदस्स अनाणत्तिकत्ता’’ति वुत्तं.
६५. केनचि अनिद्दिट्ठो अत्तनो मुखेनेव ब्यावटभावं वेय्यावच्चकरत्तं पत्तो मुखवेवटिको, अविचारेतुकामतायाति इमिना विज्जमानम्पि दातुं अनिच्छन्ता अरियापि वञ्चनाधिप्पायं विना वोहारतो नत्थीति वदन्तीति दस्सेति. सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) पन ‘‘अविचारेतुकामतायाति इमस्मिं पक्खे ‘नत्थम्हाकं कप्पियकारको’ति इदं तादिसं करोन्तो कप्पियकारको नत्थीति इमिना अधिप्पायेन वुत्त’’न्ति वुत्तं. भेसज्जक्खन्धके मेण्डकसेट्ठिवत्थुम्हि (महाव. २९९) वुत्तं ‘‘सन्ति भिक्खवे’’तिआदिवचनमेव मेण्डकसिक्खापदं नाम. तत्थ हि मेण्डकेन नाम सेट्ठिना ‘‘सन्ति हि भन्ते मग्गा कन्तारा अप्पोदका अप्पभक्खा न सुकरा अपाथेय्येन गन्तुं, साधु भन्ते भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति याचितेन भगवता ‘‘अनुजानामि भिक्खवे पाथेय्यं परियेसितुं. तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना’’ति वत्वा इदं वुत्तं ‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना यं अय्यस्स कप्पियं, तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि ¶ परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति. ‘‘कप्पियकारकानं हत्थे हिरञ्ञं निक्खिपन्ती’’ति एत्थापि भिक्खुस्स आरोचनं अत्थियेव, अञ्ञथा अनिद्दिट्ठकप्पियकारकपक्खं भजतीति न चोदेतब्बो सिया, इदं पन दूतेन निद्दिट्ठकप्पियकारके सन्धाय वुत्तं, न पन भिक्खुना निद्दिट्ठे वा अनिद्दिट्ठे वा. तेनेवाह ‘‘एत्थ चोदनाय परिमाणं नत्थी’’तिआदि. यदि मूलं सन्धाय चोदेति, तं सादितमेव सियाति आह ‘‘मूलं असादियन्तेना’’ति.
अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बन्ति इदं अत्तना चोदनाट्ठानञ्च न कातब्बन्ति दस्सनत्थं वुत्तं. पिण्डपातादीनं अत्थायाति इमिना चीवरत्थायेव न होतीति दस्सेति. एसेव नयोति इमिना वत्थुसामिना निद्दिट्ठकप्पियकारकेसुपि पिण्डपातादीनम्पि अत्थाय दिन्ने च ठानचोदनादिसब्बं हेट्ठा वुत्तनयेनेव कातब्बन्ति दस्सेति.
६६. उपनिक्खित्तसादियने ¶ पनातिआदीसु ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा ‘‘अमुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं अत्थि, तं तुय्हं होतू’’ति एवं परम्मुखा वा ठितस्स केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्चत्तस्स कायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम. सादियतीति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति.
इदं गुत्तट्ठानन्ति आचिक्खितब्बन्ति पच्चयपरिभोगंयेव सन्धाय आचिक्खितब्बं. ‘‘इध निक्खिपा’’ति वुत्ते ‘‘उग्गण्हापेय्य वा’’ति वुत्तलक्खणेन निस्सग्गियं होतीति आह ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति. अथ वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खन्तो ठानस्स गुत्तभावमेव दस्सेति, न वत्थुं परामसति, तस्मा आचिक्खितब्बं. ‘‘इध निक्खिपाही’’ति पन वदन्तो ¶ निक्खिपितब्बं वत्थुं निक्खिपाहीति वत्थुं परामसति नाम, तस्मा न वत्तब्बं. परतो इदं गण्हाति एत्थापि एसेव नयो. कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति यस्मा ततो उप्पन्नपच्चयपरिभोगो कप्पति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय ततो उप्पन्नपच्चयपरिभोगो न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं. अथ वा इदं धनं यस्मा ‘‘नयिदं कप्पती’’ति पटिक्खित्तं, तस्मा कप्पियं निस्साय ठितं, यस्मा पन सब्बसो अविस्सज्जितं, तस्मा अकप्पियं निस्साय ठितं. अथ वा तं धनं यस्मा पच्छा सुट्ठुविचारणाय सतिया कप्पियं भविस्सति, दुब्बिचारणाय सतिया अकप्पियं भविस्सति, तस्मा कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति. विमतिविनोदनियं पन ‘‘एको सतं वा सहस्सं वातिआदि रूपिये हेट्ठिमकोटिया पवत्तनाकारं दस्सेतुं वुत्त’’न्ति च ‘‘न पन एवं पटिपज्जितब्बमेवाति दस्सेतुं, ‘इध निक्खिपाही’ति वुत्ते उग्गण्हापनं होतीति आह ‘इध निक्खिपाही’ति न वत्तब्ब’’न्ति च ‘‘कप्पियञ्च…पे… होतीति यस्मा असादितत्ता ततो उप्पन्नपच्चया वट्टन्ति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय सति ततो उप्पन्नं न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्ब’’न्ति च वुत्तं.
६७. सङ्घमज्झे निस्सज्जितब्बन्ति यस्मा रूपियं नाम अकप्पियं, तस्मा सङ्घस्स वा गणस्स वा पुग्गलस्स वा निस्सज्जितब्बन्ति न वुत्तं. यस्मा पन तं पटिग्गहितमत्तमेव होति, न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थं ‘‘सङ्घमज्झे निस्सज्जितब्ब’’न्ति ¶ (पारा. ५८४) वुत्तं. न तेन किञ्चि कप्पियभण्डं चेतापितन्ति इमिना चेतापितञ्चे, नत्थि परिभोगूपायो उग्गहेत्वा अनिस्सट्ठरूपियेन चेतापितत्ता. ईदिसञ्हि सङ्घमज्झे निस्सज्जनं कत्वाव ¶ छड्डेत्वा पाचित्तियं देसापेतब्बन्ति दस्सेति. केचि पन ‘‘यस्मा निस्सग्गियवत्थुं पटिग्गहेत्वापि चेतापितं कप्पियभण्डं सङ्घे निस्सट्ठं कप्पियकारकेहि निस्सट्ठरूपियेन परिवत्तेत्वा आनीतकप्पियभण्डसदिसं होति, तस्मा विनाव उपायं भाजेत्वा परिभुञ्जितुं वट्टती’’ति वदन्ति, तं पत्तचतुक्कादिकथाय न समेति. तत्थ हि रूपियेन परिवत्तितपत्तस्स अपरिभोगोव दस्सितो, न निस्सज्जनविचारोति. कप्पियं आचिक्खितब्बन्ति पब्बजितानं सप्पि वा तेलं वा वट्टति उपासकाति एवं आचिक्खितब्बं.
आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तं. सचे पन तेन अञ्ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्जितुं वट्टतीति मज्झिमगण्ठिपदे चूळगण्ठिपदे च वुत्तं. ततो हरित्वाति अञ्ञेसं पत्तभागतो हरित्वा. कसिणपरिकम्मन्ति आलोककसिणपरिकम्मं. मञ्चपीठादीनि वाति एत्थ ततो गहितमञ्चपीठादीनि परिवत्तेत्वा अञ्ञं चे गहितं, वट्टतीति वदन्ति. छायापीति भोजनसालादीनं छायापि. परिच्छेदातिक्कन्ताति गेहपरिच्छेदं अतिक्कन्ता, छायाय गतगतट्ठानं गेहं न होतीति अधिप्पायो. मग्गेनपीति एत्थ सचे अञ्ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टतीति वदन्ति. कीतायाति तेन वत्थुना कीताय. उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जतीति सचे उपासको ‘‘अतिबहु एतं हिरञ्ञं, इदं भन्ते अज्जेव न विनासेतब्ब’’न्ति वत्वा सयं उपनिक्खेपं ठपेति, अञ्ञेन वा ठपापेति, एवं उपनिक्खेपं ठपेत्वा ततो उप्पन्नपच्चयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति, तेन वत्थुना गहितत्ता ‘‘अकप्पिय’’न्ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.५८३-५८४) पन ‘‘उपनिक्खेपं ठपेत्वाति कप्पियकारकेहि ¶ वड्ढिया पयोजनं सन्धाय वुत्तं. अकप्पियन्ति तेन वत्थुना गहितत्ता वुत्त’’न्ति वुत्तं.
सचे सो छड्डेतीति यत्थ कत्थचि खिपति, अथापि न छड्डेति, सयं गहेत्वा गच्छति, न वारेतब्बो. नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, ‘‘किं मय्हं इमिना ब्यापारेना’’ति येनकामं पक्कमति, ततो यथावुत्तलक्खणो रूपियछड्डको समन्नितब्बो. यो न छन्दागतिन्तिआदीसु लोभवसेन तं वत्थुं अत्तनो वा करोन्तो अत्तानं वा उक्कंसेन्तो छन्दागतिं ¶ नाम गच्छति. दोसवसेन ‘‘नेवायं मातिकं जानाति, न विनय’’न्ति परं अपसादेन्तो दोसागतिं नाम गच्छति. मोहवसेन पमुट्ठो पमुट्ठस्सतिभावं आपज्जन्तो मोहागतिं नाम गच्छति. रूपियपटिग्गाहकस्स भयेन छड्डेतुं अविसहन्तो भयागतिं नाम गच्छति. एवं अकरोन्तो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति नामाति वेदितब्बो.
६८. पतितोकासं असमन्नारहन्तेन छड्डेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं, तस्मा पतितट्ठाने ञातेपि तस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्ति वेदितब्बं. असन्तसम्भावनायाति अत्तनि अविज्जमानउत्तरिमनुस्सधम्मारोचनं सन्धाय वुत्तं. थेय्यपरिभोगो नाम अनरहस्स परिभोगो. भगवता हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स. दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो. इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया ¶ अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो. तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति. चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा परिभोगे परिभोगे. पुरेभत्त…पे… पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो. तथा असक्कोन्तेन यथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्चवेक्खितब्बं.
सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे… हिरिकोपिनपटिच्छादनत्थं. हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायातिआदिना सचे अतीतपरिभोगपच्चवेक्खणं न करेय्य, इणपरिभोगट्ठाने तिट्ठतीति वदन्ति, तं वीमंसितब्बं. सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. एवं पन असक्कोन्तेन पुरेभत्तादीसु पच्चवेक्खितब्बं, तं हेट्ठा वुत्तनयेनेव सक्का विञ्ञातुन्ति इध विसुं न वुत्तं. सतिपच्चयताति सतिया पच्चयभावो. पटिग्गहणस्स परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति, पच्चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्जितब्बञ्चाति अत्थो. तेनेवाह ‘‘सतिं कत्वा’’तिआदि. एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि ¶ . अपरे पनाहु ‘‘सतिपच्चयताति सति भेसज्जपरिभोगस्स पच्चयभावे, पच्चयेति अत्थो. एवं सन्तेपीति पच्चये सतिपी’’ति, तं तेसं मतिमत्तं. तथा हि पच्चयसन्निस्सितसीलं पच्चवेक्खणाय विसुज्झति, न पच्चयसब्भावमत्तेन.
ननु च ‘‘परिभोगे करोन्तस्स अनापत्ती’’ति इमिना पातिमोक्खसंवरसीलं वुत्तं, तस्मा पच्चयसन्निस्सितसीलस्स पातिमोक्खसंवरसीलस्स ¶ च को विसेसोति? वुच्चते – पुरिमेसु ताव तीसु पच्चयेसु विसेसो पाकटोयेव, गिलानपच्चये पन यथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानेव होन्ति, एवमेव पच्चवेक्खणाय पच्चयसन्निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्नं नाम होति. गिलानपच्चयं अप्पच्चवेक्खित्वा परिभुञ्जन्तस्स सीलं भिज्जमानं पातिमोक्खसंवरसीलमेव भिज्जति, पच्चयसन्निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अप्पच्चवेक्खन्तस्सेव भिज्जति. पुरेभत्तञ्हि अप्पच्चवेक्खित्वापि गिलानपच्चयं परिभुञ्जन्तस्स अनापत्ति, इदमेतेसं नानाकरणन्ति सारत्थदीपनियं (सारत्थ. टी. २.५८५) आगतं.
विमतिविनोदनियं (वि. वि. टी. १.५८५) पन ‘‘थेय्यपरिभोगोति पच्चयस्सामिना भगवता अननुञ्ञातत्ता वुत्तं. इणपरिभोगोति भगवता अनुञ्ञातम्पि कत्तब्बं अकत्वा परिभुञ्जनतो वुत्तं. तेन च पच्चयसन्निस्सितसीलं विपज्जतीति दस्सेति. परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पच्छिमयामेसु पच्चवेक्खितब्बन्ति योजना. इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘हिय्यो यं मया चीवरं परिभुत्त’न्तिआदिनापि अतीतपच्चवेक्खणा वट्टतीति वदन्ति. परिभोगे परिभोगेति उदकपतनट्ठानतो अन्तोपवेसनेसु निसीदनसयनेसु च. सतिपच्चयता वट्टतीति पच्चवेक्खणसतिया पच्चयत्तं लद्धुं वट्टति. पटिग्गहणे च परिभोगे च पच्चवेक्खणासति अवस्सं लद्धब्बाति दस्सेति. तेनाह ‘सतिं कत्वा’तिआदि. केचि पन ‘सतिपच्चयता पच्चये सति भेसज्जपरिभोगस्स कारणे सती’ति एवम्पि अत्थं वदन्ति, तेसम्पि पच्चये सतीति पच्चयसब्भावसल्लक्खणे सतीति एवमत्थो गहेतब्बो ¶ पच्चयसब्भावमत्तेन सीलस्स असुज्झनतो. परिभोगे अकरोन्तस्सेव आपत्तीति इमिना पातिमोक्खसंवरसीलस्स भेदो दस्सितो, न पच्चयसन्निस्सितसीलस्स तस्स अतीतपच्चवेक्खणाय विसुज्झनतो. एतस्मिं पन सेसपच्चयेसु च इणपरिभोगादिवचनेन पच्चयसन्निस्सितसीलस्सेव भेदोति एवमिमेसं नानाकरणं वेदितब्ब’’न्ति आगतं.
एतेसु ¶ द्वीसु पकरणेसु ‘‘इणपरिभोगट्ठाने तिट्ठती’’ति एत्थ हिय्यो यं मया चीवरं परिभुत्तन्ति…पे… वदन्तीति आगतं. इमं पन नयं निस्साय इदानि एकच्चे पण्डिता ‘‘अज्जपातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति वदन्ति. केचि ‘‘हिय्यो परिभुत्तमेव अतीतवसेन पच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तं, तं पन पच्चुप्पन्नवसेन पच्चवेक्खणायेवा’’ति वदन्ति. तत्थ मूलवचने एवं विचारणा कातब्बा. कथं? इदं हिय्योत्यादिवचनं सुत्तं वा सुत्तानुलोमं वा आचरियवादो वा अत्तनोमति वाति. तत्थ न ताव सुत्तं होति ‘‘सुत्तं नाम सकले विनयपिटके पाळी’’ति वुत्तत्ता इमस्स च वचनस्स न पाळिभूतत्ता. न च सुत्तानुलोमं ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति (पारा. अट्ठ. १.४५) वुत्तत्ता इमस्स च महापदेसभावाभावतो. न च आचरियवादो ‘‘आचरियवादो नाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ता ओक्कन्तविनिच्छयप्पवत्ता अट्ठकथातन्ती’’ति वचनतो इमस्स च अट्ठकथापाठभावाभावतो. न च अत्तनोमति ‘‘अत्तनोमति नाम सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा अनुमानेन अत्तनो बुद्धिया नयग्गाहेन उपट्ठिताकारकथनं, अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि ¶ थेरवादो अत्तनोमति नामा’’ति वुत्तत्ता इमस्स च अट्ठकथासु आगतत्थेरवादभावाभावतो.
इति –
‘‘चतुब्बिधञ्हि विनयं, महाथेरा महिद्धिका;
नीहरित्वा पकासेसुं, धम्मसङ्गाहका पुरा’’ति. (पारा. अट्ठ. १.४५) –
वुत्तेसु चतुब्बिधविनयेसु अनन्तोगधत्ता इदं वचनं विचारेतब्बं. तेन वुत्तं सारत्थदीपनियं (सारत्थ. टी. २.५८५) टीकाचरियेन ‘‘तं वीमंसितब्ब’’न्ति. अथ वा ‘‘नयग्गाहेन उपट्ठिताकारकथन’’न्ति इमिना लक्खणेन तेसं तेसं आचरियानं उपट्ठिताकारवसेन कथनं अत्तनोमति सिया, एवम्पि विचारेतब्बमेव. ‘‘अत्तनोमति आचरियवादे ओतारेतब्बा. सचे तत्थ ओतरति चेव समेति च, गहेतब्बा. सचे नेव ओतरति न समेति, न गहेतब्बा. अयञ्हि अत्तनोमति नाम सब्बदुब्बला’’ति (पारा. अट्ठ. १.४५) वचनतो इमस्स च वचनस्स ¶ अट्ठकथावचने अनोतरणतो अप्पविसनतो. वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति.
अपरो नयो – किं इदं वचनं पाळिवचनं वा अट्ठकथावचनं वा टीकावचनं वा गन्थन्तरवचनं वाति. तत्थ न ताव पाळिवचनं, न अट्ठकथावचनं, न गन्थन्तरवचनं, अथ खो टीकावचनन्ति. होतु टीकावचनं, सकवचनं वा परवचनं वा अधिप्पेतवचनं वा अनधिप्पेतवचनं वाति. तत्थ न सकवचनं होति, अथ खो परवचनं. तेनाह ‘‘वदन्ती’’ति. न टीकाचरियेन अधिप्पेतवचनं होति, अथ खो अनधिप्पेतवचनं. तेनाह ‘‘तं वीमंसितब्ब’’न्ति. तेहि पन आचरियेहि अतीतपरिभोगपच्चवेक्खणाति इदं ¶ अतीतपअभोगवसेन पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति परिकप्पेत्वा अतीतवाचकेन सद्देन योजेत्वा कतं भवेय्य. अतीते परिभोगो अतीतपरिभोगो, अतीतपरिभोगस्स पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति एवं पन कते अतीतपरिभोगस्स पच्चुप्पन्नसमीपत्ता पच्चुप्पन्नवाचकेन सद्देन कथनं होति यथा तं नगरतो आगन्त्वा निसिन्नं पुरिसं ‘‘कुतो आगच्छसी’’ति वुत्ते ‘‘नगरतो आगच्छामी’’ति पच्चुप्पन्नवाचकसद्देन कथनं.
विनयसुत्तन्तविसुद्धिमग्गादीसु (म. नि. १.२३; विसुद्धि. १.१८) च ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति वत्तमानवचनेनेव पाठो होति, न अतीतवचनेन, अतीतपरिभोगोति च इमस्मिंयेव दिवसे पच्छाभत्तादिकालं उपादाय पुरेभत्तादीसु परिभोगो इच्छितब्बो, न हिय्यो परिभोगो. कथं विञ्ञायतीति चे? अट्ठकथापमाणेन. वुत्तञ्हि अट्ठकथायं (पारा. अट्ठ. २.५८५) ‘‘पिण्डपातो आलोपे आलोपे, तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयामपच्छिमयामेसु. सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति. एतेन पिण्डपातं आलोपे आलोपे पच्चवेक्खन्तो भोजनकिरियाय अपरिनिट्ठितत्ता मुख्यतो पच्चुप्पन्नपच्चवेक्खणा होति, पुरेभत्तादीसु चतूसु कोट्ठासेसु पच्चवेक्खन्तो भोजनकिरियाय परिनिट्ठितत्ता अतीतपच्चवेक्खणा होतीति दस्सेति. सा पन पच्चुप्पन्नसमीपत्ता वत्तमानवचनेन विधीयति. यदि हि हिय्यो परिभुत्तानि अतीतपच्चवेक्खणेन पच्चवेक्खितब्बानि सियुं, अतीतदुतियदिवसततियदिवसादिमाससंवच्छरादिपरिभुत्तानिपि पच्चवेक्खितब्बानि सियुं, एवञ्च सति यथावुत्तअट्ठकथावचनं निरत्थकं सिया, तस्मा अट्ठकथावचनमेव पमाणं कातब्बं. यथाह –
‘‘बुद्धेन ¶ ¶ धम्मो विनयो च वुत्तो;
यो तस्स पुत्तेहि तथेव ञातो;
सो येहि तेसं मतिमच्चजन्ता;
यस्मा पुरे अट्ठकथा अकंसु.
‘‘तस्मा हि यं अट्ठकथासु वुत्तं;
तं वज्जयित्वान पमादलेखं;
सब्बम्पि सिक्खासु सगारवानं;
यस्मा पमाणं इध पण्डितान’’न्ति. (पारा. अट्ठ. १.गन्थारम्भकथा);
यस्मा च सब्बासवसुत्तादीसु (म. नि. १.२३) भगवता देसितकाले भिक्खुकत्तुकत्ता नामयोगत्ता वत्तमानपठमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति देसिता, तदनुकरणेन भिक्खूनं पच्चवेक्खणकाले अत्तकत्तुकत्ता अम्हयोगत्ता वत्तमानउत्तमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’ति पच्चवेक्खितब्बा होति, ‘‘सीतस्स पटिघाताया’’तिआदीनि तदत्थसम्पदानपदानि च ‘‘पटिसेवति, पटिसेवामी’’ति वुत्तपटिसेवनकिरियायमेव सम्बन्धितब्बानि होन्ति, तानि च किरियापदानि पच्चुप्पन्नवसेन वा पच्चुप्पन्नसमीपअतीतवसेन वा वत्तमानविभत्तियुत्तानि होन्ति, तस्मा पच्चुप्पन्नपरिभुत्तानं वा अतीतपरिभुत्तानं वा पच्चयानं पच्चवेक्खणकाले ‘‘पटिसेवामी’’ति वचनं भगवतो वचनस्स अनुगतत्ता उपपन्नमेवाति दट्ठब्बं.
अनुवचनेपि एवं विचारणा कातब्बा – ‘‘अज्ज पातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति ये वदन्ति, ते एवं पुच्छितब्बा – किं भवन्तो भगवता अतीतपरिभुत्तेसु अतीतवसेन पच्चवेक्खणा देसिताति? न देसिता. कथं देसिताति? ‘‘पच्चवेक्खती’’ति पच्चुप्पन्नवसेनेव ¶ देसिताति. किं भोन्तो भगवतो काले अतीतपरिभुत्तेसु पच्चवेक्खणा नत्थीति? अत्थि. अथ कस्मा भगवता पच्चुप्पन्नवसेनेव पच्चवेक्खणा देसिताति? पच्चुप्पन्नसमीपवसेन वा सामञ्ञवसेन वा देसिताति. एवं सन्ते भगवतो अनुकरणेन इदानिपि ¶ अतीतपरिभुत्तानं पच्चयानं पच्चुप्पन्नवसेन पच्चवेक्खणा कातब्बाति. ये पन एवं वदन्ति ‘‘हिय्यो परिभुत्तानमेव अतीतपच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तानं, तेसं पन पच्चुप्पन्नपच्चवेक्खणायेवा’’ति, ते एवं वत्तब्बा – किं भोन्तो यथा तुम्हे वदन्ति, एवं पाळियं अत्थीति? नत्थि. अट्ठकथायं अत्थीति? नत्थि. एवं सन्ते साट्ठकथेसु तेपिटकेसु बुद्धवचनेसु असंविज्जमानं तुम्हाकं वचनं कथं पच्चेतब्बन्ति? आचरियपरम्परावसेन. होतु तुम्हाकं आचरियलद्धिवसेन कथनं, कालो नाम तिविधो अतीतो अनागतो पच्चुप्पन्नोति. तत्थ परिनिट्ठितकिरिया अतीतो नाम, अभिमुखकिरिया अनागतो नाम, आरद्धअनिट्ठितकिरिया पच्चुप्पन्नो नाम. तेनाहु पोराणा –
‘‘आरद्धानिट्ठितो भावो, पच्चुप्पन्नो सुनिट्ठितो;
अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति.
तत्थ अज्ज वा होतु हिय्यो वा ततो पुब्बे वा, परिभुत्तपच्चयो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतो नाम. तत्थ हिय्यो वा ततो पुब्बे वा परिभुत्तपच्चयो अतिक्कन्तअरुणुग्गमनत्ता न पच्चवेक्खणारहो, पच्चवेक्खितोपि अप्पच्चवेक्खितोयेव होति, इणपरिभोगट्ठाने तिट्ठति. वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति. अज्जेव पन चीवरञ्च सेनासनञ्च परिभोगे परिभोगे, पिण्डपातं आलोपे आलोपे, भेसज्जं पटिग्गहणे परिभोगे च ¶ पच्चवेक्खतो अपरिनिट्ठितभुञ्जनकिरियत्ता पच्चुप्पन्नपरिभुत्तपच्चवेक्खणा नाम होति. पुरे परिभुत्तं ततो पच्छा चतूसु कोट्ठासेसु पच्चवेक्खतो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतपरिभुत्तपच्चवेक्खणा नाम होति. एत्तकं पच्चवेक्खणाय खेत्तं, न ततो पुब्बे पच्छा वा. यथाह अट्ठकथायं ‘‘सीलवतो अप्पच्चवेक्खितपरिभोगो इणपरिभोगो नाम. तस्मा चीवरं परिभोगे परिभोगे…पे… भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयता वट्टती’’ति, तस्मा हिय्यो परिभुत्तस्स इणपरिभोगत्ता तं अनामसित्वा अज्ज परिभुत्तेसु अतीतपच्चुप्पन्नेसु भगवतो वचनस्स अनुकरणेन वत्तमानविभत्तियुत्तेन ‘‘पटिसेवामी’’ति किरियापदेन पच्चवेक्खणा सूपपन्ना होतीति दट्ठब्बा. ईदिसपच्चवेक्खणमेव सन्धाय विमतिविनोदनियादीसु (वि. वि. टी. १.५८५) ‘‘पच्चयसन्निस्सितसीलस्स अतीतपच्चवेक्खणाय विसुज्झनतो’’ति वुत्तं.
एवं ¶ पच्चयसन्निस्सितसीलस्स सुद्धिं दस्सेत्वा इदानि तेनेव पसङ्गेन सब्बापि सुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह. तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि. वुट्ठानस्सपि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो. छिन्नमूलापत्तीनं पन अभिक्खुतापटिञ्ञायेव देसना. अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि. धम्मेन समेन पच्चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि. चतूसु पच्चयेसु वुत्तविधिना पच्चवेक्खणाव सुद्धि पच्चवेक्खणसुद्धि. एस ताव सुद्धीसु समासनयो. सुद्धिमन्तेसु सीलेसु पन देसना सुद्धि एतस्साति देसनासुद्धि. सेसेसुपि एसेव नयो. न पुनेवं करिस्सामीति एत्थ एवन्ति संवरभेदं सन्धायाह. पहायाति ¶ वज्जेत्वा, अकत्वाति अत्थो. विमतिविनोदनियं पन ‘‘सुज्झति देसनादीहि, सोधीयतीति वा सुद्धि, चतुब्बिधसीलं. तेनाह ‘देसनाय सुज्झनतो’तिआदि. एत्थ देसनाग्गहणेन वुट्ठानम्पि छिन्नमूलानं अभिक्खुतापटिञ्ञापि सङ्गहिता. छिन्नमूलापत्तीनम्पि हि पाराजिकापत्तिवुट्ठानेन हेट्ठापरिरक्खितं भिक्खुसीलं विसुद्धं नाम होति. तेन तेसं मग्गपटिलाभोपि सम्पज्जती’’ति वुत्तं.
तत्थ देसीयति उच्चारीयतीति देसना, दिसी उच्चारणेति धातु, देसीयति ञापीयति एतायाति वा देसना, दिस पेक्खनेति धातु. उभयथापि विरतिपधानकुसलचित्तसमुट्ठितो देसनावचीभेदसद्दो. संवरणं संवरो, सं-पुब्ब वर संवरणेति धातु, सतिपधानो चित्तुप्पादो. परियेसना परियेट्ठि, परि-पुब्ब इस परियेसनेति धातु, वीरियपधानो चित्तुप्पादो. पटि पुनप्पुनं ओगाहेत्वा इक्खना पच्चवेक्खणा, पटि-पुब्ब अव-पुब्ब इक्ख दस्सनङ्केसूति धातु, पञ्ञापधानो चित्तुप्पादो. तेसु देसनाय वचीभेदसद्दभावतो वचीभेदं कातुं असक्कोन्तस्स च दुतियकं अलभन्तस्स च न सम्पज्जति, सेसा पन चित्तुप्पादमत्तभावतो वचीभेदं कातुं असक्कोन्तस्सपि दुतियकं अलभन्तस्सपि सम्पज्जन्ति एव, तस्मा गिलानादिकालेसु पच्चवेक्खणापाठं पठितुमसक्कोन्तेनपि अत्थं मनसि कत्वा चित्तेनेव पच्चवेक्खणा कातब्बाति.
दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव च परिभोगसब्भावभावतो भिक्खूहि परिभुञ्जितब्बपच्चया भगवतो सन्तका. धम्मदायादसुत्तञ्चेत्थ साधकन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा ¶ , अत्थि मे तुम्हेसु अनुकम्पा, किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति एवं पवत्तं धम्मदायादसुत्तञ्च ¶ (म. नि. १.२९) एत्थ एतस्मिं अत्थे साधकं. अवीतरागानं तण्हावसीकताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसब्भावतो. तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन अप्पटिकूलम्पि पटिकूलाकारेन तदुभयम्पि वज्जेत्वा अज्झुपेक्खणाकारेन पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति. तेनाह ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ती’’ति. यो पनायं सीलवतो पुथुज्जनस्स पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आनण्यपरिभोगो नाम होति. यथा पन इणायिको अत्तनो रुचिया इच्छितं देसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो आनण्यपरिभोगोति वुच्चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो, सो इध विसुं न वुत्तो, दायज्जपरिभोगेयेव वा सङ्गहं गच्छतीति. सीलवापि हि इमाय सिक्खाय समन्नागतत्ता सेक्खोत्वेव वुच्चति.
सब्बेसन्ति अरियानं पुथुज्जनानञ्च. कथं पुथुज्जनानं इमे परिभोगा सम्भवन्तीति? उपचारवसेन. यो हि पुथुज्जनस्सपि सल्लेखपटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति. सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति दायकानं मनोरथस्साविराधनतो. तेन वुत्तं ‘‘दायज्जपरिभोगेयेव वा सङ्गहं गच्छती’’ति. कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि ¶ तस्स सेक्खसङ्गहतो. सेक्खसुत्त ञ्हेतस्स (अ. नि. ३.८६) अत्थस्स साधकं.
विमतिविनोदनियं (वि. वि. टी. १.५८५) पन ‘‘दातब्बट्ठेन दायं, तं आदियन्तीति दायादा. सत्तन्नं सेक्खानन्ति एत्थ कल्याणपुथुज्जनापि सङ्गहिता तेसं आनण्यपरिभोगस्स दायज्जपरिभोगे सङ्गहितत्ताति वेदितब्बं. धम्मदायादसुत्तन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना पवत्तं सुत्तं (म. नि. १.२९). तत्थ ‘‘मा मे आमिसदायादाति एवं मे-सद्दं आनेत्वा अत्थो वेदितब्बो. एवञ्हि यथावुत्तत्थसाधकं ¶ होती’’ति वुत्तं. तत्थ मे मम आमिसदायादा चतुपच्चयभुञ्जकाति भगवतो सम्बन्धभूतस्स सम्बन्धीभूता पच्चया वुत्ता, तस्मा दायकेहि दिन्नापि पच्चया भगवता अनुञ्ञातत्ता भगवतो पच्चयायेव होन्तीति एतस्स अत्थस्स धम्मदायादसुत्तं साधकं होतीति अत्थोति वुत्तं.
लज्जिना सद्धिं परिभोगो नाम लज्जिस्स सन्तकं गहेत्वा परिभोगो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसुयेव आसङ्का न कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. तेपि निवारेतब्बाति यो पस्सति, तेन निवारेतब्बाति पाठो. अट्ठकथायं पन ‘‘योपि अत्तनो भारभूतेन अलज्जिना सद्धिं परिभोगं करोति, सोपि निवारेतब्बो’’ति पाठो दिस्सति, तथापि अत्थतो उभयथापि युज्जति. अत्तनो सद्धिविहारिकादयोपि अलज्जिभावतो निवारेतब्बा. अलज्जीहि सद्धिविहारिकादीहि एकसम्भोगं करोन्ता अञ्ञेपि निवारेतब्बाव. सचे न ¶ ओरमति, अयम्पि अलज्जीयेव होतीति एत्थ एवं निवारितो सो पुग्गलो अलज्जिना सद्धिं परिभोगतो ओरमति विरमति, इच्चेतं कुसलं. नो चे ओरमति, अयम्पि अलज्जीयेव होति, तेन सद्धिं परिभोगं करोन्तो सोपि अलज्जीयेव होतीति अत्थो. तेन वुत्तं ‘‘एवं एको अलज्जी अलज्जिसतम्पि करोती’’ति. अधम्मियोति अनेसनादीहि उप्पन्नो. धम्मियोति भिक्खाचरियादीहि उप्पन्नो. सङ्घस्सेव देतीति भत्तं अग्गहेत्वा अत्तना लद्धसलाकंयेव देति.
विमतिविनोदनियं पन ‘‘लज्जिना सद्धिं परिभोगोति धम्मामिसवसेन मिस्सीभावो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसु आसङ्का नाम न कातब्बा, दिट्ठसुतादिकारणे सति एव कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. सचे न ओरमतीति अगतिगमनवसेन धम्मामिसपरिभोगतो न ओरमति. आपत्ति नाम नत्थीति इदं अलज्जीनं धम्मेनुप्पन्नपच्चयं धम्मकम्मञ्च सन्धाय वुत्तं. तेसम्पि हि कुलदूसनादिसमुप्पन्नं पच्चयं परिभुञ्जन्तानं वग्गकम्मादीनि करोन्तानञ्च आपत्ति एव. ‘धम्मियाधम्मियपरिभोगो पच्चयवसेनेव वेदितब्बो’ति वुत्तत्ता हेट्ठा लज्जिपरिभोगालज्जिपरिभोगा पच्चयवसेन एककम्मादिवसेन च वुत्ता एवाति वेदितब्बं. तेनेव दुट्ठदोससिक्खापदट्ठकथायं (पारा. अट्ठ. २.३८५-३८६) चोदकचुदितकभावे ठिता द्वे अलज्जिनो धम्मपरिभोगम्पि सन्धाय ‘एकसम्भोगपरिभोगा हुत्वा जीवथा’ति ¶ वुत्ता तेसं अञ्ञमञ्ञं धम्मामिसापरिभोगे विरोधाभावा. लज्जीनमेव हि अलज्जिना सह तदुभयपरिभोगो न वट्टती’’ति वुत्तं.
सचे ¶ पन लज्जी अलज्जिं पग्गण्हाति…पे… अन्तरधापेतीति एत्थ केवलं पग्गण्हितुकामताय एवं कातुं न वट्टति, धम्मस्स पन सासनस्स सोतूनञ्च अनुग्गहत्थाय वट्टतीति वेदितब्बं. पुरिमनयेन ‘‘सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता इमस्स आपत्तियेवाति वदन्ति. उद्देसग्गहणादिना धम्मस्स परिभोगो धम्मपरिभोगो. धम्मानुग्गहेन गण्हन्तस्स आपत्तिया अभावेपि थेरो तस्स अलज्जिभावंयेव सन्धाय ‘‘पापो किराय’’न्तिआदिमाह. तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके.
