📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
विनयालङ्कार-टीका (पठमो भागो)
गन्थारम्भकथा
मुत्तहारादिनयगाथा
यो ¶ ¶ लोके लोकलोको वरतरपरदो राजराजग्गजञ्ञो;
आकासाकारकारो परमरतिरतो देवदेवन्तवज्जो.
संसारासारसारो सुनरनमनतो मारहारन्तरट्ठो;
लोकालङ्कारकारो अतिसतिगतिमा धीरवीरत्तरम्मो.
सीहनिवत्तननयगाथा
संसारचक्कविद्धंसं, ¶ सम्बुद्धं तं सुमानसं;
संनमामि सुगुणेसं, संदेसितसुदुद्दसं.
अनोतत्तोदकावत्तनयगाथा
येन ¶ विद्धंसिता पापा, येन निब्बापिता दरा;
येन लोका निस्सरिसुं, येन चाहं नमामि तं.
चतुदीपचक्कवत्तननयगाथा
सङ्घं ससङ्घं नमामि, वन्तन्तवरधम्मजं;
मग्गग्गमनफलट्ठं, सुसंसं सुभमानसं.
अब्यपेतचतुपादआदियमकगाथा
विनयं विनयं सारं, सङ्गहं सङ्गहं करं;
चरियं चरियं वन्दे, परमं परमं सुतं.
ब्यपेतचतुपादआदिअन्तयमकगाथा
पकारे बहुपकारे, सागरे गुणसागरे;
गरवो मम गरवो, वन्दामि अभिवन्दामि.
वत्थुत्तये गन्थकारे, गरूसु सादरं मया;
कतेन नमक्कारेन, हित्वा सब्बे उपद्दवे.
सिक्खाकामेहि ¶ धीरेहि, जिनसासनकारिभि;
भिक्खूहि विनयञ्ञूहि, सादरं अभियाचितो.
वण्णयिस्सामि विनय-सङ्गहं पीतिवड्ढनं;
भिक्खूनं वेनयिकानं, यथासत्तिबलं अहं.
पोराणेहि कता टीका, किञ्चापि अत्थि सा पन;
अतिसङ्खेपभावेन, न साधेति यथिच्छितं.
तस्मा हि नानासत्थेहि, सारमादाय साधुकं;
नातिसङ्खेपवित्थारं, करिस्सं अत्थवण्णनं.
विनयालङ्कारं नाम, पेसलानं पमोदनं;
इमं पकरणं सब्बे, सम्मा धारेन्तु साधवोति.
गन्थारम्भकथावण्णना
विविधविसेसनयसमन्नागतं ¶ कायवाचाविनयनकरणसमत्थं लज्जिपेसलभिक्खूनं संसयविनोदनकारकं योगावचरपुग्गलानं सीलविसुद्धिसम्पापकं जिनसासनवुड्ढिहेतुभूतं पकरणमिदमारभितुकामो अयमाचरियासभो पठमं ताव रतनत्तयपणामपणामारहभावअभिधेय्यकरणहेतु करणप्पकारपकरणाभिधाननिमित्तपयोजनानि दस्सेतुं ‘‘वत्थुत्तयं नमस्सित्वा’’तिआदिमाह. एत्थ हि वत्थुत्तयं नमस्सित्वाति इमिना रतनत्तयपणामो वुत्तो पणामेतब्बपणामअत्थदस्सनतो. सरणं सब्बपाणिनन्ति इमिना पणामारहभावो पणामहेतुदस्सनतो. पाळिमुत्तविनिच्छयन्ति अभिधेय्यो इमस्स पकरणस्स अत्थभावतो. विप्पकिण्णमनेकत्थाति करणहेतु तेनेवकारणेन पकरणस्स कतत्ता. समाहरित्वा एकत्थ, दस्सयिस्समनाकुलन्ति करणप्पकारो तेनाकारेन पकरणस्स करणतो. पकरणाभिधानं पन समाहरितसद्दस्स सामत्थियतो दस्सितं समाहरित्वा दस्सनेनेव इमस्स पकरणस्स विनयसङ्गहइति नामस्स लभनतो.
निमित्तं ¶ पन अज्झत्तिकबाहिरवसेन दुविधं. तत्थ अज्झत्तिकं नाम करुणा, तं दस्सनकिरियाय सामत्थियतो दस्सितं तस्मिं असति दस्सनकिरियाय अभावतो. बाहिरं नाम सोतुजनसमूहो, तं योगावचरभिक्खूनन्ति तस्स करुणारम्मणभावतो. पयोजनं पन दुविधं पणामपयोजनपकरणपयोजनवसेन. तत्थ पणामपयोजनं नाम अन्तरायविसोसनपसादजननादिकं, तं सरणं सब्बपाणिनन्ति इमस्स सामत्थियतो दस्सितं हेतुम्हि सति फलस्स अविनाभावतो. वुत्तञ्हि अभिधम्मटीकाचरियेन ‘‘गुणविसेसवा हि पणामारहो ¶ होति, पणामारहे च कतो पणामो वुत्तप्पयोजनसिद्धिकरोव होती’’ति (ध. स. मूलटी. १). पकरणपयोजनम्पि दुविधं मुख्यानुसङ्गिकवसेन. तेसु मुख्यपयोजनं नाम ब्यञ्जनानुरूपं अत्थस्स पटिविज्झनं पकासनञ्च अत्थानुरूपं ब्यञ्जनस्स उद्दिसनं उद्देसापनञ्च, तं विनये पाटवत्थायाति इमिना वुत्तं. अनुसङ्गिकपयोजनं नाम सीलादिअनुपादापरिनिब्बानन्तो अत्थो, तं समाहरित्वा एकत्थ दस्सयिस्सन्ति इमस्स सामत्थियेन दस्सितं एकत्थ समाहरित्वा दस्सने सति तदुग्गहपरिपुच्छादिना कतपयोगस्स अनन्तरायेन तदत्थसिज्झनतोति.
किमत्थं पनेत्थ रतनत्तयपणामादयो आचरियेन कता, ननु अधिप्पेतगन्थारम्भोव कातब्बोति? वुच्चते – एत्थ रतनत्तयपणामकरणं तब्बिहतन्तरायो हुत्वा अनायासेन गन्थपरिसमापनत्थं. पणामारहभाववचनं अत्तनो युत्तपत्तकारितादस्सनत्थं, तं विञ्ञूनं तोसापनत्थं, तं पकरणस्स उग्गहणत्थं, तं सब्बसम्पत्तिनिप्फादनत्थं. अभिधेय्यकथनं विदिताभिधेय्यस्स गन्थस्स विञ्ञूनं उग्गहधारणादिवसेन पटिपज्जनत्थं. करणहेतुकथनं अकारणे कतस्स वायामस्स निप्फलभावतो तप्पटिक्खेपनत्थं. करणप्पकारकथनं विदितप्पकारस्स गन्थस्स सोतूनं उग्गहणादीसु रुचिजननत्थं. अभिधानदस्सनं वोहारसुखत्थं. निमित्तकथनं आसन्नकारणदस्सनत्थं. पयोजनदस्सनं दुविधपयोजनकामीनं सोतूनं समुस्साहजननत्थन्ति.
रतनत्तयपणामपयोजनं पन बहूहि पकारेहि वित्थारयन्ति आचरिया, तं तत्थ तत्थ वुत्तनयेनेव गहेतब्बं. इध पन गन्थगरुभावमोचनत्थं अट्ठकथाचरियेहि अधिप्पेतपयोजनमेव कथयिम्ह. वुत्तञ्हि अट्ठकथाचरियेन –
कतस्स रतनत्तये;
आनुभावेन सोसेत्वा;
अन्तराये असेसतो’’ति. (ध. स. अट्ठ. गन्थारम्भकथा ७);
अयमेत्थ समुदायत्थो, अयं पन अवयवत्थो – अहं सब्बपाणीनं सरणं सरणीभूतं वत्थुत्तयं नमस्सामि, नमस्सित्वा योगावचरभिक्खूनं विनये पाटवत्थाय अनेकत्थविप्पकिण्णं पाळिमुत्तविनिच्छयं एकत्थ समाहरित्वा अनाकुलं कत्वा दस्सयिस्सं दस्सयिस्सामीति योजना.
तत्थ वसन्ति एत्थाति वत्थु. किं तं? बुद्धादिरतनं. तञ्हि यस्मा सरणगता सप्पुरिसा सरणगमनसमङ्गिनो हुत्वा बुद्धादिरतनं आरम्मणं कत्वा तस्मिं आरम्मणे वसन्ति आवसन्ति निवसन्ति, तस्मा ‘‘वत्थू’’ति वुच्चति. आरम्मणञ्हि आधारो, आरम्मणिकं आधेय्योति. इतो परानिपि वत्थुसद्दस्स वचनत्थादीनि आचरियेहि वुत्तानि, तानिपि तत्थ तत्थ वुत्तनयेनेव वेदितब्बानि. इध पन गन्थवित्थारपरिहरणत्थं एत्तकमेव वुत्तन्ति वेदितब्बन्ति. तिण्णं समूहोति तयं, तयो अंसा अवयवा अस्साति वा तयं. किं तं? समुदायो. वत्थूनं तयन्ति वत्थुत्तयं. किं तं? बुद्धादिरतनत्तयं. नमस्सामीति नमस्सित्वा, अनमिन्ति नमस्सित्वा. बुद्धादिरतनञ्हि आरम्मणं कत्वा चित्तस्स उप्पज्जनकाले त्वा-पच्चयो पच्चुप्पन्नकालिको होति, तस्मा पठमो विग्गहो कतो, पाळिमुत्तविनिच्छयं एकत्थ दस्सनकाले अतीतकालिको, तस्मा दुतियो विग्गहो. तेनेव च कारणेन अत्थयोजनायपि पच्चुप्पन्नकालअतीतकालवसेन योजना कता.
सरति हिंसतीति सरणं. किं तं? बुद्धादिरतनत्तयं. तञ्हि सरणगतानं सप्पुरिसानं भयं सन्तासं दुक्खं दुग्गतिविनिपातं ¶ संकिलेसं सरति हिंसति विनासेति, तस्मा ‘‘सरण’’न्ति वुच्चति. वुत्तञ्हि भगवता –
‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होती’’तिआदि (अ. नि. ६.१०; ११.११),
‘‘एवं ¶ बुद्धं सरन्तानं;
धम्मं सङ्घञ्च भिक्खवो;
भयं वा छम्भितत्तं वा;
लोमहंसो न हेस्सती’’ति च. (सं. नि. १.२४९);
यस्मा पन ‘‘सरण’’न्ति इदं पदं ‘‘नाथ’’न्ति पदस्स वेवचनभूतं कितसुद्धनामपदं होति, न कितमत्तपदं, तस्मा धात्वत्थो अन्तोनीतो. ‘‘सर हिंसाय’’न्ति हि वुत्तं हिंसत्थं गहेत्वा सब्बपाणीनं सरणं हिंसकं वत्थुत्तयं नमस्सित्वा विञ्ञायमाने अनिट्ठप्पसङ्गतो सब्बपाणीनं सरणं सरणीभूतं नाथभूतं वत्थुत्तयं नमस्सित्वाति विञ्ञायमानेयेव युज्जति, तेनेव च कारणेन अत्थयोजनायम्पि तथा योजना कता. सब्ब-सद्दो निरवसेसत्थवाचकं सब्बनामपदं. सह अवेन यो वत्ततीति सब्बोति कते पन सकल-सद्दो विय समुदायवाचकं समासनामपदं होति. पाणो एतेसं अत्थीति पाणिनो, पाणोति चेत्थ जीवितिन्द्रियं अधिप्पेतं. सब्बे पाणिनो सब्बपाणिनो, तेसं सब्बपाणीनं. एत्तावता वत्थुत्तयस्स सब्बलोकसरणभावं, ततोयेव च नमस्सनारहभावं, नमस्सनारहे च कतायनमस्सनकिरियाय यथाधिप्पेतत्थसिद्धिकरभावं, अत्तनो किरियाय च खेत्तङ्गतभावं दस्सेति.
एवं सहेतुकं रतनत्तयपणामं दस्सेत्वा इदानि पकरणारम्भस्स सनिमित्तं मुख्यपयोजनं दस्सेतुमाह ‘‘विनये ¶ पाटवत्थाय, योगावचरभिक्खून’’न्ति. एत्थ च विनये पाटवत्थायाति मुख्यपयोजनदस्सनं, तंदस्सनेन च अनुसङ्गिकपयोजनम्पि विभावितमेव होति कारणे सिद्धे कारियस्स सिज्झनतो. योगावचरभिक्खूनन्ति बाहिरनिमित्तदस्सनं, तस्मिं दस्सिते अज्झत्तिकनिमित्तम्पि दीपितमेव होति आरम्मणे ञाते आरम्मणिकस्स ञातब्बतो. तत्थ विविधा नया एत्थाति विनयो, दुविधपातिमोक्खदुविधविभङ्गपञ्चविधपातिमोक्खुद्देसपञ्चआपत्तिक्खन्धसत्तआपत्तिक्खन्धादयो विविधा अनेकप्पकारा नया एत्थ सन्तीति अत्थो. अथ वा विसेसा नया एत्थाति विनयो, दळ्हीकम्मसिथिलकरणपयोजना अनुपञ्ञत्तिनयादयो विसेसा नया एत्थ सन्तीति अत्थो. अथ वा विनेतीति विनयो. कायो विनेति कायवाचायो, इति कायवाचानं विनयनतो विनयो. वुत्तञ्हि अट्ठकथायं –
‘‘विविधविसेसनयत्ता ¶ ;
विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं;
विनयो ‘विनयो’ति अक्खातो’’ति. (पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा);
को सो? विनयपिटकं. तस्मिं विनये. पटति वियत्तभावं गच्छतीति पटु. को सो? पण्डितो. पटुनो भावो पाटवं. किं तं? ञाणं. असति कारणानुरूपं भवतीति अत्थो. को सो? पयोजनं. पाटवमेव अत्थो पाटवत्थो, तस्स पाटवत्थाय, विनयपिटके कोसल्लञाणपयोजनायाति वुत्तं होति. युञ्जनं योगो, कम्मट्ठानमनसिकारो. अवचरन्तीति अवचरा, योगे अवचरा योगावचरा, कम्मट्ठानिका भिक्खू. संसारे भयं इक्खन्तीति भिक्खू, योगावचरा च ते भिक्खू चाति योगावचरभिक्खू, तेसं योगावचरभिक्खूनं. एतेन ¶ विनये पटुभावो नाम भिक्खूनंयेव अत्थो होति, न गहट्ठतापसपरिब्बाजकादीनं. भिक्खूसु च कम्मट्ठाने नियुत्तानं लज्जिपेसलभिक्खूनंयेव, न विस्सट्ठकम्मट्ठानानं अलज्जिभिक्खूनन्ति इममत्थं दस्सेति.
एवं पकरणारम्भस्स सनिमित्तं पयोजनं दस्सेत्वा इदानि सहेतुकं अभिधेय्यं दस्सेतुं ‘‘विप्पकिण्णमनेकत्थ, पाळिमुत्तविनिच्छय’’न्ति आह. तत्थ विप्पकिण्णं अनेकत्थाति इमिना पकरणारम्भस्स हेतुं दस्सेति हेतुमन्तविसेसनत्ता, इमस्स अनेकत्थविप्पकिण्णत्तायेव आचरियस्स आरम्भो होति, न अविप्पकिण्णे सति. वक्खति हि ‘‘समाहरित्वा एकत्थ दस्सयिस्स’’न्ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा). पाळिमुत्तविनिच्छयन्ति इमिना पकरणाभिधेय्यं. तत्थ किरति विक्खिपतीति किण्णो, पकारेन किण्णो पकिण्णो, विविधेन पकिण्णो विप्पकिण्णो. को सो? पाळिमुत्तविनिच्छयो, तं विप्पकिण्णं.
अनेकत्थाति एत्थ सङ्ख्यावाचको सब्बनामिको एक-सद्दो, न एको अनेके. बह्वत्थवाचको अनेकसद्दो. एकन्तएकवचनन्तोपि एक-सद्दो न-इतिनिपातेन युत्तत्ता बहुवचनन्तो जातोति. तत्थ अनेकत्थ बहूसूति अत्थो, पाराजिककण्डट्ठकथादीसु अनेकेसु पकरणेसूति ¶ वुत्तं होति. पोराणटीकायं पन अनेकत्थाति अनेकेसु सिक्खापदपदेसेसूति अत्थो दस्सितो, एवञ्च सति उपरि ‘‘समाहरित्वा एकत्था’’ति वक्खमानत्ता ‘‘अनेकत्थविप्पकिण्णं एकत्थ समाहरित्वा’’ति इमेसं पदानं सहयोगीभूतत्ता अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकस्मिं सिक्खापदपदेसे समाहरित्वाति अत्थो भवेय्य, सो च अत्थो अयुत्तो. कस्मा? अनेकेसु पकरणेसु विप्पकिण्णं एकस्मिं पकरणे समाहरित्वाति ¶ अत्थो अम्हेहि वुत्तो. अथ पन ‘‘एकत्था’’ति इमस्स ‘‘एकतो’’ति अत्थं विकप्पेत्वा अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकतो समाहरित्वाति अत्थं गण्हेय्य, सो अत्थो युत्तो भवेय्य.
पकट्ठानं आळीति पाळि, उत्तमानं वचनानं अनुक्कमोति अत्थो. अथ वा अत्तत्थपरत्थादिभेदं अत्थं पालेति रक्खतीति पाळि, लळानमविसेसो. का सा? विनयतन्ति. मुच्चतीति मुत्तो, पाळितो मुत्तो पाळिमुत्तो. छिन्दियते अनेनाति छयो, नीहरित्वा छयो निच्छयो, विसेसेन निच्छयो विनिच्छयो, खिलमद्दनाकारेन पवत्तो सद्दनयो अत्थनयो च. पाळिमुत्तो च सो विनिच्छयो चाति पाळिमुत्तविनिच्छयो, तं पाळिमुत्तविनिच्छयं. इदञ्च ‘‘आनगरा खदिरवन’’न्तिआदीसु विय येभुय्यनयवसेन वुत्तं कत्थचि पाळिविनिच्छयस्सपि दिस्सनतो. पोराणटीकायं पन पाळिविनिच्छयो च पाळिमुत्तविनिच्छयो च पाळिमुत्तविनिच्छयोति एवं एकदेससरूपेकसेसवसेन वा एतं वुत्तन्ति दट्ठब्बन्ति दुतियनयोपि वुत्तो, एवञ्च सति पाळिविनिच्छयपाळिमुत्तविनिच्छयेहि अञ्ञस्स विनिच्छयस्स अभावा किमेतेन गन्थगरुकरेन पाळिमुत्तग्गहणेन. विसेसनञ्हि सम्भवब्यभिचारे च सति सात्थकं सियाति पठमनयोव आराधनीयो होति.
एवं सहेतुकं अभिधेय्यं दस्सेत्वा इदानि करणप्पकारं दस्सेति ‘‘समाहरित्वा’’तिआदिना. दुविधो हेत्थ करणप्पकारो एकत्थसमाहरणअनाकुलकरणवसेन. सो दुविधोपि तेन पकारेन पकरणस्स कतत्ता ‘‘करणप्पकारो’’ति वुच्चति. तत्थ समाहरिस्सामीति समाहरित्वा, सं-सद्दो सङ्खेपत्थो, तस्मा सङ्खिपिय आहरिस्सामीति अत्थो. अनागतकालिकवसेन पच्चमानेन ‘‘दस्सयिस्स’’न्ति ¶ पदेन समानकालत्ता अनागतकालिको इध त्वा-पच्चयो वुत्तो. एकत्थाति एकस्मिं इध विनयसङ्गहप्पकरणे. एकत्थाति वा एकतो. दस्सयिस्सन्ति दस्सयिस्सामि, ञापयिस्सामीति अत्थो. आकुलति ब्याकुलतीति आकुलो, न आकुलो ¶ अनाकुलो, पुब्बापरब्याकिण्णविरहितो पाळिमुत्तविनिच्छयो. अनाकुलन्ति पन भावनपुंसकं, तस्मा करधातुमयेन कत्वासद्देन योजेत्वा दस्सनकिरियाय सम्बन्धितब्बं.
एवं रतनत्तयपणामादिकं पुब्बकरणं दस्सेत्वा इदानि ये पाळिमुत्तविनिच्छये दस्सेतुकामो, तेसं अनुक्कमकरणत्थं मातिकं ठपेन्तो ‘‘तत्रायं मातिका’’तिआदिमाह. मातिकाय हि असति दस्सितविनिच्छया विकिरन्ति विधंसेन्ति यथा तं सुत्तेन असङ्गहितानि पुप्फानि. सन्तिया पन मातिकाय दस्सितविनिच्छया न विकिरन्ति न विधंसेन्ति यथा तं सुत्तेन सङ्गहितानि पुप्फानि. तं तं अत्थं जानितुकामेहि मातिकानुसारेन गन्त्वा इच्छितिच्छितविनिच्छयं पत्वा सो सो अत्थो जानितब्बो होति, तस्मा सुखग्गहणत्थं मातिका ठपिता. तत्थ तत्राति तस्मिं पाळिमुत्तविनिच्छये. अयन्ति अयं मया वक्खमाना. माता वियाति मातिका. यथा हि पुत्ता मातितो पभवन्ति, एवं निद्देसपदानि उद्देसतो पभवन्ति, तस्मा उद्देसो मातिका वियाति ‘‘मातिका’’ति वुच्चति.
दिवासेय्यातिआदीसु दिवासेय्या दिवासेय्यविनिच्छयकथा. परिक्खारो परिक्खारविनिच्छयकथा…पे… पकिण्णकं पकिण्णकविनिच्छयकथाति योजना. तेनेव वक्खति ‘‘दिवासयनविनिच्छयकथा समत्ता’’तिआदि. इति-सद्दो इदमत्थो वा निदस्सनत्थो वा परिसमापनत्थो वा. तेसु इदमत्थे का सा? दिवासेय्या…पे… पकिण्णकं इति अयन्ति. निदस्सनत्थे ¶ कथं सा? दिवासेय्या…पे… पकिण्णकं इति दट्ठब्बाति. परिसमापनत्थे सा कित्तकेन परिसमत्ता? दिवासेय्या…पे… पकिण्णकं इति एत्तकेन परिसमत्ताति अत्थो. इमेसं पन दिवासेय्यादिपदानं वाक्यविग्गहं कत्वा अत्थे इध वुच्चमाने अतिपपञ्चो भविस्सति, सोतूनञ्च दुस्सल्लक्खणीयो, तस्मा तस्स तस्स निद्देसस्स आदिम्हियेव यथानुरूपं वक्खाम.
गन्थारम्भकथावण्णना निट्ठिता.
१. दिवासेय्यविनिच्छयकथा
१. एवं ¶ पाळिमुत्तविनिच्छयकथानं मातिकं ठपेत्वा इदानि यथाठपितमातिकानुक्कमेन निद्दिसन्तो ‘‘तत्थ दिवासेय्याति दिवानिपज्जन’’न्तिआदिमाह. तत्थ तत्थाति तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘दिवासेय्या’’ति पदस्स ‘‘दिवानिपज्जन’’न्ति अत्थो दट्ठब्बोति योजना. तत्थ दिवा-सद्दो अहवाचको आकारन्तो निपातो. वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘आनुकूल्येतु सद्धञ्च, नत्तं दोसो दिवा त्वहे’’ति. सयनं सेय्या, करजकायगतरूपानं उद्धं अनुग्गन्त्वा दीघवसेन वित्थारतो पवत्तनसङ्खातो इरियापथविसेसो. दिवाकालस्मिं सेय्या दिवासेय्या. अरुणुग्गमनतो पट्ठाय याव सूरियत्थङ्गमना, एतस्मिं काले सयनइरियापथकरणन्ति. तेनाह ‘‘दिवानिपज्जनन्ति अत्थो’’ति.
तत्राति तस्मिं दिवासयने अयं वक्खमानो विनिच्छयो वेदितब्बोति योजना. ‘‘अनुजानामि…पे… वचनतो’’ति (पारा. ७७) अयं पठमपाराजिकसिक्खापदस्स विनीतवत्थूसु आगतो भगवता ¶ आहच्चभासितो ञापकपाठो. तत्थ दिवा पटिसल्लीयन्तेनाति दिवा निपज्जन्तेन. द्वारं संवरित्वा पटिसल्लीयितुन्ति द्वारं पिदहित्वा निपज्जितुं. ‘‘दिवा…पे… निपज्जितब्बन्ति ञाप्यं. ननु पाळियं ‘‘अयं नाम आपत्ती’’ति न वुत्ता, अथ कथमेत्थ आपत्ति विञ्ञायतीति चोदनं सन्धायाह ‘‘एत्थ च किञ्चापी’’तिआदि. तत्थ एत्थाति एतस्मिं दिवानिपज्जने. च-सद्दो वाक्यारम्भजोतको, किञ्चापि-सद्दो निपातसमुदायो, यदिपीत्यत्थो. पाळियं अयं नाम आपत्तीति किञ्चापि न वुत्ता, पन तथापि असंवरित्वा निपज्जन्तस्स अट्ठकथायं (पारा. अट्ठ. १.७७) दुक्कटं यस्मा वुत्तं, तस्मा एत्थ आपत्ति विञ्ञायतीति योजना. एवं सन्तेपि असति भगवतो वचने कथं अट्ठकथायं वुत्तं सियाति आह ‘‘विवरित्वा…पे… अनुञ्ञातत्ता’’ति. एतेन भगवतो अनुजाननम्पि तं अकरोन्तस्स आपत्तिकारणं होतीति दस्सेति.
तत्थ ‘‘उप्पन्ने वत्थुम्हीति इत्थिया कतअज्झाचारवत्थुस्मि’’न्ति विमतिविनोदनियं (वि. वि. टी. १.७७) वुत्तं, सारत्थदीपनियं (सारत्थ. टी. २.७७) पन ‘‘मेथुनवत्थुस्मिं उप्पन्ने’’ति वुत्तं, पोराणटीकायम्पि तमेव गहेत्वा ‘‘उप्पन्ने मेथुनवत्थुस्मि’’न्ति वुत्तं, तदेतं विचारेतब्बं मेथुनलक्खणस्स अभावा. ननु सिक्खापदपञ्ञापनं नाम बुद्धविसयो, अथ कस्मा ¶ अट्ठकथायं दुक्कटं वुत्तन्ति आह ‘‘भगवतो’’तिआदि. न केवलं उपालित्थेरादीहि एव अट्ठकथा ठपिता, अथ खो पाळितो च अत्थतो च बुद्धेन भगवता वुत्तो. न हि भगवता अब्याकतं तन्तिपदं नाम अत्थि, सब्बेसंयेव अत्थो कथितो, तस्मा सम्बुद्धेनेव तिण्णं पिटकानं अत्थवण्णनक्कमोपि भासितोति दट्ठब्बं. तत्थ तत्थ हि भगवता पवत्तिता पकिण्णकदेसनायेव अट्ठकथाति.
किं ¶ पनेत्थ एतं दिवा द्वारं असंवरित्वा निपज्जन्तस्स दुक्कटापत्तिआपज्जनं अट्ठकथायं वुत्तत्ता एव सिद्धं, उदाहु अञ्ञेनपीति आह ‘‘अत्थापत्ती’’तिआदि. एतं दुक्कटापत्तिआपज्जनं न केवलं अट्ठकथायं वुत्तत्ता एव सिद्धं, अथ खो ‘‘अत्थापत्ति दिवा आपज्जति, नो रत्ति’’न्ति (परि. ३२३) इमिना परिवारपाठेनपि सिद्धं होतीति योजना. कतरस्मिं पन वत्थुस्मिं इदं सिक्खापदं वुत्तन्ति? ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने कूटागारसालायं दिवा विहारगतो द्वारं विवरित्वा निपन्नो अहोसि. तस्स अङ्गमङ्गानि वातुपत्थद्धानि अहेसुं. तेन खो पन समयेन सम्बहुला इत्थियो गन्धञ्च मालञ्च आदाय विहारं आगमिंसु विहारपेक्खिकायो. अथ खो ता इत्थियो तं भिक्खुं पस्सित्वा अङ्गजाते अभिनिसीदित्वा यावदत्थं कत्वा ‘पुरिसुसभो वताय’न्ति वत्वा गन्धञ्च मालञ्च आरोपेत्वा पक्कमिंसु. भिक्खू किलिन्नं पस्सित्वा भगवतो एतमत्थं आरोचेसुं. पञ्चहि, भिक्खवे, आकारेहि अङ्गजातं कम्मनियं होति रागेन, वच्चेन, पस्सावेन, वातेन, उच्चालिङ्गपाणकदट्ठेन. इमेहि खो, भिक्खवे, पञ्चहाकारेहि अङ्गजातं कम्मनियं होति. अट्ठानमेतं, भिक्खवे, अनवकासो, यं तस्स भिक्खुनो रागेन अङ्गजातं कम्मनियं अस्स, अरहं सो, भिक्खवे, भिक्खु, अनापत्ति भिक्खवे तस्स भिक्खुनो. अनुजानामि भिक्खवे दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा. ७७) एतस्मिं वत्थुस्मिं इदं वुत्तन्ति दट्ठब्बं.
२. इदानि द्वारविसेसं दस्सेतुं ‘‘कीदिस’’न्तिआदिमाह. तत्थ परिवत्तकद्वारमेवाति संवरणविवरणवसेन इतो चितो च परिवत्तनयोग्गद्वारमेव. रुक्खसूचिकण्टकद्वारन्ति रुक्खसूचिद्वारं कण्टकद्वारञ्च. ‘‘रुक्खसूचिद्वारकण्टकद्वार’’मिच्चेव वा ¶ पाठो. यं उभोसु पस्सेसु रुक्खत्थम्भे निखनित्वा तत्थ विज्झित्वा मज्झे द्वे तिस्सो रुक्खसूचियो पवेसेत्वा करोन्ति, तं रुक्खसूचिद्वारं नाम. पवेसननिक्खमनकाले अपनेत्वा थकनयोग्गं एकाय, बहूहि ¶ वा कण्टकसाखाहि कतं कण्टकद्वारं नाम. गामद्वारस्स पिधानत्थं पदरेन वा कण्टकसाखादीहि वा कतस्स कवाटस्स उदुक्खलपासकरहितताय एकेन संवरितुं विवरितुञ्च असक्कुणेय्यस्स हेट्ठा एकं चक्कं योजेन्ति, येन परिवत्तमानककवाटं सुखथकनकं होति, तं सन्धाय वुत्तं ‘‘चक्कलकयुत्तद्वार’’न्ति. चक्कमेव हि लातब्बत्थेन संवरणविवरणत्थाय गहेतब्बत्थेन चक्कलकं, तेन युत्तकवाटम्पि चक्कलकं नाम, तेन युत्तद्वारं चक्कलकयुत्तद्वारं.
महाद्वारेसु पन द्वे तीणि चक्कलकानि योजेतीति आह ‘‘फलकेसू’’तिआदि. किटिकासूति वेळुपेसिकादीहि कण्टकसाखादीहि च कतथकनकेसु. संसरणकिटिकद्वारन्ति चक्कलकयन्तेन संसरणकिटिकायुत्तमहाद्वारं. गोप्फेत्वाति आवुणित्वा, रज्जूहि गन्थेत्वा वा. एकं दुस्ससाणिद्वारमेवाति एत्थ किलञ्जसाणिद्वारम्पि सङ्गहं गच्छति. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ७६-७७) पन ‘‘दुस्सद्वारं साणिद्वारञ्च दुस्ससाणिद्वारं. दुस्ससाणि किलञ्जसाणीतिआदिना वुत्तं सब्बम्पि दुस्ससाणियमेव सङ्गहेत्वा वुत्तं, एकसदिसत्ता एकन्ति वुत्त’’न्ति वुत्तं.
३. एवं द्वारविसेसं दस्सेत्वा इदानि यत्तकेन द्वारं संवुतं होति, तं पमाणं दस्सेतुं ‘‘कित्तकेन’’त्यादिमाह. तत्थ सूचीति मज्झे छिद्दं कत्वा पवेसिता. घटिकाति उपरि योजिता. इदानि यत्थ द्वारं संवरित्वा निपज्जितुं ¶ न सक्का होति, तत्थ कातब्बविधिं दस्सेतुं ‘‘सचे बहूनं वळञ्जनट्ठानं होती’’तिआदि वुत्तं. बहूनं अवळञ्जनट्ठानेपि एकं आपुच्छित्वा निपज्जितुं वट्टतियेव. अथ भिक्खू…पे… निसिन्ना होन्तीति इदं तत्थ भिक्खूनं सन्निहितभावदस्सनत्थं वुत्तं, न सेसइरियापथसमङ्गितानिवत्तनत्थं, तस्मा निपन्नेपि आभोगं कातुं वट्टति. निपज्जित्वा निद्दायन्ते पन आभोगं कातुं न वट्टति. असन्तपक्खे ठितत्ता रहो निसज्जाय विय द्वारसंवरणं नाम मातुगामानं पवेसनिवारणत्थं अनुञ्ञातन्ति आह ‘‘केवलं भिक्खुनिं वा’’तिआदि.
एत्थ च तं युत्तं, एवं सब्बत्थपि यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बन्ति इदं अट्ठकथावचनतो अतिरेकं आचरियस्स वचनं. इतो पुब्बापरवचनं अट्ठकथावचनमेव. तत्थ तं युत्तन्ति ‘‘कुरुन्दट्ठकथायं पन…पे… न वत्तती’’ति ¶ यं वचनं अट्ठकथाचरियेहि वुत्तं, तं वचनं युत्तन्ति अत्थो. एवं…पे… गहेतब्बन्ति यथा चेत्थ कुरुन्दियं वुत्तवचनं युत्तं, एवं सब्बत्थपि विनिच्छये यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बं, पुरे वुत्तो थेरवादो वा अट्ठकथावादो वा पमाणन्ति न गहेतब्बन्ति अधिप्पायो. इदं वचनं अट्ठाने वुत्तं विय दिस्सति. कथं? यं ताव वुत्तं, तं युत्तन्ति. तं इमस्मिं आपुच्छनआभोगकरणविनिच्छये अञ्ञस्स अयुत्तस्स अट्ठकथावादस्स वा थेरवादस्स वा अभावा वत्तुं न सक्का. न हि पुब्बवाक्ये ‘‘भिक्खू एवा’’ति अवधारणं कतं, अथ खो आसन्नवसेन वा पट्ठानवसेन वा ‘‘भिक्खू चीवरकम्मं’’इच्चादिकंयेव वुत्तं. यम्पि वुत्तं ‘‘एवं सब्बत्थपी’’त्यादि, तम्पि अनोकासं. इमस्मिं विनिच्छये ¶ अञ्ञस्स अट्ठकथावादस्स वा आचरियवादस्स वा अवचनतो पुरे पच्छाभावो च न दिस्सति, अयं ‘‘पमाण’’न्ति गहेतब्बो, अयं ‘‘न गहेतब्बो’’ति वत्तब्बभावो च.
उपरि पन ‘‘को मुच्चति, को न मुच्चती’’ति इमस्स पञ्हस्स विस्सज्जने महापच्चरिवादो च कुरुन्दिवादो च महाअट्ठकथावादो चाति तयो अट्ठकथावादा आगता, एको महापदुमत्थेरवादो, तस्मा तत्थेव युत्तायुत्तभावो च पमाणापमाणभावो च गहेतब्बागहेतब्बभावो च दिस्सति, तस्मा तस्मिंयेव ठाने वत्तब्बं सिया, सुविमलविपुलपञ्ञावेय्यत्तियसमन्नागतेन पन आचरियासभेन अवत्तब्बट्ठाने वुत्तं न सिया, तस्मा उपरि अट्ठकथावादसंसन्दनावसाने महापदुमत्थेरेन वुत्तन्ति इमस्स वचनस्स पच्छतो वुत्तं सिया, तं पच्छा लेखकेहि परिवत्तेत्वा लिखितं भवेय्य, पाराजिककण्डट्ठकथायञ्च इदं वचनं वुत्तं. टीकायञ्च इमस्मिं ठाने न वुत्तं, उपरियेव वुत्तं, ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो. तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चति, सो सोयेव पमाणतो दट्ठब्बो’’ति, तस्मा इदमेत्थ विचारेत्वा गहेतब्बं.
४. इदानि द्वारं संवरणस्स अन्तराये सति असंवरित्वापि निपज्जितुं वट्टतीति दस्सेतुं ‘‘अथ द्वारस्स’’त्यादिमाह. निस्सेणिं आरोपेत्वाति उपरिमतलं आरोपेत्वा विसङ्खरित्वा भूमियं पातेत्वा, छड्डेत्वा वा निपज्जितुं वट्टति. इदं एकाबद्धताय वुत्तं. द्वेपि द्वारानि जग्गितब्बानीति एत्थ सचे एकस्मिं द्वारे कवाटं वा नत्थि, हेट्ठा वुत्तनयेन संवरितुं वा न सक्का ¶ , इतरं द्वारं असंवरित्वा ¶ निपज्जितुं वट्टति. द्वारपालस्साति द्वारकोट्ठके महाद्वारे, निस्सेणिमूले वा ठत्वा द्वारजग्गनकस्स. पच्छिमानं भारोति एकाबद्धवसेन आगच्छन्ते सन्धाय वुत्तं. असंवुतद्वारे अन्तोगब्भे वाति योजेतब्बं. बहि वाति गब्भतो बहि. निपज्जनकालेपि…पे… वट्टतियेवाति एत्थ द्वारजग्गनकस्स तदधीनत्ता तदा तस्स तत्थ सन्निहितासन्निहितभावं अनुपधारेत्वापि आभोगं कातुं वट्टतियेवाति वदन्ति.
येन केनचि परिक्खित्तेति एत्थ परिक्खेपस्स उब्बेधतो पमाणं सहसेय्यप्पहोनके वुत्तसदिसमेव. वुत्तञ्हि समन्तपासादिकायं (पाचि. अट्ठ. ५१) ‘‘यञ्हि सेनासनं उपरि पञ्चहि छदनेहि अञ्ञेन वा केनचि सब्बमेव पटिच्छन्नं, अयं सब्बच्छन्ना नाम सेय्या…पे… यं पन सेनासनं भूमितो पट्ठाय याव छदनं आहच्च पाकारेन वा अञ्ञेन वा केनचि अन्तमसो वत्थेनपि परिक्खित्तं, अयं सब्बपरिच्छन्ना नाम सेय्या. छदनं अनाहच्च सब्बन्तिमेन परियायेन दियड्ढहत्थुब्बेधेन पाकारादिना परिक्खित्तापि सब्बपरिच्छन्नायेवाति कुरुन्दट्ठकथायं वुत्त’’न्ति. ‘‘दियड्ढहत्थुब्बेधो वड्ढकिहत्थेन गहेतब्बो’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.५१) विमतिविनोदनियञ्च (वि. वि. टी. पाचित्तिय २.५०-५१) वुत्तं. महापरिवेणन्ति महन्तं अङ्गणं. तेन बहुजनसञ्चरणट्ठानं दस्सेति. तेनाह ‘‘महाबोधी’’तिआदि.
अरुणे उग्गते वुट्ठाति, अनापत्ति अनापत्तिखेत्तभूताय रत्तिया सुद्धचित्तेन निपन्नत्ता. पबुज्झित्वा पुन सुपति, आपत्तीति अरुणे उग्गते पबुज्झित्वा अरुणुग्गमनं ञत्वा वा अञत्वा वा अनुट्ठहित्वा सयितसन्तानेन सुपति, उट्ठहित्वा ¶ कत्तब्बस्स द्वारसंवरणादिनो अकतत्ता अकिरियसमुट्ठाना आपत्ति होति अनापत्तिखेत्ते कतनिपज्जनकिरियाय अनङ्गत्ता. अयञ्हि आपत्ति ईदिसे ठाने अकिरिया, दिवा द्वारं असंवरित्वा निपज्जनक्खणे किरियाकिरिया च अचित्तका चाति वेदितब्बा. पुरारुणा पबुज्झित्वापि याव अरुणुग्गमना सयन्तस्सपि पुरिमनयेन आपत्तियेव.
अरुणे उग्गते वुट्ठहिस्सामीति…पे… आपत्तियेवाति एत्थ कदा अस्स आपत्तीति? वुच्चते – न ताव रत्तियं, ‘‘दिवा आपज्जति, नो रत्ति’’न्ति (परि. ३२३) वुत्तत्ता अनादरियदुक्कटा न मुच्चतीति वुत्तदुक्कटं पन दिवासयनदुक्कटमेव न होति अनादरियदुक्कटत्ता ¶ एव. ‘‘अरुणुग्गमने पन अचित्तकं अकिरियसमुट्ठानं आपत्तिं आपज्जतीति वेदितब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. १.७७) वुत्तं, सारत्थदीपनियम्पि (सारत्थ. टी. पाराजिक २.७७) ‘‘यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव उट्ठहति. तस्स आपत्तीति असुद्धचित्तेनेव निपन्नत्ता निद्दायन्तस्सपि अरुणे उग्गते दिवापटिसल्लानमूलिका आपत्ति. ‘एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चती’ति वुत्तत्ता असुद्धचित्तेन निपज्जन्तो अरुणुग्गमनतो पुरेतरं उट्ठहन्तोपि अनुट्ठहन्तोपि निपज्जनकालेयेव अनादरियदुक्कटं आपज्जति, दिवापटिसल्लानमूलिकं पन दुक्कटं अरुणेयेव आपज्जती’’ति वुत्तं, तस्मा एवं निपज्जन्तस्स द्वे दुक्कटानि आपज्जन्तीति वेदितब्बं.
सचे द्वारं संवरित्वा अरुणे उग्गते उट्ठहिस्सामीति निपज्जति, द्वारे च अञ्ञेहि अरुणुग्गमनकाले विवटेपि तस्स अनापत्तियेव द्वारपिदहनस्स रत्तिदिवाभागेसु विसेसाभावा. आपत्तिआपज्जनस्सेव कालविसेसो इच्छितब्बो, न तप्परिहारस्साति गहेतब्बं. ‘‘द्वारं संवरित्वा रत्तिं ¶ निपज्जती’’ति (पारा. अट्ठ. १.७७) हि वुत्तं. दिवा संवरित्वा निपन्नस्स केनचि विवटेपि द्वारे अनापत्तियेव, अत्तनापि अनुट्ठहित्वाव सति पच्चये विवटेपि अनापत्तीति वदन्ति, इदम्पि विमतिविनोदनियमेव (वि. वि. टी. १.७७) वुत्तं.
यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव वुट्ठाति, आपत्तियेवाति मूलापत्तिं सन्धाय वुत्तं. अनादरियआपत्ति पन पुरारुणा उट्ठितस्सपि तस्स होतेव ‘‘दुक्कटा न मुच्चती’’ति वुत्तत्ता. दुक्कटा न मुच्चतीति च पुरारुणा उट्ठहित्वा मूलापत्तिया मुत्तोपि अनादरियदुक्कटा न मुच्चतीति अधिप्पायो.
५. निद्दावसेन निपज्जतीति निद्दाभिभूतताय एकपस्सेन निपज्जति. ‘‘निद्दावसेन निपज्जती’’ति वोहारवसेन वुत्तं, पादानं पन भूमितो अमोचितत्ता अयं निपन्नो नाम होतीति तेनेव अनापत्ति वुत्ता. अपस्साय सुपन्तस्साति कटिट्ठितो उद्धं पिट्ठिकण्टके अप्पमत्तकं पदेसं भूमिं अफुसापेत्वा सुपन्तस्स. कटिट्ठिं पन भूमिं फुसापेन्तस्स सयनं नाम न होति. पिट्ठिपसारणलक्खणा हि सेय्या दीघा, वन्दनादीसुपि तिरियं पिट्ठिकण्टकानं ¶ पसारितत्ता निपज्जनमेवाति आपत्ति परिहरितब्बाव. वन्दनापि हि पादमूले निपज्जतीतिआदीसु निपज्जनमेव वुत्ता. सहसा वुट्ठातीति पक्खलिता पतितो विय सहसा वुट्ठाति, तस्सपि अनापत्ति पतनक्खणे अविसयत्ता, विसये जाते सहसा वुट्ठितत्ता च. यस्स पन विसञ्ञिताय पच्छापि अविसयो एव, तस्स अनापत्तियेव पतनक्खणे विय. तत्थेव सयति, न वुट्ठातीति इमिना विसयेपि अकरणं दस्सेति, तेनेव तस्स आपत्तीति वुत्तं.
इदानि ¶ अट्ठकथावादसंसन्दनं कातुं ‘‘को मुच्चति, को न मुच्चती’’तिआदिमाह. तत्थ महापच्चरियन्तिआदीसु पच्चरीति उळुम्पं वुच्चति, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातं. कुरुन्दिवल्लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दीति नामं जातं. महाअट्ठकथा नाम सङ्गीतित्तयमारुळ्हा तेपिटकस्स बुद्धवचनस्स अट्ठकथा. या महामहिन्दत्थेरेन तम्बपण्णिदीपं आभता, तम्बपण्णियेहि थेरेहि पच्छा सीहळभासाय अभिसङ्खता च होति. एकभङ्गेनाति एकपस्सभञ्जनेन पादे भूमितो अमोचेत्वा एकपस्सेन सरीरं भञ्जित्वा निपन्नोति वुत्तं होति. महाअट्ठकथायं पन महापदुमत्थेरेन वुत्तन्ति सम्बन्धो. तेन महाअट्ठकथाय लिखितमहापदुमत्थेरवादे ‘‘अय’’न्ति दस्सेति. ‘‘मुच्छित्वा पतितत्ता अविसयत्ता आपत्ति न दिस्सती’’ति थेरेन वुत्तं. आचरिया पन यथा यक्खगहितको बन्धित्वा निपज्जापितो च परवसो होति, एवं अपरवसत्ता मुच्छित्वा पतितो कञ्चिकालं जानित्वा निपज्जतीति अनापत्तिं न वदन्ति, विसञ्ञिते पन सति अनापत्तियेव.
द्वे जनातिआदि महाअट्ठकथायमेव वचनं, तदेव पच्छा वुत्तत्ता पमाणं. यक्खगहितग्गहणेनेव चेत्थ विसञ्ञिभूतोपि सङ्गहितो, एकभङ्गेन निपन्नो पन अनिपन्नत्ता आपत्तितो मुच्चतियेवाति गहेतब्बं. सारत्थदीपनियञ्च (सारत्थ. टी. २.७७) ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो, तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा पच्छा वुच्चति, सो सोयेव पमाणतो गहेतब्बो’’ति. इमस्मिं ठाने इमस्स अट्ठकथापाठस्स आनीतत्ता इमस्मिं विनयसङ्गहप्पकरणेपि ¶ इमस्मिंयेव ठाने सो पाठो वत्तब्बोति नो खन्ति. एत्थ च ‘‘रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते उट्ठाति, अनापत्ती’’तिआदिवचनतो अरुणुग्गमने संसयविनोदनत्थं अरुणकथा वत्तब्बा. तत्रिदं वुच्चति –
‘‘को ¶ एस अरुणो नाम;
केन सो अरुणो भवे;
कीदिसो तस्स वण्णा तु;
सण्ठानं कीदिसं भवे.
‘‘किस्मिं काले च देसे च, अरुणो समुगच्छति;
किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतो’’ति.
तत्थ को एस अरुणो नामाति एत्थ एस अरुणो नाम सूरियस्स पभाविसेसो. वुत्तञ्हेतं अभिधानप्पदीपिकायं –
‘‘सूरस्सोदयतो पुब्बुट्ठितरंसि सियारुणो’’ति;
तट्टीकायञ्च ‘‘सूरस्स उदयतो पुब्बे उट्ठितरंसि अरुणो नाम सिया’’ति. विमतिविनोदनीनामिकायं विनयटीकायञ्च (वि. वि. टी. १.४६३) ‘‘अरुणोति चेत्थ सूरियुग्गमनस्स पुरेचरो वड्ढनघनरत्तो पभाविसेसोति दट्ठब्बो’’ति वुत्तं, तस्मा सूरियप्पभायेव अरुणो नाम, न अञ्ञोति दट्ठब्बं. केन सो अरुणो भवेति एत्थ अरुणो वण्णो अस्साति अरुणो, किञ्चिरत्तवण्णसमन्नागतोति अत्थो. अथ वा अरति गच्छति रत्तवण्णभावेन पवत्ततीति अरुणो. वुत्तञ्हेतं अभिधानप्पदीपिकाटीकायं ‘‘अरुणवण्णताय अरति गच्छतीति अरुणो’’ति. कीदिसो तस्स वण्णोति एत्थ अब्यत्तरत्तवण्णो तस्स वण्णो भवे. वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘अरुणो किञ्चिरत्तोथा’’ति. तट्टीकायञ्च ¶ ‘‘किञ्चिरत्तो अब्यत्तरत्तवण्णो अरुणो नाम यथा मच्छस्स अक्खी’’ति. विमतिविनोदनियञ्च (वि. वि. टी. १.४६३) ‘‘वड्ढनघनरत्तो पभाविसेसो’’ति, तस्मा सूरियस्स रत्तप्पभायेव अरुणो नाम, न सेतप्पभादयोति दट्ठब्बं. यदि एवं पातिमोक्खट्ठपनक्खन्धकवण्णनाय विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३८३) ‘‘पाळियं पन नन्दिमुखियाति ओदातदिसामुखताय तुट्ठमुखिया’’ति वुत्तं, तं कथं युज्जेय्याति, नो न युज्जेय्य. तत्थ हि अरुणुग्गतकाले अरुणोभासेन ओदातदिसामुखभावो वुत्तो, न अरुणोभासस्स ओदातभावो. वुत्तञ्हेतं उदानट्ठकथायं (उदा. अट्ठ. २३) ‘‘नन्दिमुखियाति अरुणस्स उग्गतत्ता ¶ एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय विभायमानायाति अत्थो’’ति.
जातकट्ठकथायञ्च –
‘‘जिघञ्ञरत्तिं अरुणस्मिमुहते;
या दिस्सति उत्तमरूपवण्णिनी;
तथूपमा मं पटिभासि देवते;
आचिक्ख मे तं कतमासि अच्छरा’’ति. (जा. अट्ठ. ५.२१.२५४);
इमस्स गाथाय अत्थवण्णनायं ‘‘तत्थ जिघञ्ञरत्तिन्ति पच्छिमरत्तिं, रत्तिपरियोसानेति अत्थो. उहतेति अरुणे उग्गते. याति या पुरत्थिमा दिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति. एवं अरुणुग्गतसमये पुरत्थिमदिसाय रत्तवण्णता वुत्ता, तस्मा तस्मिं समये अरुणस्स उट्ठितत्ता पुरत्थिमाय दिसाय रत्तभागो सूरियालोकस्स पत्थटत्ता सेसदिसानं ओदातभावो विञ्ञायति.
सण्ठानं ¶ कीदिसं भवेति एत्थ अरुणस्स पाटेक्कं सण्ठानं नाम नत्थि रस्मिमत्तत्ता. यत्तकं पदेसं फरति, तत्तकं तस्स सण्ठानन्ति दट्ठब्बं. अथ वा पुरत्थिमदिसासण्ठानं. वुत्तञ्हि जातकट्ठकथायं (जा. अट्ठ. ५.२१.२५५) ‘‘पुरत्थिमदिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति.
किस्मिं काले च देसे च, अरुणो समुगच्छतीति एत्थ एस अरुणो सूरियुग्गमनस्स पुरे काले पुरत्थिमदिसायं उग्गच्छति. वुत्तञ्हेतं उदानट्ठकथायं (उदा. अट्ठ. २३) ‘‘उद्धस्ते अरुणेति उग्गते अरुणे, अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो’’ति. अभिधानप्पदीपिकायञ्च ‘‘सूरस्सोदयतो पुब्बुट्ठितरंसी’’ति.
किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतोति एत्थ अयं अरुणो नाम पच्चक्खसिद्धो एव ¶ , न अनुमानसिद्धो. कस्मा विञ्ञायतीति चे? चक्खुविञ्ञाणगोचरवण्णायतनभावतो. अक्खस्स पतीति पच्चक्खं, चक्खुरूपानं अभिमुखभावेन आपाथगतत्ता चक्खुविञ्ञाणं होति. वुत्तञ्हेतं भगवता ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.२०४, ४००; ३.४२१, ४२५, ४२६; सं. नि. २.४३, ४४, ४५, सं. नि. ४.६०; कथा. ४६५, ४६७), तस्मा अयं अरुणवण्णो चक्खुना दिस्वा जानितब्बतो पच्चक्खसिद्धोयेव होति, न एवं सति एवं भवेय्याति अनुमानेन पुनप्पुनं चिन्तनेन सिद्धोति. इमं पञ्हविस्सज्जनं साधुकं मनसि करित्वा पण्डितेहि रत्तोभासोयेव अरुणोति पच्चेतब्बो सल्लक्खेतब्बोति.
कस्मा पन इमस्मिं ठाने अरुणकथा वुत्ताति? इमिस्सा अरुणकथाय महाविसयभावतो. कथं? उपोसथिका उपासका च उपासिकायो च अरुणुग्गमनं तथतो ¶ अजानन्ता अनुग्गतेयेव अरुणे उग्गतसञ्ञाय खादनीयं वा खादन्ति, भोजनीयं वा भुञ्जन्ति, मालागन्धादीनि वा धारेन्ति, ततो तेसं सीलं भिज्जति. सामणेरा तथेव विकालभोजनं भुञ्जित्वा सीलविनासं पापुणन्ति. निस्सयपटिपन्नका भिक्खू आचरियुपज्झायेहि विना बहिसीमे चरन्ता निस्सयप्पस्सम्भनं पापुणन्ति, अन्तोवस्से भिक्खू उपचारसीमतो बहिगच्छन्ता वस्सच्छेदं, तेचीवरिका भिक्खू अबद्धसीमायं चीवरेन विप्पवसन्ता निस्सग्गियपाचित्तियं, तथा सत्तब्भन्तरसीमायं, सहसेय्यप्पहोनकट्ठाने अनुपसम्पन्नमातुगामेहि सह सयन्ता पाचित्तियं, तथा यावकालिकं भुञ्जन्ता भिक्खू, पारिवासिकादयो वत्तं निक्खिपन्ता रत्तिच्छेदं. एवमादिअनेकादीनवसम्भवतो लज्जिपेसलानं भिक्खूनं तथतो अरुणुग्गमनस्स जाननत्थं वुत्ताति दट्ठब्बा.
केचि पन भिक्खू अड्ढरत्तिसमये घटिसुञ्ञत्ता अड्ढरत्तिकालं अतिक्कम्म अञ्ञदिवसो होति, तस्मा तस्मिं काले अरुणं उट्ठितं नाम होतीति मञ्ञमाना अड्ढरत्तिं अतिक्कम्म खादनीयभोजनीयादीनि भुञ्जन्ति, ते पन बुद्धसमयं अजानन्ता वेदसमयमेव मनसि करोन्ता एवं करोन्ति, तस्मा तेसं तंकरणं पमाणं न होति. बहवो पन भिक्खू अरुणस्स पच्चक्खभावं अजानन्ता अनुमानवसेन चिन्तितुञ्च असक्कोन्ता अनुस्सववसेनेव परवचनं सद्दहन्ता अम्हाकं आचरिया अरुणुग्गमनवेलायं उट्ठाय गच्छन्ता सूरियुग्गमनवेलायं द्विसहस्सदण्डप्पमाणं ठानं पापुणन्ति, तिसहस्सदण्डप्पमाणं ठानं पापुणन्तीति ¶ च वदन्ति. इमम्हा विहारा असुकं नाम विहारं असुकं नाम चेतियं असुकं नाम गामं पापुणन्तीतिआदीनि च वदन्तीति एवं अनुस्सववचनं वदन्ति, तम्पि अप्पमाणं. कस्मा? अद्धानं नाम बलवन्तस्स जवसम्पन्नस्स च रस्सं होति, दुब्बलस्स सन्तस्स च दीघं होति. वुत्तञ्हि भगवता –
‘‘दीघा ¶ जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालान संसारो, सद्धम्मं अविजानत’’न्ति. (ध. प. ६०);
तस्मा अद्धानं नाम सब्बेसं एकसदिसं न होतीति अरुणुग्गमनस्स लक्खणं भवितुं न सक्का, न च ते आयस्मन्तो पिटकत्तयतो किञ्चि साधकभूतं वचनं आहरन्ति, असक्खिकं अड्डं करोन्ति विय यथाज्झासयमेव वदन्तीति पमाणं न होति.
अञ्ञे पन –
‘‘अतीतरत्तिया यामो;
पच्छिमोड्ढममुस्स वा;
भाविनियादिप्पहारो;
तदड्ढं वाज्जतेह्य होति –
कच्चायनसारप्पकरणागतं गाथं वत्वा अतीतरत्तिया पच्छिमो यामो अज्ज परियापन्नो, तस्मा पच्छिमयामस्स आदितो पट्ठाय अरुणं उग्गच्छती’’ति वदन्ति. अयं वादो सकारणसञ्ञापकत्ता पुरिमेहि बलवा होति, एवं सन्तेपि अयुत्तोयेव. कस्मा? अयञ्हि गाथा बाहिरसद्दसत्थे जङ्गदासप्पकरणे वुत्तनयेन अज्ज भवा अज्जतनीति वुत्तअज्जवोहारस्स पवत्तनकालं दस्सेतुं वुत्ता, न पिटकत्तये वुत्तस्स अरुणुग्गमनस्स कालं दस्सेतुं, तस्मा अञ्ञसाध्यस्स अञ्ञसाधकेन साधितत्ता अयुत्तोयेव.
अपरे पन ‘‘पहारो यामसञ्ञितो’’ति अभिधानप्पदीपिकायं वुत्तत्ता पहारयामसद्दानं एकत्थत्ता तत्थेव ‘‘तियामा संवरी भवे’’ति वुत्तत्ता रत्तिया च तियामभावतो पाळियञ्च (उदा. ४५; चूळव. ३८३) ‘‘अभिक्कन्ता ¶ , भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति आगतत्ता इदानि ¶ रत्तिया चतूसु पहारेसु ततियप्पहारस्स अवसाने अरुणो उग्गतो, तस्मा अवसेसएकप्पहारमत्तो कालो दिवसभागं भजतीति वदेय्युं, अयं वादो ततियवादतोपि बलवतरो. कस्मा? ञापकञाप्यानं अनुरूपभावतो. तथा हि ‘‘पहारो यामसञ्ञितो’’ति अयं ञापको पहारयामानं एकत्थभावस्स अनुरूपो, ‘‘तियामा संवरीभवे’’ति अयं रत्तिया तियामभावस्स, ‘‘पाळियञ्चा’’तिआदि ततियप्पहारस्स अवसाने अरुणुग्गमनस्स, तथापि अयुत्तोयेव होति. कस्मा? ‘‘अवसेसएकप्पहारमत्तो कालो दिवसभागं भजती’’ति वचनस्स विरुद्धत्ता. मज्झिमदेसे हि दसघटिकापमाणस्स कालस्स एकप्पहारत्ता सब्बा रत्ति तियामाव होति, न चतुयामा, इदानि पन पच्चन्तविसयेसु सत्तट्ठघटिकामत्तस्स कालस्स एकप्पहारकतत्ता चतुप्पहारा भवति, तस्मा मज्झिमदेसवोहारं गहेत्वा अभिधानप्पदीपिकायञ्च ‘‘तियामा संवरी भवे’’ति वुत्तं, पाळियञ्च (उदा. ४५; चूळव. ३८३) ‘‘निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति, तस्मा रत्तिपरियोसानेयेव अरुणो उग्गतोति दट्ठब्बो. तथा हि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२०१) ‘‘तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो, उग्गते अरुणे निक्खिपितब्बन्ति हि वुत्त’’न्ति.
सहसेय्यसिक्खापदेपि (पाचि. ५२-५४) ‘‘अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं पुरारुणा निक्खमित्वा’’तिआदि वुत्तं. एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगमनवसेन अरुणुग्गमनं दस्सितं, न अतीतारुणवसेनाति. जातकट्ठकथायम्पि (जा. अट्ठ. ५.२१.२५५) ‘‘रत्तिपरियोसानेति अत्थो’’ति. न केवलं मज्झिमदेसेसु रत्तियायेव तिप्पहारभावो होति ¶ , अथ खो दिवसस्सपि. तथा हि वुत्तं अट्ठसालिनियं (ध. स. अट्ठ. निदानकथा) ‘‘सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरणउग्गहणञ्च एकप्पहारेनेव होती’’ति, मूलटीकायञ्च (ध. स. मूलटी. निदानकथावण्णना) ‘‘एकप्पहारेनाति एत्थ पहारोति दिवसस्स ततियभागो वुच्चती’’ति, तस्मा एको रत्तिदिवो छप्पहारो होतीति विञ्ञायति. एवं मज्झिमदेसवोहारेन तियामसङ्खातस्स तिप्पहारस्स अवसाने सब्बरत्तिपरियोसाने उट्ठितं अरुणं पच्चन्तदेसवोहारेन तिप्पहारस्स अवसानेति गहेत्वा एकप्पहारावसेसकाले अरुणो उग्गतोति वुत्तत्ता अयम्पि वादो अयुत्तोयेव होतीति दट्ठब्बो.
बहवो ¶ पन पण्डिता ‘‘खुद्दसिक्खानिस्सये वुत्तं –
‘सेतरुणञ्च पठमं, दुतियं नन्दियावट्टं;
ततियं तम्बवण्णञ्च, चतुत्थं गद्रभं मुख’न्ति. –
इमं गाथं निस्साय एकरत्तियं अरुणो चतुक्खत्तुं उट्ठहति, तत्थ पठमं सेतवण्णं होति, दुतियं नन्दियावट्टपुप्फवण्णं होति, ततियं तम्बवण्णं होति, चतुत्थं गद्रभमुखवण्णं होती’’ति वत्वा रत्तोभासतो पुरेतरं अतीतरत्तिकालेयेव वत्तनिक्खिपनादिकम्मं करोन्ति. तेसं तं करणं अनिसम्मकारितं आपज्जति. अयञ्हि गाथा नेव पाळियं दिस्सति, न अट्ठकथायं, न टीकासु, केवलं निस्सये एव, निस्सयेसु च एकस्मिंयेव खुद्दसिक्खानिस्सये दिस्सति, न अञ्ञनिस्सयेसु, तत्थापि नेव पुब्बापरसम्बन्धो दिस्सति, न हेतुफलादिभावो, न च लिङ्गनियमोति न निस्सयकाराचरियेन ठपिता भवेय्य, अथ खो पच्छा अञ्ञेहि लेखकेहि वा अत्तनो इच्छानुरूपं लिखिता भवेय्य, तस्मा अयं गाथा कुतो आभता पाळितो वा अट्ठकथातो ¶ वा टीकातो वा विनयतो वा सुत्तन्ततो वा अभिधम्मतो वाति पभवं अपरियेसित्वा निस्सये दिट्ठमत्तमेव सारतो गहेत्वा पाळियट्ठकथाटीकासु वुत्तवचनं अनिसामेत्वा कतत्ता अनिसम्मकारितं आपज्जति.
तत्रायं पाळि ‘‘तेन खो पन समयेन बुद्धो भगवा सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये रत्तिं अज्झोकासे एकचीवरो निसीदि, न भगवन्तं सीतं अहोसि. निक्खन्ते पठमे यामे सीतं भगवन्तं अहोसि, दुतियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि. निक्खन्ते मज्झिमे यामे सीतं भगवन्तं अहोसि, ततियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि. निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया सीतं भगवन्तं अहोसि, चतुत्थं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसी’’ति. अयं महावग्गे (महाव. ३४६) चीवरक्खन्धकागता विनयपाळि. पाळियं नन्दिमुखियाति तुट्ठिमुखिया, पसन्नदिसामुखायाति अत्थो. अयं तंसंवण्णनाय विमतिविनोदनीपाठो (वि. वि. टी. महावग्ग २.३४६).
‘‘तेन खो पन समयेन बुद्धो भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे ¶ . तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति. अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति. एवं वुत्ते भगवा तुण्ही अहोसि. दुतियम्पि खो आयस्मा ¶ आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति. दुतियम्पि भगवा तुण्ही अहोसि. ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तं अरुणं, नन्दिमुखी रत्ति, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु भन्ते भगवा भिक्खूनं पातिमोक्खन्ति. अपरिसुद्धा, आनन्द, परिसा’’ति (चूळव. ३८३). अयं चूळवग्गे पातिमोक्खट्ठपनक्खन्धकागता अपरापि विनयपाळि.
नन्दिमुखिया रत्तियाति अरुणुट्ठितकाले पीतिमुखा विय रत्ति खायति. तेनाह ‘‘नन्दिमुखिया’’ति (चूळव. अट्ठ. ३८३) अयं तंसंवण्णनाभूतसमन्तपासादिकट्ठकथापाठो. अभिक्कन्ताति परिक्खीणा. उद्धस्ते अरुणेति उग्गते अरुणसीसे. नन्दिमुखियाति तुट्ठिमुखिया. अयं तंसंवण्णनाभूतसारत्थदीपनीपाठो (सारत्थ. टी. चूळवग्ग ३.३८३). पाळियं नन्दिमुखियाति ओदातदिसामुखिताय तुट्ठमुखिया. अयं तंसंवण्णनाय (वि. वि. टी. चूळवग्ग २.२८३) विमतिविनोदनीपाठो.
‘‘ततियम्पि खो आयस्मा आनन्दो अभिक्कन्तायरत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो, नन्दिमुखी रत्ति, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसम्मोदतु, भन्ते, भगवा ¶ आगन्तुके भिक्खू’’ति. अयं उदानागता सुत्तन्तपाळि (उदा. ४५). उद्धस्ते ¶ अरुणेति उग्गते अरुणे. अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो. नन्दिमुखिया रत्तियाति अरुणस्स उग्गतत्ता एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय, विभायमानायाति अत्थो. अयं तंसंवण्णनाभूता उदानट्ठकथा (उदा. अट्ठ. २३).
इति एत्तकासु विनयसुत्तन्तागतासु पाळियट्ठकथाटीकासु एकस्मिम्पिठाने अरुणो चतुक्खत्तुं उग्गतोति नत्थि, एकवारमेव वुत्तो. चतुब्बिधवण्णसमन्नागतोतिपि नत्थि, एकवण्णो एव वुत्तो. जातकट्ठकथायम्पि (जा. अट्ठ. ५.२१.२५५) रत्तवण्णो एव वुत्तो, न सेतवण्णादिको. नन्दिमुखीति च सत्ते नन्दापनदिसामुखी रत्ति एव वुत्ता, न अरुणस्स नन्दियावट्टपुप्फसदिसवण्णता. तेनाह ‘‘सत्ते नन्दापनमुखिया रत्तिया’’ति. एवं अभिधानप्पदीपिकापकरणवचनेन विरुद्धत्ता पाळियट्ठकथादीहि असंसन्दनतो दुब्बलसाधकत्ता च अयम्पि वादो अयुत्तोयेवाति दट्ठब्बो, तस्मा सम्मासम्बुद्धस्स आणं अनतिक्कन्तेन लज्जिभिक्खुना यदि केनचि अप्पटिच्छन्ने विवटोकासे होति, मच्छक्खिसमानअब्यत्तरत्तोभासस्स पञ्ञायमानकालतो पट्ठाय वत्तनिक्खिपनादिकम्मं कातब्बं.
यदि पन पब्बतादिना पटिच्छन्नट्ठानं होति, यत्तकेन कालेन विवटट्ठाने रत्तोभासो पञ्ञायति, सूरियमण्डलस्स दिस्सनकालतो एकघटिकामत्तेन वा द्विघटिकामत्तेन वा तत्तकं कालं सल्लक्खेत्वा इमस्मिं काले अरुणो उग्गतो भवेय्याति तक्केत्वा कातब्बं, संसयं अनिच्छन्तेन ततोपि कञ्चिकालं अधिवासेत्वा निस्संसयकाले कत्तब्बं, अयं तत्थ ¶ सामीचि. अयं पन वादो यथावुत्तप्पकरणवचनेहि सुट्ठु संसन्दति यथा गङ्गोदकेन यमुनोदकं, तस्मा पण्डितेहि पुनप्पुनं पुब्बापरं आलोळेन्तेन मनसि कातब्बो. एवं मनसि करित्वा अरुणपटिसंयुत्तेसु ठानेसु संसयो छिन्दितब्बो, संसयं छिन्दित्वा विसारदेन हुत्वा तं तं कम्मं कातब्बन्ति.
विसुद्धत्थाय सीलस्स, भिक्खूनं पियसीलिनं;
कतारुणकथा एसा, न सारम्भादिकारणा.
तस्मा ¶ सुट्ठूपधारेत्वा, युत्तं गण्हन्तु साधवो;
अयुत्तञ्चे छड्डयन्तु, मा होन्तु दुम्मनादयोति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
दिवासेय्यविनिच्छयकथालङ्कारो नाम
पठमो परिच्छेदो.
२. परिक्खारविनिच्छयकथा
६. एवं दिवासेय्यविनिच्छयं कथेत्वा इदानि परिक्खारविनिच्छयं कथेतुं ‘‘परिक्खारोति समणपरिक्खारो’’तिआदिमाह. तत्थ दिवासेय्यविनिच्छयकथाय आदिम्हि वुत्तं ‘‘तत्था’’ति पदं आनेत्वा तत्थ तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘परिक्खारो’’ति पदस्स ‘‘समणपरिक्खारो’’ति अत्थो दट्ठब्बोति योजना, एस नयो इतो परेपि. समणपरिक्खारो वुत्तो, न गिहिपरिक्खारोति अधिप्पायो. परिसमन्ततो करियतेति परिक्खारो, छत्तादिको. तत्राति समणपरिक्खारे. कप्पतीति कप्पियो, न कप्पियो अकप्पियो, कप्पियो च अकप्पियो च कप्पियाकप्पियो, समाहारद्वन्देपि पुल्लिङ्गमिच्छन्ति पण्डिता. कप्पियाकप्पियो ¶ च सो परिक्खारो चेति तथा, तस्स विनिच्छयो कप्पियाकप्पियपरिक्खारविनिच्छयो.
केचि तालपण्णच्छत्तन्ति इदं उपलक्खणमत्तं. सब्बम्पि हि छत्तं तथाकरियमानं न वट्टति. तेनेवाह वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ८५) ‘‘सब्बपरिक्खारेसु वण्णमट्ठविकारं करोन्तस्स दुक्कटन्ति दीपेन्तेन न वट्टतीति वुत्तन्ति वेदितब्ब’’न्ति. न वण्णमट्ठत्थायाति इमिना थिरकरणत्थं एकवण्णसुत्तेन विनन्धियमानं यदि वण्णमट्ठं होति, तत्थ न दोसोति दस्सेति. आरग्गेनाति निखादनमुखेन. यदि न वट्टति, तादिसं छत्तदण्डं लभित्वा किं कातब्बन्ति आह ‘‘घटकं वा’’तिआदि. सुत्तकेन वा दण्डो वेठेतब्बोति यथा लेखा न पञ्ञायति, तथा वेठेतब्बो. दण्डबुन्देति दण्डमूले, छत्तदण्डस्स हेट्ठिमकोटियन्ति अत्थो. छत्तमण्डलिकन्ति छत्तस्स अन्तो खुद्दकमण्डलं, छत्तपञ्जरे मण्डलाकारेन बद्धदण्डवलयं ¶ वा. उक्किरित्वाति निन्नं, उन्नतं वा कत्वा उट्ठापेत्वा. सा वट्टतीति सा लेखा रज्जुकेहि बन्धन्तु वा मा वा, बन्धितुं युत्तट्ठानत्ता वट्टति. तेन वुत्तं आचरियबुद्धदत्तमहाथेरेन –
‘‘छत्तं पण्णमयं किञ्चि, बहि अन्तो च सब्बसो;
पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टति.
‘‘छिन्दितुं अड्ढचन्दं वा, पण्णे मकरदन्तकं;
घटकं वाळरूपं वा, लेखा दण्डे न वट्टति.
‘‘सिब्बितुं एकवण्णेन, छत्तं सुत्तेन वट्टति;
थिरत्थं पञ्चवण्णेन, पञ्जरं वा विनन्धितुं.
‘‘घटकं वाळरूपं वा, लेखा वा पन केवला;
छिन्दित्वा वापि घंसित्वा, धारेतुं पन वट्टति.
‘‘अहिच्छत्तकसण्ठानं ¶ , दण्डबुन्दम्हि वट्टति;
उक्किरित्वा कता लेखा, बन्धनत्थाय वट्टती’’ति.
तस्स वण्णनायम्पि छत्तं पण्णमयं किञ्चीति तालपण्णादिपण्णच्छदनं यं किञ्चि छत्तं. बहीति उपरि. अन्तोति हेट्ठा. सिब्बितुन्ति रूपं दस्सेत्वा सूचिकम्मं कातुं. पण्णेति छदनपण्णे. अड्ढचन्दन्ति अड्ढचन्दाकारं. मकरदन्तकन्ति मकरदन्ताकारं, यं ‘‘गिरिकूट’’न्ति वुच्चति. छिन्दितुं न वट्टतीति सम्बन्धो. मुखवट्टिया नामेत्वा बद्धपण्णकोटिया वा मत्थकमण्डलकोटिया वा गिरिकूटादिं करोन्ति, इमिना तं पटिक्खित्तं. दण्डेति छत्तदण्डे. घटकन्ति घटाकारो. वाळरूपं वाति ब्यग्घादिवाळानं रूपकं वा. लेखाति उक्किरित्वा वा छिन्दित्वा वा चित्तकम्मवसेन वा कतराजि. पञ्चवण्णानं सुत्तानं अन्तरे नीलादिएकवण्णेन सुत्तेन थिरत्थं छत्तं अन्तो च बहि च सिब्बितुं वा छत्तदण्डग्गाहकसलाकपञ्जरं थिरत्थं विनन्धितुं वा वट्टतीति योजना. पञ्चवण्णानं एकवण्णेन थिरत्थन्ति इमिना अनेकवण्णेहि सुत्तेहि ¶ वण्णमट्ठत्थाय सिब्बितुञ्च विनन्धितुञ्च न वट्टतीति दीपेति. पोत्थकेसु पन ‘‘पञ्चवण्णेना’’ति पाठो दिस्सति, तस्स एकवण्णेन पञ्चवण्णेन वा सुत्तेन थिरत्थं सिब्बितुं विनन्धितुं वा वट्टतीति योजना कातब्बा होति.
एत्थ च हेट्ठा वुत्तेन ‘‘पञ्चवण्णेन सुत्तेन सिब्बितुं न च वट्टती’’ति पाठेन च ‘‘केचि तालपण्णच्छत्तं अन्तो वा बहि वा पञ्चवण्णेन सुत्तेन सिब्बेत्वा वण्णमट्ठं करोन्ति, तं न वट्टति, एकवण्णे पन नीलेन वा पीतकेन वा येन केनचि सुत्तेन अन्तो वा बहि वा सिब्बितुं, छत्तदण्डग्गाहकं सलाकपञ्जरं वा विनन्धितुं वट्टति, तञ्च खो थिरकरणत्थं, न वण्णमट्ठत्थाया’’ति अट्ठकथापाठेन च विरुज्झति, तस्मा सो न गहेतब्बो.
लेखा ¶ वा पन केवलाति यथावुत्तप्पकारा सकला लेखा वा. छिन्दित्वाति उक्किरित्वा कतं छिन्दित्वा. घंसित्वाति चित्तकम्मादिवसेन कतं घंसित्वा. दण्डबुन्दम्हीति छत्तदण्डस्स पञ्जरे गाहणत्थाय फालितबुन्दम्हि, मूलेति अत्थो. अयमेत्थ निस्सन्देहे वुत्तनयो. खुद्दसिक्खागण्ठिपदे पन ‘‘छत्तपिण्डिया मूले’’ति वुत्तं. अहिच्छत्तकसण्ठानन्ति फुल्लअहिच्छत्तकाकारं. रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वाति वलयं विय उपट्ठापेत्वा. बन्धनत्थायाति वातेन यथा न चलति, एवं रज्जूहि दण्डे पञ्जरस्स बन्धनत्थाय. उक्किरित्वा कता लेखा वट्टतीति योजना. यथा वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वा लेखं ठपेन्ति, सा वट्टतीति. सचेपि न बन्धति, बन्धनारहट्ठानत्ता वलयं उक्किरित्वा वट्टतीति गण्ठिपदे वत्तन्तीति आगतं, तस्मा पक्खरणेसु आगतनयेनेव छत्ते पटिपज्जितब्बन्ति.
७. चीवरे पन नानासुत्तकेहीति (सारत्थ. टी. २.८५; वि. वि. टी. १.८५) नानावण्णेहि सुत्तेहि. इदञ्च तथा करोन्तानं वसेन वुत्तं, एकवण्णसुत्तकेनपि न वट्टतियेव. ‘‘पकतिसूचिकम्ममेव वट्टती’’ति हि वुत्तं. पट्टमुखेति द्विन्नं पट्टानं सङ्घटितट्ठानं सन्धायेतं वुत्तं. परियन्तेति चीवरपरियन्ते. अनुवातं सन्धायेतं वुत्तं. वेणीति वरकसीसाकारेन सिब्बनं. सङ्खलिकन्ति द्विगुणसङ्खलिकाकारेन सिब्बनं, बिळालसङ्खलिकाकारेन सिब्बनं वा. वेणिं वा सङ्खलिकं वा करोन्तीति करणकिरियाय सम्बन्धो. अग्घियं नाम चेतियसण्ठानं ¶ , यं ‘‘अग्घियत्थम्भो’’ति वदन्ति. गया नाम मूले तनुकं अग्गे महन्तं कत्वा गदाकारेन सिब्बनं. मुग्गरो नाम मूले च अग्गे च एकसदिसं कत्वा मुग्गराकारेन सिब्बनं. कक्कटक्खीनि उक्किरन्तीति ¶ गण्ठिकपट्टपासकपट्टानं अन्ते पाळिबद्धं कत्वा कक्कटकानं अक्खिसण्ठानं पट्ठपेन्ति, करोन्तीति अत्थो. ‘‘कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि नीहटसुत्तानं कोटियो’’ति तीसुपि गण्ठिपदेसु वुत्तं. कथं पन ता पिळका दुविञ्ञेय्यरूपा कातब्बाति? कोणेहि नीहटसुत्तानं अन्तेसु एकवारं गण्ठिककरणेन वा पुन निवत्तेत्वा सिब्बनेन वा दुविञ्ञेय्यसभावं कत्वा सुत्तकोटियो रस्सं कत्वा छिन्दितब्बा. धम्मसिरित्थेरेन पन ‘‘कोणसुत्ता च पिळका, दुविञ्ञेय्याव कप्परे’’ति वुत्तं, तथा आचरियबुद्धदत्तत्थेरेनपि ‘‘सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता’’ति वुत्तं, तस्मा तेसं मतेन कोणसुत्ता च पिळका च कोणसुत्तपिळकाति एवमेत्थ अत्थो दट्ठब्बो.
विमतिविनोदनियम्पि (वि. वि. टी. १.८५) कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि बहि निग्गतसुत्तानं पिळकाकारेन ठपितकोटियोति केचि वदन्ति, ते पिळके छिन्दित्वा दुविञ्ञेय्या कातब्बाति तेसं अधिप्पायो. केचि पन ‘‘कोणसुत्ता च पिळका चाति द्वेयेवा’’ति वदन्ति, तेसं मतेन गण्ठिकपासकपट्टानं कोणतो कोणं नीहटसुत्ता कोणसुत्ता नाम. समन्ततो पन परियन्तेन गता चतुरस्ससुत्ता पिळका नाम. तं दुविधम्पि केचि चीवरतो विसुं पञ्ञानत्थाय विकारयुत्तं करोन्ति, तं निसेधाय ‘‘दुविञ्ञेय्यरूपा वट्टती’’ति वुत्तं, न पन सब्बथा अचक्खुगोचरभावेन सिब्बनत्थाय तथासिब्बनस्स असक्कुणेय्यत्ता, यथा पकतिचीवरतो विकारो न पञ्ञायति, एवं सिब्बितब्बन्ति अधिप्पायो. रजनकम्मतो पुब्बे पञ्ञायमानोपि विसेसो चीवरे रत्ते एकवण्णतो न पञ्ञायतीति आह ‘‘चीवरे रत्ते’’ति.
८. मणिनाति ¶ नीलमणिआदिपासाणेन, अंसबद्धककायबन्धनादिकं अचीवरत्ता सङ्खादीहि घंसितुं वट्टतीति वदन्ति. कण्णसुत्तकन्ति चीवरस्स दीघतो तिरियञ्च सिब्बितानं चतूसु कण्णेसु कोणेसु च निक्खन्तानं सुत्तसीसानमेतं नामं, तं छिन्दित्वाव पारुपितब्बं. तेनाह ‘‘रजितकाले छिन्दितब्ब’’न्ति. भगवता अनुञ्ञातं एकं कण्णसुत्तम्पि अत्थि, तं पन नामेन सदिसम्पि इतो अञ्ञमेवाति दस्सेतुं ‘‘यं पना’’तिआदि वुत्तं. लग्गनत्थायाति चीवररज्जुयं ¶ चीवरबन्धनत्थाय. विमतिविनोदनियं (वि. वि. टी. १.८५) एत्तकमेव वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. २.८५) पन ‘‘पासकं कत्वा बन्धितब्बन्ति रजनकाले बन्धितब्बं, सेसकाले मोचेत्वा ठपेतब्ब’’न्ति वुत्तं. विनयसङ्गहप्पकरणस्स पोराणटीकायम्पि इदमेव गहेत्वा वुत्तं, तं पन चीवरक्खन्धके (महाव. ३४४) ‘‘मज्झेन लग्गेन्ति, उभतो गलति, भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णे बन्धितुन्ति. कण्णो जीरति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति एवं अनुञ्ञातचीवररज्जुयं रजित्वा पसारितचीवरस्स ओलम्बकसुत्तं सन्धाय वुत्तन्ति दट्ठब्बं.
गण्ठिकेति चीवरपारुपनकाले पासके लग्गापनत्थं कते दन्तादिमये गण्ठिके. पिळकाति बिन्दुं बिन्दुं कत्वा उट्ठापेतब्बपिळका. वुत्तञ्हेतं विनयविनिच्छयप्पकरणे –
‘‘नानावण्णेहि सुत्तेहि, मण्डनत्थाय चीवरं;
समं सतपदादीनं, सिब्बितुं न च वट्टति.
‘‘पत्तस्स परियन्ते वा, तथा पत्तमुखेपि च;
वेणिं सङ्खलिकं वापि, करोतो होति दुक्कटं.
‘‘पट्टम्पि ¶ गण्ठिपासानं, अट्ठकोणादिकं विधिं;
तत्थग्घियगदारूपं, मुग्गरादिं करोन्ति च.
‘‘तत्थ कक्कटकक्खीनि, उट्ठापेन्ति न वट्टति;
सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता.
‘‘चतुकोणाव वट्टन्ति, गण्ठिपासकपट्टका;
कण्णकोणेसु सुत्तानि, रत्ते छिन्देय्य चीवरे.
‘‘सूचिकम्मविकारं ¶ वा, अञ्ञं वा पन किञ्चिपि;
चीवरे भिक्खुना कातुं, कारापेतुं न वट्टति.
‘‘यो च पक्खिपति भिक्खु चीवरं,
कञ्जिपिट्ठखलिअल्लिकादिसु;
वण्णमट्ठमभिपत्थयं परं;
तस्स नत्थि पन मुत्ति दुक्कटा.
‘‘सूचिहत्थमलादीनं, करणे चीवरस्स च;
तथा किलिट्ठकाले च, धोवनत्थं तु वट्टति.
‘‘रजने पन गन्धं वा, तेलं वा लाखमेव वा;
किञ्चि पक्खिपितुं तत्थ, भिक्खुनो न च वट्टति.
‘‘सङ्खेन मणिना वापि, अञ्ञेनपि च केनचि;
चीवरं न च घट्टेय्य, घंसितब्बं न दोणिया.
‘‘चीवरं दोणियं कत्वा, नातिघट्टेय्य मुट्ठिना;
रत्तं पहरितुं किञ्चि, हत्थेहेव च वट्टति.
‘‘गण्ठिके पन लेखा वा, पिळका वा न वट्टति;
कप्पबिन्दुविकारो वा, पाळिकण्णिकभेदतो’’ति.
विनयसारत्थसन्दीपनियम्पि समं सतपदादीनन्ति सतपदादीहि सदिसं. तुल्यत्थे करणवचनप्पसङ्गे सामिवचनं. पट्टस्स परियन्ते वाति अनुवातस्स उभयपरियन्ते वा. पट्टमुखेपि वाति द्विन्नं आयामवित्थारपट्टानं सङ्घटितट्ठाने, कण्णेपि वा एकस्सेव वा पट्टस्स ऊनपूरणत्थं घटितट्ठानेपि वा ¶ . वेणीति कुद्रूससीसाकारेन सिब्बनं. केचि ‘‘वरकसीसाकारेना’’ति ¶ वदन्ति. सङ्खलिकन्ति बिळालदामसदिससिब्बनं. केचि ‘‘सतपदिसदिस’’न्ति वदन्ति.
पट्टम्पीति पत्तम्पि. अट्ठकोणादिको विधि पकारो एतस्साति अट्ठकोणादिकविधि, तं. अट्ठकोणादिकन्ति वा गाथाबन्धवसेन निग्गहितागमो. ‘‘अट्ठकोणादिकं विधि’’न्ति एतं ‘‘पट्ट’’न्ति एतस्स समानाधिकरणविसेसनं, किरियाविसेसनं वा. ‘‘करोन्ती’’ति इमिना सम्बन्धो. अथ वा पट्टन्ति एत्थ भुम्मत्थे उपयोगवचनं, पट्टेति अत्थो. इमस्मिं पक्खे अट्ठकोणादिकन्ति उपयोगवचनं. विधिन्ति एतस्स विसेसनं. इध वक्खमानचतुकोणसण्ठानतो अञ्ञं अट्ठकोणादिकं नाम. तत्थाति तस्मिं पट्टद्वये. अग्घियगदारूपन्ति अग्घियसण्ठानञ्चेव गदासण्ठानञ्च सिब्बनं. मुग्गरन्ति लगुळसण्ठानसिब्बनं. आदि-सद्देन चेतियादिसण्ठानानं गहणं.
तत्थाति पट्टद्वये तस्मिं ठाने. कक्कटकक्खीनीति कुळीरकच्छिसदिसानि सिब्बनविकारानि. उट्ठापेन्तीति करोन्ति. तत्थाति तस्मिं गण्ठिकपासकपट्टके. सुत्ताति कोणतो कोणं सिब्बितसुत्ता चेव चतुरस्से सिब्बितसुत्ता च. पिळकाति तेसमेव सुत्तानं निवत्तेत्वा सिब्बितकोटियो च. दुविञ्ञेय्यावाति रजनकाले दुविञ्ञेय्यरूपा अनोळारिका दीपिता वट्टन्तीति. यथाह ‘‘कोणसुत्तपिळका च चीवरे रत्ते दुविञ्ञेय्यरूपा वट्टन्ती’’ति (पारा. अट्ठ. १.८५).
गण्ठिकपट्टिका पासपट्टिकाति योजना. कण्णकोणेसु सुत्तानीति चीवरकण्णे सुत्ता चेव पासकपट्टानं कोणेसु सुत्तानि च अच्छिन्दति. एत्थ च चीवरे आयामतो वित्थारतो च सिब्बित्वा अनुवाततो बहि निक्खमितसुत्तं चीवरं रजित्वा सुक्खापनकाले रज्जुया वा चीवरवंसे वा ¶ बन्धित्वा ओलम्बितुं अनुवाते बन्धसुत्तानि च कण्णसुत्तानि नाम. यथाह ‘‘चीवरस्स कण्णसुत्तकं न च वट्टति, रजितकाले छिन्दितब्बं, यं पन ‘अनुजानामि भिक्खवे कण्णसुत्तक’न्ति एवं अनुञ्ञातं, तं अनुवाते पासकं कत्वा बन्धितब्बं रजनकाले लग्गनत्थाया’’ति (पारा. अट्ठ. १.८५).
सूचिकम्मविकारं वाति चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ता आगन्तुकपट्टं ¶ ठपेन्ति, एवरूपं सूचिकम्मविकारं वा. अञ्ञं वा पन किञ्चिपीति अञ्ञम्पि यं किञ्चि मालाकम्ममिगपक्खिपदादिकं सिब्बनविकारं. कातुन्ति सयं कातुं. कारापेतुन्ति अञ्ञेन वा कारापेतुं.
यो भिक्खु परं उत्तमं वण्णमट्ठमभिपत्थयन्तो कञ्जिकपिट्ठखलिअल्लिकादीसु चीवरं पक्खिपति, तस्स पन भिक्खुनो दुक्कटा मोक्खो न विज्जतीति योजना. कञ्जिकन्ति वायनतन्तमक्खनं कञ्जिकसदिसा सुलाकञ्जिकं. पिट्ठन्ति तण्डुलपिट्ठं. तण्डुलपिट्ठेहि पक्का खलि. अल्लिकाति निय्यासो. आदि-सद्देन लाखादीनं गहणं. चीवरस्स करणे करणकाले समुट्ठितानं सूचिहत्थमलादीनं किलिट्ठकाले धोवनत्थञ्च कञ्जिकपिट्ठखलिअल्लिकादीसु पक्खिपति, वट्टतीति योजना.
तत्थाति येन कसावेन चीवरं रजति, तस्मिं रजने चीवरस्स सुगन्धभावत्थाय गन्धं वा उज्जलभावत्थाय तेलं वा वण्णत्थाय लाखं वा. किञ्चीति एवरूपं यं किञ्चि. मणिनाति पासाणेन. अञ्ञेनपि च केनचीति येन उज्जलं होति, एवरूपेन मुग्गरादिना अञ्ञेनपि केनचि वत्थुना. दोणियाति रजनम्बणे न घंसितब्बं हत्थेन गाहापेत्वा न गहेतब्बं. रत्तं चीवरं हत्थेहि किञ्चि थोकं पहरितुं वट्टतीति ¶ योजना. यत्थ पक्करजनं पक्खिपन्ति, सा रजनदोणी. तत्थ अंसबद्धककायबन्धनादिं घट्टेतुं वट्टतीति गण्ठिपदे वुत्तं.
गण्ठिकेति वेळुदन्तविसाणादिमयगण्ठिके. लेखा वाति वट्टादिभेदा लेखा वा. पिळकाति सासपबीजसदिसा खुद्दकबुब्बुळा. पाळिकण्णिकभेदतोति मणिकावळिरूपपुप्फकण्णिकरूपभेदतो. ‘‘कप्पबिन्दुविकारो वा न वट्टतीति योजना’’ति वुत्तं, तस्मा तथेव चीवरे पटिपज्जितब्बं.
९. पत्ते वा थालके वातिआदीसु थालकेति तम्बादिमये पुग्गलिके तिविधेपि कप्पियथालके. न वट्टतीति मणिवण्णकरणपयोगो न वट्टति, तेलवण्णपयोगो पन वट्टति. तेलवण्णोति समणसारुप्पवण्णं सन्धाय वुत्तं, मणिवण्णं पन पत्तं अञ्ञेन कतं लभित्वा परिभुञ्जितुं वट्टतीति वदन्ति. पत्तमण्डलेति तिपुसीसादिमये पत्तट्ठपनकमण्डले. ‘‘न भिक्खवे विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव. २५३) वुत्तत्ता ¶ ‘‘भित्तिकम्मं न वट्टती’’ति वुत्तं. ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति (चूळव. २५३) वुत्तत्ता ‘‘मकरदन्तकं पन वट्टती’’ति वुत्तं. तेनाहु पोराणा –
‘‘थालकस्स च पत्तस्स, बहि अन्तोपि वा पन;
आरग्गेन कता लेखा, न च वट्टति काचिपि.
‘‘आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च;
‘मणिवण्णं करिस्साम’, इति कातुं न वट्टति.
‘‘पत्तमण्डलके किञ्चि;
भित्तिकम्मं न वट्टति;
न दोसो कोचि तत्थस्स;
कातुं मकरदन्तक’’न्ति.
विनयसारत्थसन्दीपनियम्पि ¶ आरग्गेनाति आरकण्टकग्गेन, सूचिमुखेन वा. काचिपि लेखाति वट्टकगोमुत्तादिसण्ठाना या काचिपि राजि. भमं आरोपेत्वाति भमे अल्लीयापेत्वा. पत्तमण्डलकेति पत्ते छविरक्खणत्थाय तिपुसीसादीहि कते पत्तस्स हेट्ठा आधारादीनं उपरि कातब्बे पत्तमण्डलके. भित्तिकम्मन्ति नानाकाररूपककम्मविचित्तं. यथाह ‘‘न, भिक्खवे, विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति. तत्थाति तस्मिं पत्तमण्डले. अस्साति भिक्खुस्स. मकरदन्तकन्ति गिरिकूटन्ति वुत्तं, तस्मा एवं पत्तथालकादीसु पटिपज्जितब्बं.
धमकरण…पे… लेखा न वट्टतीति आरग्गेन दिन्नलेखा न वट्टति, जातिहिङ्गुलिकादिवण्णेहि कतलेखा पन वट्टति. छत्तमुखवट्टियन्ति धमकरणस्स हत्थेन गहणत्थं कतस्स छत्ताकारस्स मुखवट्टियं. ‘‘परिस्सावनबन्धट्ठाने’’ति केचि. विनयविनिच्छयेपि –
‘‘न ¶ धम्मकरणच्छत्ते, लेखा काचिपि वट्टति;
कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टिय’’न्ति. –
वुत्तं. तट्टीकायं पन ‘‘मुखवट्टिया या लेखा परिस्सावनबन्धनत्थाय अनुञ्ञाता, तं लेखं ठपेत्वा धमकरणच्छत्ते वा कुच्छियं वा काचि लेखा न वट्टतीति योजना’’ति वुत्तं, तस्मा तत्थ वुत्तनयेनेव धमकरणे पटिपज्जितब्बं.
१०. कायबन्धने पन कक्कटक्खीनीति कक्कटकस्स अक्खिसदिसानि. मकरमुखन्ति मकरमुखसण्ठानं. देड्डुभसीसन्ति उदकसप्पसीससदिससण्ठानानि. अच्छीनीति कुञ्जरच्छिसण्ठानानि. एकमेव वट्टतीति एत्थ एकरज्जुकं द्विगुणतिगुणं कत्वा बन्धितुं न वट्टति, एकमेव पन सतवारम्पि सरीरं परिक्खिपित्वा बन्धितुं वट्टति. ‘‘बहुरज्जुके एकतो कत्वा एकेन ¶ निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति वुत्तत्ता तं मुरजसङ्खं न गच्छतीति वेदितब्बं. मुरजञ्हि नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा करोन्ति. इदं पन मुरजं मद्दवीणसङ्खातं पामङ्गसण्ठानञ्च दसासु वट्टति ‘‘कायबन्धनस्स दसा जीरन्ति. अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति (चूळव. २७८) वुत्तत्ता.
विधेति दसापरियोसाने थिरभावाय दन्तविसाणसुत्तादीहि कते विधे. सारत्थदीपनियं (सारत्थ. टी. २.८५) पन ‘‘कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बे दन्तविसाणादिमये विधे’’ति वुत्तं. अट्ठमङ्गलानि नाम सङ्खो, चक्कं, पुण्णकुम्भो, गया, सिरीवच्छो, अङ्कुसो, धजं, सोवत्थिकन्ति. मच्छयुगळछत्तनन्दियावट्टादिवसेनपि वदन्ति. परिच्छेदलेखामत्तन्ति दन्तादीहि कतस्स विधस्स उभोसु कोटीसु कातब्बपरिच्छेदराजिमत्तं. विनयविनिच्छयप्पकरणेपि –
‘‘सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिं;
कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो.
‘‘दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति;
मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति.
‘‘अक्खीनि ¶ तत्थ दस्सेत्वा;
कोट्टिते पन का कथा.
कक्कटक्खीनि वा तत्थ;
उट्ठापेतुं न वट्टति.
‘‘घटं देड्डुभसीसं वा, मकरस्स मुखम्पि वा;
विकाररूपं यं किञ्चि, न वट्टति दसामुखे.
‘‘उजुकं ¶ मच्छकण्टं वा, मट्ठं वा पन पट्टिकं;
खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं.
‘‘पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;
रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं.
‘‘मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकं;
रज्जुयो च न वट्टन्ति, पुरिमा द्वेदसा सियुं.
‘‘दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने;
एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं.
‘‘एकरज्जुमयं वुत्तं, मुनिना कायबन्धनं;
तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति.
‘‘रज्जुके एकतो कत्वा, बहू एकाय रज्जुया;
निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं.
‘‘दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा;
जतुसङ्खमया सुत्त-फलजा विधका मता.
‘‘कायबन्धनविधेपि ¶ , विकारो न च वट्टति;
तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टती’’ति. –
वुत्तं.
विनयसारत्थसन्दीपनियम्पि तहिं तहिन्ति पट्टिकाय तत्थ तत्थ. तन्ति तथाकोट्टितदिगुणसुत्तकायबन्धनं. अन्तेसु दळ्हत्थाय दसामुखे दिगुणं कत्वा कोट्टेन्ति, वट्टतीति योजना. चित्तकम्पीति मालाकम्मलताकम्मचित्तयुत्तम्पि कायबन्धनं. अक्खीनीति कुञ्जरक्खीनि. तत्थाति कायबन्धने न वट्टतीति का कथा. उट्ठापेतुन्ति उक्किरितुं.
घटन्ति घटसण्ठानं. देड्डुभसीसं वाति उदकसप्पसीसं मुखसण्ठानं वा. यं किञ्चि विकाररूपं दसामुखे न वट्टतीति योजना. एत्थ च उभयपस्सेसु मच्छकण्टकयुत्तं मच्छस्स पिट्ठिकण्टकं विय यस्सा पट्टिकाय वायनं होति, इदं कायबन्धनं ¶ मच्छकण्टकं नाम. यस्स खज्जूरिपत्तसण्ठानमिव वायनं होति, तं खज्जूरिपत्तकाकारं नाम.
पकतिविकारा पट्टिका सूकरन्तं नाम कुञ्चिकाकोससण्ठानं. तस्स दुविधस्स कायबन्धनस्स. तत्थ रज्जुका सूकरन्तानुलोमिका, दुस्सपट्टं पट्टिकानुलोमिकं. आदि-सद्देन मुद्दिककायबन्धनं गहितं, तञ्च सूकरन्तानुलोमिकं. यथाह ‘‘एकरज्जुकं पन मुद्दिककायबन्धनञ्च सूकरन्तं अनुलोमेती’’ति (चूळव. अट्ठ. २७८). तत्थ रज्जुका नाम एकावट्टा, बहुरज्जुकस्स अकप्पियभावं वक्खति. मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितन्ति गण्ठिपदे वुत्तं.
मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतं. वेठेत्वाति नानासुत्तेहि वेठेत्वा. सिक्खाभाजनविनिच्छये पन ‘‘बहुका रज्जुयो एकतो कत्वा एकाय रज्जुया वेठित’’न्ति वुत्तं. मद्दवीणं नाम पामङ्गसण्ठानं. देड्डुभकं नाम उदकसप्पसदिसं. कलाबुकं नाम बहुरज्जुकं. रज्जुयोति उभयकोटियं एकतो अबन्धा बहुरज्जुयो, तथाबन्धा कलाबुकं नाम होति. न वट्टन्तीति मुरजादीनि इमानि सब्बानि कायबन्धनानि न वट्टन्ति. पुरिमा द्वेति मुरजं ¶ मद्दवीणनामञ्चाति द्वे. ‘‘दसासु सियु’’न्ति वत्तब्बे गाथाबन्धवसेन वण्णलोपेन ‘‘दसा सियु’’न्ति वुत्तं. यथाह ‘‘मुरजं मद्दवीणन्ति इदं दसासुयेव अनुञ्ञात’’न्ति.
पामङ्गसण्ठानाति पामङ्गदामं विय चतुरस्ससण्ठाना. एकरज्जुमयन्ति नानावट्टे एकतो वट्टेत्वा कतं रज्जुमयं कायबन्धनं वत्तुं वट्टतीति ‘‘रज्जुका दुस्सपट्टादी’’ति एत्थ एकवट्टरज्जुका गहिता. इध पन नानावट्टे एकतो वट्टेत्वा कता एकाव रज्जु गहिता. तञ्चाति तं वा नयम्पि एकरज्जुककायबन्धनं पामङ्गसण्ठानेन गन्थितं. एकम्पि च न वट्टतीति केवलम्पि न वट्टति.
बहू ¶ रज्जुके एकतो कत्वाति योजना. वट्टति बन्धितुन्ति मुरजं कलाबुकञ्च न होति, रज्जुककायबन्धनमेव होतीति अधिप्पायो. अयं पन विनिच्छयो ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति अट्ठकथागतो इध वुत्तो. सिक्खाभाजनविनिच्छये ‘‘बहुरज्जुयो एकतो कत्वा एकाय वेठितं मुरजं नामा’’ति यं वुत्तं, तं इमिना विरुज्झनतो न गहेतब्बं.
दन्त-सद्देन हत्थिदन्ता वुत्ता. जतूति लाखा. सङ्खमयन्ति सङ्खनाभिमयं. विधका मताति एत्थ वेधिकातिपि पाठो, विधपरियायो. कायबन्धनविधेति कायबन्धनस्स दसाय थिरभावत्थं कट्ठदन्तादीहि कते विधे. विकारो अट्ठमङ्गलादिको. तत्थ तत्थाति तस्मिं तस्मिं ठाने. तु-सद्देन घटाकारोपि वट्टतीति दीपेतीति अत्थो पकासितो, तस्मा तेन नयेन कायबन्धनविचारो कातब्बोति.
११. अञ्जनियं ‘‘उजुकमेवा’’ति वुत्तत्ता चतुरस्सादिसण्ठानापि वङ्कगतिका न वट्टति. सिपाटिकायाति वासिआदिभण्डपक्खिपने. विनयविनिच्छयप्पकरणे पन –
‘‘मालाकम्मलताकम्म-नानारूपविचित्तिता;
न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी.
‘‘तादिसं ¶ पन घंसित्वा, वेठेत्वा सुत्तकेन वा;
वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति.
‘‘वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी;
वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति.
‘‘तथाञ्जनिसलाकापि, अञ्जनिथविकाय च;
नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति.
‘‘एकवण्णेन ¶ सुत्तेन, सिपाटिं येन केनचि;
यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टती’’ति. –
आगतं.
तट्टीकायम्पि माला…पे… चित्तिताति मालाकम्मलताकम्मेहि च मिगपक्खिरूपादिनानारूपेहि च विचित्तिता. जनरञ्जनीति बालजनपलोभिनी. अट्ठंसा वापीति एत्थ अपि-सद्देन सोळसंसादीनं गहणं. वण्णमट्ठाति मालाकम्मादिवण्णमट्ठा. अञ्जनीसलाकापि तथा वण्णमट्ठा न वट्टतीति योजना. अञ्जनीथविकाय च नानावण्णेहि सुत्तेहि चित्तकम्मं न वट्टतीति पाठो युज्जति, ‘‘थविकापि वा’’ति पाठो दिस्सति, सो न गहेतब्बो. ‘‘पीतादिना येन केनचि एकवण्णेन सुत्तेन पिलोतिकादिमयं किञ्चिपि सिपाटिकं सिब्बेत्वा वळञ्जन्तस्स वट्टतीति योजना’’ति आगतं.
१२. आरकण्टकादीसु आरकण्टकेति पोत्थकादिअभिसङ्खरणत्थं कते दीघमुखसत्थके. भमकारानं दारुआदिलिखनसत्थकन्ति केचि. वट्टमणिकन्ति वट्टं कत्वा उट्ठापेतब्बबुब्बुळकं. अञ्ञन्ति इमिना पिळकादिं सङ्गण्हाति. पिप्फलिकेति यं किञ्चि छेदनके खुद्दकसत्थे. मणिकन्ति एकवट्टमणि. पिळकन्ति सासपमत्तिकामुत्तराजिसदिसा बहुवट्टलेखा. इमस्मिं अधिकारे अवुत्तत्ता लेखनियं यं किञ्चि वण्णमट्ठं वट्टतीति वदन्ति. वजिरबुद्धिटीकायं पन ‘‘कुञ्चिकाय सेनासनपरिक्खारत्ता सुवण्णरूपियमयापि वट्टतीति छाया दिस्सति. ‘कुञ्चिकाय ¶ वण्णमट्ठकम्मं न वट्टती’ति (पारा. अट्ठ. १.८५) वचनतो अञ्ञे कप्पियलोहादिमयाव कुञ्चिका कप्पन्ति परिहरणीयपरिक्खारत्ता’’ति वुत्तं. आरकण्टको पोत्थकादिकरणसत्थकजाति, आमण्डसारको आमलकफलमयोति वदन्ति.
वलितकन्ति ¶ नखच्छेदनकाले दळ्हग्गहणत्थं वलियुत्तमेव करोन्ति. तस्मा तं वट्टतीति इमिना अञ्ञम्पि विकारं दळ्हीकम्मादिअत्थाय करोन्ति, न वण्णमट्ठत्थाय, तं वट्टतीति दीपितं, तेन च कत्तरदण्डकोटियं अञ्ञमञ्ञं सङ्घट्टनेन सद्दनिच्छरणत्थाय कतवलयादिकं अवुत्तम्पि यतो उपपन्नं होति. एत्थ च दळ्हीकम्मादीति आदि-सद्देन परिस्सयविनोदनादिं सङ्गण्हाति, तेन कत्तरयट्ठिकोटियं कतवलयानं अञ्ञमञ्ञसङ्घट्टनेन सद्दनिच्छरणं दीघजातिकादिपरिस्सयविनोदनत्थं होति, तस्मा वट्टतीति दीपेति. तेनाह आचरियवरो –
‘‘मणिकं पिळकं वापि, पिप्फले आरकण्टके;
ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो.
‘‘दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति;
वलित्वा च नखच्छेदं, करोन्तीति हि वट्टती’’ति.
तस्स वण्णनायम्पि मणिकन्ति थूलबुब्बुळं. पीळकन्ति सुखुमबुब्बुळं. पिप्फलेति वत्थच्छेदनसत्थे. आरकण्टकेति पत्तधारवलयानं विज्झनकण्टके. ठपेतुन्ति उट्ठापेतुं. यं किञ्चीति सेसवण्णमट्ठम्पि च. दण्डकेति पिप्फलिदण्डके. यथाह ‘‘पिप्फलिकेपि मणिकं वा पिळकं वा यं किञ्चि ठपेतुं न वट्टति, दण्डके पन परिच्छेदलेखा वट्टती’’ति. परिच्छेदलेखामत्तन्ति आणिबन्धनट्ठानं पत्वा परिच्छिन्दनत्थं एकाव लेखा वट्टतीति. वलित्वाति उभयकोटिमुखं कत्वा मज्झे वलियो गाहेत्वा नखच्छेदं यस्मा करोन्ति, तस्मा वट्टतीति योजनाति आगता.
उत्तरारणियं मण्डलन्ति उत्तरारणिया पवेसनत्थं आवाटमण्डलं होति. दन्तकट्ठच्छेदनवासियं उजुकमेव बन्धितुन्ति सम्बन्धो. एत्थ च उजुकमेवाति इमिना वङ्कं कत्वा बन्धितुं न ¶ वट्टतीति दस्सेति, तेनेव अञ्जनियम्पि तथा दस्सितं. उभोसु पस्सेसु एकपस्से ¶ वाति वचनसेसो, वासिदण्डस्स उभोसु पस्सेसु दण्डकोटीनं अचलनत्थं बन्धितुन्ति अत्थो. कप्पियलोहेन चतुरस्सं वा अट्ठंसं वा कातुं वट्टतीति योजना.
१३. आमण्डसारकेति आमलकफलानि पिसित्वा तेन कक्केन कततेलभाजने. तत्थ किर पक्खित्तं तेलं सीतं होति. तथा हि वुत्तं आचरियेन –
‘‘उत्तरारणियं वापि, धनुके पेल्लदण्डके;
मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति.
‘‘सण्डासे दन्तकट्ठानं, तथा छेदनवासिया;
द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति.
‘‘तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति;
वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो.
‘‘विसाणे नाळियं वापि, तथेवामण्डसारके;
तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टती’’ति.
टीकायम्पि अरणिसहिते भन्तकिच्चकरो दण्डो उत्तरारणी नाम. वापीति पि-सद्देन अधरारणिं सङ्गण्हाति. उदुक्खलदण्डस्सेतं अधिवचनं. अञ्छनकयन्तधनु धनुकं नाम. मुसलमत्थकपीळनदण्डको पेल्लदण्डको नाम. सण्डासेति अग्गिसण्डासे. दन्तकट्ठानं छेदनवासिया तथा यं किञ्चि वण्णमट्ठं न वट्टतीति सम्बन्धो. द्वीसु पस्सेसूति वासिया उभोसु पस्सेसु. लोहेनाति कप्पियलोहेन. बन्धितुं वट्टतीति उजुकमेव वा चतुरस्सं वा अट्ठंसं वा बन्धितुं वट्टति. सण्डासेति अग्गिसण्डासेति निस्सन्देहे वुत्तं. अट्ठकथायं पनेत्थ सूचिसण्डासो दस्सितो ¶ . हेट्ठाति हेट्ठा अयोपट्टवलये. ‘‘उपरि अहिच्छत्तकमकुळमत्त’’न्ति अट्ठकथायं वुत्तं. विसाणेति तेलासिञ्चनकगवयमहिंसादिसिङ्गे. नाळियं वापीति वेळुनाळिकादिनाळियं. अपि-सद्देन अलाबुं सङ्गण्हाति. आमण्डसारकेति आमलकचुण्णमयतेलघटे ¶ . तेलभाजनकेति वुत्तप्पकारेयेव तेलभाजने. सब्बं वण्णमट्ठं वट्टतीति पुमित्थिरूपरहितं मालाकम्मादि सब्बं वण्णमट्ठं वट्टतीति आगतं.
भूमत्थरणेति कटसारादिमये परिकम्मकताय भूमिया अत्थरितब्बअत्थरणे. पानीयघटेति इमिना सब्बभाजने सङ्गण्हाति. सब्बं…पे… वट्टतीति यथावुत्तेसु मञ्चादीसु इत्थिपुरिसरूपम्पि वट्टति. तेलभाजनेसुयेव इत्थिपुरिसरूपानं पटिक्खिपितत्ता तेलभाजनेन सह अगणेत्वा विसुं मञ्चादीनं गहितत्ता चाति वदन्ति. किञ्चापि वदन्ति, एतेसं पन मञ्चादीनं हत्थेन आमसितब्बभण्डत्ता इत्थिरूपमेत्थ न वट्टतीति गहेतब्बं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ८५) पन ‘‘तालवण्टबीजनिआदीसु वण्णमट्ठकम्मं वट्टती’’ति वुत्तं. किञ्चापि तानि कुञ्चिका विय परिहरणीयानि, अथ खो उच्चावचानि न धारेतब्बानीति पटिक्खेपाभावतो वुत्तं. केवलञ्हि तानि ‘‘अनुजानामि भिक्खवे विधूपनञ्च तालवण्टञ्चा’’तिआदिना वुत्तानि. गण्ठिपदे पन ‘‘तेलभाजनेसु वण्णमट्ठकम्मं वट्टति, सेनासनपरिक्खारत्ता वुत्त’’न्ति वुत्तं. आचरियबुद्धदत्तत्थेरेनपि वुत्तमेव –
‘‘पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि;
घटे फलकपीठेपि, वलयाधारकादिके.
‘‘तथा पत्तपिधाने च, तालवण्टे च बीजने;
पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च.
‘‘मञ्चे ¶ भूमत्थरे पीठे, भिसिबिम्बोहनेसु च;
मालाकम्मादिकं चित्तं, सब्बमेव च वट्टती’’ति.
१४. एवं समणपरिक्खारेसु कप्पियाकप्पियं कथेत्वा इदानि सेनासने कथेतुं ‘‘सेनासने पना’’त्यादिमाह. एत्थ पन-सद्दो विसेसजोतको. तेन सब्बरतनमयम्पि वण्णमट्ठकम्मं वट्टति, किमङ्गं पन अञ्ञवण्णमट्ठकम्मन्ति अत्थं जोतेति. यदि एवं किस्मिञ्चि पटिसेधेतब्बे सन्तेपि तथा वत्तब्बं सियाति आह ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति. वुत्तम्पि चेतं आचरियबुद्धदत्तत्थेरेन –
‘‘नानामणिमयत्थम्भ-कवाटद्वारभित्तिकं ¶ ;
सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके.
‘‘सोवण्णियं द्वारकवाटबद्धं;
सुवण्णनानामणिभित्तिभूमिं;
न किञ्चि एकम्पि निसेधनीयं;
सेनासनं वट्टति सब्बमेवा’’ति.
समन्तपासादिकायम्पि पठमसङ्घादिसेसवण्णनायं (पारा. अट्ठ. २.२८१) ‘‘सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा. भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपटिमण्डिते. तत्थ सब्बुपकरणानि भिक्खूनं पटिजग्गितुं वट्टन्ती’’ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं (वि. वि. टी. १.२८१) ‘‘सब्बकप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘तस्मा’तिआदि. ‘भिक्खूनं धम्मविनयवण्णनट्ठाने’ति वुत्तत्ता सङ्घिकमेव ¶ सुवण्णमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति वेदितब्ब’’न्ति वण्णितं.
सेनासनक्खन्धकवण्णनायम्पि समन्तपासादिकायं (चूळव. अट्ठ. ३२०) ‘सब्बं पासादपरिभोगन्ति सुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतमयपानीयघटपानीयसरावानि यं किञ्चि चित्तकम्मकतं, सब्बं वट्टति. पासादस्स दासिदासं खेत्तं वत्थुं गोमहिंसं देमाति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति. गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टती’’ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२०) ‘‘सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तं, पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘न त्वेवाहं भिक्खवे केनचि परियायेन जातरूपरजतं सादितब्ब’न्ति (महाव. २९९) वुत्तत्ता, तेनेवेत्थ अट्ठकथायं ¶ ‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’ति न वुत्तं, गोनकादिअकप्पियभण्डविसयेव एवं वुत्तं, एकभिक्खुस्सपि तेसं गहणे दोसाभावा’’ति वण्णितं.
तस्मिंयेव खन्धके अट्ठकथायं (चूळव. अट्ठ. ३२१) ‘‘सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा वुड्ढपटिपाटिया सङ्घिकपरिभोगेन परिभुञ्जथाति दातब्बा, पुग्गलिकवसेन न दातब्बा’’ति आगतं. तस्सा वण्णनायंयेव विमतिविनोदनियं ‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति, ‘विहारस्स देमा’ति वुत्ते सङ्घस्सेव ¶ वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्ब’’न्ति वण्णितं, तस्मा भगवतो आणं सम्पटिच्छन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहि भिक्खूहि सुट्ठु मनसिकातब्बमिदं ठानं.
ननु च सेनासने विरुद्धसेनासनं नाम पटिसेधेतब्बं अत्थि, अथ कस्मा ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘अञ्ञत्र विरुद्धसेनासना’’ति. तस्सत्थो – विरुद्धसेनासना विरुद्धसेनासनं अञ्ञत्र ठपेत्वा अञ्ञं वण्णमट्ठकम्मादिकम्मं सन्धाय सेनासने किञ्चि पटिसेधेतब्बं नत्थीति वुत्तं, न तदभावोति. यदि एवं तं विरुद्धसेनासनं आचरियेन वत्तब्बं, कतमं विरुद्धसेनासनं नामाति पुच्छायमाह ‘‘विरुद्ध…पे… वुच्चती’’ति. तत्थ अञ्ञेसन्ति सीमस्सामिकानं. राजवल्लभेहीति लज्जिपेसलानं उपोसथादिअन्तरायकरा अलज्जिनो भिन्नलद्धिका च भिक्खू अधिप्पेता तेहि सह उपोसथादिकरणायोगतो. तेन च ‘‘सीमाया’’ति वुत्तं. तेसं लज्जिपरिसाति तेसं सीमस्सामिकानं अनुबलं दातुं समत्था लज्जिपरिसा. भिक्खूहि कतन्ति यं अलज्जीनं सेनासनभेदनादिकं लज्जिभिक्खूहि कतं, तं सब्बं सुकतमेव अलज्जिनिग्गहत्थाय पवत्तेतब्बतो.
एत्थ च सिया – ‘‘अञ्ञेसं सीमाया’’ति अट्ठकथायं वुत्तं, सीमा नाम बहुविधा, कतरसीमं सन्धायाति? बद्धसीमं सन्धायाति दट्ठब्बं. कथं विञ्ञायतीति चे? ‘‘मा अम्हाकं उपोसथपवारणानं अन्तरायमकत्था’’ति अट्ठकथायमेव वुत्तत्ता, सारत्थदीपनियम्पि (सारत्थ.टी. २.८५) ‘‘उपोसथपवारणानं अन्तरायकरा अलज्जिनो राजकुलूपका वुच्चन्ती’’ति ¶ वुत्तत्ता, उपोसथादिविनयकम्मखेत्तभूताय एव सीमाय इध अधिप्पेतत्ता ¶ . यदि एवं गामसीमसत्तब्भन्तरसीमउदकुक्खेपसीमायोपि तंखेत्तभूता एव, तस्मा तापि सन्धायाति वत्तब्बन्ति? न वत्तब्बं तासं अबद्धसीमत्ता, न ते तासं सामिका, बद्धसीमायेव भिक्खूनं किरियाय सिद्धत्ता तासंयेव ते सामिका. तेन वुत्तं ‘‘यं पन सीमस्सामिकेहि भिक्खूही’’ति. यं पन वदन्ति ‘‘उपचारसीमापि तंखेत्तभूता’’ति, तं न गहेतब्बं, तस्सा तदक्खेत्तभावं उपरि सीमाविनिच्छयकथादीसु (वि. सङ्ग. अट्ठ. १५६ आदयो) कथयिस्साम. अपिच गामसीमाय अञ्ञेसं सेनासनकरणस्स पटिसेधितुमयुत्तत्ता सत्तब्भन्तरउदकुक्खेपसीमानञ्च सब्बदा अतिट्ठनतो बद्धसीमायेव अधिप्पेताति विञ्ञायतीति.
छिन्दापेय्य वा भिन्दापेय्य वा, अनुपवज्जोति इदं सब्बमत्तिकामयकुटी विय सब्बथा अनुपयोगारहं सन्धाय वुत्तं. यं पन पञ्चवण्णसुत्तेहि विनद्धछत्तादिकं, तत्थ अकप्पियभागोव छिन्दितब्बो, न तदवसेसो, तस्स कप्पियत्ताति छिन्दन्तो उपवज्जोव होति. तेनेव वुत्तं ‘‘घटकम्पि वाळरूपम्पि छिन्दित्वा धारेतब्ब’’न्तिआदि.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
परिक्खारविनिच्छयकथालङ्कारो नाम
दुतियो परिच्छेदो.
३. भेसज्जादिकरणविनिच्छयकथा
१५. एवं परिक्खारविनिच्छयं कथेत्वा इदानि भेसज्जकरणपरित्तपटिसन्थारानं विनिच्छयं कथेतुं ‘‘भेसज्जा’’तिआदिमाह. तत्थ भिसक्कस्स इदं कम्मं भेसज्जं. किं तं? तिकिच्छनं ¶ . करियते करणं, भेसज्जस्स करणं भेसज्जकरणं, वेज्जकम्मकरणन्ति वुत्तं होति. परिसमन्ततो तायति रक्खतीति परित्तं, आरक्खाति अत्थो. पटिसन्थरणं पटिसन्थारो, अत्तना सद्धिं अञ्ञेसं सम्बन्धकरणन्ति अत्थो. तत्थ यो विनिच्छयो मातिकायं ‘‘भेसज्जकरणम्पि च परित्तं, पटिसन्थारो’’ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) मया वुत्तो ¶ , तस्मिं समभिनिविट्ठे भेसज्जकरणविनिच्छये. सहधम्मो एतेसन्ति सहधम्मिका, तेसं, एकस्स सत्थुनो सासने सहसिक्खमानधम्मानन्ति अत्थो. अथ वा सहधम्मे नियुत्ता सहधम्मिका, तेसं, सहधम्मसङ्खाते सिक्खापदे सिक्खमानभावेन नियुत्तानन्ति अत्थो. विवट्टनिस्सितसीलादियुत्तभावेन समत्ता समसीलसद्धापञ्ञानं. एतेन दुस्सीलानं भिन्नलद्धिकानञ्च अकातुम्पि लब्भतीति दस्सेति.
ञातकपवारितट्ठानतो वाति अत्तनो वा तेसं वा ञातकपवारितट्ठानतो. न करियित्थाति अकता, अयुत्तवसेन अकतपुब्बा विञ्ञत्ति अकतविञ्ञत्ति. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘अकतविञ्ञत्तियाति न विञ्ञत्तिया. सा हि अननुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वदेय्याथ भन्ते येनत्थो’ति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्तीति लिखित’’न्ति वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.१८५) ‘‘गिलानस्स अत्थाय अप्पवारितट्ठानतो विञ्ञत्तिया अनुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वद भन्ते पच्चयेना’ति एवं अकतपवारणट्ठाने च विञ्ञत्ति अकतविञ्ञत्ती’’ति.
१६. पटियादियतीति सम्पादेति. अकातुं न वट्टतीति एत्थ दुक्कटन्ति वदन्ति, अयुत्ततावसेन पनेत्थ अकरणप्पटिक्खेपो वुत्तो, न आपत्तिवसेनाति गहेतब्बं. सब्बं ¶ परिकम्मं अनामसन्तेनाति मातुगामसरीरादीनं अनामासत्ता वुत्तं. याव ञातका न पस्सन्तीति याव तस्स ञातका न पस्सन्ति. ‘‘तित्थियभूतानं मातापितूनं सहत्था दातुं न वट्टती’’ति वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) वुत्तं.
१७. पितु भगिनी पितुच्छा. मातु भाता मातुलो. नप्पहोन्तीति कातुं न सक्कोन्तीति टीकासु वुत्तं. ‘‘तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्ब’’न्ति वत्वा ‘‘सचे पन नप्पहोन्ति याचन्ति च, देथ नो भन्ते, तुम्हाकं पटिदस्सामा’’ति वुत्तत्ता पन तेसं भेसज्जस्स अप्पहोनकत्ता भेसज्जमेव याचन्तीति अट्ठकथाधिप्पायो दिस्सति, वीमंसितब्बो. न याचन्तीति लज्जाय न याचन्ति, गारवेन वा. ‘‘आभोगं कत्वा’’ति वुत्तत्ता अञ्ञथा देन्तस्स आपत्तियेव. सारत्थदीपनियं (सारत्थ. टी. २.१८) पन ‘‘आभोगं कत्वाति इदं कत्तब्बकरणदस्सनवसेन वुत्तं, आभोगं पन अकत्वापि दातुं वट्टतीति ¶ तीसु गण्ठिपदेसु लिखित’’न्ति वुत्तं. पोराणटीकायम्पि तदेव गहेत्वा लिखितं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन तं वचनं पटिक्खित्तं. वुत्तञ्हि तत्थ केचि पन ‘‘आभोगं अकत्वापि दातुं वट्टतीति वदन्ति, तं न युत्तं भेसज्जकरणस्स, पाळियं ‘अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सा’ति एवं अन्तरापत्तिदस्सनवसेन सामञ्ञतो पटिक्खित्तत्ता, अट्ठकथायं अवुत्तप्पकारेन करोन्तस्स सुत्तेनेव आपत्तिसिद्धाति दट्ठब्बा. तेनेव अट्ठकथायम्पि ‘तेसञ्ञेव सन्तक’न्तिआदि वुत्त’’न्ति.
एते दस ञातके ठपेत्वाति तेसं पुत्तनत्तादयोपि तप्पटिबद्धत्ता ञातका एवाति तेपि एत्थेव सङ्गहिता. तेन अञ्ञेसन्ति इमिना अञ्ञातकानं गहणं वेदितब्बं ¶ . तेनेवाह ‘‘एतेसं पुत्तपरम्पराया’’तिआदि. कुलपरिवट्टाति कुलानं पटिपाटि, कुलपरम्पराति वुत्तं होति. भेसज्जं करोन्तस्साति यथावुत्तविधिना करोन्तस्स, ‘‘तावकालिकं दस्सामी’’ति आभोगं अकत्वा देन्तस्सपि पन अन्तरापत्तिदुक्कटं विना मिच्छाजीवनं वा कुलदूसनं वा न होतियेव. तेनाह ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होती’’ति. ञातकानञ्हि सन्तकं याचित्वापि गहेतुं वट्टति, तस्मा तत्थ कुलदूसनादि न सिया. सारत्थदीपनियम्पि (सारत्थ. टी. २.१८५) ‘‘मय्हं दस्सन्ति करिस्सन्तीति पच्चासाय करोन्तस्सपि याचित्वा गहेतब्बट्ठानताय ञातकेसु वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वदन्ती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वचनतो याव सत्तमो कुलपरिवट्टो, ताव भेसज्जं कातुं वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. सब्बपदेसु विनिच्छयो वेदितब्बोति ‘‘चूळमातुया’’तिआदीसु सब्बपदेसु चूळमातुया सामिकोतिआदिना योजेत्वा हेट्ठा वुत्तनयेनेव विनिच्छयो वेदितब्बो.
उपज्झायस्स आहरामाति इदं उपज्झायेन मम ञातकानं भेसज्जं आहरथाति आणत्तेहि कत्तब्बविधिदस्सनत्थं वुत्तं. इमिना च सामणेरादीनं अपच्चासायपि परजनस्स भेसज्जकरणं न वट्टतीति दस्सेति. वुत्तनयेनेव परियेसित्वाति इमिना ‘‘भिक्खाचारवत्तेन वा’’तिआदिना, ‘‘ञातिसामणेरेहि वा’’तिआदिना च वुत्तमत्थं अतिदिसति. अपच्चासीसन्तेनाति (वि. वि. टी. १.१८५) आगन्तुकचोरादीनं करोन्तेनपि मनुस्सा नाम उपकारका होन्तीति अत्तनो तेहि लाभं अपत्थयन्तेन, पच्चासाय करोन्तस्स ¶ पन वेज्जकम्मकुलदूसनादिना ¶ दोसो होतीति अधिप्पायो. एवञ्हि उपकारे कते सासनस्स गुणं ञत्वा पसीदन्ति, सङ्घस्स वा उपकारका होन्तीति करणे पन दोसो नत्थि. केचि पन ‘‘अपच्चासीसन्तेन आगन्तुकादीनं पटिक्खित्तपुग्गलानम्पि दातुं वट्टती’’ति वदन्ति, तं न युत्तं कत्तब्बाकत्तब्बट्ठानविभागस्स निरत्थकत्तप्पसङ्गतो अपच्चासीसन्तेन ‘‘सब्बेसम्पि दातुं कातुञ्च वट्टती’’ति एत्तकमत्तस्सेव वत्तब्बतो. अपच्चासीसनञ्च मिच्छाजीवकुलदूसनादिदोसनिसेधनत्थमेव वुत्तं न भेसज्जकरणसङ्खाताय इमिस्सा अन्तरापत्तिया मुच्चनत्थं आगन्तुकचोरादीनं अनुञ्ञातानं दानेनेव ताय आपत्तिया मुच्चनतोति गहेतब्बं.
१८. तेनेव अपच्चासीसन्तेनपि अकातब्बट्ठानं दस्सेतुं ‘‘सद्धं कुल’’न्तिआदि वुत्तं. ‘‘भेसज्जं आचिक्खथा’’ति वुत्तेपि ‘‘अञ्ञमञ्ञं पन कथा कातब्बा’’ति इदं परियायत्ता वट्टति. एवं हेट्ठा वुत्तनयेन इदञ्चिदञ्च गहेत्वा करोन्तीति इमिना परियायेन कथेन्तस्सपि नेवत्थि दोसोति आचरिया. पुच्छन्तीति इमिना दिट्ठदिट्ठरोगीनं परियायेनपि वत्वा विचरणं अयुत्तन्ति दस्सेति. पुच्छितस्सपि पन पच्चासीसन्तस्स परियायकथापि न वट्टतीति वदन्ति. समुल्लपेसीति अपच्चासीसन्तो एव अञ्ञमञ्ञं कथं समुट्ठापेसि. आचरियभागोति विनयाचारं अकोपेत्वा भेसज्जाचिक्खणेन वेज्जाचरियभागो अयन्ति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. २.१८५) पन ‘‘विनयलक्खणं अजानन्तस्स अनाचरियस्स तदनुरूपवोहारासम्भवतो ईदिसस्स लाभस्स उप्पत्ति नाम नत्थीति ‘आचरियभागो नाम अय’न्ति वुत्तं. विनये ¶ पकतञ्ञुना आचरियेन लभितब्बभागो अयन्ति वुत्तं होती’’ति वुत्तं. ‘‘पुप्फपूजनत्थाय दिन्नेपि अकप्पियवोहारेन विधानस्स अयुत्तत्ता ‘कप्पियवसेना’ति वुत्तं, ‘पुप्फं आहरथा’तिआदिना कप्पियवोहारवसेनाति अत्थो’’ति सारत्थदीपनियं (सारत्थ. टी. २.१८५) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन ‘‘पुप्फपूजनत्थायपि सम्पटिच्छियमानं रूपियं अत्तनो सन्तकत्तभजनेन निस्सग्गियमेवाति आह ‘कप्पियवसेन गाहापेत्वा’ति. ‘अम्हाकं रूपियं न वट्टति, पुप्फपूजनत्थं पुप्फं वट्टती’तिआदिना पटिक्खिपित्वा कप्पियेन कम्मेन गाहापेत्वाति अत्थो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘कप्पियवसेनाति अम्हाकं पुप्फं ¶ आनेथातिआदिना. ‘पूजं अकासी’ति वुत्तत्ता सयं गहेतुं न वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. अयमेत्थ भेसज्जकरणविनिच्छयकथालङ्कारो.
१९. एवं भेसज्जकरणविनिच्छयं कथेत्वा इदानि परित्तकरणविनिच्छयं कथेतुमाह ‘‘परित्ते पना’’तिआदि. तत्थ यदि ‘‘परित्तं करोथा’’ति वुत्ते करोन्ति, भेसज्जकरणं विय गिहिकम्मं विय च होतीति ‘‘न कातब्ब’’न्ति वुत्तं. ‘‘परित्तं भणथा’’ति वुत्ते पन धम्मज्झेसनत्ता अनज्झिट्ठेनपि भणितब्बो धम्मो, पगेव अज्झिट्ठेनाति ‘‘कातब्ब’’न्ति वुत्तं, चालेत्वा सुत्तं परिमज्जित्वाति परित्तं करोन्तेन कातब्बविधिं दस्सेति. चालेत्वा सुत्तं परिमज्जित्वाति इदं वा ‘‘परित्ताणं एत्थ पवेसेमी’’ति चित्तेन एवं कते परित्ताणा एत्थ पवेसिता नाम होतीति वुत्तं. विहारतो…पे… दुक्कटन्ति इदं अञ्ञातके गहट्ठे सन्धाय वुत्तन्ति वदन्ति. पादेसु उदकं आकिरित्वाति इदं तस्मिं देसे चारित्तवसेन वुत्तं. तत्थ हि पाळिया निसिन्नानं भिक्खूनं पादेसु रोगवूपसमनादिअत्थाय उदकं सिञ्चित्वा परित्तं कातुं सुत्तञ्च ठपेत्वा ‘‘परित्तं भणथा’’ति वत्वा गच्छन्ति. एवञ्हि करियमाने यदि पादे ¶ अपनेन्ति, मनुस्सा तं ‘‘अवमङ्गल’’न्ति मञ्ञन्ति ‘‘रोगो न वूपसमेस्सती’’ति. तेनाह ‘‘न पादा अपनेतब्बा’’ति.
मतसरीरदस्सने विय केवले सुसानदस्सनेपि इदं जातानं सत्तानं वयगमनट्ठानन्ति मरणसञ्ञा उप्पज्जतीति आह ‘‘सीवथिकदस्सने…पे… मरणस्सतिं पटिलभिस्सामाति गन्तुं वट्टती’’ति. लेसकप्पं अकत्वा समुप्पन्नसुद्धचित्तेन ‘‘परिवारत्थाय आगच्छन्तू’’ति वुत्तेपि गन्तुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं. एतेन असुभदस्सनन्ति वचनमत्तेन लेसकप्पं कत्वा एवं गते मतस्स ञातका पसीदिस्सन्ति, दानं दस्सन्ति, मयं लाभं लभिस्साम, उपट्ठाकं लभिस्सामाति असुद्धचित्तेन गन्तुं न वट्टतीति दस्सेति. कम्मट्ठानसीसेन पन ‘‘मरणस्सतिं लभिस्सामा’’तिआदिना सुद्धचित्तेन पक्कोसितेपि अपक्कोसितेपि गन्तुं वट्टतीति दीपेति. तालपण्णस्स परित्तलेखनट्ठानत्ता परित्तसुत्तस्स परित्तकरणसञ्ञाणत्ता तानि दिस्वा अमनुस्सा परित्तसञ्ञाय अपक्कमन्तीति आह ‘‘तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्ब’’न्ति.
एत्थ च आदितो पट्ठाय याव ‘‘आटानाटियपरित्तं (दी. नि. ३.२७५ आदयो) वा ¶ भणितब्ब’’न्ति एत्तकोयेव विनयट्ठकथाभतो पाळिमुत्तपरित्तकरणविनिच्छयो, न पन ततो परं वुत्तो, तस्मा ‘‘इध पना’’तिआदिको कथामग्गो समन्तपासादिकायं नत्थि, तीसु टीकासुपि तंसंवण्णनानयो नत्थि, तथापि सो सुत्तट्ठकथायं आगतोवाति तं दस्सेतुं ‘‘इध पन आटानाटियसुत्तस्स परिकम्मं वेदितब्ब’’न्तिआदिमाह. तत्थ इधाति ‘‘आटानाटियपरित्तं वा भणितब्ब’’न्ति वचने. पनाति विसेसत्थे निपातो. दीघनिकाये पाथिकवग्गे आगतस्स आटानाटियपरित्तस्स परिकम्मं एवं वेदितब्बन्ति योजना. यदि पठममेव न वत्तब्बं, अथ किं कातब्बन्ति ¶ आह ‘‘मेत्तसुत्त’’न्तिआदि. एवञ्हि लद्धासेवनं हुत्वा अतिओजवन्तं होति.
पिट्ठं वा मंसं वाति वा-सद्दो अनियमत्थो, तेन मच्छखण्डपूवखज्जकादयो सङ्गण्हाति. ओतारं लभन्तीति अत्तना पियायितखादनीयनिबद्धवसनट्ठानलाभताय अवतारणं लभन्ति. हरितूपलित्तन्ति अल्लगोमयलित्तं. इदञ्हि पोराणकचारित्तं भूमिविसुद्धकरणं. परिसुद्धं…पे… निसीदितब्बन्ति इमिना परित्तकारकस्स भिक्खुनो मेत्ताकरुणावसेन चित्तविसुद्धिपि इच्छितब्बाति दस्सेति. एवञ्हि सति उपरि वक्खमानउभयतो रक्खासंविधानेन समेति. टीकायं (दी. नि. टी. ३.२८२) पन ‘‘सरीरसुद्धिपि इच्छितब्बाति दस्सेती’’ति वुत्तं. तदेतं विचारेतब्बं. न हि ‘‘कायसुद्धिमत्तेन अमनुस्सानं पियो होती’’ति वुत्तं, मेत्तावसेनेव पन वुत्तं. वुत्तञ्हेतं भगवता ‘‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया…पे… एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होती’’तिआदि (अ. नि. ११.१५; परि. ३३१; मि. प. ४.४.६).
परित्तकारको…पे… सम्परिवारितेनाति इदं परित्तकरणो बाहिरतो आरक्खासंविधानं, ‘‘मेत्त…पे… वत्तब्ब’’न्ति अब्भन्तरतो आरक्खासंविधानं, एवं उभयतो रक्खासंविधानं होति. एवञ्हि अमनुस्सा परित्तकारकस्स अन्तरायं कातुं न विसहन्ति. मङ्गलकथा वत्तब्बाति अमनुस्सानं तोसनत्थाय पण्णाकारं कत्वा महामङ्गलकथा कथेतब्बा. एवं उपरि वक्खमानेन ‘‘तुय्हं पण्णाकारत्थाय महामङ्गलकथा वुत्ता’’ति वचनेन समेति. टीकायं पन ‘‘पुब्बुपचारवसेन वत्तब्बा’’ति वुत्तं. सब्बसन्निपातोति तस्मिं विहारे तस्मिं गामक्खेत्ते सब्बेसं भिक्खूनं ¶ सन्निपातो घोसेतब्बो ‘‘चेतियङ्गणे सब्बेहि सन्निपतितब्ब’’न्ति. अनागन्तुंनाम ¶ न लभतीति अमनुस्सो बुद्धाणाभयेन राजाणाभयेन अनागन्तुं न लभति चतुन्नं महाराजूनं आणाट्ठानियत्ता. गहितकापदेसेन अमनुस्सोव पुच्छितो होतीति ‘‘अमनुस्सगहितको ‘त्वं को नामो’ति पुच्छितब्बो’’ति वुत्तं. मालागन्धादीसूति मालागन्धादिपूजासु. आसनपूजायाति चेतिये बुद्धासनपूजाय. पिण्डपातेति भिक्खुसङ्घस्स पिण्डपातदाने. एवं वत्थुप्पदेसेन चेतना वुत्ता, तस्मा पत्तिदानं सम्भवति.
देवतानन्ति यक्खसेनापतीनं. वुत्तञ्हि आटानाटियसुत्ते (दी. नि. ३.२८३, २९३) ‘‘इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्ब’’न्तिआदि. आटाति दब्बिमुखसकुणा. ते आटा नदन्ति एत्थाति आटानादं, देवनगरं, आटानादे कतं आटानादियं, सुत्तं. टीकायं (दी. नि. टी. ३.२८२) ‘‘परित्तं भणितब्बन्ति एत्थापि ‘मेत्तचित्तं पुरेचारिकं कत्वा’ति च ‘मङ्गलकथा वत्तब्बा’ति च ‘विहारस्स उपवने’ति च एवमादि सब्बं गिहीनं परित्तकरणे वुत्तं परिकम्मं कातब्बमेवा’’ति वुत्तं, एवं सति अट्ठकथायं (दी. नि. अट्ठ. ३.२८२) ‘‘एतं ताव गिहीनं परिकम्म’’न्ति वत्वा ‘‘सचे पन भिक्खू’’तिआदिना विसेसत्थजोतकेन पन-सद्देन सह वुच्चमानं ‘‘इदं भिक्खूनं परिकम्म’’न्ति वचनं निरत्थकं विय होति. अविसेसे हि सति भेदो कातब्बो न सिया. भिक्खूनञ्च यथावुत्ताव बाहिरारक्खा दुक्करा होति, तस्मा गिहीनं परित्तकरणे वुत्तपरिकम्मे असम्पज्जमानेपि अट्ठकथायं वुत्तनयेनेव कातुं वट्टतीति नो मति.
इदं पन इध आगतं आटानाटियसुत्तपरिकम्मं सुत्वा ‘‘इदं सुत्तं अमनुस्सानं अमनापं, सज्झायन्तस्स परित्तं करोन्तस्स ¶ अमनुस्सा अन्तरायं करेय्यु’’न्ति मञ्ञमाना पोराणा चतूहि महाराजेहि आरोचितं सब्बञ्ञुबुद्धेन देसितं मूलभूतं दीघनिकाये आगतं आटानाटियसुत्तं (दी. नि. ३.२७५ आदयो) पहाय मूलसुत्ततो गाथाछक्कमेव गहेत्वा अवसेसं सब्बं सुत्तं ठपेत्वा अञ्ञगाथायो पक्खिपित्वा ‘‘आटानाटियपरित्त’’न्ति ठपेसुं, तम्पि परित्तं अमूलभूतत्ता एकेनाकारेन धारेतुं असक्कोन्ता केचि संखित्तेन धारेन्ति, केचि वित्थारेन, केचि एकच्चा गाथायो पक्खिपन्ति, केचि निक्खिपन्ति, केचि भिक्खू तंमिस्सकपरित्तम्पि मङ्गलकरणकालादीसु वत्तुमविसहन्ता तं ठपेत्वा अञ्ञसुत्तानियेव भणन्ति, सब्बमेतं अयुत्तं विय दिस्सति. कस्मा? चत्तारोपि महाराजानो इमं आटानाटियं रक्खं संविदहमाना बुद्धसासने अमनुस्सानं पसादाय, चतस्सन्नं परिसानं अविहेठनाय एव संविदहिंसु ¶ , न अञ्ञेन कारणेन. वुत्तञ्हि तत्थ ‘‘तत्थ सन्ति उळारा यक्खानिवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना, तेसं पसादाय उग्गण्हातु भन्ते भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२७६).
सम्मासम्बुद्धेनपि इमस्स सुत्तस्स निगमने ‘‘उग्गण्हाथ भिक्खवे आटानाटियं रक्खं, परियापुणाथ भिक्खवे आटानाटियं रक्खं, धारेथ भिक्खवे आटानाटियं रक्खं, अत्थसंहिता भिक्खवे आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२९५) भिक्खूनं धारणं उय्योजितं आनिसंसञ्च पकासितं. अट्ठकथाचरियेहि च ‘‘बुद्धभासिते एकक्खरम्पि एकपदम्पि अपनेतब्बं नाम नत्थी’’ति वुत्तं ¶ , तस्मा चतूहि महाराजेहि संविदहितं सम्मासम्बुद्धेन आहच्चभासितं तिस्सो सङ्गीतियो आरुळ्हं पकतिआटानाटियसुत्तमेव धारेतुं सज्झायितुञ्च युत्तं, न भगवता अभासितं तिस्सो सङ्गीतियो अनारुळ्हं मिस्सकसुत्तन्ति. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.२८२) आगतं इदं आटानाटियपरित्तपरिकम्मं पन पकतिसज्झायनवाचनादिं सन्धाय अट्ठकथाचरियेहि न वुत्तं, अथ खो गहट्ठं वा पब्बजितं वा अमनुस्सेहि गहितकाले मोचापनत्थाय लोकियेहि मन्तं विय भणनं सन्धाय वुत्तं. वुत्तञ्हि तत्थ ‘‘अमनुस्सगहितको त्वं को नामोसीति पुच्छितब्बो’’तिआदि (दी. नि. अट्ठ. ३.२८२).
आटानाटिया रक्खा च नाम न सकलसुत्तं, अथ खो ‘‘विपस्सिस्स च नमत्थू’’ति पदं आदिं कत्वा चतुन्नं महाराजूनं वसेन चतुक्खत्तुं आगतं ‘‘जिनं वन्दाम गोतम’’न्ति पदं परियोसानं कत्वा वुत्तसुत्तेकदेसोयेव. कथं विञ्ञायतीति चे? ‘‘अथ खो वेस्सवणो महाराजा भगवतो अधिवासनं विदित्वा इमं आटानाटियं रक्खं अभासी’’ति आरभित्वा यथावुत्तसुत्तेकदेसस्स अवसाने ‘‘अयं खो मारिसा आटानाटिया रक्खा’’ति निय्यातितत्ता. तस्मा यथा नाम ब्यग्घादयो अत्तनो भक्खं विलुम्पन्तानं बलवदुट्ठचित्ता भवन्ति, एवं अत्तना गहितमनुस्सं मोचापेन्तानं अमनुस्सा पदुट्ठचित्ता होन्ति. इति तथा मोचापेतुं आरद्धकाले भिक्खूनं परिस्सयविनोदनत्थं इमं आटानाटियपरित्तपरिकम्मं अट्ठकथाचरियेहि वुत्तन्ति दट्ठब्बं. अयं परित्तकरणविनिच्छयकथालङ्कारो.
२०. अनामट्ठपिण्डपातोति (वि. वि. टी. १.१८५) ¶ एत्थ अमसियित्थाति आमट्ठो, न आमट्ठो अनामट्ठो. पिण्डं पिण्डं हुत्वा पततीति ¶ पिण्डपातो. अनामट्ठो च सो पिण्डपातो चाति तथा, अग्गहितअग्गो, अपरिभुत्तो पिण्डपातोति अत्थो. सचेपि कहापणग्घनको होतीति इमिना दायकेहि बहुब्यञ्जनेन सम्पादेत्वा सक्कच्चं दिन्नभावं दीपेति. तेन वुत्तं ‘‘सद्धादेय्यविनिपातनं नत्थी’’ति, एवं सक्कच्चं सद्धाय दिन्नं महग्घभोजनम्पि मातापितूनं दत्वा सद्धादेय्यविनिपातनं नाम न होति, पगेव अप्पग्घभोजनेति अधिप्पायो. मातादिपञ्चकंयेव वत्वा भेसज्जकरणे विय अपरेसम्पि दसन्नं दातुं वट्टतीति अवुत्तत्ता अञ्ञेसं ञातकानम्पि पेसेत्वा दातुं न वट्टतीति सिद्धं, ‘‘विहारं सम्पत्तस्स पन यस्स कस्सचि आगन्तुकस्स वा’’इच्चादिवक्खमानत्ता विहारं सम्पत्तानं ञातकानम्पि आगन्तुकसामञ्ञेन दातुं वट्टतीति च. थालकेति सङ्घिके कंसादिमये थालके. पत्तोपि एत्थ सङ्गय्हति. न वट्टतीति इमिना दुक्कटन्ति दस्सेति. दामरिकचोरस्साति रज्जं पत्थेन्तस्स पाकटचोरस्स. अदीयमानेपि ‘‘न देन्ती’’ति कुज्झन्तीति सम्बन्धो.
आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स पटिसन्थरणं पिदहनं पटिसन्थारो. सो पन धम्मामिसवसेन दुविधो. तत्थ आमिसपटिसन्थारं सन्धाय ‘‘कस्स कातब्बो, कस्स न कातब्बो’’ति वुत्तं. आगन्तुकस्स वा…पे… कातब्बोयेवाति वुत्तमत्थं पाकटं कातुं ‘‘आगन्तुकं तावा’’तिआदिमाह. खीणपरिब्बयन्ति इमिना अगतिभावं करुणाट्ठानतञ्च दस्सेति. तेन च तब्बिधुरानं समिद्धानं आगन्तुकत्तेपि दातुं न वट्टतीति सिद्धं होति. ‘‘अपच्चासीसन्तेना’’ति वत्वा पच्चासीसनप्पकारं दस्सेतुं ‘‘मनुस्सा नामा’’तिआदि वुत्तं. अननुञ्ञातानं पन अपच्चासीसन्तेनपि दातुं न वट्टति सद्धादेय्यविनिपातत्ता, पच्चासाय ¶ पन सति कुलदूसनम्पि होति. उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्ते मनुस्से पलापेत्वा. वरपोत्थकचित्तत्थरणन्ति अनेकप्पकारं इत्थिपुरिसादिउत्तमरूपविचित्तं अत्थरणं. अयं पटिसन्थारविनिच्छयकथालङ्कारो.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भेसज्जादिविनिच्छयकथालङ्कारो नाम
ततियो परिच्छेदो.
४. विञ्ञत्तिविनिच्छयकथा
२१. एवं ¶ भेसज्जादिविनिच्छयं कथेत्वा इदानि विञ्ञत्तिविनिच्छयं कथेतुं ‘‘विञ्ञत्तीति याचना’’तिआदिमाह. तत्थ विञ्ञापना विञ्ञत्ति, ‘‘इमिना नो अत्थो’’ति विञ्ञापना, याचनाति वुत्तं होति. तेनाह ‘‘विञ्ञत्तीति याचना’’ति. तत्र विञ्ञत्तियं अयं मया वक्खमानो विनिच्छयो वेदितब्बोति योजना. मूलच्छेज्जायाति (वि. वि. टी. १.३४२) परसन्तकभावतो मोचेत्वा अत्तनो एव सन्तककरणवसेन. एवं याचतो अञ्ञातकविञ्ञत्तिदुक्कटञ्चेव दासपटिग्गहदुक्कटञ्च होति ‘‘दासिदासपटिग्गहणा पटिविरतो (दी. नि. १.१०, १९४) होती’’ति वचनं निस्साय अट्ठकथायं पटिक्खित्तत्ता. ञातकपवारितट्ठानतो पन दासं मूलच्छेज्जाय याचन्तस्स सादियनवसेनेव दुक्कटं. सककम्मन्ति पाणवधकम्मं. इदञ्च पाणातिपातदोसपरिहाराय वुत्तं, न विञ्ञत्तिपरिहाराय. अनियमेत्वापि न याचितब्बाति सामीचिदस्सनत्थं वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि. यदिच्छकं कारापेतुं वट्टतीति ‘‘हत्थकम्मं याचामि, देथा’’तिआदिना अयाचित्वापि ¶ वट्टति, सकिच्चपसुतम्पि एवं कारापेन्तस्स विञ्ञत्ति नत्थि एव, सामीचिदस्सनत्थं पन विभजित्वा वुत्तं.
सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदस्सनत्थं. मूलं देथाति वत्तुं वट्टतीति ‘‘मूलं दस्सामा’’ति पठमं वुत्तत्ता विञ्ञत्ति वा ‘‘मूल’’न्ति वचनस्स कप्पियाकप्पियवत्थुसामञ्ञवचनत्ता अकप्पियवचनं वा निट्ठितभतिकिच्चानं दापनतो अकप्पियवत्थुसादियनं वा न होतीति कत्वा वुत्तं. मूलच्छेज्जाय वाति इदं इध थम्भादीनं दासिदासादिभावाभावतो वुत्तं. अनज्झावुत्थकन्ति अपरिग्गहितं, अस्सामिकन्ति अत्थो.
२२. न केवलञ्च…पे… चीवरादीनि कारापेतुकामेनातिआदीसु चीवरं कारापेतुकामस्स अञ्ञातकअप्पवारिततन्तवायेहि हत्थकम्मयाचनवसेन वायापने विञ्ञत्तिपच्चया दुक्कटाभावेपि चीवरवायापनसिक्खापदेन यथारहं पाचित्तियदुक्कटानि होन्तीति वेदितब्बं. अकप्पियकहापणादि न दातब्बन्ति कप्पियमुखेन लद्धम्पि तत्थ कम्मकरणत्थाय इमस्स कहापणं देहीति वत्वा ‘‘दातुं वट्टती’’ति वुत्तं. पुब्बे कतकम्मस्स दापने किञ्चापि दोसो न दिस्सति, तथापि असारुप्पमेवाति वदन्ति. कतकम्मत्थायपि कप्पियवोहारेन ¶ परियायतो भतिं दापेन्तस्स नत्थि दोसो, सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘अकप्पियकहापणादि न दातब्बन्ति किञ्चापि अकप्पियकहापणादिं असादियन्तेन कप्पियवोहारतो दातुं वट्टति, तथापि सारुप्पं न होति, मनुस्सा च एतस्स सन्तकं किञ्चि अत्थीति विहेठेतब्बं मञ्ञन्तीति अकप्पियकहापणादिदानं पटिक्खित्त’’न्ति वुत्तं. तथेव पाचेत्वाति हत्थकम्मवसेनेव पाचेत्वा. ‘‘किं भन्ते’’ति एत्तकेपि पुच्छिते यदत्थाय पविट्ठो, तं कथेतुं लभति पुच्छितपञ्हत्ता.
२३. वत्तन्ति ¶ चारित्तं, आपत्ति पन न होतीति अधिप्पायो. कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय मक्खिकबीजनेन पण्णादिछेदे बीजगामकोपनस्स चेव तत्थ लग्गरजादिअप्पटिग्गहितकस्स च परिहारत्थाय वुत्तं, तदुभयासङ्काय असति तथा अकरणे दोसो नत्थि. सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय लग्गरजस्मिं पत्ते पतितेपि साखं छिन्दित्वा खादितुकामतायपि सति सुखपरिभोगत्थं वुत्त’’न्ति वुत्तं. नदियादीसु उदकस्स अपरिग्गहितत्ता ‘‘आहराति वत्तुं वट्टती’’ति वुत्तं. गेहतो…पे… नेव वट्टतीति परिग्गहितुदकत्ता विञ्ञत्तिया दुक्कटं होतीति अधिप्पायो. ‘‘न आहटं परिभुञ्जितु’’न्ति वचनतो विञ्ञत्तिया आपन्नं दुक्कटं देसेत्वापि तं वत्थुं परिभुञ्जन्तस्स परिभोगे परिभोगे दुक्कटमेव, पञ्चन्नम्पि सहधम्मिकानं न वट्टति.
‘‘अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्ब’’न्ति सामञ्ञतो वुत्तत्ता अत्तनो अत्थाय यं किञ्चि हत्थकम्मं कारेतुं न वट्टति. यं पन अलज्जी निवारियमानोपि बीजनादिं करोति, तत्थ दोसो नत्थि, चेतियकम्मादीनि पन तेहि कारापेतुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘अलज्जीहि…पे… न कारेतब्बन्ति इदं उत्तरिभङ्गाधिकारत्ता अज्झोहरणीयं सन्धाय वुत्तं, बाहिरपरिभोगेसु पन अलज्जीहिपि हत्थकम्मं कारेतुं वट्टती’’ति वुत्तं. एत्थ च ‘‘अलज्जीहि सामणेरेही’’ति वुत्तत्ता ‘‘सञ्चिच्च आपत्तिं आपज्जती’’ति (परि. ३५९) अलज्जिलक्खणं उक्कट्ठवसेन उपसम्पन्ने पटिच्च उपलक्खणतो वुत्तन्ति तंलक्खणविरहितानं सामणेरादीनं लिङ्गत्थेनगोत्रभुपरियोसानानं ¶ भिक्खुपटिञ्ञानं दुस्सीलानम्पि साधारणवसेन अलज्जिलक्खणं यथाठपितपटिपत्तिया अतिट्ठनमेवाति गहेतब्बं.
२४. गोणं ¶ पन…पे… आहरापेन्तस्स दुक्कटन्ति विञ्ञत्तिक्खणे विञ्ञत्तिपच्चया, पटिलाभक्खणे गोणानं सादियनपच्चया च दुक्कटं. गोणञ्हि अत्तनो अत्थाय अविञ्ञत्तिया लद्धम्पि सादितुं न वट्टति ‘‘हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) वुत्तत्ता. तेनेवाह ‘‘ञातकपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टती’’ति. एत्थ च विञ्ञत्तिदुक्कटाभावेपि अकप्पियवत्थुयाचनेपि पटिग्गहणेपि दुक्कटमेव. रक्खित्वाति चोरादिउपद्दवतो रक्खित्वा. जग्गित्वाति तिणअन्नादीहि पोसेत्वा. न सम्पटिच्छितब्बन्ति अत्तनो अत्थाय गोसादियनस्स पटिक्खित्तत्ता वुत्तं.
२५. ञातकपवारितट्ठाने पन वट्टतीति सकटस्स सम्पटिच्छितब्बत्ता मूलच्छेज्जवसेन याचितुं वट्टति. तावकालिकं वट्टतीति उभयत्थापि वट्टतीति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘सकटं देथाति…पे… न वट्टतीति मूलच्छेज्जवसेन सकटं देथाति वत्तुं न वट्टति. तावकालिकं वट्टतीति तावकालिकं कत्वा सब्बत्थ याचितुं वट्टती’’ति वुत्तं. वासिआदीनि पुग्गलिकानिपि वट्टन्तीति आह ‘‘एस नयो वासी’’तिआदि. वल्लिआदीसु च परपरिग्गहितेसु एस नयोति योजेतब्बं. गरुभण्डप्पहोनकेसुयेवाति इदं विञ्ञत्तिं सन्धाय वुत्तं, अदिन्नादाने पन तिणसलाकं उपादाय परपरिग्गहितं थेय्यचित्तेन गण्हतो अवहारो एव, भण्डग्घेन कारेतब्बो. वल्लिआदीसूति एत्थ आदि-सद्देन पाळिआगतानं वेळुमुञ्जपब्बजतिणमत्तिकानं सङ्गहो दट्ठब्बो. तत्थ च यस्मिं पदेसे ¶ हरितालजातिहिङ्गुलिकादि अप्पकम्पि महग्घं होति, तत्थ तं तालपक्कप्पमाणतो ऊनम्पि गरुभण्डमेव, विञ्ञापेतुञ्च न वट्टति.
२६. साति विञ्ञत्ति. परिकथादीसु ‘‘सेनासनं सम्बाध’’न्तिआदिना परियायेन कथनं परिकथा नाम. उजुकमेव अकथेत्वा ‘‘भिक्खूनं किं पासादो न वट्टती’’तिआदिना अधिप्पायो यथा विभूतो होति, एवं कथनं ओभासो नाम. सेनासनादिअत्थं भूमिपरिकम्मादिकरणवसेन पच्चयुप्पादाय निमित्तकरणं निमित्तकम्मं नाम. तीसु पच्चयेसु विञ्ञत्तिआदयो दस्सिता, गिलानपच्चये पन कथन्ति आह ‘‘गिलानपच्चये पना’’तिआदि. तथा उप्पन्नं पन भेसज्जं रोगे वूपसन्ते भुञ्जितुं वट्टति, न वट्टतीति? तत्थ विनयधरा ‘‘भगवता रोगसीसेन परिभोगस्स द्वारं दिन्नं, तस्मा अरोगकालेपि भुञ्जितुं वट्टति, आपत्ति न ¶ होती’’ति वदन्ति, सुत्तन्तिका पन ‘‘किञ्चापि आपत्ति न होति, आजीवं पन कोपेति, तस्मा सल्लेखपटिपत्तियं ठितस्स न वट्टति, सल्लेखं कोपेती’’ति वदन्तीति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
विञ्ञत्तिविनिच्छयकथालङ्कारो नाम
चतुत्थो परिच्छेदो.
५. कुलसङ्गहविनिच्छयकथा
२७. एवं विञ्ञत्तिविनिच्छयं कथेत्वा इदानि कुलसङ्गहविनिच्छयं कथेतुं ‘‘कुलसङ्गहो’’तिआदिमाह. तत्थ सङ्गण्हनं सङ्गहो, कुलानं सङ्गहो कुलसङ्गहो, पच्चयदायकादीनं ¶ गिहीनं अनुग्गहकरणं. अनुग्गहत्थो हेत्थ सङ्गह-सद्दो यथा ‘‘पुत्तदारस्स सङ्गहो’’ति (खु. पा. ५.६; सु. नि. २६५).
२८. तत्थ कोट्टनन्ति सयं छिन्दनं. कोट्टापनन्ति ‘‘इमं छिन्दा’’ति अञ्ञेसं छेदापनं. आळिया बन्धनन्ति यथा गच्छमूले उदकं सन्तिट्ठति, तथा समन्ततो बन्धनं. उदकस्साति अकप्पियउदकस्स ‘‘कप्पियउदकसिञ्चन’’न्ति विसुं वक्खमानत्ता, तञ्च आरामादिअत्थं रोपने अकप्पियवोहारेसुपि कप्पियवोहारेसुपि कप्पियउदकसिञ्चनादि वट्टतीति वक्खमानत्ता इधापि विभागं कत्वा कप्पियउदकसिञ्चनादि विसुं दस्सितं. एत्थ च कतमं अकप्पियउदकं, कतमं पन कप्पियउदकन्ति? सप्पाणकं अकप्पियउदकं, अप्पाणकं कप्पियउदकन्ति. कथं विञ्ञायतीति चे, ‘‘यो पन भिक्खु जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा पाचित्तिय’’न्ति वचनतो. यथा कोट्टनखणनादिकायिककिरियापि अकप्पियवोहारे सङ्गहिता, एवं मातिकाउजुकरणादिकप्पियवोहारेपीति आह ‘‘सुक्खमातिकाय उजुकरण’’न्ति. हत्थपादमुखधोवननहआनोदकसिञ्चनन्ति इमिनापि पकारन्तरेन कप्पियउदकसिञ्चनमेव दस्सेति. अकप्पियवोहारे कोट्टनखणनादिवसेन सयं करणस्सपि कथं सङ्गहोति? अकप्पियन्ति वोहरियतीति अकप्पियवोहारोति ¶ अकप्पियभूतं करणकारापनादि सब्बमेव सङ्गहितं, न पन अकप्पियवचनमत्तन्ति दट्ठब्बं. कप्पियवोहारेपि एसेव नयो. सुक्खमातिकाय उजुकरणन्ति इमिना पुराणपण्णादीनं हरणम्पि सङ्गहितन्ति दट्ठब्बं. कुदालादीनि भूमियं ठपेत्वा ठानतो हत्थेन गहेत्वा ठानमेव पाकटतरन्ति ‘‘ओभासो’’ति वुत्तं.
२९. महापच्चरिवादं पतिट्ठापेतुकामो पच्छा वदति. वनत्थायाति इदं केचि ‘‘वतत्थाया’’ति पठन्ति, तेसं वतिअत्थायाति ¶ अत्थो. वजिरबुद्धिटीकायम्पि तथेव वुत्तं, ‘‘आरामरोपा वनरोपा, ये नरा सेतुकारका’’ति (सं. नि. १.४७) वचनतो पन तं विचारेतब्बं. अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं ‘‘न केवलञ्च सेस’’न्तिआदिमाह. यं किञ्चि मातिकन्ति सुक्खमातिकं वा असुक्खमातिकं वा. कप्पियउदकं सिञ्चितुन्ति इमिना ‘‘कप्पियउदकं सिञ्चथा’’ति वत्तुम्पि वट्टतीति दस्सेति. सयं रोपेतुम्पि वट्टतीति इमिना ‘‘रोपेही’’ति वत्तुम्पि वट्टतीतिपि सिद्धं.
३०. पाचित्तियञ्चेव दुक्कटञ्चाति पथवीखणनपच्चया पाचित्तियं, कुलसङ्गहपच्चया दुक्कटं. अकप्पियवोहारेनाति ‘‘इदं खण, इदं रोपेही’’ति अकप्पियवोहारेन. दुक्कटमेवाति कुलसङ्गहपच्चया दुक्कटं. उभयत्राति कप्पियाकप्पियपथवियं.
सब्बत्थाति कुलसङ्गहपरिभोगआरामादिअत्थाय रोपिते. दुक्कटम्पीति न केवलं पाचित्तियमेव. कप्पियेनाति कप्पियउदकेन. तेसंयेव द्विन्नन्ति कुलसङ्गहपरिभोगानं. दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने, कप्पियवोहारेन वा अकप्पियवोहारेन वा सिञ्चापने दुक्कटं, परिभोगत्थाय सयं सिञ्चने, अकप्पियवोहारेन सिञ्चापने च दुक्कटं. पयोगबहुलतायाति सयं करणे, कायपयोगस्स कारापने वचीपयोगस्स बहुत्तेन. आपत्तिबहुलता वेदितब्बाति एत्थ सयं सिञ्चने धारापच्छेदगणनाय आपत्तिगणना वेदितब्बा. सिञ्चापने पन पुनप्पुनं आणापेन्तस्स वाचाय वाचाय आपत्ति, सकिं आणत्तस्स बहुसिञ्चने एकाव.
ओचिनने दुक्कटपाचित्तियानीति कुलसङ्गहपच्चया दुक्कटं, भूतगामपातब्यताय पाचित्तियं. अञ्ञत्थाति वत्थुपूजादिअत्थाय ¶ ओचिनने. सकिं आणत्तोति अकप्पियवोहारेन आणत्तो ¶ . पाचित्तियमेवाति अकप्पियवोहारेन आणत्तत्ता भूतगामसिक्खापदेन (पाचि. ९०-९१) पाचित्तियं. कप्पियवचनेन पन वत्थुपूजादिअत्थाय ओचिनापेन्तस्स अनापत्तियेव.
३१. गन्थनेन निब्बत्तं दामं गन्थिमं. एस नयो सेसेसुपि. न वट्टतीति कुलसङ्गहत्थाय, वत्थुपूजादिअत्थाय वा वुत्तनयेन करोन्तस्स कारापेन्तस्स च दुक्कटन्ति अत्थो. वट्टतीति वत्थुपूजादिअत्थाय वट्टति, कुलसङ्गहत्थाय पन कप्पियवोहारेन कारापेन्तस्सपि दुक्कटमेव. पुरिमनयेनेवाति ‘‘भिक्खुस्स वा’’तिआदिना वुत्तनयेन. धम्मासनविताने बद्धकण्टकेसु पुप्फानि विनिविज्झित्वा ठपेन्तीति सम्बन्धो. उपरूपरि विज्झित्वा छत्तसदिसं कत्वा आवुणनतो ‘‘छत्ताधिछत्तं विया’’ति वुत्तं. ‘‘कदलिक्खन्धम्ही’’तिआदिना वुत्तं सब्बमेव सन्धाय ‘‘तं अतिओळारिकमेवा’’ति वुत्तं, सब्बत्थ करणे, अकप्पियवोहारेन कारापने च दुक्कटमेवाति अत्थो. पुप्फविज्झनत्थं कण्टकम्पि बन्धितुं न वट्टतीति इमस्स उपलक्खणत्ता पुप्फदामोलम्बकादिअत्थाय रज्जुबन्धनादिपि न वट्टतीति केचि वदन्ति. अञ्ञे पन ‘‘पुप्फविज्झनत्थं कण्टकन्ति विसेसितत्ता तदत्थं कण्टकमेव बन्धितुं न वट्टति, तञ्च अट्ठकथापमाणेना’’ति वदन्ति, वीमंसित्वा गहेतब्बं. पुप्फपटिच्छकं नाम दन्तादीहि कतं पुप्फाधानं. एतम्पि नागदन्तकम्पि सछिद्दमेव गहेतब्बं. असोकपिण्डियाति असोकसाखानं, पुप्फानं वा समूहे. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘असोकपिण्डियाति असोकपुप्फमञ्जरिकाया’’ति वुत्तं. धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फप्पवेसनत्थं आविज्झित्वा बन्धरज्जु. विमतिविनोदनियं (वि. वि. टी. १.४३१) पन ‘‘धम्मरज्जु नाम चेतियादीनि ¶ परिक्खिपित्वा तेसञ्च रज्जुया च अन्तरा पुप्फप्पवेसनत्थाय बन्धरज्जु. सिथिलवट्टिताय वा वट्टिया अब्भन्तरे पुप्फप्पवेसनत्थाय एवं बन्धातिपि वदन्ती’’ति वुत्तं.
मत्थकदामन्ति धम्मासनादिमत्थके पलम्बकदामं. तेसंयेवाति उप्पलादीनं एव. वाकेन वाति पुप्फनाळं फालेत्वा पुप्फेन एकाबद्धट्ठितवाकेन दण्डेन च एकाबद्धेनेव. एतेन पुप्फं बीजगामसङ्गहं न गच्छति पञ्चसु बीजेसु अपविट्ठत्ता पण्णं विय, तस्मा कप्पियं अकारापेत्वापि विकोपने दोसो नत्थि. यञ्च छिन्नस्सपि मकुळस्स विकसनं, तम्पि अतितरुणस्स अभावा वुड्ढिलक्खणं न होति, परिणतस्स पन मकुळस्स पत्तानं सिनेहे परियादानं गते विसुंभावो एव विकासो, तेनेव छिन्नमकुळविकासो अछिन्नमकुळविकासतो परिहीनो, मिलातनियुत्तो ¶ वा दिस्सति. यञ्च मिलातस्स उदकसञ्ञोगे अमिलानतापज्जनं, तम्पि तम्बुलपण्णादीसु समानं वुड्ढिलक्खणं न होति. पाळिअट्ठकथासु च न कत्थचि पुप्फानं कप्पियकरणं आगतं, तस्मा पुप्फं सब्बथा अबीजमेवाति विञ्ञायति, वीमंसित्वा गहेतब्बं.
‘‘पसिब्बके विया’’ति वुत्तत्ता पुप्फं पसिब्बके वा पसिब्बकसदिसं बन्धे यत्थ कत्थचि चीवरे वा पक्खिपितुं वट्टतीति सिद्धं. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘खन्धे ठपितकासावस्साति खन्धे ठपितसङ्घाटिं सन्धाय वुत्तं. तञ्हि तथाबन्धितुं सक्का भवेय्य. इमिना च अञ्ञम्पि तादिसं कासावं वा वत्थं वा वुत्तनयेन बन्धित्वा तत्थ पुप्फानि पक्खिपितुं वट्टतीति सिद्धं. अंसभण्डिकपसिब्बके पक्खित्तसदिसत्ता वेठिमं नाम न जातं, तस्मा सिथिलबन्धस्स अन्तरन्तरा पक्खिपितुम्पि वट्टतीति वदन्ती’’ति वुत्तं. हेट्ठा दण्डकं पन बन्धितुं न ¶ वट्टतीति रज्जुआदीहि बन्धनं सन्धाय वुत्तं, पुप्फस्सेव पन अच्छिन्नदण्डकेहि बन्धितुं वट्टति एव.
पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेन पूरणं सन्धाय वुत्तं, तिरियतो हरणं पन वायिमं नाम होति, न पुरिमं. ‘‘पुरिमट्ठानं अतिक्कामेती’’ति सामञ्ञतो वुत्तत्ता पुरिमं पुप्फकोटिं फुसापेत्वा वा अफुसापेत्वा वा परिक्खिपनवसेन अतिक्कामेन्तस्स आपत्तियेव. बन्धितुं वट्टतीति पुप्फरहिताय सुत्तवाककोटिया बन्धितुं वट्टति. एकवारं हरित्वा परिक्खिपित्वाति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं पुप्फपटकरणञ्च सन्धाय वुत्तं, तस्मा चेतियं वा बोधिं वा परिक्खिपन्तेन एकवारं परिक्खिपित्वा पुरिमट्ठानं सम्पत्ते अञ्ञस्स दातब्बं, तेनपि एकवारं परिक्खिपित्वा तथेव कातब्बं. पुप्फपटं करोन्तेन च हरित्वा अञ्ञस्स दातब्बं, तेनपि तथेव कातब्बं. सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति.
परेहि पूरितन्ति दीघतो पसारितं. वायितुन्ति तिरियतो हरितुं, तं पन एकवारम्पि न लभति. पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि अञ्ञमञ्ञं फुसापेत्वापि ठपेन्तेन. पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टतीति वदन्ति.
३२. घटिकदामओलम्बकोति ¶ हेट्ठाभागे घटिकाकारयुत्तो, दारुघटिकाकारो वा ओलम्बको. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘घटिकदामओलम्बकोति अन्ते घटिकाकारयुत्तो यमकदामओलम्बको’’ति वुत्तं. वजिरबुद्धिटीकायं ¶ (वजिर. टी. पाराजिक ४३१) पन ‘‘घटिकदामओलम्बकोति यमकदामओलम्बकोति लिखित’’न्ति वुत्तं, एकेकं पन दामं निक्खन्तसुत्तकोटियाव बन्धित्वा ओलम्बितुं वट्टति, पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटिं सङ्घटितुं वट्टति. अड्ढचन्दाकारेन मालागुणपरिक्खेपोति अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनं, तेनेव तं पुरिमे पविट्ठं, तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरेतुं न वट्टति. एकवारं पन अड्ढचन्दाकारकरणे मालागुणं हरितुं वट्टतीति वदन्ति. पुप्फदामकरणन्ति एत्थ सुत्तकोटियं गहेत्वापि एकतो कातुं न वट्टतीति वदन्ति. सुत्तमयं गेण्डुकं नाम, गेण्डुकखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति. परसन्तकं देति, दुक्कटमेवाति विस्सासग्गाहेन परसन्तकं गहेत्वा देन्तं सन्धाय वुत्तं. थुल्लच्चयन्ति एत्थ भण्डदेय्यम्पि होति.
३३. तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि पुप्फं देन्तेन वत्थुपूजनत्थायेव दातब्बन्ति दस्सेति. ‘‘मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाया’’ति एत्तकमेव वुत्तत्ता ‘‘इमं विक्किणित्वा जीविस्सन्ती’’ति मातापितूनं वट्टति, सेसञातकानं तावकालिकमेव दातुं वट्टति. कस्सचिपीति ञातकस्स वा अञ्ञातकस्स वा कस्सचिपि. ञातिसामणेरेहेवाति तेसं गिहिपरिकम्ममोचनत्थं वुत्तं. इतरेति अञ्ञातका. तेहिपि सामणेरेहि आचरियुपज्झायानं वत्तसीसेन हरितब्बं. सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टतीति सङ्घिकस्स लाभस्स उपचारसीमट्ठसामणेरानम्पि सन्तकत्ता तेसम्पि उपड्ढभागो लब्भतेवाति कत्वा वुत्तं. चूळकन्ति उपड्ढभागतोपि उपड्ढं. चतुत्थभागस्सेतं ¶ अधिवचनं. सामणेरा…पे… ठपेन्तीति इदं अरक्खितअगोपितं सन्धाय वुत्तं. सारत्थदीपनियं पन ‘‘वस्सग्गेन अभाजनीयं सन्धाय वुत्त’’न्ति वुत्तं. तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा.
३४. सामणेरेहि दापेतुं न लभन्तीति इदं सामणेरेहि गिहिकम्मं कारितं विय होतीति वुत्तं, न पन पुप्फदानं होतीति सामणेरानम्पि न वट्टनतो. वुत्तञ्च ‘‘सयमेवा’’तिआदि. न हि तं पुप्फदानं नाम सिया. यदि हि तथा आगतानं तेसं दानं पुप्फदानं नाम भवेय्य ¶ , सामणेरेहिपि दातुं न लब्भेय्य. सयमेवाति सामणेरा सयमेव. यागुभत्तादीनि आदायाति इदं भिक्खूनं अत्थाय यागुभत्तादिसम्पादनं सन्धाय वुत्तत्ता ‘‘न वट्टती’’ति अविसेसेन वुत्तं. अविसेसेन वुत्तन्ति इमिना सब्बेसम्पि न वट्टतीति दस्सेति.
३५. वुत्तनयेनेवाति ‘‘मातापितूनं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव. मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बं. इतरे पन यदि सयमेव इच्छन्ति, वट्टती’’ति इमं पुप्फदाने वुत्तनयं फलदानेपि अतिदिसति, तस्मा फलम्पि मातापितूनं हरणहरापनादिना दातुं वट्टति, सेसञातीनं पक्कोसापेत्वाव. इदानि ‘‘यो हरित्वा वा हरापेत्वा वा…पे… इस्सरवताय ददतो थुल्लच्चय’’न्ति (पारा. अट्ठ. २.४३६-४३७) इमं पुप्फदाने वुत्तनयं फलदाने सङ्खिपित्वा दस्सेन्तो ‘‘कुलसङ्गहत्थाय पना’’तिआदिमाह. खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तं. फलपरिच्छेदेनाति ‘‘एत्तकानि फलानि दातब्बानी’’ति एवं फलपरिच्छेदेन वा. रुक्खपरिच्छेदेन वाति ‘‘इमेहि रुक्खेहि ¶ दातब्बानी’’ति एवं रुक्खपरिच्छेदेन वा. परिच्छिन्नेसुपि पन रुक्खेसु ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति वदन्तेन कुलसङ्गहो कतो नाम होतीति आह ‘‘एवं पन न वत्तब्ब’’न्ति. रुक्खच्छल्लीति रुक्खत्तचो, सा ‘‘भाजनीयभण्ड’’न्ति वुत्ता. वुत्तनयेनाति पुप्फफलादीसु वुत्तनयेन कुलसङ्गहो होतीति दस्सेति.
३६. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनियं. तेनाह ‘‘गिहीनं दूतेय्यं सासनहरणकम्म’’न्ति. दूतस्स कम्मं दूतेय्यं. पठमं सासनं अग्गहेत्वापि…पे… पदे पदे दुक्कटन्ति इदं ‘‘तस्स सासनं आरोचेस्सामी’’ति इमिना अधिप्पायेन गमनं सन्धाय वुत्तं. तस्स पन सासनं पटिक्खिपित्वा सयमेव कारुञ्ञे ठितो गन्त्वा अत्तनो पतिरूपं सासनं आरोचेति, अनापत्ति. गिहीनञ्च कप्पियसासनं हरितुं वट्टतीति सम्बन्धो. इमेहि पन अट्ठहि कुलदूसककम्मेहीति पुप्फदानं फलदानं चुण्णदानं मत्तिकदानं दन्तकट्ठदानं वेळुदानं पण्णदानं जङ्घपेसनिकन्ति इमेहि यथावुत्तेहि. पब्बाजनीयकम्मकतोति कुलदूसनपच्चया कतपब्बाजनीयकम्मो.
३७. सेक्खभूमियं वाति इमिना झानभूमिम्पि सङ्गण्हाति. तिण्णं विवेकानन्ति कायचित्तउपधिविवेकभूतानं ¶ तिण्णं विवेकानं. पिण्डाय चरणस्स भोजनपरियोसानत्ता वुत्तं ‘‘याव भोजनपरियोसान’’न्ति. भुत्वा आगच्छन्तस्सपि पुन वुत्तनयेनेव पणिधाय चीवरसण्ठापनादीनि करोन्तस्स दुक्कटमेवाति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कुलसङ्गहविनिच्छयकथालङ्कारो नाम
पञ्चमो परिच्छेदो.
६. मच्छमंसविनिच्छयकथा
३८. एवं ¶ कुलसङ्गहविनिच्छयं कथेत्वा इदानि मच्छमंसविनिच्छयं कथेतुं ‘‘मच्छमंसेसु पना’’तिआदि वुत्तं. तत्थ थले ठपितमत्ते मरति, केवट्टादीहि वा मारियतीति मच्छो. मच्छस्स इदन्ति मच्छं, मसियते आमसियतेति मंसं, मच्छञ्च मंसञ्च मच्छमंसानि, तेसु. मच्छमंसेसु पन विनिच्छयो एवं वेदितब्बोति योजना. मच्छग्गहणेनाति एत्थ निद्धारणं न कातब्बं. पन-सद्दो पक्खन्तरत्थो, दिवासेय्यादीसु विनिच्छयतो अपरो मच्छमंसेसु विनिच्छयो वेदितब्बोति अत्थो. गय्हते अनेनाति गहणं. किं तं? सद्दो, मच्छइति गहणं मच्छग्गहणं, तेन मच्छग्गहणेन, मच्छसद्देनाति अत्थो. मंसेसु पन…पे… अकप्पियानीति एत्थ मनुस्समंसं समानजातिमंसतो पटिक्खित्तं. हत्थिअस्सानं मंसानि राजङ्गतो, सुनखअहीनं जेगुच्छभावतो, सेसानं वाळमिगत्ता भिक्खूनं परिबन्धविमोचनत्थं पटिक्खित्तन्ति दट्ठब्बं.
तिकोटिपरिसुद्धन्ति दिट्ठसुतपरिसङ्कितसङ्खाताहि तीहि कोटीहि तीहि आकारेहि तीहि कारणेहि परिसुद्धं, विमुत्तन्ति अत्थो. तत्थ अदिट्ठअसुतानि चक्खुविञ्ञाणसोतविञ्ञाणानं अनारम्मणभावतो जानितब्बानि. अपरिसङ्कितं पन कथं जानितब्बन्ति आह ‘‘अपरिसङ्कितं पना’’तिआदि, तीणि परिसङ्कितानि ञत्वा तेसं पटिपक्खवसेन अपरिसङ्कितं जानितब्बन्ति अत्थो. इदानि तानि तीणि परिसङ्कितानि च एवं परिसङ्किते सति भिक्खूहि कत्तब्बविधिञ्च तेन विधिना अपरिसङ्किते सति कत्तब्बभावञ्च वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदिमाह ¶ . तत्थ दिस्वा परिसङ्कितं दिट्ठपरिसङ्कितं नाम. सुत्वा परिसङ्कितं सुतपरिसङ्कितं नाम. अदिस्वा असुत्वा तक्केन अनुमानेन परिसङ्कितं तदुभयविनिमुत्तपरिसङ्कितं नाम. तं तिविधम्पि परिसङ्कितसामञ्ञेन एका कोटि ¶ होति, ततो विमुत्तं अपरिसङ्कितं नाम. एवं अदिट्ठं असुतं अपरिसङ्कितं मच्छमंसं तिकोटिपरिसुद्धं होति.
जालं मच्छबन्धनं. वागुरा मिगबन्धिनी. कप्पतीति यदि तेसं वचनेन सङ्का निवत्तति, वट्टति, न तं वचनं लेसकप्पं कातुं वट्टति. तेनेव वक्खति ‘‘यत्थ च निब्बेमतिको होति, तं सब्बं कप्पती’’ति. पवत्तमंसन्ति आपणादीसु पवत्तं विक्कायिकं वा मतमंसं वा. मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिके सङ्गण्हाति. भिक्खूनंयेव अत्थाय अकतन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं, तस्मा भिक्खूनञ्च मङ्गलादीनञ्चाति मिस्सेत्वा कतम्पि न वत्ततीति वेदितब्बं. केचि पन ‘‘यथाठितवसेन अवधारणं गहेत्वा वट्टती’’ति वदन्ति, तं न सुन्दरं. यत्थ च निब्बेमतिको होतीति भिक्खूनं अत्थाय कतेपि सब्बेन सब्बं परिसङ्किताभावमाह.
३९. तमेवत्थं आविकातुं ‘‘सचे पना’’तिआदि वुत्तं. इतरेसं वट्टतीति अजानन्तानं वट्टति, जानतोवेत्थ आपत्ति होतीति. तेयेवाति ये उद्दिस्स कतं, तेयेव. उद्दिस्स कतमंसपरिभोगतो अकप्पियमंसपरिभोगे विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तकापत्ति, इतरस्मिं अचित्तका. तेनाह ‘‘अकप्पियमंसं अजानित्वा भुञ्जन्तस्सपि आपत्तियेवा’’ति. ‘‘परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्ब’’न्ति (वि. सङ्ग. अट्ठ. ३९) वचनतो अकप्पियमंसं अजानित्वा पटिग्गण्हन्तस्स पटिग्गहणे अनापत्ति सिद्धा. अजानित्वा ¶ परिभुञ्जन्तस्सेव हि आपत्ति वुत्ता. वत्तन्ति वदन्तीति इमिना आपत्ति नत्थीति दस्सेति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
मच्छमंसविनिच्छयकथालङ्कारो नाम
छट्ठो परिच्छेदो.
७. अनामासविनिच्छयकथा
४०. एवं ¶ मच्छमंसविनिच्छयं कथेत्वा इदानि अनामासविनिच्छयं कथेतुं ‘‘अनामास’’न्तिआदिमाह. तत्थ आमसियतेति आमासं, न आमासं अनामासं, अपरामसितब्बन्ति अत्थो. पारिपन्थिकाति विकुप्पनिका, अन्तरायिकाति वुत्तं होति. नदीसोतेन वुय्हमानं मातरन्ति एतं उक्कट्ठपरिच्छेददस्सनत्थं वुत्तं. अञ्ञासु पन इत्थीसु कारुञ्ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्जन्तस्स नेवत्थि दोसोति वदन्ति. ‘‘मातर’’न्ति वुत्तत्ता अञ्ञासु न वट्टतीति वदन्तापि अत्थि. एत्थ गण्हाहीति न वत्तब्बाति गेहस्सितपेमेन कायप्पटिबद्धेन फुसने दुक्कटं सन्धाय वुत्तं. कारुञ्ञेन पन वत्थादिं गहेतुं असक्कोन्तिं ‘‘गण्हाही’’ति वदन्तस्सपि अवसभावप्पत्तितो उदके निमुज्जन्तिं कारुञ्ञेन सहसा अनामासन्ति अचिन्तेत्वा केसादीसु गहेत्वा मोक्खाधिप्पायेन आकड्ढतोपि अनापत्तियेव. न हि मीयमानं मातरं उपेक्खितुं वट्टति. अञ्ञातिकाय इत्थियापि एसेव नयो. उक्कट्ठाय मातुयापि आमासो न वट्टतीति दस्सनत्थं ‘‘मातर’’न्ति वुत्तं. तस्स कातब्बं पन अञ्ञासम्पि इत्थीनं करोन्तस्सपि अनापत्तियेव अनामासत्ते विसेसाभावा.
तिणण्डुपकन्ति ¶ हिरिवेरादिमूलेहि केसालङ्कारत्थाय कतचुम्बटकं. तालपण्णमुद्दिकन्ति तालपण्णेहि कतं अङ्गुलिमुद्दिकं. तेन तालपण्णादिमयं कटिसुत्तकण्णपिळन्धनादि सब्बं न वट्टतीति सिद्धं. परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतो अपनेत्वा, चीवरत्थाय परिणामेत्वाति वुत्तं होति. चीवरत्थाय पादमूले ठपेतीति इदं निदस्सनमत्तं. पच्चत्थरणवितानादिअत्थम्पि वट्टतियेव, पूजादिअत्थं तावकालिकम्पि आमसितुं वट्टति. सीसपसाधनदन्तसूचीति इदं सीसालङ्कारत्थाय पटपिलोतिकाहि कतसीसपसाधनकञ्चेव दन्तसूचिआदि चाति द्वे तयो. सीसपसाधनं सिपाटिकोपकरणत्थाय चेव दन्तसूचिं सूचिउपकरणत्थाय च गहेतब्बन्ति यथाक्कमं अत्थं दस्सेति. केसकलापं बन्धित्वा तत्थ तिरियं पवेसनत्थाय कता सूचि एव सीसपसाधनकदन्तसूचीति एकमेव कत्वा सिपाटिकाय पक्खिपित्वा परिहरितब्बसूचियेव तस्स तस्स किच्चस्स उपकरणन्ति सिपाटिकसूचिउपकरणं, एवं वा योजना कातब्बा.
पोत्थकरूपन्ति सुधादीहि कतं पाराजिकवत्थुभूतानं तिरच्छानगतित्थीनं सण्ठानेन कतम्पि अनामासमेव ¶ . इत्थिरूपानि दस्सेत्वा कतं वत्थुभित्तिआदिञ्च इत्थिरूपं अनामसित्वा वळञ्जेतुं वट्टति. एवरूपे हि अनामासे कायसंसग्गरागे असति कायप्पटिबद्धेन आमसतो दोसो नत्थि. भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचि दण्डादिना भिन्दितब्बं. एत्थ च अनामासम्पि दण्डपासाणादीहि भेदनस्स अट्ठकथायं वुत्तत्ता, पाळियम्पि आपदासु मोक्खाधिप्पायस्स आमसनेपि अनापत्तिया वुत्तत्ता च सप्पिनिआदिवाळमिगीहि गहितपाणकानं मोचनत्थाय तं तं सप्पिनिआदिवत्थुं दण्डादीहि पटिक्खिपित्वा गहेतुं, मातुआदिं उदके मीयमानं वत्थादीहि गहेतुं, असक्कोन्तिं ¶ केसादीसु गहेत्वा कारुञ्ञेन उक्खिपितुञ्च वट्टतीति अयमत्थो गहेतब्बोव. ‘‘अट्ठकथायं ‘न त्वेव आमसितब्बा’ति इदं पन वचनं अमीयमानं वत्थुं सन्धाय वुत्तन्ति अयं अम्हाकं खन्ती’’ति विमतिविनोदनियं (वि. वि. टी. १.२८१) वुत्तं.
४१. मग्गं अधिट्ठायाति ‘‘मग्गो अय’’न्ति मग्गसञ्ञं उप्पादेत्वाति अत्थो. पञ्ञपेत्वा देन्तीति इदं सामीचिवसेन वुत्तं, तेहि पन ‘‘आसनं पञ्ञपेत्वाव निसीदथा’’ति वुत्ते सयमेव पञ्ञपेत्वा निसीदितुं वट्टति. तत्थ जातकानीति अच्छिन्दित्वा भूतगामभावेनेव ठितानि. ‘‘कीळन्तेना’’ति वुत्तत्ता सति पच्चये आमसन्तस्स अनापत्ति, इदञ्च गिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन परिभोगारहं सब्बथा आमसितुं न वट्टति दुरूपचिण्णत्ता. तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुसअलाबुकुम्भण्डपुस्सफलएळालुकफलानं सङ्गहो दट्ठब्बो. ‘‘यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती’’ति वुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति. अनुपसम्पन्नानं दस्सामीति इदं अपटिग्गहेत्वा गहणं सन्धाय वुत्तं. अत्तनोपि अत्थाय पटिग्गहेत्वा गहणे दोसो नत्थि अनामासत्ताभावा.
४२. मुत्ताति (म. नि. टी. १.२ पथवीवारवण्णना; सारत्थ. टी. २.२८१) हत्थिकुम्भजातिका अट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं, वराहदाठं, भुजगसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना. वराहदाठा वराहदाठावण्णाव. भुजगसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च. वलाहकजा भासुरा दुब्बिभागा रत्तिभागे अन्धकारं विधमेन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकफलसमानवण्णा न भासुरा, ते ¶ च वेळू अमनुस्सगोचरेयेव पदेसे जायन्ति ¶ . मच्छसिरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवो च तेजवन्ता होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजा सङ्खउदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका. भुजगजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कदाचि काचि, तस्मा सम्मोहविनोदनियं (विभ. अट्ठ. १७३) ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.
मणीति वेळुरियादितो अञ्ञो जोतिरसादिभेदो सब्बो मणि. वेळुरियोति अल्लवेळुवण्णो मणि, ‘‘मज्जारक्खिमण्डलवण्णो’’तिपि वदन्ति. सङ्खोति सामुद्दिकसङ्खो. सिलाति मुग्गवण्णा अतिसिनिद्धा काळसिला. मणिवोहारं अगता रत्तसेतादिवण्णा सुमट्ठापि सिला अनामासा एवाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. २.२८१) पन ‘‘सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला’’ति वुत्तं. पवाळं समुद्दतो जातनातिरत्तमणि. रजतन्ति कहापणमासादिभेदं जतुमासादिं उपादाय सब्बं वुत्तावसेसरूपियं गहितं. जातरूपन्ति सुवण्णं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरवण्णो मणि. ‘‘मरकत’’न्तिपि वदन्ति.
भण्डमूलत्थायाति पत्तचीवरादिमूलत्थाय. कुट्ठरोगस्साति निदस्सनमत्तं. ताय वूपसमेतब्बस्स यस्स कस्सचि रोगस्स अत्थाय वट्टतियेव. ‘‘भेसज्जत्थञ्च अविद्धायेव मुत्ता वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्ता. भेसज्जत्थाय पिसित्वा योजितानं मुत्तानं रतनभावविजहनतो गहणक्खणेपि ¶ रतनाकारेन अपेक्खाभावा ‘‘भेसज्जत्थाय पन वट्टती’’ति वुत्तं. याव पन ता मुत्ता रतनरूपेन तिट्ठन्ति, ताव आमसितुं न वट्टन्ति. एवं अञ्ञम्पि रतनपासाणं पिसित्वा भेसज्जे योजनत्थाय गहेतुं वट्टति एव. जातरूपरजतं पन मिस्सेत्वा योजनभेसज्जत्थायपि सम्पटिच्छितुं न वट्टति. गहट्ठेहि योजेत्वा दिन्नम्पि यदि भेसज्जे सुवण्णादिरूपेन तिट्ठति, वियोजेतुञ्च सक्का, तादिसं भेसज्जम्पि न वट्टति. तं अब्बोहारिकत्तगतञ्चे वट्टति. ‘‘जातिफलिकं उपादाया’’ति वुत्तत्ता सूरियकन्तचन्दकन्तादिकं जातिपासाणं मणिम्हि एव सङ्गहितन्ति दट्ठब्बं. आकरमुत्तोति आकरतो मुत्तमत्तो. भण्डमूलत्थं ¶ सम्पटिच्छितुं वट्टतीति इमिनाव आमसितुम्पि वट्टतीति दस्सेति. पचित्वा कतोति काचकारेहि पचित्वा कतो.
धमनसङ्खो च धोतविद्धो च रतनमिस्सो चाति योजेतब्बं. विद्धोतिआदिभावेन कतछिद्दो. रतनमिस्सोति कञ्चनलतादिविचित्तो मुत्तादिरतनखचितो च. एतेन धमनसङ्खतो अञ्ञो रतनसम्मिस्सो अनामासोति दस्सेति. सिलायम्पि एसेव नयो. पानीयसङ्खोति इमिना थालकादिआकारेन कतसङ्खमयभाजनानि भिक्खूनं सम्पटिच्छितुं वट्टन्तीति सिद्धं. सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं. मुग्गवण्णंयेव रतनसम्मिस्सं करोन्ति, न अञ्ञन्ति आह ‘‘मुग्गवण्णावा’’ति, मुग्गवण्णा रतनसम्मिस्साव न वट्टतीति वुत्तं होति. सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा सिला.
बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. सुवण्णचेतियन्ति धातुकरण्डकं. पटिक्खिपीति ‘‘धातुट्ठपनत्थाय गण्हथा’’ति अवत्वा ‘‘तुम्हाकं गण्हथा’’ति पेसितत्ता ¶ पटिक्खिपि. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘पटिक्खिपीति सुवण्णमयस्स धातुकरण्डकस्स बुद्धादिरूपस्स च अत्तनो सन्तककरणे निस्सग्गियत्ता वुत्त’’न्ति वुत्तं. सुवण्णबुब्बुळकन्ति सुवण्णतारकं. ‘‘रूपियछड्डकट्ठाने’’ति वुत्तत्ता रूपियछड्डकस्स जातरूपरजतं आमसित्वा छड्डेतुं वट्टतीति वुत्तं. केळापयितुन्ति आमसित्वा इतो चितो च सञ्चारेतुं. वुत्तन्ति महाअट्ठकथायं वुत्तं. कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, ‘‘मलम्पि पमज्जितुं वट्टतियेवा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि मज्जितुं वट्टति एवाति वदन्ति, तं अट्ठकथाय न समेति केळायनसदिसत्ता’’ति वुत्तं. कथं न समेति? महाअट्ठकथायं चेतियघरगोपका रूपियछड्डकट्ठाने ठिताति तेसंयेव केळायनं अनुञ्ञातं, न अञ्ञेसं, तस्मा ‘‘गोपका वा होन्तु अञ्ञे वा’’ति वचनं महाअट्ठकथाय न समेति.
कुरुन्दियं पन तम्पि पटिक्खित्तं, सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातं, तस्मा सावधारणं कत्वा वुत्तत्ता ‘‘हत्थेनपि पुञ्छित्वा’’ति च ‘‘मलम्पि पमज्जितुं वट्टति ¶ एवा’’ति च वचनं कुरुन्दट्ठकथाय न समेति, तस्मा विचारेतब्बमेतन्ति. आरकूटलोहन्ति सुवण्णवण्णो कित्तिमलोहविसेसो. तिविधञ्हि कित्तिमलोहं – कंसलोहं वट्टलोहं आरकूटलोहन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं नाम, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, रसतुत्थेहि रञ्जितं तम्बं आरकूटलोहं नाम. ‘‘पकतिरसतम्बे मिस्सेत्वा कतं ¶ आरकूट’’न्ति च सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. तं पन ‘‘जातरूपगतिक’’न्ति वुत्तत्ता उग्गण्हतो निस्सग्गियम्पि होतीति केचि वदन्ति, रूपियेसु पन अगणितत्ता निस्सग्गियं न होति, आमसने सम्पटिच्छने च दुक्कटमेवाति वेदितब्बं. सब्बोपि कप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘‘तस्मा’’तिआदि. ‘‘भिक्खूनं धम्मविनयवण्णनट्ठाने’’ति वुत्तत्ता सङ्घिकमेव सुवण्णादिमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बं. पटिजग्गितुं वट्टन्तीति सेनासनपटिबन्धतो वुत्तं.
४३. सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं. भिन्दित्वाति पठममेव अनामसित्वा पासाणादिना किञ्चिमत्तं भेदं कत्वा पच्छा कप्पियभण्डत्थाय अधिट्ठहित्वा हत्थेन गहेतुं वट्टति. तेनाह ‘‘कप्पियभण्डं करिस्सामीति सम्पटिच्छितुं वट्टती’’ति. एत्थापि तञ्च वियोजेत्वा आमसितब्बं. फलकजालिकादीनीति एत्थ सरपरित्ताणाय हत्थेन गहेतब्बं. किटिकाफलकं अक्खिरक्खणत्थाय अयलोहादीहि जालाकारेन कत्वा सीसादीसु पटिमुञ्चितब्बं जालिकं नाम. आदि-सद्देन कवचादिकं सङ्गण्हाति. अनामासानीति मच्छजालादिपरूपरोधं सन्धाय वुत्तं, न सरपरित्ताणं तस्स आवुधभण्डत्ताभावा. तेन वक्खति ‘‘परूपरोधनिवारणञ्ही’’तिआदि (वि. सङ्ग. अट्ठ. ४३). आसनस्साति चेतियस्ससमन्ता कतपरिभण्डस्स. बन्धिस्सामीति काकादीनं अदूसनत्थाय बन्धिस्सामि.
‘‘भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. ‘‘चम्मविनद्धा वीणाभेरिआदीनी’’ति महाअट्ठकथायं वुत्तवचनतो विसेसाभावा ¶ ‘‘कुरुन्दियं पना’’तिआदिना ततो विसेसस्स वत्तुमारद्धत्ता च भेरिआदीनं विनद्धोपकरणसमूहो भेरिवीणासङ्घाटोति वेदितब्बो ‘‘सङ्घटितब्बोति सङ्घाटो’’ति कत्वा. तुच्छपोक्खरन्ति अविनद्धचम्मभेरिवीणानं पोक्खरं. आरोपितचम्मन्ति पुब्बे आरोपितं हुत्वा पच्छा ततो अपनेत्वा विसुं ठपितमुखचम्ममत्तं, न सेसोपकरणसहितं, तं पन सङ्घातोति ¶ अयं विसेसो. ओनहितुन्ति भेरिपोक्खरादीनि चम्मं आरोपेत्वा चम्मवद्धिआदीहि सब्बेहि उपकरणेहि विनन्धितुं. ओनहापेतुन्ति तथेव अञ्ञेहि विनन्धापेतुं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
अनामासविनिच्छयकथालङ्कारो नाम
सत्तमो परिच्छेदो.
८. अधिट्ठानविकप्पनविनिच्छयकथा
४४. एवं अनामासविनिच्छयकथं कथेत्वा इदानि अधिट्ठानविकप्पनविनिच्छयं कथेतुं ‘‘अधिट्ठानविकप्पनेसु पना’’तिआदिमाह. तत्थ अधिट्ठियते अधिट्ठानं, गहणं सल्लक्खणन्ति अत्थो. विकप्पियते विकप्पना, सङ्कप्पनं चिन्तनन्ति अत्थो. तत्थ ‘‘तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं. न विकप्पेतुन्ति नामं वत्वा न विकप्पेतुं. एस नयो सब्बत्थ. तस्मा तिचीवरं अधिट्ठहन्तेन ‘इमं सङ्घाटिं अधिट्ठामी’तिआदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन ‘इमं सङ्घाटि’न्तिआदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वाव ‘इमं चीवरं तुय्हं विकप्पेमी’ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति ¶ , अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति सङ्घाटिआदिनामेन अधिट्ठातुं. न विकप्पेतुन्ति इमिना नामेन न विकप्पेतुं, एतेन विकप्पिततिचीवरो तेचीवरिको न होति, तस्स तस्मिं अधिट्ठिततिचीवरे विय अविप्पवासादिना कातब्बविधि न कातब्बोति दस्सेति, न पन विकप्पने दोसो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति एत्थ तिचीवरं तिचीवराधिट्ठानेन अधिट्ठातब्बयुत्तकं, यं वा तिचीवराधिट्ठानेन अधिट्ठातुं न विकप्पेतुं अनुजानामि, तस्स अधिट्ठानकालपरिच्छेदाभावतो सब्बकालं इच्छन्तस्स अधिट्ठातुंयेव ¶ अनुजानामि, तं कालपरिच्छेदं कत्वा विकप्पेतुं नानुजानामि, सति पन पच्चये यदा तदा वा पच्चुद्धरित्वा विकप्पेतुं वट्टतीति ‘अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेती’ति वचनतो सिद्धं होती’’ति वुत्तं.
इमेसु पन तीसु टीकावादेसु ततियवादो युत्ततरो विय दिस्सति. कस्मा? पाळिया अट्ठकथाय च संसन्दनतो. कथं? पाळियञ्हि कतपरिच्छेदासुयेव द्वीसु वस्सिकसाटिककण्डुपटिच्छादीसु ततो परं विकप्पेतुन्ति वुत्तं, ततो अञ्ञेसु न विकप्पेतुं इच्चेव, तस्मा तेसु असति पच्चये निच्चं अधिट्ठातब्बमेव होति, न विकप्पेतब्बन्ति अयं पाळिया अधिप्पायो दिस्सति, इतरासु पन द्वीसु अनुञ्ञातकालेयेव अधिट्ठातब्बं, ‘‘ततो परं विकप्पेतु’’न्ति एवं पाळिया संसन्दति, अट्ठकथायं तिचीवरं तिचीवरसङ्खेपेन परिहरतो अधिट्ठातुमेव अनुजानामि, न विकप्पेतुं. वस्सिकसाटिकं पन चातुमासतो परं विकप्पेतुमेव, न अधिट्ठातुं, एवञ्च ¶ सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स चीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होतीति.
पठमवादे ‘‘न विकप्पेतु’’न्ति नामं वत्वा ‘‘न विकप्पेतु’’न्ति अत्थो वुत्तो, एवं सन्ते ‘‘ततो परं विकप्पेतु’’न्ति एत्थ ततो परं नामं वत्वा विकप्पेतुन्ति अत्थो भवेय्य, सो च अत्थो विकप्पनाधिकारेन वुत्तो, ‘‘नामं वत्वा’’ति च विसेसने कत्तब्बे सति ‘‘न विकप्पेतु’’न्ति च ‘‘ततो परं विकप्पेतु’’न्ति च भेदवचनं न सिया, सब्बेसुपि चीवरेसु नामं अवत्वाव विकप्पेतब्बतो, दुतियवादे च ‘‘न विकप्पेतु’’न्ति इमिना नामेन न विकप्पेतुन्ति वुत्तं, न अनुजानामीति पाठसेसो. पठमे च ‘‘तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति. दुतिये च ‘‘न पन विकप्पने दोसो’’ति, तञ्च अञ्ञमञ्ञविरुद्धं विय दिस्सति, तस्मा विचारेतब्बमेतं.
ततो परं विकप्पेतुन्ति चातुमासतो परं विकप्पेत्वा परिभुञ्जितुन्ति तीसु गण्ठिपदेसु वुत्तं. केचि पन ‘‘ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चातुमासं, ताव ठपेतुं अनुञ्ञात’’न्तिपि वदन्ति. ‘‘ततो परं विकप्पेतुं अनुजानामीति एत्तावता वस्सिकसाटिकं ¶ कण्डुपटिच्छादिञ्च तं तं नामं गहेत्वा विकप्पेतुं अनुञ्ञातन्ति एवमत्थो न गहेतब्बो. ततो परं वस्सिकसाटिकादिनामस्सेव अभावतो, कस्मा ततो परं विकप्पेन्तेनपि नामं गहेत्वा न विकप्पेतब्बं. उभिन्नम्पि ततो परं विकप्पेत्वा परिभोगस्स अनुञ्ञातत्ता तथाविकप्पितं अञ्ञनामेन अधिट्ठहित्वा परिभुञ्जितब्बन्ति तीसुपि गण्ठिपदेसु वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.४६९) ‘‘ततो परन्ति चातुमासतो ¶ परं विकप्पेत्वा परिभुञ्जितुं अनुञ्ञातन्ति केचि वदन्ति. अञ्ञे पन ‘विकप्पेत्वा याव आगामिवस्सानं ताव ठपेतुं वट्टती’ति वदन्ति. अपरे पन ‘विकप्पने न दोसो, तथा विकप्पितं परिक्खारादिनामेन अधिट्ठहित्वा परिभुञ्जितब्ब’न्ति वदन्ती’’ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘वस्सिकसाटिकं ततो परं विकप्पेतुंयेव, नाधिट्ठातुं. वत्थञ्हि कतपरियोसितं अन्तोचातुमासे वस्सानदिवसं आदिं कत्वा अन्तोदसाहे अधिट्ठातुं अनुजानामि, चातुमासतो उद्धं अत्तनो सन्तकं कत्वा ठपेतुकामेन विकप्पेतुं अनुजानामीति अत्थो’’ति वुत्तं. इधापि पच्छिमवादो पसत्थतरोति दिस्सति, कस्मा? सुविञ्ञेय्यत्ता, पुरिमेसु पन आचरियानं अधिप्पायोयेव दुविञ्ञेय्यो होति नानावादस्सेव कथितत्ता. मुट्ठिपञ्चकन्ति मुट्ठिया उपलक्खितं पञ्चकं मुट्ठिपञ्चकं, चतुहत्थे मिनित्वा पञ्चमं हत्थमुट्ठिं कत्वा मिनितब्बन्ति अधिप्पायो. केचि पन ‘‘मुट्ठिहत्थानं पञ्चकं मुट्ठिपञ्चकं. पञ्चपि हत्था मुट्ठी कत्वाव मिनितब्बा’’ति वदन्ति. मुट्ठित्तिकन्ति एत्थापि एसेव नयो. द्विहत्थेन अन्तरवासकेन तिमण्डलं पटिच्छादेतुं सक्काति आह ‘‘पारुपनेनपी’’तिआदि. अतिरेकन्ति सुगतचीवरतो अतिरेकं. ऊनकन्ति मुट्ठिपञ्चकादितो ऊनकं. तेन च तेसु तिचीवराधिट्ठानं न रुहतीति दस्सेति.
इमं सङ्घाटिं पच्चुद्धरामीति इमं सङ्घाटिअधिट्ठानं उक्खिपामि, परिच्चजामीति अत्थो. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘पच्चुद्धरामीति ठपेमि, परिच्चजामीति वा अत्थो’’इच्चेव वुत्तं. कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन, चालेन्तेन वा. वाचाय अधिट्ठातब्बाति एत्थ कायेनपि चालेत्वा ¶ वाचम्पि भिन्दित्वा कायवाचाहि अधिट्ठानम्पि सङ्गहितन्ति वेदितब्बं, ‘‘कायेन अफुसित्वा’’ति वत्तब्बत्ता अहत्थपासहत्थपासवसेन दुविधं अधिट्ठानं. तत्थ ‘‘हत्थपासो नाम अड्ढतेय्यहत्थो वुच्चति. ‘द्वादसहत्थ’न्ति केचि वदन्ति, तं इध ¶ न समेती’’ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. ‘‘इदानि सम्मुखापरम्मुखाभेदेन दुविधं अधिट्ठानं दस्सेतुं ‘‘सचे हत्थपासेतिआदि वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘हत्थपासेति च इदं द्वादसहत्थं सन्धाय वुत्तं, तस्मा द्वादसहत्थब्भन्तरे ठितं ‘इम’न्ति वत्वा अधिट्ठातब्बं, ततो परं ‘एत’न्ति वत्वा अधिट्ठातब्बन्ति केचि वदन्ति, गण्ठिपदेसु पनेत्थ न किञ्चि वुत्तं, पाळियं अट्ठकथायञ्च सब्बत्थ ‘हत्थपासो’ति अड्ढतेय्यहत्थो वुच्चति, तस्मा इध विसेसविकप्पनाय कारणं गवेसितब्ब’’न्ति वुत्तं. एवं पाळियट्ठकथासुपि अड्ढतेय्यहत्थमेव हत्थपासो वुत्तो, टीकाचरियेहि च तदेव सम्पटिच्छितो, तस्मा अड्ढतेय्यहत्थब्भन्तरे ठितं चीवरं ‘‘इम’’न्ति, ततो बहिभूतं ‘‘एत’’न्ति वत्वा अधिट्ठातब्बं.
‘‘सामन्तविहारेति इदं ठपितट्ठानसल्लक्खणयोग्गे ठितं सन्धाय वुत्तं, ततो दूरे ठितम्पि ठपितट्ठानं सल्लक्खेन्तेन अधिट्ठातब्बमेव. तत्थापि चीवरस्स ठपितभावसल्लक्खणमेव पमाणं. न हि सक्का निच्चस्स ठानं सल्लक्खेतुं, एकस्मिं विहारे ठपेत्वा ततो अञ्ञस्मिं ठपितन्ति अधिट्ठातुं न वट्टति. केचि पन ‘तथापि अधिट्ठिते न दोसो’ति वदन्ति, तं अट्ठकथाय न समेति, वीमंसितब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तेतुं सक्का. सामन्तविहारेति इदं देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति. ठपितट्ठानं सल्लक्खेत्वाति च इदं ठपितट्ठानसल्लक्खणं ¶ अनुच्छविकन्ति कत्वा वुत्तं, चीवरसल्लक्खणमेवेत्थ पमाण’’न्ति वुत्तं. वजिरबुद्धिटीकायञ्च (वजिर. टी. पाराजिक ४६९) ‘‘सङ्घाटि उत्तरासङ्गो अन्तरवासकन्ति अधिट्ठितानधिट्ठितानं समानमेव नामं. ‘अयं सङ्घाटी’तिआदीसु अनधिट्ठिता वुत्ता. ‘तिचीवरेन विप्पवसेय्या’ति एत्थ अधिट्ठिता वुत्ता. सामन्तविहारेति गोचरगामतो विहारेति धम्मसिरित्थेरो. दूरतरेपि लब्भतेवाति आचरिया. अनुगण्ठिपदेपि ‘सामन्तविहारेति देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्ब’न्ति वुत्तं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. रत्तिविप्पवासं रक्खन्तेन ततो दूरे ठितं अधिट्ठातुं न वट्टति, एवं किर महाअट्ठकथायं वुत्तन्ति. केचि ‘चीवरवंसे ठपितं अञ्ञो परिवत्तेत्वा नागदन्ते ठपेति, तं अजानित्वा अधिट्ठहन्तस्सपि रुहति चीवरस्स सल्लक्खितत्ता’ति वदन्ती’’ति, तस्मा आचरियानं मतभेदं संसन्दित्वा गहेतब्बं.
अधिट्ठहित्वा ¶ ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि. तेनेव ‘‘इमं पच्चुद्धरामी’’ति परिक्खारचोळस्स पच्चुद्धारं दस्सेति, एतेन च तेचीवरिकधुतङ्गं परिहरन्तेन पंसुकूलादिवसेन लद्धं वत्थं दसाहब्भन्तरे कत्वा रजित्वा पारुपितुमसक्कोन्तेन परिक्खारचोळवसेन अधिट्ठहित्वाव दसाहमतिक्कमापेतब्बं, इतरथा निस्सग्गियं होतीति दस्सेति, तेनेव ‘‘रजितकालतो पन पट्ठाय निक्खिपितुं न वट्टति, धुतङ्गचोरो नाम होती’’ति विसुद्धिमग्गे (विसुद्धि. १.२५) वुत्तं. पुन अधिट्ठातब्बानीति इदञ्च सङ्घाटिआदितिचीवरनामेन अधिट्ठहित्वा परिभुञ्जितुकामस्स वसेन वुत्तं, इतरस्स पन पुरिमाधिट्ठानमेव अलन्ति वेदितब्बं. पुन अधिट्ठातब्बन्ति इमिना कप्पबिन्दुपि दातब्बन्ति दस्सेति. अधिट्ठानकिच्चं ¶ नत्थीति इमिना कप्पबिन्दुदानकिच्चम्पि नत्थीति दस्सेति, महन्ततरमेवातिआदि सब्बाधिट्ठानसाधारणलक्खणं. तत्थ पुन अधिट्ठातब्बन्ति अनधिट्ठितचीवरस्स एकदेसभूतत्ता अनधिट्ठितञ्चे, अधिट्ठितस्स अप्पभावेन एकदेसभूतं अधिट्ठितसङ्खमेव गच्छति, तथा अधिट्ठितञ्चे, अनधिट्ठितस्स एकदेसभूतं अनधिट्ठितसङ्खं गच्छतीति लक्खणं. न केवलञ्चेत्थ दुतियपट्टमेव, अथ खो ततियपट्टादिकम्पि. यथाह ‘‘अनुजानामि भिक्खवे…पे… उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं…पे… पंसुकूले यावदत्थ’’न्ति (महाव. ३४८).
मुट्ठिपञ्चकादितिचीवरप्पमाणयुत्तं सन्धाय ‘‘तिचीवरं पना’’तिआदि वुत्तं. परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं. अवसेसा भिक्खूति वक्खमानकाले निसिन्ना भिक्खू. तस्मा वट्टतीति यथा ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं, न विकप्पेतु’’न्ति (महाव. ३५८) वुत्तं, एवं परिक्खारचोळम्पि वुत्तं, न चस्स उक्कट्ठपरिच्छेदो वुत्तो, न च सङ्खापरिच्छेदो, तस्मा तीणिपि चीवरानि पच्चुद्धरित्वा इमानि चीवरानि परिक्खारचोळानि अधिट्ठहित्वा परिभुञ्जितुं वट्टतीति अत्थो. निधानमुखमेतन्ति एतं परिक्खारचोळाधिट्ठानं निधानमुखं ठपनमुखं, अतिरेकचीवरट्ठपनकारणन्ति अत्थो. कथं ञायतीति चे, तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपि. एतस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळक’’न्ति अनुञ्ञातत्ता भिक्खूनञ्च एकमेव परिस्सावनं, थविका वा वट्टति, न द्वे वा तीणि वाति पटिक्खेपाभावतो विकप्पनूपगपच्छिमप्पमाणानि, अतिरेकप्पमाणानि वा परिस्सावनादीनि परिक्खारानि कप्पन्तीति सिद्धं. पठमं तिचीवराधिट्ठानेन अधिट्ठातब्बं, पुन ¶ परिहरितुं असक्कोन्तेन पच्चुद्धरित्वा परिक्खारचोळं अधिट्ठातब्बं ¶ , न त्वेव आदितोव इदं वुत्तं. बद्धसीमाय अविप्पवाससीमासम्मुतिसम्भवतो चीवरविप्पवासे नेवत्थि दोसोति न तत्थ दुप्परिहारोति आह ‘‘अबद्धसीमाय दुप्परिहार’’न्ति.
४५. अतिरित्तप्पमाणाय छेदनकं पाचित्तियन्ति आह ‘‘अनतिरित्तप्पमाणा’’ति. ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकमासतो परं अधिट्ठानं पच्चुद्धरित्वा विकप्पेतब्बा, इमिना चतुन्नं वस्सिकमासानं उपरि अधिट्ठानं तिट्ठतीति विञ्ञायति, असतो पच्चुद्धरायोगा, यञ्च मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहन्ती’’ति वुत्तं, तं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्च ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे’’ति एत्थ न तं वुत्तं, कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति वुत्तं, तम्पि सुवुत्तं. ‘‘चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति हि वुत्तं. तत्थ महाअट्ठकथायं निवासनपच्चया दुक्कटं वुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया, तस्मा कुरुन्दियं वुत्तनयेनपि वस्सिकसाटिका वस्सानातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. अधिट्ठानविजहनेसु च वस्सानमासआबाधानं विगमे विजहनं मातिकाट्ठकथायम्पि न उद्धटं, तस्मा समन्तपासादिकायं (पारा. अट्ठ. २.४६९) आगतनयेन याव पच्चुद्धारा अधिट्ठानं तिट्ठतीति गहेतब्बं.
नहानत्थाय अनुञ्ञातत्ता ‘‘वण्णभेदमत्तरत्तापि चेसा वट्टती’’ति वुत्तं. द्वे पन न वट्टन्तीति इमिना सङ्घाटिआदीसुपि दुतियअधिट्ठानं न रुहति, तं अतिरेकचीवरं होतीति ¶ दस्सेति. महापच्चरियं चीवरवसेन परिभोगकिच्चस्स अभावं सन्धाय ‘‘अनापत्ती’’ति वुत्ता सेनासनपरिभोगत्थाय दिन्नपच्चत्थरणे विय. यं पन ‘‘पच्चत्थरणम्पि अधिट्ठातब्ब’’न्ति वुत्तं, तं सेनासनत्थायेवाति नियमितं न होति नवसु चीवरेसु गहितत्ता, तस्मा अत्तनो नामेन अधिट्ठहित्वा निदहित्वा परिक्खारचोळं विय यथा तथा विनियुज्जितमेवाति गहेतब्बं, पावारोकोजवोति इमेसम्पि पच्चत्थरणादिना लोकेपि वोहरणतो सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणतो ¶ विसुं गहणं कतं. सचे अवसाने अपरावस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वा विकप्पेत्वा अधिट्ठातब्बाति वदन्ति.
निसीदनम्हि पमाणयुत्तन्ति ‘‘दीघतो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढं, दसा विदत्थी’’तिइमिना पमाणेन युत्तं, तं पन मज्झिमपुरिसहत्थसङ्खातेन वड्ढकीहत्थेन दीघतो तिहत्थं होति, वित्थारतो छळङ्गुलाधिकद्विहत्थं, दसा विदत्थाधिकहत्थं, इदानि मनुस्सानं पकतिहत्थेन दीघतो विदत्थाधिकचतुहत्थं होति, वित्थारतो नवङ्गुलाधिकतिहत्थं, दसा छळङ्गुलाधिकद्विहत्था, ततो ऊनं वट्टति, न अधिकं ‘‘तं अतिक्कामयतो छेदनकं पाचित्तिय’’न्ति (पाचि. ५३३) वुत्तत्ता. कण्डुपटिच्छादिया पमाणिकाति ‘‘दीघतो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो’’ति (पाचि. ५३८) वुत्तत्ता एवं वुत्तप्पमाणयुत्ता, सा पन वड्ढकीहत्थेन दीघतो छहत्था होति, वित्थारतो तिहत्था, इदानि पकतिहत्थेन पन दीघतो नवहत्था होति, तिरियतो विदत्थाधिकचतुहत्थाति वेदितब्बा. विकप्पनूपगपच्छिमचीवरप्पमाणं परिक्खारचोळन्ति एत्थ पन विकप्पनूपगपच्छिमचीवरप्पमाणं ¶ नाम सुगतङ्गुलेन दीघतो अट्ठङ्गुलं होति, तिरियतो चतुरङ्गुलं, वड्ढकीहत्थेन दीघतो एकहत्थं होति, तिरियतो विदत्थिप्पमाणं, इदानि पकतिहत्थेन पन दीघतो विदत्थाधिकहत्थं होति, तिरियतो छळङ्गुलाधिकविदत्थिप्पमाणं. तेनाह ‘‘तस्स पमाण’’न्तिआदि.
भेसज्जत्थायातिआदीसु अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय ‘‘अनधिट्ठितेपि नत्थि आपत्ती’’ति वुत्तं, ‘‘इदं भेसज्जत्थाय, इदं मातुया’’ति विभजित्वा सकसन्तकभावतो मोचेत्वा ठपेन्तेन अधिट्ठानकिच्चं नत्थीति अधिप्पायो. ‘‘इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामी’’ति ठपेन्तेन पन अधिट्ठातब्बमेवाति वदन्ति. सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेति एत्थ अनिवासेत्वा अपारुपित्वा केवलं मञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुं वट्टतीति वदन्ति, हेट्ठा पन पच्चत्थरणम्पि अधिट्ठातब्बमेवाति अविसेसेन वुत्तत्ता अत्तनो सन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. तन्ते ठितंयेव अधिट्ठातब्बन्ति एत्थ पच्छा वीतट्ठानं अधिट्ठितमेव होति, पुन अधिट्ठानकिच्चं नत्थि. सचे पन परिच्छेदं दस्सेत्वा अन्तरन्तरा वीतं होति, पुन अधिट्ठातब्बन्ति वदन्ति. एसेव नयोति विकप्पनूपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बन्ति अत्थो.
४६. ‘‘हीनायावत्तनेनाति ¶ ‘सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेना’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्तत्ता. केचि पन ‘हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेनेवाति एतमत्थं गहेत्वा भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’ति ¶ वदन्ति, तं न गहेतब्बं ‘भिक्खुनिया हीनायावत्तनेना’ति विसेसेत्वा अवुत्तत्ता. भिक्खुनिया हि गिहिभावूपगमनेन अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो. सिक्खापच्चक्खानेनाति पन इदं सचे भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति, तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति दस्सनत्थं वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘हीनायावत्तनेनाति इदं अन्तिमवत्थुं अज्झापज्जित्वा भिक्खुपटिञ्ञाय ठितस्स चेव तित्थियपक्कन्तस्स च भिक्खुनिया च भिक्खुनिभावे निरपेक्खताय गिहिलिङ्गतित्थियलिङ्गग्गहणं सन्धाय वुत्तं. सिक्खं अप्पच्चक्खाय गिहिभावूपगमनं सन्धाय वुत्तन्ति केचि वदन्ति, तं न युत्तं, तदापि तस्स उपसम्पन्नत्ता चीवरस्स च तस्स सन्तकत्ता विजहनतो’’ति वुत्तं, इति इमानि द्वे वचनानि अञ्ञमञ्ञविरुद्धानि हुत्वा दिस्सन्ति.
अट्ठकथायं पन ‘‘हीनायावत्तनेन सिक्खापच्चक्खानेना’’ति (पारा. अट्ठ. २.४६९) विसुं वुत्तत्ता हीनायावत्तन्ते सति सिक्खं अप्पच्चक्खन्तेपि चीवरं अधिट्ठानं विजहति, सिक्खं पच्चक्खन्ते सति हीनाय अनावत्तन्तेपीति अधिप्पायो दिस्सति, तस्मा सिक्खं अप्पच्चक्खाय केवलं गिहिभावं उपगच्छन्तस्स किञ्चापि भिक्खुभावो अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘हीनायावत्तनेना’’ति वुत्तत्ता गिहिभावूपगमनेनेव अधिट्ठानविजहनं सिया यथा तं लिङ्गपरिवत्तनेन. गिहिभावं अनुपगन्त्वा च केवलं सिक्खापच्चक्खानं करोन्तस्स किञ्चापि भिक्खुलिङ्गं अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘सिक्खापच्चक्खानेना’’ति वुत्तत्ता सिक्खापच्चक्खानेनेव अधिट्ठानविजहनं सिया यथा तं पच्चुद्धरणे, तस्मा भिक्खु वा होतु भिक्खुनी वा, हीनायावत्तिस्सामीति ¶ चित्तेन गिहिलिङ्गग्गहणेन चीवरं अधिट्ठानं विजहति. सिक्खापच्चक्खानेन पन भिक्खुस्सेव चीवरं भिक्खुनिया सिक्खापच्चक्खानाभावाति अयमम्हाकं खन्ति. अन्तिमवत्थुअज्झापन्नकतित्थियपक्कन्तकानं पन चीवरस्स अधिट्ठानविजहनं अट्ठकथायं अनागतत्ता तेसञ्च हीनायावत्तानवोहाराभावा विचारेतब्बं.
कनिट्ठङ्गुलिनखवसेनाति ¶ हेट्ठिमपरिच्छेदं दस्सेति. ओरतो परतोति एत्थ च ‘‘ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दती’’ति वुत्तं. कथं ओरपरभावो वेदितब्बोति? यथा नदीपरिच्छिन्ने पदेसे मनुस्सानं वसनदिसाभागे तीरं ओरिमं नाम होति, इतरदिसाभागे तीरं पारिमं नाम, तथा भिक्खूनं निवासनपारुपनट्ठानभूतं चीवरस्स मज्झट्ठानं यथावुत्तविदत्थिआदिप्पमाणस्स पदेसस्स ओरं नाम, चीवरपरियन्तट्ठानं परं नाम, इति लोकतो वा यथा च ओरतो भोगं परतो अन्तं कत्वा चीवरं ठपेतब्बन्ति वुत्ते भिक्खुनो अभिमुखट्ठानं ओरं नाम, इतरट्ठानं परं नाम, एवं भिक्खूनं निवासनपारुपनट्ठानं ओरं नाम, इतरं परं नाम. एवं सासनतो वा ओरपरभावो वेदितब्बो. तेनेव यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपि एसेव नयोति सकलस्मिं चीवरे अधिट्ठानभिज्जनाभिज्जनभावो दस्सितो. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.४६९) ‘‘एस नयोति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दे अधिट्ठानं विजहतीतिआदिअत्थं सङ्गण्हाती’’ति.
खुद्दकं चीवरन्ति मुट्ठिपञ्चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं. महन्तं वा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानं न विजहति, तस्मिं ¶ पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानं न विजहतीति अधिप्पायो. विमतिविनोदनियं पन वुत्तं ‘‘महन्तं वा खुद्दकं वा करोतीति एत्थ अतिमहन्तं चीवरं मुट्ठिपञ्चकादिपच्छिमप्पमाणयुत्तं कत्वा समन्ततो छिन्दनेनपि विच्छिन्दनकाले छिज्जमानट्ठानं छिद्दसङ्खं न गच्छति, अधिट्ठानं न विजहति एवाति सिज्झति, ‘घटेत्वा छिन्दति न भिज्जती’ति वचनेन च समेति. परिक्खारचोळं पन विकप्पनूपगपच्छिमप्पमाणतो ऊनं कत्वा छिद्दं अधिट्ठानं विजहति अधिट्ठानस्स अनिस्सयत्ता, तानि पुन बद्धानि घटितानि पुन अधिट्ठातब्बमेवाति वेदितब्बं. केचि पन ‘वस्सिकसाटिकचीवरे द्विधा छिन्ने यदिपि एकेकं खण्डं पच्छिमप्पमाणं होति, एकस्मिंयेव खण्डे अधिट्ठानं तिट्ठति, न इतरस्मिं, द्वे पन न वट्टन्ती’ति वुत्तत्ता निसीदनकण्डुपटिच्छादीसुपि एसेव नयोति वदन्ती’’ति.
४७. सम्मुखे पवत्ता सम्मुखाति पच्चत्तवचनं, तञ्च विकप्पनाविसेसनं, तस्मा ‘‘सम्मुखे’’ति भुम्मत्थे निस्सक्कवचनं कत्वापि अत्थं वदन्ति, अभिमुखेति अत्थो. अथ वा सम्मुखेन अत्तनो वाचाय एव विकप्पना सम्मुखाविकप्पना. परम्मुखेन विकप्पना परम्मुखाविकप्पनाति ¶ करणत्थेनपि अत्थो दट्ठब्बो. अयमेव पाळिया समेति. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. एत्तावता निधेतुं वट्टतीति एत्तकेनेव विकप्पनाकिच्चस्स निट्ठितत्ता अतिरेकचीवरं न होतीति दसाहातिक्कमे निस्सग्गियं न जनेतीति अधिप्पायो. परिभुञ्जितुं…पे… न वट्टतीति सयं अपच्चुद्धारणपरिभुञ्जने पाचित्तियं, अधिट्ठहने परेसं विस्सज्जने च दुक्कटञ्च सन्धाय वुत्तं. परिभोगादयोपि वट्टन्तीति परिभोगविस्सज्जनअधिट्ठानानि वट्टन्ति. अपि-सद्देन निधेतुम्पि वट्टतीति अत्थो. एतेन पच्चुद्धारेपि कते चीवरं अधिट्ठातुकामेन ¶ विकप्पितचीवरमेव होति, न अतिरेकचीवरं, तं पन तिचीवरादिनामेन अधिट्ठातुकामेन अधिट्ठहितब्बं, इतरेन विकप्पितचीवरमेव कत्वा परिभुञ्जितब्बन्ति दस्सेति.
केचि पन ‘‘यं विकप्पितचीवरं, तं याव परिभोगकाला अपच्चुद्धरापेत्वा निदहेतब्बं, परिभोगकाले पन सम्पत्ते पच्चुद्धरापेत्वा अधिट्ठहित्वा परिभुञ्जितब्बं. यदि हि ततो पुब्बेपि पच्चुद्धरापेय्य, पच्चुद्धारेनेव विकप्पनाय विगतत्ता अतिरेकचीवरं नाम होति, दसाहातिक्कमे पत्तेव निस्सग्गियं, तस्मा यं अपरिभुञ्जित्वा ठपेतब्बं, तदेव विकप्पेतब्बं. पच्चुद्धारे च कते अन्तोदसाहेयेव अधिट्ठातब्बं. यञ्च अट्ठकथायं (पारा. अट्ठ. २.४६९) ‘ततो परं परिभोगादि वट्टती’तिआदि वुत्तं, तं पाळिया विरुज्झती’’ति वदन्ति, तं तेसं मतिमत्तमेव. पाळियञ्हि ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति (पारा. ४६९) च ‘‘सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य पाचित्तिय’’न्ति (पाचि. ३७३) च ‘‘अनापत्ति सो वा देति, तस्स वा विस्सासन्तो परिभुञ्जती’’ति (पाचि. ३७६) च सामञ्ञतो वुत्तत्ता, अट्ठकथायञ्च (पारा. अट्ठ. २.४६९) ‘‘इमं चीवरं वा विकप्पनं वा पच्चुद्धरामी’’तिआदिना पच्चुद्धारं अदस्सेत्वा ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोही’’ति एवं अत्तनो सन्तकत्तं अमोचेत्वाव परिभोगादिवसेन पच्चुद्धारस्स वुत्तत्ता, ‘‘ततो पभुति परिभोगादयोपि वट्टन्ती’’ति अधिट्ठानं विनापि विसुं परिभोगस्स निधानस्स च वुत्तत्ता विकप्पनानन्तरमेव पच्चुद्धरापेत्वा अनधिट्ठहित्वा एव च तिचीवररहितं विकप्पनारहं चीवरं परिभुञ्जितुञ्च निदहितुञ्च इदं पाटेक्कं विनयकम्मन्ति खायति. अपिच बहूनं पत्तानं विकप्पेतुं पच्चुद्धरेतुञ्च वुत्तत्ता पच्चुद्धारे तेसं ¶ अतिरेकपत्तता दस्सिताति सिज्झति तेसु एकस्सेव अधिट्ठातब्बतो, तस्मा अट्ठकथायं आगतनयेनेव गहेतब्बं.
मित्तोति ¶ दळ्हमित्तो. सन्दिट्ठोति दिट्ठमत्तो, न दळ्हमित्तो. पञ्ञत्तिकोविदो न होतीति एवं विकप्पिते अनन्तरमेव एवं पच्चुद्धरितब्बन्ति विनयकम्मं न जानाति. तेनाह ‘‘न जानाति पच्चुद्धरितु’’न्ति. इमिनापि चेतं वेदितब्बं ‘‘विकप्पनासमनन्तरमेव पच्चुद्धारो कातब्बो’’ति. विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठितअधिट्ठानं वियाति अधिप्पायो.
४८. एवं चीवरे अधिट्ठानविकप्पनानयं दस्सेत्वा इदानि पत्ते अधिट्ठानविकप्पनानयं दस्सेन्तो ‘‘पत्ते पना’’तिआदिमाह. तत्थ पतति पिण्डपातो एत्थाति पत्तो, जिनसासनभावो भिक्खाभाजनविसेसो. वुत्तञ्हि ‘‘पत्तं पक्खे दले पत्तो, भाजने सो गते तिसू’’ति, तस्मिं पत्ते. पनाति पक्खन्तरत्थे निपातो. नयोति अधिट्ठानविकप्पनानयो. चीवरे वुत्तअधिट्ठानविकप्पनानयतो अञ्ञभूतो अयं वक्खमानो पत्ते अधिट्ठानविकप्पनानयो वेदितब्बोति योजना. पत्तं अधिट्ठहन्तेन पमाणयुत्तोव अधिट्ठातब्बो, न अप्पमाणयुत्तोति सम्बन्धो. तेन पमाणतो ऊनाधिके पत्ते अधिट्ठानं न रुहति, तस्मा तादिसं पत्तं भाजनपरिभोगेन परिभुञ्जितब्बन्ति दस्सेति. वक्खति हि ‘‘एते भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानूपगा न विकप्पनूपगा’’ति.
द्वे मगधनाळियोति एत्थ मगधनाळि नाम या मागधिकाय तुलाय अड्ढतेरसपलपरिमितं उदकं गण्हाति. सीहळदीपे पकतिनाळितो खुद्दका होति, दमिळनाळितो पन ¶ महन्ता. वुत्तञ्हेतं समन्तपासादिकायं (पारा. अट्ठ. २.६०२) ‘‘मगधनाळि नाम अड्ढतेरसपला होतीति अन्धकट्ठकथायं वुत्तं. सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका, मगधनाळिपमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होतीति महाअट्ठकथायं वुत्त’’न्ति. अथ वा मगधनाळि नाम या पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय च मुट्ठिया ततियभागं गण्हाति. वुत्तञ्हेतं सारत्थदीपनियं (सारत्थ. टी. २.५९८-६०२) ‘‘मगधनाळि नाम छपसता नाळीति केचि. ‘अट्ठपसता’ति अपरे. तत्थ पुरिमानं मतेन तिपसताय नाळिया द्वे नाळियो एका मगधनाळि होति. पच्छिमानं चतुपसताय नाळिया द्वे नाळियो एका मगधनाळि. आचरियधम्मपालत्थेरेन पन पकतिया चतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळिकं, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्तीति वुत्तं, तस्मा तेन नयेन मगधनाळि नाम पञ्च कुडुवानि ¶ एकञ्च मुट्ठिं एकाय मुट्ठिया ततियभागञ्च गण्हातीति वेदितब्ब’’न्ति. तत्थ कुडुवोति पसतो. वुत्तञ्हि अभिधानप्पदीपिकायं –
‘‘कुडुवो पसतो एको;
पत्थो ते चतुरो सियुं;
आळ्हको चतुरो पत्था;
दोणं वा चतुराळ्हक’’न्ति.
अथ वा मगधनाळि नाम या चतुकुडुवाय नाळिया चतस्सो नाळियो गण्हाति. वुत्तञ्हेतं विमतिविनोदनियं (वि. वि. टी. १.६०२) ‘‘दमिळनाळीति पुराणकनाळिं सन्धाय वुत्तं. सा च चतुमुट्ठिकेहि कुडुवेहि अट्ठकुडुवा, ताय नाळिया द्वे नाळियो मगधनाळि गण्हाति, पुराणा पन सीहळनाळि तिस्सो नाळियो गण्हातीति वदन्ति, तेसं मतेन मगधनाळि ¶ इदानि वत्तमानाय चतुकुडुवाय दमिळनाळिया चतुनाळिका होति, ततो मगधनाळितो उपड्ढञ्च पुराणदमिळनाळिसङ्खातं पत्थं नाम होति, एतेन च ओमको नाम पत्तो पत्थोदनं गण्हातीति पाळिवचनं समेति. लोकियेहिपि –
‘लोकियं मगधञ्चेति, पत्थद्वयमुदाहटं;
लोकियं सोळसपलं, मागधं दिगुणं मत’न्ति. (वि. वि. टी. १.६०२) –
एवं लोके नाळिया मगधनाळि दिगुणाति दस्सिता. एवञ्च गय्हमाने ओमकपत्तस्स च यापनमत्तोदनगाहिका च सिद्धा होति. न हि सक्का अट्ठकुडुवतो ऊनोदनगाहिना पत्तेन अथूपीकतं पिण्डपातं परियेसित्वा यापेतुं. तेनेव वुत्तं वेरञ्जकण्डट्ठकथायं ‘पत्थो नाम नाळिमत्तं होति, एकस्स पुरिसस्स अलं यापनाया’ति’’. वुत्तम्पि हेतं जातकट्ठकथायं (जा. अट्ठ. ५.२१.१९२) ‘‘पत्थोदनो नालमयं दुविन्न’’न्ति, ‘‘एकस्स दिन्नं द्विन्नं तिण्णं पहोती’’ति च, तस्मा इध वुत्तनयानुसारेन गहेतब्बन्ति. आलोपस्स आलोपस्स अनुरूपन्ति ओदनस्स चतुभागमत्तं. वुत्तञ्हेतं मज्झिमनिकाये ब्रह्मायुसुत्तसंवण्णनायं (म. नि. अट्ठ. २.३८७) ‘‘ब्यञ्जनस्स मत्ता नाम ओदनचतुत्थभागो’’ति. ओदनगतिकानीति ओदनस्स गति ¶ गति येसं तानि ओदनगतिकानि. गतीति च ओकासो ओदनस्स अन्तोपविसनसीलत्ता ओदनस्स ओकासोयेव तेसं ओकासो होति, न अञ्ञं अत्तनो ओकासं गवेसन्तीति अत्थो. भाजनपरिभोगेनाति उदकाहरणादिना भाजनपरिभोगेन.
एवं पमाणतो अधिट्ठानूपगविकप्पनूपगपत्तं दस्सेत्वा इदानि पाकतो मूलतो च तं दस्सेतुं ‘‘पमाणयुत्तानम्पी’’तिआदिमाह. तत्थ अयोपत्तो पञ्चहि पाकेहि पत्तोति ¶ कम्मारपक्कंयेव अनधिट्ठहित्वा समणसारुप्पनीलवण्णकरणत्थाय पुनप्पुनं नानासम्भारेहि पचितब्बो, अयोपत्तस्स अतिकक्खळत्ता कम्मारपाकेन सद्धिं पञ्चवारपक्कोयेव समणसारुप्पनीलवण्णो होति. मत्तिकापत्तो द्वीहि पाकेहि पक्कोति एत्थापि एसेव नयो. तस्स पन मुदुकत्ता कुम्भकारकपाकेन सद्धिं द्विवारपक्कोपि समणसारुप्पनीलवण्णो होति. एवं कतोयेव हि पत्तो अधिट्ठानूपगो विकप्पनूपगो च होति, नाकतो. तेन वक्खति ‘‘पाके च मूले च सुनिट्ठितेयेव अधिट्ठानूपगो होति. यो अधिट्ठानूपगो, स्वेव विकप्पनूपगो’’ति (वि. सङ्ग. अट्ठ. ४८). सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बो विकप्पेतब्बोति एतेन दूरे ठितम्पि अधिट्ठातुं विकप्पेतुञ्च लभति, ठपितट्ठानसल्लक्खणमेव पमाणन्ति दस्सेति. इदानि तमेवत्थं वित्थारेतुमाह ‘‘यदि ही’’तिआदि. हि-सद्दो वित्थारजोतको. तत्थ पचित्वा ठपेस्सामीति काळवण्णपाकं सन्धाय वुत्तं.
इदानि पत्ताधिट्ठानं दस्सेतुमाह ‘‘तत्थ द्वे पत्तस्स अधिट्ठाना’’तिआदि. तत्थ सामन्तविहारेति इदं उपलक्खणवसेन वुत्तं, ततो दूरे ठितम्पि अधिट्ठातब्बमेव. ठपितट्ठानं सल्लक्खेत्वाति इदम्पि उपचारमत्तं, पत्तसल्लक्खणमेवेत्थ पमाणं.
इदानि अधिट्ठानविजहनं दस्सेतुं ‘‘एवं अप्पमत्तस्स’’त्यादिमाह. तत्थ पत्ते वा छिद्दं होतीति मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थ कत्थचि छिद्दं होति.
सत्तन्नं ¶ धञ्ञानन्ति –
‘‘सालि वीहि च कुद्रूसो;
गोधूमो वरको यवो;
कङ्गूति ¶ सत्त धञ्ञानि;
नीवारादी तु तब्भिदा’’ति. –
वुत्तानं सत्तविधानं धञ्ञानं.
४९. एवं पत्ताधिट्ठानं दस्सेत्वा इदानि पत्तविकप्पनं दस्सेतुं ‘‘विकप्पने पना’’तिआदिमाह. तं चीवरविकप्पने वुत्तनयेनेव वेदितब्बं.
५०. एवं विकप्पनानयं दस्सेत्वा इदानि पत्ते भिन्ने कत्तब्बविधिं दस्सेतुमाह ‘‘एवं अधिट्ठहित्वा’’इच्चादि. तत्थ अपत्तोति इमिना अधिट्ठानविजहनम्पि दस्सेति. पञ्चबन्धनेपि पत्ते अपरिपुण्णपाके पत्ते विय अधिट्ठानं न रुहति. ‘‘तिपुपट्टेन वा’’ति वुत्तत्ता तम्बलोहादिकप्पियलोहेहि अयोपत्तस्स छिद्दं छादेतुं वट्टति. तेनेव ‘‘लोहमण्डलकेना’’ति वुत्तं. सुद्धेहि…पे… न वट्टतीति इदं उण्हभोजने पक्खित्ते विलीयमानत्ता वुत्तं. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टतीति पासाणचुण्णेन सद्धिं फाणितं पचित्वा तथापक्केन पासाणचुण्णेन बन्धितुं वट्टति. अपरिभोगेनाति अयुत्तपरिभोगेन. ‘‘अनुजानामि भिक्खवे आधारक’’न्ति वुत्तत्ता मञ्चपीठादीसु यत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारकट्ठपनोकासस्स अनियमितत्ताति वदन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
अधिट्ठानविकप्पनविनिच्छयकथालङ्कारो नाम
अट्ठमो परिच्छेदो.
९. चीवरविप्पवासविनिच्छयकथा
५१. एवं ¶ अधिट्ठानविकप्पनविनिच्छयकथं दस्सेत्वा इदानि चीवरेन विनावासविनिच्छयकरणं दस्सेतुं ‘‘चीवरेनविनावासो’’त्यादिमाह. तत्थ चीयतीति चीवरं, चयं सञ्चयं ¶ करीयतीति अत्थो, अरियद्धजो वत्थविसेसो. इध पन तिचीवराधिट्ठानेन अधिट्ठहित्वा धारितं चीवरत्तयमेव. विनाति वज्जनत्थे निपातो. वसनं वासो, विना वासो विनावासो, चीवरेन विनावासो चीवरविनावासो, ‘‘चीवरविप्पवासो’’ति वत्तब्बे वत्तिच्छावसेन, गाथापादपूरणत्थाय वा अलुत्तसमासं कत्वा एवं वुत्तन्ति दट्ठब्बं. तथा च वक्खति ‘‘तिचीवराधिट्ठानेन…पे… विप्पवासो’’ति, ‘‘इमं सङ्घाटिं अधिट्ठामि, इमं उत्तरासङ्गं अधिट्ठामि, इमं अन्तरवासकं अधिट्ठामी’’ति एवं नामेन अधिट्ठितानं तिण्णं चीवरानं एकेकेन विप्पवासोति अत्थो, एकेनपि विना वसितुं न वट्टति, वसन्तस्स भिक्खुनो सह अरुणुग्गमना चीवरं निस्सग्गियं होति, पाचित्तियञ्च आपज्जतीति सम्बन्धो. वसितब्बन्ति एत्थ वसनकिरिया चतुइरियापथसाधारणा, तस्मा कायलग्गं वा होतु अलग्गं वा, अड्ढतेय्यरतनस्स पदेसस्स अन्तो कत्वा तिट्ठन्तोपि चरन्तोपि निसिन्नोपि निपन्नोपि हत्थपासे कत्वा वसन्तो नाम होति.
एवं सामञ्ञतो अविप्पवासलक्खणं दस्सेत्वा इदानि गामादिपन्नरसोकासवसेन विसेसतो दस्सेतुमाह ‘‘गामि’’च्चादि. तत्थ गामनिवेसनानि पाकटानेव. उदोसितो नाम यानादीनं भण्डानं साला. अट्टो नाम पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळो नाम एककूटसङ्गहितो चतुरस्सपासादो. पासादो नाम दीघपासादो. हम्मियं नाम मुण्डच्छदनपासादो, मुण्डच्छदनपासादोति ¶ च चन्दिकङ्गणयुत्तो पासादोति वुच्चति. सत्थो नाम जङ्घसत्थो वा सकटसत्थो वा. खेत्तं नाम पुब्बण्णापरण्णानं विरुहनट्ठानं. धञ्ञकरणं नाम खलमण्डलं. आरामो नाम पुप्फारामो फलारामो. विहारादयो पाकटा एव. तत्थ निवेसनादीनि गामतो बहि सन्निविट्ठानि गहितानीति वेदितब्बं. अन्तोगामे ठितानञ्हि गामग्गहणेन गहितत्ता गामपरिहारोयेवाति. गामग्गहणेन च निगमनगरानिपि गहितानेव होन्ति.
परिखाय वा परिक्खित्तोति इमिना समन्ता नदीतळाकादिउदकेन परिक्खित्तोपि परिक्खित्तोयेवाति दस्सेति. तं पमाणं अतिक्कमित्वाति घरस्स उपरि आकासे अड्ढतेय्यरतनप्पमाणं अतिक्कमित्वा. सभाये वा वत्थब्बन्ति इमिना सभासद्दस्स परियायो सभायसद्दो नपुंसकलिङ्गो अत्थीति दस्सेति. सभासद्दो हि इत्थिलिङ्गो, सभायसद्दो नपुंसकलिङ्गोति. द्वारमूले वाति नगरस्स द्वारमूले वा. तेसन्ति सभायनगरद्वारमूलानं. तस्सा वीथिया ¶ सभायद्वारानं गहणेनेव तत्थ सब्बानिपि गेहानि, सा च अन्तरवीथि गहितायेव होति. एत्थ च द्वारवीथिघरेसु वसन्तेन गामप्पवेसनसहसेय्यादिदोसं परिहरित्वा सुप्पटिच्छन्नतादियुत्तेनेव भवितब्बं. सभा पन यदि सब्बेसं वसनत्थाय पपासदिसा कता, अन्तरारामे विय यथासुखं वसितुं वट्टतीति वेदितब्बं. अतिहरित्वा घरे निक्खिपतीति वीथिं मुञ्चित्वा ठिते अञ्ञस्मिं घरे निक्खिपति. तेनाह ‘‘वीथिहत्थपासो न रक्खती’’ति. पुरतो वा पच्छतो वा हत्थपासेति घरस्स हत्थपासं सन्धाय वदति.
एवं गामवसेन विप्पवासाविप्पवासं दस्सेत्वा इदानि निवेसनवसेन दस्सेन्तो ‘‘सचे एककुलस्स सन्तकं निवेसनं होती’’तिआदिमाह. तत्थ ओवरको नाम गब्भस्स ¶ अब्भन्तरे अञ्ञो गब्भोति वदन्ति, गब्भस्स वा परियायवचनमेतं. इदानि उदोसितादिवसेन दस्सेन्तो ‘‘उदोसिति’’च्चादिमाह. तत्थ वुत्तनयेनेवाति ‘‘एककुलस्स सन्तको उदोसितो होति परिक्खित्तो चा’’तिआदिना निवेसने वुत्तनयेन. एव-सद्दो विसेसनिवत्ति अत्थो. तेन विसेसो नत्थीति दस्सेति.
इदानि येसु विसेसो अत्थि, ते दस्सेन्तो ‘‘सचे एककुलस्स नावा’’तिआदिमाह. तत्थ परियादियित्वाति विनिविज्झित्वा, अज्झोत्थरित्वा वा. वुत्तमेवत्थं विभावेति ‘‘अन्तोपविट्ठेना’’तिआदिना. तत्थ अन्तोपविट्ठेनाति गामस्स, नदिया वा अन्तोपविट्ठेन. ‘‘सत्थेना’’ति पाठसेसो. नदीपरिहारो लब्भतीति एत्थ ‘‘विसुं नदीपरिहारस्स अवुत्तत्ता गामादीहि अञ्ञत्थ विय चीवरहत्थपासोयेव नदीपरिहारो’’ति तीसुपि गण्ठिपदेसु वुत्तं. अञ्ञे पन ‘‘इमिना अट्ठकथावचनेन नदीपरिहारोपि विसुं सिद्धोति नदीहत्थपासो न विजहितब्बो’’ति वदन्ति. यथा पन अज्झोकासे सत्तब्भन्तरवसेन अरञ्ञपरिहारो लब्भति, एवं नदियं उदकुक्खेपवसेन नदीपरिहारो लब्भतीति कत्वा अट्ठकथायं नदीपरिहारो विसुं अवुत्तो सिया सत्तब्भन्तरउदकुक्खेपसीमानं अरञ्ञनदीसु अबद्धसीमावसेन लब्भमानत्ता. एवञ्च सति समुद्दजातस्सरेसुपि परिहारो अवुत्तसिद्धो होति नदिया समानलक्खणत्ता, नदीहत्थपासो न विजहितब्बोति पन अत्थे सति नदिया अतिवित्थारत्ता बहुसाधारणत्ता च अन्तोनदियं चीवरं ठपेत्वा नदीहत्थपासे ठितेन चीवरस्स पवत्तिं जानितुं न सक्का भवेय्य. एस नयो समुद्दजातस्सरेसुपि. अन्तोउदकुक्खेपे वा तस्स हत्थपासे वा ठितेन पन सक्काति अयं अम्हाकं अत्तनोमति, विचारेत्वा गहेतब्बं. विहारसीमन्ति अविप्पवाससीमं ¶ सन्धायाह. एत्थ च ¶ विहारस्स नानाकुलसन्तकभावेपि अविप्पवाससीमापरिच्छेदब्भन्तरे सब्बत्थ चीवरअविप्पवाससम्भवतो पधानत्ता तत्थ सत्थपरिहारो न लब्भतीति ‘‘विहारं गन्त्वा वसितब्ब’’न्ति वुत्तं. सत्थसमीपेति इदं यथावुत्तअब्भन्तरपरिच्छेदवसेन वुत्तं.
यस्मा ‘‘नानाकुलस्स परिक्खित्ते खेत्ते चीवरं निक्खिपित्वा खेत्तद्वारमूले वा तस्स हत्थपासे वा वत्थब्ब’’न्ति वुत्तं, तस्मा द्वारमूलतो अञ्ञत्थ खेत्तेपि वसन्तेन चीवरं निक्खिपित्वा हत्थपासे कत्वायेव वसितब्बं.
विहारो नाम सपरिक्खित्तो वा अपरिक्खित्तो वा सकलो आवासोति वदन्ति. यस्मिं विहारेति एत्थ पन एकगेहमेव वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४९१-४९४) पन ‘‘विहारो नाम उपचारसीमा. यस्मिं विहारेति तस्स अन्तोपरिवेणादिं सन्धाय वुत्त’’न्ति वुत्तं. एककुलादिसन्तकता चेत्थ कारापकानं वसेन वेदितब्बा.
यं मज्झन्हिके काले समन्ता छाया फरतीति यदा महावीथियं उजुकमेव गच्छन्तं सूरियमण्डलं मज्झन्हिकं पापुणाति, तदा यं ओकासं छाया फरति, तं सन्धाय वुत्तं. विमतिविनोदनियं पन ‘‘छायाय फुट्ठोकासस्साति उजुकं अविक्खित्तलेड्डुपातब्भन्तरं सन्धाय वदती’’ति वुत्तं. अगमनपथेति तदहेव गन्त्वा निवत्तेतुं असक्कुणेय्यके समुद्दमज्झे ये दीपका, तेसूति योजना. इतरस्मिन्ति पुरत्थिमदिसाय चीवरे.
५२. नदिं ओतरतीति हत्थपासं मुञ्चित्वा ओतरति. नापज्जतीति परिभोगपच्चया दुक्कटं नापज्जति. तेनाह ‘‘सो ही’’तिआदि. अपरिभोगारहत्ताति इमिना निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जन्तस्स दुक्कटं अचित्तकन्ति सिद्धं. एकं ¶ पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बन्ति इदं बहूनं सञ्चरणट्ठाने एवं अकत्वा गमनं न सारुप्पन्ति कत्वा वुत्तं, न आपत्तिअङ्गत्ता. बहिगामे ठपेत्वापि अपारुपितब्बताय वुत्तं ‘‘विनयकम्मं कातब्ब’’न्ति. अथ वा विहारे सभागं भिक्खुं न पस्सति, एवं सति आसनसालं गन्त्वा विनयकम्मं कातब्बन्ति योजना. आसनसालं गच्छन्तेन किं तीहि चीवरेहि गन्तब्बन्ति आह ‘‘सन्तरुत्तरेना’’ति नट्ठचीवरस्स सन्तरुत्तरसादियनतो. सङ्घाटि पन किं कातब्बाति आह ‘‘सङ्घाटिं ¶ बहिगामे ठपेत्वा’’ति. उत्तरासङ्गे च बहिगामे ठपितसङ्घाटियञ्च पठमं विनयकम्मं कत्वा पच्छा उत्तरासङ्गं निवासेत्वा अन्तरवासके कातब्बं. एत्थ च बहिगामे ठपितस्सपि विनयकम्मवचनतो परम्मुखापि ठितं निस्सज्जितुं, निस्सट्ठं दातुञ्च वट्टतीति वेदितब्बं.
दहरानं गमने सउस्साहत्ता ‘‘निस्सयो पन न पटिप्पस्सम्भती’’ति वुत्तं. मुहुत्तं…पे… पटिप्पस्सम्भतीति सउस्साहत्ते गमनस्स उपच्छिन्नत्ता वुत्तं, तेसं पन पुरारुणा उट्ठहित्वा सउस्साहेन गच्छन्तानं अरुणे अन्तरा उट्ठितेपि न पटिप्पस्सम्भति ‘‘याव अरुणुग्गमना सयन्ती’’ति वुत्तत्ता. तेनेव ‘‘गामं पविसित्वा…पे… न पटिप्पस्सम्भती’’ति वुत्तं. अञ्ञमञ्ञस्स वचनं अग्गहेत्वातिआदिम्हि सउस्साहत्ता गमनक्खणे पटिप्पस्सद्धि न वुत्ता. धेनुभयेनाति तरुणवच्छगावीनं आधावित्वा सिङ्गेन पहरणभयेन. निस्सयो च पटिप्पस्सम्भतीति एत्थ धेनुभयादीहि ठितानं याव भयवूपसमा ठातब्बतो ‘‘अन्तोअरुणेयेव गमिस्सामी’’ति नियमेतुं असक्कुणेय्यत्ता वुत्तं. यत्थ पन एवं नियमेतुं सक्का, तत्थ अन्तरा अरुणे उग्गतेपि निस्सयो न पटिप्पस्सम्भति भेसज्जत्थाय गामं पविट्ठदहरानं विय.
अन्तोसीमायं ¶ गामन्ति अविप्पवाससीमासम्मुतितो पच्छा पतिट्ठापितगामं सन्धाय वदति गामञ्च गामूपचारञ्च ठपेत्वा सम्मन्नितब्बतो. पविट्ठानन्ति आचरियन्तेवासिकानं विसुं विसुं गतानं अविप्पवाससीमत्ता नेव चीवरानि निस्सग्गियानि होन्ति, सउस्साहताय न निस्सयो पटिप्पस्सम्भति. अन्तरामग्गेति धम्मं सुत्वा आगच्छन्तानं अन्तरामग्गे.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चीवरविप्पवासविनिच्छयकथालङ्कारो नाम
नवमो परिच्छेदो.
१०. भण्डपटिसामनविनिच्छयकथा
५३. एवं चीवरविप्पवासविनिच्छयं कथेत्वा इदानि भण्डपटिसामनविनिच्छयं कथेतुं ‘‘भण्डस्स ¶ पटिसामन’’न्तिआदिमाह. तत्थ भडितब्बं भाजेतब्बन्ति भण्डं, भडितब्बं इच्छितब्बन्ति वा भण्डं, भण्डन्ति परिभण्डन्ति सत्ता एतेनाति वा भण्डं, मूलधनं, परिक्खारो वा. वुत्तञ्हि अभिधानप्पदीपिकायं –
‘‘भाजनादिपरिक्खारे, भण्डं मूलधनेपि चा’’ति.
तस्स भण्डस्स, पटिसामियते पटिसामनं, रक्खणं गोपनन्ति अत्थो. तेनाह ‘‘परेसं भण्डस्स गोपन’’न्ति. मातु कण्णपिळन्धनं तालपण्णम्पीति पि-सद्दो सम्भावनत्थो. तेन पगेव अञ्ञातकानं सन्तकन्ति दस्सेति. गिहिसन्तकन्ति इमिना पञ्चन्नं सहधम्मिकानं सन्तकं पटिसामेतुं वट्टतीति दीपेति. भण्डागारिकसीसेनाति एतेन विस्सासग्गाहादिना गहेत्वा पटिसामेन्तस्स अनापत्तीति दस्सेति. तेन वक्खति ‘‘अत्तनो अत्थाय गहेत्वा पटिसामेतब्ब’’न्ति. छन्देनपि भयेनपीति वड्ढकीआदीसु छन्देन ¶ , राजवल्लभादीसु भयेन बलक्कारेन पातेत्वा गतेसु च पटिसामेतुं वट्टतीति योजेतब्बं.
सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनपयोगं विना ‘‘नाहं गण्हामी’’तिआदिना अञ्ञस्मिं पयोगे अकते रज्जसङ्खोभादिकाले ‘‘न दानि तस्स दस्सामि, न मय्हं दानि दस्सती’’ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कतेपि अवहारो नत्थि. केचि पनेत्थ ‘‘पाराजिकमेव पटिसामनपयोगस्स कतत्ता’’ति वदन्ति, तं तेसं मतिमत्तं, न सारतो पच्चेतब्बं. पटिसामनकाले हिस्स थेय्यचित्तं नत्थि, ‘‘न दानि तस्स दस्सामी’’ति थेय्यचित्तुप्पत्तिक्खणे च सामिनो धुरनिक्खेपचित्तप्पवत्तिया हेतुभूतो कायवचीपयोगो नत्थि, येन सो आपत्तिं आपज्जेय्य. न हि अकिरियसमुट्ठाना अयं आपत्तीति. दाने सउस्साहो, रक्खति तावाति अवहारं सन्धाय अवुत्तत्ता ‘‘नाहं गण्हामी’’तिआदिना मुसावादकरणे पाचित्तियमेव होति, न दुक्कटं थेय्यचित्ताभावेन सहपयोगस्सपि अभावतोति गहेतब्बं.
यदिपि मुखेन दस्सामीति वदति…पे… पाराजिकन्ति एत्थ कतरपयोगेन आपत्ति, न ताव पठमेन भण्डपटिसामनपयोगेन तदा थेय्यचित्तभावा, नापि ‘‘दस्सामी’’ति कथनपयोगेन तदा थेय्यचित्ते विज्जमानेपि पयोगस्स कप्पियत्ताति? वुच्चते – सामिना ‘‘देही’’ति बहुसो याचियमानोपि ¶ अदत्वा येन पयोगेन अत्तनो अदातुकामतं सामिकस्स ञापेसि, येन च सो अदातुकामो अयं विक्खिपतीति ञत्वा धुरं निक्खिपति, तेनेव पयोगेनस्स आपत्ति. न हेत्थ उपनिक्खित्तभण्डे परियायेन मुत्ति अत्थि. अदातुकामताय हि ‘‘कदा ते दिन्नं, कत्थ ते ¶ दिन्न’’न्तिआदिपरियायवचनेनपि सामिकस्स धुरेनिक्खिपापिते आपत्तियेव. तेनेव अट्ठकथायं वुत्तं ‘‘किं तुम्हे भणथ…पे… उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिक’’न्ति. परसन्तकस्स परेहि गण्हापने एव हि परियायतो मुत्ति, न सब्बत्थाति गहेतब्बं. अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सामिना दिन्नताय भण्डागारिकट्ठाने ठितत्ता च ठानाचावनेपि नत्थि अवहारो, थेय्यचित्तेन पन गहणे दुक्कटतो न मुच्चतीति वेदितब्बं. एसेव नयोति अवहारो नत्थि, भण्डदेय्यं पन होतीति अधिप्पायो.
५४. पञ्चन्नं सहधम्मिकानन्ति भिक्खुभिक्खुनीसिक्खमानसामणेरसामणेरीनं. एतेन न केवलं गिहीनं एव, अथ खो तापसपरिब्बाजकादीनम्पि सन्तकं पटिसामेतुं न वट्टतीति दस्सेति. नट्ठेपि गीवा न होति, कस्मा? असम्पटिच्छापितत्ताति अत्थो. दुतिये एसेव नयोति गीवा न होति, कस्मा? अजानितत्ता. ततिये च एसेव नयोति गीवा न होति, कस्मा? पटिक्खिपितत्ता. एत्थ च कायेन वा वाचाय वा चित्तेन वा पटिक्खित्तोपि पटिक्खित्तोयेव नाम होति.
तस्सेव गीवा होति, न सेसभिक्खूनं, कस्मा? तस्सेव भण्डागारिकस्स भण्डागारे इस्सरभावतो. भण्डागारिकस्स गीवा न होति अलसजातिकस्सेव पमादेन हरितत्ता. दुतिये भण्डागारिकस्स गीवा न होति तस्स अनारोचितत्ता. नट्ठे तस्स गीवा तेन ठपितत्ता. तस्सेव गीवा, न अञ्ञेसं तेन भण्डागारिकेन सम्पटिच्छितत्ता ठपितत्ता च. नत्थि गीवा तेन पटिक्खिपितत्ता. नट्ठं सुनट्ठमेव भण्डागारिकस्स असम्पटिच्छापनतो. नट्ठे गीवा तेन ठपितत्ता. सब्बं तस्स गीवा तस्स भण्डागारिकस्स पमादेन हरणतो. तत्थेव उपचारे विज्जमानेति भण्डागारिकस्स समीपेयेव उच्चारपस्सावट्ठाने विज्जमाने.
५५. मयि ¶ च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ केवलं सङ्घस्स सेनासनं मा विनस्सीति इमिना अधिप्पायेन विवरितुम्पि वट्टतियेवाति वदन्ति. ‘‘तं मारेस्सामी’’ति एत्तके वुत्तेपि विवरितुं वट्टति ‘‘गिलानपक्खे ठितत्ता अविसयो’’ति वुत्तत्ता. मरणतो हि परं ¶ गेलञ्ञं अविसयत्तञ्च नत्थि. ‘‘द्वारं छिन्दित्वा हरिस्सामा’’ति एत्तके वुत्तेपि विवरितुं वट्टतियेव. सहायेहि भवितब्बन्ति तेहिपि भिक्खाचारादीहि परियेसित्वा अत्तनो सन्तकम्पि किञ्चि किञ्चि दातब्बन्ति वुत्तं होति. अयञ्हि सामीचीति भण्डागारे वसन्तानं इदं वत्तं. लोलमहाथेरोति मन्दो मोमूहो आकिण्णविहारी सदा कीळापसुतो वा महाथेरो.
५६. इतरेहीति तस्मिंयेव गब्भे वसन्तेहि भिक्खूहि. विहाररक्खणवारे नियुत्तो विहारवारिको, वुड्ढपटिपाटिया अत्तनो वारे विहाररक्खणको. निवापन्ति भत्तवेतनं. चोरानं पटिपथं गतेसूति चोरानं आगमनं ञत्वा ‘‘पठमतरंयेव गन्त्वा सद्दं करिस्सामा’’ति चोरानं अभिमुखं गतेसु. ‘‘चोरेहि हटभण्डं आहरिस्सामा’’ति तेसं अनुपथं गतेसुपि एसेव नयो. निबद्धं कत्वाति ‘‘असुककुले यागुभत्तं विहारवारिकानंयेवा’’ति एवं नियमनं कत्वा. द्वे तिस्सो यागुसलाका च चत्तारि पञ्च सलाकभत्तानि च लभमानोवाति इदं निदस्सनमत्तं, ततो ऊनं वा होतु अधिकं वा, अत्तनो च वेय्यावच्चकरस्स च यापनमत्तं लभनमेव पमाणन्ति गहेतब्बं. निस्सितके जग्गापेन्तीति अत्तनो अत्तनो निस्सितके भिक्खाचरियाय पोसेन्ता निस्सितकेहि विहारं जग्गापेन्ति. असहायस्साति सहायरहितस्स. ‘‘असहायस्स अदुतियस्सा’’ति पाठो युत्तो. पच्छिमं पुरिमस्सेव वेवचनं. असहायस्स वा अत्तदुतियस्स वाति ¶ इमस्मिं पन पाठे एकेन आनीतं द्विन्नं नप्पहोतीति अत्तदुतियस्सपि वारो निवारितोति वदन्ति, तं ‘‘यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थी’’ति इमिना न समेति, वीमंसितब्बं. विमतिविनोदनियं (वि. वि. टी. १.११२) पन ‘‘अत्तदुतियस्साति अप्पिच्छस्स. अत्तासरीरमेव दुतियो, न अञ्ञोति हि अत्तदुतियो, तदुभयस्सपि अत्थस्स विभावनं ‘यस्सा’तिआदि. एतेन सब्बेन एकेकस्स वारो न पापेतब्बोति दस्सेती’’ति वुत्तं.
पाकवत्तत्थायाति निच्चं पचितब्बयागुभत्तसङ्खातवत्तत्थाय. ठपेन्तीति दायका ठपेन्ति. तं गहेत्वाति तं आरामिकादीहि दीयमानं भागं गहेत्वा. उपजीवन्तेन ठातब्बन्ति अब्भोकासिकरुक्खमूलिकेनपि पाकवत्तं उपनिस्साय जीवन्तेन अत्तनो पत्तचीवररक्खणत्थाय विहारवारे सम्पत्ते ठातब्बं. न गाहापेतब्बोति एत्थ यस्स अब्भोकासिकस्सपि अत्तनो अधिकपरिक्खारो चे ठपितो अत्थि, चीवरादिसङ्घिकभागेपि आलयो अत्थि, सोपि गाहापेतब्बो ¶ . परिपुच्छन्ति पुच्छितपञ्हविस्सज्जनं, अट्ठकथं वा. दिगुणन्ति अञ्ञेहि लब्भमानतो द्विगुणं. पक्खवारेनाति अड्ढमासवारेन.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भण्डपटिसामनविनिच्छयकथालङ्कारो नाम
दसमो परिच्छेदो.
११. कयविक्कयसमापत्तिविनिच्छयकथा
५७. एवं भण्डपटिसामनविनिच्छयं कथेत्वा इदानि कयविक्कयविनिच्छयं कथेन्तो ‘‘कयविक्कयसमापत्ती’’तिआदिमाह. तत्थ कयनं कयो, परभण्डस्स गहणं, विक्कयनं ¶ विक्कयो, सकभण्डस्स दानं, कयो च विक्कयो च कयविक्कयं. समापज्जनं समापत्ति, तस्स दुविधस्स किरियस्स करणं. तस्सरूपं दस्सेति ‘‘इमिना’’तिआदिना.
सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं ‘‘मातरं वा पन पितरं वा’’तिआदि वुत्तं. तेन विञ्ञत्तिसद्धादेय्यविनिपातनञ्च न होति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति, कयविक्कयं पन आपज्जति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति. इमिना च उपरि अञ्ञातकन्त्यादिना च सेसञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति, ‘‘इमं गण्हाही’’ति पन ददतो सद्धादेय्यविनिपातनं, ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियन्ति अयम्पि अत्थो दस्सितो होति मिगपदवलञ्जनन्यायेन. तस्माइच्चादिकेपि ‘‘मातापितूहि सद्धिं कयविक्कयं, सेसञातकेहि सद्धिं द्वे आपत्तियो, अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो’’ति वत्तब्बे तेनेव न्यायेन ञातुं सक्काति कत्वा न वुत्तन्ति दट्ठब्बं, अञ्ञथा अब्यापितदोसो सिया.
‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति वुत्ते पुब्बापरसम्बन्धाय किरियाय वुत्तत्ता ‘‘इमिना इदं देही’’ति वुत्तसदिसं होति. इदं भत्तं भुञ्ज, इदं नाम करोही’’ति वा, ‘‘इदं ¶ भत्तं भुत्तोसि, इदं नाम करोहि, इदं भत्तं भुञ्जिस्ससि, इदं नाम करोही’’ति पन वुत्ते असम्बन्धाय किरियाय वुत्तत्ता कयविक्कयो न होति. विघासादानं भत्तदाने च अनपेक्खत्ता सद्धादेय्यविनिपातनं न होति, कारापने हत्थकम्ममत्तत्ता विञ्ञत्ति न होति, तस्मा वट्टति. ‘‘एत्थ चा’’तिआदिना असतिपि निस्सग्गियवत्थुम्हि पाचित्तियं देसेतब्बन्ति दस्सेति.
अग्घं पुच्छितुं वट्टति, एत्तावता कयविक्कयो न होतीति अत्थो. गण्हितुं वट्टतीति ‘‘इमिना इदं देही’’ति अवुत्तत्ता ¶ कयविक्कयो न होति, मूलस्स अत्थिताय विञ्ञत्तिपि न होति. पत्तो न गहेतब्बो परभण्डस्स महग्घताय. एवं सति कथं कातब्बोति आह ‘‘मम वत्थु अप्पग्घन्ति आचिक्खितब्ब’’न्ति. भण्डं अग्घापेत्वा कारेतब्बतं आपज्जति थेय्यावहारसम्भवतो, ऊनमासकं चे अग्घति, दुक्कटं. मासकतो पट्ठाय याव ऊनपञ्चमासकं चे अग्घति, थुल्लच्चयं. पञ्चमासकं चे अग्घति, पाराजिकन्ति वुत्तं होति. देति, वट्टति पुञ्ञत्थाय दिन्नत्ता अधिकस्स. कप्पियकारकस्स पन…पे… वट्टति उभतो कप्पियभण्डत्ता. एकतो उभतो वा चे अकप्पियभण्डं होति, न वट्टति. ‘‘मा गण्हाही’’ति वत्तब्बो, कस्मा? कप्पियकारकस्स अछेकत्ता.
अञ्ञेन अप्पटिग्गहितेन अत्थो, कस्मा? सत्ताहकालिकत्ता तेलस्स. पटिग्गहिततेलं सत्ताहपरमं एव ठपेतब्बं, तस्मा ततो परं ठपितुकामस्स अप्पटिग्गहिततेलेन अत्थो होति. अप्पटिग्गहितं दूसेय्य, अनियमितकालं अप्पटिग्गहिततेलं नाळियं अवसिट्ठपटिग्गहिततेलं अत्तनो कालं वत्तापेय्य.
५८. इदं पत्तचतुक्कं वेदितब्बन्ति अकप्पियपत्तचतुक्कं वुत्तं, पञ्चमो पन कप्पियो. तेन वक्खति ‘‘अयं पत्तो सब्बकप्पियो बुद्धानम्पि परिभोगारहो’’ति. अयं पत्तो महाअकप्पियो नाम, कस्मा? रूपियं उग्गण्हित्वा अयबीजं समुट्ठापेत्वा तेन लोहेन पत्तस्स कारितत्ता, एवं बीजतो पट्ठाय दूसितत्ता. यथा च ततियपाराजिकविसये थावरपयोगेसु पाससूलादीसु मूलतो पट्ठाय कारितेसु किस्मिञ्चि दण्डमत्ते वा वाकमत्ते वा अवसिट्ठे सति न मुच्चति, सब्बस्मिं नट्ठेयेव मुच्चति, एवमिधापि बीजतो ¶ पट्ठाय कतत्ता तस्मिं पत्ते किस्मिञ्चि पत्ते अवसिट्ठेपि कप्पियो भवितुं न सक्का. तथा च वक्खति ‘‘सचेपि तं विनासेत्वा ¶ थालकं कारेति, तम्पि अकप्पिय’’न्त्यादि. एवं सन्तेपि दुतियपत्ते विय मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो कातुं सक्का भवेय्य नु खोति आसङ्कायमाह ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति. तस्सत्थो – दुतियपत्तं रूपियं पटिग्गण्हित्वा गिहीहि परिनिट्ठापितमेव किणाति, न बीजतो पट्ठाय दूसेति, तस्मा दुतियपत्तो कप्पियो कातुं सक्का, इध पन बीजतो पट्ठाय दूसितत्ता तेन भिक्खुना तं पत्तं पुन अयपासाणबीजं कातुं असक्कुणेय्यत्ता, पटिग्गहितरूपियस्स च वळञ्जितत्ता पुन सामिकानं दातुं असक्कुणेय्यत्ता न सक्का केनचि उपायेन कप्पियो कातुन्ति.
इदानि तं असक्कुणेय्यत्तं अञ्ञेन पकारेन वित्थारेतुं ‘‘सचेपी’’तिआदिमाह. इमिना किञ्चिपि अयवत्थुम्हि अवसिट्ठे सति अकप्पियोव होतीति दस्सेति. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.५९१) ‘‘रूपियं उग्गण्हित्वाति इदं उक्कट्ठवसेन वुत्तं, मुत्तादिदुक्कटवत्थुम्पि उग्गण्हित्वा कारितम्पि पञ्चन्नं न वट्टति एव. समुट्ठापेतीति सयं गन्त्वा वा ‘इमं कहापणादिं कम्मकारानं दत्वा बीजं समुट्ठापेही’ति अञ्ञं आणापेत्वा वा समुट्ठापेति. महाअकप्पियोति अत्तनाव बीजतो पट्ठाय दूसितत्ता अञ्ञस्स मूलस्सामिकस्स अभावतो वुत्तं. सो हि चोरेहि अच्छिन्नोपि पुन लद्धो जानन्तस्स कस्सचीपि न वट्टति. यदि हि वट्टेय्य, तळाकादीसु विय ‘अच्छिन्नो वट्टती’ति आचरिया वदेय्युं. न सक्का केनचि उपायेनाति सङ्घस्स विस्सज्जनेन चोरादिअच्छिन्दनेनपि कप्पियो कातुं न सक्का, इदञ्च तेन रूपेन ¶ ठितं तम्मूलकेन वत्थमुत्तादिरूपेन ठितञ्च सन्धाय वुत्तं. दुक्कटवत्थुम्पि हि तम्मूलककप्पियवत्थु च न सक्का केनचि तेन रूपेन कप्पियं कातुं. यदि पन सो भिक्खु तेन कप्पियवत्थुना, दुक्कटवत्थुना वा पुन रूपियं चेतापेय्य, तं रूपियं निस्सज्जापेत्वा अञ्ञेसं कप्पियं कातुम्पि सक्का भवेय्याति दट्ठब्ब’’न्ति. यं पन सारत्थदीपनियं पपञ्चितं, यञ्च तमेव गहेत्वा पोराणटीकायं पपञ्चितं, तं वित्थारेत्वा वुच्चमानं अतिवित्थारितञ्च भविस्सति, सोतूनञ्च दुब्बिञ्ञेय्यं, तस्मा एत्तकमेव वदिम्ह, अत्थिकेहि पन तेसु तेसु पकरणेसु ओलोकेत्वा गहेतब्बन्ति.
दुतियपत्ते पञ्चन्नम्पि सहधम्मिकानं न कप्पतीति रूपियस्स पटिग्गहितत्ता, कयविक्कयस्स च कतत्ता. सक्का पन कप्पियो कातुन्ति गिहीहि परिनिट्ठापितपत्तस्सेव किणितत्ता ¶ , बीजतो पट्ठाय अदूसितत्ता, मूलमूलस्सामिकानञ्च पत्तपत्तस्सामिकानञ्च विज्जमानत्ता. यथा पन सक्का होति, तं दस्सेतुं ‘‘मूले’’तिआदिमाह.
ततियपत्ते सदिसोयेवाति ‘‘पञ्चन्नम्पि सहधम्मिकानं न वट्टति, सक्का पन कप्पियो कातु’’न्ति इमं नयं निद्दिसति. ननु ततियपत्तो कप्पियवोहारेन गहितो, अथ कस्मा अकप्पियोति चोदनं सन्धायाह ‘‘कप्पियवोहारेन गहितोपि दुतियपत्तसदिसोयेव, मूलस्स सम्पटिच्छितत्ता अकप्पियो’’ति. दुतियचोदनं पन सयमेव वदति. एत्थ च ‘‘दुतियपत्तसदिसोयेवा’’ति वुत्तत्ता मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो होति, कप्पियभण्डं दत्वा गहेत्वा परिभुञ्जितुं वट्टतीति दट्ठब्बो. मूलस्स अनिस्सट्ठत्ताति येन उग्गहितमूलेन पत्तो कीतो, तस्स मूलस्स सङ्घमज्झे अनिस्सट्ठत्ता. एतेन रूपियमेव निस्सज्जितब्बं, न तम्मूलकं अरूपियन्ति ¶ दस्सेति. यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टेय्य.
चतुत्थपत्ते दुब्बिचारितत्ताति ‘‘इमे कहापणे दत्वा इदं देही’’ति गहितत्ता गिहिसन्तकानं कहापणानं दुट्ठुविचारितत्ता एतस्स विचारणकस्स भिक्खुनो एव न वट्टतीति अत्थो. मूलस्स असम्पटिच्छितत्ताति एतेन मूलस्स गिहिसन्तकत्तं दस्सेति, तेनेव पत्तस्स रूपियसंवोहारेन अनुप्पन्नतञ्च दस्सेति, तेन च तस्स पत्तस्स निस्सज्जियाभावं, भिक्खुस्स च पाचित्तियाभावं दीपेति, तेन च दुब्बिचारितमत्तेन दुक्कटमत्तभावं पकासेति. निस्सज्जीति इदञ्च दानवसेन वुत्तं, न विनयकम्मवसेन. तेनेव च ‘‘सप्पिस्स पूरापेत्वा’’ति वुत्तं.
पञ्चमपत्ते सब्बकप्पियोति अत्तनो च पञ्चन्नं सहधम्मिकानञ्च बुद्धपच्चेकबुद्धानञ्च कप्पियो. तेनाह ‘‘बुद्धानम्पि परिभोगारहो’’ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कयविक्कयसमापत्तिविनिच्छयकथालङ्कारो नाम
एकादसमो परिच्छेदो.
१२. रूपियादिपटिग्गहणविनिच्छयकथा
५९. एवं ¶ कयविक्कयसमापत्तिविनिच्छयं कथेत्वा इदानि रूपियादिपटिग्गहणविनिच्छयं कथेन्तो ‘‘रूपियादिपटिग्गहो’’तिआदिमाह. तत्थ सञ्ञाणत्थाय कतं रूपं एत्थ अत्थीति ¶ रूपियं, यं किञ्चि वोहारूपगं धनं. तेन वुत्तं समन्तपासादिकायं (पारा. अट्ठ. २.५८३-५८४) ‘‘इध पन यं किञ्चि वोहारगमनीयं कहापणादि अधिप्पेत’’न्ति. पठमं आदीयतीतिआदि, किं तं? रूपियं, रूपियं आदि येसं तेति रूपियादयो, दासिदासखेत्तवत्थुआदयो, पटिग्गहणं पटिग्गहो, सम्पटिच्छनन्ति अत्थो. रूपियादीनं पटिग्गहो रूपियादिपटिग्गहो. जातसमये उप्पन्नं रूपमेव रूपं अस्स भवति, न विकारमापज्जतीति जातरूपं, सुवण्णं. धवलसभावताय सत्तेहि रञ्जियतेति रजतं, सज्झु. जातरूपेन कतो मासको जातरूपमासको. रजतेन कतो मासको रजतमासकोति इदं चतुब्बिधमेव निस्सग्गियवत्थु होति, न लोहमासकादयोति आह ‘‘तम्बलोहादीहि…पे… सङ्गहितो’’ति. तम्बलोहादीहीति आदि-सद्देन कंसलोहवट्टलोहतिपुसीसादीहि कतोपि लोहमासकोयेवाति दस्सेति. किं इदमेव निस्सग्गियवत्थु होति, उदाहु मुत्तादयोपीति आह ‘‘मुत्ता…पे… दुक्कटवत्थू’’ति. इमेसं द्विन्नं वत्थूनं को विसेसोति आह ‘‘तत्थ निस्सग्गियवत्थुं…पे… दुक्कटमेवा’’ति. तत्थ निस्सग्गियवत्थु अत्तनो अत्थाय निस्सग्गियं पाचित्तियं, सेसानं अत्थाय दुक्कटं, दुक्कटवत्थु सब्बेसं अत्थाय दुक्कटमेवाति योजना.
इदानि तेसु वत्थूसु कप्पियाकप्पियविनिच्छयं वित्थारतो दस्सेतुं आह ‘‘तत्रायं विनिच्छयो’’ति. तत्थ सम्पटिच्छितुं न वट्टति, कस्मा? ‘‘इदं सङ्घस्स दम्मी’’ति अकप्पियवोहारेन दिन्नत्ता. दत्वा पक्कमति, वट्टति, कस्मा? सङ्घस्स हत्थे अदत्वा वड्ढकीआदीनं हत्थे दिन्नत्ता. एवम्पि वट्टति गिहीनं हत्थे ठपितत्ता. पटिक्खिपितुं न वट्टति सङ्घगणपुग्गलानं अनामसितत्ता. ‘‘न वट्टती’’ति पटिक्खिपितब्बं ‘‘तुम्हे गहेत्वा ¶ ठपेथा’’ति वुत्तत्ता. पटिग्गहणेपि परिभोगेपि आपत्तीति ‘‘सङ्घस्स दम्मी’’ति वुत्तत्ता पटिग्गहणे पाचित्तियं, परिभोगे दुक्कटं. स्वेव सापत्तिकोति दुक्कटापत्तिं सन्धाय वदति. वदति, वट्टति ‘‘तुम्हे पच्चये परिभुञ्जथा’’ति कप्पियवोहारेन वुत्तत्ता. चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं, कस्मा? यथा दायका वदन्ति, तथा पटिपज्जितब्बत्ता. सेनासनपच्चयस्स इतरपच्चयत्तयतो विसेसं ¶ दस्सेन्तो ‘‘सेनासनत्थाया’’तिआदिमाह. इमिना अविस्सज्जियअवेभङ्गियभावं दस्सेति. एवं सन्तेपि आपदासु कत्तब्बविधिं दस्सेन्तो ‘‘सचे पना’’तिआदिमाह.
६०. एवं निस्सग्गियवत्थूसु कत्तब्बविधिं दस्सेत्वा इदानि दुक्कटवत्थूसु कत्तब्बविधिं दस्सेन्तो ‘‘सचे कोचि मय्ह’’न्त्यादिमाह. एत्थ पन पटिग्गहणेपि परिभोगेपि आपत्तीति दुक्कटमेव सन्धाय वुत्तं. तळाकस्सपि खेत्तसङ्गहितत्ता तस्स पटिग्गहणेपि आपत्ति वुत्ता. ‘‘चत्तारो पच्चये परिभुञ्जथाति देतीति एत्थ ‘भिक्खुसङ्घस्स चत्तारो पच्चये परिभुञ्जितुं तळाकं दम्मी’ति वा ‘चतुपच्चयपरिभोगत्थं तळाकं दम्मी’ति वा वदति, वट्टतियेव. ‘इतो तळाकतो उप्पन्ने पच्चये दम्मी’ति वुत्ते पन वत्तब्बमेव नत्थी’’ति सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.५३८-५३९) तथेव वत्वा ‘‘इदञ्च सङ्घस्स दीयमानञ्ञेव सन्धाय वुत्तं, पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादि न वट्टति. सुद्धचित्तस्स पन उदकपरिभोगत्थं कूपपोक्खरणिआदयो वट्टन्ति. ‘सङ्घस्स तळाकं अत्थि, तं कथ’न्ति हि आदिना सब्बत्थ सङ्घवसेनेव वुत्त’’न्ति वुत्तं. हत्थे भविस्सतीति वसे भविस्सति.
कप्पियकारकं ठपेथाति वुत्तेति सामीचिवसेन वुत्तं, अवुत्तेपि ठपेन्तस्स न दोसो अत्थि. तेनाह ‘‘उदकं वारेतुं ¶ लब्भती’’ति. यस्मा परसन्तकं भिक्खूनं नासेतुं न वट्टति, तस्मा ‘‘न सस्सकाले’’ति वुत्तं. सस्सकालेपि तासेत्वा मुञ्चितुं वट्टति, अमुञ्चतो पन भण्डदेय्यं. जनपदस्स सामिकोति इमिनाव यो तं जनपदं विचारेति, तेनपि अच्छिन्दित्वा दिन्नं वट्टतियेवाति वदन्ति. पुन देतीति अच्छिन्दित्वा पुन देति, एवम्पि वट्टतीति सम्बन्धो. इमिना येन केनचि इस्सरेन ‘‘परिच्चत्तमिदं भिक्खूहि अस्सामिक’’न्ति सञ्ञाय अत्तनो गहेत्वा दिन्नं वट्टतीति दस्सेति. उदकवाहकन्ति उदकमातिकं. कप्पियवोहारेपि विनिच्छयं वक्खामीति पाठसेसो. उदकवसेनाति उदकपरिभोगत्थं. सुद्धचित्तानन्ति उदकपरिभोगत्थमेव. इदं सहत्थेन च अकप्पियवोहारेन च करोन्ते सन्धाय वुत्तं. ‘‘सस्ससम्पादनत्थ’’न्ति एवं असुद्धचित्तानम्पि पन सयं अकत्वा कप्पियवोहारेन आणापेतुं वट्टति एव. कप्पियकारकं ठपेतुं न वट्टतीति इदं सहत्थादिना कततळाकत्ता अस्सारुप्पन्ति वुत्तं. ठपेन्तस्स पन तं पच्चयं परिभुञ्जन्तस्स वा सङ्घस्स आपत्ति न पञ्ञायति, अट्ठकथापमाणेन वा एत्थ आपत्ति ¶ गहेतब्बा. अलज्जिना कारापिते वत्तब्बमेव नत्थीति आह ‘‘लज्जिभिक्खुना’’ति, मत्तिकुद्धरणादीसु कारापितेसूति अधिप्पायो.
६१. नवसस्सेति अकतपुब्बे केदारे. कहापणेति इमिना धञ्ञुट्ठापने तस्सेव अकप्पियन्ति दस्सेति. अपरिच्छिन्नभागेति ‘‘एत्तके भूमिभागे एत्तको भागो दातब्बो’’ति एवं अपरिच्छिन्नभागे. धञ्ञुट्ठापने कसति, पयोगेपि दुक्कटमेव, न कहापणुट्ठापने विय. ‘‘कसथ वपथा’’ति वचनेन सब्बेसम्पि अकप्पियं सियाति आह ‘‘अवत्वा’’ति. एत्तको नाम भागोति एत्थ एत्तको कहापणोति इदम्पि सन्धाय वदति. तथावुत्तेपि हि तदा कहापणानं अविज्जमानत्ता आयतिं उप्पज्जमानं अञ्ञेसं वट्टति ¶ एव. तेनाह ‘‘तस्सेव तं अकप्पिय’’न्ति. तस्स पन सब्बपयोगेसु परिभोगे च दुक्कटं. केचि पन धञ्ञपरिभोगे एव आपत्ति, न पुब्बभागेति वदन्ति, तं न युत्तं, येन मिननरक्खणादिना पयोगेन पच्छा धञ्ञपरिभोगे आपत्ति होति तस्स पयोगस्स करणे अनापत्तिया अयुत्तत्ता. परियायकथाय पन सब्बत्थ अनापत्ति. तेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति नियमवचने अकप्पियं वुत्तं. कहापणविचारणेपि एसेव नयो. ‘‘वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थीति वत्तब्ब’’न्तिआदिवचनञ्चेत्थ साधकं. रज्जुया वा दण्डेन वाति एत्थ ‘‘पादेहिपि मिनितुं न वट्टती’’ति वदन्ति. खले वा ठत्वा रक्खतीति एत्थ पन थेनेत्वा गण्हन्ते दिस्वा ‘‘मा गण्हथा’’ति निवारेन्तो रक्खति नाम, सचे पन अविचारेत्वा केवलं तुण्हीभूतोव रक्खणत्थाय ओलोकेन्तो तिट्ठति, वट्टति. ‘‘सचेपि तस्मिं तुण्हीभूते चोरिकाय हरन्ति, ‘मयं भिक्खुसङ्घस्स आरोचेस्सामा’ति एवं वत्तुम्पि वट्टती’’ति वदन्ति. नीहरापेति पटिसामेतीति एत्थापि ‘‘सचे परियायेन वदति, वट्टती’’ति वदन्ति. अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं वट्टतीति आह ‘‘तस्सेवेतं अकप्पिय’’न्ति.
सब्बेसं अकप्पियं, कस्मा? कहापणानं विचारितत्ताति एत्थ सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) एवं विचारणा कता – ननु च दुब्बिचारितमत्तेन तस्सेवेतं अकप्पियं, न सब्बेसं रूपियसंवोहारे चतुत्थपत्तो विय. वुत्तञ्हि तत्थ (पारा. अट्ठ. २.५८९) ‘‘यो पन रूपियं असम्पटिच्छित्वा ‘थेरस्स पत्तं किणित्वा देही’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘इमे कहापणे गहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति ¶ दुब्बिचारितत्ता ¶ , अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ता’’ति, तस्मा यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति इदं कस्मा वुत्तन्ति? एत्थ केचि वदन्ति ‘‘कहापणे सादियित्वा विचारितं सन्धाय एवं वुत्त’’न्ति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति तेसं अधिप्पायो. केचि पन ‘‘असादियित्वापि कहापणानं विचारितत्ता रूपियसंवोहारो कतो होति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पती’’ति वदन्ति. गण्ठिपदेसु पन तीसुपि इदं वुत्तं ‘‘चतुत्थपत्तो गिहिसन्तकानंयेव कहापणानं विचारितत्ता अञ्ञेसं कप्पति, इध पन सङ्घिकानं विचारितत्ता सब्बेसं न कप्पती’’ति. सब्बेसम्पि वादो तेन तेन परियायेन युत्तोयेवाति.
६२. चतुसालद्वारेति भोजनसालं सन्धाय वुत्तं.
६३. ‘‘वनं दम्मि, अरञ्ञं दम्मी’’ति वुत्ते पन वट्टतीति एत्थ निवासट्ठानत्ता पुग्गलस्सपि सुद्धचित्तेन गहेतुं वट्टति. सीमं देमाति विहारसीमादिसाधारणवचनेन वुत्तत्ता ‘‘वट्टती’’ति वुत्तं. परियायेन कथितत्ताति ‘‘गण्हाही’’ति अवत्वा ‘‘सीमा गता’’ति परियायेन कथितत्ता. पकतिभूमिकरणत्थं ‘‘हेट्ठा गहितं पंसु’’न्तिआदि वुत्तं. दासं दम्मीति एत्थ ‘‘मनुस्सं दम्मीति वुत्ते वट्टती’’ति वदन्ति. वेय्यावच्चकरन्तिआदिना वुत्ते पुग्गलस्सपि दासं गहेतुं वट्टति ‘‘अनुजानामि भिक्खवे आरामिक’’न्ति विसेसेत्वा अनुञ्ञातत्ता. तञ्च खो पिलिन्दवच्छेन गहितपरिभुत्तक्कमेन, न गहट्ठानं दासपरिभोगक्कमेन. खेत्तादयो पन सब्बे सङ्घस्सेव वट्टन्ति पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्ताति दट्ठब्बं. कुक्कुटसूकरे…पे… वट्टतीति एत्थ कुक्कुटसूकरेसु दीयमानेसु ‘‘इमेहि अम्हाकं अत्थो नत्थि, सुखं जीवन्तु, अरञ्ञे विस्सज्जेथा’’ति वत्तुं वट्टति ¶ . विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तं. ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिना (दी. नि. १.१०, १९४) सुत्तन्तेसु आगतपटिक्खेपो भगवता आपत्तियापि हेतुभावेन कतोति भगवतो अधिप्पायं जानन्तेहि सङ्गीतिकारकमहाथेरेहि खेत्तपटिग्गहणादिनिस्सितो अयं सब्बोपि पाळिमुत्तविनिच्छयो वुत्तोति गहेतब्बो.
६४. चीवरचेतापन्नन्ति चीवरमूलं. पहिणेय्याति पेसेय्य. चेतापेत्वाति परिवत्तेत्वा. अच्छादेहीति ¶ वोहारवचनमेतं, इत्थन्नामस्स भिक्खुनो देहीति अयं पनेत्थ अत्थो. आभतन्ति आनीतं.
इमस्मिं ठाने सारत्थदीपनियं (सारत्थ. टी. २.५२८-५३१) एवं विचारणा कता – एत्थ च यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तत्थ आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सति. सतिपि हि आगमनस्स असुद्धभावे दूतो अत्तनो कुसलताय कप्पियवोहारेन वदति, कप्पियकारको न निद्दिसितब्बोति इदं नत्थि, न च दूतेन कप्पियवोहारवसेन वुत्ते दायकेन ‘‘इदं कथं पेसित’’न्ति ईदिसी विचारणा उपलब्भति, अविचारेत्वा च तं न सक्का जानितुं. यदि पन आगमनस्स असुद्धत्ता कप्पियकारको निद्दिसितब्बो न भवेय्य, चीवरानं अत्थाय दूतस्स हत्थे अकप्पियवत्थुम्हि पेसिते सब्बत्थ दायकेन कथं पेसितन्ति पुच्छित्वाव कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा असतिपि ¶ आगमनसुद्धियं सचे सो दूतो अत्तनो कुसलताय कप्पियवोहारवसेन वदति, दूतस्सेव वचनं गहेतब्बं. यदि हि आगमनसुद्धियेवेत्थ पमाणं, मूलस्सामिकेन कप्पियवोहारवसेन पेसितस्स दूतस्स अकप्पियवोहारवसेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा सब्बत्थ दूतवचनमेव पमाणन्ति गहेतब्बं. इमिना चीवरचेतापन्नेनातिआदिना पन इममत्थं दस्सेति ‘‘कप्पियवसेन आभतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्ब’’न्ति. तेनेवाह ‘‘तेन भिक्खुना सो दूतो एवमस्स वचनीयोतिआदी’’ति.
विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन एवं वुत्तं – यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तं निस्सग्गियवत्थुदुक्कटवत्थुभूतं अकप्पियचीवरचेतापन्नं ‘‘असुकस्स भिक्खुनो देही’’ति एवं आगमनसुद्धिया असति, सिक्खापदे ¶ आगतनयेन दूतवचने च असुद्धे सब्बथा पटिक्खेपोयेव कातुं वट्टति, न पन ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’ति वत्तुं, तदनुसारेन वेय्यावच्चकरञ्च निद्दिसितुं आगमनदूतवचनानं उभिन्नं असुद्धत्ता, पाळियं आगतनयेन पन आगमनसुद्धिया सति दूतवचने असुद्धेपि सिक्खापदे आगतनयेन सब्बं कातुं वट्टतीति दस्सनत्थं वुत्तं. तेन च यथा दूतवचनासुद्धियम्पि आगमने सुद्धे वेय्यावच्चकरं निद्दिसितुं वट्टति, एवं आगमनासुद्धियम्पि दूतवचने सुद्धे वट्टति एवाति अयमत्थो अत्थतो ¶ सिद्धोव होति. उभयसुद्धियं वत्तब्बमेव नत्थीति उभयासुद्धिपक्खमेव सन्धाय मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति वुत्तन्ति वेदितब्बं.
यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. २.२३७-५३९) ‘‘आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सती’’तिआदि वुत्तं, तं मातिकाट्ठकथावचनस्स अधिप्पायं असल्लक्खेत्वा वुत्तं यथावुत्तनयेन आगमनसुद्धिआदिना सप्पयोजनत्ता. यो पनेत्थ ‘‘मूलस्सामिकेन कप्पियवोहारवसेन, पेसितदूतस्स अकप्पियवोहारेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्या’’ति अनिट्ठप्पसङ्गो वुत्तो, सो अनिट्ठप्पसङ्गो एव न होति अभिमतत्ता. तथा हि सिक्खापदे एव ‘‘पटिग्गण्हतु आयस्मा चीवरचेतापन्न’’न्ति अकप्पियवोहारेन वदतो दूतस्स कप्पियेन कम्मेन वेय्यावच्चकरो निद्दिसितब्बो वुत्तो आगमनस्स सुद्धत्ता, आगमनस्सपि असुद्धियं पन कप्पियेनपि कम्मेन वेय्यावच्चकरो न निद्दिसितब्बोवाति अत्थेव आगमनस्स सुद्धिअसुद्धिया पयोजनं. कथं पन दूतवचनेन आगमनसुद्धि विञ्ञायतीति? नायं भारो. दूतेन हि अकप्पियवोहारेन वुत्ते एव आगमनसुद्धि गवेसितब्बा, न इतरत्थ. तत्थ च तस्स वचनक्कमेन पुच्छित्वा च युत्तिआदीहि च सक्का विञ्ञातुं. इधापि हि सिक्खापदे ‘‘चीवरचेतापन्नं आभत’’न्ति दूतवचनेनेव चीवरं किणित्वा दातुं पेसितभावो विञ्ञायति. यदि हि सब्बथा आगमनसुद्धि न विञ्ञायति, पटिक्खेपो एव कत्तब्बोति.
सुवण्णं रजतं कहापणो मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता मणि वेळुरियो सङ्खो ¶ सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानि दासिदासं खेत्तं वत्थु पुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं ‘‘न खो मयं आवुसो ¶ चीवरचेतापन्नं पटिग्गण्हामा’’ति वुत्तं. चीवरञ्च खो मयं पटिग्गण्हामा’’तिआदि दूतवचनस्स अकप्पियत्तेपि आगमनसुद्धिया पटिपज्जनविधिदस्सनत्थं वुत्तं. कालेन कप्पियन्ति युत्तपत्तकालेन यदा नो अत्थो होति, तदा कप्पियं चीवरं पटिग्गण्हामाति अत्थो. वेय्यावच्चकरोति किच्चकरो, कप्पियकारकोति अत्थो. ‘‘वेय्यावच्चकरो निद्दिसितब्बो’’ति इदं ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पन दूतो ‘‘को इमं गण्हाति, कस्स वा देमी’’ति वदति, न निद्दिसितब्बो. आरामिको वा उपासको वाति इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति. एसो खो आवुसो भिक्खूनं वेय्यावच्चकरोति इदं दूतेन ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति पुच्छितत्ता पुच्छासभागेन भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं. एवमेव हि भिक्खुना वत्तब्बं, न वत्तब्बं ‘‘तस्स देही’’तिआदि. तेनेव पाळियं ‘‘न वत्तब्बो तस्स देही’’तिआदिमाह. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘एसो खो…पे… न वत्तब्बो तस्स देहीतिआदि अकप्पियवत्थुसादियनपरिमोचनत्थं वुत्त’’न्ति वुत्तं.
आणत्तो सो मयाति यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो. विमतिविनोदनियं पन ‘‘सञ्ञत्तोतिआदि एवं दूतेन पुन वुत्ते ¶ एव चोदेतुं वट्टति, न इतरथाति दस्सनत्थं वुत्त’’न्ति वुत्तं. एत्थ पन पाळियं ‘‘सञ्ञत्तो सो मया’’ति आगतत्ता एवं वुत्तो, पुरिमवाक्ये पन विनयसङ्गहप्पकरणे (वि. सङ्ग. अट्ठ. ६४) ‘‘आणत्तो सो मया’’ति परियायवचनेन परिवत्तित्वा ठपितत्ता तथा वुत्तो, तेन च कप्पियकारकस्स सञ्ञापितभावे दूतेन भिक्खुस्स पुन आरोचिते एव भिक्खुना कप्पियकारको चोदेतब्बो होति, न अनारोचितेति दस्सेति.
अत्थो मे आवुसो चीवरेनाति चोदनालक्खणनिदस्सनमेतं. इदं वा हि वचनं वत्तब्बं, तस्स वा अत्थो याय कायचि भासाय वत्तब्बो. देहि मे चीवरन्तिआदीनि पन न वत्तब्बाकारदस्सनत्थं वुत्तानि. एतानि हि वचनानि, एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो. ‘‘एवं वदन्तो च पटिक्खित्तत्ता वत्तभेदे दुक्कटं आपज्जति, चोदना पन होतियेवा’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘न वत्तब्बो ‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’न्ति इदं दूतेनाभतरूपियं ¶ पटिग्गहेतुं अत्तना निद्दिट्ठकप्पियकारकत्ताव ‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’न्ति वदन्तो रूपियस्स पकतत्ता तेन रूपियेन परिवत्तेत्वा ‘देहि चेतापेही’ति रूपियसंवोहारं समापज्जन्तो नाम होतीति तं दोसं दूरतो परिवज्जेतुं वुत्तं रूपियपटिग्गाहकेन सङ्घमज्झे निस्सट्ठरूपिये विय. वुत्तञ्हि तत्थ ‘न वत्तब्बो इमं वा इमं वा आहरा’ति (पारा. अट्ठ. २.५८३-५८४), तस्मा न इदं विञ्ञत्तिदोसे परिवज्जेतुं वुत्तन्ति वेदितब्बं ‘अत्थो मे आवुसो चीवरेना’तिपि अवत्तब्बताप्पसङ्गतो. तेनेव दूतनिद्दिट्ठेसु रूपियसंवोहारसङ्काभावतो अञ्ञं कप्पियकारकं ¶ ठपेत्वापि आहरापेतब्ब’’न्ति वुत्तं. तत्थापि ‘‘दूतेन ठपितरूपियेन चेतापेत्वा चीवरं आहरापेही’’ति अवत्वा केवलं ‘‘चीवरं आहरापेही’’ति एवं आहरापेतब्बन्ति अधिप्पायो गहेतब्बोति वुत्तं.
इच्चेतं कुसलन्ति एवं यावततियं चोदेन्तो तं चीवरं अभिनिप्फादेतुं सक्कोति अत्तनो पटिलाभवसेन, इच्चेतं कुसलं साधु सुट्ठु सुन्दरं. चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बन्ति ठानलक्खणनिदस्सनमेतं. छक्खत्तुपरमन्ति च भावनपुंसकवचनमेतं. छक्खत्तुपरमन्ति एतेन चीवरं उद्दिस्स तुण्हीभूतेनेव ठातब्बं, न अञ्ञं किञ्चि कातब्बन्ति इदं ठानलक्खणं. तेनेव ‘‘न आसनेतिआदी’’ति अट्ठकथायं वुत्तं. सद्दसत्थे पन –
‘‘किरियाविसेसनं सत्थे, वुत्तं धातुविसेसनं;
भावनपुंसकन्त्येव, सासने समुदीरित’’न्ति. –
वचनतो किरियाविसेसनमेव सासनवोहारेन भावनपुंसकं नाम जातं;
‘‘मुदुं पचतिइच्चत्र, पचनं भवतीति च;
सुखं सयतिइच्चत्र, करोति सयनन्ति चा’’ति. –
वचनतो किरियाविसेसनपदेन तुल्याधिकरणभूतं किरियाविसेस्यपदं अकम्मकम्पि सकम्मकम्पि भूधातुकरधातूहि सम्बन्धितब्बं होतीति इमिना ञायेन छक्खत्तुपरमं ठानं भवितब्बं, छक्खत्तुपरमं ठानं कातब्बन्ति अत्थो. एतेन छक्खत्तुपरमं एवं ठानं भवितब्बं, न ततो अधिकं ¶ , छक्खत्तुपरमं एव ठानं कातब्बं, न ततो उद्धन्ति इममत्थं दस्सेति. न आसने निसीदितब्बन्ति ‘‘इध भन्ते निसीदथा’’ति वुत्तेपि न निसीदितब्बं. न आमिसं पटिग्गहेतब्बन्ति ‘‘यागुखज्जकादिभेदं किञ्चि आमिसं गण्हथ भन्ते’’ति याचियमानेनपि न गण्हितब्बं. न धम्मो भासितब्बोति ‘‘मङ्गलं वा अनुमोदनं ¶ वा भासथा’’ति याचियमानेनपि किञ्चि न भासितब्बं, केवलं ‘‘किंकारणा आगतोसी’’ति पुच्छियमानेन ‘‘जानाहि आवुसो’’ति वत्तब्बो.
ठानं भञ्जतीति आगतकारणं भञ्जति कोपेति. ठानन्ति ठितिया च कारणस्स च नामं, तस्मा आसने निसीदनेन ठानं कुप्पति, आगतकारणम्पि, आमिसपटिग्गहणादीसु पन आगतकारणमेव भञ्जति, न ठानं. तेनाह ‘‘आगतकारणं भञ्जती’’ति. केचि पन ‘‘आमिसपटिग्गहणादिना ठानम्पि भञ्जती’’ति वदन्ति, तं अट्ठकथाय न समेति, टीकायम्पि नानावादे दस्सेत्वा ठानभञ्जनं वुत्तं, तं अट्ठकथावचनेन असंसन्दनतो गन्थगरुभयेन न वदिम्ह. इदानि या तिस्सो चोदना, छ च ठानानि वुत्तानि, तत्थ वुद्धिहानिं दस्सेन्तो ‘‘सचे चतुक्खत्तुं चोदेती’’तिआदिमाह. यस्मा च एकचोदनावुद्धिया द्विन्नं ठानानं हानि वुत्ता, तस्मा चोदना द्विगुणं ठानन्ति लक्खणं दस्सितं होति. इति इमिना लक्खणेन तिक्खत्तुं चोदेत्वा छक्खत्तुं ठातब्बं, द्विक्खत्तुं चोदेत्वा अट्ठक्खत्तुं ठातब्बं, सकिं चोदेत्वा दसक्खत्तुं ठातब्बं.
तत्र तत्र ठाने तिट्ठतीति इदं चोदकस्स ठितट्ठानतो अपक्कम्म तत्र तत्र उद्दिस्स ठानंयेव सन्धाय वुत्तं. को पन वादो नानादिवसेसूति नानादिवसेसु एवं करोन्तस्स को पन वादो, वत्तब्बमेव नत्थीति अधिप्पायो. ‘‘सामं वा गन्तब्बं, दूतो वा पाहेतब्बोति इदं सभावतो चोदेतुं अनिच्छन्तेनपि कातब्बमेवा’’ति वदन्ति. न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चीवरचेतापन्नं अस्स भिक्खुनो किञ्चि अप्पमत्तकम्पि कम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘यतस्स ¶ चीवरचेतापन्नन्तिआदि येन अत्तना वेय्यावच्चकरो निद्दिट्ठो, चीवरञ्च अनिप्फादितं, तस्स कत्तब्बदस्सनं. एवं भिक्खुना वत्थुसामिकानं वुत्ते चोदेत्वा देन्ति, वट्टति ‘सामिका चोदेत्वा देन्ती’ति (पारा. ५४१) अनापत्तियं वुत्तत्ता. तेनेव सो सयं अचोदेत्वा उपासकादीहि परियायेन वत्वा चोदापेति ¶ , तेसु सतक्खत्तुम्पि चोदेत्वा चीवरं दापेन्तेसु तस्स अनापत्ति सिद्धा होति सिक्खापदस्स अनाणत्तिकत्ता’’ति वुत्तं.
६५. केनचि अनिद्दिट्ठो अत्तनो मुखेनेव ब्यावटभावं वेय्यावच्चकरत्तं पत्तो मुखवेवटिको, अविचारेतुकामतायाति इमिना विज्जमानम्पि दातुं अनिच्छन्ता अरियापि वञ्चनाधिप्पायं विना वोहारतो नत्थीति वदन्तीति दस्सेति. सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) पन ‘‘अविचारेतुकामतायाति इमस्मिं पक्खे ‘नत्थम्हाकं कप्पियकारको’ति इदं तादिसं करोन्तो कप्पियकारको नत्थीति इमिना अधिप्पायेन वुत्त’’न्ति वुत्तं. भेसज्जक्खन्धके मेण्डकसेट्ठिवत्थुम्हि (महाव. २९९) वुत्तं ‘‘सन्ति भिक्खवे’’तिआदिवचनमेव मेण्डकसिक्खापदं नाम. तत्थ हि मेण्डकेन नाम सेट्ठिना ‘‘सन्ति हि भन्ते मग्गा कन्तारा अप्पोदका अप्पभक्खा न सुकरा अपाथेय्येन गन्तुं, साधु भन्ते भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति याचितेन भगवता ‘‘अनुजानामि भिक्खवे पाथेय्यं परियेसितुं. तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना’’ति वत्वा इदं वुत्तं ‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना यं अय्यस्स कप्पियं, तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि ¶ परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति. ‘‘कप्पियकारकानं हत्थे हिरञ्ञं निक्खिपन्ती’’ति एत्थापि भिक्खुस्स आरोचनं अत्थियेव, अञ्ञथा अनिद्दिट्ठकप्पियकारकपक्खं भजतीति न चोदेतब्बो सिया, इदं पन दूतेन निद्दिट्ठकप्पियकारके सन्धाय वुत्तं, न पन भिक्खुना निद्दिट्ठे वा अनिद्दिट्ठे वा. तेनेवाह ‘‘एत्थ चोदनाय परिमाणं नत्थी’’तिआदि. यदि मूलं सन्धाय चोदेति, तं सादितमेव सियाति आह ‘‘मूलं असादियन्तेना’’ति.
अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बन्ति इदं अत्तना चोदनाट्ठानञ्च न कातब्बन्ति दस्सनत्थं वुत्तं. पिण्डपातादीनं अत्थायाति इमिना चीवरत्थायेव न होतीति दस्सेति. एसेव नयोति इमिना वत्थुसामिना निद्दिट्ठकप्पियकारकेसुपि पिण्डपातादीनम्पि अत्थाय दिन्ने च ठानचोदनादिसब्बं हेट्ठा वुत्तनयेनेव कातब्बन्ति दस्सेति.
६६. उपनिक्खित्तसादियने ¶ पनातिआदीसु ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा ‘‘अमुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं अत्थि, तं तुय्हं होतू’’ति एवं परम्मुखा वा ठितस्स केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्चत्तस्स कायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम. सादियतीति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति.
इदं गुत्तट्ठानन्ति आचिक्खितब्बन्ति पच्चयपरिभोगंयेव सन्धाय आचिक्खितब्बं. ‘‘इध निक्खिपा’’ति वुत्ते ‘‘उग्गण्हापेय्य वा’’ति वुत्तलक्खणेन निस्सग्गियं होतीति आह ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति. अथ वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खन्तो ठानस्स गुत्तभावमेव दस्सेति, न वत्थुं परामसति, तस्मा आचिक्खितब्बं. ‘‘इध निक्खिपाही’’ति पन वदन्तो ¶ निक्खिपितब्बं वत्थुं निक्खिपाहीति वत्थुं परामसति नाम, तस्मा न वत्तब्बं. परतो इदं गण्हाति एत्थापि एसेव नयो. कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति यस्मा ततो उप्पन्नपच्चयपरिभोगो कप्पति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय ततो उप्पन्नपच्चयपरिभोगो न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं. अथ वा इदं धनं यस्मा ‘‘नयिदं कप्पती’’ति पटिक्खित्तं, तस्मा कप्पियं निस्साय ठितं, यस्मा पन सब्बसो अविस्सज्जितं, तस्मा अकप्पियं निस्साय ठितं. अथ वा तं धनं यस्मा पच्छा सुट्ठुविचारणाय सतिया कप्पियं भविस्सति, दुब्बिचारणाय सतिया अकप्पियं भविस्सति, तस्मा कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति. विमतिविनोदनियं पन ‘‘एको सतं वा सहस्सं वातिआदि रूपिये हेट्ठिमकोटिया पवत्तनाकारं दस्सेतुं वुत्त’’न्ति च ‘‘न पन एवं पटिपज्जितब्बमेवाति दस्सेतुं, ‘इध निक्खिपाही’ति वुत्ते उग्गण्हापनं होतीति आह ‘इध निक्खिपाही’ति न वत्तब्ब’’न्ति च ‘‘कप्पियञ्च…पे… होतीति यस्मा असादितत्ता ततो उप्पन्नपच्चया वट्टन्ति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय सति ततो उप्पन्नं न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्ब’’न्ति च वुत्तं.
६७. सङ्घमज्झे निस्सज्जितब्बन्ति यस्मा रूपियं नाम अकप्पियं, तस्मा सङ्घस्स वा गणस्स वा पुग्गलस्स वा निस्सज्जितब्बन्ति न वुत्तं. यस्मा पन तं पटिग्गहितमत्तमेव होति, न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थं ‘‘सङ्घमज्झे निस्सज्जितब्ब’’न्ति ¶ (पारा. ५८४) वुत्तं. न तेन किञ्चि कप्पियभण्डं चेतापितन्ति इमिना चेतापितञ्चे, नत्थि परिभोगूपायो उग्गहेत्वा अनिस्सट्ठरूपियेन चेतापितत्ता. ईदिसञ्हि सङ्घमज्झे निस्सज्जनं कत्वाव ¶ छड्डेत्वा पाचित्तियं देसापेतब्बन्ति दस्सेति. केचि पन ‘‘यस्मा निस्सग्गियवत्थुं पटिग्गहेत्वापि चेतापितं कप्पियभण्डं सङ्घे निस्सट्ठं कप्पियकारकेहि निस्सट्ठरूपियेन परिवत्तेत्वा आनीतकप्पियभण्डसदिसं होति, तस्मा विनाव उपायं भाजेत्वा परिभुञ्जितुं वट्टती’’ति वदन्ति, तं पत्तचतुक्कादिकथाय न समेति. तत्थ हि रूपियेन परिवत्तितपत्तस्स अपरिभोगोव दस्सितो, न निस्सज्जनविचारोति. कप्पियं आचिक्खितब्बन्ति पब्बजितानं सप्पि वा तेलं वा वट्टति उपासकाति एवं आचिक्खितब्बं.
आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तं. सचे पन तेन अञ्ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्जितुं वट्टतीति मज्झिमगण्ठिपदे चूळगण्ठिपदे च वुत्तं. ततो हरित्वाति अञ्ञेसं पत्तभागतो हरित्वा. कसिणपरिकम्मन्ति आलोककसिणपरिकम्मं. मञ्चपीठादीनि वाति एत्थ ततो गहितमञ्चपीठादीनि परिवत्तेत्वा अञ्ञं चे गहितं, वट्टतीति वदन्ति. छायापीति भोजनसालादीनं छायापि. परिच्छेदातिक्कन्ताति गेहपरिच्छेदं अतिक्कन्ता, छायाय गतगतट्ठानं गेहं न होतीति अधिप्पायो. मग्गेनपीति एत्थ सचे अञ्ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टतीति वदन्ति. कीतायाति तेन वत्थुना कीताय. उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जतीति सचे उपासको ‘‘अतिबहु एतं हिरञ्ञं, इदं भन्ते अज्जेव न विनासेतब्ब’’न्ति वत्वा सयं उपनिक्खेपं ठपेति, अञ्ञेन वा ठपापेति, एवं उपनिक्खेपं ठपेत्वा ततो उप्पन्नपच्चयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति, तेन वत्थुना गहितत्ता ‘‘अकप्पिय’’न्ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.५८३-५८४) पन ‘‘उपनिक्खेपं ठपेत्वाति कप्पियकारकेहि ¶ वड्ढिया पयोजनं सन्धाय वुत्तं. अकप्पियन्ति तेन वत्थुना गहितत्ता वुत्त’’न्ति वुत्तं.
सचे सो छड्डेतीति यत्थ कत्थचि खिपति, अथापि न छड्डेति, सयं गहेत्वा गच्छति, न वारेतब्बो. नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, ‘‘किं मय्हं इमिना ब्यापारेना’’ति येनकामं पक्कमति, ततो यथावुत्तलक्खणो रूपियछड्डको समन्नितब्बो. यो न छन्दागतिन्तिआदीसु लोभवसेन तं वत्थुं अत्तनो वा करोन्तो अत्तानं वा उक्कंसेन्तो छन्दागतिं ¶ नाम गच्छति. दोसवसेन ‘‘नेवायं मातिकं जानाति, न विनय’’न्ति परं अपसादेन्तो दोसागतिं नाम गच्छति. मोहवसेन पमुट्ठो पमुट्ठस्सतिभावं आपज्जन्तो मोहागतिं नाम गच्छति. रूपियपटिग्गाहकस्स भयेन छड्डेतुं अविसहन्तो भयागतिं नाम गच्छति. एवं अकरोन्तो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति नामाति वेदितब्बो.
६८. पतितोकासं असमन्नारहन्तेन छड्डेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं, तस्मा पतितट्ठाने ञातेपि तस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्ति वेदितब्बं. असन्तसम्भावनायाति अत्तनि अविज्जमानउत्तरिमनुस्सधम्मारोचनं सन्धाय वुत्तं. थेय्यपरिभोगो नाम अनरहस्स परिभोगो. भगवता हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स. दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो. इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया ¶ अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो. तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति. चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा परिभोगे परिभोगे. पुरेभत्त…पे… पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो. तथा असक्कोन्तेन यथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्चवेक्खितब्बं.
सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे… हिरिकोपिनपटिच्छादनत्थं. हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायातिआदिना सचे अतीतपरिभोगपच्चवेक्खणं न करेय्य, इणपरिभोगट्ठाने तिट्ठतीति वदन्ति, तं वीमंसितब्बं. सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. एवं पन असक्कोन्तेन पुरेभत्तादीसु पच्चवेक्खितब्बं, तं हेट्ठा वुत्तनयेनेव सक्का विञ्ञातुन्ति इध विसुं न वुत्तं. सतिपच्चयताति सतिया पच्चयभावो. पटिग्गहणस्स परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति, पच्चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्जितब्बञ्चाति अत्थो. तेनेवाह ‘‘सतिं कत्वा’’तिआदि. एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि ¶ . अपरे पनाहु ‘‘सतिपच्चयताति सति भेसज्जपरिभोगस्स पच्चयभावे, पच्चयेति अत्थो. एवं सन्तेपीति पच्चये सतिपी’’ति, तं तेसं मतिमत्तं. तथा हि पच्चयसन्निस्सितसीलं पच्चवेक्खणाय विसुज्झति, न पच्चयसब्भावमत्तेन.
ननु च ‘‘परिभोगे करोन्तस्स अनापत्ती’’ति इमिना पातिमोक्खसंवरसीलं वुत्तं, तस्मा पच्चयसन्निस्सितसीलस्स पातिमोक्खसंवरसीलस्स ¶ च को विसेसोति? वुच्चते – पुरिमेसु ताव तीसु पच्चयेसु विसेसो पाकटोयेव, गिलानपच्चये पन यथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानेव होन्ति, एवमेव पच्चवेक्खणाय पच्चयसन्निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्नं नाम होति. गिलानपच्चयं अप्पच्चवेक्खित्वा परिभुञ्जन्तस्स सीलं भिज्जमानं पातिमोक्खसंवरसीलमेव भिज्जति, पच्चयसन्निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अप्पच्चवेक्खन्तस्सेव भिज्जति. पुरेभत्तञ्हि अप्पच्चवेक्खित्वापि गिलानपच्चयं परिभुञ्जन्तस्स अनापत्ति, इदमेतेसं नानाकरणन्ति सारत्थदीपनियं (सारत्थ. टी. २.५८५) आगतं.
विमतिविनोदनियं (वि. वि. टी. १.५८५) पन ‘‘थेय्यपरिभोगोति पच्चयस्सामिना भगवता अननुञ्ञातत्ता वुत्तं. इणपरिभोगोति भगवता अनुञ्ञातम्पि कत्तब्बं अकत्वा परिभुञ्जनतो वुत्तं. तेन च पच्चयसन्निस्सितसीलं विपज्जतीति दस्सेति. परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पच्छिमयामेसु पच्चवेक्खितब्बन्ति योजना. इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘हिय्यो यं मया चीवरं परिभुत्त’न्तिआदिनापि अतीतपच्चवेक्खणा वट्टतीति वदन्ति. परिभोगे परिभोगेति उदकपतनट्ठानतो अन्तोपवेसनेसु निसीदनसयनेसु च. सतिपच्चयता वट्टतीति पच्चवेक्खणसतिया पच्चयत्तं लद्धुं वट्टति. पटिग्गहणे च परिभोगे च पच्चवेक्खणासति अवस्सं लद्धब्बाति दस्सेति. तेनाह ‘सतिं कत्वा’तिआदि. केचि पन ‘सतिपच्चयता पच्चये सति भेसज्जपरिभोगस्स कारणे सती’ति एवम्पि अत्थं वदन्ति, तेसम्पि पच्चये सतीति पच्चयसब्भावसल्लक्खणे सतीति एवमत्थो गहेतब्बो ¶ पच्चयसब्भावमत्तेन सीलस्स असुज्झनतो. परिभोगे अकरोन्तस्सेव आपत्तीति इमिना पातिमोक्खसंवरसीलस्स भेदो दस्सितो, न पच्चयसन्निस्सितसीलस्स तस्स अतीतपच्चवेक्खणाय विसुज्झनतो. एतस्मिं पन सेसपच्चयेसु च इणपरिभोगादिवचनेन पच्चयसन्निस्सितसीलस्सेव भेदोति एवमिमेसं नानाकरणं वेदितब्ब’’न्ति आगतं.
एतेसु ¶ द्वीसु पकरणेसु ‘‘इणपरिभोगट्ठाने तिट्ठती’’ति एत्थ हिय्यो यं मया चीवरं परिभुत्तन्ति…पे… वदन्तीति आगतं. इमं पन नयं निस्साय इदानि एकच्चे पण्डिता ‘‘अज्जपातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति वदन्ति. केचि ‘‘हिय्यो परिभुत्तमेव अतीतवसेन पच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तं, तं पन पच्चुप्पन्नवसेन पच्चवेक्खणायेवा’’ति वदन्ति. तत्थ मूलवचने एवं विचारणा कातब्बा. कथं? इदं हिय्योत्यादिवचनं सुत्तं वा सुत्तानुलोमं वा आचरियवादो वा अत्तनोमति वाति. तत्थ न ताव सुत्तं होति ‘‘सुत्तं नाम सकले विनयपिटके पाळी’’ति वुत्तत्ता इमस्स च वचनस्स न पाळिभूतत्ता. न च सुत्तानुलोमं ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति (पारा. अट्ठ. १.४५) वुत्तत्ता इमस्स च महापदेसभावाभावतो. न च आचरियवादो ‘‘आचरियवादो नाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ता ओक्कन्तविनिच्छयप्पवत्ता अट्ठकथातन्ती’’ति वचनतो इमस्स च अट्ठकथापाठभावाभावतो. न च अत्तनोमति ‘‘अत्तनोमति नाम सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा अनुमानेन अत्तनो बुद्धिया नयग्गाहेन उपट्ठिताकारकथनं, अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि ¶ थेरवादो अत्तनोमति नामा’’ति वुत्तत्ता इमस्स च अट्ठकथासु आगतत्थेरवादभावाभावतो.
इति –
‘‘चतुब्बिधञ्हि विनयं, महाथेरा महिद्धिका;
नीहरित्वा पकासेसुं, धम्मसङ्गाहका पुरा’’ति. (पारा. अट्ठ. १.४५) –
वुत्तेसु चतुब्बिधविनयेसु अनन्तोगधत्ता इदं वचनं विचारेतब्बं. तेन वुत्तं सारत्थदीपनियं (सारत्थ. टी. २.५८५) टीकाचरियेन ‘‘तं वीमंसितब्ब’’न्ति. अथ वा ‘‘नयग्गाहेन उपट्ठिताकारकथन’’न्ति इमिना लक्खणेन तेसं तेसं आचरियानं उपट्ठिताकारवसेन कथनं अत्तनोमति सिया, एवम्पि विचारेतब्बमेव. ‘‘अत्तनोमति आचरियवादे ओतारेतब्बा. सचे तत्थ ओतरति चेव समेति च, गहेतब्बा. सचे नेव ओतरति न समेति, न गहेतब्बा. अयञ्हि अत्तनोमति नाम सब्बदुब्बला’’ति (पारा. अट्ठ. १.४५) वचनतो इमस्स च वचनस्स ¶ अट्ठकथावचने अनोतरणतो अप्पविसनतो. वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति.
अपरो नयो – किं इदं वचनं पाळिवचनं वा अट्ठकथावचनं वा टीकावचनं वा गन्थन्तरवचनं वाति. तत्थ न ताव पाळिवचनं, न अट्ठकथावचनं, न गन्थन्तरवचनं, अथ खो टीकावचनन्ति. होतु टीकावचनं, सकवचनं वा परवचनं वा अधिप्पेतवचनं वा अनधिप्पेतवचनं वाति. तत्थ न सकवचनं होति, अथ खो परवचनं. तेनाह ‘‘वदन्ती’’ति. न टीकाचरियेन अधिप्पेतवचनं होति, अथ खो अनधिप्पेतवचनं. तेनाह ‘‘तं वीमंसितब्ब’’न्ति. तेहि पन आचरियेहि अतीतपरिभोगपच्चवेक्खणाति इदं ¶ अतीतपअभोगवसेन पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति परिकप्पेत्वा अतीतवाचकेन सद्देन योजेत्वा कतं भवेय्य. अतीते परिभोगो अतीतपरिभोगो, अतीतपरिभोगस्स पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति एवं पन कते अतीतपरिभोगस्स पच्चुप्पन्नसमीपत्ता पच्चुप्पन्नवाचकेन सद्देन कथनं होति यथा तं नगरतो आगन्त्वा निसिन्नं पुरिसं ‘‘कुतो आगच्छसी’’ति वुत्ते ‘‘नगरतो आगच्छामी’’ति पच्चुप्पन्नवाचकसद्देन कथनं.
विनयसुत्तन्तविसुद्धिमग्गादीसु (म. नि. १.२३; विसुद्धि. १.१८) च ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति वत्तमानवचनेनेव पाठो होति, न अतीतवचनेन, अतीतपरिभोगोति च इमस्मिंयेव दिवसे पच्छाभत्तादिकालं उपादाय पुरेभत्तादीसु परिभोगो इच्छितब्बो, न हिय्यो परिभोगो. कथं विञ्ञायतीति चे? अट्ठकथापमाणेन. वुत्तञ्हि अट्ठकथायं (पारा. अट्ठ. २.५८५) ‘‘पिण्डपातो आलोपे आलोपे, तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयामपच्छिमयामेसु. सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति. एतेन पिण्डपातं आलोपे आलोपे पच्चवेक्खन्तो भोजनकिरियाय अपरिनिट्ठितत्ता मुख्यतो पच्चुप्पन्नपच्चवेक्खणा होति, पुरेभत्तादीसु चतूसु कोट्ठासेसु पच्चवेक्खन्तो भोजनकिरियाय परिनिट्ठितत्ता अतीतपच्चवेक्खणा होतीति दस्सेति. सा पन पच्चुप्पन्नसमीपत्ता वत्तमानवचनेन विधीयति. यदि हि हिय्यो परिभुत्तानि अतीतपच्चवेक्खणेन पच्चवेक्खितब्बानि सियुं, अतीतदुतियदिवसततियदिवसादिमाससंवच्छरादिपरिभुत्तानिपि पच्चवेक्खितब्बानि सियुं, एवञ्च सति यथावुत्तअट्ठकथावचनं निरत्थकं सिया, तस्मा अट्ठकथावचनमेव पमाणं कातब्बं. यथाह –
‘‘बुद्धेन ¶ ¶ धम्मो विनयो च वुत्तो;
यो तस्स पुत्तेहि तथेव ञातो;
सो येहि तेसं मतिमच्चजन्ता;
यस्मा पुरे अट्ठकथा अकंसु.
‘‘तस्मा हि यं अट्ठकथासु वुत्तं;
तं वज्जयित्वान पमादलेखं;
सब्बम्पि सिक्खासु सगारवानं;
यस्मा पमाणं इध पण्डितान’’न्ति. (पारा. अट्ठ. १.गन्थारम्भकथा);
यस्मा च सब्बासवसुत्तादीसु (म. नि. १.२३) भगवता देसितकाले भिक्खुकत्तुकत्ता नामयोगत्ता वत्तमानपठमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति देसिता, तदनुकरणेन भिक्खूनं पच्चवेक्खणकाले अत्तकत्तुकत्ता अम्हयोगत्ता वत्तमानउत्तमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’ति पच्चवेक्खितब्बा होति, ‘‘सीतस्स पटिघाताया’’तिआदीनि तदत्थसम्पदानपदानि च ‘‘पटिसेवति, पटिसेवामी’’ति वुत्तपटिसेवनकिरियायमेव सम्बन्धितब्बानि होन्ति, तानि च किरियापदानि पच्चुप्पन्नवसेन वा पच्चुप्पन्नसमीपअतीतवसेन वा वत्तमानविभत्तियुत्तानि होन्ति, तस्मा पच्चुप्पन्नपरिभुत्तानं वा अतीतपरिभुत्तानं वा पच्चयानं पच्चवेक्खणकाले ‘‘पटिसेवामी’’ति वचनं भगवतो वचनस्स अनुगतत्ता उपपन्नमेवाति दट्ठब्बं.
अनुवचनेपि एवं विचारणा कातब्बा – ‘‘अज्ज पातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति ये वदन्ति, ते एवं पुच्छितब्बा – किं भवन्तो भगवता अतीतपरिभुत्तेसु अतीतवसेन पच्चवेक्खणा देसिताति? न देसिता. कथं देसिताति? ‘‘पच्चवेक्खती’’ति पच्चुप्पन्नवसेनेव ¶ देसिताति. किं भोन्तो भगवतो काले अतीतपरिभुत्तेसु पच्चवेक्खणा नत्थीति? अत्थि. अथ कस्मा भगवता पच्चुप्पन्नवसेनेव पच्चवेक्खणा देसिताति? पच्चुप्पन्नसमीपवसेन वा सामञ्ञवसेन वा देसिताति. एवं सन्ते भगवतो अनुकरणेन इदानिपि ¶ अतीतपरिभुत्तानं पच्चयानं पच्चुप्पन्नवसेन पच्चवेक्खणा कातब्बाति. ये पन एवं वदन्ति ‘‘हिय्यो परिभुत्तानमेव अतीतपच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तानं, तेसं पन पच्चुप्पन्नपच्चवेक्खणायेवा’’ति, ते एवं वत्तब्बा – किं भोन्तो यथा तुम्हे वदन्ति, एवं पाळियं अत्थीति? नत्थि. अट्ठकथायं अत्थीति? नत्थि. एवं सन्ते साट्ठकथेसु तेपिटकेसु बुद्धवचनेसु असंविज्जमानं तुम्हाकं वचनं कथं पच्चेतब्बन्ति? आचरियपरम्परावसेन. होतु तुम्हाकं आचरियलद्धिवसेन कथनं, कालो नाम तिविधो अतीतो अनागतो पच्चुप्पन्नोति. तत्थ परिनिट्ठितकिरिया अतीतो नाम, अभिमुखकिरिया अनागतो नाम, आरद्धअनिट्ठितकिरिया पच्चुप्पन्नो नाम. तेनाहु पोराणा –
‘‘आरद्धानिट्ठितो भावो, पच्चुप्पन्नो सुनिट्ठितो;
अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति.
तत्थ अज्ज वा होतु हिय्यो वा ततो पुब्बे वा, परिभुत्तपच्चयो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतो नाम. तत्थ हिय्यो वा ततो पुब्बे वा परिभुत्तपच्चयो अतिक्कन्तअरुणुग्गमनत्ता न पच्चवेक्खणारहो, पच्चवेक्खितोपि अप्पच्चवेक्खितोयेव होति, इणपरिभोगट्ठाने तिट्ठति. वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति. अज्जेव पन चीवरञ्च सेनासनञ्च परिभोगे परिभोगे, पिण्डपातं आलोपे आलोपे, भेसज्जं पटिग्गहणे परिभोगे च ¶ पच्चवेक्खतो अपरिनिट्ठितभुञ्जनकिरियत्ता पच्चुप्पन्नपरिभुत्तपच्चवेक्खणा नाम होति. पुरे परिभुत्तं ततो पच्छा चतूसु कोट्ठासेसु पच्चवेक्खतो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतपरिभुत्तपच्चवेक्खणा नाम होति. एत्तकं पच्चवेक्खणाय खेत्तं, न ततो पुब्बे पच्छा वा. यथाह अट्ठकथायं ‘‘सीलवतो अप्पच्चवेक्खितपरिभोगो इणपरिभोगो नाम. तस्मा चीवरं परिभोगे परिभोगे…पे… भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयता वट्टती’’ति, तस्मा हिय्यो परिभुत्तस्स इणपरिभोगत्ता तं अनामसित्वा अज्ज परिभुत्तेसु अतीतपच्चुप्पन्नेसु भगवतो वचनस्स अनुकरणेन वत्तमानविभत्तियुत्तेन ‘‘पटिसेवामी’’ति किरियापदेन पच्चवेक्खणा सूपपन्ना होतीति दट्ठब्बा. ईदिसपच्चवेक्खणमेव सन्धाय विमतिविनोदनियादीसु (वि. वि. टी. १.५८५) ‘‘पच्चयसन्निस्सितसीलस्स अतीतपच्चवेक्खणाय विसुज्झनतो’’ति वुत्तं.
एवं ¶ पच्चयसन्निस्सितसीलस्स सुद्धिं दस्सेत्वा इदानि तेनेव पसङ्गेन सब्बापि सुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह. तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि. वुट्ठानस्सपि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो. छिन्नमूलापत्तीनं पन अभिक्खुतापटिञ्ञायेव देसना. अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि. धम्मेन समेन पच्चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि. चतूसु पच्चयेसु वुत्तविधिना पच्चवेक्खणाव सुद्धि पच्चवेक्खणसुद्धि. एस ताव सुद्धीसु समासनयो. सुद्धिमन्तेसु सीलेसु पन देसना सुद्धि एतस्साति देसनासुद्धि. सेसेसुपि एसेव नयो. न पुनेवं करिस्सामीति एत्थ एवन्ति संवरभेदं सन्धायाह. पहायाति ¶ वज्जेत्वा, अकत्वाति अत्थो. विमतिविनोदनियं पन ‘‘सुज्झति देसनादीहि, सोधीयतीति वा सुद्धि, चतुब्बिधसीलं. तेनाह ‘देसनाय सुज्झनतो’तिआदि. एत्थ देसनाग्गहणेन वुट्ठानम्पि छिन्नमूलानं अभिक्खुतापटिञ्ञापि सङ्गहिता. छिन्नमूलापत्तीनम्पि हि पाराजिकापत्तिवुट्ठानेन हेट्ठापरिरक्खितं भिक्खुसीलं विसुद्धं नाम होति. तेन तेसं मग्गपटिलाभोपि सम्पज्जती’’ति वुत्तं.
तत्थ देसीयति उच्चारीयतीति देसना, दिसी उच्चारणेति धातु, देसीयति ञापीयति एतायाति वा देसना, दिस पेक्खनेति धातु. उभयथापि विरतिपधानकुसलचित्तसमुट्ठितो देसनावचीभेदसद्दो. संवरणं संवरो, सं-पुब्ब वर संवरणेति धातु, सतिपधानो चित्तुप्पादो. परियेसना परियेट्ठि, परि-पुब्ब इस परियेसनेति धातु, वीरियपधानो चित्तुप्पादो. पटि पुनप्पुनं ओगाहेत्वा इक्खना पच्चवेक्खणा, पटि-पुब्ब अव-पुब्ब इक्ख दस्सनङ्केसूति धातु, पञ्ञापधानो चित्तुप्पादो. तेसु देसनाय वचीभेदसद्दभावतो वचीभेदं कातुं असक्कोन्तस्स च दुतियकं अलभन्तस्स च न सम्पज्जति, सेसा पन चित्तुप्पादमत्तभावतो वचीभेदं कातुं असक्कोन्तस्सपि दुतियकं अलभन्तस्सपि सम्पज्जन्ति एव, तस्मा गिलानादिकालेसु पच्चवेक्खणापाठं पठितुमसक्कोन्तेनपि अत्थं मनसि कत्वा चित्तेनेव पच्चवेक्खणा कातब्बाति.
दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव च परिभोगसब्भावभावतो भिक्खूहि परिभुञ्जितब्बपच्चया भगवतो सन्तका. धम्मदायादसुत्तञ्चेत्थ साधकन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा ¶ , अत्थि मे तुम्हेसु अनुकम्पा, किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति एवं पवत्तं धम्मदायादसुत्तञ्च ¶ (म. नि. १.२९) एत्थ एतस्मिं अत्थे साधकं. अवीतरागानं तण्हावसीकताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसब्भावतो. तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन अप्पटिकूलम्पि पटिकूलाकारेन तदुभयम्पि वज्जेत्वा अज्झुपेक्खणाकारेन पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति. तेनाह ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ती’’ति. यो पनायं सीलवतो पुथुज्जनस्स पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आनण्यपरिभोगो नाम होति. यथा पन इणायिको अत्तनो रुचिया इच्छितं देसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो आनण्यपरिभोगोति वुच्चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो, सो इध विसुं न वुत्तो, दायज्जपरिभोगेयेव वा सङ्गहं गच्छतीति. सीलवापि हि इमाय सिक्खाय समन्नागतत्ता सेक्खोत्वेव वुच्चति.
सब्बेसन्ति अरियानं पुथुज्जनानञ्च. कथं पुथुज्जनानं इमे परिभोगा सम्भवन्तीति? उपचारवसेन. यो हि पुथुज्जनस्सपि सल्लेखपटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति. सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति दायकानं मनोरथस्साविराधनतो. तेन वुत्तं ‘‘दायज्जपरिभोगेयेव वा सङ्गहं गच्छती’’ति. कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि ¶ तस्स सेक्खसङ्गहतो. सेक्खसुत्त ञ्हेतस्स (अ. नि. ३.८६) अत्थस्स साधकं.
विमतिविनोदनियं (वि. वि. टी. १.५८५) पन ‘‘दातब्बट्ठेन दायं, तं आदियन्तीति दायादा. सत्तन्नं सेक्खानन्ति एत्थ कल्याणपुथुज्जनापि सङ्गहिता तेसं आनण्यपरिभोगस्स दायज्जपरिभोगे सङ्गहितत्ताति वेदितब्बं. धम्मदायादसुत्तन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना पवत्तं सुत्तं (म. नि. १.२९). तत्थ ‘‘मा मे आमिसदायादाति एवं मे-सद्दं आनेत्वा अत्थो वेदितब्बो. एवञ्हि यथावुत्तत्थसाधकं ¶ होती’’ति वुत्तं. तत्थ मे मम आमिसदायादा चतुपच्चयभुञ्जकाति भगवतो सम्बन्धभूतस्स सम्बन्धीभूता पच्चया वुत्ता, तस्मा दायकेहि दिन्नापि पच्चया भगवता अनुञ्ञातत्ता भगवतो पच्चयायेव होन्तीति एतस्स अत्थस्स धम्मदायादसुत्तं साधकं होतीति अत्थोति वुत्तं.
लज्जिना सद्धिं परिभोगो नाम लज्जिस्स सन्तकं गहेत्वा परिभोगो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसुयेव आसङ्का न कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. तेपि निवारेतब्बाति यो पस्सति, तेन निवारेतब्बाति पाठो. अट्ठकथायं पन ‘‘योपि अत्तनो भारभूतेन अलज्जिना सद्धिं परिभोगं करोति, सोपि निवारेतब्बो’’ति पाठो दिस्सति, तथापि अत्थतो उभयथापि युज्जति. अत्तनो सद्धिविहारिकादयोपि अलज्जिभावतो निवारेतब्बा. अलज्जीहि सद्धिविहारिकादीहि एकसम्भोगं करोन्ता अञ्ञेपि निवारेतब्बाव. सचे न ¶ ओरमति, अयम्पि अलज्जीयेव होतीति एत्थ एवं निवारितो सो पुग्गलो अलज्जिना सद्धिं परिभोगतो ओरमति विरमति, इच्चेतं कुसलं. नो चे ओरमति, अयम्पि अलज्जीयेव होति, तेन सद्धिं परिभोगं करोन्तो सोपि अलज्जीयेव होतीति अत्थो. तेन वुत्तं ‘‘एवं एको अलज्जी अलज्जिसतम्पि करोती’’ति. अधम्मियोति अनेसनादीहि उप्पन्नो. धम्मियोति भिक्खाचरियादीहि उप्पन्नो. सङ्घस्सेव देतीति भत्तं अग्गहेत्वा अत्तना लद्धसलाकंयेव देति.
विमतिविनोदनियं पन ‘‘लज्जिना सद्धिं परिभोगोति धम्मामिसवसेन मिस्सीभावो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसु आसङ्का नाम न कातब्बा, दिट्ठसुतादिकारणे सति एव कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. सचे न ओरमतीति अगतिगमनवसेन धम्मामिसपरिभोगतो न ओरमति. आपत्ति नाम नत्थीति इदं अलज्जीनं धम्मेनुप्पन्नपच्चयं धम्मकम्मञ्च सन्धाय वुत्तं. तेसम्पि हि कुलदूसनादिसमुप्पन्नं पच्चयं परिभुञ्जन्तानं वग्गकम्मादीनि करोन्तानञ्च आपत्ति एव. ‘धम्मियाधम्मियपरिभोगो पच्चयवसेनेव वेदितब्बो’ति वुत्तत्ता हेट्ठा लज्जिपरिभोगालज्जिपरिभोगा पच्चयवसेन एककम्मादिवसेन च वुत्ता एवाति वेदितब्बं. तेनेव दुट्ठदोससिक्खापदट्ठकथायं (पारा. अट्ठ. २.३८५-३८६) चोदकचुदितकभावे ठिता द्वे अलज्जिनो धम्मपरिभोगम्पि सन्धाय ‘एकसम्भोगपरिभोगा हुत्वा जीवथा’ति ¶ वुत्ता तेसं अञ्ञमञ्ञं धम्मामिसापरिभोगे विरोधाभावा. लज्जीनमेव हि अलज्जिना सह तदुभयपरिभोगो न वट्टती’’ति वुत्तं.
सचे ¶ पन लज्जी अलज्जिं पग्गण्हाति…पे… अन्तरधापेतीति एत्थ केवलं पग्गण्हितुकामताय एवं कातुं न वट्टति, धम्मस्स पन सासनस्स सोतूनञ्च अनुग्गहत्थाय वट्टतीति वेदितब्बं. पुरिमनयेन ‘‘सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता इमस्स आपत्तियेवाति वदन्ति. उद्देसग्गहणादिना धम्मस्स परिभोगो धम्मपरिभोगो. धम्मानुग्गहेन गण्हन्तस्स आपत्तिया अभावेपि थेरो तस्स अलज्जिभावंयेव सन्धाय ‘‘पापो किराय’’न्तिआदिमाह. तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके.
विमतिविनोदनियं (वि. वि. टी. १.५८५) पन इमस्मिं ठाने वित्थारतो विनिच्छितं. कथं? धम्मपरिभोगोति ‘‘एककम्मं एकुद्देसो’’तिआदिना वुत्तसंवासो चेव निस्सयग्गहणादिको सब्बो निरामिसपरिभोगो च वेदितब्बो. ‘‘न सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता लज्जिनो अलज्जिपग्गहे आपत्तीति वेदितब्बं. इतरोपीति लज्जीपि. तस्सापि अत्तानं पग्गण्हन्तस्स अलज्जिनो, इमिना च लज्जिनो वण्णभणनादिलाभं पटिच्च आमिसगरुकताय वा गेहस्सितपेमेन वा तं अलज्जिं पग्गण्हन्तो लज्जी सासनं अन्तरधापेति नामाति दस्सेति. एवं गहट्ठादीसु उपत्थम्भितो अलज्जी बलं लभित्वा पेसले अभिभवित्वा न चिरस्सेव सासनं उद्धम्मं उब्बिनयं करोतीति.
धम्मपरिभोगोपि तत्थ वट्टतीति इमिना आमिसपरिभोगतो धम्मपरिभोगोव गरुको, तस्मा अतिविय अलज्जीविवेकेन कातब्बोति दस्सेति. ‘‘धम्मानुग्गहेन उग्गण्हितुं वट्टती’’ति वुत्तत्ता अलज्जुस्सन्नतायसासने ओसक्कन्ते, लज्जीसु च अप्पहोन्तेसु अलज्जिं पकतत्तं गणपूरकं गहेत्वा उपसम्पदादिकरणेन चेव केचि अलज्जिनो धम्मामिसपरिभोगेन ¶ सङ्गहेत्वा सेसालज्जिगणस्स निग्गहेन च सासनं पग्गण्हितुम्पि वट्टति एव.
केचि पन ‘‘कोटियं ठितो गन्थोति वुत्तत्ता गन्थपरियापुणनमेव धम्मपरिभोगो, न एककम्मादि, तस्मा अलज्जीहि सद्धिं उपोसथादिकं कम्मं कातुं वट्टति, आपत्ति नत्थी’’ति वदन्ति, तं न युत्तं, एककम्मादीसु बहूसु धम्मपरिभोगेसु अलज्जिनापि सद्धिं कत्तब्बावत्थायत्तं ¶ धम्मपरिभोगं दस्सेतुं इध निदस्सनवसेन गन्थस्सेव समुद्धटत्ता. न हि एककम्मादिको विधि धम्मपरिभोगो न होतीति सक्का वत्तुं अनामिसत्ता धम्मामिसेसु अपरियापन्नस्स च कस्सचि अभावा. तेनेव अट्ठसालिनियं धम्मपटिसन्थारकथायं (ध. स. अट्ठ. १३५१) ‘‘कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो…पे… अब्भानवुट्ठानमानत्तपरिवासा दातब्बा, पब्बज्जारहो पब्बाजेतब्बो, उपसम्पदारहो उपसम्पादेतब्बो…पे… अयं धम्मपटिसन्थारो नामा’’ति एवं सङ्घकम्मादिपि धम्मकोट्ठासे दस्सितं. तेसु पन धम्मकोट्ठासेसु यं गणपूरकादिवसेन अलज्जिनो अपेक्खित्वा उपोसथादि वा तेसं सन्तिका धम्मुग्गहणनिस्सयग्गहणादि वा करीयति, तं धम्मो चेव परिभोगो चाति धम्मपरिभोगोति वुच्चति, एतं तथारूपपच्चयं विना कातुं न वट्टति, करोन्तस्स अलज्जिपरिभोगो च होति दुक्कटञ्च. यं पन अलज्जिसतं अनपेक्खित्वा तज्जनीयादिनिग्गहकम्मं वा परिवासादिउपकारकम्मं वा उग्गहपरिपुच्छादानादि वा करीयति, तं धम्मो एव, नो परिभोगो, एतं अनुरूपानं कातुं वट्टति, आमिसदाने विय आपत्ति नत्थि. निस्सयदानम्पि तेरससम्मुतिदानादि च वत्तपटिपत्तिसादियनादिपरिभोगस्सपि हेतुत्ता न वट्टति.
यो पन महाअलज्जी उद्धम्मं उब्बिनयं सत्थुसासनं करोति, तस्स सद्धिविहारिकादीनं उपसम्पदादि उपकारकम्मम्पि उग्गहपरिपुच्छादानादि ¶ च कातुं न वट्टति, आपत्ति एव होति, निग्गहकम्ममेव कातब्बं. तेनेव अलज्जिपग्गहोपि पटिक्खित्तो. धम्मामिसपरिभोगविवज्जनेनपि हि दुम्मङ्कूनं पुग्गलानं निग्गहोव अधिप्पेतो, सो च पेसलानं फासुविहारसद्धम्मट्ठितिविनयानुग्गहादिअत्थाय एतदत्थत्ता सिक्खापदपञ्ञत्तिया, तस्मा यं यं दुम्मङ्कूनं उपत्थम्भाय, पेसलानं अफासुविहाराय, सद्धम्मपरिहानादिअत्थाय होति, तं सब्बम्पि परिभोगो वा होतु अपरिभोगो वा कातुं न वट्टति, एवं करोन्ता सासनं अन्तरधापेन्ति, आपत्तिञ्च आपज्जन्ति, धम्मामिसपरिभोगेसु चेत्थ अलज्जीहि एककम्मादिधम्मपरिभोगो एव पेसलानं अफासुविहाराय सद्धम्मपरिहानादिअत्थाय होति, न तथा आमिसपरिभोगो. न हि अलज्जीनं पच्चयपरिभोगमत्तेन पेसलानं अफासुविहारादि होति, यथावुत्तधम्मपरिभोगेन पन होति. तप्परिवज्जनेन च फासुविहारादयो. तथा हि कतसिक्खापदवीतिक्कमा अलज्जिपुग्गला उपोसथादीसु पविट्ठा ‘‘तुम्हे कायद्वारे चेव वचीद्वारे च वीतिक्कमं करोथा’’तिआदिना भिक्खूहि वत्तब्बा होन्ति. यथा विनयञ्च अतिट्ठन्ता सङ्घतो बहिकरणादिवसेन सुट्ठु निग्गहेतब्बा, तथा अकत्वा तेहि सह संवसन्तापि अलज्जिनोव होन्ति ¶ ‘‘एकोपि अलज्जी अलज्जिसतम्पि करोती’’तिआदिवचनतो (पारा. अट्ठ. २.५८५). यदि हि ते एवं अनिग्गहिता सियुं, सङ्घे कलहादिं वड्ढेत्वा उपोसथादिसामग्गिकम्मपटिबाहनादिना पेसलानं अफासुं कत्वा कमेन ते देवदत्तवज्जिपुत्तकादयो विय परिसं वड्ढेत्वा अत्तनो विप्पटिपत्तिं धम्मतो विनयतो दीपेन्ता सङ्घभेदादिम्पि कत्वा न चिरस्सेव सासनं अन्तरधापेय्युं. तेसु पन सङ्घतो बहिकरणादिवसेन निग्गहितेसु सब्बोपि अयं उपद्दवो ¶ न होति. वुत्तञ्हि ‘‘दुस्सीलपुग्गले निस्साय उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ति, सामग्गी न होति…पे… दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ती’’ति, तस्मा एककम्मादिधम्मपरिभोगोव आमिसपरिभोगतोपि अतिविय अलज्जीविवेकेन कातब्बो, आपत्तिकरो च सद्धम्मपरिहानिहेतुत्ताति वेदितब्बं.
अपिच ‘‘उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ती’’ति एवं अलज्जीहि सद्धिं सङ्घकम्माकरणस्स अट्ठकथायं पकासितत्तापि चेतं सिज्झति. तथा परिवत्तलिङ्गस्स भिक्खुनो भिक्खुनुपस्सयं गच्छन्तस्स पटिपत्तिकथायं ‘‘आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बं. गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणम्हा ओहीयनापत्तीहि न मुच्चति…पे… अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति, तापि परिच्चजित्वा अञ्ञत्थ गन्तुं लभती’’ति एवं अलज्जिनीसु दुतियिकागहणादीसु संवासापत्तिपरिहाराय नदीपारागमनादिगरुकापत्तिट्ठानानं अनुञ्ञातत्ता ततोपि अलज्जिसंवासापत्ति एव सद्धम्मपरिहानिया हेतुभूतो गरुकतराति विञ्ञायति. न हि लहुकापत्तिट्ठानं वा अनापत्तिट्ठानं वा परिहरितुं गरुकापत्तिट्ठानवीतिक्कमं आचरिया अनुजानन्ति. तथा असंवासपदस्स अट्ठकथायं ‘‘सब्बेहिपि लज्जिपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खाता नाम. एत्थ यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसु सह वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वा एसो संवासो नामा’’ति एवं लज्जीहेव एककम्मादिसंवासो वट्टतीति पकासितो.
यदि ¶ एवं कस्मा असंवासिकेसु अलज्जी न गहितोति? नायं विरोधो, ये गणपूरके कत्वा कतं कम्मं कुप्पति, तेसं पाराजिकादिअपकतत्तानञ्ञेव असंवासिकत्तेन गहितत्ता. अलज्जिनो पन पकतत्तभूतापि सन्ति, ते चे गणपूरका हुत्वा कम्मं साधेन्ति, केवलं ¶ कत्वा अगतिगमनेन करोन्तानं आपत्तिकरा होन्ति सभागापत्तिआपन्ना विय अञ्ञमञ्ञं. यस्मा अलज्जितञ्च लज्जितञ्च पुथुज्जनानं चित्तक्खणपटिबद्धं, न सब्बकालिकं. सञ्चिच्च हि वीतिक्कमचित्ते उप्पन्ने अलज्जिनो ‘‘न पुन ईदिसं करिस्सामी’’ति चित्तेन लज्जिनो होन्ति.
तेसु च ये पेसलेहि ओवदियमानापि न ओरमन्ति, पुनप्पुनं करोन्ति, ते एव असंवसितब्बा, न इतरे लज्जिधम्मे ओक्कन्तत्ता, तस्मापि अलज्जिनो असंवासिकेसु अगणेत्वा तप्परिवज्जनत्थं सोधेत्वाव उपोसथादिकरणं अनञ्ञातं. तथा हि ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथ, पातिमोक्खं उद्दिसिस्सामी’’तिआदिना (महाव. १३४) अपरिसुद्धाय परिसाय उपोसथकरणस्स अयुत्तता पकासिता, ‘‘यस्स सिया आपत्ति, सो आविकरेय्य…पे… फासु होती’’ति (महाव. १३४) एवं अलज्जिम्पि लज्जिधम्मे पतिट्ठापेत्वा उपोसथकरणप्पकारो च वुत्तो, ‘‘कच्चित्थ परिसुद्धा…पे… परिसुद्धेत्थायस्मन्तो’’ति (पारा. २३३) च पारिसुद्धिउपोसथे ‘‘परिसुद्धो अहं, भन्ते, परिसुद्धोति मं धारेथा’’ति (महाव. १६८) च एवं उपोसथं करोन्तानं परिसुद्धता च पकासिता, वचनमत्तेन अनोरमन्तानञ्च उपोसथपवारणट्ठपनविधि च वुत्तो, सब्बथा लज्जिधम्मं अनोक्कमन्तेहि संवासस्स अयुत्तताय निस्सयदानग्गहणपटिक्खेपो, तज्जनीयादिनिग्गहकम्मकरणउक्खेपनीयकम्मकरणेन सानुवत्तकपरिसस्स अलज्जिस्स असंवासिकत्तपापनविधि ¶ च वुत्तो, तस्मा यथावुत्तेहि सुत्तन्तनयेहि, अट्ठकथावचनेहि च पकतत्तेहिपि अपकतत्तेहिपि सब्बेहि अलज्जीहि एककम्मादिसंवासो न वट्टति, करोन्तानं आपत्ति एव दुम्मङ्कूनं पुग्गलानं निग्गहत्थायेव सब्बसिक्खापदानं पञ्ञत्तत्ताति निट्ठमेत्थ गन्तब्बं. तेनेव दुतियसङ्गीतियं पकतत्तापि अलज्जिनो वज्जिपुत्तका यसत्थेरादीहि महन्तेन वायामेन सङ्घतो वियोजिता. न हि तेसु पाराजिकादिअसंवासिकापत्ति अत्थि, तेहि दीपितानं दसन्नं वत्थूनं लहुकापत्तिविसयत्ताति वुत्तं.
तस्स सन्तिकेति महारक्खितत्थेरस्स सन्तिके.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
रूपियादिपटिग्गहणविनिच्छयकथालङ्कारो नाम
द्वादसमो परिच्छेदो.
१३. दानलक्खणादिविनिच्छयकथा
६९. एवं ¶ रूपियादिपटिग्गहणविनिच्छयं कथेत्वा इदानि दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेतुं ‘‘दानविस्सासग्गाहेही’’तिआदिमाह. तत्थ दीयते दानं, चीवरादिवत्थुं आरम्मणं कत्वा पवत्तो अलोभप्पधानो कामावचरकुसलकिरियचित्तुप्पादो. ससनं सासो, ससु हिंसायन्ति धातु, हिंसनन्ति अत्थो, विगतो सासो एतस्मा गाहाति विस्सासो. गहणं गाहो, विस्सासेन गाहो विस्सासग्गाहो. विसेसने चेत्थ करणवचनं, विस्सासवसेन गाहो, न थेय्यचित्तवसेनाति अत्थो. लच्छतेति लाभो, चीवरादिवत्थु, तस्स लाभस्स. परिणमियते परिणामनं, अञ्ञेसं अत्थाय परिणतस्स ¶ अत्तनो, अञ्ञस्स वा परिणामनं, दापनन्ति अत्थो. दानविस्सासग्गाहेहि लाभस्स परिणामनन्ति एत्थ उद्देसे समभिनिविट्ठस्स ‘‘दान’’न्ति पदस्स अत्थविनिच्छयो ताव पठमं एवं वेदितब्बोति योजना. अत्तनो सन्तकस्स चीवरादिपरिक्खारस्स दानन्ति सम्बन्धो. यस्स कस्सचीति सम्पदाननिद्देसो, यस्स कस्सचि पटिग्गाहकस्साति अत्थो.
यदिदं ‘‘दान’’न्ति वुत्तं, तत्थ किं लक्खणन्ति आह ‘‘तत्रिदं दानलक्खण’’न्ति. ‘‘इदं तुय्हं देमी’’ति वदतीति इदं तिवङ्गसम्पन्नं दानलक्खणं होतीति योजना. तत्थ इदन्ति देय्यधम्मनिदस्सनं. तुय्हन्ति पटिग्गाहकनिदस्सनं. देमीति दायकनिदस्सनं. ददामीतिआदीनि पन परियायवचनानि. वुत्तञ्हि ‘‘देय्यदायकपटिग्गाहका विय दानस्सा’’ति, ‘‘तिण्णं सम्मुखीभावा कुसलं होती’’ति च. ‘‘वत्थुपरिच्चागलक्खणत्ता दानस्सा’’ति इदं पन एकदेसलक्खणकथनमेव, किं एवं दीयमानं सम्मुखायेव दिन्नं होति, उदाहु परम्मुखापीति आह ‘‘सम्मुखापि परम्मुखापि दिन्नंयेव होती’’ति. तुय्हं गण्हाहीतिआदीसु अयमत्थो – ‘‘गण्हाही’’ति वुत्ते ‘‘देमी’’ति वुत्तसदिसं होति, तस्मा मुख्यतो दिन्नत्ता सुदिन्नं होति, ‘‘गण्हामी’’ति च वुत्ते मुख्यतो गहणं होति, तस्मा सुग्गहितं होति. ‘‘तुय्हं मय्ह’’न्ति इमानि पन पटिग्गाहकपटिबन्धताकरणे वचनानि. तव सन्तकं करोहीतिआदीनि पन परियायतो दानग्गहणानि, तस्मा दुदिन्नं दुग्गहितञ्च होति. लोके हि अपरिच्चजितुकामापि पुन गण्हितुकामापि ‘‘तव सन्तकं होतू’’ति निय्यातेन्ति यथा तं कुसरञ्ञो मातु रज्जनिय्यातनं. तेनाह ‘‘नेव दाता दातुं जानाति, न इतरो गहेतु’’न्ति. सचे पनातिआदीसु पन ¶ दायकेन पञ्ञत्तियं अकोविदताय परियायवचने वुत्तेपि पटिग्गाहको ¶ अत्तनो पञ्ञत्तियं कोविदताय मुख्यवचनेन गण्हाति, तस्मा ‘‘सुग्गहित’’न्ति वुत्तं.
सचे पन एकोतिआदीसु पन दायको मुख्यवचनेन देति, पटिग्गाहकोपि मुख्यवचनेन पटिक्खिपति, तस्मा दायकस्स पुब्बे अधिट्ठितम्पि चीवरं दानवसेन अधिट्ठानं विजहति, परिच्चत्तत्ता अत्तनो असन्तकत्ता अतिरेकचीवरम्पि न होति, तस्मा दसाहातिक्कमेपि आपत्ति न होति. पटिग्गाहकस्सपि न पटिक्खिपितत्ता अत्तनो सन्तकं न होति, तस्मा अतिरेकचीवरं न होतीति दसाहातिक्कमेपि आपत्ति नत्थि. यस्स पन रुच्चतीति एत्थ पन इमस्स चीवरस्स अस्सामिकत्ता पंसुकूलट्ठाने ठितत्ता यस्स रुच्चति, तेन पंसुकूलभावेन गहेत्वा परिभुञ्जितब्बं, परिभुञ्जन्तेन पन दायकेन पुब्बअधिट्ठितम्पि दानवसेन अधिट्ठानस्स विजहितत्ता पुन अधिट्ठहित्वा परिभुञ्जितब्बं इतरेन पुब्बे अनधिट्ठितत्ताति दट्ठब्बं.
इत्थन्नामस्स देहीतिआदीसु पन आणत्यत्थे पवत्ताय पञ्चमीविभत्तिया वुत्तत्ता आणत्तेन पटिग्गाहकस्स दिन्नकालेयेव पटिग्गाहकस्स सन्तकं होति, न ततो पुब्बे, पुब्बे पन आणापकस्सेव, तस्मा ‘‘यो पहिणति, तस्सेव सन्तक’’न्ति वुत्तं. इत्थन्नामस्स दम्मीति पन पच्चुप्पन्नत्थे पवत्ताय वत्तमानविभत्तिया वुत्तत्ता ततो पट्ठाय पटिग्गाहकस्सेव सन्तकं होति, तस्मा ‘‘यस्स पहीयति, तस्स सन्तक’’न्ति वुत्तं. तस्माति इमिना आयस्मता रेवतत्थेरेन आयस्मतो सारिपुत्तस्स चीवरपेसनवत्थुस्मिं भगवता देसितेसु अधिट्ठानेसु इध वुत्तलक्खणेन असम्मोहतो जानितब्बन्ति दस्सेति.
तत्थ द्वाधिट्ठितं, स्वाधिट्ठितन्ति च न तिचीवराधिट्ठानं सन्धाय वुत्तं, अथ खो सामिके जीवन्ते विस्सासग्गाहचीवरभावेन च सामिके मते मतकचीवरभावेन च गहणं सन्धाय ¶ वुत्तं, ततो पन दसाहे अनतिक्कन्तेयेव तिचीवराधिट्ठानं वा परिक्खारचोळाधिट्ठानं वा विकप्पनं वा कातब्बं. यो पहिणतीति दायकं सन्धायाह, यस्स पहीयतीति पटिग्गाहकं.
परिच्चजित्वा…पे… न लभति, आहरापेन्तो भण्डग्घेन कारेतब्बोति अत्थो. अत्तना…पे… निस्सग्गियन्ति इमिना परसन्तकभूतत्तं जानन्तो थेय्यपसय्हवसेन अच्छिन्दन्तो पाराजिको होतीति दस्सेति. पोराणटीकायं पन ‘‘सकसञ्ञाय विना गण्हन्तो भण्डं अग्घापेत्वा ¶ आपत्तिया कारेतब्बो’’ति वुत्तं. सकसञ्ञाय विनापि तावकालिकपंसुकूलसञ्ञादिवसेन गण्हन्तो आपत्तिया न कारेतब्बो. अट्ठकथायं पन पसय्हाकारं सन्धाय वदति. तेनाह ‘‘अच्छिन्दतो निस्सग्गिय’’न्ति. सचे पन…पे… वट्टतीति तुट्ठदानं आह, अथ पनातिआदिना कुपितदानं. उभयथापि सयं दिन्नत्ता वट्टति, गहणे आपत्ति नत्थीति अत्थो.
मम सन्तिके…पे… एवं पन दातुं न वट्टतीति वत्थुपरिच्चागलक्खणत्ता दानस्स एवं ददन्तो अपरिच्चजित्वा दिन्नत्ता दानं न होतीति न वट्टति, ततो एव दुक्कटं होति. आहरापेतुं पन वट्टतीति पुब्बे ‘‘अकरोन्तस्स न देमी’’ति वुत्तत्ता यथावुत्तउपज्झायग्गहणादीनि अकरोन्ते आचरियस्सेव सन्तकं होतीति कत्वा वुत्तं. करोन्ते पन अन्तेवासिकस्स सन्तकं भवेय्य सब्बसो अपरिच्चजित्वा दिन्नत्ता. सकसञ्ञाय विज्जमानत्ता ‘‘आहरापेतुं वट्टती’’ति वुत्तं सिया. टीकायं (सारत्थ. टी. २.६३५) पन ‘‘एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टती’’ति वुत्तं. भतिसदिसे सतिपि कम्मे कते भति लद्धब्बा होति, तस्मा आरोपेतुं न वट्टेय्य. विमतिविनोदनियं (वि. वि. टी. १.६३५) पन ‘‘आहरापेतुं वट्टतीति कम्मे अकते भतिसदिसत्ता ¶ वुत्त’’न्ति वुत्तं, तेन कम्मे कते आहरापेतुं न वट्टतीति सिद्धं. उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति. अयं ताव दाने विनिच्छयोति इमिना दानविनिच्छयादीनं तिण्णं विनिच्छयानं एकपरिच्छेदकतभावं दीपेति.
विस्सासग्गाहलक्खणविनिच्छयकथा
७०. अनुट्ठानसेय्या नाम याय सेय्याय सयितो याव जीवितिन्द्रियुपच्छेदं न पापुणाति, ताव वुच्चति. ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बन्ति एत्थ के गहट्ठा के पब्बजिता केन कारणेन तस्स धने इस्सराति? गहट्ठा ताव गिलानुपट्ठाकभूता तेन कारणेन गिलानुपट्ठाकभागभूते तस्स धने इस्सरा, येसञ्च वाणिजानं हत्थतो कप्पियकारकेन पत्तादिपरिक्खारो गाहापितो, तेसं यं दातब्बमूलं, ते च तस्स धने इस्सरा, येसञ्च मातापितूनं अत्थाय परिच्छिन्दित्वा वत्थानि ठपितानि, तेपि तस्स धनस्स ¶ इस्सरा. एवमादिना येन येन कारणेन यं यं परिक्खारधनं येहि येहि गहट्ठेहि लभितब्बं होति, तेन तेन कारणेन ते ते गहट्ठा तस्स तस्स धनस्स इस्सरा.
पब्बजिता पन बाहिरका तथेव सति कारणे इस्सरा. पञ्चसु पन सहधम्मिकेसु भिक्खू सामणेरा च मतानं भिक्खुसामणेरानं धनं विनापि कारणेन दायादभावेन लभन्ति, न इतरा. भिक्खुनीसिक्खमानसामणेरीनम्पि धनं तायेव लभन्ति, न इतरे. तं पन मतकधनभाजनं चतुपच्चयभाजनविनिच्छये आवि भविस्सति, बहू पन विनयधरत्थेरा ‘‘ये तस्स धनस्स इस्सरा गहट्ठा वा पब्बजिता वा’’ति ¶ पाठं निस्साय ‘‘मतभिक्खुस्स धनं गहट्ठभूता ञातका लभन्ती’’ति विनिच्छिनन्ति, तम्पि विनिच्छयं तस्स च युत्तायुत्तभावं तत्थेव वक्खाम.
अनत्तमनस्स सन्तकन्ति ‘‘दुट्ठु कतं तया मया अदिन्नं मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा दोमनस्सप्पत्तस्स सन्तकं. यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, पच्चाहरापेतुं न लभति. योपि अदातुकामो, चित्तेन पन अधिवासेति, न किञ्चि वदतीति एत्थ तु पोराणटीकायं (सारत्थ. टी. २.१३१) ‘‘चित्तेन पन अधिवासेतीति वुत्तमेवत्थं विभावेतुं ‘न किञ्चि वदती’ति वुत्त’’न्ति वुत्तं. एवं सति ‘‘चित्तेना’’ति इदं अधिवासनकिरियाय करणं होति. अदातुकामोति एत्थापि तमेव करणं सिया, ततो ‘‘चित्तेन अदातुकामो, चित्तेन अधिवासेती’’तिवचनं ओचित्यसम्पोसकं न भवेय्य. तं ठपेत्वा ‘‘अदातुकामो’’ति एत्थ कायेनाति वा वाचायाति वा अञ्ञं करणम्पि न सम्भवति, तदसम्भवे सति विसेसत्थवाचको पन-सद्दोपि निरत्थको. न किञ्चि वदतीति एत्थ तु वदनकिरियाय करणं ‘‘वाचाया’’ति पदं इच्छितब्बं, तथा च सति अञ्ञं अधिवासनकिरियाय करणं, अञ्ञं वदनकिरियाय करणं, अञ्ञा अधिवासनकिरिया, अञ्ञा वदनकिरिया, तस्मा ‘‘वुत्तमेवत्थं विभावेतु’’न्ति वत्तुं न अरहति, तस्मा योपि चित्तेन अदातुकामो होति, पन तथापि वाचाय अधिवासेति, न किञ्चि वदतीति योजनं कत्वा पन ‘‘अधिवासेतीति वुत्तमेवत्थं पकासेतुं न किञ्चि वदतीति वुत्त’’न्ति वत्तुमरहति. एत्थ तु पन-सद्दो अरुचिलक्खणसूचनत्थो. ‘‘चित्तेना’’ति इदं अदातुकामकिरियाय करणं, ‘‘वाचाया’’ति ¶ अधिवासनकिरियाय अवदनकिरियाय च करणं. अधिवासनकिरिया च अवदनकिरियायेव ¶ . ‘‘अधिवासेती’’ति वुत्ते अवदनकिरियाय अपाकटभावतो तं पकासेतुं ‘‘न किञ्चि वदती’’ति वुत्तं, एवं गय्हमाने पुब्बापरवचनत्थो ओचित्यसम्पोसको सिया, तस्मा एत्तकविवरेहि विचारेत्वा गहेतब्बोति.
लाभपरिणामनविनिच्छयकथा
७१. लाभपरिणामनविनिच्छये तुम्हाकं सप्पिआदीनि आभतानीति तुम्हाकं अत्थाय आभतानि सप्पिआदीनि. परिणतभावं जानित्वापि वुत्तविधिना विञ्ञापेन्तेन तेसं सन्तकमेव विञ्ञापितं नाम होतीति आह ‘‘मय्हम्पि देथाति वदति, वट्टती’’ति.
‘‘पुप्फम्पि आरोपेतुं न वट्टतीति इदं परिणतं सन्धाय वुत्तं, सचे पन एकस्मिं चेतिये पूजितं पुप्फं गहेत्वा अञ्ञस्मिं चेतिये पूजेति, वट्टती’’ति सारत्थदीपनियं (सारत्थ. टी. २.६६०) वुत्तं. अट्ठकथायं (पारा. अट्ठ. २.६६०) पन नियमेत्वा ‘‘अञ्ञस्स चेतियस्स अत्थाय रोपितमालावच्छतो’’ति वुत्तत्ता न केवलं परिणतभावोयेव कथितो, अथ खो नियमेत्वा रोपितभावोपि. पुप्फम्पीति पि-सद्देन कुतो मालावच्छन्ति दस्सेति. विमतिविनोदनियं (वि. वि. टी. १.६६०) पन ‘‘रोपितमालावच्छतोति केनचि नियमेत्वा रोपितं सन्धाय वुत्तं, अनोचितं मिलायमानं ओचिनित्वा यत्थ कत्थचि पूजेतुं वट्टती’’ति वुत्तं. ठितं दिस्वाति सेसकं गहेत्वा ठितं दिस्वा. इमस्स सुनखस्स मा देहि, एतस्स देहीति इदं परिणतेयेव, तिरच्छानगतस्स परिच्चजित्वा दिन्ने पन तं पलापेत्वा अञ्ञं भुञ्जापेतुं वट्टति, तस्मा ‘‘कत्थ देमातिआदिना एकेनाकारेन अनापत्ति दस्सिता. एवं पन अपुच्छितेपि ¶ ‘अपरिणतं इद’न्ति जानन्तेन अत्तनो रुचिया यत्थ इच्छति, तत्थ दापेतुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. यत्थ इच्छथ, तत्थ देथाति एत्थापि ‘‘तुम्हाकं रुचिया’’ति वुत्तत्ता यत्थ इच्छति, तत्थ दापेतुं लभति.
परिवारे (परि. अट्ठ. ३२९) पन नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेतीति एवं वुत्तानि. नव पटिग्गहा परिभोगा ¶ चाति एतेसंयेव दानानं पटिग्गहा च परिभोगा च. तीणि धम्मिकानि दानानीति सङ्घस्स निन्नं सङ्घस्सेव देति, चेतियस्स निन्नं चेतियस्सेव देति, पुग्गलस्स निन्नं पुग्गलस्सेव देतीति इमानि तीणि. पटिग्गहपटिभोगापि तेसंयेव पटिग्गहा च परिभोगा चाति आगतं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
दानलक्खणादिविनिच्छयकथालङ्कारो नाम
तेरसमो परिच्छेदो.
१४. पथवीखणनविनिच्छयकथा
७२. एवं दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेत्वा इदानि पथवीविनिच्छयं कथेतुं ‘‘पथवी’’त्यादिमाह. तत्थ पत्थरतीति पथवी, प-पुब्ब थर सन्थरणेति धातु, र-कारस्स व-कारो, ससम्भारपथवी. तप्पभेदमाह ‘‘द्वे पथवी, जाता च पथवी अजाता च पथवी’’ति. तासं ¶ विसेसं दस्सेतुं ‘‘तत्थ जाता नाम पथवी’’त्यादिमाह. तत्थ सुद्धपंसुका…पे… येभुय्येनमत्तिकापथवी जाता नाम पथवी होति. न केवलं सायेव, अदड्ढा पथवीपि ‘‘जाता पथवी’’ति वुच्चति. न केवलं इमा द्वेयेव, योपि पंसुपुञ्जो वा…पे… चातुमासं ओवट्ठो, सोपि ‘‘जाता पथवी’’ति वुच्चतीति योजना. इतरत्रपि एसेव नयो.
तत्थ सुद्धा पंसुकायेव एत्थ पथविया अत्थि, न पासाणादयोति सुद्धपंसुका. तथा सुद्धमत्तिका. अप्पा पासाणा एत्थाति अप्पपासाणा. इतरेसुपि एसेव नयो. येभुय्येन पंसुका एत्थाति येभुय्येनपंसुका, अलुत्तसमासोयं, तथा येभुय्येनमत्तिका. तत्थ मुट्ठिप्पमाणतो उपरि पासाणा. मुट्ठिप्पमाणा सक्खरा. कथलाति कपालखण्डादि. मरुम्पाति कटसक्खरा. वालुका वालुकायेव. येभुय्येनपंसुकाति एत्थ तीसु कोट्ठासेसु द्वे कोट्ठासा पंसु, एको पासाणादीसु अञ्ञतरकोट्ठासो. अदड्ढापीति उद्धनपत्तपचनकुम्भकारातपादिवसेन तथा तथा अदड्ढा, सा पन विसुं नत्थि, सुद्धपंसुआदीसु अञ्ञतरावाति वेदितब्बा. येभुय्येनसक्खराति बहुतरसक्खरा. हत्थिकुच्छियं किर एकं पच्छिपूरं आहरापेत्वा दोणियं धोवित्वा पथविया येभुय्येनसक्खरभावं ¶ ञत्वा सयं भिक्खू पोक्खरणिं खणिंसूति. यानि पन मज्झे ‘‘अप्पपंसुअप्पमत्तिका’’ति द्वे पदानि, तानि येभुय्येनपासाणादिपञ्चकमेव पविसन्ति. तेसञ्ञेव हि द्विन्नं पभेदवचनमेतं, यदिदं सुद्धपासाणादिआदि.
एत्थ च किञ्चापि येभुय्येनपंसुं अप्पपंसुञ्च पथविं वत्वा उपड्ढपंसुकापथवी न वुत्ता, तथापि पण्णत्तिवज्जसिक्खापदेसु सावसेसपञ्ञत्तियापि सम्भवतो उपड्ढपंसुकायपि पथविया ¶ पाचित्तियमेवाति गहेतब्बं. केचि पन ‘‘सब्बच्छन्नादीसु उपड्ढच्छन्ने दुक्कटस्स वुत्तत्ता इधापि दुक्कटं युज्जती’’ति वदन्ति, तं न युत्तं पाचित्तियवत्थुकञ्च अनापत्तिवत्थुकञ्च दुविधं पथविं ठपेत्वा अञ्ञिस्सा दुक्कटवत्थुकाय ततियाय पथविया अभावतो. द्वेयेव हि पथवियो वुत्ता ‘‘जाता च पथवी अजाता च पथवी’’ति, तस्मा द्वीसु अञ्ञतराय पथविया भवितब्बं. विनयविनिच्छये च सम्पत्ते गरुकलहुकेसु गरुकेयेव ठातब्बत्ता न सक्का एत्थ अनापत्तिया भवितुं. सब्बच्छन्नादीसु पन उपड्ढे दुक्कटं युत्तं तत्थ तादिसस्स दुक्कटवत्थुनो सम्भवतो. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.८६) ‘‘अप्पपंसुमत्तिकाय पथविया अनापत्तिवत्थुभावेन वुत्तत्ता उपड्ढपंसुमत्तिकायपि पाचित्तियमेवाति गहेतब्बं. न हेतं दुक्कटवत्थूति सक्का वत्तुं जाताजातविनिमुत्ताय ततियाय पथविया अभावतो’’ति वुत्तं.
खणन्तस्स खणापेन्तस्स वाति अन्तमसो पादङ्गुट्ठकेनपि सम्मज्जनिसलाकायपि सयं वा खणन्तस्स अञ्ञेन वा खणापेन्तस्स. ‘‘पोक्खरणिं खणा’’ति वदति, वट्टतीति ‘‘इमस्मिं ओकासे’’ति अनियमेत्वा वुत्तत्ता वट्टति. ‘‘इमं वल्लिं खणा’’ति वुत्तेपि पथविखणनं सन्धाय पवत्तवोहारत्ता इमिनाव सिक्खापदेन पाचित्तियं, न भूतगामसिक्खापदेन, उभयम्पि सन्धाय वुत्ते पन द्वेपि पाचित्तियानि होन्ति.
७३. कुटेहीति घटेहि. तनुककद्दमोति उदकमिस्सककद्दमो, सो च उदकगतिकत्ता वट्टति. उदकपप्पटकोति उदके अन्तोभूमियं पविट्ठे तस्स उपरिभागं छादेत्वा तनुकपंसु वा मत्तिका वा पटलं हुत्वा पलवमाना उट्ठाति, तस्मिं उदके सुक्खेपि तं पटलं वातेन चलमानं तिट्ठति, तं उदकपप्पटको नाम. ओमकचातुमासन्ति ¶ ऊनचातुमासं. ओवट्ठन्ति देवेन ओवट्ठं. अकतपब्भारेति अवलञ्जनट्ठानदस्सनत्थं वुत्तं. तादिसे हि वम्मिकस्स सब्भावोति. मूसिकुक्कुरं नाम मूसिकाहि खणित्वा बहि कतपंसुरासि.
एसेव ¶ नयोति ओमकचातुमासं ओवट्ठोयेव वट्टतीति अत्थो. एकदिवसम्पि न वट्टतीति ओवट्ठचातुमासतो एकदिवसातिक्कन्तोपि विकोपेतुं न वट्टति. हेट्ठभूमिसम्बन्धेपि च गोकण्टके भूमितो छिन्दित्वा छिन्दित्वा उग्गतत्ता अच्चुग्गतं मत्थकतो छिन्दितुं गहेतुञ्च वट्टतीति वदन्ति. सकट्ठाने अतिट्ठमानं कत्वा पादेहि मद्दित्वा आलोळितकद्दमम्पि गहेतुं वट्टति.
अच्छदनन्तिआदिना वुत्तत्ता उजुकं आकासतो पतितवस्सोदकेन ओवट्ठमेव जातपथवी होति, न छदनादीसु पतित्वा ततो पवत्तउदकेन तिन्तन्ति वेदितब्बं. ततोति पुराणसेनासनतो. इट्ठकं गण्हामीतिआदि सुद्धचित्तं सन्धाय वुत्तं. ‘‘उदकेनाति उजुकं आकासतोयेव पतितउदकेन. सचे पन अञ्ञत्थ पहरित्वा पतितेन उदकेन तेमितं होति, वट्टती’’ति वदन्ति. मण्डपत्थम्भन्ति साखामण्डपत्थम्भं.
७४. उच्चालेत्वाति उक्खिपित्वा. तेन अपदेसेनाति तेन लेसेन. अविसयत्ता अनापत्तीति एत्थ सचेपि निब्बापेतुं सक्का होति, पठमं सुद्धचित्तेन दिन्नत्ता दहतूति सल्लक्खेत्वापि तिट्ठति, अनापत्ति. महामत्तिकन्ति भित्तिलेपनं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पथवीखणनविनिच्छयकथालङ्कारो नाम
चुद्दसमो परिच्छेदो.
१५. भूतगामविनिच्छयकथा
७५. एवं ¶ पथविविनिच्छयं कथेत्वा इदानि भूतगामविनिच्छयं कथेतुं ‘‘भूतगामो’’तिआदिमाह. तत्थ भवन्ति अहुवुञ्चाति भूता, जायन्ति वड्ढन्ति जाता वड्ढिता चाति अत्थो. गामोति रासि, भूतानं गामोति भूतगामो, भूता एव वा गामो भूतगामो, पतिट्ठितहरिततिणरुक्खादीनमेतं अधिवचनं. तत्थ ‘‘भवन्ती’’ति इमस्स विवरणं ‘‘जायन्ति वड्ढन्ती’’ति ¶ , ‘‘अहुवु’’न्ति इमस्स ‘‘जाता वड्ढिता’’ति. एवं भूत-सद्दो पच्चुप्पन्नातीतविसयो होति. तेनाह विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९०) ‘‘भवन्तीति वड्ढन्ति, अहुवुन्ति बभुवू’’ति. इदानि तं भूतगामं दस्सेन्तो ‘‘भूतगामोति पञ्चहि बीजेहि जातानं रुक्खलतादीनमेतं अधिवचन’’न्ति आह. लतादीनन्ति आदि-सद्देन ओसधिगच्छादयो वेदितब्बा.
इदानि तानि बीजानि सरूपतो दस्सेन्तो ‘‘तत्रिमानि पञ्च बीजानी’’तिआदिमाह. तत्थ मूलमेव बीजं मूलबीजं. एवं सेसेसुपि. अथ वा मूलं बीजं एतस्साति मूलबीजं, मूलबीजतो वा निब्बत्तं मूलबीजं. एवं सेसेसुपि. तत्थ पठमेन विग्गहेन बीजगामो एव लब्भति, दुतियततियेहि भूतगामो. इदानि ते भूतगामे सरूपतो दस्सेन्तो ‘‘तत्थ मूलबीजं नामा’’त्यादिमाह. तत्थ तेसु पञ्चसु मूलबीजादीसु हलिद्दि…पे… भद्दमुत्तकं मूलबीजं नाम. न केवलं इमानियेव मूलबीजानि, अथ खो इतो अञ्ञानिपि यानि वा पन भूतगामजातानि अत्थि सन्ति, मूले जायन्ति, मूले सञ्जायन्ति, एतं भूतगामजातं मूलबीजं नाम होतीति योजना. सेसेसुपि एसेव नयो. वुत्तञ्हि अट्ठकथायं (पाचि. अट्ठ. ९१) ‘‘इदानि तं भूतगामं विभजित्वा दस्सेन्तो ‘भूतगामो नाम पञ्च बीजजातानी’तिआदिमाहा’’ति. तत्थ ¶ भूतगामो नामाति भूतगामं उद्धरित्वा यस्मिं सति भूतगामो होति, तं दस्सेतुं ‘‘पञ्च बीजजातानीति आहा’’ति अट्ठकथासु वुत्तं. एवं सन्तेपि ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ती’’तिआदीनि न समेन्ति. न हि मूलबीजादीनि मूलादीसु जायन्ति. मूलादीसु जायमानानि पन तानि बीजजातानि, तस्मा एवमत्थवण्णना वेदितब्बा – भूतगामो नामाति विभजितब्बपदं. पञ्चाति तस्स विभागपरिच्छेदो. बीजजातानीति परिच्छिन्नधम्मनिदस्सनं, यतो बीजेहि जातानि बीजजातानि, रुक्खादीनं एतं अधिवचनन्ति च. यथा ‘‘सालीनं चेपि ओदनं भुञ्जती’’तिआदीसु (म. नि. १.७६) सालितण्डुलानं ओदनो सालिओदनोति वुच्चति, एवं बीजतो सम्भूतो भूतगामो ‘‘बीज’’न्ति वुत्तोति वेदितब्बोति च.
फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीज-सद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीजसद्देन विसेसेत्वा वुत्तं ‘‘बीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति ¶ च यथा. निद्देसे ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ति मूले सञ्जायन्ती’’ति एत्थ बीजतो निब्बत्तेन बीजं दस्सितं, तस्मा एवमेत्थ अत्थो दट्ठब्बो – यानि वा पनञ्ञानिपि अत्थि, आलुवकसेरुकमलनीलुप्पलपुण्डरीककुवलयकुन्दपाटलिमूलादिभेदे मूले गच्छवल्लिरुक्खादीनि जायन्ति सञ्जायन्ति, तानि, यम्हि मूले जायन्ति चेव सञ्जायन्ति च, तञ्च पाळियं (पाचि. ९१) वुत्तहलिद्दादि च, सब्बम्पि एतं मूलबीजं नाम, एतेन कारियोपचारेन कारणं दस्सितन्ति दस्सेति. एस नयो खन्धबीजादीसु. येवापनकखन्धबीजेसु पनेत्थ अम्बाटकइन्दसालनुहिपालिभद्दककणिकारादीनि खन्धबीजानि ¶ . अम्बिलावल्लिचतुरस्सवल्लिकणवेरादीनि फळुबीजानि. मकचिमल्लिकासुमनजयसुमनादीनि अग्गबीजानि. अम्बजम्बुपनसट्ठिआदीनि बीजबीजानीति दट्ठब्बानि. भूतगामे भूतगामसञ्ञी छिन्दति वा छेदापेति वाति सत्थकानि गहेत्वा सयं वा छिन्दति, अञ्ञेन वा छेदापेति. भिन्दति वा भेदापेति वाति पासाणादीनि गहेत्वा सयं वा भिन्दति, अञ्ञेन वा भेदापेति. पचति वा पचापेति वाति अग्गिं उपसंहरित्वा सयं वा पचति, अञ्ञेन वा पचापेति, पाचित्तियं होतीति सम्बन्धो. तत्थ आपत्तिभेदं दस्सेन्तो ‘‘भूतगामञ्ही’’तिआदिमाह. तत्थ भूतगामपरिमोचितन्ति भूतगामतो वियोजितं.
७६. सञ्चिच्च उक्खिपितुं न वट्टतीति एत्थ ‘‘सञ्चिच्चा’’ति वुत्तत्ता सरीरे लग्गभावं ञत्वापि उट्ठहति, ‘‘तं उद्धरिस्सामी’’ति सञ्ञाय अभावतो वट्टति. अनन्तकग्गहणेन सासपमत्तिका गहिता. नामञ्हेतं तस्सा सेवालजातिया. मूलपण्णानं अभावेन ‘‘असम्पुण्णभूतगामो नामा’’ति वुत्तं. अभूतगाममूलत्ताति एत्थ भूतगामो मूलं कारणं एतस्साति भूतगाममूलो, भूतगामस्स वा मूलं कारणन्ति भूतगाममूलं. बीजगामो हि नाम भूतगामतो सम्भवति, भूतगामस्स च कारणं होति. अयं पन तादिसो न होतीति ‘‘अभूतगाममूलत्ता’’ति वुत्तं.
किञ्चापि हि तालनाळिकेरादीनं खाणु उद्धं अवड्ढनतो भूतगामस्स कारणं न होति, तथापि भूतगामसङ्ख्यूपगतनिब्बत्तपण्णमूलबीजतो सम्भूतत्ता भूतगामतो उप्पन्नो नाम होतीति बीजगामेन सङ्गहं गच्छति. सो बीजगामेन सङ्गहितोति अवड्ढमानेपि भूतगाममूलत्ता वुत्तं.
‘‘अङ्कुरे हरिते’’ति वत्वा तमेवत्थं विभावेति ‘‘नीलवण्णे जाते’’ति, नीलपण्णस्स वण्णसदिसे ¶ पण्णे जातेति ¶ अत्थो, ‘‘नीलवण्णे जाते’’ति वा पाठो गहेतब्बो. अमूलकभूतगामे सङ्गहं गच्छतीति इदं नाळिकेरस्स आवेणिकं कत्वा वदति. ‘‘पानीयघटादीनं बहि सेवालो उदके अट्ठितत्ता बीजगामानुलोमत्ता च दुक्कटवत्थू’’ति वदन्ति. कण्णकम्पि अब्बोहारिकमेवाति नीलवण्णम्पि अब्बोहारिकमेव.
७७. सेलेय्यकं नाम सिलाय सम्भूता एका गन्धजाति. पुप्फितकालतो पट्ठायाति विकसितकालतो पभुति. अहिच्छत्तकं गण्हन्तोति विकसितं गण्हन्तो. मकुळं पन रुक्खत्तचं अकोपेन्तेनपि गहेतुं न वट्टति. ‘‘रुक्खत्तचं विकोपेतीति वुत्तत्ता रुक्खे जातं यं किञ्चि अहिच्छत्तकं रुक्खत्तचं अविकोपेत्वा मत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति, तदयुत्तं ‘‘अहिच्छत्तकं याव मकुळं होति, ताव दुक्कटवत्थू’’ति वुत्तत्ता. रुक्खतो मुच्चित्वाति एत्थ ‘‘यदिपि किञ्चिमत्तं रुक्खे अल्लीना हुत्वा तिट्ठति, रुक्खतो गय्हमाना पन रुक्खच्छविं न विकोपेति, वट्टती’’ति वदन्ति. अल्लरुक्खतो न वट्टतीति एत्थापि रुक्खत्तचं अविकोपेत्वा मत्थकतो तच्छेत्वा गहेतुं वट्टतीति वेदितब्बं. हत्थकुक्कुच्चेनाति हत्थचापल्लेन. पानीयं न वासेतब्बन्ति इदं अत्तनो अत्थाय नामितं सन्धाय वुत्तं. केवलं अनुपसम्पन्नस्स अत्थाय नामिते पन पच्छा ततो लभित्वा न वासेतब्बन्ति नत्थि. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘पानीयं न वासेतब्बन्ति इदं अत्तनो पिवनपानीयं सन्धाय वुत्तं, अञ्ञेसं पन वट्टति अनुग्गहितत्ता. तेनाह अत्तना खादितुकामेना’’ति वुत्तं. ‘‘येसं रुक्खानं साखा रुहतीति वुत्तत्ता येसं साखा न रुहति, तत्थ कप्पियकरणकिच्चं नत्थी’’ति वदन्ति. विमतिविनोदनियम्पि ‘‘येसं रुक्खानं साखा ¶ रुहतीति मूलं अनोतारेत्वा पण्णमत्तनिग्गमनमत्तेनापि वड्ढति, तत्थ कप्पियम्पि अकरोन्तो छिन्ननाळिकेरवेळुदण्डादयो कोपेतुं वट्टती’’ति वुत्तं. ‘‘चङ्कमितट्ठानं दस्सेस्सामी’’ति वुत्तत्ता केवलं चङ्कमनाधिप्पायेन वा मग्गगमनाधिप्पायेन वा अक्कमन्तस्स, तिणानं उपरि निसीदनाधिप्पायेन निसीदन्तस्स च दोसो नत्थि.
७८. समणकप्पेहीति समणानं कप्पियवोहारेहि. किञ्चापि बीजादीनं अग्गिना फुट्ठमत्तेन, नखादीहि विलिखनमत्तेन च अविरुळ्हिधम्मता न होति, तथापि एवं कतेयेव समणानं कप्पतीति अग्गिपरिजितादयो समणवोहारा नाम जाता, तस्मा तेहि समणवोहारेहि करणभूतेहि फलं परिभुञ्जितुं अनुजानामीति अधिप्पायो. अबीजनिब्बट्टबीजानिपि ¶ समणानं कप्पन्तीति पञ्ञत्तपण्णत्तिभावतो समणवोहाराइच्चेव सङ्खं गतानि. अथ वा अग्गिपरिजितादीनं पञ्चन्नं कप्पियभावतोयेव पञ्चहि समणकप्पियभावसङ्खातेहि कारणेहि फलं परिभुञ्जितुं अनुजानामीति एवमेत्थ अधिप्पायो वेदितब्बो. अग्गिपरिजितन्तिआदीसु ‘‘परिचित’’न्तिपि पठन्ति. अबीजं नाम तरुणअम्बफलादि. निब्बट्टबीजं नाम अम्बपनसादि, यं बीजं निब्बट्टेत्वा विसुं कत्वा परिभुञ्जितुं सक्का होति. निब्बट्टेतब्बं वियोजेतब्बं बीजं यस्मिं, तं पनसादि निब्बट्टबीजं नाम. ‘‘कप्पिय’’न्ति वत्वाव कातब्बन्ति यो कप्पियं करोति, तेन कत्तब्बपकारस्सेव वुत्तत्ता भिक्खुना अवुत्तेपि कातुं वट्टतीति न गहेतब्बं. पुन ‘‘कप्पियं कारेतब्ब’’न्ति कारापनस्स पठममेव कथितत्ता भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव अनुपसम्पन्नेन ‘‘कप्पिय’’न्ति वत्वा अग्गिपरिजितादि कातब्बन्ति गहेतब्बं. ‘‘कप्पियन्ति वचनं पन याय कायचि भासाय वत्तुं वट्टती’’ति वदन्ति. ‘‘कप्पियन्ति वत्वाव कातब्ब’’न्ति वचनतो पठमं ¶ ‘‘कप्पिय’’न्ति वत्वा पच्छा अग्गिआदिना फुसनादि कातब्बन्ति वेदितब्बं. ‘‘पठमं अग्गिम्हि निक्खिपित्वा, नखादिना वा विज्झित्वा तं अनुद्धरित्वाव कप्पियन्ति वत्तुं वट्टती’’तिपि वदन्ति.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘कप्पियन्ति वत्वावाति पुब्बकालकिरियावसेन वुत्तेपि वचनक्खणेव अग्गिसत्थादिना बीजगामे वणं कातब्बन्ति वचनतो पन पुब्बे कातुं न वट्टति, तञ्च द्विधा अकत्वा छेदनभेदनमेव दस्सेतब्बं. करोन्तेन च भिक्खुना ‘कप्पियं करोही’ति याय कायचि भासाय वुत्तेयेव कातब्बं. बीजगामपरिमोचनत्थं पुन कप्पियं कारेतब्बन्ति कारापनस्स पठममेव अधिकतत्ता’’ति वुत्तं.