विमतिविनोदनियं (वि. वि. टी. १.५८५) पन इमस्मिं ठाने वित्थारतो विनिच्छितं. कथं? धम्मपरिभोगोति ‘‘एककम्मं एकुद्देसो’’तिआदिना वुत्तसंवासो चेव निस्सयग्गहणादिको सब्बो निरामिसपरिभोगो च वेदितब्बो. ‘‘न सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता लज्जिनो अलज्जिपग्गहे आपत्तीति वेदितब्बं. इतरोपीति लज्जीपि. तस्सापि अत्तानं पग्गण्हन्तस्स अलज्जिनो, इमिना च लज्जिनो वण्णभणनादिलाभं पटिच्च आमिसगरुकताय वा गेहस्सितपेमेन वा तं अलज्जिं पग्गण्हन्तो लज्जी सासनं अन्तरधापेति नामाति दस्सेति. एवं गहट्ठादीसु उपत्थम्भितो अलज्जी बलं लभित्वा पेसले अभिभवित्वा न चिरस्सेव सासनं उद्धम्मं उब्बिनयं करोतीति.
धम्मपरिभोगोपि तत्थ वट्टतीति इमिना आमिसपरिभोगतो धम्मपरिभोगोव गरुको, तस्मा अतिविय अलज्जीविवेकेन कातब्बोति दस्सेति. ‘‘धम्मानुग्गहेन उग्गण्हितुं वट्टती’’ति वुत्तत्ता अलज्जुस्सन्नतायसासने ओसक्कन्ते, लज्जीसु च अप्पहोन्तेसु अलज्जिं पकतत्तं गणपूरकं गहेत्वा उपसम्पदादिकरणेन चेव केचि अलज्जिनो धम्मामिसपरिभोगेन ¶ सङ्गहेत्वा सेसालज्जिगणस्स निग्गहेन च सासनं पग्गण्हितुम्पि वट्टति एव.
केचि पन ‘‘कोटियं ठितो गन्थोति वुत्तत्ता गन्थपरियापुणनमेव धम्मपरिभोगो, न एककम्मादि, तस्मा अलज्जीहि सद्धिं उपोसथादिकं कम्मं कातुं वट्टति, आपत्ति नत्थी’’ति वदन्ति, तं न युत्तं, एककम्मादीसु बहूसु धम्मपरिभोगेसु अलज्जिनापि सद्धिं कत्तब्बावत्थायत्तं ¶ धम्मपरिभोगं दस्सेतुं इध निदस्सनवसेन गन्थस्सेव समुद्धटत्ता. न हि एककम्मादिको विधि धम्मपरिभोगो न होतीति सक्का वत्तुं अनामिसत्ता धम्मामिसेसु अपरियापन्नस्स च कस्सचि अभावा. तेनेव अट्ठसालिनियं धम्मपटिसन्थारकथायं (ध. स. अट्ठ. १३५१) ‘‘कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो…पे… अब्भानवुट्ठानमानत्तपरिवासा दातब्बा, पब्बज्जारहो पब्बाजेतब्बो, उपसम्पदारहो उपसम्पादेतब्बो…पे… अयं धम्मपटिसन्थारो नामा’’ति एवं सङ्घकम्मादिपि धम्मकोट्ठासे दस्सितं. तेसु पन धम्मकोट्ठासेसु यं गणपूरकादिवसेन अलज्जिनो अपेक्खित्वा उपोसथादि वा तेसं सन्तिका धम्मुग्गहणनिस्सयग्गहणादि वा करीयति, तं धम्मो चेव परिभोगो चाति धम्मपरिभोगोति वुच्चति, एतं तथारूपपच्चयं विना कातुं न वट्टति, करोन्तस्स अलज्जिपरिभोगो च होति दुक्कटञ्च. यं पन अलज्जिसतं अनपेक्खित्वा तज्जनीयादिनिग्गहकम्मं वा परिवासादिउपकारकम्मं वा उग्गहपरिपुच्छादानादि वा करीयति, तं धम्मो एव, नो परिभोगो, एतं अनुरूपानं कातुं वट्टति, आमिसदाने विय आपत्ति नत्थि. निस्सयदानम्पि तेरससम्मुतिदानादि च वत्तपटिपत्तिसादियनादिपरिभोगस्सपि हेतुत्ता न वट्टति.
यो पन महाअलज्जी उद्धम्मं उब्बिनयं सत्थुसासनं करोति, तस्स सद्धिविहारिकादीनं उपसम्पदादि उपकारकम्मम्पि उग्गहपरिपुच्छादानादि ¶ च कातुं न वट्टति, आपत्ति एव होति, निग्गहकम्ममेव कातब्बं. तेनेव अलज्जिपग्गहोपि पटिक्खित्तो. धम्मामिसपरिभोगविवज्जनेनपि हि दुम्मङ्कूनं पुग्गलानं निग्गहोव अधिप्पेतो, सो च पेसलानं फासुविहारसद्धम्मट्ठितिविनयानुग्गहादिअत्थाय एतदत्थत्ता सिक्खापदपञ्ञत्तिया, तस्मा यं यं दुम्मङ्कूनं उपत्थम्भाय, पेसलानं अफासुविहाराय, सद्धम्मपरिहानादिअत्थाय होति, तं सब्बम्पि परिभोगो वा होतु अपरिभोगो वा कातुं न वट्टति, एवं करोन्ता सासनं अन्तरधापेन्ति, आपत्तिञ्च आपज्जन्ति, धम्मामिसपरिभोगेसु चेत्थ अलज्जीहि एककम्मादिधम्मपरिभोगो एव पेसलानं अफासुविहाराय सद्धम्मपरिहानादिअत्थाय होति, न तथा आमिसपरिभोगो. न हि अलज्जीनं पच्चयपरिभोगमत्तेन पेसलानं अफासुविहारादि होति, यथावुत्तधम्मपरिभोगेन पन होति. तप्परिवज्जनेन च फासुविहारादयो. तथा हि कतसिक्खापदवीतिक्कमा अलज्जिपुग्गला उपोसथादीसु पविट्ठा ‘‘तुम्हे कायद्वारे चेव वचीद्वारे च वीतिक्कमं करोथा’’तिआदिना भिक्खूहि वत्तब्बा होन्ति. यथा विनयञ्च अतिट्ठन्ता सङ्घतो बहिकरणादिवसेन सुट्ठु निग्गहेतब्बा, तथा अकत्वा तेहि सह संवसन्तापि अलज्जिनोव होन्ति ¶ ‘‘एकोपि अलज्जी अलज्जिसतम्पि करोती’’तिआदिवचनतो (पारा. अट्ठ. २.५८५). यदि हि ते एवं अनिग्गहिता सियुं, सङ्घे कलहादिं वड्ढेत्वा उपोसथादिसामग्गिकम्मपटिबाहनादिना पेसलानं अफासुं कत्वा कमेन ते देवदत्तवज्जिपुत्तकादयो विय परिसं वड्ढेत्वा अत्तनो विप्पटिपत्तिं धम्मतो विनयतो दीपेन्ता सङ्घभेदादिम्पि कत्वा न चिरस्सेव सासनं अन्तरधापेय्युं. तेसु पन सङ्घतो बहिकरणादिवसेन निग्गहितेसु सब्बोपि अयं उपद्दवो ¶ न होति. वुत्तञ्हि ‘‘दुस्सीलपुग्गले निस्साय उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ति, सामग्गी न होति…पे… दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ती’’ति, तस्मा एककम्मादिधम्मपरिभोगोव आमिसपरिभोगतोपि अतिविय अलज्जीविवेकेन कातब्बो, आपत्तिकरो च सद्धम्मपरिहानिहेतुत्ताति वेदितब्बं.
अपिच ‘‘उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ती’’ति एवं अलज्जीहि सद्धिं सङ्घकम्माकरणस्स अट्ठकथायं पकासितत्तापि चेतं सिज्झति. तथा परिवत्तलिङ्गस्स भिक्खुनो भिक्खुनुपस्सयं गच्छन्तस्स पटिपत्तिकथायं ‘‘आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बं. गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणम्हा ओहीयनापत्तीहि न मुच्चति…पे… अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति, तापि परिच्चजित्वा अञ्ञत्थ गन्तुं लभती’’ति एवं अलज्जिनीसु दुतियिकागहणादीसु संवासापत्तिपरिहाराय नदीपारागमनादिगरुकापत्तिट्ठानानं अनुञ्ञातत्ता ततोपि अलज्जिसंवासापत्ति एव सद्धम्मपरिहानिया हेतुभूतो गरुकतराति विञ्ञायति. न हि लहुकापत्तिट्ठानं वा अनापत्तिट्ठानं वा परिहरितुं गरुकापत्तिट्ठानवीतिक्कमं आचरिया अनुजानन्ति. तथा असंवासपदस्स अट्ठकथायं ‘‘सब्बेहिपि लज्जिपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खाता नाम. एत्थ यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसु सह वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वा एसो संवासो नामा’’ति एवं लज्जीहेव एककम्मादिसंवासो वट्टतीति पकासितो.
यदि ¶ एवं कस्मा असंवासिकेसु अलज्जी न गहितोति? नायं विरोधो, ये गणपूरके कत्वा कतं कम्मं कुप्पति, तेसं पाराजिकादिअपकतत्तानञ्ञेव असंवासिकत्तेन गहितत्ता. अलज्जिनो पन पकतत्तभूतापि सन्ति, ते चे गणपूरका हुत्वा कम्मं साधेन्ति, केवलं ¶ कत्वा अगतिगमनेन करोन्तानं आपत्तिकरा होन्ति सभागापत्तिआपन्ना विय अञ्ञमञ्ञं. यस्मा अलज्जितञ्च लज्जितञ्च पुथुज्जनानं चित्तक्खणपटिबद्धं, न सब्बकालिकं. सञ्चिच्च हि वीतिक्कमचित्ते उप्पन्ने अलज्जिनो ‘‘न पुन ईदिसं करिस्सामी’’ति चित्तेन लज्जिनो होन्ति.
तेसु च ये पेसलेहि ओवदियमानापि न ओरमन्ति, पुनप्पुनं करोन्ति, ते एव असंवसितब्बा, न इतरे लज्जिधम्मे ओक्कन्तत्ता, तस्मापि अलज्जिनो असंवासिकेसु अगणेत्वा तप्परिवज्जनत्थं सोधेत्वाव उपोसथादिकरणं अनञ्ञातं. तथा हि ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथ, पातिमोक्खं उद्दिसिस्सामी’’तिआदिना (महाव. १३४) अपरिसुद्धाय परिसाय उपोसथकरणस्स अयुत्तता पकासिता, ‘‘यस्स सिया आपत्ति, सो आविकरेय्य…पे… फासु होती’’ति (महाव. १३४) एवं अलज्जिम्पि लज्जिधम्मे पतिट्ठापेत्वा उपोसथकरणप्पकारो च वुत्तो, ‘‘कच्चित्थ परिसुद्धा…पे… परिसुद्धेत्थायस्मन्तो’’ति (पारा. २३३) च पारिसुद्धिउपोसथे ‘‘परिसुद्धो अहं, भन्ते, परिसुद्धोति मं धारेथा’’ति (महाव. १६८) च एवं उपोसथं करोन्तानं परिसुद्धता च पकासिता, वचनमत्तेन अनोरमन्तानञ्च उपोसथपवारणट्ठपनविधि च वुत्तो, सब्बथा लज्जिधम्मं अनोक्कमन्तेहि संवासस्स अयुत्तताय निस्सयदानग्गहणपटिक्खेपो, तज्जनीयादिनिग्गहकम्मकरणउक्खेपनीयकम्मकरणेन सानुवत्तकपरिसस्स अलज्जिस्स असंवासिकत्तपापनविधि ¶ च वुत्तो, तस्मा यथावुत्तेहि सुत्तन्तनयेहि, अट्ठकथावचनेहि च पकतत्तेहिपि अपकतत्तेहिपि सब्बेहि अलज्जीहि एककम्मादिसंवासो न वट्टति, करोन्तानं आपत्ति एव दुम्मङ्कूनं पुग्गलानं निग्गहत्थायेव सब्बसिक्खापदानं पञ्ञत्तत्ताति निट्ठमेत्थ गन्तब्बं. तेनेव दुतियसङ्गीतियं पकतत्तापि अलज्जिनो वज्जिपुत्तका यसत्थेरादीहि महन्तेन वायामेन सङ्घतो वियोजिता. न हि तेसु पाराजिकादिअसंवासिकापत्ति अत्थि, तेहि दीपितानं दसन्नं वत्थूनं लहुकापत्तिविसयत्ताति वुत्तं.
तस्स सन्तिकेति महारक्खितत्थेरस्स सन्तिके.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
रूपियादिपटिग्गहणविनिच्छयकथालङ्कारो नाम
द्वादसमो परिच्छेदो.
१३. दानलक्खणादिविनिच्छयकथा
६९. एवं ¶ रूपियादिपटिग्गहणविनिच्छयं कथेत्वा इदानि दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेतुं ‘‘दानविस्सासग्गाहेही’’तिआदिमाह. तत्थ दीयते दानं, चीवरादिवत्थुं आरम्मणं कत्वा पवत्तो अलोभप्पधानो कामावचरकुसलकिरियचित्तुप्पादो. ससनं सासो, ससु हिंसायन्ति धातु, हिंसनन्ति अत्थो, विगतो सासो एतस्मा गाहाति विस्सासो. गहणं गाहो, विस्सासेन गाहो विस्सासग्गाहो. विसेसने चेत्थ करणवचनं, विस्सासवसेन गाहो, न थेय्यचित्तवसेनाति अत्थो. लच्छतेति लाभो, चीवरादिवत्थु, तस्स लाभस्स. परिणमियते परिणामनं, अञ्ञेसं अत्थाय परिणतस्स ¶ अत्तनो, अञ्ञस्स वा परिणामनं, दापनन्ति अत्थो. दानविस्सासग्गाहेहि लाभस्स परिणामनन्ति एत्थ उद्देसे समभिनिविट्ठस्स ‘‘दान’’न्ति पदस्स अत्थविनिच्छयो ताव पठमं एवं वेदितब्बोति योजना. अत्तनो सन्तकस्स चीवरादिपरिक्खारस्स दानन्ति सम्बन्धो. यस्स कस्सचीति सम्पदाननिद्देसो, यस्स कस्सचि पटिग्गाहकस्साति अत्थो.
यदिदं ‘‘दान’’न्ति वुत्तं, तत्थ किं लक्खणन्ति आह ‘‘तत्रिदं दानलक्खण’’न्ति. ‘‘इदं तुय्हं देमी’’ति वदतीति इदं तिवङ्गसम्पन्नं दानलक्खणं होतीति योजना. तत्थ इदन्ति देय्यधम्मनिदस्सनं. तुय्हन्ति पटिग्गाहकनिदस्सनं. देमीति दायकनिदस्सनं. ददामीतिआदीनि पन परियायवचनानि. वुत्तञ्हि ‘‘देय्यदायकपटिग्गाहका विय दानस्सा’’ति, ‘‘तिण्णं सम्मुखीभावा कुसलं होती’’ति च. ‘‘वत्थुपरिच्चागलक्खणत्ता दानस्सा’’ति इदं पन एकदेसलक्खणकथनमेव, किं एवं दीयमानं सम्मुखायेव दिन्नं होति, उदाहु परम्मुखापीति आह ‘‘सम्मुखापि परम्मुखापि दिन्नंयेव होती’’ति. तुय्हं गण्हाहीतिआदीसु अयमत्थो – ‘‘गण्हाही’’ति वुत्ते ‘‘देमी’’ति वुत्तसदिसं होति, तस्मा मुख्यतो दिन्नत्ता सुदिन्नं होति, ‘‘गण्हामी’’ति च वुत्ते मुख्यतो गहणं होति, तस्मा सुग्गहितं होति. ‘‘तुय्हं मय्ह’’न्ति इमानि पन पटिग्गाहकपटिबन्धताकरणे वचनानि. तव सन्तकं करोहीतिआदीनि पन परियायतो दानग्गहणानि, तस्मा दुदिन्नं दुग्गहितञ्च होति. लोके हि अपरिच्चजितुकामापि पुन गण्हितुकामापि ‘‘तव सन्तकं होतू’’ति निय्यातेन्ति यथा तं कुसरञ्ञो मातु रज्जनिय्यातनं. तेनाह ‘‘नेव दाता दातुं जानाति, न इतरो गहेतु’’न्ति. सचे पनातिआदीसु पन ¶ दायकेन पञ्ञत्तियं अकोविदताय परियायवचने वुत्तेपि पटिग्गाहको ¶ अत्तनो पञ्ञत्तियं कोविदताय मुख्यवचनेन गण्हाति, तस्मा ‘‘सुग्गहित’’न्ति वुत्तं.
सचे पन एकोतिआदीसु पन दायको मुख्यवचनेन देति, पटिग्गाहकोपि मुख्यवचनेन पटिक्खिपति, तस्मा दायकस्स पुब्बे अधिट्ठितम्पि चीवरं दानवसेन अधिट्ठानं विजहति, परिच्चत्तत्ता अत्तनो असन्तकत्ता अतिरेकचीवरम्पि न होति, तस्मा दसाहातिक्कमेपि आपत्ति न होति. पटिग्गाहकस्सपि न पटिक्खिपितत्ता अत्तनो सन्तकं न होति, तस्मा अतिरेकचीवरं न होतीति दसाहातिक्कमेपि आपत्ति नत्थि. यस्स पन रुच्चतीति एत्थ पन इमस्स चीवरस्स अस्सामिकत्ता पंसुकूलट्ठाने ठितत्ता यस्स रुच्चति, तेन पंसुकूलभावेन गहेत्वा परिभुञ्जितब्बं, परिभुञ्जन्तेन पन दायकेन पुब्बअधिट्ठितम्पि दानवसेन अधिट्ठानस्स विजहितत्ता पुन अधिट्ठहित्वा परिभुञ्जितब्बं इतरेन पुब्बे अनधिट्ठितत्ताति दट्ठब्बं.
इत्थन्नामस्स देहीतिआदीसु पन आणत्यत्थे पवत्ताय पञ्चमीविभत्तिया वुत्तत्ता आणत्तेन पटिग्गाहकस्स दिन्नकालेयेव पटिग्गाहकस्स सन्तकं होति, न ततो पुब्बे, पुब्बे पन आणापकस्सेव, तस्मा ‘‘यो पहिणति, तस्सेव सन्तक’’न्ति वुत्तं. इत्थन्नामस्स दम्मीति पन पच्चुप्पन्नत्थे पवत्ताय वत्तमानविभत्तिया वुत्तत्ता ततो पट्ठाय पटिग्गाहकस्सेव सन्तकं होति, तस्मा ‘‘यस्स पहीयति, तस्स सन्तक’’न्ति वुत्तं. तस्माति इमिना आयस्मता रेवतत्थेरेन आयस्मतो सारिपुत्तस्स चीवरपेसनवत्थुस्मिं भगवता देसितेसु अधिट्ठानेसु इध वुत्तलक्खणेन असम्मोहतो जानितब्बन्ति दस्सेति.
तत्थ द्वाधिट्ठितं, स्वाधिट्ठितन्ति च न तिचीवराधिट्ठानं सन्धाय वुत्तं, अथ खो सामिके जीवन्ते विस्सासग्गाहचीवरभावेन च सामिके मते मतकचीवरभावेन च गहणं सन्धाय ¶ वुत्तं, ततो पन दसाहे अनतिक्कन्तेयेव तिचीवराधिट्ठानं वा परिक्खारचोळाधिट्ठानं वा विकप्पनं वा कातब्बं. यो पहिणतीति दायकं सन्धायाह, यस्स पहीयतीति पटिग्गाहकं.
परिच्चजित्वा…पे… न लभति, आहरापेन्तो भण्डग्घेन कारेतब्बोति अत्थो. अत्तना…पे… निस्सग्गियन्ति इमिना परसन्तकभूतत्तं जानन्तो थेय्यपसय्हवसेन अच्छिन्दन्तो पाराजिको होतीति दस्सेति. पोराणटीकायं पन ‘‘सकसञ्ञाय विना गण्हन्तो भण्डं अग्घापेत्वा ¶ आपत्तिया कारेतब्बो’’ति वुत्तं. सकसञ्ञाय विनापि तावकालिकपंसुकूलसञ्ञादिवसेन गण्हन्तो आपत्तिया न कारेतब्बो. अट्ठकथायं पन पसय्हाकारं सन्धाय वदति. तेनाह ‘‘अच्छिन्दतो निस्सग्गिय’’न्ति. सचे पन…पे… वट्टतीति तुट्ठदानं आह, अथ पनातिआदिना कुपितदानं. उभयथापि सयं दिन्नत्ता वट्टति, गहणे आपत्ति नत्थीति अत्थो.
मम सन्तिके…पे… एवं पन दातुं न वट्टतीति वत्थुपरिच्चागलक्खणत्ता दानस्स एवं ददन्तो अपरिच्चजित्वा दिन्नत्ता दानं न होतीति न वट्टति, ततो एव दुक्कटं होति. आहरापेतुं पन वट्टतीति पुब्बे ‘‘अकरोन्तस्स न देमी’’ति वुत्तत्ता यथावुत्तउपज्झायग्गहणादीनि अकरोन्ते आचरियस्सेव सन्तकं होतीति कत्वा वुत्तं. करोन्ते पन अन्तेवासिकस्स सन्तकं भवेय्य सब्बसो अपरिच्चजित्वा दिन्नत्ता. सकसञ्ञाय विज्जमानत्ता ‘‘आहरापेतुं वट्टती’’ति वुत्तं सिया. टीकायं (सारत्थ. टी. २.६३५) पन ‘‘एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टती’’ति वुत्तं. भतिसदिसे सतिपि कम्मे कते भति लद्धब्बा होति, तस्मा आरोपेतुं न वट्टेय्य. विमतिविनोदनियं (वि. वि. टी. १.६३५) पन ‘‘आहरापेतुं वट्टतीति कम्मे अकते भतिसदिसत्ता ¶ वुत्त’’न्ति वुत्तं, तेन कम्मे कते आहरापेतुं न वट्टतीति सिद्धं. उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति. अयं ताव दाने विनिच्छयोति इमिना दानविनिच्छयादीनं तिण्णं विनिच्छयानं एकपरिच्छेदकतभावं दीपेति.
विस्सासग्गाहलक्खणविनिच्छयकथा
७०. अनुट्ठानसेय्या नाम याय सेय्याय सयितो याव जीवितिन्द्रियुपच्छेदं न पापुणाति, ताव वुच्चति. ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बन्ति एत्थ के गहट्ठा के पब्बजिता केन कारणेन तस्स धने इस्सराति? गहट्ठा ताव गिलानुपट्ठाकभूता तेन कारणेन गिलानुपट्ठाकभागभूते तस्स धने इस्सरा, येसञ्च वाणिजानं हत्थतो कप्पियकारकेन पत्तादिपरिक्खारो गाहापितो, तेसं यं दातब्बमूलं, ते च तस्स धने इस्सरा, येसञ्च मातापितूनं अत्थाय परिच्छिन्दित्वा वत्थानि ठपितानि, तेपि तस्स धनस्स ¶ इस्सरा. एवमादिना येन येन कारणेन यं यं परिक्खारधनं येहि येहि गहट्ठेहि लभितब्बं होति, तेन तेन कारणेन ते ते गहट्ठा तस्स तस्स धनस्स इस्सरा.
पब्बजिता पन बाहिरका तथेव सति कारणे इस्सरा. पञ्चसु पन सहधम्मिकेसु भिक्खू सामणेरा च मतानं भिक्खुसामणेरानं धनं विनापि कारणेन दायादभावेन लभन्ति, न इतरा. भिक्खुनीसिक्खमानसामणेरीनम्पि धनं तायेव लभन्ति, न इतरे. तं पन मतकधनभाजनं चतुपच्चयभाजनविनिच्छये आवि भविस्सति, बहू पन विनयधरत्थेरा ‘‘ये तस्स धनस्स इस्सरा गहट्ठा वा पब्बजिता वा’’ति ¶ पाठं निस्साय ‘‘मतभिक्खुस्स धनं गहट्ठभूता ञातका लभन्ती’’ति विनिच्छिनन्ति, तम्पि विनिच्छयं तस्स च युत्तायुत्तभावं तत्थेव वक्खाम.
अनत्तमनस्स सन्तकन्ति ‘‘दुट्ठु कतं तया मया अदिन्नं मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा दोमनस्सप्पत्तस्स सन्तकं. यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, पच्चाहरापेतुं न लभति. योपि अदातुकामो, चित्तेन पन अधिवासेति, न किञ्चि वदतीति एत्थ तु पोराणटीकायं (सारत्थ. टी. २.१३१) ‘‘चित्तेन पन अधिवासेतीति वुत्तमेवत्थं विभावेतुं ‘न किञ्चि वदती’ति वुत्त’’न्ति वुत्तं. एवं सति ‘‘चित्तेना’’ति इदं अधिवासनकिरियाय करणं होति. अदातुकामोति एत्थापि तमेव करणं सिया, ततो ‘‘चित्तेन अदातुकामो, चित्तेन अधिवासेती’’तिवचनं ओचित्यसम्पोसकं न भवेय्य. तं ठपेत्वा ‘‘अदातुकामो’’ति एत्थ कायेनाति वा वाचायाति वा अञ्ञं करणम्पि न सम्भवति, तदसम्भवे सति विसेसत्थवाचको पन-सद्दोपि निरत्थको. न किञ्चि वदतीति एत्थ तु वदनकिरियाय करणं ‘‘वाचाया’’ति पदं इच्छितब्बं, तथा च सति अञ्ञं अधिवासनकिरियाय करणं, अञ्ञं वदनकिरियाय करणं, अञ्ञा अधिवासनकिरिया, अञ्ञा वदनकिरिया, तस्मा ‘‘वुत्तमेवत्थं विभावेतु’’न्ति वत्तुं न अरहति, तस्मा योपि चित्तेन अदातुकामो होति, पन तथापि वाचाय अधिवासेति, न किञ्चि वदतीति योजनं कत्वा पन ‘‘अधिवासेतीति वुत्तमेवत्थं पकासेतुं न किञ्चि वदतीति वुत्त’’न्ति वत्तुमरहति. एत्थ तु पन-सद्दो अरुचिलक्खणसूचनत्थो. ‘‘चित्तेना’’ति इदं अदातुकामकिरियाय करणं, ‘‘वाचाया’’ति ¶ अधिवासनकिरियाय अवदनकिरियाय च करणं. अधिवासनकिरिया च अवदनकिरियायेव ¶ . ‘‘अधिवासेती’’ति वुत्ते अवदनकिरियाय अपाकटभावतो तं पकासेतुं ‘‘न किञ्चि वदती’’ति वुत्तं, एवं गय्हमाने पुब्बापरवचनत्थो ओचित्यसम्पोसको सिया, तस्मा एत्तकविवरेहि विचारेत्वा गहेतब्बोति.
लाभपरिणामनविनिच्छयकथा
७१. लाभपरिणामनविनिच्छये तुम्हाकं सप्पिआदीनि आभतानीति तुम्हाकं अत्थाय आभतानि सप्पिआदीनि. परिणतभावं जानित्वापि वुत्तविधिना विञ्ञापेन्तेन तेसं सन्तकमेव विञ्ञापितं नाम होतीति आह ‘‘मय्हम्पि देथाति वदति, वट्टती’’ति.
‘‘पुप्फम्पि आरोपेतुं न वट्टतीति इदं परिणतं सन्धाय वुत्तं, सचे पन एकस्मिं चेतिये पूजितं पुप्फं गहेत्वा अञ्ञस्मिं चेतिये पूजेति, वट्टती’’ति सारत्थदीपनियं (सारत्थ. टी. २.६६०) वुत्तं. अट्ठकथायं (पारा. अट्ठ. २.६६०) पन नियमेत्वा ‘‘अञ्ञस्स चेतियस्स अत्थाय रोपितमालावच्छतो’’ति वुत्तत्ता न केवलं परिणतभावोयेव कथितो, अथ खो नियमेत्वा रोपितभावोपि. पुप्फम्पीति पि-सद्देन कुतो मालावच्छन्ति दस्सेति. विमतिविनोदनियं (वि. वि. टी. १.६६०) पन ‘‘रोपितमालावच्छतोति केनचि नियमेत्वा रोपितं सन्धाय वुत्तं, अनोचितं मिलायमानं ओचिनित्वा यत्थ कत्थचि पूजेतुं वट्टती’’ति वुत्तं. ठितं दिस्वाति सेसकं गहेत्वा ठितं दिस्वा. इमस्स सुनखस्स मा देहि, एतस्स देहीति इदं परिणतेयेव, तिरच्छानगतस्स परिच्चजित्वा दिन्ने पन तं पलापेत्वा अञ्ञं भुञ्जापेतुं वट्टति, तस्मा ‘‘कत्थ देमातिआदिना एकेनाकारेन अनापत्ति दस्सिता. एवं पन अपुच्छितेपि ¶ ‘अपरिणतं इद’न्ति जानन्तेन अत्तनो रुचिया यत्थ इच्छति, तत्थ दापेतुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. यत्थ इच्छथ, तत्थ देथाति एत्थापि ‘‘तुम्हाकं रुचिया’’ति वुत्तत्ता यत्थ इच्छति, तत्थ दापेतुं लभति.
परिवारे (परि. अट्ठ. ३२९) पन नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेतीति एवं वुत्तानि. नव पटिग्गहा परिभोगा ¶ चाति एतेसंयेव दानानं पटिग्गहा च परिभोगा च. तीणि धम्मिकानि दानानीति सङ्घस्स निन्नं सङ्घस्सेव देति, चेतियस्स निन्नं चेतियस्सेव देति, पुग्गलस्स निन्नं पुग्गलस्सेव देतीति इमानि तीणि. पटिग्गहपटिभोगापि तेसंयेव पटिग्गहा च परिभोगा चाति आगतं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
दानलक्खणादिविनिच्छयकथालङ्कारो नाम
तेरसमो परिच्छेदो.
१४. पथवीखणनविनिच्छयकथा
७२. एवं दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेत्वा इदानि पथवीविनिच्छयं कथेतुं ‘‘पथवी’’त्यादिमाह. तत्थ पत्थरतीति पथवी, प-पुब्ब थर सन्थरणेति धातु, र-कारस्स व-कारो, ससम्भारपथवी. तप्पभेदमाह ‘‘द्वे पथवी, जाता च पथवी अजाता च पथवी’’ति. तासं ¶ विसेसं दस्सेतुं ‘‘तत्थ जाता नाम पथवी’’त्यादिमाह. तत्थ सुद्धपंसुका…पे… येभुय्येनमत्तिकापथवी जाता नाम पथवी होति. न केवलं सायेव, अदड्ढा पथवीपि ‘‘जाता पथवी’’ति वुच्चति. न केवलं इमा द्वेयेव, योपि पंसुपुञ्जो वा…पे… चातुमासं ओवट्ठो, सोपि ‘‘जाता पथवी’’ति वुच्चतीति योजना. इतरत्रपि एसेव नयो.
तत्थ सुद्धा पंसुकायेव एत्थ पथविया अत्थि, न पासाणादयोति सुद्धपंसुका. तथा सुद्धमत्तिका. अप्पा पासाणा एत्थाति अप्पपासाणा. इतरेसुपि एसेव नयो. येभुय्येन पंसुका एत्थाति येभुय्येनपंसुका, अलुत्तसमासोयं, तथा येभुय्येनमत्तिका. तत्थ मुट्ठिप्पमाणतो उपरि पासाणा. मुट्ठिप्पमाणा सक्खरा. कथलाति कपालखण्डादि. मरुम्पाति कटसक्खरा. वालुका वालुकायेव. येभुय्येनपंसुकाति एत्थ तीसु कोट्ठासेसु द्वे कोट्ठासा पंसु, एको पासाणादीसु अञ्ञतरकोट्ठासो. अदड्ढापीति उद्धनपत्तपचनकुम्भकारातपादिवसेन तथा तथा अदड्ढा, सा पन विसुं नत्थि, सुद्धपंसुआदीसु अञ्ञतरावाति वेदितब्बा. येभुय्येनसक्खराति बहुतरसक्खरा. हत्थिकुच्छियं किर एकं पच्छिपूरं आहरापेत्वा दोणियं धोवित्वा पथविया येभुय्येनसक्खरभावं ¶ ञत्वा सयं भिक्खू पोक्खरणिं खणिंसूति. यानि पन मज्झे ‘‘अप्पपंसुअप्पमत्तिका’’ति द्वे पदानि, तानि येभुय्येनपासाणादिपञ्चकमेव पविसन्ति. तेसञ्ञेव हि द्विन्नं पभेदवचनमेतं, यदिदं सुद्धपासाणादिआदि.
एत्थ च किञ्चापि येभुय्येनपंसुं अप्पपंसुञ्च पथविं वत्वा उपड्ढपंसुकापथवी न वुत्ता, तथापि पण्णत्तिवज्जसिक्खापदेसु सावसेसपञ्ञत्तियापि सम्भवतो उपड्ढपंसुकायपि पथविया ¶ पाचित्तियमेवाति गहेतब्बं. केचि पन ‘‘सब्बच्छन्नादीसु उपड्ढच्छन्ने दुक्कटस्स वुत्तत्ता इधापि दुक्कटं युज्जती’’ति वदन्ति, तं न युत्तं पाचित्तियवत्थुकञ्च अनापत्तिवत्थुकञ्च दुविधं पथविं ठपेत्वा अञ्ञिस्सा दुक्कटवत्थुकाय ततियाय पथविया अभावतो. द्वेयेव हि पथवियो वुत्ता ‘‘जाता च पथवी अजाता च पथवी’’ति, तस्मा द्वीसु अञ्ञतराय पथविया भवितब्बं. विनयविनिच्छये च सम्पत्ते गरुकलहुकेसु गरुकेयेव ठातब्बत्ता न सक्का एत्थ अनापत्तिया भवितुं. सब्बच्छन्नादीसु पन उपड्ढे दुक्कटं युत्तं तत्थ तादिसस्स दुक्कटवत्थुनो सम्भवतो. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.८६) ‘‘अप्पपंसुमत्तिकाय पथविया अनापत्तिवत्थुभावेन वुत्तत्ता उपड्ढपंसुमत्तिकायपि पाचित्तियमेवाति गहेतब्बं. न हेतं दुक्कटवत्थूति सक्का वत्तुं जाताजातविनिमुत्ताय ततियाय पथविया अभावतो’’ति वुत्तं.
खणन्तस्स खणापेन्तस्स वाति अन्तमसो पादङ्गुट्ठकेनपि सम्मज्जनिसलाकायपि सयं वा खणन्तस्स अञ्ञेन वा खणापेन्तस्स. ‘‘पोक्खरणिं खणा’’ति वदति, वट्टतीति ‘‘इमस्मिं ओकासे’’ति अनियमेत्वा वुत्तत्ता वट्टति. ‘‘इमं वल्लिं खणा’’ति वुत्तेपि पथविखणनं सन्धाय पवत्तवोहारत्ता इमिनाव सिक्खापदेन पाचित्तियं, न भूतगामसिक्खापदेन, उभयम्पि सन्धाय वुत्ते पन द्वेपि पाचित्तियानि होन्ति.
७३. कुटेहीति घटेहि. तनुककद्दमोति उदकमिस्सककद्दमो, सो च उदकगतिकत्ता वट्टति. उदकपप्पटकोति उदके अन्तोभूमियं पविट्ठे तस्स उपरिभागं छादेत्वा तनुकपंसु वा मत्तिका वा पटलं हुत्वा पलवमाना उट्ठाति, तस्मिं उदके सुक्खेपि तं पटलं वातेन चलमानं तिट्ठति, तं उदकपप्पटको नाम. ओमकचातुमासन्ति ¶ ऊनचातुमासं. ओवट्ठन्ति देवेन ओवट्ठं. अकतपब्भारेति अवलञ्जनट्ठानदस्सनत्थं वुत्तं. तादिसे हि वम्मिकस्स सब्भावोति. मूसिकुक्कुरं नाम मूसिकाहि खणित्वा बहि कतपंसुरासि.
एसेव ¶ नयोति ओमकचातुमासं ओवट्ठोयेव वट्टतीति अत्थो. एकदिवसम्पि न वट्टतीति ओवट्ठचातुमासतो एकदिवसातिक्कन्तोपि विकोपेतुं न वट्टति. हेट्ठभूमिसम्बन्धेपि च गोकण्टके भूमितो छिन्दित्वा छिन्दित्वा उग्गतत्ता अच्चुग्गतं मत्थकतो छिन्दितुं गहेतुञ्च वट्टतीति वदन्ति. सकट्ठाने अतिट्ठमानं कत्वा पादेहि मद्दित्वा आलोळितकद्दमम्पि गहेतुं वट्टति.
अच्छदनन्तिआदिना वुत्तत्ता उजुकं आकासतो पतितवस्सोदकेन ओवट्ठमेव जातपथवी होति, न छदनादीसु पतित्वा ततो पवत्तउदकेन तिन्तन्ति वेदितब्बं. ततोति पुराणसेनासनतो. इट्ठकं गण्हामीतिआदि सुद्धचित्तं सन्धाय वुत्तं. ‘‘उदकेनाति उजुकं आकासतोयेव पतितउदकेन. सचे पन अञ्ञत्थ पहरित्वा पतितेन उदकेन तेमितं होति, वट्टती’’ति वदन्ति. मण्डपत्थम्भन्ति साखामण्डपत्थम्भं.
७४. उच्चालेत्वाति उक्खिपित्वा. तेन अपदेसेनाति तेन लेसेन. अविसयत्ता अनापत्तीति एत्थ सचेपि निब्बापेतुं सक्का होति, पठमं सुद्धचित्तेन दिन्नत्ता दहतूति सल्लक्खेत्वापि तिट्ठति, अनापत्ति. महामत्तिकन्ति भित्तिलेपनं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पथवीखणनविनिच्छयकथालङ्कारो नाम
चुद्दसमो परिच्छेदो.
१५. भूतगामविनिच्छयकथा
७५. एवं ¶ पथविविनिच्छयं कथेत्वा इदानि भूतगामविनिच्छयं कथेतुं ‘‘भूतगामो’’तिआदिमाह. तत्थ भवन्ति अहुवुञ्चाति भूता, जायन्ति वड्ढन्ति जाता वड्ढिता चाति अत्थो. गामोति रासि, भूतानं गामोति भूतगामो, भूता एव वा गामो भूतगामो, पतिट्ठितहरिततिणरुक्खादीनमेतं अधिवचनं. तत्थ ‘‘भवन्ती’’ति इमस्स विवरणं ‘‘जायन्ति वड्ढन्ती’’ति ¶ , ‘‘अहुवु’’न्ति इमस्स ‘‘जाता वड्ढिता’’ति. एवं भूत-सद्दो पच्चुप्पन्नातीतविसयो होति. तेनाह विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९०) ‘‘भवन्तीति वड्ढन्ति, अहुवुन्ति बभुवू’’ति. इदानि तं भूतगामं दस्सेन्तो ‘‘भूतगामोति पञ्चहि बीजेहि जातानं रुक्खलतादीनमेतं अधिवचन’’न्ति आह. लतादीनन्ति आदि-सद्देन ओसधिगच्छादयो वेदितब्बा.
इदानि तानि बीजानि सरूपतो दस्सेन्तो ‘‘तत्रिमानि पञ्च बीजानी’’तिआदिमाह. तत्थ मूलमेव बीजं मूलबीजं. एवं सेसेसुपि. अथ वा मूलं बीजं एतस्साति मूलबीजं, मूलबीजतो वा निब्बत्तं मूलबीजं. एवं सेसेसुपि. तत्थ पठमेन विग्गहेन बीजगामो एव लब्भति, दुतियततियेहि भूतगामो. इदानि ते भूतगामे सरूपतो दस्सेन्तो ‘‘तत्थ मूलबीजं नामा’’त्यादिमाह. तत्थ तेसु पञ्चसु मूलबीजादीसु हलिद्दि…पे… भद्दमुत्तकं मूलबीजं नाम. न केवलं इमानियेव मूलबीजानि, अथ खो इतो अञ्ञानिपि यानि वा पन भूतगामजातानि अत्थि सन्ति, मूले जायन्ति, मूले सञ्जायन्ति, एतं भूतगामजातं मूलबीजं नाम होतीति योजना. सेसेसुपि एसेव नयो. वुत्तञ्हि अट्ठकथायं (पाचि. अट्ठ. ९१) ‘‘इदानि तं भूतगामं विभजित्वा दस्सेन्तो ‘भूतगामो नाम पञ्च बीजजातानी’तिआदिमाहा’’ति. तत्थ ¶ भूतगामो नामाति भूतगामं उद्धरित्वा यस्मिं सति भूतगामो होति, तं दस्सेतुं ‘‘पञ्च बीजजातानीति आहा’’ति अट्ठकथासु वुत्तं. एवं सन्तेपि ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ती’’तिआदीनि न समेन्ति. न हि मूलबीजादीनि मूलादीसु जायन्ति. मूलादीसु जायमानानि पन तानि बीजजातानि, तस्मा एवमत्थवण्णना वेदितब्बा – भूतगामो नामाति विभजितब्बपदं. पञ्चाति तस्स विभागपरिच्छेदो. बीजजातानीति परिच्छिन्नधम्मनिदस्सनं, यतो बीजेहि जातानि बीजजातानि, रुक्खादीनं एतं अधिवचनन्ति च. यथा ‘‘सालीनं चेपि ओदनं भुञ्जती’’तिआदीसु (म. नि. १.७६) सालितण्डुलानं ओदनो सालिओदनोति वुच्चति, एवं बीजतो सम्भूतो भूतगामो ‘‘बीज’’न्ति वुत्तोति वेदितब्बोति च.
फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीज-सद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीजसद्देन विसेसेत्वा वुत्तं ‘‘बीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति ¶ च यथा. निद्देसे ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ति मूले सञ्जायन्ती’’ति एत्थ बीजतो निब्बत्तेन बीजं दस्सितं, तस्मा एवमेत्थ अत्थो दट्ठब्बो – यानि वा पनञ्ञानिपि अत्थि, आलुवकसेरुकमलनीलुप्पलपुण्डरीककुवलयकुन्दपाटलिमूलादिभेदे मूले गच्छवल्लिरुक्खादीनि जायन्ति सञ्जायन्ति, तानि, यम्हि मूले जायन्ति चेव सञ्जायन्ति च, तञ्च पाळियं (पाचि. ९१) वुत्तहलिद्दादि च, सब्बम्पि एतं मूलबीजं नाम, एतेन कारियोपचारेन कारणं दस्सितन्ति दस्सेति. एस नयो खन्धबीजादीसु. येवापनकखन्धबीजेसु पनेत्थ अम्बाटकइन्दसालनुहिपालिभद्दककणिकारादीनि खन्धबीजानि ¶ . अम्बिलावल्लिचतुरस्सवल्लिकणवेरादीनि फळुबीजानि. मकचिमल्लिकासुमनजयसुमनादीनि अग्गबीजानि. अम्बजम्बुपनसट्ठिआदीनि बीजबीजानीति दट्ठब्बानि. भूतगामे भूतगामसञ्ञी छिन्दति वा छेदापेति वाति सत्थकानि गहेत्वा सयं वा छिन्दति, अञ्ञेन वा छेदापेति. भिन्दति वा भेदापेति वाति पासाणादीनि गहेत्वा सयं वा भिन्दति, अञ्ञेन वा भेदापेति. पचति वा पचापेति वाति अग्गिं उपसंहरित्वा सयं वा पचति, अञ्ञेन वा पचापेति, पाचित्तियं होतीति सम्बन्धो. तत्थ आपत्तिभेदं दस्सेन्तो ‘‘भूतगामञ्ही’’तिआदिमाह. तत्थ भूतगामपरिमोचितन्ति भूतगामतो वियोजितं.
७६. सञ्चिच्च उक्खिपितुं न वट्टतीति एत्थ ‘‘सञ्चिच्चा’’ति वुत्तत्ता सरीरे लग्गभावं ञत्वापि उट्ठहति, ‘‘तं उद्धरिस्सामी’’ति सञ्ञाय अभावतो वट्टति. अनन्तकग्गहणेन सासपमत्तिका गहिता. नामञ्हेतं तस्सा सेवालजातिया. मूलपण्णानं अभावेन ‘‘असम्पुण्णभूतगामो नामा’’ति वुत्तं. अभूतगाममूलत्ताति एत्थ भूतगामो मूलं कारणं एतस्साति भूतगाममूलो, भूतगामस्स वा मूलं कारणन्ति भूतगाममूलं. बीजगामो हि नाम भूतगामतो सम्भवति, भूतगामस्स च कारणं होति. अयं पन तादिसो न होतीति ‘‘अभूतगाममूलत्ता’’ति वुत्तं.
किञ्चापि हि तालनाळिकेरादीनं खाणु उद्धं अवड्ढनतो भूतगामस्स कारणं न होति, तथापि भूतगामसङ्ख्यूपगतनिब्बत्तपण्णमूलबीजतो सम्भूतत्ता भूतगामतो उप्पन्नो नाम होतीति बीजगामेन सङ्गहं गच्छति. सो बीजगामेन सङ्गहितोति अवड्ढमानेपि भूतगाममूलत्ता वुत्तं.
‘‘अङ्कुरे हरिते’’ति वत्वा तमेवत्थं विभावेति ‘‘नीलवण्णे जाते’’ति, नीलपण्णस्स वण्णसदिसे ¶ पण्णे जातेति ¶ अत्थो, ‘‘नीलवण्णे जाते’’ति वा पाठो गहेतब्बो. अमूलकभूतगामे सङ्गहं गच्छतीति इदं नाळिकेरस्स आवेणिकं कत्वा वदति. ‘‘पानीयघटादीनं बहि सेवालो उदके अट्ठितत्ता बीजगामानुलोमत्ता च दुक्कटवत्थू’’ति वदन्ति. कण्णकम्पि अब्बोहारिकमेवाति नीलवण्णम्पि अब्बोहारिकमेव.
७७. सेलेय्यकं नाम सिलाय सम्भूता एका गन्धजाति. पुप्फितकालतो पट्ठायाति विकसितकालतो पभुति. अहिच्छत्तकं गण्हन्तोति विकसितं गण्हन्तो. मकुळं पन रुक्खत्तचं अकोपेन्तेनपि गहेतुं न वट्टति. ‘‘रुक्खत्तचं विकोपेतीति वुत्तत्ता रुक्खे जातं यं किञ्चि अहिच्छत्तकं रुक्खत्तचं अविकोपेत्वा मत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति, तदयुत्तं ‘‘अहिच्छत्तकं याव मकुळं होति, ताव दुक्कटवत्थू’’ति वुत्तत्ता. रुक्खतो मुच्चित्वाति एत्थ ‘‘यदिपि किञ्चिमत्तं रुक्खे अल्लीना हुत्वा तिट्ठति, रुक्खतो गय्हमाना पन रुक्खच्छविं न विकोपेति, वट्टती’’ति वदन्ति. अल्लरुक्खतो न वट्टतीति एत्थापि रुक्खत्तचं अविकोपेत्वा मत्थकतो तच्छेत्वा गहेतुं वट्टतीति वेदितब्बं. हत्थकुक्कुच्चेनाति हत्थचापल्लेन. पानीयं न वासेतब्बन्ति इदं अत्तनो अत्थाय नामितं सन्धाय वुत्तं. केवलं अनुपसम्पन्नस्स अत्थाय नामिते पन पच्छा ततो लभित्वा न वासेतब्बन्ति नत्थि. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘पानीयं न वासेतब्बन्ति इदं अत्तनो पिवनपानीयं सन्धाय वुत्तं, अञ्ञेसं पन वट्टति अनुग्गहितत्ता. तेनाह अत्तना खादितुकामेना’’ति वुत्तं. ‘‘येसं रुक्खानं साखा रुहतीति वुत्तत्ता येसं साखा न रुहति, तत्थ कप्पियकरणकिच्चं नत्थी’’ति वदन्ति. विमतिविनोदनियम्पि ‘‘येसं रुक्खानं साखा ¶ रुहतीति मूलं अनोतारेत्वा पण्णमत्तनिग्गमनमत्तेनापि वड्ढति, तत्थ कप्पियम्पि अकरोन्तो छिन्ननाळिकेरवेळुदण्डादयो कोपेतुं वट्टती’’ति वुत्तं. ‘‘चङ्कमितट्ठानं दस्सेस्सामी’’ति वुत्तत्ता केवलं चङ्कमनाधिप्पायेन वा मग्गगमनाधिप्पायेन वा अक्कमन्तस्स, तिणानं उपरि निसीदनाधिप्पायेन निसीदन्तस्स च दोसो नत्थि.
७८. समणकप्पेहीति समणानं कप्पियवोहारेहि. किञ्चापि बीजादीनं अग्गिना फुट्ठमत्तेन, नखादीहि विलिखनमत्तेन च अविरुळ्हिधम्मता न होति, तथापि एवं कतेयेव समणानं कप्पतीति अग्गिपरिजितादयो समणवोहारा नाम जाता, तस्मा तेहि समणवोहारेहि करणभूतेहि फलं परिभुञ्जितुं अनुजानामीति अधिप्पायो. अबीजनिब्बट्टबीजानिपि ¶ समणानं कप्पन्तीति पञ्ञत्तपण्णत्तिभावतो समणवोहाराइच्चेव सङ्खं गतानि. अथ वा अग्गिपरिजितादीनं पञ्चन्नं कप्पियभावतोयेव पञ्चहि समणकप्पियभावसङ्खातेहि कारणेहि फलं परिभुञ्जितुं अनुजानामीति एवमेत्थ अधिप्पायो वेदितब्बो. अग्गिपरिजितन्तिआदीसु ‘‘परिचित’’न्तिपि पठन्ति. अबीजं नाम तरुणअम्बफलादि. निब्बट्टबीजं नाम अम्बपनसादि, यं बीजं निब्बट्टेत्वा विसुं कत्वा परिभुञ्जितुं सक्का होति. निब्बट्टेतब्बं वियोजेतब्बं बीजं यस्मिं, तं पनसादि निब्बट्टबीजं नाम. ‘‘कप्पिय’’न्ति वत्वाव कातब्बन्ति यो कप्पियं करोति, तेन कत्तब्बपकारस्सेव वुत्तत्ता भिक्खुना अवुत्तेपि कातुं वट्टतीति न गहेतब्बं. पुन ‘‘कप्पियं कारेतब्ब’’न्ति कारापनस्स पठममेव कथितत्ता भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव अनुपसम्पन्नेन ‘‘कप्पिय’’न्ति वत्वा अग्गिपरिजितादि कातब्बन्ति गहेतब्बं. ‘‘कप्पियन्ति वचनं पन याय कायचि भासाय वत्तुं वट्टती’’ति वदन्ति. ‘‘कप्पियन्ति वत्वाव कातब्ब’’न्ति वचनतो पठमं ¶ ‘‘कप्पिय’’न्ति वत्वा पच्छा अग्गिआदिना फुसनादि कातब्बन्ति वेदितब्बं. ‘‘पठमं अग्गिम्हि निक्खिपित्वा, नखादिना वा विज्झित्वा तं अनुद्धरित्वाव कप्पियन्ति वत्तुं वट्टती’’तिपि वदन्ति.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘कप्पियन्ति वत्वावाति पुब्बकालकिरियावसेन वुत्तेपि वचनक्खणेव अग्गिसत्थादिना बीजगामे वणं कातब्बन्ति वचनतो पन पुब्बे कातुं न वट्टति, तञ्च द्विधा अकत्वा छेदनभेदनमेव दस्सेतब्बं. करोन्तेन च भिक्खुना ‘कप्पियं करोही’ति याय कायचि भासाय वुत्तेयेव कातब्बं. बीजगामपरिमोचनत्थं पुन कप्पियं कारेतब्बन्ति कारापनस्स पठममेव अधिकतत्ता’’ति वुत्तं.
एकस्मिं बीजे वातिआदीसु ‘‘एकंयेव कारेमीति अधिप्पाये सतिपि एकाबद्धत्ता सब्बं कतमेव होती’’ति वदन्ति. दारुं विज्झतीति एत्थ ‘‘जानित्वापि विज्झति वा विज्झापेति वा, वट्टतियेवा’’ति वदन्ति. भत्तसित्थे विज्झतीति एत्थापि एसेव नयो. ‘‘तं विज्झति, न वट्टतीति रज्जुआदीनं भाजनगतिकत्ता’’ति वदन्ति. मरीचपक्कादीहि च मिस्सेत्वाति एत्थ भत्तसित्थसम्बन्धवसेन एकाबद्धता वेदितब्बा, न फलानंयेव अञ्ञमञ्ञसम्बन्धवसेन. ‘‘कटाहेपि कातुं वट्टती’’ति वुत्तत्ता कटाहतो नीहटाय मिञ्जाय वा बीजे वा यत्थ कत्थचि विज्झितुं ¶ वट्टति एव. भिन्दापेत्वा कप्पियं कारापेतब्बन्ति बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भूतगामविनिच्छयकथालङ्कारो नाम
पन्नरसमो परिच्छेदो.
१६. सहसेय्यविनिच्छयकथा
७९. एवं ¶ भूतगामविनिच्छयं कथेत्वा इदानि सहसेय्यविनिच्छयं कथेतुं ‘‘दुविधं सहसेय्यक’’न्तिआदिमाह. तत्थ द्वे विधा पकारा यस्स सहसेय्यकस्स तं दुविधं, सह सयनं, सह वा सयति एत्थाति सहसेय्या, सहसेय्या एव सहसेय्यकं सकत्थे क-पच्चयवसेन. तं पन अनुपसम्पन्नेनसहसेय्यामातुगामेनसहसेय्यावसेन दुविधं. तेनाह ‘‘दुविधं सहसेय्यक’’न्ति. दिरत्ततिरत्तन्ति एत्थ वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति वेदितब्बं. तिरत्तञ्हि सहवासे लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न पयोजेति. तेनेवाह ‘‘उत्तरिदिरत्ततिरत्तन्ति भगवा सामणेरानं सङ्गहकरणत्थाय तिरत्तपरिहारं अदासी’’ति. निरन्तरं तिरत्तग्गहणत्थं वा दिरत्तग्गहणं कतं. केवलञ्हि ‘‘तिरत्त’’न्ति वुत्ते अञ्ञत्थ वासेन अन्तरिकम्पि तिरत्तं गण्हेय्य. दिरत्तविसिट्ठं पन तिरत्तं वुच्चमानं तेन अनन्तरिकमेव तिरत्तं दीपेति. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.५०-५१) ‘‘दिरत्तग्गहणं वचनालङ्कारत्थं. निरन्तरं तिस्सोव रत्तियो सयित्वा चतुत्थदिवसादीसु सयन्तस्सेव आपत्ति, न एकन्तरिकादिवसेन सयन्तस्साति दस्सनत्थम्पीति दट्ठब्ब’’न्ति वुत्तं. सहसेय्यं एकतो सेय्यं. सेय्यन्ति चेत्थ कायप्पसारणसङ्खातं सयनम्पि वुच्चति, यस्मिं सेनासने सयन्ति, तम्पि, तस्मा सेय्यं कप्पेय्याति एत्थ सेनासनसङ्खातं सेय्यं पविसित्वा कायप्पसारणसङ्खातं सेय्यं कप्पेय्य सम्पादेय्याति अत्थो. दियड्ढहत्थुब्बेधेनाति एत्थ दियड्ढहत्थो वड्ढकिहत्थेन गहेतब्बो. पञ्चहि छदनेहीति इट्ठकासिलासुधातिणपण्णसङ्खातेहि पञ्चहि छदनेहि. वाचुग्गतवसेनाति पगुणवसेन.
एकूपचारोति ¶ ¶ वळञ्जनद्वारस्स एकत्तं सन्धाय वुत्तं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘एकूपचारो एकेन मग्गेन पविसित्वा अब्भोकासं अनोक्कमित्वा सब्बत्थ अनुपरिगमनयोग्गो, एतं बहुद्वारम्पि एकूपचारोव. यत्थ पन कुट्टादीहि रुन्धित्वा विसुं द्वारं योजेन्ति, नानूपचारो होति. सचे पन रुन्धति एव, विसुं द्वारं न योजेन्ति, एतम्पि एकूपचारमेव मत्तिकादीहि पिहितद्वारो विय गब्भोति गहेतब्बं. अञ्ञथा गब्भे पविसित्वा पमुखादीसु निपन्नानुपसम्पन्नेहि सहसेय्यापरिमुत्तिया गब्भद्वारं मत्तिकादीहि पिदहापेत्वा उट्ठिते अरुणे विवरापेन्तस्सपि अनापत्ति भवेय्या’’ति वुत्तं. चतुसालं एकूपचारं होतीति सम्बन्धो. तेसं पयोगे पयोगे भिक्खुस्स आपत्तीति एत्थ केचि ‘‘अनुट्ठहनेन अकिरियसमुट्ठाना आपत्ति वुत्ता, तस्मिं खणे निद्दायन्तस्स किरियाभावा. इदञ्हि सिक्खापदं सिया किरियाय, सिया अकिरियाय समुट्ठाति. किरियाय समुट्ठानता चस्स तब्बहुलवसेन वुत्ता’’ति वदन्ति. ‘‘यथा चेतं, एवं दिवासयनम्पि. अनुट्ठहनेन, हि द्वारासंवरणेन चेतं अकिरियसमुट्ठानम्पि होती’’ति वदन्ति, इदञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं.
८०. उपरिमतलेन सद्धिं असम्बद्धभित्तिकस्साति इदं सम्बद्धभित्तिके वत्तब्बमेव नत्थीति दस्सनत्थं वुत्तं. उपरिमतले सयितस्स सङ्का एव नत्थीति ‘‘हेट्ठापासादे’’तिआदि वुत्तं. नानूपचारेति यत्थ बहि निस्सेणिं कत्वा उपरिमतलं आरोहन्ति, तादिसं सन्धाय वुत्तं ‘‘उपरिमतलेपी’’ति. आकासङ्गणे निपज्जन्तस्स आपत्तिअभावतो ‘‘छदनब्भन्तरे’’ति वुत्तं. सभासङ्खेपेनाति सभाकारेन. अड्ढकुट्टके सेनासनेति एत्थ ‘‘अड्ढकुट्टकं नाम यत्थ उपड्ढं मुञ्चित्वा तीसु पस्सेसु भित्तियो बद्धा होन्ति ¶ , यत्थ वा एकस्मिं पस्से भित्तिं उट्ठापेत्वा उभोसु पस्सेसु उपड्ढं उपड्ढं कत्वा भित्तियो उट्ठापेन्ति, तादिसं सेनासन’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, गण्ठिपदे पन ‘‘अड्ढकुट्टकेति छदनं अड्ढेन असम्पत्तकुट्टके’’ति वुत्तं, तम्पि नो न युत्तं. विमतिविनोदनियं पन ‘‘सभासङ्खेपेनाति वुत्तस्सेव अड्ढकुट्टकेति इमिना सण्ठानं दस्सेति. यत्थ तीसु, द्वीसु वा पस्सेसु भित्तियो बद्धा, छदनं वा असम्पत्ता अड्ढभित्ति, इदं अड्ढकुट्टकं नामा’’ति वुत्तं. वाळसङ्घाटो नाम परिक्खेपस्स अन्तो थम्भादीनं उपरि वाळरूपेहि कतसङ्घाटो.
परिक्खेपस्स बहि गतेति एत्थ यत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थापि परिक्खेपारहपदेसतो ¶ बहि गते अनापत्तियेवाति दट्ठब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘परिक्खेपस्स बहि गतेति एत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थ सचे भूमितो वत्थु उच्चं होति, उभतो उच्चवत्थुतो हेट्ठा भूमियं निब्बकोसब्भन्तरेपि अनापत्ति एव तत्थ सेनासनवोहाराभावतो. अथ वत्थु नीचं भूमिसममेव सेनासनस्स हेट्ठिमतले तिट्ठति, तत्थ परिक्खेपरहितदिसाय निब्बकोसब्भन्तरे सब्बत्थ आपत्ति होति, परिच्छेदाभावतो परिक्खेपस्स बहि एव अनापत्तीति दट्ठब्ब’’न्ति वुत्तं. अपरिच्छिन्नगब्भूपचारेति एत्थ मज्झे विवटङ्गणवन्तासु महाचतुसालासु यथा आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा सब्बगब्भे पविसितुं न सक्का होति, एवं एकेकगब्भस्स द्वीसु पस्सेसु कुट्टं नीहरित्वा कतं परिच्छिन्नगब्भूपचारं नाम, इदं पन तादिसं न होतीति ‘‘अपरिच्छिन्नगब्भूपचारे’’ति वुत्तं. सब्बगब्भेपि पविसन्तीति गब्भूपचारस्स अपरिच्छिन्नत्ता आकासङ्गणं अनोतरित्वापि ¶ पमुखेनेव गन्त्वा तं तं गब्भं पविसन्ति. अथ कुतो तस्स परिक्खेपोयेव सब्बपरिच्छिन्नत्ताति वुत्तन्ति आह ‘‘गब्भपरिक्खेपोयेव हिस्स परिक्खेपो’’ति, इदञ्च समन्ता गब्भभित्तियो सन्धाय वुत्तं. चतुसालवसेन हि सन्निविट्ठे सेनासने गब्भपमुखं विसुं अपरिक्खित्तम्पि समन्ता ठितं गब्भभित्तीनं वसेन परिक्खित्तं नाम होति.
८१. एकदिसाय उजुकमेव दीघं कत्वा सन्निवेसितो पासादो एकसालसन्निवेसो. द्वीसु तीसु चतूसु वा दिसासु सिङ्घाटकसण्ठानादिवसेन कता द्विसालादिसन्निवेसा वेदितब्बा. सालप्पभेददीपनमेव चेत्थ पुरिमतो विसेसोति. अट्ठ पाचित्तियानीति उपड्ढच्छन्नं उपड्ढपरिच्छन्नं सेनासनं दुक्कटवत्थुस्स आदिं कत्वा पाळियं दस्सितत्ता ततो अधिकं सब्बच्छन्नउपड्ढपरिच्छन्नादिकम्पि सब्बं पाळियं अवुत्तम्पि पाचित्तियस्सेव वत्थुभावेन दस्सितं सिक्खापदस्स पण्णत्तिवज्जत्ता, गरुके ठातब्बतो चाति वेदितब्बं. ‘‘सत्त पाचित्तियानी’’ति पाळियं वुत्तपाचित्तियद्वयं सामञ्ञतो एकत्तेन गहेत्वा वुत्तं. पाळियं (पाचि. ५४) ‘‘ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन सयती’’ति इदं उक्कट्ठवसेन वुत्तं, अनिक्खमित्वा पुरारुणा उट्ठहित्वा अन्तोछदने निसिन्नस्सापि पुन दिवसे सहसेय्येन अनापत्ति एव. एत्थ चतुभागो चूळकं, द्वेभागा उपड्ढं, तीसु भागेसु द्वे भागा येभुय्यन्ति इमिना लक्खणेन चूळकच्छन्नपरिच्छन्नादीनि वेदितब्बानि. इदानि दुतियसिक्खापदेपि यथावुत्तनयं अतिदिसन्तो ‘‘मातुगामेन…पे… अयमेव विनिच्छयो’’ति आह. ‘‘मतित्थिया पाराजिकवत्थुभूतायपि अनुपादिन्नपक्खे ठितत्ता सहसेय्यापत्तिं न जनेती’’ति ¶ वदन्ति. ‘‘अत्थङ्गते सूरिये मातुगामे निपन्ने निपज्जति, आपत्ति ¶ पाचित्तियस्सा’’ति (पाचि. ५७) वचनतो दिवा तस्स सयन्तस्स सहसेय्यापत्ति न होतियेवाति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
सहसेय्यविनिच्छयकथालङ्कारो नाम
सोळसमो परिच्छेदो.
१७. मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्बविनिच्छयकथा
८२. एवं सहसेय्यविनिच्छयं कथेत्वा इदानि सङ्घिके विहारे सेय्यासु कत्तब्बविनिच्छयं कथेतुं ‘‘विहारे सङ्घिके सेय्य’’न्त्यादिमाह. तत्थ समग्गं कम्मं समुपगच्छतीति सङ्घो, अयमेव वचनत्थो सब्बसङ्घसाधारणो. सङ्घस्स दिन्नो सङ्घिको, विहरति एत्थाति विहारो, तस्मिं. सयन्ति एत्थाति सेय्या, तं. असन्थरीति सन्थरित्वान. पक्कमनं पक्कमो, गमनन्ति अत्थो. ‘‘विहारे सङ्घिके सेय्यं, सन्थरित्वान पक्कमो’’ति इमस्स उद्देसपाठस्स सङ्घिके विहारे…पे… पक्कमनन्ति अत्थो दट्ठब्बोति योजना. तत्राति तस्मिं पक्कमने अयं ईदिसो मया वुच्चमानो विनिच्छयो वेदितब्बोति अत्थो. कतमो सो विनिच्छयोति आह ‘‘सङ्घिके…पे… पाचित्तिय’’न्ति. अपरिक्खित्तस्स उपचारो नाम सेनासनतो द्वे लेड्डुपाता. पाचित्तियन्ति पठमं पादं अतिक्कामेन्तस्स दुक्कटं, दुतियातिक्कमे पाचित्तियं. कथं विञ्ञायतिच्चाह ‘‘यो पन भिक्खु…पे… वचनतो’’ति.
तत्थ ¶ सङ्घिको विहारो पाकटो, सेय्या अपाकटा, सा कतिविधाइच्चाह ‘‘सेय्या नाम…पे… दसविधा’’ति. तत्थापि कतमा भिसि, कतमा चिमिलिकादयोति आह ‘‘तत्थ भिसीति…पे… एस नयो पण्णसन्थारे’’ति. तत्थ मञ्चे अत्थरितब्बाति मञ्चकभिसि, एवं इतरत्र, वण्णानुरक्खणत्थं कताति पटखण्डादीहि सिब्बित्वा कता. भूमियं अत्थरितब्बाति चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा. सीहधम्मादीनं परिहरणे एव ¶ पटिक्खेपोति इमिना मञ्चपीठादीसु अत्थरित्वा पुन संहरित्वा ठपनादिवसेन अत्तनो अत्थाय परिहरणमेव न वट्टति, भूमत्थरणादिवसेन परिभोगो पन अत्तनो परिहरणं न होतीति दस्सेति. खन्धके हि ‘‘अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ती’’ति एवं अत्तनो अत्थाय मञ्चादीसु पञ्ञपेत्वा परिहरणवत्थुस्मिं ‘‘न, भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २५५) पटिक्खेपो कतो, तस्मा वुत्तनयेनेवेत्थ अधिप्पायो दट्ठब्बो. सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११२) पन ‘‘यदि एवं ‘परिहरणेयेव पटिक्खेपो’ति इदं कस्मा वुत्तन्ति चोदनं कत्वा ‘अनुजानामि, भिक्खवे, सब्बं पासादपरिभोग’न्ति (चूळव. ३२०) वचनतो पुग्गलिकेपि सेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टति. एवमिदं भूमत्थरणवसेन परिभुञ्जितुं वट्टमानम्पि अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा परिभुञ्जितुं न वट्टतीति दस्सनत्थं परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति वुत्तं.
पावारो कोजवोति पच्चत्थरणत्थायेव ठपिता उग्गतलोमा अत्थरणविसेसा. एत्तकमेव वुत्तन्ति अट्ठकथासु ¶ (पाचि. अट्ठ. ११६) वुत्तं. ‘‘इदं अट्ठकथासु तथावुत्तभावदस्सनत्थं वुत्तं, अञ्ञम्पि तादिसं मञ्चपीठेसु अत्थरितब्बं अत्थरणमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुतियसेनासनसिक्खापदवण्णना) पन ‘‘पच्चत्थरणं नाम पावारो कोजवो’’ति नियमेत्वा वुत्तं, तस्मा गण्ठिपदेसु वुत्तं इमिना न समेति, ‘‘वीमंसित्वा गहेतब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११६) वुत्तं. वीमंसिते पन एवमधिप्पायो पञ्ञायति – मातिकाट्ठकथापि अट्ठकथायेव, तस्मा महाअट्ठकथादीसु वुत्तनयेन ‘‘पावारो कोजवो’’ति नियमेत्वा वुत्तं, एवं नियमने सतिपि यथा ‘‘लद्धातपत्तो राजकुमारो’’ति आतपत्तस्स लद्धभावेयेव नियमेत्वा वुत्तेपि निदस्सननयवसेन राजककुधभण्डसामञ्ञेन समाना वालबीजनादयोपि वुत्तायेव होन्ति, एवं ‘‘पावारो कोजवो’’ति नियमेत्वा वुत्तेपि निदस्सननयवसेन तेहि मञ्चपीठेसु अत्थरितब्बभावसामञ्ञेन समाना अञ्ञे अत्थरणापि वुत्तायेव होन्ति, तस्मा गण्ठिपदेसु वुत्तवचनं अट्ठकथावचनस्स पटिलोमं न होति, अनुलोममेवाति दट्ठब्बं.
इमस्मिं ¶ पन ठाने ‘‘येन विहारो कारितो, सो विहारस्सामिको’’ति पाठं निस्साय एकच्चे विनयधरा ‘‘सङ्घिकविहारस्स वा पुग्गलिकविहारस्स वा विहारदायकोयेव सामिको, सोयेव इस्सरो, तस्स रुचिया एव वसितुं लभति, न सङ्घगणपुग्गलानं रुचिया’’ति विनिच्छयं करोन्ति, सो वीमंसितब्बो, कथं अयं पाठो किमत्थं साधेति इस्सरत्थं वा आपुच्छितब्बत्थं वाति? एवं वीमंसिते ‘‘भिक्खुम्हि सति भिक्खु आपुच्छितब्बो’’तिआदिवचनतो आपुच्छितब्बत्थमेव साधेति, न इस्सरत्थन्ति विञ्ञायति.
अथ ¶ सिया ‘‘आपुच्छितब्बत्थे सिद्धे इस्सरत्थो सिद्धोयेव होति. इस्सरभावतोयेव हि सो आपुच्छितब्बो’’ति. तत्थेवं वत्तब्बं – ‘‘आपुच्छन्तेन च भिक्खुम्हि सति भिक्खु आपुच्छितब्बो, तस्मिं असति सामणेरो, तस्मिं असति आरामिको’’तिआदिवचनतो आयस्मन्तानं मतेन भिक्खुपि सामणेरोपि आरामिकोपि विहारकारकोपि तस्स कुले यो कोचि पुग्गलोपि इस्सरोति आपज्जेय्य, एवं विञ्ञायमानेपि भिक्खुम्हि वा सामणेरे वा आरामिके वा सति तेयेव इस्सरा, न विहारकारको. तेसु एकस्मिम्पि असतियेव विहारकारको इस्सरो सियाति. इमस्मिं पन अधिकारे सङ्घिकं सेनासनं रक्खणत्थाय आपुच्छितब्बंयेव वदति, न इस्सरभावतो आपुच्छितब्बं. वुत्तञ्हि अट्ठकथायं (पाचि. अट्ठ. ११६) ‘‘अनापुच्छं वा गच्छेय्याति एत्थ भिक्खुम्हि सति भिक्खु आपुच्छितब्बो’’तिआदि.