एकस्मिं बीजे वातिआदीसु ‘‘एकंयेव कारेमीति अधिप्पाये सतिपि एकाबद्धत्ता सब्बं कतमेव होती’’ति वदन्ति. दारुं विज्झतीति एत्थ ‘‘जानित्वापि विज्झति वा विज्झापेति वा, वट्टतियेवा’’ति वदन्ति. भत्तसित्थे विज्झतीति एत्थापि एसेव नयो. ‘‘तं विज्झति, न वट्टतीति रज्जुआदीनं भाजनगतिकत्ता’’ति वदन्ति. मरीचपक्कादीहि च मिस्सेत्वाति एत्थ भत्तसित्थसम्बन्धवसेन एकाबद्धता वेदितब्बा, न फलानंयेव अञ्ञमञ्ञसम्बन्धवसेन. ‘‘कटाहेपि कातुं वट्टती’’ति वुत्तत्ता कटाहतो नीहटाय मिञ्जाय वा बीजे वा यत्थ कत्थचि विज्झितुं ¶ वट्टति एव. भिन्दापेत्वा कप्पियं कारापेतब्बन्ति बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भूतगामविनिच्छयकथालङ्कारो नाम
पन्नरसमो परिच्छेदो.
१६. सहसेय्यविनिच्छयकथा
७९. एवं ¶ भूतगामविनिच्छयं कथेत्वा इदानि सहसेय्यविनिच्छयं कथेतुं ‘‘दुविधं सहसेय्यक’’न्तिआदिमाह. तत्थ द्वे विधा पकारा यस्स सहसेय्यकस्स तं दुविधं, सह सयनं, सह वा सयति एत्थाति सहसेय्या, सहसेय्या एव सहसेय्यकं सकत्थे क-पच्चयवसेन. तं पन अनुपसम्पन्नेनसहसेय्यामातुगामेनसहसेय्यावसेन दुविधं. तेनाह ‘‘दुविधं सहसेय्यक’’न्ति. दिरत्ततिरत्तन्ति एत्थ वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति वेदितब्बं. तिरत्तञ्हि सहवासे लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न पयोजेति. तेनेवाह ‘‘उत्तरिदिरत्ततिरत्तन्ति भगवा सामणेरानं सङ्गहकरणत्थाय तिरत्तपरिहारं अदासी’’ति. निरन्तरं तिरत्तग्गहणत्थं वा दिरत्तग्गहणं कतं. केवलञ्हि ‘‘तिरत्त’’न्ति वुत्ते अञ्ञत्थ वासेन अन्तरिकम्पि तिरत्तं गण्हेय्य. दिरत्तविसिट्ठं पन तिरत्तं वुच्चमानं तेन अनन्तरिकमेव तिरत्तं दीपेति. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.५०-५१) ‘‘दिरत्तग्गहणं वचनालङ्कारत्थं. निरन्तरं तिस्सोव रत्तियो सयित्वा चतुत्थदिवसादीसु सयन्तस्सेव आपत्ति, न एकन्तरिकादिवसेन सयन्तस्साति दस्सनत्थम्पीति दट्ठब्ब’’न्ति वुत्तं. सहसेय्यं एकतो सेय्यं. सेय्यन्ति चेत्थ कायप्पसारणसङ्खातं सयनम्पि वुच्चति, यस्मिं सेनासने सयन्ति, तम्पि, तस्मा सेय्यं कप्पेय्याति एत्थ सेनासनसङ्खातं सेय्यं पविसित्वा कायप्पसारणसङ्खातं सेय्यं कप्पेय्य सम्पादेय्याति अत्थो. दियड्ढहत्थुब्बेधेनाति एत्थ दियड्ढहत्थो वड्ढकिहत्थेन गहेतब्बो. पञ्चहि छदनेहीति इट्ठकासिलासुधातिणपण्णसङ्खातेहि पञ्चहि छदनेहि. वाचुग्गतवसेनाति पगुणवसेन.
एकूपचारोति ¶ ¶ वळञ्जनद्वारस्स एकत्तं सन्धाय वुत्तं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘एकूपचारो एकेन मग्गेन पविसित्वा अब्भोकासं अनोक्कमित्वा सब्बत्थ अनुपरिगमनयोग्गो, एतं बहुद्वारम्पि एकूपचारोव. यत्थ पन कुट्टादीहि रुन्धित्वा विसुं द्वारं योजेन्ति, नानूपचारो होति. सचे पन रुन्धति एव, विसुं द्वारं न योजेन्ति, एतम्पि एकूपचारमेव मत्तिकादीहि पिहितद्वारो विय गब्भोति गहेतब्बं. अञ्ञथा गब्भे पविसित्वा पमुखादीसु निपन्नानुपसम्पन्नेहि सहसेय्यापरिमुत्तिया गब्भद्वारं मत्तिकादीहि पिदहापेत्वा उट्ठिते अरुणे विवरापेन्तस्सपि अनापत्ति भवेय्या’’ति वुत्तं. चतुसालं एकूपचारं होतीति सम्बन्धो. तेसं पयोगे पयोगे भिक्खुस्स आपत्तीति एत्थ केचि ‘‘अनुट्ठहनेन अकिरियसमुट्ठाना आपत्ति वुत्ता, तस्मिं खणे निद्दायन्तस्स किरियाभावा. इदञ्हि सिक्खापदं सिया किरियाय, सिया अकिरियाय समुट्ठाति. किरियाय समुट्ठानता चस्स तब्बहुलवसेन वुत्ता’’ति वदन्ति. ‘‘यथा चेतं, एवं दिवासयनम्पि. अनुट्ठहनेन, हि द्वारासंवरणेन चेतं अकिरियसमुट्ठानम्पि होती’’ति वदन्ति, इदञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं.
८०. उपरिमतलेन सद्धिं असम्बद्धभित्तिकस्साति इदं सम्बद्धभित्तिके वत्तब्बमेव नत्थीति दस्सनत्थं वुत्तं. उपरिमतले सयितस्स सङ्का एव नत्थीति ‘‘हेट्ठापासादे’’तिआदि वुत्तं. नानूपचारेति यत्थ बहि निस्सेणिं कत्वा उपरिमतलं आरोहन्ति, तादिसं सन्धाय वुत्तं ‘‘उपरिमतलेपी’’ति. आकासङ्गणे निपज्जन्तस्स आपत्तिअभावतो ‘‘छदनब्भन्तरे’’ति वुत्तं. सभासङ्खेपेनाति सभाकारेन. अड्ढकुट्टके सेनासनेति एत्थ ‘‘अड्ढकुट्टकं नाम यत्थ उपड्ढं मुञ्चित्वा तीसु पस्सेसु भित्तियो बद्धा होन्ति ¶ , यत्थ वा एकस्मिं पस्से भित्तिं उट्ठापेत्वा उभोसु पस्सेसु उपड्ढं उपड्ढं कत्वा भित्तियो उट्ठापेन्ति, तादिसं सेनासन’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, गण्ठिपदे पन ‘‘अड्ढकुट्टकेति छदनं अड्ढेन असम्पत्तकुट्टके’’ति वुत्तं, तम्पि नो न युत्तं. विमतिविनोदनियं पन ‘‘सभासङ्खेपेनाति वुत्तस्सेव अड्ढकुट्टकेति इमिना सण्ठानं दस्सेति. यत्थ तीसु, द्वीसु वा पस्सेसु भित्तियो बद्धा, छदनं वा असम्पत्ता अड्ढभित्ति, इदं अड्ढकुट्टकं नामा’’ति वुत्तं. वाळसङ्घाटो नाम परिक्खेपस्स अन्तो थम्भादीनं उपरि वाळरूपेहि कतसङ्घाटो.
परिक्खेपस्स बहि गतेति एत्थ यत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थापि परिक्खेपारहपदेसतो ¶ बहि गते अनापत्तियेवाति दट्ठब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘परिक्खेपस्स बहि गतेति एत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थ सचे भूमितो वत्थु उच्चं होति, उभतो उच्चवत्थुतो हेट्ठा भूमियं निब्बकोसब्भन्तरेपि अनापत्ति एव तत्थ सेनासनवोहाराभावतो. अथ वत्थु नीचं भूमिसममेव सेनासनस्स हेट्ठिमतले तिट्ठति, तत्थ परिक्खेपरहितदिसाय निब्बकोसब्भन्तरे सब्बत्थ आपत्ति होति, परिच्छेदाभावतो परिक्खेपस्स बहि एव अनापत्तीति दट्ठब्ब’’न्ति वुत्तं. अपरिच्छिन्नगब्भूपचारेति एत्थ मज्झे विवटङ्गणवन्तासु महाचतुसालासु यथा आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा सब्बगब्भे पविसितुं न सक्का होति, एवं एकेकगब्भस्स द्वीसु पस्सेसु कुट्टं नीहरित्वा कतं परिच्छिन्नगब्भूपचारं नाम, इदं पन तादिसं न होतीति ‘‘अपरिच्छिन्नगब्भूपचारे’’ति वुत्तं. सब्बगब्भेपि पविसन्तीति गब्भूपचारस्स अपरिच्छिन्नत्ता आकासङ्गणं अनोतरित्वापि ¶ पमुखेनेव गन्त्वा तं तं गब्भं पविसन्ति. अथ कुतो तस्स परिक्खेपोयेव सब्बपरिच्छिन्नत्ताति वुत्तन्ति आह ‘‘गब्भपरिक्खेपोयेव हिस्स परिक्खेपो’’ति, इदञ्च समन्ता गब्भभित्तियो सन्धाय वुत्तं. चतुसालवसेन हि सन्निविट्ठे सेनासने गब्भपमुखं विसुं अपरिक्खित्तम्पि समन्ता ठितं गब्भभित्तीनं वसेन परिक्खित्तं नाम होति.
८१. एकदिसाय उजुकमेव दीघं कत्वा सन्निवेसितो पासादो एकसालसन्निवेसो. द्वीसु तीसु चतूसु वा दिसासु सिङ्घाटकसण्ठानादिवसेन कता द्विसालादिसन्निवेसा वेदितब्बा. सालप्पभेददीपनमेव चेत्थ पुरिमतो विसेसोति. अट्ठ पाचित्तियानीति उपड्ढच्छन्नं उपड्ढपरिच्छन्नं सेनासनं दुक्कटवत्थुस्स आदिं कत्वा पाळियं दस्सितत्ता ततो अधिकं सब्बच्छन्नउपड्ढपरिच्छन्नादिकम्पि सब्बं पाळियं अवुत्तम्पि पाचित्तियस्सेव वत्थुभावेन दस्सितं सिक्खापदस्स पण्णत्तिवज्जत्ता, गरुके ठातब्बतो चाति वेदितब्बं. ‘‘सत्त पाचित्तियानी’’ति पाळियं वुत्तपाचित्तियद्वयं सामञ्ञतो एकत्तेन गहेत्वा वुत्तं. पाळियं (पाचि. ५४) ‘‘ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन सयती’’ति इदं उक्कट्ठवसेन वुत्तं, अनिक्खमित्वा पुरारुणा उट्ठहित्वा अन्तोछदने निसिन्नस्सापि पुन दिवसे सहसेय्येन अनापत्ति एव. एत्थ चतुभागो चूळकं, द्वेभागा उपड्ढं, तीसु भागेसु द्वे भागा येभुय्यन्ति इमिना लक्खणेन चूळकच्छन्नपरिच्छन्नादीनि वेदितब्बानि. इदानि दुतियसिक्खापदेपि यथावुत्तनयं अतिदिसन्तो ‘‘मातुगामेन…पे… अयमेव विनिच्छयो’’ति आह. ‘‘मतित्थिया पाराजिकवत्थुभूतायपि अनुपादिन्नपक्खे ठितत्ता सहसेय्यापत्तिं न जनेती’’ति ¶ वदन्ति. ‘‘अत्थङ्गते सूरिये मातुगामे निपन्ने निपज्जति, आपत्ति ¶ पाचित्तियस्सा’’ति (पाचि. ५७) वचनतो दिवा तस्स सयन्तस्स सहसेय्यापत्ति न होतियेवाति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
सहसेय्यविनिच्छयकथालङ्कारो नाम
सोळसमो परिच्छेदो.
१७. मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्बविनिच्छयकथा
८२. एवं सहसेय्यविनिच्छयं कथेत्वा इदानि सङ्घिके विहारे सेय्यासु कत्तब्बविनिच्छयं कथेतुं ‘‘विहारे सङ्घिके सेय्य’’न्त्यादिमाह. तत्थ समग्गं कम्मं समुपगच्छतीति सङ्घो, अयमेव वचनत्थो सब्बसङ्घसाधारणो. सङ्घस्स दिन्नो सङ्घिको, विहरति एत्थाति विहारो, तस्मिं. सयन्ति एत्थाति सेय्या, तं. असन्थरीति सन्थरित्वान. पक्कमनं पक्कमो, गमनन्ति अत्थो. ‘‘विहारे सङ्घिके सेय्यं, सन्थरित्वान पक्कमो’’ति इमस्स उद्देसपाठस्स सङ्घिके विहारे…पे… पक्कमनन्ति अत्थो दट्ठब्बोति योजना. तत्राति तस्मिं पक्कमने अयं ईदिसो मया वुच्चमानो विनिच्छयो वेदितब्बोति अत्थो. कतमो सो विनिच्छयोति आह ‘‘सङ्घिके…पे… पाचित्तिय’’न्ति. अपरिक्खित्तस्स उपचारो नाम सेनासनतो द्वे लेड्डुपाता. पाचित्तियन्ति पठमं पादं अतिक्कामेन्तस्स दुक्कटं, दुतियातिक्कमे पाचित्तियं. कथं विञ्ञायतिच्चाह ‘‘यो पन भिक्खु…पे… वचनतो’’ति.
तत्थ ¶ सङ्घिको विहारो पाकटो, सेय्या अपाकटा, सा कतिविधाइच्चाह ‘‘सेय्या नाम…पे… दसविधा’’ति. तत्थापि कतमा भिसि, कतमा चिमिलिकादयोति आह ‘‘तत्थ भिसीति…पे… एस नयो पण्णसन्थारे’’ति. तत्थ मञ्चे अत्थरितब्बाति मञ्चकभिसि, एवं इतरत्र, वण्णानुरक्खणत्थं कताति पटखण्डादीहि सिब्बित्वा कता. भूमियं अत्थरितब्बाति चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा. सीहधम्मादीनं परिहरणे एव ¶ पटिक्खेपोति इमिना मञ्चपीठादीसु अत्थरित्वा पुन संहरित्वा ठपनादिवसेन अत्तनो अत्थाय परिहरणमेव न वट्टति, भूमत्थरणादिवसेन परिभोगो पन अत्तनो परिहरणं न होतीति दस्सेति. खन्धके हि ‘‘अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ती’’ति एवं अत्तनो अत्थाय मञ्चादीसु पञ्ञपेत्वा परिहरणवत्थुस्मिं ‘‘न, भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २५५) पटिक्खेपो कतो, तस्मा वुत्तनयेनेवेत्थ अधिप्पायो दट्ठब्बो. सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११२) पन ‘‘यदि एवं ‘परिहरणेयेव पटिक्खेपो’ति इदं कस्मा वुत्तन्ति चोदनं कत्वा ‘अनुजानामि, भिक्खवे, सब्बं पासादपरिभोग’न्ति (चूळव. ३२०) वचनतो पुग्गलिकेपि सेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टति. एवमिदं भूमत्थरणवसेन परिभुञ्जितुं वट्टमानम्पि अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा परिभुञ्जितुं न वट्टतीति दस्सनत्थं परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति वुत्तं.
पावारो कोजवोति पच्चत्थरणत्थायेव ठपिता उग्गतलोमा अत्थरणविसेसा. एत्तकमेव वुत्तन्ति अट्ठकथासु ¶ (पाचि. अट्ठ. ११६) वुत्तं. ‘‘इदं अट्ठकथासु तथावुत्तभावदस्सनत्थं वुत्तं, अञ्ञम्पि तादिसं मञ्चपीठेसु अत्थरितब्बं अत्थरणमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुतियसेनासनसिक्खापदवण्णना) पन ‘‘पच्चत्थरणं नाम पावारो कोजवो’’ति नियमेत्वा वुत्तं, तस्मा गण्ठिपदेसु वुत्तं इमिना न समेति, ‘‘वीमंसित्वा गहेतब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११६) वुत्तं. वीमंसिते पन एवमधिप्पायो पञ्ञायति – मातिकाट्ठकथापि अट्ठकथायेव, तस्मा महाअट्ठकथादीसु वुत्तनयेन ‘‘पावारो कोजवो’’ति नियमेत्वा वुत्तं, एवं नियमने सतिपि यथा ‘‘लद्धातपत्तो राजकुमारो’’ति आतपत्तस्स लद्धभावेयेव नियमेत्वा वुत्तेपि निदस्सननयवसेन राजककुधभण्डसामञ्ञेन समाना वालबीजनादयोपि वुत्तायेव होन्ति, एवं ‘‘पावारो कोजवो’’ति नियमेत्वा वुत्तेपि निदस्सननयवसेन तेहि मञ्चपीठेसु अत्थरितब्बभावसामञ्ञेन समाना अञ्ञे अत्थरणापि वुत्तायेव होन्ति, तस्मा गण्ठिपदेसु वुत्तवचनं अट्ठकथावचनस्स पटिलोमं न होति, अनुलोममेवाति दट्ठब्बं.
इमस्मिं ¶ पन ठाने ‘‘येन विहारो कारितो, सो विहारस्सामिको’’ति पाठं निस्साय एकच्चे विनयधरा ‘‘सङ्घिकविहारस्स वा पुग्गलिकविहारस्स वा विहारदायकोयेव सामिको, सोयेव इस्सरो, तस्स रुचिया एव वसितुं लभति, न सङ्घगणपुग्गलानं रुचिया’’ति विनिच्छयं करोन्ति, सो वीमंसितब्बो, कथं अयं पाठो किमत्थं साधेति इस्सरत्थं वा आपुच्छितब्बत्थं वाति? एवं वीमंसिते ‘‘भिक्खुम्हि सति भिक्खु आपुच्छितब्बो’’तिआदिवचनतो आपुच्छितब्बत्थमेव साधेति, न इस्सरत्थन्ति विञ्ञायति.
अथ ¶ सिया ‘‘आपुच्छितब्बत्थे सिद्धे इस्सरत्थो सिद्धोयेव होति. इस्सरभावतोयेव हि सो आपुच्छितब्बो’’ति. तत्थेवं वत्तब्बं – ‘‘आपुच्छन्तेन च भिक्खुम्हि सति भिक्खु आपुच्छितब्बो, तस्मिं असति सामणेरो, तस्मिं असति आरामिको’’तिआदिवचनतो आयस्मन्तानं मतेन भिक्खुपि सामणेरोपि आरामिकोपि विहारकारकोपि तस्स कुले यो कोचि पुग्गलोपि इस्सरोति आपज्जेय्य, एवं विञ्ञायमानेपि भिक्खुम्हि वा सामणेरे वा आरामिके वा सति तेयेव इस्सरा, न विहारकारको. तेसु एकस्मिम्पि असतियेव विहारकारको इस्सरो सियाति. इमस्मिं पन अधिकारे सङ्घिकं सेनासनं रक्खणत्थाय आपुच्छितब्बंयेव वदति, न इस्सरभावतो आपुच्छितब्बं. वुत्तञ्हि अट्ठकथायं (पाचि. अट्ठ. ११६) ‘‘अनापुच्छं वा गच्छेय्याति एत्थ भिक्खुम्हि सति भिक्खु आपुच्छितब्बो’’तिआदि.
अथापि एवं वदेय्य ‘‘न सकलस्स वाक्यपाठस्स अधिप्पायत्थं सन्धाय अम्हेहि वुत्तं, अथ खो ‘विहारस्सामिको’ति एतस्स पदत्थंयेव सन्धाय वुत्तं. कथं? सं एतस्स अत्थीति सामिको, विहारस्स सामिको विहारस्सामिको. ‘को विहारस्सामिको नामा’ति वुत्ते ‘येन विहारो कारितो, सो विहारस्सामिको नामा’ति वत्तब्बो, तस्मा विहारकारको दायको विहारस्सामिको नामाति विञ्ञायति, एवं विञ्ञायमाने सति सामिको नाम सस्स धनस्स इस्सरो, तस्स रुचिया एव अञ्ञे लभन्ति, तस्मा विहारस्सामिकभूतस्स दायकस्स रुचिया एव भिक्खू वसितुं लभन्ति, न सङ्घगणपुग्गलानं रुचियाति इममत्थं सन्धाय वुत्त’’न्ति. ते एवं वत्तब्बा – मा आयस्मन्तो एवं अवचुत्थ, यथा ¶ नाम ‘‘घटिकारो ब्रह्मा’’ति वुत्तो सो ब्रह्मा इदानि घटं न करोति, पुरिमत्तभावे पन करोति, तस्मा ‘‘घटं करोती’’ति वचनत्थेन ‘‘घटिकारो’’ति नामं लभति. इति पुब्बे लद्धनामत्ता पुब्बवोहारवसेन ब्रह्मभूतोपि ¶ ‘‘घटिकारो’’इच्चेव वुच्चति, एवं सो विहारकारको भिक्खूनं परिच्चत्तकालतो पट्ठाय विहारस्सामिको न होति वत्थुपरिच्चागलक्खणत्ता दानस्स, पुब्बे पन अपरिच्चत्तकाले विहारस्स कारकत्ता विहारस्सामिको नाम होति, सो एवं पुब्बे लद्धनामत्ता पुब्बवोहारवसेन ‘‘विहारस्सामिको’’ति वुच्चति, न, परिच्चत्तस्स विहारस्स इस्सरभावतो. तेनेव सम्मासम्बुद्धेन ‘‘विहारदायकानं रुचिया भिक्खू वसन्तू’’ति अवत्वा सेनासनपञ्ञापको अनुञ्ञातोति दट्ठब्बो. तथा हि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२९५) ‘‘तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्ब’’न्ति, तेन दिन्नकालतो पट्ठाय तेसं सन्तकानि न होन्तीति दस्सेति. अयं पन कथा पाठस्स सम्मुखीभूतत्ता इमस्मिं ठाने कथिता. विहारविनिच्छयो पन चतुपच्चयभाजनविनिच्छये (वि. सङ्ग. अट्ठ. १९४ आदयो) आवि भविस्सति. यो कोचीति ञातको वा अञ्ञातको वा यो कोचि. येन मञ्चं पीठं वा विनन्ति, तं मञ्चपीठकवानं.
८३. सिलुच्चयलेणन्ति सिलुच्चये लेणं, पब्बतगुहाति अत्थो. ‘‘सेनासनं उपचिकाहि खायित’’न्ति इमस्मिं वत्थुस्मिं पञ्ञत्तत्ता वत्थुअनुरूपवसेन अट्ठकथायं उपचिकासङ्काय अभावेन अनापत्ति वुत्ता. वत्तक्खन्धके (चूळव. ३६० आदयो) गमिकवत्तं पञ्ञापेन्तेन ‘‘सेनासनं आपुच्छितब्ब’’न्ति वुत्तत्ता केवलं इतिकत्तब्बतामत्तदस्सनत्थं ‘‘आपुच्छनं पन वत्त’’न्ति वुत्तं ¶ , न पन वत्तभेदे दुक्कटन्ति दस्सनत्थं, तेनेव अन्धकट्ठकथायं ‘‘सेनासनं आपुच्छितब्ब’’न्ति एत्थ ‘‘यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्ती’’ति वुत्तं. तस्मा यं वुत्तं गण्ठिपदे ‘‘तादिसे सेनासने अनापुच्छा गच्छन्तस्स पाचित्तियं नत्थि, गमिकवत्ते सेनासनं अनापुच्छा गच्छन्तो वत्तभेदो होति, तस्मा दुक्कटं आपज्जती’’ति, तं न गहेतब्बं.
पच्छिमस्स आभोगेन मुत्ति नत्थीति तस्स पच्छतो गच्छन्तस्स अञ्ञस्स अभावतो वुत्तं. एकं वा पेसेत्वा आपुच्छितब्बन्ति एत्थ गमनचित्तस्स उप्पन्नट्ठानतो अनापुच्छित्वा गच्छन्ते दुतियपादुद्धारे पाचित्तियं. मण्डपे वाति साखामण्डपे वा पदरमण्डपे वा. रुक्खमूलेति यस्स कस्सचि रुक्खस्स हेट्ठा. पलुज्जतीति विनस्सति.
८४. मज्झे ¶ संखित्तं पणवसण्ठानं कत्वा बद्धन्ति एरकपत्तादीहि वेणिं कत्वा ताय वेणिया उभोसु पस्सेसु वित्थतट्ठाने बहुं वेठेत्वा ततो पट्ठाय याव मज्झट्ठानं, ताव अन्तोआकड्ढनवसेन वेठेत्वा मज्झे संखिपित्वा तत्थ तत्थ बन्धित्वा कतं. यत्थ काका वा कुलला वा न ऊहदन्तीति यत्थ धुवनिवासेन कुलावके कत्वा वसमाना एते काककुलला, अञ्ञे वा सकुणा तं सेनासनं न ऊहदन्ति, तादिसे रुक्खमूले निक्खिपितुं अनुजानामीति अत्थो.
८५. नववायिमोति अधुना सुत्तेन वीतकच्छेन पलिवेठितमञ्चो. ओनद्धोति कप्पियचम्मेन ओनद्धो, सोव ओनद्धको सकत्थे क-पच्चयवसेन. तेन हि वस्सेन सीघं न नस्सति. उक्कट्ठअब्भोकासिकोति इदं तस्स सुखपटिपत्तिदस्सनमत्तं ¶ , उक्कट्ठस्सापि पन चीवरकुटि वट्टतेव. कायानुगतिकत्ताति भिक्खुनो तत्थेव निसिन्नभावं दीपेति, तेन च वस्सभयेन सयं अञ्ञत्थ गच्छन्तस्स आपत्तिं दस्सेति. अब्भोकासिकानं अतेमनत्थाय नियमेत्वा दायकेहि दिन्नम्पि अत्तानं रक्खन्तेन रक्खितब्बमेव. ‘‘यस्मा पन दायकेहि दानकालेयेव सतसहस्सग्घनकम्पि कम्बलं ‘पादपुञ्छनिं कत्वा परिभुञ्जथा’ति दिन्नं तथेव परिभुञ्जितुं वट्टति, तस्मा इदम्पि मञ्चपीठादिसेनासनं ‘अज्झोकासेपि यथासुखं परिभुञ्जथा’ति दायकेहि दिन्नं चे, सब्बस्मिम्पि काले अज्झोकासे निक्खिपितुं वट्टतीति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.१०८-११०) वुत्तं. पेसेत्वा गन्तब्बन्ति एत्थ ‘‘यो भिक्खु इमं ठानं आगन्त्वा वसति, तस्स देथा’’ति वत्वा पेसेतब्बं.
वलाहकानं अनुट्ठितभावं सल्लक्खेत्वाति इमिना गिम्हानेपि मेघे उट्ठिते अब्भोकासे निक्खिपितुं न वट्टतीति दीपेति. तत्र तत्राति चेतियङ्गणादिके तस्मिं तस्मिं अब्भोकासे नियमेत्वा निक्खित्ता. मज्झतो पट्ठाय पादट्ठानाभिमुखाति यत्थ समन्ततो सम्मज्जित्वा अङ्गणमज्झे सब्बदा कचवरस्स सङ्कड्ढनेन मज्झे वालिका सञ्चिता होति, तत्थ कत्तब्बविधिदस्सनत्थं वुत्तं, उच्चवत्थुपादट्ठानाभिमुखं, भित्तिपादट्ठानाभिमुखं वा वालिका हरितब्बाति अत्थो. ‘‘यत्थ वा पन कोणेसु वालिका सञ्चिता, तत्थ ततो पट्ठाय अपरदिसाभिमुखा हरितब्बा’’ति केचि अत्थं वदन्ति. केचि पन ‘‘सम्मट्ठट्ठानस्स पदवलञ्जेन अविकोपनत्थाय सयं असम्मट्ठट्ठाने ठत्वा अत्तनो पादाभिमुखं वालिका हरितब्बाति वुत्त’’न्ति वदन्ति. तत्थ ‘‘मज्झतो पट्ठाया’’ति वचनस्स पयोजनं न दिस्सति. सारत्थदीपनियं ¶ पन ‘‘पादट्ठानाभिमुखाति निसीदन्तानं पादट्ठानाभिमुखन्ति केचि, सम्मज्जन्तस्स ¶ पादट्ठानाभिमुखन्ति अपरे, बहिवालिकाय अगमननिमित्तं पादट्ठानाभिमुखा हरितब्बाति वुत्तन्ति एके’’ति वुत्तं. कचवरं हत्थेहि गहेत्वा बहि छड्डेतब्बन्ति इमिना ‘‘कचवरं छड्डेस्सामी’’ति वालिका न छड्डेतब्बाति दीपेति.
८६. कप्पं लभित्वाति ‘‘गच्छा’’ति वुत्तवचनेन कप्पं लभित्वा. थेरस्स हि आणत्तिया गच्छन्तस्स अनापत्ति. पुरिमनयेनेवाति ‘‘निसीदित्वा सयं गच्छन्तो’’तिआदिना पुब्बे वुत्तनयेनेव.
अञ्ञत्थ गच्छतीति तं मग्गं अतिक्कमित्वा अञ्ञत्थ गच्छति. लेड्डुपातुपचारतो बहि ठितत्ता ‘‘पादुद्धारेन कारेतब्बो’’ति वुत्तं, अञ्ञत्थ गच्छन्तस्स पठमपादुद्धारे दुक्कटं, दुतियपादुद्धारे पाचित्तियन्ति अत्थो. पाकतिकं अकत्वाति अपटिसामेत्वा. अन्तरसन्निपातेति अन्तरन्तरा सन्निपाते.
८७. आवासिकानंयेव पलिबोधोति एत्थ आगन्तुकेसु आगन्त्वा किञ्चि अवत्वा तत्थ निसिन्नेसुपि निसीदित्वा ‘‘आवासिकायेव उद्धरिस्सन्ती’’ति गतेसुपि आवासिकानमेव पलिबोधो. महापच्चरिवादे पन ‘‘इदं अम्हाक’’न्ति वत्वापि अवत्वापि निसिन्नानमेवाति अधिप्पायो. महाअट्ठकथावादे ‘‘आपत्ती’’ति पाचित्तियमेव वुत्तं. महापच्चरियं पन सन्थरापने पाचित्तियेन भवितब्बन्ति अनाणत्तिया पञ्ञत्तत्ता दुक्कटं वुत्तं. उस्सारकोति सरभाणको. सो हि उद्धंउद्धं पाळिपाठं सारेति पवत्तेतीति ‘‘उस्सारको’’ति वुच्चति. ‘‘इदं उस्सारकस्स, इदं धम्मकथिकस्सा’’ति विसुं पञ्ञत्तत्ता अनाणत्तिया पञ्ञत्तेपि पाचित्तियेनेव भवितब्बन्ति अधिप्पायेन ‘‘तस्मिं आगन्त्वा निसिन्ने तस्स पलिबोधो’’ति वुत्तं. केचि पन वदन्ति ‘‘अनाणत्तिया पञ्ञत्तेपि धम्मकथिकस्स अनुट्ठापनीयत्ता पाचित्तियेन ¶ भवितब्बं, आगन्तुकस्स पन पच्छा आगतेहि वुड्ढतरेहि उट्ठापनीयत्ता दुक्कटं वुत्त’’न्ति.
८८. पादपुञ्छनी नाम रज्जुकेहि वा पिलोतिकाय वा पादपुञ्छनत्थं कता. फलकपीठं नाम फलकमयं पीठं. अथ वा फलकञ्चेव दारुमयपीठञ्च. दारुमयपीठन्ति च फलकमयमेव पीठं वेदितब्बं. पादकठलिकन्ति अधोतपादट्ठापनकं. अज्झोकासे रजनं पचित्वा ¶ …पे… पटिसामेतब्बन्ति एत्थ थेवे असति रजनकम्मे निट्ठिते पटिसामेतब्बं. ‘‘भिक्खु वा सामणेरो वा आरामिको वा लज्जी होतीति वुत्तत्ता अलज्जिं आपुच्छित्वा गन्तुं न वट्टती’’ति वदन्ति. ओतापेन्तो…पे… गच्छतीति एत्थ ‘‘किञ्चापि ‘एत्तकं दूरं गन्तब्ब’न्ति परिच्छेदो नत्थि, तथापि लेड्डुपातं अतिक्कम्म नातिदूरं गन्तब्ब’’न्ति वदन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्ब-
विनिच्छयकथालङ्कारो नाम
सत्तरसमो परिच्छेदो.
१८. कालिकविनिच्छयकथा
८९. एवं सङ्घिकसेनासनेसु कत्तब्बविनिच्छयं कथेत्वा इदानि चतुकालिकविनिच्छयं कथेतुं ‘‘कालिकानिपि चत्तारी’’तिआदिमाह. तत्थ करणं कारो, किरिया. कारो एव कालो र-कारस्स ल-कारो यथा ‘‘महासालो’’ति. कालोति चेत्थ पच्चुप्पन्नादिकिरिया. वुत्तञ्हि –
‘‘आरद्धानिट्ठितो ¶ भावो, पच्चुप्पन्नो सुनिट्ठितो;
अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति.
एत्थ पन तस्स तस्स किरियासङ्खातस्स कालस्स पभेदभूतो पुरेभत्तएकअहोरत्तसत्ताहजीविकपरियन्तसङ्खातो कालविसेसो अधिप्पेतो. काले तस्मिं तस्मिं कालविसेसे परिभुञ्जितब्बानीति कालिकानि. पि-सद्दो समुच्चयत्थो, तेन कप्पिया चतुभूमियोति समुच्चेति. चत्तारीति सङ्ख्यानिद्देसो, तेन कालिकानि नाम चत्तारि एव होन्ति, न तीणि न पञ्चाति दस्सेति, इदं मातिकापदस्स अत्थविवरणं. तत्थ उद्देसे यं मातिकायं (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) ‘‘कालिकानिपि चत्तारी’’ति एवं वुत्तं, एत्थ एतस्मिं मातिकापदे चत्तारि कालिकानि वेदितब्बानीति योजना. कतमानि तानीति आह ‘‘यावकालिक’’न्तिआदि ¶ . यावकालिकं…पे… यावजीविकं इति इमानि वत्थूनि चत्तारि कालिकानि नामाति अत्थो.
इदानि तेसं वत्थुञ्च विसेसनञ्च नामलाभहेतुञ्च दस्सेन्तो ‘‘तत्थ पुरेभत्त’’न्तिआदिमाह. तत्थ तेसु चतूसु कालिकेसु यं किञ्चि खादनीयं भोजनीयं यावकालिकं, अट्ठविधपानं यामकालिकं, सप्पिआदिपञ्चविधभेसज्जं सत्ताहकालिकं, सब्बम्पि पटिग्गहितं यावजीविकं इति वुच्चतीति सम्बन्धो. यं किञ्चि खादनीयभोजनीयन्ति एत्थ अतिब्यापितं परिहरितुं विसेसनमाह ‘‘पुरेभत्त’’न्त्यादि. पुरेभत्तं पटिग्गहेत्वा परिभुञ्जितब्बमेव यावकालिकं, न अञ्ञं खादनीयं भोजनीयन्त्यत्थो. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, एतेन याव कालो अस्साति यावकालिकन्ति वचनत्थं दस्सेति. अट्ठविधं पानन्ति एत्थ अब्यापितं परिहरितुमाह ‘‘सद्धिं अनुलोमपानेही’’ति. याव…पे… तब्बतोति नामलाभहेतुं, एतेन यामो कालो ¶ अस्साति यामकालिकन्ति वचनत्थं दस्सेति. सत्ताहं निधेतब्बतोति नामलाभहेतुं, एतेन सत्ताहो कालो अस्साति सत्ताहकालिकन्ति वचनत्थं दस्सेति. सब्बम्पि पटिग्गहितन्ति एत्थ अतिब्यापितं परिहरितुं ‘‘ठपेत्वा उदक’’न्त्याह. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, तेन यावजीवं कालो अस्साति यावजीविकन्ति वचनत्थं दस्सेति.
एत्थाह – ‘‘यो पन भिक्खु अदिन्नं मुखद्वारं आहारं आहरेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तिय’’न्ति (पाचि. २६५) वचनतो ननु उदकं अप्पटिग्गहितब्बं, अथ कस्मा ‘‘ठपेत्वा उदकं अवसेसं सब्बम्पि पटिग्गहित’’न्ति वुत्तन्ति? सच्चं, परिसुद्धउदकं अप्पटिग्गहितब्बं, कद्दमादिसहितं पन पटिग्गहेतब्बं होति, तस्मा पटिग्गहितेसु अन्तोगधभावतो ‘‘ठपेत्वा उदक’’न्ति वुत्तन्ति. एवमपि ‘‘सब्बम्पि पटिग्गहित’’न्ति इमिनाव सिद्धं पटिग्गहेतब्बस्स उदकस्सपि गहणतोति? सच्चं, तथापि उदकभावेन सामञ्ञतो ‘‘सब्बम्पि पटिग्गहित’’न्ति एत्तके वुत्ते एकच्चस्स उदकस्स पटिग्गहेतब्बभावतो उदकम्पि यावजीविकं नामाति ञायेय्य, न पन उदकं यावजीविकं सुद्धस्स पटिग्गहेतब्बाभावतो, तस्मा इदं वुत्तं होति – एकच्चस्स उदकस्स पटिग्गहेतब्बभावे सतिपि सुद्धस्स अप्पटिग्गहितब्बत्ता तं उदकं ठपेत्वा सब्बम्पि पटिग्गहितं यावजीविकन्ति वुच्चतीति.
९०. मूलकमूलादीनि ¶ उपदेसतोयेव वेदितब्बानि, तानि परियायतो वुच्चमानानिपि न सक्का विञ्ञातुं. परियायन्तरेन हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम. खादनीये खादनीयत्थन्ति पूवादिखादनीये विज्जमानं खादनीयकिच्चं खादनीयेहि कातब्बं जिघच्छाहरणसङ्खातं अत्थं पयोजनं ¶ नेव फरन्ति न निप्फादेन्ति. एकस्मिं देसे आहारकिच्चं साधेन्तं वा असाधेन्तं वा अपरस्मिं देसे उट्ठितभूमिरसादिभेदेन आहारजिघच्छाहरणकिच्चं असाधेन्तम्पि वा सम्भवेय्याति आह ‘‘तेसु तेसु जनपदेसू’’तिआदि. केचि पन ‘‘एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि विकाले न कप्पति एवाति दस्सनत्थं इदं वुत्त’’न्तिपि वदन्ति. पकतिआहारवसेनाति अञ्ञेहि यावकालिकेहि अयोजितं अत्तनो पकतियाव आहारकिच्चकरणवसेन. सम्मोहोयेव होतीति अनेकत्थानं नामानं अप्पसिद्धानञ्च सम्भवतो सम्मोहो एव सिया. तेनेवेत्थ मयम्पि मूलकमूलादीनं परियायन्तरदस्सने आदरं न करिम्ह उपदेसतोव गहेतब्बतो.
यन्ति वट्टकन्दं.
मुळालन्ति थूलतरुणमूलमेव.
रुक्खवल्लिआदीनन्ति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं.
अन्तोपथवीगतोति सालकल्याणिक्खन्धं सन्धाय वुत्तं.
सब्बकप्पियानीति मूलतचपत्तादीनं वसेन सब्बसो कप्पियानि, तेसम्पि नामवसेन न सक्का परियन्तं दस्सेतुन्ति सम्बन्धो.
अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्कानी’’ति वुत्तं.
हरीतकादीनं अट्ठीनीति एत्थ मिञ्जं पटिच्छादेत्वा ठितानि कपालानि यावजीविकानीति आचरिया. मिञ्जम्पि यावजीविकन्ति एके. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२४८-२४९) पन ¶ ‘‘हरीतकादीनं अट्ठीनीति एत्थ ¶ ‘मिञ्जं यावकालिक’न्ति केचि वदन्ति, तं न युत्तं अट्ठकथायं अवुत्तत्ता’’ति वुत्तं.
हिङ्गूति हिङ्गुरुक्खतो पग्घरितनिय्यासो. हिङ्गुजतुआदयोपि हिङ्गुविकतियो एव. तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो. हिङ्गुसिपाटिकं नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो. ‘‘अञ्ञेन मिस्सेत्वा कतो’’तिपि वदन्ति. तकन्ति अग्गकोटिया निक्खन्तसिलेसो. तकपत्तीति पत्ततो निक्खन्तसिलेसो. तकपण्णीति पलासे भज्जित्वा कतसिलेसो. ‘‘दण्डतो निक्खन्तसिलेसो’’तिपि वदन्ति.
९१. यामकालिकेसु पनाति एत्थ किञ्चापि पाळियं खादनीयभोजनीयपदेहि यावकालिकमेव सङ्गहितं, न यामकालिकं, तथापि ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती’’ति इध चेव ‘‘यामकालिकेन भिक्खवे सत्ताहकालिकं…पे… यावजीविकं तदहुपटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पती’’ति अञ्ञत्थ (महाव. ३०५) च वुत्तत्ता ‘‘यामकालिक’’न्तिवचनसामत्थियतो च भगवतो अधिप्पायञ्ञूहि अट्ठकथाचरियेहि यामकालिकं सन्निधिकारकं पाचित्तियवत्थुमेव वुत्तन्ति दट्ठब्बं.
ठपेत्वा धञ्ञफलरसन्ति एत्थ ‘‘तण्डुलधोवनोदकम्पि धञ्ञफलरसोयेवा’’ति वदन्ति.
९२. सत्ताहकालिके पञ्च भेसज्जानीति भेसज्जकिच्चं करोन्तु वा मा वा, एवंलद्धवोहारानि पञ्च. ‘‘गोसप्पी’’तिआदिना लोके पाकटं दस्सेत्वा ‘‘येसं मंसं कप्पती’’ति इमिना अञ्ञेसम्पि रोहितमिगादीनं सप्पिं गहेत्वा दस्सेति. येसञ्हि खीरं अत्थि, सप्पिम्पि तेसं अत्थियेव, तं पन सुलभं वा दुल्लभं वा असम्मोहत्थं वुत्तं ¶ . एवं नवनीतम्पि. ‘‘येसं मंसं कप्पती’’ति च इदं निस्सग्गियवत्थुदस्सनत्थं वुत्तं, न पन येसं मंसं न कप्पति, तेसं सप्पिआदि न कप्पतीति दस्सनत्थं. मनुस्सखीरादीनिपि हि नो न कप्पन्ति.
९३. याव कालो नातिक्कमति, ताव परिभुञ्जितुं वट्टतीति एत्थ कालोति भिक्खूनं भोजनकालो अधिप्पेतो, सो च सब्बन्तिमेन परिच्छेदेन ठितमज्झन्हिको. ठितमज्झन्हिकोपि हि ¶ कालसङ्गहं गच्छति, ततो पट्ठाय पन खादितुं वा भुञ्जितुं वा न सक्का, सहसा पिवितुं सक्का भवेय्य, कुक्कुच्चकेन पन न कत्तब्बं. कालपरिच्छेदजाननत्थञ्च कालत्थम्भो योजेतब्बो. कालन्तरे वा भत्तकिच्चं कातब्बं. पटिग्गहणेति गहणमेव सन्धाय वुत्तं. पटिग्गहितमेव हि तं, सन्निहितं न कप्पतीति पुन पटिग्गहणकिच्चं नत्थि, तेनेव ‘‘अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे’’ति वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. सन्निधिकारकसिक्खापदवण्णना) पन ‘‘अज्झोहरिस्सामीति गण्हन्तस्स गहणे’’इच्चेव वुत्तं.
यन्ति यं पत्तं. सन्दिस्सतीति यागुया उपरि सन्दिस्सति. तेलवण्णे पत्ते सतिपि निस्नेहभावे अङ्गुलिया घंसन्तस्स वण्णवसेनेव लेखा पञ्ञायति, तस्मा तत्थ अनापत्तीति दस्सनत्थं ‘‘सा अब्बोहारिका’’ति वुत्तं. सयं पटिग्गहेत्वा अपरिच्चत्तमेव हि दुतियदिवसे न वट्टतीति एत्थ पटिग्गहणे अनपेक्खविस्सज्जनेन, अनुपसम्पन्नस्स निरपेक्खदानेन वा विजहितपटिग्गहणं परिच्चत्तमेव होतीति ‘‘अपरिच्चत्त’’न्ति इमिना उभयथापि अविजहितपटिग्गहणमेव वुत्तं, तस्मा यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टतीति वेदितब्बं. यदि एवं ‘‘पत्तो दुद्धोतो होती’’तिआदीसु कस्मा आपत्ति वुत्ताति? ‘‘पटिग्गहणं अविस्सज्जेत्वाव ¶ सयं वा अञ्ञेन वा तुच्छं कत्वा न सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहणमेव होतीति तत्थ आपत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘सामणेरानं परिच्चजन्तीति इमस्मिं अधिकारे ठत्वा ‘अपरिच्चत्तमेवा’ति वुत्तत्ता अनुपसम्पन्नस्स परिच्चत्तमेव वट्टति, अपरिच्चत्तं न वट्टतीति आपन्नं, तस्मा निरालयभावेन पटिग्गहणे विजहितेपि अनुपसम्पन्नस्स अपरिच्चत्तं न वट्टती’’ति वदन्ति. तं युत्तं विय न दिस्सति. यदग्गेन हि पटिग्गहणं विजहति, तदग्गेन सन्निधिम्पि न करोति विजहितपटिग्गहणस्स अप्पटिग्गहितसदिसत्ता. पटिग्गहेत्वा निदहितेयेव च सन्निधिपच्चया आपत्ति वुत्ता.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२५२-२५३) पन ‘‘अपरिच्चत्तमेवाति निरपेक्खताय अनुपसम्पन्नस्स अदिन्नं अपरिच्चत्तञ्च यावकालिकादिवत्थुमेव सन्धाय वदति, न पन तग्गतपटिग्गहणं. न हि वत्थुं अपरिच्चजित्वा तत्थगतपटिग्गहणं परिच्चजितुं सक्का, न च तादिसं वचनं अत्थि, यदि भवेय्य ¶ , ‘सचे पत्तो दुद्धोतो होति…पे… भुञ्जन्तस्स पाचित्तिय’न्ति वचनं विरुज्झेय्य. न हि धोवनेन आमिसं अपनेतुं वायमन्तस्स पटिग्गहणे अपेक्खा वत्तति. येन पुनदिवसे भुञ्जतो पाचित्तियं जनेय्य, पत्ते पन वत्तमाना अपेक्खा तग्गतिके आमिसेपि वत्तति एव नामाति आमिसे अनपेक्खता एत्थ न लब्भति, ततो आमिसे अविजहितपटिग्गहणं पुनदिवसे पाचित्तियं जनेतीति इदं वुत्तं. अथ मतं ‘यदग्गेनेत्थ आमिसानपेक्खता न लब्भति, तदग्गेन पटिग्गहणानपेक्खतापि न लब्भती’ति. तथा सति यत्थ आमिसापेक्खा अत्थि, तत्थ पटिग्गहणापेक्खापि न विगच्छतीति आपन्नं, एवञ्च पटिग्गहणे अनपेक्खविस्सज्जनं विसुं न वत्तब्बं सिया, अट्ठकथायञ्चेतम्पि पटिग्गहणविजहनं कारणत्तेन अभिमतं सिया. इदं सुट्ठुतरं कत्वा विसुं ¶ वत्तब्बं चीवरापेक्खाय वत्तमानायपि पच्चुद्धारेन अधिट्ठानविजहनं विय. एतस्मिञ्च उपाये सति गण्ठिकाहतपत्तेसु अवट्टनता नाम न सियाति वुत्तोवायमत्थो, तस्मा यं वुत्तं सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२५२-२५३) ‘यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टती’तिआदि, तं न सारतो पच्चेतब्ब’’न्ति वुत्तं.
पाळियं (पाचि. २५५) ‘‘सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’तिआदिना सन्निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पि आहारत्थाय अज्झोहरणेपि दुक्कटस्स वुत्तत्ता यामकालिकेपि अज्झोहारे विसुं दुक्कटेन भवितब्बन्ति आह ‘‘आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तिय’’न्ति. पकतिआमिसेति ओदनादिकप्पियामिसे. द्वेति पुरेभत्तं पटिग्गहितं यामकालिकं पुरेभत्तं सामिसेन मुखेन भुञ्जतो सन्निधिपच्चया एकं, यावकालिकसंसट्ठताय यावकालिकत्तभजनेन अनतिरित्तपच्चया एकन्ति द्वे पाचित्तियानि. विकप्पद्वयेति सामिसनिरामिसपक्खद्वये. थुल्लच्चयं दुक्कटञ्च वड्ढतीति मनुस्समंसे थुल्लच्चयं, सेसअकप्पियमंसे दुक्कटं वड्ढति.
पटिग्गहणपच्चया ताव दुक्कटन्ति एत्थ सन्निहितत्ता पुरेभत्तम्पि दुक्कटमेव. सति पच्चये पन सन्निहितम्पि सत्ताहकालिकं यावजीविकञ्च भेसज्जत्थाय गण्हन्तस्स परिभुञ्जन्तस्स च अनापत्तियेव.
९४. उग्गहितकं ¶ कत्वा निक्खित्तन्ति अपटिग्गहितं सयमेव गहेत्वा निक्खित्तं. विमतिविनोदनियं (वि. वि. टी. १.६२२) ‘‘उग्गहितकन्ति परिभोगत्थाय सयं गहित’’न्ति वुत्तं. सयं करोतीति ¶ पचित्वा करोति. पुरेभत्तन्ति तदहुपुरेभत्तमेव वट्टति सवत्थुकपटिग्गहितत्ता. सयंकतन्ति नवनीतं पचित्वा कतं. निरामिसमेवाति तदहुपुरेभत्तं सन्धाय वुत्तं.
९५. अज्ज सयंकतं निरामिसमेव भुञ्जन्तस्स कस्मा सामंपाको न होतीति आह ‘‘नवनीतं तापेन्तस्सा’’तिआदि. पच्छाभत्तं पटिग्गहितकेहीति खीरदधीनि सन्धाय वुत्तं. उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति योजना. उभयेसम्पीति पच्छाभत्तं पटिग्गहितखीरदधीहि च पुरेभत्तं उग्गहितकेहि च कतानं. एस नयोति निस्सग्गियं न होतीति अत्थो. अकप्पियमंससप्पिम्हीति हत्थिआदीनं सप्पिम्हि. कारणपतिरूपकं वत्वाति ‘‘सजातिकानं सप्पिभावतो’’ति कारणपतिरूपकं वत्वा. सप्पिनयेन वेदितब्बन्ति निरामिसमेव सत्ताहं वट्टतीति अत्थो. एत्थाति नवनीते. धोतं वट्टतीति अधोतञ्चे, सवत्थुकपटिग्गहितं होति, तस्मा धोतं पटिग्गहेत्वा सत्ताहं निक्खिपितुं वट्टतीति थेरानं अधिप्पायो.
महासीवत्थेरस्स पन वत्थुनो वियोजितत्ता दधिगुळिकादीहि युत्ततामत्तेन सवत्थुकपटिग्गहितं नाम न होति, तस्मा तक्कतो उद्धटमत्तमेव पटिग्गहेत्वा धोवित्वा, पचित्वा वा निरामिसमेव कत्वा भुञ्जिंसूति अधिप्पायो, न पन दधिगुळिकादीहि सह विकाले भुञ्जिंसूति. तेनाह ‘‘तस्मा नवनीतं परिभुञ्जन्तेन…पे… सवत्थुकपटिग्गहं नाम न होती’’ति. तत्थ अधोतं पटिग्गहेत्वापि तं नवनीतं परिभुञ्जन्तेन दधिआदीनि अपनेत्वा परिभुञ्जितब्बन्ति अत्थो. केचि पन ‘‘तक्कतो उद्धटमत्तमेव खादिंसू’’ति वचनस्स अधिप्पायं अजानन्ता ‘‘तक्कतो उद्धटमत्तं अधोतम्पि दधिगुळिकादिसहितं ¶ विकाले परिभुञ्जितुं वट्टती’’ति वदन्ति, तं न गहेतब्बं. न हि दधिगुळिकादिआमिसेन संसट्ठरसं नवनीतं परिभुञ्जितुं वट्टतीति सक्का वत्तुं. नवनीतं परिभुञ्जन्तेनाति अधोवित्वा पटिग्गहितनवनीतं परिभुञ्जन्तेन. दधि एव दधिगतं यथा ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११). ‘‘खयं गमिस्सती’’ति वचनतो खीरं पक्खिपित्वा पक्कसप्पिआदिपि विकाले कप्पतीति वेदितब्बं. खयं गमिस्सतीति निरामिसं होति, तस्मा विकालेपि वट्टतीति अत्थो. एत्तावताति नवनीते लग्गमत्तेन विसुं दधिआदिवोहारं अलद्धेन अप्पमत्तेन ¶ दधिआदिनाति अत्थो, एतेन विसुं पटिग्गहितदधिआदीहि सह पक्कं सवत्थुकपटिग्गहितसङ्खमेव गच्छतीति दस्सेति. तस्मिम्पीति निरामिसभूतेपि. कुक्कुच्चकानं पन अयं अधिप्पायो – पटिग्गहणे ताव दधिआदीहि असम्भिन्नरसत्ता भत्तेन सहितगुळपिण्डादि विय सवत्थुकपटिग्गहितं नाम होति. तं पन पचन्तेन धोवित्वाव पचितब्बं. इतरथा पचनक्खणे पच्चमानदधिगुळिकादीहि सम्भिन्नरसताय सामंपक्कं जातं, तेसु खीणेसुपि सामंपक्कमेव होति, तस्मा निरामिसमेव पचितब्बन्ति. तेनेव ‘‘आमिसेन सद्धिं पक्कत्ता’’ति कारणं वुत्तं.
एत्थ चायं विचारणा – सवत्थुकपटिग्गहितत्ताभावे आमिसेन सह भिक्खुना पक्कस्स सयंपाकदोसो वा परिसङ्कीयति, यावकालिकता वा. तत्थ न ताव सयंपाकदोसो एत्थ सम्भवति सत्ताहकालिकत्ता. यञ्हि तत्थ दधिआदि आमिसगतं, तं परिक्खीणन्ति. अथ पटिग्गहितदधिगुळिकादिना सह अत्तना पक्कत्ता सवत्थुकपक्कं विय भवेय्याति परिसङ्कीयति, तदा ‘‘आमिसेन सह पटिग्गहितत्ता’’ति कारणं वत्तब्बं, न पन ‘‘पक्कत्ता’’ति, तथा च उपड्ढत्थेरानं मतमेव अङ्गीकतं सिया. तत्थ च सामणेरादीहि ¶ पक्कम्पि यावकालिकमेव सिया पटिग्गहितखीरादिं पचित्वा अनुपसम्पन्नेहि कतसप्पिआदि विय, न च तं युत्तं भिक्खाचारेन लद्धनवनीतादीनं तक्कादिआमिससंसट्ठसम्भवेन अपरिभुञ्जितब्बत्ताप्पसङ्गतो. न हि गहट्ठा धोवित्वा, सोधेत्वा वा पत्ते आकिरन्तीति नियमो अत्थि.
अट्ठकथायञ्च ‘‘यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं…पे… पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टती’’ति इमिना वचनेनपेतं विरुज्झति, तस्मा इध कुक्कुच्चकानं कुक्कुच्चुप्पत्तिया निमित्तमेव न दिस्सति. यथा चेत्थ, एवं ‘‘लज्जी सामणेरो यथा तत्थ तण्डुलकणादयो न पच्चन्ति, एवं अग्गिम्हि विलीयापेत्वा…पे… देती’’ति वचनस्सापि निमित्तं न दिस्सति. यदि हि एतं यावकालिकसंसग्गपरिहाराय वुत्तं सिया. अत्तनापि तथा कातब्बं भवेय्य. गहट्ठेहि दिन्नसप्पिआदीसु च आमिससंसग्गसङ्का न विगच्छेय्य. न हि गहट्ठा एवं विलीयापेत्वा परिस्सावेत्वा कणतण्डुलादिं अपनेत्वा पुन पचन्ति. अपिच भेसज्जेहि सद्धिं खीरादिं पक्खिपित्वा यथा खीरादि खयं गच्छति, एवं परेहि पक्कभेसज्जतेलादिपि यावकालिकमेव सिया, न च तम्पि युत्तं दधिआदिखयकरणत्थं ‘‘पुन ¶ पचित्वा देती’’ति वुत्तत्ता, तस्मा महासीवत्थेरवादे कुक्कुच्चं अकत्वा अधोतम्पि नवनीतं तदहुपि पुनदिवसादीसुपि पचितुं, तण्डुलादिमिस्सं सप्पिआदिं अत्तनापि अग्गिम्हि विलीयापेत्वा पुन तक्कादिखयत्थं पचितुञ्च वट्टति.
तत्थ विज्जमानस्सापि पच्चमानक्खणे सम्भिन्नरसस्स यावकालिकस्स अब्बोहारिकत्तेन सवत्थुकपटिग्गहितपुरेपटिग्गहितकानम्पि अब्बोहारिकतोति निट्ठमेत्थ गन्तब्बन्ति. तेनेव ‘‘एत्तावता हि सवत्थुकपटिग्गहितं नाम ¶ न होती’’ति वुत्तं. विसुं पटिग्गहितेन पन खीरादिना आमिसेन नवनीतादिं मिस्सेत्वा भिक्खुना वा अञ्ञेहि वा पक्कतेलादिभेसज्जं सवत्थुकपटिग्गहितसङ्खमेव गच्छति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताभावा. यं पन पुरेपटिग्गहितभेसज्जेहि सद्धिं अप्पटिग्गहितं खीरादिं पक्खिपित्वा पक्कतेलादिकं अनुपसम्पन्नेहेव पक्कम्पि सवत्थुकपटिग्गहितम्पि सन्निधिपि न होति तत्थ पक्खित्तखीरादिमिस्सापि तस्मिं खणे सम्भिन्नरसताय पुरेपटिग्गहितत्तापत्तितो, सचे पन अप्पटिग्गहितेहेव, अञ्ञेहि वा पक्कतेलादीसुपि आमिसरसो पञ्ञायति, तं यावकालिकंव होतीति वेदितब्बं. अयं कथामग्गो विमतिविनोदनियं (वि. वि. टी. १.६२२) आगतो. सारत्थदीपनियं (सारत्थ. टी. २.६२२) पन ‘‘कुक्कुच्चायन्ति कुक्कुच्चकाति इमिना अत्तनोपि तत्थ कुक्कुच्चसब्भावम्पि दीपेति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) ‘निब्बट्टितसप्पि वा नवनीतं वा पचितुं वट्टती’ति वुत्त’’न्ति एत्तकमेव आगतो.
उग्गहेत्वाति सयमेव गहेत्वा. तानि पटिग्गहेत्वाति तानि खीरदधीनि पटिग्गहेत्वा. गहितन्ति तण्डुलादिविगमत्थं पुन पचित्वा गहितन्ति अत्थो. पटिग्गहेत्वा च ठपितभेसज्जेहीति अतिरेकसत्ताहपटिग्गहितेहि यावजीविकभेसज्जेहि, एतेन तेहि युत्तम्पि सप्पिआदि अतिरेकसत्ताहपटिग्गहितं न होतीति दस्सेति. वद्दलिसमयेति वस्सकालसमये, अनातपकालेति अत्थो. वुत्तनयेन यथा तण्डुलादीनि न पच्चन्ति, तथा लज्जीयेव सम्पादेत्वा देतीति लज्जिसामणेरग्गहणं. अपिच अलज्जिना अज्झोहरितब्बं यं किञ्चि अभिसङ्खरापेतुं न वट्टति, तस्मापि एवमाह.
९६. तिले ¶ पटिग्गहेत्वा कततेलन्ति अत्तना भज्जादीनि अकत्वा कततेलं. तेनेव ‘‘सामिसम्पि ¶ वट्टती’’ति वुत्तं. निब्बट्टीतत्ताति यावकालिकतो विवेचितत्ता, एतेन एलाअभावतो यावकालिकत्ताभावं, भिक्खुनो सवत्थुकपटिग्गहणेन यावकालिकत्तुपगमनञ्च दस्सेति. उभयम्पीति अत्तना अञ्ञेहि च कतं.
याव अरुणुग्गमना तिट्ठति, निस्सग्गियन्ति सत्तमे दिवसे कततेलं सचे याव अरुणुग्गमना तिट्ठति, निस्सग्गियं.
अच्छवसन्ति दुक्कटवत्थुनो वसाय अनुञ्ञातत्ता तंसदिसानं दुक्कटवत्थूनंयेव अकप्पियमंससत्तानं वसा अनुञ्ञाता, न थुल्लच्चयवत्थु मनुस्सानं वसाति आह ‘‘ठपेत्वा मनुस्सवस’’न्ति. संसट्ठन्ति परिस्सावितं. तिण्णं दुक्कटानन्ति अज्झोहारे अज्झोहारे तीणि दुक्कटानि सन्धाय वुत्तं. किञ्चापि परिभोगत्थाय विकाले पटिग्गहणपचनपरिस्सावनादीसु पुब्बपयोगेसु पाळियं, अट्ठकथायञ्च आपत्ति न वुत्ता, तथापि एत्थ आपत्तिया एव भवितब्बं पटिक्खित्तस्स करणतो आहारत्थाय विकाले यामकालिकादीनं पटिग्गहणे विय. ‘‘काले पटिग्गहितं विकाले अनुपसम्पन्नेनापि निपक्कं संसट्ठञ्च परिभुञ्जन्तस्स द्वेपि दुक्कटानि होन्तियेवा’’ति वदन्ति.
यस्मा खीरादीनि पक्खिपित्वा पक्कभेसज्जतेले कसटं आमिसगतिकं, तेन सह तेलं पटिग्गहेतुं, पचितुं वा भिक्खुनो न वट्टति, तस्मा वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. ‘‘सचे वसाय सह पक्कत्ता न वट्टति, इदं कस्मा वट्टती’’ति पुच्छन्ता ‘‘भन्ते…पे… वट्टती’’ति आहंसु, थेरो अतिकुक्कुच्चकताय ‘‘एतम्पि आवुसो न वट्टती’’ति ¶ आह, रोगनिग्गहत्थाय एव वसाय अनुञ्ञातत्तं सल्लक्खेत्वा पच्छा ‘‘साधू’’ति सम्पटिच्छि.
९७. ‘‘मधुकरीहि मधुमक्खिकाहीति इदं खुद्दकभमरानं द्विन्नं एव विसेसन’’न्ति केचि वदन्ति. अञ्ञे पन ‘‘दण्डकेसु मधुकारिका मधुकरिमक्खिका नाम, ताहि सह तिस्सो मधुमक्खिकजातियो’’ति वदन्ति. भमरमक्खिकाति महापटलकारिका. सिलेससदिसन्ति सुक्खताय वा पक्कताय वा घनीभूतं. इतरन्ति तनुकमधु. मधुपटलन्ति मधुरहितं केवलं मधुपटलं. ‘‘सचे मधुसहितं पटलं पटिग्गहेत्वा निक्खिपन्ति. पटलस्स भाजनट्ठानियत्ता मधुनो ¶ वसेन सत्ताहातिक्कमे निस्सग्गियं होती’’ति वदन्ति, ‘‘मधुमक्खितं पन मधुगतिकमेवा’’ति इमिना तं समेति.
९८. ‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति पाळियं (पाचि. २६०) अविसेसेन वुत्तत्ता, अट्ठकथायञ्च ‘‘उच्छुरसं उपादाय…पे… अवत्थुका उच्छुविकति ‘फाणित’न्ति वेदितब्बा’’ति वचनतो उच्छुरसोपि निक्कसटो सत्ताहकालिकोति वेदितब्बं. केनचि पन ‘‘मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि चा’’ति वत्वा ‘‘समक्खिकण्डं सेलकं मधु यावकालिकं, अनेलकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नं सत्ताहकालिकं, मधुसित्थं परिसुद्धं यावजीविकं, तथा उच्छुरसो सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको, सुद्धकसटं यावजीविक’’न्ति च वत्वा उत्तरिपि बहुधा पपञ्चितं. तत्थ ‘‘उदकसम्भिन्नं मधु वा उच्छुरसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको’’ति इदं नेव पाळियं, न अट्ठकथायं दिस्सति, ‘‘यावकालिकं समानं गरुतरम्पि मुद्दिकाजातिरसं अत्तना ¶ संसट्ठं लहुकं यामकालिकभावं उपनेन्तं उदकं लहुतरं सत्ताहकालिकं अत्तना संसट्ठं गरुतरं यामकालिकभावं उपनेती’’ति एत्थ कारणं सोयेव पुच्छितब्बो. सब्बत्थ पाळियं अट्ठकथायञ्च उदकसम्भिन्नेन गरुतरस्सापि लहुभावोपगमनंयेव दस्सितं. पाळियम्पि (महाव. २८४) हि ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति वदन्तेन अगिलानेन परिभुञ्जितुं अयुत्तोपि गुळो उदकसम्भिन्नो अगिलानस्सपि वट्टतीति अनुञ्ञातो.
यम्पि च ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति अट्ठकथावचनं दस्सेत्वा ‘‘उच्छुरसो उदकसम्भिन्नो यामकालिको’’ति अञ्ञेन केनचि वुत्तं, तम्पि तथाविधस्स अट्ठकथावचनस्स समन्तपासादिकाय विनयट्ठकथाय अभावतो न सारतो पच्चेतब्बं, ततोयेव च ‘‘उच्छुरसो उदकसम्भिन्नोपि असम्भिन्नोपि सत्ताहकालिकोयेवा’’ति केचि आचरिया वदन्ति. भेसज्जक्खन्धके च ‘‘अनुजानामि, भिक्खवे, उच्छुरस’’न्ति एत्थ तीसुपि गण्ठिपदेसु अविसेसेन वुत्तं ‘‘उच्छुरसो सत्ताहकालिको’’ति. सयंकतं निरामिसमेव वट्टतीति एत्थ अपरिस्सावितं ¶ पटिग्गहितम्पि करणसमये परिस्सावेत्वा, कसटं अपनेत्वा च अत्तना कतन्ति वेदितब्बं, अयं सारत्थदीपनीपाठो (सारत्थ. टी. २.६२३).
विमतिविनोदनियं (वि. वि. टी. १.६२३) पन उच्छुरसं उपादायाति निक्कसटरसस्सापि सत्ताहकालिकत्तं दस्सेति ‘‘उच्छुम्हा निब्बत्त’’न्ति पाळियं सामञ्ञतो वुत्तत्ता. यं पन सुत्तन्तट्ठकथायं ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति वुत्तं, तं अम्बफलरसादिमिस्सताय यामकालिकत्तं ¶ सन्धाय वुत्तन्ति गहेतब्बं, अविनयवचनत्ता तं अप्पमाणन्ति. तेनेव ‘‘पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेना’’तिआदि वुत्तं. निरामिसमेव वट्टति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताति इदं गुळे कते तत्थ विज्जमानम्पि कसटं पाकेन सुक्खताय यावजीविकत्तं भजतीति वुत्तं. तस्स यावकालिकत्ते हि सामंपाकेन पुरेभत्तेपि अनज्झोहरणीयं सियाति. ‘‘सवत्थुकपटिग्गहितत्ता’’ति इदं उच्छुरसे चुण्णविचुण्णं हुत्वा ठितकसटं सन्धाय वुत्तं, तेन च ‘‘अपरिस्सावितेन अप्पटिग्गहितेन अनुपसम्पन्नेहि कतं सत्ताहं वट्टतीति दस्सेती’’ति वुत्तं.
झामउच्छुफाणितन्ति अग्गिम्हि उच्छुं तापेत्वा कतं. कोट्टितउच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वा कोट्टेत्वा निप्पीळेत्वा पक्कं. तं तत्थ विज्जमानम्पि कसटं पक्ककाले यावकालिकत्तं विजहतीति आह ‘‘तं युत्त’’न्ति. सीतोदकेन कतन्ति मधुकपुप्फानि सीतोदकेन मद्दित्वा परिस्सावेत्वा पचित्वा कतं. ‘‘अपरिस्सावेत्वा कत’’न्ति केचि, तत्थ कारणं न दिस्सति. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकन्ति एत्थ खीरं पक्खिपित्वा पक्कतेलं कस्मा विकाले वट्टतीति चे? तेले पक्खित्तं खीरं तेलमेव होति, अञ्ञं पन खीरं पक्खिपित्वा कतं खीरभावं गण्हातीति इदमेत्थ कारणं. यदि एवं खण्डसक्खरम्पि खीरं पक्खिपित्वा करोन्ति, तं कस्मा वट्टतीति आह ‘‘खण्डसक्खरं पना’’तिआदि. तत्थ खीरजल्लिकन्ति खीरफेणं.
९९. ‘‘मधुकपुप्फं पना’’तिआदि यावकालिकरूपेन ठितस्सापि अवट्टनकं मेरयबीजवत्थुं दस्सेतुं आरद्धं. आहारकिच्चं करोन्तानि एतानि कस्मा एवं परिभुञ्जितब्बानीति चोदनापरिहाराय भेसज्जोदिस्सं दस्सेन्तेन तप्पसङ्गेन ¶ सब्बानिपि ओदिस्सकानि ¶ एकतो दस्सेतुं ‘‘सत्तविधञ्ही’’तिआदि वुत्तं समन्तपासादिकायं (पारा. अट्ठ. २.६२३). विनयसङ्गहप्पकरणे पन तं न वुत्तं, ‘‘पच्छाभत्ततो पट्ठाय सति पच्चयेति वुत्तत्ता पटिग्गहितभेसज्जानि दुतियदिवसतो पट्ठाय पुरेभत्तम्पि सति पच्चयेव परिभुञ्जितब्बानि, न आहारत्थाय भेसज्जत्थाय पटिग्गहितत्ता’’ति वदन्ति. द्वारवातपानकवाटेसूति महाद्वारस्स वातपानानञ्च कवाटफलकेसु. कसावे पक्खित्तानि तानि अत्तनो सभावं परिच्चजन्तीति ‘‘कसावे…पे… मक्खेतब्बानी’’ति वुत्तं, घुणपाणकादिपरिहारत्थं मक्खेतब्बानीति अत्थो. अधिट्ठेतीति ‘‘इदानि मय्हं अज्झोहरणीयं न भविस्सति, बाहिरपरिभोगत्थाय भविस्सती’’ति चित्तं उप्पादेतीति अत्थो. तेनेवाह ‘‘सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा’’तिआदि, एवं परिभोगे अनपेक्खताय पटिग्गहणं विजहतीति अधिप्पायो. एवं अञ्ञेसुपि कालिकेसु अनज्झोहरितुकामताय सुद्धचित्तेन बाहिरपरिभोगत्थाय नियमेपि पटिग्गहणं विजहतीति इदम्पि विसुं एकं पटिग्गहणविजहनन्ति दट्ठब्बं.
अञ्ञेन भिक्खुना वत्तब्बोति एत्थ सुद्धचित्तेन दिन्नत्ता सयम्पि आहरापेत्वा परिभुञ्जितुं वट्टतियेव. द्विन्नम्पि अनापत्तीति यथा अञ्ञस्स सन्तकं एकेन पटिग्गहितं सत्ताहातिक्कमेपि निस्सग्गियं न होति परसन्तकभावतो, एवमिदम्पि अविभत्तत्ता उभयसाधारणम्पि विनिब्भोगाभावतो निस्सग्गियं न होतीति अधिप्पायो. परिभुञ्जितुं पन न वट्टतीति भिक्खुना पटिग्गहितत्ता सत्ताहातिक्कमे यस्स कस्सचि भिक्खुनो परिभुञ्जितुं न वट्टति पटिग्गहितसप्पिआदीनं परिभोगस्स सत्ताहेनेव परिच्छिन्नत्ता. ‘‘तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानी’’ति (पारा. ६२३) हि वुत्तं.
‘‘आवुसो ¶ इमं तेलं सत्ताहमत्तं परिभुञ्जितुं वट्टती’’ति इमिना येन पटिग्गहितं, तेन अन्तोसत्ताहेयेव परस्स विस्सज्जितभावं दस्सेति. कस्स आपत्तीति ‘‘पठमं ताव उभिन्नं साधारणत्ता अनापत्ति वुत्ता, इदानि पन एकेन इतरस्स विस्सट्ठभावतो उभयसाधारणता नत्थीति विभत्तसदिसं हुत्वा ठितं, तस्मा एत्थ पटिग्गहितस्स सत्ताहातिक्कमे एकस्स आपत्तिया भवितब्ब’’न्ति मञ्ञमानो ‘‘किं पटिग्गहणपच्चया पटिग्गाहकस्स आपत्ति, उदाहु यस्स सन्तकं जातं, तस्सा’’ति पुच्छति. निस्सट्ठभावतोयेव च इध ‘‘अविभत्तभावतो’’ति कारणं अवत्वा ‘‘येन परिग्गहितं, तेन विस्सज्जितत्ता’’ति वुत्तं, इदञ्च ¶ विस्सट्ठाभावतो उभयसाधारणतं पहाय एकस्स सन्तकं होन्तम्पि येन पटिग्गहितं, ततो अञ्ञस्स सन्तकं जातं, तस्मा परसन्तकपटिग्गहणे विय पटिग्गाहकस्स पटिग्गहणपच्चया नत्थि आपत्तीति दस्सनत्थं वुत्तं, न पन ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वचनतो अविस्सज्जिते सति अविभत्तेपि सत्ताहातिक्कमे आपत्तीति दस्सनत्थं अविस्सज्जिते अविभत्तभावतोयेव अनापत्तिया सिद्धत्ता. सचे पन इतरो येन पटिग्गहितं, तस्सेव अन्तोसत्ताहे अत्तनो भागम्पि विस्सज्जेति, सत्ताहातिक्कमे सिया आपत्ति येन पटिग्गहितं, तस्सेव सन्तकभावमापन्नत्ता. ‘‘इतरस्स अप्पटिग्गहितत्ता’’ति इमिना तस्स सन्तकभावेपि अञ्ञेहि पटिग्गहितसकसन्तके विय तेन अप्पटिग्गहितभावतो अनापत्तीति दीपेति, इमं पन अधिप्पायं अजानित्वा इतो अञ्ञथा गण्ठिपदकारादीहि पपञ्चितं, न तं सारतो पच्चेतब्बं, इदं सारत्थदीपनीवचनं (सारत्थ. टी. २.६२५).
विमतिविनोदनियं (वि. वि. टी. १.६२५) पन – सचे द्विन्नं…पे… न वट्टतीति एत्थ पाठो गळितो, एवं पनेत्थ पाठो वेदितब्बो – सचे द्विन्नं ¶ सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टतीति. अञ्ञथा पन सद्दप्पयोगोपि न सङ्गहं गच्छति, ‘‘गण्ठिपदेपि च अयमेव पाठो दस्सितो’’ति सारत्थदीपनियं (सारत्थ. टी. २.६२५) वुत्तं. ‘‘द्विन्नम्पि अनापत्ती’’ति अविभत्तत्ता वुत्तं. ‘‘परिभुञ्जितुं पन न वट्टती’’ति इदं ‘‘सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्ब’’न्ति (पारा. ६२३) वचनतो वुत्तं. ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति इमिना उपसम्पन्नस्स दानम्पि सन्धाय ‘‘विस्सज्जेती’’ति इदं वुत्तन्ति दस्सेति. उपसम्पन्नस्स निरपेक्खदिन्नवत्थुम्हि पटिग्गहणस्स अविगतत्तेपि सकसन्तकता विगताव होति, तेन निस्सग्गियं न होति. ‘‘अत्तनाव पटिग्गहितत्तं सकसन्तकत्तञ्चा’’ति इमेहि द्वीहि कारणेहेव निस्सग्गियं होति, न एकेन. अनुपसम्पन्नस्स निरपेक्खदाने पन तदुभयम्पि विजहति, परिभोगोपेत्थ वट्टति, न सापेक्खदाने दानलक्खणाभावतो. ‘‘विस्सज्जती’’ति एतस्मिञ्च पाळिपदे कस्सचि अदत्वा अनपेक्खताय छड्डनम्पि सङ्गहितन्ति वेदितब्बं. ‘‘अनपेक्खा दत्वा’’ति इदञ्च पटिग्गहणविजहनविधिदस्सनत्थमेव वुत्तं. पटिग्गहणे हि विजहिते पुन पटिग्गहेत्वा परिभोगो सयमेव वट्टिस्सति, तब्बिजहनञ्च वत्थुनो सकसन्तकतापरिच्चागेन होतीति. एतेन च वत्थुम्हि अज्झोहरणापेक्खाय सति पटिग्गहणविस्सज्जनं नाम विसुं न लब्भतीति सिज्झति. इतरथा हि ‘‘पटिग्गहणे अनपेक्खोव ¶ पटिग्गहणं विस्सज्जेत्वा पुन पटिग्गहेत्वा भुञ्जती’’ति वत्तब्बं सिया, ‘‘अप्पटिग्गहितत्ता’’ति इमिना एकस्स सन्तकं अञ्ञेन पटिग्गहितम्पि निस्सग्गियं होतीति दस्सेति. एवन्ति ‘‘पुन गहेस्सामी’’ति अपेक्खं अकत्वा सुद्धचित्तेन परिचत्ततं परामसति. परिभुञ्जन्तस्स अनापत्तिदस्सनत्थन्ति ¶ निस्सग्गियमूलिकाहि पाचित्तियादिआपत्तीहि अनापत्तिदस्सनत्थन्ति अधिप्पायो. परिभोगे अनापत्तिदस्सनत्थन्ति एत्थ पन निस्सट्ठपटिलाभस्स कायिकपरिभोगादीसु या दुक्कटापत्ति वुत्ता, ताय अनापत्तिदस्सनत्थन्ति अधिप्पायो.
१००. एवं चतुकालिकपच्चयं दस्सेत्वा इदानि तेसु विसेसलक्खणं दस्सेन्तो ‘‘इमेसु पना’’तिआदिमाह. तत्थ अकप्पियभूमियं सहसेय्यापहोनके गेहे वुत्तं सङ्घिकं वा पुग्गलिकं वा भिक्खुस्स, भिक्खुनिया वा सन्तकं यावकालिकं यामकालिकञ्च एकरत्तम्पि ठपितं अन्तोवुत्थं नाम होति, तत्थ पक्कञ्च अन्तोपक्कं नाम होति. सत्ताहकालिकं पन यावजीविकञ्च वट्टति. पटिग्गहेत्वा एकरत्तं वीतिनामितं पन यं किञ्चि यावकालिकं वा यामकालिकं वा अज्झोहरितुकामताय गण्हन्तस्स परिग्गहणे ताव दुक्कटं, अज्झोहरतो पन एकमेकस्मिं अज्झोहारे सन्निधिपच्चया पाचित्तियं होतीति अत्थो. इदानि अञ्ञम्पि विसेसलक्खणं दस्सेन्तो ‘‘यावकालिकं पना’’तिआदिमाह. तत्थ सम्भिन्नरसानीति संसट्ठरसानि. दीघकालानि वत्थूनि रस्सकालेन संसट्ठानि रस्सकालमेव अनुवत्तन्तीति आह ‘‘यावकालिकं पन…पे… तीणिपि यामकालिकादीनी’’ति. इतरेसुपि एसेव नयो. तस्मातिआदीसु तदहुपुरेभत्तमेव वट्टति, न तदहुपच्छाभत्तं, न रत्तियं, न दुतियदिवसादीसूति अत्थो.
कस्माति चे? तदहुपटिग्गहितेन यावकालिकेन संसट्ठत्ताति. एत्थ च ‘‘यावकालिकेन संसट्ठत्ता’’ति एत्तकमेव अवत्वा ‘‘तदहुपटिग्गहितेना’’ति विसेसनस्स वुत्तत्ता पुरेपटिग्गहितयावकालिकेन संसट्ठे सति तदहुपुरेभत्तम्पि न वट्टति, अनज्झोहरणीयं होतीति विञ्ञायति. ‘‘सम्भिन्नरस’’न्ति इमिना सचेपि संसट्ठं, असम्भिन्नरसं सेसकालिकत्तयं अत्तनो अत्तनो काले वट्टतीति दस्सेति ¶ . यामकालिकेनाति एत्थ ‘‘तदहुपटिग्गहितेना’’ति ततियन्तविसेसनपदं अज्झाहरितब्बं, पुब्बवाक्यतो वा अनुवत्तेतब्बं. तस्स फलं वुत्तनयमेव.
पोत्थकेसु ¶ पन ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति दिस्सति, तं न सुन्दरं. यत्थ नत्थि, तमेव सुन्दरं, कस्मा? दुतियन्तञ्हि विसेसनपदं इतरद्वयं विसेसेति. ततो तदहुपटिग्गहितमेव सत्ताहकालिकं यावजीविकञ्च यामकालिकेन संसट्ठे सति याव अरुणुग्गमना वट्टति, न पुरेपटिग्गहितानीति अत्थो भवेय्य, सो न युत्तो. कस्मा? सत्ताहकालिकयावजीविकानं असन्निधिजनकत्ता, ‘‘दीघकालिकानि रस्सकालिकं अनुवत्तन्ती’’ति इमिना लक्खणेन विरुद्धत्ता च, तस्मा तदहुपटिग्गहितं वा होतु पुरेपटिग्गहितं वा, सत्ताहकालिकं यावजीविकञ्च तदहुपटिग्गहितेन यामकालिकेन संसट्ठत्ता याव अरुणुग्गमना वट्टतीति अत्थो युत्तो, एवञ्च उपरि वक्खमानेन ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेन सद्धिं संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वचनेन समं भवेय्य.
अपिच ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहु याव अरुणुग्गमना वट्टती’’ति पुब्बपाठेन भवितब्बं, तं लेखकेहि अञ्ञेसु पाठेसु ‘‘तदहुपटिग्गहित’’न्ति विज्जमानं दिस्वा, इध तदहुपदतो पटिग्गहितपदं गळितन्ति मञ्ञमानेहि पक्खिपित्वा लिखितं भवेय्य, ‘‘तदहू’’ति इदं पन ‘‘याव अरुणुग्गमना’’ति पदं विसेसेति, तेन याव तदहुअरुणुग्गमना वट्टति, न दुतियाहादिअरुणुग्गमनाति अत्थं दस्सेति. तेनेव उपरिपाठेपि ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेना’’ति रस्सकालिकत्थपदेन तुल्याधिकरणं विसेसनपदं तमेव विसेसेति, न दीघकालिकत्थं यावजीविकपदं ¶ , तस्मा ‘‘तदहुपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वुत्तं.
द्वीहपटिग्गहितेनातिआदीसुपि ‘‘द्वीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं छाहं वट्टति, तीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं पञ्चाहं वट्टति, चतूहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं चतुराहं वट्टति, पञ्चाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तीहं वट्टति, छाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं द्वीहं वट्टति, सत्ताहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तदहेव वट्टती’’ति ¶ एवं सत्ताहकालिकस्सेव अतीतदिवसं परिहापेत्वा सेसदिवसवसेन योजेतब्बं, न यावजीविकस्स. न हि यावजीविकस्स हापेतब्बो अतीतदिवसो नाम अत्थि सति पच्चये यावजीवं परिभुञ्जितब्बतो. तेनाह ‘‘सत्ताहकालिकम्पि अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेती’’ति. केसुचि पोत्थकेसु ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति लिखितं पाठं निस्साय इमस्मिम्पि पाठे ‘‘तदहुपटिग्गहितन्ति इदमेव इच्छितब्ब’न्ति मञ्ञमाना ‘‘पुरेपटिग्गहित’’न्ति पाठं पटिक्खिपन्ति. केसुचि ‘‘पुरेभत्तं पटिग्गहितं वा’’ति लिखन्ति, तं सब्बं यथावुत्तनयं अमनसिकरोन्ता विब्भन्तचित्ता एवं करोन्तीति दट्ठब्बं.
इमेसु ¶ चतूसु कालिकेसु यावकालिकं मज्झन्हिककालातिक्कमे, यामकालिकं पच्छिमयामातिक्कमे, सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स आपत्तीति वुत्तं. कतरसिक्खापदेन आपत्ति होतीति पुच्छायमाह ‘‘कालयाम’’इच्चादि. तस्सत्थो – यावकालिकं कालातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना विकालेभोजनसिक्खापदेन (पाचि. २४८) आपत्ति होति. यामकालिकं यामातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु सन्निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना सन्निधिसिक्खापदेन (पाचि. २५३) आपत्ति होति. सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं, सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति इमिना भेसज्जसिक्खापदेन (पारा. ६२२) आपत्ति होतीति.
इमानि चत्तारि कालिकानि एकतो संसट्ठानि सम्भिन्नरसानि पुरिमपुरिमकालिकस्स कालवसेन परिभुञ्जितब्बानीति वुत्तं. असम्भिन्नरसानि चे होन्ति, कथं परिभुञ्जितब्बानीति आह ‘‘सचे पना’’तिआदि. तस्सत्थो सुविञ्ञेय्योव.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चतुकालिकविनिच्छयकथालङ्कारो नाम
अट्ठारसमो परिच्छेदो.
१९. कप्पियभूमिविनिच्छयकथा
१०१. एवं ¶ ¶ चतुकालिकविनिच्छयं कथेत्वा इदानि कप्पियकुटिविनिच्छयं कथेतुं ‘‘कप्पिया चतुभूमियो’’तिआदिमाह. तत्थ कप्पन्तीति कप्पिया, कप्प सामत्थियेति धातु. भवन्ति एतासु अन्तोवुत्थअन्तोपक्कानीति भूमियो, चतस्सो भूमियो चतुभूमियो, चतस्सो कप्पियकुटियोति अत्थो. कतमा ताति आह ‘‘उस्सावनन्तिका…पे… वेदितब्बा’’ति. कथं विञ्ञायतिच्चाह ‘‘अनुजानामि…पे… वचनतो’’ति. इदं भेसज्जक्खन्धकपाळिं (महाव. २९५) सन्धायाह. तत्थ उद्धं सावना उस्सावना, उस्सावना अन्तो यस्सा कप्पियभूमियाति उस्सावनन्तिका. गावो निसीदन्ति एत्थाति गोनिसादिका, गो-सद्दूपपद नि-पुब्बसद विसरणगत्यावसानेसूति धातु. गहपतीहि दिन्नाति गहपति, उत्तरपदलोपततियातप्पुरिसोयं. कम्मवाचाय सम्मन्नितब्बाति सम्मुतीति एवमिमासं विग्गहो कातब्बो. तत्थाति कप्पियकुटिविनिच्छये. तं पन अवत्वापीति अन्धकट्ठकथायं वुत्तनयं अवत्वापि. पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासु वुत्तनयेन वुत्तेति सेसअट्ठकथासु वुत्तनयेन ‘‘कप्पियकुटिं करोमा’’ति वा ‘‘कप्पियकुटी’’ति वा वुत्ते. साधारणलक्खणन्ति सब्बअट्ठकथानं साधारणं उस्सावनन्तिककुटिकरणलक्खणं. चयन्ति अधिट्ठानं उच्चवत्थुं. यतो पट्ठायाति यतो इट्ठकतो सिलतो मत्तिकापिण्डतो वा पट्ठाय. पठमिट्ठकादीनं हेट्ठा न वट्टन्तीति पठमिट्ठकादीनं हेट्ठाभूमियं पतिट्ठापियमाना इट्ठकादयो भूमिगतिकत्ता ‘‘कप्पियकुटिं करोमा’’ति वत्वा पतिट्ठापेतुं न वट्टन्ति. यदि एवं भूमियं निखणित्वा ठपियमाना थम्भा कस्मा तथा वत्वा पतिट्ठापेतुं वट्टन्तीति आह ‘‘थम्भा पन…पे… वट्टन्ती’’ति.
सङ्घसन्तकमेवाति ¶ वासत्थाय कतं सङ्घिकसेनासनं सन्धाय वदति. भिक्खुसन्तकन्ति वासत्थाय एव कतं भिक्खुस्स पुग्गलिकसेनासनं.
१०२. मुखसन्निधीति इमिना अन्तोवुत्थदुक्कटमेव दीपेति.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२९५) पन एवं वुत्तं – तं पन अवत्वापीति पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासूति अन्धकट्ठकथाविरहितासु सेसट्ठकथासु. साधारणलक्खणन्ति अन्धकट्ठकथाय सह सब्बट्ठकथानं समानं. चयन्ति अधिट्ठानं उच्चवत्थुं. ¶ यतो पट्ठायाति यतो इट्ठकादितो पट्ठाय चयं आदिं कत्वा भित्तिं उट्ठापेतुकामाति अत्थो. ‘‘थम्भा पन उपरि उग्गच्छन्ति, तस्मा वट्टन्ती’’ति एतेन इट्ठकपासाणा हेट्ठा पतिट्ठापियमानापि यदि चयतो, भूमितो वा एकङ्गुलमत्तम्पि उग्गता तिट्ठन्ति, वट्टन्तीति सिद्धं होति.
आरामोति उपचारसीमापरिच्छिन्नो सकलो विहारो. सेनासनानीति विहारस्स अन्तो तिणकुटिआदिकानि सङ्घस्स निवासगेहानि. विहारगोनिसादिका नामाति सेनासनगोनिसादिका नाम. सेनासनानि हि सयं परिक्खित्तानिपि आरामपरिक्खेपाभावेन ‘‘गोनिसादिका’’ति वुत्ता. ‘‘उपड्ढपरिक्खित्तोपी’’ति इमिना ततो ऊनपरिक्खित्तो येभुय्येन अपरिक्खित्तो नाम, तस्मा अपरिक्खित्तसङ्खमेव गच्छतीति दस्सेति. एत्थाति उपड्ढादिपरिक्खित्ते. कप्पियकुटि लद्धुं वट्टतीति गोनिसादिकाय अभावेन सेसकप्पियकुटीसु तीसु या काचि कप्पियकुटि कातब्बाति अत्थो.
तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्बं. विहारं ¶ ठपेत्वाति उपसम्पन्नानं वासत्थाय कतं गेहं ठपेत्वाति अत्थो. गेहन्ति निवासगेहं. तदञ्ञं पन उपोसथागारादि सब्बं अनिवासगेहं चतुकप्पियभूमिविमुत्ता पञ्चमी कप्पियभूमि. सङ्घसन्तकेपि हि एतादिसे गेहे सुट्ठु परिक्खित्तारामट्ठेपि अब्भोकासे विय अन्तोवुत्थादिदोसो नत्थि. येन केनचि छन्ने परिच्छन्ने च सहसेय्यप्पहोनके भिक्खुस्स, सङ्घस्स वा निवासगेहे अन्तोवुत्थादिदोसो, न अञ्ञत्थ. तेनाह ‘‘यं पना’’तिआदि. तत्थ ‘‘सङ्घिकं वा पुग्गलिकं वा’’ति इदं किञ्चापि भिक्खुभिक्खुनीनं सामञ्ञतो वुत्तं भिक्खूनं पन सङ्घिकं पुग्गलिकञ्च भिक्खुनीनं, तासं सङ्घिकं पुग्गलिकञ्च भिक्खूनं गिहिसन्तकट्ठाने तिट्ठतीति वेदितब्बं.
मुखसन्निधीति अन्तोसन्निहितदोसो हि मुखप्पवेसननिमित्तं आपत्तिं करोति, नाञ्ञथा, तस्मा ‘‘मुखसन्निधी’’ति (वि. वि. टी. महावग्ग २.२९५) वुत्तोति.
तत्थ तत्थ खण्डा होन्तीति उपड्ढतो अधिकं खण्डा होन्ति. सब्बस्मिं छदने विनट्ठेति तिणपण्णादिवस्सपरित्तायके छदने विनट्ठे. गोपानसीनं पन उपरि वल्लीहि बद्धदण्डेसु ठितेसुपि ¶ जहितवत्थुका होन्ति एव. पक्खपासकमण्डलन्ति एकस्मिं पस्से तिण्णं गोपानसीनं उपरि ठिततिणपण्णादिछदनं वुच्चति.
१०३. ‘‘अनुपसम्पन्नस्स दत्वा तस्सा’’तिआदिना अकप्पियकुटियं वुत्थम्पि अनुपसम्पन्नस्स दिन्ने कप्पियं होति, सापेक्खदानञ्चेत्थ वट्टति, पटिग्गहणं विय न होतीति दस्सेति. अन्तोपक्कसामंपक्केसु पन ‘‘न, भिक्खवे, अन्तोवुत्थं अन्तोपक्कं सामंपक्कं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं ¶ सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव. २७४) वचनतो एकं तिरापत्तिकं, तीणि दुरापत्तिकानि, तीणि एकापत्तिकानि, एकं अनापत्तिकन्ति अट्ठ होन्ति. तत्थ अन्तोवुत्थन्ति अकप्पियकुटियं वुत्थं. अन्तोपक्केपि एसेव नयो. सामंपक्कन्ति यं किञ्चि आमिसं भिक्खुस्स पचितुं न वट्टति. तत्थ यं वत्तब्बं, तं अट्ठकथायं वुत्तमेव.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कप्पियभूमिविनिच्छयकथालङ्कारो नाम
एकूनवीसतिमो परिच्छेदो.
२०. पटिग्गहणविनिच्छयकथा
१०४. एवं ¶ कप्पियभूमिविनिच्छयं कथेत्वा इदानि पटिग्गहणविनिच्छयं कथेतुं ‘‘खादनीयादिपटिग्गाहो’’तिआदिमाह. तत्थ खादियतेति खादनीयं, ठपेत्वा पञ्च भोजनानि सब्बस्स अज्झोहरितब्बस्सेतं अधिवचनं. आदिसद्देन भोजनीयं ¶ सङ्गण्हाति. पटिग्गहणं सम्पटिच्छनं पटिग्गाहो, खादनीयादीनं पटिग्गाहो खादनीयादिपटिग्गाहो. तेनाह ‘‘अज्झोहरितब्बस्स यस्स कस्सचि खादनीयस्स वा भोजनीयस्स वा पटिग्गहण’’न्ति. पञ्चसु अङ्गेसु उच्चारणमत्तन्ति उक्खिपनमत्तं, इमिना पटिग्गहितब्बभारस्स पमाणं दस्सेति. तेनेव तादिसेन पुरिसेन अनुक्खिपनीयवत्थुस्मिं पटिग्गहणं न रुहतीति दीपेति. ‘‘हत्थपासो’’ति इमिना आसन्नभावं. तेनेव च दूरे ठत्वा अभिहरन्तस्स पटिग्गहणं न रुहतीति दीपेति. अभिहारोति परिणामितभावो, तेन च तत्रट्ठकादीसु न रुहतीति दीपेति. ‘‘देवो वा’’तिआदिना दायकतो पयोगत्तयं दस्सेति. ‘‘तञ्चे’’तिआदिना पटिग्गाहकतो पयोगद्वयं दस्सेति.
इदानि तेसु पञ्चसु अङ्गेसु हत्थपासस्स दुराजानताय तं दस्सेतुमाह ‘‘तत्थि’’च्चादि. तत्थ अड्ढतेय्यहत्थो हत्थपासो नामाति योजना. ‘‘तस्स ओरिमन्तेना’’ति इमिना आकासे उजुं ठत्वा परेन उक्खित्तं गण्हन्तस्सापि आसन्नङ्गभूतपादतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बो, न सीसतो पट्ठायाति दस्सेति. तत्थ ‘‘ओरिमन्तेना’’ति इमस्स हेट्ठिमन्तेनाति अत्थो गहेतब्बो.
एत्थ च पवारणसिक्खापदट्ठकथायं (पाचि. अट्ठ. २३८-२३९) ‘‘सचे पन भिक्खु निसिन्नो होति, आसन्नस्स पच्छिमन्ततो पट्ठाया’’तिआदिना पटिग्गाहकानं आसन्नङ्गस्स पारिमन्ततो पट्ठाय परिच्छेदस्स दस्सितत्ता इधापि आकासे ठितस्स पटिग्गाहकस्स आसन्नङ्गभूतपादतलस्स पारिमन्तभूततो पण्हिपरियन्तस्स हेट्ठिमतलतो पट्ठाय, दायकस्स पन ओरिमन्तभूततो पादङ्गुलस्स हेट्ठिमपरियन्ततो पट्ठाय हत्थपासो ¶ परिच्छिन्दितब्बोति दट्ठब्बं. इमिनाव नयेन भूमियं निपज्जित्वा उस्सीसके निसिन्नस्स हत्थतो पटिग्गण्हन्तस्सापि आसन्नसीसङ्गस्स पारिमन्तभूततो गीवन्ततो पट्ठायेव हत्थपासो मिनितब्बो, न पादतलतो पट्ठाय. एवं निपज्जित्वा दानेपि यथानुरूपं वेदितब्बं. ‘‘यं आसन्नतरं अङ्ग’’न्ति (पाचि. अट्ठ. २३८-२३९) हि ¶ वुत्तं. अकल्लकोति गिलानो सहत्था परिभुञ्जितुं असक्कोन्तो मुखेन पटिग्गण्हाति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘अकल्लकोति गिलानो गहेतुं वा’’ति एत्तकमेव वुत्तं, एतेन अकल्लकोति गिलानो वा अथ वा गहेतुं अकल्लको असमत्थोति अत्थो दस्सितो. तेनाह ‘‘सचेपि नत्थुकरणियं दीयमानं नासापुटेन अकल्लको वा मुखेन पटिग्गण्हाती’’ति.
१०५. एकदेसेनापीति अङ्गुलिया फुट्ठमत्तेन.
तञ्चे पटिग्गण्हाति, सब्बं पटिग्गहितमेवाति वेणुकोटियं बन्धित्वा ठपितत्ता. सचे भूमियं ठितमेव घटं दायकेन हत्थपासे ठत्वा ‘‘घटं दस्सामी’’ति दिन्नं वेणुकोटिया गहणवसेन पटिग्गण्हाति, उभयकोटिबद्धं सब्बम्पि पटिग्गहितमेव होति. भिक्खुस्स हत्थे अपीळेत्वा पकतिया पीळियमानं उच्छुरसं सन्धाय ‘‘गण्हथा’’ति वुत्तत्ता ‘‘अभिहारो न पञ्ञायती’’ति वुत्तं, हत्थपासे ठितस्स पन भिक्खुस्स अत्थाय पीळियमानं उच्छुतो पग्घरन्तं रसं गण्हितुं वट्टति. दोणिकाय सयं पग्घरन्तं उच्छुरसं मज्झे आवरित्वा विस्सज्जितम्पि गण्हितुं वट्टति. पटिग्गहणसञ्ञायाति ‘‘मञ्चादिना पटिग्गहेस्सामी’’ति उप्पादितसञ्ञाय, इमिना ‘‘पटिग्गण्हामी’’ति वाचाय वत्तब्बकिच्चं नत्थीति दस्सेति.
यत्थ ¶ कत्थचि अट्ठकथासु, पदेसेसु वा. असंहारिमे फलकेति थाममज्झिमेन असंहारिये. ‘‘तिन्तिणिकादिपण्णेसूति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२६५) वुत्तं. पोराणटीकायम्पि तथेव वुत्तं, तदेतं विचारेतब्बं. अट्ठकथायञ्हि ‘‘भूमियं अत्थतेसु सुखुमेसु तिन्तिणिकादिपण्णेसु पटिग्गहणं न रुहती’’ति वुत्तं. तं तिन्तिणिकादिपण्णानं सुखुमत्ता तत्थ ठपितआमिसस्स असण्ठहनतो भूमियं ठपितसदिसत्ता ‘‘न रुहती’’ति वुत्तं, तिन्तिणिकादिसाखासु ठपितेपि एवमेव सिया, तस्मा ‘‘साखासु पटिग्गहणं रुहती’’ति वचनं अयुत्तं विय दिस्सति. अट्ठकथायं ‘‘न रुहती’’ति किरियापदस्स ‘‘कस्मा’’ति हेतुपरियेसने सति न अञ्ञं परियेसितब्बं, ‘‘सुखुमेसू’’ति वुत्तं विसेसनपदंयेव हेतुमन्तविसेसनं भवति, तस्मा तिन्तिणिकपण्णादीसु पटिग्गहणं न रुहति, कस्मा? तेसं सुखुमत्ता. अञ्ञेसु पन पदुमिनीपण्णादीसु रुहति, कस्मा? तेसं ओळारिकत्ताति हेतुफलसम्बन्धो इच्छितब्बोति दिस्सति ¶ , तस्मा ‘‘तदेतं विचारेतब्ब’’न्ति वुत्तं. तथा हि वुत्तं अट्ठकथायं ‘‘न हि तानि सन्धारेतुं समत्थानीति महन्तेसु पन पदुमिनीपण्णादीसु रुहती’’ति.
१०६. पुञ्छित्वा पटिग्गहेत्वाति पुञ्छितेपि रजनचुण्णासङ्काय सति पटिग्गहणत्थाय वुत्तं, नासति. तं पनाति पतितरजं अप्पटिग्गहेत्वा उपरि गहितपिण्डपातं. अनापत्तीति दुरूपचिण्णादिदोसो नत्थि. पुब्बाभोगस्स अनुरूपवसेन ‘‘अनुपसम्पन्नस्स दत्वा…पे… वट्टती’’ति वुत्तं. यस्मा पन तं ‘‘अञ्ञस्स दस्सामी’’ति चित्तुप्पादमत्तेन परसन्तकं न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्जितुं वट्टति. ‘‘अनुपसम्पन्नस्स दस्सामी’’तिआदिपि विनयदुक्कटस्स परिहाराय ¶ वुत्तं, तथा अकत्वा गहितेपि पटिग्गहेत्वा परिभुञ्जतो अनापत्तियेव. भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स देति. कञ्जिकन्ति खीररसादिं यं किञ्चि द्रवं सन्धाय वुत्तं. हत्थतो मोचेत्वा पुन गण्हाति, उग्गहितकं होतीति आह ‘‘हत्थतो अमोचेन्तेनेवा’’ति. आलुळेन्तानन्ति आलोळेन्तानं, अयमेव वा पाठो. आहरित्वा भूमियं ठपितत्ता अभिहारो नत्थीति आह ‘‘पत्तो पटिग्गहेतब्बो’’ति.
१०७. पठमतरं उळुङ्कतो थेवा पत्ते पतन्तीति एत्थ ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति वदन्ति. चरुकेनाति खुद्दकभाजनेन. ‘‘अभिहटत्ताति दीयमानक्खणं सन्धाय वुत्तं. दत्वा अपनयनकाले पन छारिका वा बिन्दूनि वा पतन्ति, पुन पटिग्गहेतब्बं अभिहारस्स विगतत्ता’’ति वदन्ति, तं यथा न पतति, तथा अपनेस्सामीति पटिहरन्ते युज्जति, पकतिसञ्ञाय अपनेन्ते अभिहारो न छिज्जति, सुपतितं. पटिग्गहितमेव हि तं होति. मुखवट्टियापि गहेतुं वट्टतीति अभिहरियमानस्स पत्तस्स मुखवट्टिया उपरिभागे हत्थं पसारेत्वा फुसितुं वट्टति. पादेन पेल्लेत्वाति पादेन ‘‘पटिग्गहेस्सामी’’ति सञ्ञाय अक्कमित्वा. केचीति अभयगिरिवासिनो. वचनमत्तमेवाति पटिबद्धं पटिबद्धपटिबद्धन्ति सद्दमत्तमेव नानं, कायपटिबद्धमेव होति, तस्मा तेसं वचनं न गहेतब्बन्ति अधिप्पायो. एस नयोति ‘‘पटिबद्धपटिबद्धम्पि कायपटिबद्धमेवा’’ति अयं नयो. तथा च तत्थ कायपटिबद्धे तप्पटिबद्धे च थुल्लच्चयमेव वुत्तं.
तेन आहरापेतुन्ति यस्स भिक्खुनो सन्तिकं गतं, तं ‘‘इध नं आनेही’’ति आणापेत्वा ¶ तेन आहरापेतुं इतरस्स वट्टतीति अत्थो. तस्माति यस्मा मूलट्ठस्सेव ¶ परिभोगो अनुञ्ञातो, तस्मा. तं दिवसं हत्थेन गहेत्वा दुतियदिवसे पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितकपटिग्गहितं होतीति आह ‘‘अनामसित्वा’’ति. अप्पटिग्गहितत्ता ‘‘सन्निधिपच्चया अनापत्ती’’ति वुत्तं. अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होतीति आह ‘‘पटिग्गहेत्वा पन परिभुञ्जितब्ब’’न्ति. ‘‘न ततो परन्ति तदहेव सामं अप्पटिग्गहितं सन्धाय वुत्तं, तदहेव पटिग्गहितं पन पुनदिवसादीसु अप्पटिग्गहेत्वापि परिभुञ्जितुं वट्टती’’ति वदन्ति.
१०८. खीयन्तीति खयं गच्छन्ति, तेसं चुण्णेहि थुल्लच्चयअप्पटिग्गहणापत्तियो न होन्तीति अधिप्पायो. सत्थकेनाति पटिग्गहितसत्थकेन. नवसमुट्ठितन्ति एतेनेव उच्छुआदीसु अभिनवलग्गत्ता अब्बोहारिकं न होतीति दस्सेति. एसेव नयोति सन्निधिदोसादिं सन्धाय वदति. तेनाह ‘‘न ही’’तिआदि. कस्मा पनेत्थ उग्गहितपच्चया, सन्निधिपच्चया वा दोसो न सियाति आह ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति. इमिना च बाहिरपरिभोगत्थं सामं गहेत्वा वा अनुपसम्पन्नेन दिन्नं वा परिहरितुं वट्टतीति दीपेति, तस्मा पत्तसम्मक्खनादिअत्थं सामं गहेत्वा परिहरिततेलादिं सचे परिभुञ्जितुकामो होति, पटिग्गहेत्वा परिभुञ्जन्तस्स अनापत्ति. अब्भन्तरपरिभोगत्थं पन सामं गहितं पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितपटिग्गहणं होति, अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होति. अब्भन्तरपरिभोगत्थमेव अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सिङ्गीलोणकप्पो विय सन्निधिपच्चया आपत्ति होति. केचि पन ‘‘थाममज्झिमस्स पुरिसस्स उच्चारणमत्तं होतीतिआदिना वुत्तपञ्चङ्गसम्पत्तिया पटिग्गहणस्स रुहणतो बाहिरपरिभोगत्थम्पि सचे अनुपसम्पन्नेहि दिन्नं गण्हाति, पटिग्गहितमेवा’’ति ¶ वदन्ति. एवं सति इध बाहिरपरिभोगत्थं अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सन्निधिपच्चया आपत्ति वत्तब्बा सिया. ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति च न वत्तब्बं, तस्मा बाहिरपरिभोगत्थं गहितं पटिग्गहितं नाम न होतीति वेदितब्बं.
यदि एवं पञ्चसु पटिग्गहणङ्गेसु ‘‘परिभोगत्थाया’’ति विसेसनं वत्तब्बन्ति? न वत्तब्बं. पटिग्गहणञ्हि परिभोगत्थमेव होतीति ‘‘परिभोगत्थाया’’ति विसुं अवत्वा ‘‘तञ्चे भिक्खु कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती’’ति एत्तकमेव वुत्तं. अपरे पन ‘‘सतिपि ¶ पटिग्गहणे ‘न हि तं परिभोगत्थाय परिहरन्ती’ति इध अपरिभोगत्थाय परिहरणे अनापत्ति वुत्ता’’ति वदन्ति. तेन च पटिग्गहणङ्गेसु पञ्चसु समिद्धेसु अज्झोहरितुकामताय गहितमेव पटिग्गहितं नाम होति अज्झोहरितब्बेसुयेव पटिग्गहणस्स अनुञ्ञातत्ताति दस्सेति. तथा बाहिरपरिभोगत्थाय गहेत्वा ठपिततेलादिं अज्झोहरितुकामताय सति पटिग्गहेत्वा परिभुञ्जितुं वट्टतीति दस्सेति. उदुक्खलमुसलादीनि खीयन्तीति एत्थ उदुक्खलमुसलानं खयेन पिसितकोट्टितभेसज्जेसु सचे आगन्तुकवण्णो पञ्ञायति, न वट्टति. सुद्धं उदकं होतीति रुक्खसाखादीहि गळित्वा पतनउदकं सन्धाय वुत्तं.
१०९. पत्तो वास्स पटिग्गहेतब्बोति एत्थापि पत्तगतं छुपित्वा देन्तस्स हत्थे लग्गेन आमिसेन दोसाभावत्थं पत्तपटिग्गहणन्ति अब्भन्तरपरिभोगत्थमेव पत्तपटिग्गहणं वेदितब्बं. यं सामणेरस्स पत्ते पतति…पे… पटिग्गहणं न विजहतीति एत्थ पुनप्पुनं गण्हन्तस्स अत्तनो पत्ते पक्खित्तमेव अत्तनो सन्तकन्ति सन्निट्ठानकरणतो हत्थगतं पटिग्गहणं न विजहति. परिच्छिन्दित्वा दिन्नं पन गण्हन्तस्स गहणसमयेयेव अत्तनो सन्तकन्ति सन्निट्ठानस्स कतत्ता ¶ हत्थगतं पटिग्गहणं विजहति. केसञ्चि अत्थाय भत्तं पक्खिपतीति एत्थ अनुपसम्पन्नस्स अत्थाय पक्खिपन्तेपि आगन्त्वा गण्हिस्सतीति सयमेव पक्खिपित्वा ठपनतो पटिग्गहणं न विजहति. अनुपसम्पन्नस्स हत्थे पक्खित्तं पन अनुपसम्पन्नेनेव ठपितं नाम होतीति पटिग्गहणं विजहति परिच्चत्तभावतो. तेन वुत्तं ‘‘सामणेर…पे… परिच्चत्तत्ता’’ति. केसञ्चीतिआदीसु अनुपसम्पन्नानं अत्थाय कत्थचि ठपियमानम्पि हत्थतो मुत्तमत्ते एव पटिग्गहणं न विजहति, अथ खो भाजने पतितमेव पटिग्गहणं विजहति. भाजनञ्च भिक्खुना पुनदिवसत्थाय अपेक्खितमेवाति तग्गतम्पि आमिसं दुद्धोतपत्तगतं विय पटिग्गहणं विजहतीति सङ्काय ‘‘सामणेरस्स हत्थे पक्खिपितब्ब’’न्ति वुत्तन्ति वेदितब्बं. ईदिसेसु हि युत्ति न गवेसितब्बा, वुत्तनयेनेव पटिपज्जितब्बं.
११०. पत्तगता यागूति इमिना पत्तमुखवट्टिया फुट्ठेपि कुटे यागु पटिग्गहिता, उग्गहिता वा न होति भिक्खुनो अनिच्छाय फुट्ठत्ताति दस्सेति. आरोपेतीति हत्थं फुसापेति. पटिग्गहणूपगं भारं नाम थाममज्झिमस्स पुरिसस्स उक्खेपारहं. किञ्चापि अविस्सज्जेत्वाव अञ्ञेन हत्थेन पिदहन्तस्स दोसो नत्थि, तथापि न पिदहितब्बन्ति अट्ठकथापमाणेनेव गहेतब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘न ¶ पिदहितब्बन्ति हत्थतो मुत्तं सन्धाय वुत्तं, हत्थगतं पन इतरेन हत्थेन पिदहतो, हत्थतो मुत्तम्पि वा अफुसित्वा उपरि पिधानं पातेन्तस्स न दोसो’’ति वुत्तं.
१११. पटिग्गण्हातीति छायत्थाय उपरि धारियमाना महासाखा येन केनचि छिज्जेय्य, तत्थ लग्गरजं मुखे पातेय्य वाति कप्पियं कारापेत्वा पटिग्गण्हाति.
मच्छिकवारणत्थन्ति ¶ एत्थ ‘‘सचेपि साखाय लग्गरजं पत्ते पतति, सुखेन परिभुञ्जितुं सक्काति साखाय पटिग्गहितत्ता अब्भन्तरपरिभोगत्थमेविध पटिग्गहणन्ति मूलपटिग्गहणमेव वट्टती’’ति वुत्तं. अपरे पन ‘‘मच्छिकवारणत्थन्ति वचनमत्तं गहेत्वा बाहिरपरिभोगत्थं गहित’’न्ति वदन्ति. कुण्डकेति महाघटे. तस्मिम्पीति चाटिघटेपि. अनुपसम्पन्नं गाहापेत्वाति तमेव अज्झोहरणीयं भण्डं अनुपसम्पन्नेन गाहापेत्वा.
थेरस्स पत्तं दुतियत्थेरस्साति ‘‘थेरस्स पत्तं मय्हं देथा’’ति तेन अत्तनो परिच्चजापेत्वा दुतियत्थेरस्स देति. तुय्हं यागुं मय्हं देहीति एत्थ एवं वत्वा सामणेरस्स पत्तं गहेत्वा अत्तनोपि पत्तं तस्स देति. एत्थ पनाति ‘‘पण्डितो सामणेरो’’तिआदिपत्तपरिवत्तनकथायं. कारणं उपपरिक्खितब्बन्ति यथा मातुआदीनं तेलादीनि हरन्तो तथारूपे किच्चे अनुपसम्पन्नेन अपरिवत्तेत्वाव परिभुञ्जितुं लभति, एवमिध पत्तपरिवत्तनं अकत्वा परिभुञ्जितुं कस्मा न लभतीति कारणं वीमंसितब्बन्ति अत्थो. एत्थ पन ‘‘सामणेरेहि गहिततण्डुलेसु परिक्खीणेसु अवस्सं अम्हाकं सामणेरा सङ्गहं करोन्तीति चित्तुप्पत्ति सम्भवति, तस्मा तं परिवत्तेत्वाव परिभुञ्जितब्बं. मातापितूनं अत्थाय पन छायत्थाय वा गहणे परिभोगासा नत्थि, तस्मा तं वट्टती’’ति कारणं वदन्ति. तेनेव आचरियबुद्धदत्तत्थेरेनपि वुत्तं –
‘‘मातापितूनमत्थाय, तेलादिं हरतोपि च;
साखं छायादिअत्थाय, इमस्स न विसेसता.
‘‘तस्मा हिस्स विसेसस्स, चिन्तेतब्बं तु कारणं;
तस्स सालयभावं तु, विसेसं तक्कयामह’’न्ति.
इदमेवेत्थ ¶ ¶ युत्ततरं अवस्सं तथाविधवितक्कुप्पत्तिया सम्भवतो. न हि सक्का एत्थ वितक्कं सोधेतुन्ति. मातादीनं अत्थाय हरणे पन नावस्सं तथाविधवितक्कुप्पत्तीति सक्का वितक्कं सोधेतुं. यत्थ हि वितक्कं सोधेतुं सक्का, तत्थ नेवत्थि दोसो. तेनेव वक्खति ‘‘सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘एत्थ पनाति पत्तपरिवत्तने. कारणन्ति एत्थ यथा सामणेरा इतो अम्हाकम्पि देन्तीति वितक्को उप्पज्जति, न तथा अञ्ञत्थाति कारणं वदन्ति, तञ्च युत्तं. यस्स पन तादिसो वितक्को नत्थि, तेन अपरिवत्तेत्वापि भुञ्जितुं वट्टती’’ति वुत्तं.
११२. निच्चालेतुन्ति चालेत्वा पासाणसक्खरादिअपनयनं कातुं. उद्धनं आरोपेतब्बन्ति अनग्गिकं उद्धनं सन्धाय वुत्तं. उद्धने पच्चमानस्स आलुळने उपरि अपक्कतण्डुला हेट्ठा पविसित्वा पच्चन्तीति आह ‘‘सामंपाकञ्चेव होती’’ति.
११३. आधारके पत्तो ठपितोति अप्पटिग्गहितामिसो पत्तो पुन पटिग्गहणत्थाय ठपितो. चालेतीति विना कारणं चालेति, सतिपि कारणे भिक्खूनं परिभोगारहं चालेतुं न वट्टति. किञ्चापि ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव. २६४) तादिसे आबाधे अत्तनो अत्थाय आमकमंसपटिग्गहणं अनुञ्ञातं, ‘‘आमकमंसपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) च सामञ्ञतो पटिक्खित्तं, तथापि अत्तनो, अञ्ञस्स वा भिक्खुनो अत्थाय अग्गहितत्ता ‘‘सीहविघासादिं…पे… वट्टती’’ति वुत्तं. सक्कोति वितक्कं सोधेतुन्ति ‘‘मय्हम्पि देती’’ति वितक्कस्स अनुप्पन्नभावं सल्लक्खेतुं सक्कोति ¶ , ‘‘सामणेरस्स दस्सामी’’ति सुद्धचित्तेन मया गहितन्ति वा सल्लक्खेतुं सक्कोति. सचे पन मूलेपि पटिग्गहितं होतीति एत्थ ‘‘गहेत्वा गते मय्हम्पि ददेय्युन्ति सञ्ञाय सचे पटिग्गहितं होती’’ति वदन्ति.
११४. कोट्ठासे करोतीति ‘‘भिक्खू सामणेरा च अत्तनो अत्तनो अभिरुचितं कोट्ठासं गण्हन्तू’’ति सब्बेसं समके कोट्ठासे करोति. गहितावसेसन्ति सामणेरेहि गहितकोट्ठासतो अवसेसं. गण्हित्वाति ‘‘मय्हं इदं गण्हिस्सामी’’ति गहेत्वा. इध गहितावसेसं नाम तेन गण्हित्वा पुन ठपितं.
पटिग्गहेत्वाति ¶ तदहु पटिग्गहेत्वा. तेनेव ‘‘यावकालिकेन यावजीविकसंसग्गे दोसो नत्थी’’ति वुत्तं. सचे पन पुरिमदिवसे पटिग्गहेत्वा ठपिता होति, सामिसेन मुखेन तस्सा वट्टिया धूमं पिवितुं न वट्टति. समुद्दोदकेनाति अप्पटिग्गहितसमुद्दोदकेन.
हिमकरका नाम कदाचि वस्सोदकेन सह पतनका पासाणलेखा विय घनीभूता उदकविसेसा, तेसु पटिग्गहणकिच्चं नत्थि. तेनाह ‘‘उदकगतिका एवा’’ति. यस्मा कतकट्ठि उदकं पसादेत्वा विसुं तिट्ठति, तस्मा ‘‘अब्बोहारिक’’न्ति वुत्तं. इमिना अप्पटिग्गहितापत्तीहि अब्बोहारिकं, विकालभोजनापत्तीहिपि अब्बोहारिकन्ति दस्सेति. लग्गतीति सुक्खे मुखे च हत्थे च मत्तिकावण्णं दस्सेन्तं लग्गति. बहलन्ति हत्थमुखेसु अलग्गनकम्पि पटिग्गहेतब्बं.
वासमत्तन्ति रेणुखीराभावं दस्सेति. पानीयं गहेत्वाति अत्तनोयेव अत्थाय गहेत्वा. सचे पन पीतावसेसकं तत्थेव आकिरिस्सामीति गण्हाति, पुन पटिग्गहणकिच्चं ¶ नत्थि. आकिरति, पटिग्गहेतब्बन्ति पुप्फरसस्स पञ्ञायनतो वुत्तं. विक्खम्भेत्वाति वियूहित्वा, अपनेत्वाति अत्थो.
११५. महाभूतेसूति पाणसरीरसन्निस्सितेसु पथवीआदिमहाभूतेसु. सब्बं वट्टतीति अत्तनो परेसञ्च सरीरसन्निस्सितं सब्बं वट्टति, अकप्पियमंसानुलोमताय थुल्लच्चयादिं न जनेतीति अधिप्पायो. पततीति अत्तनो सरीरतो छिज्जित्वा पतति. ‘‘रुक्खतो छिन्दित्वा’’ति वुत्तत्ता मत्तिकत्थाय पथविं खणितुं, अञ्ञम्पि यं किञ्चि मूलपण्णादिविसभेसज्जं छिन्दित्वा छारिकं अकत्वापि अप्पटिग्गहितम्पि परिभुञ्जितुं वट्टतीति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पटिग्गहणविनिच्छयकथालङ्कारो नाम
वीसतिमो परिच्छेदो.
२१. पवारणाविनिच्छयकथा
११६. एवं ¶ पटिग्गहणविनिच्छयं कथेत्वा इदानि पवारणाविनिच्छयं कथेतुं ‘‘पटिक्खेपपवारणा’’तिआदिमाह. तत्थ पटिक्खिपनं पटिक्खेपो, असम्पटिच्छनन्ति अत्थो. पवारियते पवारणा, पटिसेधनन्त्यत्थो. पटिक्खेपसङ्खाता पवारणा पटिक्खेपपवारणा. अथ वा पटिक्खेपवसेन पवारणा पटिक्खेपपवारणा. पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जन्तस्स अञ्ञस्मिं भोजने अभिहटे पटिक्खेपसङ्खाता पवारणाति सम्बन्धो.
११७. यं अस्नातीति यं भुञ्जति. अम्बिलपायासादीसूति आदि-सद्देन खीरपायासादिं सङ्गण्हाति. तत्थ अम्बिलपायासग्गहणेन ¶ तक्कादिअम्बिलसंयुत्ता घनयागु वुत्ता. खीरपायासग्गहणेन खीरसंयुत्ता यागु सङ्गय्हति. पवारणं जनेतीति अनतिरित्तभोजनापत्तिनिबन्धनं पटिक्खेपं साधेति. कतोपि पटिक्खेपो अनतिरित्तभोजनापत्तिनिबन्धनो न होति, अकतट्ठानेयेव तिट्ठतीति आह ‘‘पवारणं न जनेती’’ति.
‘‘यागु-सद्दस्स पवारणजनकयागुयापि साधारणत्ता ‘यागुं गण्हथा’ति वुत्तेपि पवारणा होतीति पवारणं जनेतियेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. तं परतो तत्थेव ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ वुत्तकारणेन न समेति. वुत्तञ्हि तत्थ – हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता पवारणा होति. ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होतीति. तस्मा तत्थ वुत्तनयेनेव खीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता यागुयाव तत्थ अभावतो पवारणा होतीति एवमेत्थ कारणं वत्तब्बं. एवञ्हि सति परतो ‘‘येनापुच्छितो, तस्स अत्थिताया’’ति अट्ठकथाय वुत्तकारणेनपि संसन्दति, अञ्ञथा गण्ठिपदेसुयेव पुब्बापरविरोधो आपज्जति, अट्ठकथाय च न समेतीति. सचे…पे… पञ्ञायतीति इमिना वुत्तप्पमाणस्स मच्छमंसखण्डस्स नहारुनो वा सब्भावमत्तं दस्सेति. ताहीति पुथुकाहि.
सालिवीहियवेहि कतसत्तूति येभुय्यनयेन वुत्तं, सत्त धञ्ञानि पन भज्जित्वा कतोपि सत्तुयेव. तेनेवाह ‘‘कङ्गुवरक…पे… सत्तुसङ्गहमेव गच्छती’’ति. सत्तुमोदकोति सत्तुयो पिण्डेत्वा ¶ कतो अपक्को सत्तुगुळो ¶ . विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘सत्तुमोदकोति सत्तुं तेमेत्वा कतो अपक्को, सत्तुं पन पिसित्वा पिट्ठं कत्वा तेमेत्वा पूवं कत्वा पचन्ति, तं न पवारेती’’ति वुत्तं.
पञ्चन्नं भोजनानं अञ्ञतरवसेन विप्पकतभोजनभावस्स उपच्छिन्नत्ता ‘‘मुखे सासपमत्तम्पि…पे… न पवारेती’’ति वुत्तं. ‘‘अकप्पियमंसं पटिक्खिपति, न पवारेती’’ति वचनतो सचे सङ्घिकं लाभं अत्तनो अपापुणन्तं जानित्वा वा अजानित्वा वा पटिक्खिपति, न पवारेति पटिक्खिपितब्बस्सेव पटिक्खित्तत्ता, अलज्जिसन्तकं पटिक्खिपन्तोपि न पवारेति. अवत्थुतायाति अनतिरित्तापत्तिसाधिकाय पवारणाय अवत्थुभावतो. एतेन पटिक्खिपितब्बस्सेव पटिक्खित्तभावं दीपेति. यञ्हि पटिक्खिपितब्बं होति, तस्स पटिक्खेपो आपत्तिया अङ्गं न होतीति तं पवारणाय अवत्थूति वुच्चति.
११८. आसन्नतरं अङ्गन्ति हत्थपासतो बहि ठत्वा ओनमित्वा देन्तस्स सीसं आसन्नतरं होति, तस्स ओरिमन्तेन परिच्छिन्दितब्बं.
उपनामेतीति इमिना कायाभिहारं दस्सेति. अपनामेत्वाति अभिमुखं हरित्वा. इदं भत्तं गण्हाति वदतीति किञ्चि अपनामेत्वा वदति. केवलं वाचाभिहारस्स अनधिप्पेतत्ता गण्हथाति गहेतुं आरद्धं. हत्थपासतो बहि ठितस्स सतिपि दातुकामताभिहारे पटिक्खिपन्तस्स दूरभावेनेव पवारणाय अभावतो थेरस्सपि दूरभावमत्तं गहेत्वा पवारणाय अभावं दस्सेन्तो ‘‘थेरस्स दूरभावतो’’तिआदिमाह, न पन थेरस्स अभिहारसम्भवतो. सचेपि गहेत्वा गतो हत्थपासे ठितो ¶ होति, किञ्चि पन अवत्वा आधारट्ठाने ठितत्ता अभिहारो नाम न होतीति ‘‘दूतस्स च अनभिहरणतो’’ति वुत्तं. ‘‘गहेत्वा आगतेन ‘भत्तं गण्हथा’ति वुत्ते अभिहारो नाम होतीति ‘सचे पन गहेत्वा आगतो भिक्खु…पे… पवारणा होती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘पत्तं किञ्चिपि उपनामेत्वा ‘इमं भत्तं गण्हथा’ति वुत्तन्ति गहेतब्ब’’न्ति वदन्ति, तं युत्तं विय दिस्सति वाचाभिहारस्स इध अनधिप्पेतत्ता.
परिवेसनायाति भत्तग्गे. अभिहटाव होतीति परिवेसकेनेव अभिहटा होति. ततो ¶ दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होतीति एत्थ अग्गण्हन्तम्पि पटिक्खिपतो पवारणा होतियेव. कस्मा? दातुकामताय अभिहटत्ता, ‘‘तस्मा सा अभिहटाव होती’’ति हि वुत्तं. तेनेव तीसुपि गण्ठिपदेसु ‘‘दातुकामाभिहारे सति केवलं ‘दस्सामी’ति गहणमेव अभिहारो न होति, ‘दस्सामी’ति गण्हन्तेपि अगण्हन्तेपि दातुकामताभिहारोव अभिहारो होति, तस्मा गहणसमये वा अग्गहणसमये वा तं पटिक्खिपतो पवारणा होती’’ति वुत्तं. इदानि तस्स असति दातुकामताभिहारे गहणसमयेपि पटिक्खिपतो पवारणा न होतीति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं. कटच्छुना अनुक्खित्तम्पि पुब्बे एव अभिहटत्ता पवारणा होतीति ‘‘अभिहटाव होती’’ति वुत्तं. उद्धटमत्तेति भाजनतो वियोजितमत्ते. द्विन्नं समभारेपीति परिवेसकस्स च अञ्ञस्स च भत्तपच्छिभारग्गहणे सम्भूतेपीति अत्थो.
११९. रसं गण्हथाति एत्थ केवलं मंसरसस्स अपवारणाजनकस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न ¶ होति. मच्छरसन्तिआदीसु मच्छो च रसञ्चाति अत्थसम्भवतो, वत्थुनोपि तादिसत्ता पवारणा होति. ‘‘इदं गण्हथा’’तिपि अवत्वा तुण्हीभूतेन अभिहटं पटिक्खिपतोपि होति एव.
करम्बकोति मिस्सकाधिवचनमेतं. यञ्हि बहूहि मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्चति, सो सचेपि मंसेन मिस्सेत्वा कतो होति, ‘‘करम्बकं गण्हथा’’ति अपवारणारहस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति. ‘‘मंसकरम्बकं गण्हथा’’ति वुत्ते पन ‘‘मंसमिस्सकं गण्हथा’’ति वुत्तं होति, तस्मा पवारणाव होति.
१२०. ‘‘उद्दिस्सकत’’न्ति मञ्ञमानोति एत्थ ‘‘वत्थुनो कप्पियत्ता अकप्पियसञ्ञाय पटिक्खेपतोपि अचित्तकत्ता इमस्स सिक्खापदस्स पवारणा होती’’ति वदन्ति. ‘‘हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होती’’ति वदन्ति. अयमेत्थ अधिप्पायोति ‘‘येनापुच्छितो’’तिआदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्ति एत्थ एके ताव वदन्ति ‘‘यस्मा यागुमिस्सकं नाम भत्तमेव न होति, खीरादिकम्पि होतियेव, तस्मा करम्बके विय पवारणाय न भवितब्बं, एवञ्च सति ‘यागु बहुतरा वा होति समसमा वा ¶ , न पवारेति, यागु मन्दा, भत्तं बहुतरं, पवारेती’ति एत्थ कारणं दुद्दस’’न्ति. केचि पन वदन्ति ‘‘यागुमिस्सकं नाम भत्तं, तस्मा तं पटिक्खिपतो पवारणाय एव भवितब्बं, एवञ्च सति ‘इध पवारणा होति, न होती’ति एत्थ कारणं दुद्दस’’न्ति.
यथा ¶ चेत्थ कारणं दुद्दसं, एवं परतो ‘‘मिस्सकं गण्हथा’’ति एत्थापि कारणं दुद्दसमेवाति वेदितब्बं. न हि पवारणप्पहोनकस्स अप्पबहुभावो पवारणाय भावाभावनिमित्तं, किञ्चरहि पवारणाजनकस्स नाम गहणमेवेत्थ पमाणं, तस्मा ‘‘इदञ्च करम्बकेन न समानेतब्ब’’न्तिआदिना यम्पि कारणं वुत्तं, तम्पि पुब्बे वुत्तेन संसन्दियमानं न समेति. यदि हि मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हं सिया, एवं सति यथा ‘‘भत्तमिस्सकं गण्हथा’’ति वुत्ते भत्तं बहुतरं वा समं वा अप्पतरं वा होति, पवारेतियेव, एवं ‘‘मिस्सकं गण्हथा’’ति वुत्तेपि अप्पतरेपि भत्ते पवारणाय भवितब्बं ‘‘मिस्सक’’न्ति भत्तमिस्सकेयेव रुळ्हत्ता. तथा हि ‘‘मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हवोहारत्ता इदं पन भत्तमिस्सकमेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. अथ मिस्सकन्ति भत्तमिस्सके रुळ्हं न होति, मिस्सकभत्तं पन सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्तन्ति. एवम्पि यथा अयागुके निमन्तने खीरादीहि सम्मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्ते पवारणा होति, एवमिधापि मिस्सकभत्तमेव सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्ते भत्तं अप्पं वा होतु, बहु वा, पवारणा एव सिया, तस्मा मिस्सकन्ति भत्तमिस्सके रुळ्हं वा होतु, मिस्सकं सन्धाय भासितं वा, उभयथापि पुब्बेनापरं न समेतीति किमेत्थ कारणचिन्ताय. ईदिसेसु पन ठानेसु अट्ठकथापमाणेनेव गन्तब्बन्ति अयं अम्हाकं खन्ति.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘उद्दिस्सकतन्ति मञ्ञमानोति एत्थ वत्थुनो कप्पियत्ता ‘पवारितोव होती’ति वुत्तं. तञ्चे उद्दिस्सकतमेव होति, पटिक्खेपो नत्थि. अयमेत्थाधिप्पायोति ‘येनापुच्छितो’तिआदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्ति भत्तस्स बहुतरभावे ¶ पवारणाय सम्भवकारणं दुद्दसं, अञ्ञथा करम्बकेपि मच्छादिबहुभावे पवारणा भवेय्याति अधिप्पायो. यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘मिस्सकं गण्हथा’ति एत्थापि कारणं दुद्दसमेवाति दट्ठब्बं. यञ्च ‘इदं पन भत्तमिस्सकमेवा’तिआदि ¶ कारणं वुत्तं, तम्पि ‘अप्पतरं न पवारेती’ति वचनेन न समेती’’ति एत्तकमेव वुत्तं.
‘‘विसुं कत्वा देतीति भत्तस्स उपरि ठितं रसादिं विसुं गहेत्वा देती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केहिचि पन ‘‘यथा भत्तसित्थं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देती’’ति वुत्तं. तत्थापि कारणं न दिस्सति. यथा हि भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वत्वा यागुमिस्सकं भत्तम्पि देन्तं पटिक्खिपतो पवारणा न होति, एवमिधापि बहुखीररसादीसु भत्तेसु ‘‘खीरं गण्हथा’’तिआदीनि वत्वा दिन्नानि खीरादीनि वा देतु खीरादिमिस्सकं भत्तं वा, उभयथापि पवारणाय न भवितब्बं, तस्मा ‘‘विसुं कत्वा देती’’ति तेनाकारेन देन्तं सन्धाय वुत्तं, न पन भत्तमिस्सकं कत्वा दीयमानं पटिक्खिपतो पवारणा होतीति दस्सनत्थन्ति गहेतब्बं. यदि पन भत्तमिस्सकं कत्वा दीयमाने पवारणा होतीति अधिप्पायेन अट्ठकथायं ‘‘विसुं कत्वा देती’’ति वुत्तं, एवं सति अट्ठकथायेवेत्थ पमाणन्ति गहेतब्बं, न पन कारणन्तरं गवेसितब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘विसुं कत्वा देतीति ‘रसं गण्हथा’तिआदिना वाचाय विसुं कत्वा देतीति अत्थो गहेतब्बो, न पन कायेन रसादिं वियोजेत्वाति तथा अवियोजितेपि पटिक्खिपतो पवारणाय असम्भवतो अपवारणापहोनकस्स नामेन वुत्तत्ता भत्तमिस्सकयागुं आहरित्वा ‘यागुं ¶ गण्हथा’ति वुत्तट्ठानादीसु विय, अञ्ञथा एत्थ यथा पुब्बापरं न विरुज्झति, तथा अधिप्पायो गहेतब्बो’’ति वुत्तं.
नावा वा सेतु वातिआदिम्हि नावादिअभिरुहनादिक्खणे किञ्चि ठत्वापि अभिरुहनादिकातब्बत्तेपि गमनतप्परताय ठानं नाम न होति, जनसम्मद्देन पन अनोकासादिभावेन ठातुं न वट्टति. अचालेत्वाति वुत्तट्ठानतो अञ्ञस्मिं पीठप्पदेसे वा उद्धं वा अपेल्लेत्वा, तस्मिं एव पन ठाने परिवत्तेतुं लभति. तेनाह ‘‘येन पस्सेना’’तिआदि. सचे उक्कुटिकं निसिन्नो पादे अमुञ्चित्वापि भूमियं निसीदति, इरियापथं विकोपेन्तो नाम होतीति उक्कुटिकासनं अविकोपेत्वा सुखेन निसीदितुं ‘‘तस्स पन हेट्ठा…पे… निसीदनकं दातब्ब’’न्ति वुत्तं. ‘‘आसनं अचालेत्वाति पीठे फुट्ठोकासतो आनिसदमंसं ¶ अमोचेत्वा अनुट्ठहित्वाति वुत्तं होति. अदिन्नादाने विय ठानाचावनं न गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं.
१२१. अकप्पियकतन्ति एत्थ अकप्पियकतस्सेव अनतिरित्तभावतो कप्पियं अकारापेत्वा तस्मिं पत्ते पक्खित्तं मूलफलादियेव अतिरित्तं न होति, अकप्पियभोजनं वा कुलदूसनादिना उप्पन्नं. सेसं पन पत्तपरियापन्नं अतिरित्तमेव होति, परिभुञ्जितुं वट्टति, तं पन मूलफलादिं परिभुञ्जितुकामेन ततो नीहरित्वा कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारापेत्वा परिभुञ्जितब्बं.
१२२. सो पुन कातुं न लभतीति तस्मिंयेव भाजने करियमानं पठमं कतेन सद्धिं कतं होतीति पुन सोयेव कातुं न लभति, अञ्ञो लभति. अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति. तेनाह ¶ ‘‘येन अकतं, तेन कातब्बं, यञ्च अकतं, तं कातब्ब’’न्ति. तेनापीति एत्थ पि-सद्दो न केवलं अञ्ञेनेवाति इममत्थं दीपेति. एवं कतन्ति अञ्ञस्मिं भाजने कतं.
पेसेत्वाति अनुपसम्पन्नस्स हत्थे पेसेत्वा. इमस्स विनयकम्मभावतो ‘‘अनुपसम्पन्नस्स हत्थे ठितं न कातब्ब’’न्ति वुत्तं.
सचे पन आमिससंसट्ठानीति एत्थ सचे मुखगतेनापि अनतिरित्तेन आमिसेन संसट्ठानि होन्ति, पाचित्तियमेवाति वेदितब्बं, तस्मा पवारितेन भोजनं अतिरित्तं कारापेत्वा भुञ्जन्तेनपि यथा अकतेन मिस्सं न होति, एवं मुखञ्च हत्थञ्च सुद्धं कत्वा भुञ्जितब्बं. किञ्चापि अपवारितस्स पुरेभत्तं यामकालिकादीनि आहारत्थाय परिभुञ्जतोपि अनापत्ति, पवारितस्स पन पवारणमूलकं दुक्कटं होतियेवाति ‘‘यामकालिकं…पे… अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्सा’’ति पाळियं (पाचि. २४०) वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पटिक्खेपपवारणाविनिच्छयकथालङ्कारो नाम
एकवीसतिमो परिच्छेदो.
२२. पब्बज्जाविनिच्छयकथा
१२३. एवं ¶ पटिक्खेपपवारणाविनिच्छयं कथेत्वा इदानि पब्बज्जाविनिच्छयं कथेतुं ‘‘पब्बज्जाति एत्थ पना’’त्यादिमाह. तत्थ पठमं वजितब्बाति पब्बज्जा, उपसम्पदातो पठमं उपगच्छितब्बाति ¶ अत्थो. प-पुब्ब वज गतिम्हीति धातु. कुलपुत्तन्ति आचारकुलपुत्तं सन्धाय वदति. ये पुग्गला पटिक्खित्ता, ते वज्जेत्वाति सम्बन्धो. पब्बज्जादोसविरहितोति पब्बज्जाय अन्तरायकरेहि पञ्चाबाधादिदोसेहि विरहितो. नखपिट्ठिप्पमाणन्ति एत्थ कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता. ‘‘तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनपक्खे ठितं होति, न पब्बाजेतब्बोति इमिना सामञ्ञलक्खणं दस्सितं, तस्मा यत्थ कत्थचि सरीरावयवेसु नखपिट्ठिप्पमाणं वड्ढनकपक्खे ठितं चे, न वट्टतीति सिद्धं. एवञ्च सति नखपिट्ठिप्पमाणम्पि अवड्ढनकपक्खे ठितं चे, सब्बत्थ वट्टतीति आपन्नं, तञ्च न सामञ्ञतो अधिप्पेतन्ति पदेसविसेसेयेव नियमेत्वा दस्सेन्तो ‘सचे पना’तिआदिमाह. सचे हि अविसेसेन नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं वट्टेय्य, ‘निवासनपारुपनेहि पकतिपटिच्छन्नट्ठाने’ति पदेसनियमं न करेय्य, तस्मा निवासनपारुपनेहि पकतिपटिच्छन्नट्ठानतो अञ्ञत्थ नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितम्पि न वट्टतीति सिद्धं. नखपिट्ठिप्पमाणतो खुद्दकतरं पन अवड्ढनकपक्खे वा वड्ढनकपक्खे वा ठितं होतु, वट्टति नखपिट्ठिप्पमाणतो खुद्दकतरस्स वड्ढनकपक्खे अवड्ढनकपक्खे वा ठितस्स मुखादीसुयेव पटिक्खित्तत्ता’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८८) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग ८८-८९) पन ‘‘पटिच्छन्नट्ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टतीति वुत्तत्ता अप्पटिच्छन्नट्ठाने तादिसम्पि न वट्टति, पटिच्छन्नट्ठानेपि च वड्ढनकपक्खे ठितं न वट्टतीति सिद्धमेव होति. पाकटट्ठानेपि पन नखपिट्ठिप्पमाणतो ऊनतरं अवड्ढनकं वट्टतीति ये गण्हेय्युं, तेसं तं गहणं पटिसेधेतुं ‘मुखे पना’तिआदि वुत्त’’न्ति वुत्तं. गोधा…पे… न वट्टतीति इमिना तादिसोपि रोगो कुट्ठेयेव ¶ अन्तोगधोति दस्सेति. गण्डेपि इमिना नयेन विनिच्छयो वेदितब्बो. तत्थ पन मुखादीसु कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति विसुं न दस्सितो. ‘‘अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितेपि न वट्टती’’ति एत्तकमेव हि तत्थ वुत्तं, तथापि कुट्ठे वुत्तनयेन मुखादीसु कोलट्ठिप्पमाणतो खुद्दकतरोपि गण्डो न वट्टतीति विञ्ञायति, तस्मा अवड्ढनकपक्खे ठितेपीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो, तेन कोलट्ठिमत्ततो ¶ खुद्दकतरोपि न वट्टतीति अयमत्थो दस्सितोयेवाति अम्हाकं खन्ति. पकतिवण्णे जातेति रोगहेतुकस्स विकारवण्णस्स अभावं सन्धाय वुत्तं.
कोलट्ठिमत्तकोति बदरट्ठिप्पमाणो. ‘‘सञ्जातछविं कारेत्वा’’ति पाठो, विज्जमानछविं कारेत्वाति अत्थो. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८८-८९) पन ‘‘सच्छविं कारेत्वाति विज्जमानछविं कारेत्वाति अत्थो, सञ्छविन्ति वा पाठो, सञ्जातछअन्ति अत्थो. गण्डादीसु वूपसन्तेसुपि तं ठानं विवण्णम्पि होति, तं वट्टती’’ति वुत्तं.
पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमपुप्फदलवण्णं. कुट्ठे वुत्तनयेनेवाति ‘‘पटिच्छन्नट्ठाने अवड्ढनकं वट्टति, अञ्ञत्थ न किञ्चि वट्टती’’ति वुत्तनयं दस्सेति. सोसब्याधीति खयरोगो. यक्खुम्मादोति कदाचि आगन्त्वा भूमियं पातेत्वा हत्थमुखादिकं अवयवं भूमियं घंसनको यक्खोव रोगो.
१२४. महामत्तोति महतिया इस्सरियमत्ताय समन्नागतो. ‘‘न दानाहं देवस्स भटो’’ति आपुच्छतीति रञ्ञा एव दिन्नं ठानन्तरं सन्धाय वुत्तं. यो पन राजकम्मिकेहि ¶ अमच्चादीहि ठपितो, अमच्चादीनं एव वा भटो होति, तेन तं तं अमच्चादिम्पि आपुच्छितुं वट्टतीति.
१२५. ‘‘धजबन्धो’’ति वुत्तत्ता अपाकटचोरो पब्बाजेतब्बोति विञ्ञायति. तेन वक्खति ‘‘ये पन अम्बलबुजादिचोरका’’तिआदि. एवं जानन्तीति ‘‘सीलवा जातो’’ति जानन्ति.
१२६. भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा. छिन्दित्वाति सङ्खलिकबन्धनं छिन्दित्वा. मुञ्चित्वाति रज्जुबन्धनं मुञ्चित्वा. विवरित्वाति गामबन्धनादीसु गामद्वारादीनि विवरित्वा. अपस्समानानं वा पलायतीति पुरिसगुत्तियं पुरिसानं गोपकानं अपस्समानानं पलायति.
१२९. पुरिमनयेनेवाति ‘‘कसाहतो कतदण्डकम्मो’’ति एत्थ वुत्तनयेनेव.
१३०. पलातोपीति ¶ इणस्सामिकानं आगमनं ञत्वा भयेन पलातोपि इणायिको. गीवा होति इणायिकभावं ञत्वा अनादरेन इणमुत्तके भिक्खुभावे पवेसितत्ता.
उपड्ढुपड्ढन्ति थोकं थोकं. दातब्बमेवाति इणायिकेन धनं सम्पज्जतु वा, मा वा, दाने सउस्साहेनेव भवितब्बं, अञ्ञेहि च भिक्खूहि ‘‘मा धुरं निक्खिपाही’’ति वत्वा सहायकेहि भवितब्बन्ति दस्सेति. धुरनिक्खेपेन हिस्स भण्डग्घेन कारेतब्बता सियाति.
१३१. दासचारित्तं आरोपेत्वा कीतोति इमिना दासभावपरिमोचनत्थाय कीतं निवत्तेति. तादिसो हि धनक्कीतोपि अदासो एव. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देसचारित्तन्ति ¶ सावनपण्णारोपनादिकं तं तं देसचारित्त’’न्ति वुत्तं. तत्थ तत्थ चारित्तवसेनाति तस्मिं तस्मिं जनपदे दासपण्णज्झापनादिना अदासकरणनियामेन. अभिसेकादीसु सब्बबन्धनानि मोचापेन्ति, तं सन्धाय ‘‘सब्बसाधारणेना’’ति वुत्तं.
सचे सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो ‘‘मयम्पि वण्णदासियो होमा’’ति अत्तनो रक्खणत्थाय सयमेव राजूनं दासिपण्णे अत्तनो नामं लिखापेन्ति, तासं पुत्तापि राजदासाव होन्ति, तस्मा ते पब्बाजेतुं न वट्टति. तेहि अदिन्ना न पब्बाजेतब्बाति यत्तका तेसं सामिनो, तेसु एकेन अदिन्नेपि न पब्बाजेतब्बा. भुजिस्से कत्वा पन पब्बाजेतुं वट्टतीति यस्स विहारस्स ते आरामिका दिन्ना, तस्मिं विहारे सङ्घं ञापेत्वा फातिकम्मेन धनादिं कत्वा भुजिस्से कत्वा पब्बाजेतुं वट्टति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देवदासिपुत्ते वट्टतीति लिखितं. ‘आरामिकञ्चे पब्बाजेतुकामो, अञ्ञमेकं दत्वा पब्बाजेतब्ब’न्ति वुत्तं. महापच्चरिवादस्स अयमिध अधिप्पायो, ‘भिक्खुसङ्घस्स आरामिके देमा’ति दिन्नत्ता न ते तेसं दासा, ‘आरामिको च नेव दासो न भुजिस्सो’ति वत्तब्बतो न दासोति लिखितं. तक्कासिञ्चनं सीहळदीपे चारित्तं, ते च पब्बाजेतब्बा सङ्घस्सारामिकत्ता. निस्सामिकं दासं अत्तनापि भुजिस्सं कातुं लभती’’ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति यथा अदासे करोन्ता तक्केन सीसं धोवित्वा अदासं करोन्ति, एवं आरामिकवचनेन दिन्नत्ता अदासाव तेति अधिप्पायो. ‘तक्कासिञ्चनं पन सीहळदीपे चारित्त’न्ति ¶ वदन्ति. नेव पब्बाजेतब्बोति वुत्तन्ति कप्पियवचनेन दिन्नेपि ¶ सङ्घस्स आरामिकदासत्ता एवं वुत्त’’न्ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.९७) ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति केसुचि जनपदेसु अदासे करोन्ता तक्कं सीसे आसिञ्चन्ति, तेन किर ते अदासा होन्ति, एवमिदम्पि आरामिकवचनेन दिन्नम्पीति अधिप्पायो. तथा दिन्नेपि सङ्घस्स आरामिकदासो एवाति ‘नेव पब्बाजेतब्बो’ति वुत्तं. ‘तावकालिको नाम’ति वुत्तत्ता कालपरिच्छेदं कत्वा वा पच्छापि गहेतुकामताय वा दिन्नं सब्बं तावकालिकमेवाति गहेतब्बं. निस्सामिकदासो नाम यस्स सामिकुलं अञ्ञातिकं मरणेन परिक्खीणं, न कोचि तस्स दायादो, सो पन समानजातिकेहि वा निवासगामवासीहि वा इस्सरेहि वा भुजिस्सो कतोव पब्बाजेतब्बो. देवदासापि दासा एव. ते हि कत्थचि देसे राजदासा होन्ति, कत्थचि विहारदासा वा, तस्मा पब्बाजेतुं न वट्टती’’ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘निस्सामिकदासो नाम यस्स सामिका सपुत्तदारा मता होन्ति, न कोचि तस्स परिग्गाहको, सोपि पब्बाजेतुं न वट्टति, तं पन अत्तनापि भुजिस्सं कातुं वट्टति. ये वा पन तस्मिं रट्ठे सामिनो, तेहिपि कारापेतुं वट्टति, ‘देवदासिपुत्तं पब्बाजेतुं वट्टती’ति तीसुपि गण्ठिपदेसु वुत्तं. ‘दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थी’ति वदन्ती’’ति वुत्तं. विमतिविनोदनियं पन ‘‘दासम्पि पब्बाजेत्वा सामिके दिस्वा पटिच्छादनत्थं अपनेन्तो पदवारेन अदिन्नादानापत्तिया कारेतब्बो, दासस्स पन पलायतो अनापत्ती’’ति वुत्तं.
१३२. हत्थच्छिन्नकादिवत्थूसु कण्णमूलेति सकलस्स कण्णस्स छेदं सन्धायाह. कण्णसक्खलिकायाति कण्णचूळिकाय ¶ . यस्स पन कण्णावट्टेति हेट्ठा कुण्डलादिठपनछिद्दं सन्धाय वुत्तं. ‘‘तञ्हि सङ्घट्टनक्खमं. अजपदकेति अजपदनासिकट्ठिकोटियं. ततो हि उद्धं न विच्छिन्दितुं सक्का होति. सन्धेतुन्ति अविरूपसण्ठानं सन्धाय वुत्तं, विरूपं पन परिसदूसकं आपादेति.
खुज्जसरीरोति वङ्कसरीरो. ब्रह्मुनो विय उजुकं गत्तं सरीरं यस्स सो ब्रह्मुजुगत्तो, भगवा. अवसेसो सत्तोति इमिना लक्खणेन रहितसत्तो. एतेन ठपेत्वा महापुरिसं चक्कवत्तिञ्च ¶ इतरे सत्ता खुज्जपक्खिकाति दस्सेति. येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति, ते कटियं नमन्ता पच्छतो नमन्ति, द्वीसु ठानेसु नमन्ता पुरतो नमन्ति, दीघसरीरा पन एकेन पस्सेन वङ्का होन्ति, एके मुखं उन्नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, एके पुरतो पब्भारा होन्ति, पवेधमाना गच्छन्ति. परिवटुमोति समन्ततो वट्टकायो. एतेन एवरूपा एव वामनका न वट्टन्तीति दस्सेति.
१३३. अट्ठिसिराचम्मसरीरोति अट्ठिसिराचम्ममत्तसरीरो. कूटकूटसीसोति अनेकेसु ठानेसु पिण्डितमंसतं दस्सेतुं आमेडितं कतं. तेनाह ‘‘तालफलपिण्डिसदिसेना’’ति. तालफलानं मञ्जरी पिण्डि नाम. अनुपुब्बतनुकेन सीसेनाति चेतियथूपिका विय कमेन किसेन सीसेन. महावेळुपब्बं विय आदितो पट्ठाय याव परियोसाना अविसमथूलेन सीसेन समन्नागतो नाळिसीसो नाम. कप्पसीसोति गजमत्थकं विय द्विधा भिन्नसीसो. ‘‘कण्णिककेसो वा’’ति इमस्स विवरणं ‘‘पाणकेही’’तिआदि. मक्कटस्सेव नलाटेपि केसानं उट्ठितभावं सन्धायाह ‘‘सीसलोमेही’’तिआदि.
मक्कटभमुकोति ¶ नलाटलोमेहि अविभत्तलोमभमुको. अक्खिचक्केहीति अक्खिमण्डलेहि. केकरोति तिरियं पस्सनको. उदकतारकाति ओलोकेन्तानं उदके पटिबिम्बिकच्छाया. उदकबुब्बुळन्ति केचि. अक्खितारकाति अभिमुखे ठितानं छाया. अक्खिभण्डकातिपि वदन्ति. अतिपिङ्गलक्खि मज्जारक्खि. मधुपिङ्गलन्ति मधुवण्णपिङ्गलं. निप्पखुमक्खीति एत्थ पखुम-सद्दो अक्खिदललोमेसु निरुळ्हो, तदभावा निप्पखुमक्खि. अक्खिपाकेनाति अक्खिदलपरियन्तेसु पूतितापज्जनरोगेन.
चिपिटनासिकोति अनुन्नतनासिको. पटङ्गमण्डूको नाम महामुखमण्डूको. भिन्नमुखोति उपक्कमुखपरियोसानो, सब्बदा विवटमुखो वा. वङ्कमुखोति एकपस्से अपक्कम्म ठितहेट्ठिमहनुकट्ठिको. ओट्ठच्छिन्नकोति उभोसु ओट्ठेसु यत्थ कत्थचि जातिया वा पच्छा वा सत्थादिना अपनीतमंसेन ओट्ठेन समन्नागतो. एळमुखोति निच्चपग्घरितलालामुखो.
भिन्नगलोति अवनतगलो. भिन्नउरोति अतिनिन्नउरमज्झो. एवं भिन्नपिट्ठीति. सब्बञ्चेतन्ति ¶ ‘‘कच्छुगत्तो’’तिआदिं सन्धाय वुत्तं. एत्थ च विनिच्छयो कुट्ठादीसु वुत्तो एवाति आह ‘‘विनिच्छयो’’तिआदि.
वातण्डिकोति अण्डकेसु वुद्धिरोगेन समन्नागतो, अण्डवातरोगेन उद्धुतबीजण्डकोसेन समन्नागतो वा. यस्स निवासनेन पटिच्छन्नम्पि उण्णतं पकासति, सोव न पब्बाजेतब्बो. विकटोति तिरियं गमनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका बहि निगच्छन्ति. सङ्घट्टोति गच्छतो परिवत्तनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका अन्तो पविसन्ति. महाजङ्घोति थूलजङ्घो. महापादोति महन्तेन पादतलेन ¶ युत्तो. पादवेमज्झेति पिट्ठिपादवेमज्झे. एतेन अग्गपादो च पण्हि च सदिसावाति दस्सेति.
१३४. मज्झे संकुटितपादत्ताति कुण्ठपादताय कारणं दस्सेति, अग्गे संकुटितपादत्ताति कुण्ठपादताय. कुण्ठपादस्सेव चङ्कमनविभावनं ‘‘पिट्ठिपादग्गेन चङ्कमन्तो’’ति. ‘‘पादस्स बाहिरन्तेना’’ति च ‘‘अब्भन्तरन्तेना’’ति च इदं पादतलस्स उभोहि परियन्तेहि चङ्कमनं सन्धाय वुत्तं.
मम्मनन्ति खलितवचनं, यो एकमेवक्खरं चतुपञ्चक्खत्तुं वदति, तस्सेतं अधिवचनं, ठानकरणविसुद्धिया अभावेन अफुट्ठक्खरवचनं. वचनानुकरणेन हि सो ‘‘मम्मनो’’ति वुत्तो. यो च करणसम्पन्नोपि एकमेवक्खरं हिक्कारबहुसो वदति, सोपि इधेव सङ्गय्हति. यो वा पन तं निग्गहेत्वापि अनामेडितक्खरमेव सिथिलं सिलिट्ठवचनं वत्तुं समत्थो, सो पब्बाजेतब्बो. आपत्तितो न मुच्चन्तीति ञत्वा करोन्ताव न मुच्चन्ति. जीवितन्तरायादिआपदासु अरुचिया कायसामग्गिं देन्तस्स अनापत्ति.
१३५. अभब्बपुग्गलकथासु ‘‘यो काळपक्खे इत्थी होति, जुण्हपक्खे पुरिसो, अयं पक्खपण्डको’’ति केचि वदन्ति. अट्ठकथायं पन ‘‘काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मती’’ति अपण्डकपक्खे परिळाहवूपसमस्सेव वुत्तत्ता पण्डकपक्खे उस्सन्नपरिळाहता पण्डकभावापत्तीति विञ्ञायतीति वीमंसित्वा युत्ततरं गहेतब्बं. इत्थिभावो पुम्भावो वा नत्थि एतस्साति अभावको. ‘‘तस्मिंयेवस्स पक्खे पब्बज्जा वारिताति एत्थ अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अपण्डकपक्खे ¶ ¶ पब्बजितो सचे किलेसक्खयं पापुणाति, न नासेतब्बो’’ति वदन्ति, तं तेसं मतिमत्तं. पण्डकस्स हि किलेसक्खयासम्भवतो, खीणकिलेसस्स च पण्डकभावानापत्तितो. अहेतुकपटिसन्धिकथायञ्हि अविसेसेन पण्डकस्स अहेतुकपटिसन्धिता वुत्ता, आसित्तउसूयपक्खपण्डकानञ्च पटिसन्धितो पट्ठायेव पण्डकभावो, न पवत्तियंयेवाति वदन्ति. तेनेव अहेतुकपटिसन्धिनिद्देसे जच्चन्धबधिरादयो विय पण्डको जातिसद्देन विसेसेत्वा न निद्दिट्ठो. चतुत्थपाराजिकसंवण्णनायञ्च (पारा. अट्ठ. २.२३३) अभब्बपुग्गले दस्सेन्तेन पण्डकतिरच्छानगतउभतोब्यञ्जनका तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो, मग्गो पन वारितोति अविसेसतो वुत्तन्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०९) आगतं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१०९) पन पण्डकवत्थुस्मिं आसित्तउसूयपक्खपण्डका तयोपि पुरिसभावलिङ्गादियुत्ता अहेतुकपटिसन्धिका, ते च किलेसपरियुट्ठानस्स बलवताय नपुंसकपण्डकसदिसत्ता ‘‘पण्डका’’ति वुत्ता, तेसु आसित्तउसूयपण्डकानं द्विन्नं किलेसपरियुट्ठानं योनिसोमनसिकारादीहि वीतिक्कमतो निवारेतुम्पि सक्का, तेन ते पब्बाजेतब्बाति वुत्ता. पक्खपण्डकस्स पन काळपक्खे उम्मादो विय किलेसपरिळाहो अवत्थरन्तो आगच्छति, वीतिक्कमं पत्वा एव च निवत्तति, तस्मा तस्मिं पक्खे सो न पब्बाजेतब्बोति वुत्तो, तदेतं विभागं दस्सेतुं ‘‘यस्स परेस’’न्ति वुत्तं. तत्थ आसित्तस्साति मुखे आसित्तस्स अत्तनोपि असुचिमुच्चनेन परिळाहो वूपसम्मति. उसूयाय उप्पन्नायाति उसूयाय वसेन अत्तनो सेवेतुकामतारागे उप्पन्ने असुचिमुत्तिया परिळाहो वूपसम्मति.
‘‘बीजानि ¶ अपनीतानी’’ति वुत्तत्ता बीजेसु ठितेसु निमित्तमत्ते अपनीते पण्डको न होति. भिक्खुनोपि अनाबाधपच्चया तदपनयने थुल्लच्चयमेव, न पण्डकत्तं. बीजेसु पन अपनीतेसु अङ्गजातम्पि रागेन कम्मनियं न होति, पुमभावो विगच्छति, मस्सुआदिपुरिसलिङ्गम्पि उपसम्पदापि विगच्छति, किलेसपरिळाहोपि दुन्निवारवीतिक्कमो होति नपुंसकपण्डकस्स विय, तस्मा ईदिसो उपसम्पन्नोपि नासेतब्बोति वदन्ति. यदि एवं कस्मा बीजुद्धरणे पाराजिकं न पञ्ञत्तन्ति? एत्थ ताव केचि वदन्ति ‘‘पञ्ञत्तमेवेतं भगवता ‘पण्डको भिक्खवे अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति वुत्तत्ता’’ति. केचि ¶ पन ‘‘यस्मा बीजुद्धरणक्खणे पण्डको न होति, तस्मा तस्मिं खणे पाराजिकं न पञ्ञत्तं. यस्मा पन सो उद्धटबीजो भिक्खु अपरेन समयेन वुत्तनयेन पण्डकत्तं आपज्जति, अभावको होति, उपसम्पदाय अवत्थु, ततो एव चस्स उपसम्पदा विगच्छति, तस्मा एस पण्डकत्तुपगमनकालतो पट्ठाय जातिया नपुंसकपण्डकेन सद्धिं योजेत्वा ‘उपसम्पन्नो नासेतब्बो’ति अभब्बोति वुत्तो, न ततो पुब्बे. अयञ्च किञ्चापि सहेतुको, भावक्खयेन पनस्स अहेतुकसदिसताय मग्गोपि न उप्पज्जती’’ति वदन्ति. अपरे पन ‘‘पब्बज्जतो पुब्बे उपक्कमेन पण्डकभावमापन्नं सन्धाय ‘उपसम्पन्नो नासेतब्बो’ति वुत्तं, उपसम्पन्नस्स पन पच्छा उपक्कमेन उपसम्पदापि न विगच्छती’’ति, तं न युत्तं. यदग्गेन हि पब्बज्जतो पुब्बे उपक्कमेन अभब्बो होति, तदग्गेन पच्छापि होतीति वीमंसित्वा गहेतब्बं.
इत्थत्तादि भावो नत्थि एतस्साति अभावको. पब्बज्जा न वारिताति एत्थ पब्बज्जाग्गहणेनेव उपसम्पदापि गहिता. तेनाह ‘‘यस्स चेत्थ पब्बज्जा वारिता’’तिआदि. तस्मिं ¶ येवस्स पक्खे पब्बज्जा वारिताति एत्थ पन अपण्डकपक्खेपि पब्बज्जामत्तमेव लभति, उपसम्पदा पन तदापि न वट्टति, पण्डकपक्खे पन आगतो लिङ्गनासनाय नासेतब्बोति वेदितब्बन्ति वुत्तं.
१३६. उभतोब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनकोति इमिना असमानाधिकरणविसयो बाहिरत्थसमासोयं, पुरिमपदे च विभत्तिअलोपोति दस्सेति. ब्यञ्जनन्ति चेत्थ पुरिसनिमित्तं इत्थिनिमित्तञ्च अधिप्पेतं. अथ उभतोब्यञ्जनकस्स एकमेव इन्द्रियं होति, उदाहु द्वेति? एकमेव होति, न द्वे. कथं विञ्ञायतीति चे? ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति, नो. यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति, नो’’ति (यम. ३.इन्द्रिययमक.१८८) एकस्मिं सन्ताने इन्द्रियभूतभावद्वयस्स उप्पत्तिया अभिधम्मे पटिसेधितत्ता, तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियन्ति. यदि एवं दुतियब्यञ्जनस्स अभावो आपज्जति इन्द्रियञ्हि ब्यञ्जनस्स कारणं वुत्तं, तञ्च तस्स नत्थीति? वुच्चते – न तस्स इन्द्रियं दुतियब्यञ्जनकारणं. कस्मा? सदा अभावतो. इत्थिउभतोब्यञ्जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति, तथा ¶ इतरस्स इतरं. यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य, न पन तिट्ठति, तस्मा वेदितब्बमेतं ‘‘न तस्स तं ब्यञ्जनकारणं, कम्मसहायं पन रागचित्तमेवेत्थ कारण’’न्ति. यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हातीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११६) आगतं.
विमतिविनोदनियं ¶ (वि. वि. टी. महावग्ग २.११६) पन – इत्थिउभतोब्यञ्जनकोति इत्थिन्द्रिययुत्तो, इतरो पन पुरिसिन्द्रिययुत्तो. एकस्स हि भावद्वयं सह न उप्पज्जति यमके (यम. ३.इन्द्रिययमक.१८८) पटिक्खित्तत्ता. दुतियब्यञ्जनं पन कम्मसहायेन अकुसलचित्तेनेव भावरहितं उप्पज्जति. पकतित्थिपुरिसानम्पि कम्ममेव ब्यञ्जनलिङ्गानं कारणं, न भावो तस्स केनचि पच्चयेन पच्चयत्तस्स पट्ठाने अवुत्तत्ता. केवलं भावसहितानंयेव ब्यञ्जनलिङ्गानं पवत्तदस्सनत्थं अट्ठकथासु (ध. स. अट्ठ. ६३२-६३३) ‘‘इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनी’’तिआदिना इन्द्रियस्स ब्यञ्जनकारणत्तेन वुत्तं. इध पन अकुसलबलेन इन्द्रियं विनापि ब्यञ्जनं उप्पज्जतीति वेदितब्बं. उभिन्नम्पि चे तेसं उभतोब्यञ्जनकानं. यदा इत्थिया रागो उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नं. यदा पुरिसे रागो उप्पज्जति, तदा इत्थिब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नन्ति आगतं.
१३७. थेय्याय संवासो एतस्साति थेय्यसंवासको. सो च न संवासमत्तस्सेव थेनको इधाधिप्पेतो, अथ खो लिङ्गस्स तदुभयस्स च थेनकोपीति आह ‘‘तयो थेय्यसंवासका’’तिआदि. न यथावुड्ढं वन्दनं सादियतीति यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनं सादियतीति अत्तना मुसावादं कत्वा दस्सितवस्सानुरूपं यथावुड्ढं वन्दनं सादियति. भिक्खुवस्सगणनादिकोति इमिना न एककम्मादिकोव इध संवासो नामाति दस्सेति.
१३८. राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो ‘‘राजभयेन दुब्भिक्खभयेना’’तिआदिना. संवासं नाधिवासेति, याव सो सुद्धमानसोति राजभयादीहि ¶ गहितलिङ्गताय ¶ सो सुद्धमानसो याव संवासं नाधिवासेतीति अत्थो. यो हि राजभयादिं विना केवलं भिक्खू वञ्चेत्वा तेहि सद्धिं संवसितुकामताय लिङ्गं गण्हाति, सो असुद्धचित्तताय लिङ्गग्गहणेनेव थेय्यसंवासको नाम होति. अयं पन तादिसेन असुद्धचित्तेन भिक्खू वञ्चेतुकामताय अभावतो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होति. तेनेव ‘‘राजभयादीहि गहितलिङ्गानं ‘गिही मं समणोति जानन्तू’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय अभावा दोसो न जातो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘वूपसन्तभयता इध सुद्धचित्तता’’ति वदन्ति, एवञ्च सति सो वूपसन्तभयो याव संवासं नाधिवासेति, ताव थेय्यसंवासको न होतीति अयमत्थो विञ्ञायति. इमस्मिञ्च अत्थे विञ्ञायमाने अवूपसन्तभयस्स संवाससादियनेपि थेय्यसंवासको न होतीति आपज्जेय्य, न च अट्ठकथायं अवूपसन्तभयस्स संवाससादियनेपि अथेय्यसंवासकता दस्सिता. सब्बपासण्डियभत्तानि भुञ्जन्तोति च इमिना अवूपसन्तभयेनपि संवासं असादियन्तेनेव भवितब्बन्ति दीपेति. तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘यस्मा विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा ‘सब्बपासण्डियभत्तानि भुञ्जन्तो’ति इदं वुत्त’’न्ति. तस्मा राजभयादीहि गहितलिङ्गतायेवेत्थ सुद्धचित्तताति गहेतब्बं.
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा वीथिचतुक्कादीसु ठपेत्वा दातब्बभत्तानि. कायपरिहारियानीति कायेन परिहरितब्बानि. अब्भुग्गच्छन्तीति अभिमुखं गच्छन्ति. कम्मन्तानुट्ठानेनाति कसिगोरक्खादिकम्माकरणेन. तदेव पत्तचीवरं आदाय विहारं गच्छतीति ¶ चीवरानि निवासनपारुपनवसेन आदाय, पत्तञ्च अंसकूटे लग्गेत्वा विहारं गच्छति.
नापि सयं जानातीति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति वा ‘‘एवं कातुं न लभती’’ति वा ‘‘एवं पब्बजितो समणो नाम न होती’’ति वा न जानाति. यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं पन निदस्सनमत्तं. अनुपसम्पन्नकालेयेवाति इमिना उपसम्पन्नकाले सुत्वा सचेपि नारोचेति, थेय्यसंवासको न होतीति दीपेति.
सिक्खं ¶ अप्पच्चक्खाय…पे… थेय्यसंवासको न होतीति इदं भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता न लिङ्गत्थेनको होति, लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको होतीति वुत्तं. एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वाति एत्थापि इदमेव कारणं दट्ठब्बं. परतो ‘‘सामणेरो सलिङ्गे ठितो’’तिआदिना सामणेरस्स वुत्तविधानेसुपि अथेय्यसंवासपक्खे अयमेव नयो. ‘‘भिक्खुनियापि एसेव नयो’’ति वुत्तमेवत्थं ‘‘सापि गिहिभावं पत्थयमाना’’तिआदिना विभावेति.
सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति एतेन गिहिसन्तकं दस्सितं. सामणेरपटिपाटिया…पे… थेय्यसंवासको न होतीति एत्थ किञ्चापि थेय्यसंवासको न होति, पाराजिकं पन आपज्जतियेव. सेसमेत्थ उत्तानमेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – थेय्याय लिङ्गग्गहणमत्तम्पि इध संवासो एवाति आह ‘‘तयो थेय्यसंवासका’’ति. न ¶ यथावुड्ढं वन्दनन्ति भिक्खूनं सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनन्ति अत्तना मुसावादेन दस्सितवस्सक्कमेन भिक्खूनं वन्दनं सादियति. दहरसामणेरो पन वुड्ढसामणेरानं, दहरभिक्खू च वुड्ढानं वन्दनं सादियन्तोपि थेय्यसंवासको न होति. इमस्मिं अत्थेति संवासत्थेनकत्थे. भिक्खुवस्सानीति इदं संवासत्थेनके वुत्तपाठवसेन वुत्तं, सयमेव पन पब्बजित्वा सामणेरवस्सानि गणेन्तोपि उभयत्थेनको एव. न केवलञ्च पुरिसोव, इत्थीपि भिक्खूनीसु एवं पटिपज्जति, थेय्यसंवासिकाव. आदिकम्मिकापि चेत्थ न मुच्चन्ति. उपसम्पन्नेसु एव पञ्ञत्तापत्तिं पटिच्च आदिकम्मिका वुत्ता, तेनेवेत्थ आदिकम्मिकोपि न मुत्तो.
राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो. याव सो सुद्धमानसोति ‘‘इमिना लिङ्गेन भिक्खू वञ्चेत्वा तेहि संवसिस्सामी’’ति असुद्धचित्ताभावेन सुद्धचित्तो. तेन हि असुद्धचित्तेन लिङ्गे गहितमत्ते पच्छा भिक्खूहि सह संवसतु वा मा वा, लिङ्गत्थेनको होति. पच्छा संवसन्तोपि अभब्बो हुत्वा संवसति, तस्मा उभयत्थेनकोपि लिङ्गत्थेनके एव पविसतीति वेदितब्बं. यो पन राजादिभयेन सुद्धचित्तोव लिङ्गं गहेत्वा विचरन्तो ¶ पच्छा ‘‘भिक्खुवस्सानि गणेत्वा जीवस्सामी’’ति असुद्धचित्तं उप्पादेति, सो चित्तुप्पादमत्तेन थेय्यसंवासको न होति सुद्धचित्तेन गहितलिङ्गत्ता. सचे पन सो भिक्खूनं सन्तिकं गन्त्वा सामणेरवस्सगणनादिं करोति, तदा संवासत्थेनको, उभयत्थेनको वा होतीति दट्ठब्बं. यं पन परतो ‘‘सह धुरनिक्खेपेन अयम्पि थेय्यसंवासकोवा’’ति वुत्तं, तं भिक्खूहि सङ्गम्म संवासाधिवासनवसेन धुरनिक्खेपं सन्धाय वुत्तं. तेन वुत्तं ‘‘संवासं नाधिवासेति, यावा’’ति ¶ , तस्स ताव थेय्यसंवासको नाम न वुच्चतीति सम्बन्धो दट्ठब्बो. एत्थ च चोरादिभयं विनापि कीळाधिप्पायेन लिङ्गं गहेत्वा भिक्खूनम्पि सन्तिके पब्बजितालयं दस्सेत्वा वन्दनादिं असादियन्तोपि ‘‘सोभति नु खो मे पब्बजितलिङ्ग’’न्तिआदिना सुद्धचित्तेन गण्हन्तोपि थेय्यसंवासको न होतीति दट्ठब्बं.
सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा पञ्ञत्तानि भत्तानि. इदञ्च भिक्खूनञ्ञेव नियमितभत्तग्गहणे संवासोपि सम्भवेय्याति सब्बसाधारणभत्तं वुत्तं. संवासं पन असादियित्वा अभिक्खुकविहारादीसु विहारभत्तादीनि भुञ्जन्तोपि थेय्यसंवासको न होति एव. कम्मन्तानुट्ठानेनाति कसिआदिकम्माकरणेन. पत्तचीवरं आदायाति भिक्खुलिङ्गवसेन सरीरेन धारेत्वा.
यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं निदस्सनमत्तं. ‘‘थेय्यसंवासको’’ति पन नामं अजानन्तोपि ‘‘एवं कातुं न वट्टती’’ति वा ‘‘करोन्तो समणो नाम न होती’’ति वा ‘‘यदि आरोचेस्सामि, छड्डयिस्सन्ति म’’न्ति वा ‘‘येन केनचि पब्बज्जा मे न रुहती’’ति जानाति, थेय्यसंवासको होति. यो पन पठमं ‘‘पब्बज्जा एवं मे गहिता’’ति सञ्ञी केवलं अन्तरा अत्तनो सेतवत्थनिवासनादिविप्पकारं पकासेतुं लज्जन्तो न कथेति, सो थेय्यसंवासको न होति. अनुपसम्पन्नकालेयेवाति एत्थ अवधारणेन उपसम्पन्नकाले थेय्यसंवासकलक्खणं ञत्वा वञ्चनायपि नारोचेति, थेय्यसंवासको न होतीति दीपेति. सो हि सुद्धचित्तेन गहितलिङ्गत्ता लिङ्गत्थेनको न होति, लद्धूपसम्पदत्ता तदनुगुणस्सेव संवासस्स सादितत्ता संवासत्थेनकोपि ¶ न होति. अनुपसम्पन्नो पन लिङ्गत्थेनको होति, संवासारहस्स लिङ्गस्स गहितत्ता संवाससादियनमत्तेन संवासत्थेनको होति.
सलिङ्गे ¶ ठितोति सलिङ्गभावे ठितो. थेय्यसंवासको न होतीति भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता लिङ्गत्थेनको न होति. भिक्खुपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होति. यं पन मातिकाट्ठकथायं (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) ‘‘लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको’’ति कारणं वुत्तं, तम्पि इदमेव कारणं सन्धाय वुत्तं. इतरथा सामणेरस्सापि भिक्खुवस्सगणनादीसु लिङ्गानुरूपसंवासो एव सादितोति संवासत्थेनकता न सिया भिक्खूहि दिन्नलिङ्गस्स उभिन्नम्पि साधारणत्ता. यथा चेत्थ भिक्खु, एवं सामणेरोपि पाराजिकं समापन्नो सामणेरपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होतीति वेदितब्बो. सोभतीति सम्पटिच्छित्वाति कासावधारणे धुरं निक्खिपित्वा गिहिभावं सम्पटिच्छित्वा.
सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति विलीवादिमयेसु घरद्वारेसु ठपितेसु भत्तभाजनविसेसेसु. एतेन विहारे भिक्खूहि सद्धिं वस्सगणनादीनं अकरणं दस्सेतीति वुत्तं.
१३९. तित्थियपक्कन्तककथायं तेसं लिङ्गे आदिन्नमत्ते तित्थियपक्कन्तको होतीति ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गग्गहणेनेव तेसं लद्धिपि गहितायेव होतीति कत्वा वुत्तं. केनचि पन ‘‘तेसं लिङ्गे आदिन्नमत्ते लद्धिया गहितायपि अग्गहितायपि तित्थियपक्कन्तको होती’’ति वुत्तं, तं न गहेतब्बं. न हि ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गसम्पटिच्छनतो अञ्ञं लद्धिग्गहणं ¶ नाम अत्थि. लिङ्गसम्पटिच्छनेनेव हि सो गहितलद्धिको होति. तेनेव ‘‘वीमंसनत्थं कुसचीरादीनि…पे… याव न सम्पटिच्छति, ताव तं लद्धि रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होती’’ति वुत्तं. नग्गोव आजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटन्ति ‘‘आजीवको भविस्स’’न्ति असुद्धचित्तेन गमनपच्चया दुक्कटं वुत्तं. नग्गेन हुत्वा गमनपच्चयापि पदवारे दुक्कटा न मुच्चतियेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – तित्थियपक्कन्तकादिकथासु तेसं लिङ्गे आदिन्नमत्तेति वीमंसादिअधिप्पायं विना ‘‘तित्थियो भविस्सामी’’ति सन्निट्ठानवसेन लिङ्गे कायेन धारितमत्ते. सयमेवाति तित्थियानं सन्तिकं अगन्त्वा ¶ सयमेव सङ्घारामेपि कुसचीरादीनि निवासेति. आजीवको भविस्सन्ति…पे… गच्छतीति आजीवकानं सन्तिके तेसं पब्बजनविधिना ‘‘आजीवको भविस्सामी’’ति गच्छति. तस्स हि तित्थियभावूपगमनं पति सन्निट्ठाने विज्जमानेपि ‘‘गन्त्वा भविस्सामी’’ति परिकप्पितत्ता पदवारे दुक्कटमेव वुत्तं. दुक्कटन्ति पाळिया अवुत्तेपि मेथुनादीसु वुत्तपुब्बपयोगदुक्कटानुलोमतो वुत्तं. एतेन च सन्निट्ठानवसेन लिङ्गे सम्पटिच्छिते पाराजिकं, ततो पुरिमपयोगे थुल्लच्चयञ्च वत्तब्बमेव. थुल्लच्चयक्खणे निवत्तन्तोपि आपत्तिं देसापेत्वा मुच्चति एवाति दट्ठब्बं. यथा चेत्थ, एवं सङ्घभेदेपि लोहितुप्पादेपि भिक्खूनं पुब्बपयोगादीसु दुक्कटथुल्लच्चयपाराजिकाहि मुच्चनसीमा च वेदितब्बा. सासनविरुद्धतायेत्थ आदिकम्मिकानम्पि अनापत्ति न वुत्ता. पब्बज्जायपि अभब्बतादस्सनत्थं पनेते अञ्ञे च पाराजिककण्डे विसुं ¶ सिक्खापदेन पाराजिकादिं अदस्सेत्वा इध अभब्बेसु एव वुत्ताति वेदितब्बं.
तं लद्धीति तित्थियवेसे सेट्ठभावग्गहणमेव सन्धाय वुत्तं. तेसञ्हि तित्थियानं सस्सतादिग्गाहं गण्हन्तोपि लिङ्गे असम्पटिच्छिते तित्थियपक्कन्तको न होति, तं लद्धिं अग्गहेत्वापि ‘‘एतेसं वतचरिया सुन्दरा’’ति लिङ्गं सम्पटिच्छन्तो तित्थियपक्कन्तको होति एव. लद्धिया अभावेनाति भिक्खुभावे सालयताय तित्थियभावूपगमनलद्धिया अभावेन. एतेन च आपदासु कुसचीरादिं पारुपन्तस्सपि नग्गस्स विय अनापत्तीति दस्सेति. उपसम्पन्नभिक्खुना कथितोति एत्थ सङ्घभेदकोपि उपसम्पन्नभिक्खुनाव कथितो, मातुघातकादयो पन अनुपसम्पन्नेनातिपि दट्ठब्बन्ति आगतं.
१४०. तिरच्छानकथायं ‘‘यो कोचि अमनुस्सजातियो, सब्बोव इमस्मिं अत्थे तिरच्छानगतोति वेदितब्बो’’ति एतेन एसो मनुस्सजातियो एव भगवतो सासने पब्बजितुं वा उपसम्पज्जितुं वा लभति, न ततो अञ्ञेति दीपेति. तेनाह भगवा ‘‘तुम्हे खोत्थ नागा अविरुळ्हिधम्मा इमस्मिं धम्मविनये’’ति (महाव. १११).
१४१. आनन्तरियकथायं तिरच्छानादिअमनुस्सजातितो मनुस्सजातिकानञ्ञेव पुत्तेसु मेत्तादयोपि तिक्खविसदा होन्ति लोकुत्तरगुणा वियाति आह ‘‘मनुस्सित्थिभूता जनिका माता’’ति. यथा मनुस्सानञ्ञेव कुसलपवत्ति तिक्खविसदा, एवं अकुसलपवत्तिपीति आह ‘‘सयम्पि ¶ मनुस्सजातिकेनेवा’’तिआदि. अथ वा यथा समानजातियस्स विकोपने कम्मं गरुतरं, न तथा विजातियस्साति आह ‘‘मनुस्सित्थिभूता’’ति. पुत्तसम्बन्धेन मातुपितुसमञ्ञा ¶ , दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतोति निप्परियायसिद्धतं दस्सेतुं ‘‘जनिका माता’’ति वुत्तं. यथा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदसूरभावापत्ति यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’ति. आनन्तरियेनाति एत्थ चुतिअनन्तरं निरये पटिसन्धिफलं अनन्तरं नाम, तस्मिं अनन्तरे जनकत्तेन नियुत्तं आनन्तरियं, तेन. अथ वा चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तं, तन्निब्बत्तनेन अनन्तरकरणसीलं, अनन्तरप्पयोजनं वा आनन्तरियं, तेन आनन्तरियेन मातुघातककम्मेन. पितुघातकेपि ‘‘येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपितो, अयं आनन्तरियेन पितुघातककम्मेन पितुघातको’’तिआदिना सब्बं वेदितब्बन्ति आह ‘‘पितुघातकेपि एसेव नयो’’ति.
परिवत्तितलिङ्गम्पि मातरं वा पितरं वा जीविता वोरोपेन्तस्स आनन्तरियकम्मं होतियेव. सतिपि हि लिङ्गपरिवत्ते सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितप्पबन्धो, न अञ्ञोति. यो पन सयं मनुस्सो तिरच्छानभूतं पितरं वा मातरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति. एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कञ्चेत्थ कथेतब्बं. ‘‘एळकं मारेमी’’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं ¶ फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता. एळकाभिसन्धिना, पन मातापितिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति आनन्तरियवत्थुनो अभावतो. मातापितिअभिसन्धिना मातापितरो मारेन्तो फुस्सतेव. एस नयो इतरस्मिम्पि चतुक्कद्वये. यथा च मातापितूसु, एवं अरहन्तेसु एतानि चतुक्कानि वेदितब्बानि. सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं, पन तदारम्मणजीवितिन्द्रियञ्च पमाणं. कतानन्तरियकम्मो च ‘‘तस्स कम्मस्स विपाकं पटिबाहेस्सामी’’ति सकलचक्कवाळं महाचेतियप्पमाणेहि कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नस्स भिक्खुसङ्घस्स महादानं ¶ दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति, पब्बज्जञ्च न लभति. पितुघातके वेसिया पुत्तोति उपलक्खणमत्तं, कुलित्थिया अतिचारिनिया पुत्तोपि अत्तनो पितरं अजानित्वा घान्तेन्तोपि पितुघातकोव होति.
अरहन्तघातककम्मे अवसेसन्ति अनागामिआदिकं. अयमेत्थ सङ्खेपो, वित्थारो पन ततियपाराजिकवण्णनातो गहेतब्बो.
‘‘दुट्ठचित्तेना’’ति वुत्तमेवत्थं विभावेति ‘‘वधकचित्तेना’’ति. वधकचेतनाय हि दूसितं चित्तं इध दुट्ठचित्तं नाम. लोहितं उप्पादेतीति एत्थ तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमानं सञ्चितं होति. देवदत्तेन पविद्धसिलतो भिज्जित्वा गता सक्खलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय ¶ पादो अन्तोलोहितोयेव अहोसि. जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तेनस्स पुञ्ञकम्ममेव अहोसि. तेनाह ‘‘जीवको विया’’तिआदि.
अथ ये परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसं. सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति. सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव. परिभोगचेतियतो हि सरीरचेतियं गरुतरं. चेतियवत्थुं भिन्दित्वा गच्छन्ते बोधिमूलेपि छिन्दित्वा हरितुं वट्टति. या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति. बोधिअत्थाय हि गेहं, न गेहत्थाय बोधि. आसनघरेपि एसेव नयो. यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय तं साखं छिन्दितुं वट्टति. बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, सत्थु रूपकायपटिजग्गने विय पुञ्ञम्पि होति.
सङ्घभेदे चतुन्नं कम्मानन्ति अपलोकनादीनं चतुन्नं कम्मानं. अयं सङ्घभेदकोति पकतत्तं भिक्खुं ¶ सन्धाय वुत्तं. पुब्बे एव पाराजिकं समापन्नो वा वत्थादिदोसेन विपन्नुपसम्पदो वा सङ्घं भिन्दन्तोपि आनन्तरियं न फुसति, सङ्घो पन भिन्नोव होति, पब्बज्जा चस्स न वारिताति दट्ठब्बं.
भिक्खुनीदूसने इच्छमानन्ति ओदातवत्थवसनं इच्छमानं. तेनेवाह ‘‘गिहिभावे सम्पटिच्छितमत्तेयेवा’’ति. नेव पब्बज्जा ¶ अत्थीति योजना. यो च पटिक्खित्ते अभब्बे च पुग्गले ञत्वा पब्बाजेति, उपसम्पादेति वा, दुक्कटं. अजानन्तस्स सब्बत्थ अनापत्तीति वेदितब्बं.
१४२. गब्भमासेहि सद्धिं वीसति वस्सानि अस्साति गब्भवीसो. हायनवड्ढनन्ति गब्भमासेसु अधिकेसु उत्तरि हायनं, ऊनेसु वड्ढनन्ति वेदितब्बं. एकूनवीसतिवस्सन्ति द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातकालतो पट्ठाय एकूनवीसतिवस्सं. पाटिपददिवसेति पच्छिमिकाय वस्सूपगमनदिवसे. ‘‘तिंसरत्तिदिवो मासो’’ति (अ. नि. ३.७१; ८.४३; विभ. १०२३) वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ततियसंवच्छरे एकमासस्स अधिकत्ता मासपरिच्चजनवसेन वस्सं उद्धं कड्ढन्तीति अत्थो, तस्मा ततियो संवच्छरो तेरसमासिको होति. संवच्छरस्स पन द्वादसमासिकत्ता अट्ठारससु वस्सेसु अधिकमासे विसुं गहेत्वा ‘‘छ मासा वड्ढन्ती’’ति वुत्तं. ततोति छमासतो. निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा. यं पन वुत्तं तीसुपि गण्ठिपदेसु ‘‘अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकदिवसानि होन्ति, तानि अधिकदिवसानि सन्धाय ‘निक्कङ्खा हुत्वा’ति वुत्त’’न्ति, तं न गहेतब्बं. न हि द्वीसु वस्सेसु अधिकदिवसानि नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अतिरेकमाससम्भवतो, तस्मा द्वीसु वस्सेसु अतिरेकदिवसानि विसुं न सम्भवन्ति.
‘‘ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्ती’’ति कस्मा वुत्तं, एकूनवीसतिवस्सम्हि च पुन अपरस्मिं ¶ वस्से पक्खित्ते वीसति वस्सानि परिपुण्णानि होन्तीति आह ‘‘एत्थ पन…पे… वुत्त’’न्ति. अनेकत्थत्ता निपातानं पन-सद्दो हिसद्दत्थो, एत्थ ¶ हीति वुत्तं होति. इदञ्हि वुत्तस्सेवत्थस्स समत्थनवसेन वुत्तं. इमिना च इमं दीपेति – यं वुत्तं ‘‘एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ती’’ति, तत्थ गब्भमासेपि गहेत्वा द्वीहि मासेहि अपरिपुण्णवीसतिवस्सं सन्धाय ‘‘एकूनवीसतिवस्स’’न्ति वुत्तं, तस्मा अधिकमासेसु द्वीसु गहितेसु एव वीसति वस्सानि परिपुण्णानि नाम होन्तीति. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सो होतीति जातदिवसतो पट्ठाय वीसतिवस्सो समानो गब्भमासेहि सद्धिं एकवीसतिवस्सो होति. अञ्ञं उपसम्पादेतीति उपज्झायो, कम्मवाचाचरियो वा हुत्वा उपसम्पादेतीति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०६) आगतं.
गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं परिपुण्णमस्साति गब्भवीसो. निक्खमनीयपुण्णमासीति सावणमासस्स पुण्णमिया आसाळ्हीपुण्णमिया अनन्तरपुण्णमी. पाटिपददिवसेति पच्छिमिकाय वस्सूपनायिकाय, द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातं उपसम्पादेन्तीति अत्थो. ‘‘तिंसरत्तिदिवो मासो, द्वादसमासिको संवच्छरो’’ति वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ‘‘एकमासं अधिकमासो’’ति छड्डेत्वा वस्सं उपगच्छन्तीति अत्थो, तस्मा ततियो ततियो संवच्छरो तेरसमासिको होति. ते द्वे मासे गहेत्वाति निक्खमनीयपुण्णमासतो याव जातदिवसभूता महापवारणा, ताव ये द्वे मासा अनागता, तेसं अत्थाय ¶ अधिकमासतो लद्धे द्वे मासे गहेत्वा. तेनाह ‘‘यो पवारेत्वा वीसतिवस्सो भविस्सती’’तिआदि. ‘‘निक्कङ्खा हुत्वा’’ति इदं अट्ठारसन्नं वस्सानं एव अधिकमासे गहेत्वा ततो वीसतिया वस्सेसुपि चातुद्दसीनं अत्थाय चतुन्नं मासानं परिहापनेन सब्बथा परिपुण्णवीसतिवस्सतं सन्धाय वुत्तं.
पवारेत्वा वीसतिवस्सो भविस्सतीति महापवारणादिवसे अतिक्कन्ते गब्भवस्सेन सह वीसतिवस्सो भविस्सतीति अत्थो. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सोति जातिया वीसतिवस्सं सन्धाय वुत्तं. अञ्ञं उपसम्पादेतीति उपज्झायो, आचरियो वा हुत्वा उपसम्पादेति. सोपीति उपसम्पादेन्तोपि अनुपसम्पन्नोति विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.४०६) आगतं.
एत्थ ¶ सिया – अट्ठकथाटीकासु ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्ति, कथमेत्थ विञ्ञातब्बन्ति? वुच्चते – अट्ठकथाटीकासु सासनवोहारेन लोकियगतिं अनुपगम्म तीसु तीसु संवच्छरेसु मासछड्डनं गहेत्वा ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन वेदवोहारेन चन्दसूरियगतिसङ्खातं तिथिं गहेत्वा गणेन्तो ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्तीति, तं वस्सूपनायिककथायं आवि भविस्सति.
१४३. माता वा मता होतीति सम्बन्धो. सोयेवाति पब्बज्जापेक्खो एव.
१४४. ‘‘एकसीमायञ्च ¶ अञ्ञेपि भिक्खू अत्थीति इमिना एकसीमायं भिक्खुम्हि असति भण्डुकम्मारोचनकिच्चं नत्थीति दस्सेति. खण्डसीमाय वा ठत्वा नदीसमुद्दादीनि वा गन्त्वा पब्बाजेतब्बोति एतेन सब्बे सीमट्ठकभिक्खू आपुच्छितब्बा, अनापुच्छा पब्बाजेतुं न वट्टतीति दीपेति.
१४५. अनामट्ठपिण्डपातन्ति अग्गहितअग्गं पिण्डपातं. सामणेरभागसमको आमिसभागोति एत्थ किञ्चापि सामणेरानं आमिसभागस्स समकमेव दीयमानत्ता विसुं सामणेरभागो नाम नत्थि, हेट्ठा गच्छन्तं पन भत्तं कदाचि मन्दं भवेय्य, तस्मा उपरि अग्गहेत्वा सामणेरपाळियाव गहेत्वा दातब्बोति अधिप्पायो. नियतपब्बज्जस्सेव चायं भागो दीयति. तेनेव ‘‘अपक्कं पत्त’’न्तिआदि वुत्तं. अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो.
१४६. सयं पब्बाजेतब्बोति केसच्छेदनादीनि सयं करोन्तेन पब्बाजेतब्बो. केसच्छेदनं कासायच्छादनं सरणदानन्ति हि इमानि तीणि करोन्तो ‘‘पब्बाजेती’’ति वुच्चति, तेसु एकं द्वे वापि करोन्तो तथा वोहरीयतियेव, तस्मा एतं पब्बाजेहीति केसच्छेदनं कासायच्छादनञ्च सन्धाय वुत्तं. उपज्झायं उद्दिस्स पब्बाजेतीति एत्थापि एसेव नयो. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं. तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति. भिक्खुतो अञ्ञो पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. तेनेवाह ‘‘सामणेरो पना’’तिआदीति ¶ सारत्थदीपनियं (सारत्थ टी. महावग्ग ३.३४) आगतं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – सयं पब्बाजेतब्बोति ¶ एत्थ ‘‘केसमस्सुं ओहारेत्वा’’तिआदिवचनतो केसच्छेदनकासायच्छादनसरणदानानि पब्बजनं नाम, तेसु पच्छिमद्वयं भिक्खूहि एव कातब्बं, कारेतब्बं वा. पब्बाजेहीति इदं तिविधम्पि सन्धाय वुत्तं. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं. भिक्खूनञ्हि अनारोचेत्वा एकसीमाय ‘‘एतस्स केसे छिन्दा’’ति अञ्ञं आणापेतुम्पि न वट्टति. पब्बाजेत्वाति केसादिच्छेदनमेव सन्धाय वुत्तं ‘‘कासायानि अच्छादेत्वा’’ति विसुं वुत्तत्ता. पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. अनुपसम्पन्नेन भिक्खुआणत्तिया दिन्नम्पि सरणं न रुहतीति वुत्तं.
वजिरबुद्धिटीकायम्पि (वजिर टी. महावग्ग ३४) – खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं, तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. ‘‘पब्बाजेत्वा’’ति इमस्स अधिप्पायपकासनत्थं ‘‘कासायानि अच्छादेत्वा एही’’ति वुत्तं. उपज्झायो चे केसमस्सुओरोपनादीनि अकत्वा पब्बज्जत्थं सरणानि देति, न रुहति पब्बज्जा. कम्मवाचाय सावेत्वा उपसम्पादेति, रुहति उपसम्पदा. अपत्तचीवरानं उपसम्पदासिद्धिदस्सनतो, कम्मविपत्तिया अभावतो चेतं युज्जतेवाति एके. होति चेत्थ –
‘‘सलिङ्गस्सेव पब्बज्जा, विलिङ्गस्सापि चेतरा;
अपेतपुब्बवेसस्स, तंद्वया इति चापरे’’ति.
भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासावं वट्टति, अदिन्नं न वट्टतीति पन सन्तेस्वेव कासावेसु, नासन्तेसु असम्भवतोति तेसं अधिप्पायोति आगतो.