अथापि एवं वदेय्य ‘‘न सकलस्स वाक्यपाठस्स अधिप्पायत्थं सन्धाय अम्हेहि वुत्तं, अथ खो ‘विहारस्सामिको’ति एतस्स पदत्थंयेव सन्धाय वुत्तं. कथं? सं एतस्स अत्थीति सामिको, विहारस्स सामिको विहारस्सामिको. ‘को विहारस्सामिको नामा’ति वुत्ते ‘येन विहारो कारितो, सो विहारस्सामिको नामा’ति वत्तब्बो, तस्मा विहारकारको दायको विहारस्सामिको नामाति विञ्ञायति, एवं विञ्ञायमाने सति सामिको नाम सस्स धनस्स इस्सरो, तस्स रुचिया एव अञ्ञे लभन्ति, तस्मा विहारस्सामिकभूतस्स दायकस्स रुचिया एव भिक्खू वसितुं लभन्ति, न सङ्घगणपुग्गलानं रुचियाति इममत्थं सन्धाय वुत्त’’न्ति. ते एवं वत्तब्बा – मा आयस्मन्तो एवं अवचुत्थ, यथा ¶ नाम ‘‘घटिकारो ब्रह्मा’’ति वुत्तो सो ब्रह्मा इदानि घटं न करोति, पुरिमत्तभावे पन करोति, तस्मा ‘‘घटं करोती’’ति वचनत्थेन ‘‘घटिकारो’’ति नामं लभति. इति पुब्बे लद्धनामत्ता पुब्बवोहारवसेन ब्रह्मभूतोपि ¶ ‘‘घटिकारो’’इच्चेव वुच्चति, एवं सो विहारकारको भिक्खूनं परिच्चत्तकालतो पट्ठाय विहारस्सामिको न होति वत्थुपरिच्चागलक्खणत्ता दानस्स, पुब्बे पन अपरिच्चत्तकाले विहारस्स कारकत्ता विहारस्सामिको नाम होति, सो एवं पुब्बे लद्धनामत्ता पुब्बवोहारवसेन ‘‘विहारस्सामिको’’ति वुच्चति, न, परिच्चत्तस्स विहारस्स इस्सरभावतो. तेनेव सम्मासम्बुद्धेन ‘‘विहारदायकानं रुचिया भिक्खू वसन्तू’’ति अवत्वा सेनासनपञ्ञापको अनुञ्ञातोति दट्ठब्बो. तथा हि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२९५) ‘‘तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्ब’’न्ति, तेन दिन्नकालतो पट्ठाय तेसं सन्तकानि न होन्तीति दस्सेति. अयं पन कथा पाठस्स सम्मुखीभूतत्ता इमस्मिं ठाने कथिता. विहारविनिच्छयो पन चतुपच्चयभाजनविनिच्छये (वि. सङ्ग. अट्ठ. १९४ आदयो) आवि भविस्सति. यो कोचीति ञातको वा अञ्ञातको वा यो कोचि. येन मञ्चं पीठं वा विनन्ति, तं मञ्चपीठकवानं.
८३. सिलुच्चयलेणन्ति सिलुच्चये लेणं, पब्बतगुहाति अत्थो. ‘‘सेनासनं उपचिकाहि खायित’’न्ति इमस्मिं वत्थुस्मिं पञ्ञत्तत्ता वत्थुअनुरूपवसेन अट्ठकथायं उपचिकासङ्काय अभावेन अनापत्ति वुत्ता. वत्तक्खन्धके (चूळव. ३६० आदयो) गमिकवत्तं पञ्ञापेन्तेन ‘‘सेनासनं आपुच्छितब्ब’’न्ति वुत्तत्ता केवलं इतिकत्तब्बतामत्तदस्सनत्थं ‘‘आपुच्छनं पन वत्त’’न्ति वुत्तं ¶ , न पन वत्तभेदे दुक्कटन्ति दस्सनत्थं, तेनेव अन्धकट्ठकथायं ‘‘सेनासनं आपुच्छितब्ब’’न्ति एत्थ ‘‘यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्ती’’ति वुत्तं. तस्मा यं वुत्तं गण्ठिपदे ‘‘तादिसे सेनासने अनापुच्छा गच्छन्तस्स पाचित्तियं नत्थि, गमिकवत्ते सेनासनं अनापुच्छा गच्छन्तो वत्तभेदो होति, तस्मा दुक्कटं आपज्जती’’ति, तं न गहेतब्बं.
पच्छिमस्स आभोगेन मुत्ति नत्थीति तस्स पच्छतो गच्छन्तस्स अञ्ञस्स अभावतो वुत्तं. एकं वा पेसेत्वा आपुच्छितब्बन्ति एत्थ गमनचित्तस्स उप्पन्नट्ठानतो अनापुच्छित्वा गच्छन्ते दुतियपादुद्धारे पाचित्तियं. मण्डपे वाति साखामण्डपे वा पदरमण्डपे वा. रुक्खमूलेति यस्स कस्सचि रुक्खस्स हेट्ठा. पलुज्जतीति विनस्सति.
८४. मज्झे ¶ संखित्तं पणवसण्ठानं कत्वा बद्धन्ति एरकपत्तादीहि वेणिं कत्वा ताय वेणिया उभोसु पस्सेसु वित्थतट्ठाने बहुं वेठेत्वा ततो पट्ठाय याव मज्झट्ठानं, ताव अन्तोआकड्ढनवसेन वेठेत्वा मज्झे संखिपित्वा तत्थ तत्थ बन्धित्वा कतं. यत्थ काका वा कुलला वा न ऊहदन्तीति यत्थ धुवनिवासेन कुलावके कत्वा वसमाना एते काककुलला, अञ्ञे वा सकुणा तं सेनासनं न ऊहदन्ति, तादिसे रुक्खमूले निक्खिपितुं अनुजानामीति अत्थो.
८५. नववायिमोति अधुना सुत्तेन वीतकच्छेन पलिवेठितमञ्चो. ओनद्धोति कप्पियचम्मेन ओनद्धो, सोव ओनद्धको सकत्थे क-पच्चयवसेन. तेन हि वस्सेन सीघं न नस्सति. उक्कट्ठअब्भोकासिकोति इदं तस्स सुखपटिपत्तिदस्सनमत्तं ¶ , उक्कट्ठस्सापि पन चीवरकुटि वट्टतेव. कायानुगतिकत्ताति भिक्खुनो तत्थेव निसिन्नभावं दीपेति, तेन च वस्सभयेन सयं अञ्ञत्थ गच्छन्तस्स आपत्तिं दस्सेति. अब्भोकासिकानं अतेमनत्थाय नियमेत्वा दायकेहि दिन्नम्पि अत्तानं रक्खन्तेन रक्खितब्बमेव. ‘‘यस्मा पन दायकेहि दानकालेयेव सतसहस्सग्घनकम्पि कम्बलं ‘पादपुञ्छनिं कत्वा परिभुञ्जथा’ति दिन्नं तथेव परिभुञ्जितुं वट्टति, तस्मा इदम्पि मञ्चपीठादिसेनासनं ‘अज्झोकासेपि यथासुखं परिभुञ्जथा’ति दायकेहि दिन्नं चे, सब्बस्मिम्पि काले अज्झोकासे निक्खिपितुं वट्टतीति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.१०८-११०) वुत्तं. पेसेत्वा गन्तब्बन्ति एत्थ ‘‘यो भिक्खु इमं ठानं आगन्त्वा वसति, तस्स देथा’’ति वत्वा पेसेतब्बं.
वलाहकानं अनुट्ठितभावं सल्लक्खेत्वाति इमिना गिम्हानेपि मेघे उट्ठिते अब्भोकासे निक्खिपितुं न वट्टतीति दीपेति. तत्र तत्राति चेतियङ्गणादिके तस्मिं तस्मिं अब्भोकासे नियमेत्वा निक्खित्ता. मज्झतो पट्ठाय पादट्ठानाभिमुखाति यत्थ समन्ततो सम्मज्जित्वा अङ्गणमज्झे सब्बदा कचवरस्स सङ्कड्ढनेन मज्झे वालिका सञ्चिता होति, तत्थ कत्तब्बविधिदस्सनत्थं वुत्तं, उच्चवत्थुपादट्ठानाभिमुखं, भित्तिपादट्ठानाभिमुखं वा वालिका हरितब्बाति अत्थो. ‘‘यत्थ वा पन कोणेसु वालिका सञ्चिता, तत्थ ततो पट्ठाय अपरदिसाभिमुखा हरितब्बा’’ति केचि अत्थं वदन्ति. केचि पन ‘‘सम्मट्ठट्ठानस्स पदवलञ्जेन अविकोपनत्थाय सयं असम्मट्ठट्ठाने ठत्वा अत्तनो पादाभिमुखं वालिका हरितब्बाति वुत्त’’न्ति वदन्ति. तत्थ ‘‘मज्झतो पट्ठाया’’ति वचनस्स पयोजनं न दिस्सति. सारत्थदीपनियं ¶ पन ‘‘पादट्ठानाभिमुखाति निसीदन्तानं पादट्ठानाभिमुखन्ति केचि, सम्मज्जन्तस्स ¶ पादट्ठानाभिमुखन्ति अपरे, बहिवालिकाय अगमननिमित्तं पादट्ठानाभिमुखा हरितब्बाति वुत्तन्ति एके’’ति वुत्तं. कचवरं हत्थेहि गहेत्वा बहि छड्डेतब्बन्ति इमिना ‘‘कचवरं छड्डेस्सामी’’ति वालिका न छड्डेतब्बाति दीपेति.
८६. कप्पं लभित्वाति ‘‘गच्छा’’ति वुत्तवचनेन कप्पं लभित्वा. थेरस्स हि आणत्तिया गच्छन्तस्स अनापत्ति. पुरिमनयेनेवाति ‘‘निसीदित्वा सयं गच्छन्तो’’तिआदिना पुब्बे वुत्तनयेनेव.
अञ्ञत्थ गच्छतीति तं मग्गं अतिक्कमित्वा अञ्ञत्थ गच्छति. लेड्डुपातुपचारतो बहि ठितत्ता ‘‘पादुद्धारेन कारेतब्बो’’ति वुत्तं, अञ्ञत्थ गच्छन्तस्स पठमपादुद्धारे दुक्कटं, दुतियपादुद्धारे पाचित्तियन्ति अत्थो. पाकतिकं अकत्वाति अपटिसामेत्वा. अन्तरसन्निपातेति अन्तरन्तरा सन्निपाते.
८७. आवासिकानंयेव पलिबोधोति एत्थ आगन्तुकेसु आगन्त्वा किञ्चि अवत्वा तत्थ निसिन्नेसुपि निसीदित्वा ‘‘आवासिकायेव उद्धरिस्सन्ती’’ति गतेसुपि आवासिकानमेव पलिबोधो. महापच्चरिवादे पन ‘‘इदं अम्हाक’’न्ति वत्वापि अवत्वापि निसिन्नानमेवाति अधिप्पायो. महाअट्ठकथावादे ‘‘आपत्ती’’ति पाचित्तियमेव वुत्तं. महापच्चरियं पन सन्थरापने पाचित्तियेन भवितब्बन्ति अनाणत्तिया पञ्ञत्तत्ता दुक्कटं वुत्तं. उस्सारकोति सरभाणको. सो हि उद्धंउद्धं पाळिपाठं सारेति पवत्तेतीति ‘‘उस्सारको’’ति वुच्चति. ‘‘इदं उस्सारकस्स, इदं धम्मकथिकस्सा’’ति विसुं पञ्ञत्तत्ता अनाणत्तिया पञ्ञत्तेपि पाचित्तियेनेव भवितब्बन्ति अधिप्पायेन ‘‘तस्मिं आगन्त्वा निसिन्ने तस्स पलिबोधो’’ति वुत्तं. केचि पन वदन्ति ‘‘अनाणत्तिया पञ्ञत्तेपि धम्मकथिकस्स अनुट्ठापनीयत्ता पाचित्तियेन ¶ भवितब्बं, आगन्तुकस्स पन पच्छा आगतेहि वुड्ढतरेहि उट्ठापनीयत्ता दुक्कटं वुत्त’’न्ति.
८८. पादपुञ्छनी नाम रज्जुकेहि वा पिलोतिकाय वा पादपुञ्छनत्थं कता. फलकपीठं नाम फलकमयं पीठं. अथ वा फलकञ्चेव दारुमयपीठञ्च. दारुमयपीठन्ति च फलकमयमेव पीठं वेदितब्बं. पादकठलिकन्ति अधोतपादट्ठापनकं. अज्झोकासे रजनं पचित्वा ¶ …पे… पटिसामेतब्बन्ति एत्थ थेवे असति रजनकम्मे निट्ठिते पटिसामेतब्बं. ‘‘भिक्खु वा सामणेरो वा आरामिको वा लज्जी होतीति वुत्तत्ता अलज्जिं आपुच्छित्वा गन्तुं न वट्टती’’ति वदन्ति. ओतापेन्तो…पे… गच्छतीति एत्थ ‘‘किञ्चापि ‘एत्तकं दूरं गन्तब्ब’न्ति परिच्छेदो नत्थि, तथापि लेड्डुपातं अतिक्कम्म नातिदूरं गन्तब्ब’’न्ति वदन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्ब-
विनिच्छयकथालङ्कारो नाम
सत्तरसमो परिच्छेदो.
१८. कालिकविनिच्छयकथा
८९. एवं सङ्घिकसेनासनेसु कत्तब्बविनिच्छयं कथेत्वा इदानि चतुकालिकविनिच्छयं कथेतुं ‘‘कालिकानिपि चत्तारी’’तिआदिमाह. तत्थ करणं कारो, किरिया. कारो एव कालो र-कारस्स ल-कारो यथा ‘‘महासालो’’ति. कालोति चेत्थ पच्चुप्पन्नादिकिरिया. वुत्तञ्हि –
‘‘आरद्धानिट्ठितो ¶ भावो, पच्चुप्पन्नो सुनिट्ठितो;
अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति.
एत्थ पन तस्स तस्स किरियासङ्खातस्स कालस्स पभेदभूतो पुरेभत्तएकअहोरत्तसत्ताहजीविकपरियन्तसङ्खातो कालविसेसो अधिप्पेतो. काले तस्मिं तस्मिं कालविसेसे परिभुञ्जितब्बानीति कालिकानि. पि-सद्दो समुच्चयत्थो, तेन कप्पिया चतुभूमियोति समुच्चेति. चत्तारीति सङ्ख्यानिद्देसो, तेन कालिकानि नाम चत्तारि एव होन्ति, न तीणि न पञ्चाति दस्सेति, इदं मातिकापदस्स अत्थविवरणं. तत्थ उद्देसे यं मातिकायं (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) ‘‘कालिकानिपि चत्तारी’’ति एवं वुत्तं, एत्थ एतस्मिं मातिकापदे चत्तारि कालिकानि वेदितब्बानीति योजना. कतमानि तानीति आह ‘‘यावकालिक’’न्तिआदि ¶ . यावकालिकं…पे… यावजीविकं इति इमानि वत्थूनि चत्तारि कालिकानि नामाति अत्थो.
इदानि तेसं वत्थुञ्च विसेसनञ्च नामलाभहेतुञ्च दस्सेन्तो ‘‘तत्थ पुरेभत्त’’न्तिआदिमाह. तत्थ तेसु चतूसु कालिकेसु यं किञ्चि खादनीयं भोजनीयं यावकालिकं, अट्ठविधपानं यामकालिकं, सप्पिआदिपञ्चविधभेसज्जं सत्ताहकालिकं, सब्बम्पि पटिग्गहितं यावजीविकं इति वुच्चतीति सम्बन्धो. यं किञ्चि खादनीयभोजनीयन्ति एत्थ अतिब्यापितं परिहरितुं विसेसनमाह ‘‘पुरेभत्त’’न्त्यादि. पुरेभत्तं पटिग्गहेत्वा परिभुञ्जितब्बमेव यावकालिकं, न अञ्ञं खादनीयं भोजनीयन्त्यत्थो. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, एतेन याव कालो अस्साति यावकालिकन्ति वचनत्थं दस्सेति. अट्ठविधं पानन्ति एत्थ अब्यापितं परिहरितुमाह ‘‘सद्धिं अनुलोमपानेही’’ति. याव…पे… तब्बतोति नामलाभहेतुं, एतेन यामो कालो ¶ अस्साति यामकालिकन्ति वचनत्थं दस्सेति. सत्ताहं निधेतब्बतोति नामलाभहेतुं, एतेन सत्ताहो कालो अस्साति सत्ताहकालिकन्ति वचनत्थं दस्सेति. सब्बम्पि पटिग्गहितन्ति एत्थ अतिब्यापितं परिहरितुं ‘‘ठपेत्वा उदक’’न्त्याह. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, तेन यावजीवं कालो अस्साति यावजीविकन्ति वचनत्थं दस्सेति.
एत्थाह – ‘‘यो पन भिक्खु अदिन्नं मुखद्वारं आहारं आहरेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तिय’’न्ति (पाचि. २६५) वचनतो ननु उदकं अप्पटिग्गहितब्बं, अथ कस्मा ‘‘ठपेत्वा उदकं अवसेसं सब्बम्पि पटिग्गहित’’न्ति वुत्तन्ति? सच्चं, परिसुद्धउदकं अप्पटिग्गहितब्बं, कद्दमादिसहितं पन पटिग्गहेतब्बं होति, तस्मा पटिग्गहितेसु अन्तोगधभावतो ‘‘ठपेत्वा उदक’’न्ति वुत्तन्ति. एवमपि ‘‘सब्बम्पि पटिग्गहित’’न्ति इमिनाव सिद्धं पटिग्गहेतब्बस्स उदकस्सपि गहणतोति? सच्चं, तथापि उदकभावेन सामञ्ञतो ‘‘सब्बम्पि पटिग्गहित’’न्ति एत्तके वुत्ते एकच्चस्स उदकस्स पटिग्गहेतब्बभावतो उदकम्पि यावजीविकं नामाति ञायेय्य, न पन उदकं यावजीविकं सुद्धस्स पटिग्गहेतब्बाभावतो, तस्मा इदं वुत्तं होति – एकच्चस्स उदकस्स पटिग्गहेतब्बभावे सतिपि सुद्धस्स अप्पटिग्गहितब्बत्ता तं उदकं ठपेत्वा सब्बम्पि पटिग्गहितं यावजीविकन्ति वुच्चतीति.
९०. मूलकमूलादीनि ¶ उपदेसतोयेव वेदितब्बानि, तानि परियायतो वुच्चमानानिपि न सक्का विञ्ञातुं. परियायन्तरेन हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम. खादनीये खादनीयत्थन्ति पूवादिखादनीये विज्जमानं खादनीयकिच्चं खादनीयेहि कातब्बं जिघच्छाहरणसङ्खातं अत्थं पयोजनं ¶ नेव फरन्ति न निप्फादेन्ति. एकस्मिं देसे आहारकिच्चं साधेन्तं वा असाधेन्तं वा अपरस्मिं देसे उट्ठितभूमिरसादिभेदेन आहारजिघच्छाहरणकिच्चं असाधेन्तम्पि वा सम्भवेय्याति आह ‘‘तेसु तेसु जनपदेसू’’तिआदि. केचि पन ‘‘एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि विकाले न कप्पति एवाति दस्सनत्थं इदं वुत्त’’न्तिपि वदन्ति. पकतिआहारवसेनाति अञ्ञेहि यावकालिकेहि अयोजितं अत्तनो पकतियाव आहारकिच्चकरणवसेन. सम्मोहोयेव होतीति अनेकत्थानं नामानं अप्पसिद्धानञ्च सम्भवतो सम्मोहो एव सिया. तेनेवेत्थ मयम्पि मूलकमूलादीनं परियायन्तरदस्सने आदरं न करिम्ह उपदेसतोव गहेतब्बतो.
यन्ति वट्टकन्दं.
मुळालन्ति थूलतरुणमूलमेव.
रुक्खवल्लिआदीनन्ति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं.
अन्तोपथवीगतोति सालकल्याणिक्खन्धं सन्धाय वुत्तं.
सब्बकप्पियानीति मूलतचपत्तादीनं वसेन सब्बसो कप्पियानि, तेसम्पि नामवसेन न सक्का परियन्तं दस्सेतुन्ति सम्बन्धो.
अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्कानी’’ति वुत्तं.
हरीतकादीनं अट्ठीनीति एत्थ मिञ्जं पटिच्छादेत्वा ठितानि कपालानि यावजीविकानीति आचरिया. मिञ्जम्पि यावजीविकन्ति एके. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२४८-२४९) पन ¶ ‘‘हरीतकादीनं अट्ठीनीति एत्थ ¶ ‘मिञ्जं यावकालिक’न्ति केचि वदन्ति, तं न युत्तं अट्ठकथायं अवुत्तत्ता’’ति वुत्तं.
हिङ्गूति हिङ्गुरुक्खतो पग्घरितनिय्यासो. हिङ्गुजतुआदयोपि हिङ्गुविकतियो एव. तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो. हिङ्गुसिपाटिकं नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो. ‘‘अञ्ञेन मिस्सेत्वा कतो’’तिपि वदन्ति. तकन्ति अग्गकोटिया निक्खन्तसिलेसो. तकपत्तीति पत्ततो निक्खन्तसिलेसो. तकपण्णीति पलासे भज्जित्वा कतसिलेसो. ‘‘दण्डतो निक्खन्तसिलेसो’’तिपि वदन्ति.
९१. यामकालिकेसु पनाति एत्थ किञ्चापि पाळियं खादनीयभोजनीयपदेहि यावकालिकमेव सङ्गहितं, न यामकालिकं, तथापि ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती’’ति इध चेव ‘‘यामकालिकेन भिक्खवे सत्ताहकालिकं…पे… यावजीविकं तदहुपटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पती’’ति अञ्ञत्थ (महाव. ३०५) च वुत्तत्ता ‘‘यामकालिक’’न्तिवचनसामत्थियतो च भगवतो अधिप्पायञ्ञूहि अट्ठकथाचरियेहि यामकालिकं सन्निधिकारकं पाचित्तियवत्थुमेव वुत्तन्ति दट्ठब्बं.
ठपेत्वा धञ्ञफलरसन्ति एत्थ ‘‘तण्डुलधोवनोदकम्पि धञ्ञफलरसोयेवा’’ति वदन्ति.
९२. सत्ताहकालिके पञ्च भेसज्जानीति भेसज्जकिच्चं करोन्तु वा मा वा, एवंलद्धवोहारानि पञ्च. ‘‘गोसप्पी’’तिआदिना लोके पाकटं दस्सेत्वा ‘‘येसं मंसं कप्पती’’ति इमिना अञ्ञेसम्पि रोहितमिगादीनं सप्पिं गहेत्वा दस्सेति. येसञ्हि खीरं अत्थि, सप्पिम्पि तेसं अत्थियेव, तं पन सुलभं वा दुल्लभं वा असम्मोहत्थं वुत्तं ¶ . एवं नवनीतम्पि. ‘‘येसं मंसं कप्पती’’ति च इदं निस्सग्गियवत्थुदस्सनत्थं वुत्तं, न पन येसं मंसं न कप्पति, तेसं सप्पिआदि न कप्पतीति दस्सनत्थं. मनुस्सखीरादीनिपि हि नो न कप्पन्ति.
९३. याव कालो नातिक्कमति, ताव परिभुञ्जितुं वट्टतीति एत्थ कालोति भिक्खूनं भोजनकालो अधिप्पेतो, सो च सब्बन्तिमेन परिच्छेदेन ठितमज्झन्हिको. ठितमज्झन्हिकोपि हि ¶ कालसङ्गहं गच्छति, ततो पट्ठाय पन खादितुं वा भुञ्जितुं वा न सक्का, सहसा पिवितुं सक्का भवेय्य, कुक्कुच्चकेन पन न कत्तब्बं. कालपरिच्छेदजाननत्थञ्च कालत्थम्भो योजेतब्बो. कालन्तरे वा भत्तकिच्चं कातब्बं. पटिग्गहणेति गहणमेव सन्धाय वुत्तं. पटिग्गहितमेव हि तं, सन्निहितं न कप्पतीति पुन पटिग्गहणकिच्चं नत्थि, तेनेव ‘‘अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे’’ति वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. सन्निधिकारकसिक्खापदवण्णना) पन ‘‘अज्झोहरिस्सामीति गण्हन्तस्स गहणे’’इच्चेव वुत्तं.
यन्ति यं पत्तं. सन्दिस्सतीति यागुया उपरि सन्दिस्सति. तेलवण्णे पत्ते सतिपि निस्नेहभावे अङ्गुलिया घंसन्तस्स वण्णवसेनेव लेखा पञ्ञायति, तस्मा तत्थ अनापत्तीति दस्सनत्थं ‘‘सा अब्बोहारिका’’ति वुत्तं. सयं पटिग्गहेत्वा अपरिच्चत्तमेव हि दुतियदिवसे न वट्टतीति एत्थ पटिग्गहणे अनपेक्खविस्सज्जनेन, अनुपसम्पन्नस्स निरपेक्खदानेन वा विजहितपटिग्गहणं परिच्चत्तमेव होतीति ‘‘अपरिच्चत्त’’न्ति इमिना उभयथापि अविजहितपटिग्गहणमेव वुत्तं, तस्मा यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टतीति वेदितब्बं. यदि एवं ‘‘पत्तो दुद्धोतो होती’’तिआदीसु कस्मा आपत्ति वुत्ताति? ‘‘पटिग्गहणं अविस्सज्जेत्वाव ¶ सयं वा अञ्ञेन वा तुच्छं कत्वा न सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहणमेव होतीति तत्थ आपत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘सामणेरानं परिच्चजन्तीति इमस्मिं अधिकारे ठत्वा ‘अपरिच्चत्तमेवा’ति वुत्तत्ता अनुपसम्पन्नस्स परिच्चत्तमेव वट्टति, अपरिच्चत्तं न वट्टतीति आपन्नं, तस्मा निरालयभावेन पटिग्गहणे विजहितेपि अनुपसम्पन्नस्स अपरिच्चत्तं न वट्टती’’ति वदन्ति. तं युत्तं विय न दिस्सति. यदग्गेन हि पटिग्गहणं विजहति, तदग्गेन सन्निधिम्पि न करोति विजहितपटिग्गहणस्स अप्पटिग्गहितसदिसत्ता. पटिग्गहेत्वा निदहितेयेव च सन्निधिपच्चया आपत्ति वुत्ता.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२५२-२५३) पन ‘‘अपरिच्चत्तमेवाति निरपेक्खताय अनुपसम्पन्नस्स अदिन्नं अपरिच्चत्तञ्च यावकालिकादिवत्थुमेव सन्धाय वदति, न पन तग्गतपटिग्गहणं. न हि वत्थुं अपरिच्चजित्वा तत्थगतपटिग्गहणं परिच्चजितुं सक्का, न च तादिसं वचनं अत्थि, यदि भवेय्य ¶ , ‘सचे पत्तो दुद्धोतो होति…पे… भुञ्जन्तस्स पाचित्तिय’न्ति वचनं विरुज्झेय्य. न हि धोवनेन आमिसं अपनेतुं वायमन्तस्स पटिग्गहणे अपेक्खा वत्तति. येन पुनदिवसे भुञ्जतो पाचित्तियं जनेय्य, पत्ते पन वत्तमाना अपेक्खा तग्गतिके आमिसेपि वत्तति एव नामाति आमिसे अनपेक्खता एत्थ न लब्भति, ततो आमिसे अविजहितपटिग्गहणं पुनदिवसे पाचित्तियं जनेतीति इदं वुत्तं. अथ मतं ‘यदग्गेनेत्थ आमिसानपेक्खता न लब्भति, तदग्गेन पटिग्गहणानपेक्खतापि न लब्भती’ति. तथा सति यत्थ आमिसापेक्खा अत्थि, तत्थ पटिग्गहणापेक्खापि न विगच्छतीति आपन्नं, एवञ्च पटिग्गहणे अनपेक्खविस्सज्जनं विसुं न वत्तब्बं सिया, अट्ठकथायञ्चेतम्पि पटिग्गहणविजहनं कारणत्तेन अभिमतं सिया. इदं सुट्ठुतरं कत्वा विसुं ¶ वत्तब्बं चीवरापेक्खाय वत्तमानायपि पच्चुद्धारेन अधिट्ठानविजहनं विय. एतस्मिञ्च उपाये सति गण्ठिकाहतपत्तेसु अवट्टनता नाम न सियाति वुत्तोवायमत्थो, तस्मा यं वुत्तं सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२५२-२५३) ‘यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टती’तिआदि, तं न सारतो पच्चेतब्ब’’न्ति वुत्तं.
पाळियं (पाचि. २५५) ‘‘सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’तिआदिना सन्निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पि आहारत्थाय अज्झोहरणेपि दुक्कटस्स वुत्तत्ता यामकालिकेपि अज्झोहारे विसुं दुक्कटेन भवितब्बन्ति आह ‘‘आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तिय’’न्ति. पकतिआमिसेति ओदनादिकप्पियामिसे. द्वेति पुरेभत्तं पटिग्गहितं यामकालिकं पुरेभत्तं सामिसेन मुखेन भुञ्जतो सन्निधिपच्चया एकं, यावकालिकसंसट्ठताय यावकालिकत्तभजनेन अनतिरित्तपच्चया एकन्ति द्वे पाचित्तियानि. विकप्पद्वयेति सामिसनिरामिसपक्खद्वये. थुल्लच्चयं दुक्कटञ्च वड्ढतीति मनुस्समंसे थुल्लच्चयं, सेसअकप्पियमंसे दुक्कटं वड्ढति.
पटिग्गहणपच्चया ताव दुक्कटन्ति एत्थ सन्निहितत्ता पुरेभत्तम्पि दुक्कटमेव. सति पच्चये पन सन्निहितम्पि सत्ताहकालिकं यावजीविकञ्च भेसज्जत्थाय गण्हन्तस्स परिभुञ्जन्तस्स च अनापत्तियेव.
९४. उग्गहितकं ¶ कत्वा निक्खित्तन्ति अपटिग्गहितं सयमेव गहेत्वा निक्खित्तं. विमतिविनोदनियं (वि. वि. टी. १.६२२) ‘‘उग्गहितकन्ति परिभोगत्थाय सयं गहित’’न्ति वुत्तं. सयं करोतीति ¶ पचित्वा करोति. पुरेभत्तन्ति तदहुपुरेभत्तमेव वट्टति सवत्थुकपटिग्गहितत्ता. सयंकतन्ति नवनीतं पचित्वा कतं. निरामिसमेवाति तदहुपुरेभत्तं सन्धाय वुत्तं.
९५. अज्ज सयंकतं निरामिसमेव भुञ्जन्तस्स कस्मा सामंपाको न होतीति आह ‘‘नवनीतं तापेन्तस्सा’’तिआदि. पच्छाभत्तं पटिग्गहितकेहीति खीरदधीनि सन्धाय वुत्तं. उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति योजना. उभयेसम्पीति पच्छाभत्तं पटिग्गहितखीरदधीहि च पुरेभत्तं उग्गहितकेहि च कतानं. एस नयोति निस्सग्गियं न होतीति अत्थो. अकप्पियमंससप्पिम्हीति हत्थिआदीनं सप्पिम्हि. कारणपतिरूपकं वत्वाति ‘‘सजातिकानं सप्पिभावतो’’ति कारणपतिरूपकं वत्वा. सप्पिनयेन वेदितब्बन्ति निरामिसमेव सत्ताहं वट्टतीति अत्थो. एत्थाति नवनीते. धोतं वट्टतीति अधोतञ्चे, सवत्थुकपटिग्गहितं होति, तस्मा धोतं पटिग्गहेत्वा सत्ताहं निक्खिपितुं वट्टतीति थेरानं अधिप्पायो.
महासीवत्थेरस्स पन वत्थुनो वियोजितत्ता दधिगुळिकादीहि युत्ततामत्तेन सवत्थुकपटिग्गहितं नाम न होति, तस्मा तक्कतो उद्धटमत्तमेव पटिग्गहेत्वा धोवित्वा, पचित्वा वा निरामिसमेव कत्वा भुञ्जिंसूति अधिप्पायो, न पन दधिगुळिकादीहि सह विकाले भुञ्जिंसूति. तेनाह ‘‘तस्मा नवनीतं परिभुञ्जन्तेन…पे… सवत्थुकपटिग्गहं नाम न होती’’ति. तत्थ अधोतं पटिग्गहेत्वापि तं नवनीतं परिभुञ्जन्तेन दधिआदीनि अपनेत्वा परिभुञ्जितब्बन्ति अत्थो. केचि पन ‘‘तक्कतो उद्धटमत्तमेव खादिंसू’’ति वचनस्स अधिप्पायं अजानन्ता ‘‘तक्कतो उद्धटमत्तं अधोतम्पि दधिगुळिकादिसहितं ¶ विकाले परिभुञ्जितुं वट्टती’’ति वदन्ति, तं न गहेतब्बं. न हि दधिगुळिकादिआमिसेन संसट्ठरसं नवनीतं परिभुञ्जितुं वट्टतीति सक्का वत्तुं. नवनीतं परिभुञ्जन्तेनाति अधोवित्वा पटिग्गहितनवनीतं परिभुञ्जन्तेन. दधि एव दधिगतं यथा ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११). ‘‘खयं गमिस्सती’’ति वचनतो खीरं पक्खिपित्वा पक्कसप्पिआदिपि विकाले कप्पतीति वेदितब्बं. खयं गमिस्सतीति निरामिसं होति, तस्मा विकालेपि वट्टतीति अत्थो. एत्तावताति नवनीते लग्गमत्तेन विसुं दधिआदिवोहारं अलद्धेन अप्पमत्तेन ¶ दधिआदिनाति अत्थो, एतेन विसुं पटिग्गहितदधिआदीहि सह पक्कं सवत्थुकपटिग्गहितसङ्खमेव गच्छतीति दस्सेति. तस्मिम्पीति निरामिसभूतेपि. कुक्कुच्चकानं पन अयं अधिप्पायो – पटिग्गहणे ताव दधिआदीहि असम्भिन्नरसत्ता भत्तेन सहितगुळपिण्डादि विय सवत्थुकपटिग्गहितं नाम होति. तं पन पचन्तेन धोवित्वाव पचितब्बं. इतरथा पचनक्खणे पच्चमानदधिगुळिकादीहि सम्भिन्नरसताय सामंपक्कं जातं, तेसु खीणेसुपि सामंपक्कमेव होति, तस्मा निरामिसमेव पचितब्बन्ति. तेनेव ‘‘आमिसेन सद्धिं पक्कत्ता’’ति कारणं वुत्तं.
एत्थ चायं विचारणा – सवत्थुकपटिग्गहितत्ताभावे आमिसेन सह भिक्खुना पक्कस्स सयंपाकदोसो वा परिसङ्कीयति, यावकालिकता वा. तत्थ न ताव सयंपाकदोसो एत्थ सम्भवति सत्ताहकालिकत्ता. यञ्हि तत्थ दधिआदि आमिसगतं, तं परिक्खीणन्ति. अथ पटिग्गहितदधिगुळिकादिना सह अत्तना पक्कत्ता सवत्थुकपक्कं विय भवेय्याति परिसङ्कीयति, तदा ‘‘आमिसेन सह पटिग्गहितत्ता’’ति कारणं वत्तब्बं, न पन ‘‘पक्कत्ता’’ति, तथा च उपड्ढत्थेरानं मतमेव अङ्गीकतं सिया. तत्थ च सामणेरादीहि ¶ पक्कम्पि यावकालिकमेव सिया पटिग्गहितखीरादिं पचित्वा अनुपसम्पन्नेहि कतसप्पिआदि विय, न च तं युत्तं भिक्खाचारेन लद्धनवनीतादीनं तक्कादिआमिससंसट्ठसम्भवेन अपरिभुञ्जितब्बत्ताप्पसङ्गतो. न हि गहट्ठा धोवित्वा, सोधेत्वा वा पत्ते आकिरन्तीति नियमो अत्थि.