भब्बरूपोति ¶ भब्बसभावो. तमेवत्थं परियायन्तरेन विभावेति ‘‘सहेतुको’’ति. ञातोति पाकटो. यसस्सीति परिवारसम्पत्तिया समन्नागतो.
वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं पाकटं करोन्तेनाति सम्बन्धो. तत्थ केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि ¶ पटिकूला. मनुञ्ञेपि हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा ‘‘केसमिस्सकमिदं, हरथ न’’न्ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला. रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वा तथेव जिगुच्छन्ति, एवं सण्ठानतोपि पटिकूला. तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति. ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं. केसा हि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव. यथा हि दहरस्स कुमारकस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतो हलिद्दिपिण्डिसण्ठानं. सङ्करट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसा, तं उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेन पन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति.
यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता परमजेगुच्छाति. एवं आसयतोपि पटिकूला. इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णका विय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु ¶ जातसाकं विय, परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति एवं ओकासतो पटिकूलातिआदिना नयेन तचपञ्चकस्स वण्णादिवसेन पटिकूलभावं पकासेन्तेनाति अत्थो.
निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेनाति इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता, तत्थ यथा वम्मिकमत्थके जातेसु कुण्ठतिणेसु न वम्मिकमत्थको जानाति ‘‘मयि कुण्ठतिणानि जातानी’’ति, नापि कुण्ठतिणानि जानन्ति ‘‘मयं वम्मिकमत्थके जातानी’’ति. एवमेव न सीसकटाहपलिवेठनचम्मं जानाति ‘‘मयि केसा जाता’’ति, नापि केसा जानन्ति ‘‘मयं सीसकटाहपलिवेठनचम्मे जाता’’ति, अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिना नयेन निज्जीवनिस्सत्तभावं पकासेन्तेन. पुब्बेति पुरिमबुद्धानं सन्तिके. मद्दितसङ्खारोति नामरूपववत्थानेन चेव पच्चयपरिग्गहवसेन च ञाणेन परिमद्दितसङ्खारो. भावितभावनोति कलापसम्मसनादिना सब्बसो कुसलभावनाय पूरणेन भावितभावनो ¶ . अदिन्नं न वट्टतीति एत्थ ‘‘पब्बज्जा न रुहतीति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – यसस्सीति परिवारसम्पन्नो. निज्जीवनिस्सत्तभावन्ति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिनयं सङ्गण्हाति, सब्बं विसुद्धिमग्गे (विसुद्धि. १.३११) आगतनयेन गहेतब्बं. पुब्बेति पुब्बबुद्धुप्पादेसु ¶ . मद्दितसङ्खारोति विपस्सनावसेन वुत्तं. भावितभावनोति समथवसेनपि.
कासायानि तिक्खत्तुं वा…पे… पटिग्गाहापेतब्बोति एत्थ ‘‘सब्बदुक्खनिस्सरणत्थाय इमं कासावं गहेत्वा’’ति वा ‘‘तं कासावं दत्वा’’ति वा वत्वा ‘‘पब्बाजेथ मं, भन्ते, अनुकम्पं उपादाया’’ति एवं याचनपुब्बकं चीवरं पटिच्छापेति. अथापीतिआदि तिक्खत्तुं पटिग्गाहापनतो परं कत्तब्बविधिदस्सनं, अथापीति ततो परम्पीति अत्थो. केचि पन ‘‘चीवरं अप्पटिग्गाहापेत्वा पब्बाजनप्पकारभेददस्सनत्थं ‘अथापी’ति वुत्तं. अथापीति अथ वाति अत्थो’’ति वदन्ति. अदिन्नं न वट्टतीति इमिना पब्बज्जा न रुहतीति दस्सेति.
१४७. पादे वन्दापेत्वाति पादाभिमुखं नमापेत्वा. दूरे वन्दन्तोपि हि पादे वन्दतीति वुच्चतीति. उपज्झायेन वाति एत्थ यस्स सन्तिके उपज्झं गण्हाति, अयं उपज्झायो. यं आभिसमाचारिकेसु विनयनत्थाय आचरियं कत्वा निय्यातेन्ति, अयं आचरियो. सचे पन उपज्झायो सयमेव सब्बं सिक्खापेति, अञ्ञम्पि न निय्यातेति, उपज्झायोवस्स आचरियोपि होति. यथा उपसम्पदाकाले सयमेव कम्मवाचं वाचेन्तो उपज्झायोव कम्मवाचाचरियोपि होतीति वुत्तं.
अनुञ्ञातउपसम्पदाति ञत्तिचतुत्थकम्मेन अनुञ्ञातउपसम्पदा. ठानकरणसम्पदन्ति एत्थ उरआदीनि ठानानि, संवुतादीनि करणानीति वेदितब्बानि. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदं अकत्वा दातब्बानीति दस्सेतुं ‘‘एकसम्बन्धानी’’ति वुत्तं. विच्छिन्दित्वाति म-कारन्तं कत्वा दानसमये विच्छेदं कत्वा.
१४८. सब्बमस्स ¶ ¶ कप्पियाकप्पियं आचिक्खितब्बन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं कप्पियाकप्पियं आचिक्खितब्बं. आभिसमाचारिकेसु विनेतब्बोति इमिना ‘‘सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं. तत्थ च कत्तब्बस्स अकरणे, अकत्तब्बस्स च करणे दण्डकम्मारहो होतीति दीपेतीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४) वुत्तं. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदो न कातब्बोति आह ‘‘एकसम्बन्धानी’’ति. आभिसमाचारिकेसु विनेतब्बोति इमिना सेखियवत्ताक्खन्धकवत्तेसु, अञ्ञेसु च सुक्कविस्सट्ठिआदिलोकवज्जसिक्खापदेसु च सामणेरेहि वत्तितब्बं, तत्थ अवत्तमानो अलज्जी दण्डकम्मारहो च होतीति दस्सेतीति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४).
उरादीनि ठानानि नाम, संवुतादीनि करणानि नाम. अनुनासिकन्तं कत्वा एकसम्बन्धं कत्वा दानकाले अन्तरा अट्ठत्वा वत्तब्बं, विच्छिन्दित्वा दानकालेपि यथावुत्तट्ठाने एव विच्छेदो, अञ्ञत्र न वट्टतीति लिखितं, अनुनासिकन्ते दीयमाने खलित्वा ‘‘बुद्धं सरणं गच्छामी’’ति म-कारेन मिस्सीभूते खेत्ते ओतिण्णत्ता वट्टतीति उपतिस्सत्थेरो. मिस्सं कत्वा वत्तुं वट्टति, वचनकाले पन अनुनासिकट्ठाने विच्छेदं अकत्वा वत्तब्बन्ति धम्मसिरित्थेरो. ‘‘एवं कम्मवाचायम्पी’’ति वुत्तं. उभतोसुद्धियाव वट्टतीति एत्थ महाथेरो पतितदन्तादिकारणताय अचतुरस्सं कत्वा वदति, ब्यत्तसामणेरो समीपे ठितो पब्बज्जापेक्खं ब्यत्तं वदापेति, महाथेरेन अवुत्तं वदापेतीति न वट्टति. कम्मवाचाय इतरो भिक्खु चे वदति, वट्टतीति. सङ्घो हि कम्मं करोति, न पुग्गलोति. न, नानासीमपवत्तकम्मवाचासामञ्ञनयेन पटिक्खिपितब्बत्ता. अथ थेरेन चतुरस्सं वुत्तं ¶ पब्बज्जापेक्खं वत्तुं असक्कोन्तं सामणेरो सयं वत्वा वदापेति, उभतोसुद्धि एव होति थेरेन वुत्तस्सेव वुत्तत्ता. ‘‘बुद्धं सरणं गच्छन्तो असाधारणे बुद्धगुणं, धम्मं सरणं गच्छन्तो निब्बानं, सङ्घं सरणं गच्छन्तो सेक्खधम्मं असेक्खधम्मञ्च सरणं गच्छती’’ति अग्गहितग्गहणवसेन योजना कातब्बा. अञ्ञथा सरणत्तयसङ्करदोसो. सब्बमस्स कप्पियाकप्पियन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं. ‘‘आभिसमाचारिकेसु विनेतब्बो’’ति वचनतो सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं. तत्थ चारित्तस्स अकरणे, वारित्तस्स करणे दण्डकम्मारहो होती’’ति दीपेतीति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३४) आगतो.
अनुजानामि ¶ भिक्खवे सामणेरानं दस सिक्खापदानीतिआदीसु सिक्खितब्बानि पदानि सिक्खापदानि, सिक्खाकोट्ठासाति अत्थो. सिक्खाय वा पदानि सिक्खापदानि, अधिसीलअधिचित्तअधिपञ्ञासिक्खानं अधिगमुपायोति अत्थो. अत्थतो पन कामावचरकुसलचित्तसम्पयुत्ता विरतियो, तंसम्पयुत्तधम्मा पनेत्थ तग्गहणेनेव गहेतब्बा. पाणोति परमत्थतो जीवितिन्द्रियं, तस्स अतिपातनं पबन्धवसेन पवत्तितुं अदत्वा सत्थादीहि अतिक्कम्म अभिभवित्वा पातनं पाणातिपातो, पाणवधोति अत्थो. सो पन अत्थतो पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका वधकचेतनाव, तस्मा पाणातिपाता वेरमणि, वेरहेतुताय वेरसङ्खातं पाणातिपातादिपापधम्मं मणति नीहरतीति विरति ‘‘वेरमणी’’ति वुच्चति. विरमति एतायाति वा ‘‘विरमती’’ति वत्तब्बे निरुत्तिनयेन ‘‘वेरमणी’’ति समादानविरति वुत्ता. एस नयो सेसेसुपि.
अदिन्नस्स ¶ आदानं अदिन्नादानं, थेय्यचेतना. अब्रम्हचरियन्ति असेट्ठचरियं, मग्गेनमग्गपटिपत्तिसमुट्ठापिका मेथुनचेतना. मुसाति अभूतवत्थु, तस्स वादो अभूतं ञत्वाव भूततो विञ्ञापनचेतना मुसावादो. पिट्ठपूवादिनिब्बत्ता सुरा चेव पुप्फासवादिभेदं मेरयञ्च सुरामेरयं. तदेव मदनीयट्ठेन मज्जञ्चेव पमादकारणट्ठेन पमादट्ठानञ्च, तं याय चेतनाय पिवति, तस्सा एवं अधिवचनं.
अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका, अयं अरियानं भोजनस्स कालो नाम, तदञ्ञो विकालो. भुञ्जितब्बट्ठेन भोजनन्ति इध सब्बं यावकालिकं वुच्चति, तस्स अज्झोहरणं इध उत्तरपदलोपेन भोजनन्ति अधिप्पेतं. विकाले भोजनं अज्झोहरणं विकालभोजनं, विकाले वायावकालिकस्स भोजनं अज्झोहरणं विकालभोजनन्तिपि अत्थो गहेतब्बो, तं अत्थतो विकाले यावकालिकअज्झोहरणचेतनाव.
सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनं ‘‘विसूकदस्सनं, नच्चगीतादिदस्सनसवनानञ्चेव वट्टकयुद्धजूतकीळादिसब्बकीळानञ्च नामं. दस्सनन्ति चेत्थ पञ्चन्नम्पि विञ्ञाणानं यथासकं विसयस्स आलोचनसभावताय दस्सनसद्देन सङ्गहेतब्बत्ता सवनम्पि सङ्गहितं. नच्चगीतवादितसद्देहि चेत्थ अत्तनो नच्चनगायनादीनिपि सङ्गहितानीति दट्ठब्बं.
मालाति ¶ बद्धमबद्धं वा पुप्फं, अन्तमसो सुत्तादिमयम्पि अलङ्कारत्थाय पिळन्धियमानं मालात्वेव वुच्चति. गन्धन्ति वासचुण्णादिविलेपनतो अञ्ञं यं किञ्चि गन्धजातं. विलेपनन्ति पिसित्वा गहितं छविरागकरणञ्चेव गन्धजातञ्च. धारणं नाम पिळन्धनं. मण्डनं नाम ऊनट्ठानपूरणं. गन्धवसेन, छविरागवसेन वा सादियनं विभूसनं नाम, मालादीसु ¶ वा धारणादीनि यथाक्कमं योजेतब्बानि. तेसं धारणादीनं ठानं कारणं वीतिक्कमचेतना.
उच्चाति उच्च-सद्देन समानत्थो निपातो. उच्चासयनं वुच्चति पमाणातिक्कन्तं आसन्दादि. महासयनं अकप्पियत्थरणेहि अत्थतं सलोहितवितानञ्च. एतेसु हि आसनं सयनञ्च उच्चासयनमहासयनसद्देहि गहितानि उत्तरपदलोपेन. जातरूपरजतपटिग्गहणाति एत्थ रजतसद्देन दारुमासकादि सब्बं रूपियं सङ्गहितं. मुत्तामणिआदयोपेत्थ धञ्ञक्खेत्तवत्थादयो च सङ्गहिताति दट्ठब्बा. पटिग्गहण-सद्देन पन पटिग्गाहापनसादियनानिपि सङ्गहितानि.
१४९. सेनासनग्गाहो च पटिप्पस्सम्भन्तीति इमिना वस्सच्छेदं दस्सेति. उपसम्पन्नानम्पि पाराजिकसमापत्तिया सरणगमनादिसामणेरभावस्सपि विनस्सनतो सेनासनग्गाहो च पटिप्पस्सम्भति, सङ्घलाभम्पि ते न लभन्तीति वेदितब्बं. पुरिमिकाय पुन सरणानि गहितानीति सरणगहणेन सह तदहेवस्स वस्सूपगमनम्पि दस्सेति. पच्छिमिकाय वस्सावासिकन्ति वस्सावासिकलाभग्गहणदस्सनमत्तमेवेतं, ततो पुरेपि वा पच्छापि वा वस्सावासिकञ्च चीवरमासेसु सङ्घे उप्पन्नकालचीवरञ्च पुरिमिकाय उपगन्त्वा अविपन्नसीलो सामणेरो लभति एव. सचे पच्छिमिकाय गहितानीति पच्छिमिकाय वस्सूपगमनञ्च छिन्नवस्सतञ्च दस्सेति. तस्स हि कालचीवरलाभो न पापुणाति, तस्मा ‘‘अपलोकेत्वा लाभो दातब्बो’’ति वुत्तं. वस्सावासिकलाभो पन यदि सेनासनस्सामिका दायका सेनासनगुत्तत्थाय पच्छिमिकाय उपगन्त्वा वत्तं कत्वा अत्तनो सेनासने वसन्तस्सपि वस्सावासिकं दातब्बन्ति वदन्ति, अनपलोकेत्वापि दातब्बोव. यं पन सारत्थदीपनियं ¶ (सारत्थ. टी. महावग्ग ३.१०८) ‘‘पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छती’’ति वुत्तं, तम्पि वस्सावासिके दायकानं इमं अधिप्पायं निस्साय वुत्तञ्चे, सुन्दरं, सङ्घिकं, कालचीवरम्पि सन्धाय वुत्तञ्चे, न युज्जतीति वेदितब्बं.
न अजानित्वाति ‘‘सुरा’’ति अजानित्वा पिवतो पाणातिपातावेरमणिआदिसब्बसीलभेदं सरणभेदञ्च ¶ न आपज्जति. अकुसलं पन सुरापानावेरमणिसीलभेदो च होति मालादिधारणादीसु वियाति दट्ठब्बं. इतरानीति विकालभोजनावेरमणिआदीनि. तानिपि हि सञ्चिच्च वीतिक्कमन्तस्स तं तं भिज्जति एव, इतरीतरेसं पन अभिज्जनेन नासनङ्गानि न होन्ति. तेनेव ‘‘एतेसु भिन्नेसू’’ति भेदवचनं वुत्तं.
अच्चयं देसापेतब्बोति ‘‘अच्चयो मं भन्ते अच्चागमा’’तिआदिना सङ्घमज्झे देसापेत्वा सरणसीलं दातब्बन्ति अधिप्पायो पाराजिकत्ता तेसं. तेनाह ‘‘लिङ्गनासनाय नासेतब्बो’’ति. अयमेव हि नासना इधाधिप्पेताति लिङ्गनासनाकारणेहि पाणातिपातादीहि अवण्णभासनादीनं सह पतितत्ता वुत्तं. ननु च कण्टकसामणेरोपि मिच्छादिट्ठिको एव, तस्स च हेट्ठा दण्डकम्मनासनाव वुत्ता, इध पन मिच्छादिट्ठिकस्स लिङ्गनासना वुच्चति, को इमेसं भेदोति चोदनं मनसि निधायाह ‘‘सस्सतुच्छेदानञ्हि अञ्ञतरदिट्ठिको’’ति. एत्थ चायं अधिप्पायो – यो हि ‘‘अत्ता इस्सरो’’ति वा ‘‘निच्चो धुवो’’तिआदिना वा ‘‘अत्ता उच्छिज्जिस्सति विनस्सिस्सती’’तिआदिना वा तित्थियपरिकप्पितं यं किञ्चि सस्सतुच्छेददिट्ठिं दळ्हं गहेत्वा वोहरति, तस्स सा पाराजिकट्ठानं होति, सो च लिङ्गनासनाय नासेतब्बो. यो पन ईदिसं ¶ दिट्ठिं अग्गहेत्वा सासनिकोव हुत्वा केवलं बुद्धवचनाधिप्पायं विपरीततो गहेत्वा भिक्खूहि ओवदियमानोपि अप्पटिनिस्सज्जित्वा वोहरति, तस्स सा दिट्ठि पाराजिकं न होति, सो पन कण्टकनासनाय एव नासेतब्बोति विमतिविनोदनियं. इमस्मिं ठाने सारत्थदीपनियं दससिक्खापदतो पट्ठाय वित्थारतो वण्णना आगता, सा पोराणटीकायं सब्बसो पोत्थकं आरुळ्हा, तस्मा इध न वित्थारयिम्ह.
१५०. ‘‘अत्तनो परिवेणन्ति इदं पुग्गलिकं सन्धाय वुत्त’’न्ति गण्ठिपदेसु वुत्तं. अयं पनेत्थ गण्ठिपदकारानं अधिप्पायो – वस्सग्गेन पत्तसेनासनन्ति इमिना तस्स वस्सग्गेन पत्तं सङ्घिकसेनासनं वुत्तं. अत्तनो परिवेणन्ति इमिनापि तस्सेव पुग्गलिकसेनासनं वुत्तन्ति. अयं पनेत्थ अम्हाकं खन्ति – यत्थ वा वसतीति इमिना सङ्घिकं वा होतु पुग्गलिकं वा, तस्स निबद्धवसनकसेनासनं वुत्तं. यत्थ वा पटिक्कमतीति इमिना पन यं आचरियुपज्झायस्स वसनट्ठानं उपट्ठानादिनिमित्तं निबद्धं पविसति, तं आचरियुपज्झायानं पविसनट्ठानं वुत्तं, तस्मा तदुभयं दस्सेतुं ‘‘उभयेनपि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्त’’न्ति आह. तत्थ अत्तनो परिवेणन्ति इमिना आचरियुपज्झायानं निवासनट्ठानं दस्सितं, वस्सग्गेन पत्तसेनासनन्ति ¶ इमिना पन तस्स वसनट्ठानं, तस्मा तदुभयम्पि सङ्घिकं वा होतु पुग्गलिकं वा, आवरणं कातब्बमेवाति. मुखद्वारिकन्ति मुखद्वारेन भुञ्जितब्बं. दण्डकम्मं कत्वाति दण्डकम्मं योजेत्वा. दण्डेन्ति विनेन्ति एतेनाति दण्डो, सोयेव कत्तब्बत्ता कम्मन्ति दण्डकम्मं, आवरणादि. दण्डकम्ममस्स करोथाति अस्स दण्डकम्मं योजेथ आणापेथ. दण्डकम्मन्ति वा निग्गहकम्मं, तस्मा निग्गहमस्स करोथाति ¶ वुत्तं होति. एस नयो सब्बत्थ ईदिसेसु ठानेसु.
सेनासनग्गाहो च पटिप्पस्सम्भन्तीति इमिना छिन्नवस्सो होतीति दीपेति. सचे आकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्कड्ढितब्बोति एत्थ सचे यावततियं वुच्चमानो न ओरमति, सङ्घं अपलोकेत्वा नासेतब्बो, पुन पब्बज्जं याचमानोपि अपलोकेत्वा पब्बाजेतब्बोति वदन्ति. पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छति. अपलोकेत्वा लाभो दातब्बोति छिन्नवस्सताय वुत्तं. इतरानि पञ्च सिक्खापदानीति विकालभोजनादीनि पञ्च. अच्चयं देसापेतब्बोति ‘‘अच्चयो मं भन्ते अच्चागमा’’तिआदिना नयेन देसापेतब्बोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०८) वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पब्बज्जाविनिच्छयकथालङ्कारो नाम
द्वावीसतिमो परिच्छेदो.
उपसम्पदाविनिच्छयकथा
एवं पब्बज्जाविनिच्छयं कथेत्वा तदनन्तरं उपसम्पदाविनिच्छयो कथेतब्बो, एवं सन्तेपि अट्ठकथायं उपसम्पदाविनिच्छयकथा पाळिवण्णनावसेनेव आगता, नो पाळिमुत्तकविनिच्छयवसेन, इमस्स पन पकरणस्स पाळिमुत्तकविनिच्छयकथाभूतत्ता तमकथेत्वा निस्सयविनिच्छयो एव आचरियेन कथितो, मयं पन उपसम्पदाविनिच्छयस्स अतिसुखुमत्ता ¶ अतिगम्भीरत्ता सुदुल्लभत्ता सासनानुग्गहत्थं आचरियेन ¶ अवुत्तम्पि समन्तपासादिकतो नीहरित्वा विमतिविनोदनीआदिप्पकरणेसु आगतविनिच्छयेन अलङ्करित्वा तं विनिच्छयं कथयिस्साम.
तेन खो पन समयेनाति येन समयेन भगवता ‘‘न भिक्खवे अनुपज्झायको’’तिआदिसिक्खापदं अपञ्ञत्तं होति, तेन समयेन. अनुपज्झायकन्ति उपज्झं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं, एवं उपसम्पन्ना नेव धम्मतो न आमिसतो सङ्गहं लभन्ति, ते परिहायन्तियेव, न वड्ढन्ति. न भिक्खवे अनुपज्झायकोति उपज्झं अगाहापेत्वा निरुपज्झायको न उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति सिक्खापदपञ्ञत्तितो पट्ठाय एवं उपसम्पादेन्तस्स आपत्ति होति, कम्मं पन न कुप्पति. केचि ‘‘कुप्पती’’ति वदन्ति, तं न गहेतब्बं. ‘‘सङ्घेन उपज्झायेना’’तिआदीसुपि उभतोब्यञ्जनकुपज्झायपरियोसानेसु एसेव नयो.
अपत्तका हत्थेसु पिण्डाय चरन्तीति यो हत्थेसु पिण्डो लब्भति, तदत्थाय चरन्ति. सेय्यथापि तित्थियाति यथा आजीवकनामका तित्थिया. सूपब्यञ्जनेहि मिस्सेत्वा हत्थेसु ठपितपिण्डमेव हि ते भुञ्जन्ति. आपत्ति दुक्कटस्साति एवं उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति, अचीवरकादिवत्थूसुपि एसेव नयो.
याचितकेनाति ‘‘याव उपसम्पदं करोम, ताव देथा’’ति याचित्वा गहितेन, तावकालिकेनाति अत्थो. ईदिसेन हि पत्तेन वा चीवरेन वा पत्तचीवरेन वा उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति, तस्मा परिपुण्णपत्तचीवरोव उपसम्पादेतब्बो. सचे तस्स नत्थि, आचरियुपज्झाया चस्स दातुकामा होन्ति ¶ , अञ्ञे वा भिक्खू, निरपेक्खेहि विस्सज्जेत्वा अधिट्ठानूपगं पत्तचीवरं दातब्बं.
गोत्तेनपि अनुस्सावेतुन्ति ‘‘महाकस्सपस्स उपसम्पदापेक्खो’’ति एवं गोत्तं वत्वा अनुस्सावेतुं अनुजानामीति अत्थो. द्वे एकानुस्सावनेति द्वे एकतो अनुस्सावने, एकेन एकस्स, अञ्ञेन इतरस्साति एवं द्वीहि वा आचरियेहि एकेन वा एकक्खणे कम्मवाचं अनुस्सावेन्तेहि उपसम्पादेतुं अनुजानामीति अत्थो. द्वे तयो एकानुस्सावने कातुं, तञ्च खो एकेन ¶ उपज्झायेनाति द्वे वा तयो वा जने पुरिमनयेनेव एकतो अनुस्सावने कातुं अनुजानामि, तञ्च खो अनुस्सावनकिरियं एकेन उपज्झायेन अनुजानामीति अत्थो. तस्मा एकेन आचरियेन द्वे वा तयो वा अनुस्सावेतब्बा. द्वीहि वा तीहि वा आचरियेहि विसुं विसुं एकेन एकस्साति एवं एकप्पहारेनेव द्वे तिस्सो वा कम्मवाचा कातब्बा. सचे पन नानाचरिया नानुपज्झाया होन्ति, तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति. सचे नानुपज्झाया होन्ति, एको आचरियो होति, ‘‘न त्वेव नानुपज्झायेना’’ति पटिक्खित्तत्ता न वट्टति. इदं सन्धाय हि एस पटिक्खेपो.
पठमं उपज्झं गाहापेतब्बोति एत्थ वज्जावज्जं उपनिज्झायतीति उपज्झा, तं उपज्झं ‘‘उपज्झायो मे, भन्ते, होही’’ति एवं वदापेत्वा गाहापेतब्बो. वित्थायन्तीति वित्थद्धगत्ता होन्ति. यं जातन्ति यं तव सरीरे जातं निब्बत्तं विज्जमानं, तं सङ्घमज्झे पुच्छन्ते सन्तं अत्थीति वत्तब्बन्तिआदि. उल्लुम्पतु मन्ति उद्धरतु मं.
तावदेवाति ¶ उपसम्पन्नसमनन्तरमेव. छाया मेतब्बाति एकपोरिसा वा द्विपोरिसा वाति छाया मेतब्बा. उतुप्पमाणं आचिक्खितब्बन्ति ‘‘वस्सानो हेमन्तो गिम्हो’’ति उतुप्पमाणं आचिक्खितब्बं. एत्थ च उतुयेव उतुप्पमाणं. सचे वस्सानादयो अपरिपुण्णा होन्ति, यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे सल्लक्खेत्वा सो दिवसभागो आचिक्खितब्बो. अथ वा ‘‘अयं नाम उतु, सो च खो परिपुण्णो अपरिपुण्णो वा’’ति एवं उतुप्पमाणं आचिक्खितब्बं, ‘‘पुब्बण्हो वा सायन्हो वा’’ति एवं दिवसभागो आचिक्खितब्बो. सङ्गीतीति इदमेव सब्बं एकतो कत्वा ‘‘त्वं किं लभसि, का ते छाया, किं उतुप्पमाणं, को दिवसभागो’’ति पुट्ठो ‘‘इदं नाम लभामि वस्सं वा हेमन्तं वा गिम्हं वा, अयं मे छाया, इदं उतुप्पमाणं, अयं दिवसभागोति वदेय्यासी’’ति एवं आचिक्खितब्बं.
ओहायाति छड्डेत्वा. दुतियं दातुन्ति उपसम्पदमाळकतो परिवेणं गच्छन्तस्स दुतियकं दातुं अनुजानामि, चत्तारि च अकरणीयानि आचिक्खितुन्ति अत्थो. पण्डुपलासोति पण्डुवण्णो पत्तो. बन्धना पवुत्तोति वण्टतो पतितो. अभब्बो हरितत्थायाति पुन हरितो भवितुं ¶ अभब्बो. पुथुसिलाति महासिला. अयं समन्तपासादिकतो नीहरित्वा आभतो उपसम्पदाविनिच्छयो.
अनुपज्झायादिवत्थूसु सिक्खापदं अपञ्ञत्तन्ति ‘‘न अनुपज्झायको उपसम्पादेतब्बो’’ति (महाव. ११७) इधेव पञ्ञापियमानं सिक्खापदं सन्धाय वुत्तं. कम्मं पन न कुप्पतीति इदं उपज्झायाभावेपि ‘‘इत्थन्नामस्स उपसम्पदापेक्खा इत्थन्नामेन उपज्झायेना’’ति ¶ मतस्स वा विब्भन्तस्स वा पुराणउपज्झायस्स, अञ्ञस्स वा यस्स कस्सचि अविज्जमानस्सपि नामेन सब्बत्थ उपज्झायकित्तनस्स कतत्ता वुत्तं. यदि हि उपज्झायकित्तनं न करेय्य, ‘‘पुग्गलं न परामसती’’ति वुत्तकम्मविपत्ति एव सिया. तेनेव पाळियं (महाव. ११७) ‘‘अनुपज्झायक’’न्ति वुत्तं, अट्ठकथायम्पि (महाव. अट्ठ. ११७) अस्स ‘‘उपज्झायं अकित्तेत्वा’’ति अवत्वा ‘‘उपज्झायं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं’’ इच्चेव अत्थो वुत्तो. पाळियं सङ्घेन उपज्झायेनाति ‘‘अयं इत्थन्नामो सङ्घस्स उपसम्पदापेक्खो, इत्थन्नामो सङ्घं उपसम्पदं याचति सङ्घेन उपज्झायेना’’ति एवं कम्मवाचाय सङ्घमेव उपज्झायं कित्तेत्वाति अत्थो. एवं गणेन उपज्झायेनाति एत्थापि ‘‘अयं इत्थन्नामो गणस्स उपसम्पदापेक्खो’’तिआदिना योजना वेदितब्बा. एवं वुत्तेपि कम्मं न कुप्पति एव दुक्कटस्सेव वुत्तत्ता, अञ्ञथा ‘‘सो च पुग्गलो अनुपसम्पन्नो’’ति वदेय्य. तेनाह ‘‘सङ्घेना’’तिआदि. तत्थ पण्डकादिउपज्झायेहि करियमानेसु कम्मेसु पण्डकादिके विनाव यदि पञ्चवग्गादिगणो पूरति, कम्मं न कुप्पति, इतरथा कुप्पतीति वेदितब्बं.
अपत्तचीवरवत्थूसुपि पत्तचीवरानं अभावेपि ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचाय सावितत्ता कम्मकोपं अवत्वा दुक्कटमेव वुत्तं. इतरथा सावनाय हापनतो कम्मकोपो एव सिया. केचि पन ‘‘पठमं अनुञ्ञातकम्मवाचायं उपसम्पन्ना विय इदानिपि ‘परिपुण्णस्स पत्तचीवर’न्ति अवत्वा कम्मवाचाय उपसम्पन्नापि सूपसम्पन्ना एवा’’ति वदन्ति, तं न युत्तं. अनुञ्ञातकालतो पट्ठाय हि अपरामसनं सावनाय हापनविपत्ति एव होति ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति पदस्स हापने विय ¶ . तम्पि हि पच्छा अनुञ्ञातं, ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिवाक्येन अयाचेत्वा तम्पि उपसम्पादेन्तो ‘‘अयं इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वत्वाव यदि कम्मवाचं करोति, कम्मं सुकतमेव होति. नो चे, विपन्नं. सब्बपच्छा हि अनुञ्ञातकम्मवाचतो किञ्चिपि परिहापेतुं न वट्टति, सावनाय हापनमेव ¶ होति, अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो, अयमेत्थ विमतिविनोदनिया (वि. वि. टी. महावग्ग २.११७) आभतो विनिच्छयो. सारत्थदीपनीविनिच्छयो पन इधेव अन्तोगधा होति अप्पतरत्ता अविसेसत्ता च.
वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ११७) पन ‘‘केचि कुप्पतीति वदन्ति, तं न गहेतब्ब’’न्ति यं वुत्तं, तं ‘‘पञ्चवग्गकरणीयञ्चे, भिक्खवे, कम्मं, भिक्खुनिपञ्चमो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिना (महाव. ३९०) नयेन वुत्तत्ता पण्डकानं गणपूरणभावे एव कम्मं कुप्पति, न सब्बन्ति कत्वा सुवुत्तं, इतरथा ‘‘पण्डकुपज्झायेन कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिकाय पाळिया भवितब्बं सिया. यथा अपरिपुण्णपत्तचीवरस्स उपसम्पादनकाले कम्मवाचायं ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तं वत्थुं कित्तेत्वा उपसम्पदाय कताय तस्मिं असन्तेपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति अवत्थुं पण्डकुपज्झायादिं, असन्तं वा वत्थुं कित्तेत्वा कतायपि गणपूरकानमत्थिताय उपसम्पदा रुहतेव. ‘‘न, भिक्खवे, पण्डकुपज्झायेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्स, सो च पुग्गलो अनुपसम्पन्नो’’तिआदिवचनस्स अभावा अयमत्थो सिद्धोव होति. न हि बुद्धा वत्तब्बयुत्तं न वदन्ति. तेन वुत्तं ‘‘यो पन भिक्खु जानं ऊनवीसतिवस्सं ¶ …पे… सो च पुग्गलो अनुपसम्पन्नो’’तिआदि (पाचि. ४०३). तथा ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’’ति (महाव. ७१) वचनतो थेय्यसंवासकादिआचरियेहि अनुस्सावनाय कताय उपसम्पदा न रुहति तेसं अभिक्खुत्ताति वचनम्पि न गहेतब्बं.
किञ्च भिय्यो – ‘‘इमानि चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’तिआदिना (परि. ४८२) नयेन कम्मानं सम्पत्तिविपत्तिया कथियमानाय ‘‘सत्तहि आकारेहि कम्मानि विपज्जन्ति वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा उपज्झायतो वा आचरियतो वा’’ति अकथितत्ता न गहेतब्बं. ‘‘परिसतो वा’’ति वचनेन आचरियुपज्झायानं वा सङ्गहो कतोति चे? न, ‘‘द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ती’’ति एतस्स विभङ्गे तेसमनामट्ठत्ता, अयमत्थो यस्मा तत्थ तत्थ सरूपेन वुत्तपाळिवसेनेव ¶ सक्का जानितुं, तस्मा नयमुखं दस्सेत्वा संखित्तोति अयमस्स युत्तिगवेसनाति वुत्तं.
तत्रिदं विचारेतब्बं – अनुपज्झायकं उपसम्पादेन्ता ते भिक्खू यथावुत्तनयेन अभूतं वत्थुं कित्तयिंसु, उदाहु मुसावादभया तानेव पदानि न सावेसुन्ति. किञ्चेत्थ – यदि ताव उपज्झायाभावतो न सावेसुं, ‘‘पुग्गलं न परामसती’’ति वुत्तविपत्तिप्पसङ्गो होति, अथ सावेसुं, मुसावादो नेसं भवतीति? वुच्चते – सावेसुंयेव यथावुत्तविपत्तिप्पसङ्गभया, ‘‘कम्मं पन न कुप्पती’’ति अट्ठकथायं वुत्तत्ता च. न, मुसावादस्स असम्भवतो, मुसावादेनपि कम्मसम्भवतो च. न हि सक्का मुसावादेन कम्मविपत्तिसम्पत्तिं कातुन्ति. तस्मा ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वचनस्स च उभयदोसविनिमुत्तो अत्थो परियेसितब्बो.
अयञ्चेत्थ ¶ युत्ति – यथा पुब्बे पब्बज्जुपसम्पदुपज्झायेसु विज्जमानेसुपि उपज्झायग्गहणक्कमेन अग्गहितत्ता ‘‘तेन खो पन समयेन भिक्खू अनुपज्झायक’’न्तिआदि वुत्तं, तथा इधापि उपज्झायस्स विज्जमानस्सेव सतो अग्गहितत्ता ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वुत्तं. कम्मवाचाचरियेन पन ‘‘गहितो तेन उपज्झायो’’ति सञ्ञाय उपज्झायं कित्तेत्वा कम्मवाचं सावेतब्बं. केनचि वा कारणेन कायसामग्गिं अदेन्तस्स उपज्झायस्स छन्दं गहेत्वा कम्मवाचं सावेति, उपज्झायो वा उपसम्पदापेक्खस्स उपज्झं दत्वा पच्छा उपसम्पन्ने तस्मिं तादिसे वत्थुस्मिं समनुयुञ्जियमानो वा असमनुयुञ्जियमानो वा उपज्झायदानतो पुब्बे एव सामणेरो पटिजानाति, सिक्खापच्चक्खातको वा अन्तिमवत्थुअज्झापन्नको वा पटिजानाति, छन्दहारकादयो विय उपज्झायो वा अञ्ञसीमागतो होति. कम्मवाचा रुहतीति वत्वा ‘‘अनुजानामि भिक्खवे पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’’न्ति वुत्तत्ता. केचि ‘‘विनयधरपञ्चमेन उपज्झायेन सन्निहितेनेव भवितब्ब’’न्ति वदन्तीति पोराणगण्ठिपदे वुत्तं. सो च पाठो अप्पमाणो मज्झिमेसु जनपदेसु तस्स वचनस्साभावतो. असन्निहितेपि उपज्झाये कम्मवाचा रुहतीति आपज्जतीति चे? न. कस्मा? कम्मसम्पत्तियं ‘‘पुग्गलं परामसती’’ति वुत्तपाठोव नो पमाणं. न हि तत्थ असन्निहितो उपज्झायसङ्खातो पुग्गलो परामसनं अरहति, तस्मा तत्थ सङ्घपरामसनं विय पुग्गलपरामसनं वेदितब्बं. सङ्घेन गणेन उपज्झायेन ¶ उपसम्पादेन्ति तेसं अत्थतो पुग्गलत्ता, पण्डकादिउपज्झायेन उपसम्पादेन्ति उपसम्पादनकाले अविदितत्ताति पोराणा.
अपत्तचीवरं ¶ उपसम्पादेन्तीति कम्मवाचाचरियो ‘‘परिपुण्णस्स पत्तचीवर’’न्ति सञ्ञाय, केवलं अत्थसम्पत्तिं अनपेक्खित्वा सन्तपदनीहारेन वा ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचं सावेति. यथा एतरहि मतविप्पवुत्तमातापितिकोपि ‘‘अनुञ्ञातोसि मातापितूही’’ति पुट्ठो ‘‘आम भन्ते’’ति वदति, किं बहुना? अयं पनेत्थ सारो – ‘‘तस्मिं समये चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’ति लक्खणस्स न ताव पञ्ञत्तत्ता अनुपज्झायकादिं उपसम्पादेन्ति. वज्जनीयपुग्गलानं अवुत्तत्ता पण्डकुपज्झायादिं उपसम्पादेन्ति, तेरसन्तरायपुच्छाय अदस्सनत्ता अपत्तचीवरकं उपसम्पादेन्ति, ‘‘अनुजानामि भिक्खवे ञत्तिचतुत्थेन कम्मेन उपसम्पादेतु’’न्ति (महाव. ६९) एवं सब्बपठमं अनुञ्ञाताय कम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति अवचनमेत्थ साधकन्ति वेदितब्बं. तञ्हि वचनं अनुक्कमेनानुञ्ञातन्ति.
इदं ताव सब्बथा होतु, ‘‘मूगं पब्बाजेन्ति बधिरं पब्बाजेन्ती’’ति इदं कथं सम्भवितुमरहति आदितो पट्ठाय ‘‘अनुजानामि भिक्खवे इमेहि तीहि सरणगमनेहि पब्बज्ज’’न्तिआदिना अनुञ्ञातत्ताति? वुच्चते – ‘‘एवञ्च पन, भिक्खवे, पब्बाजेतब्बोति, एवं वदेहीति वत्तब्बो…पे… ततियम्पि सङ्घं सरणं गच्छामी’’ति एत्थ ‘‘एवं वदेहीति वत्तब्बो’’ति इमस्स वचनस्स मिच्छा अत्थं गहेत्वा मूगं पब्बाजेसुं. ‘‘एवं वदेही’’ति तं पब्बज्जापेक्खं आणापेत्वा सयं उपज्झायेन वत्तब्बो ‘‘ततियम्पि सङ्घं सरणं गच्छामी’’ति, सो पब्बज्जापेक्खा तथा आणत्तो उपज्झायवचनस्स अनु अनु वदतु वा मा वा, तत्थ तत्थ भगवा ‘‘कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति उपज्झायो. दिन्नो होति छन्दो, दिन्ना होति पारिसुद्धि, दिन्ना होति पवारणा’’ति वदति ¶ . तदनुमानेन वा कायेन तेन पब्बज्जापेक्खेन विञ्ञत्तं होति सरणगमनन्ति वा लोकेपि कायेन विञ्ञापेन्तो एवं वदतीति वुच्चति, तं परियायं गहेत्वा मूगं पब्बाजेन्तीति वेदितब्बं. पोराणगण्ठिपदे ‘‘मूगं कथं पब्बाजेन्तीति पुच्छं कत्वा तस्स कायपसादसम्भवतो कायेन पहारं दत्वा हत्थमुद्दाय विञ्ञापेत्वा पब्बाजेसु’’न्ति वुत्तं. किं बहुना?
अयं ¶ पनेत्थ सारो – यथा पुब्बे पब्बज्जाधिकारे वत्तमाने पब्बज्जाभिलापं उपच्छिन्दित्वा ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिना (महाव. १०९) नयेन उपसम्पदवसेनेव अभिलापो कतो. थेय्यसंवासकपदे असम्भवतो किञ्चापि सो न कतो, पब्बज्जाव तत्थ कता, सब्बत्थ पन उपसम्पदाभिलापेन अधिप्पेता तदनुभावतो उपसम्पदाय, पब्बज्जाय वारिताय उपसम्पदा वारिता होतीति कत्वा, तथा इध उपसम्पदाधिकारे वत्तमाने उपसम्पदाभिलापं उपच्छिन्दित्वा उपसम्पदमेव सन्धाय पब्बज्जाभिलापो कतोति वेदितब्बो. कामं सो न कत्तब्बो, मूगपदे असम्भवतो तस्स वसेन आदितो पट्ठाय उपसम्पदाभिलापोव कत्तब्बो विय दिस्सति, तथापि तस्सेव मूगपदस्स वसेन आदितो पट्ठाय पब्बज्जाभिलापोव कतो मिच्छागहणनिवारणत्थं. कथं? ‘‘मूगो, भिक्खवे, अपत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’ति (महाव. ३९६) वचनतो हि मूगो उपसम्पन्नो होतीति सिद्धं, सो केवलं उपसम्पन्नोव होति, न पन पब्बजितो तस्स पब्बज्जाय असम्भवतोति मिच्छागाहो होति, तं परिवज्जापेत्वा यो उपसम्पन्नो, सो पब्बजितोव होति. पब्बजितो पन ¶ अत्थि कोचि उपसम्पन्नो, अत्थि कोचि अनुपसम्पन्नोति इमं सम्मागाहं उप्पादेति भगवाति वेदितब्बं.
अपिच तेसं हत्थच्छिन्नादीनं पब्बजितानं सुपब्बजितभावदीपनत्थं, पब्बज्जाभावसङ्कानिवारणत्थञ्चेत्थ पब्बज्जाभिलापो कतो. कथं? ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो’’तिआदिना (महाव. ११९) पटिक्खेपेन, ‘‘पब्बजिता सुपब्बजिता’’ति वुत्तट्ठानाभावेन च तेसं पब्बज्जाभावसङ्का भवेय्य, यथा पसङ्का भवे, तथा पसङ्कं ठपेय्य. खन्धके उपसम्पदं सन्धाय ‘‘हत्थच्छिन्नो, भिक्खवे, अपत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’तिआदिना (महाव. ३९६) नयेन भगवा निवारेति. तेनेव नयेन पब्बजिता पनेते सब्बेपि सुपब्बजिता एवाति दीपेति. अञ्ञथा सब्बेपेते उपसम्पन्नाव होन्ति, न पब्बजिताति अयमनिट्ठप्पसङ्गो आपज्जति. कथं? ‘‘हत्थच्छिन्नो, भिक्खवे, न पब्बाजेतब्बो, पब्बजितो नासेतब्बो’’ति वा ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्स, सो च अपब्बजितो’’ति (महाव. ११९) वा तन्तिया ठपिताय चम्पेय्यक्खन्धके ‘‘सोसारितो’’ति वुत्तत्ता केवलं ‘‘इमे हत्थच्छिन्नादयो उपसम्पन्नाव होन्ति, न पब्बजिता’’ति वा ‘‘उपसम्पन्नापि चे पब्बजिता, नासेतब्बा’’ति वा अनिट्ठकोट्ठासो आपज्जतीति अधिप्पायो.
इदं ¶ पनेत्थ विचारेतब्बं – ‘‘सो च अपब्बजितो’’ति वचनाभावतो मूगस्स पब्बज्जासिद्धिपसङ्गतो पब्बज्जापि एकतोसुद्धिया होतीति अयमनिट्ठकोट्ठासो कथं नापज्जतीति? पब्बज्जाभिलापेन उपसम्पदा इधाधिप्पेताति सम्मागाहेन नापज्जतीति, अञ्ञथा यथाब्यञ्जनं अत्थे गहिते यथापञ्ञत्तदुक्कटाभावसङ्खातो अपरो अनिट्ठकोट्ठासो आपज्जति. कथं? ‘‘न, भिक्खवे, मूगो पब्बाजेतब्बो, यो ¶ पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तदुक्कटं पब्बज्जापरियोसाने होति, न तस्साविप्पकताय. पुब्बपयोगदुक्कटमेव हि पठमं आपज्जति, तस्मा मूगस्स पब्बज्जापरियोसानस्सेव अभावतो इमस्स दुक्कटस्स ओकासो च न सब्बकालं सम्भवेय्य, उपसम्पदावसेन पन अत्थे गहिते सम्भवति कम्मनिब्बत्तितो. तेनेव पाळियं ‘‘न, भिक्खवे, पण्डको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति दुक्कटं न पञ्ञत्तं. अपञ्ञत्तत्ता पुब्बपयोगदुक्कटमेव चेत्थ सम्भवति, नेतरं. एत्तावता सिद्धमेतं पब्बज्जाभिलापेन उपसम्पदाव तत्थ अधिप्पेता, न पब्बज्जाति. एत्थाह सामणेरपब्बज्जा न कायपयोगतो होतीति कथं पञ्ञायतीति? वुच्चते – कायेन विञ्ञापेतीतिआदित्तिका दस्सनतोति आगतो.
‘‘गोत्तेनपि अनुस्सावेतु’’न्ति (महाव. १२२) वचनतो येन वोहारेन वोहरति, तेन वट्टतीति सिद्धं, तस्मा ‘‘को नामो ते उपज्झायो’’ति पुट्ठेनपि गोत्तमेव नामं कत्वा वत्तब्बन्ति सिद्धं होति, तस्मा चतुब्बिधेसु नामेसु येन केनचि नामेन अनुस्सावना कातब्बाति वदन्ति. एकस्स बहूनि नामानि होन्ति, तत्थ एकं नामं ञत्तिया, एकं अनुस्सावनाय कातुं न वट्टति, अत्थतो ब्यञ्जनतो च अभिन्नाहि अनुस्सावनाहि भवितब्बन्ति. किञ्चापि ‘‘इत्थन्नामो इत्थन्नामस्स आयस्मतो’’ति पाळियं ‘‘आयस्मतो’’ति पदं पच्छा वुत्तं, कम्मवाचापाळियं पन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति पठमं लिखन्ति, तं उप्पटिपाटिया वुत्तन्ति न पच्चेतब्बं. पाळियञ्हि ‘‘इत्थन्नामो इत्थन्नामस्सा’’ति अत्थमत्तं दस्सितं, तस्मा पाळियं अवुत्तोपि ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति कम्मवाचापाळियं पयोगो दस्सितो. ‘‘न मे ¶ दिट्ठो इतो पुब्बे इच्चायस्मा सारिपुत्तो’’ति च ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’ति च पठमं ‘‘आयस्मा’’ति पयोगस्स दस्सनतोति वदन्ति. कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि केवलं ‘‘बुद्धरक्खितस्सा’’ति सावेति, सावनं हापेतीति न वुच्चति नामस्स अहापितत्ताति ¶ एके. सचे कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि ‘‘बुद्धरक्खितस्सायस्मतो’’ति सावेति, पाठानुरूपत्ता खेत्तमेव ओतिण्णन्तिपि एके. ब्यञ्जनभेदप्पसङ्गतो अनुस्सावनानं तं न वट्टतीति वदन्ति. सचे पन सब्बट्ठानेपि एकेनेव पकारेन वदति, वट्टति.
एकानुस्सावनेति एत्थ एकतो अनुस्सावनं एतेसन्ति एकानुस्सावनाति असमानाधिकरणविसयो बाहिरत्थसमासोति दट्ठब्बं. तेनेवाह ‘‘द्वे एकतो अनुस्सावने’’ति. तत्थ एकतोति एकक्खणेति अत्थो, विभत्तिअलोपेन चायं निद्देसो. पुरिमनयेनेव एकतो अनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्वीहि वा तीहि वा आचरियेहि एकेन वा एकतो अनुस्सावने कातुं. वज्जावज्जं उपनिज्झायतीति उपज्झाति इमिना उपज्झायसद्दसमानत्थो उपज्झासद्दोपीति अत्थं दस्सेतीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१२३).
गोत्तेनापीति ‘‘आयस्मतो पिप्पलिस्स उपसम्पदापेक्खो’’ति एवं नामं अवत्वा गोत्तनामेनपीति अत्थो, तेन ‘‘को नामो ते उपज्झायो’’ति पुट्ठेन गोत्तनामेन ‘‘आयस्मा कस्सपो’’ति वत्तब्बन्ति सिद्धं होति. तस्मा अञ्ञम्पि यं किञ्चि तस्स नामं पसिद्धं, तस्मिं वा खणे सुखग्गहणत्थं नामं पञ्ञापितं, तं सब्बं गहेत्वापि अनुस्सावना कातब्बा. यथा उपज्झायस्स, एवं उपसम्पदापेक्खस्सापि गोत्तादिनामेन ¶ तङ्खणिकनामेन च अनुस्सावनं कातुं वट्टति, तस्मिम्पि खणे ‘‘अयं तिस्सो’’ति वा ‘‘नागो’’ति वा नामं करोन्तेहि अनुसासकसम्मुतितो पठममेव कातब्बं. एवं अकत्वापि अन्तरायिकधम्मानुसासनपुच्छनकालेसु ‘‘किन्नामोसि, अहं भन्ते नागो नाम, को नामो ते उपज्झायो, उपज्झायो मे भन्ते तिस्सो नामा’’तिआदिना विञ्ञापेन्तेन उभिन्नम्पि चित्ते ‘‘ममेतं नाम’’न्ति यथा सञ्ञं उप्पज्जति, एवं विञ्ञापेतब्बं. सचे पन तस्मिं खणे पकतिनामेन वत्वा पच्छा ‘‘तिस्सो नामा’’ति अपुब्बनामेन अनुस्सावेति, न वट्टति.
तत्थ च किञ्चापि उपज्झायस्सेव नामं अग्गहेत्वा येन केनचि नामेन ‘‘तिस्सस्स उपसम्पदापेक्खो’’तिआदिनापि पुग्गले परामट्ठे कम्मं सुकतमेव होति अनुपज्झायकादीनं उपसम्पदाकम्मं विय उपज्झायस्स अभावेपि अभब्बत्तेपि कम्मवाचाय पुग्गले परामट्ठे कम्मस्स ¶ सिज्झनतो. उपसम्पदापेक्खस्स पन यथासकं नामं विना अञ्ञेन नामेन अनुस्साविते कम्मं कुप्पति, सो अनुपसम्पन्नोव होति. तत्थ ठितो अञ्ञो अनुपसम्पन्नो विय गहितनामस्स वत्थुपुग्गलस्स तत्थ अभावा, एतस्स च नामस्स अनुस्सावनाय अवुत्तत्ता. तस्मा उपसम्पदापेक्खस्स पकतिनामं परिवत्तेत्वा अपुब्बेन नागादिनामेन अनुस्सावितुकामेन पटिकच्चेव ‘‘त्वं नागो’’तिआदिना विञ्ञापेत्वा अनुसासनअन्तरायिकधम्मापुच्छनक्खणेसुपि तस्स च सङ्घस्स च यथा पाकटं होति, तथा पकासेत्वाव नागादिनामेन अनुस्सावेतब्बं. एकस्स बहूनि नामानि होन्ति, तेसु एकं गहेतुं वट्टति.
यं पन उपसम्पदापेक्खउपज्झायानं एकत्थ गहितं नामं तदेव ञत्तिया, सब्बत्थ अनुस्सावनासु च गहेतब्बं. गहिततो हि अञ्ञस्मिं गहिते ब्यञ्जनं भिन्नं नाम होति, कम्मं ¶ विपज्जति. अत्थतो हि ब्यञ्जनतो च अभिन्ना एव ञत्ति अनुस्सावना च वट्टन्ति. उपज्झायनामस्स पन पुरतो ‘‘आयस्मतो तिस्सस्सा’’तिआदिना आयस्मन्तपदं सब्बत्थ योजेत्वापि अनुस्सावेति. तथा अयोजितेपि दोसो नत्थि.
पाळियं (महाव. १२६) पन किञ्चापि ‘‘इत्थन्नामस्स आयस्मतो’’ति पच्छतो ‘‘आयस्मतो’’ति पदं वुत्तं, तथापि ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’तिआदिना नामस्स पुरतो ‘आयस्मन्तपद’योगस्स दस्सनतो पुरतोव पयोगो युत्ततरो, तञ्च एकत्थ योजेत्वा अञ्ञत्थ अयोजितेपि एकत्थ पुरतो योजेत्वा अञ्ञत्थ पच्छतो योजनेपि सावनाय हापनं नाम न होति नामस्स अहापितत्ता. तेनेव पाळियम्पि ‘‘इत्थन्नामस्स आयस्मतो’’ति एकत्थ योजेत्वा ‘‘इत्थन्नामेन उपज्झायेना’’तिआदीसु ‘‘आयस्मतो’’ति न योजितन्ति वदन्ति. तञ्च किञ्चापि एवं, तथापि सब्बट्ठानेपि एकेनेव पकारेन योजेत्वा एव वा अयोजेत्वा वा अनुस्सावनं पसत्थतरन्ति गहेतब्बं.
एकतो सहेव एकस्मिं खणे अनुस्सावनं एतेसन्ति एकानुस्सावना, उपसम्पदापेक्खा, एते एकानुस्सावने कातुं. तेनाह ‘‘एकतोअनुसावने’’ति. इदञ्च एकं पदं विभत्तिअलोपेन दट्ठब्बं. एकेन वाति द्विन्नम्पि एकस्मिं खणे एकाय एव कम्मवाचाय अनुस्सावने एकेन आचरियेनाति अत्थो. ‘‘अयं बुद्धरक्खितो च अयं धम्मरक्खितो च आयस्मतो सङ्घरक्खितस्स ¶ उपसम्पदापेक्खो’’तिआदिना नयेन एकेन आचरियेन द्विन्नमेकस्मिं खणे अनुस्सावननयो दट्ठब्बो, इमिनाव नयेन तिण्णम्पि एकेन आचरियेन एकक्खणे अनुस्सावनं वेदितब्बं.
पुरिमनयेनेव ¶ एकतो अनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्विन्नं द्वीहि वा तिण्णं तीहि वा आचरियेहि, एकेन वा आचरियेन तयोपि एकतोअनुस्सावने कातुन्ति अत्थो. ‘‘तञ्च खो एकेन उपज्झायेन, न त्वेव नानुपज्झायेना’’ति इदं एकेन आचरियेन द्वीहि वा तीहि वा उपज्झायेहि द्वे वा तयो वा उपसम्पदापेक्खे एकक्खणे एकाय अनुस्सावनाय एकानुस्सावने कातुं न वट्टतीति पटिक्खेपपदं, न पन नानाचरियेहि नानुपज्झायेहि तयो एकानुस्सावने कातुं न वट्टतीति आह ‘‘सचे पन नानाचरिया नानुपज्झाया…पे… वट्टती’’ति. यञ्चेत्थ ‘‘तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिक’’न्ति एवं उपज्झायेहि अञ्ञमञ्ञं सद्धिविहारिकानं अनुस्सावनकरणं वुत्तं, तं उपलक्खणमत्तं. तस्मा सचे तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो नन्दत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति एव. सचे पन उपज्झायो सयमेव अत्तनो सद्धिविहारिकं अनुस्सावेति, एत्थ वत्तब्बमेव नत्थि, कम्मं सुकतमेव होति, अनुपज्झायकस्सपि येन केनचि अनुस्साविते उपसम्पदा होति, किमङ्गं पन सउपज्झायकस्स उपज्झायेनेव अनुस्सावनेति दट्ठब्बं. तेनेव नवट्टनपक्खं दस्सेतुं ‘‘सचे पना’’तिआदिमाह.
उपज्झाति उपज्झायसद्दसमानत्थो आकारन्तो उपज्झासद्दोति दस्सेति. उपज्झाय-सद्दो एव वा उपज्झा, उपयोगपच्चत्तवचनेसु य-कार लोपं कत्वा एवं वुत्तो करणवचनादीसु उपज्झासद्दस्स पयोगाभावाति दट्ठब्बं. पाळियं अत्तनाव अत्तानं सम्मन्नितब्बन्ति अत्तनाव कत्तुभूतेन करणभूतेन अत्तानमेव कम्मभूतं ¶ पति सम्मन्ननकिच्चं कातब्बं, अत्तानन्ति वा पच्चत्ते उपयोगवचनं, अत्तनाव अत्ता सम्मन्नितब्बोति अत्थो. न केवलञ्च एत्थेव, अञ्ञत्रापि तेरससम्मुतिआदीसु इमिनाव लक्खणेन अत्तनाव अत्ता सम्मन्नितब्बोव. अपिच सयं कम्मारहत्ता अत्तानं मुञ्चित्वा चतुवग्गादिको गणो सब्बत्थ इच्छितब्बो.
सच्चकालोति ¶ ‘‘निगूहिस्सामी’’ति वञ्चनं पहाय सच्चस्सेव ते इच्छितब्बकालो. भूतकालोति वञ्चनाय अभावेपि मनुस्सत्तादिवत्थुनो भूतताय अवस्सं इच्छितब्बकालो, इतरथा कम्मकोपादिअन्तरायो होतीति अधिप्पायो. मङ्कूति अधोमुखो. उद्धरतूति अनुपसम्पन्नभावतो उपसम्पत्तियं पतिट्ठपेतूति अत्थो.
सब्बकम्मवाचासु अत्थकोसल्लत्थं पनेत्थ उपसम्पदकम्मवाचाय एवमत्थो दट्ठब्बो – सुणातूति सवनाणत्तियं पठमपुरिसेकवचनं. तञ्च किञ्चापि यो सो सङ्घो सवनकिरियायं नियोजीयति, तस्स सम्मुखत्ता ‘‘सुणाही’’ति मज्झिमपुरिसवचनेन वत्तब्बं, तथापि यस्मा सङ्घसद्दसन्निधाने पठमपुरिसप्पयोगोव सद्दविदूहि समाचिण्णो भवन्तभगवन्तआयस्मादिसद्दसन्निधानेसु विय ‘‘अधिवासेतु मे भवं गोतमो (पारा. २२), एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य (पारा. २१), पक्कमतायस्मा (पारा. ४३६), सुणन्तु मे आयस्मन्तो’’तिआदीसु (महाव. १६८). तस्मा इध पठमपुरिसप्पयोगो कतो. अथ वा गारववसेनेतं वुत्तं. गरुट्ठानियेसु हि गारववसेन मज्झिमपुरिसपयोगुप्पत्तियम्पि पठमपुरिसप्पयोगं पयुज्जन्ति ‘‘देसेतु सुगतो धम्म’’न्तिआदीसु (दी. नि. २.६६; म. नि. २.३३८; महाव. ८) वियाति दट्ठब्बं. केचि पन ¶ ‘‘भन्ते आवुसोति पदे अपेक्खित्वा इध पठमपुरिसप्पयोगो’’ति वदन्ति, तं न सुन्दरं ‘‘आचरियो मे, भन्ते, होहि (महाव. ७७), इङ्घावुसो उपालि, इमं पब्बजितं अनुयुञ्जाही’’तिआदीसु (पारा. ५१७) तप्पयोगेपि मज्झिमपुरिसप्पयोगस्सेव दस्सनतो.
मेति यो सावेति, तस्स अत्तनिद्देसे सामिवचनं. भन्तेति आलपनत्थे वुड्ढेसु सगारववचनं, ‘‘आवुसो’’ति पदं पन नवकेसु. तदुभयम्पि निपातो ‘‘तुम्हे भन्ते तुम्हे आवुसो’’ति बहूसुपि समानरूपत्ता. सङ्घोति अविसेसतो चतुवग्गादिके पकतत्तपुग्गलसमूहे वत्तति. इध पन पच्चन्तिमेसु जनपदेसु पञ्चवग्गतो पट्ठाय, मज्झिमेसु जनपदेसु दसवग्गतो पट्ठाय सङ्घोति गहेतब्बो. तत्रायं पिण्डत्थो – भन्ते, सङ्घो मम वचनं सुणातूति. इदञ्च नवकतरेन वत्तब्बवचनं. सचे पन अनुस्सावको सब्बेहि भिक्खूहि वुड्ढतरो होति, ‘‘सुणातु मे, आवुसो सङ्घो’’ति वत्तब्बं. सोपि चे ‘‘भन्ते’’ति वदेय्य, नवकतरो वा ‘‘आवुसो’’ति, कम्मकोपो नत्थि. केचि पन ‘‘एकत्थ ‘आवुसो’ति वत्वा अञ्ञत्थ ‘भन्ते’ति वुत्तेपि नत्थि दोसो उभयेनपि आलपनस्स सिज्झनतो’’ति वदन्ति.
इदानि ¶ यमत्थं ञापेतुकामो ‘‘सुणातू’’ति सङ्घं सवने नियोजेति, तं ञापेन्तो ‘‘अयं इत्थन्नामो’’तिआदिमाह. तत्थ अयन्ति उपसम्पदापेक्खस्स हत्थपासे सन्निहितभावदस्सनं, तेन च हत्थपासे ठितस्सेव उपसम्पदा रुहतीति सिज्झति हत्थपासतो बहि ठितस्स ‘‘अय’’न्ति न वत्तब्बतो. तेनेव अनुसासकसम्मुतियं सो हत्थपासतो बहि ठितत्ता ‘‘अय’’न्ति न वुत्तो, तस्मा ¶ उपसम्पदापेक्खो अनुपसम्पन्नो हत्थपासे ठपेतब्बो. अयं इत्थन्नामोति अयं-सद्दो च अवस्सं पयुज्जितब्बो, सो च इमस्मिं पठमनामपयोगे एवाति गहेतब्बं. ‘‘इत्थन्नामो’’ति इदं अनियमतो तस्स नामदस्सनं, उभयेनपि अयं बुद्धरक्खितोतिआदिनामं दस्सेति. ‘‘उपसम्पदापेक्खो’’ति भिन्नाधिकरणविसये बहुब्बीहिसमासो, उपसम्पदं मे सङ्घो अपेक्खमानोति अत्थो. तस्स च उपज्झायतं समङ्गिभावेन दस्सेतुं ‘‘इत्थन्नामस्स आयस्मतो’’ति वुत्तं. एतेन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स सद्धिविहारिकभूतो उपसम्पदापेक्खो’’ति एवमादिना नयेन नामयोजनाय सह अत्थो दस्सितो. एत्थ च ‘‘आयस्मतो’’ति पदं अवत्वापि ‘‘अयं बुद्धरक्खितो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति वत्तुं वट्टति. तेनेव पाळियं ‘‘इत्थन्नामेन उपज्झायेना’’ति एत्थ ‘‘आयस्मतो’’ति पदं न वुत्तं. यञ्चेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव.
ननु चेत्थ उपज्झायोपि उपसम्पदापेक्खो विय हत्थपासे ठितो एव इच्छितब्बो, अथ कस्मा ‘‘अयं इत्थन्नामो इमस्स इत्थन्नामस्स उपसम्पदापेक्खो’’ति एवं उपज्झायस्स नामपरामसनेपि इदं-सद्दप्पयोगो न कतोति? नायं विरोधो उपज्झायस्स अभावेपि कम्मकोपाभावतो. केवलञ्हि कम्मनिब्बत्तिया सन्तपदवसेन अविज्जमानस्सपि उपज्झायस्स नामकित्तनं अनुपज्झायस्स उपसम्पदादीसुपि करीयति, तस्मा उपज्झायस्स असन्निहितायपि तप्परामसनमत्तेनेव कम्मसिद्धितो ‘‘इमस्सा’’ति निद्दिसितुं न वट्टतीति.
परिसुद्धो अन्तरायिकेहि धम्मेहीति अभब्बत्तादिकेहि उपसम्पदाय अवत्थुकरेहि चेव पञ्चाबाधहत्थच्छिन्नादीहि आपत्तिकरेहि च अन्तरायिकसभावेहि परिमुत्तो. एवं वुत्ते ¶ एव आपत्तिमत्तकरेहि पञ्चाबाधादीहि अपरिमुत्तस्सपि उपसम्पदा रुहति, नाञ्ञथा. परिपुण्णस्स पत्तचीवरन्ति परिपुण्णमस्स उपसम्पदापेक्खस्स पत्तचीवरं. एवं वुत्ते एव अपत्तचीवरस्सपि उपसम्पदा रुहति, नाञ्ञथा. उपसम्पदं याचतीति ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिना (महाव. १२६) याचापितभावं सन्धाय वुत्तं. एवं तेन सङ्घे अयाचितेपि ¶ ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वुत्ते एव कम्मं अविपन्नं होति, नाञ्ञथा. उपज्झायेनाति उपज्झायेन करणभूतेन, इत्थन्नामं उपज्झायं कत्वा कम्मभूतं उपसम्पदं दातुं निप्फादेतुं कत्तुभूतं सङ्घं याचतीति अत्थो. याचधातुनो पन द्विकम्मकत्ता ‘‘सङ्घं उपसम्पद’’न्ति द्वे कम्मपदानि वुत्तानि.
यदि सङ्घस्स पत्तकल्लन्ति एत्थ पत्तो कालो इमस्स कम्मस्साति पत्तकालं, अपलोकनादिचतुब्बिधं सङ्घगणकम्मं, तदेव सकत्थे य-पच्चयेन ‘‘पत्तकल्ल’’न्ति वुच्चति. इध पन ञत्तिचतुत्थउपसम्पदाकम्मं अधिप्पेतं, तं कातुं सङ्घस्स पत्तकल्लं जातं. यदीति अनुमतिगहणवसेन कम्मस्स पत्तकल्लतं ञापेति, यो हि कोचि तत्थ अपत्तकल्लतं मञ्ञिस्सति, सो वक्खति. इममेव हि अत्थं सन्धाय अनुस्सावनासु ‘‘यस्सायस्मतो खमति…पे… सो भासेय्या’’ति (महाव. १२७) वुत्तं. तदेतं पत्तकल्लं वत्थुसम्पदा, अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता, सीमासम्पदा, परिसासम्पदा, पुब्बकिच्चनिट्ठानन्ति इमेहि पञ्चहि अङ्गेहि सङ्गहितं.
तत्थ वत्थुसम्पदा नाम यथावुत्तेहि एकादसअभब्बपुग्गलेहि चेव अन्तिमवत्थुअज्झापन्नेहि च अञ्ञो परिपुण्णवीसतिवस्सो अनुपसम्पन्नभूतो मनुस्सपुरिसो. एतस्मिञ्हि पुग्गले ¶ सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति, कतञ्च कुप्पमेव होति.
अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता नाम यथावुत्तस्सेव उपसम्पदावत्थुभूतस्स पुग्गलस्स ये इमे भगवता पटिक्खित्ता पञ्चाबाधफुट्ठतादयो मातापितूहि अननुञ्ञाततापअयोसाना चेव हत्थच्छिन्नादयो च दोसधम्मा कारकसङ्घस्स आपत्तादिअन्तरायहेतुताय ‘‘अन्तरायिका’’ति वुच्चन्ति, तेहि अन्तरायिकेहि दोसधम्मेहि परिमुत्तता, इमिस्सा च सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति, कतं पन कम्मं सुकतमेव होति ठपेत्वा ऊनवीसतिवस्सं पुग्गलं.
सीमासम्पदा पन उपोसथक्खन्धके (महाव. १३८ आदयो) वक्खमाननयेन सब्बदोसरहिताय बद्धाबद्धवसेनेव दुविधाय सीमाय वसेन वेदितब्बा. तादिसाय हि सीमाय सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति, कतञ्च कम्मं विपज्जति.
परिसासम्पदा ¶ पन ये इमे उपसम्पदाकम्मस्स सब्बन्तिमेन परिच्छेदेन कम्मप्पत्ता दसहि वा पञ्चहि वा अनूनापाराजिकं अनापन्ना अनुक्खित्ता च समानसंवासका भिक्खू, तेसं एकसीमाय हत्थपासं अविजहित्वा ठानं, छन्दारहानञ्च छन्दस्स आनयनं, सम्मुखीभूतानञ्च अप्पटिकोसनं, उपसम्पदापेक्खरहितानं उपोसथक्खन्धके पटिक्खित्तानं गहट्ठादिअनुपसम्पन्नानञ्चेव पाराजिकुक्खित्तकनानासंवासकभिक्खुनीनञ्च वज्जनीयपुग्गलानं सङ्घस्स हत्थपासे अभावो चाति इमेहि चतूहि अङ्गेहि सङ्गहिता. एवरूपाय च परिसासम्पदाय सति एव इदं पत्तकल्लं नाम होति, नासति. तत्थ पुरिमानं तिण्णं अङ्गानं अञ्ञतरस्सपि अभावे कतं कम्मं विपज्जति, न पच्छिमस्स.
पुब्बकिच्चनिट्ठानं ¶ नाम यानिमानि ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिना पाळियं (महाव. १२६) वुत्तानि ‘‘उपज्झागाहापनं, पत्तचीवराचिक्खणं, ततो तं हत्थपासतो बहि पेसेत्वा अनुसासकसम्मुतिकम्मकरणं, सम्मतेन च गन्त्वा अनुसासनं, तेन च पठमतरं आगन्त्वा सङ्घस्स ञत्तिं ञापेत्वा उपसम्पदापेक्खं ‘आगच्छाही’ति हत्थपासे एव अब्भानं, तेन भिक्खूनं पादे वन्दापेत्वा उपसम्पदायाचापनं, ततो अन्तरायिकधम्मपुच्छकसम्मुतिकम्मकरणं, सम्मतेन च पुच्छन’’न्ति इमानि अट्ठ पुब्बकिच्चानि, तेसं सब्बेसं याथावतो करणेन निट्ठानं. एतस्मिञ्च पुब्बकिच्चनिट्ठापने सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति. एतेसु पन पुब्बकम्मेसु अकतेसुपि कतं कम्मं यथावुत्तेसु वत्थुसम्पत्तिआदीसु विज्जमानेसु अकुप्पमेव होति. तदेवमेत्थ पत्तकल्लं इमेहि पञ्चहि अङ्गेहि सङ्गहितन्ति वेदितब्बं. इमिनाव नयेन हेट्ठा वुत्तेसु, वक्खमानेसु च सब्बेसु कम्मेसु पत्तकल्लता यथारहं योजेत्वा ञातब्बा.
इत्थन्नामं उपसम्पादेय्याति उपसम्पदानिप्फादनेन तंसमङ्गिं करेय्य करोतूति पत्थनायं, विधिम्हि वा इदं दट्ठब्बं. यथा हि ‘‘देवदत्तं सुखापेय्या’’ति वुत्ते सुखमस्स निप्फादेत्वा तं सुखसमङ्गिनं करेय्याति अत्थो होति, एवमिधापि उपसम्पदमस्स निप्फादेत्वा तं उपसम्पदासमङ्गिनं करेय्याति अत्थो. पयोजकब्यापारे चेतं. यथा सुखयन्तं किञ्चि सुद्धकत्तारं कोचि हेतुकत्ता सुखहेतुनिप्फादनेन सुखापेय्याति वुच्चति, एवमिधापि उपसम्पज्जन्तं सुद्धकत्तारं पुग्गलं हेतुकत्तुभूतो सङ्घो उपसम्पदाहेतुनिप्फादनेन उपसम्पादेय्याति वुत्तो. एतेन च सुखं विय सुखदायकेन सङ्घेन पुग्गलस्स दीयमाना तथापवत्तपरमत्थधम्मे ¶ ¶ उपादाय अरियजनपञ्ञत्ता उपसम्पदा नाम सम्मुतिसच्चता अत्थीति समत्थितं होति. एत्थ च ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति (महाव. १२७) वुत्तत्ता परिवासादीसु विय याचनानुगुणं ‘‘इत्थन्नामस्स उपसम्पदं ददेय्या’’ति अवत्वा ‘‘इत्थन्नामं उपसम्पादेय्या’’ति वुत्तत्ता इदं उपसम्पदाकम्मं दाने असङ्गहेत्वा कम्मलक्खणे एव सङ्गहितन्ति दट्ठब्बं. इमिना नयेन ‘‘इत्थन्नामं उपसम्पादेति, उपसम्पन्नो सङ्घेना’’ति एत्थापि अत्थो वेदितब्बो. केवलञ्हि तत्थ वत्तमानकालअतीतकालवसेन, इध पन अनामट्ठकालवसेनाति एत्तकमेव विसेसो.
एसा ञत्तीति ‘‘सङ्घो ञापेतब्बो’’ति वुत्तञापना एसा. इदञ्च अनुस्सावनानम्पि सब्भावसूचनत्थं वुच्चति. अवस्सञ्चेतं वत्तब्बमेव. ञत्तिकम्मे एव तं न वत्तब्बं. तत्थ पन य्य-कारे वुत्तमत्ते एव ञत्तिकम्मं निट्ठितं होतीति दट्ठब्बं. खमतीति रुच्चति. उपसम्पदाति सङ्घेन दीयमाना निप्फादियमाना उपसम्पदा, यस्स खमति, सो तुण्हस्साति योजना. तुण्हीति च अकथनत्थे निपातो, अकथनको अस्स भवेय्याति अत्थो. खमति सङ्घस्स इत्थन्नामस्स उपसम्पदाति पकतेन सम्बन्धो. तत्थ कारणमाह ‘‘तस्मा तुण्ही’’ति. तत्थ ‘‘आसी’’ति सेसो. यस्मा ‘‘यस्स नक्खमति, सो भासेय्या’’ति तिक्खत्तुं वुच्चमानोपि सङ्घो तुण्ही निरवो अहोसि, तस्मा खमति सङ्घस्साति अत्थो. एवन्ति इमिना पकारेन. तुण्हीभावेनेवेतं सङ्घस्स रुच्चनभावं धारयामि, बुज्झामि जानामीति अत्थो. इति-सद्दो परिसमापनत्थे कतो, सो च कम्मवाचाय अनङ्गं, तस्मा अनुस्सावकेन ‘‘धारयामी’’ति एत्थ मि-कारपरियोसानमेव वत्वा निट्ठपेतब्बं, इति-सद्दो न पयुज्जितब्बोति दट्ठब्बं. इमिना नयेन सब्बकम्मवाचानमत्थो वेदितब्बो.
एकपोरिसा ¶ वातिआदि सत्तानं सरीरछायं पादेहि मिनित्वा जाननप्पकारदस्सनं. छसत्तपदपरिमिता हि छाया ‘‘पोरिसा’’ति वुच्चति, इदञ्च उतुप्पमाणाचिक्खणादि च आगन्तुकेहि सद्धिं वीमंसित्वा वुड्ढनवभावं ञत्वा वन्दनवन्दापनादिकरणत्थं वुत्तं. एति आगच्छति, गच्छति चाति उतु, सोव पमीयते अनेन संवच्छरन्ति पमाणन्ति आह ‘‘उतुयेव उतुप्पमाण’’न्ति. अपरिपुण्णाति उपसम्पदादिवसेन अपरिपुण्णा. यदि उतुवेमज्झे उपसम्पादितो, तदा तस्मिं उतुम्हि अवसिट्ठदिवसाचिक्खणं दिवसभागाचिक्खणन्ति दस्सेति. तेनाह ‘‘यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे’’ति. तत्थ यस्स तङ्खणं लद्धूपसम्पदस्स ¶ पुग्गलस्स सम्बन्धी यो उतु यत्तकेहि दिवसेहि अपरिपुण्णो, ते दिवसेति योजना.
छायादिकमेव सब्बं सङ्गहेत्वा गायितब्बतो कथेतब्बतो सङ्गीतीति आह ‘‘इदमेवा’’तिआदि. तत्थ एकतो कत्वा आचिक्खितब्बं. त्वं किं लभसीति त्वं उपसम्पादनकाले कतरवस्सं, कतरउतुञ्च लभसि, कतरस्मिं ते उपसम्पदा लद्धाति अत्थो. वस्सन्ति वस्सानउतु, इदञ्च संवच्छराचिक्खणं विना वुत्तम्पि न विञ्ञायतीति इमिना उतुआचिक्खणेनेव सासनवस्सेसु वा कलियुगवस्सादीसु वा सहस्सिमे वा सतिमे वा असुकउतुं लभामीति दस्सितन्ति दट्ठब्बं. छायाति इदं पाळियं आगतपटिपाटिं सन्धाय वुत्तं, वत्तब्बकम्मतो पन कलियुगवस्सादीसु सब्बदेसपसिद्धेसु असुकवस्से असुकउतुम्हि असुकमासे असुककण्हे वा सुक्के वा पक्खे असुके तिथिवारविसेसयुत्ते पुब्बण्हादिदिवसभागे एत्तके छायापमाणे, नाडिकापमाणे वा मया उपसम्पदा लद्धाति वदेय्यासीति एवं आचिक्खितब्बं. इदं सुट्ठु उग्गहेत्वा आगन्तुकेहि ¶ वुड्ढपटिपाटिं ञत्वा पटिपज्जाहीति वत्तब्बं. इति एत्तको कथामग्गो विमतिविनोदनियं आगतो. वजिरबुद्धिटीकानयो पन एकच्चो इधेव सङ्गहं गतो, एकच्चो असन्निट्ठानविनिच्छयत्ता संसयहेतुको होति, तस्मा इध न गहितोति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
उपसम्पदाविनिच्छयकथालङ्कारो.
२३. निस्सयविनिच्छयकथा
१५१. एवं उपसम्पदाविनिच्छयं कथेत्वा इदानि निस्सयविनिच्छयं कथेतुं ‘‘निस्सयोति एत्थ पना’’तिआदिमाह. तत्थ निस्सयनं निस्सयो, सेवनं भजनन्त्यत्थो. निपुब्बसि सेवायन्ति धातु भावसाधनो, न ‘‘निस्साय नं वसतीति निस्सयो’’ति इध विय अवुत्तकम्मसाधनो. तत्थ हि सेवितब्बो पुग्गलो लब्भति, इध पन सेवनकिरियाति. इदानि तं निस्सयं पुच्छापुब्बङ्गमाय ¶ विस्सज्जनाय वित्थारतो ठपेतुं ‘‘केन दातब्बो’’तिआदिमाह. तत्थ केन दातब्बो, केन न दातब्बोति निस्सयदायकं कत्तारं पुच्छति, कस्स दातब्बो, कस्स न दातब्बोति निस्सयपटिग्गाहकं सम्पदानं, कथं गहितो होति, कथं पटिप्पस्सम्भतीति कारणं, निस्साय केन वसितब्बं, केन न वसितब्बन्ति निस्सयपटिपन्नकं. ततो पुच्छानुक्कमेन विस्सज्जेतुं ‘‘तत्थ’’त्यादिमाह. न केवलं एत्थेव, अथ खो निस्सयमुच्चनङ्गेपि ‘‘ब्यत्तेना’’ति आगतो.
तत्थ ¶ एत्थ च को विसेसोति आह ‘‘एत्थ च ‘ब्यत्तो’ति इमिना परिसुपट्ठापको बहुस्सुतो वेदितब्बो’’ति. इदानि परिसुपट्ठापकलक्खणं दस्सेतुं ‘‘परिसुपट्ठापकेन ही’’तिआदिमाह. तत्थ अभिविनयेति सकले विनयपिटके. विनेतुन्ति सिक्खापेतुं. द्वे विभङ्गा पगुणा वाचुग्गता कातब्बाति इदं परिपुच्छावसेन उग्गण्हनं सन्धाय वुत्तन्ति वदन्ति. एकस्स पमुट्ठं, इतरेसं पगुणं भवेय्याति आह ‘‘तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा’’ति. अभिधम्मेति नामरूपपरिच्छेदे. हेट्ठिमा वा तयो वग्गाति महावग्गतो हेट्ठा सगाथावग्गो निदानवग्गो खन्धवग्गोति इमे तयो वग्गा. ‘‘धम्मपदम्पि सह वत्थुना उग्गहेतुं वट्टती’’ति महापच्चरियं वुत्तत्ता जातकभाणकेन साट्ठकथं जातकं उग्गहेत्वापि धम्मपदं सह वत्थुना उग्गहेतब्बमेव.
पञ्चहि भिक्खवे अङ्गेहि समन्नागतेनातिआदीसु न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा सामणेरो न उपट्ठापेतब्बो. असेक्खेन सीलक्खन्धेनाति असेक्खस्स सीलक्खन्धोपि असेक्खो सीलक्खन्धो नाम. असेक्खस्स अयन्ति हि असेक्खो, सीलक्खन्धो. एवं सब्बत्थ. एवञ्च कत्वा विमुत्तिञाणदस्सनसङ्खातस्स पच्चवेक्खणञाणस्सपि वसेन अपेक्खित्वा उप्पन्ना अयं कथा. असेक्खसीलन्ति च न अग्गफलसीलमेव अधिप्पेतं, अथ खो यं किञ्चि असेक्खसन्ताने पवत्तसीलं लोकियलोकुत्तरमिस्सकस्स सीलस्स इधाधिप्पेतत्ता. समाधिक्खन्धादीसुपि विमुत्तिक्खन्धपरियोसानेसु अयमेव नयो, तस्मा यथा सीलसमाधिपञ्ञाक्खन्धा लोकियमिस्सका कथिता, एवं विमुत्तिक्खन्धोपीति तदङ्गविमुत्तिआदयोपि वेदितब्बा, न पटिप्पस्सद्धिविमुत्ति एव. विमुत्तिञाणदस्सनं पन लोकियमेव. तेनेव संयुत्तनिकायट्ठकथायं (सं.नि. अट्ठ. १.१.१३५) वुत्तं ‘‘पुरिमेहि ¶ चतूहि पदेहि लोकियलोकुत्तरसीलसमाधिपञ्ञाविमुत्तियो ¶ कथिता, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं होति, तं लोकियमेवा’’ति.
अस्सद्धोतिआदीसु तीसु वत्थूसु सद्धा एतस्स नत्थीति अस्सद्धो. नत्थि एतस्स हिरीति अहिरिको, अकुसलसमापत्तिया अजिगुच्छमानस्सेतं अधिवचनं. न ओत्तप्पतीति अनोत्तप्पी, अकुसलसमापत्तिया न भायतीति वुत्तं होति. कुच्छितं सीदतीति कुसीतो, हीनवीरियस्सेतं अधिवचनं. आरद्धं वीरियं एतस्साति आरद्धवीरियो, सम्मप्पधानयुत्तस्सेतं अधिवचनं. मुट्ठा सति एतस्साति मुट्ठस्सती, नट्ठस्सतीति वुत्तं होति. उपट्ठिता सति एतस्साति उपट्ठितस्सती, निच्चं आरम्मणाभिमुखपवत्तसतिस्सेतं अधिवचनं.
अधिसीले सीलविपन्नो च अज्झाचारे आचारविपन्नो च आपज्जित्वा अवुट्ठितो अधिप्पेतो. सस्सतुच्छेदसङ्खातं अन्तं गण्हाति, गाहयतीति वा अन्तग्गाहिका, मिच्छादिट्ठि. पुरिमानि द्वे पदानीति ‘‘न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा’’ति इमानि द्वे पदानि.
अभि विसिट्ठो उत्तमो समाचारो अभिसमाचारो, अभिसमाचारोव आभिसमाचारिकोति च सिक्खितब्बतो सिक्खाति च आभिसमाचारिकसिक्खा. अभिसमाचारं वा आरब्भ पञ्ञत्ता सिक्खा आभिसमाचारिकसिक्खा, खन्धकवत्तपरियापन्नसिक्खायेतं अधिवचनं. मग्गब्रह्मचरियस्स आदिभूताति आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्नसिक्खायेतं अधिवचनं. तेनेव ‘‘उभतोविभङ्गपरियापन्नं ¶ वा आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्नं आभिसमाचारिक’’न्ति विसुद्धिमग्गे (विसुद्धि. १.११) वुत्तं, तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सेक्खा, भगवता पञ्ञत्तत्ता पण्णत्ति, सब्बापि उभतोविभङ्गपरियापन्ना सिक्खापदपण्णत्ति ‘‘सेक्खपण्णत्ती’’ति वुत्ताति गहेतब्बं. तेनेव गण्ठिपदेपि वुत्तं ‘‘सेक्खपण्णत्तियन्ति पाराजिकमादिं कत्वा सिक्खितब्बसिक्खापदपञ्ञत्तिय’’न्ति. सेसमेत्थ उत्तानत्थमेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८४).
उपज्झायाचरियकथायं न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा न पब्बाजेतब्बो. असेक्खस्स ¶ अयन्ति असेक्खो, लोकियलोकुत्तरो सीलक्खन्धो. अन्तग्गाहिकायाति सस्सतुच्छेदकोट्ठासग्गाहिकाय. पच्छिमानि द्वेति अप्पस्सुतो होति, दुप्पञ्ञो होतीति इमानि द्वे अङ्गानि. पच्छिमानि तीणीति न पटिबलो उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं न जानाति, आपत्तिवुट्ठानं न जानातीति इमानि तीणि. कुक्कुच्चस्स हि पाळिअट्ठकथानयसङ्खातधम्मतो विनोदेतुं अप्पटिबलता नाम अब्यत्तत्ता एव होतीति सापि आपत्तिअङ्गमेव वुत्ता.
अभि विसिट्ठो उत्तमो समाचारो अभिसमाचारो, वत्तप्पटिपत्तिसीलं, तं आरब्भ पञ्ञत्ता खन्धकसिक्खापदसङ्खाता सिक्खा आभिसमाचारिका. सिक्खापदम्पि हि तदत्थपरिपूरणत्थिकेहि उग्गहणादिवसेन सिक्खितब्बतो सिक्खाति वुच्चति. मग्गब्रह्मचरियस्स आदिभूता कारणभूता आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्नसिक्खापदं. तेनेवेत्थ विसुद्धिमग्गेपि (विसुद्धि. १.११) ‘‘उभतोविभङ्गपरियापन्नं सिक्खापदं आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्नं आभिसमाचारिक’’न्ति वुत्तं, तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सेक्खा, भगवताव ¶ पञ्ञत्तत्ता पञ्ञत्ति. सब्बापि उभतोविभङ्गपरियापन्ना सिक्खापदपण्णत्ति ‘‘सेक्खपण्णत्ती’’ति वुत्ताति गहेतब्बं. नामरूपपरिच्छेदेति एत्थ कुसलत्तिकादीहि वुत्तं जातिभूमिपुग्गलसम्पयोगवत्थारम्मणकम्मद्वारलक्खणरसादिभेदेहि वेदनाक्खन्धादिचतुब्बिधं सनिब्बानं नामं, भूतोपादायभेदं रूपञ्च परिच्छिन्दित्वा जाननपञ्ञा, तप्पकासको च गन्थो नामरूपपरिच्छेदो नाम. इमिना अभिधम्मत्थकुसलेन भवितब्बन्ति दस्सेति. सिक्खापेतुन्ति उग्गण्हापेतुन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८४) वुत्तं.
१५३. आयस्मतो निस्साय वच्छामीति एत्थ आयस्मतोति उपयोगत्थे सामिवचनं, आयस्मन्तं निस्साय वसिस्सामीति अत्थो. यं पन वुत्तं समन्तपासादिकायं (महाव. अट्ठ. ७६) ‘‘ब्यत्तो…पे… वुत्तलक्खणोयेवा’’ति, तं परिसूपट्ठाकबहुस्सुतं सन्धाय वदति. पब्बज्जाउपसम्पदधम्मन्तेवासिकेहि पन…पे… ताव वत्तं कातब्बन्ति पब्बज्जाचरियउपसम्पदाचरियधम्माचरियानं एतेहि यथावुत्तवत्तं कातब्बं. तत्थ येन सिक्खापदानि दिन्नानि, अयं पब्बज्जाचरियो. येन उपसम्पदकम्मवाचा वुत्ता, अयं उपसम्पदाचरियो. यो उद्देसं वा परिपुच्छं वा देति, अयं धम्माचरियोति वेदितब्बं. सेसमेत्थ उत्तानत्थमेव.
१५४. निस्सयपटिप्पस्सद्धिकथायं ¶ दिसं गतोति पुन आगन्तुकामो, अनागन्तुकामो वा हुत्वा वासत्थाय कञ्चि दिसं गतो. भिक्खुस्स सभागतन्ति पेसलभावं. ओलोकेत्वाति उपपरिक्खित्वा. विब्भन्ते…पे… तत्थ गन्तब्बन्ति एत्थ ‘‘सचे केनचि करणीयेन तदहेव गन्तुं असक्कोन्तो ‘कतिपाहेन गमिस्सामी’ति गमने सउस्साहो होति, रक्खती’’ति वदन्ति. मा इध पटिक्कमीति मा ¶ इध पविसि. तत्रेव वसितब्बन्ति तत्थेव निस्सयं गहेत्वा वसितब्बं. तंयेव विहारं…पे… वसितुं वट्टतीति एत्थ उपज्झायेन परिच्चत्तत्ता उपज्झायसमोधानपरिहारो नत्थि, तस्मा उपज्झायसमोधानगतस्सपि आचरियस्स सन्तिके गहितनिस्सयो न पटिप्पस्सम्भति.
आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्कन्तो वा होतीति एत्थ ‘‘पक्कन्तोति दिसं गतो’’तिआदिना उपज्झायस्स पक्कमने यो विनिच्छयो वुत्तो, सो तत्थ वुत्तनयेनेव इधापि सक्का विञ्ञातुन्ति तं अवत्वा ‘‘कोचि आचरियो आपुच्छित्वा पक्कमती’’तिआदिना अञ्ञोयेव नयो आरद्धो. अयञ्च नयो उपज्झायपक्कमनेपि वेदितब्बोयेव. ईदिसेसु हि ठानेसु एकत्थवुत्तलक्खणं अञ्ञत्थापि दट्ठब्बं. सचे द्वे लेड्डुपाते अतिक्कमित्वा निवत्तति, पटिप्पस्सद्धो होतीति एत्थ एत्तावता दिसापक्कन्तो नाम होतीति अन्तेवासिके अनिक्खित्तधुरेपि निस्सयो पटिप्पस्सम्भति. आचरियुपज्झाया द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति बहिउपचारसीमायं अन्तेवासिकसद्धिविहारिकानं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं सेनासने वसन्ति, अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वापि वसतो निस्सयो न पटिप्पस्सम्भति. ‘‘सचेपि आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेती’’तिआदि सब्बं उपज्झायस्स आणत्तियम्पि वेदितब्बन्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८३) वुत्तं.
१५३. साहूति साधु सुन्दरं. लहूति अगरु, सुभरताति अत्थो. ओपायिकन्ति उपायपटिसंयुत्तं, एवं पटिपज्जनं नित्थरणुपायोति अत्थो. पतिरूपन्ति सामीचिकम्ममिदन्ति अत्थो ¶ . पासादिकेनाति पसादावहेन, कायवचीपयोगेन सम्पादेहीति अत्थो. कायेनाति एतदत्थविञ्ञापकं हत्थमुद्दादिं दस्सेन्तो कायेन विञ्ञापेति. ‘‘साधू’’ति सम्पटिच्छनं सन्धायाति उपज्झायेन ‘‘साहू’’तिआदीसु वुत्तेसु सद्धिविहारिकस्स ‘‘साधू’’ति सम्पटिच्छनवचनं सन्धाय ‘‘कायेन विञ्ञापेती’’तिआदि वुत्तन्ति अधिप्पायो. आयाचनदानमत्तेनाति ¶ सद्धिविहारिकस्स पठमं आयाचनमत्तेन, ततो उपज्झायस्स च ‘‘साहू’’तिआदिना वचनमत्तेनाति अत्थो. आचरियस्स सन्तिके निस्सयग्गहणे आयस्मतो निस्साय वच्छामीति आयस्मन्तं निस्साय वसिस्सामीति अत्थो.
१५४. निस्सयपटिप्पस्सद्धिकथायं यो वा एकसम्भोगपरिभोगो, तस्स सन्तिके निस्सयो गहेतब्बोति इमिना लज्जीसु एव निस्सयग्गहणं नियोजेति अलज्जीसु पटिक्खित्तत्ता. एत्थ च परिभोगसद्देन एककम्मादिको संवासो गहितो पच्चयपरिभोगस्स सम्भोगसद्देन गहितत्ता. एतेन च सम्भोगसंवासानं अलज्जीहि सद्धिं न कत्तब्बतं दस्सेति. परिहारो नत्थीति आपत्तिपरिहारो नत्थि. तादिसोति यत्थ निस्सयो गहितपुब्बो, यो च एकसम्भोगपरिभोगो, तादिसो. तथा वुत्तन्ति ‘‘लहुं आगमिस्सती’’ति वुत्तञ्चेति अत्थो. चत्तारि पञ्च दिवसानीति इदं उपलक्खणमत्तं. यदि एकाहद्वीहेन सभागता पञ्ञायति, ञातदिवसे गहेतब्बोव. अथापि चतुपञ्चाहेनपि न पञ्ञायति, यत्तकेहि दिवसेहि पञ्ञायति, तत्तकानि अतिक्कामेतब्बानि. सभागतं ओलोकेमीति पन लेसो न कातब्बो. दहरा सुणन्तीति एत्थ असुत्वापि ‘‘आगमिस्सति, केनचि अन्तरायेन चिरायन्ती’’ति सञ्ञाय सतिपि लब्भतेव परिहारो ¶ . तेनाह ‘‘इधेवाहं वसिस्सामीति पहिणति, परिहारो नत्थी’’ति. एकदिवसम्पि परिहारो नत्थीति गमने निरुस्साहं सन्धाय वुत्तं, सउस्साहस्स पन सेनासनपटिसामनादिवसेन कतिपाहे गतेपि न दोसो.
तत्रेव वसितब्बन्ति तत्र सभागट्ठाने एव निस्सयं गहेत्वा वसितब्बं. तंयेव विहारं…पे… वसितुं वट्टतीति इमिना उपज्झाये सङ्गण्हन्तेयेव तंसमोधाने निस्सयपटिप्पस्सद्धि वुत्ता, तस्मिं पन कोधेन वा गणनिरपेक्खताय वा असङ्गण्हन्ते अञ्ञेसु गहितो निस्सयो न पटिप्पस्सम्भतीति दस्सेति.
आचरियम्हा निस्सयपटिप्पस्सद्धियं वुत्तो ‘‘कोचि आचरियो’’तिआदिको नयो उपज्झायपक्कमनादीसुपि नेत्वा तत्थ च वुत्तो इधापि नेत्वा यथारहं योजेतब्बो. द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति उपचारसीमतो बहि अञ्ञस्मिं विहारे अन्तेवासिकादीनं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा वसन्ति. तेन बहिउपचारेपि अन्तेवासिकादीनं वसनट्ठानतो द्विन्नं लेड्डुपातानं अन्तरे आसन्ने पदेसे वसति, निस्सयो न पटिप्पस्सम्भतीति ¶ दस्सेति. अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वा वसतो निस्सयो न पटिप्पस्सम्भतेवाति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८३) वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
निस्सयविनिच्छयकथालङ्कारो नाम
तेवीसतिमो परिच्छेदो.
२४. सीमाविनिच्छयकथा
१५६. एवं ¶ निस्सयविनिच्छयं कथेत्वा इदानि सीमाविनिच्छयं कथेतुं ‘‘सीमाति एत्थ’’त्यादिमाह. तत्थ सीमाति सिनीयते समग्गेन सङ्घेन कम्मवाचाय बन्धीयतेति सीमा. सि बन्धनेति धातु, म-पच्चयो, कियादिगणोयं. विभागवन्तानं सभावविभावनं विभागेन विना न होतीति आह ‘‘सीमा नामेसा…पे… होती’’ति. तत्थ बद्धसीमं ताव दस्सेतुं ‘‘तत्थ एकादस’’त्यादिमाह.
वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स हेट्ठिमन्ततो यत्थ कम्मारहेन सद्धिं एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति, न ततो ओरन्ति आह ‘‘अतिखुद्दका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति. पुरत्थिमाय दिसायाति इदं निदस्सनमत्तं, तस्सं पन दिसायं निमित्ते असति यत्थ अत्थि, ततो पट्ठाय पठमं ‘‘पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाया’’तिआदिना समन्ता विज्जमानट्ठानेसु निमित्तानि कित्तेत्वा पुन ‘‘पुरत्थिमाय अनुदिसाया’’ति पठमकित्तितं पटिकित्तेतुं वट्टति तीहि निमित्तेहि सिङ्घाटकसण्ठानायपि सीमाय सम्मन्नितब्बतो. तिक्खत्तुं सीममण्डलं सम्बन्धन्तेनाति विनयधरेन सयं एकस्मिंयेव ठाने ठत्वा केवलं निमित्तकित्तनवचनेनेव सीममण्डलं समन्ता निमित्तेन निमित्तं बन्धन्तेनाति अत्थो. तंतंनिमित्तट्ठानं अगन्त्वापि हि कित्तेतुं वट्टति. तियोजनपरमायपि सीमाय समन्ततो तिक्खत्तुं अनुपरिगमनस्स एकदिवसेन दुक्करत्ता ¶ विनयधरेन सयं अदिट्ठम्पि पुब्बे भिक्खूहि यथाववत्थितं निमित्तं ‘‘पासाणो भन्ते’’तिआदिना केनचि वुत्तानुसारेन सल्लक्खेत्वा ‘‘एसो पासाणो निमित्त’’न्तिआदिना कित्तेतुम्पि वट्टति एव.
संसट्ठविटपाति ¶ इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. एकरतनमत्ता सुविञ्ञेय्यतरा होतीति कत्वा वुत्तं ‘‘पच्छिमकोटिया हत्थमत्ता सीमन्तरिका ठपेतब्बा’’ति. एकङ्गुलिमत्तापि सीमन्तरिका वट्टतियेव. तत्तकेनपि हि सीमा असम्भिन्नाव होति. द्विन्नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमसम्भेदो न होतीति वुत्तं. सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्तं, न, पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं. न हि सीमा तत्तकेन असीमा होति, द्वे पन सीमा पच्छा वड्ढितरुक्खेन अज्झोत्थटत्ता एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्बं. तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं पदेसं, यत्थ पन ठितेहि कम्मं कातुं न सक्का होति, तादिसं पदेसं अन्तोकरित्वा बन्धन्ता सीमाय सीमं संभिन्दन्ति नाम. न कम्मवाचं वग्गं करोन्तीति कम्मवाचं न भिन्दन्ति, कम्मं न कोपेन्तीति अधिप्पायो.
१५८. सुद्धपंसुपब्बतोति न केनचि कतो सयंजातोव वुत्तो. तथा सेसापि. इतरोपीति सुद्धपंसुपब्बतादिको पब्बतोपि. हत्थिप्पमाणोति एत्थ भूमितो उग्गतपदेसेन हत्थिप्पमाणं गहेतब्बं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन वजिरबुद्धिटीकायञ्च (वजिर. टी. महावग्ग १३८) ‘‘हत्थिप्पमाणो नाम पब्बतो हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो’’ति वुत्तं. चतूहि वा तीहि वाति सीमभूमियं चतूसु, तीसु वा दिसासु ठितेहि, एकिस्सा एव पन दिसाय ठितेहि ततो बहूहिपि सम्मन्नितुं न वट्टति, द्वीहि पन द्वीसु दिसासु ठितेहिपि न वट्टति. तस्माति यस्मा ¶ एकेन न वट्टति, तस्मा. तं बहिद्धा कत्वाति कित्तितनिमित्तस्स असीमत्ता अन्तोसीमाय करणं अयुत्तन्ति वुत्तं. तेनाह ‘‘सचे’’तिआदि.
द्वत्तिंसपलगुळपिण्डप्पमाणता सण्ठानतो गहेतब्बा, न तुलगणनावसेन, भारतो पलपरिमाणञ्च ¶ मगधतुलाय गहेतब्बं, सा च लोकियतुलाय द्विगुणाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘द्वत्तिंसपलगुळपिण्डप्पमाणता तुलताय गहेतब्बा, न तुलगणनाया’’ति वुत्तं. अतिमहन्तोपीति भूमितो हत्थिप्पमाणं अनुगन्त्वा हेट्ठाभूमियं ओतिण्णघनतो अनेकयोजनप्पमाणोपि. सचे हि ततो हत्थिप्पमाणं कूटं उग्गच्छति, पब्बतसङ्खमेव गच्छति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) – सचे एकाबद्धो होति, न कातब्बोति एत्थ चतूसु दिसासु चतुन्नं पब्बतकूटानं हेट्ठा पिट्ठिपासाणसदिसे पासाणे ठितत्ता एकाबद्धभावे सतिपि पथवितो उद्धं तेसं सम्बन्धे असति हेट्ठा पथवीगतसम्बन्धमत्ते अब्बोहारिकं कत्वा कित्तेतुं वट्टति. तेनेव ‘‘पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छती’’ति वुत्तं. पथवितो हेट्ठा तस्स महन्तभावे गय्हमाने पब्बतमेव होतीति अनुगण्ठिपदे वुत्तं. चिनित्वा कतपंसुपुञ्जे तिणगुम्बरुक्खा चे जायन्ति, पब्बतो होतीति धम्मसिरित्थेरो, नेवाति उपतिस्सत्थेरोति वुत्तं. पासाणोति सुधामयपासाणोपि वट्टतीति वदन्ति, वीमंसितब्बं इट्ठकाय पटिक्खित्तत्ता. सोपीति खाणुको विय उट्ठितपासाणोपि. चतुपञ्चरुक्खनिमित्तमत्तम्पीति एकच्चेसु निमित्तसद्दो नत्थीति वुत्तं.
अन्तोसारानन्ति तस्मिं खणे तरुणताय सारे अविज्जमानेपि परिणामेन भविस्समानसारेपि सन्धाय वुत्तं ¶ . तादिसानञ्हि सूचिदण्डकप्पमाणपरिणाहानं चतुपञ्चमत्तानम्पि वनं वट्टति. अन्तोसारमिस्सकानन्ति अन्तोसारेहि रुक्खेहि सम्मिस्सानं. एतेन तचसाररुक्खमिस्सकानम्पि वनं वट्टतीति दस्सेति. चतुपञ्चरुक्खमत्तम्पीति साररुक्खे सन्धाय वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘एत्थ तयो चे साररुक्खा होन्ति, द्वे असारा, साररुक्खानं बहुत्तं इच्छितब्बं. सुसानम्पि इध वनमेवाति सङ्ख्यं गच्छति सयंजातत्ताति वुत्तं. केचि पन ‘चतूसु द्वे अन्तोसारा चे, वट्टति, अन्तोसारा अधिका, समा वा, वट्टति, तस्मा बहूसुपि द्वे चे अन्तोसारा अत्थि, वट्टती’ति वदन्ती’’ति वुत्तं. वनमज्झे विहारं करोन्तीति रुक्खघटाय अन्तरे रुक्खे अच्छिन्दित्वा वतिआदीहि विहारपरिच्छेदं कत्वाव अन्तोरुक्खन्तरेसु एव परिवेणपण्णसालादीनं करणवसेन यथा अन्तोविहारम्पि वनमेव होति, एवं विहारं करोन्तीति अत्थो. यदि हि सब्बं रुक्खं छिन्दित्वा विहारं करेय्युं, विहारस्स अवनत्ता तं परिक्खिपित्वा ठितवनं एकत्थ कित्तेतब्बं सिया, इध पन अन्तोपि वनत्ता ‘‘वनं न कित्तेतब्ब’’न्ति वुत्तं. सचे हि तं कित्तेन्ति, ‘‘निमित्तस्स उपरि विहारो होती’’तिआदिना अनन्तरे वुत्तदोसो आपज्जति ¶ . एकदेसन्ति वनेकदेसं, रुक्खविरहितट्ठाने कतविहारस्स एकपस्से ठितवनस्स एकदेसन्ति अत्थो.
सूचिदण्डकप्पमाणोति वंसदण्डप्पमाणो. ‘‘लेखनिदण्डप्पमाणो’’ति केचि. मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुब्बलसिक्खापदवण्णना) पन अवेभङ्गियविनिच्छये ‘‘यो कोचि अट्ठङ्गुलसूचिदण्डमत्तोपि वेळु…पे… गरुभण्ड’’न्ति वुत्तत्ता तनुतरो वेळुदण्डोति च सूचिदण्डोति च गहेतब्बं. वंसनळकसरावादीसूति वेळुपब्बे वा नळपब्बे वा कपल्लकादिमत्तिकभाजनेसु वाति अत्थो. तङ्खणम्पीति ¶ तरुणपोतके अमिलायित्वा विरुहनजातिके सन्धाय वुत्तं. ये पन परिणता समूलं उद्धरित्वा रोपितापि छिन्नसाखा विय मिलायित्वा चिरेन नवमूलङ्कुरुप्पत्तिया जीवन्ति, मियन्तियेव वा, तादिसे कित्तेतुं न वट्टति. एतन्ति नवमूलसाखानिग्गमनं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘सूचिदण्डकप्पमाणोति सीहळदीपे लेखनिदण्डप्पमाणोति वदन्ति, सो च कनिट्ठङ्गुलिपरिमाणोति दट्ठब्ब’’न्ति वुत्तं.
मज्झेति सीमाय महादिसानं अन्तो. कोणन्ति सीमाय चतूसु कोणेसु द्विन्नं द्विन्नं मग्गानं सम्बन्धट्ठानं. परभागे कित्तेतुं वट्टतीति तेसं चतुन्नं कोणानं बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अञ्ञिस्सा दिसाय चापरन्ति एवं चत्तारोपि मग्गा चतूसु दिसासु कित्तेतुं वट्टतीति अधिप्पायो. एवं पन कित्तितमत्तेन कथं एकाबद्धता विगच्छतीति विञ्ञायति. परतो गतट्ठानेपि एते एव ते चत्तारो मग्गा. ‘‘चत्तारो मग्गा चतूसु दिसासु गच्छन्ती’’ति हि वुत्तं, तस्मा एत्थ कारणं विचिनितब्बन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) वुत्तं. विचिनन्तो पन एवं कारणं पञ्ञायति – पुब्बवाक्येपि ‘‘विहारं परिक्खिपित्वा चत्तारो मग्गा’’ति, परवाक्येपि ‘‘विहारमज्झेन निब्बिज्झित्वा गतमग्गोपी’’ति विहारमेव सन्धाय वुत्तो, तस्मा इधापि ‘‘कोणं निब्बिज्झित्वा गतं पना’’ति (महाव. अट्ठ. १३८) अट्ठकथायं वुत्तत्ता एते मग्गा विहारस्स कोणमेव निब्बिज्झिंसु, न अञ्ञमञ्ञं मिस्सिंसु, तस्मा एकाबद्धभावाभावा चतुन्नं मग्गानं चतूसु ठानेसु कित्तेतुं वट्टतीति. सारत्थदीपनियं पन ‘‘परभागे कित्तेतुं वट्टतीति बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अपराय एकन्ति एवं चतूसु ठानेसु कित्तेतुं वट्टती’’ति एत्तकमेव वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘परभागेति ¶ ¶ एत्थ एतेहि बद्धट्ठानतो गतत्ता वट्टति, तथा दीघमग्गेपि गहितट्ठानतो गतट्ठानस्स अञ्ञत्ताति वदन्ती’’ति वुत्तं. तम्पि एकाबद्धनिमित्तत्ता विचारेतब्बं.
उत्तरन्तिया भिक्खुनियाति इदञ्च पाळियं भिक्खुनीनं नदीपारगमने नदीलक्खणस्स आगतत्ता वुत्तं, भिक्खूनं अन्तरवासकतेमनमत्तम्पि वट्टतियेव. सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१३८) ‘‘भिक्खुनिया एव गहणञ्चेत्थ भिक्खुनीविभङ्गे भिक्खुनीवसेन नदीलक्खणस्स पाळियं आगतत्ता तेनेव नयेन दस्सनत्थं कतं. सीमं बन्धन्तानं निमित्तं होतीति अयं वुत्तलक्खणा नदी समुद्दं वा पविसतु तळाकं वा, पभवतो पट्ठाय निमित्तं होती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘अन्तरवासको तेमियतीति वुत्तत्ता तत्तकप्पमाणउदकेयेव कातुं वट्टतीति केचि. ‘तेमियती’ति इमिना हेट्ठिमकोटिया नदीलक्खणं वुत्तं, एवरूपाय नदिया यस्मिं ठाने चत्तारो मासे अप्पं वा बहुं वा उदकं अज्झोत्थरित्वा पवत्तति, तस्मिं ठाने अप्पोदकेपि ठत्वा कातुं वट्टतीति एके’’ति वुत्तं.
नदीचतुक्केपि एसेव नयोति इमिना एकत्थ कित्तेत्वा अञ्ञत्थ परतो गतट्ठानेपि कित्तेतुं न वट्टतीति दस्सेति. तेनेव च ‘‘असम्मिस्सा नदियो पन चतस्सोपि कित्तेतुं वट्टती’’ति असम्मिस्सग्गहणं कतं. अज्झोत्थरित्वा आवरणं पवत्ततियेवाति आवरणं अज्झोत्थरित्वा सन्दतियेव. अपवत्तमानाति असन्दमानुदका. आवरणञ्हि पत्वा नदिया यत्तके पदेसे उदकं असन्दमानं सन्तिट्ठति, तत्थ नदीनिमित्तं कातुं न वट्टति, उपरि सन्दमानट्ठानेयेव वट्टति. असन्दमानट्ठाने पन उदकनिमित्तं कातुं वट्टति. ठितमेव हि उदकं उदकनिमित्ते वट्टति, न सन्दमानं. तेनेवाह ‘‘पवत्तनट्ठाने नदीनिमित्तं, अपवत्तनट्ठाने उदकनिमित्तं कातुं वट्टती’’ति. ‘‘पवत्तनट्ठाने ¶ नदीनिमित्तन्ति वुत्तत्ता सेतुतो परतो तत्तकं उदकं यदि पवत्तति, नदी एवाति वदन्ति. जातस्सरादीसु ठितोदकं जातस्सरादिपदेसेन अन्तरिकम्पि निमित्तं कातुं वट्टति नदीपारसीमाय निमित्तं विय. सचे सो पदेसो कालन्तरेन गामखेत्तभावं पापुणाति, तत्थ अञ्ञं सीमं सम्मन्नितुं वट्टती’’ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) वुत्तं. मूलेति आदिकाले. नदिं भिन्दित्वाति यथा उदकं अनिच्छन्तेहि कस्सकेहि महोघे निवट्टेतुं न सक्का, एवं कूलं भिन्दित्वा. नदिं भिन्दित्वाति वा मातिकामुखद्वारेन नदीकूलं भिन्दित्वा.
उक्खेपिमन्ति ¶ दीघरज्जुना कूटेहि उस्सिञ्चनीयं. उक्खेपिमन्ति वा कूपतो विय उक्खिपित्वा गहेतब्बं. उक्खेपिमन्ति वा उद्धरित्वा गहेतब्बकं.
असम्मिस्सेहीति सब्बदिसासु ठितपब्बतेहि एव वा पासाणादीसु अञ्ञतरेहि वा निमित्तन्तराब्यवहितेहि. सम्मिस्सेहीति एकत्थ पब्बतो, अञ्ञत्थ पासाणोति एवं ठितेहि अट्ठहि. निमित्तानं सतेनापीति इमिना एकिस्सायेव दिसाय बहूनिपि निमित्तानि ‘‘पुरत्थिमाय दिसाय किं निमित्तं, पब्बतो, भन्ते. पुन पुरत्थिमाय दिसाय किं निमित्तं, पासाणो, भन्ते’’तिआदिना (महाव. अट्ठ. १३८) कित्तेतुं वट्टतीति दस्सेति. सिङ्घाटकसण्ठानाति तिकोणा. सिङ्घाटकसण्ठानाति वा तिकोणरच्छासण्ठाना. चतुरस्साति समचतुरस्सा. मुदिङ्गसण्ठाना पन आयतचतुरस्सा, एककोटियं सङ्कोचिता, तदञ्ञाय वित्थिण्णा वा होति. मुदिङ्गसण्ठानाति वा मुदिङ्गभेरी विय मज्झे वित्थता उभोसु कोटीसु सङ्कोचिता होति.
१५९. एवं बद्धसीमाय निमित्तसम्पत्तियुत्ततं दस्सेत्वा इदानि परिससम्पत्तियुत्ततं दस्सेतुं ‘‘परिससम्पत्तियुत्ता नामा’’तिआदिमाह ¶ . तत्थ सब्बन्तिमेन परिच्छेदेनाति सब्बहेट्ठिमेन गणनपरिच्छेदेन, अप्पतरो चे गणो होतीति अधिप्पायो. इमस्स पन सीमासम्मुतिकम्मस्स चतुवग्गकरणीयत्ता ‘‘चतूहि भिक्खूही’’ति वुत्तं. सन्निपतिताति समग्गा हुत्वा अञ्ञमञ्ञस्स हत्थपासं अविजहित्वा सन्निपतिता. इमिना ‘‘चतुवग्गकरणीये कम्मे चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता, ते आगता होन्ती’’ति वुत्तं पठमसम्पत्तिलक्खणं दस्सेति. यावतिका तस्मिं गामक्खेत्तेति यस्मिं पदेसे सीमं बन्धितुकामा, तस्मिं एकस्स गामभोजकस्स आयुप्पत्तिट्ठानभूते गामक्खेत्ते ठिता भिक्खूति सम्बन्धो. बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वाति एतेन एता बद्धसीमादयो गामसीमतो सीमन्तरभूता, न तासु ठिता गामसीमाय कम्मं करोन्तानं वग्गं करोन्ति, तस्मा न तेसं छन्दो आहरितब्बोति दस्सेति. ते सब्बे हत्थपासे वा कत्वाति वग्गकम्मपरिहरणत्थं सन्निपतितुं समत्थे ते गामक्खेत्तट्ठे सब्बे भिक्खू सङ्घस्स हत्थपासे कत्वाति अत्थो. छन्दं वा आहरित्वाति सन्निपतितुं असमत्थानं छन्दं आहरित्वा. तस्मिं गामक्खेत्ते यदिपि सहस्सभिक्खू होन्ति, तेसु चत्तारोयेव कम्मप्पत्ता, अवसेसा छन्दारहा, तस्मा अनागतानं छन्दो आहरितब्बोति अत्थो, इमिना ‘‘छन्दारहानं छन्दो ¶ आहटो होती’’ति वुत्तं दुतियसम्पत्तिलक्खणमाह. ‘‘सम्मुखीभूता न पटिक्कोसन्ती’’ति वुत्तं ततियसम्पत्तिलक्खणं पन इमेसं सामत्थियेन वुत्तं होति.
१६०. एवं बद्धसीमाय परिससम्पत्तियुत्ततं दस्सेत्वा इदानि कम्मवाचासम्पत्तियुत्ततं दस्सेतुं ‘‘कम्मवाचासम्पत्तियुत्ता नामा’’तिआदिमाह. तत्थ ‘‘सुणातु मे’’तिआदीनं अत्थो हेट्ठा उपसम्पदकम्मवाचावण्णनायं वुत्तोव ¶ . एवं वुत्तायाति एवं इमिना अनुक्कमेन उपोसथक्खन्धके (महाव. १३८-१३९) भगवता वुत्ताय. परिसुद्धायाति ञत्तिदोसअनउस्सावनदोसेहि परिसमन्ततो सुद्धाय. ञत्तिदुतियकम्मवाचायाति एकाय ञत्तिया एकाय अनुस्सावनाय करियमानत्ता ञत्ति एव दुतिया इमिस्सा कम्मवाचायाति ञत्तिदुतियकम्मवाचा, ताय. निमित्तानं अन्तो सीमा होति, निमित्तानि सीमतो बहि होन्ति निमित्तानि बहि कत्वा हेट्ठा पथवीसन्धारउदकं परियन्तं कत्वा सीमाय गतत्ता.
१६१. एवं समानसंवासकसीमासम्मुतिया कम्मवाचासम्पत्तिं दस्सेत्वा इदानि अधिट्ठिततेचीवरिकानं भिक्खूनं चीवरे सुखपरिभोगत्थं भगवता पञ्ञत्तं अविप्पवाससीमासम्मुतिकम्मवाचासम्पत्तिं दस्सेन्तो ‘‘एवं बद्धाय च’’त्यादिमाह. तत्थ तिचीवरेन अविप्पवासं सम्मन्नेय्याति यथा अधिट्ठिततेचीवरिको भिक्खु अन्तोसीमायं तिचीवरेन विप्पवसन्तोपि अविप्पवासोयेव होति, दुतियकथिनसिक्खापदेन (पारा. ४७१ आदयो) आपत्ति न होति, एवं तं समानसंवासकसीमं तिचीवरेन अविप्पवासं सम्मन्नेय्याति अत्थो. ठपेत्वा गामञ्च गामूपचारञ्चाति यदि तिस्सा समानसंवासकसीमाय अन्तो गामो अत्थि, तं गामञ्च गामूपचारञ्च ठपेत्वा ततो विनिमुत्तं तं समानसंवासकसीमं तिचीवरेन अविप्पवासं सम्मन्नेय्याति अत्थो.
सीमसङ्ख्यंयेव गच्छतीति अविप्पवाससीमसङ्ख्यंयेव गच्छति. एकम्पि कुलं पविट्ठं वाति अभिनवकतगेहेसु सब्बपठमं एकम्पि कुलं पविट्ठं अत्थि. अगतं वाति पोराणकगामे अञ्ञेसु कुलेसु गेहानि छड्डेत्वा गतेसुपि एकम्पि कुलं अगतं अत्थीति अत्थो.
१६२. एवं ¶ सङ्खेपेन सीमासम्मुतिं दस्सेत्वा पुन वित्थारेन दस्सेन्तो ‘‘अयमेत्थ सङ्खेपो, अयं पन वित्थारो’’तिआदिमाह. सीमाय उपचारं ठपेत्वाति आयतिं बन्धितब्बाय सीमाय ¶ नेसं विहारानं परिच्छेदतो बहि सीमन्तरिकप्पहोनकं उपचारं ठपेत्वा. बद्धा सीमायेसु विहारेसु, ते बद्धसीमा. पाटियेक्कन्ति पच्चेकं. बद्धसीमासदिसानीति यथा बद्धसीमासु ठिता अञ्ञमञ्ञं छन्दादिं अनपेक्खित्वा पच्चेकं कम्मं कातुं लभन्ति, एवं गामसीमासु ठितापीति दस्सेति. अन्तोनिमित्तगतेहि पनाति एकस्स गामस्स उपड्ढं अन्तोकत्तुकामताय सति सब्बेसं आगमने पयोजनं नत्थीति कत्वा वुत्तं. आगन्तब्बन्ति च सामीचिवसेन वुत्तं, नायं नियमो ‘‘आगन्तब्बमेवा’’ति. तेनेवाह ‘‘आगमनम्पि अनागमनम्पि वट्टती’’ति. अबद्धाय हि सीमाय नानागामक्खेत्तानं नानासीमसभावत्ता तेसं अनागमनेपि वग्गकम्मं न होति, तस्मा अनागमनम्पि वट्टति. बद्धाय पन सीमाय एकसीमभावतो पुन अञ्ञस्मिं कम्मे करियमाने अन्तोसीमगतेहि आगन्तब्बमेवाति आह ‘‘अविप्पवाससीमा…पे… आगन्तब्ब’’न्ति. निमित्तकित्तनकाले असोधितायपि सीमाय नेवत्थि दोसो निमित्तकित्तनस्स अपलोकनादीसु अञ्ञतराभावतो.
भेरिसञ्ञं वाति सम्मन्ननपरियोसानं करोमाति वत्वाति लिखितं. तेन तादिसे काले तं कप्पतीति सिद्धं होति. भेरिसञ्ञं वा सङ्खसञ्ञं वाति पन तेसं सद्दं सुत्वा इदानि सङ्घो सीमं बन्धतीति ञत्वा आगन्तुकभिक्खूनं तं गामक्खेत्तं अप्पवेसनत्थं, आरामिकादीनञ्च तेसं निवारणत्थं कम्मवाचारद्धकालेयेव सञ्ञा करीयति, एवं सति तं करणं सप्पयोजनं होति. तेनेव ‘‘भेरिसङ्खसद्दं कत्वा’’ति अवत्वा ‘‘भेरिसङ्खसञ्ञं कत्वा’’ति सञ्ञाग्गहणं कतं. ‘‘सञ्ञं कत्वा’’ति च पुब्बकालकिरियं ¶ वत्वा ‘‘कम्मवाचाय सीमा बन्धितब्बा’’ति अपरकालकिरियं वदति, परियोसानकाले पन सब्बतूरियातालिकसङ्घुट्ठं कत्वा देवमनुस्सानं अनुमोदनं कारेतब्बं होतीति वेदितब्बं.
१६३. भण्डुकम्मापुच्छनं सन्धाय पब्बज्जाग्गहणं. सुखकरणत्थन्ति सब्बेसं सन्निपातनपरिस्समं पहाय अप्पतरेहि सुखकरणत्थं. एकवीसति भिक्खू गण्हातीति वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स कम्मारहेन सद्धिं एकवीसति भिक्खू गण्हाति. इदञ्च निसिन्नानं वसेन वुत्तं. हेट्ठिमन्ततो हि यत्थ एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति. इदञ्च कम्मारहेन सह अब्भानकारकानम्पि पहोनकत्थं वुत्तं. निमित्तुपगा पासाणा ठपेतब्बाति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनं दुल्लभताय वड्ढित्वा उभिन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स च तदभावतो यत्थ ¶ कत्थचि आनेत्वा ठपेतुं सुकरताय च वुत्तं. तथा सीमन्तरिकपासाणा ठपेतब्बाति एत्थापि. चतुरङ्गुलप्पमाणापीति यथा खण्डसीमपरिच्छेदतो बहि निमित्तपासाणं चतुरङ्गुलमत्तं ठानं समन्ता निगच्छति, अवसेसं ठानं अन्तोखण्डसीमायं होतियेव, एवं तेसु ठपितेसु चतुरङ्गुलमत्ता सीमन्तरिका होतीति दट्ठब्बं.
सीमन्तरिकपासाणाति सीमन्तरिकाय ठपितनिमित्तपासाणा. ते पन कित्तेन्तेन दक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा. कथं? खण्डसीमतो हि पच्छिमाय दिसाय पुरत्थिमाभिमुखेन ठत्वा ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा, तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा ‘‘दक्खिणाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा, तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा ‘‘पच्छिमाय दिसाय ¶ किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा, तथा दक्खिणाय दिसाय उत्तराभिमुखेन ठत्वा ‘‘उत्तराय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थिमाभिमुखेन ठत्वा पुरिमकित्तितं वुत्तनयेन पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकं कित्तेतब्बा. ततोति पच्छा. अवसेसनिमित्तानीति महासीमाय बाहिरन्तरेसु अवसेसनिमित्तानि. न सक्खिस्सन्तीति अविप्पवाससीमाय बद्धभावं असल्लक्खेत्वा ‘‘समानसंवासकसीममेव समूहनिस्सामा’’ति वायमन्ता न सक्खिस्सन्ति. बद्धाय हि अविप्पवाससीमाय तं समूहनित्वा ‘‘समानसंवासकसीमं समूहनिस्सामा’’ति कतायपि कम्मवाचाय असमूहताव होति सीमा. पठमञ्हि अविप्पवासं समूहनित्वा पच्छा सीमा समूहनितब्बा. खण्डसीमतो पट्ठाय बन्धनं आचिण्णं, आचिण्णकरणेनेव च सम्मोहो न होतीति आह ‘‘खण्डसीमतोव पट्ठाय बन्धितब्बा’’ति. उभिन्नम्पि न कोपेन्तीति उभिन्नम्पि कम्मं न कोपेन्ति. एवं बद्धासु पन…पे… सीमन्तरिका हि गामक्खेत्तं भजतीति न आवासवसेन सामग्गिपरिच्छेदो, किन्तु सीमावसेनेवाति दस्सनत्थं वुत्तं.
कुटिगेहेति भूमियं कततिणकुटियं. उदुक्खलन्ति उदुक्खलावाटसदिसखुद्दकावाटं. निमित्तं न कातब्बन्ति राजि वा उदुक्खलं वा निमित्तं न कातब्बं. इदञ्च यथावुत्तेसु अट्ठसु निमित्तेसु अनागतत्तेन न वट्टतीति सिद्धम्पि ‘‘अविनस्सकसञ्ञाणमिद’’न्ति सञ्ञाय कोचि मोहेन निमित्तं करेय्याति दूरतो विपत्तिपरिहारत्थं वुत्तं. निमित्तुपगपासाणे ठपेत्वाति सञ्चारिमनिमित्तस्स ¶ कम्पनताय वुत्तं. एवं उपरि ‘‘भित्तिं अकित्तेत्वा’’तिआदीसुपि सिद्धमेवत्थं पुनप्पुनं कथने कारणं वेदितब्बं. सीमाविपत्ति हि उपसम्पदादिसब्बकम्मविपत्तिमूलन्ति ¶ तस्स द्वारं सब्बथापि पिदहनवसेन वत्तब्बं. सब्बं वत्वाव इध आचरिया विनिच्छयं कथेसुन्ति दट्ठब्बं.
भित्तिन्ति इट्ठकदारुमत्तिकामयं. सिलामयाय पन भित्तिया निमित्तुपगं एकं पासाणं तंतंदिसाय कित्तेतुं वट्टति. अनेकसिलाहि चिनितं सकलं भित्तिं कित्तेतुं न वट्टति ‘‘एसो पासाणो निमित्त’’न्ति एकवचनेन वत्तब्बतो. अन्तोकुट्टमेवाति एत्थ अन्तोकुट्टेपि निमित्तानं ठितोकासतो अन्तो एव सीमाति गहेतब्बं. पमुखे निमित्तपासाणे ठपेत्वाति गब्भाभिमुखेपि बहिपमुखे गब्भवित्थारप्पमाणे ठाने पासाणे ठपेत्वा सम्मन्नितब्बा. एवञ्हि गब्भपमुखानं अन्तरे ठितकुट्टम्पि उपादाय अन्तो च बहि च चतुरस्ससण्ठानाव सीमा होति. बहीति सकलस्स कुटिलेणस्स समन्ततो बहि.
अन्तो च बहि च सीमा होतीति मज्झे ठितभित्तिया सह चतुरस्ससीमा होति. उपरिपासादेयेव होती’’ति इमिना गब्भस्स च पमुखस्स च अन्तरा ठितभित्तिया एकत्ता तत्थ च एकवीसतिया भिक्खूनं ओकासाभावेन हेट्ठा न ओतरति, उपरिभित्ति पन सीमट्ठाव होतीति दस्सेति. हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ता हेट्ठा आकासप्पदेसं न ओतरति, उपरि कते पासादेति अत्थो. हेट्ठिमतले कुट्टोति हेट्ठिमतले चतूसु दिसासु ठितकुट्टो. सचे हि द्वीसु, तीसु एव वा दिसासु कुट्टो तिट्ठेय्य, हेट्ठा न ओतरति. हेट्ठापि ओतरतीति सचे हेट्ठा अन्तोभित्तियं एकवीसतिया भिक्खूनं ओकासो होति, ओतरति. ओतरमाना च न उपरिसीमप्पमाणेन ओतरति, समन्ता भित्तिप्पमाणेन ओतरति. चतुन्नं पन भित्तीनं बाहिरन्तपरिच्छेदेन हेट्ठाभूमिभागे उदकपरियन्तं ¶ कत्वा ओतरति, न पन भित्तीनं बहि केसग्गमत्तम्पि ठानं. पासादभित्तितोति उपरिमतले भित्तितो. ओतरणानोतरणं वुत्तनयेनेव वेदितब्बन्ति सचे हेट्ठा एकवीसतिया भिक्खूनं ओकासो होति, ओतरति, नो चे, न ओतरतीति अधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) पन ‘‘उपरिसीमप्पमाणस्स अन्तोगधानं हेट्ठिमतले चतूसु दिसासु कुट्टानं तुलारुक्खेहि एकसम्बन्धतं, तदन्तो पच्छिमसीमप्पमाणतादिञ्च सन्धाय वुत्त’’न्ति वुत्तं ¶ . किञ्चापेत्थ निय्यूहकादयो निमित्तानं ठितोकासताय बज्झमानक्खणे सीमा न होन्ति, बद्धाय पन सीमाय सीमट्ठाव होन्तीति दट्ठब्बा.
परियन्तथम्भानन्ति निमित्तगतपासाणत्थम्भे सन्धाय वुत्तं. उपरिमतलेन सम्बद्धो होतीति इदं कुट्टानं अन्तरा सीमट्ठानं थम्भानं अभावतो वुत्तं. यदि हि भवेय्युं, कुट्टे उपरिमतलेन असम्बन्धेपि सीमट्ठथम्भानं उपरि ठितो पासादो सीमट्ठोव होति. सचे पन बहूनं थम्भपन्तीनं उपरि कतपासादस्स हेट्ठापथवियं सब्बबाहिराय थम्भपन्तिया अन्तो निमित्तपासाणे ठपेत्वा सीमा बद्धा होति, एत्थ कथन्ति? एत्थापि ‘‘यं ताव सीमट्ठथम्भेहेव धारियमानानं तुलानं उपरिमतलं, सब्बं तं सीमट्ठमेव, एत्थ विवादो नत्थि, यं पन सीमट्ठथम्भपन्तिया, असीमट्ठाय बाहिरथम्भपन्तिया च समधुरं धारयमानानं तुलानं उपरिमतलं, तत्थ उपड्ढं सीमा’’ति केचि वदन्ति. ‘‘सकलम्पि गामसीमा’’ति अपरे. ‘‘बद्धसीमा एवा’’ति अञ्ञे. तस्मा कम्मं करोन्तेहि गरूहि निरासङ्कट्ठाने ठत्वा सब्बं तं आसङ्कट्ठानं सोधेत्वाव कम्मं कातब्बं, सन्निट्ठानकारणं वा गवेसित्वा तदनुगुणं कातब्बं.
तालमूलकपब्बतेति ¶ तालक्खन्धमूलसदिसे हेट्ठा थूलो हुत्वा कमेन किसो हुत्वा उग्गतो हिन्तालमूलसदिसो नाम होति. वितानसण्ठानोति अहिच्छत्तकसण्ठानो. पणवसण्ठानोति मज्झे तनुको, हेट्ठा च उपरि च वित्थिण्णो. हेट्ठा वा मज्झे वाति मुदिङ्गसण्ठानस्स हेट्ठा, पणवसण्ठानस्स मज्झे. सप्पफणसदिसो पब्बतोति सप्पफणो विय खुज्जो, मूलट्ठानतो अञ्ञत्थ अवनतसीसो. आकासपब्भारन्ति भित्तिया अपरिक्खित्तपब्भारं. सीमप्पमाणोति अन्तो आकासेन सद्धिं पच्छिमसीमप्पमाणो. सो च पासाणो सीमट्ठोति इमिना ईदिसेहि सुसिरपासाणलेणकुट्टादीहि परिच्छिन्ने भूमिभागे एव सीमा पतिट्ठाति, न अपरिच्छिन्ने. ते पन सीमट्ठत्ता सीमा होन्ति, न सरूपेन सीमट्ठमञ्चादि वियाति दस्सेति. सचे पन सो सुसिरपासाणो भूमिं अनाहच्च आकासगतो ओलम्बति, सीमा न ओतरति. सुसिरपासाणो पन सयं सीमापटिबद्धत्ता सीमा होति, कथं पन पच्छिमप्पमाणरहितेहि एतेहि सुसिरपासाणादीहि सीमा न ओतरतीति इदं सद्धातब्बन्ति? अट्ठकथापमाणतो.
अपिचेत्थ सुसिरपासाणभित्तिअनुसारेन मूसिकादीनं विय सीमाय हेट्ठिमतले ओतरणकिच्चं नत्थि, हेट्ठा पन पच्छिमसीमप्पमाणे आकासे द्वङ्गुलमत्तबहलेहि पासाणभित्तिआदीहिपि ¶ उपरिमतलं आहच्च ठितेहि सब्बसो, येभुय्येन वा परिच्छिन्ने सति उपरि बज्झमाना सीमा तेहि पासाणादीहि अन्तरिताय तप्परिच्छिन्नाय हेट्ठाभूमियापि उपरिमतलेन सद्धिं एकक्खणे पतिट्ठाति, नदीपारसीमा विय नदीअन्तरितेसु उभोसु तीरेसु लेणादीसु अपनीतेसुपि हेट्ठा ओतिण्णसीमा याव सासनन्तरधाना न ¶ विगच्छति, पठमं पन उपरि सीमाय बद्धाय पच्छा लेणादिकतेसुपि हेट्ठाभूमियं सीमा ओतरति एव, केचि तं न इच्छन्ति, एवं उभयत्थ पतिट्ठिता च सा सीमा एकाव होति गोत्तादिजाति विय ब्यत्तिभेदेसूति गहेतब्बं. सब्बा एव हि बद्धसीमा अबद्धसीमा च अत्तनो अत्तनो पकतिनिस्सयके गामारञ्ञादिके खेत्ते यथापरिच्छेदं सब्बत्थ साकल्येन एकस्मिं खणे ब्यापिनी परमत्थतो अविज्जमानम्पि ते ते निस्सयभूते परमत्थधम्मे, तं तं किरियाविसेसम्पि वा उपादाय लोकियेहि सासनिकेहि च यथारहं एकत्तेन पञ्ञत्तत्ता सनिस्सयेकरूपा एव. तथा हि एको गामो अरञ्ञं नदी जातस्सरो समुद्दोति एवं लोके, ‘‘सम्मता सा सीमा सङ्घेन, अगामके चे, भिक्खवे, अरञ्ञे समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा एकूपोसथा’’तिआदिना सासने च एकवोहारो दिस्सति, न परमत्थतो. एकस्स अनेकधम्मेसु ब्यापनमत्थि कसिणेकदेसादिविकप्पासमानताय एकत्तहानितोति अयं नो मति.
अस्स हेट्ठाति सप्पफणपब्बतस्स हेट्ठा आकासपब्भारे. लेणस्साति लेणं चे कतं, तस्स लेणस्साति अत्थो. तमेव पुन लेणं पञ्चहि पकारेहि विकप्पेत्वा ओतरणानोतरणविनिच्छयं दस्सेतुं आह ‘‘सचे पन हेट्ठा’’तिआदि. तत्थ ‘‘हेट्ठा’’ति इमस्स ‘‘लेणं होती’’ति इमिना सम्बन्धो. हेट्ठा लेणञ्च एकस्मिं पदेसेति आह ‘‘अन्तो’’ति, पब्बतस्स अन्तो, पब्बतमूलेति अत्थो. तमेव अन्तोसद्दं सीमापरिच्छेदेन विसेसेतुं ‘‘उपरिमस्स सीमापरिच्छेदस्स पारतो’’ति वुत्तं. पब्बतपादं पन अपेक्खित्वा ‘‘ओरतो’’ति वत्तब्बेपि सीमानिस्सयं पब्बतग्गं सन्धाय ‘‘पारतो’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘बहि लेण’’न्ति एत्थ बहिसद्दं विसेसेन्तो ‘‘उपरिमस्स ¶ सीमापरिच्छेदस्स ओरतो’’ति आह. बहिसीमा न ओतरतीति एत्थ बहीति पब्बतपादे लेणं सन्धाय वुत्तं. लेणस्स च बहिभूते उपरिसीमापरिच्छेदस्स हेट्ठाभागे सीमा न ओतरतीति अत्थो. अन्तो सीमाति लेणस्स च पब्बतपादस्स च अन्तो अत्तनो ओतरणारहट्ठाने न ओतरतीति अत्थो. ‘‘बहि सीमा न ओतरति, अन्तो सीमा न ओतरती’’ति चेत्थ अत्तनो ओतरणारहट्ठाने लेणाभावेन सीमाय सब्बथा ¶ अनोतरणमेव दस्सितन्ति गहेतब्बं. तत्थ हि अनोतरन्ती उपरि एव होतीति अयं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) आगतो विनिच्छयो.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘अन्तोलेणं होतीति पब्बतस्स अन्तोलेणं होती’’ति एत्तकमेव आगतो. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) न ‘‘अन्तोलेणन्ति पब्बतस्स अन्तोलेणं. द्वारं पन सन्धाय ‘पारतो ओरतो’ति वुत्तं, सब्बथापि सीमतो बहिलेणेन ओतरतीति अधिप्पायो’’ति आगतो. अयं पन अन्तोलेणबहिलेणविनिच्छयो गम्भीरो दुद्दसो दुरनुबोधोति आचरिया वदन्ति, तथापि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) आगतं नयं निस्साय सुट्ठु विनिच्छितब्बो विञ्ञूहीति. बहि पतितं असीमातिआदिना उपरिपासादादीसु अथिरनिस्सयेसु ठिता सीमापि तेसं विनासेन विनस्सतीति दस्सितन्ति दट्ठब्बं.
पोक्खरणिं खणन्ति, सीमायेवाति एत्थ सचे हेट्ठा उमङ्गनदी सीमप्पमाणतो अनूना पठममेव पवत्ता होति, सीमा च पच्छा बद्धा नदितो उपरि एव होति, नदिं आहच्च पोक्खरणिया च खताय सीमा विनस्सतीति दट्ठब्बं. हेट्ठापथवीतलेति अनन्तरा भूमिविवरे.
सीममाळकेति ¶ खण्डसीमङ्गणे. वटरुक्खोति इदं पारोहोपत्थम्भेन अतिदूरम्पि गन्तुं समत्थसाखासमङ्गिताय वुत्तं. सब्बरुक्खलतादीनम्पि सम्बन्धो न वट्टति एव. तेनेव नावारज्जुसेतुसम्बन्धोपि पटिक्खित्तो. ततोति ततो साखतो. महासीमाय पथवीतलन्ति एत्थ आसन्नतरम्पि गामसीमं अग्गहेत्वा बद्धसीमाय एव गहितत्ता गामसीमबद्धसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धेपि सम्भेददोसो नत्थि अञ्ञमञ्ञं निस्सयनिस्सितभावेन पवत्तितोति गहेतब्बं. यदि हि तासम्पि सम्बन्धदोसो भवेय्य, कथं गामसीमाय बद्धसीमा सम्मन्नितब्बा भवेय्य? यस्सा हि सीमाय याय सीमाय सद्धिं सम्बन्धे दोसो भवेय्य, सा तत्थ बन्धितुमेव न वट्टति बद्धसीमउदकुक्खेपसीमासु बद्धसीमा विय, अत्तनो अनिस्सयभूतगामसीमादीसु उदकुक्खेपसीमा विय च, तेनेव ‘‘सचे पन रुक्खस्स साखा वाततो निक्खन्तपारोहो वा बहिनदीतीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’तिआदिना उदकुक्खेपसीमाय अत्तनो अनिस्सयभूतगामसीमादीहि एव सम्बन्धदोसो दस्सितो, न नदीसीमाय ¶ , एवमिधापीति दट्ठब्बं. अयञ्चत्थो उपरि पाकटो भविस्सति. आहच्चाति फुसित्वा.
महासीमं वा सोधेत्वाति महासीमगतानं सब्बेसं भिक्खूनं हत्थपासानयनछन्दाहरणादिवसेन सकलं महासीमं सोधेत्वा. एतेन सब्बविपत्तियो मोचेत्वा पुब्बे सुट्ठु बद्धानम्पि द्विन्नं बद्धसीमानं पच्छा रुक्खादिसम्बन्धेन उप्पज्जनतो ईदिसो पाळिमुत्तको सम्बन्धदोसो अत्थीति दस्सेति, सो च ‘‘न, भिक्खवे, सीमाय सीमा सम्भिन्दितब्बा’’तिआदिना बद्धसीमानं अञ्ञमञ्ञं सम्भेदज्झोत्थरणं पटिक्खिपित्वा ‘‘अनुजानामि भिक्खवे सीमं सम्मन्नन्तेन सीमन्तरिकं ठपेत्वा सीमं सम्मन्नितु’’न्ति (महाव. १४८) उभिन्नं बद्धसीमानं अन्तरा सीमन्तरिकं ठपेत्वा बन्धितुं ¶ अनुजाननेन सम्भेदज्झोत्थरणे विय तासं अञ्ञमञ्ञं फुसित्वा तिट्ठनवसेन बन्धनम्पि न वट्टतीति सिद्धत्ता बद्धानम्पि तासं पच्छा अञ्ञमञ्ञं एकरुक्खादीहि फुसित्वा ठानम्पि न वट्टतीति भगवतो अधिप्पायञ्ञूहि सङ्गीतिकारकेहि निद्धारितो बन्धनकाले पटिक्खित्तस्स सम्बन्धदोसस्स अनुलोमेन अकप्पियानुलोमत्ता. अयं पन सम्बन्धदोसो पुब्बे सुट्ठु बद्धानं पच्छा सञ्जातत्ता बज्झमानक्खणे विय असीमत्तं कातुं न सक्कोति, तस्मा रुक्खादिसम्बन्धे अपनीतमत्ते ता सीमा पाकतिका होन्ति. यथा चायं पच्छा न वट्टति, एवं बज्झमानक्खणेपि तासं रुक्खादिसम्बन्धे सति ता बन्धितुं न वट्टतीति दट्ठब्बं.
केचि पन महासीमं वा सोधेत्वाति एत्थ ‘‘महासीमगता भिक्खू यथा तं साखं वा पारोहं वा कायकायपटिबद्धेहि न फुसन्ति, एवं सोधनमेव इधाधिप्पेतं, न सकलसीमासोधन’’न्ति वदन्ति, तं न युत्तं अट्ठकथाय विरुज्झनतो. तथा हि ‘‘महासीमाय पथवीतलं वा तत्थजातकरुक्खादीनि वा आहच्च तिट्ठती’’ति एवं साखापारोहानं महासीमं फुसित्वा ठानमेव सम्बन्धदोसे कारणत्तेन वुत्तं, न पन तत्थ ठितभिक्खूहि साखादीनं फुसनं. यदि हि भिक्खूनं साखादिं फुसित्वा ठानमेव कारणं सिया, ‘‘तस्स साखं वा ततो निग्गतपारोहं वा महासीमाय पविट्ठं तत्रट्ठो कोचि भिक्खु फुसित्वा तिट्ठती’’ति भिक्खुफुसनमेव वत्तब्बं सिया. यञ्हि तत्थ महासीमासोधने कारणं, तदेव तस्मिं वाक्ये पधानतो दस्सेतब्बं. न हि आहच्चट्ठितमेव साखादिं फुसित्वा ठितो भिक्खु सोधेतब्बो आकासट्ठसाखादिं फुसित्वा ठितभिक्खुस्सपि सोधेतब्बतो, किं निरत्थकेन आहच्चट्ठानवचनेन, आकासट्ठसाखासु ¶ च भिक्खुफुसनमेव कारणत्तेन वुत्तं ¶ , सोधनञ्च तस्सेव भिक्खुस्स हत्थपासानयनादिवसेन सोधनं वुत्तं. इध पन ‘‘महासीमं सोधेत्वा’’ति सकलसीमासाधारणवचनेन सोधनं वुत्तं, अपि च साखादिं फुसित्वा ठितभिक्खुमत्तसोधने अभिमते ‘‘महासीमाय पथवीतल’’न्ति विसेससीमोपादानं निरत्थकं सिया यत्थ कत्थचि अन्तमसो आकासेपि ठत्वा साखादिं फुसित्वा ठितस्स सोधेतब्बतो.
छिन्दित्वा बहिट्ठका कातब्बाति तत्थ पतिट्ठितभाववियोजनवचनतो च विसभागसीमानं फुसनेनेव सकलसीमासोधनहेतुको अट्ठकथासिद्धोयं एको सम्बन्धदोसो अत्थेवाति गहेतब्बो. तेनेव उदकुक्खेपसीमाकथायम्पि (महाव. अट्ठ. १४७) ‘‘विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’ति च ‘‘नदीतीरे पन खाणुकं कोट्टेत्वा तत्थ बद्धनावाय वा न वट्टती’’ति च ‘‘सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टती’’ति च एवं विसभागासु गामसीमासु साखादीनं फुसनमेव सङ्करदोसकारणत्तेन वुत्तं, न भिक्खुफुसनं. तथा हि ‘‘अन्तोनदियं जातरुक्खे बन्धित्वा कम्मं कातब्ब’’न्ति नदियं नावाबन्धनं अनुञ्ञातं उदकुक्खेपनिस्सयत्तेन नदीसीमाय सभागत्ता. यदि हि भिक्खूनं फुसनमेव पटिच्च सब्बत्थ सम्बन्धदोसो वुत्तो सिया, नदियम्पि बन्धनं पटिक्खिपितब्बं भवेय्य. तत्थापि हि भिक्खुफुसनं कम्मकोपकारणं होति, तस्मा सभागसीमासु पविसित्वा भूमिआदिं फुसित्वा, अफुसित्वा वा साखादिम्हि ठिते तं साखादिं फुसन्तोव भिक्खु सोधेतब्बो. विसभागसीमासु पन साखादिम्हि फुसित्वा ठिते तं साखादिं अफुसन्तापि सब्बे भिक्खू सोधेतब्बा, अफुसित्वा ठिते पन तं साखादिं फुसन्ताव भिक्खू सोधेतब्बाति निट्ठमेत्थ गन्तब्बं.
यं ¶ पनेत्थ केचि ‘‘बद्धसीमानं द्विन्नं अञ्ञमञ्ञं विय बद्धसीमगामसीमानम्पि तदञ्ञासम्पि सब्बासं समानसंवासकसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धे सति तदुभयम्पि एकसीमं विय सोधेत्वा एकत्थेव कम्मं कातब्बं, अञ्ञथा कतं कम्मं विपज्जति, नत्थेत्थ सभागविसभागभेदो’’ति वदन्ति, तं तेसं मतिमत्तं सभागसीमानं अञ्ञमञ्ञं सम्बन्धदोसाभावस्स विसभागसीमानमेव तब्भावस्स सुत्तसुत्तानुलोमादिविनयनयेहि सिद्धत्ता. तथा हि ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति (महाव. १३८) गामसीमायमेव बद्धसीमं सम्मन्नितुं अनुञ्ञातत्ता तासं निस्सयनिस्सितभावेन सभागता, सम्भेदज्झोत्थरणदोसाभावो च सुत्ततोव ¶ सिद्धो. बन्धनकाले पन अनुञ्ञातस्स सम्बन्धस्स अनुलोमतो पच्छा सञ्जातरुक्खादिसम्बन्धोपि तासं वट्टति एव. ‘‘यं, भिक्खवे…पे… कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’ति (महाव. ३०५) वुत्तत्ता एवं ताव गामबद्धसीमानं अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सुत्तसुत्तानुलोमतो सिद्धो, इमिना एव नयेन अरञ्ञसीमसत्तब्भन्तरसीमानं नदीआदिसीमउदकुक्खेपसीमानञ्च सुत्तसुत्तानुलोमतो अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सिद्धोति वेदितब्बो.
बद्धसीमाय पन अञ्ञाय बद्धसीमाय नदीआदिसीमासु च बन्धितुं पटिक्खेपसिद्धितो चेव उदकुक्खेपसत्तब्भन्तरसीमानं नदीआदीसु एव कातुं नियमनसुत्तसामत्थियेन बद्धसीमगामसीमासु करणपटिक्खेपसिद्धो च तासं अञ्ञमञ्ञसभागता उप्पत्तिक्खणे पच्छा च रुक्खादीहि सम्भेदादिदोससम्भवो च वुत्तनयेन सुत्तसुत्तानुलोमतोव सिज्झन्ति. तेनेव अट्ठकथायं विसभागसीमानमेव वटरुक्खादिवचनेहि ¶ सम्बन्धदोसं दस्सेत्वा सभागानं बद्धसीमगामसीमादीनं सम्बन्धदोसो न दस्सितो. न केवलञ्च न दस्सितो, अथ खो तासं सभागसीमानं रुक्खादिसम्बन्धेपि दोसाभावोपि पाळिअट्ठकथासु ञापितो एव. तथा हि पाळियं (महाव. १३८) ‘‘पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्त’’न्तिआदिना वड्ढनकनिमित्तानि अनुञ्ञातानि, तेन नेसं रुक्खादिनिमित्तानं वड्ढने बद्धसीमगामसीमानं सङ्करदोसाभावो ञापितोव होति, द्विन्नं पन बद्धसीमानं ईदिसो सम्बन्धो न वट्टति. वुत्तञ्हि ‘‘एकरुक्खोपि द्विन्नं सीमानं निमित्तं होति, सो पन वड्ढन्तो सीमसङ्करं करोति, तस्मा न कातब्बो’’ति. ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं बन्धितु’’न्ति (महाव. १४०) वचनतोपि चायं ञापितो. तियोजनपरमाय हि सीमाय समन्ता परियन्तेसु रुक्खलतागुम्बादीहि बद्धगामसीमानं नियमेन अञ्ञमञ्ञं सम्बन्धस्स सम्भवतो ‘‘ईदिसं सम्बन्धं विनासेत्वाव सीमा सम्मन्नितब्बा’’ति अट्ठकथायम्पि न वुत्तं.
यदि चेत्थ रुक्खादिसम्बन्धेन कम्मविपत्ति भवेय्य, अवस्समेव वत्तब्बं सिया. विपत्तिपरिहारत्थञ्हि आचरिया निरासङ्कट्ठानेसुपि ‘‘भित्तिं अकित्तेत्वा’’तिआदिना सिद्धमेवत्थं पुनप्पुनं अवोचुं, इध पन ‘‘वनमज्झे विहारं करोन्ति, वनं न कित्तेतब्ब’’न्तिआदिना रुक्खलतादीहि निरन्तरे वनमज्झेपि सीमाबन्धनमवोचुं. तथा थम्भानं उपरि कतपासादादीसु हेट्ठा थम्भादीहि एकाबद्धेसु उपरिमतलादीसु सीमाबन्धनं बहुधा वुत्तं, तस्मा बद्धसीमगामसीमानं ¶ रुक्खादिसम्बन्धो तेहि मुखतोव विहितो, अपिच गामसीमानम्पि पाटेक्कं बद्धसीमासदिसताय एकाय गामसीमाय कम्मं करोन्तेहि दब्बतिणमत्तेनपि सम्बन्धा गामन्तरपरम्परा अरञ्ञनदीसमुद्दा च सोधेतब्बाति सकलं दीपं ¶ सोधेत्वाव कातब्बं सिया. एवं पन असोधेत्वा पठममहासङ्गीतिकालतो पभुति कतानं उपसम्पदादिकम्मानं सीमासम्मुतीनञ्च विपज्जनतो सब्बेसम्पि भिक्खूनं अनुपसम्पन्नसङ्कापसङ्गो च दुन्निवारो होति, न चेतं युत्तं, तस्मा वुत्तनयेन विसभागसीमानमेव रुक्खादिसम्बन्धदोसो, न बद्धसीमगामसीमादीनं सभागसीमानन्ति गहेतब्बं.
महासीमासोधनस्स दुक्करताय खण्डसीमायमेव येभुय्येन सङ्घकम्मकरणन्ति आह ‘‘सीममाळके’’तिआदि. महासङ्घसन्निपातेसु पन खण्डसीमाय अप्पहोनकताय महासीमाय कम्मे करियमानेपि अयं नयो गहेतब्बोव. उक्खिपापेत्वाति इमिना कायपटिबद्धेन सीमं फुसन्तोपि सीमट्ठोव होतीति दस्सेति. पुरिमनयेपीति खण्डसीमतो महासीमं पविट्ठसाखानयेपि. सीमट्ठरुक्खसाखाय निसिन्नो सीमट्ठोव होतीति आह ‘हत्थपासमेव आनेतब्बो’’ति. एत्थ च ‘‘रुक्खसाखादीहि अञ्ञमञ्ञसम्बन्धासु एतासु खण्डसीमाय तयो भिक्खू, महासीमाय द्वेति एवं द्वीसु सीमासु सीमन्तरिकं अफुसित्वा, हत्थपासञ्च अविजहित्वा ठितेहि पञ्चहि भिक्खूहि उपसम्पदादि कम्मं कातुं वट्टती’’ति केचि वदन्ति, तं न युत्तं ‘‘नानासीमायं ठितचतुत्थो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिवचनतो (महाव. ३८९). तेनेवेत्थापि महासीमं सोधेत्वा माळकसीमायमेव कम्मकरणं विहितं. अञ्ञथा भिन्नसीमट्ठताय तत्रट्ठस्स गणपूरकत्ताभावा कम्मकोपोव होतीति.
यदि एवं कथं छन्दपारिसुद्धिआहरणवसेन महासीमासोधनन्ति? तम्पि विनयञ्ञू न इच्छन्ति, हत्थपासानयनबहिसीमकरणवसेन पनेत्थ सोधनं इच्छन्ति, दिन्नस्सपि छन्दस्स ¶ अनागमनेन महासीमट्ठो कम्मं कोपेतीति. यदि चस्स छन्दादि नागच्छति, कथं सो कम्मं कोपेस्सतीति? द्विन्नं विसभागसीमानं सम्बन्धदोसतो, सो च सम्बन्धदोसो अट्ठकथावचनप्पमाणतो. न हि विनये सब्बत्थ युत्ति सक्का ञातुं बुद्धगोचरत्ताति वेदितब्बं. केचि पन ‘‘सचे द्वेपि सीमायो पूरेत्वा निरन्तरं ठितेसु भिक्खूसु कम्मं करोन्तेसु एकाय एव सीमाय गणो च उपसम्पदापेक्खो च अनुस्सावको च एकतो तिट्ठति ¶ , कम्मं सुकतमेव होति. सचे पन कम्मारहो वा अनुस्सावको वा सीमन्तरट्ठो होति, कम्मं विपज्जती’’ति वदन्ति, तञ्च बद्धसीमगामसीमादिसभागसीमासु एव युज्जति. यासु अञ्ञमञ्ञं रुक्खादिसम्बन्धेसुपि दोसो नत्थि, यासु पन अत्थि, न तासु, विसभागसीमासु रुक्खादिसम्बन्धे सति एकत्थ ठितो इतरट्ठानं कम्मं कोपेति एव अट्ठकथाय सामञ्ञतो सोधनस्स वुत्तत्ताति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) ‘‘उक्खिपापेत्वा कातुं न वट्टतीति खण्डसीमाय अन्तो ठितत्ता रुक्खस्स तत्थ ठितो हत्थपासमेव आनेतब्बोति उक्खिपापेत्वा कातुं न वट्टती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘उक्खिपापेत्वा कातुं न वट्टति, कस्मा? अन्तो ठितत्ता. रुक्खस्स हि हेट्ठा पथवीगतं मूलं खण्डसीमायेव होति. अब्बोहारिकं वाति अपरे. ‘मज्झे पन छिन्ने महासीमाय ठितं मूलं महासीममेव भजति, खण्डसीमाय ठितं खण्डसीममेव भजति तदायत्तपथवीआदीहि अनुग्गहितत्ता’ति च वुत्तं. ‘सीमाय पच्छा उट्ठितरुक्खे निसीदित्वा कम्मं कातुं वट्टति पच्छा सीमायं कतगेहे विया’ति वत्वा ‘बन्धनकाले ठिते रुक्खे निसीदित्वा कातुं न वट्टति उपरिसीमाय अगमनतो’ति कारणं वदन्ति. एवं सति बन्धनकाले ¶ पुन आरोहणं नाम नत्थि, बन्धितकाले एव आरोहतीति आपज्जति पच्छा उट्ठितरुक्खो पन तप्पटिबद्धत्ता सीमासङ्खमेव गतो. एवं पुब्बे उट्ठितरुक्खोपीति गहेतब्बं. ‘‘यं किञ्ची’’ति वचनतो तिणादिपि सङ्गहितं, महाथेरापि तिणं सोधेत्वाव करोन्ती’’ति वुत्तं.
न ओतरतीति पणवसण्ठानपब्बतादीसु हेट्ठा पमाणरहितं ठानं न ओतरति. किञ्चापि पनेत्थ बज्झमानक्खणे उद्धम्पि पमाणरहितपब्बतादि नारोहति, तथापि तं पच्छा सीमट्ठताय सीमा होति. हेट्ठा पणवसण्ठानादि पन उपरि बद्धायपि सीमाय सीमसङ्खं न गच्छति, तस्सेव वसेन ‘‘न ओतरती’’ति वुत्तं, इतरथा ओरोहणारोहणानं साधारणवसेन ‘‘न ओतरती’’तिआदिना वत्तब्बतो. जातं यं किञ्चीति निट्ठितसीमाय उपरि जातं विज्जमानं पुब्बे ठितं पच्छा सञ्जातं पविट्ठञ्च यं किञ्चि सविञ्ञाणकाविञ्ञाणकं सब्बम्पीति अत्थो. अन्तोसीमाय हि हत्थिक्खन्धादिसविञ्ञाणकेसु निसिन्नोपि भिक्खु सीमट्ठोव होति. बद्धाय सीमायाति इदञ्च पकरणवसेन उपलक्खणतो वुत्तं. अबद्धसीमासुपि ¶ सब्बासु ठितं तं सीमासङ्खमेव गच्छति. एकसम्बन्धेन गतन्ति रुक्खलतादितत्रजातमेवसन्धाय वुत्तं. तादिसञ्हि ‘‘इतो गत’’न्ति वत्तब्बतं अरहति.
यं पन ‘‘इतो गत’’न्ति वा ‘‘ततो आगत’’न्ति वा वत्तुं असक्कुणेय्यं उभोसु बद्धसीमगामसीमासु उदकुक्खेपनदीआदीसु च तिरियं पतितरज्जुदण्डादि, तत्थ किं कातब्बन्ति? एत्थ पन ‘‘बद्धसीमाय पतिट्ठितभागो बद्धसीमा, गामसीमाय पतिट्ठितभागो गामसीमा तदुभयसीमट्ठपब्बतादि विय, बद्धसीमतो उट्ठितवटरुक्खस्स पारोहे, गामसीमाय गामसीमतो उट्ठितवटरुक्खस्स पारोहे च बद्धसीमाय ¶ पतिट्ठितेपि एसेव नयो. मूले पतिट्ठितकालतो पट्ठाय हि ‘इतो गतं, ततो आगत’न्ति वत्तुं असक्कुणेय्यतो सो भागो यथापविट्ठसीमट्ठसङ्खमेव गच्छति. तेसं रुक्खपारोहानं अन्तरा पन आकासट्ठसाखा भूमियं सीमापरिच्छेदप्पमाणेन तदुभयसीमा होती’’ति केचि वदन्ति. यस्मा पनस्सा साखाय पारोहो पविट्ठसीमाय पथवियं मूलेहि पतिट्ठहित्वापि याव साखं विना ठातुं न सक्कोति, ताव मूलसीमट्ठतं न विजहति. यदा पन सण्ठातुं सक्कोति, तदापि पारोहमत्तमेव पविट्ठसीमतं समुपेति, तस्मा सब्बोपि आकासट्ठसाखाभागो पुरिमसीमट्ठतं न विजहति ततो आगतभागस्स अविजहितत्ताति अम्हाकं खन्ति. उदकुक्खेपनदीआदीसुपि एसेव नयो. तत्थ च विसभागसीमाय एव पविट्ठे सकलसीमासोधनं, सभागाय पविट्ठे फुसित्वा ठितमत्तभिक्खुसोधनञ्च सब्बं पुब्बे वुत्तनयमेव.
१६४. एत्थ च नदीपारसीमाकथाय पारयतीति अज्झोत्थरति. नदिया उभोसु तीरेसु पतिट्ठहमाना सीमा नदीअज्झोत्थरा नाम होतीति आह ‘‘नदिं अज्झोत्थरमान’’न्ति. अन्तोनदियञ्हि सीमा न ओतरति. नदीलक्खणे पन असति ओतरति. सा च तदा नदीपारसीमा न होतीति आह ‘‘नदिया लक्खणं नदीनिमित्ते वुत्तनयमेवा’’ति. अस्साति भवेय्य. अवस्सं लब्भनेय्या पन धुवनावाव होतीति सम्बन्धो. न नावायाति इमिना नावं विनापि सीमा बद्धा सुबद्धा एव होति, आपत्तिपरिहारत्था नावाति दस्सेति.
रुक्खसङ्घाटमयोति अनेकरुक्खे एकतो घटेत्वा कतसेतु. रुक्खं छिन्दित्वा कतोति पाठसेसो. ‘‘सब्बनिमित्तानं अन्तो ठितभिक्खू हत्थपासे कत्वाति इदं उभिन्नं तीरानं एकगामखेत्तभावं ¶ सन्धाय वुत्तं. पब्बतसण्ठानाति ¶ एकतो उग्गतदीपसिखरत्ता समन्तपासादिकायं वुत्तं.
१६५. सीमासमूहनकथायं सोति भिक्खुनिसङ्घो. द्वेपीति द्वे समानसंवासअविप्पवाससीमायो. अविप्पवाससीमाति महासीमं सन्धाय वदति. तत्थेव येभुय्येन अविप्पवासाति. अविप्पवासं अजानन्तापीति इदं महासीमाय विज्जमानाविज्जमानत्तं, तस्सा बाहिरपरिच्छेदञ्च अजानन्तानं वसेन वुत्तं. एवं अजानन्तेहिपि अन्तोसीमाय ठत्वा कम्मवाचाय कताय सा सीमा समूहताव होतीति आह ‘‘समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति. निरासङ्कट्ठानेति खण्डसीमारहितट्ठाने. इदञ्च महासीमाय विज्जमानायपि कम्मकरणसुखत्थं खण्डसीमा इच्छिताति तं चेतियङ्गणादिबहुसन्निपातट्ठाने न बन्धतीति वुत्तं. तत्थापि सा बद्धा सुबद्धा एव महासीमा विय. पटिबन्धितुं पन न सक्खिस्सन्तेवाति इदं खण्डसीमाय असमूहतत्ता, तस्सा अविज्जमानत्तस्स अजाननतो च महासीमाबन्धनं सन्धाय वुत्तं. खण्डसीमा पन निरासङ्कट्ठाने बन्धितुं सक्खिस्सन्तेव. सीमासम्भेदं कत्वाति खण्डसीमाय विज्जमानपक्खे सीमाय सीमं अज्झोत्थरणसम्भेदं कत्वा अविज्जमानपक्खेपि सम्भेदसङ्काय अनिवत्तनेन सम्भेदसङ्कं कत्वा. अविहारं करेय्युन्ति सङ्घकम्मानारहं करेय्युं. पुब्बे हि चेतियङ्गणादिनिरासङ्कट्ठाने कम्मं कातुं सक्का, इदानि तम्पि विनासितन्ति अधिप्पायो. न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा. उभोपि न जानन्तीति उभिन्नं पदेसनियमं वा तासं द्विन्नम्पि वा अञ्ञतराय वा विज्जमानतं वा अविज्जमानतं वा न जानन्ति, सब्बत्थ सङ्का एव होति. नेव समूहनितुं, न बन्धितुं सक्खिस्सन्तीति इदं निरासङ्कट्ठाने ठत्वा समूहनितुं सक्कोन्तापि महासीमं पटिबन्धितुं न सक्खिस्सन्तीति इममत्थं सन्धाय ¶ वुत्तं. न च सक्का…पे… कम्मवाचा कातुन्ति इदं सीमाबन्धनकम्मवाचं सन्धाय वुत्तं. तस्माति यस्मा बन्धितुं न सक्का, तस्मा न समूहनितब्बाति अत्थो.
केचि पन ‘‘ईदिसेसुपि विहारेसु छपञ्चमत्ते भिक्खू गहेत्वा विहारकोटितो पट्ठाय विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते सब्बत्थ मञ्चप्पमाणे ओकासे निरन्तरं ठत्वा पठमं अविप्पवाससीमं, ततो समानसंवासकसीमञ्च समूहननवसेन सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय, महासीमाय वा ठितविज्जमानत्ते सति अवस्सं एकस्मिं ¶ मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्य. न हेत्थ सीमाय, तप्परिच्छेदस्स वा जाननं अङ्गं. सीमाय पन अन्तोठानं ‘समूहनिस्सामा’ति कम्मवाचाकरणञ्चेत्थ अङ्गं. अट्ठकथायं ‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’ति एवं महासीमाय परिच्छेदस्स अजाननेपि समूहननस्स वुत्तत्ता गामसीमाय एव च अवसिट्ठाय तत्थ यथारुचि दुविधम्पि सीमं बन्धितुञ्चेव उपसम्पदादिकम्मं कातुञ्च वट्टती’’ति वदन्ति, तं युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) आगतो विनिच्छयो. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४४) पन ‘‘अविप्पवाससीमा न समूहन्तब्बाति महासीमं सन्धाय वदति. निरासङ्कट्ठानेसु ठत्वाति चेतियङ्गणादीनं खण्डसीमाय अनोकासत्ता वुत्तं. खण्डसीमञ्हि बन्धन्ता तादिसं ठानं पहाय अञ्ञस्मिं विवित्ते ओकासे बन्धन्ति. अप्पेव नाम समूहनितुं सक्खिस्सन्तीति अविप्पवाससीमंयेव समूहनितुं सक्खिस्सन्ति, न खण्डसीमं. पटिबन्धितुं पन न सक्खिस्सन्तेवाति खण्डसीमायं अञ्ञातत्ता न सक्खिस्सन्ति. न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा’’ति वुत्तं.
१६६. एवं ¶ बद्धसीमाविनिच्छयं कथेत्वा इदानि अबद्धसीमाविनिच्छयं दस्सेतुं ‘‘अबद्धसीमा पना’’ति आह. सा कतिविधाति आह ‘‘गामसीमा सत्तब्भन्तरसीमा उदकुक्खेपसीमाति तिविधा’’ति. पाळियं (महाव. १४७) ‘‘असम्मताय, भिक्खवे, सीमाया’’तिआदिना गामसीमा एव बद्धसीमाय खेत्तं अरञ्ञनदीआदयो विय सत्तब्भन्तरउदकुक्खेपादीनं, सा च गामसीमा बद्धसीमाय रहितट्ठाने सयमेव समानसंवासा होतीति दस्सेति. ‘‘या तस्स गामस्स गामसीमा’’ति एत्थ गामपरिक्खेपस्स अन्तो च बहि च खेत्तवत्थुअरञ्ञपब्बतादिकं सब्बं गामक्खेत्तं सन्धाय ‘‘गामस्सा’’ति वुत्तं, न अन्तरघरमेव, तस्मा तस्स सकलस्स गामक्खेत्तस्स सम्बन्धनीया गामसीमाति एवमत्थो गहेतब्बो. यो हि सो अन्तरघरखेत्तादीसु अनेकेसु भूमिभागेसु ‘‘गामो’’ति एकत्तेन लोकजनेहि पञ्ञत्तो गामवोहारो, सोव इध ‘‘गामसीमा’’तिपि वुच्चतीति अधिप्पायो. गामो एव हि गामसीमा. इमिनाव नयेन उपरि अरञ्ञं नदी समुद्दो जातस्सरोति, एवं तेसु तेसु भूमिप्पदेसेसु एकत्तेन लोकजनपञ्ञत्तानमेव अरञ्ञादीनं अरञ्ञसीमादिभावो वेदितब्बो, लोके पन गामसीमादिवोहारो गामादीनं मरियादायमेव वत्तुं वट्टति, न गामक्खेत्तादीसु ¶ सब्बत्थ. सासने पन ते गामादयो इतरनिवत्तिअत्थेन सयमेव अत्तनो मरियादाति कत्वा गामो एव गामसीमा, अरञ्ञमेव अरञ्ञसीमा, समुद्दो एव समुद्दसीमाति सीमावोहारेन वुत्ताति वेदितब्बो. पाळियं निगमस्स वाति इदं गामसीमप्पभेदं उपलक्खणवसेन दस्सेतुं वुत्तं. तेनाह ‘‘नगरम्पि गहितमेवा’’ति.
बलिं लभन्तीति इदं येभुय्यवसेन वुत्तं. ‘‘अयं गामो एत्तको करीसभागो’’तिआदिना पन राजपण्णेसु आरोपितेसु ¶ भूमिभागेसु यस्मिं यस्मिं तळाकमातिकासुसानपब्बतादिके पदेसे बलिं न गण्हन्ति, सोपि गामसीमा एव. राजादीहि परिच्छिन्नभूमिभागो हि सब्बोव ठपेत्वा नदीलोणिजातस्सरे गामसीमाति वेदितब्बा. तेनाह ‘‘परिच्छिन्दित्वा राजा कस्सचि देती’’ति. सचे पन तत्थ राजा कञ्चि पदेसं गामन्तरेन योजेति, सो पविट्ठगामसीमतं एव भजति. नदीजातस्सरे विनासेत्वा तळाकादिभावं वा पूरेत्वा खेत्तादिभावं वा पापितेसुपि एसेव नयो.
ये पन गामा राजचोरादिभयपीळितेहि मनुस्सेहि छड्डिता चिरम्पि निम्मनुस्सा तिट्ठन्ति, समन्ता पन गामा सन्ति, तेपि पाटेक्कं गामसीमाव. तेसु हि राजानो समन्तगामवासीहि कसापेत्वा वा येहि केहिचि कसितट्ठानं लिखित्वा वा बलिं गण्हन्ति, अञ्ञेन वा गामेन एकीभावं उपनेन्ति, ये पन गामा राजूहिपि परिच्चत्ता गामखेत्तानन्तरिका महाअरञ्ञेन एकीभूता, ते अगामकारञ्ञसीमतं पापुणन्ति, पुरिमा गामसीमा विनस्सति, राजानो पन एकस्मिं अरञ्ञादिपदेसे महन्तं गामं कत्वा अनेकसहस्सानि कुलानि वासापेत्वा तत्थ वासीनं भोगगामाति समन्ता भूतगामे परिच्छिन्दित्वा देन्ति, पुराणनामं पन परिच्छेदञ्च न विनासेन्ति, तेपि पच्चेकं गामसीमा एव, एत्तावता पुरिमगामसीमतं न विजहन्ति. सा च इतरा चातिआदि ‘‘समानसंवासा एकूपोसथा’’ति पाळिपदस्स (महाव. १४३) अधिप्पायविवरणं. तत्थ हि सा च राजिच्छावसेन परिवत्तेत्वा समुप्पन्ना अभिनवा, इतरा च अपरिवत्ता पकतिगामसीमा यथा बद्धसीमाय सब्बं सङ्घकम्मं कातुं वट्टति, एवमेतापि सब्बकम्मारहतासदिसेन बद्धसीमासदिसा समानसंवासा एकूपोसथाति अधिप्पायो ¶ . सामञ्ञतो ‘‘बद्धसीमासदिसा’’ति वुत्ते तिचीवराविप्पवाससीमं बद्धसीमं एव मञ्ञन्तीति तंसदिसतानिवत्तनमुखेन ¶ उपरिसत्तब्भन्तरसीमाय तंसदिसतापि अत्थीति दस्सननयस्स इधेव पसङ्गं दस्सेतुं ‘‘केवल’’न्तिआदि वुत्तं.
विञ्झाटविसदिसे अरञ्ञेति यत्थ ‘‘असुकगामस्स इदं खेत्त’’न्ति गामवोहारो नत्थि, यत्थ च नेव कसन्ति न वपन्ति, तादिसे अरञ्ञे. मच्छबन्धानं अगमनपथा निम्मनुस्सावासा समुद्दन्तरदीपकापि एत्थेव सङ्गय्हन्ति. यं यञ्हि अगामक्खेत्तभूतं नदीसमुद्दजातस्सरविरहितपदेसं, तं सब्बं अरञ्ञसीमाति वेदितब्बं. सा च सत्तब्भन्तरसीमं विना सयमेव समानसंवासा बद्धसीमासदिसा, नदीआदिसीमासु विय सब्बमेत्थ सङ्घकम्मं कातुं वट्टति. नदीसमुद्दजातस्सरानं ताव अट्ठकथायं ‘‘अत्तनो सभावेनेव बद्धसीमासदिसा’’तिआदिना वुत्तत्ता सीमता सिद्धा. अरञ्ञस्स पन सीमता कथन्ति? सत्तब्भन्तरसीमानुजाननसुत्तादिसामत्थियतो. यथा हि गामसीमाय वग्गकम्मपरिहारत्थं बहू बद्धसीमायो अनुञ्ञाता, तासञ्च द्विन्नं अन्तरा अञ्ञमञ्ञं असम्भेदत्थं सीमन्तरिका अनुञ्ञाता, एवमिध अरञ्ञेपि सत्तब्भन्तरसीमा. तासञ्च द्विन्नं अन्तरापि सीमन्तरिकाय पाळिअट्ठकथासु विधानसामत्थियतो अरञ्ञस्सपि सभावेनेव नदीआदीनं विय सीमभावो तत्थ वग्गकम्मपरिहारत्थमेव सत्तब्भन्तरसीमाय अनुञ्ञातत्ताव सिद्धोति वेदितब्बं. तत्थ सीमायमेव हि ठिता सीमट्ठानं वग्गकम्मं करोन्ति, न असीमायं आकासे ठिता विय आकासट्ठानं. एवमेव हि सामत्थियं गहेत्वा ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव. १४७) पटिक्खित्तबद्धसीमानम्पि नदीसमुद्दजातस्सरानं अत्तनो सभावेनेव सीमभावो अट्ठकथायं (महाव. अट्ठ. १४७) वुत्तोति गहेतब्बो.
अथस्स ¶ ठितोकासतोति तस्स भिक्खुस्स ठितोकासतो. सचेपि हि भिक्खुसहस्सं तिट्ठति, तस्स ठितोकासस्स बाहिरन्ततो पट्ठाय भिक्खूनं वग्गकम्मपरिहारत्थं सीमापेक्खाय उप्पन्नाय ताय सह सयमेव उप्पन्ना सत्तब्भन्तरसीमा समानसंवासकाति अधिप्पायो. यत्थ पन खुद्दके अरञ्ञे महन्तेहि भिक्खूहि परिपुण्णताय वग्गकम्मसङ्काभावेन सत्तब्भन्तरसीमापेक्खा नत्थि, तत्थ सत्तब्भन्तरसीमा न उप्पज्जति. केवलारञ्ञसीमायमेव, तत्थ सङ्घेन कम्मं कातब्बं. नदीआदीसुपि एसेव नयो. वक्खति हि ‘‘सचे नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाय कम्मं नत्थी’’तिआदि (वि. सङ्ग. अट्ठ. १६७), इमिना एव च वचनेन ¶ वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसत्तब्भन्तरसीमा उप्पज्जन्ति, नासतीति दट्ठब्बं.
केचि पन ‘‘समन्ता अब्भन्तरं मिनित्वा परिच्छेदकरणेनेव सीमा सञ्जायति, न सयमेवा’’ति वदन्ति, तं न गहेतब्बं. यदि हि अब्भन्तरपरिच्छेदकरणप्पकारेन सीमा उप्पज्जेय्य, अबद्धसीमाव न सिया भिक्खूनं किरियापकारसिद्धितो. अपिच वड्ढकिहत्थानं पकतिहत्थानञ्च लोके अनेकविधत्ता, विनये ‘‘ईदिसं हत्थपमाण’’न्ति अवुत्तत्ता च ‘‘येन केनचि मिनिते भगवता अनुञ्ञातेन नु खो हत्थेन मिनितं, न नु खो’’ति सीमाय विपत्तिसङ्का भवेय्य, मिनन्तेहि च अनुमत्तम्पि ऊनमधिकमकत्वा मिनितुं असक्कुणेय्यताय विपत्ति एव सिया, परिसवसेन चायं वड्ढमाना तेसं मिननेन वड्ढति, हायति वा. सङ्घे च कम्मं कत्वा गते अयं भिक्खूनं पयोगेन समुप्पन्ना सीमा तेसं पयोगेन विगच्छति न विगच्छति च, कथं बद्धसीमा विय याव सासनन्तरधाना न तिट्ठेय्य, ठितिया च पुराणविहारेसु ¶ विय सकलेपि विसुं अरञ्ञे कतसीमा सम्भेदसङ्का न भवेय्य, तस्मा सीमापेक्खाय एव समुप्पज्जति, तब्बिगमेन विगच्छतीति गहेतब्बं. यथा चेत्थ, एवं उदकुक्खेपसीमायम्पि नदीआदीसुपि.
तत्थापि हि मज्झिमपुरिसो न पञ्ञायति, तथा सब्बथामेन खिपनं, उभयत्थपि च यस्सं दिसायं सत्तब्भन्तरस्स, उदकुक्खेपस्स वा ओकासो नप्पहोति, तत्थ कथं मिननं, खिपनं वा भवेय्य, गामक्खेत्तादीसु पविसनतो अखेत्ते सीमा पविट्ठा किन्नाम सीमा न विपज्जेय्य. अपेक्खाय सीमुप्पत्तियं पन यतो पहोति, तत्थ सत्तब्भन्तरउदकुक्खेपसीमा सयमेव परिपुण्णा जायन्ति. यतो पन नप्पहोति, तत्थ अत्तनो खेत्तप्पमाणेनेव जायन्ति, न बहि. यं पनेत्थ अब्भन्तरमिननप्पमाणस्स वालुकादिखिपनकम्मस्स च दस्सनं, तं सयंजातसीमानं ठितट्ठानस्स परिच्छेदनत्थं कतं गामूपचारघरूपचारजाननत्थं लेड्डुसुप्पादिखिपनविधानदस्सनं विय. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. ऊनवीसतिवस्ससिक्खापदवण्णना) ‘‘सीमं वा सम्मन्नति, उदकुक्खेपं वा परिच्छिन्दती’’ति वुत्तं. एवं कतेपि तस्स परिच्छेदस्स याथावतो ञातुं असक्कुणेय्यत्तेन पुथुलतो ञत्वा अन्तो तिट्ठन्तेहि निरासङ्कट्ठाने ठातब्बं, अञ्ञं बहि करोन्तेहि अतिदूरे निरासङ्कट्ठाने पेसेतब्बं.
अपरे ¶ पन ‘‘सीमापेक्खाय किच्चं नत्थि, मग्गगमननहानादिअत्थेहि एकभिक्खुस्मिम्पि अरञ्ञे वा नदीआदीसु वा पविट्ठे तं परिक्खिपित्वा सत्तब्भन्तरउदकुक्खेपसीमा सयमेव पभा विय पदीपस्स समुप्पज्जति. गामक्खेत्तादीसु तस्मिं ओतिण्णमत्ते विगच्छति. तेनेवेत्थ द्विन्नं सङ्घानं विसुं कम्मं करोन्तानं सीमाद्वयस्स अन्तरा सीमन्तरिकं अञ्ञं सत्तब्भन्तरं उदकुक्खेपञ्च ठपेतुं अनुञ्ञातं. सीमापरियन्ते हि केनचि कम्मेन ¶ पेसितस्स भिक्खुनो समन्ता सञ्जाता सीमा इतरेसं सीमाय फुसित्वा सीमासम्भेदं करेय्य, सो मा होतूति वा, इतरथा हत्थचतुरङ्गुलमत्तायपेत्थ सीमन्तरिकाय अनुजानितब्बतो. अपिच सीमन्तरिकाय ठितस्स उभयत्थ कम्मकोपवचनतोपि चेतं सिज्झति तम्पि परिक्खिपित्वा सयमेव सञ्जाताय सीमाय उभिन्नम्पि सीमानं, एकाय एव वा सङ्करतो. इतरथा तस्स कम्मकोपवचनं न युज्जेय्य. वुत्तञ्हि मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेती’ति. किञ्च अगामकारञ्ञे ठितस्स कम्मकरणिच्छाविरहितस्सपि भिक्खुनो सत्तब्भन्तरपरिच्छिन्ने अब्भोकासे चीवरविप्पवासो भगवता अनुञ्ञातो, सो च परिच्छेदो सीमा, एवं अपेक्खं विना समुप्पन्ना. तेनेवेत्थ ‘अयं सीमा चीवरविप्पवासपरिहारम्पि लभती’ति (महाव. अट्ठ. १४७) वुत्तं, तस्मा कम्मकरणिच्छं विनापि वुत्तनयेन समुप्पत्ति गहेतब्बा’’ति वदन्ति. तं न युत्तं पदीपपभा विय सब्बपुग्गलानम्पि पच्चेकं सीमासम्भवेन सङ्घे, गणे वा कम्मं करोन्ते तत्थ ठितानं भिक्खूनं समन्ता पच्चेकं समुप्पन्नानं अनेकसीमानं अञ्ञमञ्ञं सङ्करदोसप्पसङ्गतो. परिसवसेन चस्सा वड्ढि हानि च सम्भवति, पच्छा आगतानं अभिनवसीमन्तरुप्पत्ति एव, गतानं समन्ता ठितसीमाविनासो च भवेय्य.
पाळियं (महाव. १४७) पन ‘‘समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा’’तिआदिना एका एव सत्तब्भन्तरा उदकुक्खेपा च अनुञ्ञाता, न चेसा सीमा सभावेन, कारणसामत्थियेन वा पभा विय पदीपस्स उप्पज्जति, किन्तु ¶ भगवतो अनुजाननेनेव. भगवा च इमा अनुजानन्तो भिक्खूनं वग्गकम्मपरिहारेन कम्मकरणसुखत्थमेव अनुञ्ञासीति कथं नहानादिकिच्चेन पविट्ठानम्पि समन्ता तासं सीमानं समुप्पत्ति पयोजनाभावा, पयोजने च एकं एव पयोजनन्ति कथं पच्चेकं भिक्खुगणनाय अनेकसीमासमुप्पत्ति. ‘‘एकसीमाय हत्थपासं अविजहित्वा ठिता’’ति (कङ्खा. अट्ठ. निदानवण्णना) हि ¶ वुत्तं. यं पन द्विन्नं सीमानं अन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकाठपनवचनं, तत्थ ठितानं कम्मकोपवचनञ्च, तम्पि इमासं सीमानं परिच्छेदस्स दुब्बोधताय सीमाय सम्भेदसङ्कं कम्मकोपसङ्कञ्च दूरतो परिहरितुं वुत्तं.
यो च चीवरविप्पवासत्थं भगवता अब्भोकासे दस्सितो सत्तब्भन्तरपरिच्छेदो, सो सीमा एव न होति, खेत्ततळाकादिपरिच्छेदो विय अयमेत्थ एको परिच्छेदोव. तत्थ च बहूसु भिक्खूसु एकतो ठितेसु तेसं विसुं विसुं अत्तनो ठितट्ठानतो पट्ठाय समन्ता सत्तब्भन्तरपरिच्छेदब्भन्तरे एव चीवरं ठपेतब्बं, न परिसपरियन्ततो. परिसपरियन्ततो पट्ठाय हि अब्भन्तरे गय्हमाने सत्तब्भन्तरपरियोसाने ठपितचीवरं मज्झे ठितस्स सत्तब्भन्तरतो बहि होतीति तं अरुणुग्गमने निस्सग्गियं सिया. सीमा पन परिसपरियन्ततोव गहेतब्बा. चीवरविप्पवासपरिहारोपेत्थ अज्झोकासपरिच्छेदस्स विज्जमानत्ता वुत्तो, न पन याव सीमापरिच्छेदं लब्भमानत्ता महासीमाय अविप्पवाससीमावोहारो विय. महासीमायम्पि हि गामगामूपचारेसु चीवरं निस्सग्गियं होति, इधापि मज्झे ठितस्स सीमापरियन्ते निस्सग्गियं होति, तस्मा यथावुत्तसीमापेक्खावसेनेव तासं सत्तब्भन्तरउदकुक्खेपसीमानं उप्पत्ति, तब्बिगमेन विनासो च गहेतब्बोति ¶ अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. अञ्ञो वा पकारो इतो युत्ततरो गवेसितब्बो.
इध पन ‘‘अरञ्ञे समन्ता सत्तब्भन्तरा’’ति एवं पाळियं (महाव. १४७), ‘‘विञ्झाटविसदिसे अरञ्ञे समन्ता सत्तब्भन्तरा’’ति अट्ठकथायञ्च (महाव. अट्ठ. १४७) रुक्खादिनिरन्तरेपि अरञ्ञे सत्तब्भन्तरसीमाय विहितत्ता अत्तनो निस्सयभूताय अरञ्ञसीमाय सह एतिस्सा रुक्खादिसम्बन्धे दोसाभावो, पगेव अगामके रुक्खेति निस्सितेपि पदेसे चीवरविप्पवासस्स रुक्खपरिहारं विनाव अज्झोकासपरिहारो च अनुमतोति सिद्धोति वेदितब्बं.
उपचारत्थायाति सीमन्तरिकत्थाय. सत्तब्भन्तरतो अधिकं वट्टति, ऊनकं पन न वट्टति एव सत्तब्भन्तरपरिच्छेदस्स दुब्बिजानत्ता. तस्मा सङ्घं विना एकेनपि भिक्खुना बहि तिट्ठन्तेन अञ्ञं सत्तब्भन्तरं अतिक्कमित्वा दूरे एव ठातब्बं. इतरथा कम्मकोपसङ्करतो. उदकुक्खेपेपि एसेव नयो. तेनेव वक्खति ‘‘ऊनकं पन न वट्टती’’ति (वि. सङ्ग.अट्ठ. १६७). इदञ्चेत्थ ¶ सीमन्तरिकाविधानं द्विन्नं बद्धसीमानं सीमन्तरिकानुजाननसुत्तानुलोमतो सिद्धन्ति दट्ठब्बं. किञ्चापि हि भगवता निदानवसेन एकगामनिस्सितानं एकसभागानञ्च द्विन्नं बद्धसीमानमेव अञ्ञमञ्ञं सम्भेदअज्झोत्थरणदोसपरिहाराय सीमन्तरिका अनुञ्ञाता, तथापि तदनुलोमतो एकं अरञ्ञसीमं नदीआदिसीमञ्च निस्सितानं एकसभागानं द्विन्नं सत्तब्भन्तरसीमानम्पि उदकुक्खेपसीमानम्पि अञ्ञमञ्ञं सम्भेदज्झोत्थरणं, सीमन्तरिकं विना अब्यवधानेन ठानञ्च भगवता अनभिमतमेवाति ञत्वा अट्ठकथाचरिया इधापि सीमन्तरिकाविधानमकंसु. विसभागसीमानम्पि हि एकसीमानिस्सितत्तं एकसभागत्तञ्चाति द्वीहङ्गेहि समन्नागमे सति ¶ एव सीमन्तरिकं विना ठानं सम्भेदाय होति, नासतीति दट्ठब्बं. सीमन्तरिकविधानसामत्थियेनेव चेतासं रुक्खादिसम्बन्धोपि बद्धसीमा विय अञ्ञमञ्ञं न वट्टतीति अयम्पि नयतो दस्सितोवाति गहेतब्बं.
१६७. सभावेनेवाति इमिना गामसीमा विय अबद्धसीमाति दस्सेति. सब्बमेत्थ सङ्घकम्मं कातुं वट्टतीति समानसंवासा एकूपोसथाति दस्सेति. येन केनचीति अन्तमसो सूकरादिना सत्तेन. महोघेन पन उण्णतट्ठानतो निन्नट्ठाने पतन्तेन खतो खुद्दको वा महन्तो वा लक्खणयुत्तो ‘‘जातस्सरो’’त्वेव वुच्चति. एत्थपि खुद्दके उदकुक्खेपकिच्चं नत्थि. समुद्दे पन सब्बत्थ उदकुक्खेपसीमायमेव कम्मं कातब्बं सोधेतुं दुक्करत्ता. पुन तत्थाति लोकवोहारसिद्धीसु एव तासु नदीआदीसु तीसु अबद्धसीमासु पुन वग्गकम्मपरिहारत्थं सासनवोहारसिद्धाय अबद्धसीमाय परिच्छेदं दस्सेन्तोति अधिप्पायो. पाळियं (महाव. १४७) ‘‘यं मज्झिमस्स पुरिसस्सा’’तिआदीसु उदकं उक्खिपित्वा खिपीयति एत्थाति उदकुक्खेपो, उदकस्स पतनोकासो, तस्मा उदकुक्खेपा, अयञ्हेत्थ पदसम्बन्धवसेन अत्थो – परिसपरियन्ततो पट्ठाय समन्ता याव मज्झिमस्स पुरिसस्स उदकुक्खेपो उदकस्स पतनट्ठानं, ताव यं तं परिच्छिन्नट्ठानं, अयं तत्थ नदीआदीसु अपरा समानसंवासा उदकुक्खेपसीमाति.
तस्स अन्तोति तस्स उदकुक्खेपपरिच्छिन्नस्स ठानस्स अन्तो. न केवलञ्च तस्सेव अन्तो, ततो बहिपि, ‘‘एकस्स उदकुक्खेपस्स अन्तो ठातुं न वट्टती’’ति वचनं उदकुक्खेपपरिच्छेदस्स दुब्बिजानतो कम्मकोपसङ्का होतीति ¶ . तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि ¶ अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति वुत्तं. यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४७) ‘‘तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना परिच्छेदतो बहि यत्थ कत्थचि ठितो कम्मं न कोपेती’’ति वत्वा मातिकाट्ठकथावचनम्पि पटिक्खिपित्वा ‘‘नेव पाळियं न अट्ठकथायं उपलब्भती’’तिआदि बहु पपञ्चितं, तं न सुन्दरं इध अट्ठकथावचनेन मातिकाट्ठकथावचनस्स नयतो संसन्दनतो सङ्घटनतो. तथा हि द्विन्नं उदकुक्खेपपअच्छेदानमन्तरा विदत्थिचतुरङ्गुलमत्तम्पि सीमन्तरिकं अठपेत्वा ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकाय ठपेतब्बो, ‘‘ततो अधिकं वट्टति एव, ऊनकं पन न वट्टती’’ति एवं इधेव वुत्तेन इमिना अट्ठकथावचनेन सीमन्तरिकोपचारे उदकुक्खेपतो ऊनके ठपिते सीमाय सीमासम्भेदतो कम्मकोपोपि वुत्तो एव. यदग्गेन च एवं वुत्तो, तदग्गेन च तत्थ एकभिक्खुनो पवेसेपि सति तस्स सीमट्ठभावतो कम्मकोपो वुत्तो एव होति. अट्ठकथायं ‘‘ऊनकं पन न वट्टती’’ति कथनञ्चेतं उदकुक्खेपपरिच्छेदस्स दुब्बिजानन्तेनपि सीमासम्भेदसङ्कापरिहारत्थं वुत्तं. सत्तब्भन्तरसीमानमन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकविधानवचनतोपि एतासं दुब्बिजानपरिच्छेदता, तत्थ च ठितानं कम्मकोपसङ्का सिज्झति. कम्मकोपसङ्कट्ठानम्पि आचरिया दूरतो परिहारत्थं ‘‘कम्मकोपट्ठान’’न्ति वत्वाव ठपेसुन्ति गहेतब्बं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४७) पन – अपरिच्छिन्नायाति बद्धसीमावसेन अकतपरिच्छेदाय. येन केनचि खणित्वा अकतोति अन्तमसो ¶ तिरच्छानेनपि खणित्वा अकतो. तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना परिच्छेदतो बहि यत्थ कत्थचि ठितो कम्मं न कोपेतीति दीपेति. यं पन वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति. तत्थ अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेतीति इदं नेव पाळियं, न अट्ठकथायं उपलब्भति, यदि चेतं द्विन्नं सङ्घानं विसुं उपोसथादिकम्मकरणाधिकारे वुत्तत्ता उदकुक्खेपतो बहि अञ्ञं उदकुक्खेपं अनतिक्कमित्वा उपोसथादिकरणत्थं ठितो सङ्घो सीमासम्भेदसम्भवतो कम्मं कोपेतीति इमिना अधिप्पायेन वुत्तं सिया, एवम्पि युज्जेय्य. तेनेव मातिकाट्ठकथाय लीनत्थप्पकासनियं (कङ्खा. टी. निदानवण्णना) वुत्तं ¶ ‘‘अञ्ञं तत्तकंयेव परिच्छेदन्ति दुतियं उदकुक्खेपं अनतिक्कन्तोपि कोपेति. कस्मा? अत्तनो उदकुक्खेपसीमाय परेसं उदकुक्खेपसीमाय अज्झोत्थटत्ता सीमासम्भेदो होति, तस्मा कोपेती’’ति. ‘‘इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति च इमिनाव अधिप्पायेन वुत्तन्ति गहेतब्बं सब्बासुपि अट्ठकथासु सीमासम्भेदस्स अनिच्छितत्ता. तेनेव हि ‘‘अत्तनो च अञ्ञेसञ्च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. अञ्ञे पनेत्थ अञ्ञथापि पपञ्चेन्ति, तं न गहेतब्बं.
सब्बत्थ सङ्घो निसीदतीति हत्थपासं अविजहित्वा निसीदति. उदकुक्खेपसीमाय कम्मं नत्थीति यस्मा सब्बोपि नदीपदेसो भिक्खूहि अज्झोत्थटो, तस्मा समन्ततो नदिया ¶ अभावा उदकुक्खेपप्पयोजनं नत्थि. उदकुक्खेपप्पमाणा सीमन्तरिका सुविञ्ञेय्यतरा होति, सीमासम्भेदसङ्का च न सियाति सामीचिदस्सनत्थं ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. यत्तकेन पन सीमासम्भेदो न होति, तत्तकं ठपेतुं वट्टतियेव. तेनेवाहु पोराणा ‘‘यत्तकेन सीमासम्भेदो न होति, तत्तकम्पि ठपेतुं वट्टती’’ति. ऊनकं पन न वट्टतीति इदम्पि उदकुक्खेपसीमाय परिसवसेन वड्ढनतो सीमासम्भेदसङ्का सियाति तन्निवारणत्थमेव वुत्तन्ति वुत्तं.
वजिरबुद्धिटीकायम्पि (वजिर. टी. महावग्ग १४७) – यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति पन एतिस्सा नदिया चतुवग्गादीनं सङ्घानं विसुं चतुवग्गकरणीयादिकम्मकरणकाले सीमापरिच्छेददस्सनत्थं वुत्तं तिचीवरेन विप्पवासाविप्पवासपरिच्छेददस्सनत्थम्पि सत्तब्भन्तरसीमाय परिच्छेददस्सनं वियाति आचरिया, तस्मा उदकुक्खेपपरिच्छेदाभावेपि अन्तोनदियं कम्मं कातुं वट्टतीति सिद्धं. अयं पन विसेसो – तत्थ नावागतो चे, नावायं वुत्तनयेन, सत्थगतो चे, सत्थे वुत्तनयेन. सो चे अतिरेकचातुमासनिवुत्थो चे, गामे वुत्तनयेन तिचीवराविप्पवासो वेदितब्बो. तत्थापि अयं विसेसो – सचे सत्थो उदकुक्खेपस्स अन्तो होति, उदकुक्खेपसीमा पमाणन्ति एके. सत्थोव पमाणन्ति आचरिया. सचे पनेत्थ बहू भिक्खूतिआदिम्हि केचि अधिट्ठानुपोसथं, केचि गणुपोसथं, केचि सङ्घुपोसथन्ति वत्तुकामताय ‘‘बहू सङ्घा’’ति अवत्वा ‘‘भिक्खू’’ति वुत्तं. ऊनकं पन न वट्टतीति एत्थ सीमासम्भेदसम्भवतोति उपतिस्सत्थेरो. ठपेन्ते हि ऊनकं न ठपेतब्बं, ‘‘अट्ठपेतुम्पि वट्टति एवा’’ति वुत्तन्ति वुत्तं.
तन्ति ¶ ¶ सीमं. सीघमेव अतिक्कमतीति इमिना तं अनतिक्कमित्वा अन्तो एव परिवत्तमानाय कातुं वट्टतीति दस्सेति. एतदत्थमेव हि वालिकादीहि सीमापरिच्छिन्दनं, इतरथा बहि परिवत्ता नु खो, नो वाति कम्मकोपसङ्का भवेय्याति. अञ्ञिस्सा अनुस्सावनाति केवलाय नदीसीमाय अनुस्सावना. अन्तोनदियं जातरुक्खे वाति उदकुक्खेपपरिच्छेदस्स बहि ठिते रुक्खे वा. बहिनदीतीरमेव हि विसभागसीमत्ता अबन्धितब्बट्ठानं, न अन्तोनदी निस्सयत्तेन सभागत्ता. तेनेव ‘‘बहिनदीतीरे विहारसीमाय वा’’तिआदिना तीरमेव अबन्धितब्बट्ठानत्तेन दस्सितं, न पन नदी. जातरुक्खेपि ठितेहीति इदं अन्तोउदकुक्खेपट्ठं सन्धाय वुत्तं. न हि बहिउदकुक्खेपे भिक्खूनं ठातुं वट्टति.
रुक्खस्साति तस्सेव अन्तोउदकुक्खेपट्ठस्स रुक्खस्स. सीमं वा सोधेत्वाति यथावुत्तं विहारे बद्धसीमं गामसीमञ्च तत्थ ठितभिक्खूनं हत्थपासानयनबहिसीमकरणवसेनेव सोधेत्वा. यथा च उदकुक्खेपसीमायं कम्मं करोन्तेहि, एवं बद्धसीमायं वा गामसीमायं वा कम्मं करोन्तेहिपि उदकुक्खेपसीमट्ठे सोधेत्वाव कातब्बं. एतेनेव सत्तब्भन्तरअरञ्ञसीमाहिपि सद्धिं उदकुक्खेपसीमाय, इमाय च सद्धिं तासं रुक्खादिसम्बन्धदोसोपि नयतो दस्सितोव होति. इमिनाव नयेन सत्तब्भन्तरसीमाय बद्धसीमगामसीमाहिपि सद्धिं, एतासञ्च सत्तब्भन्तरसीमाय सद्धिं सम्बन्धदोसो ञातब्बो. अट्ठकथायं पनेतं सब्बं वुत्तनयतोव सक्का विञ्ञातुन्ति अञ्ञमञ्ञासन्नानमेवेत्थ दस्सितं.
तत्रिदं सुत्तानुलोमतो नयग्गहणमुखं – यथा हि बद्धसीमायं सम्मता बद्धसीमा विपत्तिसीमा होतीति तासं अञ्ञमञ्ञं रुक्खादिसम्बन्धो न वट्टति, एवं नदीआदीसु सम्मतापि बद्धसीमा विपत्तिसीमाव होतीति ताहिपि सद्धिं तस्सा रुक्खादिसम्बन्धो ¶ न वट्टतीति सिज्झति. इमिना नयेन सत्तब्भन्तरसीमाय गामनदीआदीहि सद्धिं, उदकुक्खेपसीमाय च अरञ्ञादीहि सद्धिं रुक्खादिसम्बन्धस्सनवट्टनकभावो ञातब्बो, एवमेता भगवता अनुञ्ञाता बद्धसीमसत्तब्भन्तरउदकुक्खेपसीमा अञ्ञमञ्ञञ्चेव अत्तनो निस्सयविरहिताहि इतरीतरासं निस्सयसीमाहि च रुक्खादिसम्बन्धे सति सम्भेददोसमापज्जतीति सुत्तानुलोमनयो ञातब्बोव.
अत्तनो अत्तनो पन निस्सयभूतगामादीहि सद्धिं बद्धसीमादीनं तिस्सन्नं उप्पत्तिकाले भगवता ¶ अनुञ्ञातस्स सम्भेदज्झोत्थरणस्स अनुलोमनतो रुक्खादिसम्बन्धोपि अनुञ्ञातोव होतीति दट्ठब्बं. यदि एवं उदकुक्खेपबद्धसीमादीनं अन्तरा कस्मा सीमन्तरिका न विहिताति? निस्सयभेदसभावभेदेहि सयमेव भिन्नत्ता. एकनिस्सयएकसभावानमेव हि सीमन्तरिकाय विनासं करोतीति वुत्तोवायमत्थो. एतेनेव नदीनिमित्तं कत्वा बद्धाय सीमाय सङ्घे कम्मं करोन्ते नदियम्पि याव गामक्खेत्तं आहच्च ठिताय उदकुक्खेपसीमाय अञ्ञेसं कम्मं कातुं वट्टतीति सिद्धं होति. या पनेता लोकवोहारसिद्धा गामारञ्ञनदीसमुद्दजातस्सरसीमा पञ्च, ता अञ्ञमञ्ञं रुक्खादिसम्बन्धेपि सम्भेददोसं नापज्जति तथा लोकवोहाराभावतो. न हि गामादयो गामन्तरादीहि नदीआदीहि च रुक्खादिसम्बन्धमत्तेन सम्भिन्नाति लोके वोहरन्ति. लोकवोहारसिद्धानञ्च लोकवोहारतोव सम्भेदो वा असम्भेदो वा गहेतब्बो, न अञ्ञथा. तेनेव अट्ठकथायं तासं अञ्ञमञ्ञं कत्थचिपि सम्भेदनयो न दस्सितो, सासनवोहारसिद्धो एव दस्सितोति.
एत्थ पन बद्धसीमाय ताव ‘‘हेट्ठा पथवीसन्धारकं उदकं परियन्तं कत्वा सीमा गता होती’’तिआदिना अधोभागपरिच्छेदो ¶ अट्ठकथायं सब्बथा दस्सितो, गामसीमादीनं पन न दस्सितो. कथमयं जानितब्बोति? केचि तावेत्थ ‘‘गामसीमादयोपि बद्धसीमा विय पथवीसन्धारकं उदकं आहच्च तिट्ठती’’ति वदन्ति.
केचि पन तं पटिक्खिपित्वा ‘‘नदीसमुद्दजातस्सरसीमा, ताव तन्निस्सितउदकुक्खेपसीमा च पथविया उपरितले हेट्ठा च उदकेन अज्झोत्थरणप्पदेसे एव तिट्ठन्ति, न ततो हेट्ठा उदकस्स अज्झोत्थरणाभावा. सचे पन उदकोघादिना योजनप्पमाणम्पि निन्नट्ठानं होति, नदीसीमादयोव होन्ति, न ततो हेट्ठा. तस्मा नदीआदीनं हेट्ठा बहितीरमुखेन उमङ्गेन, इद्धिया वा पविट्ठो भिक्खु नदियं ठितानं कम्मं न कोपेति, सो पन आसन्नगामे भिक्खूनं कम्मं कोपेति. सचे पन सो उभिन्नं तीरगामानं मज्झे निसिन्नो होति, उभयगामट्ठानं कम्मं कोपेति. सचे पन तीरं गामक्खेत्तं न होति, अगामकारञ्ञमेव. तत्थ पन तीरद्वयेपि सत्तब्भन्तरसीमं विना केवलाय खुद्दकारञ्ञसीमायमेव कम्मं कोपेति. सचे सत्तब्भन्तरसीमाय करोन्ति, तदा यदि तेसं सत्तब्भन्तरसीमाय परिच्छेदो एतस्स निसिन्नोकासस्स परतो एकं सत्तब्भन्तरं अतिक्कमित्वा ठितो न कम्मकोपो. नो चे, कम्मकोपो. गामसीमायं पन अन्तोउमङ्गे वा बिले वा खणित्वा ¶ वा यत्थ पविसितुं सक्का, यत्थ वा सुवण्णमणिआदिं खणित्वा गण्हन्ति, गहेतुं सक्काति वा सम्भावना होति, तत्तकं हेट्ठापि गामसीमा, तत्थ इद्धिया अन्तो निसिन्नोपि कम्मं कोपेति. यत्थ पन पकतिमनुस्सानं पवेससम्भावनापि नत्थि, तं सब्बं याव पथवीसन्धारकउदका अरञ्ञसीमाव, न गामसीमा. अरञ्ञसीमायम्पि एसेव नयो. तत्थपि हि यत्तके पदेसे पवेससम्भावना, तत्तकमेव उपरितले अरञ्ञसीमा पवत्तति. ततो पन हेट्ठा न अरञ्ञसीमा तत्थ उपरितलेन ¶ सह एकारञ्ञवोहाराभावतो. न हि तत्थ पविट्ठं अरञ्ञं पविट्ठोति वोहरन्ति, तस्मा तत्रट्ठो उपरि अरञ्ञट्ठानं कम्मं न कोपेति उमङ्गनदियं ठितो विय उपरिनदियं ठितानं. एकस्मिञ्हि चक्कवाळे गामनदीसमुद्दजातस्सरे मुञ्चित्वा तदवसेसं अमनुस्सावासं देवब्रह्मलोकं उपादाय सब्बं अरञ्ञमेव. ‘गामा वा अरञ्ञा वा’ति वुत्तत्ता हि नदीसमुद्दजातस्सरादिपि अरञ्ञमेव. इध पन नदीआदीनं विसुं सीमाभावेन गहितत्ता तदवसेसमेव अरञ्ञं गहेतब्बं. तत्थ च यत्तके पदेसे एकं अरञ्ञन्ति वोहरन्ति, अयमेका अरञ्ञसीमा. इन्दपुरञ्हि सब्बं एकारञ्ञसीमा, तथा असुरयक्खपुरादि. आकासट्ठदेवब्रह्मविमानानि पन समन्ता आकासपरिच्छिन्नानि पच्चेकं अरञ्ञसीमा समुद्दमज्झे पब्बतदीपका विय. तत्थ सब्बत्थ सत्तब्भन्तरसीमायं, अरञ्ञसीमायमेव वा कम्मं कातब्बं, तस्मा इधापि उपरिअरञ्ञतलेन सद्धिं हेट्ठापथविया एकारञ्ञवोहाराभावा विसुं अरञ्ञसीमाति गहेतब्बं. तेनेवेत्थ गामनदीआदिसीमाकथाय अट्ठकथायं (महाव. अट्ठ. १३८) ‘इद्धिमा भिक्खु हेट्ठापथवितले ठितो कम्मं कोपेती’ति बद्धसीमायं दस्सितनयो न दस्सितो’’ति वदन्ति.
इदञ्चेतासं गामसीमादीनं हेट्ठापमाणदस्सनं सुत्तादिविरोधाभावा युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं. एवं गहणे च गामसीमायं सम्मता बद्धसीमा उपरिगामसीमं, हेट्ठा उदकपरियन्तं अरञ्ञसीमञ्च अवत्थरतीति तस्सा अरञ्ञसीमापि खेत्तन्ति सिज्झति. भगवता च ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव. १४७) नदीसमुद्दजातस्सरा बद्धसीमाय अखेत्तभावेन वुत्ता, न पन अरञ्ञं, तस्मा अरञ्ञम्पि बद्धसीमाय खेत्तमेवाति गहेतब्बं. यदि एवं कस्मा ¶ तत्थ सा न बज्झतीति? पयोजनाभावा. सीमापेक्खानन्तरमेव हि सत्तब्भन्तरसीमाय सम्भवतो, तस्सा च उपरि सम्मताय बद्धसीमाय सम्भेदज्झोत्थरणानुलोमतो विपत्तिसीमा एव सिया. गामक्खेत्ते पन ठत्वा अगामकारञ्ञेकदेसम्पि अन्तोकरित्वा सम्मता किञ्चापि सुसम्मता अगामकारञ्ञे भगवता ¶ विहिताय सत्तब्भन्तरसीमायपि अनिवत्तनतो, तत्थ पन कम्मं कातुं पविट्ठानम्पि ततो बहि केवलारञ्ञे करोन्तानम्पि अन्तरा तीणि सत्तब्भन्तरानि ठपेतब्बानि. अञ्ञथा विपत्ति एव सियाति सब्बथा निरत्थकमेव अगामके अरञ्ञे बद्धसीमाकरणन्ति वेदितब्बं.
अन्तोनदियं पविट्ठसाखायाति नदिया पथवीतलं आहच्च ठिताय साखायपि, पगेव अनाहच्च ठिताय. पारोहेपि एसेव नयो. एतेन सभागनदीसीमं फुसित्वा ठितेन विसभागसीमासम्बन्धसाखादिना उदकुक्खेपसीमाय सम्बन्धो न वट्टतीति दस्सेति. एतेनेव महासीमं गामसीमञ्च फुसित्वा ठितेन साखादिना माळकसीमाय सम्बन्धो न वट्टतीति ञापितोति दट्ठब्बो. अन्तोनदियंयेवाति सेतुपादानं तीरट्ठितत्तं निवत्तेति. तेन उदकुक्खेपपरिच्छेदतो बहिनदियं पतिट्ठितत्तेपि सम्भेदाभावं दस्सेति. तेनाह ‘‘बहितीरे पतिट्ठिता’’तिआदि. यदि हि उदकुक्खेपतो बहि अन्तोनदियम्पि पतिट्ठितत्ते सम्भेदो भवेय्य, तम्पि पटिक्खिपितब्बं भवेय्य कम्मकोपस्स समानत्ता, न च पटिक्खित्तं, तस्मा सब्बत्थ अत्तनो निस्सयसीमाय सम्भेददोसो नत्थेवाति गहेतब्बं.
आवरणेन वाति दारुआदीनि खणित्वा उदकनिवारणेन. कोट्टकबन्धनेन वाति मत्तिकादीहि पूरेत्वा कतसेतुबन्धनेन वा, उभयेनापि आवरणमेव दस्सेति. ‘‘नदिं विनासेत्वा’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि ¶ बद्धा’’ति, हेट्ठा नदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितोदकन्ति अतिरित्तोदकं. नदिं ओतरित्वा सन्दनट्ठानतोति इमिना तळाकनदीनं अन्तरा पवत्तनट्ठाने न वट्टतीति दस्सेति. उप्पतित्वाति तीरादिभिन्दनवसेन विपुला हुत्वा. विहारसीमन्ति बद्धसीमं.
अगमनपथेति तदहेव गन्त्वा निवत्तितुं असक्कुणेय्ये. अरञ्ञसीमासङ्ख्यमेव गच्छतीति लोकवोहारसिद्धं अगामकारञ्ञसीमं सन्धाय वदति. तत्थाति पकतिया मच्छबन्धानं गमनपथेसु दीपकेसु.
तं ठानन्ति तेसं आवाटादीनं कतट्ठानमेव, न अकतन्ति अत्थो. लोणीति समुद्दोदकस्स उप्पत्तिवेगनिन्नो मातिकाकारेन पवत्तनको.
सारत्थदीपनियं ¶ (सारत्थ. टी. महावग्ग ३.१४७) पन – गच्छन्तिया पन नावाय कातुं न वट्टतीति एत्थ उदकुक्खेपमनतिक्कमित्वा परिवत्तमानाय कातुं वट्टतीति वेदितब्बं. सीमं वा सोधेत्वाति एत्थ सीमासोधनं नाम गामसीमादीसु ठितानं हत्थपासानयनादि. ‘‘नदिं विनासेत्वा तळाकं करोन्ती’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि बद्धा’’ति, हेट्ठा नदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितोदकन्ति तळाकरक्खणत्थं एकमन्तेन छड्डितमुदकं. देवे अवस्सन्तेति दुब्बुट्ठिकाले वस्सानेपि देवे अवस्सन्ते. उप्पतित्वाति उत्तरित्वा. गामनिगमसीमं ओत्थरित्वा पवत्ततीति वुत्तप्पकारे वस्सकाले चत्तारो मासे अब्बोच्छिन्ना पवत्तति. विहारसीमन्ति बद्धसीमं सन्धाय वदति.
अगमनपथेति यत्थ तदहेव गन्त्वा पच्चागन्तुं न सक्कोति, तादिसे पदेसे. अरञ्ञसीमासङ्ख्यमेव गच्छतीति सत्तब्भन्तरसीमं सन्धाय वदति. तेसन्ति मच्छबन्धानं. गमनपरियन्तस्स ¶ ओरतोति गमनपरियन्तस्स ओरिमभागे दीपकं पब्बतञ्च सन्धाय वुत्तं, न समुद्दप्पदेसन्ति वुत्तं.
सम्भिन्दन्तीति यत्थ चतूहि भिक्खूहि निसीदितुं न सक्का, तत्थ ततो पट्ठाय याव केसग्गमत्तम्पि अत्तनो सीमाय करोन्ता सम्भिन्दन्ति, चतुन्नम्पि भिक्खूनं पहोनकतो पट्ठाय याव सकलम्पि अन्तोकरोन्ता अज्झोत्थरन्तीति वेदितब्बं. संसट्ठविटपाति अञ्ञमञ्ञं सिब्बित्वा ठितमहासाखमूला, एतेन अञ्ञमञ्ञस्स अतिआसन्नतं दीपेति. साखाय साखं फुसन्तापि हि दूरट्ठापि सियुं, ततो एकंसतो सम्भेदलक्खणं न दस्सितं सियाति तं दस्सेतुं विटपग्गहणं कतं. एवञ्हि भिक्खूनं निसीदितुं अप्पहोनकट्ठानं अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारं करोन्ता सीमाय सीमं सम्भिन्दन्ति नाम, न ततो परन्ति दस्सितमेव होति. बद्धा होतीति पोराणकविहारसीमं सन्धाय वुत्तं. तं अम्बन्ति अपरेन समयेन पुराणविहारपरिक्खेपादीनं विनट्ठत्ता अजानन्तानं तं पुराणविहारसीमाय निमित्तभूतं अम्बं. अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारसीमट्ठं जम्बुं कित्तेत्वा अम्बजम्बूनं अन्तरे यं ठानं, तं अत्तनो सीमाय पवेसेत्वा बद्धाति अत्थो. एत्थ च पुराणसीमाय निमित्तभूतस्स गामट्ठस्स अम्बरुक्खस्स अन्तोसीमट्ठाय जम्बुया सह संसट्ठविटपत्तेपि सीमाय बन्धनकाले विपत्ति वा पच्छा गामसीमाय सह सम्भेदो वा कम्मविपत्ति वा नाहोसीति मुखतोव वुत्तन्ति वेदितब्बं.
पदेसन्ति ¶ सङ्घस्स निसीदनप्पहोनकं पदेसं. सीमन्तरिकं ठपेत्वातिआदिना सम्भेदज्झोत्थरणं कत्वा बद्धसीमापि अञ्ञमञ्ञं फुसापेत्वा अब्यवधानेन बद्धसीमापि असीमा एवाति दस्सेति, तस्मा एकद्वङ्गुलमत्तापि सीमन्तरिका वट्टति एव. सा पन दुब्बोधाति अट्ठकथासु चतुरङ्गुलादिका वुत्ताति ¶ दट्ठब्बं. द्विन्नं सीमानन्ति द्विन्नं बद्धसीमानं. निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता बन्धनकाले ताव सम्भेददोसो नत्थीति अधिप्पायो. न केवलञ्च निमित्तकतो एव सङ्करं करोति, अथ खो सीमन्तरिकाय ठितो अञ्ञोपि रुक्खो करोति एव, तस्मा अप्पमत्तिकाय सीमन्तरिकाय वड्ढनकरुक्खादयो न वट्टन्ति एव. एत्थ च उपरि दिस्समानखन्धसाखादिपवेसेसु एव सङ्करदोसस्स सब्बत्थ दस्सितत्ता अदिस्समानानं मूलानं पवेसेपि भूमिगतिकत्ता दोसो नत्थीति सिज्झति. सचे पन मूलानिपि दिस्समानानि नेव पविसन्ति, सङ्करोव, पब्बतपासाणा पन दिस्समानापि भूमिगतिकायेव. यदि पन बन्धनकाले एव एको थूलरुक्खो उभयम्पि सीमं आहच्च तिट्ठति, पच्छा बद्धा असीमा होतीति दट्ठब्बं.
सीमसङ्करन्ति सीमसम्भेदं. यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४८) वुत्तं ‘‘सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुब्बिञ्ञेय्यत्ता वुत्त’’न्ति, तं न युत्तं गामसीमायपि सह सङ्करं करोतीति वत्तब्बतो. तत्थापि हि निमित्ते वड्ढिते गामसीमबद्धसीमानं गतट्ठानं दुब्बिञ्ञेय्यमेव होति. तत्थ पन अवत्वा द्विन्नं बद्धसीमानमेव सङ्करस्स वुत्तत्ता यथावुत्तसम्बन्धदोसोव सङ्करसद्देन वुत्तोति गहेतब्बं. पाळियं (महाव. १४८) पन निदानवसेन ‘‘येसं, भिक्खवे, सीमा पच्छा सम्मता, तेसं तं कम्मं अधम्मिक’’न्तिआदिना पच्छा सम्मताय असीमत्ते वुत्तेपि द्वीसु गामसीमासु ठत्वा द्वीहि सङ्घेहि सम्भेदं वा अज्झोत्थरणं वा कत्वा सीमन्तरिकं अट्ठपेत्वा वा रुक्खपारोहादिसम्बन्धं अवियोजेत्वा वा एकस्मिं खणे कम्मवाचानिट्ठापनवसेन एकतो सम्मतानं द्विन्नम्पि सीमानं असीमता पकासिताति वेदितब्बं.
सारत्थदीपनियं ¶ (सारत्थ. टी. महावग्ग ३.१४८) ‘‘संसट्ठविटपाति इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं पदेसं. यत्थ पन ठितेहि कम्मं कातुं न सक्का होति, तादिसं पदेसं अन्तो करित्वा बन्धन्ता सीमाय सीमं सम्भिन्दन्ति ¶ नाम. द्विन्नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमसम्भेदो न होतीति वुत्तं. सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्तं, न च पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं. न हि सीमा तत्तकेन असीमा होति, द्वे पन सीमा पच्छा वड्ढितेन रुक्खेन अज्झोत्थटा एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्ब’’न्ति वुत्तं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
सीमाविनिच्छयकथालङ्कारो नाम
चतुवीसतिमो परिच्छेदो.
सीमाबन्धनविनिच्छयकथा
एवं सीमाविनिच्छयं कथेत्वा पाळियं सीमकथाय उपोसथक्खन्धकपरियापन्नत्ता उपोसथक्खन्धकानन्तरञ्च पवारणक्खन्धकस्स आगतत्ता तदनुक्कमेन सीमाविनिच्छयतो उपोसथपवारणविनिच्छयं कथेतुमारद्धेपि सासनवुद्धिकरणत्थं उपसम्पदादिविनयकम्मकरणट्ठानभूतं सीमं बन्धितुकामानं लज्जिपेसलबहुस्सुतसिक्खाकामभिक्खूनं पञ्ञासतिवीरियजननत्थं सीमाबन्धनकथा अम्हेहि आरभीयते ¶ . तत्थ अपलोकनादिचतुब्बिधकम्मकरणट्ठानभूता सीमा नाम बद्धअबद्धवसेन दुविधा होति. तत्थापि बद्धसीमा खण्डसीमा, समानसंवासकसीमा, अविप्पवाससीमाति तिब्बिधा होति, तथा अबद्धसीमापि गामसीमा, उदकुक्खेपसीमा, सत्तब्भन्तरसीमाति. वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये –
‘‘खण्डसमानसंवासा-विप्पवासाति भेदतो;
इति बद्धा तिधा वुत्ता, अबद्धापि तिधा मता.
‘‘गामतो उदकुक्खेपा, सत्तब्भन्तरतोपि च;
तत्थ गामपरिच्छेदो, गामसीमाति वुच्चती’’ति.
तत्थ ¶ बद्धसीमं बन्धितुकामेन अतिखुद्दिका, अतिमहती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदिया सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति वुत्ता इमा एकादस विपत्तिसीमायो अतिक्कमित्वा निमित्तसम्पत्ति, परिससम्पत्ति, कम्मवाचासम्पत्तीति वुत्ताय तिविधसम्पत्तिया युत्तं कत्वा पठमं कित्तितनिमित्तेन सब्बपच्छिमकित्तितनिमित्तं सम्बन्धं कत्वा बन्धितब्बा. वुत्तञ्हेतं अट्ठकथाचरियेन कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘तत्थ एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं सम्बन्धित्वा सम्मता सीमा बद्धसीमा नामा’’ति. एतेन एतेसु एकादससु विपत्तीसु एकायपि युत्ताय, तिविधसम्पत्तीसु एकायपि अयुत्ताय, निमित्तेन निमित्तं असम्बन्धं कत्वा सम्मताय च सति सीमा न होतीति दस्सेति.
एवं सीमं बन्धितुकामेन भिक्खुना सब्बलक्खणपरिपूरत्थं महन्तो उस्साहो करणीयो होति, तस्मा सीमाबन्धनकाले ¶ तीसु सम्पत्तीसु परिससम्पत्तिसिद्धिया पठमं ताव गामसीमा उपपरिक्खितब्बा. एत्थाह ‘‘ननु बद्धसीमा वा बन्धितब्बा, अथ कस्मा गामसीमा उपपरिक्खितब्बा’’ति? गामसीमायं ठत्वा बद्धसीमाय बन्धितब्बतो. वुत्तञ्हेतं भगवता ‘‘असम्मताय, भिक्खवे, सीमाय अट्ठपिताय यं गामं वा निगमं वा उपनिस्साय विहरति, या तस्स वा गामस्स गामसीमा, निगमस्स वा निगमसीमा, अयं तत्थ समानसंवासा एकूपोसथा’’ति (महाव. १४७). इध पाळियं सरूपेन अनागतम्पि अट्ठकथायं (महाव. अट्ठ. १४७) ‘‘गामग्गहणेन चेत्थ नगरम्पि गहितमेव होती’’ति वुत्तत्ता नगरसीमापि गहिता होति, तस्मा यस्मिं अबद्धसीमविहारे भिक्खू यं गामं उपनिस्साय विहरन्ति, तस्स गामस्स परिच्छेदो गामसीमा नाम. यं निगमं उपनिस्साय विहरन्ति, तस्स निगमस्स परिच्छेदो निगमसीमा नाम. यं नगरं उपनिस्साय विहरन्ति, तस्स नगरस्स परिच्छेदो नगरसीमा नाम. ता सब्बापि गामसीमाति वुच्चन्ति. तेसं भिक्खूनं समानसंवासा एकूपोसथबद्धसीमा विय एकतो उपोसथादिसङ्घकम्मकरणारहा होन्ति, ईदिसेयेव च पदेसे सीमं बन्धितुमरहति, न उपोसथादिसङ्घकम्मानरहे पदेसेति वुत्तं होति.
तत्थ ‘‘यत्तके पदेसे तस्स तस्स गामस्स गामभोजका बलिं लभन्ति, सो पदेसो अप्पो वा होतु महन्तो वा, गामसीमात्वेव सङ्ख्यं गच्छती’’ति अट्ठकथायं वचनतो गामादिभोजकानं ¶ बलिलभनट्ठानं गामसीमा होति, इदञ्च येभुय्यवसेन वुत्तं. बलिं अलभन्तोपि राजपण्णे आरोपितपदेसे तस्स गामस्स गामसीमायेव. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४७) ‘‘बलिं लभन्तीति इदं येभुय्यवसेन वुत्तं. ‘अयं गामो एत्तको ¶ करीसभागो’तिआदिना पन राजपण्णेसु आरोपितेसु भूमिभागेसु यस्मिं यस्मिं तळाकमातिकासुसानपब्बतादिके पदेसे बलिं न गण्हन्ति, सोपि गामसीमा एव. राजादीहि परिच्छिन्नभूमिभागो हि सब्बोव ठपेत्वा नदीलोणिजातस्सरे गामसीमाति वेदितब्बो’’ति. अयं पकतिगामसीमा नाम. ‘‘यम्पि एकस्मिंयेव गामक्खेत्ते एकं पदेसं, ‘अयं विसुंगामो होतू’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेवा’’ति अट्ठकथायं (महाव. अट्ठ. १४७) वचनतो राजा ‘‘पकतिगामक्खेत्तेयेव पकतिगामतो विसुं पकतिगामेन असम्मिस्सो गामो होतू’’ति यं पदेसं देति, सो पदेसो विसुंगामसीमा नाम. इति पकतिगामसीमा च राजूनं इच्छावसेन पवत्ता विसुंगामसीमा च बद्धसीमा विय सब्बकम्मारहा, तस्मा अभिनवबद्धसीमं बन्धितुकामेहि पकतिगामसीमं वा विसुंगामसीमं वा सोधेत्वा कत्तब्बं होति. तथा हि वुत्तं अट्ठकथायं ‘‘तस्मा सा च इतरा च पकतिगामनगरनिगमसीमा बद्धसीमासदिसायेव होन्ती’’ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१४७) ‘‘तत्थ हि सा च राजिच्छावसेन परिवत्तित्वा समुप्पन्ना अभिनवा च इतरा च अपरिवत्ता पकतिगामसीमा, यथा बद्धसीमायं सब्बं सङ्घकम्मं कातुं वट्टति, एवमेतापि सब्बकम्मारहतासदिसेन बद्धसीमासदिसा, सा समानसंवासा एकूपोसथाति अधिप्पायो’’ति वुत्तं.
केचि पन आचरिया ‘‘मयं सीमं बन्धितुकामा, तस्मा एत्तको भूमिपरिच्छेदो विसुं खेत्तं होतू’’ति राजानं आपुच्छित्वा तेन ओकासे कते ‘‘इदं ठानं विसुंगामक्खेत्तं होती’’ति मनसि कत्वा तत्रट्ठेयेव भिक्खू ¶ च हत्थपासानयनादिना सोधेत्वा सीमासमूहनसीमाबन्धनादीनि करोन्ति, तं करणं ‘‘अयं विसुंगामो होतूति परिच्छिन्दित्वा राजा कस्सचि देती’’ति अट्ठकथावचनेन, ‘‘सा च राजिच्छावसेन परिवत्तित्वा समुप्पन्ना अभिनवा चा’’ति आगतेन विमतिविनोदनीटीकावचनेन च समेन्तं विय न दिस्सति. कथं? अट्ठकथावचने ताव ‘‘अयं विसुंगामो होतू’’ति इमिना न केवलं पुरिमगामोयेव गामो होतु, अथ खो इदानि परिच्छिन्नपदेसोपि विसुंयेव गामो होतूति एकंयेव गामक्खेत्तं द्वे ¶ गामे करोतीति दस्सेति. ‘‘राजा कस्सचि देती’’ति इमिना गामभोजकस्स दिन्नभावं पकासेति, इध पन नेव द्वे गामे करोति, न च गामभोजकस्स देति, केवलं भिक्खूनं अनुमतिया यावकालिकवसेनेव ओकासं करोति, एवं अट्ठकथावचनेनपि समेन्तं विय न दिस्सति. विमतिविनोदनीटीकावचनेनपि ‘‘राजिच्छावसेन परिवत्तित्वा’’ति इमिना अगामभूतं खेत्तं राजिच्छावसेन परिवत्तित्वा गामो होतीति दस्सेति. ‘‘अभिनवा चा’’ति इमिना पुराणगामसीमा च अभिनवगामसीमा चाति पुरिमगामेन अमिस्सं विसुंगामलक्खणं दस्सेति. इध पन राजिच्छावसेन परिवत्तित्वा खेत्तस्स विसुंगामभूतभावो च अभिनवभावेन विसुंगामलक्खणञ्च न दिस्सति, एवं टीकावचनेनपि समेन्तं विय न दिस्सति.
विनयविनिच्छयटीकायञ्च ‘‘गामपरिच्छेदोति सब्बदिसासु सम्मा परिच्छिन्दित्वा ‘इमस्स पदेसस्स एत्तको करो’ति एवं करेन नियमितो गामप्पदेसो’’ति एवं आयवसेनेव परिच्छिन्दनं वुत्तं, न अनुमतिकरणमत्तेन, तस्मा विसुंगामलक्खणं अप्पत्तताय पकतिगामेन सङ्करो होति, न तत्थ उपोसथादिसङ्घकम्मं कातुमरहति, उपोसथादिसङ्घकम्मकरणारहपदेसेयेव ¶ सीमासमूहननसीमाबन्धनकम्मम्पि करणारहं होति ञत्तिदुतियकम्मत्ता तेसं कम्मानं, तस्मा तेसं आचरियानं तं करणं अञ्ञे आचरिया न इच्छन्ति. अञ्ञे पन आचरिया ‘‘तं परिच्छिन्नप्पदेसं ‘विसुंगामो होतू’ति राजा कस्सचि देति, गामभोजको च ततो बलिं पटिग्गण्हाति, तदा विसुंगामो होति, न ततो पुब्बे’’ति वदन्ति. तेसं तं वचनं ‘‘एवं करेन नियमितो पदेसो’’ति विनिच्छयटीकावचनञ्च ‘‘गामादीनं करग्गाहपरिच्छिन्नो समन्ततो पदेसो गामसीमा’’ति सीमालङ्कारगण्ठिवचनञ्च सन्धाय वुत्तं सिया, तेसु पन ‘‘इमस्स पदेसस्स एत्तको करो’’ति एवं करपरिच्छिन्दनं वुत्तं, न गामभोजकस्स बलिग्गहणं. अट्ठकथायञ्च ‘‘राजा कस्सचि देती’’ति दानमेव वदति, न ‘‘गामभोजको च बलिं गण्हाती’’ति पटिग्गहणं, तस्मा तम्पि वचनं अञ्ञे पण्डिता न सम्पटिच्छन्ति, तस्मा पथविस्सरो राजा ‘‘इमस्मिं गामक्खेत्ते एत्तककरीसमत्तो पदेसो पुरिमगामतो विसुंगामो होतू’’ति परिच्छिन्दित्वा देति, एत्तावता सो पदेसो बलिं पटिग्गहितो वा होतु अप्पटिग्गहितो वा, विसुंगामो नाम होतीति दट्ठब्बो.
एवं पकतिगामलक्खणञ्च विसुंगामलक्खणञ्च तथतो ञत्वा बद्धसीमं बन्धितुकामो यदि पकतिगामसीमा नातिवित्थारा होति सुखरक्खिता, तमेव पकतिगामसीमं सुट्ठु रक्खापेत्वा ¶ सुट्ठु सोधेत्वा सीमासमूहननसीमासम्मुतिकम्मानि कातब्बानि. यदि पन पकतिगामसीमा अतिवित्थारा होति, निगमसीमा, नगरसीमा वा होन्ति, बहूनं भिक्खूनं निसिन्नट्ठानसञ्चरणट्ठानत्ता सोधेतुं वा रक्खितुं वा न सक्कोन्ति, एवञ्च सति पथविस्सरराजूहि परिच्छिन्नाय विसुंगामसीमाय सुट्ठु सोधेत्वा सुरक्खितं कत्वा सीमासमूहननसीमासम्मुतिकम्मं कातब्बं. कथं पन सुट्ठु सोधनञ्च ¶ सुट्ठु रक्खणञ्च कातब्बं? सीमं बन्धितुकामेन हि सामन्तविहारेसु भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा बद्धसीमविहारानं सीमाय सीमन्तरिकं, अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये सचे एकस्मिं गामक्खेत्ते सीमं बन्धितुकामा, ये तत्थ बद्धसीमविहारा, तेसु भिक्खूनं ‘‘मयं अज्ज सीमं बन्धिस्साम, तुम्हे सकसकसीमाय परिच्छेदतो मा निक्खमथा’’ति पेसेतब्बं. ये अबद्धसीमविहारा, तेसु भिक्खू एकज्झं सन्निपातेतब्बा, छन्दारहानं छन्दो आहरापेतब्बो. एवं सन्निपतितेसु पन भिक्खूसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु च नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासानयनत्थञ्च बहिसीमकरणत्थञ्च आरामिके चेव समणुद्देसे च ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कत्वा सीमा समूहनितब्बाति.
ननु च इदं सोधनं रक्खणञ्च सीमासम्मुतिकालेयेव अट्ठकथायं वुत्तं, अथ कस्मा इध सीमासमूहनने वुत्तन्ति? इमस्सपि सीमासमूहननकम्मस्स ञत्तिदुतियकम्मत्ता परिससम्पत्तिजननत्थं वुत्तन्ति दट्ठब्बं. एवं सन्तेपि इदं सीमासमूहननकम्मं नाम यदि पोराणा बद्धसीमा अत्थि, तदट्ठकसङ्घे हत्थपासगते अञ्ञेसु भिक्खूसु गामसीमं पविट्ठेसुपि कम्मभेदो नत्थि. यदि पोराणा बद्धसीमा नत्थि, एवम्पि सति केवलं गामसीमाभूतत्ता सीमासमूहननकम्मे असम्पज्जन्तेपि दोसो नत्थि, अथ कस्मा सोधना वुत्ताति? सच्चं, तथापि समूहनितब्बा पोराणसीमापरिच्छेदस्स दुविञ्ञेय्यत्ता. सचे हि महतिया पोराणबद्धसीमाय एकस्मिं पदेसे सीमं समूहनिस्सामाति सङ्घे सन्निपतिते तस्सायेव सीमाय अञ्ञस्मिं पदेसे भिक्खुम्हि पविट्ठे अजानन्तस्सपि कम्मं विपज्जति, तस्मा महुस्साहेन सोधेतब्बावाति ¶ दट्ठब्बं. एवं गामसीमसोधनं ‘‘परिससम्पत्तिया युत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा यावतिका तस्मिं गामक्खेत्ते बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू, ते सब्बे हत्थपासे वा कत्वा छन्दं वा आहरित्वा सम्मता’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) आगतत्ता परिससम्पत्तिकारणं ¶ होतीति विञ्ञायति. ततो ‘‘सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मता’’ति वुत्तेहि द्वीहि विपत्तिदोसेहि मुच्चनत्थं सीमसमूहननकम्मं कातब्बं.
सीमाय असमूहताय सति कथं विपत्तिद्वयं आपज्जेय्याति, तथा सोधितायपि गामसीमाय. यदि पोराणबद्धसीमा विज्जमाना भवेय्य, तस्सा विज्जमानभावं अजानन्ता नवं बद्धसीमं बन्धेय्युं. पोराणसीमाय हि निमित्तं अन्तो कत्वा तस्स समीपे पोराणसीमाय अन्तो ठितं अञ्ञं निमित्तं कत्वा नवं बद्धसीमं बन्धेय्युं, सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम होति. तेन वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं सम्भिन्दन्तेन सम्मता. सचे हि पोराणकस्स विहारस्स पुरत्थिमाय दिसाय अम्बो चेव जम्बू चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागे जम्बू. विहारसीमा च जम्बुं अन्तो कत्वा अम्बं कित्तेत्वा बद्धा होति, अथ पच्छा तस्स विहारस्स पुरत्थिमदिसायं विहारे कते सीमं बन्धन्ता भिक्खू अम्बं अन्तो कत्वा जम्बुं कित्तेत्वा बन्धन्ति, सीमाय सीमा सम्भिन्ना नाम होती’’ति. पोराणसीमाय च एकदेसं वा सकलपोराणसीमं वा अन्तो करित्वा नवं सीमं बन्धेय्युं, सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम ¶ . वुत्तञ्हेतं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं अज्झोत्थरन्तेन सम्मता. सचे हि परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तो कत्वा अत्तनो सीमं सम्मन्नन्ति, सीमाय सीमं अज्झोत्थरिता नाम होती’’ति.
यस्मिं पदेसे चत्तारो भिक्खू निसीदित्वा कम्मं कातुं न सक्कोन्ति, तत्थ ततो पट्ठाय याव केसग्गमत्तम्पि अञ्ञेसं पोराणबद्धसीमप्पदेसं अत्तनो सीमाय अन्तो करोन्तो सीमाय सीमं सम्भिन्दति नाम. चतुन्नं भिक्खूनं निसीदितुं पहोनकट्ठानतो पट्ठाय याव सकलम्पि अञ्ञेसं पोराणबद्धसीमापदेसं अत्तनो सीमाय अन्तो करोन्तो सीमाय सीमं अज्झोत्थरति नाम. वुत्तञ्हेतं कङ्खावितरणिया लीनत्थपकासनियं (कङ्खा. अभि. टी. निदानवण्णना) ‘‘तस्सा पदेसन्ति तस्सा एकदेसं, यत्थ ठत्वा चतूहि भिक्खूहि कम्मं कातुं सक्का होति, तादिसं एकदेसन्ति वुत्तं होति. यत्थ पन ठितेहि कम्मं कातुं न सक्का, तादिसं ¶ पदेसं अन्तो करित्वा सीमाय सीमं सम्भिन्दन्ति नाम, न तु अज्झोत्थरन्ति नामाति गहेतब्ब’’न्ति. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१४८) ‘‘यत्थ चतूहि भिक्खूहि निसीदितुं न सक्का, तत्तकतो पट्ठाय याव केसग्गमत्तम्पि अत्तनो सीमाय करोन्ता सम्भिन्दन्ति, चतुन्नम्पि भिक्खूनं पहोनकतो पट्ठाय याव सकलम्पि अन्तो करोन्ता अज्झोत्थरन्तीति वेदितब्ब’’न्ति वुत्तं.
एवं होतु, तस्मिं गामसीमपरिच्छेदे पोराणकसीमाय विज्जमानाय विपत्तिद्वयमोचनत्थं सीमासमूहननकम्मं सात्थकं, अविज्जमानाय कथं सात्थकं भवेय्याति सङ्कानिवत्तनत्थं ¶ सीमासमूहननकम्मं अकत्वा अभिनवसीमाय बज्झमानाय सङ्का उप्पज्जेय्य, भगवतो धरमानकालतो पट्ठाय यावज्जतना गणनपथं वीतिक्कन्ता भिक्खू उपसम्पदादिकम्मकरणत्थं तस्मिं तस्मिं पदेसे सीमं बन्धन्ति. सा सीमा एत्थ अत्थि, एत्थ नत्थीति न सक्का जानितुं, तस्मा ‘‘अम्हाकं सीमाबन्धनट्ठाने पोराणकसीमा भवेय्य नु खो’’ति सङ्का भवेय्य, एवं सति सा अभिनवसीमा च आसङ्कनीया होतीति सीमायं कतं उपसम्पदादिकम्मम्पि आसङ्कनीयं होति, तस्मा सङ्कानिवत्तनत्थं अभिनवसीमं बन्धितुकामेहि यतिपुङ्गवेहि अवस्सं सीमासमूहननकम्मं कातब्बं होति. समूहनन्तेहि पन ‘‘सीमं, भिक्खवे, समूहनन्तेन पठमं तिचीवरेन अविप्पवासो समूहन्तब्बो, पच्छा सीमा समूहन्तब्बा’’ति (महाव. १४४) वचनतो पठमं अविप्पवाससीमा समूहनितब्बा, ततो समानसंवासकसीमा समूहनितब्बा. तस्मिं समूहननकाले च ‘‘खण्डसीमायं ठत्वा अविप्पवाससीमा न समूहन्तब्बा, तथा अविप्पवाससीमाय ठत्वा खण्डसीमापि. खण्डसीमाय पन ठितेन खण्डसीमाव समूहनितब्बा, तथा इतराय ठितेन इतरा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो खण्डसीमायं ठत्वाव खण्डसीमा समूहनितब्बा, महासीमायमेव ठत्वा महासीमा समूहनितब्बा, अञ्ञिस्सा सीमाय ठत्वा अञ्ञा सीमा न समूहनितब्बा. अट्ठकथायं अविप्पवाससीमाति महासीमं वदति तत्थेव येभुय्येन चीवरेन विप्पवसनतो.
‘‘तत्थ सचे खण्डसीमञ्च अविप्पवाससीमञ्च जानन्ति, समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति. खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति. खण्डसीमं पन अजानन्ता अविप्पवासंयेव जानन्ता चेतियङ्गणबोधियङ्गणउपोसथागारादीसु निरासङ्कट्ठानेसु ठत्वा ¶ अप्पेव नाम समूहनितुं सक्खिस्सन्ति, पटिबन्धितुं पन ¶ न सक्खिस्सन्तेव. सचे बन्धेय्युं, सीमासम्भेदं कत्वा विहारं अविहारं करेय्युं, तस्मा न समूहनितब्बा. ये पन उभोपि न जानन्ति, तेनेव समूहनितुं न बन्धितुं सक्खिस्सन्ति. अयञ्हि सीमा नाम कम्मवाचाय वा असीमा होति सासनन्तरधानेन वा, न च सक्का सीमं अजानन्तेहि कम्मवाचा कातुं, तस्मा न समूहनितब्बा, साधुकं पन ञत्वायेव समूहनितब्बा च बन्धितब्बा चा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो ‘‘इदानि सीमं समूहनिस्सामा’’ति परिच्छिन्नाय गामसीमाय अन्तो खण्डसीममहासीमानं अत्थिभावं वा नत्थिभावं वा तासं सीमानं परिच्छेदञ्च न जानन्ति, एवं अजानन्ता भिक्खू ता पोराणसीमायो समूहनितुं न सक्कुणेय्युं, पोराणसीमं समूहनितुं असक्कोन्ता च कथं अभिनवसीमं बन्धितुं सक्कुणिस्सन्तीति परम्परेहि आचरियेहि सम्मा विनिच्छितं अनुलोमनयं निस्साय महन्तं उस्साहं करित्वा अङ्गं अपरिहापेत्वा सम्मा विहितनयेन पोराणसीमं समूहनितुं सक्खिस्सन्ति.
कथं? तस्मिं सीमासमूहननकाले यदि पकतिगामसीमायं आरद्धं, तं पकतिगामपरिच्छेदं, यदि विसुंगामसीमायं आरद्धं, तं विसुंगामपरिच्छेदं अञ्ञेसं भिक्खूनं अप्पविसनत्थाय समन्ततो सुसंविहितारक्खं कारापेत्वा कम्मवाचं सावेतुं समत्थेन ब्यत्तिबलसम्पन्नेन विनयधरेन सह समानसंवासके लज्जिपेसले इमस्स कम्मस्स चतुवग्गकरणीयत्ता चत्तारो भिक्खू कम्मप्पत्ते भिक्खूनं पकतत्तभावस्स दुब्बिञ्ञेय्यत्ता वा ततो अधिकप्पमाणे भिक्खू गहेत्वा इदानि बन्धितब्बाय सीमाय निमित्तानं विहारपरिक्खेपस्स च अन्तो च सब्बत्थ बहि च समन्ता लेड्डुपातमत्ते पदेसे सब्बत्थ मञ्चप्पमाणे मञ्चप्पमाणे ठाने हत्थपासं अविजहित्वा ¶ तिट्ठन्ता, निसीदन्ता वा हुत्वा पठमं अविप्पवाससीमासमूहननकम्मवाचं, ततो समानसंवासकसीमासमूहननकम्मवाचं सावेत्वा सीमाय समुग्घाते कते पोराणसीमासु विज्जमानासुपि पच्छिमन्तेन एकवीसतिया भिक्खूनं निसीदनारहत्ता सीमाय मञ्चप्पमाणे मञ्चप्पमाणे ठाने तिट्ठन्ता भिक्खू अवस्सं तासु सीमासु तिट्ठन्ता भवेय्युं, तस्मा सीमट्ठा हुत्वा सीमासमूहननकम्मवाचं वत्वा ता सीमा समूहनेय्युं. ततो पोराणबद्धसीमानं समूहतत्ता गामसीमायेव अवसिट्ठा भवेय्याति. वुत्तञ्हेतं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) ‘‘केचि पन ईदिसेसु विहारेसु छपञ्चमत्ते भिक्खू गहेत्वा विहारकोटितो पट्ठाय विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते सब्बत्थ मञ्चप्पमाणे मञ्चप्पमाणे ओकासे निरन्तरं ठत्वा पठमं अविप्पवाससीमं ¶ , ततो समानसंवासकसीमञ्च समूहननवसेन सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय महासीमाय च विज्जमानत्ते सतिपि अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्या’’ति.
‘‘साधुकं पन ञत्वायेव समूहनितब्बा चेव बन्धितब्बा चा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो सीमं जानन्तायेव समूहनितुं सक्खिस्सन्ति, कथं अजानन्ताति. इमस्मिं सीमासमूहननाधिकारे सीमं वा सीमापरिच्छेदं वा जाननभावो अङ्गं न होति, अन्तोसीमायं ठितभावो, ‘‘सीमं समूहनिस्सामा’’ति कम्मवाचाकरणन्ति इदमेव द्वयं अङ्गं होति, तस्मा इमिना अङ्गद्वयेन सम्पन्ने सति इमं अजानन्तापि समूहनितुं सक्कोन्तीति. इमिना अङ्गद्वयेन सम्पन्ने सति सीमं अजानन्तानं समूहनितुं समत्थभावो कथं विञ्ञातब्बोति? अट्ठकथायं ‘‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि ¶ समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति एवं महासीमाय परिच्छेदं अजाननट्ठानेपि समूहननस्स वुत्तत्ता विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१४४) ‘‘न हेत्थ सीमाय, तप्परिच्छेदस्स वा जाननं अङ्गं, सीमाय पन अन्तोठानं, ‘समूहनिस्सामा’ति कम्मवाचाकरणञ्च अङ्गं. अट्ठकथायं (महाव. अट्ठ. १४४) ‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’ति एवं महासीमाय परिच्छेदस्स अजाननेपि समूहननस्स वुत्तत्ता’’ति वुत्तं. ततो पोराणबद्धसीमानं समूहतत्ता गामसीमायेव अवसिट्ठा भवेय्याति तस्मिं अवसिट्ठाय ततो परं किं कातब्बन्ति. गामसीमाय अवसिट्ठाय सति तं गामसीमं पुब्बे वुत्तनयेन सोधनं रक्खणञ्च कत्वा तिस्सं गामसीमायं खण्डसीमं महासीमञ्च यथारुचि बन्धितुं लभति, सीमं अबन्धित्वाव केवलाय गामसीमाय उपसम्पदादिसङ्घकम्मञ्च कातुम्पि लभति.
वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) – ‘‘गामसीमाय एव च अवसिट्ठाय तत्थ यथारुचि दुविधम्पि सीमं बन्धितुञ्चेव उपसम्पदादिकम्मं कातुञ्च वट्टतीति वदन्ति, तं युत्तं विय दिस्सति, वीमंसित्वा गहेतब्ब’’न्ति. तस्मा यदि सट्ठिहत्थायामं चत्तालीसहत्थवित्थारं खण्डसीममेव कत्तुकामा होन्ति, एत्तके पदेसे मञ्चट्ठानं गण्हन्तो पमाणयुत्तको मञ्चोति सब्बपच्छिमप्पमाणयुत्तो मञ्चो. सो हि पकतिविदत्थिया नवविदत्थिको, अट्ठविदत्थिको वा होति. ततो खुद्दको मञ्चो सीसुपधानं ठपेत्वा पादं पसारेत्वा ¶ निपज्जितुं नप्पहोतीति सब्बपच्छिममञ्चस्स आयामप्पमाणस्स समन्तपासादिकायं वुत्तत्ता ततो अधिकायामोपि होतियेव. मञ्चस्स वित्थारो पन आयामस्स उपड्ढो होति, तस्मा मञ्चप्पमाणट्ठानं आयामतो पञ्चहत्थं, वित्थारतो पञ्चविदत्थिकन्ति गहेत्वा तेन ¶ पमाणेन गण्हन्तो सट्ठिहत्थायामं सीमट्ठानं चतुवीसतिमञ्चकं होति, चत्तालीसहत्थवित्थारं अट्ठमञ्चकं होति. एवं गण्हन्तो दक्खिणुत्तरायामो मञ्चो होति, सट्ठिहत्थायामं सीमट्ठानं द्वादसमञ्चकं होति, चत्तालीसहत्थवित्थारं सोळसमञ्चकं होति. एवं गण्हन्तो पाचीनपच्छिमायामो मञ्चो होति. दुविधेपि आयामं वित्थारेन गुणितं करोन्तो सकलं अन्तोसीमट्ठानं द्वानहुत्तरसतमञ्चकं होति, बहिसीमट्ठानम्पि समन्ततो एकमञ्चकं वा द्वितिमञ्चकं वा गहेतब्बं. तेन सह गणनं वड्ढेतब्बं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) पन ‘‘समन्ता लेड्डुपातो’’ति वुत्तं, तं पन महासीमाबन्धनकाले विहारपरिक्खेपस्स बहिउपचारं सन्धाय वुत्तं सिया. खण्डसीमायपि दूरतो समूहनने दोसो नत्थि, दुक्करत्ता पन कारकानं पमाणं जानितब्बं. कल्याणियं नाम सीमायं पन आयामतो च वित्थारतो च पञ्चहत्थप्पमाणं ठानं एककोट्ठासं कत्वा समूहनति. तम्पि पच्छिममञ्चप्पमाणतो अधिकमेवाति कत्वा कतं. इदानि अम्हेति वुत्तट्ठानं पन पकरणनयेन संसन्दनत्ता युत्ततरन्ति दट्ठब्बं.
समूहननाकारो पन एवं वेदितब्बो – इदानि बन्धितब्बाय सीमाय निमित्तानं अन्तो च बहि च यथावुत्तनयेन समूहनितब्बसीमट्ठानं आदासतलं विय समं सुद्धं विमलं कत्वा यथावुत्तमञ्चप्पमाणं मञ्चप्पमाणं ठानं अट्ठपदकलेखं विय रज्जुना वा दण्डेन वा लेखं कारापेत्वा लेखानुसारेन तम्बमत्तिकचुण्णेन वा सेतमत्तिकचुण्णेन वा वण्णविसेसं कारापेत्वा पन्ति पन्ति कोट्ठासं कोट्ठासं कारापेत्वा पुब्बे वुत्तनयेन आरक्खं सोधनञ्च कारापेत्वा ‘‘इदानि सीमं समूहनिस्सामा’’ति चत्तारो ¶ वा तदुत्तरि वा समानसंवासकभिक्खू गहेत्वा पठमपन्तियं पठमकोट्ठासे मञ्चट्ठाने ठत्वा पठमं अविप्पवाससीमासमूहननकम्मवाचं, ततो समानसंवासकसीमासमूहननकम्मवाचं सावेत्वा तस्मिं कोट्ठासेयेव अञ्ञमञ्ञस्स ठितट्ठानं परिवत्तेत्वा परिवत्तेत्वा तिक्खत्तुं वा सत्तक्खत्तुं वा समूहनित्वा ततो निक्खमित्वा पठमपन्तियंयेव दुतियकोट्ठासे ठत्वा तथेव कत्वा ततो पठमपन्तियंयेव अनुलोमनयेन याव अन्तिमकोट्ठासा एकेकस्मिं कोट्ठासे तथेव कत्वा पठमपन्तिया परिक्खीणाय दुतियपन्तिया अन्तिमकोट्ठासे ठत्वा तथेव कत्वा ततो पट्ठाय दुतियपन्तियंयेव पटिलोमनयेन याव आदिकोट्ठासा ¶ तथेव कत्वा एवं ततियपन्तिआदीसुपि एकदा अनुलोमतो एकदा पटिलोमतो गन्त्वा सब्बासु पन्तीसु सब्बस्मिं कोट्ठासे परिक्खीणे इदं सीमासमूहननकम्मं निट्ठितं नाम होति. ‘‘चत्तारो तदुत्तरि वा’’ति इदं पन इमस्स कम्मस्स चतुवग्गकरणीयत्ता वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) पन भिक्खूनं पकतत्तभावस्स दुविञ्ञेय्यत्ता लज्जीपेसलभिक्खूनञ्च दुल्लभत्ता ‘‘छपञ्चमत्ते’’ति वुत्तं.
कल्याणीसीमायं पन सीहळदीपतो अभिनवसिक्खं गहेत्वा निवत्तन्तेहि गरहविवादमत्तम्पि अलभन्तेहि धम्मचेतियरञ्ञा विचिनित्वा गहितेहि चुद्दसहि भिक्खूहि कतन्ति पासाणलेखायं आगतं. रतनपूरनगरे पन सिरीसुधम्मराजाधिपतिनामकस्स चूळअग्गराजिनो काले महासीहळप्पत्तोति विस्सुतो सिरीसद्धम्मकित्तिनामको महाथेरवरो अत्तनो वसनट्ठानस्स अविदूरे पब्बतमत्थके सीमं बन्धन्तो अत्तनो निस्सितके अग्गहेत्वा अत्तना ¶ अभिरुचिते लज्जिपेसलबहुस्सुतसिक्खाकामभूते अञ्ञे महाथेरे गहेत्वा अत्तचतुत्थोव हुत्वा कम्मं करोतीति वदन्ति. तं इमस्स कम्मस्स चतुवग्गकरणीयत्ता तेसञ्च थेरानं पकतत्तभावे निरासङ्कत्ता कतं भवेय्य, एवं सन्तेपि भिक्खूनं पकतत्तभावस्स दुब्बिञ्ञेय्यत्ता चतुवग्गकरणीयकम्मस्स अतिरेकचतुवग्गेन करणे दोसाभावतो अतिरेकभिक्खूहि कतभावो पसत्थतरो होति. तेनेव च कारणेन विमतिविनोदनीनामिकायं विनयटीकायं (वि. वि. टी. महावग्ग २.१४४) ‘‘छपञ्चमत्ते भिक्खू गहेत्वा’’ति वुत्तं, कल्याणीसीमायञ्च चुद्दसहि भिक्खूहि कतन्ति दट्ठब्बं. एवं निट्ठितेपि पन सीमासमूहननकम्मे नानावादानं नानाचरियानं नानानिकायानं नानादेसवासिकानं भिक्खूनं चित्ताराधनत्थं गरहविवादमोचनत्थञ्च पुनप्पुनं तेहिपि भिक्खूहि तथेव कारापेतब्बं. वुत्तञ्हि अट्ठकथायं (परि. अट्ठ. ४८२-४८३; वि. सङ्ग. अट्ठ. २५१) ‘‘पुनप्पुनं पन कातब्बं. तञ्हि कुप्पस्स कम्मस्स कम्मं हुत्वा तिट्ठति, अकुप्पस्स थिरकम्मभावाय होती’’ति. तेनेव च कारणेन हंसावतीनगरे अनेकपण्डरहत्थिसामिमहाधम्मराजा सहपुञ्ञकम्मभूततो महाचेतियतो चतूसु दिसासु सीमासमूहननकाले रामञ्ञदेसवासीहि महाथेरेहि च मरम्मदेसवासीहि महाथेरेहि च विसुं विसुं कारापेसीति दट्ठब्बं.
यदि पन महासीमं बन्धितुकामो होति, तदा उसभमत्तं वा द्विउसभमत्तं वा तदुत्तरि वा पदेसं सल्लक्खेत्वा ‘‘एत्तके ठाने विहारं करिस्सामा’’ति परिक्खेपं कारापेत्वा तस्स विहारपरिक्खेपस्स ¶ अन्तो च सब्बत्थ बहि च समन्ता लेड्डुपातट्ठाने मञ्चप्पमाणे मञ्चप्पमाणे ¶ ओकासे हेट्ठा वुत्तनयेन पन्तिकोट्ठासे कत्वा कम्मप्पत्तेहि भिक्खूहि सद्धिं निरन्तरं ठत्वा पठमं अविप्पवाससीमा ततो समानसंवासकसीमा च समूहनितब्बा. एवं सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय महासीमाय च विज्जमानत्ते सति अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्य, तस्सं गामसीमायं खण्डसीमामहासीमावसेन दुविधा सीमा यथारुचि बन्धितब्बा. बन्धनाकारं पन उपरि वक्खाम.
कस्मा पन निमित्तानं बहिपि सीमासमूहननं कतं, ननु निमित्तानं अन्तोयेव अभिनवसीमा इच्छितब्बाति तत्थेव सम्भेदज्झोत्थरणविमोचनत्थं पोराणकसीमाय समूहननं कातब्बन्ति? सच्चं, दुविञ्ञेय्यत्ता पन एवं कतन्ति दट्ठब्बं. दुविञ्ञेय्यो हि पोराणकसीमाय विज्जमानाविज्जमानभावो, तस्मा यदि निमित्तानं अन्तोयेव सीमासमूहननं करेय्य, ततो बहि पोराणकसीमा तिट्ठेय्य, ततो अप्पमत्तकं ठानं अन्तो पविसेय्य, तं ठानं कम्मवाचापाठकेन सह सीमासमूहननकारकसङ्घस्स पतिट्ठहनप्पहोनकं न भवेय्य, एवं सन्ते सा पोराणकसीमा असमूहताव भवेय्य. तं समूहतसञ्ञाय सीमासम्मन्ननकाले अन्तोनिमित्तट्ठानं सम्मन्नेय्युं, तं असमूहतपोराणसीमाकोटिपविट्ठत्ता सीमाय सीमं सम्भेददोसो, यदि पन तं ठानं चतुन्नं निसिन्नप्पहोनकं भवेय्य, सीमाय सीमं अज्झोत्थरणदोसो, यदिपि अन्तो न पविसति, निरन्तरं फुट्ठमत्तं होति, एवम्पि सीमासङ्करदोसोति इमस्मा दोसत्तया विमोचनत्थं निमित्तानं बहिपि सीमासमूहननं कतं. तेनेव विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) ‘‘बहि च समन्ता लेड्डुपाते’’तिआदि वुत्तन्ति दट्ठब्बं.
केचि ¶ पन आचरिया समन्ता निमित्तानं अन्तो रज्जुपसारणं कत्वा अन्तो ठत्वा रज्जुया हेट्ठा पादे पवेसेत्वा रज्जुतो बहि किञ्चिमत्तं ठानं अतिक्कमित्वा सीमासमूहननं करोन्ति, तदेतं विचारेतब्बं. पादग्गट्ठपनमत्तेन पोराणसीमासमुग्घातो न होति, अथ खो कम्मवाचापाठकेन सह कम्मपत्तसङ्घस्स पतिट्ठानेन कम्मवाचाय पाठनेन च समुग्घातो होति. वुत्तञ्हि विमतिविनोदनिप्पकरणे (वि. वि. टी. महावग्ग २.१४४) ‘‘सीमाय पन अन्तोठानं, ‘समूहनिस्सामा’ति कम्मवाचाय करणञ्चेत्थ अङ्ग’’न्ति, तस्मा एकदेसेन अन्तोपविट्ठाय ¶ च एकसम्बन्धेन ठिताय पोराणकबद्धसीमाय समुग्घाते अकते वुत्तनयेन दोसत्तयतो न मुच्चेय्य, तस्मा निमित्ततो बहिपि ठत्वा समूहननकरणभावोव पासंसतरो होति. अञ्ञे पन आचरिया कम्मकारकभिक्खूनं पदवलञ्जसम्बन्धं कत्वा समूहनन्ति, तं गरुकरणवसेन कतन्ति गय्हमाने दोसो नत्थि. एकच्चे पन थेरा ‘‘कारकसङ्घस्स अक्कन्तट्ठानेयेव सीमा समूहता, न अनक्कन्तट्ठानेति सञ्ञाय पठमतरं सालं करित्वा पच्छा सीमाय समूहताय थम्भट्ठाने अक्कमितुं न लभति, तस्मा असमूहता सीमा’’ति वदन्ति.
पुब्बेपि सिरीखेत्तनगरे महासत्तधम्मराजस्स काले तेन रञ्ञा कतस्स नन्दनविहारस्स पुरतो तस्स रञ्ञो अग्गमहेसिया सीमाय पतिट्ठापिताय पठमं जेतवनसालं कत्वा पच्छा सीमं समूहनिंसु, तदा तस्मिं नगरे महारुक्खमूलिको नाम एको गणपामोक्खत्थेरो ‘‘सचे थम्भं विज्झित्वा पादे ठपेतुं सक्खिस्सामि, एवं सन्ते अहं आगच्छिस्सामी’’ति वत्वा नागच्छति. सब्बे थेरा ‘‘न थम्भमत्तेन पोराणसीमा तिट्ठति, थम्भस्स समन्ततो ठत्वा ¶ कम्मवाचाय कताय सीमा समूहता होती’’ति वत्वा तस्स वचनं अग्गहेत्वा समूहनिंसु चेव बन्धिंसु च. हंसावतीनगरे धम्मचेतियरञ्ञो कल्याणियसीमाबन्धनकालेपि पठमं सालं करित्वाव पच्छा समूहनिंसु, न च पाळिअट्ठकथाटीकादीसु ‘‘पदवलञ्जसम्बन्धं कत्वा सीमा समूहनितब्बा’’ति पाठो अत्थि, ‘‘मञ्चप्पमाणे मञ्चप्पमाणे ठाने’’ति (वि. वि. टी. महावग्ग २.१४४) पन अत्थि. पोराणसीमाय अन्तो ठत्वा एकस्मिं ठाने सीमासमूहननकम्मवाचाय कताय सकलापि सीमा समूहताव होति, तस्मा ‘‘पदवलञ्जसम्बन्धं कत्वा समूहनितब्ब’’न्ति वचनं पण्डिता न सम्पटिच्छन्ति. ईदिसं पन वचनं गरुकरणवसेन वुत्तन्ति गय्हमाने किञ्चापि दोसो नत्थि, तथापि सिस्सानुसिस्सानं दिट्ठानुगतिआपज्जनकारणं होति. ते हि ‘‘अम्हाकं आचरिया एवं कथेन्ति, एवं करोन्ती’’ति दळ्हीकम्मवसेन गहेत्वा तथा अकते सीमा समूहता न होतीति मञ्ञन्ति, तस्मा पकरणागतनयवसेनेव करणं वरं पसत्थं होतीति दट्ठब्बं.
अपरम्पि इमस्मिं सीमासमूहननाधिकारे धम्मगारवेहि विनयधरेहि चिन्तेतब्बं गम्भीरं दुद्दसं ठानं अत्थि, तं कतमन्ति चे? ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं सम्मन्नितु’’न्ति (महाव. १४०) वचनतो नानागामक्खेत्तानि अवत्थरित्वा सम्मता तियोजनिकादिकायो ¶ महासीमायो भगवता अनुञ्ञाता अत्थि, अथ एकं गामक्खेत्तं सोधेत्वा आरक्खं दत्वा सीमाय समूहताय यदि ततो अञ्ञेसु गामक्खेत्तेसु भिक्खू सन्ति, न गामसीमा बद्धसीमं परिच्छिन्दितुं सक्कोति, तस्मा ते भिक्खू तस्मिं कम्मे वग्गं करेय्युं, एवं सति सीमा समूहता न भवेय्य, ताय असमूहताय सति अभिनवसीमा सम्मन्नितब्बा न भवेय्य, इति इदं ठानं दुज्जानं दुद्दसं, तस्मा पासाणच्छत्तं विय भगवतो ¶ आणं गरुं करोन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहि विनयविदूहि सुट्ठु चिन्तेतब्बन्ति.
इमस्मिं अधिकारे चिन्तेन्तो गवेसन्तो विचिनन्तो इदं कारणं दिस्सति – तियोजनिकादिमहासीमायो इद्धिमन्तानं भिक्खूनं धरमानकाले सन्निपतितुं वा विसोधेतुं वा सक्कुणेय्यभावतो तमारब्भ भगवता अनुजानिता भवेय्युं. सब्बस्मिं काले सब्बस्मिं पदेसे सब्बे भिक्खू तादिसं महासीमं सोधेतुं वा सन्निपतितुं वा न सक्का, न च भगवा असक्कुणेय्यं अलब्भनेय्यं कारणं वदेय्य. भगवतो धरमानकाले राजगहनगरे अट्ठारस महाविहारा एकसीमाव धम्मसेनापतिसारिपुत्तत्थेरेन सम्मताति. सीहळदीपे महाविहारसीमा अनुराधपुरं अन्तोकत्वा पवत्ता महामहिन्दत्थेरेन सम्मताति च पकरणेसु दिस्सति, न तथा इमस्मिं नाम देसे द्वियोजनिका वा तियोजनिका वा सीमा असुकेन भिक्खुना सम्मताति दिस्सति. इमस्मिञ्च मरम्मदेसे तादिसानं सीमानं नत्थिभावो उपपरिक्खित्वा जानितब्बो. तथा हि अनेकसतअनेकसहस्सवस्सकालतो उप्पन्ना बद्धसीमा पासाणथम्भनिमित्तेन सह तस्मिं तस्मिं पदेसे दिस्सन्ति. अरिमद्दनपुरे च अनुरुद्धमहाराजेन सम्मन्नापिता द्वासट्ठयाधिकसतहत्थायामा सत्तचत्तालीसाधिकसतहत्थवित्थारा महासीमा निमित्तेन सह दिस्सति. रतनपूरनगरे च नरपतिजेय्यसूरमहाराजकाले अट्ठसत्तताधिकचतुसतकलियुगे सम्मन्निता सीमा पासाणलेखाय सद्धिं दिस्सति. यदि तियोजनपरमादिमहासीमायो अत्थि, पोराणाचरिया नवं नवं बद्धसीमं न बन्धेय्युं, अथ च पन बन्धन्ति, तासु च नवसीमासु उपसम्पदादिसङ्घकम्मं करोन्ति, ततो एव च गणनपथमतिक्कन्ता भिक्खू परम्परतो वड्ढेन्ता यावज्जतना ¶ सासनं पतिट्ठपेन्ति. इमिना च कारणेन इमस्मिं पदेसे तियोजना सीमायो नत्थीति विञ्ञायति.
अथ वा ‘‘विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते’’ति विहारपरिक्खेपस्स अन्तो च विहारूपचारभूते बहि लेड्डुपाते च ठानेयेव सीमासमूहननस्स विमतिविनोदनियं ¶ (वि. वि. टी. महावग्ग २.१४४) वुत्तत्तापि तादिसा महासीमायो नत्थीति विञ्ञायति. यदि अत्थि, सीमासमूहननं पकरणाचरिया न कथेय्युं. कथेन्तापि समन्ता तियोजनं ठानं सोधेत्वा सीमासमूहननं करेय्युं, तथा पन अकथेत्वा विहारविहारूपचारेसुयेव सीमासमूहननस्स कथितत्ता तियोजनिकादयो महासीमायो नत्थीति विञ्ञायति.
अथ वा ‘‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतोपि तेसु तेसु जनपदेसु तियोजनिकादिकायो महासीमायो नत्थीति विञ्ञायति. कथं? यदि तादिसा सीमायो अत्थि, सकलम्पि तं सीमं असोधेत्वा सीमासमूहननं अट्ठकथाचरिया न कथेय्युं, अथ च पन खण्डसीमं जानन्ता अविप्पवासं अजानन्तापि सीमं समूहनितुं बन्धितुञ्च समत्थभावं कथेन्ति, सा कथा खन्धसीमाय सीमन्तरिकन्तरितमत्ता हुत्वा तस्मिं गामक्खेत्ते अविप्पवाससीमा भवेय्य, तस्मा तस्मिं ठाने ठत्वा समूहनितुं समत्थभावेन अट्ठकथाचरियेहि कथीयति, न नानागामक्खेत्तानि अवत्थरित्वा सम्मताय तियोजनिकादिभेदाय सीमाय अञ्ञेसु गामक्खेत्तेसु अञ्ञेसु भिक्खूसु सन्तेसुपि समूहनितुं समत्थभावेन, तेन ञायति ‘‘न ¶ सब्बेसु ठानेसु तियोजनिकादिभेदायो महासीमायो न सन्ती’’ति. ईदिसानि कारणानि भगवतो आणं गरुं करोन्तेहि विनयत्थविदूहि विनयधरेहि पुनप्पुनं चिन्तेतब्बानि उपपरिक्खितब्बानि, इतो अञ्ञानिपि कारणानि गवेसितब्बानीति.
इतो परम्पि ‘‘सचे अञ्ञानिपि गामक्खेत्तानि अन्तोकातुकामा, तेसु गामेसु ये भिक्खू वसन्ति, तेहिपि आगन्तब्ब’’न्तिआदिवचनतो (महाव. अट्ठ. १३८) एकस्मिंयेव गामक्खेत्ते सीमं न बन्धन्ति, अथ खो अञ्ञानिपि गामक्खेत्तानि अन्तोकरित्वापि बन्धन्ति, तस्मा इदानि सम्मन्नितब्बाय सीमाय निस्सयभूतं पकतिगामक्खेत्तं वा विसुंगामक्खेत्तं वा सोधितन्ति मनसि न कातब्बं. कङ्खच्छेदनत्थं सीमासमूहननकम्मवाचाभणनसमये तेन गामक्खेत्तेन सम्बन्धेसु अञ्ञेसु गामक्खेत्तेसु वसन्ते भिक्खूपि याचित्वा ततो गामक्खेत्ततो बहि दूरे वासापेतब्बा. एवञ्हि करोन्ते अञ्ञानि गामक्खेत्तानि अन्तोकरित्वा पोराणसीमाय विज्जमानायपि ते वग्गं कातुं न सक्कोन्ति. ततो सीमासमूहननकम्मवाचा सम्पज्जति, तस्मा एवरूपो सुखुमो निपुणो अत्थो विनयधरेहि चिन्तेतब्बो. एवं सीमासमूहननविधानेन ¶ सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति वुत्तेहि द्वीहि विपत्तिदोसेहि मुत्ता होति.
ततो ‘‘अतिखुद्दिका अतिमहन्ती’’ति (परि. ४८६) वुत्तेहि विपत्तिदोसेहि विमुच्चनत्थं सीमाय पमाणं जानितब्बं. कथं? सीमा नाम एकवीसतिया भिक्खूनं निसीदितुं अप्पहोन्ते सति अतिखुद्दिका नाम होति, सम्मतापि सीमा न होति. तियोजनतो परं केसग्गमत्तम्पि ठानं अन्तो करोन्ते सति अतिमहती नाम होति, सम्मतापि सीमा न होति ¶ , तस्मा एकवीसतिया भिक्खूनं निसीदनप्पहोनकतो पट्ठाय तियोजनं अनतिक्कमित्वा यत्थ यं पमाणं सङ्घो इच्छति, तत्थ तं पमाणं कत्वा सीमा सम्मन्नितब्बा. कथं विञ्ञायतीति चे? ‘‘तत्थ अतिखुद्दिका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ति. अतिमहन्ती नाम अन्तमसो केसग्गमत्तेनपि तियोजनं अतिक्कमित्वा सम्मता’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) वचनतो विञ्ञायति. एवं सीमाय पमाणग्गहणेन ‘‘अतिखुद्दिका अतिमहन्ती’’ति वुत्तेहि द्वीहि दोसेहि मुत्ता होति.
ततो ‘‘खण्डनिमित्ता छायानिमित्ता अनिमित्ता’’ति (परि. ४८६) वुत्तेहि तीहि विपत्तिदोसेहि विमुच्चनत्थं निमित्तकित्तनं कातब्बं, तत्थ असम्बन्धकित्तनेन निमित्ता सीमा खण्डनिमित्ता नाम. कथं? सीमाय चतूसु दिसासु ठपितनिमित्तेसु पुरत्थिमदिसाय निमित्तं कित्तेत्वा अनुक्कमेन दक्खिणपच्छिमउत्तरदिसासु निमित्तानि कित्तेत्वा पुन पुरत्थिमदिसाय निमित्तं कित्तेतब्बं, एवं कते अखण्डनिमित्ता नाम होति. यदि पन पुरत्थिमदिसाय निमित्तं कित्तेत्वा अनुक्कमेन दक्खिणपच्छिमउत्तरदिसासु निमित्तानि कित्तेत्वा ठपेति, पुन पुरत्थिमदिसाय निमित्तं न कित्तेति, एवं खण्डनिमित्ता नाम होति. अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगपासाणं वा बहिसाररुक्खं वा खाणुकं वा पंसुपुञ्जं वा अन्तरा एकं निमित्तं कत्वा सम्मता. पब्बतच्छायादीसु यं किञ्चि छायं निमित्तं कत्वा सम्मता छायानिमित्ता नाम. सब्बसो निमित्तं अकित्तेत्वा सम्मता अनिमित्ता नाम. इमेहि तीहि दोसेहि विमुच्चनत्थाय निमित्तकित्तनं कातब्बं.
कथं? कम्मवाचाय पोराणसीमासमूहननं कत्वा परिसुद्धाय केवलाय गामसीमाय सङ्घेन ¶ यथाज्झासयं गहितप्पमाणस्स ¶ सीममण्डलस्स चतूसु वा दिसासु अट्ठसु वा दिसासु निमित्तुपगे हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डप्पमाणे, उक्कट्ठपरिच्छेदेन हत्थिप्पमाणतो ऊनप्पमाणे पासाणे ठपेत्वा निमित्तानं अन्तो ठितेन कम्मवाचापाठकेन विनयधरेन ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति पुच्छितब्बं. अञ्ञेन ‘‘पासाणो, भन्ते’’ति वत्तब्बं. पुन विनयधरेन ‘‘एसो पासाणो निमित्त’’न्ति वत्वा कित्तेतब्बं. इमिना नयेन सीममण्डलं पदक्खिणं करोन्तेन ‘‘पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाय, दक्खिणाय अनुदिसाय, पच्छिमाय दिसाय, पच्छिमाय अनुदिसाय, उत्तराय दिसाय, उत्तराय अनुदिसाय किं निमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्त’’न्ति कित्तेत्वा पुन ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्त’’न्ति कित्तेत्वा निट्ठपेतब्बं. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चती’’तिआदि. एवं निमित्तकित्तनेन ‘‘खण्डनिमित्ता छायानिमित्ता अनिमित्ता’’ति वुत्तेहि तीहि विपत्तिदोसेहि विमुत्ता होति.
ततो परं ‘‘बहिसीमे ठितसम्मता’’ति (परि. ४८६) वुत्तविपत्तिदोसतो विमुच्चनत्थं सीमासम्मुतिकम्मवाचापाठकाले सङ्घस्स ठितट्ठानं जानितब्बं. कथं? यदि निमित्तानि कित्तेत्वा सङ्घो निमित्तानं बहि ठत्वा कम्मवाचाय सीमं सम्मन्नति, बहिसीमे ठितसम्मता नाम होति, सीमा न होति, तस्मा निमित्तानि कित्तेत्वा सङ्घेन निमित्तानं अन्तो ठत्वा कम्मवाचाय सीमा सम्मन्नितब्बा. वुत्तञ्हेतं कङ्खावितरणियं ‘‘बहिसीमे ठितसम्मता नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितेन सम्मता’’ति. एवं सीमासम्मन्ननट्ठाननियमेन ‘‘बहिसीमे ठितसम्मता’’ति (परि. ४८६) वुत्तविपत्तिदोसतो मुत्ता होति.
ततो ¶ परं ‘‘नदियं सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता’’ति (परि. ४८६) वुत्तेहि तीहि विपत्तिदोसेहि च विमुच्चनत्थं एवं मनसि कातब्बं – ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव. १४७) भगवता वचनतो नदीसमुद्दजातस्सरेसु सम्मता सीमा न होति, पोराणसीमविगताय सुद्धाय गामसीमाय सम्मता एव सीमा होति, तस्मा गामसीमायमेव बद्धसीमा सम्मन्नितब्बा, न नदीआदीसूति. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘नदिया समुद्दे जातस्सरे सम्मता नाम एतेसु नदीआदीसु सम्मता’’तिआदि. एत्तावता ‘‘अयं सीमा अतिखुद्दिका ¶ , अतिमहन्ती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदियं सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मता’’ति (परि. ४८६) वुत्तेहि एकादसहि दोसेहि विमुत्ता हुत्वा ‘‘अब्भा महिका धूमो रजो राहू’’ति वुत्तेहि पञ्चहि उपक्किलेसेहि मुत्तं चन्दमण्डलं विय, सूरियमण्डलं विय च सुपरिसुद्धा होति.
तिविधसम्पत्ति नाम निमित्तसम्पत्तिपरिससम्पत्तिकम्मवाचासम्पत्तियो. तासु ‘‘पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्तं मग्गनिमित्तं वम्मिकनिमित्तं नदीनिमित्तं उदकनिमित्त’’न्ति (महाव. १३८) वुत्तेसु अट्ठसु निमित्तेसु तस्सं तस्सं दिसायं यथालद्धानि निमित्तानि कित्तेत्वा सम्मन्नितब्बा. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘पुरत्थिमाय दिसाय किंनिमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्तन्तिआदिना नयेन कित्तेत्वा सम्मता’’ति. तेसु च अट्ठसु निमित्तेसु रुक्खनिमित्तादीनं यथाज्झासयट्ठानेसु दुल्लभभावतो वड्ढित्वा द्विन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स पन तथा ¶ सङ्करकरणाभावतो यथिच्छितट्ठानं आहरित्वा ठपेतुं सुकरभावतो च सीमं बन्धन्तेहि भिक्खूहि सीममण्डलस्स समन्ता निमित्तूपगा पासाणा ठपेतब्बा. तेन वुत्तं महावग्गट्ठकथायं (महाव. अट्ठ. १३८) ‘‘तं बन्धन्तेहि समन्ता निमित्तूपगा पासाणा ठपेतब्बा’’ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१३८) ‘‘निमित्तूपगा पासाणा ठपेतब्बाति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनं दुल्लभताया’’तिआदि. एत्तावता निमित्तसम्पत्तिसङ्खातं पठमङ्गं सूपपन्नं होति.
ततो सीमासम्मुतिकरणत्थं सब्बन्तिमेन परिच्छेदेन चत्तारो भिक्खू सन्निपतित्वा यावता तस्मिं गामे बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू सन्ति, सब्बे ते हत्थपासे वा कत्वा छन्दं वा आहरित्वा या सीमा सम्मता, सा परिससम्पत्तियुत्ता नाम होति. तेन वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिससम्पत्तियुत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा’’तिआदि. अथ तं सीमं बन्धन्ता भिक्खू सामन्तविहारेसु वसन्ते भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा ये बद्धसीमविहारा, तेसं सीमाय सीमन्तरिकं ठपेत्वा, ये अबद्धसीमविहारा, तेसं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये यदि एकस्मिंयेव गामक्खेत्ते सीमं बन्धितुकामा ¶ , तस्मिं ये भिक्खू बद्धसीमविहारा, तेसं पेसेतब्बं ‘‘अज्ज मयं सीमं बन्धिस्साम, तुम्हे सकसकसीमापरिच्छेदतो मा निक्खमथा’’ति. ये अबद्धसीमविहारा, ते सब्बे एकज्झं सन्निपातापेतब्बा, छन्दारहानं छन्दो आहरितब्बो.
यदि अञ्ञं गामक्खेत्तम्पि अन्तोकत्तुकामा, तत्थ निवासिनो भिक्खू समानसंवासकसीमासम्मन्ननकाले आगन्तुम्पि ¶ अनागन्तुम्पि वट्टन्ति. अविप्पवाससीमासम्मन्ननकाले पन अन्तोनिमित्तगतेहि भिक्खूहि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो. वुत्तञ्हेतं समन्तपासादिकायं (महाव. अट्ठ. १३८) ‘‘तं बन्धितुकामेहि सामन्तविहारेसु भिक्खू’’तिआदि. एवं भिक्खूसु सन्निपतितेसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासानयनत्थञ्च बहिसीमकरणत्थञ्च आरामिकसामणेरे ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कारापेत्वा निमित्तकित्तनानन्तरं वुत्ताय ‘‘सुणातु मे, भन्ते सङ्घो’’तिआदिकाय (महाव. १३९) कम्मवाचाय सीमा बन्धितब्बा. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘एवं सन्निपतितेसु पन भिक्खूसू’’तिआदि. एत्तावता परिससम्पत्तिसङ्खातं दुतियङ्गं सूपपन्नं होति.
ततो परं कम्मवाचापाठसमये ‘‘सीमं, भिक्खवे, सम्मन्नन्तेन पठमं समानसंवासकसीमा सम्मन्नितब्बा, पच्छा तिचीवरेन अविप्पवासो सम्मन्नितब्बो’’ति (महाव. १४४) वचनतो पठमं समानसंवासकसीमा सम्मन्नितब्बा, पच्छा अविप्पवाससीमा सम्मन्नितब्बा, समानसंवासककम्मवाचापरियोसानेयेव निमित्तानि बहि कत्वा निमित्तानं अन्तोपमाणेनेव समानसंवासकसीमा चतुनहुताधिकद्विलक्खयोजनपुथुलं महापथविं विनिविज्झित्वा पथवीसन्धारकउदकं परियन्तं कत्वा गता. तेन वुत्तं समन्तपासादिकायं ‘‘कम्मवाचापरियोसानेयेव…पे… गता होती’’ति. अविप्पवासकम्मवाचापरियोसाने अविप्पवाससीमा यदि अन्तोसीमाय गामो अत्थि, गामञ्च गामूपचारञ्च मुञ्चित्वा समानसंवासकसीमाय गतपरिच्छेदेनेव गता. इति तिचीवरेन अविप्पवाससीमा गामञ्च गामूपचारञ्च न अवत्थरति, समानसंवासकसीमाव अवत्थरति, समानसंवासकसीमा अत्तनो धम्मताय ¶ गच्छति. अविप्पवाससीमा पन यत्थ समानसंवासकसीमा, तत्थेव गच्छति. तेन वुत्तं समन्तपासादिकायं ‘‘इति भिक्खूनं अविप्पवाससीमा…पे… गच्छती’’ति. तस्मा –
‘‘सुणातु ¶ मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता. यदि सङ्घस्स पत्तकल्लं, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नेय्य समानसंवासं एकूपोसथं, एसा ञत्ति.
‘‘सुणातु मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नति समानसंवासं एकूपोसथं. यस्सायस्मतो खमति एतेहि निमित्तेहि सीमाय सम्मुति समानसंवासाय एकूपोसथाय, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मता सा सीमा सङ्घेन एतेहि निमित्तेहि समानसंवासा एकूपोसथा, खमति सङ्घस्स, तस्मा तुण्ही. एवमेतं धारयामी’’ति (महाव. १३९).
एसा समानसंवासककम्मवाचा,
‘‘सुणातु मे, भन्ते सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा. यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नेय्य ठपेत्वा गामञ्च गामूपचारञ्च, एसा ञत्ति.
‘‘सुणातु मे, भन्ते सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा. सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नति ठपेत्वा गामञ्च गामूपचारञ्च. यस्सायस्मतो खमति एतिस्सा सीमाय तिचीवरेन अविप्पवाससम्मुति ठपेत्वा ¶ गामञ्च गामूपचारञ्च, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा ठपेत्वा गामञ्च गामूपचारञ्च, खमति सङ्घस्स, तस्मा तुण्ही. एवमेतं धारयामी’’ति (महाव. १४४).
एसा अविप्पवासकम्मवाचा ञत्तिदोसअनुस्सावनादोसे अनुट्ठपेत्वा सुट्ठु भणितब्बा. एत्तावता कम्मवाचासम्पत्तिसङ्खातं ततियङ्गं सूपपन्नं होति.
एवमयं सीमा अन्तो मणिविमानं बहि रजतपरिक्खित्तं विमानसामिकदेवपुत्तोति इमेहि तीहि अङ्गेहि सम्पन्नं चन्दमण्डलं विय, अन्तो कनकविमानं बहि फलिकपरिक्खित्तं विमानसामिकदेवपुत्तोति ¶ इमेहि तीहि अङ्गेहि सम्पन्नं सूरियमण्डलं विय च निमित्तसम्पत्तिपरिससम्पत्तिकम्मवाचासम्पत्तिसङ्खातेहि तीहि अङ्गेहि सम्पन्ना हुत्वा अतिविय सोभति विरोचति, जिनसासनस्स चिरट्ठितिकारणभूता हुत्वा तिट्ठतीति दट्ठब्बं. वुत्तञ्हेतं उपोसथक्खन्धकपाळियं ‘‘सीमं, भिक्खवे, सम्मन्नन्तेन पठमं समानसंवासकसीमा सम्मन्नितब्बा’’तिआदि.
‘‘निमित्तेन निमित्तं सम्बन्धित्वा’’ति एत्थ पन पुब्बे वुत्तनयेनेव पुरत्थिमदिसतो पट्ठाय पदक्खिणं कत्वा सब्बनिमित्तानि कित्तेत्वा उत्तरानुदिसं पत्वा तत्थेव अट्ठपेत्वा पुब्बे कित्तितं पुरत्थिमदिसाय निमित्तं पुन कित्तेत्वा सम्मताति अत्थो. एवं सम्मता अयं सीमा एकादसहि विपत्तीहि मुत्ता, तीहि सम्पत्तीहि समन्नागता हुत्वा सब्बाकारसम्पन्ना पञ्चवस्ससहस्सपरिमाणकालं अपरिमाणं भिक्खूनं अपलोकनादिचतुब्बिधकम्मकरणट्ठानभूता बद्धसीमा होतीति दट्ठब्बा.
यदि ¶ पन सखण्डसीमं महासीमं बन्धितुकामा, पुब्बे वुत्तनयेन सुट्ठु सोधेत्वा समूहनितपोराणसीमाय केवलाय पकतिगामसीमाय वा विसुंगामसीमाय वा बन्धितब्बा, तासु च द्वीसु सीमासुपब्बज्जुपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं सीमा पठमं बन्धितब्बा, तं पन बन्धन्तेहि वत्तं जानितब्बं. सचे हि बोधिचेतियभत्तसालादीनि सब्बवत्थूनि पतिट्ठापेत्वा कतविहारे बन्धन्ति, विहारमज्झे बहूनं समोसरणट्ठाने अबन्धित्वा विहारपच्चन्ते विवित्तोकासे बन्धितब्बा. अकतविहारे बन्धन्तेहि बोधिचेतियादीनं सब्बवत्थूनं पतिट्ठानं सल्लक्खेत्वा यथा पतिट्ठितेसु वत्थूसु विहारपच्चन्ते विवित्तोकासे होति, एवं बन्धितब्बा. तथा हि वुत्तं समन्तपासादिकायं (महाव. अट्ठ. १३८) ‘‘इमं पन समानसंवासकसीमं सम्मन्नन्तेही’’तिआदि.
कित्तकप्पमाणा पन खण्डसीमा बन्धितब्बाति? हेट्ठिमपरिच्छेदेन सचे एकवीसति भिक्खू गण्हाति, वट्टति, ततो ओरं न वट्टति. परं भिक्खुसहस्सं गण्हन्तीपि वट्टति. वुत्तञ्हि अट्ठकथायं (महाव. १३८) ‘‘सा हेट्ठिमपरिच्छेदेना’’तिआदि. एकवीसति भिक्खूति च निसिन्ने सन्धाय वुत्तं, इदञ्च अब्भानकरणकाले कम्मारहभिक्खुना सद्धिं वीसतिगणस्स सङ्घस्स निसीदनप्पहोनकत्थं वुत्तं. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) ‘‘एकवीसति ¶ भिक्खू’’तिआदि. तं खण्डसीमं बन्धन्तेहि भिक्खूहि सीममाळकस्स समन्ता निमित्तूपगा पासाणा ठपेतब्बा. अन्तोखण्डसीमायमेव ठत्वा खण्डसीमा बन्धितब्बा. ‘‘एसो पासाणो निमित्त’’न्ति एवं निमित्तानि कित्तेत्वा कम्मवाचाय सीमा बन्धितब्बा, तस्सायेव सीमाय दळ्हीकम्मत्थं अविप्पवासकम्मवाचा कातब्बा. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘तं बन्धन्तेही’’तिआदि. एवं खण्डसीमं सम्मन्नित्वा बहि सीमन्तरिकपासाणा ठपेतब्बा. सीमन्तरिका पच्छिमकोटिया एकरतनप्पमाणा ¶ वट्टति, विदत्थिप्पमाणापि चतुरङ्गुलप्पमाणापि वट्टति. सचे पन विहारो महा होति, द्वेपि तिस्सोपि ततुत्तरिपि खण्डसीमायो बन्धितब्बा. वुत्तञ्हि अट्ठकथायं ‘‘सीमं सम्मन्नित्वा’’तिआदि.
एवं खण्डसीमं सम्मन्नित्वा महासीमासम्मुतिकाले खण्डसीमतो निक्खमित्वा महासीमाय ठत्वा समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा, ततो अवसेसनिमित्तानि कित्तेत्वा हत्थपासं अविजहन्तेहि कम्मवाचाय समानसंवासकसीमं सम्मन्नित्वा तस्स दळ्हीकम्मत्थं अविप्पवासकम्मवाचापि कातब्बा. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘एवं खण्डसीमं सम्मन्नित्वा’’तिआदि.
‘‘समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा’’ति वुत्तं. कथं कित्तेतब्बाति? दक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा. तथा हि खण्डसीमतो पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा ‘‘दक्खिणाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा ‘‘पच्छिमाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा दक्खिणाय दिसाय उत्तराभिमुखेन ठत्वा ‘‘उत्तराय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा पुरिमं कित्तितं वुत्तनयेनेव पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकं कित्तेतब्बा, ततो पच्छा अवसेसनिमित्तानीति महासीमाय बाहिरबन्धनेसु निमित्तानि. एवं सीमन्तरिकपासाणा महासीमाय अन्तो निमित्तानि होन्ति द्विन्नं सीमानं ¶ सङ्करदोसापगमनत्थं सीमन्तरिकपासाणानं ठपेतब्बत्ता. एवं समन्ता अनुपरियायन्तेन सीमन्तरिकपासाणा कित्तेतब्बा. तथाहि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) ‘‘सीमन्तरिकपासाणाति ¶ सीमन्तरिकाय ठपितनिमित्तपासाणा, ते पन कित्तेन्तेन पदक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा’’तिआदि.
किं इमिना अनुक्कमेनेव सीमा सम्मन्नितब्बा, उदाहु अञ्ञेनपि अनुक्कमेन सम्मन्नितब्बाति? सचे पन खण्डसीमाय निमित्तानि कित्तेत्वा ततो सीमन्तरिकाय निमित्तानि कित्तेत्वा महासीमाय निमित्तानि कित्तेन्ति, एवं तीसु ठानेसु निमित्तानि कित्तेत्वा यं सीमं इच्छन्ति, तं पठमं बन्धितुं वट्टति. एवं सन्तेपि यथावुत्तनयेन खण्डसीमतोव पट्ठाय बन्धितब्बा. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘सचे पन खण्डसीमाय निमित्तानी’’तिआदि. एवं खण्डसीममहासीमबन्धनेन भिक्खूनं को गुणोति चे? एवं बद्धासु पन सीमासु खण्डसीमाय ठिता भिक्खू महासीमायं कम्मं करोन्तानं भिक्खूनं कम्मं न कोपेन्ति, महासीमाय वा ठिता खण्डसीमाय कम्मं करोन्तानं, सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपेन्ति. गामक्खेत्ते ठत्वा कम्मं करोन्तानं पन सीमन्तरिकाय ठिता कोपेन्ति. सीमन्तरिका हि गामक्खेत्तं भजति. तथा हि वुत्तं अट्ठकथायं ‘‘एवं बद्धासु पन सीमासू’’तिआदि, एवं बद्धसीमविहारेसु वसन्ता भिक्खू तिचीवराधिट्ठानेन अधिट्ठितेहि तिचीवरेहि विना यथारुचि वसितुं लभन्ति. सचे पन गामो अत्थि, गामगामूपचारेसु न लभतीति दट्ठब्बं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
सीमाबन्धनविनिच्छयकथालङ्कारो.
२५. उपोसथपवारणाविनिच्छयकथा
१६८. एवं ¶ सीमाविनिच्छयं कथेत्वा इदानि उपोसथपवारणाविनिच्छयं कथेतुं ‘‘उपोसथपवारणाति एत्थ’’त्यादिमाह. तत्थ उपोसथसद्दो ताव –
‘‘उद्देसे ¶ पातिमोक्खस्स, पण्णत्तियमुपोसथो;
उपवासे च अट्ठङ्गे, उपोसथदिने सिया’’ति. –
वचनतो पातिमोक्खुद्देसे पण्णत्तियं उपवासे अट्ठङ्गसीले उपोसथदिने च वत्तति. तथा हेस ‘‘आयामावुसो कप्पिन उपोसथं गमिस्सामा’’तिआदीसु (दी. नि. अट्ठ. १.१५०; म. नि. अट्ठ. ३.८५) पातिमोक्खुद्देसे आगतो, ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पण्णत्तियं, ‘‘सुद्धस्स वे सदा फेग्गु, सुद्धस्स उपोसथो सदा’’तिआदीसु (म. नि. १.७९) उपवासे, ‘‘एवं अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो’’तिआदीसु (अ. नि. ८.४३) अट्ठङ्गसीले. ‘‘न, भिक्खवे, उपोसथे सभिक्खुकाआवासा अभिक्खुको आवासो’’तिआदीसु (पाचि. १०४८) उपोसथदिने वत्तति. ‘‘पारिसुद्धिउपोसथो अधिट्ठानुपोसथो’’तिआदीसु पारिसुद्धिअधिट्ठानेसुपि वत्तति. ते पन पातिमोक्खुद्देसे अन्तोगधाति कत्वा विसुं न वुत्ता. इध पन पातिमोक्खुद्देसे उपोसथदिने च वत्तति. तत्थ पातिमोक्खुद्देसे उपवसनं उपोसथो, सीलेन उपेता हुत्वा वसनन्त्यत्थो. उपोसथदिने उपवसन्ति एत्थाति उपोसथो, एतस्मिं दिवसे सीलेन उपेता हुत्वा वसन्तीत्यत्थो.
पवारणा-सद्दो पन ‘‘पवारणा पटिक्खेपे, कथिताज्झेसनाय चा’’ति अभिधानप्पदीपिकायं वचनतो पटिक्खेपे अज्झेसने च वत्तति. तत्थ ‘‘यो पन भिक्खु भुत्तावी पवारितो अनतिरित्तं खादनीयं वा भोजनीयं वा ¶ खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्तिआदीसु (पाचि. २३८) पटिक्खेपे, ‘‘सङ्घो पवारेय्या’’तिआदीसु (महाव. २१०) अज्झेसने, ‘‘अज्जपवारणा चातुद्दसी’’तिआदीसु (महाव. अट्ठ. २१२) पवारणादिवसे. सो पन अज्झेसनदिवसोयेवाति विसुं न वुत्तो. इध पन अज्झेसने वत्तति, तस्मा पवारीयते पवारणा, पकारेन इच्छीयतेत्यत्थो. प-पुब्ब वरधातु चुरादिगणिकायं.
एत्थ च किञ्चापि पाळियं उपोसथक्खन्धकानन्तरं वस्सूपनायिकक्खन्धको, तदनन्तरं पवारणक्खन्धको सङ्गीतो, तथापि उपोसथपवारणकम्मानं येभुय्येन समानत्ता यमकमिव भूतत्ता मिस्सेत्वा कथेन्तो सुविञ्ञेय्यो होति सल्लहुकगन्थो चाति मन्त्वा खन्धकद्वयसङ्गहितं अत्थं ¶ एकेनेव परिच्छेदेन दस्सेति आचरियो. तत्थ चातुद्दसिको पन्नरसिको सामग्गीउपोसथोति दिवसवसेन तयो उपोसथा होन्तीति सम्बन्धो. चतुद्दसियं नियुत्तो चातुद्दसिको, एवं पन्नरसिको. सामग्गीउपोसथो नाम सङ्घसामग्गिकदिवसे कातब्बउपोसथो. हेमन्तगिम्हवस्सानं तिण्णं उतूनन्ति एत्थ हेमन्तउतु नाम अपरकत्तिककाळपक्खस्स पाटिपदतो पट्ठाय फग्गुनपुण्णमपरियोसाना चत्तारो मासा. गिम्हउतु नाम फग्गुनस्स काळपक्खपाटिपदतो पट्ठाय आसाळ्हिपुण्णमपरियोसाना चत्तारो मासा. वस्सानउतु नाम आसाळ्हस्स काळपक्खपाटिपदतो पट्ठाय अपरकत्तिकपुण्णमपरियोसाना चत्तारो मासा. ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिकाति हेमन्तस्स उतुनो ततिये च सत्तमे च पक्खे द्वे चातुद्दसिका, मिगसिरमासस्स काळपक्खे, माघमासस्स काळपक्खे चाति अत्थो. एवं गिम्हस्स उतुनो ततिये चित्तमासस्स काळपक्खे सत्तमे जेट्ठमासस्स ¶ काळपक्खे च, वस्सानस्स उतुनो ततिये सावणस्स काळपक्खे च सत्तमे अस्सयुजमासस्स काळपक्खे चाति अत्थो. सेसा पन्नरसिकाति सेसा अट्ठारस पन्नरसिका.
होति चेत्थ –
‘‘कत्तिकस्स च काळम्हा;
याव फग्गुनपुण्णमा;
हेमन्तकालोति विञ्ञेय्यो;
अट्ठ होन्ति उपोसथा.
‘‘फग्गुनस्स च काळम्हा;
याव आसाळ्हिपुण्णमा;
गिम्हकालोति विञ्ञेय्यो;
अट्ठ होन्ति उपोसथा.
‘‘आसाळ्हस्स च काळम्हा;
याव कत्तिकपुण्णमा;
वस्सकालोति ¶ विञ्ञेय्यो;
अट्ठ होन्ति उपोसथा.
‘‘उतूनं पन तिण्णन्नं, पक्खे ततियसत्तमे;
चतुद्दसोति पातिमोक्खं, उद्दिसन्ति नयञ्ञुनो’’ति. (कङ्खा. अभि. टी. निदानवण्णना);
एवं एकसंवच्छरे चतुवीसति उपोसथाति एवं इमिना वुत्तनयेन हेमन्तादीनं तिण्णं उतूनं एकेकस्मिं उतुम्हि पच्चेकं अट्ठअट्ठउपोसथत्ता उतुत्तयसमोधानभूते एकस्मिं संवच्छरे चतुवीसति उपोसथा होन्तीति अत्थो. इदं ताव पकतिचारित्तन्ति इदं एकस्मिं संवच्छरे छचातुद्दसिकअट्ठारसपन्नरसिकउपोसथकरणं ताव पठमं पकतिया सभावेन चारित्तं कातब्बं कम्मं होति, न बहुतरावासिकादिना कारणेन कातब्बन्ति अत्थो.
तथारूपपच्चये ¶ सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टतीति ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा पातिमोक्खं उद्दिसितु’’न्ति (महाव. १३६) वचनतो ‘‘यो पन आगन्तुकेहि आवासिकानं अनुवत्तितब्ब’’न्तिआदिवचनतो (महाव. १७८) च तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टतीति अत्थो. तत्थ सकिन्ति एकवारं. आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बं. आदि-सद्देन ‘‘आवासिकेहि आगन्तुकानं अनुवत्तितब्ब’’न्ति वचनं, ‘‘अनुजानामि, भिक्खवे, तेहि भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं, कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामा’’ति (महाव. २४०) वचनञ्च सङ्गण्हाति. एत्थ च पठमसुत्तस्स एकेकस्स उतुनो ततियसत्तमपक्खस्स चातुद्दसे वा अवसेसस्स पन्नरसे वा सकिं पातिमोक्खं उद्दिसितब्बन्ति. पकतिचारित्तवसेनपि अत्थसम्भवतो ‘‘आगन्तुकेही’’तिआदीनि सुत्तानि दस्सितानीति वेदितब्बं. तथारूपपच्चये सतीति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं अनुरूपे आवासिका बहुतरा होन्तीति एवमादिके पच्चये सति. अञ्ञस्मिम्पि चातुद्दसेति तिण्णं उतूनं ततियसत्तमपक्खचातुद्दसतो अञ्ञस्मिं चातुद्दसे.
तत्रायं ¶ पाळि (महाव. १७८) –
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका ¶ बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं चातुद्दसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पाटिपदो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी, आगन्तुकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो. सचे समसमा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी, आगन्तुकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं.
‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं पाटिपदो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं. सचे आगन्तुका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं नाकामा दातब्बा सामग्गी, आवासिकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो’’ति.
तत्रायं ¶ अट्ठकथा (महाव. अट्ठ. १७८) –
आवासिकानं ¶ भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसोति एत्थ येसं पन्नरसो, ते तिरोरट्ठतो वा आगता, अतीतं वा उपोसथं चातुद्दसिकं अकंसूति वेदितब्बा. आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बं. नाकामा दातब्बाति न अनिच्छाय दातब्बाति.
‘‘अनुजानामि भिक्खवे’’तिआदिम्हि अयं पवारणक्खन्धकागता पाळि (महाव. २४०) – इध पन, भिक्खवे, सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू अञ्ञतरस्मिं आवासे वस्सं उपगच्छन्ति, तेसं सामन्ता अञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका वस्सं उपगच्छन्ति ‘‘मयं तेसं भिक्खूनं वस्संवुत्थानं पवारणाय पवारणं ठपेस्सामा’’ति. अनुजानामि, भिक्खवे, तेहि भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं, कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामाति.
तत्रायं अट्ठकथा (महाव. अट्ठ. २४०) – द्वे तयो उपोसथे चातुद्दसिके कातुन्ति एत्थ चतुत्थपञ्चमा द्वे, ततियो पन पकतियापि चातुद्दसिकोयेवाति, तस्मा ततियचतुत्था वा ततियचतुत्थपञ्चमा वा द्वे तयो चातुद्दसिका कातब्बा. अथ चतुत्थे कते सुणन्ति, पञ्चमो चातुद्दसिको कातब्बो, एवम्पि द्वे चातुद्दसिका होन्ति. एवं करोन्ता भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्तीति.
तत्थ ¶ अयं सारत्थदीपनीपाठो (सारत्थ. टी. महावग्ग ३.२४०) – चतुत्थे कते सुणन्तीति चतुत्थे पन्नरसिकुपोसथे कते अम्हाकं पवारणं ठपेस्सन्तीति सुणन्ति. एवम्पि द्वे चातुद्दसिका होन्तीति ततियेन सद्धिं द्वे चातुद्दसिका होन्तीति.
तत्रायं विमतिविनोदनीपाठो (वि. वि. टी. महावग्ग २.२४०) – द्वे चातुद्दसिका होन्तीति ततियपक्खे चातुद्दसिया सद्धिं द्वे चातुद्दसिका होन्ति. भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्तीति इमिना यथासकं उपोसथकरणदिवसतो पट्ठाय भिक्खूनं चातुद्दसीपन्नरसीवोहारो, न चन्दगतिसिद्धिया तिथिया वसेनाति दस्सेति. किञ्चापि एवं ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’न्ति (महाव. १८६) वचनतो पनेत्थ लोकियानं तिथिं अनुवत्तन्तेहिपि अत्तनो उपोसथक्कमेन चातुद्दसिं पन्नरसिं वा पन्नरसिं चातुद्दसिं ¶ वा करोन्तेहेव अनुवत्तितब्बं, न पन सोळसमदिवसं वा तेरसमदिवसं वा उपोसथदिवसं करोन्तेहि. तेनेव पाळियम्पि (महाव. २४०) ‘‘द्वे तयो उपोसथे चातुद्दसिके कातु’’न्ति वुत्तं. अञ्ञथा ‘‘द्वादसियं, तेरसियं वा उपोसथो कातब्बो’’ति वत्तब्बतो. ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’तिआदिवचनम्पि (महाव. १३६) उपवुत्तक्कमेनेव वुत्तं, न तिथिक्कमेनाति गहेतब्बन्ति.
न केवलं उपोसथदिवसायेव तयो होन्ति, अथ खो पवारणादिवसापीति आह ‘‘पुरिमवस्संवुत्थानं पना’’तिआदि. माइति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, सो एत्थ सब्बकलापपारिपूरिया पुण्णोति पुण्णमा. पुब्बकत्तिकाय पुण्णमा पुब्बकत्तिकपुण्णमा, अस्सयुजपुण्णमा. सा हि पच्छिमकत्तिकं निवत्तेतुं एवं वुत्ता. तेसंयेवाति ¶ पुरिमवस्संवुत्थानंयेव. भण्डनकारकेहीति कलहकारकेहि. पच्चुक्कड्ढन्तीति उक्कड्ढन्ति, भण्डनकारके अनुवादवसेन अस्सयुजपुण्णमादिं परिच्चजन्ता पवारणं काळपक्खं जुण्हपक्खन्ति उद्धं कड्ढन्तीति अत्थो, ‘‘सुणन्तु मे, आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति, ‘‘सुणन्तु मे, आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति (महाव. २४०) च एवं ञत्तिया पवारणं उद्धं कड्ढन्तीति वुत्तं होति.
अथाति अनन्तरत्थे निपातो. चतुद्दसन्नं पूरणो चातुद्दसो, दिवसो. यं सन्धाय ‘‘आगमे काळे पवारेय्यामा’’ति ञत्तिं ठपयिंसु. पच्छिमकत्तिकपुण्णमा वाति कोमुदिचातुमासिनिपुण्णमदिवसो वा. यं सन्धाय ‘‘आगमे जुण्हे पवारेय्यामा’’ति ञत्तिं ठपयिंसु. तस्मिं पन आगमे जुण्हे कोमुदिया चातुमासिनिया अवस्सं पवारेतब्बं. न हि तं अतिक्कमित्वा पवारेतुं लब्भति. वुत्तञ्हेतं ‘‘ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तम्पि जुण्हं अनुवसेय्युं. तेहि, भिक्खवे, भिक्खूहि सब्बेहेव आगमे जुण्हे कोमुदिया चातुमासिनिया अकामा पवारेतब्ब’’न्ति (महाव. २४०). तेनेवाह ‘‘पच्छिमवस्संवुत्थानञ्च पच्छिमकत्तिकपुण्णमा एव वा’’ति. यदि हि तं अतिक्कमित्वा पवारेय्य, दुक्कटापत्तिं आपज्जेय्युं. वुत्तञ्हेतं ‘‘न च, भिक्खवे, अपवारणाय पवारेतब्बं अञ्ञत्र सङ्घसामग्गिया’’ति (महाव. २३३). विसुद्धिपवारणायोगतो ¶ पवारणादिवसा. पि-सद्देन न केवलं पवारणादिवसाव ¶ , अथ खो तदञ्ञे उपोसथदिवसापि होन्तीति दस्सेति. इदम्पीति पवारणत्तयम्पि. तथारूपपच्चयेति बहुतरावासिकादिपच्चये. द्विन्नं कत्तिकपुण्णमानन्ति पुब्बकत्तिकपच्छिमकत्तिकसङ्खातानं द्विन्नं अस्सयुजकोमुदिपुण्णमानं.
इदानि यो सो सामग्गिउपोसथदिवसो वुत्तो, तञ्च तप्पसङ्गेन सामग्गिपवारणादिवसञ्च दस्सेन्तो ‘‘यदा पना’’तिआदिमाह. तत्थ ओसारिते तस्मिं भिक्खुस्मिन्ति उक्खित्तके भिक्खुस्मिं ओसारिते, तं गहेत्वा सीमं गन्त्वा आपत्तिं देसापेत्वा कम्मवाचाय कम्मपटिप्पस्सद्धिवसेन पवेसितेति वुत्तं होति. तस्स वत्थुस्साति तस्स अधिकरणस्स. तदा ठपेत्वा चुद्दसपन्नरसे अञ्ञो यो कोचि दिवसो उपोसथदिवसो नाम होतीति सम्बन्धो. कस्माति आह ‘‘तावदेव उपोसथो कातब्बो. ‘पातिमोक्खं उद्दिसितब्ब’न्ति वचनतो’’ति. तत्थ तावदेवाति तं दिवसमेव. वचनतोति कोसम्बकक्खन्धके (महाव. ४७५) वुत्तत्ता. यत्र पन पत्तचीवरादीनं अत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जातम्हा’’ति अन्तरा सामग्गिउपोसथं कातुं न लभन्ति, करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति.
कत्तिकमासब्भन्तरेति एत्थ कत्तिकमासो नाम पुब्बकत्तिकमासस्स काळपक्खपाटिपदतो पट्ठाय याव अपरकत्तिकपुण्णमा, ताव एकूनतिंसरत्तिदिवा, तस्स अब्भन्तरे. ततो पुरे वा पन पच्छा वा वट्टति. अयमेवाति यो कोचि दिवसोयेव. इधापि कोसम्बकक्खन्धके सामग्गिया सदिसाव सामग्गी वेदितब्बा. ये पन किस्मिञ्चिदेव अप्पमत्तके ¶ पवारणं ठपेत्वा समग्गा होन्ति, तेहि पवारणायमेव पवारणा कातब्बा, तावदेव न कातब्बा, करोन्तेहि अपवारणाय पवारणा कता नाम होति, ‘‘न कातब्बायेवा’’ति नियमेन यदि करोति, दुक्कटन्ति दस्सेति. तत्थ हि उपोसथकरणे दुक्कटं. वुत्तञ्हेतं ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो अञ्ञत्र सङ्घसामग्गिया’’ति (महाव. १८३).
१६९. सङ्घे उपोसथो नाम एकसीमायं सन्निपतितेन चतुवग्गादिसङ्घेन कत्तब्बो उपोसथो, सो च पातिमोक्खुद्देसोयेव. गणे उपोसथो नाम एकसीमायं सन्निपतितेहि द्वीहि, तीहि वा भिक्खूहि कत्तब्बो उपोसथो, सो च पारिसुद्धिउपोसथोयेव. पुग्गले उपोसथो नाम एकसीमायं ¶ निसिन्नेन एकेन भिक्खुना कत्तब्बो उपोसथो, सो च अधिट्ठानुपोसथोयेव. तेनाह ‘‘कारकवसेन अपरेपि तयो उपोसथा’’ति. कत्तब्बाकारवसेन वुत्तेसु तीसु उपोसथेसु सुत्तुद्देसो नाम पातिमोक्खुद्देसो. सो दुविधो ओवादपातिमोक्खुद्देसो च आणापातिमोक्खुद्देसो च. तत्र ओवादोव पातिमोक्खं, तस्स उद्देसो सरूपेन कथनं ओवादपातिमोक्खुद्देसो. ‘‘इमस्मिं वीतिक्कमे अयं नाम आपत्ती’’ति एवं आपत्तिवसेन आणापनं पञ्ञापनं आणा. सेसं अनन्तरसदिसमेव.
तत्थ ओवादपातिमोक्खुद्देसो नाम –
‘‘खन्ति परमं तपो तितिक्खा;
निब्बानं परमं वदन्ति बुद्धा;
न हि पब्बजितो परूपघाती;
न समणो होति परं विहेठयन्तो.
‘‘सब्बपापस्स ¶ अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासनं.
‘‘अनुपवादो अनुपघातो, पातिमोक्खे च संवरो;
मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;
अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति. (दी. नि. २.९०; ध. प. १८३-१८५) –
इमा तिस्सो गाथा.
तत्थ खन्ति परमं तपोति अधिवासनखन्ति नाम परमं तपो. तितिक्खाति खन्तिया एव वेवचनं, तितिक्खासङ्खाता अधिवासनखन्ति उत्तमं तपोति अत्थो. निब्बानं परमं वदन्तीति सब्बाकारेन पन निब्बानं परमन्ति वदन्ति बुद्धा. न हि पब्बजितो परूपघातीति यो अधिवासनखन्तिविरहितत्ता परं उपघातेति बाधति विहिंसति, सो पब्बजितो नाम न होति ¶ . चतुत्थपादो पन तस्सेव वेवचनं. ‘‘न हि पब्बजितो’’ति एतस्स हि न समणो होतीति वेवचनं. ‘‘परूपघाती’’ति एतस्स परं विहेठयन्तोति वेवचनं. अथ वा परूपघातीति सीलूपघाती. सीलञ्हि उत्तमट्ठेन परन्ति वुच्चति. यो च समणो परं यं कञ्चि सत्तं विहेठयन्तो परूपघाती होति अत्तनो सीलविनासको, सो पब्बजितो नाम न होतीति अत्थो. अथ वा यो अधिवासनखन्तिया अभावा परूपघाती होति, परं अन्तमसो डंसमकसम्पि सञ्चिच्च जीविता वोरोपेति, सो न हि पब्बजितो. किं कारणा? मलस्स अपब्बजितत्ता. ‘‘पब्बाजयमत्तनो मलं, तस्मा ‘पब्बजितो’ति वुच्चती’’ति (ध. प. ३८८) इदञ्हि पब्बजितलक्खणं. योपि न हेव खो उपघातेति न मारेति, अपिच दण्डादीहि विहेठेति, सोपि परं विहेठयन्तो न समणो होति. किंकारणा? विहेसाय असमितत्ता. ‘‘समितत्ता हि पापानं, समणोति पवुच्चती’’ति (ध. प. २६५) इदञ्हि समणलक्खणं.
दुतियगाथाय ¶ सब्बपापस्साति सब्बाकुसलस्स. अकरणन्ति अनुप्पादनं. कुसलस्साति चतुभूमककुसलस्स. उपसम्पदाति उपसम्पादनं पटिलाभो. सचित्तपरियोदपनन्ति अत्तनो चित्तस्स वोदापनं पभस्सरभावकरणं सब्बसो परिसोधनं, तं पन अरहत्तेन होति, इति सीलसंवरेन सब्बपापं पहाय लोकियलोकुत्तराहि समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदपेतब्बन्ति एतं बुद्धान सासनं ओवादो अनुसिट्ठि.
ततियगाथाय अनुपवादोति वाचाय कस्सचि अनुपवदनं. अनुपघातोति कायेन कस्सचि उपघाताकरणं. पातिमोक्खेति यं तं पातिमोक्खं पअतिमोक्खं अतिपमोक्खं उत्तमसीलं. पाति वा अगतिविसेसेहि मोक्खेति दुग्गतिभयेहि, यो वा नं पाति, तं मोक्खेतीति पातिमोक्खन्ति वुच्चति, तस्मिं पातिमोक्खे च. संवरोति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमलक्खणो संवरो. मत्तञ्ञुताति पटिग्गहणपरिभोगवसेन पमाणञ्ञुता. पन्तञ्च सयनासनन्ति जनसङ्घट्टनविरहितं निज्जनसम्बाधं विवित्तं सेनासनञ्च. एत्थ च द्वीहियेव पच्चयेहि चतुपच्चयसन्तोसो दीपितोति वेदितब्बो पच्चयसन्तोससामञ्ञेन इतरद्वयस्सपि लक्खणहारनयेन जोतितत्ता. अधिचित्ते च आयोगोति विपस्सनापादकं अट्ठसमापत्तिचित्तं अधिचित्तं, ततोपि मग्गफलचित्तमेव अधिचित्तं, तस्मिं यथावुत्ते अधिचित्ते आयोगो च अनुयोगो चाति अत्थो. एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं, अनुपघातनं ¶ , पातिमोक्खसंवरो, पटिग्गहणपरिभोगेसु मत्तञ्ञुता ¶ , अट्ठसमापत्तिवसिभावाय विवित्तसेनासनसेवनञ्च बुद्धानं सासनं ओवादो अनुसिट्ठीति. इमा पन तिस्सो गाथायो सब्बबुद्धानं पातिमोक्खुद्देसगाथा होन्तीति वेदितब्बा, तं बुद्धा एव उद्दिसन्ति, न सावका. ‘‘सुणातु मे भन्ते सङ्घो’’तिआदिना (महाव. १३४) नयेन वुत्तं आणापातिमोक्खं नाम, तं सावका एव उद्दिसन्ति, न बुद्धा. इदमेव च इमस्मिं अत्थे पातिमोक्खन्ति अधिप्पेतं.
अनुपगतो नाम तत्थेव उपसम्पन्नो, असतिया पुरिमिकाय अनुपगतो वा. चातुमासिनियन्ति चतुमासियं. सा हि चतुन्नं मासानं पारिपूरिभूताति चातुमासी, सा एव ‘‘चातुमासिनी’’ति वुच्चति, तस्सं चातुमासिनियं, पच्छिमकत्तिकपुण्णमासियन्ति अत्थो. कायसामग्गिन्ति कायेन समग्गभावं, हत्थपासूपगमनन्ति वुत्तं होति.
अयं पनेत्थ विनिच्छयो – सचे पुरिमिकाय पञ्च भिक्खू वस्सं उपगता पच्छिमिकायपि पञ्च, पुरिमेहि ञत्तिं ठपेत्वा पवारिते पच्छिमेहि तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो, न एकस्मिं उपोसथग्गे द्वे ञत्तियो ठपेतब्बा. सचे पच्छिमिकाय उपगता चत्तारो तयो द्वे एको वा होति, एसेव नयो. अथ पुरिमिकाय चत्तारो, पच्छिमिकायपि चत्तारो तयो द्वे एको वा, एसेव नयो. अथ पुरिमिकाय तयो, पच्छिमिकाय तयो द्वे एको वा, एसेव नयो. इदञ्हेत्थ लक्खणं – सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति समसमा च, सङ्घपवारणाय च गणं पूरेन्ति, सङ्घपवारणावसेन ञत्ति ठपेतब्बा. सचे पन ¶ पच्छिमिकाय एको होति, तेन सद्धिं ते चत्तारो होन्ति, चतुन्नं सङ्घञत्तिं ठपेत्वा पवारेतुं न वट्टति. गणञत्तिया पन सो गणपूरको होति, तस्मा गणवसेन ञत्तिं ठपेत्वा पुरिमेहि पवारेतब्बं. इतरेन तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमिकाय द्वे, पच्छिमिकाय द्वे वा एको वा, एत्थापि एसेव नयो. सचे पुरिमिकायपि एको, पच्छिमिकायपि एको, एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमेहि वस्सूपगतेहि पच्छा वस्सूपगता एकेनपि अधिकतरा होन्ति, पठमं पातिमोक्खं उद्दिसित्वा पच्छा थोकतरेहि तेसं सन्तिके पवारेतब्बं. कत्तिकचातुमासिनिपवारणाय पन सचे पठमवस्सूपगतेहि महापवारणाय पवारितेहि पच्छा उपगता अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पवारेतब्बं, तेहि पवारिते पच्छा इतरेहि पारिसुद्धिउपोसथो कातब्बो. अथ महापवारणाय ¶ पवारिता बहू होन्ति, पच्छा वस्सूपगता थोका वा एको वा, पातिमोक्खे उद्दिट्ठे पच्छा तेसं सन्तिके तेन पवारेतब्बन्ति.
ठपेत्वा पन पवारणादिवसं अञ्ञस्मिं कालेति अञ्ञस्मिं उपोसथदिवसे. उद्दिट्ठमत्ते पातिमोक्खेति ‘‘परियोसितमत्ते उद्दिस्समाने’’ति अपरियोसिते आगते सति अवसेसस्स पातिमोक्खस्स सोतब्बत्ता पारिसुद्धिउपोसथं कातुं न वट्टति. अवुट्ठितायातिआदीनिपि पातिमोक्खस्स निट्ठितकालमेव परिसाय विसेसेत्वा वदति. समसमा वाति पुरिमेहि समपरिमाणा. थोकतरा वाति पुरिमेहि थोकतरपरिमाणा. एतेन बहुतरेसु आगतेसु पुन पातिमोक्खं उद्दिसितब्बं, न पारिसुद्धिउपोसथो कातब्बोति दस्सेति.
एकंसं ¶ उत्तरासङ्गं करित्वाति एकस्मिं अंसे साधुकं उत्तरासङ्गं करित्वाति अत्थो. सुत्तनिपातट्ठकथायं (सु. नि. अट्ठ. २.३४५) पन ‘‘एकंसं चीवरं कत्वाति एत्थ पन पुन सण्ठापनेन एवं वुत्तं. एकंसन्ति च वामंसं पारुपित्वा ठितस्सेतं अधिवचनं. यतो यथा वामंसं पारुपित्वा ठितं होति, तथा चीवरं कत्वाति एवमस्स अत्थो वेदितब्बो’’ति वुत्तं. अञ्जलिं पग्गहेत्वाति दसनखसमोधानसमुज्जलं अञ्जलिं उक्खिपित्वा. सचे पन तत्थ पारिवासिकोपि अत्थि, सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पारिसुद्धिउपोसथो कातब्बो. पातिमोक्खे पन उद्दिसियमाने पाळिया अनिसीदित्वा पाळिं विहाय हत्थपासं अमुञ्चन्तेन निसीदितब्बं. पवारणायपि एसेव नयो.
सब्बं पुब्बकरणीयन्ति सम्मज्जनादिनवविधं पुब्बकिच्चं. इमिना बहूनं वसनट्ठानेयेव उपोसथदिवसे पुब्बकिच्चं कातब्बं न होति, अथ खो एकस्स वसनट्ठानेपि कातब्बंयेवाति दस्सेति. यथा च सब्बो सङ्घो सभागापत्तिं आपज्जित्वा ‘‘सुणातु मे, भन्ते सङ्घो…पे… पटिकरिस्सती’’ति (महाव. १७१) ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवमेत्थापि तीहि ‘‘सुणन्तु मे, आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सन्ति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सन्ती’’ति गणञत्तिं ठपेत्वा, द्वीहिपि ‘‘अञ्ञं सुद्धं पस्सित्वा पटिकरिस्सामा’’ति वत्वा उपोसथं कातुं वट्टति. एकेनपि ‘‘परिसुद्धं लभित्वा पटिकरिस्सामी’’ति आभोगं कत्वा कातुं वट्टति.
तदहूति ¶ तस्मिं अहु, तस्मिं दिवसेति अत्थो. नानासंवासकेहीति लद्धिनानासंवासकेहि. अनावासो नाम नवकम्मसालादिको यो कोचि पदेसो ¶ . अञ्ञत्र सङ्घेनाति सङ्घप्पहोनकेहि भिक्खूहि विना. अञ्ञत्र अन्तरायाति पुब्बे वुत्तं दसविधमन्तरायं विना. सब्बन्तिमेन पन परिच्छेदेन अत्तचतुत्थे वा अन्तराये वा सति गन्तुं वट्टति. यथा च आवासादयो न गन्तब्बा, एवं सचे विहारे उपोसथं करोन्ति, उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बा. सचे पनेत्थ कोचि भिक्खु होति, तस्स सन्तिकं गन्तुं वट्टति, विस्सट्ठउपोसथापि आवासा गन्तुं वट्टति. एवं गतो अधिट्ठातुम्पि लभति. आरञ्ञकेनपि भिक्खुना उपोसथदिवसे गामे पिण्डाय चरित्वा अत्तनो विहारमेव आगन्तब्बं. सचे अञ्ञं विहारं ओक्कमति, तत्थ उपोसथं कत्वाव आगन्तब्बं, अकत्वा आगन्तुं न वट्टति, यं जञ्ञा ‘‘अज्जेव तत्थ गन्तुं सक्कोमी’’ति एवरूपो पन आवासो गन्तब्बो. तत्थ भिक्खूहि सद्धिं उपोसथं करोन्तेनपि हि इमिना नेव उपोसथन्तरायो कतो भविस्सतीति.
१७०. बहि उपोसथं कत्वा आगतेनाति नदिया वा सीमाय वा यत्थ कत्थचि उपोसथं कत्वा आगतेन छन्दो दातब्बो, ‘‘कतो मया उपोसथो’’ति अच्छितुं न लभतीति अधिप्पायो. किच्चपसुतो वाति गिलानुपट्ठानादिकिच्चपसुतो वा. सङ्घो नप्पहोतीति द्विन्नं द्विन्नं अन्तरा हत्थपासं अविजहित्वा पटिपाटिया ठातुं नप्पहोति.
‘‘अधम्मेन वग्ग’’न्ति एत्थ एकसीमाय चतूसु भिक्खूसु विज्जमानेसु पातिमोक्खुद्देसोव अनुञ्ञातो, तीसु द्वीसु च पारिसुद्धिउपोसथोव, इध पन तथा अकतत्ता ‘‘अधम्मेना’’ति वुत्तं. यस्मा पन छन्दपारिसुद्धि सङ्घे एव आगच्छति, न गणे न पुग्गले, तस्मा ‘‘वग्ग’’न्ति वुत्तं. सचे पन द्वे सङ्घा एकसीमायं अञ्ञमञ्ञं छन्दं आहरित्वा एकस्मिं खणे विसुं सङ्घकम्मं करोन्ति, एत्थ कथन्ति? केचि पन ‘‘तं वट्टती’’ति वदन्ति, तं न गहेतब्बं वग्गकम्मत्ता. वग्गकम्मं करोन्तानञ्हि छन्दपारिसुद्धि ¶ अञ्ञत्थ न गच्छति तथा वचनाभावा, विसुं विसुं कम्मकरणत्थमेव सीमाय अनुञ्ञातत्ता चाति गहेतब्बं. विहारसीमाय पन सङ्घे विज्जमानेपि केनचि पच्चयेन खण्डसीमाय तीसु, द्वीसु वा पारिसुद्धिउपोसथं करोन्तेसु कम्मं धम्मेन समग्गमेव भिन्नसीमट्ठत्ताति दट्ठब्बं.
‘‘अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीय’’न्ति ¶ (महाव. १६५) वुत्तत्ता भगवतो आणं करोन्तेन ‘‘छन्दं दम्मी’’ति वुत्तं. ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे तत्थेव पक्कमति, अञ्ञस्स दातब्बो छन्दो’’तिआदिवचनतो (महाव. १६५) पुन अत्तनो छन्ददानपरिस्समविनोदनत्थं ‘‘छन्दं मे हरा’’ति वुत्तं. ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे सङ्घप्पत्तो सञ्चिच्च नारोचेति, आहटो होति छन्दो, छन्दहारकस्स आपत्ति दुक्कटस्सा’’ति वुत्तत्ता दुक्कटतो तं मोचेतुं ‘‘छन्दं मे आरोचेही’’ति वुत्तं. कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बोति मनसाव अचिन्तेत्वा कायप्पयोगं करोन्तेन येन केनचि अङ्गपच्चङ्गेन वा, वाचं पन निच्छारेतुं सक्कोन्तेन तथेव वाचाय वा, उभयथापि सक्कोन्तेन कायवाचाहि वा विञ्ञापेतब्बो, जानापेतब्बोति अत्थो. ‘‘अयमत्थो’’तिवचनतो पन याय कायचिपि भासाय विञ्ञापेतुं वट्टति.
पारिसुद्धिदानेपि छन्ददाने वुत्तसदिसोव विनिच्छयो, तं पन देन्तेन पठमं सन्ती आपत्ति देसेतब्बा. न हि सापत्तिको समानो ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति वत्तुमरहति. ‘‘सन्ति सङ्घस्स करणीयानी’’ति वत्तब्बे वचनविपल्लासेन ‘‘सन्ति सङ्घस्स करणीय’’न्ति वुत्तं. तेसञ्च अत्तनो च छन्दपारिसुद्धिं देतीति एत्थ छन्दो ¶ च पारिसुद्धि च छन्दपारिसुद्धि च छन्दपारिसुद्धि, तं देतीति सरूपेकसेसेन अत्थो दट्ठब्बो. इतराति अञ्ञेसं छन्दपारिसुद्धि. बिळालसङ्खलिका छन्दपारिसुद्धीति एत्थ बिळालसङ्खलिका नाम बिळालबन्धनं. तत्थ हि सङ्खलिकाय पठमवलयं दुतियवलयंयेव पापुणाति, न ततियं, एवमयम्पि छन्दपारिसुद्धि दायकेन यस्स दिन्ना, ततो अञ्ञत्थ न गच्छति, तस्मा सा बिळालसङ्खलिकसदिसत्ता ‘‘बिळालसङ्खलिका’’ति वुत्ता. बिळालसङ्खलिकाग्गहणञ्चेत्थ यासं कासञ्चि सङ्खलिकानं उपलक्खणमत्तन्ति दट्ठब्बं.
१७३. पवारणादानेपि एसेव नयो. अयं पन विसेसो – तत्थ ‘‘छन्दं मे आरोचेही’’ति, इध पन ‘‘ममत्थाय पवारेही’’ति. तत्थ छन्दहारके सङ्घस्स हत्थं उपगतमत्तेयेव आगता होति. इध पन एवं दिन्नाय पवारणाय पवारणाहारकेन सङ्घं उपसङ्कमित्वा एवं पवारेतब्बं ‘‘तिस्सो, भन्ते, भिक्खु…पे… पटिकरिस्सामी’’ति. विमतिविनोदनियं ‘‘एवमेतं धारयामि, सुता खो पनायस्मन्तेहीति एत्थ ‘एवमेतं धारयामी’ति वत्वा ¶ उद्दिट्ठं खो आयस्मन्तो निदानं, सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा’’तिआदिना वत्तब्बं. मातिकाट्ठकथायञ्हि एवमेव वुत्तं. सुतेनाति सुतपदेन.
१७४. निदानुद्देसे अनिट्ठिते पातिमोक्खं निद्दिट्ठं नाम न होतीति आह ‘‘दुतियादीसु उद्देसेसू’’तिआदि.
१७५. तीहिपि विधीहीति ओसारणकथनसरभञ्ञेहि. एत्थ च अत्थं भणितुकामताय वा भणापेतुकामताय वा सुत्तस्स ओतारणं ओसारणं नाम. तस्सेव अत्थप्पकासना कथनं नाम. केवलं पाठस्सेव सरेन भणनं ¶ सरभञ्ञं नाम. सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा. ओसारेत्वा पन कथेन्तेनाति सयमेव पाठं वत्वा पच्छा अत्थं कथेन्तेन. नवविधन्ति सङ्घगणपुग्गलेसु तयो, सुत्तुद्देसपारिसुद्धिअधिट्ठानवसेन तयो, चातुद्दसीपन्नरसीसामग्गिवसेन तयोति नवविधं. चतुब्बिधन्ति अधम्मेनवग्गादि चतुब्बिधं. दुविधन्ति भिक्खुभिक्खुनीनं पातिमोक्खवसेन दुविधं पातिमोक्खं. नवविधन्ति भिक्खूनं पञ्च, भिक्खुनीनं चत्तारोति नवविधं पातिमोक्खुद्देसं. कतिमीति कतिसद्दापेक्खं इत्थिलिङ्गं दट्ठब्बं.
उतुवस्सेयेवाति हेमन्तगिम्हेसुयेव. विञ्ञापेतीति एत्थ मनसा चिन्तेत्वा कायविकारकरणमेव विञ्ञापनन्ति दट्ठब्बं. पाळियं अञ्ञस्स दातब्बा पारिसुद्धीति पारिसुद्धिदायकेन पुन अञ्ञस्स भिक्खुनो सन्तिके दातब्बा. ‘‘भूतं एव सामणेरभावं आरोचेती’’ति वुत्तत्ता ऊनवीसतिवस्सकाले उपसम्पन्नस्स, अन्तिमवत्थुअज्झापन्नसिक्खापच्चक्खातकादीनं वा याव भिक्खुपटिञ्ञा वट्टति, ताव तेहि आहटापि छन्दपारिसुद्धि आगच्छति. यदा पन ते अत्तनो सामणेरादिभावं पटिजानन्ति, ततो पट्ठाय नागच्छतीति दस्सितन्ति दट्ठब्बं. पाळियम्पि (महाव. १६४) हि ‘‘दिन्नाय पारिसुद्धिया सङ्घप्पत्तो विब्भमति…पे… पण्डको पटिजानाति, तिरच्छानगतो पटिजानाति, उभतोब्यञ्जनको पटिजानाति, आहटा होति पारिसुद्धी’’ति वुत्तत्ता पण्डकादीनं भिक्खुपटिञ्ञाय वत्तमानकालेसु पन छन्दपारिसुद्धियाव आगमनं सिद्धमेव. तेनाह ‘‘एस नयो सब्बत्था’’ति. उम्मत्तकखित्तचित्तवेदनाट्टानं पन पकतत्ता अन्तरामग्गे उम्मत्तकादिभावे पटिञ्ञातेपि तेसं सङ्घप्पत्तमत्तेनेव छन्दादि आगच्छतीति दस्सेति.
भिक्खूनं ¶ ¶ हत्थपासन्ति इमिना गणपुग्गलेसु छन्दपारिसुद्धिया अनागमनं दस्सेति. ‘‘सङ्घप्पत्तो’’ति हि पाळियं (महाव. १६५) वुत्तं. सङ्घसन्निपाततो पठमं कातब्बं पुब्बकरणं सङ्घसन्निपाते कातब्बं पुब्बकिच्चन्ति दट्ठब्बं. पाळियं ‘‘नो चे अधिट्ठहेय्य, आपत्ति दुक्कटस्सा’’ति एत्थ असञ्चिच्च अस्सतिया अनापत्ति. यथा चेत्थ, एवं उपरिपि, यत्थ पन अचित्तकापत्ति अत्थि, तत्थ वक्खाम. पञ्ञत्तं होतीति इमिना न सापत्तिकेन उपोसथो कातब्बोति विसुं पटिक्खेपाभावेपि यथावुत्तसुत्तसामत्थियतो पञ्ञत्तमेवाति दस्सेति. इमिना एव नयेन ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’तिआदिसुत्तनयतोव (अ. नि. ८.२०; उदा. ४५; चूळव. ३८६) अलज्जीहि सद्धिं उपोसथकरणम्पि पटिक्खित्तमेव अलज्जीनिग्गहत्थत्ता सब्बसिक्खापदानन्ति दट्ठब्बं. पारिसुद्धिदानपञ्ञापनेनाति इमिना सापत्तिकेन पारिसुद्धिपि न दातब्बाति दीपितं होति.
१७६. उभोपि दुक्कटन्ति एत्थ सभागापत्तिभावं अजानित्वा केवलं आपत्तिनामेनेव देसेन्तस्स पटिग्गण्हन्तस्स च अचित्तकमेव दुक्कटं होतीति वदन्ति. यथा सङ्घो सभागापत्तिं आपन्नोति ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवं तयोपि ‘‘सुणन्तु मे, आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना’’तिआदिना वुत्तनयानुसारेनेव गणञत्तिं ठपेत्वा द्वीहि अञ्ञमञ्ञं आरोचेत्वा उपोसथं कातुं वट्टति. एकेन पन सापत्तिकेन दूरं गन्त्वापि पटिकातुमेव वट्टति, असम्पापुणन्तेन ‘‘भिक्खू लभित्वा पटिकरिस्सामी’’ति उपोसथो कातब्बो, पटिकरित्वा च पुन उपोसथो कातब्बो ¶ . केनचि करणीयेन गन्त्वाति सीमापरिच्छेदतो बहिभूतं गामं वा अरञ्ञं वा गन्त्वाति अत्थो. एतेनेव उपोसथञत्तिया ठपनकाले समग्गा एव ते ञत्तिं ठपेसुन्ति सिद्धं. तेनेव पाळियं (महाव. १७२) ‘‘उद्दिट्ठं सुउद्दिट्ठ’’न्ति सब्बपन्नरसकेसुपि वुत्तं.
सचे पन वुड्ढतरो होतीति पवारणदायको भिक्खु वुड्ढतरो होति. एवञ्हि तेन तस्सत्थाय पवारितं होतीति एत्थ एवं तेन अप्पवारितेपि तस्स सङ्घप्पत्तमत्तेन सङ्घस्स पवारणाकम्मं समग्गकम्ममेव होतीति दट्ठब्बं. तेन च भिक्खुनाति पवारणदायकेन भिक्खुना. बहूपि समानवस्सिका एकतो पवारेतुं लभन्तीति एकस्मिं संवच्छरे लद्धुपसम्पदताय समानुपसम्पदवस्सा सब्बे एकतो पवारेतुं लभन्तीति अत्थो.
एत्थ ¶ पन पण्डितेहि चिन्तेतब्बं विचारेतब्बं कारणं अत्थि, किं पन तन्ति? इदानि पातिमोक्खुद्देसकाले –
‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;
उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चति.
‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;
उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चति.
‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता;
सभागापत्तियो च न विज्जन्ति;
वज्जनीया च पुग्गला तस्मिं न होन्ति;
पत्तकल्लन्ति वुच्चती’’ति. (महाव. अट्ठ. १६८) –
इमा गाथायो धम्मज्झेसकेन पाठंयेव भणापेत्वा पातिमोक्खुद्देसको अत्थं कथेति. ततो पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा ‘‘देसितापत्तिकस्स समग्गस्स ¶ भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोमा’’ति इमं वाक्यं पाठमेव अज्झेसकेन भणापेत्वा अत्थं अवत्वाव ‘‘साधू’’ति वत्वा पातिमोक्खं उद्दिसति. पवारणायपि एसेव नयो. ‘‘पवारणाय एतानी’’ति च ‘‘पवारणं कातु’’न्ति च इमानि पदानियेव विसिट्ठानि.
किं इमानि धम्मज्झेसकस्स वचनानि, उदाहु पातिमोक्खुद्देसकस्साति? किञ्चेत्थ – यदि धम्मज्झेसकस्स वचनानि, एवं सति गाथात्तयं वत्वा तासं अत्थम्पि सो एव कथेत्वा एतानि पुब्बकरणानि च एतानि पुब्बकिच्चानि च सङ्घेन कतानि, इदञ्च सङ्घस्स पत्तकल्लं समानीतं, तस्मा ‘‘उद्दिसतु, भन्ते, पातिमोक्ख’’न्ति तेनेव वत्तब्बं सिया. अथ पातिमोक्खुद्देसकस्स वचनानि, एवञ्च सति ‘‘सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति धम्मज्झेसकेन यावततियं अज्झोसापेत्वा ‘‘सम्मज्जनी…पे… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तानि एतानि पुब्बकरणानि कतानी’’ति पुच्छित्वा धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते ‘‘छन्दपारिसुद्धि ¶ …पे… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तानि एतानि पुब्बकिच्चानि कतानी’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘उपोसथो…पे… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तं इदं पत्तकल्लं समानीत’’न्ति पुच्छित्वा ‘‘आम भन्ते’’ति वुत्ते ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा पत्तकल्ले समानीते समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं मयं करोमा’’ति पातिमोक्खुद्देसकेन वत्तब्बं सिया, एवं सति अज्झेसकअज्झेसितब्बानं वचनं असङ्करतो जानितब्बं भवेय्याति.
एत्थ ¶ च गाथात्तयस्स अट्ठकथाचरियेहि वुत्तभावो अट्ठकथायमेव आगतो. पच्छिमवाक्यं पन नेव पाळियं, न अट्ठकथायं, न टीकादीसु दिस्सति. खुद्दसिक्खापकरणेपि –
‘‘पुब्बकिच्चे च करणे;
पत्तकल्ले समानिते;
सुत्तं उद्दिसति सङ्घो;
पञ्चधा सो विभावितो’’ति च.
‘‘पुब्बकिच्चे च करणे;
पत्तकल्ले समानिते;
ञत्तिं वत्वान सङ्घेन;
कत्तब्बेवं पवारणा’’ति च. –
वुत्तं, न वुत्तं तथा. मूलसिक्खापकरणेयेव तथा वुत्तं, तस्मा आचरियानं अत्तनोमति भवेय्य.
तत्थ ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा’’ति इमिना पुरिमगाथाद्वयस्स अत्थमेव कथेत्वा ततियगाथाय अत्थो न कथितो. ‘‘देसितापत्तिकस्सा’’ति इमिना च आपत्तिया देसितभावोयेव कथितो, न सब्बं पत्तकल्लं. आपत्तिया देसितभावे च सभागापत्तिया देसितभावोयेव ¶ पत्तकल्लस्मिं अन्तोगधो, न इतरो. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘एतासु हि सभागापत्तीसु अविज्जमानासु, विसभागापत्तीसु विज्जमानासुपि पत्तकल्लं होतियेवा’’ति. ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा देसितापत्तिकस्स समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोमा’’ति एत्तकेयेव वुत्ते अवसेसानि तीणि पत्तकल्लङ्गानि. सेय्यथिदं – उपोसथो, यावतिका च भिक्खू कम्मप्पत्ता, वज्जनीया च पुग्गला तस्मिं न होन्तीति (महाव. अट्ठ. १६८). तेसु असन्तेसुपि उपोसथो ¶ कातब्बोति आपज्जति, न पन कातब्बो. तेन वुत्तं ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १८३) च, ‘‘अनुजानामि, भिक्खवे, चतुन्नं पातिमोक्खं उद्दिसितु’’न्ति (महाव. १६८) च, ‘‘न, भिक्खवे, सगहट्ठाय परिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदि (महाव. १५४) च, तस्मा उपोसथदिवसेसु सङ्घे सन्निपतिते सचे पुब्बेव सम्मतो धम्मज्झेसको अत्थि, इच्चेतं कुसलं. नो चे, एकं ब्यत्तं पटिबलं भिक्खुं सङ्घेन सम्मन्नापेत्वा तेन धम्मज्झेसकेन पातिमोक्खुद्देसकं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु थेरो पातिमोक्खं. दुतियम्पि, भन्ते, सङ्घो…पे… ततियम्पि, भन्ते, सङ्घो…पे… उद्दिसतु थेरो पातिमोक्खन्ति तिक्खत्तुं याचापेत्वा ततो पातिमोक्खुद्देसकेन –
‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;
उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चतीति. (महाव. अट्ठ. १६८; कङ्खा. अट्ठ. निदानवण्णना) –
अट्ठकथाचरियेहि वुत्तानि चत्तारि पुब्बकरणानि, किं तानि कतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसकेन –
‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;
उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चतीति. (महाव. अट्ठ. १६८; कङ्खा. अट्ठ. निदानवण्णना) –
अट्ठकथाचरियेहि ¶ वुत्तानि पञ्च पुब्बकिच्चानि, किं तानि कतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसकेन –
‘‘उपोसथो ¶ यावतिका च भिक्खू कम्मप्पत्ता;
सभागापत्तियो च न विज्जन्ति;
वज्जनीया च पुग्गला तस्मिं न होन्ति;
पत्तकल्लन्ति वुच्चतीति. (महाव. अट्ठ. १६८; कङ्खा अट्ठ. निदानवण्णना) –
अट्ठकथाचरियेहि वुत्तानि चत्तारि पत्तकल्लङ्गानि, किं तानि समानीतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसको ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा पत्तकल्लङ्गे समानीते सङ्घस्स अनुमतिया पातिमोक्खं उद्दिसिस्सामा’’ति वत्वा ‘‘साधु साधू’’ति भिक्खुसङ्घेन सम्पटिच्छिते ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना पातिमोक्खुद्देसको पातिमोक्खं उद्दिसतीति अयमम्हाकं खन्ति.
एत्थ च ‘‘धम्मज्झेसकेन…पे… एवमस्स वचनीयो’’ति वुत्तं, सो धम्मज्झेसकेन वचनीयभावो कथं वेदितब्बोति? ‘‘न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १५४) वचनतोति. ‘‘सङ्घेन सम्मन्नापेत्वा’’ति वुत्तं, तं कथन्ति? ‘‘अज्झेसना चेत्थ सङ्घेन सम्मतधम्मज्झेसकायत्ता वा सङ्घत्थेरायत्ता वा’’ति अट्ठकथायं वुत्तत्ता. ‘‘सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति अयं अज्झेसनाकारो कुतो लब्भतीति? पाळितो. पाळियञ्हि (महाव. १५५) ‘‘ते थेरं अज्झेसन्ति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति आगतो.
सचे पन धम्मज्झेसको वुड्ढतरो, पातिमोक्खुद्देसको नवको, ‘‘सङ्घो, आवुसो, आयस्मन्तं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु आयस्मा पातिमोक्ख’’न्ति वत्तब्बं. तं कुतो लब्भति? पाळितोयेव. पाळियञ्हि ¶ (महाव. १५५) ‘‘एतेनेव उपायेन याव सङ्घनवकं अज्झेसन्ति उद्दिसतु आयस्मा पातिमोक्ख’’न्ति आगतो. ततो ‘‘पातिमोक्खुद्देसकेन ¶ सम्मज्जनी…पे… पुच्छिते धम्मज्झेसकेन ‘आम, भन्ते’ति वुत्ते’’ति इदं कुतो लब्भतीति? पाळितो अट्ठकथातो च. निदानपाळियम्पि हि ‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति आगतं, अट्ठकथायम्पि (कङ्खा. अट्ठ. निदानवण्णना) ‘‘किं सङ्घस्स पुब्बकिच्चन्ति सङ्घो उपोसथं करेय्याति…पे… एवं द्वीहि नामेहि नवविधं पुब्बकिच्चं दस्सितं, किं तं कतन्ति पुच्छती’’ति आगतन्ति.
ननु चेतं अन्तोनिदानेयेव आगतं, अथ कस्मा पातिमोक्खुद्देसकेन पुब्बभागे वत्तब्बन्ति? सच्चं, तथापि तदनुलोमतो जानितब्बतो वत्तब्बं. अट्ठकथायञ्हि इमा गाथायो सम्मज्जनादीनं पुब्बकरणादिभावञापकभावेनेव वुत्ता, न पातिमोक्खारम्भकाले भणितब्बभावेन. अथ च पन इदानि भणन्ति, एवं सन्ते किमत्थं भणन्तीति चिन्तायं अन्तोनिदाने ‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति वुत्तपुच्छानुलोमेन पुब्बकरणादीनं निट्ठभावपुच्छनत्थं भणन्तीति जानितब्बं. वुत्तञ्हि ‘‘एवं वुत्तं चतुब्बिधं पुब्बकरणं कत्वाव उपोसथो कातब्बो’’ति (वि. सङ्ग. अट्ठ. १७७), तस्मा पाळिअट्ठकथानुलोमतो इमिना अनुक्कमेन कते सति धम्मज्झेसको पञ्ञायति, तस्स अज्झेसनाकारो पञ्ञायति, पातिमोक्खुद्देसको पञ्ञायति, तस्स पुब्बकरणादीनं निट्ठभावपुच्छनं पञ्ञायति, धम्मज्झेसकस्स विस्सज्जनं पञ्ञायति, तानि निट्ठापेत्वा पातिमोक्खुद्देसकस्स पातिमोक्खं उद्दिसितुं पटिञ्ञा पञ्ञायति, एवं इमेसं गाथावाक्यानं वचने पयोजनं पञ्ञायतीति कत्वा पण्डितेहि विनयञ्ञूहि चिरपटिच्छन्नो अयं कथामग्गो पटिपज्जितब्बोति. पवारणायपि एसेव नयो.
पाळियट्ठकथादीनञ्हि ¶ , अनुरूपं इमं नयं;
पुनप्पुनं चिन्तयन्तु, पण्डिता विनयञ्ञुनो.
पुनप्पुनं चिन्तयित्वा, युत्तं चे धारयन्तु तं;
नो चे युत्तं छड्डयन्तु, सम्मासम्बुद्धसावकाति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
उपोसथपवारणाविनिच्छयकथालङ्कारो नाम
पञ्चवीसतिमो परिच्छेदो.
२६. वस्सूपनायिकविनिच्छयकथा
१७९. एवं ¶ उपोसथपवारणाविनिच्छयं कथेत्वा इदानि वस्सूपनायिकविनिच्छयं कथेतुं ‘‘वस्सूपनायिकाति एत्थ’’त्यादिमाह. तत्थ वसनं वस्सं. किं तं? वसनकिरिया भावत्थे ण्य-पच्चयवसेन. उपनयनं उपनयो. को सो? उपगमनकिरिया, वस्सस्स उपनयो वस्सूपनयो, सो एतिस्सा पञ्ञत्तिया अत्थि, तस्मिं वा विज्जतीति वस्सूपनायिका. का सा? वस्सूपनायिकपञ्ञत्ति. अथ वा उपनयति एतायाति उपनायिका मज्झे दीघवसेन. वस्सस्स उपनायिका वस्सूपनायिका, सा एव पुरे भवा पुरिमा भवत्थे इम-पच्चयवसेन, सा एव पुरिमिका सकत्थे क-पच्चयवसेन, तस्मिं परे इत्थिलिङ्गे अ-कारस्स इ-कारादेसो. पच्छा भवा पच्छिमा, साव पच्छिमिका.
अस्सतिया पन वस्सं न उपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति वचीभेदं कत्वा न उपेति. ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बं, यो उपगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २०४) वचीभेदं कत्वा वस्सूपगमनं सन्धाय पटिक्खेपो, न आलयकरणवसेन उपगमनं ¶ सन्धायाति वदन्ति. पाळियं पन अविसेसेन वुत्तत्ता अट्ठकथायञ्च दुतियपाराजिकसंवण्णनायं (पारा. अट्ठ. १.८४) ‘‘वस्सं उपगच्छन्तेन हि नालकपटिपदं पटिपन्नेनपि पञ्चन्नं छदनानं अञ्ञतरेन छन्नेयेव सद्वारबन्धे सेनासने उपगन्तब्बं, तस्मा वस्सकाले सचे सेनासनं लभति, इच्चेतं कुसलं. नो चे लभति, हत्थकम्मं परियेसित्वापि कातब्बं. हत्थकम्मं अलभन्तेन सामम्पि कातब्बं, न त्वेव असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) दळ्हं कत्वा वुत्तत्ता असेनासनिकस्स नावादिं विना अञ्ञत्थ आलयमत्तेन उपगन्तुं न वट्टतीति अम्हाकं खन्ति. नावासत्थवजेसुयेव हि ‘‘अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तु’’न्तिआदिना (महाव. २०३) सति, असति वा सेनासने वस्सूपगमनस्स विसुं अनुञ्ञातत्ता ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) अयं पटिक्खेपो. तत्थ न लभतीति असति सेनासने आलयवसेनपि नावादीसु उपगमनं वुत्तं. चतूसु हि सेनासनेसु विहारसेनासनं इधाधिप्पेतं, न इतरत्तयं.
टङ्कितमञ्चादिभेदा कुटीति एत्थ टङ्कितमञ्चो नाम दीघे मञ्चपादे मज्झे विज्झित्वा अटनियो ¶ पवेसेत्वा कतो मञ्चो, तस्स इदं उपरि, इदं हेट्ठाति नत्थि. परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं सुसाने देवट्ठाने च ठपेन्ति, चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतं गेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति.
‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्तब्बन्ति सत्थस्स अविहारत्ता ‘‘इमस्मिं विहारे’’ति अवत्वा ‘‘इध वस्सं उपेमी’’ति एत्तकमेव वत्तब्बं. सत्थे पन वस्सं उपगन्तुं न वट्टतीति कुटिकादीनं अभावेन ‘‘इध वस्सं उपेमी’’ति वचीभेदं कत्वा उपगन्तुं न वट्टति, आलयकरणमत्तेनेव वट्टतीति अधिप्पायो. विप्पकिरतीति विसुं विसुं गच्छति. तीसु ¶ ठानेसु नत्थि वस्सच्छेदे आपत्तीति तेहि सद्धिं गच्छन्तस्सेव नत्थि आपत्ति, तेहि वियुज्जित्वा गमने पन आपत्तियेव, पवारेतुञ्च न लभति.
पविसनद्वारं योजेत्वाति सकवाटबद्धमेव योजेत्वा. पुरिमिकाय…पे… न पक्कमितब्बाति इमिना आसाळ्हीपुण्णमाय अनन्तरे पाटिपददिवसे पुरिमवस्सं उपगन्त्वा वस्सानउतुनो चतूसु मासेसु सब्बपच्छिममासं ठपेत्वा पुरिमं तेमासं वसितब्बं. सावणपुण्णमिया अनन्तरे पाटिपददिवसे पच्छिमवस्सं उपगन्त्वा सब्बपठममासं ठपेत्वा पच्छिमं तेमासं वसितब्बं. एवं अवसित्वा पुरिमिकाय वस्सं उपगतेन भिक्खुना महापवारणाय अन्तो अरुणं अनुट्ठापेत्वा पच्छिमिकाय उपगतेन चातुमासिनिपवारणाय अन्तो अरुणं अनुट्ठापेत्वा अन्तरा चारिकं पक्कमेय्य, उपचारसीमातिक्कमेयेव तस्स भिक्खुनो दुक्कटापत्ति होतीति दस्सेति. इममत्थं पाळिया समत्थेतुं ‘‘न भिक्खवे…पे… वचनतो’’ति वुत्तं. यदि एवं वस्सं उपगन्त्वा सति करणीये पक्कमन्तस्स सब्बथापि आपत्तियेव सियाति चोदनं सन्धायाह ‘‘वस्सं उपगन्त्वा पना’’तिआदि. एवं सन्ते तदहेव सत्ताहकरणीयेन पक्कमन्तस्सेव अनापत्ति सिया, न द्वीहतीहं वसित्वा पक्कमन्तस्साति आह ‘‘को पन वादो’’तिआदि.
१८०. इदानि सत्ताहकरणीयलक्खणं वित्थारतो दस्सेतुं ‘‘अनुजानामि भिक्खवे’’तिआदिमाह. तत्थ ‘‘अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते, भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया उपासकस्स उपासिकाया’’ति (महाव. १८७) एकं, ‘‘अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन ¶ अप्पहितेपि गन्तुं, पगेव पहिते, भिक्खुस्स भिक्खुनिया ¶ सिक्खमानाय सामणेरस्स सामणेरिया मातुया च पितुस्स चा’’ति (महाव. १९८) एकं, ‘‘सचे पन भिक्खुनो भाता वा अञ्ञो वा ञातको गिलानो होती’’ति एकं, ‘‘एकस्मिं विहारे भिक्खूहि सद्धिं वसन्तो भिक्खुभत्तिको’’ति एकं, ‘‘सचे भिक्खुस्स…पे… अनभिरति वा कुक्कुच्चं वा दिट्ठिगतं वा उप्पन्नं होती’’ति एकं, ‘‘कोचि भिक्खु गरुधम्मं अज्झापन्नो होति परिवासारहो’’ति एकं, ‘‘भिक्खुनियापि मानत्तारहाया’’ति एकं, ‘‘सामणेरो उपसम्पज्जितुकामो…पे… सिक्खमाना वा…पे… सामणेरी वा’’ति एकं, ‘‘भिक्खुस्स भिक्खुनिया वा सङ्घो कम्मं कत्तुकामो तज्जनीयं वा’’ति एकं, ‘‘सचेपि कतंयेव होति कम्म’’न्ति एकं, ‘‘अनुजानामि, भिक्खवे, सङ्घकरणीयेन गन्तु’’न्ति (महाव. १९९) एकन्ति एकादस ठानानि होन्ति. तत्थ पठमततियचतुत्थवसेन तीसु ठानेसु पहिते एव गन्तब्बं, नो अप्पहिते. सेसेसु अट्ठसु अप्पहितेपि गन्तब्बं, पगेव पहिते. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१९९) ‘‘गन्तब्बन्ति सङ्घकरणीयेन अप्पहितेपि गन्तब्ब’’न्ति. एत्थ च अनुपासकेहिपि सासनभावं ञातुकामेहि पहिते तेसं पसादवड्ढिसम्पत्तेहिपि सत्ताहकरणीयेन गन्तुं वट्टतीति गहेतब्बं. भिक्खुभत्तिकोति भिक्खुनिस्सितको. सो पन यस्मा भिक्खूहि सद्धिं वसति, तस्मा वुत्तं ‘‘भिक्खूहि सद्धिं वसन्तो’’ति.
१८१. अपिचेत्थाति अपिच एत्थाति छेदो, एत्थ एतस्मिं सत्ताहकरणीयविनिच्छये अपिच अपरो अयं ईदिसो पाळिमुत्तकनयो वस्सूपनायिकक्खन्धकपाळितो मुत्तो नयो वेदितब्बोति योजना. समन्तपासादिकायं (महाव. अट्ठ. १९९) पन ‘‘पाळिमुत्तकरत्तिच्छेदविनिच्छयो’’ति दिस्सति. तथा ¶ हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१९९) ‘‘रत्तिच्छेदविनिच्छयोति सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनसङ्खातस्स रत्तिच्छेदस्स विनिच्छयो’’ति. सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१९९) ‘‘सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनं रत्तिच्छेदो’’ति. अनिमन्तितेन गन्तुं न वट्टतीति एत्थ अनिमन्तितत्ता सत्ताहकिच्चं अधिट्ठहित्वा गच्छन्तस्सपि वस्सच्छेदो चेव दुक्कटञ्च होतीति वेदितब्बं. यथावुत्तञ्हि रत्तिच्छेदकारणं विना तिरोविहारे वसित्वा आगमिस्सामीति गच्छतो वस्सच्छेदं वदन्ति. गन्तुं वट्टतीति अन्तोउपचारसीमायं ठितेनेव सत्ताहकरणीयनिमित्तं सल्लक्खेत्वा इमिना निमित्तेन गन्त्वा ‘‘सत्ताहब्भन्तरे ¶ आगच्छिस्सामी’’ति आभोगं कत्वा गन्तुं वट्टति. पुरिमक्खणे आभोगं कत्वा गमनक्खणे विसरित्वा गतेपि दोसो नत्थि, ‘‘सकरणीयो पक्कमती’’ति (महाव. २०७) वुत्तत्ता सब्बथा आभोगं अकत्वा गतस्स वस्सच्छेदोति वदन्ति. यो पन सत्ताहकरणीयनिमित्ताभावेपि ‘‘सत्ताहब्भन्तरे आगमिस्सामी’’ति आभोगं कत्वा गन्त्वा सत्ताहब्भन्तरे आगच्छति, तस्स आपत्तियेव, वस्सच्छेदो नत्थि सत्ताहस्स सन्निवत्तत्ताति वदन्ति, वीमंसित्वा गहेतब्बं.
भण्डकन्ति चीवरभण्डं. पहिणन्तीति चीवरधोवनादिकम्मेन पहिणन्ति. सम्पापुणितुं न सक्कोति, वट्टतीति एत्थ ‘‘अज्जेव आगमिस्सामी’’ति सामन्तविहारं गन्त्वा पुन आगच्छन्तस्स अन्तरामग्गे सचे अरुणुग्गमनं होति, वस्सच्छेदोपि न होति, रत्तिच्छेददुक्कटञ्च नत्थीति वदन्ति, तदहेव आगमने सउस्साहत्ता वस्सच्छेदो वा आपत्ति वा न होतीति अधिप्पायो. आचरियं पस्सिस्सामीति पन गन्तुं लभतीति ‘‘अगिलानम्पि आचरियं, उपज्झायं वा पस्सिस्सामी’’ति सत्ताहकरणीयेन गन्तुं लभति, निस्सयाचरियं धम्माचरियञ्च, पगेव ¶ उपसम्पदाचरियउपज्झाये. सचे नं आचरियो ‘‘अज्ज मा गच्छा’’ति वदति, वट्टतीति एवं सत्ताहकरणीयेन आगतानं अन्तोसत्ताहेयेव पुन आगच्छन्तं सचे आचरियो, उपज्झायो वा ‘‘अज्ज मा गच्छा’’ति वदति, वट्टति, सत्ताहातिक्कमेपि अनापत्तीति अधिप्पायो. वस्सच्छेदो पन होतियेवाति दट्ठब्बं सत्ताहस्स बहिद्धा वीतिनामितत्ता.
सचे दूरं गतो सत्ताहवारेन अरुणो उट्ठापेतब्बोति इमिना वस्सच्छेदकारणे सति सत्ताहकरणीयेन गन्तुम्पि वट्टतीति दीपेति. एत्थ छ दिवसानि बहिद्धा वीतिनामेत्वा सत्तमे दिवसे पुरारुणा एव अन्तोउपचारसीमायं पविसित्वा अरुणं उट्ठापेत्वा पुनदिवसे सत्ताहं अधिट्ठाय गन्तब्बन्ति अधिप्पायो. केचि पन ‘‘सत्तमे दिवसे आगन्त्वा अरुणं अनुट्ठापेत्वा तदहेव दिवसभागेपि गन्तुं वट्टती’’ति वदन्ति, तं न गहेतब्बं ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता. सत्तमे दिवसे तत्थ अरुणुट्ठापनमेव हि सन्धाय पाळियं (महाव. १९९) ‘‘सत्ताहं सन्निवत्तो कातब्बो’’ति वुत्तं. अरुणं अनुट्ठापेत्वा गच्छन्तो च अन्तो अप्पविसित्वा बहिद्धाव सत्ताहं वीतिनामेन्तो च समुच्छिन्नवस्सो एव भविस्सति अरुणस्स बहि एव उट्ठापितत्ता. इतरथा ‘‘अरुणो उट्ठापेतब्बो’’ति वचनं निरत्थकं सिया. ‘‘सत्ताहवारेन अन्तोविहारे ¶ पविसित्वा अरुणं अनुट्ठापेत्वा गन्तब्ब’’न्ति वत्तब्बतो अञ्ञेसु च ठानेसु अरुणुट्ठापनमेव वुच्चति. वक्खति हि चीवरक्खन्धके (महाव. अट्ठ. ३६४) ‘‘एकस्मिं विहारे वसन्तो इतरस्मिं सत्ताहवारेन अरुणमेव उट्ठापेती’’ति.
अथापि ¶ यं ते वदेय्युं ‘‘सत्तमे दिवसे यदा कदाचि पविट्ठेन तंदिवसनिस्सितो अतीतारुणो उट्ठापितो नाम होतीति इममत्थं सन्धाय अट्ठकथायं वुत्त’’न्ति, तं सद्दगतियापि न समेति. न हि उट्ठिते अरुणे पच्छा पविट्ठो तस्स पयोजको उट्ठापको भवितुमरहति. यदि भवेय्य, ‘‘वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वा तदहेव सत्ताहकरणीयेन पक्कमन्तस्सा’’पीति (महाव. अट्ठ. २०७) एत्थ ‘‘अरुणं अनुट्ठापेत्वा’’ति वचनं विरुज्झेय्य. तेनपि तंदिवसनिस्सितस्स अरुणस्स उट्ठापितत्ता आरञ्ञकस्सपि भिक्खुनो सायन्हसमये अङ्गयुत्तं अरञ्ञं गन्त्वा तदा एव निवत्तन्तस्स अरुणो उट्ठापितो धुतङ्गञ्च विसोधितं सिया, न चेतं युत्तं अरुणुग्गमनकाले एव अरुणुट्ठापनस्स वुत्तत्ता. वुत्तञ्हि ‘‘कालस्सेव पन निक्खमित्वा अङ्गयुत्ते ठाने अरुणं उट्ठापेतब्बं. सचे अरुणुट्ठानवेलायं तेसं आबाधो वड्ढति, तेसं एव किच्चं कातब्बं, न धुतङ्गविसुद्धिकेन भवितब्ब’’न्ति (विसुद्धि. १.३१). तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो. ‘‘उग्गते अरुणे निक्खिपितब्ब’’न्ति (चूळव. अट्ठ. ९७) हि वुत्तं. सहसेय्यसिक्खापदेपि अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं ‘‘पुरारुणा निक्खमित्वा’’तिआदि (पाचि. ५४) वुत्तं. एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगामिअरुणवसेनेव अरुणुट्ठानं दस्सितं, न अतीतारुणवसेन, तस्मा वुत्तनयेनेवेत्थ अरुणुट्ठापनं वेदितब्बं अञ्ञथा वस्सच्छेदत्ता.
यं पन वस्सं उपगतस्स तदहेव अरुणं अनुट्ठापेत्वा सकरणीयस्स पक्कमनवचनं, तं वस्सं उपगतकालतो पट्ठाय यदा कदाचि निमित्ते सति गमनस्स अनुञ्ञातत्ता युत्तं, न पन सत्ताहवारेन गतस्स अरुणं अनुट्ठापेत्वा तदहेवगमनं ¶ ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता. यथा वा ‘‘सत्ताहानागताय पवारणाय सकरणीयो पक्कमति, आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्या’’तिआदिना (महाव. २०७) पच्छिमसत्ताहे अनागमने अनुञ्ञातेपि अञ्ञसत्ताहेसु तं न वट्टति. एवं पठमसत्ताहे अरुणं ¶ अनुट्ठापेत्वा गमने अनुञ्ञातेपि ततो परेसु सत्ताहेसु आगतस्स अरुणं अनुट्ठापेत्वा गमनं न वट्टति एवाति निट्ठमेत्थ गन्तब्बं.
सचे पवारितकाले वस्सावासिकं देन्तीतिआदिना वस्सावासिकचीवरम्पि कथिनचीवरं विय वस्संवुत्थविहारपटिबद्धन्ति विञ्ञायति. ‘‘यदि सत्ताहवारेन अरुणं उट्ठापयिंसु, गहेतब्ब’’न्ति पन वुत्तत्ता सत्ताहकरणीयेन गन्त्वा सत्ताहब्भन्तरे आगता लभन्ति. कथिनानिसंसचीवरं पन सङ्घं अनापुच्छा ते न लभन्ति. वक्खति हि ‘‘सत्ताहकरणीयेन गतापि भाजनीयभण्डं लभन्तूति वा एवरूपं अधम्मिकवत्तं न कातब्ब’’न्ति (वि. सङ्ग. अट्ठ. १८२). इध आहटन्ति विहारतो बहि आगतट्ठाने आनीतं.
वाळेहि उब्बाळ्हा होन्ति, गण्हन्तिपि परिपातेन्तिपीति एत्थ गण्हन्तीति गहेत्वा खादन्ति. परिपातेन्तीति पलापेन्ति, अनुबन्धन्तीति अत्थो. इमेसु ‘‘गाळेहि उब्बाळ्हा होन्ती’’तिआदीसु सङ्घभेदपरियन्तेसु वत्थूसु केवलं अनापत्ति होति, पवारेतुं पन न लभतीति दट्ठब्बं. सचे पनातिआदीसु यस्मा नानासीमायं द्वीसु आवासेसु वस्सं उपगच्छन्तस्स ‘‘दुतिये वसिस्सामी’’ति उपचारतो निक्खन्तमत्ते पठमो सेनासनग्गाहो पटिप्पस्सम्भति, तस्मा पाळियं (महाव. २०७) ‘‘तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायती’’ति पठमं सेनासनग्गाहं सन्धाय वुत्तं. दुतियसेनासनग्गाहे पन पुरिमिका पञ्ञायतेव, तत्थेव तेमासं वसन्तो ¶ पुरिमवस्संवुत्थो एव होति. ततो वा पन दुतियदिवसादीसु ‘‘पठमसेनासने वसिस्सामी’’ति उपचारातिक्कमे पुरिमिकापि न पञ्ञायतीति दट्ठब्बं.
पटिस्सवस्स विसंवादनपच्चया होन्तम्पि दुक्कटं सतियेव पटिस्सवे होतीति आह ‘‘तस्स तस्स पटिस्सवस्स विसंवादे दुक्कट’’न्ति. तेनेवाह ‘‘तञ्च खो…पे… विसंवादनपच्चया’’ति. पाळियं (महाव. २०७) ‘‘सो सत्ताहानागताय पवारणाय सकरणीयो पक्कमती’’ति वुत्तत्ता पवारणादिवसेपि सत्ताहकरणीयं विना गन्तुं न वट्टतीति दट्ठब्बं. इमस्मिं ठाने ‘‘नवमितो पट्ठाय गन्तुं वट्टती’’ति अट्ठकथावचनं कच्चि उपोसथदिवसतो उपनिधाय नवमी इच्छितब्बा, उदाहु लोकियतिथिवसेनाति आसङ्कन्ति. तत्रेवं विनिच्छितब्बं – पुरिमभद्दपदमासकाळपक्खउपोसथदिवसं उपनिधाय इच्छितब्बा, न लोकियतिथिवसेन. भद्दपदमासस्स हि काळपक्खउपोसथदिवसं मरियादं कत्वा तदनन्तरपाटिपददिवसतो ¶ पट्ठाय गणियमाने सति यो दिवसो नवमो होति, ततो पट्ठायाति वुत्तं होति. तिथिपेक्खाय पन इत्थिलिङ्गवोहारो, ततो नवमितो पट्ठाय अनागतसत्ताहे पवारणा होति.
सत्ताहं अनागताय अस्साति सत्ताहानागता. का सा? पवारणा. अस्सयुजमासस्स सुक्कपक्खनवमियं सत्ताहकरणीयं अधिट्ठाय गच्छन्तो भिक्खु अन्तोवस्सस्स सत्ताहमत्तावसिट्ठत्ता सत्तमअरुणे उग्गतमत्ते वुत्थवस्सो होति, दसमियं छाहमत्तं, एकादसमियं पञ्चाहमत्तं, द्वादसियं चतुराहमत्तं, तेरसियं तीहमत्तं, चुद्दसियं द्वीहमत्तं, पन्नरसियं एकाहमत्तं अवसिट्ठं होति, तस्मा पवारणादिवसस्स परियोसानभूतअरुणस्मिं उग्गते वुत्थवस्सो होति, तस्मा तेसं भिक्खूनं कुक्कुच्चविनोदनत्थं ¶ भगवा धम्मस्सामी ‘‘सो सत्ताहानागताय पवारणाय सकरणीयो पक्कमति, आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ती’’ति (महाव. २०७) आह. सत्ताहानागताय कोमुदिया चातुमासिनियाति एत्थापि एसेव नयो. तत्थ कोमुदिया चातुमासिनियाति पच्छिमकत्तिकपुण्णमायं. सा हि कुमुदानं अत्थिताय कोमुदी, चतुन्नं वस्सिकमासानं परियोसानत्ता चातुमासिनीति वुच्चति. तदा हि कुमुदानि सुपुप्फितानि होन्ति, तस्मा कुमुदा एत्थ पुप्फन्तीति कोमुदीति वुच्चति, कुमुदवतीति वुत्तं होति.
१८२. अन्तोवस्सवत्तकथायं निबद्धवत्तं ठपेत्वाति सज्झायमनसिकारादीसु निरन्तरकरणीयेसु कत्तब्बं कतिकवत्तं कत्वा. कसावपरिभण्डन्ति कसावेहि भूमिपरिकम्मं. वत्तन्ति कतिकवत्तं.
एवरूपं अधम्मिकवत्तं न कातब्बन्ति नानावेरज्जका हि भिक्खू सन्निपतन्ति, तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति, तस्मा इध आगतञ्च चतुत्थपाराजिकवण्णनायं (पारा. अट्ठ. २.२२७) आगतं आवासं वा मण्डपं वा सीमं वा यं किञ्चि ठानं परिच्छिन्दित्वा ‘‘यो इमम्हा आवासा पठमं पक्कमिस्सति, तं ‘अरहा’ति जानिस्सामा’’ति कताय कतिकाय यो ‘‘मं ‘अरहा’ति जानन्तू’’ति तम्हा ठाना पठमं पक्कमति, पाराजिको होति. यो पन आचरियुपज्झायानं वा किच्चेन मातापितूनं वा ¶ केनचिदेव करणीयेन भिक्खाचारवत्तं वा उद्देसपरिपुच्छादीनं अत्थाय अञ्ञेन वा तादिसेन करणीयेन तं ठानं अतिक्कमित्वा गच्छति, अनापत्ति. सचेपिस्स एवं गतस्स पच्छा इच्छाचारो उप्पज्जति ¶ ‘‘न दानाहं तत्थ गमिस्सामि, एवं मं अरहाति सम्भावेस्सन्ती’’ति, अनापत्तियेव.
योपि केनचिदेव करणीयेन तं ठानं पत्वा सज्झायमनसिकारादिवसेन अञ्ञविहितो वा हुत्वा चोरादीहि वा अनुबद्धो मेघं वा उट्ठितं दिस्वा अनोवस्सकं पविसितुकामो तं ठानं अतिक्कमति, अनापत्ति, यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जति, पदगमनेनेव आपज्जति. तम्पि येहि सह कतिका कता, तेहि सद्धिं अपुब्बं अचरिमं गच्छन्तो नापज्जति. एवं गच्छन्ता हि सब्बेपि अञ्ञमञ्ञं रक्खन्ति. सचेपि मण्डपरुक्खमूलादीसु किञ्चि ठानं परिच्छिन्दन्ति ‘‘यो एत्थ निसीदति वा चङ्कमति वा, तं ‘अरहा’ति जानिस्साम’’, पुप्फानि वा ठपेत्वा, ‘‘यो इमानि गहेत्वा पूजं करिस्सति, तं ‘अरहा’ति जानिस्सामा’’तिआदिना नयेन कतिका कता होति, तत्रापि इच्छाचारवसेन तथा करोन्तस्स पाराजिकमेव. सचेपि उपासकेन अन्तरामग्गे विहारो वा कतो होति, चीवरादीनि वा ठपितानि होन्ति ‘‘ये अरहन्तो, ते इमस्मिं विहारे वसन्तु, चीवरादीनि वा गण्हन्तू’’ति, तत्रापि इच्छाचारवसेन वसन्तस्स वा तानि वा गण्हन्तस्स पाराजिकमेव, एतं पन अधम्मिककतिकवत्तं, तस्मा न कातब्बं, अञ्ञं वा एवरूपं ‘‘इमस्मिं तेमासब्भन्तरे सब्बेव आरञ्ञका होन्तु पिण्डपातिकधुतङ्गादिअवसेसधुतङ्गधरा वा, अथ वा सब्बेव खीणासवा होन्तू’’ति एवमादि. नानावेरज्जका हि भिक्खू सन्निपतन्ति. तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति, तस्मा एवरूपम्पि वत्तं न कातब्बं. ‘‘इमं तेमासं सब्बेहेव न उद्दिसितब्बं, न परिपुच्छितब्बं, न पब्बाजेतब्बं, मूगब्बतं गण्हितब्बं, बहिसीमट्ठस्सपि सङ्घलाभो दातब्बो’’ति एवमादिकम्पि न कत्तब्बमेव.
तिविधम्पीति ¶ परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि. सोधेत्वा पब्बाजेथाति भब्बे आचारकुलपुत्ते उपपरिक्खित्वा पब्बाजेथ. भस्से मत्तं जानित्वाति वचने पमाणं ञत्वा. दसकथावत्थु नाम अप्पिच्छाकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथाति.
विग्गहसंवत्तनिकं ¶ वचनं विग्गाहिकं. चतुरारक्खं अहापेन्ताति बुद्धानुस्सति मेत्ता असुभं मरणानुस्सतीति इमं चतुरारक्खं अहापेन्ता. दन्तकट्ठखादनवत्तं आचिक्खितब्बन्ति एत्थ इदं दन्तकट्ठखादनवत्तं – यो देवसिकं सङ्घमज्झे ओसरति, तेन सामणेरादीहि आहरित्वा भिक्खूनं यथासुखं भुञ्जनत्थाय दन्तकट्ठमाळके निक्खित्तेसु दन्तकट्ठेसु दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्बं. यो पन देवसिकं न ओसरति, पधानघरे वसित्वा धम्मस्सवने वा उपोसथग्गे वा दिस्सति, तेन पमाणं सल्लक्खेत्वा चत्तारि पञ्च दन्तकट्ठानि अत्तनो वसनट्ठाने ठपेत्वा खादितब्बानि. तेसु खीणेसु सचे पुनपि दन्तकट्ठमाळके बहूनि होन्तियेव, पुनपि आहरित्वा खादितब्बानि. यदि पन पमाणं असल्लक्खेत्वा आहरति, तेसु अखीणेसुयेव माळके खीयति, ततो केचि थेरा ‘‘येहि गहितानि, ते पटिहरन्तू’’ति वदेय्युं, केचि ‘‘खादन्तु, पुन सामणेरा आहरिस्सन्ती’’ति, तस्मा विवादपरिहारत्थं पमाणं सल्लक्खेतब्बं, गहणे पन दोसो नत्थि. मग्गं गच्छन्तेनपि एकं वा द्वे वा थविकाय पक्खिपित्वा गन्तब्बन्ति. भिक्खाचारवत्तं पिण्डपातिकवत्ते आविभविस्सति.
अन्तोगामे…पे… न कथेतब्बाति एत्थ चतूसु पच्चयेसु चीवरे च पिण्डपाते च विञ्ञत्तिपि न वट्टति निमित्तोभासपरिकथापि. सेनासने विञ्ञत्तिमेव न वट्टति, सेसानि तीणि ¶ वट्टन्ति. गिलानपच्चये सब्बम्पि वट्टति. एवं सन्तेपि आजीवं सोधेन्तेहि भिक्खूहि सुट्ठु रक्खितब्बाति. इमिना आजीवपारिसुद्धिसीलं दस्सितं. रक्खितिन्द्रियेहि भवितब्बन्ति इन्द्रियसंवरसीलं. खन्धकवत्तञ्च सेखियवत्तञ्च पूरेतब्बन्ति पातिमोक्खसंवरसीलं. पच्चयसन्निस्सितसीलं पन तीहिपि सामत्थियतो दस्सितं. इति चतुपारिसुद्धिसीलपटिसंयुत्ता एवरूपा निय्यानिककथा बहुकापि वत्तब्बाति अधिप्पायो.
इमस्मिं वस्सूपनायिकविसये तेसु तेसु नगरेसु तस्मिं तस्मिं राजकाले अपरियन्ता विवादकथा होति. कथं? वस्सूपनायिकक्खन्धके (महाव. १८६) ‘‘तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो वस्सं उक्कड्ढितुकामो भिक्खूनं सन्तिके दूतं पाहेसि ‘यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्यु’न्ति. भगवतो एतमत्थं आरोचेसुं, ‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’’न्ति वचनं निस्साय भगवता अधिमासं पञ्ञत्तन्ति मञ्ञमाना वेदसमयेन संसन्दित्वा गय्हमाना अनेकविहितं विवादं करोन्ति. वेदसमये किर द्वे अधिमासानि याचाधिमासञ्च पत्ताधिमासञ्च. तत्थ कलियुगगणने एकूनवीसतिगणनेन ¶ भाजिते द्वेपञ्चट्ठदसतेरससोळसट्ठारसवसेन सत्तधा सेसो होति, तेसं वसेन चम्माधिमास पञ्चाधिमास पस्वाधिमास दसाधिमास तेरसाधिमास सोळसाधिमास अट्ठारसाधिमासाति वोहरन्ति. अट्ठारसाधिमासं पन अवसानाधिमासन्तिपि वोहरन्ति. तेसु पसुसोळसानि अपत्तेयेव अधिमासपतनकलियुगे संवच्छरमासादिविसमभयेन याचित्वा मासस्स आकड्ढितब्बतो याचाधिमासन्ति वोहरन्ति, सेसानि पन पञ्चमत्तेयेव अधिमासपतनकलियुगे मासस्स आकड्ढितब्बतो पत्ताधिमासन्ति. तत्रेतं याचाधिमासलक्खणं – तथतो ¶ अजानन्ता पाळिया संसन्दित्वा बिम्बिसाररञ्ञा भगवतो याचिताधिमासत्ता याचाधिमासं नाम भवति, तस्मा द्वीसु एव याचाधिमासेसु दिवसेन सह मासो आकड्ढितब्बो, न इतरेसूति वदन्ति, अञ्ञे पन पञ्चसु पत्ताधिमासेसु एव सह दिवसेन मासो आकड्ढितब्बो, न याचाधिमासेसूति.
अपरे पन – ‘‘द्वेमा, भिक्खवे, वस्सूपनायिका पुरिमिका पच्छिमिकाति, अपरज्जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा’’ति तस्मिंयेव वस्सूपनायिकक्खन्धके (महाव. १८४) आगताय पाळिया अत्थं अयोनिसो गहेत्वा तिथिनक्खत्तयोगे एव वस्सूपगमनं भगवता अनुञ्ञातं, तस्मा आसाळ्हिपुण्णमाय अनन्तरभूतो पाटिपददिवसो पुण्णातिथिया च युत्तो होतु, पुब्बासाळ्हउत्तरासाळ्हसङ्खातेसु द्वीसु नक्खत्तेसु एकेकेन युत्तो च, एवंभूतो कालो यदि विना दिवसेन मासकड्ढने सम्पज्जति, तथा च सति मासमत्ताकड्ढनमेव कातब्बं, यदि न सम्पज्जति, सह दिवसेन मासाकड्ढनं, अयं पिटकेन च वेदेन च अनुलोमो विनिच्छयोति वदन्ति.
तत्राप्येके वदन्ति – ‘‘मा इति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, सो एत्थ सब्बकलापारिपूरिया पुण्णोति पुण्णमा’’तिआदिना विनयत्थमञ्जूसादीसु (कङ्खा. अभि. टी. निदानवण्णना) आगमनतो पुण्णातिथियोगोपि पुण्णमिया एव इच्छितब्बो, न पाटिपदे, तथा नक्खत्तयोगोपि आसाळ्हिसुक्कपक्खस्स पन्नरसे उपोसथे ‘‘उत्तरासाळ्हनक्खत्ते, एवं धातु पतिट्ठिता’’ति महावंसे वचनतोति. तत्थ पुरिमा वदन्ति – एवं सन्ते उपोसथदिवसेयेव चन्दग्गाहो च सूरियग्गाहो ¶ च भवेय्य, इदानि पन काळपक्खपाटिपदादीसुयेव चन्दग्गाहो, सुक्कपक्खपाटिपदादीसुयेव सूरियग्गाहो पञ्ञायति, तस्मा ¶ पाटिपदेयेव तिथिनक्खत्तयोगो इच्छितब्बोति. पच्छिमापि वदन्ति – तुम्हादिसानं वादीनं वचनेन पुब्बे आकड्ढितब्बदिवसानं अनाकड्ढितत्ता दिवसपुञ्जभावेन एवं होति, सच्चतो पन उपोसथदिवसेयेव चन्दग्गाहो सूरियग्गाहो च इच्छितब्बोति. होतु, यथा इच्छथ, तथा वदथ, एवं भूतपुब्बो साट्ठकथे तेपिटके बुद्धवचने अत्थीति? अत्थि. गन्धारजातके (जा. अट्ठ. ३.७.७५ गन्धारजातकवण्णना) हि उपोसथदिवसे चन्दग्गाहो द्विक्खत्तुं आगतो. तञ्हि जातकं तीसु पिटकेसु सुत्तपरियापन्नं, पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं, नवसु सासनङ्गेसु जातकपरियापन्नन्ति. एवं वुत्ते पुरिमका पटिवचनं दातुं न सक्कुणेय्युन्ति.
अथेकच्चे ‘‘पिटकत्तये अधिकमासायेव सन्ति, न अधिकदिवसा सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०४) ‘यं पन वुत्तं तीसुपि गण्ठिपदेसु अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकानि दिवसानि होन्तेव, तानि अधिकदिवसानि सन्धाय निक्कङ्खा हुत्वाति वुत्तन्ति, तं न गहेतब्बं. न हि द्वीसु वस्सेसु अधिकदिवसा नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अधिकमाससम्भवतो, तस्मा द्वीसु वस्सेसु अतिरेकदिवसा नाम विसुं न सम्भवन्ती’ति वचनतो’’ति वदन्ति. अथञ्ञे वदन्ति – पिटकत्तये अधिकदिवसाति आगता अत्थि वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय ४०४) ‘‘अवसेसानं द्विन्नं वस्सानं अधिकदिवसानि होन्तेव, तस्मा निक्कङ्खा हुत्वा उपसम्पादेन्ती’’ति वचनतोति. इतो परम्पि विविधेन आकारेन कथेन्ति. सुद्धवेदिकापि ¶ एवं वदन्ति, विनयधरा भिक्खू विनयसमयवसेन वदन्ति. अम्हाकं पन वेदसमये हत्थगतगणनवसेनेव जानितब्बन्ति अलमतिपपञ्चेन. अत्थिकेहि तिवस्साधिकसहस्सकलियुगे धम्मराजेन पुच्छितत्ता कतं अधिमासपकरणं ओलोकेत्वा जानितब्बं.
इध पन अधिप्पेतविनिच्छयमेव कथयाम. पठमदुतियवादेसु न बिम्बिसारराजा भगवन्तं अधिमासपञ्ञापनं याचति, न च भगवा पञ्ञपेति, न ‘‘तस्मिं वस्से इदं नाम अधिमासं होती’’ति वा ‘‘मासमत्तं वा सहदिवसं वा आकड्ढितब्ब’’न्ति वा पाळियं अट्ठकथाटीकासु च अत्थि, राजा पन उपकट्ठाय वस्सूपनायिकाय वेदसमये वस्सुक्कड्ढनसम्भवतो भिक्खूनं पठमआसाळ्हमासे वस्सं अनुपगन्त्वा दुतियआसाळ्हमासे उपगमनत्थं ¶ ‘‘यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्यु’’न्ति दूतं पाहेसि. यदि पन उपगच्छेय्युं, साधु वताति सम्बन्धितब्बं. भिक्खू पन रञ्ञो पहितसासनं भगवतो आरोचेसुं. भगवा पन वस्सुक्कड्ढने भिक्खूनं गुणपरिहानिया अभावतो ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’न्ति (महाव. १८६) अवोच. तेन वुत्तं अट्ठकथायं (महाव. अट्ठ. १८५) ‘‘अनुजानामि भिक्खवे राजूनं अनुवत्तितुन्ति एत्थ वस्सुक्कड्ढनभिक्खूनं काचि परिहानि नाम नत्थीतिअनुवत्तितुं अनुञ्ञात’’न्ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१८५) वुत्तं ‘‘परिहानीति गुणपरिहानी’’ति, तस्मा याचाधिमासो वा होतु पत्ताधिमासो वा, यस्मिं यस्मिं काले अनुवत्तनेन भिक्खूनं सीलादिगुणम्पि परिहानि नत्थि, तस्मिं तस्मिं काले अनुवत्तितब्बं.
कथं पन अनुवत्तितब्बं, कथं न अनुवत्तितब्बं? यदि अनुवत्तन्ते पुब्बे उपवुत्थदिवसतो इदानि उपवसितब्बउपोसथदिवसो चातुद्दसो वा पन्नरसो वा होति, तथा ¶ सति अनुवत्तितब्बं. यदि पन तेरसमो वा सोळसमो वा होति, न अनुवत्तितब्बं. अनुवत्तन्तो हि अनुपोसथे उपोसथकतो होति, ततो ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १८३) वुत्तदुक्कटं आपज्जति, तस्मा सीलगुणपरिहानिसम्भवतो न अनुवत्तितब्बं. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२४०) ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितुन्ति वचनतो पनेत्थ लोकियानं तिथिं अनुवत्तन्तेहिपि अत्तनो उपोसथक्कमेन चातुद्दसिं पन्नरसिं वा, पन्नरसिं चातुद्दसिं वा करोन्तेहेव अनुवत्तितब्बं, न पन सोळसमदिवसं वा तेरसमदिवसं वा उपोसथदिवसं करोन्तेही’’ति.
ततियचतुत्थवादेपि ‘‘कति वस्सूपनायिका’’ति संसयन्तानं संसयविनोदनत्थं ‘‘द्वेमा, भिक्खवे, वस्सूपनायिका पुरिमिका पच्छिमिका’’ति (महाव. १८४) भगवा अवोच. ततो तासं द्विन्नं वस्सूपनायिकानं उपगमनकालं दस्सेतुं ‘‘अपरज्जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा’’ति वुत्तं. तत्रायं पिण्डत्थो – आसाळ्हिपुण्णमिया अनन्तरे पाटिपददिवसे पुरिमिका उपगन्तब्बा, सावणपुण्णमिया अनन्तरे पाटिपददिवसे पच्छिमिका उपगन्तब्बाति. तेन वुत्तं अट्ठकथायं (महाव. अट्ठ. १८४) ‘‘तस्मा आसाळ्हिपुण्णमाय अनन्तरे पाटिपददिवसे, आसाळ्हिपुण्णमितो ¶ वा अपराय पुण्णमाय अनन्तरे पाटिपददिवसेयेव विहारं पटिजग्गित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा सब्बं चेतियवन्दनादिसामीचिकम्मं निट्ठापेत्वा ‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’ति सकिं वा द्वत्तिक्खत्तुं वा वाचं निच्छारेत्वा वस्सं उपगन्तब्ब’’न्ति ¶ , सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१८४) ‘‘अपरज्जूति आसाळ्हितो अपरं दिनं, पाटिपदन्ति अत्थो’’ति, विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१८४) ‘‘अपरस्मिं दिवसेति दुतिये पाटिपददिवसे’’ति एवं पाळिअट्ठकथाटीकासु पाटिपददिवसेयेव वस्सूपगमनं वुत्तं, न वुत्तं ‘‘अमुकतिथियोगे’’ति वा ‘‘अमुकनक्खत्तयोगे’’ति वा, तस्मा पाटिपददिवसे पातो अरुणुग्गमनतो पट्ठाय सकलदिवसं सकलरत्ति याव दुतियअरुणुग्गमना यथारुचिते काले वस्सं उपगन्तब्बन्ति दट्ठब्बं. ततो एव वस्सूपनायिककाले पुण्णातिथिया योगो, उत्तरासाळ्हनक्खत्तेन योगो होतूति वदन्तानं वचनं विनयविरुद्धं होति, तं वचनं गहेत्वा पुण्णातिथियोगं उत्तरासाळ्हनक्खत्तयोगञ्च आगमेत्वा वस्सं उपगन्त्वापि तथागतेन अपञ्ञत्तं पञ्ञपेति नामाति दट्ठब्बं.
एवं पाळिअट्ठकथाटीकासु च पुण्णातिथियोगे एव वस्सं उपगन्तब्बं, न एकाय तिथिया युत्तेति वा उत्तरासाळ्हनक्खत्तयोगेयेव, न सावणनक्खत्तयोगेति वा अनागतमेव छायं गहेत्वा तथागतेन पञ्ञत्तं विय पोत्थकेसु लिखित्वा केहिचि ठपितत्ता सकलं विनयपिटकं अपस्सन्ता वेदसामयिका तं वचनं सद्दहित्वा वस्सूपगमनकाले पुण्णातिथिउत्तरासाळ्हयोगमेव गवेसन्ता मासदिवसेन सह आकड्ढितब्बकालेपि मासमत्तमेव आकड्ढन्ति, मासमत्तमेव आकड्ढितब्बकालेपि सह दिवसेन आकड्ढन्ति, तस्मा एवंवादिनो भिक्खू ‘‘अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेती’’ति वत्तब्बतं आपज्जन्ति, तस्मा भगवति गारवसहिता लज्जिनो पण्डिता एवं न गण्हन्तीति. तिथिनक्खत्तयोगो पन उपोसथदिवसेयेव बहुधा पिटकत्तये आगतो, पोराणवेदगन्थेसु ¶ च पसंसितो, कदाचि पन वोहारकालो तिथिया नक्खत्तेन च विसमो होति, तस्मा तं समेतुं अधिमासपतनकाले मासम्पि दिवसम्पि आकड्ढन्ति, तस्मा अञ्ञस्मिं काले विसमेपि आकड्ढनकाले समापेतब्बं. एवं सति मासउतुसंवच्छरानं समभावो होतीति दट्ठब्बं.
पञ्चमछट्ठवादेसु अधिमासोति अट्ठारसवस्सतो अधिकमासं गहेत्वा वुत्तो, तस्मा ‘‘अधिको ¶ मासो अधिमासो’’ति कम्मधारयसमासत्ता पुल्लिङ्गं कत्वा वुत्तो. पुब्बे पन मासपुञ्जतो अधिकघटियो गहेत्वा वुत्तो, तस्मा ‘‘मासतो अधिकं अधिमास’’न्ति अब्ययीभावसमासत्ता नपुंसकलिङ्गं कत्वा वुत्तं. इध पन ‘‘पोराणकत्थेरा एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ति, तं कस्माति? वुच्चते – एकस्मिं वस्से छ चातुद्दसिकउपोसथदिवसा होन्ति, इति वीसतिया वस्सेसु चत्तारो मासा परिहायन्ति, राजानो ततिये ततिये वस्से वस्सं उपकड्ढन्ति, इति अट्ठारससु वस्सेसु छ मासा वड्ढन्ति, ततो उपोसथवसेन परिहीने चत्तारो मासे अपनेत्वा द्वे मासा अवसेसा होन्ति, ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्तीति निक्कङ्खा हुत्वा निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपदे उपसम्पादेन्ती’’ति अट्ठकथावचने (पाचि. अट्ठ. ४०४) ‘‘निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा’’ति अत्थो सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०४) वुत्तो.
तत्र ननु च ‘‘तीसुपि गण्ठिपदेसु अट्ठारसन्नं…पे… वुत्त’’न्ति वुत्तं, तं कथन्ति चोदनं सन्धाय ‘‘यं पन वुत्तं…पे… तं न गहेतब्ब’’न्ति किञ्चापि वुत्तं, तथापि तं गण्ठिपदेसु वुत्तवचनं न ¶ गहेतब्बन्ति अत्थो, कस्मा न गहेतब्बन्ति आह ‘‘न ही’’तिआदि. हि यस्मा न उपलब्भन्ति, तस्मा न गहेतब्बन्ति योजना. कथं विञ्ञायतीति आह ‘‘ततिये’’तिआदि. परिच्चत्तेयेव सम्भवतो, अपरिच्चत्ते असम्भवतो न उपलब्भन्तीति ब्यतिरेकवसेन हेतुफलयोजना. तस्मातिआदि लद्धगुणं.