अट्ठकथायञ्च ‘‘यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं…पे… पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टती’’ति इमिना वचनेनपेतं विरुज्झति, तस्मा इध कुक्कुच्चकानं कुक्कुच्चुप्पत्तिया निमित्तमेव न दिस्सति. यथा चेत्थ, एवं ‘‘लज्जी सामणेरो यथा तत्थ तण्डुलकणादयो न पच्चन्ति, एवं अग्गिम्हि विलीयापेत्वा…पे… देती’’ति वचनस्सापि निमित्तं न दिस्सति. यदि हि एतं यावकालिकसंसग्गपरिहाराय वुत्तं सिया. अत्तनापि तथा कातब्बं भवेय्य. गहट्ठेहि दिन्नसप्पिआदीसु च आमिससंसग्गसङ्का न विगच्छेय्य. न हि गहट्ठा एवं विलीयापेत्वा परिस्सावेत्वा कणतण्डुलादिं अपनेत्वा पुन पचन्ति. अपिच भेसज्जेहि सद्धिं खीरादिं पक्खिपित्वा यथा खीरादि खयं गच्छति, एवं परेहि पक्कभेसज्जतेलादिपि यावकालिकमेव सिया, न च तम्पि युत्तं दधिआदिखयकरणत्थं ‘‘पुन ¶ पचित्वा देती’’ति वुत्तत्ता, तस्मा महासीवत्थेरवादे कुक्कुच्चं अकत्वा अधोतम्पि नवनीतं तदहुपि पुनदिवसादीसुपि पचितुं, तण्डुलादिमिस्सं सप्पिआदिं अत्तनापि अग्गिम्हि विलीयापेत्वा पुन तक्कादिखयत्थं पचितुञ्च वट्टति.
तत्थ विज्जमानस्सापि पच्चमानक्खणे सम्भिन्नरसस्स यावकालिकस्स अब्बोहारिकत्तेन सवत्थुकपटिग्गहितपुरेपटिग्गहितकानम्पि अब्बोहारिकतोति निट्ठमेत्थ गन्तब्बन्ति. तेनेव ‘‘एत्तावता हि सवत्थुकपटिग्गहितं नाम ¶ न होती’’ति वुत्तं. विसुं पटिग्गहितेन पन खीरादिना आमिसेन नवनीतादिं मिस्सेत्वा भिक्खुना वा अञ्ञेहि वा पक्कतेलादिभेसज्जं सवत्थुकपटिग्गहितसङ्खमेव गच्छति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताभावा. यं पन पुरेपटिग्गहितभेसज्जेहि सद्धिं अप्पटिग्गहितं खीरादिं पक्खिपित्वा पक्कतेलादिकं अनुपसम्पन्नेहेव पक्कम्पि सवत्थुकपटिग्गहितम्पि सन्निधिपि न होति तत्थ पक्खित्तखीरादिमिस्सापि तस्मिं खणे सम्भिन्नरसताय पुरेपटिग्गहितत्तापत्तितो, सचे पन अप्पटिग्गहितेहेव, अञ्ञेहि वा पक्कतेलादीसुपि आमिसरसो पञ्ञायति, तं यावकालिकंव होतीति वेदितब्बं. अयं कथामग्गो विमतिविनोदनियं (वि. वि. टी. १.६२२) आगतो. सारत्थदीपनियं (सारत्थ. टी. २.६२२) पन ‘‘कुक्कुच्चायन्ति कुक्कुच्चकाति इमिना अत्तनोपि तत्थ कुक्कुच्चसब्भावम्पि दीपेति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) ‘निब्बट्टितसप्पि वा नवनीतं वा पचितुं वट्टती’ति वुत्त’’न्ति एत्तकमेव आगतो.
उग्गहेत्वाति सयमेव गहेत्वा. तानि पटिग्गहेत्वाति तानि खीरदधीनि पटिग्गहेत्वा. गहितन्ति तण्डुलादिविगमत्थं पुन पचित्वा गहितन्ति अत्थो. पटिग्गहेत्वा च ठपितभेसज्जेहीति अतिरेकसत्ताहपटिग्गहितेहि यावजीविकभेसज्जेहि, एतेन तेहि युत्तम्पि सप्पिआदि अतिरेकसत्ताहपटिग्गहितं न होतीति दस्सेति. वद्दलिसमयेति वस्सकालसमये, अनातपकालेति अत्थो. वुत्तनयेन यथा तण्डुलादीनि न पच्चन्ति, तथा लज्जीयेव सम्पादेत्वा देतीति लज्जिसामणेरग्गहणं. अपिच अलज्जिना अज्झोहरितब्बं यं किञ्चि अभिसङ्खरापेतुं न वट्टति, तस्मापि एवमाह.
९६. तिले ¶ पटिग्गहेत्वा कततेलन्ति अत्तना भज्जादीनि अकत्वा कततेलं. तेनेव ‘‘सामिसम्पि ¶ वट्टती’’ति वुत्तं. निब्बट्टीतत्ताति यावकालिकतो विवेचितत्ता, एतेन एलाअभावतो यावकालिकत्ताभावं, भिक्खुनो सवत्थुकपटिग्गहणेन यावकालिकत्तुपगमनञ्च दस्सेति. उभयम्पीति अत्तना अञ्ञेहि च कतं.
याव अरुणुग्गमना तिट्ठति, निस्सग्गियन्ति सत्तमे दिवसे कततेलं सचे याव अरुणुग्गमना तिट्ठति, निस्सग्गियं.
अच्छवसन्ति दुक्कटवत्थुनो वसाय अनुञ्ञातत्ता तंसदिसानं दुक्कटवत्थूनंयेव अकप्पियमंससत्तानं वसा अनुञ्ञाता, न थुल्लच्चयवत्थु मनुस्सानं वसाति आह ‘‘ठपेत्वा मनुस्सवस’’न्ति. संसट्ठन्ति परिस्सावितं. तिण्णं दुक्कटानन्ति अज्झोहारे अज्झोहारे तीणि दुक्कटानि सन्धाय वुत्तं. किञ्चापि परिभोगत्थाय विकाले पटिग्गहणपचनपरिस्सावनादीसु पुब्बपयोगेसु पाळियं, अट्ठकथायञ्च आपत्ति न वुत्ता, तथापि एत्थ आपत्तिया एव भवितब्बं पटिक्खित्तस्स करणतो आहारत्थाय विकाले यामकालिकादीनं पटिग्गहणे विय. ‘‘काले पटिग्गहितं विकाले अनुपसम्पन्नेनापि निपक्कं संसट्ठञ्च परिभुञ्जन्तस्स द्वेपि दुक्कटानि होन्तियेवा’’ति वदन्ति.
यस्मा खीरादीनि पक्खिपित्वा पक्कभेसज्जतेले कसटं आमिसगतिकं, तेन सह तेलं पटिग्गहेतुं, पचितुं वा भिक्खुनो न वट्टति, तस्मा वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. ‘‘सचे वसाय सह पक्कत्ता न वट्टति, इदं कस्मा वट्टती’’ति पुच्छन्ता ‘‘भन्ते…पे… वट्टती’’ति आहंसु, थेरो अतिकुक्कुच्चकताय ‘‘एतम्पि आवुसो न वट्टती’’ति ¶ आह, रोगनिग्गहत्थाय एव वसाय अनुञ्ञातत्तं सल्लक्खेत्वा पच्छा ‘‘साधू’’ति सम्पटिच्छि.
९७. ‘‘मधुकरीहि मधुमक्खिकाहीति इदं खुद्दकभमरानं द्विन्नं एव विसेसन’’न्ति केचि वदन्ति. अञ्ञे पन ‘‘दण्डकेसु मधुकारिका मधुकरिमक्खिका नाम, ताहि सह तिस्सो मधुमक्खिकजातियो’’ति वदन्ति. भमरमक्खिकाति महापटलकारिका. सिलेससदिसन्ति सुक्खताय वा पक्कताय वा घनीभूतं. इतरन्ति तनुकमधु. मधुपटलन्ति मधुरहितं केवलं मधुपटलं. ‘‘सचे मधुसहितं पटलं पटिग्गहेत्वा निक्खिपन्ति. पटलस्स भाजनट्ठानियत्ता मधुनो ¶ वसेन सत्ताहातिक्कमे निस्सग्गियं होती’’ति वदन्ति, ‘‘मधुमक्खितं पन मधुगतिकमेवा’’ति इमिना तं समेति.
९८. ‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति पाळियं (पाचि. २६०) अविसेसेन वुत्तत्ता, अट्ठकथायञ्च ‘‘उच्छुरसं उपादाय…पे… अवत्थुका उच्छुविकति ‘फाणित’न्ति वेदितब्बा’’ति वचनतो उच्छुरसोपि निक्कसटो सत्ताहकालिकोति वेदितब्बं. केनचि पन ‘‘मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि चा’’ति वत्वा ‘‘समक्खिकण्डं सेलकं मधु यावकालिकं, अनेलकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नं सत्ताहकालिकं, मधुसित्थं परिसुद्धं यावजीविकं, तथा उच्छुरसो सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको, सुद्धकसटं यावजीविक’’न्ति च वत्वा उत्तरिपि बहुधा पपञ्चितं. तत्थ ‘‘उदकसम्भिन्नं मधु वा उच्छुरसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको’’ति इदं नेव पाळियं, न अट्ठकथायं दिस्सति, ‘‘यावकालिकं समानं गरुतरम्पि मुद्दिकाजातिरसं अत्तना ¶ संसट्ठं लहुकं यामकालिकभावं उपनेन्तं उदकं लहुतरं सत्ताहकालिकं अत्तना संसट्ठं गरुतरं यामकालिकभावं उपनेती’’ति एत्थ कारणं सोयेव पुच्छितब्बो. सब्बत्थ पाळियं अट्ठकथायञ्च उदकसम्भिन्नेन गरुतरस्सापि लहुभावोपगमनंयेव दस्सितं. पाळियम्पि (महाव. २८४) हि ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति वदन्तेन अगिलानेन परिभुञ्जितुं अयुत्तोपि गुळो उदकसम्भिन्नो अगिलानस्सपि वट्टतीति अनुञ्ञातो.
यम्पि च ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति अट्ठकथावचनं दस्सेत्वा ‘‘उच्छुरसो उदकसम्भिन्नो यामकालिको’’ति अञ्ञेन केनचि वुत्तं, तम्पि तथाविधस्स अट्ठकथावचनस्स समन्तपासादिकाय विनयट्ठकथाय अभावतो न सारतो पच्चेतब्बं, ततोयेव च ‘‘उच्छुरसो उदकसम्भिन्नोपि असम्भिन्नोपि सत्ताहकालिकोयेवा’’ति केचि आचरिया वदन्ति. भेसज्जक्खन्धके च ‘‘अनुजानामि, भिक्खवे, उच्छुरस’’न्ति एत्थ तीसुपि गण्ठिपदेसु अविसेसेन वुत्तं ‘‘उच्छुरसो सत्ताहकालिको’’ति. सयंकतं निरामिसमेव वट्टतीति एत्थ अपरिस्सावितं ¶ पटिग्गहितम्पि करणसमये परिस्सावेत्वा, कसटं अपनेत्वा च अत्तना कतन्ति वेदितब्बं, अयं सारत्थदीपनीपाठो (सारत्थ. टी. २.६२३).
विमतिविनोदनियं (वि. वि. टी. १.६२३) पन उच्छुरसं उपादायाति निक्कसटरसस्सापि सत्ताहकालिकत्तं दस्सेति ‘‘उच्छुम्हा निब्बत्त’’न्ति पाळियं सामञ्ञतो वुत्तत्ता. यं पन सुत्तन्तट्ठकथायं ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति वुत्तं, तं अम्बफलरसादिमिस्सताय यामकालिकत्तं ¶ सन्धाय वुत्तन्ति गहेतब्बं, अविनयवचनत्ता तं अप्पमाणन्ति. तेनेव ‘‘पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेना’’तिआदि वुत्तं. निरामिसमेव वट्टति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताति इदं गुळे कते तत्थ विज्जमानम्पि कसटं पाकेन सुक्खताय यावजीविकत्तं भजतीति वुत्तं. तस्स यावकालिकत्ते हि सामंपाकेन पुरेभत्तेपि अनज्झोहरणीयं सियाति. ‘‘सवत्थुकपटिग्गहितत्ता’’ति इदं उच्छुरसे चुण्णविचुण्णं हुत्वा ठितकसटं सन्धाय वुत्तं, तेन च ‘‘अपरिस्सावितेन अप्पटिग्गहितेन अनुपसम्पन्नेहि कतं सत्ताहं वट्टतीति दस्सेती’’ति वुत्तं.
झामउच्छुफाणितन्ति अग्गिम्हि उच्छुं तापेत्वा कतं. कोट्टितउच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वा कोट्टेत्वा निप्पीळेत्वा पक्कं. तं तत्थ विज्जमानम्पि कसटं पक्ककाले यावकालिकत्तं विजहतीति आह ‘‘तं युत्त’’न्ति. सीतोदकेन कतन्ति मधुकपुप्फानि सीतोदकेन मद्दित्वा परिस्सावेत्वा पचित्वा कतं. ‘‘अपरिस्सावेत्वा कत’’न्ति केचि, तत्थ कारणं न दिस्सति. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकन्ति एत्थ खीरं पक्खिपित्वा पक्कतेलं कस्मा विकाले वट्टतीति चे? तेले पक्खित्तं खीरं तेलमेव होति, अञ्ञं पन खीरं पक्खिपित्वा कतं खीरभावं गण्हातीति इदमेत्थ कारणं. यदि एवं खण्डसक्खरम्पि खीरं पक्खिपित्वा करोन्ति, तं कस्मा वट्टतीति आह ‘‘खण्डसक्खरं पना’’तिआदि. तत्थ खीरजल्लिकन्ति खीरफेणं.
९९. ‘‘मधुकपुप्फं पना’’तिआदि यावकालिकरूपेन ठितस्सापि अवट्टनकं मेरयबीजवत्थुं दस्सेतुं आरद्धं. आहारकिच्चं करोन्तानि एतानि कस्मा एवं परिभुञ्जितब्बानीति चोदनापरिहाराय भेसज्जोदिस्सं दस्सेन्तेन तप्पसङ्गेन ¶ सब्बानिपि ओदिस्सकानि ¶ एकतो दस्सेतुं ‘‘सत्तविधञ्ही’’तिआदि वुत्तं समन्तपासादिकायं (पारा. अट्ठ. २.६२३). विनयसङ्गहप्पकरणे पन तं न वुत्तं, ‘‘पच्छाभत्ततो पट्ठाय सति पच्चयेति वुत्तत्ता पटिग्गहितभेसज्जानि दुतियदिवसतो पट्ठाय पुरेभत्तम्पि सति पच्चयेव परिभुञ्जितब्बानि, न आहारत्थाय भेसज्जत्थाय पटिग्गहितत्ता’’ति वदन्ति. द्वारवातपानकवाटेसूति महाद्वारस्स वातपानानञ्च कवाटफलकेसु. कसावे पक्खित्तानि तानि अत्तनो सभावं परिच्चजन्तीति ‘‘कसावे…पे… मक्खेतब्बानी’’ति वुत्तं, घुणपाणकादिपरिहारत्थं मक्खेतब्बानीति अत्थो. अधिट्ठेतीति ‘‘इदानि मय्हं अज्झोहरणीयं न भविस्सति, बाहिरपरिभोगत्थाय भविस्सती’’ति चित्तं उप्पादेतीति अत्थो. तेनेवाह ‘‘सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा’’तिआदि, एवं परिभोगे अनपेक्खताय पटिग्गहणं विजहतीति अधिप्पायो. एवं अञ्ञेसुपि कालिकेसु अनज्झोहरितुकामताय सुद्धचित्तेन बाहिरपरिभोगत्थाय नियमेपि पटिग्गहणं विजहतीति इदम्पि विसुं एकं पटिग्गहणविजहनन्ति दट्ठब्बं.
अञ्ञेन भिक्खुना वत्तब्बोति एत्थ सुद्धचित्तेन दिन्नत्ता सयम्पि आहरापेत्वा परिभुञ्जितुं वट्टतियेव. द्विन्नम्पि अनापत्तीति यथा अञ्ञस्स सन्तकं एकेन पटिग्गहितं सत्ताहातिक्कमेपि निस्सग्गियं न होति परसन्तकभावतो, एवमिदम्पि अविभत्तत्ता उभयसाधारणम्पि विनिब्भोगाभावतो निस्सग्गियं न होतीति अधिप्पायो. परिभुञ्जितुं पन न वट्टतीति भिक्खुना पटिग्गहितत्ता सत्ताहातिक्कमे यस्स कस्सचि भिक्खुनो परिभुञ्जितुं न वट्टति पटिग्गहितसप्पिआदीनं परिभोगस्स सत्ताहेनेव परिच्छिन्नत्ता. ‘‘तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानी’’ति (पारा. ६२३) हि वुत्तं.
‘‘आवुसो ¶ इमं तेलं सत्ताहमत्तं परिभुञ्जितुं वट्टती’’ति इमिना येन पटिग्गहितं, तेन अन्तोसत्ताहेयेव परस्स विस्सज्जितभावं दस्सेति. कस्स आपत्तीति ‘‘पठमं ताव उभिन्नं साधारणत्ता अनापत्ति वुत्ता, इदानि पन एकेन इतरस्स विस्सट्ठभावतो उभयसाधारणता नत्थीति विभत्तसदिसं हुत्वा ठितं, तस्मा एत्थ पटिग्गहितस्स सत्ताहातिक्कमे एकस्स आपत्तिया भवितब्ब’’न्ति मञ्ञमानो ‘‘किं पटिग्गहणपच्चया पटिग्गाहकस्स आपत्ति, उदाहु यस्स सन्तकं जातं, तस्सा’’ति पुच्छति. निस्सट्ठभावतोयेव च इध ‘‘अविभत्तभावतो’’ति कारणं अवत्वा ‘‘येन परिग्गहितं, तेन विस्सज्जितत्ता’’ति वुत्तं, इदञ्च ¶ विस्सट्ठाभावतो उभयसाधारणतं पहाय एकस्स सन्तकं होन्तम्पि येन पटिग्गहितं, ततो अञ्ञस्स सन्तकं जातं, तस्मा परसन्तकपटिग्गहणे विय पटिग्गाहकस्स पटिग्गहणपच्चया नत्थि आपत्तीति दस्सनत्थं वुत्तं, न पन ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वचनतो अविस्सज्जिते सति अविभत्तेपि सत्ताहातिक्कमे आपत्तीति दस्सनत्थं अविस्सज्जिते अविभत्तभावतोयेव अनापत्तिया सिद्धत्ता. सचे पन इतरो येन पटिग्गहितं, तस्सेव अन्तोसत्ताहे अत्तनो भागम्पि विस्सज्जेति, सत्ताहातिक्कमे सिया आपत्ति येन पटिग्गहितं, तस्सेव सन्तकभावमापन्नत्ता. ‘‘इतरस्स अप्पटिग्गहितत्ता’’ति इमिना तस्स सन्तकभावेपि अञ्ञेहि पटिग्गहितसकसन्तके विय तेन अप्पटिग्गहितभावतो अनापत्तीति दीपेति, इमं पन अधिप्पायं अजानित्वा इतो अञ्ञथा गण्ठिपदकारादीहि पपञ्चितं, न तं सारतो पच्चेतब्बं, इदं सारत्थदीपनीवचनं (सारत्थ. टी. २.६२५).
विमतिविनोदनियं (वि. वि. टी. १.६२५) पन – सचे द्विन्नं…पे… न वट्टतीति एत्थ पाठो गळितो, एवं पनेत्थ पाठो वेदितब्बो – सचे द्विन्नं ¶ सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टतीति. अञ्ञथा पन सद्दप्पयोगोपि न सङ्गहं गच्छति, ‘‘गण्ठिपदेपि च अयमेव पाठो दस्सितो’’ति सारत्थदीपनियं (सारत्थ. टी. २.६२५) वुत्तं. ‘‘द्विन्नम्पि अनापत्ती’’ति अविभत्तत्ता वुत्तं. ‘‘परिभुञ्जितुं पन न वट्टती’’ति इदं ‘‘सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्ब’’न्ति (पारा. ६२३) वचनतो वुत्तं. ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति इमिना उपसम्पन्नस्स दानम्पि सन्धाय ‘‘विस्सज्जेती’’ति इदं वुत्तन्ति दस्सेति. उपसम्पन्नस्स निरपेक्खदिन्नवत्थुम्हि पटिग्गहणस्स अविगतत्तेपि सकसन्तकता विगताव होति, तेन निस्सग्गियं न होति. ‘‘अत्तनाव पटिग्गहितत्तं सकसन्तकत्तञ्चा’’ति इमेहि द्वीहि कारणेहेव निस्सग्गियं होति, न एकेन. अनुपसम्पन्नस्स निरपेक्खदाने पन तदुभयम्पि विजहति, परिभोगोपेत्थ वट्टति, न सापेक्खदाने दानलक्खणाभावतो. ‘‘विस्सज्जती’’ति एतस्मिञ्च पाळिपदे कस्सचि अदत्वा अनपेक्खताय छड्डनम्पि सङ्गहितन्ति वेदितब्बं. ‘‘अनपेक्खा दत्वा’’ति इदञ्च पटिग्गहणविजहनविधिदस्सनत्थमेव वुत्तं. पटिग्गहणे हि विजहिते पुन पटिग्गहेत्वा परिभोगो सयमेव वट्टिस्सति, तब्बिजहनञ्च वत्थुनो सकसन्तकतापरिच्चागेन होतीति. एतेन च वत्थुम्हि अज्झोहरणापेक्खाय सति पटिग्गहणविस्सज्जनं नाम विसुं न लब्भतीति सिज्झति. इतरथा हि ‘‘पटिग्गहणे अनपेक्खोव ¶ पटिग्गहणं विस्सज्जेत्वा पुन पटिग्गहेत्वा भुञ्जती’’ति वत्तब्बं सिया, ‘‘अप्पटिग्गहितत्ता’’ति इमिना एकस्स सन्तकं अञ्ञेन पटिग्गहितम्पि निस्सग्गियं होतीति दस्सेति. एवन्ति ‘‘पुन गहेस्सामी’’ति अपेक्खं अकत्वा सुद्धचित्तेन परिचत्ततं परामसति. परिभुञ्जन्तस्स अनापत्तिदस्सनत्थन्ति ¶ निस्सग्गियमूलिकाहि पाचित्तियादिआपत्तीहि अनापत्तिदस्सनत्थन्ति अधिप्पायो. परिभोगे अनापत्तिदस्सनत्थन्ति एत्थ पन निस्सट्ठपटिलाभस्स कायिकपरिभोगादीसु या दुक्कटापत्ति वुत्ता, ताय अनापत्तिदस्सनत्थन्ति अधिप्पायो.
१००. एवं चतुकालिकपच्चयं दस्सेत्वा इदानि तेसु विसेसलक्खणं दस्सेन्तो ‘‘इमेसु पना’’तिआदिमाह. तत्थ अकप्पियभूमियं सहसेय्यापहोनके गेहे वुत्तं सङ्घिकं वा पुग्गलिकं वा भिक्खुस्स, भिक्खुनिया वा सन्तकं यावकालिकं यामकालिकञ्च एकरत्तम्पि ठपितं अन्तोवुत्थं नाम होति, तत्थ पक्कञ्च अन्तोपक्कं नाम होति. सत्ताहकालिकं पन यावजीविकञ्च वट्टति. पटिग्गहेत्वा एकरत्तं वीतिनामितं पन यं किञ्चि यावकालिकं वा यामकालिकं वा अज्झोहरितुकामताय गण्हन्तस्स परिग्गहणे ताव दुक्कटं, अज्झोहरतो पन एकमेकस्मिं अज्झोहारे सन्निधिपच्चया पाचित्तियं होतीति अत्थो. इदानि अञ्ञम्पि विसेसलक्खणं दस्सेन्तो ‘‘यावकालिकं पना’’तिआदिमाह. तत्थ सम्भिन्नरसानीति संसट्ठरसानि. दीघकालानि वत्थूनि रस्सकालेन संसट्ठानि रस्सकालमेव अनुवत्तन्तीति आह ‘‘यावकालिकं पन…पे… तीणिपि यामकालिकादीनी’’ति. इतरेसुपि एसेव नयो. तस्मातिआदीसु तदहुपुरेभत्तमेव वट्टति, न तदहुपच्छाभत्तं, न रत्तियं, न दुतियदिवसादीसूति अत्थो.
कस्माति चे? तदहुपटिग्गहितेन यावकालिकेन संसट्ठत्ताति. एत्थ च ‘‘यावकालिकेन संसट्ठत्ता’’ति एत्तकमेव अवत्वा ‘‘तदहुपटिग्गहितेना’’ति विसेसनस्स वुत्तत्ता पुरेपटिग्गहितयावकालिकेन संसट्ठे सति तदहुपुरेभत्तम्पि न वट्टति, अनज्झोहरणीयं होतीति विञ्ञायति. ‘‘सम्भिन्नरस’’न्ति इमिना सचेपि संसट्ठं, असम्भिन्नरसं सेसकालिकत्तयं अत्तनो अत्तनो काले वट्टतीति दस्सेति ¶ . यामकालिकेनाति एत्थ ‘‘तदहुपटिग्गहितेना’’ति ततियन्तविसेसनपदं अज्झाहरितब्बं, पुब्बवाक्यतो वा अनुवत्तेतब्बं. तस्स फलं वुत्तनयमेव.
पोत्थकेसु ¶ पन ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति दिस्सति, तं न सुन्दरं. यत्थ नत्थि, तमेव सुन्दरं, कस्मा? दुतियन्तञ्हि विसेसनपदं इतरद्वयं विसेसेति. ततो तदहुपटिग्गहितमेव सत्ताहकालिकं यावजीविकञ्च यामकालिकेन संसट्ठे सति याव अरुणुग्गमना वट्टति, न पुरेपटिग्गहितानीति अत्थो भवेय्य, सो न युत्तो. कस्मा? सत्ताहकालिकयावजीविकानं असन्निधिजनकत्ता, ‘‘दीघकालिकानि रस्सकालिकं अनुवत्तन्ती’’ति इमिना लक्खणेन विरुद्धत्ता च, तस्मा तदहुपटिग्गहितं वा होतु पुरेपटिग्गहितं वा, सत्ताहकालिकं यावजीविकञ्च तदहुपटिग्गहितेन यामकालिकेन संसट्ठत्ता याव अरुणुग्गमना वट्टतीति अत्थो युत्तो, एवञ्च उपरि वक्खमानेन ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेन सद्धिं संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वचनेन समं भवेय्य.
अपिच ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहु याव अरुणुग्गमना वट्टती’’ति पुब्बपाठेन भवितब्बं, तं लेखकेहि अञ्ञेसु पाठेसु ‘‘तदहुपटिग्गहित’’न्ति विज्जमानं दिस्वा, इध तदहुपदतो पटिग्गहितपदं गळितन्ति मञ्ञमानेहि पक्खिपित्वा लिखितं भवेय्य, ‘‘तदहू’’ति इदं पन ‘‘याव अरुणुग्गमना’’ति पदं विसेसेति, तेन याव तदहुअरुणुग्गमना वट्टति, न दुतियाहादिअरुणुग्गमनाति अत्थं दस्सेति. तेनेव उपरिपाठेपि ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेना’’ति रस्सकालिकत्थपदेन तुल्याधिकरणं विसेसनपदं तमेव विसेसेति, न दीघकालिकत्थं यावजीविकपदं ¶ , तस्मा ‘‘तदहुपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वुत्तं.
द्वीहपटिग्गहितेनातिआदीसुपि ‘‘द्वीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं छाहं वट्टति, तीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं पञ्चाहं वट्टति, चतूहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं चतुराहं वट्टति, पञ्चाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तीहं वट्टति, छाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं द्वीहं वट्टति, सत्ताहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तदहेव वट्टती’’ति ¶ एवं सत्ताहकालिकस्सेव अतीतदिवसं परिहापेत्वा सेसदिवसवसेन योजेतब्बं, न यावजीविकस्स. न हि यावजीविकस्स हापेतब्बो अतीतदिवसो नाम अत्थि सति पच्चये यावजीवं परिभुञ्जितब्बतो. तेनाह ‘‘सत्ताहकालिकम्पि अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेती’’ति. केसुचि पोत्थकेसु ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति लिखितं पाठं निस्साय इमस्मिम्पि पाठे ‘‘तदहुपटिग्गहितन्ति इदमेव इच्छितब्ब’न्ति मञ्ञमाना ‘‘पुरेपटिग्गहित’’न्ति पाठं पटिक्खिपन्ति. केसुचि ‘‘पुरेभत्तं पटिग्गहितं वा’’ति लिखन्ति, तं सब्बं यथावुत्तनयं अमनसिकरोन्ता विब्भन्तचित्ता एवं करोन्तीति दट्ठब्बं.
इमेसु ¶ चतूसु कालिकेसु यावकालिकं मज्झन्हिककालातिक्कमे, यामकालिकं पच्छिमयामातिक्कमे, सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स आपत्तीति वुत्तं. कतरसिक्खापदेन आपत्ति होतीति पुच्छायमाह ‘‘कालयाम’’इच्चादि. तस्सत्थो – यावकालिकं कालातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना विकालेभोजनसिक्खापदेन (पाचि. २४८) आपत्ति होति. यामकालिकं यामातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु सन्निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना सन्निधिसिक्खापदेन (पाचि. २५३) आपत्ति होति. सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं, सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति इमिना भेसज्जसिक्खापदेन (पारा. ६२२) आपत्ति होतीति.
इमानि चत्तारि कालिकानि एकतो संसट्ठानि सम्भिन्नरसानि पुरिमपुरिमकालिकस्स कालवसेन परिभुञ्जितब्बानीति वुत्तं. असम्भिन्नरसानि चे होन्ति, कथं परिभुञ्जितब्बानीति आह ‘‘सचे पना’’तिआदि. तस्सत्थो सुविञ्ञेय्योव.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चतुकालिकविनिच्छयकथालङ्कारो नाम
अट्ठारसमो परिच्छेदो.
१९. कप्पियभूमिविनिच्छयकथा
१०१. एवं ¶ ¶ चतुकालिकविनिच्छयं कथेत्वा इदानि कप्पियकुटिविनिच्छयं कथेतुं ‘‘कप्पिया चतुभूमियो’’तिआदिमाह. तत्थ कप्पन्तीति कप्पिया, कप्प सामत्थियेति धातु. भवन्ति एतासु अन्तोवुत्थअन्तोपक्कानीति भूमियो, चतस्सो भूमियो चतुभूमियो, चतस्सो कप्पियकुटियोति अत्थो. कतमा ताति आह ‘‘उस्सावनन्तिका…पे… वेदितब्बा’’ति. कथं विञ्ञायतिच्चाह ‘‘अनुजानामि…पे… वचनतो’’ति. इदं भेसज्जक्खन्धकपाळिं (महाव. २९५) सन्धायाह. तत्थ उद्धं सावना उस्सावना, उस्सावना अन्तो यस्सा कप्पियभूमियाति उस्सावनन्तिका. गावो निसीदन्ति एत्थाति गोनिसादिका, गो-सद्दूपपद नि-पुब्बसद विसरणगत्यावसानेसूति धातु. गहपतीहि दिन्नाति गहपति, उत्तरपदलोपततियातप्पुरिसोयं. कम्मवाचाय सम्मन्नितब्बाति सम्मुतीति एवमिमासं विग्गहो कातब्बो. तत्थाति कप्पियकुटिविनिच्छये. तं पन अवत्वापीति अन्धकट्ठकथायं वुत्तनयं अवत्वापि. पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासु वुत्तनयेन वुत्तेति सेसअट्ठकथासु वुत्तनयेन ‘‘कप्पियकुटिं करोमा’’ति वा ‘‘कप्पियकुटी’’ति वा वुत्ते. साधारणलक्खणन्ति सब्बअट्ठकथानं साधारणं उस्सावनन्तिककुटिकरणलक्खणं. चयन्ति अधिट्ठानं उच्चवत्थुं. यतो पट्ठायाति यतो इट्ठकतो सिलतो मत्तिकापिण्डतो वा पट्ठाय. पठमिट्ठकादीनं हेट्ठा न वट्टन्तीति पठमिट्ठकादीनं हेट्ठाभूमियं पतिट्ठापियमाना इट्ठकादयो भूमिगतिकत्ता ‘‘कप्पियकुटिं करोमा’’ति वत्वा पतिट्ठापेतुं न वट्टन्ति. यदि एवं भूमियं निखणित्वा ठपियमाना थम्भा कस्मा तथा वत्वा पतिट्ठापेतुं वट्टन्तीति आह ‘‘थम्भा पन…पे… वट्टन्ती’’ति.
सङ्घसन्तकमेवाति ¶ वासत्थाय कतं सङ्घिकसेनासनं सन्धाय वदति. भिक्खुसन्तकन्ति वासत्थाय एव कतं भिक्खुस्स पुग्गलिकसेनासनं.
१०२. मुखसन्निधीति इमिना अन्तोवुत्थदुक्कटमेव दीपेति.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२९५) पन एवं वुत्तं – तं पन अवत्वापीति पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासूति अन्धकट्ठकथाविरहितासु सेसट्ठकथासु. साधारणलक्खणन्ति अन्धकट्ठकथाय सह सब्बट्ठकथानं समानं. चयन्ति अधिट्ठानं उच्चवत्थुं. ¶ यतो पट्ठायाति यतो इट्ठकादितो पट्ठाय चयं आदिं कत्वा भित्तिं उट्ठापेतुकामाति अत्थो. ‘‘थम्भा पन उपरि उग्गच्छन्ति, तस्मा वट्टन्ती’’ति एतेन इट्ठकपासाणा हेट्ठा पतिट्ठापियमानापि यदि चयतो, भूमितो वा एकङ्गुलमत्तम्पि उग्गता तिट्ठन्ति, वट्टन्तीति सिद्धं होति.
आरामोति उपचारसीमापरिच्छिन्नो सकलो विहारो. सेनासनानीति विहारस्स अन्तो तिणकुटिआदिकानि सङ्घस्स निवासगेहानि. विहारगोनिसादिका नामाति सेनासनगोनिसादिका नाम. सेनासनानि हि सयं परिक्खित्तानिपि आरामपरिक्खेपाभावेन ‘‘गोनिसादिका’’ति वुत्ता. ‘‘उपड्ढपरिक्खित्तोपी’’ति इमिना ततो ऊनपरिक्खित्तो येभुय्येन अपरिक्खित्तो नाम, तस्मा अपरिक्खित्तसङ्खमेव गच्छतीति दस्सेति. एत्थाति उपड्ढादिपरिक्खित्ते. कप्पियकुटि लद्धुं वट्टतीति गोनिसादिकाय अभावेन सेसकप्पियकुटीसु तीसु या काचि कप्पियकुटि कातब्बाति अत्थो.
तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्बं. विहारं ¶ ठपेत्वाति उपसम्पन्नानं वासत्थाय कतं गेहं ठपेत्वाति अत्थो. गेहन्ति निवासगेहं. तदञ्ञं पन उपोसथागारादि सब्बं अनिवासगेहं चतुकप्पियभूमिविमुत्ता पञ्चमी कप्पियभूमि. सङ्घसन्तकेपि हि एतादिसे गेहे सुट्ठु परिक्खित्तारामट्ठेपि अब्भोकासे विय अन्तोवुत्थादिदोसो नत्थि. येन केनचि छन्ने परिच्छन्ने च सहसेय्यप्पहोनके भिक्खुस्स, सङ्घस्स वा निवासगेहे अन्तोवुत्थादिदोसो, न अञ्ञत्थ. तेनाह ‘‘यं पना’’तिआदि. तत्थ ‘‘सङ्घिकं वा पुग्गलिकं वा’’ति इदं किञ्चापि भिक्खुभिक्खुनीनं सामञ्ञतो वुत्तं भिक्खूनं पन सङ्घिकं पुग्गलिकञ्च भिक्खुनीनं, तासं सङ्घिकं पुग्गलिकञ्च भिक्खूनं गिहिसन्तकट्ठाने तिट्ठतीति वेदितब्बं.
मुखसन्निधीति अन्तोसन्निहितदोसो हि मुखप्पवेसननिमित्तं आपत्तिं करोति, नाञ्ञथा, तस्मा ‘‘मुखसन्निधी’’ति (वि. वि. टी. महावग्ग २.२९५) वुत्तोति.
तत्थ तत्थ खण्डा होन्तीति उपड्ढतो अधिकं खण्डा होन्ति. सब्बस्मिं छदने विनट्ठेति तिणपण्णादिवस्सपरित्तायके छदने विनट्ठे. गोपानसीनं पन उपरि वल्लीहि बद्धदण्डेसु ठितेसुपि ¶ जहितवत्थुका होन्ति एव. पक्खपासकमण्डलन्ति एकस्मिं पस्से तिण्णं गोपानसीनं उपरि ठिततिणपण्णादिछदनं वुच्चति.