वजिरबुद्धिटीकायं पन गण्ठिपदेसु वुत्तमेव गहेत्वा वदति. एतानि वचनानि सामणेरानं वीसतिवस्सपरिपुण्णभावसाधकानियेव होन्ति, न अधिमासपतनवारेसु सदिवसमासाकड्ढनभावसाधकानि, तस्मा इमानि आहरित्वा तं अधिकरणं विनिच्छितुं न सक्कोन्ति. भिक्खू पन बहूनं सन्निपाते किञ्चि पाठं आहरित्वा कथेतुं समत्थो सोभतीति कत्वा ईदिसं पाठं आहरन्ति. सुतसन्निचयपण्डिता पन इच्छितत्थस्स असाधकत्ता एवरूपं न आहरन्ति. सुद्धवेदिकानम्पि वचने विनयधरा विनयमेव जानन्ति, न बाहिरसमयं. अयं पन कथा बाहिरसमये पवत्ता, तस्मा विनयधरानं अविसयोति मञ्ञन्ता वदन्ति.
विनयधरा पन एकच्चे विनयमेव जानन्ति, एकच्चे सकलं पिटकत्तयं जानन्ति, एकच्चे ¶ सबाहिरसमयं पिटकत्तयं जानन्ति, तस्मा कथेतुं समत्थभावोयेव पमाणं. वेदिकानम्पि वचनं वेदप्पकरणागतमेव पमाणं. न यं किञ्चि हत्थगतगणनमत्तं, तस्मा यदा पथविस्सरो राजा सदिवसं मासं आकड्ढितुकामो ‘‘जेट्ठमासकाळपक्खउपोसथं पन्नरसियं करोन्तू’’ति याचिस्सति, तदा ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति वचनतो पन्नरसियं उपोसथकरणे दोसो नत्थि, यदा सुद्धमासमेव आकड्ढितुकामो ‘‘चातुद्दसियं करोन्तू’’ति याचिस्सति, एवं सति पकतियापि जेट्ठमासकाळपक्खुपोसथो चातुद्दसोयेवाति कत्वा दोसो नत्थि, उभयथापि उपोसथो ¶ सुकतोयेव होति, तस्मा अनुवत्तितब्बो. ततो परं पठमासाळ्हमासस्स जुण्हपक्खेपि काळपक्खेपि दुतियासाळ्हमासस्स जुण्हपक्खेपि पन्नरसीउपोसथं कत्वा पाटिपददिवसे तिथियोगं वा नक्खत्तयोगं वा अनोलोकेत्वा पातो अरुणुग्गमनानन्तरतो पट्ठाय याव पुन अरुणुग्गमना सकलदिवसरत्तियं यथाज्झासयं वस्सं उपगच्छन्तो सूपगतोव होति, नत्थि कोचि दोसोति दट्ठब्बो. भवत्वेवं, पातोव वस्सं उपगच्छन्तो अत्थीति? अत्थि. वुत्तञ्हेतं सेनासनक्खन्धकवण्णनायं (चूळव. अट्ठ. ३१८) ‘‘सचे पातोव गाहिते सेनासने अञ्ञो वितक्कचारिको भिक्खु आगन्त्वा सेनासनं याचति, ‘गहितं, भन्ते, सेनासनं, वस्सूपगतो सङ्घो, रमणीयो विहारो, रुक्खमूलादीसु यत्थ इच्छथ, तत्थ वसथा’ति वत्तब्बो’’ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
वस्सूपनायिकविनिच्छयकथालङ्कारो नाम
छब्बीसतिमो परिच्छेदो.
पठमो भागो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयालङ्कार-टीका (दुतियो भागो)
२७. उपज्झायादिवत्तविनिच्छयकथा
उपज्झायवत्तकथावणना
१८३. एवं ¶ ¶ वस्सूपनायिकविनिच्छयं कथेत्वा इदानि उपज्झायवत्तादिवत्तकथं कथेतुं ‘‘वत्तन्ति एत्था’’तिआदिमाह. तत्थ वत्तेतब्बं पवत्तेतब्बन्ति वत्तं, सद्धिविहारिकादीहि उपज्झायादीसु पवत्तेतब्बं आभिसमाचारिकसीलं. तं कतिविधन्ति आह ‘‘वत्तं नामेतं…पे… बहुविध’’न्ति. वच्चकुटिवत्तन्ति एत्थ इति-सद्दो आद्यत्थो. तेन सद्धिविहारिकवत्तअन्तेवासिकवत्तअनुमोदनवत्तानि सङ्गय्हन्ति. वुत्तञ्हि तत्थ तत्थ अट्ठकथासु ‘‘चुद्दस खन्धकवत्तानी’’ति. वत्तक्खन्धके (चूळव. ३५६) च पाळियं आगतमेव, तत्थ पन ¶ आगन्तुकवत्ततो पट्ठाय आगतं, इध उपज्झायवत्ततो. इतो अञ्ञानिपि पञ्चसत्तति सेखियवत्तानि द्वेअसीति महावत्तानि च वत्तमेव. तेसु पन सेखियवत्तानि महाविभङ्गे आगतानि, महावत्तानि कम्मक्खन्धकपारिवासिकक्खन्धकेसु (चूळव. ७५ आदयो), तस्मा इध चुद्दस खन्धकवत्तानियेव दस्सितानि. तेसु उपज्झायवत्तं पठमं दस्सेन्तो ‘‘तत्थ उपज्झायवत्तं ताव एवं वेदितब्ब’’न्त्यादिमाह.
तत्थ ¶ को उपज्झायो, केनट्ठेन उपज्झायो, कथं गहितो उपज्झायो, केन वत्तितब्बं उपज्झायवत्तं, कतमं तं वत्तन्ति? तत्थ को उपज्झायोति ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्तिआदिवचनतो (महाव. ७६) ब्यत्तिबलसम्पन्नो उपसम्पदतो पट्ठाय दसवस्सो वा अतिरेकदसवस्सो वा भिक्खु उपज्झायो. केनट्ठेन उपज्झायोति वज्जावज्जं उपनिज्झायतीति उपज्झायो, सद्धिविहारिकानं खुद्दकं वज्जं वा महन्तं वज्जं वा भुसो चिन्तेतीति अत्थो. कथं गहितो होति उपज्झायोति सद्धिविहारिकेन एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘उपज्झायो मे, भन्ते, होही’’ति तिक्खत्तुं वुत्ते सचे उपज्झायो ‘‘साहू’’ति वा ‘‘लहू’’ति वा ‘‘ओपायिक’’न्ति वा ‘‘पतिरूप’’न्ति वा ‘‘पासादिकेन सम्पादेही’’ति वा इमेसु पञ्चसु पदेसु यस्स कस्सचि पदस्स वसेन कायेन वा वाचाय वा कायवाचाहि वा ‘‘गहितो तया उपज्झायो’’ति उपज्झायग्गहणं विञ्ञापेति, गहितो होति उपज्झायो. तत्थ साहूति साधु. लहूति अगरु, सुभरताति अत्थो. ओपायिकन्ति उपायपटिसंयुत्तं, एवं पटिपज्जनं नित्थरणुपायोति अत्थो. पतिरूपन्ति सामीचिकम्ममिदन्ति अत्थो. पासादिकेनाति पसादावहेन कायवचीपयोगेन सम्पादेहीति अत्थो.
केन वत्तितब्बं उपज्झायवत्तन्ति गहितउपज्झायेन सद्धिविहारिकेन वत्तितब्बं. कतमं तं वत्तन्ति इदं आगतमेव, तत्थ कालस्सेव उट्ठाय उपाहना ओमुञ्चित्वाति सचस्स पच्चूसकाले चङ्कमनत्थाय वा धोतपादपरिहरणत्थाय वा पटिमुक्का उपाहना पादगता होन्ति, ता कालस्सेव उट्ठाय ¶ अपनेत्वा. तादिसमेव मुखधोवनोदकं दातब्बन्ति उतुम्पि सरीरसभावे च एकाकारे तादिसमेव दातब्बं.
सगुणं ¶ कत्वाति उत्तरासङ्गं सङ्घाटिञ्चाति द्वे चीवरानि एकतो कत्वा ता द्वेपि सङ्घाटियो दातब्बा. सब्बञ्हि चीवरं सङ्घटितत्ता सङ्घाटीति वुच्चति. तेन वुत्तं ‘‘सङ्घाटियो दातब्बा’’ति. पदवीतिहारेहीति एत्थ पदं वीतिहरति एत्थाति पदवीतिहारो, पदवीतिहारट्ठानं. दुतविलम्बितं अकत्वा समगमनेन द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तं. पदानं वा वीतिहरणं अभिमुखं हरित्वा निक्खेपो पदवीतिहारोति एवमेत्थ अत्थो दट्ठब्बो. न उपज्झायस्स भणमानस्स अन्तरन्तरा कथा ओपातेतब्बाति अन्तरघरे वा अञ्ञत्र वा भणमानस्स अनिट्ठिते तस्स वचने अञ्ञा कथा न समुट्ठापेतब्बा. इतो पट्ठायाति ‘‘न उपज्झायस्स भणमानस्सा’’ति एत्थ न-कारतो पट्ठाय. तेन नातिदूरेतिआदीसु न-कारपटिसिद्धेसु आपत्ति नत्थीति दस्सेति. सब्बत्थ दुक्कटापत्तीति आपदाउम्मत्तखित्तचित्तवेदनाट्टतादीहि विना पण्णत्तिं अजानित्वापि वदन्तस्स गिलानस्स च दुक्कटमेव. आपदासु हि अन्तरन्तरा कथा वत्तुं वट्टति, एवमञ्ञेसु न-कारपटिसिद्धेसु ईदिसेसु, इतरेसु पन गिलानोपि न मुच्चति. सब्बत्थ दुक्कटापत्ति वेदितब्बाति ‘‘ईदिसेसु गिलानोपि न मुच्चती’’ति दस्सनत्थं वुत्तं. अञ्ञम्पि हि यथावुत्तं उपज्झायवत्तं अनादरियेन अकरोन्तस्स अगिलानस्स वत्तभेदे सब्बत्थ दुक्कटमेव, तेनेव वक्खति ‘‘अगिलानेन हि सद्धिविहारिकेन सट्ठिवस्सेनपि सब्बं उपज्झायवत्तं कातब्बं, अनादरियेन अकरोन्तस्स वत्तभेदे दुक्कटं. न-कारपटिसंयुत्तेसु पन पदेसु गिलानस्सपि पटिक्खित्तकिरियं करोन्तस्स दुक्कटमेवा’’ति. आपत्तिसामन्ता भणमानोति पदसोधम्म(पाचि. ४४ आदयो)-दुट्ठुल्लादिवसेन ¶ (पारा. २८३) आपत्तिया आसन्नवाचं भणमानो. आपत्तिया आसन्नवाचन्ति च आपत्तिजनकमेव वचनं सन्धाय वदति. याय हि वाचाय आपत्तिं आपज्जति, सा वाचा आपत्तिया आसन्नाति वुच्चति.
चीवरेन पत्तं वेठेत्वाति एत्थ ‘‘उत्तरासङ्गस्स एकेन कण्णेन वेठेत्वा’’ति गण्ठिपदेसु वुत्तं. हेट्ठापीठं वा परामसित्वाति इदं पुब्बे तत्थ ठपितपत्तादिना असङ्घट्टनत्थाय वुत्तं. चक्खुना ओलोकेत्वापि अञ्ञेसं अभावं ञत्वापि ठपेतुं वट्टति एव. चतुरङ्गुलं कण्णं उस्सारेत्वाति कण्णं चतुरङ्गुलप्पमाणं अतिरेकं कत्वा एवं चीवरं सङ्घरितब्बं. ओभोगे कायबन्धनं कातब्बन्ति कायबन्धनं सङ्घरित्वा चीवरभोगे पक्खिपित्वा ठपेतब्बं. सचे पिण्डपातो होतीति एत्थ यो गामेयेव वा अन्तरघरे वा पटिक्कमने वा भुञ्जित्वा आगच्छति, पिण्डं वा न लभति, तस्स पिण्डपातो न होति, गामे अभुत्तस्स पन लद्धभिक्खस्स ¶ वा होति, तस्मा ‘‘सचे पिण्डपातो होती’’तिआदि वुत्तं. तत्थ गामेति गामपरियापन्ने तादिसे किस्मिञ्चि पदेसे. अन्तरघरेति अन्तोगेहे. पटिक्कमनेति आसनसालायं. सचेपि तस्स न होति, भुञ्जितुकामो च होति, उदकं दत्वा अत्तना लद्धतोपि पिण्डपातो उपनेतब्बो. तिक्खत्तुं पानीयेन पुच्छितब्बोति सम्बन्धो, आदिम्हि मज्झे अन्तेति एवं तिक्खत्तुं पुच्छितब्बोति अत्थो. उपकट्ठोति आसन्नो. धोतवालिकायाति उदकेन गतट्ठाने निरजाय परिसुद्धवालिकाय.
निद्धूमेति जन्ताघरे जलमानअग्गिधूमरहिते. जन्ताघरञ्हि नाम हिमपातबहुकेसु देसेसु तप्पच्चयरोगपीळादिनिवारणत्थं सरीरसेदतापनट्ठानं. तत्थ किर अन्धकारपटिच्छन्नताय ¶ बहूपि एकतो पविसित्वा चीवरं निक्खिपित्वा अग्गितापपरिहाराय मत्तिकाय मुखं लिम्पित्वा सरीरं यावदत्थं सेदेत्वा चुण्णादीहि उब्बट्टेत्वा नहायन्ति. तेनेव पाळियं (महाव. ६६) ‘‘चुण्णं सन्नेतब्ब’’न्तिआदि वुत्तं. सचे उस्सहतीति सचे पहोति. वुत्तमेवत्थं विभावेति ‘‘केनचि गेलञ्ञेन अनभिभूतो होती’’ति. अपटिघंसन्तेनाति भूमियं अपटिघंसन्तेन. कवाटपीठन्ति कवाटपीठञ्च पिट्ठसङ्घातञ्च अच्छुपन्तेन. सन्तानकन्ति यं किञ्चि कीटकुलावकमक्कटकसुत्तादि. उल्लोका पठमं ओहारेतब्बन्ति उल्लोकतो पठमं उल्लोकं आदिं कत्वा अवहरितब्बन्ति अत्थो. उल्लोकन्ति च उद्धं ओलोकनट्ठानं, उपरिभागन्ति अत्थो. आलोकसन्धिकण्णभागाति आलोकसन्धिभागा च कण्णभागा च, अब्भन्तरबाहिरवातपानकवाटकानि च गब्भस्स च चत्तारो कोणा सम्मज्जितब्बाति अत्थो.
अञ्ञत्थ नेतब्बोति यत्थ विहारतो सासने अनभिरति उप्पन्ना, ततो अञ्ञत्थ कल्याणमित्तादिसम्पत्तियुत्तट्ठाने नेतब्बो. न च अच्छिन्ने थेवे पक्कमितब्बन्ति रजितचीवरतो याव अप्पमत्तकम्पि रजनं गळति, न ताव पक्कमितब्बं. न उपज्झायं अनापुच्छा एकच्चस्स पत्तो दातब्बोतिआदि सब्बं उपज्झायस्स विसभागपुग्गलानं वसेन कथितं. एत्थ च विसभागपुग्गलानन्ति लज्जिनो वा अलज्जिनो वा उपज्झायस्स अवड्ढिकामे सन्धाय वुत्तं. सचे पन उपज्झायो अलज्जी ओवादम्पि न गण्हाति, लज्जिनो च एतस्स विसभागा होन्ति, तत्थ उपज्झायं विहाय लज्जीहेव सद्धिं आमिसादिपरिभोगो कातब्बो. उपज्झायादिभावो हेत्थ नप्पमाणन्ति दट्ठब्बं. परिवेणं गन्त्वाति उपज्झायस्स परिवेणं गन्त्वा. सुसानन्ति ¶ इदं उपलक्खणं. उपचारसीमतो ¶ बहि गन्तुकामेन अनापुच्छा गन्तुं न वट्टति. वुट्ठानमस्स आगमेतब्बन्ति गेलञ्ञतो वुट्ठानं अस्स आगमेतब्बं.
उपज्झायवत्तकथावण्णना निट्ठिता.
आचरियवत्तकथावण्णना
१८४. आचरियवत्तकथायं को आचरियो, केनट्ठेन आचरियो, कतिविधो आचरियो, कथं गहितो आचरियो, केन वत्तितब्बं आचरियवत्तं, कतमं तं वत्तन्ति? तत्थ को आचरियोति ‘‘अनुजानामि, भिक्खवे, दसवस्सं निस्साय वत्थुं दसवस्सेन निस्सयं दातु’’न्तिआदिवचनतो (महाव. ७७) ब्यत्तिबलसम्पन्नो दसवस्सो वा अतिरेकदसवस्सो वा भिक्खु आचरियो. केनट्ठेन आचरियोति अन्तेवासिकेन आभुसो चरितब्बोति आचरियो, उपट्ठातब्बोति अत्थो. कतिविधो आचरियोति निस्सयाचरियपब्बज्जाचरियउपसम्पदाचरियधम्माचरियवसेन चतुब्बिधो. तत्थ निस्सयं गहेत्वा तं निस्साय वत्थब्बो निस्सयाचरियो. पब्बजितकाले सिक्खितब्बसिक्खापको पब्बज्जाचरियो. उपसम्पदकाले कम्मवाचानुस्सावको उपसम्पदाचरियो. बुद्धवचनसिक्खापको धम्माचरियो नाम. कथं गहितो होति आचरियोति अन्तेवासिकेन एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘आचरियो मे, भन्ते, होहि, आयस्मतो निस्साय वच्छामी’’ति तिक्खत्तुं वुत्ते आचरियो ‘‘साहू’’ति वा ‘‘लहू’’ति वा ‘‘ओपायिक’’न्ति वा ‘‘पतिरूप’’न्ति वा ‘‘पासादिकेन सम्पादेही’’ति वा कायेन विञ्ञापेति ¶ , वाचाय विञ्ञापेति, कायवाचाहि विञ्ञापेति, गहितो होति आचरियो.
केन वत्तितब्बं आचरियवत्तन्ति अन्तेवासिकेन वत्तितब्बं आचरियवत्तं. ब्यत्तेन भिक्खुना पञ्च वस्सानि निस्साय वत्थब्बं, अब्यत्तेन यावजीवं. एत्थ सचायं भिक्खु वुड्ढतरं आचरियं न लभति, उपसम्पदाय सट्ठिवस्सो वा सत्ततिवस्सो वा होति, नवकतरस्सपि ब्यत्तस्स सन्तिके उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘आचरियो मे, आवुसो, होहि, आयस्मतो निस्साय वच्छामी’’ति एवं तिक्खत्तुं वत्वा निस्सयो गहेतब्बो. गामप्पवेसनं आपुच्छन्तेनपि उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘गामप्पवेसनं आपुच्छामि ¶ आचरिया’’ति वत्तब्बं. एस नयो सब्बआपुच्छनेसु. कतमं तं वत्तन्ति एत्थ उपज्झायवत्ततो अञ्ञं नत्थीति आह ‘‘इदमेव च…पे… आचरियवत्तन्ति वुच्चती’’ति. ननु उपज्झाचरिया भिन्नपदत्था, अथ कस्मा इदमेव ‘‘आचरियवत्त’’न्ति वुच्चतीति आह ‘‘आचरियस्स कत्तब्बत्ता’’ति. यथा एकोपि भिक्खु मातुभाताभूतत्ता ‘‘मातुलो’’ति च धम्मे सिक्खापकत्ता ‘‘आचरियो’’ति च वुच्चति, एवं एकमेव वत्तं उपज्झायस्स कत्तब्बत्ता ‘‘उपज्झायवत्त’’न्ति च आचरियस्स कत्तब्बत्ता ‘‘आचरियवत्त’’न्ति च वुच्चतीति अधिप्पायो. एवं सन्तेपि नामे भिन्ने अत्थो भिन्नो सियाति आह ‘‘नाममत्तमेव हेत्थ नान’’न्ति. यथा ‘‘इन्दो सक्को’’तिआदीसु नाममत्तमेव भिन्नं, न अत्थो, एवमेत्थापीति दट्ठब्बोति.
इदानि तस्मिं वत्ते सद्धिविहारिकअन्तेवासिकानं वसेन लब्भमानं कञ्चि विसेसं दस्सेन्तो ‘‘तत्थ याव चीवररजन’’न्त्यादिमाह. ततो उपज्झायाचरियानं वसेन विसेसं दस्सेतुं ‘‘उपज्झाये’’त्यादिमाह. तेसु वत्तं सादियन्तेसु आपत्ति, असादियन्तेसु अनापत्ति, तेसु अजानन्तेसु ¶ , एकस्स भारकरणेपि अनापत्तीति अयमेत्थ पिण्डत्थो. इदानि अन्तेवासिकविसेसवसेन लब्भमानविसेसं दस्सेतुमाह ‘‘एत्थ चा’’तिआदि.
आचरियवत्तकथावण्णना निट्ठिता.
सद्धिविहारिकवत्तकथावण्णना
सद्धिविहारिकवत्ते को सद्धिविहारिको, केनट्ठेन सद्धिविहारिको, केन वत्तितब्बं सद्धिविहारिकवत्तं, कतमं तं वत्तन्ति? तत्थ को सद्धिविहारिकोति उपसम्पन्नो वा होतु सामणेरो वा, यो उपज्झं गण्हाति, सो सद्धिविहारिको नाम. केनट्ठेन सद्धिविहारिकोति उपज्झायेन सद्धिं विहारो एतस्स अत्थीति सद्धिविहारिकोति अत्थेन. केन वत्तितब्बं सद्धिविहारिकवत्तन्ति उपज्झायेन वत्तितब्बं. तेन वुत्तं वत्तक्खन्धके (महाव. ३७८) ‘‘तेन हि, भिक्खवे, उपज्झायानं सद्धिविहारिकेसु वत्तं पञ्ञपेस्सामि, यथा उपज्झायेहि सद्धिविहारिकेसु वत्तितब्ब’’न्ति. कतमं तं वत्तन्ति इदानि पकरणागतं. इमस्मिं पन पकरणे ¶ सङ्खेपरुचित्ता, आचरियसद्धिविहारिकअन्तेवासिकवत्तानञ्च समानत्ता द्वेपि एकतो वुत्ता, तथापि वत्तक्खन्धके विसुं विसुं आगतत्ता विसुं विसुंयेव कथयाम.
सङ्गहेतब्बो अनुग्गहेतब्बोति उद्देसादीहिस्स सङ्गहो च अनुग्गहो च कातब्बो. तत्थ उद्देसोति पाळिवचनं. परिपुच्छाति पाळिया अत्थवण्णना. ओवादोति अनोतिण्णे वत्थुस्मिं ‘‘इदं करोहि, इदं मा करित्था’’ति वचनं. अनुसासनीति ओतिण्णे वत्थुस्मिं. अपिच ओतिण्णे वा अनोतिण्णे वा पठमं वचनं ओवादो, पुनप्पुनं वचनं अनुसासनीति ¶ दट्ठब्बं. सचे उपज्झायस्स पत्तो होतीति सचे अतिरेकपत्तो होति. एस नयो सब्बत्थ. परिक्खारोति अञ्ञोपि समणपरिक्खारो. इध उस्सुक्कं नाम धम्मियेन नयेन उप्पज्जमानउपायपरियेसनं. इतो परं दन्तकट्ठदानं आदिं कत्वा आचमनकुम्भिया उदकसिञ्चनपरियोसानं वत्तं गिलानस्सेव सद्धिविहारिकस्स कातब्बं. अनभिरतिवूपकासनादि पन अगिलानस्सपि कत्तब्बमेव. चीवरं रजन्तेनाति ‘‘एवं रजेय्यासी’’ति उपज्झायतो उपायं सुत्वा रजन्तेन. सेसं वुत्तनयेनेव वेदितब्बं. सङ्गहेतब्बो अनुग्गहेतब्बोतिआदीसु अनादरियं पटिच्च धम्मामिसेहि असङ्गण्हन्तानं आचरियुपज्झायानं दुक्कटं वत्तभेदत्ता. तेनेव परिवारेपि (परि. ३२२) ‘‘न देन्तो आपज्जती’’ति वुत्तं. सेसं सुविञ्ञेय्यमेव.
सद्धिविहारिकवत्तकथावण्णना निट्ठिता.
अन्तेवासिकवत्तकथावण्णना
अन्तेवासिकवत्ते को अन्तेवासिको, केनट्ठेन अन्तेवासिको, कतिविधा अन्तेवासिका, केन वत्तितब्बं अन्तेवासिकवत्तं, कतमं तं वत्तन्ति? तत्थ को अन्तेवासिकोति उपसम्पन्नो वा होतु सामणेरो वा, यो आचरियस्स सन्तिके निस्सयं गण्हाति, यो वा आचरियस्स ओवादं गहेत्वा पब्बजति, यो वा तेनानुस्सावितो हुत्वा उपसम्पज्जति, यो वा तस्स सन्तिके धम्मं परियापुणाति, सो सब्बो अन्तेवासिकोति वेदितब्बो. तत्थ पठमो निस्सयन्तेवासिको नाम, दुतियो ¶ पब्बज्जन्तेवासिको नाम, ततियो उपसम्पदन्तेवासिको नाम, चतुत्थो धम्मन्तेवासिको नाम. अञ्ञत्थ पन सिप्पन्तेवासिकोपि आगतो, सो इध नाधिप्पेतो ¶ . केनट्ठेन अन्तेवासिकोति अन्ते वसतीति अन्तेवासिको अलुत्तसमासवसेन. कतिविधा अन्तेवासिकाति यथावुत्तनयेन चतुब्बिधा अन्तेवासिका.
केन वत्तितब्बं अन्तेवासिकवत्तन्ति चतुब्बिधेहि आचरियेहि अन्तेवासिकेसु वत्तितब्बं. यथाह वत्तक्खन्धके (चूळव. ३८२) ‘‘तेन हि, भिक्खवे, आचरियानं अन्तेवासिकेसु वत्तं पञ्ञपेस्सामि, यथा आचरियेहि अन्तेवासिकेसु वत्तितब्ब’’न्ति. कतमं तं वत्तन्ति यं भगवता वत्तक्खन्धके वुत्तं, इध च सङ्खेपेन दस्सितं, तं वत्तन्ति. इध पन अत्थो सद्धिविहारिकवत्ते वुत्तनयेनेव वेदितब्बो. अयं पन विसेसो – एतेसु पब्बज्जन्तेवासिको च उपसम्पदन्तेवासिको च आचरियस्स यावजीवं भारो, निस्सयन्तेवासिको च धम्मन्तेवासिको च याव समीपे वसन्ति, तावदेव, तस्मा आचरियेहिपि तेसु सम्मा वत्तितब्बं. आचरियन्तेवासिकेसु हि यो यो न सम्मा वत्तति, तस्स तस्स आपत्ति वेदितब्बा.
अन्तेवासिकवत्तकथावण्णना निट्ठिता.
आगन्तुकवत्तकथावण्णना
१८५. आगन्तुकवत्ते आगच्छतीति आगन्तुको, तेन वत्तितब्बन्ति आगन्तुकवत्तं. ‘‘इदानि आरामं पविसिस्सामी’’ति इमिना उपचारसीमासमीपं दस्सेति, तस्मा उपचारसीमासमीपं पत्वा उपाहनाओमुञ्चनादि सब्बं कातब्बं. गहेत्वाति ¶ उपाहनदण्डकेन गहेत्वा. उपाहनपुञ्छनचोळकं पुच्छित्वा उपाहना पुञ्छितब्बाति ‘‘कतरस्मिं ठाने उपाहनपुञ्छनचोळक’’न्ति आवासिके भिक्खू पुच्छित्वा. पत्थरितब्बन्ति सुक्खापनत्थाय आतपे पत्थरितब्बं. सचे नवको होति, अभिवादापेतब्बोति तस्स वस्से पुच्छिते यदि दहरो होति, सयमेव वन्दिस्सति, तदा इमिना वन्दापितो होति. निल्लोकेतब्बोति ओलोकेतब्बो. बहि ठितेनाति बहि निक्खमन्तस्स अहिनो वा अमनुस्सस्स वा मग्गं ठत्वा ठितेन निल्लोकेतब्बो. सेसं पुब्बे वुत्तनयेनेव वेदितब्बं.
आगन्तुकवत्तकथावण्णना निट्ठिता.
आवासिकवत्तकथावण्णना
१८६. आवासिकवत्ते ¶ आवसतीति आवासिको, तेन वत्तितब्बन्ति आवासिकवत्तं. तत्थ आवासिकेन भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वा आसनं पञ्ञपेतब्बन्तिआदि पाळियं (चूळव. ३५९) आगतञ्च अट्ठकथायं आगतञ्च (चूळव. अट्ठ. ३५९) गहेतब्बं, गहेत्वा वुत्तत्ता पाकटमेव, उपाहनपुञ्छनं पन अत्तनो रुचिवसेन कातब्बं. तेनेव हेत्थ ‘‘सचे उस्सहती’’ति वुत्तं, तस्मा उपाहना अपुञ्छन्तस्सपि अनापत्ति. सेनासनं पञ्ञपेतब्बन्ति एत्थ ‘‘कत्थ मय्हं सेनासनं पापुणाती’’ति पुच्छितेन सेनासनं पञ्ञपेतब्बं, ‘‘एतं सेनासनं तुम्हाकं पापुणाती’’ति एवं आचिक्खितब्बन्ति अत्थो. पप्फोटेत्वा पत्थरितुं पन वट्टतियेव. एतेन मञ्चपीठादिं पप्फोटेत्वा पत्थरित्वा उपरि पच्चत्थरणं दत्वा दानम्पि सेनासनपञ्ञापनमेवाति दस्सेति. महाआवासेपि अत्तनो ¶ सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लब्भति. सेसं पुरिमसदिसमेव.
आवासिकवत्तकथावण्णना निट्ठिता.
गमिकवत्तकथावण्णना
१८७. गमिकवत्ते गन्तुं भब्बोति गमिको, तेन वत्तितब्बन्ति गमिकवत्तं. तत्रायं अनुत्तानपदवण्णना – दारुभण्डन्ति सेनासनक्खन्धके (चूळव. ३२२) वुत्तं मञ्चपीठादि. मत्तिकाभण्डम्पि रजनभाजनादि सब्बं तत्थ वुत्तप्पभेदमेव. तं सब्बं अग्गिसालायं वा अञ्ञतरस्मिं वा गुत्तट्ठाने पटिसामेत्वा गन्तब्बं, अनोवस्सके पब्भारेपि ठपेतुं वट्टति. सेनासनं आपुच्छित्वा पक्कमितब्बन्ति एत्थ यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं, यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्ति. चतूसु पासाणेसूतिआदि उपचिकानं उप्पत्तिट्ठाने पण्णसालादिसेनासने कत्तब्बाकारदस्सनत्थं वुत्तं. अप्पेव नाम अङ्गानिपि सेसेय्युन्ति अयं अज्झोकासे ठपितम्हि आनिसंसो. ओवस्सकगेहे पन तिणेसु च मत्तिकापिण्डेसु च उपरि पतन्तेसु मञ्चपीठानं अङ्गानिपि विनस्सन्ति.
गमिकवत्तकथावण्णना निट्ठिता.
भत्तग्गवत्तकथावण्णना
१८८. वत्तक्खन्धके ¶ इमस्मिं ठाने अनुमोदनवत्तं आगतं, ततो भत्तग्गवत्तं. सारत्थदीपनियञ्च (सारत्थ. टी. चूळवग्ग ३.३७३-३७४) ‘‘इमस्मिं वत्तक्खन्धके ¶ (चूळव. ३५६) आगतानि आगन्तुकावासिकगमियानुमोदनभत्तग्गपिण्डचारिकारञ्ञिकसेनासनजन्ताघरवच्चकुटिउपज्झायाचरियसद्धिविहारिकअन्तेवासिकवत्तानि चुद्दस महावत्तानि नामा’’ति अनुक्कमो वुत्तो, इध पन विनयसङ्गहप्पकरणे गमिकवत्ततो भत्तग्गवत्तं आगतं, अनुमोदनवत्तं पन विसुं अवत्वा भत्तग्गवत्तेयेव अन्तोगधं कत्वा पच्छा वुत्तं भत्तग्गं गन्त्वा भत्ते भुत्तेयेव अनुमोदनाकरणतो, पाळियञ्च अञ्ञेसु वत्तेसु विय ‘‘तेन हि, भिक्खवे, भिक्खुना अनुमोदनवत्तं पञ्ञापेस्सामी’’ति विसुं वत्तभावेन अनागतत्ता भत्तग्गवत्तेयेव अन्तोगधन्ति आचरियस्स अधिप्पायो सिया. इमस्स च विनयालङ्कारपकरणस्स तस्सा वण्णनाभूतत्ता संवण्णेतब्बक्कमेनेव संवण्णनं कथयिस्साम.
भुञ्जितब्बन्ति भत्तं. अजति गच्छति पवत्तति एत्थाति अग्गं. ‘‘आदिकोट्ठासकोटीसु, पुरतोग्गं वरे तीसू’’ति अभिधानप्पदीपिकायं आगतेपि ‘‘राजग्गन्ति राजारहं, सलाकग्गन्ति सलाकग्गहणट्ठान’’न्तिआदीसु अञ्ञत्थेसुपि पवत्तनतो भत्तस्स अग्गं भत्तग्गं, भत्तपरिविसनट्ठानं, भत्तग्गे वत्तितब्बं वत्तं भत्तग्गवत्तन्ति विग्गहो. तत्थ आरामे कालो आरोचितो होतीति ‘‘कालो भन्ते, निट्ठितं भत्त’’न्ति आरोचितो होति. तिमण्डलं पटिच्छादेन्तेनाति द्वे जाणुमण्डलानि नाभिमण्डलञ्च पटिच्छादेन्तेन. परिमण्डलं निवासेत्वाति समन्ततो मण्डलं निवासेत्वा. उद्धं नाभिमण्डलं, अधो जाणुमण्डलं पटिच्छादेन्तेन जाणुमण्डलस्स हेट्ठा जङ्घट्ठितो पट्ठाय अट्ठङ्गुलमत्तं निवासनं ओतारेत्वा निवासेतब्बं, ततो परं ओतारेन्तस्स दुक्कटन्ति वुत्तं, यथानिसिन्नस्स जाणुमण्डलतो हेट्ठा चतुरङ्गुलमत्तं पटिच्छन्नं होतीति महापच्चरियं ¶ वुत्तं. कायबन्धनं बन्धित्वाति तस्स निवासनस्स उपरि कायबन्धनं बन्धित्वा ‘‘न, भिक्खवे, अकायबन्धनेन गामो पविसितब्बो, यो पविसेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. २७८) वुत्तत्ता. सगुणं कत्वाति इदं उपज्झायवत्ते वुत्तमेव. ‘‘गण्ठिकं पटिमुञ्चित्वाति पासके गण्ठिकं पवेसेत्वा अन्तोगामो वा होतु विहारो वा, मनुस्सानं परिविसनट्ठानं गच्छन्तेन चीवरं पारुपित्वा कायबन्धनं बन्धित्वा गमनमेव वट्टती’’ति ¶ महाअट्ठकथासु वुत्तं. एत्थ च मनुस्सानं परिविसनट्ठानन्ति यत्थ अन्तोविहारेपि मनुस्सा सपुत्तदारा आवसित्वा भिक्खू नेत्वा भोजेन्ति.
सुप्पटिच्छन्नेनाति न ससीसं पारुतेन, अथ खो गण्ठिकं पटिमुञ्चित्वा अनुवातन्तेन गीवं पटिच्छादेत्वा उभो कण्णे समं कत्वा पटिसंहरित्वा याव मणिबन्धा पटिच्छादेन्तेन. सुसंवुतेनाति हत्थं वा पादं वा अकीळापेन्तेन, सुविनीतेनाति अत्थो. ओक्खित्तचक्खुनाति हेट्ठाखित्तचक्खुना. यो अनादरियं पटिच्च तहं तहं ओलोकेन्तो भिय्यो तं तं दिसाभागं पासादं कूटागारं वीथिं ओलोकेन्तो गच्छति, आपत्ति दुक्कटस्स. एकस्मिं पन ठाने ठत्वा हत्थिअस्सादिपरिस्सयाभावं ओलोकेतुं वट्टति. अप्पसद्देनाति एत्थ कित्तावता अप्पसद्दो होति? द्वादसहत्थे गेहे आदिम्हि सङ्घत्थेरो मज्झे दुतियत्थेरो अन्ते ततियत्थेरोति एवं निसिन्नेसु सङ्घत्थेरो दुतियेन सद्धिं मन्तेति, दुतियत्थेरो तस्स सद्दञ्चेव सुणाति, कथञ्च ववत्थपेति, ततियत्थेरो पन सद्दमेव सुणाति, कथं न ववत्थपेति, एत्तावता अप्पसद्दो होति. सचे पन ततियत्थेरो कथं ववत्थपेति, महासद्दो नाम होति.
न ¶ उक्खित्तकायाति न उक्खेपेन, इत्थम्भूतलक्खणे करणवचनं, एकतो वा उभतो वा उक्खित्तचीवरो हुत्वाति अत्थो. अन्तोइन्दखीलतो पट्ठाय न एवं गन्तब्बं. निसिन्नकाले पन धमकरणं नीहरन्तेनपि चीवरं अनुक्खिपित्वाव नीहरितब्बं. न उज्जग्घिकायाति न महाहसितं हसन्तो, वुत्तनयेनेवेत्थ करणवचनं. न कायप्पचालकन्ति कायं अचालेत्वा कायं पग्गहेत्वा निच्चलं कत्वा उजुकेन कायेन समेन इरियापथेन. न बाहुप्पचालकन्ति बाहुं अचालेत्वा बाहुं पग्गहेत्वा निच्चलं कत्वा. न सीसप्पचालकन्ति सीसं अचालेत्वा सीसं पग्गहेत्वा निच्चलं उजुं ठपेत्वा. न खम्भकतोति खम्भकतो नाम कटियं हत्थं ठपेत्वा कतखम्भो. न उक्कुटिकायाति एत्थ उक्कुटिका वुच्चति पण्हियो उक्खिपित्वा अग्गपादेहि वा अग्गपादे उक्खिपित्वा पण्हेहियेव वा भूमिं फुसन्तस्स गमनं. करणवचनं पनेत्थ वुत्तलक्खणमेव. न ओगुण्ठितेनाति ससीसं पारुतेन. न पल्लत्थिकायाति न दुस्सपल्लत्थिकाय. एत्थ आयोगपल्लत्थिकापि दुस्सपल्लत्थिका एव. न थेरे भिक्खू अनुपखज्जाति थेरे भिक्खू अतिअल्लीयित्वा न निसीदितब्बं. न सङ्घाटिं ओत्थरित्वाति न सङ्घाटिं अत्थरित्वा निसीदितब्बं.
सक्कच्चन्ति ¶ सतिं उपट्ठापेत्वा. पत्तसञ्ञीति पत्ते सञ्ञं कत्वा. समसूपको नाम यत्थ भत्तस्स चतुत्थभागप्पमाणो सूपो होति. समतित्थिकन्ति समपुण्णं समभरितं. थूपीकतं पिण्डपातं पटिग्गण्हाति, आपत्ति दुक्कटस्साति एत्थ थूपीकतो नाम पत्तस्स अन्तोमुखवट्टिलेखं अतिक्कमित्वा कतो, पत्ते पक्खित्तो भरितो पूरितोति अत्थो. एवं कतं अग्गहेत्वा अन्तोमुखवट्टिलेखासमप्पमाणो गहेतब्बो. ‘‘यं कञ्चि यागुं वा भत्तं वा फलाफलं वा आमिसजातिकं समतित्थिकमेव गहेतब्बं, तञ्च खो अधिट्ठानुपगेन ¶ पत्तेन, इतरेन पन थूपीकतम्पि वट्टति. यामकालिकसत्ताहकालिकयावजीविकानि पन अधिट्ठानुपगपत्ते थूपीकतानिपि वट्टन्ति. यं पन द्वीसु पत्तेसु भत्तं गहेत्वा एकस्मिं पूरेत्वा विहारं पेसेतुं वट्टती’’ति महापच्चरियं वुत्तं. यं पत्ते पक्खिपियमानं पूवउच्छुखण्डफलाफलादि हेट्ठा ओरोहति, तं थूपीकतं नाम न होति. पूववटंसकं ठपेत्वा पिण्डपातं देन्ति, थूपीकतमेव होति. पुप्फवटंसकतक्कोलकटुकफलादिवटंसके पन ठपेत्वा दिन्नं थूपीकतं न होति. भत्तस्स उपरि थालकं वा पत्तं वा ठपेत्वा पूरेत्वा गण्हाति, थूपीकतं नाम न होति. कुरुन्दियम्पि वुत्तं ‘‘थालके वा पत्ते वा पक्खिपित्वा तं पत्तमत्थके ठपेत्वा देन्ति, पाटेक्कभाजनं वट्टति. इध अनापत्तियं गिलानो न आगतो, तस्मा गिलानस्सपि थूपीकतं न वट्टति, सब्बत्थ पन पटिग्गहेतुमेव न वट्टति, पटिग्गहितं पन भुञ्जितुं वट्टती’’ति.
‘‘सक्कच्च’’न्ति च ‘‘पत्तसञ्ञी’’ति च उभयं वुत्तनयमेव. सपदानन्ति तत्थ तत्थ ओधिं अकत्वा अनुपटिपाटिया. समसूपके वत्तब्बं वुत्तमेव. थूपकतोति मत्थकतो, वेमज्झतोति अत्थो. न सूपं वा ब्यञ्जनं वातिआदि पाकटमेव. विञ्ञत्तियं वत्तब्बं नत्थि. उज्झानसञ्ञीसिक्खापदेपि गिलानो न मुञ्चति. नातिमहन्तो कबळोति मयूरण्डं अतिमहन्तं, कुक्कुटण्डं अतिखुद्दकं, तेसं वेमज्झप्पमाणो. परिमण्डलं आलोपोति नातिदीघो आलोपो. अनाहटेति अनाहरिते, मुखद्वारं असम्पापितेति अत्थो. सब्बो हत्थोति एत्थ हत्थसद्दो तदेकदेसेसु अङ्गुलीसु दट्ठब्बो ‘‘हत्थमुद्दो’’तिआदीसु विय समुदाये पवत्तवोहारस्स अवयवे पवत्तनतो. एकङ्गुलिम्पि मुखे पक्खिपितुं न वट्टति. न सकबळेनाति एत्थ धम्मं कथेन्तो हरीतकं वा लट्ठिमधुकं वा ¶ मुखे पक्खिपित्वा कथेति, यत्तकेन वचनं परिपुण्णं होति, तत्तके मुखम्हि सन्ते कथेतुं वट्टति.
पिण्डुक्खेपकन्ति पिण्डं उक्खिपित्वा उक्खिपित्वा. कबळावच्छेदकन्ति कबळं अवछिन्दित्वा ¶ अवछिन्दित्वा. अवगण्डकारकन्ति मक्कटो विय गण्डे कत्वा कत्वा. हत्थनिद्धुनकन्ति हत्थं निद्धुनित्वा निद्धुनित्वा. सित्थावकारकन्ति सित्थानि अवकिरित्वा अवकिरित्वा. जिव्हानिच्छारकन्ति जिव्हं निच्छारेत्वा निच्छारेत्वा. चपुचपुकारकन्ति ‘‘चपुचपू’’ति एवं सद्दं कत्वा कत्वा. सुरुसुरुकारकन्ति ‘‘सुरुसुरू’’ति एवं सद्दं कत्वा कत्वा. हत्थनिल्लेहकन्ति हत्थं निल्लेहित्वा निल्लेहित्वा. भुञ्जन्तेन हि अङ्गुलिमत्तम्पि निल्लेहितुं न वट्टति, घनयागुफाणितपायासादिके पन अङ्गुलीहि गहेत्वा अङ्गुलियो मुखे पवेसेत्वा भुञ्जितुं वट्टति. पत्तनिल्लेहकओट्ठनिल्लेहकेसुपि एसेव नयो, तस्मा अङ्गुलियापि पत्तो न निल्लेहितब्बो, एकओट्ठोपि जिव्हाय न निल्लेहितब्बो, ओट्ठमंसेहि एव पन गहेत्वा अन्तो पवेसेतुं वट्टति.
न सामिसेन हत्थेन पानीयथालकोति एतं पटिकूलवसेन पटिक्खित्तं, तस्मा सङ्घिकम्पि पुग्गलिकम्पि गिहिसन्तकम्पि अत्तनो सन्तकम्पि सङ्खम्पि सरावम्पि आमिसमक्खितं न गहेतब्बमेव, गण्हन्तस्स दुक्कटं. सचे पन हत्थस्स एकदेसो आमिसमक्खितो न होति, तेन पदेसेन गहेतुं वट्टति. न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेतब्बन्ति एत्थ उद्धरित्वा वाति सित्थानि एकतो उद्धरित्वा एकस्मिं ठाने रासिं कत्वा उदकं छड्डेति. भिन्दित्वा वा उदकगतिकानि कत्वा छड्डेति, पटिग्गहेन सम्पटिच्छन्तो नं पटिग्गहे छड्डेति, बहि नीहरित्वा वा छड्डेति, एवं छड्डेन्तस्स अनापत्ति. न ताव थेरेन उदकन्ति इदं हत्थधोवनउदकं सन्धाय वुत्तं. अन्तरा पिपासितेन ¶ , पन गले विलग्गामिसेन वा पानीयं पिवित्वा न धोवितब्बाति.
भत्तग्गवत्तकथावण्णना निट्ठिता.
अनुमोदनवत्तकथावण्णना
अनुमोदनवत्ते अनु पुनप्पुनं मोदियते पमोदियतेति अनुमोदना. का सा? धम्मकथा. अनुमोदनाय कत्तब्बं वत्तं अनुमोदनवत्तं. पञ्चमे निसिन्नेति अनुमोदनत्थाय निसिन्ने. उपनिसिन्नकथा नाम बहूसु सन्निपतितेसु परिकथाकथनं. सेसं सुविञ्ञेय्यमेव.
अनुमोदनवत्तकथावण्णना निट्ठिता.
पिण्डचारिकवत्तकथावण्णना
१८९. पिण्डचारिकवत्ते ¶ पिण्डितब्बो सङ्घरितब्बोति पिण्डो, पिण्डपातो. पिण्डाय चरणं सीलमस्साति पिण्डचारी, सो एव पिण्डचारिको सकत्थे कपच्चयवसेन. पिण्डचारिकेन वत्तितब्बं वत्तं पिण्डचारिकवत्तं. तत्रायमनुत्तानपदवण्णना – निवेसनं नाम इत्थिकुमारिकादीनं वसनट्ठानं. यस्मा पविसननिक्खमनद्वारं असल्लक्खेत्वा सहसा पविसन्तो विसभागारम्मणं वा पस्सेय्य, परिस्सयो वा भवेय्य, तस्मा ‘‘निवेसनं…पे… पविसितब्ब’’न्ति वुत्तं. अतिदूरे तिट्ठन्तो अपस्सन्तो वा भवेय्य, ‘‘अञ्ञस्स गेहे तिट्ठती’’ति वा मञ्ञेय्य. अच्चासन्ने तिट्ठन्तो अपस्सितब्बं वा पस्सेय्य, असुणितब्बं वा सुणेय्य, तेन मनुस्सानं अगारवो वा अप्पसादो वा भवेय्य, तस्मा ‘‘नातिदूरे नाच्चासन्ने ठातब्ब’’न्ति वुत्तं. अतिचिरं तिट्ठन्तो अदातुकामानं ¶ मनोपदोसो भवेय्य, अञ्ञत्थ भिक्खा च परिक्खयेय्य, अतिलहुकं निवत्तन्तो दातुकामानं पुञ्ञहानि च भवेय्य, भिक्खुनो च भिक्खाय असम्पज्जनं, तस्मा ‘‘नातिचिरं ठातब्बं, नातिलहुकं निवत्तितब्बं, ठितेन सल्लक्खेतब्ब’’न्ति वुत्तं. सल्लक्खणाकारं दस्सेति ‘‘सचे कम्मं वा निक्खिपती’’तिआदिना. तत्थ कम्मं वा निक्खिपतीति कप्पासं वा सुप्पं वा मुसलं वा यञ्च गहेत्वा कम्मं करोन्ति, ठिता वा निसिन्ना वा होन्ति, तं निक्खिपति. परामसतीति गण्हाति. ठपेति वाति ‘‘तिट्ठथ भन्ते’’ति वदन्ती ठपेति नाम. अवक्कारपातीति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एका समुग्गपाति. एत्थ च समुग्गपाति नाम समुग्गपुटसदिसा पाति. सेसं वुत्तनयमेव.
पिण्डचारिकवत्तकथावण्णना निट्ठिता.
आरञ्ञिकवत्तकथावण्णना
१९०. आरञ्ञिकवत्ते न रमन्ति जना एत्थाति अरञ्ञं. वुत्तञ्हि –
‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;
वीतरागा रमिस्सन्ति, न ते कामगवेसिनो’’ति. (ध. प. ९९);
अरञ्ञे ¶ वसतीति आरञ्ञिको, तेन वत्तितब्बं वत्तं आरञ्ञिकवत्तं. तत्रायं विसेसपदानमत्थो – कालस्सेव उट्ठायाति अरञ्ञसेनासनस्स गामतो दूरत्ता वुत्तं, तेनेव कारणेन ‘‘पत्तं गहेत्वा चीवरं पारुपित्वा गच्छन्तो परिस्समो होती’’ति वुत्तं. पत्तं थविकाय पक्खिपित्वा अंसे लग्गेत्वा चीवरं खन्धे करित्वा अरञ्ञमग्गो न दुस्सोधनो होति, तस्मा कण्टकसरीसपादिपरिस्सयविमोचनत्थं उपाहना आरोहित्वा. अरञ्ञं नाम ¶ यस्मा चोरादीनं विचरट्ठानं होति, तस्मा ‘‘दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानं थकेत्वा वसनट्ठानतो निक्खमितब्ब’’न्ति वुत्तं. इतो परानि भत्तग्गवत्तपिण्डचारिकवत्तेसु वुत्तसदिसानेव. गामतो निक्खमित्वा सचे बहिगामे उदकं नत्थि, अन्तोगामेयेव भत्तकिच्चं कत्वा, अथ बहिगामे अत्थि, भत्तकिच्चं कत्वा पत्तं धोवित्वा वोदकं कत्वा थविकाय पक्खिपित्वा चीवरं सङ्घरित्वा अंसे करित्वा उपाहना आरोहित्वा गन्तब्बं.
भाजनं अलभन्तेनातिआदि अरञ्ञसेनासनस्स दुल्लभदब्बसम्भारत्ता वुत्तं, अग्गि उपट्ठापेतब्बोतिआदि वाळमिगसरीसपादिबाहिरपरिस्सयकाले च वातपित्तादिअज्झत्तपअस्सयकाले च इच्छितब्बत्ता. बहूनं पन वसनट्ठाने तादिसानि सुलभानि होन्तीति आह ‘‘गणवासिनो पन तेन विनापि वट्टती’’ति. कत्तरदण्डो नाम परिस्सयविनोदनो होति, तस्मा अरञ्ञे विहरन्तेन अवस्सं इच्छितब्बोति वुत्तं ‘‘कत्तरदण्डो उपट्ठापेतब्बो’’ति. नक्खत्तानेव नक्खत्तपदानि. चोरादीसु आगन्त्वा ‘‘अज्ज, भन्ते, केन नक्खत्तेन चन्दो युत्तो’’ति पुच्छितेसु ‘‘न जानामा’’ति वुत्ते कुज्झन्ति, तस्मा वुत्तं ‘‘नक्खत्तपदानि उग्गहेतब्बानि सकलानि वा एकदेसानि वा’’ति, तथा दिसामूळ्हेसु ‘‘कतमायं, भन्ते, दिसा’’ति पुच्छितेसु, तस्मा ‘‘दिसाकुसलेन भवितब्ब’’न्ति.
आरञ्ञिकवत्तकथावण्णना निट्ठिता.
सेनासनवत्तकथावण्णना
१९१. सेनासनवत्ते सयन्ति एत्थाति सेनं, सयनन्ति अत्थो. आवसन्ति एत्थाति आसनं. सेनञ्च आसनञ्च सेनासनं. सेनासनेसु कत्तब्बं वत्तं सेनासनवत्तं ¶ . इध पन यं वत्तब्बं, तं उपज्झायवत्तकथायं (वि. सङ्ग. अट्ठ. १८३ ) वुत्तमेव. तत्थ पन उपज्झायेन वुत्थविहारो वुत्तो, इध पन अत्तना वुत्थविहारोति अयमेव विसेसो. न वुड्ढं अनापुच्छाति ¶ एत्थ तस्स ओवरके तदुपचारे च आपुच्छितब्बन्ति वदन्ति. भोजनसालादीसुपि एवमेव पटिपज्जितब्बन्ति भोजनसालादीसुपि उद्देसदानादि आपुच्छित्वाव कातब्बन्ति अत्थो.
सेनासनवत्तकथावण्णना निट्ठिता.
जन्ताघरवत्तकथावण्णना
१९२. जन्ताघरवत्ते जायतीति जं, किं तं? सरीरं. जं तायति रक्खतीति जन्ता, का सा? तिकिच्छा. गय्हतेति घरं, किं तं? निवेसनं, जन्ताय सरीरतिकिच्छाय कतं घरं जन्ताघरं, जन्ताघरे कत्तब्बं वत्तं जन्ताघरवत्तं. तत्थ परिभण्डन्ति बहिजगति. सेसं उपज्झायवत्ते वुत्तनयत्ता सुविञ्ञेय्यमेव.
जन्ताघरवत्तकथावण्णना निट्ठिता.
वच्चकुटिवत्तकथावण्णना
१९३. वच्चकुटिवत्ते वच्चयते ऊहदयतेति वच्चं, करीसं. कुटीयति छिन्दीयति आतपो एतायाति कुटि, वच्चत्थाय कता कुटि वच्चकुटि, वच्चकुटिया वत्तितब्बं वत्तं वच्चकुटिवत्तं, इध च वत्तक्खन्धके आचमनवत्तं पठमं आगतं, पच्छा वच्चकुटिवत्तं. इमस्मिं पन पकरणे पठमं वच्चं कत्वा पच्छा आचमतीति ¶ अधिप्पायेन वच्चकुटिवत्तं पठमं आगतं, तस्मा तदनुक्कमेन कथयिस्साम. दन्तकट्ठं खादन्तेनाति अयं वच्चकुटियापि सब्बत्थेव पटिक्खेपो. निबद्धगमनत्थायाति अत्तना निबद्धगमनत्थाय. पुग्गलिकट्ठानं वाति अत्तनो विहारं सन्धाय वुत्तं. सेसं सुविञ्ञेय्यमेवाति.
वच्चकुटिवत्तकथावण्णना निट्ठिता.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
उपज्झायवत्तादिवत्तविनिच्छयकथालङ्कारो नाम
सत्तवीसतिमो परिच्छेदो.
२८. चतुपच्चयभाजनीयविनिच्छयकथा
चीवरभाजनकथावण्णना
१९४. एवं ¶ उपज्झायादिवत्तसङ्खातानि चुद्दस खन्धकवत्तानि कथेत्वा इदानि चतुन्नं पच्चयानं भाजनं कथेन्तो ‘‘चतुपच्चयभाजन’’न्तिआदिमाह. तत्थ चतूति सङ्ख्यासब्बनामपदं. पटिच्च एति सीतपटिघातादिकं फलं एतस्माति पच्चयो, चीवरादि, पच्चयो च पच्चयो च पच्चया, चत्तारो पच्चया चतुपच्चयं, भाजीयते विभाजीयते भाजनं. चतुपच्चयस्स भाजनं चतुपच्चयभाजनं. तेनाह ‘‘चीवरादीनं चतुन्नं पच्चयानं भाजन’’न्ति. तत्थ तस्मिं चतुपच्चयभाजने समभिनिविट्ठे चीवरभाजने ताव पठमं चीवरपटिग्गाहको…पे… वेदितब्बो. कस्मा? सङ्घिकचीवरस्स दुक्करभाजनत्ताति सम्बन्धो. तत्थ आगतागतं चीवरं पटिग्गण्हाति, पटिग्गहणमत्तमेवस्स भारोति चीवरपटिग्गाहको. चीवरपटिग्गाहकेन पटिग्गहितं चीवरं निदहति, निदहनमत्तमेवस्स भारोति चीवरनिदहको. भण्डागारे नियुत्तो भण्डागारिको. चीवरादिकस्स भण्डस्स ठपनट्ठानभूतं अगारं भण्डागारं. चीवरं भाजेति भागं करोतीति ¶ चीवरभाजको. चीवरस्स भाजनं विभागकरणं चीवरभाजनं, विभजनकिरिया.
तत्थ ‘‘चीवरपटिग्गाहको वेदितब्बो’’ति वुत्तो, सो कुतो लब्भतेति आह ‘‘पञ्चहङ्गेहि…पे… सम्मन्नितब्बो’’ति. कथं विञ्ञायतीति आह ‘‘अनुजानामि…पे… वचनतो’’ति. छन्दनं छन्दो, इच्छनं पिहनन्ति अत्थो. गमनं करणं गति, किरिया. गारेय्हा गति अगति, छन्देन अगति छन्दागति. सेसेसुपि एसेव नयो. कथं छन्दागतिं गच्छतीति आह ‘‘तत्थ पच्छा आगतानम्पी’’तिआदि. एवमितरेसुपि. पञ्चमङ्गं पन सतिसम्पजञ्ञयुत्ताभावं दस्सेति. सुक्कपक्खेपि इतो पटिपक्खवसेन वेदितब्बो. तेनाह ‘‘तस्मा’’तिआदि.
इमाय कम्मवाचाय वा अपलोकनेन वाति इदं इमस्स सम्मुतिकम्मस्स लहुककम्मत्ता वुत्तं. तथा हि वुत्तं परिवारट्ठकथायं (परि. अट्ठ. ४८२) ‘‘अवसेसा तेरस सम्मुतियो सेनासनग्गाहमतकचीवरदानादिसम्मुतियो चाति एतानि लहुककम्मानि अपलोकेत्वापि कातुं वट्टन्ती’’ति. अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायम्पि सम्मन्नितुं वट्टतीति एत्थ अन्तोविहारेति ¶ बद्धसीमविहारं सन्धाय वुत्तं. न हि अबद्धसीमविहारे अपलोकनादिचतुब्बिधकम्मं कातुं वट्टति दुब्बिसोधनत्ता. धुरविहारट्ठानेति विहारद्वारस्स सम्मुखट्ठाने.
१९७. भण्डागारसम्मुतियं विहारमज्झेयेवाति अविप्पवाससीमासङ्खातमहासीमा विहारस्स मज्झेयेव सम्मन्नितब्बा. इमस्मिं पन ठाने इमं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमायं निसिन्नेहि सम्मन्नितुं न वट्टति, विहारमज्झेयेव ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो ¶ इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्या’’तिआदिना नयेन ‘‘कम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्ब’’न्ति वचनं निस्साय ञत्तिदुतियकम्मं उपचारसीमायं कातुं वट्टतीति गहेत्वा कथिनदानकम्मम्पि अबद्धसीमाभूते विहारे उपचारसीमायं करोन्ति, एकच्चे ञत्तिकम्मम्पि तथेव गहेत्वा अबद्धसीमविहारे उपचारसीमामत्तेयेव उपोसथपवारणं करोन्ति, तदयुत्तं, कारणं पनेत्थ कथिनविनिच्छयकथायं (वि. सङ्ग. अट्ठ. २२६) आवि भविस्सति.
१९८. तुलाभूतोति तुलासदिसो. इदन्ति सामणेरानं उपड्ढपटिवीसदानं. इमं किर पाठं अमनसिकरोन्ता इदानि कालचीवरम्पि सामणेरानं उपड्ढपटिवीसं देन्ति. फातिकम्मन्ति पहोनककम्मं, यत्तकेन विनयागतेन सम्मुञ्जनीबन्धनादिहत्थकम्मेन विहारस्स ऊनता न होति, तत्तकं कत्वाति अत्थो. सब्बेसन्ति तत्रुप्पादवस्सावासिकं गण्हन्तानं सब्बेसं भिक्खूनं सामणेरानञ्च. भण्डागारचीवरेपीति अकालचीवरं सन्धाय वुत्तं. उक्कुट्ठिं करोन्तीति महासद्दं करोन्ति. एतन्ति उक्कुट्ठिया कताय समभागदानं. विरज्झित्वा करोन्तीति कत्तब्बकालेसु अकत्वा यथारुचितक्खणे करोन्ति. समपटिवीसो दातब्बोति करिस्सामाति याचन्तानं पटिञ्ञामत्तेनपि समको कोट्ठासो दातब्बो.
अतिरेकभागेनाति दस भिक्खू होन्ति, साटकापि दसेव, तेसु एको द्वादस अग्घति, सेसा दसग्घनका. सब्बेसु दसग्घनकवसेन कुसे पातिते यस्स भिक्खुनो द्वादसग्घनको कुसो पातितो, सो ‘‘एत्तकेन मम चीवरं पहोती’’ति तेन अतिरेकभागेन गन्तुकामो होति. एत्थ च एत्तकेन मम चीवरं पहोतीति द्वादसग्घनकेन मम चीवरं परिपुण्णं होति, न ततो ऊनेनाति सब्बं गहेतुकामोति ¶ अत्थो. भिक्खू ‘‘अतिरेकं आवुसो सङ्घस्स सन्तक’’न्ति वदन्ति, तं सुत्वा भगवा ‘‘सङ्घिके च गणसन्तके च अप्पकं नाम नत्थि, सब्बत्थ ¶ संयमो कातब्बो, गण्हन्तेनपि कुक्कुच्चायितब्ब’’न्ति दस्सेतुं ‘‘अनुजानामि, भिक्खवे, अनुक्खेपे दिन्ने’’ति आह. तत्थ अनुक्खेपो नाम यं किञ्चि अनुक्खिपितब्बं अनुप्पदातब्बं कप्पियभण्डं, यत्तकं तस्स पटिवीसे अधिकं, तत्तके अग्घनके यस्मिं किस्मिञ्चि कप्पियभण्डे दिन्नेति अत्थोति इममत्थं सङ्खेपेन दस्सेतुं ‘‘सचे दस भिक्खू होन्ति’’त्यादि वुत्तं.
विकलके तोसेत्वाति एत्थ चीवरविकलकं पुग्गलविकलकन्ति द्वे विकलका. तत्थ चीवरविकलकं नाम सब्बेसं पञ्च पञ्च वत्थानि पत्तानि, सेसानिपि अत्थि, एकेकं पन न पापुणाति, छिन्दित्वा दातब्बानि. छिन्दन्तेहि च अड्ढमण्डलादीनं वा उपाहनथविकादीनं वा पहोनकानि खण्डानि कत्वा दातब्बानि, हेट्ठिमपरिच्छेदेन चतुरङ्गुलवित्थारम्पि अनुवातप्पहोनकायामं खण्डं कत्वा दातुं वट्टति. अपरिभोगं पन न कातब्बन्ति एवमेत्थ चीवरस्स अप्पहोनकभावो चीवरविकलकं. छिन्दित्वा दिन्ने पनेतं तोसितं होति. अथ कुसपातो कातब्बो, सचेपि एकस्स भिक्खुनो कोट्ठासे एकं वा द्वे वा वत्थानि नप्पहोन्ति, तत्थ अञ्ञं सामणकं परिक्खारं ठपेत्वा यो तेन तुस्सति, तस्स तं भागं दत्वा पच्छा कुसपातो कातब्बो. इदम्पि चीवरविकलकन्ति अन्धट्ठकथायं वुत्तं.
पुग्गलविकलकं नाम दस दस भिक्खू गणेत्वा वग्गं करोन्तानं एको वग्गो न पूरति, अट्ठ वा नव वा होन्ति, तेसं अट्ठ वा नव वा कोट्ठासा ‘‘तुम्हे इमे गहेत्वा विसुं भाजेथा’’ति दातब्बा. एवमयं पुग्गलानं अप्पहोनकभावो पुग्गलविकलकं नाम. विसुं दिन्ने पन तं तोसितं ¶ होति, एवं तोसेत्वा कुसपातो कातब्बोति. अथ वा विकलके तोसेत्वाति यो चीवरविभागो ऊनको, तं अञ्ञेन परिक्खारेन समं कत्वा कुसपातो कातब्बोति इममत्थं दस्सेति ‘‘सचे सब्बेसं पञ्च पञ्च वत्थानी’’तिआदिना.
१९९. इतो परं तेसु तेसु वत्थूसु आगतवसेन अट्ठकथायं वुत्तेसु विनिच्छयेसु सन्तेसुपि तेसं विनिच्छयानं अट्ठमातिकाविनिच्छयतो अविमुत्तत्ता अट्ठमातिकाविनिच्छयेस्वेव पक्खिपित्वा दस्सेतुं ‘‘इदानि अट्ठिमा, भिक्खवे’’तिआदिमाह. या ता अट्ठ मातिका भगवता वुत्ता, तासं अट्ठन्नं मातिकानं वसेन विनिच्छयो इदानि वेदितब्बोति योजना. परिक्खेपारहट्ठानेन परिच्छिन्नाति इमिना अपरिक्खित्तस्स विहारस्स धुवसन्निपातट्ठानादितो पठमलेड्डुपातस्स ¶ अन्तो उपचारसीमाति दस्सेति. इदानि दुतियलेड्डुपातस्स अन्तोपि उपचारसीमायेवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. धुवसन्निपातट्ठानम्पि परियन्तगतमेव गहेतब्बं. ‘‘एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ती’’तिआदिना इमे लाभग्गहणादयो उपचारसीमावसेनेव होति, न अविप्पवाससीमावसेनाति दस्सेति, तेन च इमानि लाभग्गहणादीनियेव उपचारसीमायं कत्तब्बानि, न अपलोकनकम्मादीनि चत्तारि कम्मानि, तानि पन अविप्पवाससीमादीसुयेव कत्तब्बानीति पकासेति. तथा हि वुत्तं सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७९) ‘‘भिक्खुनीनं आरामप्पवेसनसेनासनपुच्छनादि परिवासमानत्तारोचनवस्सच्छेदनिस्सयसेनासनग्गाहादि विधानन्ति इदं सब्बं इमिस्सायेव उपचारसीमाय वसेन वेदितब्ब’’न्ति.
लाभत्थाय ¶ ठपिता सीमा लाभसीमा. लोके गामसीमादयो विय लाभसीमा नाम विसुं पसिद्धा नत्थि, केनायं अनुञ्ञाताति आह ‘‘नेव सम्मासम्बुद्धेना’’तिआदि. एतेन नायं सासनवोहारसिद्धा, लोकवोहारसिद्धा एवाति दस्सेति. जनपदपरिच्छेदोति इदं लोकपसिद्धसीमासद्दत्थवसेन वुत्तं, परिच्छेदब्भन्तरम्पि सब्बं जनपदसीमाति गहेतब्बं. जनपदो एव जनपदसीमा, एवं रट्ठसीमादीसुपि. तेनाह ‘‘आणापवत्तिट्ठान’’न्तिआदि. पथवीवेमज्झगतस्साति याव उदकपरियन्ता खण्डसीमत्ता वुत्तं. उपचारसीमादीसु पन अबद्धसीमासु हेट्ठापथवियं सब्बत्थ ठितानं न पापुणाति, कूपादिपवेसारहट्ठाने ठितानञ्ञेव पापुणातीति हेट्ठा सीमकथायं वुत्तनयेनेव तंतंसीमट्ठभावो वेदितब्बो. चक्कवाळसीमाय दिन्नं पथवीसन्धारकउदकट्ठानेपि ठितानं पापुणाति सब्बत्थ चक्कवाळवोहारत्ताति. समानसंवासअविप्पवाससीमासु दिन्नस्स इदं नानत्तं – ‘‘अविप्पवाससीमाय दम्मी’’ति दिन्नं गामट्ठानं न पापुणाति. कस्मा? ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति (महाव. १४४) वुत्तत्ता. ‘‘समानसंवासकसीमायदम्मी’’ति दिन्नं पन गामे ठितानम्पि पापुणातीति.
२००-१. बुद्धाधिवुत्थोति बुद्धेन भगवता अधिवुत्थो. एकस्मिन्ति एकस्मिं विहारे. पाकवत्तन्ति निबद्धदानं. वत्ततीति पवत्तति. तेहि वत्तब्बन्ति येसं सम्मुखे एस देति, तेहि भिक्खूहि वत्तब्बं.
२०२. दुतियभागे पन थेरासनं आरुळ्हेति याव सङ्घनवकं एकवारं सब्बेसं भागं दत्वा ¶ चीवरे अपरिक्खीणे पुन सब्बेसं दातुं दुतियभागे थेरस्स दिन्नेति अत्थो. पुब्बे वुत्तनयेनाति ‘‘तुय्हेव भिक्खु तानि चीवरानी’’ति (महाव. ३६३) भगवता ¶ वुत्तनयेन. पंसुकूलिकानम्पि वट्टतीति ‘‘तुय्हं देमा’’ति अवत्वा, ‘भिक्खूनं देम, थेरानं देमा’’ति वुत्तत्ता ‘‘पंसुकूलिकानम्पि वट्टती’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७९) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३७९) पन पंसुकूलिकानम्पि वट्टतीति एत्थ ‘‘तुय्हं देमा’’ति अवुत्तत्ताति कारणं वदन्ति. यदि एवं ‘‘सङ्घस्स देमा’’ति वुत्तेपि वट्टेय्य, ‘‘भिक्खूनं देम, थेरानं देम, सङ्घस्स देमा’’ति वचनतो भेदो न दिस्सति, वीमंसितब्बमेत्थ कारणन्ति. पारुपितुं वट्टतीति पंसुकूलिकानं वट्टति. सामिकेहि विचारितमेवाति उपाहनत्थविकादीनमत्थाय विचारितमेव.
२०३. उपड्ढं दातब्बन्ति यं उभतोसङ्घस्स दिन्नं, ततो उपड्ढं भिक्खूनं उपड्ढं भिक्खुनीनं दातब्बं. सचेपि एको भिक्खु होति, एका वा भिक्खुनी, अन्तमसो अनुपसम्पन्नस्सपि उपड्ढमेव दातब्बं. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मी’’ति वुत्ते पन न मज्झे भिन्दित्वा दातब्बन्ति एत्थ यस्मा भिक्खुनिपक्खे सङ्घस्स पच्चेकं अपरामट्ठत्ता भिक्खुनीनं गणनाय भागो दातब्बोति दायकस्स अधिप्पायोति सिज्झति, तथा दानञ्च भिक्खूपि गणेत्वा दिन्ने एव युज्जति. इतरथा हि ‘‘कित्तकं भिक्खूनं दातब्बं, कित्तकं भिक्खुनीन’’न्ति न विञ्ञायति, तस्मा ‘‘भिक्खुसङ्घस्सा’’ति वुत्तवचनम्पि ‘‘भिक्खून’’न्ति वुत्तवचनसदिसमेवाति आह ‘‘भिक्खू च भिक्खुनियो च गणेत्वा दातब्ब’’न्ति. तेनाह ‘‘पुग्गलो…पे… भिक्खुसङ्घग्गहणेन गहितत्ता’’ति. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्ते पन पुग्गलो विसुं न लभतीति इदं अट्ठकथापमाणेनेव गहेतब्बं, न हेत्थ विसेसकारणं उपलब्भति. तथा हि ‘‘उभतोसङ्घस्स च तुय्हञ्च दम्मी’’ति वुत्ते सामञ्ञविसेसवचनेहि सङ्गहितत्ता यथा पुग्गलो विसुं लभति, एवमिधापि ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’ति ¶ सामञ्ञविसेसवचनसब्भावतो भवितब्बमेव विसुं पुग्गलपटिवीसेनाति विञ्ञायति, तस्मा अट्ठकथावचनमेवेत्थ पमाणं. पापुणनट्ठानतो एकमेव लभतीति अत्तनो वस्सग्गेन पत्तट्ठानतो एकमेव कोट्ठासं लभति. तत्थ कारणमाह ‘‘कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता’’ति, भिक्खुसङ्घग्गहणेनेव पुग्गलस्सपि गहितत्ताति अधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७९) वुत्तं.
विमतिविनोदनियं ¶ (वि. वि. टी. महावग्ग २.३७९) पन भिक्खुसङ्घसद्देन भिक्खूनञ्ञेव गहितत्ता, पुग्गलस्स पन ‘‘तुय्हञ्चा’’ति विसुं गहितत्ता च तत्थस्स अग्गहितत्ता दट्ठब्बा, ‘‘भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्तट्ठानसदिसत्ताति अधिप्पायो. पुग्गलप्पधानो हेत्थ सङ्घ-सद्दो दट्ठब्बो. केचि पन ‘‘भिक्खुसङ्घग्गहणेन गहितत्ता’’ति पाठं लिखन्ति, तं न सुन्दरं तस्स विसुं लाभग्गहणे कारणवचनत्ता. तथा हि ‘‘विसुं सङ्घग्गहणेन गहितत्ता’’ति विसुं पुग्गलस्सपि भागग्गहणे कारणं वुत्तं. यथा चेत्थ पुग्गलस्स अग्गहणं, एवं उपरि ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’तिआदीसुपि विसुं सङ्घादिसद्देहि पुग्गलस्स अग्गहणं दट्ठब्बं. यदि हि गहणं सिया, सङ्घतोपि विसुम्पीति भागद्वयं लभेय्य उभयत्थ गहितत्ताति वुत्तं. पूजेतब्बन्तिआदि गिहिकम्मं न होतीति दस्सनत्थं वुत्तं. भिक्खुसङ्घस्स हराति इदं पिण्डपातहरणं सन्धाय वुत्तं. तेनाह ‘‘भुञ्जितुं वट्टती’’ति. ‘‘भिक्खुसङ्घस्स हरा’’ति वुत्तेपि हरितब्बन्ति ईदिसं गिहिवेय्यावच्चं न होतीति कत्वा वुत्तं.
२०४. अन्तोहेमन्तेति इमिना अनत्थते कथिने वस्सानं पच्छिमे मासे दिन्नं पुरिमवस्संवुत्थानञ्ञेव पापुणाति, ततो परं हेमन्ते दिन्नं पच्छिमवस्संवुत्थानम्पि वुत्थवस्सत्ता ¶ पापुणाति, हेमन्ततो पन परं पिट्ठिसमये ‘‘वस्संवुत्थसङ्घस्सा’’ति एवं परिच्छिन्दित्वा दिन्नं अनन्तरे वस्से वा ततो परेसु वा यत्थ कत्थचि तस्मिं भिक्खुभावे वुत्थवस्सानं सब्बेसं पापुणाति. ये पन सब्बथा अवुत्थवस्सा, तेसं न पापुणातीति दस्सेति. लक्खणञ्ञू वदन्तीति विनयलक्खणञ्ञुनो आचरिया वदन्ति. लक्खणञ्ञू वदन्तीति इदं सन्निट्ठानवचनं, अट्ठकथासु अनागतत्ता पन एवं वुत्तं. बहिउपचारसीमायं…पे… सब्बेसं पापुणातीति यत्थ कत्थचि वुत्थवस्सानं सब्बेसं पापुणातीति अधिप्पायो. तेनेव मातिकाट्ठकथायम्पि (कङ्ख. अट्ठ. अकालचीवरसिक्खापदवण्णना) ‘‘सचे पन बहिउपचारसीमायं ठितो ‘वस्संवुत्थसङ्घस्स दम्मी’ति वदति, यत्थ कत्थचि वुत्थवस्सानं सब्बेसं सम्पत्तानं पापुणाती’’ति वुत्तं. गण्ठिपदेसु पन ‘‘वस्सावासस्स अननुरूपे पदेसे ठत्वा वुत्तत्ता वस्संवुत्थानञ्च अवुत्थानञ्च सब्बेसं पापुणाती’’ति वुत्तं, तं न गहेतब्बं. न हि ‘‘वस्संवुत्थसङ्घस्स दम्मी’’ति वुत्ते अवुत्थवस्सानं पापुणाति. सब्बेसम्पीति तस्मिं भिक्खुभावे वुत्थवस्सानं सब्बेसम्पीति अत्थो दट्ठब्बो ‘‘वस्संवुत्थसङ्घस्सा’’ति वुत्तत्ता. सम्मुखीभूतानं सब्बेसम्पीति एत्थापि एसेव नयो. एवं वदतीति वस्संवुत्थसङ्घस्स दम्मीति वदति. अतीतवस्सन्ति अनन्तरातीतवस्सं.
२०५. इदानि ¶ ‘‘आदिस्स देती’’ति पदं विभजन्तो ‘‘आदिस्स देतीति एत्था’’तिआदिमाह. तत्थ यागुया वा…पे… भेसज्जे वा आदिसित्वा परिच्छिन्दित्वा देन्तो दायको आदिस्स देति नामाति योजना. सेसं पाकटमेव.
२०६. इदानि ‘‘पुग्गलस्स देती’’ति पदं विभजन्तो आह ‘‘पुग्गलस्स देति एत्था’’तिआदि. सङ्घतो च गणतो च विनिमुत्तस्स ¶ अत्तनो कुलूपकादिपुग्गलस्स देन्तो दायको पुग्गलस्स देति नाम. तं पन पुग्गलिकदानं परम्मुखा वा होति सम्मुखा वा. तत्थ परम्मुखा देन्तो ‘‘इदं चीवरं इत्थन्नामस्स दम्मी’’ति नामं उद्धरित्वा देति, सम्मुखा देन्तो च भिक्खुनो पादमूले चीवरं ठपेत्वा ‘‘इदं, भन्ते, तुम्हाकं दम्मी’’ति वत्वा देति, तदुभयथापि देन्तो पुग्गलस्स देति नामाति अत्थो. न केवलं एकस्सेव देन्तो पुग्गलस्स देति नाम, अथ खो अन्तेवासिकादीहि सद्धिं देन्तोपि पुग्गलस्स देति नामाति दस्सेतुं ‘‘सचे पना’’तिआदिमाह. तत्थ उद्देसं गहेतुं आगतोति तस्स सन्तिके उद्देसं अग्गहितपुब्बस्सपि उद्देसं गण्हिस्सामीति आगतकालतो पट्ठाय अन्तेवासिकभावूपगमनतो वुत्तं. गहेत्वा गच्छन्तोति परिनिट्ठितउद्देसो हुत्वा गच्छन्तो. वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानन्ति इदं ‘‘उद्देसन्तेवासिकान’’न्ति इमस्सेव विसेसनं. तेन उद्देसकाले आगन्त्वा उद्देसं गहेत्वा गन्त्वा अञ्ञत्थ निवसन्ते अनिबद्धचारिके निवत्तेति.
एवं चीवरक्खन्धके (महाव. ३७९) आगतअट्ठमातिकावसेन चीवरविभजनं दस्सेत्वा इदानि तस्मिंयेव चीवरक्खन्धके मज्झे आगतेसु वत्थूसु आगतनयं निवत्तेत्वा दस्सेन्तो ‘‘सचे कोचि भिक्खू’’तिआदिमाह. तत्थ किं कातब्बन्ति पुच्छाय तस्सेव तानि चीवरानीति विस्सज्जना, सेसानि ञापकादिवसेन वुत्तानि. पञ्च मासेति अच्चन्तसंयोगे उपयोगवचनं. वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतोति वस्सावासिकत्थाय वेय्यावच्चकरेहि वड्ढिं पयोजेत्वा ठपितउपनिक्खेपतो. तत्रुप्पादतोति नाळिकेरारामादितत्रुप्पादतो. अट्ठकथायं पन ‘‘इदं इध वस्संवुत्थसङ्घस्स देमाति वा वस्सावासिकं देमाति वा वत्वा ¶ दिन्नं तं अनत्थतकथिनस्सपि पञ्च मासे पापुणाती’’ति वुत्तं, तं वस्सावासिकलाभवसेन उप्पन्ने लब्भमानविसेसं दस्सेतुं वुत्तं. तत्थ इधाति अभिलापमत्तमेवेतं, इध-सद्दं विना ‘‘वस्संवुत्थसङ्घस्स देमा’’ति वुत्तेपि सो एव नयो. अनत्थतकथिनस्सपि पञ्च मासे पापुणातीति वस्सावासिकलाभवसेन उप्पन्नत्ता अनत्थतकथिनस्सपि वुत्थवस्सस्स पञ्च मासे पापुणाति, ततो परं पन उप्पन्नवस्सावासिकं पुच्छितब्बं ¶ ‘‘किं अतीतवस्से इदं वस्सावासिकं, उदाहु अनागतवस्से’’ति. तत्थ ततो परन्ति पञ्चमासतो परं, गिम्हानस्स पठमदिवसतो पट्ठायाति अत्थो.
ठितिका पन न तिट्ठतीति एत्थ अट्ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं. ठिताय पन ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा गच्छति. सचे वुड्ढतरो आगच्छति, ठितिका उद्धं आरोहति. अथ अञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं. दुग्गहितानीति अग्गहितानि, सङ्घिकानेव होन्तीति अत्थो. ‘‘पातिते कुसे’’ति एककोट्ठासे कुसदण्डके पातितमत्ते सचेपि भिक्खुसहस्सं होति, गहितमेव नाम चीवरं. ‘‘नाकामा भागो दातब्बो’’ति अट्ठकथावचनं (महाव. अट्ठ. ३६३), तत्थ गहितमेव नामाति ‘‘इमस्स इदं पत्त’’न्ति किञ्चापि न विदितं, ते पन भागा अत्थतो तेसं पत्तायेवाति अधिप्पायो.
सत्ताहवारेन अरुणमेव उट्ठापेतीति इदं नानासीमविहारेसु कत्तब्बनयेन एकस्मिम्पि विहारे द्वीसु सेनासनेसु निवुत्थभावदस्सनत्थं वुत्तं, अरुणुट्ठापनेनेव तत्थ वुत्थो होति, न पन वस्सच्छेदपरिहाराय. अन्तोउपचारसीमाय ¶ हि यत्थ कत्थचि अरुणं उट्ठापेन्तो अत्तना गहितसेनासनं अप्पविट्ठोपि वुत्थवस्सो एव होति. गहितसेनासने पन निवुत्थो नाम न होति, तत्थ अरुणुट्ठापने सति होति. तेनाह ‘‘पुरिमस्मिं बहुतरं निवसति नामा’’ति. एतेन च इतरस्मिं सत्ताहवारेनपि अरुणुट्ठापने सति एव अप्पतरं निवसति नाम होति, नासतीति दीपितं होति. इदन्ति एकाधिप्पायदानं. नानालाभेहीतिआदीसु नाना विसुं विसुं लाभो एतेसूति नानालाभा, द्वे विहारा, तेहि नानालाभेहि. नाना विसुं विसुं पाकारादीहि परिच्छिन्नो उपचारो एतेसन्ति नानूपचारा, तेहि नानूपचारेहि. एकसीमविहारेहीति एकसीमायं द्वीहि विहारेहीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३६४) वुत्तं. नानालाभेहीति विसुं विसुं निबद्धवस्सावासिकलाभेहि. नानूपचारेहीति नानापरिक्खेपनानाद्वारेहि. एकसीमविहारेहीति द्विन्नं विहारानं एकेन पाकारेन परिक्खित्तत्ता एकाय उपचारसीमाय अन्तोगतेहि द्वीहि विहारेहीति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३६४). सेनासनग्गाहो पटिप्पस्सम्भतीति पठमं गहितो पटिप्पस्सम्भति. तत्थाति यत्थ सेनासनग्गाहो पटिप्पस्सम्भति, तत्थ.
२०७. भिक्खुस्स ¶ कालकतेति एत्थ कालकत-सद्दो भावसाधनोति आह ‘‘कालकिरियाया’’ति. पाळियं गिलानुपट्ठाकानं चीवरदाने सामणेरानं तिचीवराधिट्ठानाभावा ‘‘चीवरञ्च पत्तञ्चा’’तिआदि सब्बत्थ वुत्तं.
२०८. सचेपि सहस्सं अग्घति, गिलानुपट्ठाकानञ्ञेव दातब्बन्ति सम्बन्धो. अञ्ञन्ति तिचीवरपत्ततो अञ्ञं. अप्पग्घन्ति अतिजिण्णादिभावेन निहीनं. ततोति अवसेसपरिक्खारतो. सब्बन्ति पत्तं चीवरञ्च. तत्थ तत्थ सङ्घस्सेवाति तस्मिं तस्मिं ¶ विहारे सङ्घस्सेव. भिक्खुनो कालकतट्ठानं सन्धाय ‘‘इधा’’ति वत्तब्बे ‘‘तत्था’’ति वुत्तत्ता विच्छावचनत्ता च परिक्खारस्स ठपितट्ठानं वुत्तन्ति विञ्ञायति. पाळियं अविस्सज्जिकं अवेभङ्गिकन्ति आगतानागतस्स चातुद्दिसस्स सङ्घस्सेव सन्तकं हुत्वा कस्सचि अविस्सज्जिकं अवेभङ्गिकञ्च भवितुं अनुजानामीति अत्थो. ‘‘सन्ते पतिरूपे गाहके’’ति वुत्तत्ता गाहके असति अदत्वा भाजितेपि सुभाजितमेवाति दट्ठब्बं. दक्खिणोदकं पमाणन्ति एत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३७६) ताव ‘‘यत्थ पन दक्खिणोदकं पमाणन्ति भिक्खू यस्मिं रट्ठे दक्खिणोदकपटिग्गहणमत्तेनपि देय्यधम्मस्स सामिनो होन्तीति अधिप्पायो’’ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३७६) पन ‘‘दक्खिणोदकं पमाणन्ति एत्तकानि चीवरानि दस्सामीति पठमं उदकं पातेत्वा पच्छा देन्ति, तं येहि गहितं, ते भागिनोव होन्तीति अधिप्पायो’’ति वुत्तं. परसमुद्देति जम्बुदीपे. तम्बपण्णिदीपञ्हि उपादायेस एवं वुत्तो.
‘‘मतकचीवरं अधिट्ठाती’’ति एत्थ मग्गं गच्छन्तो तस्स कालकिरियं सुत्वा अविहारट्ठाने चे द्वादसहत्थब्भन्तरे अञ्ञेसं भिक्खूनं अभावं ञत्वा ‘‘इदं चीवरं मय्हं पापुणाती’’ति अधिट्ठाति, स्वाधिट्ठितं. तेन खो पन समयेन अञ्ञतरो भिक्खु बहुभण्डो बहुपरिक्खारो कालकतो होति. भगवतो एतमत्थं आरोचेसुं, ‘‘भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे. अपिच गिलानुपट्ठाका बहुपकारा, अनुजानामि, भिक्खवे, तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं. यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं. यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स ¶ सङ्घस्स अविस्सज्जिकं अवेभङ्गिक’’न्ति (महाव. ३६९) इमिना पाठेन भगवा सब्बञ्ञू भिक्खूनं आमिसदायज्जं विचारेसि.
तत्थ ¶ तिचीवरपत्तअवसेसलहुभण्डगरुभण्डवसेन आमिसदायज्जं तिविधं होति. तेसु तिचीवरपत्तं गिलानुपट्ठाकस्स भागो होति, अवसेसलहुभण्डं सम्मुखीभूतसङ्घस्स, पञ्चवीसतिविध गरुभण्डं चातुद्दिससङ्घस्स. इमिना इतो तिविधभण्डतो अञ्ञं भिक्खुभण्डं नाम नत्थि, इमेहि तिविधेहि पुग्गलेहि अञ्ञो दायादो नाम नत्थीति दस्सेति. इदानि पन विनयधरा ‘‘भिक्खूनं अकप्पियभण्डं गिहिभूता ञातका लभन्ती’’ति वदन्ति, तं कस्माति चे? ‘‘ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्ब’’न्ति अट्ठकथायं आगतत्ताति. सच्चं आगतो, सो पन पाठो विस्सासग्गाहविसये आगतो, न दायज्जगहणट्ठाने. ‘‘गहट्ठा वा पब्बजिता वा’’इच्चेव आगतो, न ‘‘ञातका अञ्ञातका वा’’ति, तस्मा ञातका वा होन्तु अञ्ञातका वा, ये तं गिलानं उपट्ठहन्ति, ते गिलानुपट्ठाकभागभूतस्स धनस्स इस्सरा गहट्ठपब्बजिता, अन्तमसो मातुगामापि. ते सन्धाय ‘‘तेसं दातब्ब’’न्ति वुत्तं, न पन ये गिलानं नुपट्ठहन्ति, ते सन्धाय. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘गिलानुपट्ठाको नाम गिही वा होतु पब्बजितो वा, अन्तमसो मातुगामोपि, सब्बे भागं लभन्ती’’ति.
अथ वा यो भिक्खु अत्तनो जीवमानकालेयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि ञातकस्स वा अञ्ञातकस्स वा गहट्ठस्स वा पब्बजितस्स वा अदासि, कोचि च ञातको वा अञ्ञातको वा गहट्ठो वा पब्बजितो वा विस्सासं अग्गहेसि, तादिसे सन्धाय ‘‘ये तस्स धनस्स इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्ब’’न्ति ¶ वुत्तं, न पन अतादिसे ञातके. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘सचे पन सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि, यस्स दिन्नं, येन च गहितं, तस्सेव होति, तस्स रुचिया एव गिलानुपट्ठाका लभन्ती’’ति. एवं होतु, कप्पियभण्डे पन कथन्ति? तम्पि ‘‘गिहिञातकानं दातब्ब’’न्ति पाळियं वा अट्ठकथायं वा टीकासु वा नत्थि, तस्मा विचारेतब्बमेतं.
चीवरभाजनकथावण्णना निट्ठिता.
पिण्डपातभाजनकथावण्णना
२०९. इदानि ¶ पिण्डपातभाजनविनिच्छयं कथेतुं ‘‘पिण्डपातभाजने पना’’तिआदिमाह. तत्थ सेनासनक्खन्धके सेनासनभाजनेयेव पठमं आगतेपि चतुपच्चयभाजनविनिच्छयत्ता पच्चयानुक्कमेन पिण्डपातभाजनं पठमं दस्सेति. पिण्डपातभाजने पन सङ्घभत्तादीसु अयं विनिच्छयोति सम्बन्धो. कथं एतानि सङ्घभत्तादीनि भगवता अनुञ्ञातानीति आह ‘‘अनुजानामि…पे… अनुञ्ञातेसू’’ति. सङ्घस्स अत्थाय आभतं भत्तं सङ्घभत्तं यथा ‘‘आगन्तुकस्स आभतं भत्तं आगन्तुकभत्त’’न्ति. सङ्घतो उद्दिस्स उद्दिसित्वा दातब्बं भत्तं उद्देसभत्तं. निमन्तेत्वा दातब्बं भत्तं निमन्तनभत्तं. सलाकं पातेत्वा गाहेतब्बं भत्तं सलाकभत्तं. पक्खे पक्खदिवसे दातब्बं भत्तं पक्खभत्तं. उपोसथे उपोसथदिवसे दातब्बं भत्तं उपोसथभत्तं. पाटिपदे उपोसथदिवसतो दुतियदिवसे दातब्बं भत्तं पाटिपदभत्तन्ति विग्गहो. ठितिका नाम नत्थीति सङ्घत्थेरतो पट्ठाय वस्सग्गेन गाहणं ठितिका नाम.
अत्तनो ¶ विहारद्वारेति विहारस्स द्वारकोट्ठकसमीपं सन्धाय वुत्तं. भोजनसालायाति भत्तुद्देसट्ठानभूताय भोजनसालायं. वस्सग्गेनाति वस्सकोट्ठासेन. दिन्नं पनाति वत्वा यथा सो दायको वदति, तं विधिं दस्सेतुं ‘‘सङ्घतो भन्ते’’तिआदिमाह. अन्तरघरेति अन्तोगेहे. अन्तोउपचारगतानन्ति एत्थ गामद्वारवीथिचतुक्केसु द्वादसहत्थब्भन्तरं उपचारो नाम.
अन्तरघरस्स उपचारे पन लब्भमानविसेसं दस्सेतुं ‘‘घरूपचारो चेत्था’’तिआदिमाह. एकवळञ्जन्ति एकेन द्वारेन वळञ्जितब्बं. नानानिवेसनेसूति नानाकुलस्स नानूपचारेसु निवेसनेसु. लज्जी पेसलो अगतिगमनं वज्जेत्वा मेधावी च उपपरिक्खित्वा उद्दिसतीति आह ‘‘पेसलो लज्जी मेधावी इच्छितब्बो’’ति. निसिन्नस्सपि निद्दायन्तस्सपीति अनादरे सामिवचनं, वुड्ढतरे निद्दायन्ते नवकस्स गाहितं सुग्गाहितन्ति अत्थो. तिचीवरपरिवारं वाति एत्थ ‘‘उदकमत्तलाभी विय अञ्ञोपि उद्देसभत्तं अलभित्वा वत्थादिअनेकप्पकारकं लभति चे, तस्सेव त’’न्ति गण्ठिपदेसु वुत्तं. अत्तनो रुचिवसेन यं किञ्चि वत्वा आहरितुं विस्सज्जितत्ता विस्सट्ठदूतो नाम. यं इच्छतीति ‘‘उद्देसभत्तं देथा’’तिआदीनि वदन्तो यं इच्छति. पुच्छासभागेनाति पुच्छासदिसेन.
‘‘एका ¶ कूटट्ठितिका नाम होती’’ति वत्वा तमेव ठितिकं विभावेन्तो ‘‘रञ्ञो वा ही’’तिआदिमाह. अञ्ञेहि उद्देसभत्तादीहि अमिस्सेत्वा विसुंयेव ठितिकाय गहेतब्बत्ता ‘‘एकचारिकभत्तानी’’ति वुत्तं. थेय्याय हरन्तीति पत्तहारका हरन्ति. गीवा होतीति आणापकस्स गीवा होति. सब्बं पत्तस्सामिकस्स होतीति चीवरादिकम्पि सब्बं पत्तस्सामिकस्सेव होति, ‘‘मया ¶ भत्तमेव सन्धाय वुत्तं, न चीवरादि’’न्ति वत्वा गहेतुं वट्टतीति अत्थो. मनुस्सानं वचनं कातुं वट्टतीति वुत्ता गच्छन्तीति मनुस्सानं वचनं कातुं वट्टतीति तेन भिक्खुना वुत्ता गच्छन्ति. अकतभागो नामाति आगन्तुकभागो नाम, अदिन्नपुब्बभागोति अत्थो. सब्बो सङ्घो परिभूञ्जतूति वुत्तेति एत्थ ‘‘पठममेव ‘सब्बसङ्घिकभत्तं देथा’ति वत्वा पच्छा ‘सब्बो सङ्घो परिभुञ्जतू’ति अवुत्तेपि भाजेत्वा परिभुञ्जितब्ब’’न्ति गण्ठिपदेसु वुत्तं. किं आहरीयतीति अवत्वाति ‘‘कतरभत्तं तया आहरीयती’’ति दायकं अपुच्छित्वा. पकतिठितिकायाति उद्देसभत्तठितिकाय.
पिण्डपातभाजनकथावण्णना निट्ठिता.
निमन्तनभत्तकथावण्णना
२१०. ‘‘एत्तके भिक्खू सङ्घतो उद्दिसित्वा देथा’’तिआदीनि अवत्वा ‘‘एत्तकानं भिक्खूनं भत्तं देथा’’ति वत्वा दिन्नं सङ्घिकं निमन्तनं नाम. पिण्डपातिकानम्पि वट्टतीति भिक्खापरियायेन वुत्तत्ता वट्टति. पटिपाटियाति लद्धपटिपाटिया. विच्छिन्दित्वाति ‘‘भत्तं गण्हथा’’ति पदं अवत्वा. तेनेवाह ‘‘भत्तन्ति अवदन्तेना’’ति. आलोपसङ्खेपेनाति एकेकपिण्डवसेन. अयञ्च नयो निमन्तनेयेव, न उद्देसभत्ते. तस्स हि एकस्स पहोनकप्पमाणंयेव भाजेतब्बं, तस्मा उद्देसभत्ते आलोपट्ठितिका नाम नत्थि.
आरुळ्हायेव मातिकं. सङ्घतो अट्ठ भिक्खूति एत्थ ये मातिकं आरुळ्हा, ते अट्ठ भिक्खूति योजेतब्बं. उद्देसभत्तनिमन्तनभत्तादिसङ्घिकभत्तमातिकासु निमन्तनभत्तमातिकाय ठितिकावसेन आरुळ्हे भत्तुद्देसकेन वा सयं वा सङ्घतो उद्दिसापेत्वा गहेत्वा गन्तब्बं, न अत्तना ¶ रुचिते गहेत्वाति अधिप्पायो. मातिकं आरोपेत्वाति ‘‘सङ्घतो गण्हामी’’तिआदिना वुत्तमातिकाभेदं दायकस्स विञ्ञापेत्वाति अत्थो. ‘‘एकवारन्ति याव तस्मिं आवासे वसन्ति भिक्खू ¶ , सब्बे लभन्ती’’ति गण्ठिपदेसु वुत्तं. अयं पनेत्थ अधिप्पायो – एकवारन्ति न एकदिवसं सन्धाय वुत्तं, यत्तका पन भिक्खू तस्मिं आवासे वसन्ति, ते सब्बे. एकस्मिं दिवसे गहितभिक्खू अञ्ञदा अग्गहेत्वा याव एकवारं सब्बे भिक्खू भोजिता होन्तीति जानाति चे, ये जानन्ति, ते गहेत्वा गन्तब्बन्ति. पटिबद्धकालतो पट्ठायाति तत्थेव वासस्स निबद्धकालतो पट्ठाय.
निमन्तनभत्तकथावण्णना निट्ठिता.
सलाकभत्तकथावण्णना
२११. उपनिबन्धित्वाति लिखित्वा. गामवसेनपीति येभुय्येन समलाभगामवसेनपि. बहूनि सलाकभत्तानीति तिंसं वा चत्तारीसं वा भत्तानि. सचे होन्तीति अज्झाहरित्वा योजेतब्बं. सल्लक्खेत्वाति तानि भत्तानि पमाणवसेन सल्लक्खेत्वा. निग्गहेन दत्वाति दूरं गन्तुं अनिच्छन्तस्स निग्गहेन सम्पटिच्छापेत्वा. पुन विहारं आगन्त्वाति एत्थ विहारं अनागन्त्वा भत्तं गहेत्वा पच्छा विहारे अत्तनो पापेत्वा भुञ्जितुम्पि वट्टति. एकगेहवसेनाति वीथियम्पि एकपस्से घरपाळिया वसेन. उद्दिसित्वापीति ‘‘असुककुले सलाकभत्तानि तुय्हं पापुणन्ती’’ति वत्वा.
२१२. वारगामेति अतिदूरत्ता वारेन गन्तब्बगामे. सट्ठितो वा पण्णासतो वाति दण्डकम्मत्थाय उदकघटं सन्धाय वुत्तं. विहारवारोति सब्बभिक्खूसु भिक्खाय ¶ गतेसु विहाररक्खणवारो. नेसन्ति विहारवारिकानं. फातिकम्ममेवाति विहाररक्खणकिच्चस्स पहोनकपटिपादनमेव. दूरत्ता निग्गहेत्वापि वारेन गहेतब्बो गामो वारगामो. विहारवारे नियुत्ता विहारवारिका, वारेन विहाररक्खणका. अञ्ञथत्तन्ति पसादञ्ञथत्तं. फातिकम्ममेव भवन्तीति विहाररक्खणत्थाय सङ्घेन दातब्बा अतिरेकलाभा होन्ति. एकस्सेव पापुणन्तीति दिवसे दिवसे एकेकस्सेव पापितानीति अत्थो. सङ्घनवकेन लद्धकालेति दिवसे दिवसे एकेकस्स पापितानि द्वे तीणि एकचारिकभत्तानि तेनेव नियामेन अत्तनो पापुणनट्ठाने सङ्घनवकेन लद्धकाले.
यस्स ¶ कस्सचि सम्मुखीभूतस्स पापेत्वाति एत्थ ‘‘येभुय्येन चे भिक्खू बहिसीमगता होन्ति, सम्मुखीभूतस्स यस्स कस्सचि पापेतब्बं सभागत्ता एकेन लद्धं सब्बेसं होति, तस्मिम्पि असति अत्तनो पापेत्वा दातब्ब’’न्ति गण्ठिपदेसु वुत्तं. रससलाकन्ति उच्छुरससलाकं. सलाकवसेन पन गाहितत्ता न सादितब्बाति इदं असारुप्पवसेन वुत्तं, न धुतङ्गभेदवसेन. ‘‘सङ्घतो निरामिससलाका…पे… वट्टतियेवा’’ति हि विसुद्धिमग्गे (विसुद्धि. १.२६) वुत्तं. सारत्थदीपनियम्पि (सारत्थ. टी. चूळवग्ग ३.३२५) – सङ्घतो निरामिससलाकापि विहारे पक्कभत्तम्पि वट्टतियेवाति साधारणं कत्वा विसुद्धिमग्गे (विसुद्धि. १.२६) वुत्तत्ता, ‘‘एवं गाहिते सादितब्बं, एवं न सादितब्ब’’न्ति विसेसेत्वा अवुत्तत्ता च ‘‘भेसज्जादिसलाकायो चेत्थ किञ्चापि पिण्डपातिकानम्पि वट्टन्ति, सलाकवसेन पन गाहितत्ता न सादितब्बा’’ति एत्थ अधिप्पायो वीमंसितब्बो. यदि हि भेसज्जादिसलाका सलाकवसेन गाहिता न सादितब्बा सिया, ‘‘सङ्घतो निरामिससलाका वट्टतियेवा’’ति ¶ न वदेय्य, ‘‘अतिरेकलाभो सङ्घभत्तं उद्देसभत्त’’न्तिआदिवचनतो (महाव. १२८) च ‘‘अतिरेकलाभं पटिक्खिपामी’’ति सलाकवसेन गाहेतब्बं भत्तमेव पटिक्खित्तं, न भेसज्जं. सङ्घभत्तादीनि हि चुद्दस भत्तानियेव तेन न सादितब्बानीति वुत्तानि. खन्धकभाणकानं वा मतेन इध एवं वुत्तन्ति गहेतब्बन्ति वुत्तं. अग्गतो दातब्बा भिक्खा अग्गभिक्खा. अग्गभिक्खामत्तन्ति एककटच्छुभिक्खामत्तं. लद्धा वा अलद्धा वा स्वेपि गण्हेय्यासीति लद्धेपि अप्पमत्तताय वुत्तं. तेनाह ‘‘यावदत्थं लभति…पे… अलभित्वा स्वे गण्हेय्यासीति वत्तब्बो’’ति. अग्गभिक्खमत्तन्ति हि एत्थ मत्त-सद्दो बहुभावं निवत्तेति.
सलाकभत्तं नाम विहारेयेव उद्दिसीयति विहारमेव सन्धाय दीयमानत्ताति आह ‘‘विहारे अपापितं पना’’तिआदि. तत्र आसनसालायाति तस्मिं गामे आसनसालाय. विहारं आनेत्वा गाहेतब्बन्ति तथा वत्वा तस्मिं दिवसे दिन्नभत्तं विहारमेव आनेत्वा ठितिकाय गाहेतब्बं. तत्थाति तस्मिं दिसाभागे. तं गहेत्वाति तं वारगामसलाकं अत्तना गहेत्वा. तेनाति यो अत्तनो पत्तवारगामे सलाकं दिसागमिकस्स अदासि, तेन. अनतिक्कमन्तेयेव तस्मिं तस्स सलाका गाहेतब्बाति यस्मा उपचारसीमट्ठस्सेव सलाका पापुणाति, तस्मा तस्मिं दिसंगमिके उपचारसीमं अनतिक्कन्तेयेव तस्स दिसंगमिकस्स पत्तसलाका अत्तनो पापेत्वा गाहेतब्बा.
देवसिकं ¶ पापेतब्बाति उपचारसीमायं ठितस्स यस्स कस्सचि वस्सग्गेन पापेतब्बा. एवं एतेसु अनागतेसु आसन्नविहारे भिक्खूनं भुञ्जितुं वट्टति, इतरथा सङ्घिकं होति. अनागतदिवसेति एत्थ कथं तेसं भिक्खूनं आगतानागतभावो ¶ विञ्ञायतीति चे? यस्मा ततो ततो आगता भिक्खू तस्मिं गामे आसनसालाय सन्निपतन्ति, तस्मा तेसं आगतानागतभावो सक्का विञ्ञातुं. अम्हाकं गोचरगामेति सलाकभत्तदायकानं गामे. भुञ्जितुं आगच्छन्तीति ‘‘महाथेरो एककोव विहारे ओहीनो अवस्सं सब्बसलाका अत्तनो पापेत्वा ठितो’’ति मञ्ञमाना आगच्छन्ति.
सलाकभत्तकथावण्णना निट्ठिता.
पक्खिकभत्तादिकथावण्णना
२१३. अभिलक्खितेसु चतूसु पक्खदिवसेसु दातब्बं भत्तं पक्खिकं. अभिलक्खितेसूति एत्थ अभीति उपसारमत्तं, लक्खणियेसुइच्चेवत्थो, उपोसथसमादानधम्मस्सवनपूजासक्कारादिकरणत्थं लक्खितब्बेसु सल्लक्खेतब्बेसु उपलक्खेतब्बेसूति वुत्तं होति. स्वे पक्खोति अज्जपक्खिकं न गाहेतब्बन्ति अट्ठमिया भुञ्जितब्बं, सत्तमिया भुञ्जनत्थाय न गाहेतब्बं, दायकेहि नियमितदिवसेनेव गाहेतब्बन्ति अत्थो. तेनाह ‘‘सचे पना’’तिआदि. स्वे लूखन्ति अज्ज आवाहमङ्गलादिकरणतो अतिपणीतं भोजनं करीयति, स्वे तथा न भविस्सति, अज्जेव भिक्खू भोजेस्सामाति अधिप्पायो. सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.३२५) पन अञ्ञथा वुत्तं. पक्खिकभत्ततो उपोसथिकभत्तस्स भेदं दस्सेन्तो आह ‘‘उपोसथङ्गानि समादियित्वा’’तिआदि. उपोसथे दातब्बं भत्तं उपोसथिकं.
पक्खिकभत्तादिकथावण्णना निट्ठिता.
आगन्तुकभत्तादिकथावण्णना
२१४. निबन्धापितन्ति ¶ ‘‘असुकविहारे आगन्तुका भुञ्जन्तू’’ति नियमितं. गमिको आगन्तुकभत्तम्पीति गामन्तरतो आगन्त्वा अवूपसन्तेन गमिकचित्तेन वसित्वा पुन अञ्ञत्थ गच्छन्तं ¶ सन्धाय वुत्तं, आवासिकस्स पन गन्तुकामस्स गमिकभत्तमेव लब्भति. ‘‘लेसं ओड्डेत्वा’’ति वुत्तत्ता लेसाभावेन याव गमनपरिबन्धो विगच्छति, ताव भुञ्जितुं वट्टतीति ञापितन्ति दट्ठब्बं.
धुरभत्तादिकथावण्णना
२१५. तण्डुलादीनि पेसेन्ति…पे… वट्टतीति अभिहटभिक्खत्ता वट्टति.
२१६. तथा पटिग्गहितत्ताति भिक्खानामेन पटिग्गहितत्ता. पत्तं पूरेत्वा थकेत्वा दिन्नन्ति ‘‘गुळकभत्तं देमा’’ति दिन्नं. सेसं सुविञ्ञेय्यमेव.
पिण्डपातभाजनकथावण्णना निट्ठिता.
गिलानपच्चयभाजनकथावण्णना
२१७. इतो परं पच्चयानुक्कमेन सेनासनभाजनकथाय वत्तब्बायपि तस्सा महाविसयत्ता, गिलानपच्चयभाजनीयकथाय पन अप्पविसयत्ता, पिण्डपातभाजनीयकथाय अनुलोमत्ता च तदनन्तरं तं दस्सेतुमाह ‘‘गिलानपच्चयभाजनीयं पना’’तिआदि. तत्थ राजराजमहामत्ताति उपलक्खणमत्तमेवेतं. ब्राह्मणमहासालगहपतिमहासालादयोपि एवं करोन्तियेव. घण्टिं पहरित्वातिआदि हेट्ठा वुत्तनयत्ता च पाकटत्ता ¶ च सुविञ्ञेय्यमेव. उपचारसीमं…पे… भाजेतब्बन्ति इदं सङ्घं उद्दिस्स दिन्नत्ता वुत्तं. कुम्भं पन आवज्जेत्वाति कुम्भं दिसामुखं कत्वा. सचे थिनं सप्पि होतीति कक्खळं सप्पि होति. थोकं थोकम्पि पापेतुं वट्टतीति एवं कते ठितिकापि तिट्ठति. सिङ्गिवेरमरिचादिभेसज्जम्पि अवसेसपत्तथालकादिसमणपरिक्खारोपीति इमिना न केवलं भेसज्जमेव गिलानपच्चयो होति, अथ खो अवसेसपरिक्खारोपि गिलानपच्चये अन्तोगधोयेवाति दस्सेति.
गिलानपच्चयभाजनकथावण्णना निट्ठिता.
सेनासनग्गाहकथावण्णना
२१८. सेनासनभाजनकथायं ¶ सेनासनग्गाहे विनिच्छयोति सेनासनभाजनमेवाह. तत्थ उतुकाले सेनासनग्गाहो च वस्सावासे सेनासनग्गाहो चाति कालवसेन सेनासनग्गाहो नाम दुविधो होतीति योजना. तत्थ उतुकालेति हेमन्तगिम्हानउतुकाले. वस्सावासेति वस्सानकाले. भिक्खुं उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थि दायकेहि ‘‘आगतानागतस्स चातुद्दिसस्स सङ्घस्स दम्मी’’ति दिन्नसङ्घिकसेनासनत्ता. एकेकं परिवेणन्ति एकेकस्स भिक्खुस्स एकेकं परिवेणं. तत्थाति तस्मिं लद्धपरिवेणे. दीघसालाति चङ्कमनसाला. मण्डलमाळोति उपट्ठानसाला. अनुदहतीति पीळेति. अदातुं न लभतीति इमिना सञ्चिच्च अदेन्तस्स पटिबाहने पविसनतो दुक्कटन्ति दीपेति. जम्बुदीपे पनाति अरियदेसे भिक्खू सन्धाय वुत्तं. ते किर तथा पञ्ञापेन्ति.
२१९. न ¶ गोचरगामो घट्टेतब्बोति वुत्तमेवत्थं विभावेति ‘‘न तत्थ मनुस्सा वत्तब्बा’’तिआदिना. वितक्कं छिन्दित्वाति ‘‘इमिना नीहारेन गच्छन्तं दिस्वा निवारेत्वा पच्चये दस्सन्ती’’ति एवरूपं वितक्कं अनुप्पादेत्वा. तेसु चे एकोति तेसु मनुस्सेसु एको पण्डितपुरिसो. भण्डपटिच्छादनन्ति पटिच्छादनभण्डं, सरीरपटिच्छादनं चीवरन्ति अत्थो. सुद्धचित्तत्ताव अनवज्जन्ति इदं पुच्छितक्खणे कारणाचिक्खणं सन्धाय वुत्तं न होति असुद्धचित्तस्सपि पुच्छितपञ्हविस्सज्जने दोसाभावा. एवं पन गते मं पुच्छिस्सन्तीति सञ्ञाय अगमनं सन्धाय वुत्तन्ति दट्ठब्बं.
पटिजग्गितब्बानीति खण्डफुल्लाभिसङ्खरणसम्मज्जनादीहि पटिजग्गितब्बानि. मुण्डवेदिकायाति चेतियस्स हम्मियवेदिकाय घटाकारस्स उपरि चतुरस्सवेदिकाय. कत्थ पुच्छितब्बन्ति पुच्छाय यतो पकतिया लब्भति, तत्थ पुच्छितब्बन्ति विस्सज्जना. कस्मा पुच्छितब्बन्तिआदि यतो पकतिया लब्भति, तत्थापि पुच्छनस्स कारणसन्दस्सनत्थं वुत्तं. पटिक्कम्माति विहारतो अपसक्कित्वा. तमत्थं दस्सेन्तो ‘‘योजनद्वियोजनन्तरे होती’’ति आह. उपनिक्खेपन्ति खेत्तं वा नाळिकेरादिआरामं वा कहापणादीनि वा आरामिकानं निय्यातेत्वा ‘‘इतो उप्पन्ना वड्ढि वस्सावासिकत्थाय होतू’’ति दिन्नं. वत्तं कत्वाति तस्मिं सेनासने ¶ कत्तब्बवत्तं कत्वा. इति सद्धादेय्येति एवं हेट्ठा वुत्तनयेन सद्धाय दातब्बे वस्सावासिकलाभविसयेति अत्थो.
वत्थु पनाति तत्रुप्पादे उप्पन्नरूपियं, तञ्च ‘‘ततो चतुपच्चयं परिभुञ्जथा’’ति दिन्नखेत्तादितो उप्पन्नत्ता कप्पियकारकानं हत्थे ‘‘कप्पियभण्डं परिभुञ्जथा’’ति दायकेहि दिन्नवत्थुसदिसं होतीति आह ‘‘कप्पियकारकानञ्ही’’तिआदि. सङ्घसुट्ठुतायाति सङ्घस्स हिताय ¶ . पुग्गलवसेनेव कातब्बन्ति परतो वक्खमाननयेन भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चतीतिआदिना पुग्गलपरामासवसेनेव कातब्बं, ‘‘सङ्घो चीवरेन किलमती’’तिआदिना पन सङ्घपरामासवसेन न कातब्बं. कप्पियभण्डवसेनाति सामञ्ञतो वुत्तमेवत्थं विभावेतुं ‘‘चीवरतण्डुलादिवसेनेव चा’’ति वुत्तं. च-कारो चेत्थ पनसद्दत्थे वत्तति, न समुच्चयत्थेति दट्ठब्बं. पुग्गलवसेनेव कप्पियभण्डवसेन च अपलोकनप्पकारं दस्सेतुं ‘‘तं पन एवं कत्तब्ब’’न्तिआदि वुत्तं.
चीवरपच्चयं सल्लक्खेत्वाति सद्धादेय्यतत्रुप्पादवसेन तस्मिं वस्सावासे लब्भमानचीवरसङ्खातं पच्चयं ‘‘एत्तक’’न्ति परिच्छिन्दित्वा. सेनासनस्साति सेनासनग्गाहापणस्स. वुत्तन्ति महाअट्ठकथायं वुत्तं. कस्मा एवं वुत्तन्ति आह ‘‘एवञ्ही’’तिआदि, सेनासनग्गाहापकस्स अत्तनाव अत्तनो गहणं असारुप्पं, तस्मा उभो अञ्ञमञ्ञं गाहेस्सन्तीति अधिप्पायो. सम्मतसेनासनग्गाहापकस्स आणत्तिया अञ्ञेन गहितोपि गाहो रुहतियेवाति वेदितब्बं. अट्ठपि सोळसपि जने सम्मन्नितुं वट्टतीति विसुं विसुं सम्मन्नितुं वट्टति, उदाहु एकतोति? एकतोपि वट्टति. एककम्मवाचाय सब्बेपि एकतो सम्मन्नितुं वट्टति. निग्गहकम्ममेव हि सङ्घो सङ्घस्स न करोति. सम्मुतिदानं पन बहूनम्पि एकतो कातुं वट्टति. तेनेव सत्तसतिकक्खन्धके उब्बाहिकसम्मुतियं अट्ठपि जना एकतो सम्मताति. आसनघरन्ति पटिमाघरं. मग्गोति उपचारसीमब्भन्तरगते गामाभिमुखमग्गे कतसाला वुच्चति, एवं पोक्खरणिरुक्खमूलादीसुपि. रुक्खमूलादयो ¶ छन्ना कवाटबद्धाव सेनासनं. इतो परानि सुविञ्ञेय्यानि.
२२०. महालाभपरिवेणकथायं लभन्तीति तत्र वासिनो भिक्खू लभन्ति. विजटेत्वाति एकेकस्स पहोनकप्पमाणेन वियोजेत्वा. आवासेसूति सेनासनेसु. पक्खिपित्वाति एत्थ पक्खिपनं ¶ नाम तेसु वसन्तानं इतो उप्पन्नवस्सावासिकदानं. पविसितब्बन्ति अञ्ञेहि भिक्खूहि तस्मिं महालाभे परिवेणे वसित्वा चेतिये वत्तं कत्वाव लाभो गहेतब्बोति अधिप्पायो.
२२१. पच्चयं विस्सज्जेतीति चीवरपच्चयं नाधिवासेति. अयम्पीति तेन विस्सज्जितपच्चयोपि. पादमूले ठपेत्वा साटकं देन्तीति पच्चयदायका देन्ति. एतेन गहट्ठेहि पादमूले ठपेत्वा दिन्नम्पि पंसुकूलिकानम्पि वट्टतीति दस्सेति. अथ वस्सावासिकं देमाति वदन्तीति एत्थ ‘‘पंसुकूलिकानं न वट्टती’’ति अज्झाहरित्वा योजेतब्बं. वस्सं वुत्थभिक्खूनन्ति पंसुकूलिकतो अञ्ञेसं भिक्खूनं. उपनिबन्धित्वा गाहेतब्बन्ति ‘‘इमस्मिं रुक्खे वा मण्डपे वा वसित्वा चेतिये वत्तं कत्वा गण्हथा’’ति एवं उपनिबन्धित्वा गाहेतब्बं.
पाटिपदअरुणतोतिआदि वस्सूपनायिकदिवसं सन्धाय वुत्तं. अन्तरामुत्तकं पन पाटिपदं अतिक्कमित्वापि गाहेतुं वट्टति. ‘‘कत्थ नु खो वसिस्सामि, कत्थ वसन्तस्स फासु भविस्सति, कत्थ वा पच्चये लभिस्सामी’’ति एवं उप्पन्नेन वितक्केन चरतीति वितक्कचारिको. इदानि यं दायका पच्छिमवस्संवुत्थानं वस्सावासिकं देति, तत्थ पटिपज्जनविधिं दस्सेतुं ‘‘पच्छिमवस्सूपनायिकदिवसे पना’’तिआदि आरद्धं. आगन्तुको चे भिक्खूति चीवरे गाहिते पच्छा आगतो आगन्तुको भिक्खु. पत्तट्ठानेति वस्सग्गेन आगन्तुकभिक्खुनो ¶ पत्तट्ठाने. पठमवस्सूपगताति आगन्तुकस्स आगमनतो पुरेतरमेव पच्छिमिकाय वस्सूपनायिकाय वस्सूपगता. लद्धं लद्धन्ति पुनप्पुनं दायकानं सन्तिका आगतागतसाटकं.
सादियन्तापि हि तेनेव वस्सावासिकस्स सामिनोति छिन्नवस्सत्ता वुत्तं. पठममेव कतिकाय कतत्ता ‘‘नेव अदातुं लभन्ती’’ति वुत्तं, दातब्बं वारेन्तानं गीवा होतीति अधिप्पायो. तेसमेव दातब्बन्ति वस्सूपगतेसु अलद्धवस्सावासिकानं एकच्चानमेव दातब्बं. भतिनिविट्ठन्ति भतिं कत्वा विय निविट्ठं परियिट्ठं. भतिनिविट्ठन्ति वा पानीयुपट्ठानादिभतिं कत्वा लद्धं. सङ्घिकं पनातिआदि केसञ्चि वाददस्सनं. तत्थ सङ्घिकं पन अपलोकनकम्मं कत्वा गाहितन्ति तत्रुप्पादं सन्धाय वुत्तं. तत्थ अपलोकनकम्मं कत्वा गाहितन्ति ‘‘छिन्नवस्सावासिकञ्च इदानि उप्पज्जनकवस्सावासिकञ्च इमेसं दातुं रुच्चती’’ति अनन्तरे वुत्तनयेन ¶ अपलोकनं कत्वा गाहितं सङ्घेन दिन्नत्ता विब्भन्तोपि लभतेव, पगेव छिन्नवस्सो. पच्चयवसेन गाहितं पन तेमासं वसित्वा गहेतुं अत्तना दायकेहि च अनुमतत्ता भतिनिविट्ठम्पि छिन्नवस्सोपि विब्भन्तोपि न लभतीति केचि आचरिया वदन्ति. इदञ्च पच्छा वुत्तत्ता पमाणं, तेनेव वस्सूपनायिकदिवसे एवं दायकेहि दिन्नं वस्सावासिकं गहितभिक्खुनो वस्सच्छेदं अकत्वा वासोव हेट्ठा विहितो, न पानीयुपट्ठानादिभतिकरणमत्तं. यदि हि तं भतिनिविट्ठमेव सिया, भतिकरणमेव विधातब्बं, तस्मा वस्सग्गेन गाहितं छिन्नवस्सादयो न लभन्तीति वेदितब्बं.
‘‘इध, भिक्खवे, वस्संवुत्थो भिक्खु विब्भमति, सङ्घस्सेव त’’न्ति (महाव. ३७४-३७५) वचनतो ‘‘वतट्ठाने…पे… सङ्घिकं होती’’ति वुत्तं ¶ . सङ्घिकं होतीति एतेन वुत्थवस्सानम्पि वस्सावासिकभागो सङ्घिकतो अमोचितो तेसं विब्भमेन सङ्घिको होतीति दस्सेति. मनुस्सेति दायकमनुस्से. लभतीति ‘‘मम पत्तभावं एतस्स देथा’’ति दायके सम्पटिच्छापेन्तेनेव सङ्घिकतो वियोजितं होतीति वुत्तं. वरभागं सामणेरस्साति तस्स पठमगाहत्ता, थेरेन पुब्बे पठमभागस्स गहितत्ता, इदानि गय्हमानस्स दुतियभागत्ता च वुत्तं.
२२२. इदानि अन्तरामुत्तसेनासनग्गाहं दस्सेतुं ‘‘अयमपरोपी’’त्यादिमाह. तत्थ अपरोपीति पुब्बे वुत्तसेनासनग्गाहद्वयतो अञ्ञोपीति अत्थो. ननु च ‘‘अयं सेनासनग्गाहो नाम दुविधो होति उतुकाले च वस्सावासे चा’’ति वुत्तो, अथ कस्मा ‘‘अयमपरोपी’’त्यादि वुत्तोति चोदनं सन्धायाह ‘‘दिवसवसेन ही’’तिआदि. अपरज्जुगताय आसाळ्हियाति पठमवस्सूपनायिकदिवसभूतं आसाळ्हिपुण्णमिया पाटिपदं सन्धाय वुत्तं, मासगताय आसाळ्हियाति दुतियवस्सूपनायिकदिवसभूतसावणपुण्णमिया पाटिपदं. अपरज्जुगताय पवारणाति अस्सयुजपुण्णमिया पाटिपदं.
२२३. उतुकाले पटिबाहितुं न लभतीति हेमन्तगिम्हेसु अञ्ञे सम्पत्तभिक्खू पटिबाहितुं न लभति. नवकम्मन्ति नवकम्मसम्मुति. अकतन्ति अपरिसङ्खतं. विप्पकतन्ति अनिट्ठितं. एकं मञ्चट्ठानं दत्वाति एकं मञ्चट्ठानं पुग्गलिकं दत्वा. तिभागन्ति ततियभागं. एवं विस्सज्जनम्पि थावरेन थावरं परिवत्तनट्ठानेयेव पविसति, न इतरथा सब्बसेनासनविस्सज्जनतो ¶ . सचे सद्धिविहारिकादीनं दातुकामो होतीति सचे सो सङ्घस्स भण्डठपनट्ठानं वा अञ्ञेसं भिक्खूनं वसनट्ठानं वा दातुं न इच्छति, अत्तनो सद्धिविहारिकादीनञ्ञेव दातुकामो होति, तादिसस्स ¶ ‘‘तुय्हं पुग्गलिकमेव कत्वा जग्गाही’’ति न सब्बं दातब्बन्ति अधिप्पायो. तत्थस्स कत्तब्बविधिं दस्सेन्तो आह ‘‘कम्म’’न्तिआदि. एवञ्हीतिआदिम्हि चयानुरूपं ततियभागे वा उपड्ढभागे वा गहिते तं भागं दातुं लभतीति अत्थो. येनाति तेसु द्वीसु तीसु भिक्खूसु येन. सो सामीति तस्सा भूमिया विहारकरणे सोव सामी, तं पटिबाहित्वा इतरेन न कातब्बन्ति अधिप्पायो.
२२४. अकतट्ठानेति सेनासनतो बहि चयादीनं अकतट्ठाने. चयं वा पमुखं वाति सङ्घिकसेनासनं निस्साय ततो बहि बन्धित्वा एकं सेनासनं वा. बहिकुट्टेति कुट्टतो बहि, अत्तनो कतट्ठानेति अत्थो. सेसं सुविञ्ञेय्यमेव.
सेनासनग्गाहकथावण्णना निट्ठिता.
चतुपच्चयसाधारणकथावण्णना
२२५. चतुपच्चयसाधारणकथायं सम्मतेन अप्पमत्तकविस्सज्जकेनाति ञत्तिदुतियकम्मवाचाय वा अपलोकनकम्मेन वा सम्मतेन अप्पमत्तकविस्सज्जकसम्मुतिलद्धेन. अविभत्तं सङ्घिकभण्डन्ति पुच्छितब्बकिच्चं नत्थीति एत्थ अविभत्तं सङ्घिकभण्डन्ति कुक्कुच्चुप्पत्तिआकारदस्सनं, एवं कुक्कुच्चं कत्वा पुच्छितब्बकिच्चं नत्थि, अपुच्छित्वाव दातब्बन्ति अधिप्पायो. कस्माति चे? एत्तकस्स सङ्घिकभण्डस्स विस्सज्जनत्थायेव समग्गस्स सङ्घस्स अनुमतिया कतसम्मुतिकम्मत्ता. गुळपिण्डे…पे… दातब्बोति एत्थ गुळपिण्डं तालपक्कप्पमाणन्ति वेदितब्बं. पिण्डाय पविट्ठस्सपीति इदं उपलक्खणमत्तं. अञ्ञेन कारणेन बहिसीमगतस्सपि एसेव ¶ नयो. ओदनपटिवीसोति सङ्घभत्तादिसङ्घिकओदनपटिवीसो. अन्तोउपचारसीमायं ठितस्साति अनादरे सामिवचनं, अन्तोउपचारसीमायं ठितस्सेव गाहेतुं वट्टति, न बहिउपचारसीमं पत्तस्साति अत्थो. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. ३२५) ‘‘बहिउपचारसीमाय ठितानं गाहेथाति वदन्ति, न गाहेतब्ब’’न्ति. अन्तोगामट्ठानम्पीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो, अन्तोगामट्ठानम्पि बहिगामट्ठानम्पि ¶ गाहेतुं वट्टतीति अत्थो. सम्भावनत्थो वा, तेन अन्तोगामट्ठानम्पि गाहेतुं वट्टति, पगेव बहिगामट्ठानन्ति.
चतुपच्चयसाधारणकथावण्णना निट्ठिता.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चतुपच्चयभाजनीयविनिच्छयकथालङ्कारो नाम
अट्ठवीसतिमो परिच्छेदो.
विहारविनिच्छयकथावण्णना
इदानि चतुपच्चयन्तोगधत्ता विहारस्स चतुपच्चयभाजनकथानन्तरं विहारविनिच्छयकथा आरभीयते. तत्रिदं वुच्चति –
‘‘को विहारो केनट्ठेन;
विहारो सो कतिविधो;
केन सो कस्स दातब्बो;
कथं को तस्स इस्सरो.
‘‘केन सो गाहितो कस्स;
अनुट्ठापनिया कति;
कतिहङ्गेहि युत्तस्स;
धुववासाय दीयते’’ति.
तत्थ ¶ को विहारोति चतूसु पच्चयेसु सेनासनसङ्खातो चतूसु सेनासनेसु विहारसेनासनसङ्खातो भिक्खूनं निवासभूतो पतिस्सयविसेसो. केनट्ठेन विहारोति विहरन्ति एत्थाति विहारो, इरियापथदिब्बब्रह्मअरियसङ्खातेहि चतूहि विहारेहि अरिया एत्थ विहरन्तीत्यत्थो. ¶ सो कतिविधोति सङ्घिकविहारगणसन्तकविहारपुग्गलिकविहारवसेन तिब्बिधो. वुत्तञ्हेतं समन्तपासादिकायं ‘‘चातुद्दिसं सङ्घं उद्दिस्स भिक्खूनं दिन्नं विहारं वा परिवेणं वा आवासं वा महन्तम्पि खुद्दकम्पि अभियुञ्जतो अभियोगो न रुहति, अच्छिन्दित्वा गण्हितुम्पि न सक्कोति. कस्मा? सब्बेसं धुरनिक्खेपाभावतो. न हेत्थ सब्बे चातुद्दिसा भिक्खू धुरनिक्खेपं करोन्तीति. दीघभाणकादिभेदस्स पन गणस्स, एकपुग्गलस्स वा सन्तकं अभियुञ्जित्वा गण्हन्तो सक्कोति ते धुरं निक्खिपापेतुं, तस्मा तत्थ आरामे वुत्तनयेनेव विनिच्छयो वेदितब्बो’’ति. इमिना दायकसन्तको विहारो नाम नत्थीति दीपेति.
केन सो दातब्बोति खत्तियेन वा ब्राह्मणेन वा येन केनचि सो विहारो दातब्बो. कस्स दातब्बोति सङ्घस्स वा गणस्स वा पुग्गलस्स वा दातब्बो. कथं दातब्बोति यदि सङ्घस्स देति, ‘‘इमं विहारं आगतानागतस्स चातुद्दिसस्स सङ्घस्स दम्मी’’ति, यदि गणस्स, ‘‘इमं विहारं आयस्मन्तानं दम्मी’’ति, यदि पुग्गलस्स, ‘‘इमं विहारं आयस्मतो दम्मी’’ति दातब्बो. को तस्स इस्सरोति यदि सङ्घस्स देति, सङ्घो तस्स विहारस्स इस्सरो. यदि गणस्स देति, गणो तस्स इस्सरो. यदि पुग्गलस्स देति, पुग्गलो तस्स इस्सरोति. तथा ¶ हि वुत्तं अट्ठकथायं ‘‘दीघभाणकादिकस्स पन गणस्स एकपुग्गलस्स वा सन्तक’’न्ति.
केन सो गाहितोति सेनासनग्गाहापकेन सो विहारो गाहितो. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं सेनासनग्गाहापकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, एवञ्च, भिक्खवे, सम्मन्नितब्बो, पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं सेनासनग्गाहापकं सम्मन्नेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, सङ्घो इत्थन्नामं भिक्खुं सेनासनग्गाहापकं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो सेनासनग्गाहापकस्स सम्मुति, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो ¶ सङ्घेन इत्थन्नामो भिक्खु सेनासनग्गाहापको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (चूळव. ३१७).
कस्स सो गाहितोति भिक्खूनं सो विहारो गाहितो. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, भिक्खू गणेत्वा सेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतु’’न्ति (चूळव. ३१८). अनुट्ठापनिया कतीति चत्तारो अनुट्ठापनीया वुड्ढतरो गिलानो भण्डागारिको सङ्घतो लद्धसेनासनोति. वुत्तञ्हेतं कङ्खावितरणियं (कङखा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) ‘‘वुड्ढो हि अत्तनो वुड्ढताय अनुट्ठापनीयो ¶ , गिलानो गिलानताय, सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरगणवाचकाचरियानं वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वा देति, तस्मा यस्स सङ्घेन दिन्नो, सोपि अनुट्ठापनीयो’’ति.
कतिहङ्गेहि युत्तस्स धुववासाय दीयतेति उक्कट्ठपरिच्छेदेन द्वीहि अङ्गेहि युत्तस्स धुववासत्थाय विहारो दीयते. कतमेहि द्वीहि? बहूपकारताय गुणविसिट्ठताय चेति. कथं विञ्ञायतीति चे? ‘‘बहूपकारतन्ति भण्डागारिकतादिबहुउपकारभावं, न केवलं इदमेवाति आह ‘गुणविसिट्ठतञ्चा’ति. तेन बहूपकारत्तेपि गुणविसिट्ठत्ताभावे गुणविसिट्ठत्तेपि बहूपकारत्ताभावे दातुं वट्टतीति दस्सेती’’ति विनयत्थमञ्जूसायं (कङखा. अभि. टी. अनुपखज्जसिक्खापदवण्णना) वचनतो. ओमकपरिच्छेदेन एकेन अङ्गेन युत्तस्सपि. कतमेन एकेन अङ्गेन? बहूपकारताय वा गुणविसिट्ठताय वा. कथं विञ्ञायतीति चे? ‘‘बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तोति भण्डागारिकस्स बहूपकारतं, धम्मकथिकादीनं गुणविसिट्ठतञ्च सल्लक्खेन्तो’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११९-१२१) वचनतो.
सेनासनग्गाहो पन दुविधो उतुकाले च वस्सावासे चाति कालवसेन. अथ वा तयो सेनासनग्गाहा पुरिमको पच्छिमको अन्तरामुत्तकोति. तेसं विसेसो हेट्ठा वुत्तोव. ‘‘उतुकाले सेनासनग्गाहो अन्तरामुत्तको च तङ्खणपटिसल्लानो चाति दुब्बिधो. वस्सावासे सेनासनग्गाहो पुरिमको च पच्छिमको चाति दुब्बिधोति चत्तारो सेनासनग्गाहा’’ति आचरिया ¶ वदन्ति, तं वचनं पाळियम्पि अट्ठकथायम्पि न आगतं ¶ . पाळियं (चूळव. ३१८) पन ‘‘तयोमे, भिक्खवे, सेनासनग्गाहा पुरिमको पच्छिमको अन्तरामुत्तको’’इच्चेव आगतो, अट्ठकथायम्पि (चूळव. अट्ठ. ३१८) ‘‘तीसु सेनासनग्गाहेसु पुरिमको च पच्छिमको चाति इमे द्वे गाहा थावरा, अन्तरामुत्तके अयं विनिच्छयो’’ति आगतो.
इदानि पन एकच्चे आचरिया ‘‘इमस्मिं काले सब्बे विहारा सङ्घिकाव, पुग्गलिकविहारो नाम नत्थि. कस्मा? विहारदायकानं विहारदानकाले कुलूपका ‘इमं विहारं आगतानागतस्स चातुद्दिसस्स सङ्घस्स देमा’ति वचीभेदं कारापेन्ति, तस्मा नवविहारापि सङ्घिका एव. एकच्चेसु विहारेसु एवं अवत्वा देन्तेसुपि ‘तस्मिं जीवन्ते पुग्गलिको होति, मते सङ्घिकोयेवा’ति वुत्तत्ता पोराणकविहारापि सङ्घिकाव होन्ती’’ति वदन्ति. तत्रेवं विचारेतब्बो – वचीभेदं कारापेत्वा दिन्नविहारेसुपि दायका सङ्घं उद्दिस्स करोन्ता नाम अप्पका, ‘‘इमं नाम भिक्खुं इमं नाम थेरं वसापेस्सामी’’ति चिन्तेत्वा पुत्तदारमित्तामच्चादीहि सम्मन्तेत्वा पतिट्ठापेन्ति, पतिट्ठानकाले अवदन्तापि दानकाले येभुय्येन वदन्ति. अथ पन कुलूपका दानकाले सिक्खापेत्वा वदापेन्ति, एवं वदन्तापि दायका अप्पका सङ्घं उद्दिस्स देन्ति, बहुतरा अत्तनो कुलूपकमेव उद्दिस्स देन्ति. एवं सन्ते कुलूपकानं वचनं नवसु अधम्मिकदानेसु ‘‘पुग्गलस्स परिणतं सङ्घस्स परिणामेती’’ति (पारा. ६६०; पाचि. ४९२) वुत्तं एकं अधम्मिकदानं आपज्जति. ‘‘तस्मिं जीवन्ते पुग्गलिको, मते सङ्घिको’’ति अयं पाठो मूलपुग्गलिकविसये न आगतो, मूलसङ्घिकविहारं जग्गापेतुं पुग्गलिककारापनट्ठाने आगतो, तस्मा नवविहारापि पुग्गलं उद्दिस्स दिन्ना सन्तियेव. पोराणकविहारापि मूले पुग्गलिकवसेन ¶ दिन्ना सद्धिविहारिकादीनं पुग्गलिकवसेनेव दीयमानापि तस्मिं जीवन्तेयेव विस्सासवसेन गय्हमानापि पुग्गलिका होन्तियेव, तस्मा सब्बसो पुग्गलिकविहारस्स अभाववादो विचारेतब्बोव.
अञ्ञे पन आचरिया ‘‘इमस्मिं काले सङ्घिकविहारा नाम न सन्ति, सब्बे पुग्गलिकाव. कस्मा? नवविहारापि पतिट्ठापनकाले दानकाले च कुलूपकभिक्खुंयेव उद्दिस्स कतत्ता पुग्गलिकाव, पोराणकविहारापि सिस्सानुसिस्सेहि वा अञ्ञेहि वा पुग्गलेहि एव परिग्गहितत्ता, न कदाचि सङ्घेन परिग्गहितत्ता पुग्गलिकाव होन्ति, न सङ्घिका’’ति वदन्ति. तत्राप्येवं विचारेतब्बं – नवविहारेपि पतिट्ठानकालेपि दानकालेपि एकच्चे सङ्घं उद्दिस्स ¶ करोन्ति, एकच्चे पुग्गलं. पुब्बेव पुग्गलं उद्दिस्स कतेपि अत्थकामानं पण्डितानं वचनं सुत्वा पुग्गलिकदानतो सङ्घिकदानमेव महप्फलतरन्ति सद्दहित्वा सङ्घिके करोन्तापि दायका सन्ति, पुग्गलिकवसेन पटिग्गहिते पोराणकविहारेपि केचि भिक्खू मरणकाले सङ्घस्स निय्यातेन्ति. केचि कस्सचि अदत्वा मरन्ति, तदा सो विहारो सङ्घिको होति. सवत्थुकमहाविहारे पन करोन्ता राजराजमहामत्तादयो ‘‘पञ्चवस्ससहस्सपरिमाणं सासनं याव तिट्ठति, ताव मम विहारे वसित्वा सङ्घो चत्तारो पच्चये परिभुञ्जतू’’ति पणिधाय चिरकालं सङ्घस्स पच्चयुप्पादकरं गामखेत्तादिकं ‘‘अम्हाकं विहारस्स देमा’’ति देन्ति, विहारस्साति च विहारे वसनकसङ्घस्स उद्दिस्स देन्ति, न कुलूपकभूतस्स एकपुग्गलस्स एव, तस्मा येभुय्येन सङ्घिका दिस्सन्ति, पासाणेसु अक्खरं लिखित्वापि ठपेन्ति, तस्मा सब्बसो सङ्घिकविहाराभाववादोपि विचारेतब्बोव.
अपरे ¶ पन आचरिया ‘‘इमस्मिं काले विहारदायकसन्तकाव, तस्मा दायकायेव विचारेतुं इस्सरा, न सङ्घो, न पुग्गलो. विहारदायके असन्तेपि तस्स पुत्तधीतुनत्तपनत्तादयो याव कुलपरम्परा तस्स विहारस्स इस्सराव होन्ति. कस्माति चे? ‘येन विहारो कारितो, सो विहारसामिको’ति (पाचि. अट्ठ. ११६) आगतत्ता च ‘तस्स वा कुले यो कोचि आपुच्छितब्बो’ति (पाचि. अट्ठ. ११६) च वचनतो विहारस्सामिभूतो दायको वा तस्स वंसे उप्पन्नो वा विचारेतुं इस्सरो. ‘पच्छिन्ने कुलवंसे यो तस्स जनपदस्स सामिको, सो अच्छिन्दित्वा पुन देति चित्तलपब्बते भिक्खुना नीहटं उदकवाहकं अळनागराजमहेसी विय, एवम्पि वट्टती’ति अट्ठकथायं (पारा. अट्ठ. २.५३८-५३९) वचनतो विहारदायकस्स कुलवंसे पच्छिन्नेपि तस्स जनपदस्स इस्सरो राजा वा राजमहामत्तो वा यो कोचि इस्सरो वा विहारं विचारेतुं यथाज्झासयं दातुं वट्टती’’ति वदन्ति, तम्पि अञ्ञे पण्डिता नानुजानन्ति.
कथं? ‘‘येन विहारो कारितो, सो विहारसामिको’’ति वचनं पुब्बवोहारवसेन वुत्तं, न इदानि इस्सरवसेन यथा जेतवनं, पत्तस्सामिकोत्यादि. यथा हि जेतस्स राजकुमारस्स वनं उय्यानं जेतवनन्ति विग्गहे कते यदिपि अनाथपिण्डिकेन किणित्वा विहारपतिट्ठापनकालतो पट्ठाय राजकुमारो तस्स उय्यानस्स इस्सरो न होति, तथापि अनाथपिण्डिकेन किणितकालतो पुब्बे इस्सरभूतपुब्बत्ता पुब्बवोहारवसेन सब्बदापि जेतवनन्त्वेव ¶ वोहरीयति. यथा च पत्तस्स सामिको पत्तस्सामिकोति विग्गहे कते यदिपि दायकेहि किणित्वा भिक्खुस्स दिन्नकालतो पट्ठाय कम्मारो पत्तस्स इस्सरो न होति, तथापि दायकेन किणितकालतो ¶ पुब्बे इस्सरभूतपुब्बत्ता पुब्बवोहारवसेन पत्तस्सामिकोत्वेव वोहरीयति, एवं यदिपि भिक्खुस्स दिन्नकालतो पट्ठाय दायको विहारस्स इस्सरो न होति वत्थुपरिच्चागलक्खणत्ता दानस्स, तथापि दानकालतो पुब्बे इस्सरभूतपुब्बत्ता पुब्बवोहारवसेन विहारस्सामिकोत्वेव वोहरीयति, न मुख्यतो इस्सरभावतोति विञ्ञायति, तस्मा सङ्घस्स वा गणस्स वा पुग्गलस्स वा दिन्नकालतो पट्ठाय सङ्घादयो पटिग्गाहका एव विचारेतुं इस्सरा, न दायको.
कथं विञ्ञायतीति चे? सन्तेसुपि अनाथपिण्डिकादीसु विहारदायकेसु ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितु’’न्तिआदिना (चूळव. ३१७) सङ्घेन सम्मतं सेनासनग्गाहापकं अनुजानित्वा, ‘‘अनुजानामि, भिक्खवे…पे… सेय्यग्गेन गाहेतु’’न्तिआदिना (चूळव. ३१८) सेनासनग्गाहापकस्सेव विचारेतुं इस्सरभावस्स वचनतो च ‘‘द्वे भिक्खू सङ्घिकं भूमिं गहेत्वा सोधेत्वा सङ्घिकं सेनासनं करोन्ति, येन सा भूमि पठमं गहिता, सो सामी’’ति च ‘‘उभोपि पुग्गलिकं करोन्ति, सोयेव सामी’’ति च ‘‘यो पन सङ्घिकं वल्लिमत्तम्पि अग्गहेत्वा आहरिमेन उपकरणेन सङ्घिकाय भूमिया पुग्गलिकविहारं कारेति, उपड्ढं सङ्घिकं उपड्ढं पुग्गलिक’’न्ति च सङ्घपुग्गलानंयेव सामिभावस्स अट्ठकथायं वुत्तत्ता च विञ्ञायति.
‘‘तस्स वा कुले यो कोचि आपुच्छितब्बो’’ति अट्ठकथावचनम्पि तेसं विहारस्स इस्सरभावदीपकं न होति, अथ खो गमिको भिक्खु दिसं गन्तुकामो विहारे आपुच्छितब्बभिक्खुसामणेरआरामिकेसु ¶ असन्तेसु ते आपुच्छित्वा गन्तब्बभावमेव दीपेति. वुत्तञ्हेतं अट्ठकथायं ‘‘इमं पन दसविधम्पि सेय्यं सङ्घिके विहारे सन्थरित्वा वा सन्थरापेत्वा वा पक्कमन्तेन आपुच्छित्वा पक्कमितब्बं, आपुच्छन्तेन च भिक्खुम्हि सति भिक्खु आपुच्छितब्बो…पे… तस्मिं असति आरामिको, तस्मिम्पि असति येन विहारो कारितो, सो विहारस्सामिको, तस्स वा कुले यो कोचि आपुच्छितब्बो’’ति. एवं आरामिकस्सपि आपुच्छितब्बतो ओलोकनत्थाय वत्तसीसेनेव आपुच्छितब्बो, न तेसं सङ्घिकसेनासनस्स इस्सरभावतोति दट्ठब्बं.
‘‘पच्छिन्ने ¶ कुलवंसे’’त्यादिवचनञ्च अकप्पियवसेन कतानं अकप्पियवोहारेन पटिग्गहितानं खेत्तवत्थुतळाकादीनं अकप्पियत्ता भिक्खूहि परिच्चत्तानं कप्पियकरणत्थाय राजादीहि गहेत्वा पुन तेसंयेव भिक्खूनं दानमेव दीपेति, न तेसं राजादीनं तेहि भिक्खूहि अञ्ञेसं सङ्घगणपुग्गलचेतियानं दानं. यदि ददेय्युं, अधम्मिकदानअधम्मिकपअग्गहअधम्मिकपरिभोगा सियुं. वुत्तञ्हेतं परिवारे (परि. अट्ठ. ३२९) ‘‘नव अधम्मिकानि दानानि सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेती’’ति. अट्ठकथायञ्च (परि. अट्ठ. ३२९) ‘‘नव अधम्मिकानि दानानीति…पे… एवं वुत्तानि. नव पटिग्गहपरिभोगाति एतेसंयेव दानानं पटिग्गहा च परिभोगा चा’’ति वुत्तं. तस्मा यदि राजादयो इस्सराति गहेत्वा अञ्ञस्स देय्युं, तम्पि दानं अधम्मिकदानं होति, तं दानं पटिग्गहा ¶ च अधम्मिकपटिग्गहा होन्ति, तं दानं परिभुञ्जन्ता च अधम्मिकपरिभोगा होन्तीति दट्ठब्बं.
अथापि एवं वदेय्युं ‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितन्तिआदीसु (चूळव. २९५, ३१५) ‘सङ्घस्सा’ति अयं सद्दो ‘दान’न्ति एत्थ सामिसम्बन्धो न होति, अथ खो सम्पदानमेव, ‘दायकस्सा’ति पन सामिसम्बन्धो अज्झाहरितब्बो, तस्मा सामिभूतो दायकोव इस्सरो, न सम्पदानभूतो सङ्घो’’ति. ते एवं वत्तब्बा – ‘‘विहारदानं सङ्घस्सा’’ति इदं दानसमये पवत्तवसेन वुत्तं, न दिन्नसमये पवत्तवसेन. दानकाले हि दायको अत्तनो वत्थुभूतं विहारं सङ्घस्स परिच्चजित्वा देति, तस्मा तस्मिं समये दायको सामी होति, सङ्घो सम्पदानं, दिन्नकाले पन सङ्घोव सामी होति विहारस्स पटिग्गहितत्ता, न दायको परिच्चत्तत्ता, तस्मा सङ्घो विचारेतुं इस्सरो. तेनाह भगवा ‘‘परिच्चत्तं तं, भिक्खवे, दायकेही’’ति (चूळव. २७३). इदं पन सद्दलक्खणगरुका सद्दहिस्सन्तीति वुत्तं, अत्थतो पन चीवरादीनं चतुन्नं पच्चयानं दानकालेयेव दायकसन्तकभावो दिन्नकालतो पट्ठाय पटिग्गाहकसन्तकभावो सब्बेसं पाकटो, तस्मा इदम्पि वचनं दायकसन्तकभावसाधकं न होतीति दट्ठब्बं.
एवं होतु, तथापि ‘‘सचे भिक्खूहि परिच्चत्तभावं ञत्वा सामिको वा तस्स पुत्तधीतरो ¶ वा अञ्ञो वा कोचि वंसे उप्पन्नो पुन कप्पियवोहारेन देति, वट्टती’’ति अट्ठकथायं (पारा. अट्ठ. २.५३८-५३९) वुत्तत्ता विहारस्सामिकभूतदायकस्स वा तस्स पुत्तधीतादीनं वंसे उप्पन्नानं वा दातुं इस्सरभावो सिद्धोयेवाति. न सिद्धो. कस्माति चे? ननु वुत्तं ‘‘भिक्खूहि परिच्चत्तभावं ञत्वा’’ति, तस्मा अकप्पियत्ता भिक्खूहि परिच्चत्तमेव कप्पियकरणत्थाय दायकादीहि पुन ¶ कप्पियवोहारेन देति, वट्टति. यथा अप्पटिग्गहितत्ता भिक्खूहि अपरिभुत्तमेव खादनीयभोजनीयं भिक्खुसन्तकंयेव आपत्तिमोचनत्थं दायकादयो पटिग्गहापेति, न परिभुत्तं, यथा च बीजगामपरियापन्नंयेव भिक्खुसन्तकं बीजगामभूतगामभावतो परिमोचनत्थं कप्पियकारकादयो कप्पियं करोन्ति, न अपरियापन्नं, एवं अकप्पियं भिक्खूहि परिच्चत्तंयेव तळाकादिकं कप्पियकरणत्थं दायकादयो पुन देन्ति, न अपरिच्चत्तं, तस्मा इदम्पि वचनं कप्पियकरणत्तंयेव साधेति, न इस्सरत्तन्ति विञ्ञायति.
तथापि एवं वदेय्युं ‘‘जातिभूमियं जातिभूमिका उपासका आयस्मन्तं धम्मिकत्थेरं सत्तहि जातिभूमिकविहारेहि पब्बाजयिंसूति वचनतो दायको विहारस्स इस्सरोति विञ्ञायति. इस्सरत्तायेव हि ते थेरं पब्बाजेतुं सक्का, नो अनिस्सरा’’ति, न खो पनेवं दट्ठब्बं. कस्मा? ‘‘जातिभूमिका उपासका’’इच्चेव हि वुत्तं, न ‘‘विहारदायका’’ति, तस्मा तस्मिं देसे वसन्ता बहवो उपासका आयस्मन्तं धम्मिकत्थेरं अयुत्तचारित्ता सकलसत्तविहारतो पब्बाजयिंसु, न अत्तनो विहारदायकभावेन इस्सरत्ता, तस्मा इदम्पि उदाहरणं न इस्सरभावदीपकं, अथ खो अपराधानुरूपकरणभावदीपकन्ति दट्ठब्बं. एवं यदा दायको विहारं पतिट्ठापेत्वा देति, तस्स मुञ्चचेतनं पत्वा दिन्नकालतो पट्ठाय सो वा तस्स वंसे उप्पन्नो वा जनपदस्सामिकराजादयो वा इस्सरा भवितुं वा विचारेतुं वा न लभन्ति, पटिग्गाहकभूतो सङ्घो वा गणो वा पुग्गलो वा सोयेव इस्सरो भवितुं वा विचारेतुं वा लभतीति दट्ठब्बं.
तत्थ दायकादीनं इस्सरो भवितुं अलभनभावो कथं विञ्ञायतीति चे? ‘‘वत्थुपरिच्चागलक्खणत्ता दानस्स, पथवादिवत्थुपरिच्चागेन ¶ च पुन गहणस्स अयुत्तत्ता’’ति विमतिविनोदनियं वचनतो ‘‘अनुजानामि, भिक्खवे, यं दीयमानं पतति, तं सामं गहेत्वा परिभुञ्जितुं, परिच्चत्तं तं, भिक्खवे, दायकेही’’ति (चूळव. २७३) भगवता वुत्तत्ता च ‘‘परिच्चत्तं तं, भिक्खवे, दायकेहीति वचनेन पनेत्थ परसन्तकाभावो दीपितो’’ति अट्ठकथायं ¶ वुत्तत्ता च विञ्ञायति. सङ्घादीनं इस्सरो भवितुं लभनभावो कथं ञातब्बोति चे? सङ्घिको नाम विहारो सङ्घस्स दिन्नो होति परिच्चत्तो, ‘‘पुग्गलिके पुग्गलिकसञ्ञी अञ्ञस्स पुग्गलिके आपत्ति दुक्कटस्स, अत्तनो पुग्गलिके अनापत्ती’’ति पाचित्तियपाळियं (पाचि. ११७, १२७) आगमनतो च ‘‘अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नतो पट्ठाय गरुभण्डं होती’’ति (चूळव. अट्ठ. ३२१) समन्तपासादिकायं वचनतो च ‘‘अभियोगेपि चेत्थ चातुद्दिसं सङ्घं उद्दिस्स भिक्खूनं दिन्नं विहारं वा परिवेणं वा आवासं वा महन्तम्पि खुद्दकम्पि अभियुञ्जतो अभियोगो न रुहति, अच्छिन्दित्वा गण्हितुम्पि न सक्कोति. कस्मा? सब्बेसं धुरनिक्खेपाभावतो. न हेत्थ सब्बे चातुद्दिसा भिक्खू धुरनिक्खेपं करोन्तीति. दीघभाणकादिभेदस्स पन गणस्स एकपुग्गलस्स वा सन्तकं अभियुञ्जित्वा गण्हन्तो सक्कोति ते धुरं निक्खिपापेतु’’न्ति दुतियपाराजिकवण्णनायं (पारा. अट्ठ. १.१०२) वचनतो च विञ्ञायति.
कथं दायकादीनं विचारेतुं अलभनभावो विञ्ञायतीति चे? सन्तेसुपि वेळुवनविहारादिदायकेसु तेसं विचारणं अननुजानित्वा ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितु’’न्ति भिक्खुस्सेव सेनासनग्गाहापकसम्मुतिअनुजानतो च भण्डनकारकेसु ¶ कोसम्बकभिक्खूसु सावत्थिं आगतेसु अनाथपिण्डिकेन च विसाखाय महाउपासिकाय च ‘‘कथाहं, भन्ते, तेसु भिक्खूसु पटिपज्जामी’’ति (महाव. ४६८) एवं जेतवनविहारदायकपुब्बारामविहारदायकभूतेसु आरोचितेसुपि तेसं सेनासनविचारणं अवत्वा आयस्मता सारिपुत्तत्थेरेन ‘‘कथं नु खो, भन्ते, तेसु भिक्खूसु सेनासने पटिपज्जितब्ब’’न्ति आरोचिते ‘‘तेन हि, सारिपुत्त, विवित्तं सेनासनं दातब्ब’’न्ति वत्वा ‘‘सचे पन, भन्ते, विवित्तं न होति, कथं पटिपज्जितब्ब’’न्ति वुत्ते ‘‘तेन हि विवित्तं कत्वापि दातब्बं, न त्वेवाहं, सारिपुत्त, केनचि परियायेन वुड्ढतरस्स भिक्खुनो सेनासनं पटिबाहितब्बन्ति वदामि, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ४७३) थेरस्सेव सेनासनस्स विचारणस्स अनुञ्ञातत्ता च विञ्ञायति.
कथं पन सङ्घादीनं सेनासनं विचारेतुं लभनभावो विञ्ञायतीति? ‘‘एवञ्च, भिक्खवे, ¶ सम्मन्नितब्बो – पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
सुणातु मे, भन्ते, सङ्घो…पे… सम्मतो सङ्घेन इत्थन्नामो भिक्खु सेनासनग्गाहापको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति (चूळव. ३१७).
एवं सङ्घेन सेनासनग्गाहापकं सम्मन्नापेत्वा पुन तेन सङ्घसम्मतेन सेनासनग्गाहापकेन सेनासनग्गाहकविधानं अनुजानितुं अनुजानामि, भिक्खवे, पठमं भिक्खू गणेतुं, भिक्खू गणेत्वा सेय्या गणेतुं, सेय्या गणेत्वा सेय्यग्गेन गाहेतु’’न्ति वचनतो सङ्घिकसेनासनस्स ¶ सङ्घेन विचारेतुं लभनभावो विञ्ञायति.
‘‘दीघभाणकादिभेदस्स पन गणस्स एकपुग्गलस्स वा दिन्नविहारादिं अच्छिन्दित्वा गण्हन्ते धुरनिक्खेपसम्भवा पाराजिक’’न्ति अट्ठकथायं (पारा. अट्ठ. १.१०२) आगमनतो च ‘‘अत्तनो पुग्गलिके अनापत्ती’’ति पाळियं (पाचि. ११७) आगमनतो च ‘‘यस्मिं पन विस्सासो रुहति, तस्स सन्तकं अत्तनो पुग्गलिकमिव होतीति महापच्चरिआदीसु वुत्त’’न्ति अट्ठकथायं (पाचि. अट्ठ. ११२) वचनतो च गणस्स दिन्नो गणसन्तकविहारो गणेनेव विचारीयते, नो दायकादीहि. पुग्गलस्स दिन्नो पुग्गलिकविहारोपि पटिग्गाहकपुग्गलेनेव विचारीयते, नो दायकादीहीति विञ्ञायति. एवं विनयपाळियं अट्ठकथाटीकासु च विहारस्स सङ्घिकगणसन्तकपुग्गलिकवसेन तिविधस्सेव वचनतो च तेसंयेव सङ्घगणपुग्गलानं विहारविचारणस्स अनुञ्ञातत्ता च दायकसन्तकस्स विहारस्स विसुं अवुत्तत्ता च दायकानं विहारविचारणस्स अननुञ्ञातत्ता च सङ्घादयो एव विहारस्स इस्सरा होन्ति, तेयेव च विचारेतुं लभन्तीति दट्ठब्बं.
एवं होतु, तेसु पटिग्गाहकभूतेसु सङ्घगणपुग्गलेसु सो विहारो कस्स सन्तको होति, केन च विचारेतब्बोति? वुच्चते – सङ्घिकविहारे ताव ‘‘आगतानागतस्स चातुद्दिसस्स सङ्घस्स दम्मी’’ति दिन्नत्ता पटिग्गाहकेसु कालकतेसुपि तदञ्ञो चातुद्दिससङ्घो च अनागतसङ्घो च इस्सरो, तस्स सन्तको, तेन विचारेतब्बो. गणसन्तके पन तस्मिं गणे याव एकोपि अत्थि, ताव गणसन्तकोव, तेन अवसिट्ठेन भिक्खुना विचारेतब्बो. सब्बेसु कालकतेसु ¶ यदि सकलगणो वा तंगणपरियापन्नअवसिट्ठपुग्गलो ¶ वा जीवमानकालेयेव यस्स कस्सचि दिन्नो, येन च विस्सासग्गाहवसेन गहितो, सो इस्सरो. सचेपि सकलगणो जीवमानकालेयेव अञ्ञगणस्स वा सङ्घस्स वा पुग्गलस्स वा देति, ते अञ्ञगणसङ्घपुग्गला इस्सरा होन्ति. पुग्गलिकविहारे पन सो विहारस्सामिको अत्तनो जीवमानकालेयेव सङ्घस्स वा गणस्स वा पुग्गलस्स वा देति, ते इस्सरा होन्ति. यो वा पन तस्स जीवमानस्सेव विस्सासग्गाहवसेन गण्हाति, सोव इस्सरो होतीति दट्ठब्बो.
कथं विञ्ञायतीति चे? सङ्घिके विहारस्स गरुभण्डत्ता अविस्सज्जियं अवेभङ्गिकं होति, न कस्सचि दातब्बं. गणसन्तकपुग्गलिकेसु पन तेसं सामिकत्ता दानविस्सासग्गाहा रुहन्ति, ‘‘तस्मा सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि. यस्स दिन्नं, येन च गहितं, तस्सेव होती’’ति च ‘‘द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालकते इतरो सामी, बहूनम्पि सन्तके एसेव नयो’’ति (महाव. अट्ठ. ३६९) च अट्ठकथायं वुत्तत्ता विञ्ञायति.
एवं पन विस्सज्जेत्वा अदिन्नं ‘‘ममच्चयेन असुकस्स होतू’’ति दानं अच्चयदानत्ता न रुहति. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. ४१९) ‘‘सचे हि पञ्चसु सहधम्मिकेसु यो कोचि कालं करोन्तो ‘ममच्चयेन मय्हं परिक्खारो उपज्झायस्स होतु, आचरियस्स होतु, सद्धिविहारिकस्स होतु, अन्तेवासिकस्स होतु, मातु होतु, पितु होतु, अञ्ञस्स वा कस्सचि होतू’ति वदति, तेसं न होति, सङ्घस्सेव होति. न हि पञ्चन्नं सहधम्मिकानं अच्चयदानं रुहति, गिहीनं पन रुहती’’ति. एत्थ च एकच्चे पन विनयधरा ‘‘गिहीनन्ति ¶ पदं सम्पदानन्ति गहेत्वा भिक्खूनं सन्तकं अच्चयदानवसेन गिहीनं ददन्ते रुहति, पञ्चन्नं पन सहधम्मिकानं देन्तो न रुहती’’ति वदन्ति. एवं सन्ते मातापितूनं ददन्तोपि रुहेय्य तेसं गिहिभूतत्ता. ‘‘अथ च पन ‘मातु होतु, पितु होतु, अञ्ञस्स वा कस्सचि होतू’ति वदति, तेसं न होती’’ति वचनतो न रुहतीति विञ्ञायति, तस्मा ‘‘गिहीनं पना’’ति इदं न सम्पदानवचनं, अथ खो सामिवचनमेवाति दट्ठब्बं. तेन गिहीनं पन सन्तकं अच्चयदानं रुहतीति सम्बन्धो कातब्बो.
किञ्च भिय्यो – ‘‘सचे हि पञ्चसु सहधम्मिकेसु यो कोचि कालं करोन्तो ममच्चयेन ¶ मय्हं परिक्खारो’’ति आरभित्वा ‘‘न हि पञ्चन्नं सहधम्मिकानं अच्चयदानं रुहति, गिहीनं पन रुहती’’ति वुत्तत्ता साम्यत्थे छट्ठीबहुवचनं समत्थितं भवति. यदि एवं ‘‘गिहीन’’न्ति पदस्स असम्पदानत्ते सति कतमं सम्पदानं होतीति? ‘‘यस्स कस्सची’’ति पदं. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. ४१९) ‘‘मातु होतु, पितु होतु, अञ्ञस्स वा कस्सचि होतू’’ति. अयमत्थो अज्जुकवत्थुना (पारा. १५८) दीपेतब्बो. एवं जीवमानकालेयेव दत्वा मतेसु विनिच्छयो अम्हेहि ञातो, कस्सचि अदत्वा मतेसु विनिच्छयो कथं ञातब्बोति? तत्थापि सङ्घिके ताव हेट्ठा वुत्तनयेन सङ्घोव इस्सरो, गणसन्तके पन एकच्चेसु अवसेसा इस्सरा, सब्बेसु मतेसु सङ्घोव इस्सरो. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘सब्बेसु मतेसु सङ्घिकं होती’’ति. पुग्गलिके पन विहारस्स गरुभण्डत्ता अविस्सज्जियं अवेभङ्गिकं सङ्घिकमेव होति.
कथं विञ्ञायतीति चे? ‘‘भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाका बहूपकारा, अनुजानामि ¶ , भिक्खवे, सङ्घेन तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं. यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं. यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जियं अवेभङ्गिक’’न्ति (महाव. ३६९) तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन वुत्तत्ता विञ्ञायति. एवम्पि ‘‘गरुभण्डं गरुपरिक्खारं’’इच्चेव भगवता वुत्तं, न ‘‘विहार’’न्ति, तस्मा कथं विहारस्स गरुभण्डभावोति विञ्ञायतीति? ‘‘विहारो विहारवत्थु, इदं दुतियं अवेभङ्गिक’’न्ति पाळियं,
‘‘द्विसङ्गहानि द्वे होन्ति, ततियं चतुसङ्गहं;
चतुत्थं नवकोट्ठासं, पञ्चमं अट्ठभेदनं.
‘‘इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;
पञ्चवीसविधं नाथो, गरुभण्डं पकासयी’’ति. (चूळव. अट्ठ. ३२१) –
अट्ठकथायञ्च वुत्तत्ता विञ्ञायति.
इति ¶ दायको विहारं कत्वा कुलूपकभिक्खुस्स देति, तस्स मुञ्चचेतनुप्पत्तितो पुब्बकाले दायको विहारस्सामिको होति, दातुं वा विचारेतुं वा इस्सरो, मुञ्चचेतनुप्पत्तितो पट्ठाय पटिग्गाहकभिक्खु सामिको होति, परिभुञ्जितुं वा अञ्ञेसं दातुं वा इस्सरो. सो पुग्गलो अत्तनो जीवमानक्खणेयेव सद्धिविहारिकादीनं निस्सज्जित्वा देति, तदा ते सद्धिविहारिकादयो सामिका होन्ति, परिभुञ्जितुं वा अञ्ञस्स वा दातुं इस्सरा. यदि पन कस्सचि अदत्वाव कालं करोति, तदा सङ्घोव तस्स विहारस्स सामिको होति, न दायको वा पुग्गलो वा, सङ्घानुमतिया एव पुग्गलो परिभुञ्जितुं लभति, न अत्तनो इस्सरवतायाति दट्ठब्बो.
एवं ¶ मूलतोयेव सङ्घस्स दिन्नत्ता सङ्घिकभूतविहारो वा मूले गणपुग्गलानं दिन्नत्ता गणसन्तकपुग्गलिकभूतोपि तेसं गणपुग्गलानं अञ्ञस्स निस्सज्जनवसेन अदत्वा कालकतत्ता पच्छा सङ्घिकभावं पत्तविहारो वा सङ्घेन विचारेतब्बो होति. सङ्घेनपि भगवतो अनुमतिया सेनासनग्गाहापकं सम्मन्नित्वा गाहापेतब्बो. वुत्तञ्हेतं सेनासनक्खन्धके (चूळव. ३१७) ‘‘अथ खो भिक्खूनं एतदहोसि ‘केन नु खो सेनासनं गाहेतब्ब’न्ति. भगवतो एतमत्थं आरोचेसुं – ‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितु’न्ति’’आदि.
इमस्मिं ठाने ‘‘सेनासनग्गाहो नाम वस्सकालवसेन सेनासनग्गाहो, उतुकालवसेन सेनासनग्गाहो, धुववासवसेन सेनासनग्गाहोति तिविधो होति. तेसु वस्सकालवसेन सेनासनग्गाहो पुरिमवस्सवसेन सेनासनग्गाहो, पच्छिमवस्सवसेन सेनासनग्गाहोति दुविधो. उतुकालवसेन सेनासनग्गाहोपि अन्तरामुत्तकवसेन सेनासनग्गाहो, तङ्खणपटिसल्लानवसेन सेनासनग्गाहोति दुविधो’’ति आचरिया वदन्ति, एतं पाळिया च अट्ठकथाय च असमेन्तं विय दिस्सति. पाळियञ्हि (चूळव. ३१८) ‘‘अथ खो भिक्खूनं एतदहोसि ‘कति नु खो सेनासनग्गाहो’ति. भगवतो एतमत्थं आरोचेसुं – तयोमे, भिक्खवे, सेनासनग्गाहा पुरिमको पच्छिमको अन्तरामुत्तको. अपरज्जुगताय आसाळ्हिया पुरिमको गाहेतब्बो, मासगताय आसाळ्हिया पच्छिमको गाहेतब्बो, अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो. इमे खो, भिक्खवे, तयो सेनासनग्गाहा’’ति एवं आगतो, अट्ठकथायम्पि ¶ (चूळव. अट्ठ. ३१८) ‘‘तीसु सेनासनग्गाहेसु पुरिमको च पच्छिमको ¶ चाति इमे द्वे गाहा थावरा. अन्तरामुत्तके अयं विनिच्छयो…पे… अयं ताव अन्तोवस्से वस्सूपनायिकादिवसेन पाळियं आगतसेनासनग्गाहकथा, अयं पन सेनासनग्गाहो नाम दुविधो होति उतुकाले च वस्सावासे चा’’ति एवं आगतो, तस्मा सङ्घेन सम्मतसेनासनग्गाहापकेन विचारेतब्बा.
सेनासनग्गाहो नाम उतुकाले सेनासनग्गाहो, वस्सावासे सेनासनग्गाहोति दुविधो. तत्थ उतुकालो नाम हेमन्तउतुगिम्हउतुवसेन अट्ठ मासा, तस्मिं काले भिक्खू अनियतावासा होन्ति, तस्मा ये यदा आगच्छन्ति, तेसं तदा भिक्खू उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थि. अयं उतुकाले सेनासनग्गाहो नाम. वस्सावासे सेनासनग्गाहो पन ‘‘पुरिमको पच्छिमको अन्तरामुत्तको’’ति पाळियं आगतनयेन तिविधो होति. अन्तरामुत्तकोपि हि आयतिं वस्सावासत्थाय गाहितत्ता वस्सावासे सेनासनग्गाहमेव पविसति, न उतुकाले सेनासनग्गाहो. वुत्तञ्हि भगवता ‘‘अपरज्जुगताय पवारणाय आयतिं वस्सावासत्थाय अन्तरामुत्तको गाहेतब्बो’’ति. तङ्खणपटिसल्लानवसेन सेनासनग्गाहोति च नेव पाळियं न अट्ठकथायं विसुं आगतो, उतुकाले सेनासनग्गाहोयेव तदङ्गसेनासनग्गाहोतिपि तङ्खणपटिसल्लानवसेन सेनासनग्गाहोतिपि वदन्ति, तस्मा उतुकालवसेन सेनासनग्गाहोपि ‘‘अन्तरामुत्तकवसेन सेनासनग्गाहो तङ्खणपटिसल्लानवसेन सेनासनग्गाहोति दुब्बिधो’’ति न वत्तब्बो.
अथापि ¶ वदन्ति ‘‘यथावुत्तेसु पञ्चसु सेनासनग्गाहेसु चत्तारो सेनासनग्गाहा पञ्चङ्गसमन्नागतेन सेनासनग्गाहापकसम्मुतिलद्धेन भिक्खुना अन्तोउपचारसीमट्ठेन हुत्वा अन्तोसीमट्ठानं भिक्खूनं यथाविनयं विचारेतब्बा होन्ति, ते पन विचारणा यावज्जकाला थावरा हुत्वा न तिट्ठन्ति, धुववासवसेन विचारणमेव यावज्जकाला थावरं हुत्वा तिट्ठती’’ति, तम्पि तथा न सक्का वत्तुं. कस्मा? सेनासनग्गाहापकभेदे ‘‘धुववासवसेन सेनासनग्गाहो’’ति पाळियं अट्ठकथायञ्च नत्थि. धुववासवसेन विचारणञ्च सम्मुतिलद्धेन सेनासनग्गाहापकेन विचारेतब्बं न होति, अथ खो समग्गेन सङ्घेन अपलोकनकम्मवसेन दुवङ्गसमन्नागतस्स भिक्खुस्स अनुट्ठापनीयं कत्वा दानमेव, तस्मा समग्गो सङ्घो बहूपकारतागुणविसिट्ठतासङ्खातेहि द्वीहि अङ्गेहि समन्नागतं भिक्खुं अपलोकनकम्मवसेन सम्मन्नित्वा ¶ तस्स फासुकं आवासं धुववासवसेन अनुट्ठापनीयं कत्वा देति, तं यावज्जकाला थावरं हुत्वा तिट्ठतीति वत्तब्बं.
समग्गो सङ्घोव धुववासवसेन देति, न सेनासनग्गाहापकोति अयमत्थो कथं ञातब्बोति चे? ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा गणवाचकआचरियस्स वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तो धुववासत्थाय विहारं सम्मन्नित्वा देती’’ति (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) ‘‘सङ्घो पन बहुस्सुतस्स उद्देसपरिपुच्छादीहि बहूपकारस्स भारनित्थारकस्स फासुकं आवासं अनुट्ठापनीयं कत्वा देती’’ति च ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरगणवाचकाचरियानं वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वा देती’’ति च ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स ¶ भिक्खुनो अनुट्ठापनीयसेनासनम्पी’’ति (परि. अट्ठ. ४९५-४९६) च ‘‘अपलोकनकम्मं नाम सीमट्ठकं सङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्म’’न्ति च अट्ठकथासु (परि. अट्ठ. ४८२) वचनतो साधुकं निस्संसयेन ञातब्बोति.
कथं पन अपलोकनकम्मेन दातब्बभावो विञ्ञायतीति? ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पि सङ्घकिच्चं करोन्तानं कप्पियकारकादीनं भत्तवेतनम्पि अपलोकनकम्मेन दातुं वट्टती’’ति परिवारट्ठकथायं (परि. अट्ठ. ४९५-४९६) कम्मवग्गे आगतत्ता विञ्ञायति. कथं पन दुवङ्गसमन्नागतस्स भिक्खुनोयेव दातब्बभावो विञ्ञायतीति? ‘‘बहूपकारतन्ति भण्डागारिकतादिबहुउपकारभावं. न केवलं इदमेवाति आह ‘गुणविसिट्ठतञ्चा’तिआदि. तेन बहूपकारत्तेपि गुणविसिट्ठत्ताभावे, गुणविसिट्ठत्तेपि बहूपकारत्ताभावे दातुं न वट्टतीति दस्सेती’’ति विनयत्थमञ्जूसायं (कङ्खा. अट्ठ. टी. अनुपखज्जसिक्खापदवण्णना) वुत्तत्ता विञ्ञायति.
कस्मा पन सेनासनग्गाहापकेन विचारेतब्बो सेनासनग्गाहो यावज्जकाला न तिट्ठतीति? पञ्चङ्गसमन्नागतस्स सेनासनग्गाहापकस्स भिक्खुनो दुल्लभत्ता, नानादेसवासीनं नानाचरियकुलसम्भवानं भिक्खूनं एकसम्भोगपरिभोगस्स दुक्करत्ता च इमेहि द्वीहि कारणेहि ¶ न तिट्ठति. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, पञ्चहङ्गेहि समन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नितुं, यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य ¶ , गहितागहितञ्च जानेय्या’’ति (चूळव. ३१७). अट्ठकथायम्पि (पाचि. अट्ठ. १२२) ‘‘एवरूपेन हि सभागपुग्गलेन एकविहारे वा एकपरिवेणे वा वसन्तेन अत्थो नत्थी’’ति वुत्तं. कस्मा पन धुववासत्थाय दानविचारो यावज्जकाला तिट्ठतीति? पञ्चङ्गसमन्नागताभावेपि सीमट्ठकस्स समग्गस्स सङ्घस्स अनुमतिया कत्तब्बत्ता. वुत्तञ्हि ‘‘अपलोकनकम्मं नाम सीमट्ठकं सङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्म’’न्ति (परि. अट्ठ. ४८२).
उतुकाले सङ्घिकसेनासने वसन्तेन आगतो भिक्खु न पटिबाहेतब्बो अञ्ञत्र अनुट्ठापनीया. वुत्तञ्हि भगवता ‘‘अनुजानामि, भिक्खवे, वस्सानं तेमासं पटिबाहितुं, उतुकालं पन न पटिबाहितु’’न्ति (चूळव. ३१८). ‘‘अञ्ञत्र अनुट्ठापनीया’’ति वुत्तं, कतमे अनुट्ठापनीयाति? चत्तारो अनुट्ठापनीया वुड्ढतरो, भण्डागारिको, गिलानो, सङ्घतो लद्धसेनासनो च. तत्थ वुड्ढतरो भिक्खु तस्मिं विहारे अन्तोसीमट्ठकभिक्खूसु अत्तना वुड्ढतरस्स अञ्ञस्स अभावा यथावुड्ढं केनचि अनुट्ठापनीयो. भण्डागारिको सङ्घेन सम्मन्नित्वा भण्डागारस्स दिन्नताय सङ्घस्स भण्डं रक्खन्तो गोपेन्तो वसति, तस्मा सो भण्डागारिको केनचि अनुट्ठापनीयो. गिलानो गेलञ्ञाभिभूतो अत्तनो लद्धसेनासने वसन्तो केनचि अनुट्ठापनीयो. सङ्घतो लद्धसेनासनो समग्गेन सङ्घेन दिन्नसेनासनत्ता केनचि अनुट्ठापनीयो. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३४३) ‘‘चत्तारो हि न वुट्ठापेतब्बा वुड्ढतरो, भण्डागारिको, गिलानो, सङ्घतो लद्धसेनासनोति. तत्थ वुड्ढतरो अत्तनो वुड्ढताय नवकतरेन न ¶ वुट्ठापेतब्बो, भण्डागारिको सङ्घेन सम्मन्नित्वा भण्डागारस्स दिन्नताय, गिलानो अत्तनो गिलानताय, सङ्घो पन बहुस्सुतस्स उद्देसपरिपुच्छादीहि बहूपकारस्स भारनित्थारकस्स फासुकं आवासं अनुट्ठापनीयं कत्वा देति, तस्मा सो उपकारकताय च सङ्घतो लद्धताय च न वुट्ठापेतब्बो’’ति. ठपेत्वा इमे चत्तारो अवसेसा वुट्ठापनीयाव होन्ति.
अपरस्मिं भिक्खुम्हि आगते वुट्ठापेत्वा सेनासनं दापेतब्बं. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. ३१८) ‘‘उतुकाले ताव केचि आगन्तुका भिक्खू पुरेभत्तं आगच्छन्ति, केचि ¶ पच्छाभत्तं पठमयामं वा मज्झिमयामं वा पच्छिमयामं वा, ये यदा आगच्छन्ति, तेसं तदाव भिक्खू उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थी’’ति. एतरहि पन सद्धा पसन्ना मनुस्सा विहारं कत्वा अप्पेकच्चे पण्डितानं वचनं सुत्वा ‘‘सङ्घे दिन्नं महप्फल’’न्ति ञत्वा चातुद्दिसं सङ्घं आरब्भ ‘‘इमं विहारं आगतानागतस्स चातुद्दिसस्स सङ्घस्स देमा’’ति वत्वा देन्ति, अप्पेकच्चे अत्तना पसन्नं भिक्खुं आरब्भ विहारं कत्वापि दानकाले तेन उय्योजिता हुत्वा चातुद्दिसं सङ्घं आरब्भ वुत्तनयेन देन्ति, अप्पेकच्चे करणकालेपि दानकालेपि अत्तनो कुलूपकभिक्खुमेव आरब्भ परिच्चजन्ति, तथापि दक्खिणोदकपातनकाले तेन सिक्खापिता यथावुत्तपाठं वचीभेदं करोन्ति, चित्तेन पन कुलूपकस्सेव देन्ति, न सब्बसङ्घसाधारणत्थं इच्छन्ति.
इमेसु तीसु दानेसु पठमं पुब्बकालेपि दानकालेपि सङ्घं उद्दिस्स पवत्तत्ता सब्बसङ्घिकं होति. दुतियं पुब्बकाले पुग्गलं उद्दिस्स पवत्तमानम्पि दानकाले सङ्घं उद्दिस्स पवत्तत्ता सङ्घिकमेव. ततियं पन पुब्बकालेपि दानकालेपि ¶ कुलूपकपुग्गलमेव उद्दिस्स पवत्तति, न सङ्घं, केवलं भिक्खुना वुत्तानुसारेनेव वचीभेदं करोन्ति. एवं सन्ते ‘‘किं अयं विहारो चित्तवसेन पुग्गलिको होति, वचीभेदवसेन सङ्घिको’’ति चिन्तायं एकच्चे एवं वदेय्युं –
‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनीति. (ध. प. २) –
वचनतो चित्तवसेन पुग्गलिको होती’’ति. अञ्ञे ‘‘यथा दायका वदन्ति, तथा पटिपज्जितब्बन्ति (चूळव. अट्ठ. ३२५) वचनतो वचीभेदवसेन सङ्घिको होती’’ति.
तत्रायं विचारणा – इदं दानं पुब्बे पुग्गलस्स परिणतं पच्छा सङ्घस्स परिणामितं, तस्मा ‘‘सङ्घिको’’ति वुत्ते नवसु अधम्मिकदानेसु ‘‘पुग्गलस्स परिणतं सङ्घस्स परिणामेती’’ति (पारा. ६६०) वुत्तं अट्ठमं अधम्मिकदानं होति, तस्स दानस्स पटिग्गहापि परिभोगापि अधम्मिकपटिग्गहा अधम्मिकपरिभोगा होन्ति. ‘‘पुग्गलिको’’ति वुत्ते तीसु धम्मिकदानेसु ‘‘पुग्गलस्स दिन्नं पुग्गलस्सेव देती’’ति वुत्तं ततियधम्मिकदानं होति, तस्स ¶ पटिग्गहापि परिभोगापि धम्मिकपटिग्गहा धम्मिकपरिभोगा होन्ति, तस्मा पुग्गलिकपक्खं भजति. अप्पेकच्चे सुत्तन्तिकादिगणे पसीदित्वा विहारं कारेत्वा गणस्स देन्ति ‘‘इमं विहारं आयस्मन्तानं दम्मी’’ति. अप्पेकच्चे पुग्गले पसीदित्वा विहारं कत्वा पुग्गलस्स देन्ति ‘‘इमं विहारं आयस्मतो दम्मी’’ति. एते पन गणसन्तकपुग्गलिका विहारा दानकालतो पट्ठाय पटिग्गाहकसन्तकाव होन्ति, न दायकसन्तका. तेसु गणसन्तको ताव एकच्चेसु मतेसु अवसेसानं सन्तको, तेसु धरमानेसुयेव ¶ कस्सचि देन्ति, तस्स सन्तको. कस्सचि अदत्वा सब्बेसु मतेसु सङ्घिको होति. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३६९) ‘‘द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालकते इतरो सामी, बहूनं सन्तकेपि एसेव नयो. सब्बेसु मतेसु सङ्घिकंव होती’’ति.
पुग्गलिकविहारोपि यदि सो पटिग्गाहकपुग्गलो अत्तनो जीवमानकालेयेव सद्धिविहारिकादीनं देति, कोचि वा तस्स विस्सासेन तं विहारं अग्गहेसि, तस्स सन्तको होति. कस्सचि अदत्वा कालकते सङ्घिको होति. वुत्तञ्हि अट्ठकथायं ‘‘सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि. यस्स दिन्नो, येन च गहितो, तस्सेव होती’’ति. पाळियञ्च (महाव. ३६९) ‘‘भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे, अपिच गिलानुपट्ठाका बहूपकारा. अनुजानामि, भिक्खवे, सङ्घेन तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं, यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं, यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जियं अवेभङ्गिक’’न्ति (महाव. ३६९) वुत्तं, तस्मा इमिना नयेन विनिच्छयो कातब्बो.
सङ्घिके पन पाळियं आगतानं ‘‘पुरिमको पच्छिमको अन्तरामुत्तको चा’’ति (चूळव. ३१८) वुत्तानं तिण्णं सेनासनग्गाहानञ्च अट्ठकथायं (चूळव. अट्ठ. ३१८) आगतानं ‘‘उतुकाले च वस्सावासे चा’’ति वुत्तानं द्विन्नं सेनासनग्गाहानञ्च एतरहि असम्पज्जनतो अनुट्ठापनीयपाळियं आगतस्स अत्तनो सभावेन अनुट्ठापनीयस्स धुववासत्थाय सङ्घेन दिन्नताय अनुट्ठापनीयस्स वसेनेव विनिच्छयो होति. वुड्ढतरगिलाना हि ¶ अत्तनो सभावेन अनुट्ठापनीया होन्ति. वुत्तञ्हेतं अट्ठकथायं (महाव. अट्ठ. ३४३) ‘‘वुड्ढतरो अत्तनो वुड्ढताय नवकतरेन न वुट्ठापेतब्बो, गिलानो अत्तनो गिलानताया’’ति. भण्डागारिकधम्मकथिकादयो ¶ धुववासत्थाय सङ्घेन दिन्नताय अनुट्ठापनीया होन्ति. वुत्तञ्हि ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा…पे… धुववासत्थाय विहारं सम्मन्नित्वा देति, तस्मा यस्स सङ्घेन दिन्नो, सोपि अनुट्ठापनीयो’’ति (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना). सो एवं वेदितब्बो – एतरहि सङ्घिकविहारेसु सङ्घत्थेरेसु यथाकम्मङ्गतेसु तस्मिं विहारे यो भिक्खु वुड्ढतरो, सोपि ‘‘अयं विहारो मया वसितब्बो’’ति वदति. यो तत्थ ब्यत्तो पटिबलो, सोपि तथेव वदति. येन सो विहारो कारितो, सोपि ‘‘मया पसीदितपुग्गलो आरोपेतब्बो’’ति वदति. सङ्घोपि ‘‘मयमेव इस्सरा, तस्मा अम्हेहि इच्छितपुग्गलो आरोपेतब्बो’’ति वदति. एवंद्विधा वा तिधा वा चतुधा वा भिन्नेसु महन्तं अधिकरणं होति.
तेसु वुड्ढतरो ‘‘न त्वेवाहं, भिक्खवे, केनचि परियायेन वुड्ढतरस्स आसनं पटिबाहितब्बन्ति वदामि, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति पाळिपाठञ्च (महाव. ४७३; चूळव. ३१६), ‘‘वुड्ढतरो अत्तनो वुड्ढताय नवकतरेन न वुट्ठापेतब्बो’’ति अट्ठकथावचनञ्च (पाचि. अट्ठ. ११९ आदयो; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) गहेत्वा ‘‘अहमेव एत्थ वुड्ढतरो, मया वुड्ढतरो अञ्ञो नत्थि, तस्मा अहमेव इमस्मिं विहारे वसितुमनुच्छविको’’ति सञ्ञी होति. ब्यत्तोपि ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पी’’ति परिवारट्ठकथावचनञ्च (परि. अट्ठ. ४९५-४९६), ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन ¶ भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतुं, निस्सयं दातु’’न्तिआदिपाळिवचनञ्च (महाव. ७६, ८२) गहेत्वा ‘‘अहमेव एत्थ ब्यत्तो पटिबलो, न मया अञ्ञो ब्यत्ततरो अत्थि, तस्मा अहमेव इमस्स विहारस्स अनुच्छविको’’ति सञ्ञी. विहारकारकोपि ‘‘येन विहारो कारितो, सो विहारसामिकोति विनयपाठो (पाचि. अट्ठ. ११६) अत्थि, मया च बहुं धनं चजित्वा अयं विहारो कारितो, तस्मा मया पसन्नपुग्गलो आरोपेतब्बो, न अञ्ञो’’ति सञ्ञी. सङ्घोपि ‘‘सङ्घिको नाम विहारो सङ्घस्स दिन्नो होति परिच्चत्तो’’तिआदिपाळिवचनञ्च (पाचि. ११६, १२१, १२६, १३१), अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होती’’तिआदिअट्ठकथावचनञ्च (चूळव. अट्ठ. ३२१) गहेत्वा ‘‘अयं विहारो सङ्घिको ¶ सङ्घसन्तको, तस्मा अम्हेहि अभिरुचितपुग्गलोव आरोपेतब्बो, न अञ्ञो’’ति सञ्ञी.
तत्थ वुड्ढतरस्स वचनेपि ‘‘न त्वेवाहं, भिक्खवे’’त्यादिवचनं (चूळव. ३१६) तेसु तेसु आसनसालादीसु अग्गासनस्स वुड्ढतरारहत्ता भत्तं भुञ्जित्वा निसिन्नोपि भिक्खु वुड्ढतरे आगते वुट्ठाय आसनं दातब्बं सन्धाय भगवता वुत्तं, न धुववासं सन्धाय. ‘‘वुड्ढतरो अत्तनो वुड्ढताय’’त्यादिवचनञ्च (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) यथावुड्ढं सेनासने दीयमाने वुड्ढतरे आगते नवकतरो वुट्ठापेतब्बो, वुट्ठापेत्वा वुड्ढतरस्स सेनासनं दातब्बं, वुड्ढतरो पन नवकतरेन न वुट्ठापेतब्बो. कस्मा? ‘‘अत्तनो वुड्ढतरताया’’ति उतुकाले यथावुड्ढं सेनासनदानं सन्धाय वुत्तं, न धुववासत्थाय दानं सन्धाय ¶ , तस्मा इदम्पि वचनं उपपरिक्खितब्बं, न सीघं अनुजानितब्बं.
ब्यत्तवचनेपि ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स’’त्यादिवचनञ्च (परि. अट्ठ. ४४५-४९६) न बहुस्सुतमत्तेन सङ्घिकविहारस्स इस्सरभावं सन्धाय वुत्तं, अथ खो तस्स भिक्खुस्स बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा सङ्घेन फासुकं आवासं अनुट्ठापनीयं कत्वा दिन्ने सो भिक्खु केनचि तम्हा विहारा अनुट्ठापनीयो होति, इममत्थं सन्धाय वुत्तं. ‘‘अनुजानामि, भिक्खवे’’त्यादिवचनञ्च (महाव. ८२) निस्सयाचरियानं लक्खणं पकासेतुं भगवता वुत्तं, न सङ्घिकविहारस्स इस्सरत्तं, तस्मा इदम्पि वचनं उपपरिक्खितब्बं, न सीघं अनुजानितब्बं.
दायकवचनं पन नानुजानितब्बं पटिबाहितब्बं. कस्मा? ‘‘येन विहारो कारितो’’त्यादिपाठस्स अमुख्यवोहारत्ता. यथा हि पुथुज्जनकाले रूपादीसु सञ्जनस्स भूतपुब्बत्ता भूतपुब्बगतिया अरहापि ‘‘सत्तो’’ति, एवं दानकालतो पुब्बे तस्स विहारस्स सामिभूतपुब्बत्ता दायको ‘‘विहारसामिको’’ति वुच्चति, न इस्सरत्ता. न हि सकले विनयपिटके अट्ठकथाटीकासु च ‘‘विस्सज्जेत्वा दिन्नस्स विहारस्स दायको इस्सरो’’ति वा ‘‘दायकेन विचारेतब्बो’’ति वा ‘‘दायकसन्तकविहारो’’ति वा पाठो अत्थि, ‘‘सङ्घिको, गणसन्तको, पुग्गलिको’’इच्चेव अत्थि, तस्मा तस्स वचनं नानुजानितब्बं.
सङ्घस्स ¶ वचनेपि ‘‘सङ्घिको नाम विहारो’’त्यादिवचनं (पाचि. ११६, १२१, १२६, १३१) सङ्घसन्तकभावं सङ्घेन विचारेतब्बभावं दीपेति, सङ्घो पन विचारेन्तो पञ्चङ्गसमन्नागतं भिक्खुं सेनासनग्गाहापकं सम्मन्नित्वा तेन यथावुड्ढं विचारेतब्बो वा होति, समग्गेन सङ्घेन दुवङ्गसमन्नागतस्स भिक्खुनो अपलोकनकम्मेन ¶ धुववासत्थाय दातब्बो वा. तेसु पञ्चङ्गसमन्नागतस्स भिक्खुनो दुल्लभत्ता सेनासनग्गाहापकसम्मुतिया अभावे सति दुवङ्गसमन्नागतो भिक्खु परियेसितब्बो. एवं पन अपरियेसित्वा भण्डागारिकतादिबहऊपकारतायुत्तस्स बहुस्सुततादिगुणविसिट्ठताविरहस्स भिक्खुनो आमिसगरुकतादिवसेन सङ्घेन विहारो दातब्बो न होति, तस्मा सङ्घवचनम्पि उपपरिक्खितब्बं, न ताव अनुजानितब्बं.
अथ तीणिपि वचनानि संसन्देतब्बानि. तत्थ सङ्घस्स इस्सरत्ता सङ्घो पुच्छितब्बो ‘‘को पुग्गलो तुम्हेहि अभिरुचितो’’ति, पुच्छित्वा ‘‘एसो’’ति वुत्ते ‘‘कस्मा अभिरुचितो’’ति पुच्छित्वा ‘‘एसो पुग्गलो अम्हे चीवरादिपच्चयेहि अनुग्गहेता, अम्हाकं ञातिसालोहितो, उपज्झायो, आचरियो, सद्धिविहारिको, अन्तेवासिको, समानुपज्झायको, समानाचरियको, पियसहायो, लाभी, यसस्सी, तस्मा अम्हेहि अभिरुचितो’’ति वुत्ते ‘‘न एत्तावता धुववासत्थाय विहारो दातब्बो’’ति पटिक्खिपितब्बो. अथ ‘‘एसो पुग्गलो सब्बेहि अम्हेहि वुड्ढतरो अग्गासनं अग्गोदकं अग्गपिण्डं अरहति, धुववासत्थाय विहारो पन तस्स दातब्बोति अट्ठकथाचरियेहि न वुत्तो’’ति वत्वा पटिक्खिपितब्बो. अथ ‘‘धम्मकथिको, विनयधरो, गणवाचकआचरियो’’ति वुत्ते ‘‘एसो धुववासत्थाय दिन्नविहारस्स अनुच्छविको, एतस्स दातब्बो’’ति अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा गणवाचकआचरियस्स वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तो धुववासत्थाय विहारं सम्मन्नित्वा देती’’ति वचनतो विञ्ञायति (पाचि. अट्ठ. १२९; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना).
इध ¶ पन साधकपाठे ‘‘भण्डागारिकस्स वा’’ति विज्जमाने कस्मा साध्यवचने भण्डागारिको न वुत्तोति? एतरहि भण्डागारस्स अभावा. यदि केसुचि विहारेसु भण्डागारं सम्मन्नेय्य, सो भण्डागारविहारे निसिन्नो सङ्घस्स पत्तचीवररक्खणादिकं उपकारं करेय्य, तस्स बहूपकारतं सल्लक्खेन्तो सङ्घो भण्डागारिकस्स फासुकं आवासं एतरहिपि धुववासत्थाय ¶ ददेय्य, सो तस्स विसुं धुववासविहारोति. एत्थ साधकपाठे ‘‘धम्मकथिकविनयधरादीनं वा’’तिआदिसद्देन बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामोति वुत्तगुणवन्ते सङ्गण्हाति. अथापि ‘‘एसो पुग्गलो बहुस्सुतो उद्देसपरिपुच्छादीहि भिक्खूनं बहूपकारो सङ्घभारनित्थारको’’ति वदति, ‘‘साधु एसोपि फासुकावासस्स अरहो, अनुट्ठापनीयं कत्वा धुववासत्थाय विहारो एतस्सपि दातब्बो’’ति वत्वा अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘सङ्घो पन बहुस्सुतस्स उद्देसपरिपुच्छादीहि बहूपकारस्स भारनित्थारकस्स फासुकं आवासं अनुट्ठापनीयं कत्वा देती’’ति (महाव. अट्ठ. ३४३) वचनतो विञ्ञायति.
अथापि ‘‘अयं पुग्गलो धम्मकथिको विनयधरो गणवाचकाचरियो सङ्घस्स बहूपकारो विसिट्ठगुणयुत्तो’’ति वदति, ‘‘साधु एतस्सपि पुग्गलस्स धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वाव दातब्बो’’ति वत्वा अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा गणवाचकाचरियस्स वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय ¶ विहारं सम्मन्नित्वा देती’’ति (पाचि. अट्ठ. १२०; कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) वचनतो विञ्ञायति.
अथापि ‘‘एसो पुग्गलो बहुस्सुतो सङ्घभारनित्थारको’’ति वदति, ‘‘साधु एतस्सपि अनुट्ठापनीयं कत्वा दातब्बो’’ति वत्वा अनुमोदितब्बो. कथं विञ्ञायतीति चे? ‘‘बहुस्सुतस्स सङ्घभारनित्थारकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पी’’ति परिवारट्ठकथायं (परि. अट्ठ. ४९५-४९६) वुत्तत्ता विञ्ञायति. ततो ‘‘एवं दुवङ्गसम्पन्नो पुग्गलो अन्तोसीमट्ठो वा बहिसीमट्ठो वा’’ति पुच्छित्वा ‘‘अन्तोसीमट्ठो’’ति वुत्ते ‘‘साधु सुट्ठु तस्स दातब्बो’’ति सम्पटिच्छितब्बं. ‘‘बहिसीमट्ठो’’ति वुत्ते ‘‘न दातब्बो’’ति पटिक्खिपितब्बं. कस्माति चे? ‘‘न, भिक्खवे, निस्सीमे ठितस्स सेनासनं गाहेतब्बं, यो गाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३१८) वचनतोति.
अथ ‘‘दुवङ्गसमन्नागते अन्तोसीमट्ठे असति एकङ्गसमन्नागतो अन्तोसीमट्ठो अत्थी’’ति पुच्छित्वा ‘‘अत्थी’’ति वुत्ते ‘‘साधु सुट्ठु एतस्स दातब्बो’’ति सम्पटिच्छितब्बं. कथं विञ्ञायतीति चे? ‘‘बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तोति भण्डागारिकस्स बहूपकारतं धम्मकथिकादीनं ¶ गुणविसिट्ठतञ्च सल्लक्खेन्तो’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११९-१२१) एकेकङ्गवसेन आगतत्ता विञ्ञायति. ‘‘अन्तोसीमट्ठो एकङ्गसमन्नागतोपि नत्थि, बहिसीमट्ठोव अत्थी’’ति वुत्ते ‘‘आगन्त्वा अन्तोसीमे ठितस्स दातब्बो’’ति वत्तब्बो. कस्माति चे? ‘‘असम्पत्तानम्पि उपचारसीमं पविट्ठानं अन्तेवासिकादीसु गण्हन्तेसु दातब्बमेवा’’ति अट्ठकथायं (महाव. अट्ठ. ३७९) वचनतो विञ्ञायति.
सचे ¶ पन एकङ्गयुत्तभावेन वा दुवङ्गयुत्तभावेन वा समाना द्वे तयो भिक्खू अन्तोसीमायं विज्जमाना भवेय्युं, कस्स दातब्बोति? वड्ढतरस्साति. कथं विञ्ञायतीति चे? ‘‘न च, भिक्खवे, सङ्घिकं यथावुड्ढं पटिबाहितब्बं, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३११) वचनतोति. सचे पन अन्तोसीमायं एकङ्गयुत्तो वा दुवङ्गयुत्तो वा भिक्खु नत्थि, सब्बेव आवासिका बाला अब्यत्ता, एवं सति कस्स दातब्बोति? यो तं विहारं आगच्छति आगन्तुको भिक्खु, सो चे लज्जी होति पेसलो बहुस्सुतो सिक्खाकामो, सो तेहि आवासिकेहि भिक्खूहि अञ्ञत्थ अगमनत्थं सङ्गहं कत्वा सो आवासो दातब्बो.
अयमत्थो कथं जानितब्बोति चे? ‘‘इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे सम्बहुला भिक्खू विहरन्ति बाला अब्यत्ता, ते न जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा. तत्थ अञ्ञो भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो, तेहि, भिक्खवे, भिक्खूहि सो भिक्खु सङ्गहेतब्बो अनुग्गहेतब्बो उपलापेतब्बो उपट्ठापेतब्बो चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन. नो चे सङ्गण्हेय्युं अनुग्गण्हेय्युं उपलापेय्युं उपट्ठापेय्युं चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन, आपत्ति दुक्कटस्सा’’ति (महाव. १६३) सम्मासम्बुद्धेन पञ्ञत्तत्ता, अट्ठकथायञ्च (महाव. अट्ठ. १६३) ‘‘सङ्गहेतब्बोति ‘साधु, भन्ते, आगतत्थ, इध भिक्खा सुलभा सूपब्यञ्जनं अत्थि, वसथ अनुक्कण्ठमाना’ति एवं पियवचनेन सङ्गहेतब्बो, पुनप्पुनं तथाकरणवसेन अनुग्गहेतब्बो, ‘आम वसिस्सामी’ति पटिवचनदापनेन ¶ उपलापेतब्बो. अथ वा चतूहि पच्चयेहि सङ्गहेतब्बो चेव अनुग्गहेतब्बो च, पियवचनेन उपलापेतब्बो, कण्णसुखं आलपितब्बोति अत्थो, चुण्णादीहि उपट्ठापेतब्बो. आपत्ति दुक्कटस्साति सचे सकलोपि सङ्घो न करोति, सब्बेसं दुक्कटं. इध नेव थेरा, न दहरा ¶ मुच्चन्ति, सब्बेहि वारेन उपट्ठातब्बो, अत्तनो वारे अनुपट्ठहन्तस्स आपत्ति. तेन पन महाथेरानं परिवेणसम्मज्जनदन्तकट्ठदानादीनि न सादितब्बानि. एवम्पि सति महाथेरेहि सायंपातं उपट्ठानं आगन्तब्बं. तेन पन तेसं आगमनं ञत्वा पठमतरं महाथेरानं उपट्ठानं गन्तब्बं. सचस्स सद्धिंचरा भिक्खू उपट्ठाका अत्थि, ‘मय्हं उपट्ठाका अत्थि, तुम्हे अप्पोस्सुक्का विहरथा’ति वत्तब्बं. अथापिस्स सद्धिं चरा नत्थि, तस्मिंयेव पन विहारे एको वा द्वे वा वत्तसम्पन्ना वदन्ति ‘मय्हं थेरस्स कत्तब्बं करिस्साम, अवसेसा फासु विहरन्तू’ति, सब्बेसं अनापत्ती’’ति वुत्तत्ता. एवं तादिसं बहिसीमतो अन्तोसीममागतं लज्जीपेसलबहुस्सुतसिक्खाकामभूतं भिक्खुं अन्तोसीमाय धुवनिवासत्थाय फासुकं आवासं अनुट्ठापनीयं कत्वा दातब्बोति विञ्ञायति.
ननु च ‘‘न, भिक्खवे, निस्सीमे ठितस्स सेनासनं गाहेतब्बं, यो गाहेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३१८) भगवता वुत्तं, अथ कस्मा निस्सीमतो आगतस्स धुववासत्थाय विहारो दातब्बोति? वुच्चते – ‘‘निस्सीमे ठितस्सा’’ति इदं अनादरे सामिवचनं, तस्मा निस्सीमे ठितंयेव सेनासनं न गाहेतब्बन्ति अत्थो दट्ठब्बो, न निस्सीमे ठितस्स तस्स भिक्खुस्स अन्तोसीमं पविट्ठस्सपि सेनासनं न गाहेतब्बन्ति अत्थो, तस्मा पुब्बे बहिसीमायं ठितेपि इदानि अन्तोसीमं पविट्ठकालतो पट्ठाय चतुपच्चयभागो लब्भति. वुत्तञ्हि अट्ठकथायं ¶ (महाव. अट्ठ. ३७९) ‘‘असुकविहारे किर बहुं चीवरं उप्पन्नन्ति सुत्वा योजनन्तरिकविहारतोपि भिक्खू आगच्छन्ति, सम्पत्तसम्पत्तानं ठितट्ठानतो पट्ठाय दातब्ब’’न्ति. अन्तोसीमट्ठेसु पातिमोक्खं उद्दिसितुं असक्कोन्तेसु यत्थ पातिमोक्खुद्देसको अत्थि, सो आवासो गन्तब्बो होति. अन्तोवस्सेपि पातिमोक्खुद्देसकेन विना वस्सं वसितुं न लभति. यत्थ पातिमोक्खुद्देसको अत्थि, तत्थ गन्त्वा वस्सं वसितब्बं, तस्मा बहिसीमतो आगतोपि लज्जीपेसलबहुस्सुतसिक्खाकामभिक्खु सङ्गहेतब्बो होति. वुत्तञ्हेतं भगवता –
‘‘इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे तदहुपोसथे सम्बहुला भिक्खू विहरन्ति बाला अब्यत्ता, ते न जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘गच्छावुसो संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तेहि, भिक्खवे, भिक्खूहि सब्बेहेव यत्थ जानन्ति ¶ उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा, सो आवासो गन्तब्बो. नो चे गच्छेय्युं, आपत्ति दुक्कटस्स. इध पन, भिक्खवे, अञ्ञतरस्मिं आवासे सम्बहुला भिक्खू वस्सं वसन्ति बाला अब्यत्ता, ते न जानन्ति उपोसथं वा उपोसथकम्मं वा पातिमोक्खं वा पातिमोक्खुद्देसं वा. तेहि, भिक्खवे, भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘गच्छावुसो संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, एको भिक्खु सत्ताहकालिकं ¶ पाहेतब्बो ‘गच्छावुसो संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छा’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, न, भिक्खवे, तेहि भिक्खूहि तस्मिं आवासे वस्सं वसितब्बं, वसेय्युं चे, आपत्ति दुक्कटस्साति’’ (महाव. १६३).
एवं बहिसीमतो आगतस्सपि सङ्घस्स उपकारं कातुं सक्कोन्तस्स विसिट्ठगुणयुत्तस्स दातब्बभावो विञ्ञायति, तस्मा ‘‘अम्हाकं गणो न होति, अम्हाकं वंसो पवेणी न होति, अम्हाकं सन्दिट्ठसम्भत्तो न होती’’तिआदीनि वत्वा न पटिक्खिपितब्बो. गणादिभावो हि अप्पमाणं, यथावुत्तबहूपकारतादिभावोयेव पमाणं. सामग्गिकरणतो पट्ठाय हि समानगणो होति. तथा हि उक्खित्तानुवत्तकानं लद्धिनानासंवासकानम्पि लद्धिविस्सज्जनेन तिविधउक्खेपनीयकम्मकतानं कम्मनानासंवासकानम्पि ओसारणं कत्वा सामग्गिकरणेन संवासो भगवता अनुञ्ञातो. अलज्जिं पन बहुस्सुतम्पि सङ्गहं कातुं न वट्टति. सो हि अलज्जीपरिसं वड्ढापेति, लज्जीपरिसं हापेति. भण्डनकारकं पन विहारतोपि निक्कड्ढितब्बं. तथा हि ‘‘भण्डनकारककलहकारकमेव सकलसङ्घारामतो निक्कड्ढितुं लभति. सो हि पक्खं लभित्वा सङ्घम्पि भिन्देय्य. अलज्जीआदयो पन अत्तनो वसनट्ठानतोयेव निक्कड्ढितब्बा, सकलसङ्घारामतो निक्कड्ढितुं न वट्टती’’ति अट्ठकथायं (पाचि. अट्ठ. १२८) वुत्तं.
वुड्ढापचायनादिसामग्गिरसरहितं विसभागपुग्गलम्पि सङ्गहं कातुं न लभति. वुत्तञ्हि ‘‘एवरूपेन हि विसभागपुग्गलेन एकविहारे वा एकपरिवेणे वा वसन्तेन अत्थो नत्थि, तस्मा सब्बत्थेवस्स निवासो वारितो’’ति (पाचि. अट्ठ. १२२), तस्मा आवासिको वा होतु ¶ आगन्तुको वा, सगणो वा होतु अञ्ञगणो ¶ वा, बहुस्सुतसीलवन्तभूतो भिक्खु सङ्गहेतब्बो. वुत्तञ्हि भगवता –
‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;
नेक्खं जम्बोनदस्सेव, को तं नन्दितुमरहति;
देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति. (अ. नि. ४.६) –
अयं अन्तोसीमट्ठेन सङ्घेन बहूपकारतागुणविसिट्ठतासङ्खातेहि गुणेहि युत्तस्स सङ्घभारनित्थारकस्स भिक्खुनो फासुकं आवासं अनुट्ठापनीयं कत्वा दाने विनिच्छयो.
यदा पन सङ्घत्थेरो जरादुब्बलताय वा रोगपीळितताय वा विवेकज्झासयताय वा गणं अपरिहरितुकामो अञ्ञस्स दातुकामो, अत्तनो अच्चयेन वा कलहविवादाभावमिच्छन्तो सद्धिविहारिकादीनं निय्यातेतुकामो होति, तदा न अत्तनो इस्सरवताय दातब्बं, अयं विहारो सङ्घिको, तस्मा सङ्घं सन्निपातापेत्वा तं कारणं आचिक्खित्वा बहूपकारतागुणविसिट्ठतायुत्तपुग्गलो विचिनापेतब्बो. ततो सङ्घो चत्तारि अगतिगमनानि अनुपगन्त्वा भगवतो अज्झासयानुरूपं लज्जीपेसलबहुस्सुतसिक्खाकामभूतं पुग्गलं विचिनित्वा ‘‘अयं भिक्खु इमस्स विहारस्स अनुच्छविको’’ति आरोचेति. महाथेरस्सपि तमेव रुच्चति, इच्चेतं कुसलं. नो चे रुच्चति, अत्तनो भारभूतं वुत्तप्पकारअङ्गवियुत्तं पुग्गलं दातुकामो होति. एवं सन्ते सङ्घो छन्दादिअगतिं न गच्छति, पुग्गलोव गच्छति, तस्मा सङ्घस्सेव अनुमतिया विहारो दातब्बो.
सचे पन सङ्घो यं कञ्चि आमिसं लभित्वा यथावुत्तगुणवियुत्तस्स भिक्खुनो दातुकामो होति, पुग्गलो ¶ पन भगवतो अज्झासयानुरूपं वुत्तप्पकारअङ्गयुत्तभूतस्सेव भिक्खुस्स दातुकामो, तदा पुग्गलोपि सङ्घपरियापन्नोयेवाति कत्वा धम्मकम्मकारकस्स पुग्गलस्सेव अनुमतिया विहारो दातब्बो, न सङ्घानुमतिया. वुत्तञ्हेतं अट्ठकथायं (पारा. अट्ठ. २.५३८-५३९) ‘‘सचे सङ्घो किञ्चि लभित्वा आमिसगरुकताय न निवारेति, एको भिक्खु निवारेति, सोव भिक्खु इस्सरो. सङ्घिकेसु हि कम्मेसु यो धम्मकम्मं करोति, सोव इस्सरो’’ति. वुत्तञ्हि –
‘‘छन्दा ¶ दोसा भया मोहा;
यो धम्मं अतिवत्तति;
निहीयति तस्स यसो;
काळपक्खेव चन्दिमा.
‘‘छन्दा दोसा भया मोहा;
यो धम्मं नातिवत्तति;
आपूरति तस्स यसो;
सुक्कपक्खेव चन्दिमा’’ति. (दी. नि. ३.२४६; अ. नि. ४.१७-१८; पारि. ३८२, ३८६);
यदा पन थेरोपि किञ्चि अवत्वा यथाकम्मङ्गतो, सङ्घोपि न कस्सचि विचारेति, एवं सङ्घिकविहारे अभिक्खुके सुञ्ञे वत्तमाने तस्मिं देसे येन केनचि सासनस्स वुद्धिमिच्छन्तेन आचरियेन अन्तोसीमट्ठका भिक्खू एवं समुस्साहेतब्बा ‘‘मा तुम्हे आयस्मन्तो एवं अकत्थ, अन्तोसीमट्ठकेसु भिक्खूसु बहूपकारतादियुत्तं पुग्गलं विचिनथ, विचिनित्वा लभन्ता तस्स पुग्गलस्स समग्गेन सङ्घेन धुववासत्थाय विहारं अनुट्ठापनीयं कत्वा देथ, नो चे अन्तोसीमट्ठकेसु भिक्खूसु अलत्थ, अथ बहिसीमट्ठकेसु भिक्खूसु विचिनथ. बहिसीमट्ठकेसु भिक्खूसु विचिनित्वा यथावुत्तअङ्गयुत्तपुग्गले लब्भमाने तं पुग्गलं अन्तोसीमं पवेसेत्वा ¶ अन्तोसीमट्ठकस्स सङ्घस्स अनुमतिया धुववासत्थाय विहारं सम्मन्नित्वा अनुट्ठापनीयं कत्वा देथ. एवं करोन्ता हि तुम्हे आयस्मन्तो अप्पिच्छकथा-सन्तोसकथा-सल्लेखकथा-पविवित्तकथावीरियारम्भकथा-सीलकथा-समाधिकथा-पञ्ञाकथा-विमुत्तिकथा-विमुत्तिञाणदस्सनकथासङ्खातदसकथावत्थुसम्पन्नं पुग्गलं उपनिस्साय अस्सुतपुब्बं धम्मं सुणिस्सथ, सुतपुब्बं धम्मं परियोदापिस्सथ, कङ्खं विनोदिस्सथ, दिट्ठिं उजुं करिस्सथ, चित्तं पसादेस्सथ. यस्स लज्जिनो पेसलस्स बहुस्सुतस्स सिक्खाकामस्स भिक्खुनो भिक्खं अनुसिक्खमाना सद्धाय वड्ढिस्सन्ति, सीलेन वड्ढिस्सन्ति, सुतेन वड्ढिस्सन्ति, चागेन वड्ढिस्सन्ति, पञ्ञाय वड्ढिस्सन्ती’’ति. वुत्तञ्हेतं विसुद्धिमग्गे (विसुद्धि. १.१४) ‘‘कतमो उपनिस्सयगोचरो दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदपेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति. यस्स वा अनुसिक्खमानो सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति ¶ , चागेन वड्ढति, पञ्ञाय वड्ढति, अयं वुच्चति उपनिस्सयगोचरो’’ति. एवं समुस्साहेत्वा धम्मकथं कत्वा अन्तोसीमट्ठकसङ्घेनेव धुववासविहारो दापेतब्बोति.
एवं जिनसासनस्स, वड्ढिकामो सुपेसलो;
अकासि पञ्ञवा भिक्खु, सुट्ठु आवासनिच्छयन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
विहारविनिच्छयकथालङ्कारो.
२९. कथिनत्थारविनिच्छयकथा
२२६. एवं ¶ चतुपच्चयभाजनविनिच्छयं कथेत्वा इदानि कथिनविनिच्छयं कथेतुमाह ‘‘कथिनन्ति एत्थ पना’’तिआदि. तत्थ कथिनन्ति कतमं कथिनं? समूहपञ्ञत्ति. न हि परमत्थतो कथिनं नाम एको धम्मो अत्थि, पुरिमवस्संवुत्था भिक्खू, अनूनपञ्चवग्गसङ्घो, चीवरमासो, धम्मेन समेन उप्पन्नचीवरन्तिआदीसु येसु नामरूपेसु समुप्पज्जमानेसु तेसं नामरूपधम्मानं समूहसमवायसङ्खातं समूहपञ्ञत्तिमत्तमेव कथिनं. अयमत्थो कथं जानितब्बोति? ‘‘तेसञ्ञेव धम्मानं सङ्गहो समवायो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो, यदिदं कथिन’’न्ति परिवारपाळियं (परि. ४१२) आगतत्ता च, ‘‘तेसञ्ञेव धम्मानन्ति येसु रूपादिधम्मेसु सति कथिनं नाम होति, तेसं समोधानं मिस्सीभावो. नामं नामकम्मन्तिआदिना पन ‘कथिन’न्ति इदं बहूसु धम्मेसु नाममत्तं, न परमत्थतो एको धम्मो अत्थीति दस्सेती’’ति अट्ठकथायं (परि. अट्ठ. ४१२) आगतत्ता च, ‘‘येसु रूपादिधम्मेसूति पुरिमवस्संवुत्था भिक्खू, पञ्चहि अनूनो सङ्घो, चीवरमासो, धम्मेन समेन समुप्पन्नं चीवरन्ति एवमादीसु येसु रूपारूपधम्मेसु. सतीति सन्तेसु. मिस्सीभावोति संसग्गता समूहपञ्ञत्तिमत्तं. तेनाह न परमत्थतो एको धम्मो अत्थीति दस्सेती’’ति विमतिविनोदनियं (वि. वि. टी. परिवार २.४१२) आगतत्ता च जानितब्बोति.
केनट्ठेन ¶ कथिनन्ति? थिरट्ठेन. कस्मा थिरन्ति? अनामन्तचारअसमादानचारगणभोजनयावदत्थचीवरयोचतत्थचीवरुप्पादसङ्खाते पञ्चानिसंसे अन्तोकरणसमत्थताय. वुत्तञ्हि सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३०६) ‘‘पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति, तथा विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३०६) वजिरबुद्धिटीकायञ्च ¶ (वजिर. टी. महावग्ग ३०६). अथ वा केनट्ठेन कथिनन्ति? सङ्गण्हनट्ठेन. कथं सङ्गण्हातीति? पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा सङ्गण्हाति सङ्खिपित्वा गण्हाति. वुत्तञ्हि विनयत्थमञ्जूसायं (कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) ‘‘पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा सङ्गण्हनट्ठेन कथिन’’न्ति.
कथिन-सद्दो काय धातुया केन पच्चयेन सिज्झतीति? टीकाचरिया धातुपच्चये अचिन्तेत्वा अनिप्फन्नपाटिपदिकवसेनेव वण्णेन्ति, तस्मा अयं सद्दो रुळ्हीसुद्धनामभूतो अनिप्फन्नपाटिपदिकसद्दोति वुच्चति. कथं विञ्ञायतीति चे? तीसुपि विनयटीकासु (सारत्थ. टी. महावग्ग ३.३०६; वि. वि. टी. महावग्ग २.३०६; वजिर. टी. महावग्ग ३०६; कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) ‘‘थिरन्ति अत्थो’’ इच्चेव वण्णितत्ता. पञ्चानिसंसे अन्तोकरणसमत्थतायाति पन थिरता चस्स हेतुपदमेव. अथ वा कथिन-सद्दो कथधातुया इनपच्चयेन सिज्झति. कथं? कथ सङ्गहणेतिमस्स लद्धधातुसञ्ञादिस्स पञ्चानिसंसे अञ्ञत्थ गन्तुं अदत्वा सङ्गण्हातीति अत्थे ‘‘इन सब्बत्था’’ति योगविभागेन वा ‘‘सुपतो चा’’ति एत्थ च-सद्देन वा इनपच्चयं कत्वा परक्खरं नेत्वा कथिनसद्दतो स्युप्पत्तादिम्हि कते रूपं. कथं विञ्ञायतीति चे? ‘‘सङ्गण्हनट्ठेना’’ति वुत्तं कङ्खावितरणीटीकापाठं निस्साय विञ्ञायति. अथ वा कठ किच्छजीवनेति धातुतो इनपच्चयं कत्वा सिज्झति. अयमत्थो ‘‘कठ किच्छजीवने, मुद्धजदुतियन्तो धातु, इनो’’ति अभिधानप्पदीपिकाटीकायं वुत्तत्ता विञ्ञायति.
बहू पन पण्डिता इमं पाठंयेव गहेत्वा ‘‘कथिन-सद्दो मुद्धजदुतियन्तोयेव होति, न दन्तजो’’ति वदन्ति चेव लिखन्ति च, न पनेवं एकन्ततो वत्तब्बं. कस्मा? अभिधानप्पदीपिकाटीकायं कक्खळपरियायं गुणसद्दभूतं कठिनसद्दं ¶ सन्धाय वुत्तं, न सासनवोहारतो नामसद्दभूतं. तेनेवाह ‘‘पञ्चकं कक्खळे’’ति. अनेकेसु पन पाळिअट्ठकथादिपोत्थकेसु जिनसासनवोहारतो नामसद्दभूतो कथिन-सद्दो दन्तजोयेव येभुय्येन पञ्ञायति ¶ , तेनेव च कारणेन अभिधानप्पदीपिकाटीकायम्पि वण्णविपरियाये कथिनन्तिपि वुत्तं. अथ वा कत्थ सिलाघायन्ति धातुतो इनपच्चयं कत्वा ससंयोगत्थकारं निसंयोगं कत्वा सिज्झति. अयमत्थो सिलाघादिसुत्तस्स वुत्तियं ‘‘सिलाघ कत्थने’’ति वचनतो, सद्दनीतियञ्च ‘‘कत्थनं पसंसन’’न्ति वण्णितत्ता च विञ्ञायति. इदञ्च वचनं ‘‘इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थ’’न्ति अट्ठकथावचनेन (महाव. अट्ठ. ३०६) समेति. आचरिया पन ‘‘कठधातु इनपच्चयो’’ति विकप्पेत्वा ‘‘कठ समत्थने’’ति अत्थं वदन्ति, तं टीकासु (सारत्थ. टी. महावग्ग ३.३०६; वि. वि. टी. महावग्ग २.३०६; वजिर. टी. महावग्ग ३०६; कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) ‘‘थिरन्ति अत्थो’’ति वचनं अनपेक्खित्वा ‘‘पञ्चानिसंसे अन्तोकरणसमत्थताया’’ति हेतुमेव अत्थभावेन गहेत्वा वुत्तं सिया, तं पन थिरभावस्स हेतुयेव.
कथं विग्गहो कातब्बोति? अयं कथिन-सद्दो चतूसु पदेसु नामपदं, पञ्चसु नामेसु सुद्धनामं, चतूसु सुद्धनामेसु रुळ्हीसुद्धनामं, द्वीसु पाटिपदिकसद्देसु अनिप्फन्नपाटिपदिकसद्दो, तस्मा विग्गहो न कातब्बो. वुत्तञ्हि –
‘‘रुळ्हीख्यातं निपातञ्चु-पसग्गालपनं तथा;
सब्बनामिकमेतेसु, न कतो विग्गहो छसू’’ति.
अयमत्थो ‘‘कथिनन्ति…पे… थिरन्ति अत्थो’’ति टीकासु (सारत्थ. टी. महावग्ग ३.३०६; वि. वि. टी. महावग्ग २.३०६; वजिर. टी. महावग्ग ३०६; कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) वचनतो विञ्ञायति. अथ वा पञ्चानिसंसे अञ्ञत्थ गन्तुं ¶ अदत्वा कथति सङ्गण्हातीति कथिनं, अयं वचनत्थो यथावुत्तविनयत्थमञ्जूसापाठवसेन (कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) विञ्ञायति. अथ वा कठति किच्छेन जीवतीति कथिनो, रुक्खो, तस्स एसोति कथिनो, थिरभावो, सो एतस्स अत्थीति कथिनं, पञ्ञत्तिजातं ठ-कारस्स थ-कारं कत्वा कथिनन्ति वुत्तं. अयं नयो ‘‘कठ किच्छजीवने’’ति धात्वत्थसंवण्णनाय च ‘‘पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति टीकावचनेन (सारत्थ. टी. महावग्ग ३.३०६; वि. वि. टी. महावग्ग २.३०६; वजिर. टी. महावग्ग ३०६; कङ्खा. अभि. कथिनसिक्खापदवण्णना) च समेतीति दट्ठब्बो. अथ वा कथीयते ¶ सिलाघते पसंसीयते बुद्धादीहीति कथिनं, अयं नयो ‘‘कत्थ सिलाघाय’’न्ति धात्वत्थसंवण्णनाय च ‘‘इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थ’’न्ति (महाव. अट्ठ. ३०६) अट्ठकथावचनेन च समेतीति दट्ठब्बो.
एत्थ पन सङ्खेपरुचित्ता आचरियस्स सद्दलक्खणं अविचारेत्वा अत्थमेव पुच्छं कत्वा विस्सज्जेतुं ‘‘कथिनं अत्थरितुं के लभन्ति, के न लभन्ती’’तिआदिमाह. तत्थ के लभन्तीति के साधेन्तीति अत्थो. पञ्च जना लभन्तीति पञ्च जना साधेन्ति. कथिनदुस्सस्स हि दायका पच्छिमकोटिया चत्तारो होन्ति, एको पटिग्गाहकोति. ‘‘तत्र, भिक्खवे, य्वायं चतुवग्गो भिक्खुसङ्घो ठपेत्वा तीणि कम्मानि उपसम्पदं पवारणं अब्भान’’न्ति चम्पेय्यक्खन्धके (महाव. ३८८) वुत्तत्ता न पञ्चवग्गकरणीयन्ति गहेतब्बं. पठमप्पवारणाय पवारिताति इदं वस्सच्छेदं अकत्वा वस्संवुत्थभावसन्दस्सनत्थं वुत्तं अन्तरायेन अपवारितानम्पि वुत्थवस्सानं कथिनत्थारसम्भवतो. तेनेव ‘‘अप्पवारिता वा’’ति अवत्वा ‘‘छिन्नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ती’’ति एत्तकमेव वुत्तं. अञ्ञस्मिं विहारे वुत्थवस्सापि ¶ न लभन्तीति नानासीमाय अञ्ञस्मिं विहारे वुत्थवस्सा इमस्मिं विहारे कथिनत्थारं न लभन्तीति अत्थो. सब्बेति छिन्नवस्सादयो, अनुपगतापि तत्थेव सङ्गहिता. आनिसंसन्ति कथिनानिसंसचीवरं. एकं अत्थतचीवरंयेव हि कथिनचीवरं नाम होति, अवसेसानि चीवरानि वा साटका वा कथिनानिसंसायेव नाम. वक्खति हि ‘‘अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानी’’ति. (वि. सङ्ग. अट्ठ. २२६) इतरेसन्ति पुरिमिकाय उपगतानं.
सो चे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति, आनिसंसञ्च लभतीति इमिना सामणेरानं वस्सूपगमनं अनुञ्ञातं होति. सो हि पुरिमिकाय वस्सूपगतत्ता आनिसंसं लभति, पच्छिमिकाय पन उपसम्पज्जितत्ता गणपूरको होतीति. सचे पुरिमिकाय उपगता कथिनत्थारकुसला न होन्तीतिआदिना ‘‘अट्ठधम्मकोविदो भिक्खु, कथिनत्थारमरहती’’ति विनयविनिच्छये (वि. वि. २७०४) आगतत्ता सयं चे अट्ठधम्मकुसलो, सयमेव अत्थरितब्बं. नो चे, अञ्ञे अट्ठधम्मकुसले परियेसित्वा नेतब्बा, एवं अकत्वा कथिनं अत्थरितुं न वट्टतीति दस्सेति. कथिनं अत्थरापेत्वाति सकारितवचनेन तेहि बाहिरतो आगतत्थेरेहि सयं कथिनं न अत्थरितब्बं, सब्बपुब्बकिच्चादिकं संविदहित्वा ते ¶ पुरिमिकाय वस्सूपगता अन्तोसीमट्ठभिक्खूयेव अत्थरापेतब्बाति दस्सेति, अञ्ञथा अञ्ञो कथिनं अत्थरति, अञ्ञो आनिसंसं लभतीति आपज्जति, न पनेवं युज्जति. वक्खति हि ‘‘आनिसंसो पन इतरेसंयेव होती’’ति. दानञ्च भुञ्जित्वाति खादनीयभोजनीयभूतं अन्नपानादिदानं भुञ्जित्वा. न हि ते वत्थुदानं लभन्ति.
कथिनचीवरं ¶ देमाति दातुं वट्टतीति एत्थ ‘‘सङ्घस्स कथिनचीवरं देमा’’ति वत्तब्बं. एवञ्हि सति ‘‘इदं सङ्घस्स कथिनदुस्सं उप्पन्न’’न्ति (महाव. ३०७) कम्मवाचाय समेति. अथ च पन पुब्बे कतपरिचयत्ता ‘‘सङ्घस्सा’’ति अवुत्तेपि सम्पदानं पाकटन्ति कत्वा अवुत्तं सियाति. एत्थेके आचरिया वदन्ति ‘‘सङ्घस्साति अवुत्तेपि काले दिन्नं सङ्घिकं होती’’ति, तत्रेवं वत्तब्बं ‘‘न काले दिन्नं सब्बं सङ्घिकं होती’’ति. कथं विञ्ञायतीति चे? ‘‘यञ्च कालेपि सङ्घस्स वा इदं अकालचीवरन्ति, पुग्गलस्स वा इदं तुय्हं दम्मीतिआदिना नयेन दिन्नं, एतं अकालचीवरं नामा’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. अकालचिवरसिक्खापदवण्णना) आगतत्ता पुग्गलिकम्पि होतीति विञ्ञायति, तस्मा परम्मुखापि नामं वत्वा सम्मुखापि पादमूले ठपेत्वा दिन्नं पुग्गलिकमेव होति, न सङ्घिकं. वुत्तञ्हेतं अट्ठकथायं (महाव. अट्ठ. ३७९) ‘‘पुग्गलस्स देतीति ‘इमं चीवरं इत्थन्नामस्स दम्मी’ति एवं परम्मुखा वा, पादमूले ठपेत्वा ‘इमं, भन्ते, तुम्हाकं दम्मी’ति एवं सम्मुखा वा देती’’ति. एवं पुग्गलिके सति तं चीवरं सङ्घस्स भाजेतब्बं होति वा न होति वाति? सो पुग्गलो अत्तनो सद्धिविहारिकअन्तेवासिकभूतस्स सङ्घस्स वा अञ्ञस्स सहधम्मिकसङ्घस्स वा भाजेतुकामो भाजेय्य, अभाजेतुकामो ‘‘भाजेतू’’ति न केनचि वचनीयो. कथं विञ्ञायतीति चे? ‘‘न हि पुग्गलस्स आदिस्स दिन्नं केनचि भाजनीयं होती’’ति टीकासु आगमनतो विञ्ञायति. अथेके आचरिया एवं वदन्ति ‘‘कथिनस्स एकं मूलं सङ्घोति (परि. ४०८) वुत्तत्ता पुग्गलं उद्दिस्स दिन्नेपि सङ्घायत्तं सङ्घिकं होति. यथा किं ‘सीमाय दम्मि, सेनासनस्स दम्मी’ति वुत्तेपि तं दानं सङ्घिकं होति, यथा च ‘कथिनचीवरं दम्मी’ति वुत्ते सङ्घिकं होती’’ति.
तत्रेवं ¶ विचारेतब्बं – ‘‘कथिनस्स एकं मूलं सङ्घो’’ति वचनं (परि. ४०८) कथिनस्स मूलं कथिनस्स कारणं दस्सेति. यथा हि मूले विज्जमाने रुक्खो तिट्ठति, अविज्जमाने न तिट्ठति, तस्मा मूलं रुक्खस्स कारणं होति, पतिट्ठं होति, एवं सङ्घे विज्जमाने ¶ कथिनं होति, नो अविज्जमाने, तस्मा सङ्घो कथिनस्स मूलं कथिनस्स कारणं नाम होति. कथं सङ्घे विज्जमाने कथिनं होति? सब्बन्तिमेन परिच्छेदेन चतुवग्गभूतेन सङ्घेन अत्थारारहस्स भिक्खुनो ञत्तिदुतियकम्मवाचाय कथिनचीवरे दिन्नेयेव तेन चीवरेन अत्थतं कथिनं नाम होति, नो अदिन्ने, तस्मा चतुवग्गसङ्घे अलब्भमाने सहस्सक्खत्तुं ‘‘कथिनं दम्मी’’ति वुत्तेपि कथिनं नाम न होति, तस्मा उपचारसीमाय परिच्छिन्ने विहारे एको वा द्वे वा तयो वा चत्तारो वा भिक्खू विहरन्ति, तत्थ कथिनचीवरे उप्पन्ने अञ्ञतो परियेसित्वा चतुवग्गसङ्घो एको पटिग्गाहकोति पञ्चन्नं भिक्खूनं पूरणे सति कथिनं अत्थरितुं लभति, नासति, एवं सङ्घे विज्जमानेयेव कथिनं नाम होति, नो अविज्जमाने, तस्मा सङ्घस्स कथिनस्स मूलभूततं कारणभूततं सन्धाय ‘‘कथिनस्स एकं मूलं सङ्घो’’ति वुत्तं. ‘‘कथिन’’न्ति वुत्ते सङ्घिकंयेव होति, नो पुग्गलिकन्ति अधिप्पायो एतस्मिं पाठे न लब्भति. यथा किं ‘‘किच्चाधिकरणस्स एकं मूलं सङ्घो’’ति (चूळव. २१९) एत्थ अपलोकनकम्मञत्तिकम्मञत्तिदुतियकम्मञत्तिचतुत्थकम्मसङ्खातं किच्चाधिकरणं चतुवग्गादिके सङ्घे विज्जमानेयेव होति, नो अविज्जमाने, तस्मा सङ्घस्स किच्चाधिकरणस्स मूलभूततं कारणभूततं सन्धाय ‘‘किच्चाधिकरणस्स एकं मूलं सङ्घो’’ति वुच्चति, एवंसम्पदमिदं दट्ठब्बं.
यदिपि ¶ वुत्तं ‘‘यथा ‘सीमाय दम्मि, सेनासनस्स दम्मी’तिआदीसु तं दानं सङ्घायत्तमेव होति, तथा ‘कथिन दम्मी’ति वुत्ते पुग्गलं उद्दिस्स दिन्नेपि सङ्घायत्तमेव सङ्घिकमेव होती’’ति, तथापि एवं विचारणा कातब्बा – ‘‘सीमाय दम्मि, सेनासनस्स दम्मी’’तिआदीसु सीमा च सेनासनञ्च दानपटिग्गाहका न होन्ति, तस्मा सीमट्ठस्स च सेनासनट्ठस्स च सङ्घस्स आयत्तं होति, पुग्गलो पन दानपटिग्गाहकोव, तस्मा ‘‘इमं कथिनचीवरं इत्थन्नामस्स भिक्खुनो दम्मी’’ति परम्मुखा वा तस्स भिक्खुनो पादमूले ठपेत्वा सम्मुखा वा दिन्नं कथं सङ्घायत्तं सङ्घसन्तकं भवेय्य, एवं सङ्घस्स अपरिणतं पुग्गलिकचीवरं सङ्घस्स परिणामेय्य, नवसु अधम्मिकदानेसु एकं भवेय्य, तस्स चीवरस्स पटिग्गहोपि नवसु अधम्मिकपटिग्गहेसु एको भवेय्य, तस्स चीवरस्स परिभोगोपि नवसु अधम्मिकपरिभोगेसु एको भवेय्य. कथं विञ्ञायतीति चे? नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स ¶ वा सङ्घस्स वा चेतियस्स वा परिणामेति, ‘‘नव अधम्मिका परिभोगा’’ति आगतं परिवारपाळिञ्च (परि. ३२९) ‘‘नव पटिग्गहपरिभोगाति एतेसंयेव दानानं पटिग्गहा च परिभोगा चा’’ति आगतं अट्ठकथञ्च (परि. अट्ठ. ३२९) ओलोकेत्वा विञ्ञायतीति.
अथापि एवं वदन्ति – दायको सङ्घत्थेरस्स वा गन्थधुतङ्गवसेन अभिञ्ञातस्स वा भत्तुद्देसकस्स वा पहिणति ‘‘अम्हाकं भत्तग्गहणत्थाय अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति, सचेपि ञातिउपट्ठाकेहि पेसितं ¶ होति, इमे तयो जना पुच्छितुं न लभन्ति. आरुळ्हायेव मातिकं, सङ्घतो अट्ठ भिक्खू उद्दिसापेत्वा अत्तनवमेहि गन्तब्बं. कस्मा? भिक्खुसङ्घस्स हि एते भिक्खू निस्साय लाभो उप्पज्जतीति. गन्थधुतङ्गादीहि पन अनभिञ्ञातो आवासिकभिक्खु पुच्छितुं लभति, तस्मा तेन ‘‘किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी’’ति मातिकं आरोपेत्वा यथा दायका वदन्ति, तथा पटिपज्जितब्बन्ति (चूळव. अट्ठ. ३२५), ईदिसेसु ठानेसु ‘‘सङ्घस्स लाभो पुग्गलं उपनिस्साय उप्पज्जती’’ति वचनं उपनिधाय ‘‘सङ्घस्स लाभो पुग्गलं निस्साय उप्पज्जति, पुग्गलस्स पत्तलाभो सङ्घं आमसित्वा देन्तो सङ्घायत्तो होती’’ति विञ्ञायतीति.
इमस्मिम्पि वचने एवं विचारणा कातब्बा – तस्मिं तु निमन्तने न पुग्गलंयेव निमन्तेति, अथ खो ससङ्घं पुग्गलं निमन्तेति. तत्थ तु ‘‘सङ्घ’’न्ति अवत्वा ‘‘अट्ठ भिक्खू’’ति वुत्तत्ता ‘‘किं सङ्घतो गण्हामि, उदाहु ये जानामि, तेहि सद्धिं आगच्छामी’’ति अनभिञ्ञातो पुग्गलो पुच्छितुं लभति. सङ्घत्थेरस्स पन सङ्घं परिहरित्वा वसितत्ता ‘‘अट्ठ भिक्खू’’ति वुत्ते सङ्घं ठपेत्वा अञ्ञेसं गहणकारणं नत्थि, गन्थधुतङ्गवसेन अभिञ्ञातपुग्गलोपि सङ्घस्स पुञ्ञनिस्सितत्ता ‘‘अट्ठ भिक्खू’’ति वुत्ते सङ्घतोयेव गण्हाति, भत्तुद्देसकस्सपि देवसिकं सङ्घस्सेव भत्तविचारणत्ता ‘‘अट्ठ भिक्खू’’ति वुत्ते सङ्घं ठपेत्वा अञ्ञेसं गहणकारणं नत्थि. एवं ‘‘अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति सह सङ्घेन निमन्तितत्ता ‘‘इमे तयो जना पुच्छितुं न लभन्ती’’ति वुत्तं, न ‘‘त्वं आगच्छाही’’ति पुग्गलस्सेव निमन्तने सतिपि सङ्घं ¶ गहेत्वा आगन्तब्बतोति. एवं ‘‘अट्ठ भिक्खू गहेत्वा आगच्छथा’’ति ससङ्घस्सेव पुग्गलस्स निमन्तितत्ता सङ्घो गहेतब्बो होति, न ‘‘तुम्हे आगच्छथा’’ति पुग्गलस्सेव निमन्तितत्ता, तस्मा ‘‘पुग्गलस्स लाभो सङ्घायत्तो’’ति न सक्का वत्तुं ¶ , अट्ठकथादीसु पकरणेसुपि ‘‘पुग्गलं निस्साय सङ्घस्स लाभो उप्पज्जति’’ इच्चेव वुत्तो, न ‘‘पुग्गलस्स लाभो सङ्घायत्तो’’ति. चीवरलाभखेत्तभूतासु अट्ठसु मातिकासु च ‘‘सङ्घस्स देती’’ति च विसुं, ‘‘पुग्गलस्स देती’’ति च विसुं आगतं. पुग्गलस्स देतीति ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति एवं परम्मुखा वा, पादमूले ठपेत्वा ‘‘इमं भन्ते तुम्हाकं दम्मी’’ति एवं सम्मुखा वा देतीति.
इदानि पन चीवरं दातुकामा उपासका वा उपासिकायो वा सयं अनागन्त्वा पुत्तदासादयो आणापेन्तापि ‘‘इमं चीवरं इत्थन्नामस्स थेरस्स देथा’’ति वत्वा पुग्गलस्सेव दापेन्ति, सामं गन्त्वा ददन्तापि पादमूले ठपेत्वा वा हत्थे ठपेत्वा वा हत्थेन फुसापेत्वा वा ददन्ति ‘‘इमं, भन्ते, चीवरं तुम्हे उद्दिस्स एत्तकं धनं परिच्चजित्वा कतं, एवञ्च एवञ्च हत्थकम्मं कत्वा सम्पादितं, तस्मा तुम्हे निवासथ पारुपथ परिभुञ्जथा’’तिआदीनि वदन्ति, तस्स पुग्गलस्स परिभोगकरणमेव इच्छन्ति, न सङ्घस्स दानं. केचि अतुट्ठकथम्पि कथेन्ति. एवं पुग्गलमेव उद्दिस्स दिन्नचीवरस्स सङ्घेन आयत्तकारणं नत्थि. ‘‘सचे पन ‘इदं तुम्हाकञ्च तुम्हाकं अन्तेवासिकानञ्च दम्मी’ति एवं वदति, थेरस्स च अन्तेवासिकानञ्च पापुणाती’’ति (महाव. अट्ठ. ३७९) आगमनतो एवं वत्वा देन्ते पन आचरियन्तेवासिकानं पापुणाति, अनन्तेवासिकस्स पन न पापुणाति. ‘‘उद्देसं गहेतुं आगतो गहेत्वा गच्छन्तो च अत्थि, तस्सपि पापुणाती’’ति आगमनतो ¶ बहिसीमट्ठस्स धम्मन्तेवासिकस्सपि पापुणाति. ‘‘तुम्हेहि सद्धिं निबद्धचारिकभिक्खूनं दम्मीति वुत्ते उद्देसन्तेवासिकानं वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानं सब्बेसं पापुणाती’’ति (महाव. अट्ठ. ३७९) आगमनतो एवं वत्वा देन्ते धम्मन्तेवासिकानं वत्तपटिपत्तिकारकानञ्च अन्तेवासिकानं पापुणाति. एवं दायकानं वचनानुरूपमेव दानस्स पवत्तनतो ‘‘यथा दायका वदन्ति, तथा पटिपज्जितब्ब’’न्ति (चूळव. अट्ठ. ३२५) अट्ठकथाचरिया वदन्ति.
एवं इदानि दायका येभुय्येन पुग्गलस्सेव देन्ति, सतेसु सहस्सेसु एकोयेव पण्डितो बहुस्सुतो दायको सङ्घस्स ददेय्य, पुग्गलिकचीवरञ्च सङ्घिकभवनत्थाय अकरियमानं न ञत्तिया कम्मवाचाय च अरहं होति. कथं विञ्ञायतीति चे? ञत्तिकम्मवाचाविरोधतो. कथं विरोधोति चे? ञत्तिया कम्मवाचाय च ‘‘इदं सङ्घस्स कथिनदुस्सं उप्पन्न’’न्ति कथिनचीवरस्स ¶ सङ्घिकभावो वुत्तो, इदानि पन तं चीवरं ‘‘पुग्गलस्स दिन्नं पुग्गलिक’’न्ति वचनत्थानुरूपतो पुग्गलिकं होति, एवम्पि विरोधो. ‘‘सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितु’’न्ति एत्थ च सङ्घोति धातुया कत्ता होति, भिक्खुनोति सम्पदानं, इध पन सङ्घस्स तस्मिं कथिनचीवरे अनिस्सरभावतो सङ्घो कत्ता न होति, भिक्खु पटिग्गाहलक्खणाभावतो सम्पदानं न होति, एवम्पि विरोधो. दायकेन पन सङ्घस्स परिच्चत्तत्ता सङ्घिकभूतं कथिनचीवरं यस्मिं काले सङ्घो कथिनं अत्थरितुं अट्ठङ्गसमन्नागतस्स भिक्खुनो देति, तस्मिं काले ञत्तिदुतियकम्मवाचं इदानि मनुस्सा ‘‘ञत्ती’’ति वोहरन्ति, तञ्च चीवरं ‘‘ञत्तिलद्धचीवर’’न्ति, तं चीवरदायकञ्च ‘‘ञत्तिलद्धदायको’’ति ¶ , तस्मा सङ्घिकचीवरमेव ञत्तिलद्धं होति, नो पुग्गलिकचीवरं. ञत्तिलद्धकालतो पन पट्ठाय तं चीवरं पुग्गलिकं होति. कस्मा? अत्थारकपुग्गलस्स चीवरभावतोति.
अथापि वदन्ति ‘‘दिन्नन्ति पाठञ्च ‘साधेन्ती’ति पाठञ्च ‘आनिसंसं लभन्ती’ति पाठञ्च उपनिधाय अयमत्थो विञ्ञायती’’ति, तत्थायमाचरियानमधिप्पायो – ‘‘दिन्नं इदं सङ्घेना’’ति एत्थ दा-धातुया सङ्घेनाति कत्ता, इदन्ति कम्मं, इमस्स कथिनचीवरस्स सङ्घिकत्ता सङ्घेन दिन्नं होति, तेन विञ्ञायति ‘‘कथिन’’न्ति वुत्ते सङ्घिकं होतीति. ‘‘कथिनत्थारं के लभन्तीति एत्थ के लभन्तीति के साधेन्तीति अत्थो. पञ्च जना साधेन्ती’’ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३०६) वुत्तं. तत्थ पञ्च जनाति सङ्घो वुत्तो, इमिनापि विञ्ञायति ‘‘कथिनन्ति वुत्ते सङ्घिकं होती’’ति. आनिसंसं लभन्तीति एत्थ च सङ्घिकत्ता सब्बे सीमट्ठकभिक्खू आनिसंसं लभन्ति, इमिनापि विञ्ञायति ‘‘कथिनन्ति वुत्ते सङ्घिकं होती’’ति.
तत्राप्येवं विचारणा कातब्बा – पुब्बेदायका चत्तारोपि पच्चये येभुय्येन सङ्घस्सेव देन्ति, तस्मा सङ्घस्स चतुपच्चयभाजनकथा अतिवित्थारा होति. अप्पकतो पन पुग्गलस्स देन्ति, तस्मा सङ्घस्स दिन्नं कथिनचीवरं सङ्घेन अत्थारकस्स पुग्गलस्स दिन्नं सन्धाय वुत्तं. साधेन्तीति च कथिनदुस्सस्स दायका चत्तारो, पटिग्गाहको एकोति पञ्च जना कथिनदानकम्मं साधेन्तीति वुत्तं. आनिसंसं लभन्तीति इदञ्च अत्थारकस्स च अनुमोदनानञ्च भिक्खूनं आनिसंसलाभमेव वुत्तं, न एतेहि पाठेहि ‘‘कथिन’’न्ति वुत्ते सङ्घिकं होतीति अत्थो विञ्ञातब्बो होतीति दट्ठब्बो. सङ्घस्स उप्पन्नचीवरं सङ्घेन अत्थारकस्स ¶ दिन्नभावो कथं विञ्ञायतीति? ‘‘इदं ¶ सङ्घस्स कथिनदुस्सं उप्पन्नं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं अत्थरितु’’न्ति वुत्तं पाळिपाठञ्च (महाव. ३०७) ‘‘सङ्घो अज्ज कथिनदुस्सं लभित्वा पुनदिवसे देति, अयं निचयसन्निधी’’ति वुत्तं अट्ठकथापाठञ्च दिस्वा विञ्ञायतीति. सङ्घसन्तकभूतं चीवरमेव दानकिरियाय कम्मं, सङ्घो कत्ता, पुग्गलो सम्पदानं भवितुं अरहभावो च यथावुत्तपाळिपाठमेव उपनिधाय विञ्ञायतीति.
एवं सन्ते पुग्गलस्स दिन्नं पुग्गलिकचीवरं सङ्घिकं कातुं कथं पटिपज्जितब्बन्ति? सचे सो पटिग्गाहकपुग्गलो दायकानं एवं वदति ‘‘उपासक दानं नाम पुग्गलस्स दिन्नतो सङ्घस्स दिन्नं महप्फलतरं होति, तस्मा सङ्घस्स देहि, सङ्घस्स दत्वा पुन सङ्घेन अत्थारारहस्स भिक्खुनो कम्मवाचाय दत्वा तेन पुग्गलेन यथाविनयं अत्थतेयेव कथिनं नाम होति, न पुग्गलस्स दत्वा पुग्गलेन सामंयेव अत्थते, तस्मा सङ्घस्स देही’’ति उय्योजेत्वा सङ्घस्स दापितेपि तं चीवरं सङ्घिकं होति कथिनत्थारारहं. यदि पन दायको अप्पस्सुतताय ‘‘नाहं, भन्ते, किञ्चि जानामि, इमं चीवरं तुम्हाकमेव दम्मी’’ति वक्खति, एवं सति पुग्गलिकवसेनेव सम्पटिच्छित्वा तेन पुग्गलेन तं चीवरं सङ्घस्स दिन्नम्पि सङ्घिकं होति.
यदि एवं समणेनेव समणस्स दिन्नं चीवरं कथं कथिनत्थारारहं भवेय्याति? नो न भवेय्य. वुत्तञ्हेतं अट्ठकथायं (महाव. अट्ठ. ३०६) ‘‘कथिनं केन दिन्नं वट्टति? येन केनचि देवेन वा मनुस्सेन वा पञ्चन्नं वा सहधम्मिकानं अञ्ञतरेन दिन्नं वट्टती’’ति. अथ कस्मा परम्परभूतेहि आचरियेहि ञत्तिलद्धचीवरतो अवसेसानि चीवरानि सङ्घस्स भाजेत्वा एव परिभुञ्जितानीति? वुच्चते – एकच्चे भिक्खू आचरियपरम्परागतअनउसारेनेव ¶ पटिपज्जन्ति, केचि बहूनं किरियं दिस्वा दिट्ठानुगतिवसेन पटिपज्जन्ति, बहुस्सुतापि केचि थेरा अरुच्चन्तापि पवेणिभेदभयेन पटिपज्जन्ति, अपरे रुचिवसेन अत्थञ्च अधिप्पायञ्च परिणामेत्वा गण्हन्ति, पकरणमेवानुगतभिक्खू पन यथापकरणागतमेव अत्थं गहेत्वा सङ्घिकञ्च पुग्गलिकञ्च अमिस्सं कत्वा, कालचीवरञ्च अकालचीवरञ्च अमिस्सं कत्वा गण्हन्ति. भिक्खुनिविभङ्गे (पाचि. ७३८) ‘‘थूलनन्दा भिक्खुनी अकालचीवरं ‘कालचीवर’न्ति अधिट्ठहित्वा भाजापेस्सति, अथ भगवा निस्सग्गियपाचित्तियापत्तिं पञ्ञपेसी’’ति आगतं, तस्मा लज्जीपेसलबहुस्सुतसिक्खाकामभूतेन भिक्खुना अनेक-पाळिअट्ठकथादयो ¶ पकरणे ओलोकेत्वा संसन्दित्वा पकरणमेवानुगन्तब्बं, न अञ्ञेसं किरियं सद्दहितब्बं, न च अनुगन्तब्बं. भगवतो हि धरमानकाले वा ततो पच्छा वा पुब्बे दायका येभुय्येन चत्तारो पच्चये सङ्घस्सेव देन्ति, तस्मा सङ्घिकसेनासनस्स सङ्घिकचीवरस्स च बाहुल्लतो पुब्बाचरिया सङ्घस्स भाजेत्वा एव परिभुञ्जिंसु.
इदानि पन दायका येभुय्येन चत्तारो पच्चये पुग्गलस्सेव देन्ति, तस्मा सेनासनम्पि अभिनवभूतं पुग्गलिकमेव बहुलं होति, चीवरम्पि पुग्गलिकमेव बहुलं. दलिद्दापि सुत्तकन्तनकालतो पट्ठाय ‘‘इमं चीवरं कथिनकाले इत्थन्नामस्स भिक्खुनो दस्सामी’’ति चिन्तेत्वा च तथेव वत्वा च सब्बकिच्चानि करोन्ति, महद्धना च साटकस्स कीणितकालतो पट्ठाय तथेव चिन्तेत्वा कथेत्वा करोन्ति, दानकाले च ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति पुत्तदासादयो वा पेसेन्ति, सामं वा गन्त्वा चीवरं तस्स भिक्खुस्स पादमूले वा हत्थे वा ठपेत्वा ‘‘इमं चीवरं तुय्हं ¶ दम्मी’’ति वत्वा वा चिन्तेत्वा वा देन्ति, सतेसु वा सहस्सेसु वा एको पण्डितपुरिसो ‘‘पुग्गलस्स दिन्नदानतो सङ्घस्स दिन्नं महप्फल’’न्ति ञत्वा ‘‘इमं कथिनचीवरं सङ्घस्स दम्मी’’ति वत्वा वा चिन्तेत्वा वा देति, तस्स सा दक्खिणा सङ्घगता होति. सचे पन दायको पुग्गलस्स दातुकामो होति, पुग्गलो पन तस्स महप्फलभावमिच्छन्तो दक्खिणा-विभङ्गसुत्तादिधम्मदेसनाय (म. नि. ३.३७६ आदयो) पुग्गलिकदानतो सङ्घिकदानस्स महप्फलभावं जानापेत्वा ‘‘इमं तव चीवरं सङ्घस्स देही’’ति उय्योजेति, दायकोपि तस्स वचनं सम्पटिच्छित्वा ‘‘इमं कथिनचीवरं सङ्घस्स दम्मी’’ति वत्वा वा चिन्तेत्वा वा देति, एवम्पि सा दक्खिणा सङ्घगता होति.
यदि पन भिक्खुना उय्योजितोपि दुप्पञ्ञो दायको तस्स वचनं अनादियित्वा पुग्गलस्सेव देति, तस्स सा दक्खिणा पुग्गलगता होति. अथ पन सो पुग्गलो सयं सम्पटिच्छित्वा पुन सङ्घस्स परिच्चजति, एवम्पि तं चीवरं सङ्घिकं होति, तं सङ्घिकवसेन भाजेतब्बं. यदि पन दायकोपि पुग्गलस्सेव देति, पुग्गलोपि सम्पटिच्छित्वा न परिच्चजति, एवं सन्ते तं चीवरं पुग्गलिकं होति, न कथिनकालमत्तेन वा कथिनवचनमत्तेन वा सङ्घिकं होति. इदानि पन इमिना नयेन पुग्गलिकचीवरंयेव बहुलं होति. एवं सन्तेपि आचरियपरम्परा पवेणिं अभिन्दितुकामा सङ्घिकं विय कत्वा भाजेत्वा परिभुञ्जिंसु ¶ . यदि मुख्यतो सङ्घिकं सिया, सङ्घेन दिन्नतो परं एकसूचिमत्तम्पि पुग्गलो अधिकं गण्हितुं न लभेय्य.
एकच्चे थेरा सङ्घिकन्ति पन वदन्ति, भाजनकाले पन इस्सरवताय यथारुचि विचारेन्ति, एकच्चे भिक्खू मुख्यसङ्घिकन्ति ¶ मञ्ञमाना अभाजेतुकामम्पि पुग्गलं अभिभवित्वा भाजापेन्ति, तस्स पुग्गलस्स माता पिता ञातका उपासकादयो ‘‘अम्हाकं पुत्तस्स देम, अम्हाकं ञातकभिक्खुस्स देम, अम्हाकं कुलूपकस्स देमा’’ति, अञ्ञेपि सद्धा पसन्ना दायका ‘‘इत्थन्नामस्स पुग्गलस्स देमा’’ति विचारेत्वा परम्मुखापि ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति वत्वा सम्मुखापि पादमूले वा हत्थे वा ठपेत्वा देन्ति, एवरूपं चीवरं पुग्गलिकं होति, सङ्घं आमसित्वा अवुत्तत्ता सङ्घायत्तं न होति, ‘‘कथिनं दस्सामी’’ति वा ‘‘कथिनं दातुं गतो’’ति वा ‘‘कथिनचीवर’’न्ति वा पुब्बापरकालेसु वचनं पन मुख्यकथिनभूतस्स सङ्घिकचीवरस्स काले दिन्नत्ता तदुपचारतो वोहारमत्तं होति. यथा किं? ‘‘उपोसथिक’’न्ति वुत्तं भत्तं चुद्दससु सङ्घिकभत्तेसु अन्तोगधं मुख्यसङ्घिकं होति, समादिन्नउपोसथा दायका सायं भुञ्जितब्बभत्तभागं सङ्घस्स देन्ति, तं सङ्घो सलाकभत्तं विय ठितिकं कत्वा भुञ्जति, इति सङ्घस्स दिन्नत्ता सङ्घिकं होति. इदानि पन दायका अत्तनो अत्तनो कुलूपकस्स वा ञातिभिक्खुस्स वा उपोसथदिवसेसु भत्तं देन्ति, तं सङ्घस्स अदिन्नत्ता सङ्घिकं न होति. एवं सन्तेपि उपोसथदिवसे दिन्नत्ता मुख्यवसेन पवत्तउपोसथभत्तं विय तदुपचारेन ‘‘उपोसथभत्त’’न्ति वोहरीयति, एवंसम्पदमिदं दट्ठब्बं.
एवं इमस्मिं काले येभुय्येन पुग्गलस्सेव दिन्नत्ता पुग्गलिकभूतं चीवरं ञत्तिकम्मवाचारहं न होति, सङ्घिकमेव ञत्तिकम्मवाचारहं होति, तदेव च पञ्चानिसंसकारणं होति, तस्मा पण्डितेन पुग्गलेन ‘‘उपासका सङ्घे देथ, सङ्घे दिन्नं महप्फलं होती’’तिआदिना नियोजेत्वा दापेतब्बं, सयं वा सम्पटिच्छित्वा सङ्घस्स परिच्चजितब्बं. एवं परिच्चजितत्ता सङ्घिकभूतं चीवरं ञत्तिकम्मवाचारहञ्च ¶ होति पञ्चानिसंसनिप्फादकञ्च. एवं नियोजनञ्च ‘‘सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति (म. नि. ३.३७६) भगवता वुत्तवचनं अनुगतं होतीति दट्ठब्बं.
परिकम्मं ¶ करोन्तानं भिक्खूनं यागुभत्तञ्च दातुं वट्टतीति इदं पुच्छितत्ता दोसो नत्थीति कत्वा वुत्तं, अपुच्छिते पन एवं कथेतुं न वट्टति. खलिमक्खितसाटकोति अहतवत्थं सन्धाय वुत्तं. सुट्ठु धोवित्वातिआदिना सपुब्बकरणं अत्थारं दस्सेति. धोवनसिब्बनरजनकप्पकरणेन हि विचारणछेदनबन्धनानिपि दस्सितानियेव होन्ति, अत्थारदस्सनेन पच्चुद्धारअधिट्ठानानिपि दस्सेति. सूचिआदीनि चीवरकम्मुपकरणानि सज्जेत्वा बहूहि भिक्खूहि सद्धिन्ति इदं पन सिब्बनस्स उपकरणनिदस्सनं. तदहेवाति इदं पन करणसन्निधिमोचनत्थं वुत्तं. दायकस्स हत्थतो साटकं लद्धदिवसेयेव सङ्घेन अत्थारकस्स भिक्खुनो दातब्बं, एवं अदेन्ते निचयसन्निधि होति. अत्थारकेनपि सङ्घतो लद्धदिवसेयेव कथिनं अत्थरितब्बं, एवं अकरोन्ते करणसन्निधि होति.
अञ्ञानि च बहूनि आनिसंसवत्थानि देतीति इमिना अत्थरितब्बसाटकोयेव कथिनसाटको नाम, ततो अञ्ञे साटका बहवोपि कथिनानिसंसायेव नामाति दस्सेति. एतेन च ‘‘कथिनानिसंसो’’ति वत्थानियेव वुत्तानि न अग्घोति दीपेति. यदि अग्घो वुत्तो सिया, एवं सति ‘‘बह्वानिसंसानि कथिनवत्थानि देती’’ति वत्तब्बं, एवं पन अवत्वा ‘‘बहूनि कथिनानिसंसवत्थानि देती’’ति वुत्तं, तेन ञायति ‘‘न अग्घो वुत्तो’’ति, तस्मा बह्वानिसंसभावो अग्घवसेन न गहेतब्बो, अथ खो वत्थवसेनेव गहेतब्बोति. इतरोति अञ्ञो दायको. तथा ¶ तथा ओवदित्वा सञ्ञापेतब्बोति ‘‘उपासक दानं नाम सङ्घस्स दिन्नकालतो पट्ठाय महप्फलं होति महानिसंसं, अत्थारो पन भिक्खूनं उपकारत्थाय भगवता अनुञ्ञातो, तस्मा ञत्तिलद्धम्पि अलद्धम्पि महप्फलमेवा’’ति वा ‘‘उपासक अयम्पि दायको सङ्घस्सेव देति, त्वम्पि सङ्घस्सेव देसि, भगवता च –
‘यो सीलवा सीलवन्तेसु ददाति दानं;
धम्मेन लद्धं सुपसन्नचित्तो;
अभिसद्दहं कम्मफलं उळारं;
तं वे दानं विपुलफलन्ति ब्रूमी’ति. (म. नि. ३.३८२) –
वुत्तं, तस्मा सङ्घस्स दिन्नकालतो पट्ठाय महप्फलमेवा’’ति वा इतिआदीनि वत्वा सञ्ञापेतब्बो.
यस्स ¶ सङ्घो कथिनचीवरं देति, तेन भिक्खुना कथिनं अत्थरितब्बन्ति योजना. यो जिण्णचीवरो होति भिक्खु, तस्स दातब्बन्ति सम्बन्धो. इमस्मिं ठाने इदानि भिक्खू –
‘‘पटिग्गहणञ्च सप्पायं, ञत्ति च अनुसावनं;
कप्पबिन्दु पच्चुद्धारो, अधिट्ठानत्थरानि च;
नियोजनानुमोदा च, इच्चयं कथिने विधी’’ति. –
इमं गाथं आहरित्वा कथिनदानकम्मवाचाय पठमं कथिनचीवरस्स पटिग्गहणञ्च सप्पायपुच्छनञ्च करोन्ति, तदयुत्तं विय दिस्सति. कस्माति चे? ‘‘अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं…पे… पुब्बकरणं जानाति, पच्चुद्धारं जानाति, अधिट्ठानं जानाति, अत्थारं जानाति, मातिकं जानाति, पलिबोधं जानाति, उद्धारं जानाति, आनिसंसं जानाती’’ति परिवारपाळियञ्च (परि. ४०९),
‘‘अट्ठधम्मविदो ¶ भिक्खु, कथिनत्थारमरहति;
पुब्बपच्चुद्धाराधिट्ठा-नत्थारो मातिकाति च;
पलिबोधो च उद्धारो, आनिसंसा पनट्ठिमे’’ति. (वि. वि. २७०४, २७०६) –
विनयविनिच्छयप्पकरणे च आगतेसु अट्ठसु अङ्गेसु अनागतत्ता च ‘‘पुब्बकरणं सत्तहि धम्मेहि सङ्गहितं धोवनेन विचारणेन छेदनेन बन्धनेन सिब्बनेन रजनेन कप्पकरणेना’’ति परिवारपाळियञ्च (परि. ४०८),
‘‘धोवनञ्च विचारो च, छेदनं बन्धनम्पि च;
सिब्बनं रजनं कप्पं, पुब्बकिच्चन्ति वुच्चती’’ति. (वि. वि. २७०७) –
विनयविनिच्छयप्पकरणे च वुत्तेसु सत्तसु पुब्बकरणेसु अनागतत्ता च.
न ¶ केवलञ्च पकरणेसु अनागतमेव, अथ खो युत्तिपि न दिस्सति. कथं? पटिग्गहणं नाम ‘‘यो पन भिक्खु अदिन्नं मुखद्वारं आहारं आहारेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तिय’’न्ति (पाचि. २६५) यावकालिकादीसु अज्झोहरितब्बेसु चतूसु कालिकवत्थूसु भगवता वुत्तं, न चीवरे, तं पन पादमूले ठपेत्वा दिन्नम्पि परम्मुखा दिन्नम्पि लब्भतेव. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३७९) ‘‘इमं चीवरं इत्थन्नामस्स दम्मीति एवं परम्मुखा वा पादमूले ठपेत्वा ‘इमं तुम्हाक’न्ति एवं सम्मुखा वा देती’’ति, तस्मा पटिग्गहणकिच्चं नत्थि, दायकेन चीवरे दिन्ने सङ्घस्स चित्तेन सम्पटिच्छनमत्तमेव पमाणं होति.
सप्पायपुच्छनञ्च एवं करोन्ति – एकेन भिक्खुना ‘‘भोन्तो सङ्घा सङ्घस्स कथिने सम्पत्ते कस्स पुग्गलस्स सप्पायारहं होती’’ति पुच्छिते एको भिक्खु नामं ¶ वत्वा ‘‘इत्थन्नामस्स थेरस्स सप्पायारहं होती’’ति वदति, सप्पायइति च निवासनपारुपनत्थं गहेत्वा वदन्ति. एतस्मिं वचने सद्दतो च अत्थतो च अधिप्पायतो च युत्ति गवेसितब्बा होति. कथं? सद्दतो वग्गभेदे सतियेव बहुवचनं कत्तब्बं, न अभेदे, एवं सद्दतो. सप्पायइतिवचनञ्च अनुरूपत्थेयेव वत्तब्बं, न निवासनपारुपनत्थे, एवं अत्थतो. इदञ्च चीवरं सङ्घो कथिनं अत्थरितुं पुग्गलस्स देति, न निवासनपारुपनत्थं. वुत्तञ्हि पाळियं (महाव. ३०७) ‘‘सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो देति कथिनं अत्थरितु’’न्ति, तस्मा युत्ति गवेसितब्बा होति. ‘‘पटिग्गहणञ्च सप्पाय’’न्तिआदिगाथापि कत्थचि पाळियं अट्ठकथाटीकादीसु च न दिस्सति, तस्मा इध वुत्तनयेनेव पटिपज्जितब्बं.
सचे बहू जिण्णचीवरा, वुड्ढस्स दातब्बन्ति इदं कथिनचीवरस्स सङ्घिकत्ता ‘‘न च, भिक्खवे, सङ्घिकं यथावुड्ढं पटिबाहितब्बं, यो पटिबाहेय्य, आपत्ति दुक्कटस्सा’’ति इमिना पाळिनयेन (चूळव. ३११) वुत्तं. एतेनेव नयेन सब्बेसु बलवचीवरेसु सन्तेसुपि वुड्ढस्सेव दातब्बन्ति सिद्धं. वुड्ढेसु…पे… दातब्बन्ति करणसन्निधिमोचनत्थं वुत्तं. तेनेवाह ‘‘सचे वुड्ढो’’त्यादि. नवकतरेनपि हि करणसन्निधिं मोचेत्वा कथिने अत्थते अनुमोदनं करोन्तस्स सङ्घस्स पञ्चानिसंसलाभो होतीति. अपिचातिआदिना सङ्घेन कत्तब्बवत्तं दस्सेति. वचनक्कमो पन एवं कातब्बो – कथिनदुस्सं लभित्वा सङ्घे सीमाय सन्निपतिते एकेन भिक्खुना ‘‘भन्ते, सङ्घस्स इदं कथिनदुस्सं उप्पन्नं, सङ्घो इमं कथिनदुस्सं कथन्नामस्स भिक्खुनो ¶ ददेय्य कथिनं अत्थरितु’’न्ति वुत्ते अञ्ञेन ‘‘यो जिण्णचीवरो, तस्सा’’ति वत्तब्बं, ततो पुरिमेन ‘‘बहू ¶ जिण्णचीवरा’’ति वा ‘‘नत्थि इध जिण्णचीवरा’’ति वा वुत्ते अपरेन ‘‘तेन हि वुड्ढस्सा’’ति वत्तब्बं, पुन पुरिमेन ‘‘को एत्थ वुड्ढो’’ति वुत्ते इतरेन ‘‘इत्थन्नामो भिक्खू’’ति वत्तब्बं, पुन पुरिमेन ‘‘सो भिक्खु तदहेव चीवरं कत्वा अत्थरितुं सक्कोती’’ति वुत्ते इतरेन ‘‘सो सक्कोती’’ति वा ‘‘सङ्घो महाथेरस्स सङ्गहं करिस्सती’’ति वा वत्तब्बं, पुन पुरिमेन ‘‘सो महाथेरो अट्ठहि अङ्गेहि समन्नागतो’’ति वुत्ते इतरेन ‘‘आम समन्नागतो’’ति वत्तब्बं, ततो ‘‘साधु सुट्ठु तस्स दातब्ब’’न्ति वुत्ते ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञातब्बो.
एत्थ च ‘‘भन्ते, सङ्घस्सा’’तिआदिवचनं ‘‘सुणातु मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्नं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं कथिनदुस्सं इत्थन्नामस्स भिक्खुनो ददेय्य कथिनं अत्थरितु’’न्ति इमाय ञत्तिपाळिया समेति. ‘‘यो जिण्णचीवरो, तस्सा’’तिआदि ‘‘सङ्घेन कस्सा’’तिआदि ‘‘सङ्घेन कस्स दातब्बं, यो जिण्णचीवरो होती’’तिआदिना अट्ठकथावचनेन (महाव. अट्ठ. ३०६) समेति. ‘‘सो महाथेरो अट्ठहङ्गेहि समन्नागतो’’तिआदि ‘‘अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितु’’न्तिआदिकाय परिवारपाळिया (परि. ४०९) समेतीति दट्ठब्बं. यस्स पन दीयति, तस्स ञत्तिदुतियकम्मवाचाय दातब्बन्ति सम्बन्धो. इमिना इमस्स कथिनदानकम्मस्स गरुकत्ता न अपलोकनमत्तेन दातब्बन्ति इममत्थं पकासेति. गरुकलहुकानं भेदो कम्माकम्मविनिच्छयकथायं आवि भविस्सति.
एवं दिन्ने पन कथिने पच्चुद्धरितब्बा अधिट्ठातब्बा वाचा भिन्दितब्बाति सम्बन्धो. सचे तं कथिनदुस्सं निट्ठितपरिकम्ममेव होतीति इमिना कथिनदुस्सं नाम न केवलं पकतिसाटकमेव ¶ होति, अथ खो परिनिट्ठितसत्तविधपुब्बकिच्चचीवरम्पि होतीति दस्सेति, तस्मा निट्ठितचीवरस्मिं दिन्ने सत्तविधपुब्बकिच्चकरणेन अत्थो नत्थि, केवलं पच्चुद्धरणादीनियेव कातब्बानि. सचे पन किञ्चि अपरिनिट्ठितं होति, अन्तमसो कप्पबिन्दुमत्तम्पि, तं निट्ठापेत्वायेव पच्चुद्धरणादीनि कातब्बानि. गण्ठिकपट्टपासकपट्टानि पन सिब्बनन्तोगधानि, तानिपि निट्ठापेत्वायेव कातब्बानि. अनिट्ठापेन्तो अनिट्ठितसिब्बनकिच्चमेव होति. वुत्तञ्हि अट्ठकथायं (पारा. अट्ठ. २.४६२-४६३) ‘‘तत्थ कतन्ति सूचिकम्मपरियोसानेन ¶ कतं, सूचिकम्मपरियोसानं नाम यं किञ्चि सूचिया कत्तब्बं. पासकपट्टगण्ठिकपट्टपरियोसानं कत्वा सूचिया पटिसामन’’न्ति. इदञ्हि कथिनवत्तं नाम बुद्धप्पसत्थन्ति ‘‘अत्थतकथिनानं वो भिक्खवे पञ्च कप्पिस्सन्ती’’तिआदिना पसत्थं.
कतपरियोसितं पन कथिनं गहेत्वाति –
‘‘धोवनञ्च विचारो च, छेदनं बन्धनम्पि च;
सिब्बनं रजनं कप्पं, पुब्बकिच्चन्ति वुच्चती’’ति. (वि. वि. २७०७) –
वुत्तानि सत्तविधपुब्बकरणानि कत्वा परियोसापितं कथिनचीवरं गहेत्वा. अत्थारकेन भिक्खुना पच्चुद्धरितब्बा अधिट्ठातब्बा वाचा भिन्दितब्बाति सम्बन्धो. सङ्घाटिया कथिनं अत्थरितुकामो भिक्खु पुब्बे तिचीवराधिट्ठानेन अधिट्ठितं पोराणिकं सङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति वत्वा पच्चुद्धरितब्बा, ततो अनधिट्ठितं नवं सङ्घाटिं ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वत्वा अधिट्ठातब्बा, ततो अत्थरणकाले तमेव अधिट्ठितसङ्घाटिं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचा भिन्दितब्बाति अत्थो. एस नयो इतरेसु. एतेन कथिनत्थारणं नाम वचीभेदकरणमेव होति, न किञ्चि कायविकारकरणन्ति इममत्थं दीपेति ¶ . तथा हि वुत्तं विनयत्थमञ्जूसायं (कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) ‘‘अत्थरितब्बन्ति अत्थरणं कातब्बं, तञ्च खो तथावचीभेदकरणमेवाति दट्ठब्ब’’न्ति.
तत्थ पच्चुद्धारो तिविधो ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति सङ्घाटिया पच्चुद्धारो, ‘‘इमं उत्तरासङ्गं पच्चुद्धरामी’’ति उत्तरासङ्गस्स पच्चुद्धारो, ‘‘इमं अन्तरवासकं पच्चुद्धरामी’’ति अन्तरवासकस्स पच्चुद्धारोति. वुत्तञ्हेतं परिवारे (परि. ४०८) ‘‘पच्चुद्धारो तीहि धम्मेहि सङ्गहितो सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति. अधिट्ठानं तिविधं ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति सङ्घाटिया अधिट्ठानं, ‘‘इमं उत्तरासङ्गं अधिट्ठामी’’ति उत्तरासङ्गस्स अधिट्ठानं, ‘‘इमं अन्तरवासकं अधिट्ठामी’’ति अन्तरवासकस्स अधिट्ठानन्ति. वुत्तञ्हेतं परिवारे (परि. ४०८) ‘‘अधिट्ठानं तीहि धम्मेहि सङ्गहितं सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति.
अथ ¶ वा अधिट्ठानं दुविधं कायेन अधिट्ठानं, वाचाय अधिट्ठानन्ति. तत्थ पोराणिकं सङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति पच्चुद्धरित्वा नवं सङ्घाटिं हत्थेन गहेत्वा ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारकरणेन कायेन वा अधिट्ठातब्बं, वचीभेदं कत्वा वाचाय वा अधिट्ठातब्बं. वुत्तञ्हि अट्ठकथायं (पारा. अट्ठ. २.४६९; कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘तत्थ यस्मा द्वे चीवरस्स अधिट्ठानानि कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेतीति वुत्तं, तस्मा…पे… अधिट्ठातब्बा’’ति. अथ वा अधिट्ठानं दुविधं सम्मुखाधिट्ठानपरम्मुखाधिट्ठानवसेन. तत्थ यदि चीवरं हत्थपासे ठितं होति, ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वचीभेदं कत्वा अधिट्ठातब्बं, अथ अन्तोगब्भे वा सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति वचीभेदं कत्वा अधिट्ठातब्बं. वुत्तञ्हि ¶ अट्ठकथायं (पारा. अट्ठ. २.४६९; कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘तत्र दुविधं अधिट्ठानं सचे हत्थपासे होती’’तिआदि, विनयत्थमञ्जूसायञ्च (कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) ‘‘दुविधन्ति सम्मुखापरम्मुखाभेदेन दुविध’’न्ति.
अत्थारो कतिविधो? अत्थारो एकविधो. वचीभेदकरणेनेव हि अत्थारो सम्पज्जति, न कायविकारकरणेन. अयमत्थो यथावुत्त-परिवारपाळिया च ‘‘अत्थरितब्बन्ति अत्थरणं कातब्बं, तञ्च खो तथावचीभेदकरणमेवाति दट्ठब्ब’’न्ति विनयत्थमञ्जूसावचनेन च विञ्ञायति. अथ वा अत्थारो तिविधो वत्थुप्पभेदेन. तत्थ यदि सङ्घाटिया कथिनं अत्थरितुकामो होति, पोराणिका सङ्घाटि पच्चुद्धरितब्बा, नवा सङ्घाटि अधिट्ठातब्बा, ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा. अथ उत्तरासङ्गेन कथिनं अत्थरितुकामो होति, पोराणको उत्तरासङ्गो पच्चुद्धरितब्बो, नवो उत्तरासङ्गो अधिट्ठातब्बो, ‘‘इमिना उत्तरासङ्गेन कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा. अथ अन्तरवासकेन कथिनं अत्थरितुकामो होति, पोराणको अन्तरवासको पच्चुद्धरितब्बो, नवो अन्तरवासको अधिट्ठातब्बो, ‘‘इमिना अन्तरवासकेन कथिनं अत्थरामी’’ति वाचा भिन्दितब्बा. वुत्तञ्हेतं परिवारे (परि. ४१३) ‘‘सचे सङ्घाटिया’’तिआदि.
एत्थ सिया – किं पन ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति विसेसं कत्वाव पच्चुद्धरितब्बा, उदाहु ‘‘इमं पच्चुद्धरामी’’ति सामञ्ञतोपि पच्चुद्धरितब्बाति? परिक्खारचोळाधिट्ठानेन ¶ अधिट्ठितं चीवरं ‘‘इमं पच्चुद्धरामी’’ति सामञ्ञतो पच्चुद्धरितब्बं, न ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति विसेसतो पच्चुद्धरितब्बं. कस्मा? पुब्बे अलद्धनामत्ता. तिचीवराधिट्ठानेन अधिट्ठितं पन चीवरं विसेसतोयेव पच्चुद्धरितब्बं, न सामञ्ञतो. कस्मा? पटिलद्धविसेसनामत्ता ¶ . इध पन कथिनाधिकारे पुब्बेव तिचीवराधिट्ठानेन अधिट्ठितत्ता विसेसतोयेव पच्चुद्धरितब्बन्ति दट्ठब्बं. वुत्तञ्हेतं परिवारे (परि. ४०८) कथिनाधिकारे ‘‘पच्चुद्धारो तीहि धम्मेहि सङ्गहितो सङ्घाटिया उत्तरासङ्गेन अन्तरवासकेना’’ति. किं पन निच्चतेचीवरिकोयेव कथिनं अत्थरितुं लभति, उदाहु अवत्थातेचीवरिकोपीति? तेचीवरिको दुविधो धुतङ्गतेचीवरिकविनयतेचीवरिकवसेन. तत्थ धुतङ्गतेचीवरिको ‘‘अतिरेकचीवरं पटिक्खिपामि, तेचीवरिकङ्गं समादियामी’’ति अधिट्ठहित्वा धारणतो सब्बकालमेव धारेति. विनयतेचीवरिको पन यदा तिचीवराधिट्ठानेन अधिट्ठहित्वा धारेतुकामो होति, तदा तथा अधिट्ठहित्वा धारेति. यदा पन परिक्खारचोळाधिट्ठानेन अधिट्ठहित्वा धारेतुकामो होति, तदा तथा अधिट्ठहित्वा धारेति, तस्मा तिचीवराधिट्ठानस्स दुप्परिहारत्ता सब्बदा धारेतुं असक्कोन्तो हुत्वा परिक्खारचोळवसेन धारेन्तोपि तं पच्चुद्धरित्वा आसन्ने काले तिचीवराधिट्ठानेन अधिट्ठहन्तोपि कथिनं अत्थरितुं लभतियेवाति दट्ठब्बं.
कच्चि नु भो कथिनदानकम्मवाचाभणनसीमायमेव कथिनं अत्थरितब्बं, उदाहु अञ्ञसीमायाति? यदि कथिनदानकम्मवाचाभणनबद्धसीमा वस्सूपनायिकखेत्तभूतउपचारसीमाय अन्तो ठिता, एवं सति तस्मिंयेव सीममण्डले अत्थरणं कातब्बं. कथं विञ्ञायतीति चे? ‘‘परिनिट्ठितपुब्बकरणमेव चे दायको सङ्घस्स देति, सम्पटिच्छित्वा कम्मवाचाय दातब्बं. तेन च तस्मिंयेव सीममण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो’’ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३०८) आगतत्ता विञ्ञायतीति. यदि एवं ‘‘तस्मिंयेव सीममण्डले’’इच्चेव टीकायं वुत्तत्ता ‘‘यस्मिं किस्मिञ्चि ¶ सीममण्डले कम्मवाचं भणित्वा तस्मिंयेव सीममण्डले अत्थरितब्ब’’न्ति वत्तब्बं, न ‘‘कथिनदानकम्मवाचाभणनबद्धसीमा वस्सूपनायिकखेत्तभूतउपचारसीमाय अन्तो ठिता’’ति विसेसं कत्वा वत्तब्बन्ति? न न वत्तब्बं. कम्मवाचाभणनसीमा हि बद्धसीमाभूता, कथिनत्थारसीमा पन उपचारसीमाभूता, उपचारसीमा च नाम बद्धसीमं अवत्थरित्वापि गच्छति, तस्मा सा सीमा बद्धसीमा च होति उपचारसीमा चाति तस्मिंयेव सीममण्डले कथिनदानकम्मवाचं ¶ भणित्वा तत्थेव अत्थरणं कातब्बं, न यस्मिं किस्मिञ्चि सीममण्डले कम्मवाचं भणित्वा तत्थेव अत्थरणं कत्तब्बन्ति दट्ठब्बं. एवम्पि ‘‘उपचारसीमाय’’इच्चेव वत्तब्बं, न ‘‘वस्सूपनायिकखेत्तभूतउपचारसीमाया’’ति, तम्पि वत्तब्बमेव. तेसं भिक्खूनं वस्सूपनायिकखेत्तभूताय एव उपचारसीमाय कथिनत्थारं कातुं लभति, न अञ्ञउपचारसीमाय. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. ३०६) ‘‘अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति महापच्चरियं वुत्त’’न्ति.
यथिच्छसि, तथा भवतु, अपि तु खलु ‘‘कम्मवाचाभणनसीमा बद्धसीमाभूता, कथिनत्थारसीमा उपचारसीमाभूता’’ति तुम्हेहि वुत्तं, तथाभूतभावो कथं जानितब्बोति? वुच्चते – कथिनत्थारसीमायं ताव उपचारसीमाभूतभावो ‘‘सचे पन एकसीमाय बहू विहारा होन्ति, सब्बे भिक्खू सन्निपातेत्वा एकत्थ कथिनं अत्थरितब्ब’’न्ति इमिस्सा अट्ठकथाय (महाव. अट्ठ. ३०६) अत्थं संवण्णेतुं ‘‘एकसीमायाति एकउपचारसीमायाति अत्थो युज्जती’’ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३०६) आगतत्ता विञ्ञायति. कम्मवाचाभणनसीमाय बद्धसीमाभूतभावो पन ‘‘ते च खो हत्थपासं अविजहित्वा एकसीमायं ठिता. सीमा च नामेसा बद्धसीमा ¶ अबद्धसीमाति दुविधा होती’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) आगतत्ता च ‘‘सीमा च नामेसा कतमा, यत्थ हत्थपासं अविजहित्वा ठिता कम्मप्पत्ता नाम होन्तीति अनुयोगं सन्धाय सीमं दस्सेन्तो विभागवन्तानं सभावविभावनं विभागदस्सनमुखेनेव होतीति ‘सीमा च नामेसा’तिआदिमाहा’’ति विनयत्थमञ्जूसायं (कङ्खा. अभि. टी. निदानवण्णना) आगतत्ता च विञ्ञायति.
तत्थ कतिविधा बद्धसीमा, कतिविधा अबद्धसीमाति? तिविधा बद्धसीमा खण्डसीमासमानसंवाससीमाअविप्पवाससीमावसेन. तिविधा अबद्धसीमा गामसीमाउदकुक्खेपसीमासत्तब्भन्तरसीमावसेनाति दट्ठब्बा. कथं विञ्ञायतीति चे? ‘‘एवं एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं सम्बन्धित्वा सम्मता सीमा बद्धसीमाति वेदितब्बा. खण्डसीमा समानसंवाससीमा अविप्पवाससीमाति तस्सायेव भेदो. अबद्धसीमा पन गामसीमा सत्तब्भन्तरसीमा उदकुक्खेपसीमाति तिविधा’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) आगतत्ता विञ्ञायति. एवं तीसु बद्धसीमासु ¶ , तीसु अबद्धसीमासूति छसुयेव सीमासु कम्मप्पत्तसङ्घस्स चतुवग्गकरणीयादिकम्मस्स कत्तब्बभाववचनतो सुद्धाय उपचारसीमाय कम्मवाचाय अभणितब्बभावो विञ्ञायति. अन्तोउपचारसीमाय बद्धसीमाय सति तं बद्धसीमं अवत्थरित्वापि उपचारसीमाय गमनतो सा बद्धसीमा कम्मवाचाभणनारहा च होति कथिनत्थारारहा चाति वेदितब्बं.
ननु च पन्नरसविधा सीमा अट्ठकथासु (महाव. अट्ठ. ३७९; कङ्खा. अट्ठ. अकालचीवरसिक्खापदवण्णना) आगता, अथ कस्मा छळेव वुत्ताति? सच्चं, तासु पन पन्नरससु सीमासु उपचारसीमा सङ्घलाभविभजनादिट्ठानमेव होति, लाभसीमा ¶ तत्रुप्पादगहणट्ठानमेव होतीति इमा द्वे सीमायो सङ्घकम्मकरणट्ठानं न होन्ति, निगमसीमा नगरसीमा जनपदसीमा रट्ठसीमा रज्जसीमा दीपसीमा चक्कवाळसीमाति इमा पन सीमायो गामसीमाय समानगतिका गामसीमायमेव अन्तोगधाति न विसुं वुत्ताति दट्ठब्बं. एत्थ च उपचारसीमाय बद्धसीमं अवत्थरित्वा गतभावो कथं जानितब्बोति? ‘‘उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्ना’’ति अट्ठकथायं (महाव. अट्ठ. ३७९) वुत्तत्ता परिक्खेपपरिक्खेपारहट्ठानानं अन्तो बद्धसीमाय विज्जमानाय तं अवत्थरित्वा उपचारसीमा गता. तथा हि ‘‘इमिस्सा उपचारसीमाय ‘सङ्घस्स दम्मी’ति दिन्नं पन खण्डसीमसीमन्तरिकासु ठितानम्पि पापुणाती’’ति (महाव. अट्ठ. ३७९) वुत्तं. तेन ञायति ‘‘उपचारसीमाय अन्तो ठिता बद्धसीमा उपचारसीमापि नाम होती’’ति. होतु, एवं सति अन्तोउपचारसीमायं बद्धसीमाय सति तत्थेव कथिनदानकम्मवाचं वाचापेत्वा तत्थेव कथिनं अत्थरितब्बं भवेय्य, अन्तोउपचारसीमायं बद्धसीमाय अविज्जमानाय कथं करिस्सन्तीति? अन्तोउपचारसीमायं बद्धसीमाय अविज्जमानाय बहिउपचारसीमायं विज्जमानबद्धसीमं वा उदकुक्खेपलभनट्ठानं वा गन्त्वा कम्मवाचं वाचापेत्वा पुन विहारं आगन्त्वा वस्सूपनायिकखेत्तभूताय उपचारसीमायं ठत्वा कथिनं अत्थरितब्बन्ति दट्ठब्बं.
ननु च भो एवं सन्ते अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अत्थारो होति, एवं सन्ते ‘‘परिनिट्ठितपुब्बकरणमेव चे दायको सङ्घस्स देति, सम्पटिच्छित्वा कम्मवाचाय दातब्बं. तेन च तस्मिंयेव सीममण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो’’ति वुत्तेन ¶ वजिरबुद्धिटीकावचनेन (वजिर. टी. महावग्ग ३०८) विरुज्झतीति? ननु ¶ अवोचुम्ह ‘‘कम्मवाचाभणनसीमा बद्धसीमाभूता, कथिनत्थारसीमा उपचारसीमाभूता’’ति. तस्मा वजिरबुद्धिटीकावचनेन न विरुज्झति. तत्थ पुब्बे येभुय्येन बद्धसीमविहारत्ता समग्गं सङ्घं सन्निपातेत्वा कम्मवाचं वाचापेत्वा उपचारसीमबद्धसीमभूते तस्मिंयेव विहारे अत्थरणं सन्धाय वुत्तं. बद्धसीमविहारे अहोन्तेपि अन्तोउपचारसीमायं बद्धसीमाय विज्जमानाय तत्थेव सीममण्डले कम्मवाचं वाचापेत्वा तत्थेव अत्थरितब्बभावो अम्हेहिपि वुत्तोयेव. यदि पन न चेव बद्धसीमविहारो होति, न च अन्तोउपचारसीमायं बद्धसीमा अत्थि, एवरूपे विहारे कम्मवाचं वाचापेतुं न लभति, अञ्ञं बद्धसीमं वा उदकुक्खेपं वा गन्त्वा कम्मवाचं वाचापेत्वा अत्तनो विहारं आगन्त्वा वस्सूपनायिकखेत्तभूताय उपचारसीमाय ठत्वा कथिनं अत्थरितब्बं. एवमेव परम्परभूता बहवो आचरियवरा करोन्तीति दट्ठब्बं.
अपरे पन आचरिया ‘‘बद्धसीमविरहाय सुद्धउपचारसीमाय सति तस्संयेव उपचारसीमायं ञत्तिकम्मवाचापि वाचेतब्बा, कथिनं अत्थरितब्बं, न अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अत्थरणं कातब्ब’’न्ति वदन्ति. अयं पन नेसमधिप्पायो – ‘‘कथिनत्थतसीमायन्ति उपचारसीमं सन्धाय वुत्त’’न्ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३०६) कथिनत्थारट्ठानभूताय सीमाय उपचारसीमाभावो वुत्तो, तस्संयेव टीकायं (वजिर. टी. महावग्ग ३०८) पुब्बे निद्दिट्ठपाठे ‘‘तस्मिंयेव सीममण्डले अधिट्ठहित्वा अत्थरित्वा सङ्घो अनुमोदापेतब्बो’’ति कम्मवाचाभणनसीमायमेव अत्थरितब्बभावो च वुत्तो, तस्मा अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अत्थरणं न कातब्बं, तस्संयेव उपचारसीमायं कम्मवाचं सावेत्वा तस्मिंयेव अत्थारो कातब्बो, उपचारसीमतो बहि ठितं बद्धसीमं गन्त्वा अत्थरणकिच्चं नत्थीति.
तत्रेवं ¶ विचारणा कातब्बा – इदं भासन्तरेसु ‘‘ञत्ती’’ति कथितं कथिनदानकम्मं चतूसु सङ्घकम्मेसु ञत्तिदुतियकम्मं होति, ञत्तिदुतियकम्मस्स नवसु ठानेसु कथिनदानं, गरुकलहुकेसु गरुकं, यदि ‘‘उपचारसीमायं चत्तारि सङ्घकम्मानि कातब्बानी’’ति पकरणेसु आगतं अभविस्सा, एवं सन्ते तेसं आचरियानं वचनानुरूपतो उपचारसीमायं कथिनदानञत्तिकम्मवाचं वाचेतब्बं अभविस्सा, न पन पकरणेसु ‘‘उपचारसीमायं चत्तारि सङ्घकम्मानि कातब्बानी’’ति आगतं, अथ खो ‘‘सङ्घलाभविभजनं, आगन्तुकवत्तं कत्वा आरामप्पविसनं ¶ , गमिकस्स भिक्खुनो सेनासनआपुच्छनं, निस्सयपअप्पस्सम्भनं, पारिवासिकमानत्तचारिकभिक्खूनं अरुणुट्ठापनं, भिक्खुनीनं आरामप्पविसनआपुच्छनं इच्चेवमादीनि एव उपचारसीमाय कत्तब्बानी’’ति आगतं, तस्मा कथिनदानञत्तिदुतियकम्मवाचा केवलायं उपचारसीमायं न वाचेतब्बाति सिद्धा. कथं विञ्ञायतीति चे? ‘‘अविप्पवाससीमा नाम तियोजनापि होति, एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ति, तियोजने ठत्वा आगन्तुकवत्तं पूरेत्वा आरामं पविसितब्बं भविस्सति, गमिको तियोजनं गन्त्वा सेनासनं आपुच्छिस्सति, निस्सयपटिपन्नस्स भिक्खुनो तियोजनातिक्कमे निस्सयो पटिप्पस्सम्भिस्सति, पारिवासिकेन तियोजनं अतिक्कमित्वा अरुणं उट्ठपेतब्बं भविस्सति, भिक्खुनिया तियोजने ठत्वा आरामप्पविसनं आपुच्छितब्बं भविस्सति, सब्बम्पेतं उपचारसीमाय परिच्छेदवसेनेव कातुं वट्टति, तस्मा उपचारसीमायमेव भाजेतब्ब’’न्ति एवमादिअट्ठकथापाठतो (महाव. अट्ठ. ३७९) विञ्ञायतीति.
अथेवं ¶ वदेय्युं – ‘‘उपचारसीमा ञत्तिदुतियकम्मवाचाय ठानं न होती’’ति तुम्हेहि वुत्तं, अथ च पन कतपुब्बं अत्थि. तथा हि चीवरपटिग्गाहकसम्मुतिचीवरनिदहकसम्मुतिचीवरभाजकसम्मुतीनं ‘‘सुणातु मे…पे… धारयामीति इमाय कम्मवाचाय वा अपलोकनेन वा अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायपि सम्मन्नितुं वट्टतियेवा’’ति उपचारसीमायं ञत्तिदुतियकम्मवाचाय निप्फादेतब्बभावो अट्ठकथायं (वि. सङ्ग. अट्ठ. १९४) आगतो. भण्डागारस्स पन ‘‘इमं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमाय निसिन्नेहि सम्मन्नितुं न वट्टति, विहारमज्झेयेव ‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्या’तिआदिना नयेन कम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्ब’’न्ति अट्ठकथायं (वि. सङ्ग. अट्ठ. १९७) उपचारसीमायमेव ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बभावो आगतोति.
ते एवं वत्तब्बा – सचेपि अट्ठकथायं आगतं ‘‘अन्तोविहारे’’ति पाठो ‘‘विहारमज्झे’’ति पाठो च उपचारसीमं सन्धाय वुत्तोति मञ्ञमाना तुम्हे आयस्मन्तो एवं अवचुत्थ, ते पन पाठा उपचारसीमं सन्धाय अट्ठकथाचरियेहि न वुत्ता, अथ खो अविप्पवाससीमासङ्खातं महासीमं सन्धाय वुत्ता. कथं विञ्ञायतीति चे? खण्डसीमाय वक्खमानत्ता. खण्डसीमाय हि महासीमा एव पटियोगी होति. उपचारसीमाति अयमत्थो कथं ¶ जानितब्बोति चे? ‘‘इमं पन समानसंवासकसीमं सम्मन्नन्तेहि पब्बज्जूपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं पठमं खण्डसीमा सम्मन्नितब्बा…पे… एवं बद्धासु पन सीमासु खण्डसीमाय ठिता भिक्खू महासीमाय कम्मं करोन्तानं न कोपेन्ति ¶ , महासीमाय वा ठिता खण्डसीमाय कम्मं करोन्तानं. सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपेन्ती’’ति वुत्तअट्ठकथापाठवसेन (महाव. अट्ठ. १३८) जानितब्बोति. अथ वा तेहि आयस्मन्तेहि आभतभण्डागारसम्मुतिपाठवसेनपि अयमत्थो विञ्ञायति. कथं? चीवरपटिग्गाहकादिपुग्गलसम्मुतियो पन अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायम्पि सम्मन्नितुं वट्टति, भण्डागारसङ्खातविहारसम्मुति पन विहारमज्झेयेवाति अट्ठकथायं वुत्तं, तत्थ विसेसकारणं परियेसितब्बं.
तत्रेवं विसेसकारणं पञ्ञायति – ‘‘अञ्ञिस्सा सीमाय वत्थु अञ्ञिस्सा कम्मवाचा’’ति वत्तब्बदोसपरिहारत्थं वुत्तं. पुग्गलसम्मुतियो हि पुग्गलस्स वत्थुत्ता यदि महासीमभूते अन्तोविहारे कत्तुकामा होन्ति, सब्बसङ्घमज्झे तं वत्थुभूतं पुग्गलं हत्थपासे कत्वा करेय्युं. यदि खण्डसीमाय कत्तुकामा, तं वत्थुभूतं पुग्गलं खण्डसीमं आनेत्वा तत्थ सन्निपतितकम्मप्पत्तसङ्घस्स हत्थपासे कत्वा करेय्युं. उभयथापि यथावुत्तदोसो नत्थि, भण्डागारसम्मुति पन भण्डागारस्स विहारत्ता खण्डसीमं आनेतुं न सक्का, तस्मा यदि तं सम्मुतिं खण्डसीमायं ठत्वा करेय्युं, वत्थु महासीमायं होति, कम्मवाचा खण्डसीमायन्ति यथावुत्तदोसो होति, तस्मिञ्च दोसे सति वत्थुविपन्नत्ता कम्मं विपज्जति, तस्मा महासीमभूतविहारमज्झेयेव सा सम्मुति कातब्बाति अट्ठकथाचरियानं मति, न उपचारसीमाय ञत्तिदुतियकम्मं कातब्बन्ति.
अथापि एवं वदेय्युं ‘‘विहारसद्देन अविप्पवाससीमभूता महासीमाव वुत्ता, न उपचारसीमा’’ति इदं वचनं कथं पच्चेतब्बन्ति? इमिनायेव अट्ठकथावचनेन. यदि हि उपचारसीमा ¶ वुत्ता भवेय्य, उपचारसीमा नाम बद्धसीमं अवत्थरित्वापि पवत्ता आवासेसु वा भिक्खूसु वा वड्ढन्तेसु अनियमवसेन वड्ढति, तस्मा खण्डसीमं अवत्थरित्वा पवत्तनतो विहारेन सह खण्डसीमा एकसीमायेव होति, एवं सति विहारे ठितं भण्डागारं खण्डसीमाय ठत्वा सम्मन्नितुं सक्का भवेय्य, न पन सक्का ‘‘खण्डसीमाय निसिन्नेहि सम्मन्नितुं न वट्टती’’ति अट्ठकथायं (महाव. अट्ठ. ३४३) पटिसिद्धत्ता. तेन ञायति ‘‘इमस्मिं ¶ ठाने विहारसद्देन अविप्पवाससीमभूता महासीमा वुत्ता, न उपचारसीमा’’ति. उपचारसीमाय अनियमवसेन वड्ढनभावो कथं जानितब्बोति? ‘‘उपचारसीमा परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्ना होति. अपिच भिक्खूनं धुवसन्निपातट्ठानतो वा परियन्ते ठितभोजनसालतो वा निबद्धवसनकआवासतो वा थाममज्झिमस्स पुरिसस्स द्विन्नं लेड्डुपातानं अन्तो उपचारसीमा वेदितब्बा, सा पन आवासेसु वड्ढन्तेसु वड्ढति, परिहायन्तेसु परिहायति. महापच्चरियं पन ‘भिक्खूसुपि वड्ढन्तेसु वड्ढती’ति वुत्तं, तस्मा सचे विहारे सन्निपतितभिक्खूहि सद्धिं एकाबद्धा हुत्वा योजनसतम्पि पूरेत्वा निसीदन्ति, योजनसतम्पि उपचारसीमाव होति, सब्बेसं लाभो पापुणाती’’ति अट्ठकथायं (महाव. अट्ठ. ३७९) वचनतोति.
यदि एवं उपचारसीमाय कथिनत्थतभावो कस्मा वुत्तोति? कथिनत्थरणं नाम न सङ्घकम्मं, पुग्गलकम्ममेव होति, तस्मा वस्सूपनायिकखेत्तभूताय उपचारसीमाय कातब्बा होति. ञत्तिकम्मवाचा पन सङ्घकम्मभूता, तस्मा उपचारसीमाय कातुं न वट्टति, सुविसोधितपरिसाय बद्धाबद्धसीमायमेव वट्टतीति दट्ठब्बं. ननु च भो ‘‘कथिनं अत्थरितुं के लभन्ति, के न लभन्ति? गणनवसेन ¶ ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ती’’ति अट्ठकथायं वुत्तं, अथ कस्मा ‘‘कथिनत्थरणं नाम न सङ्घकम्मं, पुग्गलकम्ममेव होती’’ति वुत्तन्ति? ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरती’’ति परिवारे (परि. ४१४) वुत्तत्ता च अपलोकनकम्मादीनं चतुन्नं सङ्घकम्मानं ठानेसु अपविट्ठत्ता च. अट्ठकथायं पन कथिनत्थारस्स उपचारभूतं कथिनदानकम्मवाचाभणनकालं सन्धाय वुत्तं. तस्मिञ्हि काले कथिनदायका चत्तारो, पटिग्गाहको एकोति पच्छिमकोटिया पञ्च होन्ति, ततो हेट्ठा न लभतीति. ञत्तिकम्मवाचाय सङ्घकम्मभावो कथं जानितब्बोति? ‘‘चतुन्नं सङ्घकम्मानं ञत्तिदुतियकम्मस्स नवसु ठानेसु कथिनदान’’न्ति आगतत्ता, ‘‘सुणातु मे, भन्ते, सङ्घो, इदं सङ्घस्स कथिनदुस्सं उप्पन्न’’न्तिआदिना वुत्तत्ता चाति.
अपरे पन आचरिया ‘‘भासन्तरेसु ञत्तीति वुत्ता कथिनदानकम्मवाचा अत्थारकिरियाय पविसति, अत्थारकिरिया च उपचारसीमायं कातब्बा, तस्मा कथिनदानकम्मवाचापि उपचारसीमायं कातब्बायेवा’’ति वदन्ति, तेसं अयमधिप्पायो – महावग्गपाळियं ¶ (महाव. ३०६) ‘‘एवञ्च पन, भिक्खवे, कथिनं अत्थरितब्ब’’न्ति आरभित्वा ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो…पे… एवं खो, भिक्खवे, अत्थतं होति कथिन’’न्ति कथिनदानञत्तिकम्मवाचातो पट्ठाय याव अनुमोदना पाठो आगतो, परिवारपाळियञ्च (परि. ४१२) ‘‘कथिनत्थारो जानितब्बो’’ति उद्देसस्स निद्देसे ‘‘सचे सङ्घस्स कथिनदुस्सं उप्पन्नं होति, सङ्घेन कथं पटिपज्जितब्बं, अत्थारकेन कथं पटिपज्जितब्बं, अनुमोदकेन कथं पटिपज्जितब्ब’’न्ति पुच्छं नीहरित्वा ‘‘सङ्घेन ञत्तिदुतियेन ¶ कम्मेन कथिनत्थारकस्स भिक्खुनो दातब्बं…पे… अनुमोदामा’’ति ञत्तितो पट्ठाय याव अनुमोदना पाठो आगतो, तस्मा ञत्तितो पट्ठाय याव अनुमोदना सब्बो विधि कथिनत्थारकिरियायं पविसति, ततो कथिनत्थारकिरियाय उपचारसीमायं कत्तब्बाय सति ञत्तिसङ्खातकथिनदानकम्मवाचापि उपचारसीमायं कत्तब्बायेवाति.
तत्रेवं विचारणा कातब्बा – अत्थारकिरियाय विसुं अनागताय सति ‘‘सब्बो विधि अत्थारकिरियायं पविसती’’ति वत्तब्बं भवेय्य, अथ च पन महावग्गपाळियञ्च परिवारपाळियञ्च अत्थारकिरिया विसुं आगतायेव, तस्मा ञत्तिसङ्खाता कथिनदानकम्मवाचा अत्थारकिरियायं न पविसति, केवलं अत्थारकिरियाय उपचारभूतत्ता पन ततो पट्ठाय अनुक्कमेन वुत्तं. यथा ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति सीमासम्मुतिं अनुजानित्वा ‘‘एवञ्च पन, भिक्खवे, सम्मन्नितब्बा’’ति सीमासम्मुतिविधिं दस्सेन्तो ‘‘पठमं निमित्ता कित्तेतब्बा…पे… एवमेतं धारयामी’’ति निमित्तकित्तनेन सह सीमासम्मुतिकम्मवाचा देसिता, तत्थ निमित्तकित्तनं सीमासम्मुतिकम्मं न होति, कम्मवाचायेव सीमासम्मुतिकम्मं होति, तथापि सीमासम्मुतिकम्मवाचाय उपचारभावतो सह निमित्तकित्तनेन सीमासम्मुतिकम्मवाचा देसिता. यथा च उपसम्पदाकम्मविधिं देसेन्तो ‘‘पठमं उपज्झं गाहापेतब्बो…पे… एवमेतं धारयामी’’ति उपज्झायगाहापनादिना सह उपसम्पदाकम्मं देसितं, तत्थ उपज्झायगाहापनादि उपसम्पदाकम्मं न होति, ञत्तिचतुत्थकम्मवाचायेव उपसम्पदाकम्मं होति, तथापि उपसम्पदाकम्मस्स समीपे भूतत्ता उपज्झायगाहापनादिना सह ञत्तिचतुत्थकम्मवाचा देसिता, एवमेत्थ कथिनदानकम्मवाचा अत्थारकिरिया न होति, तथापि ¶ अत्थारकिरियाय उपचारभूतत्ता कथिनदानञत्तिदुतियकम्मवाचाय सह कथिनत्थारकिरिया देसिता, तस्मा कथिनदानकम्मवाचा अत्थारकिरियायं न पविसतीति दट्ठब्बं.
अथ ¶ वा ञत्तिदुतियकम्मवाचा च अत्थारो चाति इमे द्वे धम्मा अतुल्यकिरिया अतुल्यकत्तारो अतुल्यकम्मा अतुल्यकाला च होन्ति, तेन विञ्ञायति ‘‘भासन्तरेसु ञत्तीति वुत्ता ञत्तिदुतियकम्मवाचा अत्थारकिरियायं न पविसती’’ति. तत्थ कथं अतुल्यकिरिया होन्ति? कम्मवाचा दानकिरिया होति, अत्थारो पन्नरसधम्मानं कारणभूता अत्थारकिरिया, एवं अतुल्यकिरिया. कथं अतुल्यकत्तारोति? कम्मवाचाय कत्ता सङ्घो होति, अत्थारस्स कत्ता पुग्गलो, एवं अतुल्यकत्तारो होन्ति. कथं अतुल्यकम्मा होन्ति? कम्मवाचाय कम्मं कथिनदुस्सं होति, अत्थारस्स कम्मं कथिनसङ्खाता समूहपञ्ञत्ति, एवं अतुल्यकम्मा होन्ति. कथं अतुल्यकाला होन्ति? कथिनदानकम्मवाचा पुब्बकरणपच्चुद्धारअधिट्ठानानं पुब्बे होति, अत्थारो तेसं पच्छा, एवं अतुल्यकाला होन्तीति. अथ वा अत्थारो ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिना वचीभेदसङ्खातेन एकेन धम्मेन सङ्गहितो, न ञत्तिअनुस्सावनादिना अनेकेहि धम्मेहि सङ्गहितो. वुत्तञ्हेतं परिवारे (परि. ४०८) ‘‘अत्थारो एकेन धम्मेन सङ्गहितो वचीभेदेना’’ति. इमिनापि कारणेन जानितब्बं ‘‘न ञत्ति अत्थारे पविट्ठा’’ति.
अञ्ञे पन आचरिया एवं वदन्ति – ‘‘कथिनत्थारं के लभन्ति, के न लभन्तीति? गणनवसेन ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ती’’ति अट्ठकथायं (महाव. अट्ठ. ३०६) आगतत्ता ‘‘हेट्ठिमन्ततो ¶ पञ्च भिक्खू कथिनत्थारं लभन्ति, ततो अप्पकतरा न लभन्ती’’ति विञ्ञायति. ‘‘पञ्चन्नं जनानं वट्टतीति पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं जनानं वट्टती’’ति कङ्खावितरणीटीकायं (कङ्खा. अभि. टी. कथिनसिक्खापदवण्णना) आगतत्ता तस्मिं वाक्ये ‘‘वट्टती’’ति किरियाय कत्ता ‘‘सो कथिनत्थारो’’ति वुच्चति, तस्मा अत्थारोति इमिना ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वुत्तअत्थरणकिरिया न अधिप्पेता, चतूहि भिक्खूहि अत्थारकस्स भिक्खुनो ञत्तिया दानं अधिप्पेतन्ति विञ्ञायति. ‘‘कथिनत्थारं के लभन्ति…पे… उद्धं सतसहस्सन्ति इदं अत्थारकस्स भिक्खुनो सङ्घस्स कथिनदुस्सदानकम्मं सन्धाय वुत्त’’न्ति विनयविनिच्छयटीकायं वुत्तं. तस्मिम्पि पाठे ञत्तिया दिन्नंयेव सन्धाय ‘‘पञ्च जना अत्थारं लभन्ती’’ति इदं वचनं अट्ठकथाचरियेहि वुत्तं, ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदि पुग्गलस्स अत्थरणं सन्धाय न वुत्तन्ति टीकाचरियस्स अधिप्पायो. एवं कङ्खावितरणीटीका-विनयविनिच्छयटीकाकारकेहि आचरियेहि ‘‘ञत्तिदुतियकम्मं अत्थारो नामा’’ति ¶ विनिच्छितत्ता उपचारसीमायं कथिनदानञत्तिकम्मवाचाकरणं युत्तन्ति विञ्ञायतीति वदन्ति.
तत्रेवं विचारणा कातब्बा – ‘‘ञत्तिदुतियकम्मंयेव अत्थारो नामा’’ति टीकाचरिया न वदेय्युं. वदेय्युं चे, अट्ठकथाय विरुद्धो सिया. कथं विरुद्धोति चे? ‘‘छिन्नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ति, अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति महापच्चरियं वुत्त’’न्ति अट्ठकथायं (महाव. अट्ठ. ३०६) आगतत्ता ‘‘ते छिन्नवस्सादयो कथिनत्थारं न लभन्ती’’ति विञ्ञायति. यदि ञत्तिदुतियकम्मं अत्थारो नाम सिया, एवं सति ते भिक्खू ञत्तिदुतियकम्मेपि गणपूरकभावेन अप्पविट्ठा सियुं. अथ च पन ‘‘पुरिमिकाय ¶ उपगतानं पन सब्बे गणपूरका होन्ती’’ति अट्ठकथाय (महाव. अट्ठ. ३०६) वुत्तत्ता ते ञत्तिदुतियकम्मे पविट्ठाव होन्ति, तस्मा अट्ठकथाचरियो पञ्चानिसंसहेतुभूतं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिकं वचीभेदंयेव ‘‘अत्थारो’’ति वदति, न ञत्तिदुतियकम्मं, तस्मा ते छिन्नवस्सादयो पञ्चानिसंसहेतुभूतं कथिनत्थारं न लभन्ति, ञत्तिदुतियकम्मे पन चतुवग्गसङ्घपूरकभावं लभन्तीति विञ्ञायति. पुनपि वुत्तं अट्ठकथायं ‘‘सचे पुरिमिकाय उपगता चत्तारो वा होन्ति तयो वा द्वे वा एको वा, इतरे गणपूरके कत्वा कथिनं अत्थरितब्ब’’न्ति. एवं अलब्भमानकथिनत्थारेयेव छिन्नवस्सादयो गणपूरके कत्वा ञत्तिदुतियकम्मवाचाय कथिनदुस्सं दापेत्वा पुरिमिकाय उपगतेहि कथिनस्स अत्थरितब्बभावतो ‘‘ञत्तिदुतियकम्मंयेव अत्थारो नामाति टीकाचरिया न वदेय्यु’’न्ति अवचिम्हाति.
ननु च भो इमस्मिम्पि अट्ठकथावचने ‘‘इतरे गणपूरके कत्वा कथिनं अत्थरितब्ब’’न्ति वचनेन चतुवग्गसङ्घेन कत्तब्बं ञत्तिदुतियकम्मंयेव ‘‘अत्थारो’’ति वुत्तन्ति? न, पुब्बापरविरोधतो. पुब्बे हि छिन्नवस्सादीनं कथिनं अत्थरितुं अलब्भमानभावो वुत्तो, इध ‘‘ञत्तिदुतियकम्मं अत्थारो’’ति वुत्ते तेसम्पि लब्भमानभावो वुत्तो भवेय्य, न अट्ठकथाचरिया पुब्बापरविरुद्धं कथेय्युं, तस्मा ‘‘कत्वा’’ति पदं ‘‘अत्थरितब्ब’’न्ति पदेन सम्बज्झन्तेन समानकालविसेसनं अकत्वा पुब्बकालविसेसनमेव कत्वा सम्बन्धितब्बं, एवं सति पुब्बवचनेनापरवचनं गङ्गोदकेन यमुनोदकं विय संसन्दति, पच्छापि च ‘‘कम्मवाचं सावेत्वा कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ती’’ति विसुं कम्मवाचासावनं विसुं कथिनत्थरणं ¶ पुब्बापरानुक्कमतो वुत्तं ¶ , तस्मा ञत्तिदुतियकम्मं अत्थारो नाम न होति, केवलं अत्थारस्स कारणमेव उपचारमेव होतीति दट्ठब्बं. किञ्च भिय्यो – ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरती’’ति परिवारवचनेन (परि. ४१४) अयमत्थो जानितब्बोति.
यदि एवं कङ्खावितरणीटीका-विनयविनिच्छयटीकासु आगतपाठानं अधिप्पायो कथं भासितब्बो भवेय्य. ननु कङ्खावितरणीटीकायं ‘‘वट्टती’’ति इमिस्सा किरियाय कत्ता ‘‘सो कथिनत्थारो’’ति वुत्तो, विनयविनिच्छयटीकायञ्च ‘‘कथिनदुस्सदानकम्म’’न्ति पदं ‘‘सन्धाया’’ति किरियाय कम्मं, कथिनत्थारो…पे… इदं ‘‘वुत्त’’न्ति किरियाय कम्मं होति. एवं टीकासु नीतत्थतो आगतपाठेसु सन्तेसु ‘‘ञत्तिदुतियकम्मंयेव अत्थारो नामाति टीकाचरिया न वदेय्यु’’न्ति न वत्तब्बन्ति? येनाकारेन अट्ठकथावचनेन टीकावचनञ्च पुब्बापरअट्ठकथावचनञ्च अविरुद्धं भवेय्य, तेनाकारेन टीकापाठानं अधिप्पायो गहेतब्बो. कथं? कङ्खावितरणीअट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टती’’ति आगतो, तस्मिं अट्ठकथावचने चोदकेन चोदेतब्बस्स अत्थिताय तं परिहरितुं ‘‘पञ्चन्नं जनानं वट्टतीति पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं जनानं वट्टती’’ति पाठो टीकाचरियेन वुत्तो, कथं चोदेतब्बं अत्थीति? भो अट्ठकथाचरिय ‘‘सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टती’’ति वुत्तो, एवं सति पञ्चन्नं कथिनत्थारकानं एव सो कथिनत्थारो वट्टति, न एकद्वितिचतुपुग्गलानन्ति अत्थो आपज्जति, एवं सति ‘‘न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरती’’ति आगतपाळिया विरुज्झनतो आगमविरोधो ¶ आपज्जति, तं चोदनं परिहरन्तो ‘‘पञ्चन्नं जनानं वट्टतीति पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं जनानं वट्टती’’ति पाठो टीकाचरियेन वुत्तो. तत्थायमधिप्पायो – भो चोदकाचरिय अट्ठकथाचरियेन कथिनत्थारकाले पञ्चन्नं अत्थारकानं भिक्खूनं वसेन ‘‘सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टती’’ति पाठो न वुत्तो, अथ खो सङ्घेन अत्थारकस्स कथिनदुस्सदानकाले पच्छिमकोटिया चत्तारो कथिनदुस्सस्स दायका, एको पटिग्गाहकोति पञ्चन्नं दायकपटिग्गाहकपुग्गलानं अत्थिताय सो पच्छा कत्तब्बो अत्थारो वट्टति, कारणसम्पत्तिया फलसम्पत्ति होति, तस्मा तस्मिं अट्ठकथावचने आगमविरोधो नापज्जतीति.
विनयविनिच्छयटीकायम्पि ¶ ‘‘कथिनत्थारं के लभन्ति, के न लभन्तीति? गणनवसेन ताव पच्छिमकोटिया पञ्च जना लभन्ति, उद्धं सतसहस्सम्पि, पञ्चन्नं हेट्ठा न लभन्ती’’ति अट्ठकथावचने परेहि पुच्छितब्बस्स अत्थिताय तं पुच्छं विस्सज्जेतुं ‘‘इदं अत्थारकस्स भिक्खुनो सङ्घस्स कथिनदुस्सदानकम्मं सन्धाय वुत्त’’न्ति पाठो टीकाचरियेन वुत्तो. कथं पुच्छितब्बन्ति चे? भो अट्ठकथाचरिय ‘‘हेट्ठिमकोटिया पञ्चन्नं जनानं वट्टती’’ति इदं वचनं किं पञ्चानिसंसस्स कारणभूतं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिअत्थारकिरियं सन्धाय वुत्तं, उदाहु अत्थारस्स कारणभूतं कथिनदुस्सदानकम्मन्ति. कथं विस्सज्जनाति? भो भद्रमुख ‘‘हेट्ठिमकोटिया पञ्चन्नं जनानं वट्टती’’ति इदं पञ्चानिसंसस्स कारणभूतं ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिकं अत्थारकिरियं सन्धाय अट्ठकथाचरियेन न वुत्तं, अथ खो अत्थारस्स कारणभूतं कथिनदानकम्मं सन्धाय वुत्तन्ति ¶ . तत्रायमधिप्पायो – सङ्घेन अत्थारकस्स दिन्नदुस्सेन एव कथिनत्थारो सम्भवति, न ठितिकाय लद्धचीवरेन वा पुग्गलिकचीवरेन वा सम्भवति, तञ्च कथिनदुस्सदानकम्मं चत्तारो कथिनदुस्सदायका, एको पटिग्गाहकोति पञ्चसु भिक्खूसु विज्जमानेसुयेव सम्पज्जति, न ततो ऊनेसूति पच्छिमकोटिया पञ्चन्नं वट्टति, कारणसिद्धिया फलसिद्धि होति, तेनेव च कारणेन ‘‘कथिनदुस्सदानकम्मं वुत्त’’न्ति मुख्यवसेन अवत्वा ‘‘सन्धाय वुत्त’’न्ति उपचारवसेनाह. एवं वुत्तेयेव अट्ठकथावचनस्स पुब्बापरविरोधो नत्थि, अट्ठकथावचनेन च टीकावचनं विरुद्धं न होतीति दट्ठब्बं, ‘‘अपलोकनादिसङ्घकम्मकरणत्थं बद्धसीमा भगवता अनुञ्ञाता’’ति इमिना विनयलक्खणेन च समेति.
‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिका पन अत्थारकिरिया अपलोकनादीसु चतूसु सङ्घकम्मेसु अप्पविट्ठा, अधिट्ठानादयो विय पञ्चानिसंसलाभकारणभूता पुग्गलकिरियाव होतीति वस्सूपनायिकखेत्तभूताय अन्तोउपचारसीमाय कातब्बा, तस्मा अन्तोउपचारसीमायं बद्धसीमाय अविज्जमानाय बहिउपचारसीमायं बद्धसीमं वा उदकुक्खेपसत्तब्भन्तरलभमानट्ठानं वा गन्त्वा ञत्तिदुतियकम्मेन कथिनदुस्सं दापेत्वा पुन विहारं आगन्त्वा अन्तोउपचारसीमायमेव कथिनत्थरणं पुब्बाचरियेहि कतं, तं सुकतमेव होतीति दट्ठब्बं. एवं अग्गहेत्वा सुद्धउपचारसीमायमेव ञत्तिदुतियकम्मं कातब्बन्ति गय्हमाने सति तेसं आयस्मन्तानं दिट्ठानुगतिं आपज्जमाना सिस्सानुसिस्सा धुववासत्थाय विहारदानादिअपलोकनकम्मं वा उपोसथपवारणादिञत्तिकम्मं वा सीमासम्मन्ननादिञत्तिदुतियकम्मं ¶ वा उपसम्पदादिञत्तिचतुत्थकम्मं वा उपचारसीमायमेव करेय्युं, एवं करोन्ता भगवतो ¶ सासने महन्तं जटं महन्तं गुम्बं महन्तं विसमं करेय्युं, तस्मा तमकरणत्थं युत्तितो च आगमतो च अनेकानि कारणानि आहरित्वा कथयिम्हाति.
सासने गारवं कत्वा, सद्धम्मस्सानुलोमतो;
मया कतं विनिच्छयं, सम्मा चिन्तेन्तु साधवो.
पुनप्पुनं विचिन्तेत्वा, युत्तं चे होति गण्हन्तु;
नो चे युत्तं मा गण्हन्तु, सम्मासम्बुद्धसावकाति.
इतो परानिपि कारणसाधकानि आहरन्ति आचरिया, तेसं पटिवचनेन अतिवित्थारो भविस्सति, उपचारसीमाय चतुन्नं सङ्घकम्मानं कतट्ठानभावो पुब्बे वुत्तोव, तस्मा तं वचनं मनसि कत्वा संसयं अकत्वा धारेतब्बोति.
‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति वाचा भिन्दितब्बाति किं एत्तकेन वचीभेदेन कथिनं अत्थतं होति, उदाहु अञ्ञो कोचि कायविकारो कातब्बो? न कातब्बो. एत्तकेनेव हि वचीभेदेन अत्थतं होति, कथिनं. वुत्तञ्हेतं परिवारे (परि. ४०८) ‘‘अत्थारो एकेन धम्मेन सङ्गहितो वचीभेदेना’’ति.
एवं कथिनत्थारं दस्सेत्वा अनुमोदापनअनुमोदने दस्सेन्तो ‘‘तेन कथिनत्थारकेना’’तिआदिमाह. तत्थ येन भिक्खुना ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’तिआदिना वचीभेदेन कथिनं अत्थतं, तेन ‘‘कथिनस्स अत्थारा पन्नरस धम्मा जायन्ती’’ति परिवारे (परि. ४०३) आगतत्ता कथिनत्थारेन सहेव पञ्च आनिसंसा आगता, अथ कस्मा सङ्घं अनुमोदापेतीति? किञ्चापि अत्थारकस्स भिक्खुनो पञ्च आनिसंसा आगता, सङ्घस्स पन अनागता, तस्मा सङ्घस्स च आगमनत्थं सङ्घं अनुमोदापेति, सङ्घो ¶ च अनुमोदनं करोति, एवं कते उभिन्नम्पि आनिसंसा आगता होन्ति. वुत्तञ्हेतं परिवारे (परि. ४०३) ‘‘द्विन्नं पुग्गलानं अत्थतं होति कथिनं अत्थारकस्स च अनुमोदकस्स चा’’ति. एत्थ च कथिनत्थारकभिक्खुतो वुड्ढतरो भिक्खु तस्मिं ¶ सङ्घे अत्थि, इध वुत्तनयेन अत्थारकेन ‘‘भन्ते’’ति वत्तब्बं, अनुमोदकेन ‘‘आवुसो’’ति. यदि पन कथिनत्थारको भिक्खु सब्बेसं वुड्ढतरो होति, तेन ‘‘आवुसो’’ति वत्तब्बं, इतरेहि ‘‘भन्ते’’ति, एवं सेसनयद्वयेपि. एवं सब्बेसं अत्थतं होति कथिनन्ति. इमेसु पन सङ्घपुग्गलेसु ये तस्मिं विहारे पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारिता, तेयेव अनुमोदितुं लभन्ति, छिन्नवस्सा वा पच्छिमिकाय उपगता वा अञ्ञस्मिं विहारे वुत्थवस्सा वा न लभन्ति, अननुमोदन्तापि आनिसंसं न लभन्ति.
एवं कथिनत्थारं दस्सेत्वा इदानि चीवरविभागं दस्सेतुं ‘‘एवं अत्थते पन कथिने’’तिआदिमाह. तत्थ सचे कथिनचीवरेन सद्धिं आभतं आनिसंसन्ति इमिना एकं अत्थतचीवरमेव कथिनचीवरं नाम, ततो अञ्ञं तेन सद्धिं आभतं सब्बं चीवरं कथिनानिसंसचीवरं नामाति दस्सेति. वक्खति हि ‘‘अवसेसकथिनानिसंसे बलववत्थानी’’तिआदि. तेन ञायति ‘‘वत्थमेव इध आनिसंसो नाम, न अग्घो, कथिनसाटकेन सद्धिं आभतानं अञ्ञसाटकानं बहुलवसेन अत्थरितब्बं, न कथिनसाटकस्स महग्घवसेना’’ति. भिक्खुसङ्घो अनिस्सरो, अत्थतकथिनो भिक्खुयेव इस्सरो. कस्मा? दायकेहि विचारितत्ता. भिक्खुसङ्घो इस्सरो, कस्मा? दायकेहि अविचारितत्ता, मूलकथिनस्स च सङ्घे दिन्नत्ता. अवसेसकथिनानिसंसेति ¶ तस्स दिन्नवत्थेहि अवसेसकथिनानिसंसवत्थे. बलववत्थानीति अत्थरितब्बकथिनसाटकंयेव अहतं वा अहतकप्पं वा दातुं वट्टति, आनिसंसचीवरं पन यथासत्ति यथाबलं पुराणं वा अभिनवं वा दुब्बलं वा बलवं वा दातुं वट्टति, तस्मा तेसु दुब्बलवत्थे ठितिकाय दिन्ने लद्धभिक्खुस्स उपकारकं न होति, तस्मा उपकारणयोग्गानि बलववत्थानि दातब्बानीति अधिप्पायो. वस्सावासिकठितिकाय दातब्बानीति यत्तका भिक्खू वस्सावासिकचीवरं लभिंसु, ते ठपेत्वा तेसं हेट्ठतो पट्ठाय यथाक्कमं दातब्बानि. थेरासनतो पट्ठायाति यत्तका भिक्खू तिस्सं कथिनत्थतसीमायं सन्ति, तेसु जेट्ठकभिक्खुतो पट्ठाय दातब्बानि. आसनग्गहणं पन यथावुड्ढं निसिन्ने सन्धाय कतं. एतेन वस्सावासिककथिनानिसंसानं समानगतिकतं दीपेति. गरुभण्डं न भाजेतब्बन्ति कथिनसाटकेन सद्धिं आभतेसु मञ्चपीठादिकं गरुभण्डं न भाजेतब्बं, सङ्घिकवसेनेव परिभुञ्जितब्बन्ति अत्थो. तत्थ गरुभण्डविनिच्छयो अनन्तरकथायं आवि भविस्सति.
इमस्मिं पन ठाने वत्तब्बं अत्थि. कथं? इदानि भिक्खू कथिनानिसंसचीवरं कुसपातं कत्वा ¶ विभजन्ति, तं युत्तं विय न दिस्सतीति. कस्माति चे? ‘‘अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि, ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानी’’ति वचनतोति. एवं सन्ते कत्थ कुसपातो कातब्बोति? भण्डागारे ठपितचीवरेति. कथं विञ्ञायतीति चे? ‘‘उस्सन्नं होतीति बहु रासिकतं होति, भण्डागारं न गण्हाति. सम्मुखीभूतेनाति अन्तोउपचारसीमायं ठितेन. भाजेतुन्ति कालं घोसापेत्वा पटिपाटिया भाजेतुं…पे… एवं ठपितेसु चीवरपटिवीसेसु कुसो पातेतब्बो’’ति अट्ठकथायं ¶ (महाव. अट्ठ. ३४३) वुत्तत्ता, तस्मा इमिस्सं अट्ठकथायं वुत्तनयेनेव भाजेतब्बन्ति अम्हाकं खन्ति.
एकच्चे पन भिक्खू एकेकस्स एकेकस्मिं चीवरे अप्पहोन्ते चीवरं परिवत्तेत्वा अकप्पियवत्थुं गहेत्वा भाजेन्ति, तं अतिओळारिकमेव. अञ्ञेपि एकच्चानं चीवरानं महग्घताय एकच्चानं अप्पग्घताय समग्घं कातुं न सक्काति तथेव करोन्ति, तम्पि ओळारिकमेव. तत्थ हि अकप्पियवत्थुना परिवत्तनेपि तस्स विचारणेपि भागग्गहणेपि आपत्तियेव होति. एके ‘‘कथिनं नाम दुब्बिचारणीय’’न्ति वत्वा अत्थरणं न करोन्ति, पुग्गलिकवसेनेव यथाज्झासयं विचारेन्ति, तं पन यदि दायकेहि पुग्गलस्सेव दिन्नं, पुग्गलेन च सङ्घस्स अपरिच्चजितं, एवं सति अत्तनो सन्तकत्ता युत्तं विय दिस्सति. यदि पन सङ्घस्स वा गणस्स वा दिन्नं, पुग्गलस्स दिन्नेपि सङ्घस्स वा गणस्स वा परिच्चजितं, एवं सन्ते सङ्घगणानं सन्तकत्ता अयुत्तं भवेय्य. अपरे पन कथिनवसेन पटिग्गहिते विचारेतुं दुक्करन्ति मञ्ञमाना ‘‘न मयं कथिनवसेन पटिग्गण्हाम, वस्सावासिकभावेनेव पटिग्गण्हामा’’ति वत्वा यथारुचि विचारेन्ति, तम्पि अयुत्तं. वस्सावासिकम्पि हि सङ्घस्स दिन्नं सङ्घिकं होतियेव, पुग्गलस्स दिन्नं पुग्गलिकं. कथं विञ्ञायतीति चे? ‘‘सचे पन तेसं सेनासने पंसुकूलिको वसति, आगतञ्च तं दिस्वा ‘तुम्हाकं वस्सावासिकं देमा’ति वदन्ति, तेन सङ्घस्स आचिक्खितब्बं. सचे तानि कुलानि सङ्घस्स दातुं न इच्छन्ति, ‘तुम्हाकंयेव देमा’ति वदन्ति, सभागो भिक्खु ‘वत्तं कत्वा गण्हाही’ति वत्तब्बो, पंसुकूलिकस्स पनेतं न वट्टती’’ति अट्ठकथायं (चूळव. अट्ठ. ३१८; वि. सङ्ग. अट्ठ. २१९) वुत्तत्ता.
वस्सावासिकं ¶ दुविधं सद्धादेय्यतत्रुप्पादवसेन. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. ३१८) ‘‘इति ¶ सद्धादेय्ये दायकमनुस्सा पुच्छितब्बा, तत्रुप्पादे पन कप्पियकारका पुच्छितब्बा’’ति. सद्धादेय्यवस्सावासिकम्पि सविहाराविहारवसेन दुविधं. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. ३१८) ‘‘महापदुमत्थेरो पनाह न एवं कातब्बं. मनुस्सा हि अत्तनो आवासपटिजग्गनत्थाय पच्चयं देन्ति, तस्मा अञ्ञेहि भिक्खूहि तत्थ पविसितब्ब’’न्ति, ‘‘येसं पन सेनासनं नत्थि, केवलं पच्चयमेव देन्ति, तेसं पच्चयं अवस्सावासिके सेनासने गाहेतुं वट्टती’’ति च. तत्रुप्पादवस्सावासिकं नाम कप्पियकारकानं हत्थे कप्पियवत्थुपअभुञ्जनत्थाय दिन्नवत्थुतो निब्बत्तं. वुत्तम्पि चेतं अट्ठकथायं (चूळव. अट्ठ. ३१८) ‘‘कप्पियकारकानञ्हि हत्थे ‘कप्पियभण्डं परिभुञ्जथा’ति दिन्नवत्थुतो यं यं कप्पियं, तं सब्बं परिभुञ्जितुं अनुञ्ञात’’न्ति. एवं वस्सावासिकचीवरम्पि पुब्बे येभुय्येन सङ्घस्सेव देन्ति, तस्मा ‘‘कथिनचीवरं देमा’’ति वुत्ते कथिनचीवरभावेन पटिग्गहेतब्बं, ‘‘वस्सावासिकं देमा’’ति वुत्ते वस्सावासिकचीवरभावेनेव पटिग्गहेतब्बं. कस्मा? ‘‘यथा दायका वदन्ति, तथा पटिपज्जितब्ब’’न्ति (चूळव. अट्ठ. ३२५) वचनतो.
किञ्चि अवत्वा हत्थे वा पादमूले वा ठपेत्वा गते किं कातब्बन्ति? तत्थ सचे ‘‘इदं वत्थु चेतियस्स वा सङ्घस्स वा परपुग्गलस्स वा अत्थाय परिणत’’न्ति जानेय्य, तेसं अत्थाय पटिग्गहेतब्बं. अथ ‘‘ममत्थाय परिणत’’न्ति जानेय्य, अत्तनो अत्थाय पटिग्गहेतब्बं. वुत्तञ्हेतं परिवारे (परि. ३२९) ‘‘नव अधम्मिकदानानी’’तिआदि. अथ न किञ्चि जानेय्य, अत्तनो हत्थे वा पादमूले वा किञ्चि अवत्वा ठपितं तस्सेव पुग्गलिकं होति. न हि चेतियादीनं अत्थाय परिणतं ¶ किञ्चि अवत्वा भिक्खुस्स हत्थे वा पादमूले वा ठपेतीति. वुत्तञ्हेतं समन्तपासादिकायं (महाव. अट्ठ. ३७९) ‘‘पुग्गलस्स देतीति ‘इमं चीवरं इत्थन्नामस्स दम्मी’ति एवं परम्मुखा वा पादमूले ठपेत्वा ‘इमं, भन्ते, तुम्हाकं दम्मी’ति एवं सम्मुखा वा देती’’तिआदि.
‘‘इमिस्सं अट्ठकथायं वुत्तनयेनेव भाजेतब्ब’’न्ति वुत्तं, कथं भाजेतब्बन्ति? ‘‘अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानी’’ति वुत्तत्ता ये भिक्खू इमस्मिं वस्से वस्सावासिकं न लभिंसु, तेसं हेट्ठतो पट्ठाय एकेकं चीवरं वा साटकं वा दातब्बं. अथ चीवरानं वा साटकानं वा अवसिट्ठेसु सन्तेसु पुन थेरासनतो पट्ठाय दुतियभागो दातब्बो. ततो चीवरेसु वा साटकेसु वा खीणेसु ये लभन्ति, तेसु पच्छिमस्स ¶ वस्सादीनि सल्लक्खेतब्बानि. न केवलं तस्मिं कथिनत्थतदिवसे दिन्नदुस्सानि एव कथिनानिसंसानि नाम होन्ति, अथ खो याव कथिनस्स उब्भारा सङ्घं उद्दिस्स दिन्नचीवरानिपि सङ्घिकेन तत्रुप्पादेन आरामिकेहि आभतचीवरानिपि कथिनानिसंसानियेव होन्ति. तस्मा तादिसेसु चीवरेसु उप्पज्जमानेसु यथावुत्तसल्लक्खितवस्सस्स भिक्खुनो हेट्ठतो पट्ठाय पुनप्पुनं गाहेतब्बं. ‘‘ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानी’’ति (महाव. अट्ठ. ३०६) वचनतो तस्मिं वस्से वस्सावासिकचीवरानं अनुप्पज्जनतो वा उप्पज्जमानेसुपि ठितिकाय अगाहापनतो वा वस्सावासिकठितिकाय अभावे सति लद्धब्बकथिनानिसंसे तस्सं उपचारसीमायं सब्बे भिक्खू पटिपाटिया निसीदापेत्वा थेरासनतो पट्ठाय ठितिकं कत्वा एकेकस्स भिक्खुनो एकेकं चीवरं वा साटकं वा दातब्बं. सङ्घनवकस्स ¶ दानकालेपि महाथेरा आगच्छन्ति, ‘‘भन्ते, वीसतिवस्सानं दीयति, तुम्हाकं ठितिका अतिक्कन्ता’’ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं. दुतियभागे पन थेरासनं आरुळ्हे पच्छा आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बो. अयं ठितिकाविचारो चतुपच्चयभाजनकथातो (वि. सङ्ग. अट्ठ. २०२) गहेतब्बोति.
ननु च भो एकच्चानि कथिनानिसंसचीवरानि महग्घानि, एकच्चानि अप्पग्घानि होन्ति, कथं एकेकस्स एकेकस्मिं दिन्ने अग्घसमत्तं भवेय्याति? वुच्चते – भण्डागारचीवरभाजने अग्घसमत्तं इच्छितब्बं. तथा हि वुत्तं चीवरक्खन्धके (महाव. ३४३) ‘‘तेन खो पन समयेन सङ्घस्स भण्डागारे चीवरं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, सम्मुखीभूतेन सङ्घेन भाजेतुं…पे… अथ खो चीवरभाजकानं भिक्खूनं एतदहोसि ‘कथं नु खो चीवरं भाजेतब्ब’न्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पठमं उच्चिनित्वा तुलयित्वा वण्णावण्णं कत्वा भिक्खू गणेत्वा वग्गं बन्धित्वा चीवरपटिवीसं ठपेतु’’न्ति. अट्ठकथायञ्च (महाव. अट्ठ. ३४३) ‘‘उच्चिनित्वाति ‘इदं थूलं, इदं सण्हं, इदं घनं, इदं तनुकं, इदं परिभुत्तं, इदं अपरिभुत्तं, इदं दीघतो एत्तकं, पुथुलतो एत्तक’न्ति एवं वत्थानि विचिनित्वा. तुलयित्वाति ‘इदं एत्तकं अग्घति, इदं एत्तक’न्ति एवं अग्घपरिच्छेदं कत्वा. वण्णावण्णं कत्वाति सचे सब्बेसं एकेकमेव दसदसअग्घनकं पापुणाति, इच्चेतं कुसलं. नो चे पापुणाति, यं नव वा अट्ठ वा अग्घति, तं अञ्ञेन एकअग्घनकेन च द्विअग्घनकेन च सद्धिं बन्धित्वा एतेन उपायेन ¶ समे पटिवीसे ठपेत्वाति अत्थो ¶ . भिक्खू गणेत्वा वग्गं बन्धित्वाति सचे एकेकस्स दीयमाने दिवसो न पहोति, दस दस भिक्खू गणेत्वा दस दस चीवरपटिवीसे एकवग्गं बन्धित्वा एकं भण्डिकं कत्वा एवं चीवरपटिवीसं ठपेतुं अनुजानामीति अत्थो. एवं ठपितेसु चीवरपटिवीसेसु कुसो पातेतब्बो’’ति वुत्तं. तेन ञायति ‘‘भण्डागारचीवरभाजने अग्घसमत्तं इच्छितब्बं, कुसपातो च कातब्बो’’ति.
इमस्मिं पन कथिनानिसंसचीवरभाजने अग्घसमत्तं न इच्छितब्बं, कुसपातो च न कातब्बो. तथा हि वुत्तं कथिनक्खन्धकट्ठकथायं (महाव. अट्ठ. ३०६) ‘‘एवं अत्थते पन कथिने सचे कथिनचीवरेन सद्धिं आभतं आनिसंसं दायका ‘येन अम्हाकं कथिनं गहितं, तस्सेव देमा’ति देन्ति, भिक्खुसङ्घो अनिस्सरो. अथ अविचारेत्वाव दत्वा गच्छन्ति, भिक्खुसङ्घो इस्सरो, तस्मा सचे कथिनत्थारकस्स सेसचीवरानिपि दुब्बलानि होन्ति, सङ्घेन अपलोकेत्वा तेसम्पि अत्थाय वत्थानि दातब्बानि, कम्मवाचा पन एकायेव वट्टति. अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि. ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानि’’इच्चेव वुत्तं, न वुत्तं ‘‘अग्घपरिच्छेदं कत्वा’’ति वा ‘‘कुसपातो कातब्बो’’ति वा. तेन ञायति ‘‘कथिनानिसंसचीवरानि वस्सावासिकठितिकाय वा वुड्ढतरतो वा पट्ठायेव दातब्बानि, नेव अग्घसमत्तं कातब्बं, न कुसो पातेतब्बो’’ति.
इदानि पन वस्सावासिकभावेन अदिन्नत्ता वस्सावासिकठितिकाय अकतत्ता च कथिनत्थतचीवरतो च कथिनत्थारकस्स अवसेसचीवरत्थाय दिन्नवत्थतो च अवसेसकथिनानिसंसे बलववत्थानि वुड्ढतरतो पट्ठाय एकस्स भिक्खुस्स एकं वत्थं दातब्बं, तेसु पन वरं वरं वुड्ढस्स दातब्बं ¶ . कथं विञ्ञायतीति चे? ‘‘पच्छिमवस्सूपनायिकदिवसे पन सचे कालं घोसेत्वा सन्निपतिते सङ्घे कोचि दसहत्थं वत्थं आहरित्वा वस्सावासिकं देति, आगन्तुको सचे भिक्खुसङ्घत्थेरो होति, तस्स दातब्बं. नवको चे होति, सम्मतेन भिक्खुना सङ्घत्थेरो वत्तब्बो ‘सचे, भन्ते, इच्छथ, पठमभागं मुञ्चित्वा इदं वत्थं गण्हथा’ति. अमुञ्चन्तस्स न दातब्बं. सचे पन पुब्बे गाहितं मुञ्चित्वा गण्हाति, दातब्बं. एतेनेव उपायेन दुतियत्थेरतो पट्ठाय परिवत्तेत्वा पत्तट्ठाने आगन्तुकस्स दातब्बं. सचे पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थुं, लद्धं लद्धं एतेनेव उपायेन विस्सज्जापेत्वा याव आगन्तुकस्स समकं होति, ताव दातब्बं. तेन पन समके लद्धे अवसिट्ठो अनुभागो थेरासने दातब्बो’’ति ¶ सेनासनक्खन्धकट्ठकथायं (चूळव. अट्ठ. ३१८) वचनतो तंसंवण्णनाभूतायं विमतिविनोदनियञ्च (वि. वि. टी. चूळवग्ग २.३१८) ‘‘आगन्तुको सचे भिक्खूति चीवरे गाहिते पच्छा आगतो आगन्तुको भिक्खु. पत्तट्ठानेति वस्सग्गेन पत्तट्ठाने. पठमवस्सूपगताति आगन्तुकस्स आगमनतो पुरेतरमेव पच्छिमिकाय वस्सूपनायिकाय वस्सूपगता. लद्धं लद्धन्ति दायकानं सन्तिका आगतागतसाटक’’न्ति वचनतो, वजिरबुद्धिटीकायञ्च (वजिर. टी. चूळवग्ग ३१८) ‘‘पठमभागं मुञ्चित्वाति इदं चे पठमगाहितवत्थुतो महग्घं होतीति लिखित’’न्ति वचनतो च विञ्ञायति. एवं अट्ठकथायं टीकासु च वस्सावासिकदाने पच्छा आभतं महग्घवत्थं महाथेरतो पट्ठाय परिवत्तेत्वा तेहि अनिच्छितंयेव वस्सग्गेन पत्तस्स पच्छा आगतस्स भिक्खुनो दातब्बभावस्स वुत्तत्ता वरं वरं वुड्ढस्स दातब्बन्ति विञ्ञायति.
‘‘सचे ¶ पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थु’’न्ति वत्थगणनाय एव वुत्तत्ता, अग्घगणनाय अवुत्तत्ता च कथिनानिसंसवत्थस्स च वस्सावासिकगतिकभावस्स वचनतो कथिनानिसंसवत्थानि वत्थगणनावसेनेव भाजेतब्बानि, न अग्घसमभावेनाति च दट्ठब्बानि, तेनेव च कारणेन ‘‘यो बहूनि कथिनानिसंसवत्थानि देति, तस्स सन्तकेनेव अत्थरितब्ब’’न्ति (महाव. अट्ठ. ३०६) वुत्तं. बहूनि हि कथिनानिसंसवत्थानि विभजनकाले सङ्घस्स उपकारकानि होन्तीति.
पाळिअट्ठकथादीहि, नेत्वा वुत्तं विनिच्छयं;
कथिने चीवरे मय्हं, चिन्तयन्तु विचक्खणा.
चिन्तयित्वा पुनप्पुनं, युत्तं चे धारयन्तु तं;
अयुत्तञ्चे इतो अञ्ञं, परियेसन्तु कारणन्ति.
‘‘यो च तत्थ चीवरुप्पादो, सो नेसं भविस्सती’’ति चीवरस्सेव अत्थतकथिनानं भिक्खूनं सन्तकभावस्स भगवता वुत्तत्ता चीवरतो अञ्ञानि सङ्घं उद्दिस्स दिन्नानि पिण्डपातादीनि वत्थूनि उपचारसीमं पविट्ठस्स आगतागतस्स सङ्घस्स सन्तकं होन्ति. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. ३०६) ‘‘कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ति ¶ , आनिसंसो पन इतरेसंयेव होती’’ति. ‘‘अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं दातु’’न्ति (महाव. ३४३) पाठं उपनिस्साय कथिनानिसंसचीवरम्पि सामणेरानं उपड्ढपटिवीसंयेव देन्ति, न पनेवं कातब्बं. भण्डागारे ठपितञ्हि अकालचीवरमेव सामणेरानं उपड्ढपटिवीसं कत्वा दातब्बं. वस्सावासिककथिनानिसंसादिकालचीवरं पन समकमेव दातब्बं. वुत्तञ्हेतं चीवरक्खन्धकट्ठकथायं (महाव. अट्ठ. ३४३) ‘‘सामणेरानं उपड्ढपटिवीसन्ति एत्थ ये सामणेरा अत्तिस्सरा भिक्खुसङ्घस्स ¶ कत्तब्बकम्मं न करोन्ति, उद्देसपरिपुच्छासु युत्ता आचरियुपज्झायानंयेव वत्तपटिपत्तिं करोन्ति, अञ्ञेसं न करोन्ति, एतेसंयेव उपड्ढभागो दातब्बो. ये पन पुरेभत्तञ्च पच्छाभत्तञ्च भिक्खुसङ्घस्सेव कत्तब्बकिच्चं करोन्ति, तेसं समको दातब्बो. इदञ्च पिट्ठिसमये उप्पन्नेन भण्डागारे ठपितेन अकालचीवरेनेव कथितं, कालचीवरं पन समकमेव दातब्ब’’न्ति.
कच्चि नु खो सामणेरा वस्सं उपगता, येन आनिसंसं लभेय्युन्ति? आम उपगताति. कथं विञ्ञायतीति? ‘‘अथ चत्तारो भिक्खू उपगता, एको परिपुण्णवस्सो सामणेरो, सो चे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति, आनिसंसञ्च लभती’’ति अट्ठकथायं (महाव. अट्ठ. ३०६) वचनतो वजिरबुद्धिटीकायञ्च (वजिर. टी. महावग्ग ३०६) ‘‘पच्छिमिकाय उपसम्पन्नो पठमपवारणाय पवारेतुम्पि लभति, वस्सिको च होति, आनिसंसञ्च लभतीति सामणेरानं वस्सूपगमनं अनुञ्ञातं होति. सामणेरा कथिनानिसंसं लभन्तीति वदन्ती’’ति वचनतोति.
तत्रुप्पादेसु कथिनानिसंसेसु यदि आरामिका तण्डुलादीहि वत्थानि चेतापेन्ति, वत्थेहिपि तण्डुलादीनि चेतापेन्ति, तत्थ कथं पटिपज्जितब्बन्ति? विभजनकाले विज्जमानवत्थुवसेन कातब्बं. तथा हि वुत्तं वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३०६) ‘‘तत्रुप्पादेन तण्डुलादिना वत्थूसु चेतापितेसु अत्थतकथिनानमेव तानि वत्थानि पापुणन्ति. वत्थेहि पन तण्डुलादीसु चेतापितेसु सब्बेसं तानि पापुणन्तीति वुत्त’’न्ति. ‘‘सचे पन एकसीमायं बहू विहारा होन्ती’’ति एत्थ कतरसीमा अधिप्पेताति? उपचारसीमा. उपचारसीमायंयेव हि सङ्घलाभविभजनादिकं सिज्झति. वुत्तञ्हेतं ¶ वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३०६) ‘‘कथिनत्थतसीमायन्ति ¶ उपचारसीमं सन्धाय वुत्तं, उपचारसीमट्ठस्स मतकचीवरादिभागियताय बद्धसीमाय तत्रुप्पादाभावतो विञ्ञेय्यमेतं ‘उपचारसीमाव अधिप्पेता’ति’’.
एवं कथिनत्थारं दस्सेत्वा सङ्घे रुचिताय मातिकापलिबोधउब्भारे अदस्सेत्वाव अन्ते आनिसंसं दस्सेतुं ‘‘अत्थतकथिनानं वो भिक्खवे’’तिआदिमाह. तत्थ अट्ठविधा मातिका पक्कमनन्तिका, निट्ठानन्तिका, सन्निट्ठानन्तिका, नासनन्तिका, सवनन्तिका, आसावच्छेदिका, सीमातिक्कन्तिका, सहुब्भाराति. तत्थ अत्थतकथिनो भिक्खु कतपरियोसितं चीवरं आदाय ‘‘इमं विहारं न पच्चेस्सामी’’ति पक्कमति, तस्स भिक्खुनो उपचारसीमातिक्कमेनेव कथिनुब्भारो भवति, पञ्चानिसंसानि अलभनेय्यो होति. अयं कथिनुब्भारो पक्कमनमेवस्स अन्तभूतत्ता पक्कमनन्तिको नाम होति.
अत्थतकथिनो भिक्खु अनिट्ठितमेव अत्तनो भागभूतं चीवरं आदाय अञ्ञं विहारं गतो, तस्स बहिउपचारसीमगतस्स एवं होति ‘‘इमस्मिंयेव विहारे इमं चीवरं कारेस्सामि, न पुराणविहारं पच्चेस्सामी’’ति, सो बहिसीमायमेव तं चीवरं कारेति, तस्स भिक्खुनो तस्मिं चीवरे निट्ठिते कथिनुब्भारो होति. अयं कथिनुब्भारो चीवरनिट्ठानमेवस्स अन्तोति निट्ठानन्तिको नाम.
भिक्खु अत्थतकथिनो अकतचीवरमादाय पक्कमति, तस्स बहिउपचारसीमगतस्स एवं होति ‘‘इमं चीवरं नेव कारेस्सामि, पोराणविहारञ्च न पच्चेस्सामी’’ति, तस्स भिक्खुनो तेन सन्निट्ठानेन कथिनुब्भारो होति. अयं कथिनुब्भारो सन्निट्ठानमेवस्स अन्तोति सन्निट्ठानन्तिको नाम.
अत्थतकथिनो ¶ भिक्खु अकतमेव चीवरं आदाय पक्कमति, बहिसीमगतस्स तस्स एवं होति ‘‘इधेविमं चीवरं कारेस्सामि, न च पोराणविहारं पच्चेस्सामी’’ति, तस्स चीवरं कुरुमानं चोरादीहि नस्सति, अग्यादीहि विनस्सति, कथिनुब्भारो होति. अयं कथिनुब्भारो नासनमेवस्स अन्तोति नासनन्तिको नाम.
अत्थतकथिनो भिक्खु अकतचीवरमादाय ‘‘इमं विहारं पच्चेस्सामी’’ति चिन्तेत्वा पक्कमति ¶ , तस्स बहिसीमगतस्स एवं होति ‘‘इधेविमं चीवरं कारेस्सामी’’ति, सो कतचीवरो सुणाति ‘‘विहारे किर सङ्घेन कथिनं उब्भत’’न्ति, तेन सवनमत्तेनस्स कथिनं उब्भतं होति. अयं कथिनब्भारो सवनमेवस्स अन्तोति सवनन्तिको नाम.
अत्थतकथिनो भिक्खु अञ्ञत्थ पच्चासाचीवरकारणा पक्कमति, तस्स बहिसीमगतस्स एवं होति ‘‘इध बहिसीमायमेव चीवरपच्चासं पयिरुपासामि, न विहारं पच्चेस्सामी’’ति, सो तत्थेव तं चीवरपच्चासं पयिरुपासति, सो तं चीवरपच्चासं अलभमानो चीवरासा पच्छिज्जति, तेनेव तस्स भिक्खुनो कथिनुब्भारो भवति. अयं कथिनुब्भारो आसावच्छेदसहितत्ता आसावच्छेदिको नाम.
अत्थतकथिनो भिक्खु अकतचीवरं आदाय ‘‘इमं विहारं पच्चेस्सामी’’ति चिन्तेत्वा पक्कमति, सो बहिसीमगतो तं चीवरं कारेति, सो कतचीवरो ‘‘विहारं पच्चेस्सामी’’ति चिन्तेन्तो बहिउपचारसीमायमेव कथिनुब्भारकालं वीतिनामेति, तस्स कथिनुब्भारो भवति. अयं कथिनुब्भारो चीवरकालस्स अन्तिमदिवससङ्खाताय सीमाय अतिक्कन्तत्ता सीमातिक्कन्तिको नाम.
अत्थतकथिनो भिक्खु चीवरं आदाय ‘‘इमं विहारं पच्चेस्सामी’’ति चिन्तेत्वा पक्कमति, सो कतचीवरो ‘‘विहारं ¶ पच्चेस्सामी’’ति चिन्तेन्तो पच्चागन्त्वा विहारे कथिनुब्भारं पप्पोति, तस्स भिक्खुनो विहारे भिक्खूहि सह कथिनुब्भारो भवति. अयं कथिनुब्भारो विहारे भिक्खूहि सह कतत्ता सहुब्भारो नाम. अयं अट्ठविधो कथिनुब्भारो अट्ठ मातिका नाम. वुत्तञ्हेतं कथिनक्खन्धकपाळियं (महाव. ३१०) ‘‘अट्ठिमा, भिक्खवे, मातिका कथिनस्स उब्भाराय पक्कमनन्तिका निट्ठानन्तिका सन्निट्ठानन्तिका नासनन्तिका सवनन्तिका आसावच्छेदिका सीमातिक्कन्तिका सहुब्भाराति. भिक्खु अत्थतकथिनो कतचीवरमादाय पक्कमति ‘न पच्चेस्स’न्ति, तस्स भिक्खुनो पक्कमनन्तिको कथिनुब्भारो’’तिआदि, विनयविनिच्छयप्पकरणे च –
‘‘पक्कमनञ्च ¶ निट्ठानं, सन्निट्ठानञ्च नासनं;
सवनमासा च सीमा च, सहुब्भारोति अट्ठिमा’’ति. (वि. वि. २७०९);
पलिबोधो दुविधो आवासपलिबोधो, चीवरपलिबोधोति. तत्थ ‘‘यस्मिं विहारे कथिनं अत्थतं होति, तस्मिं वसिस्सामी’’ति अञ्ञत्थ गच्छन्तोपि ‘‘पुन तं विहारं आगच्छिस्सामी’’ति सापेक्खो होति. अयं आवासपलिबोधो नाम. तस्स भिक्खुनो चीवरं अकतं वा होति अपरियोसितं वा, ‘‘अञ्ञतो चीवरं लच्छामी’’ति आसा वा अनुपच्छिन्ना होति. अयं चीवरपलिबोधो नाम. वुत्तञ्हेतं कथिनक्खन्धके (महाव. ३२५) ‘‘कतमे च, भिक्खवे, द्वे कथिनस्स पलिबोधा? आवासपलिबोधो च चीवरपलिबोधो च. कथञ्च, भिक्खवे, आवासपलिबोधो होति? इध, भिक्खवे, भिक्खु वसति वा तस्मिं आवासे, सापेक्खो वा पक्कमति ‘पच्चेस्स’न्ति, एवं खो, भिक्खवे, आवासपलिबोधो होति. कथञ्च, भिक्खवे, चीवरपलिबोधो होति? इध, भिक्खवे, भिक्खुनो चीवरं अकतं ¶ वा होति विप्पकतं वा, चीवरासा वा अनुपच्छिन्ना, एवं खो, भिक्खवे, चीवरपलिबोधो होती’’ति.
उब्भारो दुविधो अट्ठमातिकाउब्भारअन्तरुब्भारवसेन. तत्थ बहिउपचारसीमगतानं भिक्खूनं वसेन वुत्ता सत्त कथिनुब्भारा च बहिउपचारसीमं गन्त्वा निवत्तेत्वा कथिनत्थतविहारे अन्तरुब्भारं पत्वा भिक्खूहि सह अन्तरुब्भारस्स कतत्ता सहुब्भारसङ्खातो एको कथिनुब्भारो चाति इमे अट्ठ कथिनुब्भारा अट्ठमातिकाय पविट्ठत्ता अट्ठमातिकाउब्भारो नाम. बहिसीमं अगन्त्वा तस्मिंयेव विहारे निसीदित्वा कथिनुब्भारं ञत्तिदुतियकम्मवाचाय कथिनुब्भारो अट्ठमातिकाय अप्पविट्ठो हुत्वा कालपरिच्छेदं अप्पत्वा अन्तरायेव कतत्ता अन्तरुब्भारो नाम.
अन्तरुब्भारसहुब्भारा ञत्तिदुतियकम्मवाचायेव कता, एवं सन्ते को तेसं विसेसोति? अन्तरुब्भारो बहिसीमं अगन्त्वा अन्तोसीमायमेव ठितेहि भिक्खूहि कतो. सहुब्भारो बहिसीमं गतेन भिक्खुना पच्चागन्त्वा तं अन्तरुब्भारं पत्वा तेहि अन्तोसीमट्ठेहि भिक्खूहि सह कतोति अयमेतेसं विसेसो. पक्कमनन्तिकादयो सत्त कथिनुब्भारा न कम्मवाचाय ¶ कता, केवलं द्विन्नं पलिबोधानं उपच्छेदेन पञ्चहि आनिसंसेहि विगतत्ता कथिनुब्भारा नाम होन्ति. वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये –
‘‘अट्ठन्नं मातिकानं वा, अन्तरुब्भारतोपि वा;
उब्भारापि दुवे वुत्ता, कथिनस्स महेसिना’’ति.
तट्टीकायम्पि ‘‘अट्ठन्नं मातिकानन्ति बहिसीमगतानं वसेन वुत्ता. पक्कमनन्तिकादयो सत्त मातिका बहिसीमं गन्त्वा अन्तरुब्भारं ¶ सम्पत्तस्स वसेन वुत्ता, सहुब्भारो इमासं अट्ठन्नं मातिकानं वसेन च. अन्तरुब्भारतोपि वाति बहिसीमं अगन्त्वा तत्थेव वसित्वा कथिनुब्भारकम्मेन उब्भतकथिनानं वसेन लब्भनतो अन्तरुब्भारोति महेसिना कथिनस्स उब्भारा दुवे वुत्ताति योजना. बहिसीमं गन्त्वा आगतस्स वसेन सउब्भारो, बहिसीमं अगतानं वसेन अन्तरुब्भारोति एकोयेव उब्भारो द्विधा वुत्तो’’ति वुत्तं.
कस्मा पन अन्तरुब्भारवसेन कम्मवाचाय कथिनं उब्भतन्ति? महादानं दातुकामेहि उपासकेहि आगतस्स सङ्घस्स अकालचीवरं दातुकामेहि याचितत्ता. वुत्तञ्हि भिक्खुनीविभङ्गपाळियं (पाचि. ९२५) ‘‘तेन खो पन समयेन अञ्ञतरेन उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति, सो तस्स विहारस्स महे उभतोसङ्घस्स अकालचीवरं दातुकामो होति. तेन खो पन समयेन उभतोसङ्घस्स कथिनं अत्थतं होति. अथ खो सो उपासको सङ्घं उपसङ्कमित्वा कथिनुद्धारं याची’’तिआदि. कथं पन कम्मवाचा कातब्बाति? ‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो कथिनं उद्धरेय्य, एसा ञत्ति. सुणातु मे, भन्ते, सङ्घो, सङ्घो कथिनं उद्धरति. यस्सायस्मतो खमति कथिनस्स उद्धारो, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. उब्भतं सङ्घेन कथिनं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति एवं कातब्बाति. वुत्तञ्हि भिक्खुनीविभङ्गे ‘‘अनुजानामि, भिक्खवे, कथिनं उद्धरितुं, एवञ्च पन, भिक्खवे, कथिनं उद्धरितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – सुणातु मे…पे… धारयामी’’ति.
एतेन ¶ ¶ च कथिनुब्भारेन पुब्बे कतं कथिनदुस्सदानञत्तिदुतियकम्मवाचं उब्भतन्ति वदन्ति, न पन कथिनदुस्सदानञत्तिदुतियकम्मं उब्भतं, अथ खो अत्थारकम्ममेवाति दट्ठब्बं. यदि हि कथिनदुस्सदानञत्तिदुतियकम्मं उब्भतं भवेय्य, ताय कम्मवाचाय कथिनदुस्सदानस्स सिज्झनतो इमाय कथिनुब्भारकम्मवाचाय तं पुब्बे दिन्नदुस्सं पुन आहरापेतब्बं सिया, न पञ्चानिसंसविगमनं. यस्मा पन इमाय कथिनुब्भारकम्मवाचाय पञ्चानिसंसविगमनमेव होति, न पुब्बे दिन्नकथिनदुस्सस्स पुन आहरापनं. तेन विञ्ञायति ‘‘पञ्चानिसंसलाभकारणं अत्थरणकम्ममेव इमाय कथिनब्भारकम्मवाचाय उद्धरीयति, न कथिनदुस्सदानञत्तिदुतियकम्मवाचाति, तस्मा कथिनुब्भारकम्मवाचाकरणतो पच्छा सङ्घस्स उप्पन्नं चीवरं अकालचीवरं होति, सङ्घो पञ्चानिसंसे न लभति, चीवरं सब्बसङ्घिकं हुत्वा आगतागतस्स सङ्घस्स भाजनीयं होतीति दट्ठब्बं. अयमत्थो कथिनदुस्सदानञत्तिदुतियकम्मवाचाय च कथिनुब्भारकम्मवाचाय च अत्थञ्च अधिप्पायञ्च सुट्ठु विनिच्छिनित्वा पुब्बापरं संसन्दित्वा पच्चेतब्बोति.
एत्थ सिया – कथिनुब्भारं याचन्तानं सब्बेसं कथिनुब्भारो दातब्बो, उदाहु एकच्चानन्ति, किञ्चेत्थ – यदि ताव सब्बेसं दातब्बो, कथिनुब्भारकम्मेन पञ्चानिसंसविगमनतो सङ्घस्स लाभन्तरायो भवेय्य, अथ एकच्चानं मुखोलोकनं विय सियाति? यदि कथिनत्थारमूलकलाभतो कथिनुब्भारमूलकलाभो महन्तो भवेय्य, तेसं याचन्तानं कथिनुब्भारो दातब्बो. यदि अप्पको, न दातब्बो. यदि समो, कुलप्पसादत्थाय दातब्बोति. तथा हि वुत्तं अट्ठकथायं (पाचि. अट्ठ. ९२७) ‘‘कीदिसो कथिनुद्धारो दातब्बो, कीदिसो न दातब्बोति? यस्स ¶ अत्थारमूलको आनिसंसो महा, उब्भारमूलको अप्पो, एवरूपो न दातब्बो. यस्स पन अत्थारमूलको आनिसंसो अप्पो, उब्भारमूलको महा, एवरूपो दातब्बो. समानिसंसोपि सद्धापरिपालनत्थं दातब्बोवा’’ति. इमिनापि विञ्ञायति ‘‘पञ्चानिसंसानं कारणभूतं अत्थारकम्ममेव उद्धरीयति, न कथिनदुस्सदानभूतं ञत्तिदुतियकम्म’’न्ति.
आनिसंसकथायं पञ्चाति इदानि वुच्चमाना अनामन्तचारादयो पञ्च किरिया. कप्पिस्सन्तीति कप्पा भविस्सन्ति, अनापत्तिकारणा भविस्सन्तीति अत्थो. अनामन्तचारोति अनामन्तेत्वा चरणं. यो हि दायकेहि भत्तेन निमन्तितो हुत्वा सभत्तो समानो विहारे सन्तं ¶ भिक्खुं अनामन्तेत्वा कुलेसु चारित्तं आपज्जति, तस्स भिक्खुनो चारित्तसिक्खापदेन पाचित्तियापत्ति होति, सा आपत्ति अत्थतकथिनस्स न होतीति अत्थो. तत्थ चारित्तसिक्खापदं नाम ‘‘यो पन भिक्खु निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य अञ्ञत्र समया, पाचित्तियं. तत्थायं समयो चीवरदानसमयो चीवरकारसमयो, अयं तत्थ समयो’’ति अचेलकवग्गे पञ्चमसिक्खापदं (पाचि. २९९-३००). चीवरविप्पवासोति तिण्णं चीवरानं अञ्ञतरेन वा सब्बेन वा विना हत्थपासे अकत्वा अरुणुट्ठापनं, एवं करोतोपि दुतियकथिनसिक्खापदेन आपत्ति न होतीति अधिप्पायो. तत्थ च दुतियकथिनसिक्खापदं नाम ‘‘निट्ठितचीवरस्मिं पन भिक्खुना उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तिय’’न्ति आगतं निस्सग्गियेसु दुतियसिक्खापदं (पारा. ४७२).
गणभोजनन्ति ¶ एतेन गणभोजनसिक्खापदेन अनापत्ति वुत्ताति सम्बन्धो. तत्थ गणभोजनं नाम ‘‘अम्हाकं भत्तं देथा’’ति भिक्खूनं विञ्ञत्तिया वा ‘‘अम्हाकं भत्तं गण्हथा’’ति दायकानं निमन्तनेन वा अकप्पियवोहारेन चत्तारो वा अतिरेका वा भिक्खू एकतो पटिग्गण्हित्वा एकतो भुञ्जनं. गणभोजनसिक्खापदं नाम ‘‘गणभोजने अञ्ञत्र समया पाचित्तियं. तत्थायं समयो गिलानसमयो चीवरदानसमयो चीवरकारसमयो अद्धानगमनसमयो नावाभिरुहनसमयो महासमयो समणभत्तसमयो, अयं तत्थ समयो’’ति आगतं भोजनवग्गे दुतियसिक्खापदं (पाचि. २१५). अनधिट्ठितं अविकप्पितं वट्टतीति पठमकथिनसिक्खापदेन आपत्ति न होतीति अधिप्पायो. तत्थ पठमकथिनसिक्खापदं नाम ‘‘निट्ठितचीवरस्मिं पन भिक्खुना उब्भतस्मिं कथिने दसाहपरमं अतिरेकचीवरं धारेतब्बं, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति आगतं निस्सग्गियेसु पठमसिक्खापदं (पारा. ४७२). कथिनत्थतसीमायाति उपचारसीमं सन्धाय वुत्तं. मतकचीवरन्ति मतस्स चीवरं. तत्रुप्पादेनाति सङ्घसन्तकेन आरामुय्यानखेत्तवत्थुआदिना. यं सङ्घिकं चीवरं उप्पज्जति, तं तेसं भविस्सतीति इमिना चीवरमेव कथिनत्थारकानं भिक्खूनं सन्तकं होति, ततो अञ्ञं पिण्डपातभेसज्जादिकं आगतागतस्स सङ्घस्स सन्तकं होतीति दस्सेति.
एवं ¶ अट्ठङ्गसम्पन्नो, लज्जी भिक्खु सुपेसलो;
करेय्य कथिनत्थारं, उब्भारञ्चापि साधुकन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कथिनत्थारविनिच्छयकथालङ्कारो नाम
एकूनतिंसतिमो परिच्छेदो.
३०. गरुभण्डविनिच्छयकथा
२२७. एवं ¶ कथिनविनिच्छयं कथेत्वा इदानि गरुभण्डादिविनिच्छयं दस्सेतुं ‘‘गरुभण्डानीति एत्था’’तिआदिमाह. तत्थ गरूति –
‘‘पुमे आचरियादिम्हि, गरु मातापितूसुपि;
गरु तीसु महन्ते च, दुज्जरालहुकेसु चा’’ति. –
वुत्तेसु अनेकत्थेसु अलहुकवाचको. भण्ड-सद्दो ‘‘भाजनादिपरिक्खारे, भण्डं मूलधनेपि चा’’ति एत्थ भाजनादिपरिक्खारत्थो होति. वचनत्थो पन गरन्ति उग्गच्छन्ति उग्गता पाकटा होन्तीति गरूनि, भडितब्बानि इच्छितब्बानीति भण्डानि, गरूनि च तानि भण्डानि चाति गरुभण्डानि, आरामादीनि वत्थूनि. इति आदिना नयेन सेनासनक्खन्धके भगवता दस्सितानि इमानि पञ्च वत्थूनि गरुभण्डानि नामाति योजेतब्बं.
मञ्चेसु मसारकोति मञ्चपादे विज्झित्वा तत्थ अटनियो पवेसेत्वा कतो. बुन्दिकाबद्धोति अटनीहि मञ्चपादे डंसापेत्वा पल्लङ्कसङ्खेपेन कतो. कुळीरपादकोति अस्समेण्डकादीनं पादसदिसेहि पादेहि कतो. यो वा पन कोचि वङ्कपादको, अयं वुच्चति ‘‘कुळीरपादको’’ति. आहच्चपादकोति अयं पन ‘‘आहच्चपादको नाम मञ्चो अङ्गे विज्झित्वा कतो होती’’ति एवं परतो पाळियंयेव (पाचि. १३१) वुत्तो, तस्मा अटनियो विज्झित्वा ¶ तत्थ पादसिखं पवेसेत्वा उपरि आणिं दत्वा कतमञ्चो आहच्चपादकोति वेदितब्बो. पीठेपि एसेव नयो.
उण्णभिसिआदीनं पञ्चन्नं अञ्ञतराति उण्णभिसि चोळभिसि वाकभिसि तिणभिसि पण्णभिसीति इमेसं पञ्चन्नं भिसीनं अञ्ञतरा ¶ . पञ्च भिसियोति पञ्चहि उण्णादीहि पूरितभिसियो. तूलगणनाय हि एतासं गणना. तत्थ उण्णग्गहणेन न केवलं एळकलोममेव गहितं, ठपेत्वा पन मनुस्सलोमं यं किञ्चि कप्पियाकप्पियमंसजातीनं पक्खिचतुप्पदानं लोमं, सब्बं इध उण्णग्गहणेनेव गहितं, तस्मा छन्नं चीवरानं, छन्नं अनुलोमचीवरानञ्च अञ्ञतरेन भिसिच्छविं कत्वा तं सब्बं पक्खिपित्वा भिसिं कातुं वट्टति. एळकलोमानि पन अपक्खिपित्वा कम्बलमेव चतुग्गुणं वा पञ्चगुणं वा पक्खिपित्वा कतापि उण्णभिसिसङ्खमेव गच्छति. चोळभिसिआदीसु यं किञ्चि नवचोळं वा पुराणचोळं वा संहरित्वा वा अन्तो पक्खिपित्वा वा कता चोळभिसि, यं किञ्चि वाकं पक्खिपित्वा कता वाकभिसि, यं किञ्चि तिणं पक्खिपित्वा कता तिणभिसि, अञ्ञत्र सुद्धतमालपत्तं यं किञ्चि पण्णं पक्खिपित्वा कता पण्णभिसीति वेदितब्बा. तमालपत्तं पन अञ्ञेन मिस्समेव वट्टति, सुद्धं न वट्टति. भिसिया पमाणनियमो नत्थि, मञ्चभिसि पीठभिसि भूमत्थरणभिसि चङ्कमनभिसि पादपुञ्छनभिसीति एतासं अनुरूपतो सल्लक्खेत्वा अत्तनो रुचिवसेन पमाणं कातब्बं. यं पनेतं उण्णादिपञ्चविधतूलम्पि भिसियं वट्टति, तं मसूरकेपि वट्टतीति कुरुन्दियं वुत्तं. तत्थ मसूरकेति चम्ममयभिसियं. एतेन मसूरकं परिभुञ्जितुं वट्टतीति सिद्धं होति.
बिम्बोहने तीणि तूलानि रुक्खतूलं लतातूलं पोटकीतूलन्ति. तत्थ रुक्खतूलन्ति सिम्बलिरुक्खादीनं येसं केसञ्चि रुक्खानं तूलं. लतातूलन्ति खीरवल्लिआदीनं यासं कासञ्चि लतानं तूलं. पोटकीतूलन्ति पोटकीतिणादीनं येसं केसञ्चि तिणजातिकानं अन्तमसो उच्छुनळादीनम्पि तूलं. सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२९७) पन ‘‘पोटकीतूलन्ति एरकतिणतूल’’न्ति वुत्तं, एतेहि तीहि सब्बभूतगामा सङ्गहिता होन्ति. रुक्खवल्लितिणजातियो ¶ हि मुञ्चित्वा अञ्ञो भूतगामो नाम नत्थि, तस्मा यस्स कस्सचि भूतगामस्स तूलं बिम्बोहने वट्टति, भिसिं पन पापुणित्वा सब्बम्पेतं ‘‘अकप्पियतूल’’न्ति वुच्चति न केवलञ्च बिम्बोहने एतं तूलमेव, हंसमोरादीनं सब्बसकुणानं, सीहादीनं सब्बचतुप्पदानञ्च ¶ लोमम्पि वट्टति. पियङ्गुपुप्फबकुळपुप्फादि पन यं किञ्चि पुप्फं न वट्टति. तमालपत्तं सुद्धमेव न वट्टति, मिस्सकं पन वट्टति, भिसीनं अनुञ्ञातं पञ्चविधं उण्णादितूलम्पि वट्टति. अद्धकायिकानि पन बिम्बोहनानि न वट्टन्ति. अद्धकायिकानीति उपड्ढकायप्पमाणानि, येसु कटितो पट्ठाय याव सीसं उपदहन्ति ठपेन्ति. सीसप्पमाणं पन वट्टति, सीसप्पमाणं नाम यस्स वित्थारतो तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं मिनियमानं विदत्थि चेव चतुरङ्गुलञ्च होति, मज्झट्ठानं मुट्ठिरतनं होति, दीघतो पन दियड्ढरतनं वा द्विरतनं वाति कुरुन्दियं वुत्तं, अयं सीसप्पमाणस्स उक्कट्ठपरिच्छेदो, इतो उद्धं न वट्टति, हेट्ठा पन वट्टतीति अट्ठकथायं (चूळव. अट्ठ. २९७) वुत्तं. तत्थ ‘‘तीसु कण्णेसु द्विन्नं कण्णान’’न्ति पाठं उपनिधाय बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळकं तिकोणमेव करोन्ति एकच्चे. ‘‘इदञ्च ठानं गण्ठिट्ठान’’न्ति वदन्ति.
विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.२९७) पन ‘‘सीसप्पमाणं नाम यत्थ गीवाय सह सकलं सीसं ठपेतुं सक्का, तस्स च मुट्ठिरतनं वित्थारप्पमाणन्ति दस्सेन्तो ‘वित्थारतो’तिआदिमाह. इदञ्च बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळप्पमाणदस्सनं, तस्स वसेन बिम्बोहनस्स वित्थारप्पमाणं परिच्छिज्जति, तं वट्टं वा चतुरस्सं वा कत्वा सिब्बितं यथा कोटितो कोटि वित्थारतो पुथुलट्ठानं मुट्ठिरतनप्पमाणं होति, एवं सिब्बितब्बं, इतो अधिकं न वट्टति. तं पन अन्तेसु ठपितचोळं कोटिया कोटिं आहच्च दिगुणं कतं ¶ तिकण्णं होति, तेसु तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं विदत्थिचतुरङ्गुलं होति, मज्झट्ठानं कोटितो कोटिं आहच्च मुट्ठिरतनं होति, इदमस्स उक्कट्ठप्पमाण’’न्ति वुत्तत्ता बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळकं पकतियायेव तिकण्णं न होति, अथ खो कोटिया कोटिं आहच्च दिगुणकतकालेयेव होति, तस्मा तं चोळकं वट्टं वा होतु चतुरस्सं वा, दिगुणं कत्वा मिनियमानं तिकण्णमेव होति, द्विन्नञ्च कण्णानं अन्तरं चतुरङ्गुलाधिकविदत्थिमत्तं होति, तस्स च चोळकस्स मज्झट्ठानं मुट्ठिरतनं होति, तस्सेव चोळकस्स पमाणेन बिम्बोहनस्स मज्झट्ठानम्पि मुट्ठिरतनं होतीति विञ्ञायतीति.
‘‘कम्बलमेव…पे… उण्णभिसिसङ्खमेव गच्छतीति सामञ्ञतो वुत्तत्ता गोनकादिअकप्पियम्पि उण्णमयत्थरणं भिसियं पक्खिपित्वा सयितुं वट्टतीति दट्ठब्बं. मसूरकेति चम्ममयभिसियं, चम्ममयं पन बिम्बोहनं तूलपुण्णम्पि न वट्टती’’ति च विमतिविनोदनियं ¶ (वि. वि. टी. चूळवग्ग २.२९७) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२९७) पन ‘‘सीसप्पमाणन्ति यत्थ गलवाटकतो पट्ठाय सब्बसीसं उपदहन्ति, तं सीसप्पमाणं होति, तञ्च उक्कट्ठपरिच्छेदतो तिरियं मुट्ठिरतनं होतीति दस्सेतुं ‘यत्थ वित्थारतो तीसु कण्णेसू’तिआदिमाह. मज्झट्ठानं मुट्ठिरतनं होतीति बिम्बोहनस्स मज्झट्ठानं तिरियतो मुट्ठिरतनप्पमाणं होती’’ति वुत्तं. अरञ्जरोति बहुउदकगण्हनका महाचाटि. जलं गण्हितुं अलन्ति अरञ्जरो, वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतोति गण्ठिपदेसु वुत्तं. वुत्तञ्हेतं अट्ठकथायन्ति अज्झाहारसम्बन्धो.
द्विसङ्गहानि ¶ द्वे होन्तीति द्वे पठमदुतियअविस्सज्जियानि ‘‘आरामो आरामवत्थू’’ति च ‘‘विहारो विहारवत्थू’’ति च वुत्तद्वेद्वेवत्थुसङ्गहानि होन्ति. ततियं अविस्सज्जियं ‘‘मञ्चो पीठं भिसि बिम्बोहन’’न्ति वुत्तचतुवत्थुसङ्गहं होति. चतुत्थं अविस्सज्जियं ‘‘लोहकुम्भी लोहभाणकं लोहवारको लोहकटाहं वासि फरसु कुठारी कुदालो निखादन’’न्ति वुत्तनवकोट्ठासवन्तं होति. पञ्चमं अविस्सज्जियं ‘‘वल्लि वेळु मुञ्जं पब्बजं तिणं मत्तिका दारुभण्डं मत्तिकाभण्ड’’न्ति वुत्तअट्ठभेदनं अट्ठपभेदवन्तं होतीति योजना. पञ्चनिम्मललोचनोति मंसचक्खुदिब्बचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खूनं वसेन निम्मलपञ्चलोचनो.
सेनासनक्खन्धके अविस्सज्जियं कीटागिरिवत्थुस्मिं अवेभङ्गियन्ति एत्थ ‘‘सेनासनक्खन्धके गामकावासवत्थुस्मिं अविस्सज्जियं कीटागिरिवत्थुस्मिं अवेभङ्गिय’’न्ति वत्तब्बं. कस्मा? द्विन्नम्पि वत्थूनं सेनासनक्खन्धके आगतत्ता. सेनासनक्खन्धकेति अयं सामञ्ञाधारो. गामकावासवत्थुस्मिं कीटागिरिवत्थुस्मिन्ति विसेसाधारो. अयमत्थो पाळिं ओलोकेत्वा पच्चेतब्बो. तेनेव हि समन्तपासादिकायं (चूळव. अट्ठ. ३२१) ‘‘सेनासनक्खन्धके’’ति अवत्वा ‘‘इध’’इच्चेव वुत्तं, इधाति इमिना गामकावासवत्थुं दस्सेति, कीटागिरिवत्थु पन सरूपतो दस्सितमेव. सामञ्ञाधारो पन तंसंवण्णनाभावतो अवुत्तोपि सिज्झतीति न वुत्तोति विञ्ञायति.
२२८. थावरेन च थावरं, गरुभण्डेन च गरुभण्डन्ति एत्थ पञ्चसु कोट्ठासेसु पुरिमद्वयं थावरं, पच्छिमत्तयं गरुभण्डन्ति वेदितब्बं. समकमेव देतीति एत्थ ऊनकं देन्तम्पि विहारवत्थुसामन्तं ¶ गहेत्वा दूरतरं दुक्खगोपं विस्सज्जेतुं वट्टतीति ¶ दट्ठब्बं. वक्खति हि ‘‘भिक्खूनञ्चे महग्घतरं…पे… सम्पटिच्छितुं वट्टती’’ति. जानापेत्वाति भिक्खुसङ्घस्स जानापेत्वा, अपलोकेत्वाति अत्थो. ननु तुम्हाकं बहुतरं रुक्खाति वत्तब्बन्ति इदं सामिकेसु अत्तनो भण्डस्स महग्घतं अजानित्वा देन्तेसु तं ञत्वा थेय्यचित्तेन गण्हतो अवहारो होतीति वुत्तं. विहारेन विहारो परिवत्तेतब्बोति सवत्थुकेन अञ्ञेसं भूमियं कतपासादादिना, अवत्थुकेन वा सवत्थुकं परिवत्तेतब्बं, अवत्थुकं पन अवत्थुकेनेव परिवत्तेतब्बं केवलं पासादस्स भूमितो अथावरत्ता. एवं थावरेसुपि थावरविभागं ञत्वाव परिवत्तेतब्बं.
‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति. ‘विहारस्स देमा’ति वुत्ते सङ्घस्स वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२१) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. चूळ्वग्ग ३.३२१) पन ‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति ‘सङ्घस्स देमा’ति दिन्नं सन्धाय वुत्तं. सचे पन ‘विहारस्स देमा’ति वदन्ति, सुवण्णरजतमयादिअकप्पियमञ्चेपि सम्पटिच्छितुं वट्टती’’ति वुत्तं. न केवलं…पे… परिवत्तेतुं वट्टन्तीति इमिना अथावरेन थावरम्पि अथावरम्पि परिवत्तेतुं वट्टतीति दस्सेति. थावरेन अथावरमेव हि परिवत्तेतुं न वट्टति. ‘‘अकप्पियं वा महग्घं कप्पियं वाति एत्थ अकप्पियं नाम सुवण्णमयमञ्चादि अकप्पियभिसिबिम्बोहनानि च. महग्घं कप्पियं नाम दन्तमयमञ्चादि, पावारादिकप्पियअत्थरणादीनि चा’’ति सारत्थदीपनियं वुत्तं, विमतिविनोदनियं पन ‘‘अकप्पियं वाति आसन्दिआदि, पमाणातिक्कन्तं बिम्बोहनादि च. महग्घं कप्पियं वाति सुवण्णादिविचित्तं कप्पियवोहारेन दिन्न’’न्ति वुत्तं.
२२९. ‘‘काळलोह ¶ …पे… भाजेतब्बो’’ति वुत्तत्ता वट्टकंसलोहमयम्पि भाजनं पुग्गलिकम्पि सम्पटिच्छितुम्पि परिहरितुम्पि वट्टति पुग्गलानं परिहरितब्बस्सेव भाजेतब्बत्ताति वदन्ति, तं उपरि ‘‘कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटा वा वट्टती’’तिआदिकेन महापच्चरिवचनेन विरुज्झति. इमस्स हि ‘‘वट्टलोहकंसलोहानं येन केनचि कतो सीहळदीपे पादग्गण्हनको भाजेतब्बो’’ति वुत्तस्स महाअट्ठकथावचनस्स पटिक्खेपाय तं महापच्चरिवचनं पच्छा दस्सितं, तस्मा वट्टलोहकंसलोहमयं यं किञ्चि पादग्गण्हनकवारकम्पि उपादाय अभाजनीयमेव, गिहीहि दीयमानम्पि पुग्गलस्स सम्पटिच्छितुम्पि ¶ न वट्टति. पारिहारियं न वट्टतीति पत्तादिपरिक्खारं विय सयमेव पटिसामेत्वा परिभुञ्जितुं न वट्टति. गिहिसन्तकं विय आरामिकादयो चे सयमेव गोपेत्वा विनियोगकाले आनेत्वा पटिदेन्ति, परिभुञ्जितुं वट्टति, ‘‘पटिसामेत्वा भिक्खूनं देथा’’ति वत्तुम्पि वट्टतीति.
पण्णसूचि नाम लेखनीति वदन्ति. अत्तना लद्धानिपीतिआदिना पटिग्गहणे दोसो नत्थि, परिहरित्वा परिभोगोव आपत्तिकरोति दस्सेति. यथा चेत्थ, एवं उपरि भाजनीयवासिआदीसु अत्तनो सन्तकेसुपि.
अनामासम्पीति सुवण्णादिमयम्पि, सब्बं तं आमसित्वा परिभुञ्जितुं वट्टति.
उपक्खरेति उपकरणे. सिखरं नाम येन परिब्भमन्ता छिन्दन्ति. पत्तबन्धको नाम पत्तस्स गण्ठिआदिकारको. ‘‘पटिमानं सुवण्णादिपत्तकारको’’तिपि वदन्ति.
‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूट’’न्ति गण्ठिपदेसु वुत्तं. ‘‘अड्ढबाहु नाम विदत्थिचतुरङ्गुलन्तिपि वदन्ती’’ति ¶ सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग २.३२१) वुत्तं. वजिरबुद्धिटीकायम्पि (वजिर. टी. चूळवग्ग ३२१) ‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूटन्ति लिखित’’न्ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२१) पन ‘‘अड्ढबाहुप्पमाणा नाम अड्ढबाहुमत्ता, अड्ढब्याममत्तातिपि वदन्ती’’ति वुत्तं. योत्तानीति चम्मरज्जुका. तत्थजातकाति सङ्घिकभूमियं जाता.
‘‘अट्ठङ्गुलसूचिदण्डमत्तोति दीघसो अट्ठङ्गुलमत्तो परिणाहतो पण्णसूचिदण्डमत्तो’’ति सारत्थदीपनियं (सारत्थ. टी.. चूळवग्ग ३.३२१) विमतिविनोदनियं पन (वि. वि. टी. चूळवग्ग २.३२१) ‘‘अट्ठङ्गुलसूचिदण्डमत्तोति सरदण्डादिसूचिआकारतनुदण्डकमत्तोपी’’ति वुत्तं. अट्ठङ्गुलप्पमाणोति दीघतो अट्ठङ्गुलप्पमाणो. रित्तपोत्थकोपीति अलिखितपोत्थकोपि, इदञ्च पण्णप्पसङ्गेन वुत्तं.
आसन्दिकोति चतुरस्सपीठं वुच्चति ‘‘उच्चकम्पि आसन्दिक’’न्ति (चूळव. २९७) वचनतो ¶ . एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलपादकं वट्टति, चतुरस्सासन्दिको पन पमाणातिक्कन्तोपि वट्टतीति वेदितब्बो. सत्तङ्गो नाम तीसु दिसासु अपस्सयं कत्वा कतमञ्चो, अयम्पि पमाणातिक्कन्तोपि वट्टति. भद्दपीठन्ति वेत्तमयं पीठं वुच्चति. पीठिकाति पिलोतिकबन्धं पीठमेव. एळकपादपीठं नाम दारुपटिकाय उपरिपादे ठपेत्वा भोजनफलकं विय कतपीठं वुच्चति. आमण्डकवण्टकपीठं नाम आमलकाकारेन योजितबहउपादपीठं. इमानि ताव पाळियं आगतपीठानि. दारुमयं पन सब्बम्पि पीठं वट्टति.
‘‘घट्टनफलकं नाम यत्थ ठपेत्वा रजितचीवरं हत्थेन घट्टेन्ति. घट्टनमुग्गरो नाम अनुवातादिघट्टनत्थं कतोति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.३२१) वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२१) ‘‘घट्टनफलकं घट्टनमुग्गरोति इदं रजितचीवरं एकस्मिं मट्ठे दण्डमुग्गरे ¶ वेठेत्वा एकस्स मट्ठफलकस्स उपरि ठपेत्वा उपरि अपरेन मट्ठफलकेन निक्कुज्जित्वा एको उपरि अक्कमित्वा तिट्ठति, द्वे जना उपरिफलकं द्वीसु कोटीसु गहेत्वा अपरापरं आकड्ढनविकड्ढनं करोन्ति, एतं सन्धाय वुत्तं. हत्थे ठपापेत्वा हत्थेन पहरणं पन निट्ठितरजनस्स चीवरस्स अल्लकाले कातब्बं, इदं पन फलकमुग्गरेहि घट्टनं सुक्खकाले थद्धभावविमोचनत्थन्ति दट्ठब्ब’’न्ति वुत्तं. ‘‘अम्बणन्ति फलकेहि पोक्खरणीसदिसकतपानीयभाजनं. रजनदोणीति यत्थ पक्करजनं आकिरित्वा ठपेन्ती’’ति सारत्थदीपनियं. विमतिविनोदनियं पन ‘‘अम्बणन्ति एकदोणिकनावाफलकेहि पोक्खरणीसदिसं कतं. पानीयभाजनन्तिपि वदन्ति. रजनदोणीति एकदारुनाव कतं रजनभाजनं. उदकदोणीति एकदारुनाव कतं उदकभाजन’’न्ति वुत्तं.
‘‘भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तं. पच्चत्थरणगतिकन्ति इमिना मञ्चपीठेपि अत्थरितुं वट्टतीति दीपेति. पावारादिपच्चत्थरणम्पि गरुभण्डन्ति एके. नोति अपरे, वीमंसित्वा गहेतब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.३२१) वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ३२१) पन ‘‘दण्डमुग्गरो नाम ‘येन रजितचीवरं पोथेन्ति, तम्पि गरुभण्डमेवा’ति वुत्तत्ता, ‘पच्चत्थरणगतिक’न्ति वुत्तत्ता च अपि-सद्देन पावारादिपच्चत्थरणं सब्बं गरुभण्डमेवाति वदन्ति. एतेनेव सुत्तेन अञ्ञथा अत्थं वत्वा पावारादिपच्चत्थरणं न गरुभण्डं, भाजनीयमेव, सेनासनत्थाय दिन्नपच्चत्थरणमेव गरुभण्डन्ति वदन्ति. उपपरिक्खितब्ब’’न्ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२१) पन ¶ ‘‘भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तं. तत्थ भूमत्थरणसङ्खेपेन सयितुम्पि वट्टतियेव. पच्चत्थरणगतिकन्ति इमिना मञ्चादीसु ¶ अत्थरितब्बं महाचम्मं एळकचम्मं नामाति दस्सेती’’ति वुत्तं. छत्तमुट्ठिपण्णन्ति तालपण्णं सन्धाय वुत्तं. पत्तकटाहन्ति पत्तपचनकटाहं. गण्ठिकाति चीवरगण्ठिका. विधोति कायबन्धनविधो.
इदानि विनयत्थमञ्जूसायं (कङ्खा. अभि. टी. दुब्बलसिक्खापदवण्णना) आगतनयो वुच्चते – आरामो नाम पुप्फारामो वा फलारामो वा. आरामवत्थु नाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो. तेसु वा आरामेसु विनट्ठेसु तेसं पोराणकभूमिभागो. विहारो नाम यं किञ्चि पासादादिसेनासनं. विहारवत्थु नाम तस्स पतिट्ठानोकासो. मञ्चो नाम मसारको बुन्दिकाबद्धो कुळीरपादको आहच्चपादकोति इमेसं पुब्बे वुत्तानं चतुन्नं मञ्चानं अञ्ञतरो. पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरं. भिसि नाम उण्णभिसिआदीनं पञ्चन्नं भिसीनं अञ्ञतरं. बिम्बोहनं नाम रुक्खतूललतातूलपोटकीतूलानं अञ्ञतरेन पुण्णं. लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि कतकुम्भी. लोहभाणकादीसुपि एसेव नयो. एत्थ पन भाणकन्ति अरञ्जरो वुच्चति. वारकोति घटो. कटाहं कटाहमेव. वासिआदीसु वल्लिआदीसु च दुविञ्ञेय्यं नाम नत्थि…पे….
तत्थ थावरेन थावरन्ति विहारविहारवत्थुना आरामआरामवत्थुं विहारविहारवत्थुं. इतरेनाति अथावरेन, पच्छिमरासित्तयेनाति वुत्तं होति. अकप्पियेनाति सुवण्णमयमञ्चादिना चेव अकप्पियभिसिबिम्बोहनेहि च. महग्घकप्पियेनाति दन्तमयमञ्चादिना चेव पावारादिना च. इतरन्ति अथावरं. कप्पियपरिवत्तनेन परिवत्तेतुन्ति यथा अकप्पियं न होति, एवं परिवत्तेतुं…पे… एवं ¶ ताव थावरेन थावरपरिवत्तनं वेदितब्बं. इतरेन इतरपरिवत्तने पन मञ्चपीठं महन्तं वा होतु, खुद्दकं वा, अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होति…पे… सतग्घनकेन वा सहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतम्पि लभति, परिवत्तेत्वा गहेतब्बं. न केवलं मञ्चेन मञ्चोयेव, आरामआरामवत्थुविहारविहारवत्थुपीठभिसिबिम्बोहनानिपि परिवत्तेतुं वट्टन्ति. एस नयो पीठभिसिबिम्बोहनेसुपि.
काळलोहतम्बलोहकंसलोहवट्टलोहानन्ति एत्थ कंसलोहं वट्टलोहञ्च कित्तिमलोहं. तीणि हि ¶ कित्तिमलोहानि कंसलोहं वट्टलोहं हारकूटन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं. सीसतम्बे मिस्सेत्वा कतं वट्टलोहं. रसतम्बे मिस्सेत्वा कतं हारकूटं. तेन वुत्तं ‘‘कंसलोहं वट्टलोहञ्च कित्तिमलोह’’न्ति. ततो अतिरेकन्ति ततो अतिरेकगण्हनको. सारकोति मज्झे मकुळं दस्सेत्वा मुखवट्टिवित्थतं कत्वा पिट्ठितो नामेत्वा कातब्बं एकं भाजनं. सरावन्तिपि वदन्ति. आदि-सद्देन कञ्चनकादीनं गिहिउपकरणानं गहणं. तानि हि खुद्दकानिपि गरुभण्डानेव गिहिउपकरणत्ता. पि-सद्देन पगेव महन्तानीति दस्सेति, इमानि पन भाजनीयानि भिक्खुपकरणत्ताति अधिप्पायो. यथा च एतानि, एवं कुण्डिकापि भाजनीया. वक्खति हि ‘‘यथा च मत्तिकाभण्डे, एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजती’’ति. सङ्घिकपरिभोगेनाति आगन्तुकानं वुड्ढतरानं दत्वा परिभोगेन. गिहिविकटाति गिहीहि विकता पञ्ञत्ता, अत्तनो वा सन्तककरणेन विरूपं कता. पुग्गलिकपरिभोगेन न वट्टतीति आगन्तुकानं अदत्वा अत्तनो सन्तकं विय गहेत्वा ¶ परिभुञ्जितुं न वट्टति. पिप्फलिकोति कत्तरि. आरकण्टकं सूचिवेधकं. ताळं यन्तं. कत्तरयट्ठिवेधको कत्तरयट्ठिवलयं. यथा तथा घनकतं लोहन्ति लोहवट्टि लोहगुळो लोहपिण्डि लोहचक्कलिकन्ति एवं घनकतं लोहं. खीरपासाणमयानीति मुदुकखीरवण्णपासाणमयानि.