१०३. ‘‘अनुपसम्पन्नस्स दत्वा तस्सा’’तिआदिना अकप्पियकुटियं वुत्थम्पि अनुपसम्पन्नस्स दिन्ने कप्पियं होति, सापेक्खदानञ्चेत्थ वट्टति, पटिग्गहणं विय न होतीति दस्सेति. अन्तोपक्कसामंपक्केसु पन ‘‘न, भिक्खवे, अन्तोवुत्थं अन्तोपक्कं सामंपक्कं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं ¶ सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव. २७४) वचनतो एकं तिरापत्तिकं, तीणि दुरापत्तिकानि, तीणि एकापत्तिकानि, एकं अनापत्तिकन्ति अट्ठ होन्ति. तत्थ अन्तोवुत्थन्ति अकप्पियकुटियं वुत्थं. अन्तोपक्केपि एसेव नयो. सामंपक्कन्ति यं किञ्चि आमिसं भिक्खुस्स पचितुं न वट्टति. तत्थ यं वत्तब्बं, तं अट्ठकथायं वुत्तमेव.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कप्पियभूमिविनिच्छयकथालङ्कारो नाम
एकूनवीसतिमो परिच्छेदो.
२०. पटिग्गहणविनिच्छयकथा
१०४. एवं ¶ कप्पियभूमिविनिच्छयं कथेत्वा इदानि पटिग्गहणविनिच्छयं कथेतुं ‘‘खादनीयादिपटिग्गाहो’’तिआदिमाह. तत्थ खादियतेति खादनीयं, ठपेत्वा पञ्च भोजनानि सब्बस्स अज्झोहरितब्बस्सेतं अधिवचनं. आदिसद्देन भोजनीयं ¶ सङ्गण्हाति. पटिग्गहणं सम्पटिच्छनं पटिग्गाहो, खादनीयादीनं पटिग्गाहो खादनीयादिपटिग्गाहो. तेनाह ‘‘अज्झोहरितब्बस्स यस्स कस्सचि खादनीयस्स वा भोजनीयस्स वा पटिग्गहण’’न्ति. पञ्चसु अङ्गेसु उच्चारणमत्तन्ति उक्खिपनमत्तं, इमिना पटिग्गहितब्बभारस्स पमाणं दस्सेति. तेनेव तादिसेन पुरिसेन अनुक्खिपनीयवत्थुस्मिं पटिग्गहणं न रुहतीति दीपेति. ‘‘हत्थपासो’’ति इमिना आसन्नभावं. तेनेव च दूरे ठत्वा अभिहरन्तस्स पटिग्गहणं न रुहतीति दीपेति. अभिहारोति परिणामितभावो, तेन च तत्रट्ठकादीसु न रुहतीति दीपेति. ‘‘देवो वा’’तिआदिना दायकतो पयोगत्तयं दस्सेति. ‘‘तञ्चे’’तिआदिना पटिग्गाहकतो पयोगद्वयं दस्सेति.
इदानि तेसु पञ्चसु अङ्गेसु हत्थपासस्स दुराजानताय तं दस्सेतुमाह ‘‘तत्थि’’च्चादि. तत्थ अड्ढतेय्यहत्थो हत्थपासो नामाति योजना. ‘‘तस्स ओरिमन्तेना’’ति इमिना आकासे उजुं ठत्वा परेन उक्खित्तं गण्हन्तस्सापि आसन्नङ्गभूतपादतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बो, न सीसतो पट्ठायाति दस्सेति. तत्थ ‘‘ओरिमन्तेना’’ति इमस्स हेट्ठिमन्तेनाति अत्थो गहेतब्बो.
एत्थ च पवारणसिक्खापदट्ठकथायं (पाचि. अट्ठ. २३८-२३९) ‘‘सचे पन भिक्खु निसिन्नो होति, आसन्नस्स पच्छिमन्ततो पट्ठाया’’तिआदिना पटिग्गाहकानं आसन्नङ्गस्स पारिमन्ततो पट्ठाय परिच्छेदस्स दस्सितत्ता इधापि आकासे ठितस्स पटिग्गाहकस्स आसन्नङ्गभूतपादतलस्स पारिमन्तभूततो पण्हिपरियन्तस्स हेट्ठिमतलतो पट्ठाय, दायकस्स पन ओरिमन्तभूततो पादङ्गुलस्स हेट्ठिमपरियन्ततो पट्ठाय हत्थपासो ¶ परिच्छिन्दितब्बोति दट्ठब्बं. इमिनाव नयेन भूमियं निपज्जित्वा उस्सीसके निसिन्नस्स हत्थतो पटिग्गण्हन्तस्सापि आसन्नसीसङ्गस्स पारिमन्तभूततो गीवन्ततो पट्ठायेव हत्थपासो मिनितब्बो, न पादतलतो पट्ठाय. एवं निपज्जित्वा दानेपि यथानुरूपं वेदितब्बं. ‘‘यं आसन्नतरं अङ्ग’’न्ति (पाचि. अट्ठ. २३८-२३९) हि ¶ वुत्तं. अकल्लकोति गिलानो सहत्था परिभुञ्जितुं असक्कोन्तो मुखेन पटिग्गण्हाति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘अकल्लकोति गिलानो गहेतुं वा’’ति एत्तकमेव वुत्तं, एतेन अकल्लकोति गिलानो वा अथ वा गहेतुं अकल्लको असमत्थोति अत्थो दस्सितो. तेनाह ‘‘सचेपि नत्थुकरणियं दीयमानं नासापुटेन अकल्लको वा मुखेन पटिग्गण्हाती’’ति.
१०५. एकदेसेनापीति अङ्गुलिया फुट्ठमत्तेन.
तञ्चे पटिग्गण्हाति, सब्बं पटिग्गहितमेवाति वेणुकोटियं बन्धित्वा ठपितत्ता. सचे भूमियं ठितमेव घटं दायकेन हत्थपासे ठत्वा ‘‘घटं दस्सामी’’ति दिन्नं वेणुकोटिया गहणवसेन पटिग्गण्हाति, उभयकोटिबद्धं सब्बम्पि पटिग्गहितमेव होति. भिक्खुस्स हत्थे अपीळेत्वा पकतिया पीळियमानं उच्छुरसं सन्धाय ‘‘गण्हथा’’ति वुत्तत्ता ‘‘अभिहारो न पञ्ञायती’’ति वुत्तं, हत्थपासे ठितस्स पन भिक्खुस्स अत्थाय पीळियमानं उच्छुतो पग्घरन्तं रसं गण्हितुं वट्टति. दोणिकाय सयं पग्घरन्तं उच्छुरसं मज्झे आवरित्वा विस्सज्जितम्पि गण्हितुं वट्टति. पटिग्गहणसञ्ञायाति ‘‘मञ्चादिना पटिग्गहेस्सामी’’ति उप्पादितसञ्ञाय, इमिना ‘‘पटिग्गण्हामी’’ति वाचाय वत्तब्बकिच्चं नत्थीति दस्सेति.
यत्थ ¶ कत्थचि अट्ठकथासु, पदेसेसु वा. असंहारिमे फलकेति थाममज्झिमेन असंहारिये. ‘‘तिन्तिणिकादिपण्णेसूति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२६५) वुत्तं. पोराणटीकायम्पि तथेव वुत्तं, तदेतं विचारेतब्बं. अट्ठकथायञ्हि ‘‘भूमियं अत्थतेसु सुखुमेसु तिन्तिणिकादिपण्णेसु पटिग्गहणं न रुहती’’ति वुत्तं. तं तिन्तिणिकादिपण्णानं सुखुमत्ता तत्थ ठपितआमिसस्स असण्ठहनतो भूमियं ठपितसदिसत्ता ‘‘न रुहती’’ति वुत्तं, तिन्तिणिकादिसाखासु ठपितेपि एवमेव सिया, तस्मा ‘‘साखासु पटिग्गहणं रुहती’’ति वचनं अयुत्तं विय दिस्सति. अट्ठकथायं ‘‘न रुहती’’ति किरियापदस्स ‘‘कस्मा’’ति हेतुपरियेसने सति न अञ्ञं परियेसितब्बं, ‘‘सुखुमेसू’’ति वुत्तं विसेसनपदंयेव हेतुमन्तविसेसनं भवति, तस्मा तिन्तिणिकपण्णादीसु पटिग्गहणं न रुहति, कस्मा? तेसं सुखुमत्ता. अञ्ञेसु पन पदुमिनीपण्णादीसु रुहति, कस्मा? तेसं ओळारिकत्ताति हेतुफलसम्बन्धो इच्छितब्बोति दिस्सति ¶ , तस्मा ‘‘तदेतं विचारेतब्ब’’न्ति वुत्तं. तथा हि वुत्तं अट्ठकथायं ‘‘न हि तानि सन्धारेतुं समत्थानीति महन्तेसु पन पदुमिनीपण्णादीसु रुहती’’ति.
१०६. पुञ्छित्वा पटिग्गहेत्वाति पुञ्छितेपि रजनचुण्णासङ्काय सति पटिग्गहणत्थाय वुत्तं, नासति. तं पनाति पतितरजं अप्पटिग्गहेत्वा उपरि गहितपिण्डपातं. अनापत्तीति दुरूपचिण्णादिदोसो नत्थि. पुब्बाभोगस्स अनुरूपवसेन ‘‘अनुपसम्पन्नस्स दत्वा…पे… वट्टती’’ति वुत्तं. यस्मा पन तं ‘‘अञ्ञस्स दस्सामी’’ति चित्तुप्पादमत्तेन परसन्तकं न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्जितुं वट्टति. ‘‘अनुपसम्पन्नस्स दस्सामी’’तिआदिपि विनयदुक्कटस्स परिहाराय ¶ वुत्तं, तथा अकत्वा गहितेपि पटिग्गहेत्वा परिभुञ्जतो अनापत्तियेव. भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स देति. कञ्जिकन्ति खीररसादिं यं किञ्चि द्रवं सन्धाय वुत्तं. हत्थतो मोचेत्वा पुन गण्हाति, उग्गहितकं होतीति आह ‘‘हत्थतो अमोचेन्तेनेवा’’ति. आलुळेन्तानन्ति आलोळेन्तानं, अयमेव वा पाठो. आहरित्वा भूमियं ठपितत्ता अभिहारो नत्थीति आह ‘‘पत्तो पटिग्गहेतब्बो’’ति.
१०७. पठमतरं उळुङ्कतो थेवा पत्ते पतन्तीति एत्थ ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति वदन्ति. चरुकेनाति खुद्दकभाजनेन. ‘‘अभिहटत्ताति दीयमानक्खणं सन्धाय वुत्तं. दत्वा अपनयनकाले पन छारिका वा बिन्दूनि वा पतन्ति, पुन पटिग्गहेतब्बं अभिहारस्स विगतत्ता’’ति वदन्ति, तं यथा न पतति, तथा अपनेस्सामीति पटिहरन्ते युज्जति, पकतिसञ्ञाय अपनेन्ते अभिहारो न छिज्जति, सुपतितं. पटिग्गहितमेव हि तं होति. मुखवट्टियापि गहेतुं वट्टतीति अभिहरियमानस्स पत्तस्स मुखवट्टिया उपरिभागे हत्थं पसारेत्वा फुसितुं वट्टति. पादेन पेल्लेत्वाति पादेन ‘‘पटिग्गहेस्सामी’’ति सञ्ञाय अक्कमित्वा. केचीति अभयगिरिवासिनो. वचनमत्तमेवाति पटिबद्धं पटिबद्धपटिबद्धन्ति सद्दमत्तमेव नानं, कायपटिबद्धमेव होति, तस्मा तेसं वचनं न गहेतब्बन्ति अधिप्पायो. एस नयोति ‘‘पटिबद्धपटिबद्धम्पि कायपटिबद्धमेवा’’ति अयं नयो. तथा च तत्थ कायपटिबद्धे तप्पटिबद्धे च थुल्लच्चयमेव वुत्तं.
तेन आहरापेतुन्ति यस्स भिक्खुनो सन्तिकं गतं, तं ‘‘इध नं आनेही’’ति आणापेत्वा ¶ तेन आहरापेतुं इतरस्स वट्टतीति अत्थो. तस्माति यस्मा मूलट्ठस्सेव ¶ परिभोगो अनुञ्ञातो, तस्मा. तं दिवसं हत्थेन गहेत्वा दुतियदिवसे पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितकपटिग्गहितं होतीति आह ‘‘अनामसित्वा’’ति. अप्पटिग्गहितत्ता ‘‘सन्निधिपच्चया अनापत्ती’’ति वुत्तं. अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होतीति आह ‘‘पटिग्गहेत्वा पन परिभुञ्जितब्ब’’न्ति. ‘‘न ततो परन्ति तदहेव सामं अप्पटिग्गहितं सन्धाय वुत्तं, तदहेव पटिग्गहितं पन पुनदिवसादीसु अप्पटिग्गहेत्वापि परिभुञ्जितुं वट्टती’’ति वदन्ति.
१०८. खीयन्तीति खयं गच्छन्ति, तेसं चुण्णेहि थुल्लच्चयअप्पटिग्गहणापत्तियो न होन्तीति अधिप्पायो. सत्थकेनाति पटिग्गहितसत्थकेन. नवसमुट्ठितन्ति एतेनेव उच्छुआदीसु अभिनवलग्गत्ता अब्बोहारिकं न होतीति दस्सेति. एसेव नयोति सन्निधिदोसादिं सन्धाय वदति. तेनाह ‘‘न ही’’तिआदि. कस्मा पनेत्थ उग्गहितपच्चया, सन्निधिपच्चया वा दोसो न सियाति आह ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति. इमिना च बाहिरपरिभोगत्थं सामं गहेत्वा वा अनुपसम्पन्नेन दिन्नं वा परिहरितुं वट्टतीति दीपेति, तस्मा पत्तसम्मक्खनादिअत्थं सामं गहेत्वा परिहरिततेलादिं सचे परिभुञ्जितुकामो होति, पटिग्गहेत्वा परिभुञ्जन्तस्स अनापत्ति. अब्भन्तरपरिभोगत्थं पन सामं गहितं पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितपटिग्गहणं होति, अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होति. अब्भन्तरपरिभोगत्थमेव अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सिङ्गीलोणकप्पो विय सन्निधिपच्चया आपत्ति होति. केचि पन ‘‘थाममज्झिमस्स पुरिसस्स उच्चारणमत्तं होतीतिआदिना वुत्तपञ्चङ्गसम्पत्तिया पटिग्गहणस्स रुहणतो बाहिरपरिभोगत्थम्पि सचे अनुपसम्पन्नेहि दिन्नं गण्हाति, पटिग्गहितमेवा’’ति ¶ वदन्ति. एवं सति इध बाहिरपरिभोगत्थं अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सन्निधिपच्चया आपत्ति वत्तब्बा सिया. ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति च न वत्तब्बं, तस्मा बाहिरपरिभोगत्थं गहितं पटिग्गहितं नाम न होतीति वेदितब्बं.
यदि एवं पञ्चसु पटिग्गहणङ्गेसु ‘‘परिभोगत्थाया’’ति विसेसनं वत्तब्बन्ति? न वत्तब्बं. पटिग्गहणञ्हि परिभोगत्थमेव होतीति ‘‘परिभोगत्थाया’’ति विसुं अवत्वा ‘‘तञ्चे भिक्खु कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती’’ति एत्तकमेव वुत्तं. अपरे पन ‘‘सतिपि ¶ पटिग्गहणे ‘न हि तं परिभोगत्थाय परिहरन्ती’ति इध अपरिभोगत्थाय परिहरणे अनापत्ति वुत्ता’’ति वदन्ति. तेन च पटिग्गहणङ्गेसु पञ्चसु समिद्धेसु अज्झोहरितुकामताय गहितमेव पटिग्गहितं नाम होति अज्झोहरितब्बेसुयेव पटिग्गहणस्स अनुञ्ञातत्ताति दस्सेति. तथा बाहिरपरिभोगत्थाय गहेत्वा ठपिततेलादिं अज्झोहरितुकामताय सति पटिग्गहेत्वा परिभुञ्जितुं वट्टतीति दस्सेति. उदुक्खलमुसलादीनि खीयन्तीति एत्थ उदुक्खलमुसलानं खयेन पिसितकोट्टितभेसज्जेसु सचे आगन्तुकवण्णो पञ्ञायति, न वट्टति. सुद्धं उदकं होतीति रुक्खसाखादीहि गळित्वा पतनउदकं सन्धाय वुत्तं.
१०९. पत्तो वास्स पटिग्गहेतब्बोति एत्थापि पत्तगतं छुपित्वा देन्तस्स हत्थे लग्गेन आमिसेन दोसाभावत्थं पत्तपटिग्गहणन्ति अब्भन्तरपरिभोगत्थमेव पत्तपटिग्गहणं वेदितब्बं. यं सामणेरस्स पत्ते पतति…पे… पटिग्गहणं न विजहतीति एत्थ पुनप्पुनं गण्हन्तस्स अत्तनो पत्ते पक्खित्तमेव अत्तनो सन्तकन्ति सन्निट्ठानकरणतो हत्थगतं पटिग्गहणं न विजहति. परिच्छिन्दित्वा दिन्नं पन गण्हन्तस्स गहणसमयेयेव अत्तनो सन्तकन्ति सन्निट्ठानस्स कतत्ता ¶ हत्थगतं पटिग्गहणं विजहति. केसञ्चि अत्थाय भत्तं पक्खिपतीति एत्थ अनुपसम्पन्नस्स अत्थाय पक्खिपन्तेपि आगन्त्वा गण्हिस्सतीति सयमेव पक्खिपित्वा ठपनतो पटिग्गहणं न विजहति. अनुपसम्पन्नस्स हत्थे पक्खित्तं पन अनुपसम्पन्नेनेव ठपितं नाम होतीति पटिग्गहणं विजहति परिच्चत्तभावतो. तेन वुत्तं ‘‘सामणेर…पे… परिच्चत्तत्ता’’ति. केसञ्चीतिआदीसु अनुपसम्पन्नानं अत्थाय कत्थचि ठपियमानम्पि हत्थतो मुत्तमत्ते एव पटिग्गहणं न विजहति, अथ खो भाजने पतितमेव पटिग्गहणं विजहति. भाजनञ्च भिक्खुना पुनदिवसत्थाय अपेक्खितमेवाति तग्गतम्पि आमिसं दुद्धोतपत्तगतं विय पटिग्गहणं विजहतीति सङ्काय ‘‘सामणेरस्स हत्थे पक्खिपितब्ब’’न्ति वुत्तन्ति वेदितब्बं. ईदिसेसु हि युत्ति न गवेसितब्बा, वुत्तनयेनेव पटिपज्जितब्बं.
११०. पत्तगता यागूति इमिना पत्तमुखवट्टिया फुट्ठेपि कुटे यागु पटिग्गहिता, उग्गहिता वा न होति भिक्खुनो अनिच्छाय फुट्ठत्ताति दस्सेति. आरोपेतीति हत्थं फुसापेति. पटिग्गहणूपगं भारं नाम थाममज्झिमस्स पुरिसस्स उक्खेपारहं. किञ्चापि अविस्सज्जेत्वाव अञ्ञेन हत्थेन पिदहन्तस्स दोसो नत्थि, तथापि न पिदहितब्बन्ति अट्ठकथापमाणेनेव गहेतब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘न ¶ पिदहितब्बन्ति हत्थतो मुत्तं सन्धाय वुत्तं, हत्थगतं पन इतरेन हत्थेन पिदहतो, हत्थतो मुत्तम्पि वा अफुसित्वा उपरि पिधानं पातेन्तस्स न दोसो’’ति वुत्तं.
१११. पटिग्गण्हातीति छायत्थाय उपरि धारियमाना महासाखा येन केनचि छिज्जेय्य, तत्थ लग्गरजं मुखे पातेय्य वाति कप्पियं कारापेत्वा पटिग्गण्हाति.
मच्छिकवारणत्थन्ति ¶ एत्थ ‘‘सचेपि साखाय लग्गरजं पत्ते पतति, सुखेन परिभुञ्जितुं सक्काति साखाय पटिग्गहितत्ता अब्भन्तरपरिभोगत्थमेविध पटिग्गहणन्ति मूलपटिग्गहणमेव वट्टती’’ति वुत्तं. अपरे पन ‘‘मच्छिकवारणत्थन्ति वचनमत्तं गहेत्वा बाहिरपरिभोगत्थं गहित’’न्ति वदन्ति. कुण्डकेति महाघटे. तस्मिम्पीति चाटिघटेपि. अनुपसम्पन्नं गाहापेत्वाति तमेव अज्झोहरणीयं भण्डं अनुपसम्पन्नेन गाहापेत्वा.
थेरस्स पत्तं दुतियत्थेरस्साति ‘‘थेरस्स पत्तं मय्हं देथा’’ति तेन अत्तनो परिच्चजापेत्वा दुतियत्थेरस्स देति. तुय्हं यागुं मय्हं देहीति एत्थ एवं वत्वा सामणेरस्स पत्तं गहेत्वा अत्तनोपि पत्तं तस्स देति. एत्थ पनाति ‘‘पण्डितो सामणेरो’’तिआदिपत्तपरिवत्तनकथायं. कारणं उपपरिक्खितब्बन्ति यथा मातुआदीनं तेलादीनि हरन्तो तथारूपे किच्चे अनुपसम्पन्नेन अपरिवत्तेत्वाव परिभुञ्जितुं लभति, एवमिध पत्तपरिवत्तनं अकत्वा परिभुञ्जितुं कस्मा न लभतीति कारणं वीमंसितब्बन्ति अत्थो. एत्थ पन ‘‘सामणेरेहि गहिततण्डुलेसु परिक्खीणेसु अवस्सं अम्हाकं सामणेरा सङ्गहं करोन्तीति चित्तुप्पत्ति सम्भवति, तस्मा तं परिवत्तेत्वाव परिभुञ्जितब्बं. मातापितूनं अत्थाय पन छायत्थाय वा गहणे परिभोगासा नत्थि, तस्मा तं वट्टती’’ति कारणं वदन्ति. तेनेव आचरियबुद्धदत्तत्थेरेनपि वुत्तं –
‘‘मातापितूनमत्थाय, तेलादिं हरतोपि च;
साखं छायादिअत्थाय, इमस्स न विसेसता.
‘‘तस्मा हिस्स विसेसस्स, चिन्तेतब्बं तु कारणं;
तस्स सालयभावं तु, विसेसं तक्कयामह’’न्ति.
इदमेवेत्थ ¶ ¶ युत्ततरं अवस्सं तथाविधवितक्कुप्पत्तिया सम्भवतो. न हि सक्का एत्थ वितक्कं सोधेतुन्ति. मातादीनं अत्थाय हरणे पन नावस्सं तथाविधवितक्कुप्पत्तीति सक्का वितक्कं सोधेतुं. यत्थ हि वितक्कं सोधेतुं सक्का, तत्थ नेवत्थि दोसो. तेनेव वक्खति ‘‘सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘एत्थ पनाति पत्तपरिवत्तने. कारणन्ति एत्थ यथा सामणेरा इतो अम्हाकम्पि देन्तीति वितक्को उप्पज्जति, न तथा अञ्ञत्थाति कारणं वदन्ति, तञ्च युत्तं. यस्स पन तादिसो वितक्को नत्थि, तेन अपरिवत्तेत्वापि भुञ्जितुं वट्टती’’ति वुत्तं.
११२. निच्चालेतुन्ति चालेत्वा पासाणसक्खरादिअपनयनं कातुं. उद्धनं आरोपेतब्बन्ति अनग्गिकं उद्धनं सन्धाय वुत्तं. उद्धने पच्चमानस्स आलुळने उपरि अपक्कतण्डुला हेट्ठा पविसित्वा पच्चन्तीति आह ‘‘सामंपाकञ्चेव होती’’ति.
११३. आधारके पत्तो ठपितोति अप्पटिग्गहितामिसो पत्तो पुन पटिग्गहणत्थाय ठपितो. चालेतीति विना कारणं चालेति, सतिपि कारणे भिक्खूनं परिभोगारहं चालेतुं न वट्टति. किञ्चापि ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव. २६४) तादिसे आबाधे अत्तनो अत्थाय आमकमंसपटिग्गहणं अनुञ्ञातं, ‘‘आमकमंसपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) च सामञ्ञतो पटिक्खित्तं, तथापि अत्तनो, अञ्ञस्स वा भिक्खुनो अत्थाय अग्गहितत्ता ‘‘सीहविघासादिं…पे… वट्टती’’ति वुत्तं. सक्कोति वितक्कं सोधेतुन्ति ‘‘मय्हम्पि देती’’ति वितक्कस्स अनुप्पन्नभावं सल्लक्खेतुं सक्कोति ¶ , ‘‘सामणेरस्स दस्सामी’’ति सुद्धचित्तेन मया गहितन्ति वा सल्लक्खेतुं सक्कोति. सचे पन मूलेपि पटिग्गहितं होतीति एत्थ ‘‘गहेत्वा गते मय्हम्पि ददेय्युन्ति सञ्ञाय सचे पटिग्गहितं होती’’ति वदन्ति.
११४. कोट्ठासे करोतीति ‘‘भिक्खू सामणेरा च अत्तनो अत्तनो अभिरुचितं कोट्ठासं गण्हन्तू’’ति सब्बेसं समके कोट्ठासे करोति. गहितावसेसन्ति सामणेरेहि गहितकोट्ठासतो अवसेसं. गण्हित्वाति ‘‘मय्हं इदं गण्हिस्सामी’’ति गहेत्वा. इध गहितावसेसं नाम तेन गण्हित्वा पुन ठपितं.
पटिग्गहेत्वाति ¶ तदहु पटिग्गहेत्वा. तेनेव ‘‘यावकालिकेन यावजीविकसंसग्गे दोसो नत्थी’’ति वुत्तं. सचे पन पुरिमदिवसे पटिग्गहेत्वा ठपिता होति, सामिसेन मुखेन तस्सा वट्टिया धूमं पिवितुं न वट्टति. समुद्दोदकेनाति अप्पटिग्गहितसमुद्दोदकेन.
हिमकरका नाम कदाचि वस्सोदकेन सह पतनका पासाणलेखा विय घनीभूता उदकविसेसा, तेसु पटिग्गहणकिच्चं नत्थि. तेनाह ‘‘उदकगतिका एवा’’ति. यस्मा कतकट्ठि उदकं पसादेत्वा विसुं तिट्ठति, तस्मा ‘‘अब्बोहारिक’’न्ति वुत्तं. इमिना अप्पटिग्गहितापत्तीहि अब्बोहारिकं, विकालभोजनापत्तीहिपि अब्बोहारिकन्ति दस्सेति. लग्गतीति सुक्खे मुखे च हत्थे च मत्तिकावण्णं दस्सेन्तं लग्गति. बहलन्ति हत्थमुखेसु अलग्गनकम्पि पटिग्गहेतब्बं.
वासमत्तन्ति रेणुखीराभावं दस्सेति. पानीयं गहेत्वाति अत्तनोयेव अत्थाय गहेत्वा. सचे पन पीतावसेसकं तत्थेव आकिरिस्सामीति गण्हाति, पुन पटिग्गहणकिच्चं ¶ नत्थि. आकिरति, पटिग्गहेतब्बन्ति पुप्फरसस्स पञ्ञायनतो वुत्तं. विक्खम्भेत्वाति वियूहित्वा, अपनेत्वाति अत्थो.
११५. महाभूतेसूति पाणसरीरसन्निस्सितेसु पथवीआदिमहाभूतेसु. सब्बं वट्टतीति अत्तनो परेसञ्च सरीरसन्निस्सितं सब्बं वट्टति, अकप्पियमंसानुलोमताय थुल्लच्चयादिं न जनेतीति अधिप्पायो. पततीति अत्तनो सरीरतो छिज्जित्वा पतति. ‘‘रुक्खतो छिन्दित्वा’’ति वुत्तत्ता मत्तिकत्थाय पथविं खणितुं, अञ्ञम्पि यं किञ्चि मूलपण्णादिविसभेसज्जं छिन्दित्वा छारिकं अकत्वापि अप्पटिग्गहितम्पि परिभुञ्जितुं वट्टतीति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पटिग्गहणविनिच्छयकथालङ्कारो नाम
वीसतिमो परिच्छेदो.
२१. पवारणाविनिच्छयकथा
११६. एवं ¶ पटिग्गहणविनिच्छयं कथेत्वा इदानि पवारणाविनिच्छयं कथेतुं ‘‘पटिक्खेपपवारणा’’तिआदिमाह. तत्थ पटिक्खिपनं पटिक्खेपो, असम्पटिच्छनन्ति अत्थो. पवारियते पवारणा, पटिसेधनन्त्यत्थो. पटिक्खेपसङ्खाता पवारणा पटिक्खेपपवारणा. अथ वा पटिक्खेपवसेन पवारणा पटिक्खेपपवारणा. पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जन्तस्स अञ्ञस्मिं भोजने अभिहटे पटिक्खेपसङ्खाता पवारणाति सम्बन्धो.
११७. यं अस्नातीति यं भुञ्जति. अम्बिलपायासादीसूति आदि-सद्देन खीरपायासादिं सङ्गण्हाति. तत्थ अम्बिलपायासग्गहणेन ¶ तक्कादिअम्बिलसंयुत्ता घनयागु वुत्ता. खीरपायासग्गहणेन खीरसंयुत्ता यागु सङ्गय्हति. पवारणं जनेतीति अनतिरित्तभोजनापत्तिनिबन्धनं पटिक्खेपं साधेति. कतोपि पटिक्खेपो अनतिरित्तभोजनापत्तिनिबन्धनो न होति, अकतट्ठानेयेव तिट्ठतीति आह ‘‘पवारणं न जनेती’’ति.
‘‘यागु-सद्दस्स पवारणजनकयागुयापि साधारणत्ता ‘यागुं गण्हथा’ति वुत्तेपि पवारणा होतीति पवारणं जनेतियेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. तं परतो तत्थेव ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ वुत्तकारणेन न समेति. वुत्तञ्हि तत्थ – हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता पवारणा होति. ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होतीति. तस्मा तत्थ वुत्तनयेनेव खीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता यागुयाव तत्थ अभावतो पवारणा होतीति एवमेत्थ कारणं वत्तब्बं. एवञ्हि सति परतो ‘‘येनापुच्छितो, तस्स अत्थिताया’’ति अट्ठकथाय वुत्तकारणेनपि संसन्दति, अञ्ञथा गण्ठिपदेसुयेव पुब्बापरविरोधो आपज्जति, अट्ठकथाय च न समेतीति. सचे…पे… पञ्ञायतीति इमिना वुत्तप्पमाणस्स मच्छमंसखण्डस्स नहारुनो वा सब्भावमत्तं दस्सेति. ताहीति पुथुकाहि.
सालिवीहियवेहि कतसत्तूति येभुय्यनयेन वुत्तं, सत्त धञ्ञानि पन भज्जित्वा कतोपि सत्तुयेव. तेनेवाह ‘‘कङ्गुवरक…पे… सत्तुसङ्गहमेव गच्छती’’ति. सत्तुमोदकोति सत्तुयो पिण्डेत्वा ¶ कतो अपक्को सत्तुगुळो ¶ . विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘सत्तुमोदकोति सत्तुं तेमेत्वा कतो अपक्को, सत्तुं पन पिसित्वा पिट्ठं कत्वा तेमेत्वा पूवं कत्वा पचन्ति, तं न पवारेती’’ति वुत्तं.
पञ्चन्नं भोजनानं अञ्ञतरवसेन विप्पकतभोजनभावस्स उपच्छिन्नत्ता ‘‘मुखे सासपमत्तम्पि…पे… न पवारेती’’ति वुत्तं. ‘‘अकप्पियमंसं पटिक्खिपति, न पवारेती’’ति वचनतो सचे सङ्घिकं लाभं अत्तनो अपापुणन्तं जानित्वा वा अजानित्वा वा पटिक्खिपति, न पवारेति पटिक्खिपितब्बस्सेव पटिक्खित्तत्ता, अलज्जिसन्तकं पटिक्खिपन्तोपि न पवारेति. अवत्थुतायाति अनतिरित्तापत्तिसाधिकाय पवारणाय अवत्थुभावतो. एतेन पटिक्खिपितब्बस्सेव पटिक्खित्तभावं दीपेति. यञ्हि पटिक्खिपितब्बं होति, तस्स पटिक्खेपो आपत्तिया अङ्गं न होतीति तं पवारणाय अवत्थूति वुच्चति.
११८. आसन्नतरं अङ्गन्ति हत्थपासतो बहि ठत्वा ओनमित्वा देन्तस्स सीसं आसन्नतरं होति, तस्स ओरिमन्तेन परिच्छिन्दितब्बं.
उपनामेतीति इमिना कायाभिहारं दस्सेति. अपनामेत्वाति अभिमुखं हरित्वा. इदं भत्तं गण्हाति वदतीति किञ्चि अपनामेत्वा वदति. केवलं वाचाभिहारस्स अनधिप्पेतत्ता गण्हथाति गहेतुं आरद्धं. हत्थपासतो बहि ठितस्स सतिपि दातुकामताभिहारे पटिक्खिपन्तस्स दूरभावेनेव पवारणाय अभावतो थेरस्सपि दूरभावमत्तं गहेत्वा पवारणाय अभावं दस्सेन्तो ‘‘थेरस्स दूरभावतो’’तिआदिमाह, न पन थेरस्स अभिहारसम्भवतो. सचेपि गहेत्वा गतो हत्थपासे ठितो ¶ होति, किञ्चि पन अवत्वा आधारट्ठाने ठितत्ता अभिहारो नाम न होतीति ‘‘दूतस्स च अनभिहरणतो’’ति वुत्तं. ‘‘गहेत्वा आगतेन ‘भत्तं गण्हथा’ति वुत्ते अभिहारो नाम होतीति ‘सचे पन गहेत्वा आगतो भिक्खु…पे… पवारणा होती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘पत्तं किञ्चिपि उपनामेत्वा ‘इमं भत्तं गण्हथा’ति वुत्तन्ति गहेतब्ब’’न्ति वदन्ति, तं युत्तं विय दिस्सति वाचाभिहारस्स इध अनधिप्पेतत्ता.
परिवेसनायाति भत्तग्गे. अभिहटाव होतीति परिवेसकेनेव अभिहटा होति. ततो ¶ दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होतीति एत्थ अग्गण्हन्तम्पि पटिक्खिपतो पवारणा होतियेव. कस्मा? दातुकामताय अभिहटत्ता, ‘‘तस्मा सा अभिहटाव होती’’ति हि वुत्तं. तेनेव तीसुपि गण्ठिपदेसु ‘‘दातुकामाभिहारे सति केवलं ‘दस्सामी’ति गहणमेव अभिहारो न होति, ‘दस्सामी’ति गण्हन्तेपि अगण्हन्तेपि दातुकामताभिहारोव अभिहारो होति, तस्मा गहणसमये वा अग्गहणसमये वा तं पटिक्खिपतो पवारणा होती’’ति वुत्तं. इदानि तस्स असति दातुकामताभिहारे गहणसमयेपि पटिक्खिपतो पवारणा न होतीति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं. कटच्छुना अनुक्खित्तम्पि पुब्बे एव अभिहटत्ता पवारणा होतीति ‘‘अभिहटाव होती’’ति वुत्तं. उद्धटमत्तेति भाजनतो वियोजितमत्ते. द्विन्नं समभारेपीति परिवेसकस्स च अञ्ञस्स च भत्तपच्छिभारग्गहणे सम्भूतेपीति अत्थो.
११९. रसं गण्हथाति एत्थ केवलं मंसरसस्स अपवारणाजनकस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न ¶ होति. मच्छरसन्तिआदीसु मच्छो च रसञ्चाति अत्थसम्भवतो, वत्थुनोपि तादिसत्ता पवारणा होति. ‘‘इदं गण्हथा’’तिपि अवत्वा तुण्हीभूतेन अभिहटं पटिक्खिपतोपि होति एव.
करम्बकोति मिस्सकाधिवचनमेतं. यञ्हि बहूहि मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्चति, सो सचेपि मंसेन मिस्सेत्वा कतो होति, ‘‘करम्बकं गण्हथा’’ति अपवारणारहस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति. ‘‘मंसकरम्बकं गण्हथा’’ति वुत्ते पन ‘‘मंसमिस्सकं गण्हथा’’ति वुत्तं होति, तस्मा पवारणाव होति.
१२०. ‘‘उद्दिस्सकत’’न्ति मञ्ञमानोति एत्थ ‘‘वत्थुनो कप्पियत्ता अकप्पियसञ्ञाय पटिक्खेपतोपि अचित्तकत्ता इमस्स सिक्खापदस्स पवारणा होती’’ति वदन्ति. ‘‘हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होती’’ति वदन्ति. अयमेत्थ अधिप्पायोति ‘‘येनापुच्छितो’’तिआदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्ति एत्थ एके ताव वदन्ति ‘‘यस्मा यागुमिस्सकं नाम भत्तमेव न होति, खीरादिकम्पि होतियेव, तस्मा करम्बके विय पवारणाय न भवितब्बं, एवञ्च सति ‘यागु बहुतरा वा होति समसमा वा ¶ , न पवारेति, यागु मन्दा, भत्तं बहुतरं, पवारेती’ति एत्थ कारणं दुद्दस’’न्ति. केचि पन वदन्ति ‘‘यागुमिस्सकं नाम भत्तं, तस्मा तं पटिक्खिपतो पवारणाय एव भवितब्बं, एवञ्च सति ‘इध पवारणा होति, न होती’ति एत्थ कारणं दुद्दस’’न्ति.
यथा ¶ चेत्थ कारणं दुद्दसं, एवं परतो ‘‘मिस्सकं गण्हथा’’ति एत्थापि कारणं दुद्दसमेवाति वेदितब्बं. न हि पवारणप्पहोनकस्स अप्पबहुभावो पवारणाय भावाभावनिमित्तं, किञ्चरहि पवारणाजनकस्स नाम गहणमेवेत्थ पमाणं, तस्मा ‘‘इदञ्च करम्बकेन न समानेतब्ब’’न्तिआदिना यम्पि कारणं वुत्तं, तम्पि पुब्बे वुत्तेन संसन्दियमानं न समेति. यदि हि मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हं सिया, एवं सति यथा ‘‘भत्तमिस्सकं गण्हथा’’ति वुत्ते भत्तं बहुतरं वा समं वा अप्पतरं वा होति, पवारेतियेव, एवं ‘‘मिस्सकं गण्हथा’’ति वुत्तेपि अप्पतरेपि भत्ते पवारणाय भवितब्बं ‘‘मिस्सक’’न्ति भत्तमिस्सकेयेव रुळ्हत्ता. तथा हि ‘‘मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हवोहारत्ता इदं पन भत्तमिस्सकमेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. अथ मिस्सकन्ति भत्तमिस्सके रुळ्हं न होति, मिस्सकभत्तं पन सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्तन्ति. एवम्पि यथा अयागुके निमन्तने खीरादीहि सम्मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्ते पवारणा होति, एवमिधापि मिस्सकभत्तमेव सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्ते भत्तं अप्पं वा होतु, बहु वा, पवारणा एव सिया, तस्मा मिस्सकन्ति भत्तमिस्सके रुळ्हं वा होतु, मिस्सकं सन्धाय भासितं वा, उभयथापि पुब्बेनापरं न समेतीति किमेत्थ कारणचिन्ताय. ईदिसेसु पन ठानेसु अट्ठकथापमाणेनेव गन्तब्बन्ति अयं अम्हाकं खन्ति.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘उद्दिस्सकतन्ति मञ्ञमानोति एत्थ वत्थुनो कप्पियत्ता ‘पवारितोव होती’ति वुत्तं. तञ्चे उद्दिस्सकतमेव होति, पटिक्खेपो नत्थि. अयमेत्थाधिप्पायोति ‘येनापुच्छितो’तिआदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्ति भत्तस्स बहुतरभावे ¶ पवारणाय सम्भवकारणं दुद्दसं, अञ्ञथा करम्बकेपि मच्छादिबहुभावे पवारणा भवेय्याति अधिप्पायो. यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘मिस्सकं गण्हथा’ति एत्थापि कारणं दुद्दसमेवाति दट्ठब्बं. यञ्च ‘इदं पन भत्तमिस्सकमेवा’तिआदि ¶ कारणं वुत्तं, तम्पि ‘अप्पतरं न पवारेती’ति वचनेन न समेती’’ति एत्तकमेव वुत्तं.
‘‘विसुं कत्वा देतीति भत्तस्स उपरि ठितं रसादिं विसुं गहेत्वा देती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केहिचि पन ‘‘यथा भत्तसित्थं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देती’’ति वुत्तं. तत्थापि कारणं न दिस्सति. यथा हि भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वत्वा यागुमिस्सकं भत्तम्पि देन्तं पटिक्खिपतो पवारणा न होति, एवमिधापि बहुखीररसादीसु भत्तेसु ‘‘खीरं गण्हथा’’तिआदीनि वत्वा दिन्नानि खीरादीनि वा देतु खीरादिमिस्सकं भत्तं वा, उभयथापि पवारणाय न भवितब्बं, तस्मा ‘‘विसुं कत्वा देती’’ति तेनाकारेन देन्तं सन्धाय वुत्तं, न पन भत्तमिस्सकं कत्वा दीयमानं पटिक्खिपतो पवारणा होतीति दस्सनत्थन्ति गहेतब्बं. यदि पन भत्तमिस्सकं कत्वा दीयमाने पवारणा होतीति अधिप्पायेन अट्ठकथायं ‘‘विसुं कत्वा देती’’ति वुत्तं, एवं सति अट्ठकथायेवेत्थ पमाणन्ति गहेतब्बं, न पन कारणन्तरं गवेसितब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘विसुं कत्वा देतीति ‘रसं गण्हथा’तिआदिना वाचाय विसुं कत्वा देतीति अत्थो गहेतब्बो, न पन कायेन रसादिं वियोजेत्वाति तथा अवियोजितेपि पटिक्खिपतो पवारणाय असम्भवतो अपवारणापहोनकस्स नामेन वुत्तत्ता भत्तमिस्सकयागुं आहरित्वा ‘यागुं ¶ गण्हथा’ति वुत्तट्ठानादीसु विय, अञ्ञथा एत्थ यथा पुब्बापरं न विरुज्झति, तथा अधिप्पायो गहेतब्बो’’ति वुत्तं.
नावा वा सेतु वातिआदिम्हि नावादिअभिरुहनादिक्खणे किञ्चि ठत्वापि अभिरुहनादिकातब्बत्तेपि गमनतप्परताय ठानं नाम न होति, जनसम्मद्देन पन अनोकासादिभावेन ठातुं न वट्टति. अचालेत्वाति वुत्तट्ठानतो अञ्ञस्मिं पीठप्पदेसे वा उद्धं वा अपेल्लेत्वा, तस्मिं एव पन ठाने परिवत्तेतुं लभति. तेनाह ‘‘येन पस्सेना’’तिआदि. सचे उक्कुटिकं निसिन्नो पादे अमुञ्चित्वापि भूमियं निसीदति, इरियापथं विकोपेन्तो नाम होतीति उक्कुटिकासनं अविकोपेत्वा सुखेन निसीदितुं ‘‘तस्स पन हेट्ठा…पे… निसीदनकं दातब्ब’’न्ति वुत्तं. ‘‘आसनं अचालेत्वाति पीठे फुट्ठोकासतो आनिसदमंसं ¶ अमोचेत्वा अनुट्ठहित्वाति वुत्तं होति. अदिन्नादाने विय ठानाचावनं न गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं.
१२१. अकप्पियकतन्ति एत्थ अकप्पियकतस्सेव अनतिरित्तभावतो कप्पियं अकारापेत्वा तस्मिं पत्ते पक्खित्तं मूलफलादियेव अतिरित्तं न होति, अकप्पियभोजनं वा कुलदूसनादिना उप्पन्नं. सेसं पन पत्तपरियापन्नं अतिरित्तमेव होति, परिभुञ्जितुं वट्टति, तं पन मूलफलादिं परिभुञ्जितुकामेन ततो नीहरित्वा कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारापेत्वा परिभुञ्जितब्बं.
१२२. सो पुन कातुं न लभतीति तस्मिंयेव भाजने करियमानं पठमं कतेन सद्धिं कतं होतीति पुन सोयेव कातुं न लभति, अञ्ञो लभति. अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति. तेनाह ¶ ‘‘येन अकतं, तेन कातब्बं, यञ्च अकतं, तं कातब्ब’’न्ति. तेनापीति एत्थ पि-सद्दो न केवलं अञ्ञेनेवाति इममत्थं दीपेति. एवं कतन्ति अञ्ञस्मिं भाजने कतं.
पेसेत्वाति अनुपसम्पन्नस्स हत्थे पेसेत्वा. इमस्स विनयकम्मभावतो ‘‘अनुपसम्पन्नस्स हत्थे ठितं न कातब्ब’’न्ति वुत्तं.
सचे पन आमिससंसट्ठानीति एत्थ सचे मुखगतेनापि अनतिरित्तेन आमिसेन संसट्ठानि होन्ति, पाचित्तियमेवाति वेदितब्बं, तस्मा पवारितेन भोजनं अतिरित्तं कारापेत्वा भुञ्जन्तेनपि यथा अकतेन मिस्सं न होति, एवं मुखञ्च हत्थञ्च सुद्धं कत्वा भुञ्जितब्बं. किञ्चापि अपवारितस्स पुरेभत्तं यामकालिकादीनि आहारत्थाय परिभुञ्जतोपि अनापत्ति, पवारितस्स पन पवारणमूलकं दुक्कटं होतियेवाति ‘‘यामकालिकं…पे… अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्सा’’ति पाळियं (पाचि. २४०) वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पटिक्खेपपवारणाविनिच्छयकथालङ्कारो नाम
एकवीसतिमो परिच्छेदो.
२२. पब्बज्जाविनिच्छयकथा
१२३. एवं ¶ पटिक्खेपपवारणाविनिच्छयं कथेत्वा इदानि पब्बज्जाविनिच्छयं कथेतुं ‘‘पब्बज्जाति एत्थ पना’’त्यादिमाह. तत्थ पठमं वजितब्बाति पब्बज्जा, उपसम्पदातो पठमं उपगच्छितब्बाति ¶ अत्थो. प-पुब्ब वज गतिम्हीति धातु. कुलपुत्तन्ति आचारकुलपुत्तं सन्धाय वदति. ये पुग्गला पटिक्खित्ता, ते वज्जेत्वाति सम्बन्धो. पब्बज्जादोसविरहितोति पब्बज्जाय अन्तरायकरेहि पञ्चाबाधादिदोसेहि विरहितो. नखपिट्ठिप्पमाणन्ति एत्थ कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता. ‘‘तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनपक्खे ठितं होति, न पब्बाजेतब्बोति इमिना सामञ्ञलक्खणं दस्सितं, तस्मा यत्थ कत्थचि सरीरावयवेसु नखपिट्ठिप्पमाणं वड्ढनकपक्खे ठितं चे, न वट्टतीति सिद्धं. एवञ्च सति नखपिट्ठिप्पमाणम्पि अवड्ढनकपक्खे ठितं चे, सब्बत्थ वट्टतीति आपन्नं, तञ्च न सामञ्ञतो अधिप्पेतन्ति पदेसविसेसेयेव नियमेत्वा दस्सेन्तो ‘सचे पना’तिआदिमाह. सचे हि अविसेसेन नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं वट्टेय्य, ‘निवासनपारुपनेहि पकतिपटिच्छन्नट्ठाने’ति पदेसनियमं न करेय्य, तस्मा निवासनपारुपनेहि पकतिपटिच्छन्नट्ठानतो अञ्ञत्थ नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितम्पि न वट्टतीति सिद्धं. नखपिट्ठिप्पमाणतो खुद्दकतरं पन अवड्ढनकपक्खे वा वड्ढनकपक्खे वा ठितं होतु, वट्टति नखपिट्ठिप्पमाणतो खुद्दकतरस्स वड्ढनकपक्खे अवड्ढनकपक्खे वा ठितस्स मुखादीसुयेव पटिक्खित्तत्ता’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८८) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग ८८-८९) पन ‘‘पटिच्छन्नट्ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टतीति वुत्तत्ता अप्पटिच्छन्नट्ठाने तादिसम्पि न वट्टति, पटिच्छन्नट्ठानेपि च वड्ढनकपक्खे ठितं न वट्टतीति सिद्धमेव होति. पाकटट्ठानेपि पन नखपिट्ठिप्पमाणतो ऊनतरं अवड्ढनकं वट्टतीति ये गण्हेय्युं, तेसं तं गहणं पटिसेधेतुं ‘मुखे पना’तिआदि वुत्त’’न्ति वुत्तं. गोधा…पे… न वट्टतीति इमिना तादिसोपि रोगो कुट्ठेयेव ¶ अन्तोगधोति दस्सेति. गण्डेपि इमिना नयेन विनिच्छयो वेदितब्बो. तत्थ पन मुखादीसु कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति विसुं न दस्सितो. ‘‘अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितेपि न वट्टती’’ति एत्तकमेव हि तत्थ वुत्तं, तथापि कुट्ठे वुत्तनयेन मुखादीसु कोलट्ठिप्पमाणतो खुद्दकतरोपि गण्डो न वट्टतीति विञ्ञायति, तस्मा अवड्ढनकपक्खे ठितेपीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो, तेन कोलट्ठिमत्ततो ¶ खुद्दकतरोपि न वट्टतीति अयमत्थो दस्सितोयेवाति अम्हाकं खन्ति. पकतिवण्णे जातेति रोगहेतुकस्स विकारवण्णस्स अभावं सन्धाय वुत्तं.
कोलट्ठिमत्तकोति बदरट्ठिप्पमाणो. ‘‘सञ्जातछविं कारेत्वा’’ति पाठो, विज्जमानछविं कारेत्वाति अत्थो. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८८-८९) पन ‘‘सच्छविं कारेत्वाति विज्जमानछविं कारेत्वाति अत्थो, सञ्छविन्ति वा पाठो, सञ्जातछअन्ति अत्थो. गण्डादीसु वूपसन्तेसुपि तं ठानं विवण्णम्पि होति, तं वट्टती’’ति वुत्तं.
पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमपुप्फदलवण्णं. कुट्ठे वुत्तनयेनेवाति ‘‘पटिच्छन्नट्ठाने अवड्ढनकं वट्टति, अञ्ञत्थ न किञ्चि वट्टती’’ति वुत्तनयं दस्सेति. सोसब्याधीति खयरोगो. यक्खुम्मादोति कदाचि आगन्त्वा भूमियं पातेत्वा हत्थमुखादिकं अवयवं भूमियं घंसनको यक्खोव रोगो.
१२४. महामत्तोति महतिया इस्सरियमत्ताय समन्नागतो. ‘‘न दानाहं देवस्स भटो’’ति आपुच्छतीति रञ्ञा एव दिन्नं ठानन्तरं सन्धाय वुत्तं. यो पन राजकम्मिकेहि ¶ अमच्चादीहि ठपितो, अमच्चादीनं एव वा भटो होति, तेन तं तं अमच्चादिम्पि आपुच्छितुं वट्टतीति.
१२५. ‘‘धजबन्धो’’ति वुत्तत्ता अपाकटचोरो पब्बाजेतब्बोति विञ्ञायति. तेन वक्खति ‘‘ये पन अम्बलबुजादिचोरका’’तिआदि. एवं जानन्तीति ‘‘सीलवा जातो’’ति जानन्ति.
१२६. भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा. छिन्दित्वाति सङ्खलिकबन्धनं छिन्दित्वा. मुञ्चित्वाति रज्जुबन्धनं मुञ्चित्वा. विवरित्वाति गामबन्धनादीसु गामद्वारादीनि विवरित्वा. अपस्समानानं वा पलायतीति पुरिसगुत्तियं पुरिसानं गोपकानं अपस्समानानं पलायति.
१२९. पुरिमनयेनेवाति ‘‘कसाहतो कतदण्डकम्मो’’ति एत्थ वुत्तनयेनेव.
१३०. पलातोपीति ¶ इणस्सामिकानं आगमनं ञत्वा भयेन पलातोपि इणायिको. गीवा होति इणायिकभावं ञत्वा अनादरेन इणमुत्तके भिक्खुभावे पवेसितत्ता.
उपड्ढुपड्ढन्ति थोकं थोकं. दातब्बमेवाति इणायिकेन धनं सम्पज्जतु वा, मा वा, दाने सउस्साहेनेव भवितब्बं, अञ्ञेहि च भिक्खूहि ‘‘मा धुरं निक्खिपाही’’ति वत्वा सहायकेहि भवितब्बन्ति दस्सेति. धुरनिक्खेपेन हिस्स भण्डग्घेन कारेतब्बता सियाति.
१३१. दासचारित्तं आरोपेत्वा कीतोति इमिना दासभावपरिमोचनत्थाय कीतं निवत्तेति. तादिसो हि धनक्कीतोपि अदासो एव. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देसचारित्तन्ति ¶ सावनपण्णारोपनादिकं तं तं देसचारित्त’’न्ति वुत्तं. तत्थ तत्थ चारित्तवसेनाति तस्मिं तस्मिं जनपदे दासपण्णज्झापनादिना अदासकरणनियामेन. अभिसेकादीसु सब्बबन्धनानि मोचापेन्ति, तं सन्धाय ‘‘सब्बसाधारणेना’’ति वुत्तं.
सचे सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो ‘‘मयम्पि वण्णदासियो होमा’’ति अत्तनो रक्खणत्थाय सयमेव राजूनं दासिपण्णे अत्तनो नामं लिखापेन्ति, तासं पुत्तापि राजदासाव होन्ति, तस्मा ते पब्बाजेतुं न वट्टति. तेहि अदिन्ना न पब्बाजेतब्बाति यत्तका तेसं सामिनो, तेसु एकेन अदिन्नेपि न पब्बाजेतब्बा. भुजिस्से कत्वा पन पब्बाजेतुं वट्टतीति यस्स विहारस्स ते आरामिका दिन्ना, तस्मिं विहारे सङ्घं ञापेत्वा फातिकम्मेन धनादिं कत्वा भुजिस्से कत्वा पब्बाजेतुं वट्टति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देवदासिपुत्ते वट्टतीति लिखितं. ‘आरामिकञ्चे पब्बाजेतुकामो, अञ्ञमेकं दत्वा पब्बाजेतब्ब’न्ति वुत्तं. महापच्चरिवादस्स अयमिध अधिप्पायो, ‘भिक्खुसङ्घस्स आरामिके देमा’ति दिन्नत्ता न ते तेसं दासा, ‘आरामिको च नेव दासो न भुजिस्सो’ति वत्तब्बतो न दासोति लिखितं. तक्कासिञ्चनं सीहळदीपे चारित्तं, ते च पब्बाजेतब्बा सङ्घस्सारामिकत्ता. निस्सामिकं दासं अत्तनापि भुजिस्सं कातुं लभती’’ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति यथा अदासे करोन्ता तक्केन सीसं धोवित्वा अदासं करोन्ति, एवं आरामिकवचनेन दिन्नत्ता अदासाव तेति अधिप्पायो. ‘तक्कासिञ्चनं पन सीहळदीपे चारित्त’न्ति ¶ वदन्ति. नेव पब्बाजेतब्बोति वुत्तन्ति कप्पियवचनेन दिन्नेपि ¶ सङ्घस्स आरामिकदासत्ता एवं वुत्त’’न्ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.९७) ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति केसुचि जनपदेसु अदासे करोन्ता तक्कं सीसे आसिञ्चन्ति, तेन किर ते अदासा होन्ति, एवमिदम्पि आरामिकवचनेन दिन्नम्पीति अधिप्पायो. तथा दिन्नेपि सङ्घस्स आरामिकदासो एवाति ‘नेव पब्बाजेतब्बो’ति वुत्तं. ‘तावकालिको नाम’ति वुत्तत्ता कालपरिच्छेदं कत्वा वा पच्छापि गहेतुकामताय वा दिन्नं सब्बं तावकालिकमेवाति गहेतब्बं. निस्सामिकदासो नाम यस्स सामिकुलं अञ्ञातिकं मरणेन परिक्खीणं, न कोचि तस्स दायादो, सो पन समानजातिकेहि वा निवासगामवासीहि वा इस्सरेहि वा भुजिस्सो कतोव पब्बाजेतब्बो. देवदासापि दासा एव. ते हि कत्थचि देसे राजदासा होन्ति, कत्थचि विहारदासा वा, तस्मा पब्बाजेतुं न वट्टती’’ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘निस्सामिकदासो नाम यस्स सामिका सपुत्तदारा मता होन्ति, न कोचि तस्स परिग्गाहको, सोपि पब्बाजेतुं न वट्टति, तं पन अत्तनापि भुजिस्सं कातुं वट्टति. ये वा पन तस्मिं रट्ठे सामिनो, तेहिपि कारापेतुं वट्टति, ‘देवदासिपुत्तं पब्बाजेतुं वट्टती’ति तीसुपि गण्ठिपदेसु वुत्तं. ‘दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थी’ति वदन्ती’’ति वुत्तं. विमतिविनोदनियं पन ‘‘दासम्पि पब्बाजेत्वा सामिके दिस्वा पटिच्छादनत्थं अपनेन्तो पदवारेन अदिन्नादानापत्तिया कारेतब्बो, दासस्स पन पलायतो अनापत्ती’’ति वुत्तं.
१३२. हत्थच्छिन्नकादिवत्थूसु कण्णमूलेति सकलस्स कण्णस्स छेदं सन्धायाह. कण्णसक्खलिकायाति कण्णचूळिकाय ¶ . यस्स पन कण्णावट्टेति हेट्ठा कुण्डलादिठपनछिद्दं सन्धाय वुत्तं. ‘‘तञ्हि सङ्घट्टनक्खमं. अजपदकेति अजपदनासिकट्ठिकोटियं. ततो हि उद्धं न विच्छिन्दितुं सक्का होति. सन्धेतुन्ति अविरूपसण्ठानं सन्धाय वुत्तं, विरूपं पन परिसदूसकं आपादेति.
खुज्जसरीरोति वङ्कसरीरो. ब्रह्मुनो विय उजुकं गत्तं सरीरं यस्स सो ब्रह्मुजुगत्तो, भगवा. अवसेसो सत्तोति इमिना लक्खणेन रहितसत्तो. एतेन ठपेत्वा महापुरिसं चक्कवत्तिञ्च ¶ इतरे सत्ता खुज्जपक्खिकाति दस्सेति. येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति, ते कटियं नमन्ता पच्छतो नमन्ति, द्वीसु ठानेसु नमन्ता पुरतो नमन्ति, दीघसरीरा पन एकेन पस्सेन वङ्का होन्ति, एके मुखं उन्नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, एके पुरतो पब्भारा होन्ति, पवेधमाना गच्छन्ति. परिवटुमोति समन्ततो वट्टकायो. एतेन एवरूपा एव वामनका न वट्टन्तीति दस्सेति.
१३३. अट्ठिसिराचम्मसरीरोति अट्ठिसिराचम्ममत्तसरीरो. कूटकूटसीसोति अनेकेसु ठानेसु पिण्डितमंसतं दस्सेतुं आमेडितं कतं. तेनाह ‘‘तालफलपिण्डिसदिसेना’’ति. तालफलानं मञ्जरी पिण्डि नाम. अनुपुब्बतनुकेन सीसेनाति चेतियथूपिका विय कमेन किसेन सीसेन. महावेळुपब्बं विय आदितो पट्ठाय याव परियोसाना अविसमथूलेन सीसेन समन्नागतो नाळिसीसो नाम. कप्पसीसोति गजमत्थकं विय द्विधा भिन्नसीसो. ‘‘कण्णिककेसो वा’’ति इमस्स विवरणं ‘‘पाणकेही’’तिआदि. मक्कटस्सेव नलाटेपि केसानं उट्ठितभावं सन्धायाह ‘‘सीसलोमेही’’तिआदि.
मक्कटभमुकोति ¶ नलाटलोमेहि अविभत्तलोमभमुको. अक्खिचक्केहीति अक्खिमण्डलेहि. केकरोति तिरियं पस्सनको. उदकतारकाति ओलोकेन्तानं उदके पटिबिम्बिकच्छाया. उदकबुब्बुळन्ति केचि. अक्खितारकाति अभिमुखे ठितानं छाया. अक्खिभण्डकातिपि वदन्ति. अतिपिङ्गलक्खि मज्जारक्खि. मधुपिङ्गलन्ति मधुवण्णपिङ्गलं. निप्पखुमक्खीति एत्थ पखुम-सद्दो अक्खिदललोमेसु निरुळ्हो, तदभावा निप्पखुमक्खि. अक्खिपाकेनाति अक्खिदलपरियन्तेसु पूतितापज्जनरोगेन.
चिपिटनासिकोति अनुन्नतनासिको. पटङ्गमण्डूको नाम महामुखमण्डूको. भिन्नमुखोति उपक्कमुखपरियोसानो, सब्बदा विवटमुखो वा. वङ्कमुखोति एकपस्से अपक्कम्म ठितहेट्ठिमहनुकट्ठिको. ओट्ठच्छिन्नकोति उभोसु ओट्ठेसु यत्थ कत्थचि जातिया वा पच्छा वा सत्थादिना अपनीतमंसेन ओट्ठेन समन्नागतो. एळमुखोति निच्चपग्घरितलालामुखो.
भिन्नगलोति अवनतगलो. भिन्नउरोति अतिनिन्नउरमज्झो. एवं भिन्नपिट्ठीति. सब्बञ्चेतन्ति ¶ ‘‘कच्छुगत्तो’’तिआदिं सन्धाय वुत्तं. एत्थ च विनिच्छयो कुट्ठादीसु वुत्तो एवाति आह ‘‘विनिच्छयो’’तिआदि.
वातण्डिकोति अण्डकेसु वुद्धिरोगेन समन्नागतो, अण्डवातरोगेन उद्धुतबीजण्डकोसेन समन्नागतो वा. यस्स निवासनेन पटिच्छन्नम्पि उण्णतं पकासति, सोव न पब्बाजेतब्बो. विकटोति तिरियं गमनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका बहि निगच्छन्ति. सङ्घट्टोति गच्छतो परिवत्तनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका अन्तो पविसन्ति. महाजङ्घोति थूलजङ्घो. महापादोति महन्तेन पादतलेन ¶ युत्तो. पादवेमज्झेति पिट्ठिपादवेमज्झे. एतेन अग्गपादो च पण्हि च सदिसावाति दस्सेति.
१३४. मज्झे संकुटितपादत्ताति कुण्ठपादताय कारणं दस्सेति, अग्गे संकुटितपादत्ताति कुण्ठपादताय. कुण्ठपादस्सेव चङ्कमनविभावनं ‘‘पिट्ठिपादग्गेन चङ्कमन्तो’’ति. ‘‘पादस्स बाहिरन्तेना’’ति च ‘‘अब्भन्तरन्तेना’’ति च इदं पादतलस्स उभोहि परियन्तेहि चङ्कमनं सन्धाय वुत्तं.
मम्मनन्ति खलितवचनं, यो एकमेवक्खरं चतुपञ्चक्खत्तुं वदति, तस्सेतं अधिवचनं, ठानकरणविसुद्धिया अभावेन अफुट्ठक्खरवचनं. वचनानुकरणेन हि सो ‘‘मम्मनो’’ति वुत्तो. यो च करणसम्पन्नोपि एकमेवक्खरं हिक्कारबहुसो वदति, सोपि इधेव सङ्गय्हति. यो वा पन तं निग्गहेत्वापि अनामेडितक्खरमेव सिथिलं सिलिट्ठवचनं वत्तुं समत्थो, सो पब्बाजेतब्बो. आपत्तितो न मुच्चन्तीति ञत्वा करोन्ताव न मुच्चन्ति. जीवितन्तरायादिआपदासु अरुचिया कायसामग्गिं देन्तस्स अनापत्ति.
१३५. अभब्बपुग्गलकथासु ‘‘यो काळपक्खे इत्थी होति, जुण्हपक्खे पुरिसो, अयं पक्खपण्डको’’ति केचि वदन्ति. अट्ठकथायं पन ‘‘काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मती’’ति अपण्डकपक्खे परिळाहवूपसमस्सेव वुत्तत्ता पण्डकपक्खे उस्सन्नपरिळाहता पण्डकभावापत्तीति विञ्ञायतीति वीमंसित्वा युत्ततरं गहेतब्बं. इत्थिभावो पुम्भावो वा नत्थि एतस्साति अभावको. ‘‘तस्मिंयेवस्स पक्खे पब्बज्जा वारिताति एत्थ अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अपण्डकपक्खे ¶ ¶ पब्बजितो सचे किलेसक्खयं पापुणाति, न नासेतब्बो’’ति वदन्ति, तं तेसं मतिमत्तं. पण्डकस्स हि किलेसक्खयासम्भवतो, खीणकिलेसस्स च पण्डकभावानापत्तितो. अहेतुकपटिसन्धिकथायञ्हि अविसेसेन पण्डकस्स अहेतुकपटिसन्धिता वुत्ता, आसित्तउसूयपक्खपण्डकानञ्च पटिसन्धितो पट्ठायेव पण्डकभावो, न पवत्तियंयेवाति वदन्ति. तेनेव अहेतुकपटिसन्धिनिद्देसे जच्चन्धबधिरादयो विय पण्डको जातिसद्देन विसेसेत्वा न निद्दिट्ठो. चतुत्थपाराजिकसंवण्णनायञ्च (पारा. अट्ठ. २.२३३) अभब्बपुग्गले दस्सेन्तेन पण्डकतिरच्छानगतउभतोब्यञ्जनका तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो, मग्गो पन वारितोति अविसेसतो वुत्तन्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०९) आगतं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१०९) पन पण्डकवत्थुस्मिं आसित्तउसूयपक्खपण्डका तयोपि पुरिसभावलिङ्गादियुत्ता अहेतुकपटिसन्धिका, ते च किलेसपरियुट्ठानस्स बलवताय नपुंसकपण्डकसदिसत्ता ‘‘पण्डका’’ति वुत्ता, तेसु आसित्तउसूयपण्डकानं द्विन्नं किलेसपरियुट्ठानं योनिसोमनसिकारादीहि वीतिक्कमतो निवारेतुम्पि सक्का, तेन ते पब्बाजेतब्बाति वुत्ता. पक्खपण्डकस्स पन काळपक्खे उम्मादो विय किलेसपरिळाहो अवत्थरन्तो आगच्छति, वीतिक्कमं पत्वा एव च निवत्तति, तस्मा तस्मिं पक्खे सो न पब्बाजेतब्बोति वुत्तो, तदेतं विभागं दस्सेतुं ‘‘यस्स परेस’’न्ति वुत्तं. तत्थ आसित्तस्साति मुखे आसित्तस्स अत्तनोपि असुचिमुच्चनेन परिळाहो वूपसम्मति. उसूयाय उप्पन्नायाति उसूयाय वसेन अत्तनो सेवेतुकामतारागे उप्पन्ने असुचिमुत्तिया परिळाहो वूपसम्मति.
‘‘बीजानि ¶ अपनीतानी’’ति वुत्तत्ता बीजेसु ठितेसु निमित्तमत्ते अपनीते पण्डको न होति. भिक्खुनोपि अनाबाधपच्चया तदपनयने थुल्लच्चयमेव, न पण्डकत्तं. बीजेसु पन अपनीतेसु अङ्गजातम्पि रागेन कम्मनियं न होति, पुमभावो विगच्छति, मस्सुआदिपुरिसलिङ्गम्पि उपसम्पदापि विगच्छति, किलेसपरिळाहोपि दुन्निवारवीतिक्कमो होति नपुंसकपण्डकस्स विय, तस्मा ईदिसो उपसम्पन्नोपि नासेतब्बोति वदन्ति. यदि एवं कस्मा बीजुद्धरणे पाराजिकं न पञ्ञत्तन्ति? एत्थ ताव केचि वदन्ति ‘‘पञ्ञत्तमेवेतं भगवता ‘पण्डको भिक्खवे अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति वुत्तत्ता’’ति. केचि ¶ पन ‘‘यस्मा बीजुद्धरणक्खणे पण्डको न होति, तस्मा तस्मिं खणे पाराजिकं न पञ्ञत्तं. यस्मा पन सो उद्धटबीजो भिक्खु अपरेन समयेन वुत्तनयेन पण्डकत्तं आपज्जति, अभावको होति, उपसम्पदाय अवत्थु, ततो एव चस्स उपसम्पदा विगच्छति, तस्मा एस पण्डकत्तुपगमनकालतो पट्ठाय जातिया नपुंसकपण्डकेन सद्धिं योजेत्वा ‘उपसम्पन्नो नासेतब्बो’ति अभब्बोति वुत्तो, न ततो पुब्बे. अयञ्च किञ्चापि सहेतुको, भावक्खयेन पनस्स अहेतुकसदिसताय मग्गोपि न उप्पज्जती’’ति वदन्ति. अपरे पन ‘‘पब्बज्जतो पुब्बे उपक्कमेन पण्डकभावमापन्नं सन्धाय ‘उपसम्पन्नो नासेतब्बो’ति वुत्तं, उपसम्पन्नस्स पन पच्छा उपक्कमेन उपसम्पदापि न विगच्छती’’ति, तं न युत्तं. यदग्गेन हि पब्बज्जतो पुब्बे उपक्कमेन अभब्बो होति, तदग्गेन पच्छापि होतीति वीमंसित्वा गहेतब्बं.
इत्थत्तादि भावो नत्थि एतस्साति अभावको. पब्बज्जा न वारिताति एत्थ पब्बज्जाग्गहणेनेव उपसम्पदापि गहिता. तेनाह ‘‘यस्स चेत्थ पब्बज्जा वारिता’’तिआदि. तस्मिं ¶ येवस्स पक्खे पब्बज्जा वारिताति एत्थ पन अपण्डकपक्खेपि पब्बज्जामत्तमेव लभति, उपसम्पदा पन तदापि न वट्टति, पण्डकपक्खे पन आगतो लिङ्गनासनाय नासेतब्बोति वेदितब्बन्ति वुत्तं.
१३६. उभतोब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनकोति इमिना असमानाधिकरणविसयो बाहिरत्थसमासोयं, पुरिमपदे च विभत्तिअलोपोति दस्सेति. ब्यञ्जनन्ति चेत्थ पुरिसनिमित्तं इत्थिनिमित्तञ्च अधिप्पेतं. अथ उभतोब्यञ्जनकस्स एकमेव इन्द्रियं होति, उदाहु द्वेति? एकमेव होति, न द्वे. कथं विञ्ञायतीति चे? ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति, नो. यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति, नो’’ति (यम. ३.इन्द्रिययमक.१८८) एकस्मिं सन्ताने इन्द्रियभूतभावद्वयस्स उप्पत्तिया अभिधम्मे पटिसेधितत्ता, तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियन्ति. यदि एवं दुतियब्यञ्जनस्स अभावो आपज्जति इन्द्रियञ्हि ब्यञ्जनस्स कारणं वुत्तं, तञ्च तस्स नत्थीति? वुच्चते – न तस्स इन्द्रियं दुतियब्यञ्जनकारणं. कस्मा? सदा अभावतो. इत्थिउभतोब्यञ्जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति, तथा ¶ इतरस्स इतरं. यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य, न पन तिट्ठति, तस्मा वेदितब्बमेतं ‘‘न तस्स तं ब्यञ्जनकारणं, कम्मसहायं पन रागचित्तमेवेत्थ कारण’’न्ति. यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हातीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११६) आगतं.
विमतिविनोदनियं ¶ (वि. वि. टी. महावग्ग २.११६) पन – इत्थिउभतोब्यञ्जनकोति इत्थिन्द्रिययुत्तो, इतरो पन पुरिसिन्द्रिययुत्तो. एकस्स हि भावद्वयं सह न उप्पज्जति यमके (यम. ३.इन्द्रिययमक.१८८) पटिक्खित्तत्ता. दुतियब्यञ्जनं पन कम्मसहायेन अकुसलचित्तेनेव भावरहितं उप्पज्जति. पकतित्थिपुरिसानम्पि कम्ममेव ब्यञ्जनलिङ्गानं कारणं, न भावो तस्स केनचि पच्चयेन पच्चयत्तस्स पट्ठाने अवुत्तत्ता. केवलं भावसहितानंयेव ब्यञ्जनलिङ्गानं पवत्तदस्सनत्थं अट्ठकथासु (ध. स. अट्ठ. ६३२-६३३) ‘‘इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनी’’तिआदिना इन्द्रियस्स ब्यञ्जनकारणत्तेन वुत्तं. इध पन अकुसलबलेन इन्द्रियं विनापि ब्यञ्जनं उप्पज्जतीति वेदितब्बं. उभिन्नम्पि चे तेसं उभतोब्यञ्जनकानं. यदा इत्थिया रागो उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नं. यदा पुरिसे रागो उप्पज्जति, तदा इत्थिब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नन्ति आगतं.
१३७. थेय्याय संवासो एतस्साति थेय्यसंवासको. सो च न संवासमत्तस्सेव थेनको इधाधिप्पेतो, अथ खो लिङ्गस्स तदुभयस्स च थेनकोपीति आह ‘‘तयो थेय्यसंवासका’’तिआदि. न यथावुड्ढं वन्दनं सादियतीति यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनं सादियतीति अत्तना मुसावादं कत्वा दस्सितवस्सानुरूपं यथावुड्ढं वन्दनं सादियति. भिक्खुवस्सगणनादिकोति इमिना न एककम्मादिकोव इध संवासो नामाति दस्सेति.
१३८. राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो ‘‘राजभयेन दुब्भिक्खभयेना’’तिआदिना. संवासं नाधिवासेति, याव सो सुद्धमानसोति राजभयादीहि ¶ गहितलिङ्गताय ¶ सो सुद्धमानसो याव संवासं नाधिवासेतीति अत्थो. यो हि राजभयादिं विना केवलं भिक्खू वञ्चेत्वा तेहि सद्धिं संवसितुकामताय लिङ्गं गण्हाति, सो असुद्धचित्तताय लिङ्गग्गहणेनेव थेय्यसंवासको नाम होति. अयं पन तादिसेन असुद्धचित्तेन भिक्खू वञ्चेतुकामताय अभावतो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होति. तेनेव ‘‘राजभयादीहि गहितलिङ्गानं ‘गिही मं समणोति जानन्तू’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय अभावा दोसो न जातो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘वूपसन्तभयता इध सुद्धचित्तता’’ति वदन्ति, एवञ्च सति सो वूपसन्तभयो याव संवासं नाधिवासेति, ताव थेय्यसंवासको न होतीति अयमत्थो विञ्ञायति. इमस्मिञ्च अत्थे विञ्ञायमाने अवूपसन्तभयस्स संवाससादियनेपि थेय्यसंवासको न होतीति आपज्जेय्य, न च अट्ठकथायं अवूपसन्तभयस्स संवाससादियनेपि अथेय्यसंवासकता दस्सिता. सब्बपासण्डियभत्तानि भुञ्जन्तोति च इमिना अवूपसन्तभयेनपि संवासं असादियन्तेनेव भवितब्बन्ति दीपेति. तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘यस्मा विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा ‘सब्बपासण्डियभत्तानि भुञ्जन्तो’ति इदं वुत्त’’न्ति. तस्मा राजभयादीहि गहितलिङ्गतायेवेत्थ सुद्धचित्तताति गहेतब्बं.
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा वीथिचतुक्कादीसु ठपेत्वा दातब्बभत्तानि. कायपरिहारियानीति कायेन परिहरितब्बानि. अब्भुग्गच्छन्तीति अभिमुखं गच्छन्ति. कम्मन्तानुट्ठानेनाति कसिगोरक्खादिकम्माकरणेन. तदेव पत्तचीवरं आदाय विहारं गच्छतीति ¶ चीवरानि निवासनपारुपनवसेन आदाय, पत्तञ्च अंसकूटे लग्गेत्वा विहारं गच्छति.
नापि सयं जानातीति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति वा ‘‘एवं कातुं न लभती’’ति वा ‘‘एवं पब्बजितो समणो नाम न होती’’ति वा न जानाति. यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं पन निदस्सनमत्तं. अनुपसम्पन्नकालेयेवाति इमिना उपसम्पन्नकाले सुत्वा सचेपि नारोचेति, थेय्यसंवासको न होतीति दीपेति.
सिक्खं ¶ अप्पच्चक्खाय…पे… थेय्यसंवासको न होतीति इदं भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता न लिङ्गत्थेनको होति, लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको होतीति वुत्तं. एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वाति एत्थापि इदमेव कारणं दट्ठब्बं. परतो ‘‘सामणेरो सलिङ्गे ठितो’’तिआदिना सामणेरस्स वुत्तविधानेसुपि अथेय्यसंवासपक्खे अयमेव नयो. ‘‘भिक्खुनियापि एसेव नयो’’ति वुत्तमेवत्थं ‘‘सापि गिहिभावं पत्थयमाना’’तिआदिना विभावेति.
सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति एतेन गिहिसन्तकं दस्सितं. सामणेरपटिपाटिया…पे… थेय्यसंवासको न होतीति एत्थ किञ्चापि थेय्यसंवासको न होति, पाराजिकं पन आपज्जतियेव. सेसमेत्थ उत्तानमेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – थेय्याय लिङ्गग्गहणमत्तम्पि इध संवासो एवाति आह ‘‘तयो थेय्यसंवासका’’ति. न ¶ यथावुड्ढं वन्दनन्ति भिक्खूनं सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनन्ति अत्तना मुसावादेन दस्सितवस्सक्कमेन भिक्खूनं वन्दनं सादियति. दहरसामणेरो पन वुड्ढसामणेरानं, दहरभिक्खू च वुड्ढानं वन्दनं सादियन्तोपि थेय्यसंवासको न होति. इमस्मिं अत्थेति संवासत्थेनकत्थे. भिक्खुवस्सानीति इदं संवासत्थेनके वुत्तपाठवसेन वुत्तं, सयमेव पन पब्बजित्वा सामणेरवस्सानि गणेन्तोपि उभयत्थेनको एव. न केवलञ्च पुरिसोव, इत्थीपि भिक्खूनीसु एवं पटिपज्जति, थेय्यसंवासिकाव. आदिकम्मिकापि चेत्थ न मुच्चन्ति. उपसम्पन्नेसु एव पञ्ञत्तापत्तिं पटिच्च आदिकम्मिका वुत्ता, तेनेवेत्थ आदिकम्मिकोपि न मुत्तो.
राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो. याव सो सुद्धमानसोति ‘‘इमिना लिङ्गेन भिक्खू वञ्चेत्वा तेहि संवसिस्सामी’’ति असुद्धचित्ताभावेन सुद्धचित्तो. तेन हि असुद्धचित्तेन लिङ्गे गहितमत्ते पच्छा भिक्खूहि सह संवसतु वा मा वा, लिङ्गत्थेनको होति. पच्छा संवसन्तोपि अभब्बो हुत्वा संवसति, तस्मा उभयत्थेनकोपि लिङ्गत्थेनके एव पविसतीति वेदितब्बं. यो पन राजादिभयेन सुद्धचित्तोव लिङ्गं गहेत्वा विचरन्तो ¶ पच्छा ‘‘भिक्खुवस्सानि गणेत्वा जीवस्सामी’’ति असुद्धचित्तं उप्पादेति, सो चित्तुप्पादमत्तेन थेय्यसंवासको न होति सुद्धचित्तेन गहितलिङ्गत्ता. सचे पन सो भिक्खूनं सन्तिकं गन्त्वा सामणेरवस्सगणनादिं करोति, तदा संवासत्थेनको, उभयत्थेनको वा होतीति दट्ठब्बं. यं पन परतो ‘‘सह धुरनिक्खेपेन अयम्पि थेय्यसंवासकोवा’’ति वुत्तं, तं भिक्खूहि सङ्गम्म संवासाधिवासनवसेन धुरनिक्खेपं सन्धाय वुत्तं. तेन वुत्तं ‘‘संवासं नाधिवासेति, यावा’’ति ¶ , तस्स ताव थेय्यसंवासको नाम न वुच्चतीति सम्बन्धो दट्ठब्बो. एत्थ च चोरादिभयं विनापि कीळाधिप्पायेन लिङ्गं गहेत्वा भिक्खूनम्पि सन्तिके पब्बजितालयं दस्सेत्वा वन्दनादिं असादियन्तोपि ‘‘सोभति नु खो मे पब्बजितलिङ्ग’’न्तिआदिना सुद्धचित्तेन गण्हन्तोपि थेय्यसंवासको न होतीति दट्ठब्बं.
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा पञ्ञत्तानि भत्तानि. इदञ्च भिक्खूनञ्ञेव नियमितभत्तग्गहणे संवासोपि सम्भवेय्याति सब्बसाधारणभत्तं वुत्तं. संवासं पन असादियित्वा अभिक्खुकविहारादीसु विहारभत्तादीनि भुञ्जन्तोपि थेय्यसंवासको न होति एव. कम्मन्तानुट्ठानेनाति कसिआदिकम्माकरणेन. पत्तचीवरं आदायाति भिक्खुलिङ्गवसेन सरीरेन धारेत्वा.
यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं निदस्सनमत्तं. ‘‘थेय्यसंवासको’’ति पन नामं अजानन्तोपि ‘‘एवं कातुं न वट्टती’’ति वा ‘‘करोन्तो समणो नाम न होती’’ति वा ‘‘यदि आरोचेस्सामि, छड्डयिस्सन्ति म’’न्ति वा ‘‘येन केनचि पब्बज्जा मे न रुहती’’ति जानाति, थेय्यसंवासको होति. यो पन पठमं ‘‘पब्बज्जा एवं मे गहिता’’ति सञ्ञी केवलं अन्तरा अत्तनो सेतवत्थनिवासनादिविप्पकारं पकासेतुं लज्जन्तो न कथेति, सो थेय्यसंवासको न होति. अनुपसम्पन्नकालेयेवाति एत्थ अवधारणेन उपसम्पन्नकाले थेय्यसंवासकलक्खणं ञत्वा वञ्चनायपि नारोचेति, थेय्यसंवासको न होतीति दीपेति. सो हि सुद्धचित्तेन गहितलिङ्गत्ता लिङ्गत्थेनको न होति, लद्धूपसम्पदत्ता तदनुगुणस्सेव संवासस्स सादितत्ता संवासत्थेनकोपि ¶ न होति. अनुपसम्पन्नो पन लिङ्गत्थेनको होति, संवासारहस्स लिङ्गस्स गहितत्ता संवाससादियनमत्तेन संवासत्थेनको होति.
सलिङ्गे ¶ ठितोति सलिङ्गभावे ठितो. थेय्यसंवासको न होतीति भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता लिङ्गत्थेनको न होति. भिक्खुपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होति. यं पन मातिकाट्ठकथायं (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) ‘‘लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको’’ति कारणं वुत्तं, तम्पि इदमेव कारणं सन्धाय वुत्तं. इतरथा सामणेरस्सापि भिक्खुवस्सगणनादीसु लिङ्गानुरूपसंवासो एव सादितोति संवासत्थेनकता न सिया भिक्खूहि दिन्नलिङ्गस्स उभिन्नम्पि साधारणत्ता. यथा चेत्थ भिक्खु, एवं सामणेरोपि पाराजिकं समापन्नो सामणेरपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होतीति वेदितब्बो. सोभतीति सम्पटिच्छित्वाति कासावधारणे धुरं निक्खिपित्वा गिहिभावं सम्पटिच्छित्वा.
सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति विलीवादिमयेसु घरद्वारेसु ठपितेसु भत्तभाजनविसेसेसु. एतेन विहारे भिक्खूहि सद्धिं वस्सगणनादीनं अकरणं दस्सेतीति वुत्तं.
१३९. तित्थियपक्कन्तककथायं तेसं लिङ्गे आदिन्नमत्ते तित्थियपक्कन्तको होतीति ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गग्गहणेनेव तेसं लद्धिपि गहितायेव होतीति कत्वा वुत्तं. केनचि पन ‘‘तेसं लिङ्गे आदिन्नमत्ते लद्धिया गहितायपि अग्गहितायपि तित्थियपक्कन्तको होती’’ति वुत्तं, तं न गहेतब्बं. न हि ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गसम्पटिच्छनतो अञ्ञं लद्धिग्गहणं ¶ नाम अत्थि. लिङ्गसम्पटिच्छनेनेव हि सो गहितलद्धिको होति. तेनेव ‘‘वीमंसनत्थं कुसचीरादीनि…पे… याव न सम्पटिच्छति, ताव तं लद्धि रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होती’’ति वुत्तं. नग्गोव आजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटन्ति ‘‘आजीवको भविस्स’’न्ति असुद्धचित्तेन गमनपच्चया दुक्कटं वुत्तं. नग्गेन हुत्वा गमनपच्चयापि पदवारे दुक्कटा न मुच्चतियेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – तित्थियपक्कन्तकादिकथासु तेसं लिङ्गे आदिन्नमत्तेति वीमंसादिअधिप्पायं विना ‘‘तित्थियो भविस्सामी’’ति सन्निट्ठानवसेन लिङ्गे कायेन धारितमत्ते. सयमेवाति तित्थियानं सन्तिकं अगन्त्वा ¶ सयमेव सङ्घारामेपि कुसचीरादीनि निवासेति. आजीवको भविस्सन्ति…पे… गच्छतीति आजीवकानं सन्तिके तेसं पब्बजनविधिना ‘‘आजीवको भविस्सामी’’ति गच्छति. तस्स हि तित्थियभावूपगमनं पति सन्निट्ठाने विज्जमानेपि ‘‘गन्त्वा भविस्सामी’’ति परिकप्पितत्ता पदवारे दुक्कटमेव वुत्तं. दुक्कटन्ति पाळिया अवुत्तेपि मेथुनादीसु वुत्तपुब्बपयोगदुक्कटानुलोमतो वुत्तं. एतेन च सन्निट्ठानवसेन लिङ्गे सम्पटिच्छिते पाराजिकं, ततो पुरिमपयोगे थुल्लच्चयञ्च वत्तब्बमेव. थुल्लच्चयक्खणे निवत्तन्तोपि आपत्तिं देसापेत्वा मुच्चति एवाति दट्ठब्बं. यथा चेत्थ, एवं सङ्घभेदेपि लोहितुप्पादेपि भिक्खूनं पुब्बपयोगादीसु दुक्कटथुल्लच्चयपाराजिकाहि मुच्चनसीमा च वेदितब्बा. सासनविरुद्धतायेत्थ आदिकम्मिकानम्पि अनापत्ति न वुत्ता. पब्बज्जायपि अभब्बतादस्सनत्थं पनेते अञ्ञे च पाराजिककण्डे विसुं ¶ सिक्खापदेन पाराजिकादिं अदस्सेत्वा इध अभब्बेसु एव वुत्ताति वेदितब्बं.
तं लद्धीति तित्थियवेसे सेट्ठभावग्गहणमेव सन्धाय वुत्तं. तेसञ्हि तित्थियानं सस्सतादिग्गाहं गण्हन्तोपि लिङ्गे असम्पटिच्छिते तित्थियपक्कन्तको न होति, तं लद्धिं अग्गहेत्वापि ‘‘एतेसं वतचरिया सुन्दरा’’ति लिङ्गं सम्पटिच्छन्तो तित्थियपक्कन्तको होति एव. लद्धिया अभावेनाति भिक्खुभावे सालयताय तित्थियभावूपगमनलद्धिया अभावेन. एतेन च आपदासु कुसचीरादिं पारुपन्तस्सपि नग्गस्स विय अनापत्तीति दस्सेति. उपसम्पन्नभिक्खुना कथितोति एत्थ सङ्घभेदकोपि उपसम्पन्नभिक्खुनाव कथितो, मातुघातकादयो पन अनुपसम्पन्नेनातिपि दट्ठब्बन्ति आगतं.
१४०. तिरच्छानकथायं ‘‘यो कोचि अमनुस्सजातियो, सब्बोव इमस्मिं अत्थे तिरच्छानगतोति वेदितब्बो’’ति एतेन एसो मनुस्सजातियो एव भगवतो सासने पब्बजितुं वा उपसम्पज्जितुं वा लभति, न ततो अञ्ञेति दीपेति. तेनाह भगवा ‘‘तुम्हे खोत्थ नागा अविरुळ्हिधम्मा इमस्मिं धम्मविनये’’ति (महाव. १११).
१४१. आनन्तरियकथायं तिरच्छानादिअमनुस्सजातितो मनुस्सजातिकानञ्ञेव पुत्तेसु मेत्तादयोपि तिक्खविसदा होन्ति लोकुत्तरगुणा वियाति आह ‘‘मनुस्सित्थिभूता जनिका माता’’ति. यथा मनुस्सानञ्ञेव कुसलपवत्ति तिक्खविसदा, एवं अकुसलपवत्तिपीति आह ‘‘सयम्पि ¶ मनुस्सजातिकेनेवा’’तिआदि. अथ वा यथा समानजातियस्स विकोपने कम्मं गरुतरं, न तथा विजातियस्साति आह ‘‘मनुस्सित्थिभूता’’ति. पुत्तसम्बन्धेन मातुपितुसमञ्ञा ¶ , दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतोति निप्परियायसिद्धतं दस्सेतुं ‘‘जनिका माता’’ति वुत्तं. यथा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदसूरभावापत्ति यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’ति. आनन्तरियेनाति एत्थ चुतिअनन्तरं निरये पटिसन्धिफलं अनन्तरं नाम, तस्मिं अनन्तरे जनकत्तेन नियुत्तं आनन्तरियं, तेन. अथ वा चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तं, तन्निब्बत्तनेन अनन्तरकरणसीलं, अनन्तरप्पयोजनं वा आनन्तरियं, तेन आनन्तरियेन मातुघातककम्मेन. पितुघातकेपि ‘‘येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपितो, अयं आनन्तरियेन पितुघातककम्मेन पितुघातको’’तिआदिना सब्बं वेदितब्बन्ति आह ‘‘पितुघातकेपि एसेव नयो’’ति.
परिवत्तितलिङ्गम्पि मातरं वा पितरं वा जीविता वोरोपेन्तस्स आनन्तरियकम्मं होतियेव. सतिपि हि लिङ्गपरिवत्ते सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितप्पबन्धो, न अञ्ञोति. यो पन सयं मनुस्सो तिरच्छानभूतं पितरं वा मातरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति. एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कञ्चेत्थ कथेतब्बं. ‘‘एळकं मारेमी’’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं ¶ फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता. एळकाभिसन्धिना, पन मातापितिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति आनन्तरियवत्थुनो अभावतो. मातापितिअभिसन्धिना मातापितरो मारेन्तो फुस्सतेव. एस नयो इतरस्मिम्पि चतुक्कद्वये. यथा च मातापितूसु, एवं अरहन्तेसु एतानि चतुक्कानि वेदितब्बानि. सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं, पन तदारम्मणजीवितिन्द्रियञ्च पमाणं. कतानन्तरियकम्मो च ‘‘तस्स कम्मस्स विपाकं पटिबाहेस्सामी’’ति सकलचक्कवाळं महाचेतियप्पमाणेहि कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नस्स भिक्खुसङ्घस्स महादानं ¶ दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति, पब्बज्जञ्च न लभति. पितुघातके वेसिया पुत्तोति उपलक्खणमत्तं, कुलित्थिया अतिचारिनिया पुत्तोपि अत्तनो पितरं अजानित्वा घान्तेन्तोपि पितुघातकोव होति.
अरहन्तघातककम्मे अवसेसन्ति अनागामिआदिकं. अयमेत्थ सङ्खेपो, वित्थारो पन ततियपाराजिकवण्णनातो गहेतब्बो.
‘‘दुट्ठचित्तेना’’ति वुत्तमेवत्थं विभावेति ‘‘वधकचित्तेना’’ति. वधकचेतनाय हि दूसितं चित्तं इध दुट्ठचित्तं नाम. लोहितं उप्पादेतीति एत्थ तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमानं सञ्चितं होति. देवदत्तेन पविद्धसिलतो भिज्जित्वा गता सक्खलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय ¶ पादो अन्तोलोहितोयेव अहोसि. जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तेनस्स पुञ्ञकम्ममेव अहोसि. तेनाह ‘‘जीवको विया’’तिआदि.
अथ ये परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसं. सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति. सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव. परिभोगचेतियतो हि सरीरचेतियं गरुतरं. चेतियवत्थुं भिन्दित्वा गच्छन्ते बोधिमूलेपि छिन्दित्वा हरितुं वट्टति. या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति. बोधिअत्थाय हि गेहं, न गेहत्थाय बोधि. आसनघरेपि एसेव नयो. यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय तं साखं छिन्दितुं वट्टति. बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, सत्थु रूपकायपटिजग्गने विय पुञ्ञम्पि होति.
सङ्घभेदे चतुन्नं कम्मानन्ति अपलोकनादीनं चतुन्नं कम्मानं. अयं सङ्घभेदकोति पकतत्तं भिक्खुं ¶ सन्धाय वुत्तं. पुब्बे एव पाराजिकं समापन्नो वा वत्थादिदोसेन विपन्नुपसम्पदो वा सङ्घं भिन्दन्तोपि आनन्तरियं न फुसति, सङ्घो पन भिन्नोव होति, पब्बज्जा चस्स न वारिताति दट्ठब्बं.
भिक्खुनीदूसने इच्छमानन्ति ओदातवत्थवसनं इच्छमानं. तेनेवाह ‘‘गिहिभावे सम्पटिच्छितमत्तेयेवा’’ति. नेव पब्बज्जा ¶ अत्थीति योजना. यो च पटिक्खित्ते अभब्बे च पुग्गले ञत्वा पब्बाजेति, उपसम्पादेति वा, दुक्कटं. अजानन्तस्स सब्बत्थ अनापत्तीति वेदितब्बं.
१४२. गब्भमासेहि सद्धिं वीसति वस्सानि अस्साति गब्भवीसो. हायनवड्ढनन्ति गब्भमासेसु अधिकेसु उत्तरि हायनं, ऊनेसु वड्ढनन्ति वेदितब्बं. एकूनवीसतिवस्सन्ति द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातकालतो पट्ठाय एकूनवीसतिवस्सं. पाटिपददिवसेति पच्छिमिकाय वस्सूपगमनदिवसे. ‘‘तिंसरत्तिदिवो मासो’’ति (अ. नि. ३.७१; ८.४३; विभ. १०२३) वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ततियसंवच्छरे एकमासस्स अधिकत्ता मासपरिच्चजनवसेन वस्सं उद्धं कड्ढन्तीति अत्थो, तस्मा ततियो संवच्छरो तेरसमासिको होति. संवच्छरस्स पन द्वादसमासिकत्ता अट्ठारससु वस्सेसु अधिकमासे विसुं गहेत्वा ‘‘छ मासा वड्ढन्ती’’ति वुत्तं. ततोति छमासतो. निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा. यं पन वुत्तं तीसुपि गण्ठिपदेसु ‘‘अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकदिवसानि होन्ति, तानि अधिकदिवसानि सन्धाय ‘निक्कङ्खा हुत्वा’ति वुत्त’’न्ति, तं न गहेतब्बं. न हि द्वीसु वस्सेसु अधिकदिवसानि नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अतिरेकमाससम्भवतो, तस्मा द्वीसु वस्सेसु अतिरेकदिवसानि विसुं न सम्भवन्ति.
‘‘ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्ती’’ति कस्मा वुत्तं, एकूनवीसतिवस्सम्हि च पुन अपरस्मिं ¶ वस्से पक्खित्ते वीसति वस्सानि परिपुण्णानि होन्तीति आह ‘‘एत्थ पन…पे… वुत्त’’न्ति. अनेकत्थत्ता निपातानं पन-सद्दो हिसद्दत्थो, एत्थ ¶ हीति वुत्तं होति. इदञ्हि वुत्तस्सेवत्थस्स समत्थनवसेन वुत्तं. इमिना च इमं दीपेति – यं वुत्तं ‘‘एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ती’’ति, तत्थ गब्भमासेपि गहेत्वा द्वीहि मासेहि अपरिपुण्णवीसतिवस्सं सन्धाय ‘‘एकूनवीसतिवस्स’’न्ति वुत्तं, तस्मा अधिकमासेसु द्वीसु गहितेसु एव वीसति वस्सानि परिपुण्णानि नाम होन्तीति. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सो होतीति जातदिवसतो पट्ठाय वीसतिवस्सो समानो गब्भमासेहि सद्धिं एकवीसतिवस्सो होति. अञ्ञं उपसम्पादेतीति उपज्झायो, कम्मवाचाचरियो वा हुत्वा उपसम्पादेतीति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०६) आगतं.
गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं परिपुण्णमस्साति गब्भवीसो. निक्खमनीयपुण्णमासीति सावणमासस्स पुण्णमिया आसाळ्हीपुण्णमिया अनन्तरपुण्णमी. पाटिपददिवसेति पच्छिमिकाय वस्सूपनायिकाय, द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातं उपसम्पादेन्तीति अत्थो. ‘‘तिंसरत्तिदिवो मासो, द्वादसमासिको संवच्छरो’’ति वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ‘‘एकमासं अधिकमासो’’ति छड्डेत्वा वस्सं उपगच्छन्तीति अत्थो, तस्मा ततियो ततियो संवच्छरो तेरसमासिको होति. ते द्वे मासे गहेत्वाति निक्खमनीयपुण्णमासतो याव जातदिवसभूता महापवारणा, ताव ये द्वे मासा अनागता, तेसं अत्थाय ¶ अधिकमासतो लद्धे द्वे मासे गहेत्वा. तेनाह ‘‘यो पवारेत्वा वीसतिवस्सो भविस्सती’’तिआदि. ‘‘निक्कङ्खा हुत्वा’’ति इदं अट्ठारसन्नं वस्सानं एव अधिकमासे गहेत्वा ततो वीसतिया वस्सेसुपि चातुद्दसीनं अत्थाय चतुन्नं मासानं परिहापनेन सब्बथा परिपुण्णवीसतिवस्सतं सन्धाय वुत्तं.
पवारेत्वा वीसतिवस्सो भविस्सतीति महापवारणादिवसे अतिक्कन्ते गब्भवस्सेन सह वीसतिवस्सो भविस्सतीति अत्थो. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सोति जातिया वीसतिवस्सं सन्धाय वुत्तं. अञ्ञं उपसम्पादेतीति उपज्झायो, आचरियो वा हुत्वा उपसम्पादेति. सोपीति उपसम्पादेन्तोपि अनुपसम्पन्नोति विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.४०६) आगतं.
एत्थ ¶ सिया – अट्ठकथाटीकासु ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्ति, कथमेत्थ विञ्ञातब्बन्ति? वुच्चते – अट्ठकथाटीकासु सासनवोहारेन लोकियगतिं अनुपगम्म तीसु तीसु संवच्छरेसु मासछड्डनं गहेत्वा ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन वेदवोहारेन चन्दसूरियगतिसङ्खातं तिथिं गहेत्वा गणेन्तो ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्तीति, तं वस्सूपनायिककथायं आवि भविस्सति.
१४३. माता वा मता होतीति सम्बन्धो. सोयेवाति पब्बज्जापेक्खो एव.
१४४. ‘‘एकसीमायञ्च ¶ अञ्ञेपि भिक्खू अत्थीति इमिना एकसीमायं भिक्खुम्हि असति भण्डुकम्मारोचनकिच्चं नत्थीति दस्सेति. खण्डसीमाय वा ठत्वा नदीसमुद्दादीनि वा गन्त्वा पब्बाजेतब्बोति एतेन सब्बे सीमट्ठकभिक्खू आपुच्छितब्बा, अनापुच्छा पब्बाजेतुं न वट्टतीति दीपेति.
१४५. अनामट्ठपिण्डपातन्ति अग्गहितअग्गं पिण्डपातं. सामणेरभागसमको आमिसभागोति एत्थ किञ्चापि सामणेरानं आमिसभागस्स समकमेव दीयमानत्ता विसुं सामणेरभागो नाम नत्थि, हेट्ठा गच्छन्तं पन भत्तं कदाचि मन्दं भवेय्य, तस्मा उपरि अग्गहेत्वा सामणेरपाळियाव गहेत्वा दातब्बोति अधिप्पायो. नियतपब्बज्जस्सेव चायं भागो दीयति. तेनेव ‘‘अपक्कं पत्त’’न्तिआदि वुत्तं. अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो.
१४६. सयं पब्बाजेतब्बोति केसच्छेदनादीनि सयं करोन्तेन पब्बाजेतब्बो. केसच्छेदनं कासायच्छादनं सरणदानन्ति हि इमानि तीणि करोन्तो ‘‘पब्बाजेती’’ति वुच्चति, तेसु एकं द्वे वापि करोन्तो तथा वोहरीयतियेव, तस्मा एतं पब्बाजेहीति केसच्छेदनं कासायच्छादनञ्च सन्धाय वुत्तं. उपज्झायं उद्दिस्स पब्बाजेतीति एत्थापि एसेव नयो. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं. तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति. भिक्खुतो अञ्ञो पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. तेनेवाह ‘‘सामणेरो पना’’तिआदीति ¶ सारत्थदीपनियं (सारत्थ टी. महावग्ग ३.३४) आगतं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – सयं पब्बाजेतब्बोति ¶ एत्थ ‘‘केसमस्सुं ओहारेत्वा’’तिआदिवचनतो केसच्छेदनकासायच्छादनसरणदानानि पब्बजनं नाम, तेसु पच्छिमद्वयं भिक्खूहि एव कातब्बं, कारेतब्बं वा. पब्बाजेहीति इदं तिविधम्पि सन्धाय वुत्तं. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं. भिक्खूनञ्हि अनारोचेत्वा एकसीमाय ‘‘एतस्स केसे छिन्दा’’ति अञ्ञं आणापेतुम्पि न वट्टति. पब्बाजेत्वाति केसादिच्छेदनमेव सन्धाय वुत्तं ‘‘कासायानि अच्छादेत्वा’’ति विसुं वुत्तत्ता. पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. अनुपसम्पन्नेन भिक्खुआणत्तिया दिन्नम्पि सरणं न रुहतीति वुत्तं.
वजिरबुद्धिटीकायम्पि (वजिर टी. महावग्ग ३४) – खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं, तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. ‘‘पब्बाजेत्वा’’ति इमस्स अधिप्पायपकासनत्थं ‘‘कासायानि अच्छादेत्वा एही’’ति वुत्तं. उपज्झायो चे केसमस्सुओरोपनादीनि अकत्वा पब्बज्जत्थं सरणानि देति, न रुहति पब्बज्जा. कम्मवाचाय सावेत्वा उपसम्पादेति, रुहति उपसम्पदा. अपत्तचीवरानं उपसम्पदासिद्धिदस्सनतो, कम्मविपत्तिया अभावतो चेतं युज्जतेवाति एके. होति चेत्थ –
‘‘सलिङ्गस्सेव पब्बज्जा, विलिङ्गस्सापि चेतरा;
अपेतपुब्बवेसस्स, तंद्वया इति चापरे’’ति.
भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासावं वट्टति, अदिन्नं न वट्टतीति पन सन्तेस्वेव कासावेसु, नासन्तेसु असम्भवतोति तेसं अधिप्पायोति आगतो.
भब्बरूपोति ¶ भब्बसभावो. तमेवत्थं परियायन्तरेन विभावेति ‘‘सहेतुको’’ति. ञातोति पाकटो. यसस्सीति परिवारसम्पत्तिया समन्नागतो.
वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं पाकटं करोन्तेनाति सम्बन्धो. तत्थ केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि ¶ पटिकूला. मनुञ्ञेपि हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा ‘‘केसमिस्सकमिदं, हरथ न’’न्ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला. रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वा तथेव जिगुच्छन्ति, एवं सण्ठानतोपि पटिकूला. तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति. ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं. केसा हि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव. यथा हि दहरस्स कुमारकस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतो हलिद्दिपिण्डिसण्ठानं. सङ्करट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसा, तं उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेन पन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति.
यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता परमजेगुच्छाति. एवं आसयतोपि पटिकूला. इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णका विय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु ¶ जातसाकं विय, परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति एवं ओकासतो पटिकूलातिआदिना नयेन तचपञ्चकस्स वण्णादिवसेन पटिकूलभावं पकासेन्तेनाति अत्थो.
निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेनाति इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता, तत्थ यथा वम्मिकमत्थके जातेसु कुण्ठतिणेसु न वम्मिकमत्थको जानाति ‘‘मयि कुण्ठतिणानि जातानी’’ति, नापि कुण्ठतिणानि जानन्ति ‘‘मयं वम्मिकमत्थके जातानी’’ति. एवमेव न सीसकटाहपलिवेठनचम्मं जानाति ‘‘मयि केसा जाता’’ति, नापि केसा जानन्ति ‘‘मयं सीसकटाहपलिवेठनचम्मे जाता’’ति, अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिना नयेन निज्जीवनिस्सत्तभावं पकासेन्तेन. पुब्बेति पुरिमबुद्धानं सन्तिके. मद्दितसङ्खारोति नामरूपववत्थानेन चेव पच्चयपरिग्गहवसेन च ञाणेन परिमद्दितसङ्खारो. भावितभावनोति कलापसम्मसनादिना सब्बसो कुसलभावनाय पूरणेन भावितभावनो ¶ . अदिन्नं न वट्टतीति एत्थ ‘‘पब्बज्जा न रुहतीति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – यसस्सीति परिवारसम्पन्नो. निज्जीवनिस्सत्तभावन्ति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिनयं सङ्गण्हाति, सब्बं विसुद्धिमग्गे (विसुद्धि. १.३११) आगतनयेन गहेतब्बं. पुब्बेति पुब्बबुद्धुप्पादेसु ¶ . मद्दितसङ्खारोति विपस्सनावसेन वुत्तं. भावितभावनोति समथवसेनपि.
कासायानि तिक्खत्तुं वा…पे… पटिग्गाहापेतब्बोति एत्थ ‘‘सब्बदुक्खनिस्सरणत्थाय इमं कासावं गहेत्वा’’ति वा ‘‘तं कासावं दत्वा’’ति वा वत्वा ‘‘पब्बाजेथ मं, भन्ते, अनुकम्पं उपादाया’’ति एवं याचनपुब्बकं चीवरं पटिच्छापेति. अथापीतिआदि तिक्खत्तुं पटिग्गाहापनतो परं कत्तब्बविधिदस्सनं, अथापीति ततो परम्पीति अत्थो. केचि पन ‘‘चीवरं अप्पटिग्गाहापेत्वा पब्बाजनप्पकारभेददस्सनत्थं ‘अथापी’ति वुत्तं. अथापीति अथ वाति अत्थो’’ति वदन्ति. अदिन्नं न वट्टतीति इमिना पब्बज्जा न रुहतीति दस्सेति.
१४७. पादे वन्दापेत्वाति पादाभिमुखं नमापेत्वा. दूरे वन्दन्तोपि हि पादे वन्दतीति वुच्चतीति. उपज्झायेन वाति एत्थ यस्स सन्तिके उपज्झं गण्हाति, अयं उपज्झायो. यं आभिसमाचारिकेसु विनयनत्थाय आचरियं कत्वा निय्यातेन्ति, अयं आचरियो. सचे पन उपज्झायो सयमेव सब्बं सिक्खापेति, अञ्ञम्पि न निय्यातेति, उपज्झायोवस्स आचरियोपि होति. यथा उपसम्पदाकाले सयमेव