गिहिविकटानिपि न वट्टन्ति अनामासत्ता. पि-सद्देन पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वाति दस्सेति. सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपादिमया सब्बापि सेनासनपरिक्खारा आमासा. तेनाह ‘‘सेनासनपरिभोगे पना’’तिआदि.
सेसाति ततो महत्तरी वासि. या पनाति या कुठारी पन. कुदालो अन्तमसो चतुरङ्गुलमत्तोपि गरुभण्डमेव. निखादनं चतुरस्समुखं वा होतु दोणिमुखं वा वङ्कं वा उजुकं वा, अन्तमसो सम्मुञ्जनीदण्डवेधनम्पि, दण्डबन्धञ्चे, गरुभण्डमेव. तेनाह ‘‘कुदालो दण्डबन्धनिखादनं वा अगरुभण्डं नाम नत्थी’’ति. सिपाटिका नाम खुरकोसो, सिखरं पन दण्डबन्धनिखादनं अनुलोमेतीति आह ‘‘सिखरम्पि निखादनेनेव सङ्गहित’’न्ति. सचे पन वासि अदण्डकं फलमत्तं, भाजनीयं. उपक्खरेति वासिआदिभण्डे.
पत्तबन्धको नाम पत्तस्स गण्ठिकादिकारको. ‘‘पटिमानं सुवण्णादिपत्तकारको’’तिपि वदन्ति. तिपुच्छेदनकसत्थं सुवण्णच्छेदनकसत्थं कतपरिकम्मचम्मच्छिन्दनकखुद्दकसत्थन्ति इमानि ¶ चेत्थ तीणि पिप्फलिकं अनुलोमन्तीति आह ‘‘अयं पन विसेसो’’तिआदि. इतरानीति महाकत्तरिआदीनि.
अड्ढबाहुप्पमाणाति ¶ कप्परतो पट्ठाय याव अंसकूटप्पमाणा, विदत्थिचतुरङ्गुलप्पमाणाति वुत्तं होति. तत्थजातकाति सङ्घिकभूमियं जाता, आरक्खसंविधानेन रक्खितत्ता रक्खिता च सा मञ्जूसादीसु पक्खित्तं विय यथा तं न नस्सति, एवं गोपनतो गोपिता चाति रक्खितगोपिता. तत्थजातकापि पन अरक्खिता गरुभण्डमेव न होति. सङ्घकम्मे च चेतियकम्मे च कतेति इमिना सङ्घसन्तकेन चेतियसन्तकं रक्खितुं परिवत्तितुञ्च वट्टतीति दीपेति. सुत्तं पनाति वट्टितञ्चेव अवट्टितञ्च सुत्तं.
अट्ठङ्गुलसूचिदण्डमत्तोति अन्तमसो दीघसो अट्ठङ्गुलमत्तो परिणाहतो सीहळ-पण्णसूचिदण्डमत्तो. एत्थाति वेळुभण्डे. दड्ढं गेहं येसं तेति दड्ढगेहा. न वारेतब्बाति ‘‘मा गण्हित्वा गच्छथा’’ति न निसेधेतब्बा. देसन्तरगतेन सम्पत्तविहारे सङ्घिकावासे ठपेतब्बा.
अवसेसञ्च छदनतिणन्ति मुञ्जपब्बजेहि अवसेसं यं किञ्चि छदनतिणं. अट्ठङ्गुलप्पमाणोपीति वित्थारतो अट्ठङ्गुलप्पमाणो. लिखितपोत्थको पन गरुभण्डं न होति. कप्पियचम्मानीति मिगादीनं चम्मानि. सब्बं चक्कयुत्तयानन्ति रथसकटादिकं सब्बं चक्कयुत्तयानं. विसङ्खतचक्कं पन यानं भाजनीयं. अनुञ्ञातवासि नाम या सिपाटिकाय पक्खिपित्वा परिहरितुं सक्काति वुत्ता. मुट्ठिपण्णं तालपत्तं. तञ्हि मुट्ठिना गहेत्वा परिहरन्तीति ‘‘मुट्ठिपण्ण’’न्ति वुच्चति. ‘‘मुट्ठिपण्णन्ति छत्तच्छदपण्णमेवा’’ति केचि. अरणीसहितन्ति अरणीयुगळं, उत्तरारणी अधरारणीति अरणीद्वयन्ति अत्थो. फातिकम्मं कत्वाति अन्तमसो तंअग्घनकवालिकायपि थावरं वड्ढिकम्मं कत्वा. कुण्डिकाति अयकुण्डिका चेव तम्बलोहकुण्डिका च. भाजनीयकोट्ठासमेव भजतीति भाजनीयपक्खमेव सेवति ¶ , न तु गरुभण्डन्ति अत्थो. कञ्चनको पन गरुभण्डमेवाति अधिप्पायो.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
गरुभण्डविनिच्छयकथालङ्कारो नाम
तिंसतिमो परिच्छेदो.
३१. चोदनादिविनिच्छयकथा
२३०. एवं ¶ गरुभण्डविनिच्छयं कथेत्वा इदानि चोदनादिविनिच्छयं कथेतुं ‘‘चोदनादिविनिच्छयोति एत्थ पना’’तिआदिमाह. तत्थ चोदीयते चोदना, दोसारोपनन्ति अत्थो. आदि-सद्देन सारणादयो सङ्गण्हाति. वुत्तञ्हेतं कम्मक्खन्धके (चूळव. ४, ५) ‘‘चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं रोपेत्वा कतं होती’’ति. ‘‘चोदेतुं पन को लभति, को न लभती’’ति इदं अनुद्धंसनाधिप्पायं विनापि चोदनालक्खणं दस्सेतुं वुत्तं. सीलसम्पन्नोति इदं दुस्सीलस्स वचनं अप्पमाणन्ति अधिप्पायेन वुत्तं. भिक्खुनीनं पन भिक्खुं चोदेतुं अनिस्सरत्ता ‘भिक्खुनिमेवा’ति वुत्तं. सतिपि भिक्खुनीनं भिक्खूसु अनिस्सरभावे ताहि कतचोदनापि चोदनारहत्ता चोदनायेवाति अधिप्पायेन ‘‘पञ्चपि सहधम्मिका लभन्ती’’ति वुत्तं. भिक्खुस्स सुत्वा चोदेतीतिआदिना चोदको येसं सुत्वा चोदेति, तेसम्पि वचनं पमाणमेवाति सम्पटिच्छितत्ता तेसं चोदनापि रुहतेवाति दस्सेतुं ‘‘थेरो सुत्तं निदस्सेसी’’ति सारत्थदीपनियं (सारत्थ. टी. २.३८५-३८६) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.३८६) पन ‘‘अमूलकचोदनापसङ्गेन समूलकचोदनालक्खणादिं दस्सेतुं ‘चोदेतुं पन को ¶ लभति, को न लभती’तिआदि आरद्धं. ‘भिक्खुस्स सुत्वा चोदेती’तिआदिसुत्तं यस्मा ये चोदकस्स अञ्ञेसं विपत्तिं पकासेन्ति, तेपि तस्मिं खणे चोदकभावे ठत्वाव पकासेन्ति, तेसञ्च वचनं गहेत्वा इतरोपि यस्मा चोदेतुञ्च असम्पटिच्छन्तं तेहि तित्थियसावकपरियोसानेहि पठमचोदकेहि सम्पटिच्छापेतुञ्च लभति, तस्मा इध साधकभावेन उद्धटन्ति वेदितब्ब’’न्ति वुत्तं.
गरुकानं द्विन्नन्ति पाराजिकसङ्घादिसेसानं. अवसेसानन्ति थुल्लच्चयादीनं पञ्चन्नं आपत्तीनं. मिच्छादिट्ठि नाम ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता दसवत्थुका दिट्ठि. ‘‘अन्तवा लोको अनन्तवा लोको’’तिआदिका अन्तं गण्हापकदिट्ठि अन्तग्गाहिका नाम. आजीवहेतु पञ्ञत्तानं छन्नन्ति आजीवहेतुपि आपज्जितब्बानं उत्तरिमनुस्सधम्मे पाराजिकं, सञ्चरित्ते सङ्घादिसेसो, ‘‘यो ते विहारे वसति, सो अरहा’’ति परियायेन थुल्लच्चयं, भिक्खुस्स पणीतभोजनविञ्ञत्तिया पाचित्तियं, भिक्खुनिया पणीतभोजनविञ्ञत्तिया पाटिदेसनीयं, सूपोदनविञ्ञत्तिया दुक्कटन्ति इमेसं परिवारे (परि. २८७) वुत्तानं छन्नं. न हेता आपत्तियो आजीवहेतु एव पञ्ञत्ता सञ्चरित्तादीनं अञ्ञथापि आपज्जितब्बतो. आजीवहेतुपि ¶ एतासं आपज्जनं सन्धाय एवं वुत्तं, आजीवहेतुपि पञ्ञत्तानन्ति अत्थो. दिट्ठिविपत्तिआजीवविपत्तीहि चोदेन्तोपि तम्मूलिकाय आपत्तिया एव चोदेति.
‘‘कस्मा मं न वन्दसी’’ति पुच्छिते ‘‘अस्समणोसि, असक्यपुत्तियोसी’’ति अवन्दनकारणस्स वुत्तत्ता अन्तिमवत्थुं अज्झापन्नो न वन्दितब्बोति वदन्ति. चोदेतुकामताय एव अवन्दित्वा अत्तना वत्तब्बस्स वुत्तमत्थं ठपेत्वा ¶ अवन्दियभावे तं कारणं न होतीति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. अन्तिमवत्थुअज्झापन्नस्स अवन्दियेसु अवुत्तत्ता तेन सद्धिं सयन्तस्स सहसेय्यापत्तिया अभावतो, तस्स च पटिग्गहणस्स रुहनतो तदेव युत्ततरन्ति विञ्ञायति. किञ्चापि याव सो भिक्खुभावं पटिजानाति, ताव वन्दितब्बो, यदा पन ‘‘अस्समणोम्ही’’ति पटिजानाति, तदा न वन्दितब्बोति अयमेत्थ विसेसो वेदितब्बो. अन्तिमवत्थुं अज्झापन्नस्स हि भिक्खुभावं पटिजानन्तस्सेव भिक्खुभावो, न ततो परं. भिक्खुभावं अप्पटिजानन्तो हि अनुपसम्पन्नपक्खं भजति. यस्मा आमिसं देन्तो अत्तनो इच्छितट्ठानेयेव देति, तस्मा पटिपाटिया निसिन्नानं यागुभत्तादीनि देन्तेन एकस्स चोदेतुकामताय अदिन्नेपि चोदना नाम न होतीति आह ‘‘न ताव ता चोदना होती’’ति.
२३१. चोदेतब्बोति चुदितो, चुदितो एव चुदितको, अपराधवन्तो पुग्गलो. चोदेतीति चोदको, अपराधपकासको. चुदितको च चोदको च चुदितकचोदका. उब्बाहिकायाति उब्बहन्ति वियोजेन्ति एताय अलज्जीनं तज्जनिं वा कलहं वाति उब्बाहिका, सङ्घसम्मुति, ताय. विनिच्छिननं नाम ताय सम्मतभिक्खूहि विनिच्छिननमेव. अलज्जुस्सन्नाय हि परिसाय समथक्खन्धके आगतेहि दसहङ्गेहि समन्नागता द्वे तयो भिक्खू तत्थेव वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बा. वुत्तञ्हेतं समथक्खन्धके (चूळव. २३१-२३२) –
‘‘तेहि चे, भिक्खवे, भिक्खूहि तस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति ¶ . अनुजानामि, भिक्खवे, एवरूपं अधिकरणं उब्बाहिकाय वूपसमेतुं. दसहङ्गेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो, सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु ¶ , बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपस्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, विनये खो पन छेको होति असंहीरो, पटिबलो होति उभो अत्थपच्चत्थिके अस्सासेतुं सञ्ञापेतुं निज्झापेतुं पेक्खेतुं पस्सितुं पसादेतुं, अधिकरणसमुप्पादवूपसमकुसलो होति, अधिकरणं जानाति, अधिकरणसमुदयं जानाति, अधिकरणनिरोधं जानाति, अधिकरणनिरोधगामिनिपटिपदं जानाति. अनुजानामि, भिक्खवे, इमेहि दसहङ्गेहि समन्नागतं भिक्खुं उब्बाहिकाय सम्मन्नितुं.
‘‘एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि ¶ जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नेय्य उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. यस्सायस्मतो खमति इत्थन्नामस्स च इत्थन्नामस्स च भिक्खुनो सम्मुति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो च इत्थन्नामो च भिक्खु उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
तेहि ¶ च सम्मतेहि विसुं वा निसीदित्वा तस्सा एव वा परिसाय ‘‘अञ्ञेहि न किञ्चि कथेतब्ब’’न्ति सावेत्वा तं अधिकरणं विनिच्छितब्बं. तुम्हाकन्ति चुदितकचोदके सन्धाय वुत्तं.
‘‘किम्हीति किस्मिं वत्थुस्मिं. किम्हि नम्पि न जानासीति किम्हि नन्ति वचनम्पि न जानासि. नास्स अनुयोगो दातब्बोति नास्स पुच्छा पटिपुच्छा दातब्बा’’ति सारत्थदीपनियं (सारत्थ. टी. २.३८५-३८६) वुत्तं, विमतिविनोदनियं (वि. वि. टी. १.३८६) पन – किम्हीति किस्मिं वत्थुस्मिं, कतरविपत्तियन्ति अत्थो. किम्हि नं नामाति इदं ‘‘कतराय विपत्तिया ¶ एतं चोदेसी’’ति याय कायचि विञ्ञायमानाय भासाय वुत्तेपि चोदकस्स विनये अपकतञ्ञुताय ‘‘सीलाचारदिट्ठिआजीवविपत्तीसु कतरायाति मं पुच्छती’’ति विञ्ञातुं असक्कोन्तस्स पुच्छा, न पन ‘‘किम्ही’’तिआदिपदत्थमत्तं अजानन्तस्स. न हि अनुविज्जको चोदकं बालं अपरिचितभासाय ‘‘किम्हि न’’न्ति पुच्छति. किम्हि नम्पि न जानासीति इदम्पि वचनमत्तं सन्धाय वुत्तं न होति. ‘‘कतरविपत्तिया’’ति वुत्ते ‘‘असुकाय विपत्तिया’’ति वत्तुम्पि ‘‘न जानासी’’ति वचनस्स अधिप्पायमेव सन्धाय वुत्तन्ति गहेतब्बं. तेनेव वक्खति ‘‘नास्स अनुयोगो दातब्बो’’ति.
‘‘तस्स नयो दातब्बो’’ति तस्साति बालस्स लज्जिस्स. ‘‘तस्स नयो दातब्बो’’ति वत्वा च ‘‘किम्हि नं चोदेसीति सीलविपत्तिया’’तिआदि अधिप्पायप्पकासनमेव नयदानं वुत्तं, न पन किम्हि-नं-पदानंपरियायमत्तदस्सनं. न हि बालो ‘‘कतरविपत्तियं नं चोदेसी’’ति इमस्स वचनस्स अत्थे ञातेपि विपत्तिप्पभेदं, अत्तना चोदियमानं विपत्तिसरूपञ्च जानितुं सक्कोति, तस्मा तेनेव अजाननेन अलज्जी अपसादेतब्बो. किम्हि नन्ति इदम्पि उपलक्खणमत्तं. अञ्ञेन वा येन केनचि आकारेन अविञ्ञुतं पकासेत्वा विस्सज्जेतब्बोव. ‘‘दुम्मङ्कूनं पुग्गलानं निग्गहाया’’तिआदिवचनतो ‘‘अलज्जीनिग्गहत्थाय…पे… पञ्ञत्त’’न्ति वुत्तं. एहितीति एति, हि-कारो एत्थ आगमो दट्ठब्बो, आगमिस्सतीति अत्थो. दिट्ठसन्तानेनाति दिट्ठनियामेन. अलज्जिस्स पटिञ्ञाय एव कातब्बन्ति वचनपटिवचनक्कमेनेव दोसे आविभूतेपि अलज्जिस्स ‘‘असुद्धो अह’’न्ति दोससम्पटिच्छनपटिञ्ञाय एव आपत्तिया कातब्बन्ति अत्थो. केचि पन ‘‘अलज्जिस्स एतं नत्थीति सुद्धपटिञ्ञाय एव अनापत्तिया कातब्बन्ति अयमेत्थ अत्थो सङ्गहितो’’ति ¶ वदन्ति, तं ¶ न युत्तं अनुविज्जकस्सेव निरत्थकत्तापत्तितो, चोदकेनेव अलज्जिपटिञ्ञाय ठातब्बतो. दोसोपगमपटिञ्ञा एव हि इध पटिञ्ञाति अधिप्पेता, तेनेव वक्खति ‘‘एतम्पि नत्थि, एतम्पि नत्थीति पटिञ्ञं न देती’’तिआदि.
तदत्थदीपनत्थन्ति अलज्जिस्स दोसे आविभूतेपि तस्स दोसोपगमपटिञ्ञाय एव कातब्बतादीपनत्थं. विवादवत्थुसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका. सञ्ञं दत्वाति तेसं कथापच्छेदत्थं अभिमुखकरणत्थञ्च सद्दं कत्वा. विनिच्छिनितुं अननुच्छविकोति असुद्धोति सञ्ञाय चोदकपक्खे पविट्ठत्ता अनुविज्जकभावतो बहिभूतत्ता अनुविज्जितुं असक्कुणेय्यत्तं सन्धाय वुत्तं. सन्देहे एव हि सति अनुविज्जितुं सक्का, असुद्धलद्धिया पन सति चुदितकेन वुत्तं सब्बं असच्चतोपि पटिभाति, कथं तत्थ अनुविज्जना सियाति.
तथा नासितकोव भविस्सतीति इमिना विनिच्छयम्पि अदत्वा सङ्घतो वियोजनं नाम लिङ्गनासना विय अयम्पि एको नासनप्पकारोति दस्सेति. एकसम्भोगपरिभोगाति इदं अत्तनो सन्तिका तेसं विमोचनत्थं वुत्तं, न पन तेसं अञ्ञमञ्ञसम्भोगे योजनत्थं.
विरद्धं होतीति सञ्चिच्च आपत्तिं आपन्नो होति. आदितो पट्ठाय अलज्जी नाम नत्थीति इदं ‘‘पक्खानं अनुरक्खणत्थाय पटिञ्ञं न देती’’ति इमस्स अलज्जीलक्खणसम्भवस्स करणवचनं. पटिच्छादितकालतो पट्ठाय अलज्जी नाम एव, पुरिमो लज्जिभावो न रक्खतीति अत्थो. पटिञ्ञं न देतीति ‘‘सचे मया कतदोसं वक्खामि, मय्हं अनुवत्तका भिज्जिस्सन्ती’’ति पटिञ्ञं न देति. ठाने न तिट्ठतीति लज्जिट्ठाने न तिट्ठति, कायवाचासु वीतिक्कमो ¶ होति एवाति अधिप्पायो. तेनाह ‘‘विनिच्छयो न दातब्बो’’ति, पुब्बे पक्खिकानं पटिञ्ञाय वूपसमितस्सपि अधिकरणस्स दुवूपसन्तताय अयम्पि तथा नासितकोव भविस्सतीति अधिप्पायो.
२३२. अदिन्नादानवत्थुं विनिच्छिनन्तेन पञ्चवीसति अवहारा साधुकं सल्लक्खेतब्बाति एत्थ पञ्चवीसति अवहारा नाम पञ्च पञ्चकानि, तत्थ पञ्च पञ्चकानि नाम नानाभण्डपञ्चकं एकभण्डपञ्चकं साहत्थिकपञ्चकं पुब्बपयोगपञ्चकं थेय्यावहारपञ्चकन्ति. तथा हि वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. दुतियपाराजिकवण्णना) ‘‘ते पन अवहारा पञ्च ¶ पञ्चकानि समोधानेत्वा साधुकं सल्लक्खेतब्बा’’तिआदि. तत्थ नानाभण्डपञ्चकएकभण्डपञ्चकानि पदभाजने (पारा. ९२) वुत्तानं ‘‘आदियेय्य, हरेय्य, अवहरेय्य, इरियापथं विकोपेय्य, ठाना चावेय्या’’ति इमेसं पदानं वसेन लब्भन्ति. तथा हि वुत्तं पोराणेहि –
‘‘आदियन्तो हरन्तोव;
हरन्तो इरियापथं;
विकोपेन्तो तथा ठाना;
चावेन्तोपि पराजिको’’ति.
तत्थ नानाभण्डपञ्चकं सविञ्ञाणकअविञ्ञाणकवसेन दट्ठब्बं, इतरं सविञ्ञाणकवसेनेव. कथं? आदियेय्याति आरामं अभियुञ्जति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, आपत्ति पाराजिकस्स. हरेय्याति अञ्ञस्स भण्डं हरन्तो सीसे भारं थेय्यचित्तो आमसति, दुक्कटं. फन्दापेति, थुल्लच्चयं. खन्धं ओरोपेति, पाराजिकं. अवहरेय्याति उपनिक्खित्तं भण्डं ‘‘देहि ¶ मे भण्ड’’न्ति वुच्चमानो ‘‘नाहं गण्हामी’’ति भणति, दुक्कटं. सामिकस्स विमतिं उप्पादेति, थुल्लच्चयं. सामिको ‘‘न मय्हं भविस्सती’’ति धुरं निक्खिपति, पाराजिकं. इरियापथं विकोपेय्याति ‘‘सहभण्डहारकं नेस्सामी’’ति पठमं पादं अतिक्कामेति, थुल्लच्चयं. दुतियं पादं अतिक्कामेति, पाराजिकं. ठाना चावेय्याति थलट्ठं भण्डं थेय्यचित्तो आमसति, दुक्कटं. फन्दापेति, थुल्लच्चयं. ठाना चावेति, पाराजिकं. एवं ताव नानाभण्डपञ्चकं वेदितब्बं. सस्सामिकस्स पन दासस्स वा तिरच्छानगतस्स वा यथावुत्तेन अभियोगादिना नयेन आदियनहरण अवहरण इरियापथविकोपन ठानाचावनवसेन एकभण्डपञ्चकं वेदितब्बं. तेनाहु पोराणा –
‘‘तत्थ नानेकभण्डानं, पञ्चकानं वसा पन;
आदियनादिपञ्चका, दुविधाति उदीरिता’’ति.
कतमं ¶ साहत्थिकपञ्चकं? साहत्थिको आणत्तिको निस्सग्गियो अत्थसाधको धुरनिक्खेपोति. तथा हि वुत्तं –
‘‘साहत्थाणत्तिको चेव, निस्सग्गियोत्थसाधको;
धुरनिक्खेपको चाति, इदं साहत्थपञ्चक’’न्ति.
तत्थ साहत्थिको नाम परस्स भण्डं सहत्था अवहरति. आणत्तिको नाम ‘‘असुकस्स भण्डं अवहरा’’ति अञ्ञं आणापेति. निस्सग्गियो नाम सुङ्कघातपरिकप्पितोकासानं अन्तो ठत्वा बहि पातनं. अत्थसाधको नाम ‘‘असुकस्स भण्डं यदा सक्कोसि, तदा तं अवहरा’’ति आणापेति. तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापकस्स आणत्तिक्खणेयेव पाराजिकं. परस्स वा पन तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानि उपाहनादीनि पक्खिपति ¶ , हत्थतो मुत्तमत्तेयेव पाराजिकं. धुरनिक्खेपो पन आरामाभियोगउपनिक्खित्तभण्डवसेन वेदितब्बो. तावकालिकभण्डदेय्यानि अदेन्तस्सपि एसेव नयोति इदं साहत्थिकपञ्चकं.
कतमं पुब्बपयोगपञ्चकं? पुब्बपयोगो सहपयोगो संविदावहारो सङ्केतकम्मं निमित्तकम्मन्ति. तेन वुत्तं –
‘‘पुब्बसहपयोगो च, संविदाहरणं तथा;
सङ्केतकम्मं निमित्तं, इदं साहत्थपञ्चक’’न्ति.
तत्थ आणत्तिवसेन पुब्बपयोगो वेदितब्बो. ठानाचावनवसेन, खिलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो. संविदावहारो नाम ‘‘असुकं नाम भण्डं अवहरिस्सामा’’ति संविदहित्वा सम्मन्तयित्वा अवहरणं. एवं संविदहित्वा गतेसु हि एकेनपि तस्मिं भण्डे ठाना चाविते सब्बेसं अवहारो होति. सङ्केतकम्मं नाम सञ्जाननकम्मं. सचे हि पुरेभत्तादीसु यं किञ्चि कालं परिच्छिन्दित्वा ‘‘असुकस्मिं काले इत्थन्नामं भण्डं अवहरा’’ति वुत्तो सङ्केततो अपच्छा अपुरे तं अवहरति, सङ्केतकारकस्स सङ्केतकरणक्खणेयेव अवहारो. निमित्तकम्मं नाम सञ्ञुप्पादनत्थं अक्खिनिखणनादिनिमित्तकरणं ¶ . सचे हि एवं कतनिमित्ततो अपच्छा अपुरे ‘‘यं अवहरा’’ति वुत्तो, तं अवहरति, निमित्तकारकस्स निमित्तक्खणेयेव अवहारोति इदं पुब्बपयोगपञ्चकं.
कतमं थेय्यावहारपञ्चकं? थेय्यावहारो पसय्हावहारो परिकप्पावहारो पटिच्छन्नावहारो कुसावहारोति. तेन वुत्तं –
‘‘थेय्या ¶ पसय्हा परिकप्पा, पटिच्छन्ना कुसा तथा;
अवहारा इमे पञ्च, थेय्यावहारपञ्चक’’न्ति.
तत्थ यो सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, कूटतुलाकूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो थेय्यावहारोति वेदितब्बो. यो पन पसय्ह बलक्कारेन परेसं सन्तकं गण्हाति गामघातकादयो विय, अत्तनो पत्तबलितो वा वुत्तनयेनेव अधिकं गण्हाति राजभटादयो विय, तस्सेवं गण्हतो अवहारो पसय्हावहारोति वेदितब्बो. परिकप्पेत्वा गहणं पन परिकप्पावहारो नाम.
सो भण्डोकासस्स वसेन दुविधो. तत्रायं भण्डपरिकप्पो – साटकत्थिको अन्तोगब्भं पविसित्वा ‘‘सचे साटको भविस्सति, गण्हिस्सामि. सचे सुत्तं, न गण्हिस्सामी’’ति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति. तत्र चे साटको होति, उद्धारेयेव पाराजिकं. सुत्तञ्चे होति, रक्खति. बहि नीहरित्वा मुञ्चित्वा ‘‘सुत्त’’न्ति ञत्वा पुन आहरित्वा ठपेति, रक्खतियेव. ‘‘सुत्त’’न्ति ञत्वापि यं लद्धं, तं गहेतब्बन्ति गच्छति, पदवारेन कारेतब्बो. भूमियं ठपेत्वा गण्हाति, उद्धारे पाराजिकं. ‘‘चोरो चोरो’’ति अनुबन्धो छड्डेत्वा पलायति, रक्खति. सामिका दिस्वा गण्हन्ति, रक्खतियेव. अञ्ञो चे गण्हाति, भण्डदेय्यं. सामिकेसु निवत्तन्तेसु सयं दिस्वा पंसुकूलसञ्ञाय ‘‘पगेवेतं मया गहितं, मम दानि सन्तक’’न्ति गण्हन्तस्सपि भण्डदेय्यमेव. तत्थ य्वायं ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’तिआदिना नयेन पवत्तो परिकप्पो, अयं भण्डपरिकप्पो नाम. ओकासपरिकप्पो पन एवं वेदितब्बो – एकच्चो पन परपरिवेणादीनि पविट्ठो किञ्चि लोभनेय्यभण्डं दिस्वा गब्भद्वारपमुखहेट्ठा ¶ पासादद्वारकोट्ठकरुक्खमूलादिवसेन परिच्छेदं कत्वा ‘‘सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय दस्सामि. नो चे पस्सिस्सन्ति ¶ , हरिस्सामी’’ति परिकप्पेति, तस्स तं आदाय परिकप्पितपरिच्छेदं अतिक्कन्तमत्ते अवहारो होति. इति य्वायं वुत्तनयेनेव पवत्तो परिकप्पो, अयं ओकासपरिकप्पो नाम. एवमिमेसं द्विन्नं परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो परिकप्पावहारोति वेदितब्बो.
पटिच्छादेत्वा पन अवहरणं पटिच्छन्नावहारो. सो एवं वेदितब्बो – यो भिक्खु उय्यानादीसु परेसं ओमुञ्चित्वा ठपितं अङ्गुलिमुद्दिकादिं दिस्वा ‘‘पच्छा गण्हिस्सामी’’ति पंसुना वा पण्णेन वा पटिच्छादेति, तस्स एत्तावता उद्धारो नत्थीति न ताव अवहारो होति. यदा पन सामिका विचिनन्ता अपस्सित्वा ‘‘स्वे जानिस्सामा’’ति सालयाव गता होन्ति, अथस्स तं उद्धरतो उद्धारे अवहारो. ‘‘पटिच्छन्नकालेयेव एतं मम सन्तक’’न्ति सकसञ्ञाय वा ‘‘गतादानि ते, छड्डितभण्डं इद’’न्ति पंसुकूलसञ्ञाय वा गण्हन्तस्स पन भण्डदेय्यं. तेसु दुतियततियदिवसे आगन्त्वा विचिनित्वा अदिस्वा धुरनिक्खेपं कत्वा गतेसुपि गहितं भण्डदेय्यमेव. पच्छा ञत्वा चोदियमानस्स अददतो सामिकानं धुरनिक्खेपे अवहारो होति. कस्मा? यस्मा तस्स पयोगेन तेहि न दिट्ठं. यो पन तथारूपं भण्डं यथाठाने ठितंयेव अप्पटिच्छादेत्वा थेय्यचित्तो पादेन अक्कमित्वा कद्दमे वा वालिकाय वा पवेसेति, तस्स पवेसितमत्तेयेव अवहारो.
कुसं सङ्कामेत्वा पन अवहरणं कुसावहारो नाम. सोपि एवं वेदितब्बो – यो भिक्खु विलीवमयं वा तालपण्णमयं वा कतसञ्ञाणं यं किञ्चि कुसं पातेत्वा चीवरे ¶ भाजियमाने अत्तनो कोट्ठासस्स समीपे ठितं समग्घतरं वा महग्घतरं वा समसमं वा अग्घेन परस्स कोट्ठासं हरितुकामो अत्तनो कोट्ठासे पतितं कुसं परस्स कोट्ठासे पातेतुकामताय उद्धरति, रक्खति ताव. परस्स कोट्ठासे पातिते रक्खतेव. यदा पन तस्मिं पतिते परस्स कोट्ठासतो परस्स कुसं उद्धरति, उद्धटमत्ते अवहारो. सचे पठमतरं परस्स कोट्ठासतो कुसं उद्धरति, अत्तनो कोट्ठासे पातेतुकामताय उद्धारे रक्खति, पातनेपि रक्खति. अत्तनो कोट्ठासतो पन अत्तनो कुसं उद्धरतो उद्धारेयेव रक्खति, तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्तमत्ते अवहारो होति, अयं कुसावहारो. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकतो (पारा. अट्ठ. १.९२) गहेतब्बो.
तुलयित्वाति ¶ उपपरिक्खित्वा.
सामीचीति वत्तं, आपत्ति पन नत्थीति अधिप्पायो.
महाजनसम्मद्दोति महाजनसङ्खोभो. भट्ठे जनकायेति अपगते जनकाये. ‘‘इदञ्च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही’’ति किं कारणा एवमाह? चीवरस्सामिकेन धुरनिक्खेपो कतो, तस्मा तस्स अदिन्नं गहेतुं न वट्टति. अवहारकोपि विप्पटिसारस्स उप्पन्नकालतो पट्ठाय चीवरस्सामिकं परियेसन्तो विचरति ‘‘दस्सामी’’ति, चीवरस्सामिकेन च ‘‘ममेत’’न्ति वुत्ते एतेनपि अवहारकेन आलयो परिच्चत्तो, तस्मा एवमाह. यदि एवं चीवरस्सामिकोयेव ‘‘अत्तनो सन्तकं गण्हाही’’ति कस्मा न वुत्तोति? उभिन्नं कुक्कुच्चविनोदनत्थं. कथं? अवहारकस्स ‘‘मया सहत्थेन न दिन्नं, भण्डदेय्यमेत’’न्ति कुक्कुच्चं उप्पज्जेय्य ¶ , इतरस्स ‘‘मया पठमं धुरनिक्खेपं कत्वा पच्छा अदिन्नं गहित’’न्ति कुक्कुच्चं उप्पज्जेय्याति.
समग्घन्ति अप्पग्घं.
दारुअत्थं फरतीति दारूहि कत्तब्बकिच्चं साधेति. मयि सन्तेतिआदि सब्बं रञ्ञा पसादेन वुत्तं, थेरेन पन ‘‘अननुच्छविकं कत’’न्ति न मञ्ञितब्बं.
एकदिवसं दन्तकट्ठच्छेदनादिना या अयं अग्घहानि वुत्ता, सा भण्डस्सामिना किणित्वा गहितमेव सन्धाय वुत्ता. सब्बं पनेतं अट्ठकथाचरियप्पमाणेन गहेतब्बं. पासाणञ्च सक्खरञ्च पासाणसक्खरं.
‘‘धारेय्य अत्थं विचक्खणो’’ति इमस्सेव विवरणं ‘‘आपत्तिं वा अनापत्तिं वा’’तिआदि. ‘‘सिक्खापदं समं तेना’’ति इतो पुब्बे एका गाथा –
‘‘दुतियं अदुतियेन, यं जिनेन पकासितं;
पराजितकिलेसेन, पाराजिकपदं इधा’’ति.
ताय ¶ सद्धिं घटेत्वा अदुतियेन पराजितकिलेसेन जिनेन दुतियं यं इदं पाराजिकपदं पकासितं, इध तेन समं अनेकनयवोकिण्णं गम्भीरत्थविनिच्छयं अञ्ञं किञ्चि सिक्खापदं न विज्जतीति योजना. तत्थ पराजितकिलेसेनाति सन्ताने पुन अनुप्पत्तिधम्मतापादने चतूहि मग्गञाणेहि सह वासनाय समुच्छिन्नसब्बकिलेसेन. विमतिविनोदनियं (वि. वि. टी. १.१५९) पन ‘‘पराजितकिलेसेनाति विजितकिलेसेन, निकिलेसेनाति अत्थो’’ति वुत्तं. इधाति इमस्मिं सासने.
तेनाति तेन दुतियपाराजिकसिक्खापदेन. अत्थो नाम पाळिअत्थो. विनिच्छयो नाम पाळिमुत्तविनिच्छयो. अत्थो च विनिच्छयो च अत्थविनिच्छया, ते गम्भीरा यस्मिन्ति गम्भीरत्थविनिच्छयं ¶ . वत्थुम्हि ओतिण्णेति चोदनावसेन वा अत्तनाव अत्तनो वीतिक्कमारोचनवसेन वा सङ्घमज्झे अदिन्नादानवत्थुस्मिं ओतिण्णे. एत्थाति ओतिण्णे वत्थुस्मिं. विनिच्छयोति आपत्तानापत्तिनियमनं. अवत्वावाति ‘‘त्वं पाराजिकं आपन्नो’’ति अवत्वाव. कप्पियेपि च वत्थुस्मिन्ति अत्तना गहेतुं कप्पिये मातुपितुआदिसन्तकेपि वत्थुस्मिं. लहुवत्तिनोति थेय्यचित्तुप्पादेन लहुपरिवत्तिनो. आसीविसन्ति सीघमेव सकलसरीरे फरणसमत्थविसं.
२३३. पकतिमनुस्सेहि उत्तरितरानं बुद्धादिउत्तमपुरिसानं अधिगमधम्मोति उत्तरिमनुस्सधम्मो, तस्स परेसं आरोचनं उत्तरिमनुस्सधम्मारोचनं. तं विनिच्छिनन्तेन छ ठानानि सोधेतब्बानीति योजना. तत्थ किं ते अधिगतन्ति अधिगमपुच्छा. किन्ति ते अधिगतन्ति उपायपुच्छा. कदा ते अधिगतन्ति कालपुच्छा. कत्थ ते अधिगतन्ति ओकासपुच्छा. कतमे ते किलेसा पहीनाति पहीनकिलेसपुच्छा. कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा. इदानि तमेव छट्ठानविसोधनं वित्थारेतुमाह ‘‘सचे ही’’तिआदि. तत्थ एत्तावताति एत्तकेन ब्याकरणवचनमत्तेन न सक्कारो कातब्बो. ब्याकरणञ्हि एकस्स अयाथावतोपि होतीति. इमेसु छसु ठानेसु सोधनत्थं एवं वत्तब्बोति यथा नाम जातरूपपतिरूपकम्पि जातरूपं विय खायतीति जातरूपं निघंसनतापनछेदनेहि सोधेतब्बं, एवमेव इदानेव वुत्तेसु छसु ठानेसु पक्खिपित्वा सोधनत्थं वत्तब्बो. विमोक्खादीसूति आदि-सद्देन समापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिं सङ्गण्हाति. पाकटो होति अधिगतविसेसस्स सतिसम्मोसाभावतो. सेसपुच्छासुपि ‘‘पाकटो होती’’ति पदे एसेव नयो.
सब्बेसञ्हि ¶ ¶ अत्तना अधिगतमग्गेन पहीना किलेसा पाकटा होन्तीति इदं येभुय्यवसेन वुत्तं. कस्सचि हि अत्तना अधिगतमग्गवज्झकिलेसेसु सन्देहो उप्पज्जतियेव महानामस्स सक्कस्स विय. सो हि सकदागामी समानोपि ‘‘तस्स मय्हं, भन्ते, एवं होति – को सु नाम मे धम्मो अज्झत्तं अप्पहीनो, येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ती’’ति (म. नि. १.१७५) भगवन्तं पुच्छि. अयं किर राजा सकदागामिमग्गेन लोभदोसमोहा निरवसेसा पहीयन्तीति सञ्ञी अहोसीति.
याय पटिपदाय यस्स अरियमग्गो आगच्छति, सा पुब्बभागपटिपत्ति आगमनपटिपदा. सोधेतब्बाति सुद्धा, उदाहु न सुद्धाति विचारणवसेन सोधेतब्बा. ‘‘न सुज्झतीति तत्थ तत्थ पमादपटिपत्तिसम्भवतो. अपनेतब्बोति अत्तनो पटिञ्ञाय अपनेतब्बो’’ति सारत्थदीपनियं (सारत्थ. टी. २.१९७-१९८). विमतिविनोदनियं (वि. वि. टी. १.१९७) पन ‘‘न सुज्झतीति पुच्छियमानो पटिपत्तिक्कमं उल्लङ्घित्वा कथेसि. अपनेतब्बोति तया वुत्तक्कमेनायं धम्मो न सक्का अधिगन्तुन्ति अधिगतमानतो अपनेतब्बो’’ति वुत्तं. ‘‘सुज्झती’’ति वत्वा सुज्झनाकारं दस्सेतुं ‘‘दीघरत्त’’न्तिआदि वुत्तं. पञ्ञायतीति एत्थापि ‘‘यदी’’ति पदं आनेत्वा यदि सो भिक्खु ताय पटिपदाय पञ्ञायतीति सम्बन्धो. चतूसु पच्चयेसु अलग्गत्ता ‘‘आकासे पाणिसमेन चेतसा’’ति वुत्तं. वुत्तसदिसं ब्याकरणं होतीति योजना. तत्थ वुत्तसदिसन्ति तस्स भिक्खुनो ब्याकरणं इमस्मिं सुत्ते वुत्तेन सदिसं, समन्ति अत्थो. खीणासवस्स पटिपत्तिसदिसा पटिपत्ति होतीति दीघरत्तं ¶ सुविक्खम्भितकिलेसत्ता, इदञ्च अरहत्तं पटिजानन्तस्स वसेन वुत्तं. तेनाह ‘‘खीणासवस्स नामा’’तिआदि. खीणासवस्स नाम…पे… न होतीति पहीनविपल्लासत्ता, जीवितनिकन्तिया च अभावतो न होति, पुथुज्जनस्स पन अप्पहीनविपल्लासत्ता जीवितनिकन्तिसब्भावतो च अप्पमत्तकेनपि होति, एवं सुविक्खम्भितकिलेसस्स वत्तनसेक्खधम्मपटिजाननं इमिना भयुप्पादनेन, अम्बिलादिदस्सने खेळुप्पादादिना च न सक्का वीमंसितुं, तस्मा तस्स वचनेनेव तं सद्धातब्बं.
अयं भिक्खु सम्पन्नवेय्याकरणोति इदं न केवलं अभायनकमेव सन्धाय वुत्तं एकच्चस्स सूरजातिकस्स पुथुज्जनस्सपि अभायनतो, रज्जनीयारम्मणानं बदरसाळवादिअम्बिलमद्दनादीनं ¶ उपयोजनेपि खेळुप्पादादितण्हुप्पत्तिरहितं सब्बथा सुविसोधितमेव सन्धाय वुत्तन्ति वेदितब्बं.
२३४. ‘‘नीहरित्वाति सासनतो नीहरित्वा’’ति सारत्थदीपनियं (सारत्थ. टी. २.४५) वुत्तं, विमतिविनोदनियं (वि. वि. टी. १.४५) पन ‘‘नीहरित्वाति पाळितो उद्धरित्वा’’ति. तथा हि ‘‘पञ्चहुपालि, अङ्गेहि समन्नागतेन भिक्खुना नानुयुञ्जितब्बं. कतमेहि पञ्चहि? सुत्तं न जानाति, सुत्तानुलोमं न जानाती’’तिआदिपाळितो (परि. ४४२) सुत्तं सुत्तानुलोमञ्च नीहरिंसु, ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो परिपुच्छाति भणती’’ति एवमादितो आचरियवादं, ‘‘आयस्मा उपालि एवमाह ‘अनापत्ति आवुसो सुपिनन्तेना’’ति (पारा. ७८) एवमादितो अत्तनोमतिं नीहरिंसु. सा च थेरस्स अत्तनोमति सुत्तेन सङ्गहितत्ता सुत्तं जातं, एवमञ्ञापि सुत्तादीहि सङ्गहिताव गहेतब्बा, नेतराति वेदितब्बं. अथ वा नीहरित्वाति ¶ विभजित्वा, साट्ठकथं सकलं विनयपिटकं सुत्तादीसु चतूसु पदेसेसु पक्खिपित्वा चतुधा विभजित्वा विनयं पकासेसुं तब्बिनिमुत्तस्स अभावाति अधिप्पायो. वजिरबुद्धिटीकायम्पि (वजिर. टी. पाराजिक ४५) ‘‘नीहरित्वाति एत्थ सासनतो नीहरित्वाति अत्थो…पे… ताय हि अत्तनोमतिया थेरो एतदग्गट्ठपनं लभति. अपिच वुत्तञ्हेतं भगवता ‘अनुपसम्पन्नेन पञ्ञत्तेन वा अपञ्ञत्तेन वा वुच्चमानो…पे… अनादरियं करोति, आपत्ति दुक्कटस्सा’ति. तत्थ हि पञ्ञत्तं नाम सुत्तं, सेसत्तयं अपञ्ञत्तं नाम. तेनायं ‘चतुब्बिधञ्हि विनयं, महाथेरा’ति गाथा सुवुत्ता’’ति वुत्तं.
वुत्तन्ति मिलिन्दपञ्हे नागसेनत्थेरेन वुत्तं. पज्जते अनेन अत्थोति पदं, भगवता कण्ठादिवण्णुप्पत्तिट्ठानं आहच्च विसेसेत्वा भासितं पदं आहच्चपदं, भगवतोयेव वचनं. तेनाह ‘‘आहच्चपदन्ति सुत्तं अधिप्पेत’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४५) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४५) पन ‘‘कण्ठादिवण्णुप्पत्तिट्ठानकरणादीहि नीहरित्वा अत्तनो वचीविञ्ञत्तियाव भासितं वचनं आहच्चपद’’न्ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४५) पन ‘‘अट्ठ वण्णट्ठानानि आहच्च वुत्तेन पदनिकायेनाति अत्थो, उदाहटेन कण्ठोक्कन्तेन पदसमूहेनाति अधिप्पायो’’ति वुत्तं. ‘‘इदं कप्पति, इदं न कप्पती’’ति एवं अविसेसेत्वा ‘‘यं भिक्खवे मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं ¶ , तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पती’’तिआदिना (महाव. ३०५) वुत्तसामञ्ञलक्खणं इध रसोति अधिप्पेतन्ति आह ‘‘रसोति सुत्तानुलोम’’न्ति. रसोति सारो ‘‘पत्तरसो’’तिआदीसु (ध. स. ६२८-६३०) विय, पटिक्खित्तानुञ्ञातसुत्तसारोति अत्थो. रसोति वा ¶ लक्खणं पटिवत्थुकं अनुद्धरित्वा लक्खणानुलोमेन वुत्तत्ता. रसेनाति तस्स आहच्चभासितस्स रसेन, ततो उद्धटेन विनिच्छयेनाति अत्थो. सुत्तछाया विय हि सुत्तानुलोमन्ति. धम्मसङ्गाहकपभुतिआचरियपरम्परतो आनीता अट्ठकथातन्ति इध ‘‘आचरियवंसो’’ति अधिप्पेताति आह ‘‘आचरियवंसोति आचरियवादो’’ति, आचरियवादो ‘‘आचरियवंसो’’ति वुत्तो पाळियं वुत्तानं आचरियानं परम्पराय आभतोव पमाणन्ति दस्सनत्थं. अधिप्पायोति कारणोपपत्तिसिद्धो उहापोहनयपवत्तो पच्चक्खादिपमाणपतिरूपको. अधिप्पायोति एत्थ ‘‘अत्तनोमती’’ति केचि अत्थं वदन्ति.
विनयपिटके पाळीति इध अधिकारवसेन वुत्तं, सेसपिटकेसुपि सुत्तादिचतुनया यथानुरूपं लब्भन्तेव.
‘‘महापदेसाति महाओकासा. महन्तानि विनयस्स पतिट्ठापनट्ठानानि, येसु पतिट्ठापितो विनयो विनिच्छिनीयति असन्देहतो, महन्तानि वा कारणानि महापदेसा, महन्तानि विनयविनिच्छयकारणानीति वुत्तं होति. अत्थतो पन ‘यं भिक्खवे’तिआदिना वुत्तासाधिप्पाया पाळियेव महापदेसाति वदन्ति. तेनेवाह ‘ये भगवता एवं वुत्ता’तिआदि. इमे च महापदेसा खन्धके आगता, तस्मा तेसं विनिच्छयकथा तत्थेव आवि भविस्सतीति इध न वुच्चती’’ति सारत्थदीपनियं (सारत्थ. टी. २.४५) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४५) पन ‘‘महापदेसाति महाओकासा महाविसया, ते अत्थतो ‘यं भिक्खवेतिआदिपाळिवसेन अकप्पियानुलोमतो कप्पियानुलोमतो च पुग्गलेहि नयतो तथा तथा गय्हमाना अत्थनया एव. ते हि भगवता सरूपतो अवुत्तेसुपि पटिक्खित्तानुलोमेसु अनुञ्ञातानुलोमेसु ¶ च सेसेसु किच्चेसु निवत्तिपवत्तिहेतुताय महागोचराति ‘महापदेसा’ति वुत्ता, न पन ‘यं भिक्खवे मया इदं न कप्पती’तिआदिना वुत्ता साधिप्पाया पाळियेव तस्सा सुत्ते पविट्ठत्ता. ‘सुत्तानुलोमम्पि सुत्ते ओतारेतब्बं…पे… सुत्तमेव बलवतर’न्ति (पारा. अट्ठ. १.४५) हि वुत्तं. न हेसा साधिप्पाया पाळि सुत्ते ओतारेतब्बा, न गहेतब्बा ¶ वा होति. येनायं सुत्तानुलोमं सिया, तस्मा इमं पाळिअधिप्पायं निस्साय पुग्गलेहि गहिता यथावुत्तअत्थाव सुत्तानुलोमं, तंपकासकत्ता पन अयं पाळिपि सुत्तानुलोमन्ति गहेतब्बं. तेनाह ‘ये भगवता एवं वुत्ता’तिआदि. ‘यं भिक्खवे’तिआदिपाळिनयेन हि पुग्गलेहि गहितब्बा ये अकप्पियानुलोमादयो अत्था वुत्ता, ते महापदेसाति अत्थो’’ति वुत्तं.
वजिरबुद्धिटीकायम्पि (वजिर. टी. पाराजिक ४५) ‘‘परिवारट्ठकथायं इध च किञ्चापि ‘सुत्तानुलोमं नाम चत्तारो महापदेसा’ति वुत्तं, अथ खो महापदेसनयसिद्धं पटिक्खित्तापटिक्खित्तं अनुञ्ञाताननुञ्ञातं कप्पियाकप्पियन्ति अत्थतो वुत्तं होति. तत्थ यस्मा ‘ठानं ओकासो पदेसोति कारणवेवचनानि ‘अट्ठानमेतं, आनन्द, अनवकासो’तिआदि सासनतो, ‘निग्गहट्ठान’न्ति च ‘असन्दिट्ठिट्ठान’न्ति च ‘असन्दिट्ठि च पन पदेसो’ति च लोकतो, तस्मा महापदेसाति महाकारणानीति अत्थो. कारणं नाम ञापको हेतु इधाधिप्पेतं, महन्तभावो पन तेसं महाविसयत्ता महाभूतानं विय. ते दुविधा विनयमहापदेसा सुत्तन्तिकमहापदेसा चाति. तत्थ विनयमहापदेसा विनये योगं गच्छन्ति, इतरे उभयत्थापि, तेनेव परिवारे (परि. ४४२) अनुयोगवत्ते ¶ ‘धम्मं न जानाति, धम्मानुलोमं न जानाती’ति’’ वुत्तं. तत्थ धम्मन्ति ठपेत्वा विनयपिटकं अवसेसं पिटकद्वयं, धम्मानुलोमन्ति सुत्तन्तिके चत्तारो महापदेसेतिआदि.
यदि सापि तत्थ तत्थ भगवता पवत्तिता पकिण्णकदेसनाव अट्ठकथा, सा पन धम्मसङ्गाहकेहि पठमं तीणि पिटकानि सङ्गायित्वा तस्स अत्थवण्णनानुरूपेनेव वाचनामग्गं आरोपितत्ता ‘‘आचरियवादो’’ति वुच्चति ‘‘आचरिया वदन्ति संवण्णेन्ति पाळिं एतेना’’ति कत्वा. तेनाह ‘‘आचरियवादो नाम…पे… अट्ठकथातन्ती’’ति. तिस्सो हि सङ्गीतियो आरुळ्होयेव बुद्धवचनस्स अत्थसंवण्णनाभूतो कथामग्गो महामहिन्दत्थेरेन तम्बपण्णिदीपं आभतो, पच्छा तम्बपण्णियेहि महाथेरेहि सीहळभासाय ठपितो निकायन्तरलद्धिसङ्करपरिहरणत्थं. भगवतो पकिण्णकदेसनाभूता च सुत्तानुलोमभूता च अट्ठकथा यस्मा धम्मसङ्गाहकत्थेरेहि पाळिवण्णनाक्कमेन सङ्गहेत्वा वुत्ता, तस्मा आचरियवादोति वुत्ता. एतेन च अट्ठकथा सुत्तसुत्तानुलोमेसु अत्थतो सङ्गय्हतीति वेदितब्बं. यथा च एसा, एवं अत्तनोमतिपि पमाणभूता. न हि भगवतो वचनं वचनानुलोमञ्च अनिस्साय ¶ अग्गसावकादयोपि अत्तनो ञाणबलेन सुत्ताभिधम्मविनयेसु किञ्चि सम्मुतिपरमत्थभूतं अत्थं वत्तुं सक्कोन्ति, तस्मा सब्बम्पि वचनं सुत्ते सुत्तानुलोमे च सङ्गय्हति. विसुं पन अट्ठकथादीनं सङ्गहितत्ता तदवसेसं सुत्तसुत्तानुलोमतो गहेत्वा चतुधा विनयो निद्दिट्ठो.
किञ्चापि अत्तनोमति सुत्तादीहि संसन्दित्वाव परिकप्पीयति, तथापि सा न सुत्तादीसु विसेसतो निद्दिट्ठाति आह ‘‘सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा’’ति. अनुबुद्धियाति सुत्तादीनियेव अनुगतबुद्धिया. नयग्गाहेनाति सुत्तादितो ¶ लब्भमाननयग्गहणेन. अत्तनोमतिं सामञ्ञतो पठमं दस्सेत्वा इदानि तमेव विसेसेत्वा दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ ‘‘सुत्तन्ताभिधम्मविनयट्ठकथासू’’ति वचनतो पिटकत्तयस्सपि साधारणा एसा कथाति वेदितब्बा. थेरवादोति महासुमत्थेरादीनं गाहो. इदानि तत्थ पटिपज्जितब्बाकारं दस्सेन्तो आह ‘‘तं पना’’तिआदि. तत्थ अत्थेनाति अत्तना नयतो गहितेन अत्थेन. पाळिन्ति अत्तनो गाहस्स निस्सयभूतं साट्ठकथं पाळिं. पाळियाति तप्पटिक्खेपत्थं परेनाभताय साट्ठकथाय पाळिया, अत्तना गहितं अत्थं निस्साय, पाळिञ्च संसन्दित्वाति अत्थो. आचरियवादेति अत्तना परेन च समुद्धटअट्ठकथाय. ओतारेतब्बाति ञाणेन अनुप्पवेसेतब्बा. ओतरति चेव समेति चाति अत्तना उद्धटेहि संसन्दनवसेन ओतरति, परेन उद्धटेन समेति. सब्बदुब्बलाति असब्बञ्ञुपुग्गलस्स दोसवासनाय याथावतो अत्थसम्पटिपत्तिअभावतो वुत्तं.
पमादपाठवसेन आचरियवादस्स सुत्तानुलोमेन असंसन्दनापि सियाति आह ‘‘इतरो न गहेतब्बो’’ति. समेन्तमेव गहेतब्बन्ति ये सुत्तेन संसन्दन्ति, एवरूपाव अत्था महापदेसतो उद्धरितब्बाति दस्सेति तथा तथा उद्धटअत्थानंयेव सुत्तानुलोमत्ता. तेनाह ‘‘सुत्तानुलोमतो हि सुत्तमेव बलवतर’’न्ति. अथ वा सुत्तानुलोमस्स सुत्तेकदेसत्तेपि सुत्ते विय ‘‘इदं कप्पति, इदं न कप्पती’’ति परिच्छिन्दित्वा आहच्चभासितं किञ्चि नत्थीति आह ‘‘सुत्ता…पे… बलवतर’’न्ति. अप्पटिवत्तियन्ति अप्पटिबाहियं. कारकसङ्घसदिसन्ति पमाणत्ता सङ्गीतिकारकसङ्घसदिसं. ‘‘बुद्धानं ठितकालसदिस’’न्ति इमिना बुद्धानंयेव कथितधम्मभावं दस्सेति, धरमानबुद्धसदिसन्ति वुत्तं ¶ होति. सुत्ते हि पटिबाहिते बुद्धोव पटिबाहितो होति. ‘‘सकवादी सुत्तं गहेत्वा कथेतीति सकवादी अत्तनो सुत्तं गहेत्वा वोहरति. परवादी सुत्तानुलोमन्ति ¶ अञ्ञनिकायवादी अत्तनो निकाये सुत्तानुलोमं गहेत्वा कथेती’’ति सारत्थदीपनियं (सारत्थ. टी. २.४५) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. १.४५) पन ‘‘सकवादी सुत्तं गहेत्वा कथेतीतिआदीसु यो यथाभूतमत्थं गहेत्वा कथनसीलो, सो सकवादी. सुत्तन्ति सङ्गीतित्तयारुळ्हं पाळिवचनं. परवादीति महाविहारवासी वा होतु अञ्ञनिकायवासी वा, यो विपरीततो अत्थं गहेत्वा कथनसीलो, सोव इध ‘परवादी’ति वुत्तो. सुत्तानुलोमन्ति सङ्गीतित्तयारुळ्हं वा अनारुळ्हं वा यं किञ्चि विपल्लासतो वा वञ्चनाय वा ‘सङ्गीतित्तयागतमिद’न्ति दस्सियमानं सुत्तानुलोमं. केचि ‘अञ्ञनिकाये सुत्तानुलोम’न्ति वदन्ति, तं न युत्तं सकवादीपरवादीनं उभिन्नम्पि सङ्गीतित्तयारुळ्हसुत्तादीनमेव गहेतब्बतो. तथा हि वक्खति ‘तिस्सो सङ्गीतियो आरुळ्हं पाळिआगतं पञ्ञायति, गहेतब्ब’न्तिआदि (पारा. अट्ठ. १.४५). न हि सकवादी अञ्ञनिकायसुत्तादिं पमाणतो गण्हाति. येन तेसु सुत्तादीसु दस्सितेसु तत्थ ठातब्बं भवेय्य, वक्खति च ‘परो तस्स अकप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति…पे… साधूति सम्पटिच्छित्वा अकप्पियेयेव ठातब्ब’न्ति (पारा. अट्ठ. १.४५), तस्मा परवादिनापि सङ्गीतित्तये अनारुळ्हम्पि अनारुळ्हमिच्चेव दस्सीयति, केवलं तस्स तस्स सुत्तादिनो सङ्गीतित्तये अनागतस्स कूटता, आगतस्स च ब्यञ्जनच्छायाय अञ्ञथा अधिप्पाययोजना च विसेसा, तत्थ च यं कूटं, तं अपनीयति. यं अञ्ञथा योजितं, तं तस्स विपरीततादस्सनत्थं तदञ्ञेन सुत्तादिना ¶ संसन्दना करीयति. यो पन परवादिना गहितो अधिप्पायो सुत्तन्तादिना संसन्दति, सो सकवादिनापि अत्तनो गाहं विस्सज्जेत्वा गहेतब्बोति उभिन्नम्पि सङ्गीतित्तयागतमेव सुत्तं पमाणन्ति वेदितब्बं. तेनेव कथावत्थुपकरणे ‘सकवादे पञ्च सुत्तसतानि परवादे पञ्चा’ति, सुत्तसहस्सम्पि अधिप्पायग्गहणनानत्तेन सङ्गीतित्तयागतमेव गहितं, न निकायन्तरे’’ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४५) पन ‘‘परवादीति अम्हाकं समयविजाननको अञ्ञनिकायिकोति वुत्तं. परवादी सुत्तानुलोमन्ति कथं? ‘अञ्ञत्र उदकदन्तपोना’ति सुत्तं सकवादिस्स, तदनुलोमतो नाळिकेरफलस्स उदकम्पि उदकमेव होतीति परवादी च.
‘नाळिकेरस्स ¶ यं तोयं, पुराणं पित्तवड्ढनं;
तमेव तरुणं तोयं, पित्तघं बलवड्ढन’न्ति. –
एवं परवादिना वुत्ते सकवादी धञ्ञफलस्स गतिकत्ता, आहारत्थस्स च फरणतो ‘यावकालिकमेव त’न्ति वदन्तो पटिक्खिपती’’ति. खेपं वा गरहं वा अकत्वाति ‘‘किं इमिना’’ति खेपं पटिक्खेपं छड्डनं वा ‘‘किमेस बालो वदति, किमेस बालो जानाती’’ति गरहं निन्दं वा अकत्वा. सुत्तानुलोमन्ति अत्तना अवुत्तं अञ्ञनिकाये सुत्तानुलोमं. ‘‘सुत्ते ओतारेतब्बन्ति सकवादिना सुत्ते ओतारेतब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४५). विमतिविनोदनियं (वि. वि. टी. १.४५) पन ‘‘सुत्ते ओतारेतब्बन्ति यस्स सुत्तस्स अनुलोमनतो इदं सुत्तानुलोमं अकासि, तस्मिं, तदनुरूपे वा अञ्ञतरस्मिं सुत्ते अत्तना गहितं सुत्तानुलोमं अत्थतो संसन्दनवसेन ओतारेतब्बं. ‘इमिना च इमिना च कारणेन इमस्मिं सुत्ते संसन्दती’ति संसन्देत्वा दस्सेतब्बन्ति अत्थो’’ति ¶ वुत्तं. सुत्तस्मिंयेव ठातब्बन्ति अत्तनो सुत्तेयेव ठातब्बं. अयन्ति सकवादी. परोति परवादी. आचरियवादो सुत्ते ओतारेतब्बोति यस्स सुत्तस्स संवण्णनावसेन अयं आचरियवादो पवत्तो, तस्मिं, तादिसे च अञ्ञस्मिं सुत्ते पुब्बापरअत्थसंसन्दनवसेन ओतारेतब्बं. गारय्हाचरियवादोति पमादलिखितो, भिन्नलद्धिकेहि च ठपितो, एस नयो सब्बत्थ.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४५) पन – परो आचरियवादन्ति ‘‘सुङ्कं परिहरतीति एत्थ उपचारं ओक्कमित्वा किञ्चापि परिहरति, अवहारो एवा’’ति अट्ठकथावचनतो ‘‘तथा करोन्तो पाराजिकमापज्जती’’ति परवादिना वुत्ते सकवादी ‘‘सुङ्कं परिहरति, आपत्ति दुक्कटस्सा’’ति सुत्तं तत्थेव आगतमहाअट्ठकथावचनेन सद्धिं दस्सेत्वा पटिसेधेति. तथा करोन्तस्स दुक्कटमेवाति. परो अत्तनोमतिन्ति एत्थ ‘‘पुरेभत्तं परसन्तकं अवहराति पुरेभत्तमेव हरिस्सामीति वायमन्तस्स पच्छाभत्तं होति, पुरेभत्तपयोगोव सो, तस्मा मूलट्ठो न मुच्चतीति तुम्हाकं थेरवादत्ता मूलट्ठस्स पाराजिकमेवा’’ति परवादिना वुत्ते सकवादी ‘‘तं सङ्केतं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती’’ति सुत्तं दस्सेत्वा पटिक्खिपति.
परो सुत्तन्ति ‘‘अनियतहेतुधम्मो सम्मत्तनियतहेतुधम्मस्स आरम्मणपच्चयेन पच्चयो’’ति सुत्तं ¶ पट्ठाने लिखितं दस्सेत्वा ‘‘अरियमग्गस्स न निब्बानमेवारम्मण’’न्ति परवादिना वुत्ते सकवादी आरम्मणत्तिकादिसुत्तानुलोमेन ओतरतीति पटिक्खिपति. सुत्तानुलोमे ओतरन्तंयेव हि सुत्तं नाम, नेतरं. तेन वुत्तं ‘‘पाळिआगतं पञ्ञायती’’ति एत्तकेनपि ¶ सिद्धे ‘‘तिस्सो सङ्गीतियो आरुळ्हं पाळिआगतं पञ्ञायती’’तिआदि. तादिसञ्हि पमादलेखन्ति आचरियो. ‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पद’’न्ति (ध. प. २१) वचनतो दिन्नभोजने भुञ्जित्वा परिस्सयानि परिवज्जित्वा सतिं पच्चुपट्ठपेत्वा विहरन्तो निच्चो होतीति. एवरूपस्स अत्थस्स आरुळ्हम्पि सुत्तं न गहेतब्बं. तेन वुत्तं ‘‘नो चे तथा पञ्ञायती’’ति सिद्धेपि ‘‘नो चे तथा पञ्ञायति, न ओतरति न समेतीति. बाहिरकसुत्तं वा’’ति वुत्तत्ता अत्तनो सुत्तम्पि अत्थेन असमेन्तं न गहेतब्बं. परो आचरियवादन्तिआदीसु द्वीसु नयेसु पमादलेखवसेन तत्थ तत्थ आगतट्ठकथावचनं थेरवादेहि सद्धिं योजेत्वा वेदितब्बं.
अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तन्ति परवादिना ‘‘मूलबीजं नाम हलिद्दि सिङ्गिवेरं वचा…पे… बीजे बीजसञ्ञी छिन्दति वा छेदापेति वा भिन्दति वा…पे… आपत्ति पाचित्तियस्सा’’ति (पाचि. ९१) तुम्हाकं पाठत्ता ‘‘हलिद्दिगण्ठिं छिन्दन्तस्स पाचित्तिय’’न्ति वुत्ते सकवादी ‘‘यानि वा पनञ्ञानि अत्थि मूले जायन्ति, मूले सञ्जायन्ती’’तिआदिं दस्सेत्वा तस्स अट्ठकथासङ्खातेन आचरियवादेन पटिक्खिपति. न हि गण्ठिम्हि गण्ठि जायतीति. परो सुत्तानुलोमन्ति परवादिना ‘‘अनापत्ति एवं अम्हाकं आचरियानं उग्गहो’’ति वचनस्सानुलोमतो ‘‘अम्हाकं पोराणभिक्खू एकपासादे गब्भं थकेत्वा अनुपसम्पन्नेन सयितुं वट्टतीति तथा कत्वा आगता, तस्मा अम्हाकं वट्टतीति तुम्हेसु एव एकच्चेसु वदन्तेसु ‘‘तुम्हाकं न किञ्चि वत्तुं सक्का’’ति वुत्ते सकवादी ‘‘सुत्तं सुत्तानुलोमञ्च उग्गहितकानंयेव आचरियानं उग्गहो पमाण’’न्तिआदिअट्ठकथावचनं दस्सेत्वा पटिसेधेति. परो अत्तनोमतिन्ति ‘‘द्वारं ¶ विवरित्वा अनापुच्छा सयितेसु के मुच्चन्ती’’ति एत्थ पन द्वेपि जना मुच्चन्ति – यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितोति तुम्हाकं थेरवादत्ता अञ्ञे सब्बेपि यथा तथा वा निपन्नादयोपि मुच्चन्तीति पटिसेधेति.
अथ पनायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तन्ति ‘‘आपत्तिं आपज्जन्ती’’ति परवादिना वुत्ते सकवादी ‘‘दिवा किलन्तरूपो मञ्चे निसिन्नो पादे भूमितो अमोचेत्वाव निद्दावसेन ¶ निपज्जति, तस्स अनापत्ती’’तिआदिअट्ठकथावचनं दस्सेत्वा एकभङ्गेन निपन्नादयोपि मुच्चन्तीति पटिसेधेति.
अथायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तानुलोमन्ति ‘‘दोमनस्सम्पाहं देवानमिन्द दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीतिआदिवचनेहि (दी. नि. २.३६०) संसन्दनतो सदारपोसे दोसो तुम्हाकं नत्थि, तेन वुत्तं ‘पुत्तदारस्स सङ्गहो’’ति (खु. पा. ५.६; सु. नि. २६५) परवादिना वुत्ते ‘‘किञ्चापि सकवादी बहुस्सुतो न होति, अथ खो रागसहितेनेव अकुसलेन भवितब्ब’’न्ति पटिक्खिपति. सेसेसुपि इमिना नयेन अञ्ञथापि अनुरूपतो योजेतब्बं, इदं सब्बं उपतिस्सत्थेरादयो आहु. धम्मसिरित्थेरो पन ‘‘एत्थ परोति वुत्तो अञ्ञनिकायिको, सो पन अत्तनो सुत्तादीनियेव आहरति, तानि सकवादी अत्तनो सुत्तादिम्हि ओतारेत्वा सचे समेति, गण्हाति. नो चे, पटिक्खिपती’’ति वदतीति आगतं.
ननु च ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति हेट्ठा वुत्तं, इध पन ‘‘सुत्तं सुत्तानुलोमे ओतारेतब्ब’’न्तिआदि कस्मा वुत्तन्ति? नायं विरोधो, ‘‘सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति इदञ्हि सकमतेयेव सुत्तं ¶ सन्धाय वुत्तं. तत्थ हि सकमतिपरियापन्नमेव सुत्तादिं सन्धाय ‘‘अत्तनोमति सब्बदुब्बला, अत्तनोमतितो आचरियवादो बलवतरो, आचरियवादतो सुत्तानुलोमं बलवतरं, सुत्तानुलोमतो सुत्तमेव बलवतर’’न्ति च वुत्तं. इध पन परवादिना आनीतं अञ्ञनिकाये सुत्तं सन्धाय ‘‘सुत्तानुलोमे सुत्तं ओतारेतब्ब’’न्तिआदि वुत्तं, तस्मा परवादिना आनीतं सुत्तादि अत्तनो सुत्तानुलोमआचरियवादअत्तनोमतीसु ओतारेत्वा समेन्तंयेव गहेतब्बं, इतरं न गहेतब्बन्ति अयं नयो इध वुच्चतीति न कोचि पुब्बापरविरोधोति अयं सारत्थदीपनियागतो (सारत्थ. टी. २.४५) नयो. विमतिविनोदनियं (वि. वि. टी. १.४५) पन ‘‘यं किञ्चि कूटसुत्तं बाहिरकसुत्तादिवचनं न गहेतब्बन्ति दस्सेतुं सुत्तं सुत्तानुलोमे ओतारेतब्बन्तिआदि वुत्त’’न्ति वुत्तं.
बाहिरकसुत्तन्ति तिस्सो सङ्गीतियो अनारुळ्हगुळ्हवेस्सन्तरादीनि च महासङ्घिकनिकायवासीनं सुत्तानि. वेदल्लादीनन्ति आदि-सद्देन गुळ्हउम्मग्गादिग्गहणं वेदितब्बं ¶ . इतरं गारय्हसुत्तं न गहेतब्बं. ‘‘अत्तनोमतियमेव ठातब्ब’’न्ति इमिना अञ्ञनिकायतो आनीतसुत्ततोपि सकनिकाये अत्तनोमतियेव बलवतराति दस्सेति. ‘‘सकवादी सुत्तं गहेत्वा कथेति, परवादी सुत्तमेवा’’ति एवमादिना समानजातिकानं वसेन वारो न वुत्तो. सुत्तस्स सुत्तेयेव ओतारणं भिन्नं विय हुत्वा न पञ्ञायति, वुत्तनयेनेव च सक्का योजेतुन्ति.
इदानि सकवादीपरवादीनं कप्पियाकप्पियादिभावं सन्धाय विवादे उप्पन्ने तत्थ पटिपज्जितब्बविधिं दस्सेन्तो आह ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदि. अथ वा एवं सुत्तसुत्तानुलोमादिमुखेन सामञ्ञतो विवादं ¶ दस्सेत्वा इदानि विसेसतो विवादवत्थुं तब्बिनिच्छयमुखेन सुत्तादिञ्च दस्सेतुं ‘‘अथ पनायं कप्पिय’’न्तिआदि वुत्तं. तत्थ सुत्ते च सुत्तानुलोमे च ओतारेतब्बन्ति सकवादिना अत्तनोयेव सुत्ते च सुत्तानुलोमे च ओतारेतब्बं. परो कारणं न विन्दतीति परवादी कारणं न लभति. सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेतीति परवादी अत्तनो सुत्ततो बहुं कारणञ्च विनिच्छयञ्च आहरित्वा दस्सेति, ‘‘साधूति सम्पटिच्छित्वा अकप्पियेयेव ठातब्ब’’न्ति इमिना अत्तनो निकाये सुत्तादीनि अलभन्तेन सकवादिना परवादीवचनेयेव ठातब्बन्ति वदति. सुत्ते च सुत्तानुलोमे चाति एत्थ च-कारो विकप्पनत्थो, तेन आचरियवादादीनम्पि सङ्गहो. तेनाह ‘‘कारणञ्च विनिच्छयञ्च दस्सेती’’ति. तत्थ कारणन्ति सुत्तादिनयं निस्साय अत्तनोमतिया उद्धटं हेतुं. विनिच्छयन्ति अट्ठकथाविनिच्छयं.
द्विन्नम्पि कारणच्छाया दिस्सतीति सकवादीपरवादीनं उभिन्नम्पि कप्पियाकप्पियभावसाधकं कारणपतिरूपकच्छाया दिस्सति. तत्थ कारणच्छायाति सुत्तादीसु ‘‘कप्पिय’’न्ति गाहस्स, ‘‘अकप्पिय’’न्ति गाहस्स च निमित्तभूतेन किच्छेन पटिपादनीयं अविभूतकारणं कारणच्छाया, कारणपतिरूपकन्ति अत्थो. यदि द्विन्नम्पि कारणच्छाया दिस्सति, कस्मा अकप्पियेयेव ठातब्बन्ति आह ‘‘विनयञ्हि पत्वा’’तिआदि. ‘‘विनयं पत्वा’’ति वुत्तमेवत्थं पाकटतरं कत्वा दस्सेन्तो आह ‘‘कप्पियाकप्पियविचारणं आगम्मा’’ति. रुन्धितब्बन्तिआदीसु दुब्बिञ्ञेय्यविनिच्छये कप्पियाकप्पियभावे सति ‘‘कप्पिय’’न्ति गहणं रुन्धितब्बं, ‘‘अकप्पिय’’न्ति गहणं गाळ्हं कातब्बं, अपरापरप्पवत्तं कप्पियग्गहणं सोतं पच्छिन्दितब्बं, गरुकभावसङ्खते ¶ अकप्पियेयेव ठातब्बन्ति अत्थो. अथ वा रुन्धितब्बन्ति कप्पियसञ्ञाय ¶ वीतिक्कमकारणं रुन्धितब्बं, तंनिवारणचित्तं दळ्हतरं कातब्बं. सोतं पच्छिन्दितब्बन्ति तत्थ वीतिक्कमप्पवत्ति पच्छिन्दितब्बा. गरुकभावेति अकप्पियभावेति अत्थो.
बहूहि सुत्तविनिच्छयकारणेहीति बहूहि सुत्तेहि चेव ततो आनीतविनिच्छयकारणेहि च. अथ वा सुत्तेन अट्ठकथाविनिच्छयेन च लद्धकारणेहि. अत्तनो गहणं न विस्सज्जेतब्बन्ति सकवादिना अत्तनो ‘‘अकप्पिय’’न्ति गहणं न विस्सज्जेतब्बन्ति अत्थो.
इदानि वुत्तमेवत्थं निगमेन्तो ‘‘एव’’न्तिआदिमाह. तत्थ योति सकवादीपरवादीसु यो कोचि. केचि पन ‘‘सकवादीसुयेव यो कोचि इधाधिप्पेतो’’ति वदन्ति, एवं सन्ते ‘‘अथ पनायं कप्पियन्ति गहेत्वा कथेती’’तिआदीसु सब्बत्थ उभोपि सकवादिनोयेव सियुं हेट्ठा वुत्तस्सेव निगमनवसेन ‘‘एव’’न्तिआदिना वुत्तत्ता, तस्मा तं न गहेतब्बं. अतिरेककारणं लभतीति एत्थ सुत्तादीसु पुरिमं पुरिमं अतिरेककारणं नाम, यो वा सुत्तादीसु चतूसु बहुतरं कारणं लभति, सो अतिरेककारणं लभति नाम.
सुट्ठु पवत्ति एतस्साति, सुट्ठु पवत्तति सीलेनाति वा सुप्पवत्ति. तेनाह ‘‘सुप्पवत्तीति सुट्ठु पवत्त’’न्ति. वाचाय उग्गतं वाचुग्गतं, वचसा सुग्गहितन्ति वुत्तं होति. अथ वा वाचुग्गतन्ति वाचाय उग्गतं, तत्थ निरन्तरं ठितन्ति अत्थो. सुत्ततोति इमस्स विवरणं ‘‘पाळितो’’ति. एत्थ च ‘‘सुत्तं नाम सकलं विनयपिटक’’न्ति वुत्तत्ता पुन सुत्ततोति तदत्थपटिपादकं सुत्ताभिधम्मपाळिवचनं अधिप्पेतं. अनुब्यञ्जनसोति इमस्स विवरणं ‘‘परिपुच्छतो च अट्ठकथातो चा’’ति. पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो पकासनतो ¶ ‘‘अनुब्यञ्जन’’न्ति हि परिपुच्छा अट्ठकथा च वुच्चति. एत्थ च अट्ठकथाय विसुं गहितत्ता ‘‘परिपुच्छा’’ति थेरवादो वुत्तो. अथ वा परिपुच्छाति आचरियस्स सन्तिका पाळिया अत्थसवनं. अट्ठकथाति पाळिमुत्तकविनिच्छयो. तदुभयम्पि पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति वुत्तं.
विनयेति विनयाचारे. तेनेव वक्खति ‘‘विनयं अजहन्तो अवोक्कमन्तो’’तिआदि. तत्थ पतिट्ठानं नाम सञ्चिच्च आपत्तिया अनापज्जनादिना होतीति आह ‘‘लज्जिभावेन पतिट्ठितो’’ति, तेन लज्जी होतीति वुत्तं होति. विनयधरस्स लक्खणे वत्तब्बे किं इमिना लज्जिभावेनाति ¶ आह ‘‘अलज्जी ही’’तिआदि. तत्थ बहुस्सुतोपीति इमिना पठमलक्खणसमन्नागमं दस्सेति. लाभगरुकतायाति इमिना विनये ठितताय अभावे पठमलक्खणयोगा किच्चकरो न होति, अथ खो अकिच्चकरो अनत्थकरो एवाति दस्सेति. सङ्घभेदस्स पुब्बभागे पवत्तकलहस्सेतं अधिवचनं सङ्घराजीति. कुक्कुच्चकोति अणुमत्तेसुपि वज्जेसु भयदस्सनवसेन कुक्कुच्चं उप्पादेन्तो. तन्तिं अविसंवादेत्वाति पाळिं अञ्ञथा अकत्वा. अवोक्कमन्तोति अनतिक्कमन्तो.
वित्थुनतीति अत्थं अदिस्वा नित्थुनति, वित्थम्भति वा. विप्फन्दतीति कम्पति. सन्तिट्ठितुं न सक्कोतीति एकस्मिंयेव अत्थे पतिट्ठातुं न सक्कोति. तेनाह ‘‘यं यं परेन वुच्चति, तं तं अनुजानाती’’ति. सकवादं छड्डेत्वा परवादं गण्हातीति ‘‘उच्छुम्हि कसटं यावजीविकं, रसो सत्ताहकालिको, तदुभयविनिमुत्तो च उच्छु नाम विसुं नत्थि, तस्मा उच्छुपि विकाले वट्टती’’ति परवादिना वुत्ते तम्पि गण्हाति. एकेकलोमन्ति पलितं सन्धाय वुत्तं. यम्हीति यस्मिं पुग्गले. परिक्खयं परियादानन्ति अत्थतो एकं.
आचरियपरम्पराति ¶ आचरियानं विनिच्छयपरम्परा. तेनेव वक्खति ‘‘अत्तनोमतिं पहाय…पे… यथा आचरियो च आचरियाचरियो च पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टती’’ति. न हि आचरियानं नाममत्ततो परम्परजानने पयोजनं अत्थि. पुब्बापरानुसन्धितोति पुब्बवचनस्स अपरवचनेन सह अत्थसम्बन्धजाननतो. अत्थतोति सद्दत्थपिण्डत्थअधिप्पेतत्थादितो. कारणतोति तदत्थुपपत्तितो. आचरियपरम्परन्ति इमस्सेव वेवचनं ‘‘थेरवादङ्ग’’न्ति, थेरपटिपाटिन्ति अत्थो. द्वे तयो परिवट्टाति द्वे तयो परम्परा.
इमेहि च पन तीहि लक्खणेहीति एत्थ पठमेन लक्खणेन विनयस्स सुट्ठु उग्गहितभावो वुत्तो, दुतियेन तत्थ लज्जिभावेन चेव अचलताय च सुप्पतिट्ठितता, ततियेन पाळिअट्ठकथासु सरूपेन अनागतानम्पि तदनुलोमतो आचरियेहि दिन्ननयतो विनिच्छिनितुं समत्थता. ओतिण्णे वत्थुस्मिन्ति चोदनावसेन वीतिक्कमवत्थुस्मिं सङ्घमज्झे ओतिण्णे. चोदकेन च चुदितकेन च वुत्ते वत्तब्बेति एवं ओतिण्णवत्थुं निस्साय चोदकेन ‘‘दिट्ठं सुत’’न्तिआदिना, चुदितकेन ‘‘अत्थी’’तिआदिना च यं वत्तब्बं, तस्मिं वत्तब्बे वुत्तेति अत्थो. वत्थु ओलोकेतब्बन्ति तस्स तस्स सिक्खापदस्स वत्थु ओलोकेतब्बं. ‘‘तिणेन वा पण्णेन ¶ वा…पे… यो आगच्छेय्य, आपत्ति दुक्कटस्सा’’ति हिदं निस्सग्गिये अञ्ञातकविञ्ञत्तिसिक्खापदस्स (पारा. ५१७) वत्थुस्मिं पञ्ञत्तं.
थुल्लच्चयदुब्भासितापत्तीनं मातिकाय अनागतत्ता ‘‘पञ्चन्नं आपत्तीनं अञ्ञतर’’न्ति वुत्तं. तिकदुक्कटन्ति ‘‘अनुपसम्पन्ने उपसम्पन्नसञ्ञी उज्झायति खीयति, आपत्ति दुक्कटस्सा’’तिआदिना (पाचि. १०६) आगतं तिकदुक्कटं. अञ्ञतरं वा आपत्तिन्ति ¶ ‘‘काले विकालसञ्ञी, आपत्ति दुक्कटस्स, काले वेमतिको, आपत्ति दुक्कटस्सा’’तिआदिकं (पाचि. २५०) दुकदुक्कटं सन्धाय वुत्तं.
अन्तरापत्तिन्ति एत्थ तस्मिं तस्मिं सिक्खापदे आगतवत्थुवीतिक्कमं विना अञ्ञस्मिं वत्थुवीतिक्कमे निदानतो पभुति विनीतवत्थुपरियोसाना अन्तरन्तरा वुत्ता आपत्ति. इध पन ‘‘वत्थुं ओलोकेती’’ति विसुं गहितत्ता तदवसेसा अन्तरापत्तीति गहिता. पटिलातं उक्खिपतीति इदम्पि विसिब्बनसिक्खापदे (पाचि. ३५०) आगतं, तत्थ डय्हमानं अलातं अग्गिकपालादितो बहि पतितं अविज्झातमेव पटिउक्खिपति, पुन यथाठाने ठपेतीति अत्थो. विज्झातं पन पटिक्खिपन्तस्स पाचित्तियमेव.
अनापत्तिन्ति एत्थ अन्तरन्तरा वुत्ता अनापत्तिपि अत्थि, ‘‘अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये’’तिआदि विय सापि सङ्गय्हति. सिक्खापदन्तरेसूति विनीतवत्थुं अन्तोकत्वा एकेकस्मिं सिक्खापदन्तरे.
पाराजिकापत्तीति न वत्तब्बन्ति इदं आपन्नपुग्गलेन लज्जिधम्मे ठत्वा यथाभूतं आविकरणेपि दुब्बिनिच्छयं अदिन्नादानादिं सन्धाय वुत्तं. यं पन मेथुनादीसु विजाननं, तं वत्तब्बमेव. तेनाह ‘‘मेथुनधम्मवीतिक्कमो ही’’तिआदि. यो पन अलज्जिताय पटिञ्ञं अदत्वा विक्खेपं करोति, तस्स आपत्ति न सक्का ओळारिकापि विनिच्छिनितुं. याव सो यथाभूतं नाविकरोति, सङ्घस्स च आपत्तिसन्देहो न विगच्छति, ताव नासितकोव भविस्सति. सुखुमाति अत्तनोपि दुविञ्ञेय्यसभावस्स लहुपरिवत्तिनो चित्तस्स सीघपरिवत्तिताय वुत्तं. सुखुमाति वा चित्तपरिवत्तिया सुखुमताय सुखुमा. तेनाह ‘‘चित्तलहुका’’ति, चित्तं विय ¶ लहुकाति अत्थो. अथ वा चित्तं लहु सीघपरिवत्ति एतेसन्ति ¶ चित्तलहुका. तेति ते वीतिक्कमे. तंवत्थुकन्ति ते अदिन्नादानमनउस्सविग्गहवीतिक्कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुकं.
यं आचरियो भणति, तं करोहीतिआदि सब्बं लज्जीपेसलं कुक्कुच्चकमेव सन्धाय वुत्तं. यो याथावतो पकासेत्वा सुद्धिमेव गवेसति, तेनपि. पाराजिकोसीति न वत्तब्बोति अनापत्तिकोटियापि सङ्कियमानत्ता वुत्तं. तेनेव ‘‘पाराजिकच्छाया’’ति वुत्तं. ‘‘सीलानि सोधेत्वाति यंवत्थुकं कुक्कुच्चं उप्पन्नं, तं अमनसिकरित्वा अवसेससीलानि सोधेत्वा’’ति सारत्थदीपनियं (सारत्थ. टी. २.४५) वुत्तं, विमतिविनोदनियं (वि. वि. टी. १.४५) पन ‘‘सीलानि सोधेत्वाति यस्मिं वीतिक्कमे पाराजिकासङ्का वत्तति, तत्थ पाराजिकाभावपक्खं गहेत्वा देसनावुट्ठानगामिनीनं आपत्तीनं सोधनवसेन सीलानि सोधेत्वा’’ति. पाकटभावतो सुखवलञ्जताय च ‘‘द्वत्तिंसाकारं ताव मनसि करोही’’ति वुत्तं, उपलक्खणवसेन वा. अञ्ञस्मिं कम्मट्ठाने कतपरिचयेन तमेव मनसि कातब्बं. यं किञ्चि वा अभिरुचितं मनसि कातुं वट्टतेव. कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आरम्मणभावेन चिरकालं घटयति. सङ्खारा पाकटा हुत्वा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति.
सचे कतपाराजिकवीतिक्कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दति. तेन वुत्तं ‘‘कम्मट्ठानं न घटयती’’तिआदि. कम्मट्ठानं न घटयतीति चित्तक्खोभादिबहुलस्स सुद्धसीलस्सपि चित्तं न समाधियति, तं इध ¶ पाराजिकमूलन्ति न गहेतब्बं. कतपापमूलकेन विप्पटिसारेनेवेत्थ चित्तस्स असमाधियनं सन्धाय ‘‘कम्मट्ठानं न घटयती’’तिआदि वुत्तं. तेनाह ‘‘विप्पटिसारग्गिना’’तिआदि. अत्तनाति चित्तेन करणभूतेन पुग्गलो कत्ता जानाति, पच्चत्ते वा करणवचनं, अत्ता सयं जानातीति अत्थो. अञ्ञा च देवता जानन्तीति आरक्खदेवताहि अञ्ञा परचित्तविदुनियो देवता जानन्ति.
इमस्मिं ठाने पण्डितेहि विचारेतब्बं कारणं अत्थि. कथं? इदानि एकच्चे विनयधरा पठमपाराजिकविसये वत्थुम्हि ओतिण्णे इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा चोदियमाने चुदितकं भिक्खुं पुच्छित्वा पटिञ्ञाय अदीयमानाय तं भिक्खुं सुसाने एककमेव ¶ सयापेन्ति, एवं सयापियमानो सो भिक्खु सचे भयसन्तासविरहितो सब्बरत्तिं तस्मिं सुसाने सयितुं वा निसीदितुं वा सक्कोति, तं ‘‘परिसुद्धो एसो’’ति विनिच्छिनन्ति. सचे पन भयसन्तासप्पत्तो सब्बरत्तिं सयितुं वा निसीदितुं वा न सक्कोति, तं ‘‘असुद्धो’’ति विनिच्छिनन्ति, तं अयुत्तं विय दिस्सति. कस्माति चे? अट्ठकथाय विरुद्धोति, अट्ठकथायं दुतियततियपाराजिकविसये एव तथारूपो विचारो वुत्तो, न पठमचतउत्थपाराजिकविसये. वुत्तञ्हि तत्थ ‘‘मेथुनधम्मवीतिक्कमो हि उत्तरिमनुस्सधम्मवीतिक्कमो च ओळारिको, अदिन्नादानमनुस्सविग्गहवीतिक्कमा पन सुखुमा चित्तलहुका, ते सुखुमेनेव आपज्जति, सुखुमेन रक्खति, तस्मा विसेसेन तंवत्थुकं कुक्कुच्चं पुच्छियमानो’’ति. टीकायञ्च (सारत्थ. टी. २.४५) वुत्तं ‘‘तंवत्थुकन्ति ते अदिन्नादानमनुस्सविग्गहवीतिक्कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुक’’न्ति, इदम्पि एकं कारणं.
तत्थापि ¶ अञ्ञे पण्डितेपि विनिच्छिनापेत्वा तेसम्पि पाराजिकच्छायादिस्सनेयेव तथा विनिच्छयो कातब्बो, न सुद्धभावदिस्सने. वुत्तञ्हि अट्ठकथायं ‘‘आपत्तीति अवत्वा ‘सचस्स आचरियो धरति…पे… अथ दहरस्सपि पाराजिकच्छायाव उपट्ठाति, तेनपि ‘पाराजिकोसी’ति न वत्तब्बो. दुल्लभो हि बुद्धुप्पादो, ततो दुल्लभतरा पब्बज्जा च उपसम्पदा च, एवं पन वत्तब्ब’’न्ति, इदमेकं. निसीदापियमानोपि विवित्तोकासेयेव निसीदापेतब्बो, न सुसाने. वुत्तञ्हि तत्थ ‘‘विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा’’तिआदि, इदमेकं. विवित्तोकासे निसीदापियमानोपि दिवायेव निसीदापेतब्बो, न रत्तिं. तथा हि वुत्तं ‘‘दिवसं अतिक्कन्तम्पि न जानाति, सो दिवसातिक्कमे उपट्ठानं आगतो एवं वत्तब्बो’’ति, इदमेकं.
ईदिसं विधानं सयं आरोचिते एव विधातब्बं, न परेहि चोदियमाने. तथा हि वुत्तं ‘‘एवं कतवीतिक्कमेन भिक्खुना सयमेव आगन्त्वा आरोचिते पटिपज्जितब्ब’’न्ति. अथ कस्मा इदानि एवं करोन्तीति? गिहीनं असक्खिकअट्टकरणे उदके निमुज्जापनं विय मञ्ञमाना एवं करोन्ति. तम्पि मायाकुसला मनुस्सा विविधेहि उपायेहि वितथं करोन्ति, तस्मा सच्चम्पि होति, असच्चम्पि होति. तेनेव च कारणेन महोसधपण्डितादयो बोधिसत्ता असक्खिकम्पि अट्टं उदकनिमुज्जापनादिना न विनिच्छिनन्ति, उभिन्नं वचनं परिसं गाहापेत्वा तेसं वचनञ्च किरियञ्च परिग्गहेत्वा सच्चञ्च वितथञ्च ञत्वाव विनिच्छिनन्ति. सासने ¶ पन भिक्खू सूरजातिकापि सन्ति, भीरुकजातिकापि सन्ति. सुसानञ्च नाम पकतिमनुस्सानम्पि भयसन्तासकरं होति, रत्तिकाले पन अतिविय भयानकं हुत्वा उपट्ठाति ¶ , एवंभूते सुसाने रत्तियं एको असहायो हुत्वा निपज्जापियमानो भीरुकजातिको भिक्खु परिसुद्धसीलोपि समानो किं न भायेय्य, कथं सब्बरत्तिं सयितुं वा निसीदितुं वा सक्कुणेय्य, तथारूपं भिक्खुं ‘‘अपरिसुद्धो’’ति वदन्तो कथं किच्चकरो भविस्सति.
अलज्जी पन सूरजातिको अत्तनो वज्जं पटिच्छादेतुकामो भायन्तोपि अभायन्तो विय हुत्वा ‘‘सचे विकारं दस्सेस्सामि, अनत्थं मे करिस्सन्ती’’ति अनत्थभयेन अधिवासेत्वा सयितुं वा निसीदितुं वा सक्कुणेय्य, एवरूपं पुग्गलं ‘‘परिसुद्धो’’ति वदन्तो कथं सुविनिच्छितो भविस्सतीति. इदम्पि एकं कारणं.
अथापि वदेय्युं – यथा उदके निमुज्जापितमनुस्सानं असच्चवादीनं देवतानुभावेन कुम्भीलादयो आगन्त्वा गण्हन्ता विय उपट्ठहन्ति, तस्मा असच्चवादिनो सीघं प्लवन्ति, सच्चवादीनं पन न उपट्ठहन्ति, तस्मा ते सुखेन निसीदितुं सक्कोन्ति, एवं तेसम्पि भिक्खूनं अपरिसुद्धसीलानं देवतानुभावेन सीहब्यग्घादयो आगता विय पञ्ञायन्ति, तस्मा ते सब्बरत्तिं सयितुं वा निसीदितुं वा न सक्कोन्ति. परिसुद्धसीलानं पन तथा न पञ्ञायन्ति, तस्मा ते सब्बरत्तिं देवताहि रक्खिता हुत्वा भयसन्तासरहिता सुसाने सयितुं वा निसीदितुं वा सक्कोन्ति, एवं देवता सक्खिं कत्वा विनिच्छितत्ता सुविनिच्छितमेव होतीति, तम्पि तथा न सक्का वत्तुं. कस्मा? अट्ठकथाटीकादीसु तथा अवुत्तत्ता. अट्ठकथायञ्हि ‘‘विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि सोधेत्वा ‘द्वत्तिंसाकारं ताव मनसिकरोही’ति वत्तब्बो. सचे तस्स अरोगं सीलं कम्मट्ठानं घटयति, सङ्खारा पाकटा हुत्वा उपट्ठहन्ति, उपचारप्पनाप्पत्तं विय चित्तं एकग्गं होति, दिवसं अतिक्कन्तम्पि न जानाति…पे… यस्स पन सीलं भिन्नं होति, तस्स कम्मट्ठानं न ¶ घटयति, पतोदाभितुन्नं विय चित्तं कम्पति, विप्पटिसारग्गिना डय्हति, तत्तपासाणे निसिन्नो विय तङ्खणञ्ञेव वुट्ठाती’’ति एत्तकमेव वुत्तं.
टीकायम्पि (सारत्थ. टी. २.४५) ‘‘कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आरम्मणभावेन चिरकालं घटयति. सङ्खारा पाकटा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको ¶ चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति. सचे कतपाराजिकवीतिक्कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दती’’ति एत्तकमेव वुत्तं.
विमतिविनोदनियम्पि (वि. वि. टी. १.४५) ‘‘कम्मट्ठानं घटयतीति विप्पटिसारमूलकेन विक्खेपेन अन्तरन्तरा खण्डं अदस्सेत्वा पबन्धवसेन चित्तेन सङ्घटयति. सङ्खाराति विपस्सनाकम्मट्ठानवसेन वुत्तं. सापत्तिकस्स हि पगुणम्पि कम्मट्ठानं न सुट्ठु उपट्ठाति. पगेव पाराजिकस्स. तस्स हि विप्पटिसारनिन्नताय चित्तं एकग्गं न होति. एकस्स पन वितक्कविक्खेपादिबहुलस्स सुद्धसीलस्सपि चित्तं न समाधियति, तं इध पाराजिकमूलन्ति न गहेतब्बं. कतपापमूलकेन विप्पटिसारेनेवेत्थ चित्तस्स असमाधियनं सन्धाय ‘कम्मट्ठानं न घटयती’तिआदि वुत्त’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘देवतानुभावेना’’तिआदि, तस्मा यदि बुद्धसासने सगारवो सिक्खाकामो भिक्खु दुतियततियपाराजिकविसये अत्तनो कञ्चि वीतिक्कमं दिस्वा ‘‘पाराजिकं आपन्नो नु खो अहं, न नु खो’’ति संसयपक्खन्दो विनयधरं उपसङ्कमित्वा तं वीतिक्कमं यथाभूतं आचिक्खित्वा पुच्छेय्य, ततो विनयधरेन अट्ठकथायं वुत्तनयेनेव ‘‘सब्बं पुब्बविधानं कत्वा विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि सोधेत्वा द्वत्तिंसाकारे ताव मनसिकरोही’’ति एत्तकमेव वत्तब्बो ¶ , न वत्तब्बो ‘‘सुसाने सेय्यं कप्पेही’’तिआदि. आगतकालेपि अट्ठकथायं आगतनयेनेव पुच्छित्वा अट्ठकथायं आगतनयेनेवस्स सुद्धासुद्धभावो वत्तब्बोति दट्ठब्बं.
एवं होतु, एवं सन्ते इदानि पठमपाराजिकविसये चोदेन्तानं कथं विनिच्छयो कातब्बोति? चोदकेन वत्थुस्मिं आरोचिते चुदितको पुच्छितब्बो ‘‘सन्तमेतं, नो’’ति एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वा सारेत्वा ञत्तिसम्पदाय अनुस्सावनसम्पदाय तं अधिकरणं वूपसमेतब्बं. एवम्पि अलज्जी नाम ‘‘एतम्पि नत्थि, एतम्पि नत्थी’’ति वदेय्य, पटिञ्ञं न ददेय्य, अथ किं कातब्बन्ति? एवम्पि अलज्जिस्स पटिञ्ञाय एव आपत्तिया कारेतब्बं यथा तं तिपिटकचूळाभयत्थेरेनाति. वुत्तञ्हेतं अट्ठकथायं (पारा. अट्ठ. २.३८५-३८६) ‘‘एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो ‘नेव सुद्धो’ति वत्तब्बो, न ‘असुद्धो’ति, जीवमतको नाम आमकपूतिको नाम ¶ चेस. सचे पनस्स अञ्ञम्पि तादिसं वत्थु उप्पज्जति, न विनिच्छितब्बं, तथा नासितकोव भविस्सती’’तिआदि.
२३५. एवं विनयधरलक्खणञ्च छट्ठानओलोकनञ्च विदित्वा इदानि…पे… विनिच्छयो वेदितब्बोति योजना. किमत्थन्ति आह ‘‘या सा…पे… जाननत्थ’’न्ति. या सा पुब्बे वुत्तप्पभेदा चोदना अत्थि, तस्सायेव सम्पत्तिविपत्तिजाननत्थं आदिमज्झपअयोसानादीनं वसेन विनिच्छयो वेदितब्बो, न अवुत्तचोदनापभेदजाननत्थन्ति अत्थो. सेय्यथिदन्ति पुच्छनत्थे निपातो, सो विनिच्छयो कतमोति अत्थो.
चोदनाय ¶ कति मूलानि, कति वत्थूनि, कति भूमियोति एत्थ ‘‘कतिहाकारेही’’तिपि वत्तब्बं. वुत्तञ्हेतं परिवारे (परि. ३६२) चोदनाकण्डे ‘‘चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो, कतिहाकारेहि चोदेती’’ति. मेत्तचित्तो वक्खामि, नो दोसन्तरोति एतस्सपि परतो ‘‘चोदनाय इमा पञ्च भूमियो. कतमेहि द्वीहाकारेहि चोदेति, कायेन वा चोदेति, वाचाय वा चोदेति, इमेहि द्वीहाकारेहि चोदेती’’ति वत्तब्बं. कस्मा? चोदनाकण्डे (परि. ३६२) तथा विज्जमानतोति. पन्नरससु धम्मेसु पतिट्ठातब्बन्ति परिसुद्धकायसमाचारता, परिसुद्धवचीसमाचारता, मेत्तचित्ते पच्चुपट्ठितता, बहुस्सुतता, उभयपातिमोक्खस्वागतता, कालेन वचनता, भूतेन वचनता, सण्हेन वचनता, अत्थसञ्हितेन वचनता, मेत्तचित्तो हुत्वा वचनता, कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारताति. वुत्तञ्हेतं उपालिपञ्चके (परि. ४३६) ‘‘चोदकेनुपालि भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं – परिसुद्धकायसमाचारो नु खोम्हि…पे… परिसुद्धवचीसमाचारो नु खोम्हि…पे… मेत्तं नु खो मे चित्तं पच्चुपट्ठितं सब्रह्मचारीसु…पे… बहुस्सुतो नु खोम्हि सुतधरो सुतसन्निचयो…पे… उभयानि खो मे पातिमोक्खानि वित्थारेन स्वागतानि…पे… कालेन वक्खामि, नो अकालेन, भूतेन वक्खामि, नो अभूतेन, सण्हेन वक्खामि, नो फरुसेन, अत्थसञ्हितेन वक्खामि, नो अनत्थसञ्हितेन, मेत्तचित्तो वक्खामि, नो दोसन्तरो…पे… कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारता’’ति.
तत्थ कारुञ्ञताति कारुणिकभावो. इमिना करुणा च करुणापुब्बभागो च दस्सितो ¶ . हितेसिताति हितगवेसनता ¶ . अनुकम्पताति तेन हितेन संयोजनता. आपत्तिवुट्ठानताति आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापनता. वत्थुं चोदेत्वा सारेत्वा पटिञ्ञं आरोपेत्वा यथापटिञ्ञाय कम्मकरणं विनयपुरेक्खारता नाम. अमूलकम्पि समूलकम्पि ‘‘मूल’’न्ति गहेत्वा वदन्तीति आह ‘‘द्वे मूलानी’’ति. कालेन वक्खामीतिआदीसु एको एकं ओकासं कारेत्वा चोदेन्तो कालेन वदति नाम. सङ्घमज्झे गणमज्झे सलाकग्गयागुअग्गवितक्कमाळकभिक्खाचारमग्गआसनसालादीसु, उपट्ठाकेहि परिवारितक्खणे वा चोदेन्तो अकालेन वदति नाम. तच्छेन वत्थुना चोदेन्तो भूतेन वदति नाम. तुच्छेन चोदेन्तो अभूतेन वदति नाम. ‘‘अम्भो महल्लक परिसावचर पंसुकूलिक धम्मकथिक पतिरूपं तव इद’’न्ति वदन्तो फरुसेन वदति नाम. ‘‘भन्ते, महल्लका परिसावचरा पंसुकूलिका धम्मकथिका पतिरूपं तुम्हाकं इद’’न्ति वदन्तो सण्हेन वदति नाम. कारणनिस्सितं कत्वा वदन्तो अत्थसञ्हितेन वदति नाम. मेत्तचित्तो वक्खामि, नो दोसन्तरोति मेत्तचित्तं उपट्ठापेत्वा वक्खामि, न दुट्ठचित्तो हुत्वा. सच्चे च अकुप्पे चाति वचीसच्चे च अकुप्पताय च. चुदितकेन हि सच्चञ्च वत्तब्बं, कोपो च न कातब्बो, अत्तना च न कुच्छितब्बं, परो च न घट्टेतब्बोति अत्थो.
इमस्मिं ठाने ‘‘सङ्घेन ओतिण्णानोतिण्णं जानितब्बं – अनुविज्जकेन येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति, तथा तं अधिकरणं वूपसमेतब्ब’’न्ति वत्तब्बं. वुत्तञ्हेतं चोदनाकण्डे (परि. ३६३) ‘‘चोदकेन कथं पटिपज्जितब्बं? चुदितकेन कथं पटिपज्जितब्बं? सङ्घेन कथं पटिपज्जितब्बं? अनुविज्जकेन कथं पटिपज्जितब्बं? चोदकेन ¶ कथं पटिपज्जितब्बन्ति? चोदकेन पञ्चसु धम्मेसु पतिट्ठाय परो चोदेतब्बो. कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसञ्हितेन वक्खामि नो अनत्थसञ्हितेन, मेत्तचित्तो वक्खामि नो दोसन्तरोति. चोदकेन एवं पटिपज्जितब्बं. चुदितकेन कथं पटिपज्जितब्बन्ति? चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे च. चुदितकेन एवं पटिपज्जितब्बं. सङ्घेन कथं पटिपज्जितब्बन्ति? सङ्घेन ओतिण्णानोतिण्णं जानितब्बं. सङ्घेन एवं पटिपज्जितब्बं. अनुविज्जकेन कथं पटिपज्जितब्बन्ति? अनुविज्जकेन येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति, तथा तं अधिकरणं वूपसमेतब्बं. अनुविज्जकेन एवं पटिपज्जितब्ब’’न्ति.
अट्ठकथायम्पि ¶ (परि. अट्ठ. ३६२-३६३) ‘‘चोदनाय को आदीतिआदिपुच्छानं विस्सज्जने सच्चे अकुप्पे चाति एत्थ सच्चे पतिट्ठातब्बं अकुप्पे च, यं कतं वा अकतं वा, तदेव वत्तब्बं, न चोदके वा अनुविज्जके वा सङ्घे वा कोपो उप्पादेतब्बो. ओतिण्णानोतिण्णं जानितब्बन्ति ओतिण्णञ्च अनोतिण्णञ्च वचनं जानितब्बं. तत्रायं जाननविधि – एत्तका चोदकस्स पुब्बकथा, एत्तका पच्छिमकथा, एत्तका चुदितकस्स पुब्बकथा, एत्तका पच्छिमकथाति जानितब्बा. चोदकस्स पमाणं गण्हितब्बं, चुदितकस्स पमाणं गण्हितब्बं, अनुविज्जकस्स पमाणं गण्हितब्बं. अनुविज्जको अप्पमत्तकम्पि अहापेन्तो ‘आवुसो, समन्नाहरित्वा उजुं कत्वा आहरा’ति वत्तब्बो, सङ्घेन एवं पटिपज्जितब्बं. येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मतीति एत्थ धम्मोति भूतं वत्थु. विनयोति चोदना चेव सारणा च. सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा ¶ च. एतेन हि धम्मेन च विनयेन च सत्थुसासनेन च अधिकरणं वूपसम्मति, तस्मा अनुविज्जकेन भूतेन वत्थुना चोदेत्वा आपत्तिं सारेत्वा ञत्तिसम्पदाय चेव अनुस्सावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं, अनुविज्जकेन एवं पटिपज्जितब्ब’’न्ति आगतं, तस्मा वत्तब्बमेत्तकं द्वयन्ति.
एवं एकदेसेन चोदनाकण्डनयं दस्सेत्वा इदानि एकदेसेनेव महासङ्गामनयं दस्सेन्तो ‘‘अनुविज्जकेन चोदको पुच्छितब्बो’’तिआदिमाह. तत्थ यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, किम्हि नं चोदेसीति चोदनासामञ्ञतो वुत्तं, पाळियं (महाव. २३७) पन पवारणट्ठपनवसेन चोदनं सन्धाय ‘‘यं खो त्वं, आवुसो, इमस्स भिक्खुनो पवारणं ठपेसी’’ति वुत्तं. सेसं सुविञ्ञेय्यमेव.
एवं एकदेसेन महासङ्गामनयं दस्सेत्वा इदानि एकदेसेनेव चूळसङ्गामनयं दस्सेतुं ‘‘सङ्गामावचरेन भिक्खुना’’तिआदिमाह. तत्थ सङ्गामावचरेन भिक्खुनाति सङ्गामो वुच्चति अधिकरणविनिच्छयत्थाय सङ्घसन्निपातो. तत्र हि अत्तपच्चत्थिका चेव सासनपच्चत्थिका च उद्धम्मं उब्बिनयं सत्थुसासनं दीपेन्ता समोसरन्ति वेसालिका वज्जिपुत्तका विय. यो भिक्खु तेसं पच्चत्थिकानं लद्धिं मद्दित्वा सकवाददीपनत्थाय तत्थ अवचरति, अज्झोगाहेत्वा विनिच्छयं पवत्तेति, सो सङ्गामावचरो नाम यसत्थेरो विय, तेन सङ्गामावचरेन भिक्खुना सङ्घं उपसङ्कमन्तेन नीचचित्तेन सङ्घो उपसङ्कमितब्बो. नीचचित्तेनाति मानद्धजं निपातेत्वा निहतमानचित्तेन ¶ . रजोहरणसमेनाति पादपुञ्छनसमेन, यथा रजोहरणस्स संकिलिट्ठे वा असंकिलिट्ठे वा पादे पुञ्छियमाने ¶ नेव रागो न दोसो, एवं इट्ठानिट्ठेसु अरज्जन्तेन अदुस्सन्तेनाति अत्थो. यथापतिरूपे आसनेति यथापतिरूपं आसनं ञत्वा अत्तनो पापुणनट्ठाने थेरानं भिक्खूनं पिट्ठिं अदस्सेत्वा निसीदितब्बं.
अनानाकथिकेनाति नानाविधं तं तं अनत्थकथं अकथेन्तेन. अतिरच्छानकथिकेनाति दिट्ठसुतमुतम्पि राजकथादिकं तिरच्छानकथं अकथेन्तेन. सामं वा धम्मो भासितब्बोति सङ्घसन्निपातट्ठाने कप्पियाकप्पियसन्निस्सिता वा रूपारूपपरिच्छेदसमथचारविपस्सनाचारट्ठाननिसज्जवत्तादिनिस्सिता वा कथा धम्मो नाम. एवरूपो धम्मो सयं वा भासितब्बो, परो वा अज्झेसितब्बो. यो भिक्खु तथारूपिं कथं कथेतुं पहोति, सो वत्तब्बो ‘‘आवुसो, सङ्घमज्झम्हि पञ्हे उप्पन्ने त्वं कथेय्यासी’’ति. अरियो वा तुण्हीभावो नातिमञ्ञितब्बोति अरिया तुण्ही निसीदन्ता न बालपुथुज्जना विय निसीदन्ति, अञ्ञतरं कम्मट्ठानं गहेत्वाव निसीदन्ति. इति कम्मट्ठानमनसिकारवसेन तुण्हीभावो अरियो तुण्हीभावो नाम, सो नातिमञ्ञितब्बो, ‘‘किं कम्मट्ठानानुयोगेना’’ति नावजानितब्बो, अत्तनो पतिरूपं कम्मट्ठानं गहेत्वाव निसीदितब्बन्ति अत्थो.
न उपज्झायो पुच्छितब्बोति ‘‘को नाम तुय्हं उपज्झायो’’ति न पुच्छितब्बो. एस नयो सब्बत्थ. न जातीति ‘‘खत्तियजातियो त्वं ब्राह्मणजातियो’’ति एवं जाति न पुच्छितब्बा. न आगमोति ‘‘दीघभाणको त्वं मज्झिमभाणको’’ति एवं आगमो न पुच्छितब्बो. कुलपदेसोपि खत्तियकुलादिवसेनेव वेदितब्बो. अत्रस्स पेमं वा दोसो वाति तत्र पुग्गले एतेसं कारणानं अञ्ञतरवसेन पेमं वा भवेय्य दोसो वा.
नो ¶ परिसकप्पिकेनाति परिसकप्पकेन परिसानुविधायकेन न भवितब्बं, यं परिसाय रुच्चति, तदेव चेतेत्वा कप्पेत्वा न कथेतब्बन्ति अत्थो. न हत्थमुद्दा दस्सेतब्बाति कथेतब्बे च अकथेतब्बे च सञ्ञाजननत्थं हत्थविकारो न कातब्बो.
अत्थं अनुविधियन्तेनाति विनिच्छयपटिवेधमेव सल्लक्खेन्तेन, ‘‘इदं सुत्तं उपलब्भति, इमस्मिं विनिच्छये इदं वक्खामी’’ति एवं परितुलयन्तेन निसीदितब्बन्ति अत्थो. न च आसना ¶ वुट्ठातब्बन्ति न आसना वुट्ठाय सन्निपातमण्डले विचरितब्बं. विनयधरे हि उट्ठिते सब्बा परिसा वुट्ठहन्ति, तस्मा न वुट्ठातब्बं. न वीतिहातब्बन्ति न विनिच्छयो हापेतब्बो. न कुम्मग्गो सेवितब्बोति न आपत्ति दीपेतब्बा. असाहसिकेन भवितब्बन्ति न सहसा कारिना भवितब्बं, न सहसा दुरुत्तवचनं कथेतब्बन्ति अत्थो. वचनक्खमेनाति दुरुत्तवाचं खमनसीलेन. हितपरिसक्किनाति हितेसिना हितगवेसिना करुणा च करुणापुब्बभागो च उपट्ठापेतब्बोति अयं पदद्वयेपि अधिप्पायो. अनसुरुत्तेनाति न असुरुत्तेन, असुरुत्तं वुच्चति विग्गाहिककथासङ्खातं असुन्दरवचनं, तं न कथेतब्बन्ति अत्थो. अत्ता परिग्गहेतब्बोति ‘‘विनिच्छिनितुं वूपसमेतुं सक्खिस्सामि नु खो, नो’’ति एवं अत्ता परिग्गहेतब्बो, अत्तनो पमाणं जानितब्बन्ति अत्थो. परो परिग्गहेतब्बोति ‘‘लज्जिया नु खो अयं परिसा सक्का सञ्ञापेतुं, उदाहु नो’’ति एवं परो परिग्गहेतब्बो. चोदको परिग्गहेतब्बोति ‘‘धम्मचोदको नु खो, नो’’ति एवं परिग्गहेतब्बो. चुदितको परिग्गहेतब्बोति ‘‘धम्मचुदितको नु खो, नो’’ति एवं परिग्गहेतब्बो. अधम्मचोदको परिग्गहेतब्बोति तस्स पमाणं जानितब्बं. सेसेसुपि एसेव नयो.
वुत्तं ¶ अहापेन्तेनाति चोदकचुदितकेहि वुत्तवचनं अहापेन्तेन. अवुत्तं अपकासेन्तेनाति अनोसटं वत्थुं अपकासेन्तेन. मन्दो हासेतब्बोति मन्दो मोमूळ्हो पग्गण्हितब्बो, ‘‘ननु त्वं कुलपुत्तो’’ति उत्तेजेत्वा अनुयोगवत्तं कथापेत्वा तस्स अनुयोगो गण्हितब्बो. भीरु अस्सासेतब्बोति यस्स सङ्घमज्झं वा गणमज्झं वा अनोसटपुब्बत्ता सारज्जं उप्पज्जति, तादिसो ‘‘मा भायि, विस्सत्थो कथयाहि, मयं ते उपत्थम्भा भविस्सामा’’ति वत्वापि अनुयोगवत्तं कथापेतब्बो. चण्डो निसेधेतब्बोति अपसारेतब्बो तज्जेतब्बो. असुचि विभावेतब्बोति अलज्जिं पकासेत्वा आपत्तिं देसापेतब्बो. उजुमद्दवेनाति यो भिक्खु उजु सीलवा कायवङ्कादिरहितो, सो मद्दवेनेव उपचरितब्बो. धम्मेसु च पुग्गलेसु चाति एत्थ यो धम्मगरुको होति, न पुग्गलगरुको, अयमेव धम्मेसु च पुग्गलेसु च मज्झत्तोति वेदितब्बो. सेसं सुविञ्ञेय्यमेव.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
चोदनादिविनिच्छयकथालङ्कारो नाम
एकतिंसतिमो परिच्छेदो.
३२. गरुकापत्तिवुट्ठानविनिच्छयकथा
पटिच्छन्नपरिवासकथा
२३६. एवं ¶ चोदनादिविनिच्छयं कथेत्वा इदानि गरुकापत्तिवुट्ठानविनिच्छयं कथेतुं ‘‘गरुकापत्तिवुट्ठान’’न्तिआदिमाह. तत्थ गरु अलहुकं पटिकरणं एतिस्सा आपत्तियाति गरुका, आपज्जितब्बाति आपत्ति, गरुका च सा आपत्ति ¶ चाति गरुकापत्ति, वुट्ठहते वुट्ठानं, गरुकापत्तिया वुट्ठानं गरुकापत्ति वुट्ठानं. किं तं? सङ्घादिसेसापत्तितो परिसुद्धभावो. तेनाह ‘‘परिवासमानत्तादीहि विनयकम्मेहि गरुकापत्तितो वुट्ठान’’न्ति. किञ्चापि चतुब्बिधो परिवासो, अप्पटिच्छन्नपरिवासो पन इध नाधिप्पेतोति आह ‘‘तिविधो परिवासो’’ति. तथा हि वुत्तं समन्तपासादिकायं (चूळव. अट्ठ. ७५) ‘‘तत्थ चतुब्बिधो परिवासो – अप्पटिच्छन्नपरिवासो पटिच्छन्नपरिवासो सुद्धन्तपरिवासो समोधानपरिवासोति. तेसु ‘यो सो, भिक्खवे, अञ्ञोपि अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, तस्स चत्तारो मासे परिवासो दातब्बो’ति एवं महाखन्धके (महाव. ८६) वुत्तो तित्थियपरिवासो अप्पटिच्छन्नपरिवासो नाम. तत्थ यं वत्तब्बं, तं वुत्तमेव. अयं पन इध अनधिप्पेतो’’ति. इतो परं अट्ठकथायं वुत्तनयेनेव सुविञ्ञेय्योति तस्मा दुब्बिञ्ञेय्यट्ठानेयेव वण्णयिस्साम.
२३७. एवं यो यो आपन्नो होति, तस्स तस्स नामं गहेत्वा कम्मवाचा कातब्बाति एतेन पाळियं सब्बसाधारणवसेन ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खू’’ति च ‘‘यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो’’ति च आगतेपि कम्मवाचाभणनकाले तथा अभणित्वा ‘‘अयं बुद्धरक्खितो भिक्खू’’ति च ‘‘इमस्स बुद्धरक्खितस्स भिक्खुनो’’ति च एवं सकसकनामं उद्धरित्वाव कम्मवाचा कातब्बाति दस्सेति.
माळकसीमायमेव वत्तं समादातब्बं, न ततो बहि. कस्मा? ‘‘अञ्ञत्थ कम्मवाचा अञ्ञत्थ समादान’’न्ति वत्तब्बदोसप्पसङ्गतो. असमादिन्नवत्तस्स आरोचनासम्भवतो, माळकसीमाय ¶ सन्निपतितानं भिक्खूनं एकस्सपि अनारोचने सति रत्तिच्छेदसम्भवतो च. परिवासं समादियामि, वत्तं समादियामीति इमेसु द्वीसु पदेसु एकेकेन वा उभोहि पदेहि वा ¶ समादातब्बं. कथं विञ्ञायतीति चे? ‘‘एकपदेनपि चेत्थ निक्खित्तो होति परिवासो, द्वीहि पन सुनिक्खित्तोयेव, समादानेपि एसेव नयो’’ति वक्खमानत्ता. समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं, न तत्थ अनारोचेत्वा अञ्ञत्थ गन्तब्बं. कस्मा? वुट्ठिताय परिसाय पुन सन्निपातेतुं दुक्करत्ता, एकस्सपि भिक्खुनो अनारोचेत्वा अरुणुट्ठापने सति रत्तिच्छेदकरत्ता.
आरोचेन्तेन एवं आरोचेतब्बन्ति सम्बन्धो. ‘‘अहं भन्ते…पे… सङ्घो धारेतू’’ति एत्तकमेव वत्वा याचने विय ‘‘दुतियम्पि ततियम्पी’’ति अवुत्तत्ता अच्चायिककरणे सति एकवारं आरोचितेपि उपपन्नमेवाति दट्ठब्बं. वेदियामहं भन्ते, वेदियतीति मं सङ्घो धारेतूति एत्थ ‘‘वेदियामीति चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायो’’ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.९७) वुत्तं. एत्थ च ‘‘सुखं वेदेमि वेदन’’न्तिआदीसु विय पि-सद्दो अनुभवनत्थो होति. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ९७) पन ‘‘वेदियामीति जानेमि, चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायोति लिखित’’न्ति वुत्तं. एत्थ पन ‘‘दीपङ्करो लोकविदू’’तिआदीसु विय ञाणत्थो अनुभवनत्थो च. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.९७) पन ‘‘वेदियामहन्ति जानापेमहं, आरोचेमीति अत्थो, अनुभवामीतिपिस्स अत्थं वदन्ति. पुरिमं पन पसंसन्ति आरोचनवचनत्ता’’ति. एत्थ तु –
‘‘सम्पन्नं ¶ सालिकेदारं, सुवा खादन्ति ब्राह्मण;
पटिवेदेमि ते ब्रह्मे, न नं वारेतुमुस्सहे’’ति. –
आदीसु विय आरोचनत्थोति दट्ठब्बो.
आरोचेत्वा…पे… निक्खिपितब्बन्ति दुक्कटपरिमोचनत्थं वुत्तं. केचि पन ‘‘तदहेव पुन वत्तं समादियित्वा अरुणं उट्ठापेतुकामस्स रत्तिच्छेदपरिहारत्थम्पी’’ति वदन्ति. यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बं. यस्स आरोचितं, तस्स पुन आरोचनकिच्चं नत्थि, केवलं निक्खिपितब्बमेव. ‘‘सभागा भिक्खू वसन्ती’’ति वुत्तत्ता विसभागानं वसनट्ठाने वत्तं असमादियित्वा बहि एव कातुम्पि वट्टतीति दट्ठब्बं. द्वे लेड्डुपाते ¶ अतिक्कमित्वाति इदं विहारे भिक्खूनं सज्झायादिसद्दसवनूपचारविजहनत्थं वुत्तं, महामग्गतो ओक्कम्माति इदं मग्गपटिपन्नानं भिक्खूनं सवनूपचारातिक्कमनत्थं, गुम्बेन वातिआदि दस्सनूपचारविजहनत्थं. सोपि केनचि कम्मेन पुरेअरुणे एव गच्छतीति इमिना आरोचनाय कताय सब्बेसु भिक्खूसु बहिविहारं गतेसुपि ऊनेगणेचरणदोसो वा विप्पवासदोसो वा न होति आरोचनत्थत्ता सहवासस्साति दस्सेति. तेनाह ‘‘अयञ्चा’’तिआदि. अनिक्खित्तवत्तेन अन्तोउपचारगतानं सब्बेसम्पि आरोचेतब्बा. ‘‘अयं निक्खित्तवत्तस्स परिहारो’’ति वुत्तं, तत्थ निक्खित्तवत्तस्साति वत्तं निक्खिपित्वा परिवसन्तस्साति अत्थो. अयं पनेत्थ थेरस्स अधिप्पायो – वत्तं निक्खिपित्वा परिवसन्तस्स उपचारगतानं सब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअसुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बं. इदं वत्तं निक्खिपित्वा परिवसन्तस्स लक्खणन्ति. थेरस्साति महापदुमत्थेरस्स.
२३८. कुक्कुच्चविनोदनत्थायाति इमेसु पटिच्छन्नदिवसप्पमाणेन परिवसितदिवसेसु ‘‘सियुं नु खो तिविधरत्तिच्छेदकारणयुत्तानि ¶ कानिचि दिवसानि, एवं सति अपरिपुण्णपरिवासदिवसत्ता न मानत्तारहो भवेय्य, असति च मानत्तारहभावे मानत्तं दिन्नम्पि अदिन्नंयेव भवेय्य, एवञ्च सति आपन्नापत्तितो वुट्ठानं न भवेय्या’’ति इमस्स विनयकुक्कुच्चस्स विनोदनत्थाय. एकेन वा द्वीहि वा तीहि वा दिवसेहि अधिकतरानि दिवसानि परिवसित्वा ननु चायं परिवुत्थपरिवासो, तस्मानेन मानत्तमेव याचितब्बं, अथ कस्मा वत्तं समादियित्वा मानत्तं याचितब्बन्ति आहाति चोदनं मनसि करोन्तेन वुत्तं ‘‘अयञ्हि वत्ते समादिन्ने’’तिआदि. हि यस्मा अयं भिक्खु वत्ते समादिन्ने एव मानत्तारहो होति, न असमादिन्ने, इति तस्मा वत्तं समादियित्वा मानत्तं याचितब्बन्ति सम्बन्धो. ननु च कम्मवाचायं ‘‘सो परिवुत्थपरिवासो सङ्घं मानत्तं याचति’’इच्चेव वुत्तं, न वुत्तं ‘‘समादिन्नवत्तो’’ति, अथ कस्मा ‘‘वत्ते समादिन्ने एव मानत्तारहो होती’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘निक्खित्तवत्तेन परिवुत्थत्ता’’ति. यस्मा अयं भिक्खु निक्खित्तवत्तेन हुत्वा परिवुत्थो होति, नो अनिक्खित्तवत्तेन, तस्मा निक्खित्तवत्तेन हुत्वा परिवुत्थत्ता अयं भिक्खु वत्ते समादिन्ने एव मानत्तारहो होति, नो असमादिन्नेति योजना. तथा हि वुत्तं ‘‘अनिक्खित्तवत्तस्स पन पुन समादानकिच्चं नत्थि. सो हि पटिच्छन्नदिवसातिक्कमेनेव मानत्तारहो होति, तस्मा तस्स मानत्तं दातब्बमेवा’’ति.
चतूहि ¶ पञ्चहि वा भिक्खूहि सद्धिन्ति ऊनेगणेचरणदोसा विमुच्चनत्थं. परिक्खित्तस्स विहारस्स परिक्खेपतोतिआदि किञ्चापि पाळियं नत्थि, अथ खो अट्ठकथाचरियानं वचनेन तथा एव पटिपज्जितब्बन्ति च वुत्तं. ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा ¶ सहवासादिकं वेदितब्बन्ति च वुत्तं. ‘निक्खिपन्तेन आरोचेत्वा निक्खिपितब्बं पयोजनं अत्थी’ति च वुत्तं, न पन तं पयोजनं दस्सित’’न्ति वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ९७) वुत्तं, वत्तभेददुक्कटा मुच्चनपयोजनं होतीति वेदितब्बं.
२३९. अब्भानं कातुं न वट्टतीति कतम्पि अकतमेव होतीति अत्थो. ‘‘तेनापि वत्तं समादियित्वा आरोचेत्वा अब्भानं याचितब्ब’’न्ति वुत्तत्ता अब्भानयाचनत्थं मानत्तस्स समादियनकालेपि आरोचेतब्बमेव. पुब्बे मानत्तचारितकाले आरोचितमेवाति अनारोचेत्वा अब्भानं न याचितब्बन्ति विञ्ञायति. एवं मानत्तयाचनकालेपि परिवासं समादियित्वा आरोचेतब्बमेवाति दट्ठब्बं.
२४०. चिण्णमानत्तो भिक्खु अब्भेतब्बोति चिण्णमानत्तस्स च अब्भानारहस्स च निन्नानाकरणत्ता वुत्तं. अञ्ञथा ‘‘अब्भानारहो अब्भेतब्बो’’ति वत्तब्बं सिया. उक्खेपनीयकम्मकतोपि अत्तनो लद्धिग्गहणवसेन सभागभिक्खुम्हि सति तस्स अनारोचापेतुं न लभति.
‘‘अनन्तरायिकस्स पन अन्तरायिकसञ्ञाय छादयतो अच्छन्नावा’’ति पाठो. अवेरिभावेन सभागो अवेरिसभागो. ‘‘सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आवि कातुं न वट्टती’’ति पसङ्गतो इधेव पकासितं. लहुकेसु पटिक्खेपो नत्थि. तत्थ ञत्तिया आवि कत्वा उपोसथं कातुं अनुञ्ञातत्ता लहुकसभागं आवि कातुं वट्टतीति. सभागसङ्घादिसेसं पन ञत्तिया आरोचनं न वट्टतीति किर. ‘‘तस्स सन्तिके तं आपत्तिं पटिकरिस्सतीति (महाव. १७१) वुत्तत्ता लहुकस्सेवायं समनुञ्ञाता. न हि सक्का सुद्धस्स एकस्स सन्तिके सङ्घादिसेसस्स ¶ पटिकरणं कातु’’न्ति लिखितं. लहुकेसुपि सभागं आवि कातुं न वट्टतीति. तस्मा एव हि ञत्तिया आविकरणं अनुञ्ञातं, इतरथा तं निरत्थकं सिया. अञ्ञमञ्ञारोचनस्स वट्टति, ततो न वट्टतीति दीपनत्थमेव ञत्तिया आविकरणमनुञ्ञातं ¶ , तेनेव इध ‘‘सभागसङ्घादिसेसं आपन्नस्सा’’तिआदि वुत्तं, अयमत्थो ‘‘एत्तावता ते द्वे निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियो देसेतब्बा’’ति वचनेन कङ्खावितरणियम्पि (कङ्खा. अट्ठ. निदानवण्णना) पकासितोव. सङ्घादिसेसं पन ञत्तिया आरोचेत्वा उपोसथं कातुं वट्टति. तस्सा ञत्तिया अयमत्थो – यदा सुद्धं भिक्खुं पस्सिस्सति, तस्स सन्तिके अञ्ञमञ्ञारोचनवसेन पटिकरिस्सति, एवं पटिकते ‘‘न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बं, यो सुणेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. ३८६) वुत्तापत्तितो मोक्खो होति, तस्मा ‘‘गरुकं वा होतु लहुकं वा, ञत्तिया आवि कातुं वट्टती’’ति वुत्तं. उभोसु नयेसु युत्ततरं गहेतब्बं. ‘‘नामञ्चेव आपत्ति चाति तेन तेन वीतिक्कमेनापन्नापत्ति आपत्ति. नामन्ति तस्सा आपत्तिया नाम’’न्ति लिखितं. आरोचेत्वा निक्खिपितब्बन्ति एत्थ आरोचनं वत्तभेददुक्कटपरिहरणप्पयोजनन्ति वेदितब्बं.
‘‘सतियेव अन्तराये अन्तरायिकसञ्ञी छादेति, अच्छन्ना होति. अन्तरायिकस्स पन अन्तरायिकसञ्ञाय वा अनन्तरायिकसञ्ञाय वा छादयतो अच्छन्नावा’’तिपि पाठो. अवेरीति हितकामो. उद्धस्ते अरुणेति उट्ठिते अरुणे. सुद्धस्स सन्तिकेति सभागसङ्घादिसेसं अनापन्नस्स सन्तिके. वत्थुन्ति असुचिमोचनादिवीतिक्कमं. सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्चाति ‘‘सुक्कविस्सट्ठी’’ति इदं असुचिमोचनलक्खणस्स वीतिक्कमस्स पकासनतो ¶ वत्थु चेव होति, सजातियसाधारणविजातियविनिवत्तसभावाय सुक्कविस्सट्ठिया एव पकासनतो गोत्तञ्च होतीति अत्थो. गं तायतीति हि गोत्तं. सङ्घादिसेसोति नामञ्चेव आपत्ति चाति सङ्घादिसेसोति तेन तेन वीतिक्कमेन आपन्नस्स आपत्तिनिकायस्स नामपकासनतो नामञ्चेव होति, आपत्तिसभावतो आपत्ति च.
सुद्धस्साति सभागसङ्घादिसेसं अनापन्नस्स, ततो वुट्ठितस्स वा. अञ्ञस्मिन्ति सुद्धन्तपरिवासवसेन आपत्तिवुट्ठानतो अञ्ञस्मिं आपत्तिवुट्ठाने. पटिच्छादियित्थाति पटिच्छन्ना. का सा? आपत्ति. दिवसादीहि परिच्छिन्दित्वा वसनं परिवासो. को सो? विनयकम्मकरणं. पटिच्छन्नाय आपत्तिया परिवासो पटिच्छन्नपरिवासो.
पटिच्छन्नपरिवासकथा निट्ठिता.
सुद्धन्तपरिवासकथा
२४२. सुज्झनं ¶ सुद्धो, को सो? आपत्तिविगमो. अमति ओसानभावं गच्छतीति अन्तो, सुद्धो अन्तो यस्स परिवासस्साति सुद्धन्तो, सुद्धन्तो च सो परिवासो चाति सुद्धन्तपरिवासो, सुद्धकालं परियन्तं कत्वा असुद्धकालप्पमाणेन परिच्छिन्दित्वा कतपरिवासो.
सुद्धन्तपरिवासकथा निट्ठिता.
ओधानसमोधानपरिवासकथा
२४३. समोधीयते समोधानं, नानाकालिका नानावत्थुका आपत्तियो अग्घादिवसेन समोधानं एकीकरणं ¶ , समोधानेत्वा कतो परिवासो समोधानपरिवासोति विग्गहो. कम्मवाचायं ‘‘पटिकस्सितो सङ्घेन इत्थन्नामो भिक्खु अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सना, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति एत्थ गत्यत्थधातुया कम्मनि च नयनत्थधातुया कम्मनि च तदत्थसम्पदाने च विभत्तिपरिणामे चाति इमेसु चतूसु ठानेसु आयादेसस्स वुत्तत्ता, पटिपुब्बकसधातुया च नयनत्थत्ता ‘‘मूलाया’’ति इदं ‘‘पटिकस्सितो’’ति एत्थ कम्मं, तस्मा ‘‘पटिकस्सितो…पे… मूलाय’’ इति एत्तकमेव भवितब्बं, न ‘‘मूलायपटिकस्सना’’ति एवं मञ्ञमाना सद्दविदुनो ‘‘पटिकस्सना’’ति इदं अधिकन्ति वा वदेय्युं मक्खेय्युं वा, न पनेतं वत्तब्बं. नवपाठेसुयेव अयं पाठो सद्दलक्खणयुत्तो वा अयुत्तो वाति चिन्तेतब्बो, न पन पाळियट्ठकथादितो आगतेसु पोराणपाठेसु. तेसु पन कथं योजियमानो अयं पाठो सद्दयुत्तिया च अत्थयुत्तिया च समन्नागतो भवेय्याति योजनाकारोयेव चिन्तेतब्बो. अयञ्च पाठो पोराणपाळिपाठोव, तस्मा ‘‘मूलायपटिकस्सना’’ति इदं करणवसेन विपरिणामेत्वा ‘‘मूलायपटिकस्सनाय पटिकस्सितो’’ति योजेतब्बं.
कथं पनेतस्स पोराणपाठभावो जानितब्बोति? पकरणे आगतत्ता. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.१०२) ‘‘पाळियं पटिकस्सितो सङ्घेन उदायि भिक्खु अन्तरा एकिस्सा आपत्तिया…पे… मूलायपटिकस्सनाति इदं करणवसेन विपरिणामेत्वा ¶ मूलायपटिकस्सनाय पटिकस्सितोति योजेतब्ब’’न्ति. अथ वा ‘‘मूलाय पटिकस्सना मूलायपटिकस्सना’’ति अलुत्तसमासवसेन उत्तरपदेन समासं कत्वा सङ्घेन इत्थन्नामो भिक्खु अन्तरा सम्बहुलानं आपत्तीनं ¶ अप्पटिच्छन्नानं हेतु पटिकस्सितो. सा मूलायपटिकस्सना खमति सङ्घस्साति योजेतब्बं. तथा हि वुत्तं तत्थेव (वि. वि. टी. चूळवग्ग २.१०२) ‘‘अथ वा मूलायपटिकस्सना खमति सङ्घस्साति उत्तरपदेन सह पच्चत्तवसेनेव योजेतुम्पि वट्टती’’ति.
तं देन्तेन पठमं मूलाय पटिकस्सित्वा पच्छापरिवासो दातब्बोति एत्थ तं ओधानसमोधानपरिवासं देन्तेन पठमं तं भिक्खुं मूलाय पटिकस्सित्वा मूलदिवसे आकड्ढित्वा तस्स अन्तरापत्तिया समोधानपरिवासो दातब्बोति अत्थो. यथा किं विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.१०२) ‘‘उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया…पे… मूलाय पटिकस्सित्वाति एत्थ अन्तरा एकिस्सा आपत्तिया हेतुभूताय उदायिं भिक्खुं मूलाय पटिकस्सित्वा मूलदिवसे आकड्ढित्वा तस्सा अन्तरापत्तिया समोधानपरिवासं देतूति योजना’’ति वुत्तं. महासुमत्थेरवादे आविकारापेत्वा विस्सज्जेतब्बोति तस्स अतेकिच्छभावं तेनेव सङ्घस्स पाकटं कारेत्वा लज्जीगणतो वियोजनवसेन विस्सज्जेतब्बोति अत्थो.
ओधानसमोधानपरिवासकथा निट्ठिता.
अग्घसमोधानपरिवासकथा
२४४. अग्घेन अग्घवसेन अरहवसेन समोधानं अग्घसमोधानं, आपन्नासु सम्बहुलासु आपत्तीसु या आपत्तियो चिरतरप्पटिच्छन्नायो, तासं अग्घेन समोधाय तासं रत्तिपरिच्छेदवसेन अवसेसानं ऊनतरप्पटिच्छन्नानं आपत्तीनं परिवासो दीयति, अयं वुच्चति अग्घसमोधानो ¶ . सतं आपत्तियोति कायसंसग्गादिवसेन एकदिवसे आपन्ना सतं आपत्तियो. दससतन्ति सहस्सआपत्तियो. रत्तिसतं छादयित्वानाति योजेतब्बं. ‘‘अग्घसमोधानो नाम सभागवत्थुकायो सम्बहुला आपत्तियो आपन्नस्स बहुरत्तिं पटिच्छादितापत्तियं निक्खिपित्वा दातब्बो, इतरो नानावत्थुकानं वसेनाति अयमेतेसं विसेसो’’ति वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग १०२) वुत्तं.
अग्घसमोधानपरिवासकथा निट्ठिता.
२४६. लिङ्गपरिवत्तनककथायं ¶ यदि कस्सचि भिक्खुनो इत्थिलिङ्गं पातु भवेय्य, किं तेन पुन उपज्झा गहेतब्बा, पुन उपसम्पदा कातब्बा, किं भिक्खूपसम्पदातो पट्ठाय वस्सगणना कातब्बा, उदाहु इतो पट्ठायाति पुच्छाय सति तं परिहरितुमाह ‘‘सचे’’तिआदि. एवं सन्ते सा भिक्खुनी भिक्खूनं मज्झेयेव वसितब्बं भवेय्याति चोदनं सन्धायाह ‘‘अप्पतिरूप’’न्तिआदि. एवं सन्ते भिक्खुभूतकाले आपज्जितापत्तियो कथं कातब्बाति चोदनं मनसि कत्वा आह ‘‘या देसनागामिनियो वा’’तिआदि. तत्थ भिक्खूनं भिक्खुनीहि साधारणाति सञ्चरित्तादयो. असाधारणाति सुक्कविस्सट्ठिआदयो. होतु भगवतो अनुञ्ञातवसेन लिङ्गे परिवत्ते असाधारणापत्तीहि वुट्ठितभावो, पुन पकतिलिङ्गे उप्पन्ने पुन आपत्ति सियाति आसङ्कं परिहरितुं ‘‘पुन पकतिलिङ्गे’’तिआदि वुत्तं. इदानि तमत्थं पाळिया साधेतुं ‘‘वुत्तञ्चेत’’न्तिआदिमाह. तस्सत्थो पठमपाराजिकवण्णनाय टीकासु (सारत्थ. टी. २.६९; वजिर. टी. पाराजिक ६९) वुत्तनयेनेव दट्ठब्बो, इध पन गरुकापत्तिवुट्ठानकथाभूतत्ता सायेव कथा वुच्चते.
२४७. तत्थ ¶ भिक्खुनीहि साधारणाय पटिच्छन्नाय आपत्तियाति सञ्चरित्तादिआपत्तिया, हेत्वत्थे चेतं करणवचनं. परिवसन्तस्साति अनादरे सामिवचनं. पक्खमानत्तमेव दातब्बं, न पुन परिवासो दातब्बो भिक्खुनिभावे अपरिवासारहत्ताति अधिप्पायो. मानत्तं चरन्तस्साति अनादरेयेव सामिवचनं, छारत्तमानत्ते आचिण्णेयेव परिवत्तति, पुन पक्खमानत्तमेव दातब्बन्ति. तेन वक्खति ‘‘सचे चिण्णमानत्तस्सा’’तिआदि. अकुसलविपाके परिक्खीणेति पुरिसिन्द्रियस्स अन्तरधानं सन्धाय वुत्तं. इत्थिन्द्रियपतिट्ठानं पन कुसलविपाकमेव. वुत्तञ्हि अट्ठकथायं ‘‘उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पटिलब्भती’’ति. छारत्तं मानत्तमेव दातब्बं, न परिवासो दातब्बो, न वा पक्खमानत्तं दातब्बं.
‘‘अयं पन विसेसो’’ति वत्वा तं विसेसं दस्सेतुमाह ‘‘सचे’’तिआदि. परिवासदानं नत्थि, छारत्तं मानत्तमेव दातब्बं. कस्मा? भिक्खुनिकाले पटिच्छन्नत्ता. भिक्खुकाले छन्नायेव हि आपत्ति परिवासारहा होति, नो भिक्खुनिकालेति अयमेतासं विसेसो. पक्खमानत्तं चरन्तियाति अनादरे सामिवचनं, पक्खमानत्ते आचिण्णेयेवाति अत्थो. तथा हि वक्खति ‘‘चिण्णमानत्ताया’’तिआदि. छारत्तं मानत्तं चरन्तस्सातिआदि वुत्तनयमेव.
परिवासविनिच्छयकथा
इदानि ¶ सङ्घादिसेसापत्ति यस्मा सावसेसगरुकापत्ति होति सतेकिच्छा, तस्मा यथा नाम रोगातुरो पुग्गलो किञ्चि अत्तनो हितसुखकारणं कातुं न सक्कोति, तमेनं कारुणिको तिकिच्छको करुणासञ्चोदितो तिकिच्छं कत्वा गेलञ्ञतो वुट्ठापेत्वा ¶ हितसुखं जनेति, एवं सङ्घादिसेसापत्तिसमङ्गी पुग्गलो आणावीतिक्कमन्तरायिकभावतो सग्गमोक्खमग्गं सोधेतुं न सक्कोति, तमेनं महाकारुणिको भगवा महाकरुणाय सञ्चोदितमानसो अनेकेहि नयेहि आपत्तितो वुट्ठानं कत्वा सग्गमोक्खसुखे पतिट्ठपेति, भगवतो अधिप्पायञ्ञुनो अट्ठकथाचरियापि अनेकेहि कारणेहि भगवतो वचनस्स अत्थं पकासेत्वा विसुद्धकामानं नयं देन्ति, तथा टीकाचरियादयोपि. एवं दिन्ने पन नये योनिसो मनसि कातुं सक्कोन्ता पण्डिता यथानुसिट्ठं पटिपज्जन्ति, असक्कोन्ता अञ्ञथा अत्थं गहेत्वा न यथानुसिट्ठं पटिपज्जन्ति, तेसं दिट्ठानुगतिं अनुगच्छन्ता सिस्सादयोपि तथेव करोन्ति, तस्मा भगवतो वचनञ्च पुब्बेनापरं संसन्दित्वा अट्ठकथाटीकादिवचनञ्च सम्मा तुलयित्वा तथतो भगवतो अधिप्पायं ञत्वा यथानुसिट्ठं पटिपज्जन्तेहि गरुकापत्तितो वुट्ठहनत्थं योगो करणीयो.
तस्मा यदा भिक्खू आगच्छन्ति विनयधरस्स सन्तिकं ‘‘गरुकापत्तिवुट्ठानं करिस्सामा’’ति, तदा विनयधरेन ‘‘त्वं कतरापत्तिं आपन्नो’’ति पुच्छितब्बो. ‘‘सङ्घादिसेसं आपन्नो’’ति वुत्ते ‘‘कतरसङ्घादिसेस’’न्ति पुच्छित्वा ‘‘इमं नामा’’ति वुत्ते सुक्कविस्सट्ठियं मोचेतुकामचेतना, उपक्कमो, मुच्चनन्ति तीणि अङ्गानि. कायसंसग्गे मनुस्सित्थी, इत्थिसञ्ञिता, कायसंसग्गरागो, तेन रागेन वायामो, हत्थग्गाहादिसमापज्जनन्ति पञ्च अङ्गानि. दुट्ठुल्लवाचायं मनुस्सित्थी, इत्थिसञ्ञिता, दुट्ठुल्लवाचस्सादरागो, तेन रागेन ओभासनं, तङ्खणविजाननन्ति पञ्च अङ्गानि. अत्तकामे मनुस्सित्थी, इत्थिसञ्ञिता, अत्तकामपारिचरियाय रागो, तेन रागेन वण्णभणनं, तङ्खणविजाननन्ति पञ्च अङ्गानि. सञ्चरित्ते येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता ¶ , नालंवचनीयता, पटिग्गण्हनवीमंसनपच्चाहरणानीति पञ्च अङ्गानि. कुटिकारे उल्लित्तादीनं अञ्ञतरता, हेट्ठिमपमाणसम्भवो, अदेसितवत्थुकता, पमाणातिक्कन्तता, अत्तुद्देसिकता, वासागारता, लेपघटनाति सत्त पमाणयुत्तादीसु छधा अङ्गानि. विहारकारे तानियेव छ अङ्गानि. दुट्ठदोसे यं चोदेति, तस्स उपसम्पन्नोति सङ्ख्युपगमनं, तस्मिं सुद्धसञ्ञिता, येन पाराजिकेन चोदेति ¶ , तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन सम्मुखाचोदना, तस्स तङ्खणविजाननन्ति पञ्च अङ्गानि. अञ्ञभागिये अञ्ञभागियस्स अधिकरणस्स कञ्चिदेसं लेसमत्तं उपादियनता, पुरिमानि पञ्चाति छ अङ्गानि. सङ्घभेदे भेदाय परक्कमनं, धम्मकम्मेन समनुभासनं, कम्मवाचापरियोसानं, अप्पटिनिस्सज्जनन्ति चत्तारि अङ्गानि. भेदानुवत्तके अङ्गेसु यथा तत्थ परक्कमनं, एवं इध अनुवत्तनन्ति चत्तारि अङ्गानि. दुब्बचे अङ्गेसु यथा तत्थ परक्कमनं, एवं इध अवचनीयकरणताति चत्तारि अङ्गानि. कुलदूसके अङ्गेसु यथा तत्थ परक्कमनं, एवं इध छन्दादीहि पापनन्ति चत्तारि अङ्गानि. इति इमानि अङ्गानि सोधेत्वा सचे अङ्गपारिपूरी होति, ‘‘सङ्घादिसेसो’’ति वत्तब्बो. नो चे, ‘‘नायं सङ्घादिसेसो, थुल्लच्चयादीसु अञ्ञतरापत्ती’’ति वत्वा ‘‘नायं वुट्ठानगामिनी, देसनागामिनी अयं आपत्ति, तस्मा पतिरूपस्स भिक्खुस्स सन्तिके देसेही’’ति वत्वा देसापेतब्बो.
अथ पन अनापत्तिच्छाया पञ्ञायति, ‘‘अनापत्ती’’ति वत्वा उय्योजेतब्बा. सचे पन सङ्घादिसेसच्छाया पञ्ञायति, ‘‘त्वं इमं आपत्तिं आपज्जित्वा छादेसि, न छादेसी’’ति पुच्छित्वा ‘‘न छादेमी’’ति वुत्ते ‘‘तेन हि त्वं न परिवासारहो, मानत्तारहोव होती’’ति वत्तब्बो. ‘‘छादेमी’’ति पन वुत्ते ‘‘दससु आकारेसु अञ्ञतरकारणेन ¶ छादेसि, उदाहु अञ्ञकारणेना’’ति पुच्छित्वा ‘‘दससु अञ्ञतरकारणेना’’ति वुत्ते ‘‘एवम्पि मानत्तारहो होति, न परिवासारहो’’ति वत्तब्बो. अथ ‘‘अञ्ञकारणेना’’ति वदति, एवं सन्तेपि ‘‘त्वं आपत्तिआपन्नभावं जानन्तो पटिच्छादेसि, उदाहु अजानन्तो’’ति पुच्छित्वा ‘‘अजानन्तो पटिच्छादेमी’’ति वुत्ते च ‘‘आपत्तिआपन्नभावं सरन्तो पटिच्छादेसि, उदाहु विसरित्वा पटिच्छादेसी’’ति पुच्छित्वा ‘‘विसरित्वा पटिच्छादेमी’’ति वुत्ते च ‘‘आपत्तिआपन्नभावे वेमतिको हुत्वा पटिच्छादेसि, उदाहु निब्बेमतिको हुत्वा’’ति पुच्छित्वा ‘‘वेमतिको हुत्वा’’ति वुत्ते च ‘‘न त्वं परिवासारहो, मानत्तारहोव होती’’ति वत्तब्बो.
अथ ‘‘जानन्तो पटिच्छादेमी’’ति वुत्ते च ‘‘सरन्तो पटिच्छादेमी’’ति वुत्ते च ‘‘निब्बेमतिको हुत्वा पटिच्छादेमी’’ति वुत्ते च ‘‘त्वं परिवासारहो’’ति वत्तब्बो. वुत्तञ्हेतं समुच्चयक्खन्धके (चूळव. १४४) ‘‘सो एवं वदति ‘यायं, आवुसो, आपत्ति जानपटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं, धम्मत्ता रुहति. या च ख्वायं, आवुसो, आपत्ति अजानप्पटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न ¶ रुहति. एकिस्सा, आवुसो, आपत्तिया भिक्खु मानत्तारहो’’’ति च, ‘‘सो एवं वदति ‘यायं आपत्ति सरमानपटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं, धम्मत्ता रुहति. या च ख्वायं आपत्ति असरमानपटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न रुहति. एकिस्सा, आवुसो, आपत्तिया भिक्खु मानत्तारहो’’’ति च, ‘‘सो एवं वदति ‘यायं, आवुसो, आपत्ति निब्बेमतिकपटिच्छन्ना, धम्मिकं तस्सा आपत्तिया परिवासदानं, धम्मत्ता रुहति. या च ख्वायं, आवुसो, आपत्ति ¶ वेमतिकपटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न रुहति. एकिस्सा, आवुसो, आपत्तिया भिक्खुमानत्तारहो’’’ति च.
एवं परिवासारहभावं पकासेत्वा ‘‘अयं भिक्खु परिवासारहो, तीसु परिवासेसु कतरपरिवासारहो’’ति चिन्तेत्वा ‘‘भिक्खु त्वं कति आपत्तियो छादेसी’’ति पुच्छित्वा ‘‘एकं आपत्ति’’न्ति वा ‘‘द्वे तीणि ततुत्तरि वा आपत्तियो छादेमी’’ति वा वुत्ते ‘‘कतीहं त्वं आपत्तिं पटिच्छादेसी’’ति पुच्छित्वा ‘‘एकाहमेवाहं पटिच्छादेमी’’ति वा ‘‘द्वीहं तीहं ततुत्तरि वा पटिच्छादेमी’’ति वा वुत्ते ‘‘यावतीहं पटिच्छादेसि, तावतीहं त्वं पटिवसिस्ससी’’ति वत्तब्बो. वुत्तञ्हेतं भगवता ‘‘यावतीहं जानं पटिच्छादेति, तावतीहं तेन भिक्खुना अकामा परिवत्थब्ब’’न्ति. ततो ‘‘अयं भिक्खु आपत्तिपरियन्तं जानाति, तस्मा पटिच्छन्नपरिवासारहो’’ति (पारा. ४४२) ञत्वा तदनुरूपा कम्मवाचा कातब्बा.
एत्थ च आपत्तिपरियन्तपुच्छनं कम्मवाचाकरणत्थमेव होति, रत्तिपरियन्तपुच्छनं पन तदत्थञ्चेव सुद्धन्तपरिवासस्स अननुरूपभावदस्सनत्थञ्च होति. वुत्तञ्हि अट्ठकथायं (चुळव. अट्ठ. १०२) ‘‘सो दुविधो चूळसुद्धन्तो महासुद्धन्तोति, दुविधोपि चेस रत्तिपरिच्छेदं सकलं वा एकच्चं वा अजानन्तस्स च असरन्तस्स च तत्थ वेमतिकस्स च दातब्बो. आपत्तिपरियन्तं पन ‘अहं एत्तका आपत्तियो आपन्नो’ति जानातु वा, मा वा, अकारणमेत’’न्ति. ततो तस्स भिक्खुनो निसीदनट्ठानं जानितब्बं. दुविधञ्हि निसीदनट्ठानं अनिक्खित्तवत्तेन निसीदितब्बट्ठानं, निक्खित्तवत्तेन निसीदितब्बट्ठानन्ति.
तत्थ ¶ अप्पभिक्खुके विहारे सभागभिक्खूनं वसनट्ठाने उपचारसीमापरिच्छिन्नो अन्तोविहारो अनिक्खित्तवत्तेन निसीदितब्बट्ठानं होति. उपचारसीमं अतिक्कम्म महामग्गतो ओक्कम्म ¶ गुम्बवतिपटिच्छन्नट्ठानं निक्खित्तवत्तेन निसीदितब्बट्ठानं होति. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. १०२) ‘‘सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा विहारेयेव रत्तिपरिग्गहो कातब्बो. अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये एकेन भिक्खुना सद्धिं मानत्तवण्णनायं वुत्तनयेनेव उपचारसीमं अतिक्कमित्वा महामग्गा ओक्कम्म पटिच्छन्नट्ठाने निसीदित्वा अन्तोअरुणेयेव वुत्तनयेनेव वत्तं समादियित्वा तस्स भिक्खुनो परिवासो आरोचेतब्बो’’ति. ‘‘मानत्तवण्णनायं वुत्तनयेनेवा’’ति च ‘‘सचे अप्पभिक्खुको विहारो होति, सभागा भिक्खू वसन्ति, वत्तं अनिक्खिपित्वा अन्तोविहारेयेव रत्तियो गणेतब्बा. अथ न सक्का सोधेतुं, वुत्तनयेनेव वत्तं निक्खिपित्वा पच्चूससमये चतूहि पञ्चहि वा भिक्खूहि सद्धिं परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा महामग्गतो ओक्कम्म गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्ब’’न्ति (वि. सङ्ग. अट्ठ. २३८) इदं वचनं सन्धाय वुत्तं.
तत्थ अप्पभिक्खुको विहारो होतीति इदं बहुभिक्खुके विहारे अञ्ञे भिक्खू गच्छन्ति, अञ्ञे भिक्खू आगच्छन्ति, तस्मा रत्तिच्छेदवत्तभेदकारणानि सोधेतुं दुक्करत्ता वुत्तं. वक्खति हि ‘‘अथ न सक्का सोधेतु’’न्ति. सभागा भिक्खू वसन्तीति इदं विसभागानं वेरीभिक्खूनं सन्तिके वत्तं आरोचेन्तो पकासेतुकामो होति ¶ , तस्मा वुत्तं. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. १०२; वि. सङ्ग. अट्ठ. २३६) ‘‘तस्मा अवेरिसभागस्स सन्तिके आरोचेतब्बा. यो पन विसभागो होति सुत्वा पकासेतुकामो, एवरूपस्स उपज्झायस्सपि सन्तिके नारोचेतब्बा’’ति, तस्मा विसभागानं वसनट्ठाने वत्तं असमादियित्वा बहियेव कातुम्पि वट्टतीति दट्ठब्बं. विहारेयेवाति अन्तोउपचारसीमायमेव. वक्खति हि ‘‘अथ न सक्का…पे… उपचारसीमं अतिक्कमित्वा’’ति. रत्तिपरिग्गहो कातब्बोति रत्तिगणना कातब्बा. वुत्तञ्हि मानत्तवण्णनायं ‘‘रत्तियो गणेतब्बा’’ति. अथ न सक्का सोधेतुन्ति बहुभिक्खुकत्ता वा विहारस्स विसभागानं वसनट्ठानत्ता वा रत्तिच्छेदवत्ताभेदकारणानिपि सोधेतुं न सक्का. वत्तं निक्खिपित्वाति परिवासवत्तं निक्खिपित्वा. पच्चूससमयेति पच्छिमयामकाले अरुणोदयतो पुरेतरमेव. तथा हि वक्खति ‘‘अन्तोअरुणेयेव वुत्तनयेन वत्तं समादियित्वा तस्स भिक्खुनो परिवासो आरोचेतब्बो’’ति. एकेन भिक्खुना सद्धिन्ति विप्पवासरत्तिच्छेदविमुच्चनत्थं विना पकतत्तेन सभिक्खुकआवासअभिक्खुकअनावासगमनसङ्खातवत्तभेदविमुच्चनत्थञ्च ¶ वुत्तं. तथा हि वुत्तं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको अनावासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया’’ति (चूळव. ७६).
मानत्तवण्णनायं वुत्तनयेनाति ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतो, अपरिक्खित्तस्स परिक्खेपारहट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा’’ति वुत्तनयेन. यदि एवं विसममिदं नयदस्सनं, परिक्खेपपरिक्खेपारहट्ठाने एव हि उपचारसीमा होति, कस्मा तत्थ उपचारसीमतो द्वेलेड्डुपातातिक्कमो वुत्तो, इध पन उपचारसीमातिक्कमो एवाति ¶ ? सच्चं, तथापि विहारे भिक्खूनं सज्झायादिसद्दसवनसब्भावतो सुविदूरातिक्कमो वुत्तो, इध पन उपचारसीमतो अतिक्कममत्तोपि अतिक्कमोयेवाति कत्वा वुत्तो. बुद्धमतञ्ञुनो हि अट्ठकथाचरिया. तथा हि वुत्तं वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ९७) ‘‘परिक्खित्तस्स विहारस्स परिक्खेपतोतिआदि किञ्चापि पाळियं नत्थि, अथ खो अट्ठकथाचरियानं वचनेन तथा एव पटिपज्जितब्बन्ति च वुत्त’’न्ति.
मानत्तवण्णनायं चतूहि पञ्चहि वा भिक्खूहि सद्धिन्ति इदं पन ऊनेगणेचरणरत्तिच्छेदविमुच्चनत्थं वुत्तं. द्वे लेड्डुपाते अतिक्कमित्वातिआदि अञ्ञेसं भिक्खूनं सवनूपचारदस्सनूपचारविजहनत्थं वुत्तं. तेनेवाह टीकाचरियो ‘‘द्वे लेड्डुपाते अतिक्कमित्वाति इदं विहारे भिक्खूनं सज्झायादिसद्दसवनूपचारविजहनत्थं वुत्तं, ‘महामग्गतो ओक्कम्माति इदं मग्गपटिपन्नानं भिक्खूनं सवनूपचारविजहनत्थं, गुम्बेन वातिआदि दस्सनूपचारविजहनत्थ’’न्ति. तस्मा यथावुत्तं दुविधं ठानं परिवसन्तमानत्तचारिकभिक्खूहि निसीदितब्बट्ठानं होति. तेसु च यदि अन्तोविहारेयेव निसीदित्वा परिवसति, उपचारसीमगतानं सब्बेसं भिक्खूनं आरोचेतब्बं होति. अथ बहिउपचारसीमायं, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं. अदिट्ठअसुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बमेव. वुत्तञ्हि वजिरबुद्धिटीकायं ‘‘वत्तं निक्खिपित्वा वसन्तस्स उपचारसीमगतानं सब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं. अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बं. इदं वत्तं निक्खिपित्वा वसन्तस्स लक्खणन्ति वुत्त’’न्ति. इदञ्च वत्तं अनिक्खिपित्वा वसन्तस्स अन्तोविहारेयेव रत्तिपरिग्गहस्स च निक्खिपित्वा वसन्तस्स उपचारसीमं अतिक्कमित्वा वत्तसमादानस्स च अट्ठकथायं वुत्तत्ता वुत्तं. उपचारो पन ¶ अन्तोसीमाय ¶ ठितानं सकलउपचारसीमा होति, बहिउपचारसीमाय ठितानं द्वादसहत्थमत्तं. तेनेव हि उद्देसभत्तादिसङ्घलाभो यदि अन्तोसीमाय उप्पज्जति, सीमट्ठकसङ्घस्स होति. यदि बहिसीमायं, द्वादसहत्थब्भन्तरे पत्तभिक्खूनं, तस्मा उपचारवसेनपि एस अत्थो विञ्ञायति. तथा हि वुत्तं वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ९७) ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्बन्ति च वुत्त’’न्ति.
एवं अनिक्खित्तवत्तानं हुत्वा परिवसन्तानं अन्तोविहारेयेव वसनस्स, निक्खित्तवत्तानं हुत्वा परिवसन्तानं विहारतो बहि द्वे लेड्डुपाते अतिक्कमित्वा वसनस्स च अट्ठकथादीसु पकरणेसु आगतत्ता तथागतनयो पकरणागतनयो होति. इदानि पन आचरिया अनिक्खित्तवत्तस्स च रत्तिच्छेदवत्तभेददोसे परिहरितुं अतिदुक्करत्ता, निक्खित्तवत्तस्स च देवसिकं पच्चूससमये बहिसीमगमनस्स दुक्खत्ता, वाळसरीसपादिपरिसयस्स च आसङ्कितब्बभावतो रत्तिच्छेदवत्तभेदपरिहरणवसेन लक्खणपारिपूरिमेव मनसि करोन्ता निक्खित्तवत्तापि समाना अन्तोविहारेयेव परिवासवसनञ्च मानत्तचरणञ्च करोन्ति.
एकच्चे आचरिया बहिउपचारसीमायं पतिरूपट्ठाने पकतत्तानं भिक्खूनं वसनसालं कारापेत्वा पारिवासिकभिक्खूनं निपज्जनमञ्चं सब्बतो छन्नपरिच्छिन्नं सद्वारबन्धनं सुगुत्तं कारापेत्वा तं पदेसं वतिया परिक्खिपापेत्वा सायन्हसमये तत्थ गन्त्वा उपट्ठाकसामणेरादयो निवत्तापेत्वा पुरिमयामे वा मज्झिमयामे वा समन्ततो सद्दछिज्जनकाले पकतत्तभिक्खू सालायं निपज्जापेत्वा पारिवासिकभिक्खू ¶ वत्तं समादापेत्वा आरोचापेत्वा अत्तनो अत्तनो मञ्चकेसु निपज्जापेत्वा पच्छिमयामकाले उट्ठापेत्वा अरुणे उट्ठिते आरोचापेत्वा वत्तं निक्खिपापेन्ति. एस नयो पकरणेसु अनागतत्ता आचरियानं मतेन कतत्ता आचरियनयो नाम. एस नयोपि यथारुततो पकरणेसु अनागतोपि पकरणानुलोमवसेन रत्तिच्छेदवत्तभेददोसे परिहरित्वा लज्जिपेसलेहि बहुस्सुतेहि सिक्खाकामेहि विनये पकतञ्ञूहि विचारितो समानो सुन्दरो पसत्थोव होति, तस्मा ‘‘अनुलोमनयो’’तिपि वत्तुं वट्टति.
ननु च अनिक्खित्तवत्तानंयेव अन्तोविहारे वसनं अट्ठकथायं वुत्तं, अथ कस्मा निक्खित्तवत्तापि समाना वसन्तीति? सच्चं, तत्थ पन अप्पभिक्खुकत्ता सभागभिक्खूनं वसनट्ठानत्ता ¶ च रत्तिच्छेदवत्तभेददोसे च परिहरितुं सक्कुणेय्यभावतो सकलरत्तिन्दिवम्पि वत्तं अनिक्खिपित्वा वसनं वुत्तं, इध पन तथा असक्कुणेय्यभावतो दिवा वत्तं निक्खिपित्वा रत्तियं समादियन्तो आगन्तुकानं अनागमनकालभावतो, सद्दछिज्जनकालभावतो च रत्तिच्छेदादिदोसे परिहरितुं सक्कुणेय्यत्ता तदनुलोमोयेव होतीति मन्त्वा आचरिया एवं करोन्तीति दट्ठब्बं.
एवं होतु, बहिउपचारसीमाय वसन्तानं पटिच्छन्नट्ठाने निसीदनमेव अट्ठकथायं वुत्तं, न पकतत्तसालाकरणमञ्चकरणादीनि, अथ कस्मा एतानि करोन्तीति? सच्चं, तथापि पकतत्तसालाकरणं पारिवासिकानं भिक्खूनं पकतत्तेहि भिक्खूहि विप्पवासरत्तिच्छेदवत्तभेददोसपरिहरणत्थं, तं ‘‘तयो खो, उपालि, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा सहवासो, विप्पवासो, अनारोचना’’ति वुत्तपाठं ¶ (चूळव. ८३) अनुलोमेति. मञ्चकरणं सहवासरत्तिच्छेदवत्तभेददोसपरिहरणत्थं, तं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्ब’’न्ति वुत्तपाठञ्च (चूळव. ८१) यथावुत्तपाठञ्च अनुलोमेति. आदि-सद्देन सायन्हसमये गमनादीनि सङ्गण्हाति. तेसु अट्ठकथायं पच्चूससमये गमने एव वुत्तेपि सायन्हसमये गमनं रत्तिगमनस्स बहुपरिस्सयत्ता परिस्सयविनोदनत्थं, तं ‘‘अन्तरायतो परिमुच्चनत्थाय गन्तब्बमेवा’’ति वुत्तं अट्ठकथापाठं (चूळव. अट्ठ. ७६) अनुलोमेति. उपट्ठाकसामणेरादीनं निवत्तापनं अनुपसम्पन्नेन सहसेय्यसङ्कानिवत्तनत्थं, तं ‘‘यो पन भिक्खु अनुपसम्पन्नेन सहसेय्यं कप्पेय्य, पाचित्तिय’’न्ति वुत्तं मातिकापाठं (पाचि. ४९) अनुलोमेति. पुरिमयामे वा मज्झिमयामे वा समन्ततो सद्दछिज्जनकाले पकतत्तभिक्खू सालायं निपज्जापेत्वा पारिवासिकभिक्खूनं वत्तसमादापनं अञ्ञभिक्खूनं सद्दसवनविवज्जनत्थं, तं अनारोचनरत्तिच्छेददोसपरिहरणत्थं, तं यथावुत्तरत्तिच्छेदपाठं अनुलोमेति.
ननु च अट्ठकथायं अन्तोअरुणेयेव वत्तसमादापनं वुत्तं, अथ कस्मा ‘‘पुरिमयाममज्झिमयामेसू’’ति वुत्तन्ति? नायं दोसो, हिय्योअरुणुग्गमनतो पट्ठाय हि याव अज्जअरुणुग्गमना एको रत्तिन्दिवो अज्जअरुणस्स अन्तो नाम, अज्जअरुणतो पट्ठाय पच्छाकालो अरुणस्स बहि नाम, तस्मा पुरिममज्झिमयामेसु कतवत्तसमादानम्पि अरुणोदयतो ¶ पुरे कतत्ता अन्तोअरुणे कतंयेव होति. वत्तं असमादियित्वा निपज्जने च सति निद्दावसेन अरुणुग्गमनकालं अजानित्वा वत्तसमादानं अतिक्कन्तं ¶ भवेय्य, तस्मा पुरेतरमेव समादानं कत्वा निपज्जनं ञायागतं होति, ‘‘अन्तोअरुणेयेव वुत्तनयेनेव वत्तं समादियित्वा’’ति वुत्तअट्ठकथापाठञ्च (चूळव. अट्ठ. १०२) अनुलोमेति.
एवं होतु, एवं सन्तेपि कस्मा ‘‘आरोचापेत्वा’’ति वुत्तं, ननु माळकसीमायं समादिन्नकालेयेव वत्तमारोचितन्ति? सच्चं आरोचितं, अयं पन भिक्खु दिवा वत्तं निक्खिपित्वा निसिन्नो, इदानि समादिन्नो, तस्मा माळकसीमाय आरोचितम्पि पुन आरोचेतब्बं होति. इदम्पि ‘‘अन्तोअरुणेयेव वुत्तनयेनेव वत्तं समादियित्वा तस्स भिक्खुनो परिवासो आरोचेतब्बो’’ति पाठं (चूळव. अट्ठ. १०२) अनुलोमेति. अथ ‘‘अत्तनो अत्तनो मञ्चकेसु निपज्जापेत्वा’’ति कस्मा वुत्तं, ननु अञ्ञमञ्ञस्स मञ्चेसु निपज्जमानापि पकतत्तसालतो निब्बोदकपतनट्ठानतो बहि निपज्जमाना सहवासरत्तिच्छेददोसतो मुत्तायेवाति? न पनेवं दट्ठब्बं. न हि पारिवासिको पकतत्तभिक्खूहेव एकच्छन्ने निपन्नो सहवासरत्तिच्छेदप्पत्तो होति, अथ खो अञ्ञमञ्ञम्पि होतियेव. वुत्तञ्चेतं समन्तपासादिकायं (चूळव. अट्ठ. ८१) ‘‘सचे हि द्वे पारिवासिका एकतो वसेय्युं, ते अञ्ञमञ्ञस्स अज्झाचारं ञत्वा अगारवा वा विप्पटिसारिनो वा हुत्वा पापिट्ठतरं वा आपत्तिं आपज्जेय्युं विब्भमेय्युं वा, तस्मा नेसं सहसेय्या सब्बप्पकारेन पटिक्खित्ता’’ति. ‘‘पच्छिमयामकाले उट्ठापेत्वा अरुणे उट्ठिते आरोचापेत्वा वत्तं निक्खिपापेन्ती’’ति एत्थ अरुणे अनुट्ठितेयेव वत्तनिक्खिपने करियमाने रत्तिच्छेदो होति, सा रत्ति गणनूपगा न होति, तस्मा पठमपरिच्छेदे वुत्तं अरुणकथाविनिच्छयं ओलोकेत्वा अरुणुग्गमनभावो सुट्ठु जानितब्बो.
‘‘आरोचापेत्वा ¶ वत्तं निक्खिपापेतब्ब’’न्ति वुत्तं. कस्मा आरोचापेति, ननु समादिन्नकालेयेव आरोचितन्ति? सच्चं, तथापि पारिवासिकवत्तसमादानकाले आरोचितेसु भिक्खूसु एकच्चे निक्खिपनकाले गच्छन्ति, अञ्ञे आगच्छन्ति, एवं परिससङ्कमनम्पि सिया, तथा च सति अभिनवागतानं सब्भावा आरोचेतब्बं होति, असति पन अभिनवागतभिक्खुम्हि आरोचनकिच्चं नत्थि. एवं सन्तेपि आरोचने दोसाभावतो पुन आरोचनं ञायागतं होति, मानत्तचरणकाले पन समादाने आरोचितेपि निक्खिपने अवस्सं आरोचेतब्बमेव ¶ . कस्मा? दिवसन्तरभावतो. ‘‘देवसिकं आरोचेतब्ब’’न्ति (चूळव. अट्ठ. ९०) हि वुत्तं. एवं सन्तेपि सायं समादानकाले आरोचेस्सति, तस्मा निक्खिपने आरोचनकिच्चं नत्थीति चे? न, सायं समादानकाले एते भिक्खू आगच्छिस्सन्तिपि, न आगच्छिस्सन्तिपि, अनागतानं कथं आरोचेतुं लभिस्सति, अनारोचने च सति रत्तिच्छेदो सिया, तस्मा तस्मिं दिवसे अरुणे उट्ठिते वत्तनिक्खिपनतो पुरेयेव आरोचेतब्बन्ति नो मति, सुट्ठुतरं उपधारेत्वा गहेतब्बं. एवं पकरणागतनयेन वा पकरणानुलोमआचरियनयेन वा सम्मासम्बुद्धस्स आणं पतिट्ठापेन्तेन विनयकोविदेन बहुस्सुतेन लज्जीपेसलभूतेन विनयधरेन विसुद्धिकामानं पेसलानं भिक्खूनं सीलविसुद्धत्थाय सुट्ठु विचारेत्वा परिवासवत्तामानत्तचरणवत्तानि आचिक्खितब्बानीति.
इमस्मिं ठाने लज्जीभिक्खूनं परिवासादिकथाय कुसलत्थं नानावादनयो वुच्चते – केचि भिक्खू ‘‘पकतत्तसालं कुरुमानेन तस्सा सालाय मज्झे थम्भं निमित्तं कत्वा ततो द्वादसहत्थमत्तं पदेसं सल्लक्खेत्वा यथा पञ्ञत्ते ¶ पारिवासिकानं मञ्चे निपन्नस्स भिक्खुस्स गीवा तस्स पदेसस्स उपरि होति, तथा पञ्ञापेतब्बो. एवं कते सुकतं होती’’ति वदन्ति करोन्ति च. एकच्चे ‘‘मञ्चे निपन्नस्स भिक्खुस्स कटि तस्स पदेसस्स उपरि होति, यथा पञ्ञापेतब्बो, एवं कते सुकतं होती’’ति वदन्ति करोन्ति च, तं वचनं नेव पाळियं, न अट्ठकथाटीकादीसु विज्जति, केवलं तेसं परिकप्पमेव. अयं पन नेसं अधिप्पायो सिया – ‘‘द्वादसहत्थं पन उपचारं मुञ्चित्वा निसीदितुं वट्टती’’ति अट्ठकथायं वुत्तवचनञ्च ‘‘अथ द्वादसहत्थं उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होति एव, वत्तभेदो पन नत्थी’’ति अट्ठकथावचनञ्च (चूळव. अट्ठ. ९७) ‘‘अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्ब’’न्ति वुत्तटीकावचनञ्च (सारत्थ. टी. चूळवग्ग ३.९७) ‘‘अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बं, ‘इदं वत्तं निक्खिपित्वा वसन्तस्स लक्खण’न्ति वुत्त’’न्ति वुत्तवजिरबुद्धिटीकावचनञ्च (वजिर. टी. चूळवग्ग ९७) ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्ब’’न्ति वुत्तं वजिरबुद्धिटीकावचनञ्च पस्सित्वा अयोनिसो अत्थं गहेत्वा सब्बत्थ द्वादसहत्थमेव पमाणं, ततो ऊनम्पि अधिकम्पि न वट्टति, तस्मा यथावुत्तनयेन मज्झे थम्भतो द्वादसहत्थमत्ते पदेसे निपन्नस्स भिक्खुस्स ¶ गीवा वा कटि वा होतु, एवं सन्ते द्वादसहत्थप्पदेसे पारिवासिकभिक्खु होति, ततो सहवासतो वा विप्पवासतो वा रत्तिच्छेदवत्तभेददोसा न होन्तीति.
तत्रेवं युत्तायुत्तविचारणा कातब्बा. यथावुत्तपाठेसु पठमपाठस्स अयमधिप्पायो – पकतत्तभिक्खुम्हि छमाय ¶ निसिन्ने यदि पारिवासिकभिक्खु आसने निसीदितुकामो, पकतत्तस्स भिक्खुनो निसिन्नट्ठानतो द्वादसहत्थं उपचारं मुञ्चित्वाव निसीदितुं वट्टति, न द्वादसहत्थब्भन्तरेति. एतेन द्वीसुपि छमाय निसिन्नेसु द्वादसहत्थब्भन्तरेपि वट्टति, द्वादसहत्थप्पदेसतो बहि निसीदन्तो आसनेपि निसीदितुं वट्टतीति दस्सेति. तेनाह ‘‘न छमाय निसिन्नेति पकतत्ते भूमियं निसिन्ने इतरेन अन्तमसो तिणसन्थरेपि उच्चतरे वालिकतलेपि वा न निसीदितब्बं, द्वादसहत्थं पन उपचारं मुञ्चित्वा निसीदितुं वट्टती’’ति (चूळव. अट्ठ. ८१). इति पकतत्ते छमाय निसिन्ने पारिवासिकेन निसीदितब्बट्ठानदीपको अयं पाठो, न मञ्चपञ्ञापनट्ठानसयनट्ठानदीपको, तं पुब्बापरपरिपुण्णं सकलं पाठं अनोलोकेत्वा एकदेसमत्तमेव पस्सित्वा परिकप्पवसेन अयोनिसो अधिप्पायं गण्हन्ति.
दुतियपाठस्स पन अयमधिप्पायो – बहि उपचारसीमाय पटिच्छन्नट्ठाने वत्तं समादियित्वा निसिन्ने भिक्खुस्मिं तस्स निसिन्नट्ठानतो द्वादसहत्थं उपचारं ओक्कमित्वा तस्स अजानन्तस्सेव अञ्ञो भिक्खु गच्छति, तस्स पारिवासिकस्स भिक्खुनो रत्तिच्छेदो होति, वत्तभेदो पन नत्थि. कस्मा रत्तिच्छेदो होति? उपचारं ओक्कमितत्ता. कस्मा न वत्तभेदो? अजानन्तत्ताति. एतेन बहिउपचारसीमाय उपचारो द्वादसहत्थप्पमाणो होति आरोचनक्खेत्तभूतोति दस्सेति. तेनाह ‘‘गुम्बेन वा वतिया वा पटिच्छन्नट्ठाने निसीदितब्बं, अन्तोअरुणेयेव वुत्तनयेन वत्तं समादियित्वा आरोचेतब्बं. सचे अञ्ञो कोचि भिक्खु केनचिदेव करणीयेन तं ठानं आगच्छति, सचे एस तं पस्सति, सद्दं वास्स सुणाति, आरोचेतब्बं. अनारोचेन्तस्स रत्तिच्छेदो चेव वत्तभेदो च. अथ द्वादसहत्थं ¶ उपचारं ओक्कमित्वा अजानन्तस्सेव गच्छति, रत्तिच्छेदो होति एव, वत्तभेदो पन नत्थी’’ति (चूळव. अट्ठ. ९७). इति अयम्पि पाठो आरोचनक्खेत्तदीपको होति, न मञ्चपञ्ञापनादिदीपकोति दट्ठब्बं.
ततियपाठस्स पन अयमधिप्पायो – किं बहिउपचारसीमाय वत्तसमादानट्ठानं आगतभिक्खूनं ¶ दिट्ठरूपानं सुतसद्दानंयेव आरोचेतब्बन्ति पुच्छाय सति अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बन्ति विस्सज्जेतब्बन्ति. एतेन अदिट्ठअस्सुतानं पन अन्तोद्वादसहत्थगतानंयेव आरोचेतब्बं, न बहिद्वादसहत्थगतानं, दिट्ठसुतानं पन अन्तोद्वादसहत्थगतानम्पि बहिद्वादसहत्थगतानम्पि आकासादिगतानम्पि आरोचेतब्बमेवाति दस्सेति. तेनाह ‘‘अयं पनेत्थ थेरस्स अधिप्पायो – वत्तं निक्खिपित्वा परिवसन्तस्स उपचारगतानं सब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठअस्सुतानम्पि अन्तोद्वादसहत्थगतानं आरोचेतब्बं. इदं वत्तं निक्खिपित्वा परिवसन्तस्स लक्खण’’न्ति (सारत्थ. टी. चूळवग्ग ३.९७). इति अयम्पि पाठो आरोचेतब्बलक्खणदीपको होति, न मञ्चपञ्ञापनादिदीपकोति. चतुत्थपाठस्स अधिप्पायोपि ततियपाठस्स अधिप्पायसदिसोव.
पञ्चमपाठस्स पन अयमधिप्पायो – अत्थिभावं सल्लक्खेत्वाति एत्थ एतस्मिं अट्ठकथावचने निक्खित्तवत्तानं भिक्खूनं अत्तनो निसिन्नट्ठानतो द्वादसहत्थे उपचारे अञ्ञेसं भिक्खूनं अत्थिभावं सल्लक्खेत्वा अनिक्खित्तवत्तानं उपचारसीमाय अञ्ञेसं भिक्खूनं आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्बं. आदि-सद्देन विप्पवासअनारोचनऊनेगणेचरणानि सङ्गण्हाति. अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वा वसि ¶ , तस्मा निक्खित्तवत्तानं बहिउपचारसीमाय समादिन्नत्ता अत्तनो निसिन्नट्ठानतो द्वादसहत्थे उपचारे अञ्ञेसं भिक्खूनं अत्थिभावं सल्लक्खेत्वा अनिक्खित्तवत्तानं अन्तोविहारे समादिन्नत्ता उपचारसीमाय अञ्ञेसं भिक्खूनं आगतभावं सल्लक्खेत्वा सहवासविप्पवासअनारोचनऊनेगणेचरणसङ्खातानि वत्तच्छेदकारणानि वेदितब्बानीति. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. ९७) ‘‘अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊनेगणेचरणदोसो वा विप्पवासो वा न होती’’ति. इति अयञ्च पाठो पकतत्तभिक्खूसु गतेसुपि वत्तं आरोचेत्वा भिक्खूनं अत्थिभावं सल्लक्खेत्वा वसितत्ता दोसाभावमेव दीपेति, न मञ्चपञ्ञापनादीनि. इति इमेसं पाठानं अयोनिसो अधिप्पायं गहेत्वा ‘‘सब्बत्थ द्वादसहत्थमेव पमाण’’न्ति मञ्ञमाना विचारिंसु, तेसं दिट्ठानुगतिं आपज्जमाना सिस्सानुसिस्सादयोपि तथेव करोन्ति, तदेतं अप्पमाणं.
कथं? यं तत्थ पकतत्तसालाय मज्झे थम्भं निमित्तं कत्वा द्वादसहत्थं मिनिंसु, तदप्पमाणं ¶ . न हि थम्भेन वा सालाय वा सहवासो वा विप्पवासो वा वुत्तो, अथ खो पकतत्तभिक्खुनाव. वुत्तञ्हि समन्तपासादिकायं (चूळव. अट्ठ. ८३) ‘‘तत्थ सहवासोति य्वायं पकतत्तेन भिक्खुना सद्धिं एकच्छन्नेतिआदिना नयेन वुत्तो एकतो वासो. विप्पवासोति एककस्सेव वासो’’ति. यञ्हि ततो द्वादसहत्थमत्तट्ठाने भिक्खुस्स गीवाट्ठपनं वा कटिट्ठपनं वा वदन्ति, तदपि अप्पमाणं. बहिउपचारसीमाय हि परिवसन्तस्स भिक्खुस्स सकलसरीरं पकतत्तभिक्खूनं अन्तोद्वादसहत्थे उपचारे ठपेतब्बं होति, न एकदेसमत्तं.
तेसं ¶ पन अयमधिप्पायो सिया – द्वादसहत्थप्पदेसतो सकलसरीरस्स अन्तोकरणे सति सहवासो भवेय्य, बहिकरणे सति विप्पवासो, तेन उपड्ढं अन्तो उपड्ढं बहि होतूति, तं मिच्छाञाणवसेन होति. न हि सहवासदोसो द्वादसहत्थेन कथितो, अथ खो एकच्छन्ने सयनेन. वुत्तञ्हेतं भगवता पारिवासिकक्खन्धके (चूळव. ८१) ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पकतत्तेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्बं, न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्ब’’न्ति. अट्ठकथायम्पि (चूळव. अट्ठ. ८१) वुत्तं ‘‘एकच्छन्ने आवासे’’तिआदीसु आवासो नाम वसनत्थाय कतसेनासनं. अनावासो नाम चेतियघरं बोधिघरं सम्मुञ्जनिअट्टको दारुअट्टको पानीयमाळो वच्चकुटि द्वारकोट्ठकोति एवमादि. ततियपदेन तदुभयम्पि गहितं, ‘एतेसु यत्थ कत्थचि एकच्छन्ने छदनतो उदकपतनट्ठानपरिच्छिन्ने ओकासे उक्खित्तको वसितुं न लभति, पारिवासिको पन अन्तोआवासेयेव न लभती’ति महापच्चरियं वुत्तं. महाअट्ठकथायं पन ‘अविसेसेन उदकपातेन वारित’न्ति वुत्तं. कुरुन्दियं ‘एतेसु एत्तकेसु पञ्चवण्णछदनबद्धट्ठानेसु पारिवासिकस्स च उक्खित्तकस्स च पकतत्तेन सद्धिं उदकपातेन वारित’न्ति वुत्तं, तस्मा नानूपचारेपि एकच्छन्ने न वट्टति. सचे पनेत्थ तदहुपसम्पन्नेपि पकतत्ते पठमं पविसित्वा निपन्ने सट्ठिवस्सोपि पारिवासिको पच्छा पविसित्वा जानन्तो निपज्जति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च, अजानन्तस्स रत्तिच्छेदोव, न वत्तभेददुक्कटं. सचे पन तस्मिं पठमं निपन्ने पच्छा पकतत्तो पविसित्वा निपज्जति, पारिवासिको च जानाति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च. नो चे जानाति ¶ , रत्तिच्छेदोव, न वत्तभेददुक्कटन्ति, तस्मा सालायपि विहारेपि छदनतो उदकपतनट्ठानतो मुत्तमत्तेयेव सहवासदोसो न विज्जतीति दट्ठब्बं.
एकच्चे ¶ पन मज्झिमत्थम्भतो द्वादसहत्थायामेन दण्डकेन चक्कं भमित्वा समन्ततो बाहिरे लेखं करोन्ति, एवं कते सा बाहिरलेखा आवट्टतो द्वासत्ततिहत्थमत्ता होति, ततो तं पदेसं द्वादसहत्थेन दण्डकेन मिनित्वा भाजियमानं छभागमेव होति, ततो तेसं छभागानं सीमाय एकेकस्मिं मञ्चे पञ्ञपियमाने छळेव मञ्चट्ठानानि होन्ति, तस्मा एकस्मिं वट्टमण्डले छ भिक्खूयेव अपुब्बं अचरिमं वसितुं लभन्ति, न ततो उद्धन्ति वदन्ति. कस्मा पन एवं करोन्तीति? पुब्बे वुत्तनयेन ‘‘सब्बत्थ द्वादसहत्थमत्तमेव पमाण’’न्ति गहितत्ता. एवं किर नेसमधिप्पायो – पारिवासिको पकतत्तस्स भिक्खुनो द्वादसहत्थब्भन्तरे सयमानो सहवासो सिया, बाहिरे सयमानो विप्पवासो, तथा अञ्ञमञ्ञस्सपीति. एवं करोन्तानं पन नेसं सकअधिप्पायोपि न सिज्झति, कुतो भगवतो अधिप्पायो.
कथं? पारिवासिको भिक्खु पकतत्तभिक्खूनञ्च अञ्ञमञ्ञस्स च द्वादसहत्थमत्ते पदेसे होतूति नेसमधिप्पायो. अथ पन मज्झिमत्थम्भं निमित्तं कत्वा मिनियमाना समन्ततो बाहिरलेखा थम्भतोयेव द्वादसहत्थमत्ता होति, न पकतत्तभिक्खूहि. ते हि थम्भतो बहि एकरतनद्वितिरतनादिट्ठाने ठिता, बाहिरतोपि लेखायेव थम्भतो द्वादसहत्थमत्ता होति, न तस्सूपरि निपन्नभिक्खु. सो हि द्विरतनमत्तेनपि तिरतनमत्तेनपि लेखाय अन्तोपि होति बहिपि. अञ्ञमञ्ञस्सपि छभागसीमायेव अञ्ञमञ्ञस्स द्वादसहत्थमत्ता होति ¶ , न तस्सूपरि पञ्ञत्तमञ्चो वा तत्थ निपन्नभिक्खु वा. मञ्चो हि एकरतनमत्तेन वा द्विरतनमत्तेन वा सीमं अतिक्कमित्वा ठितो, भिक्खूपि सयमाना न सीमाय उपरियेव सयन्ति, विदत्थिमत्तेन वा रतनमत्तेन वा सीमं अतिक्कमित्वा वा अप्पत्वा वा सयन्ति, तस्मा ते पारिवासिका भिक्खू पकतत्तभिक्खूनम्पि अञ्ञमञ्ञस्सपि द्वादसहत्थमत्तट्ठायिनो न होन्ति, ततो ऊनाव होन्ति, तस्मा सकअधिप्पायोपि न सिज्झति.
भगवतो पन अधिप्पायो – यदि अप्पभिक्खुकादिअङ्गसम्पन्नत्ता विहारस्स वत्तं अनिक्खिपित्वा अन्तोविहारेयेव परिवसति, एवं सति पकतत्तेन भिक्खुना न एकच्छन्ने आवासे वसितब्बं. यदि तादिसआवासे वा अनावासे वा छदनतो उदकपतनट्ठानस्स अन्तो सयेय्य, सहवासो नाम, रत्तिच्छेदो होतीति अयमत्थो यथावुत्त-पाळिया च अट्ठकथाय च पकासेतब्बो. न एकच्छन्ने आवासे द्वीहि वत्थब्बं. यदि वसेय्य, वुड्ढस्स रत्तिच्छेदोयेव, नवकस्स रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च होति. समवस्सा चे, अजानन्तस्स रत्तिच्छेदोयेव ¶ , जानन्तस्स उभयम्पीति अयमत्थो ‘‘तयो खो, उपालि, पारिवासिकस्स भिक्खुनो रत्तिच्छेदा सहवासो विप्पवासो अनारोचना’’ति च ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकेन वुड्ढतरेन सद्धिं न एकच्छन्ने आवासे वत्थब्ब’’न्ति (चूळव. ८२) च ‘‘वुड्ढतरेनाति एत्थ…पे… सचे हि द्वे पारिवासिका एकतो वसेय्युं, ते अञ्ञमञ्ञस्स अज्झाचारं ञत्वा अगारवा वा विप्पटिसारिनो वा हुत्वा पापिट्ठतरं वा आपत्तिं आपज्जेय्युं विब्भमेय्युं वा, तस्मा नेसं सहसेय्या सब्बप्पकारेन पटिक्खित्ता’’ति (चूळव. अट्ठ. ८१) च इमेहि पाळिअट्ठकथापाठेहि पकासेतब्बो. विप्पवासेपि पारिवासिकेन अभिक्खुके ¶ आवासे न वत्थब्बं, पकतत्तेन विना अभिक्खुको आवासो न गन्तब्बो, बहिसीमायं भिक्खूनं वसनट्ठानतो द्वादसहत्थप्पमाणस्स उपचारस्स अन्तो निसीदितब्बन्ति भगवतो अधिप्पायो.
अयमत्थो ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सभिक्खुका आवासा अभिक्खुको आवासो गन्तब्बो अञ्ञत्र पकतत्तेन अञ्ञत्र अन्तराया’’तिआदि (चूळव. ७६) च ‘‘तयो खो, उपालि…पे… अनारोचना’’ति च ‘‘चत्तारो खो, उपालि, मानत्तचारिकस्स भिक्खुनो रत्तिच्छेदा सहवासो, विप्पवासो, अनारोचना, ऊनेगणेचरण’’न्ति (चूळव. ९२) च ‘‘विप्पवासोति एककस्सेव वासो’’ति च ‘‘अयञ्च यस्मा गणस्स आरोचेत्वा भिक्खूनञ्च अत्थिभावं सल्लक्खेत्वाव वसि, तेनस्स ऊनेगणेचरणदोसो वा विप्पवासो वा न होती’’ति च ‘‘अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थे उपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा सहवासादिकं वेदितब्ब’’न्ति च आगतेहि पाळियट्ठकथा-वजिरबुद्धिटीकापाठेहि पकासेतब्बो, तस्मा विहारे परिवसन्तस्स उपचारसीमाय अब्भन्तरे यत्थ कत्थचि वसन्तस्स नत्थि विप्पवासो, बहिउपचारसीमायं परिवसन्तस्स भिक्खूनं निसिन्नपरियन्ततो द्वादसहत्थब्भन्तरे वसन्तस्स च नत्थि विप्पवासोति, तञ्च परिवासकाले ‘‘एकेन भिक्खुना सद्धि’’न्ति वचनतो एकस्सपि भिक्खुनो, मानत्तचरणकाले ‘‘चतूहि पञ्चहि वा भिक्खूहि सद्धि’’न्ति (चूळव. अट्ठ. १०२) वचनतो च चतुन्नं पञ्चन्नम्पि भिक्खूनं हत्थपासभूते द्वादसहत्थब्भन्तरेपि वसितुं लभति, नत्थि विप्पवासोति दट्ठब्बं.
वत्तं समादियित्वा तेसं भिक्खूनं आरोचितकालतो पन पट्ठाय केनचि करणीयेन तेसु ¶ भिक्खूसु गतेसुपि ¶ यथावुत्तअट्ठकथापाठनयेन विप्पवासो न होति. तथा हि वुत्तं विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.९७) ‘‘सोपि केनचि कम्मेन पुरेअरुणे एव गच्छतीति इमिना आरोचनाय कताय सब्बेसुपि भिक्खूसु बहिविहारं गतेसु ऊनेगणेचरणदोसो वा विप्पवासदोसो वा न होति आरोचितत्ता सहवासस्साति दस्सेति. तेनाह ‘अयञ्चा’तिआदी’’ति. अपरे पन आचरिया ‘‘बहिसीमाय वत्तसमादानट्ठाने वतिपरिक्खेपोपि पकतत्तभिक्खूहेव कातब्बो, न कम्मारहभिक्खूहि. यथा लोके बन्धनागारादि दण्डकारकेहि एव कत्तब्बं, न दण्डारहेहि, एवमिधापी’’ति वदन्ति, तम्पि अट्ठकथादीसु न दिस्सति. न हि वतिपरिक्खेपो दण्डकम्मत्थाय कारितो, अथ खो दस्सनूपचारविजहनत्थमेव. तथा हि वुत्तं सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.९७) ‘‘गुम्बेन वा वतिया वा पटिच्छन्नट्ठानेति दस्सनूपचारविजहनत्थ’’न्ति. तथा विमतिविनोदनियम्पि (वि. वि. टी. चूळवग्ग २.९७) ‘‘गुम्बेन वातिआदि दस्सनूपचारविजहनत्थ’’न्ति. इतो परं अट्ठकथायं वुत्तनयेनेव परिवासदानञ्च मानत्तदानञ्च वेदितब्बं. यत्थ पन संसयितब्बं अत्थि, तत्थ संसयविनोदनत्थाय कथेतब्बं कथयाम.
एकच्चे भिक्खू एवं वदन्ति – पारिवासिको भिक्खु वुड्ढतरोपि समानो वत्ते समादिन्ने नवकट्ठाने ठितो. तथा हि वुत्तं ‘‘यत्थ पन निसीदापेत्वा परिविसन्ति, तत्थ सामणेरानं जेट्ठकेन, भिक्खूनं सङ्घनवकेन हुत्वा निसीदितब्ब’’न्ति (चूळव. अट्ठ. ७५) तस्मा आरोचितकालादीसु ‘‘अहं भन्ते’’इच्चेव वत्तब्बं, न ‘‘अहं आवुसो’’ति. तत्रेवं विचारणा कातब्बा – पारिवासिकादयो भिक्खू सेय्यापरियन्तआसनपरियन्तभागिताय नवकट्ठाने ठिता, न एकन्तेन ¶ नवकभूतत्ता. तथा हि वुत्तं भगवता ‘‘अनुजानामि, भिक्खवे, पारिवासिकानं भिक्खूनं पञ्च यथावुड्ढं उपोसथं पवारणं वस्सिकसाटिकं ओणोजनं भत्त’’न्ति (चूळव. ७५). अट्ठकथायञ्च (चूळव. अट्ठ. ८१) ‘‘पकतत्तं भिक्खुं दिस्वा आसना वुट्ठातब्बं, पकतत्तो भिक्खु आसनेन निमन्तेतब्बो’’ति एतिस्सा पाळिया संवण्णनाय ‘‘वुट्ठातब्बं, निमन्तेतब्बोति तदहुपसम्पन्नम्पि दिस्वा वुट्ठातब्बमेव, वुट्ठाय च ‘अहं इमिना सुखनिसिन्नो वुट्ठापितो’ति परम्मुखेन न गन्तब्बं, ‘इदं आचरिय आसनं, एत्थ निसीदथा’ति एवं निमन्तेतब्बोयेवा’’ति एत्थेव ‘‘आचरिया’’ति आलपनविसेसो वुत्तो, न अञ्ञत्थ. यदि वुड्ढतरेनपि ‘‘भन्ते’’इच्चेव वत्तब्बो सिया, इधापि ‘‘इदं, भन्ते, आसन’’न्ति वत्तब्बं भवेय्य, न पन वुत्तं, तस्मा न तेसं तं वचनं सारतो पच्चेतब्बं. इमस्मिं ¶ पन विनयसङ्गहप्पकरणे (वि. सङ्ग. अट्ठ. २३७) ‘‘आरोचेन्तेन सचे नवकतरो होति, ‘आवुसो’ति वत्तब्बं. सचे वुड्ढतरो, ‘भन्ते’ति वत्तब्ब’’न्ति वुत्तं, इदञ्च ‘‘एकेन भिक्खुना सद्धि’’न्ति हेट्ठा वुत्तत्ता तं पटिग्गाहकभूतं पकतत्तं भिक्खुं सन्धाय वुत्तन्ति दट्ठब्बं.
बहवो पन भिक्खू पारिवासिकं भिक्खुं सङ्घमज्झे निसीदापेत्वा वत्तं याचापेत्वा कम्मवाचापरियोसाने समादापेत्वा आरोचनमकारेत्वा सङ्घमज्झतो निक्खमापेत्वा परिसपरियन्ते निसीदापेत्वा तत्थ निसिन्नेन आरोचापेत्वा वत्तं निक्खिपापेन्ति, एवं करोन्तानञ्च नेसं अयमधिप्पायो – अयं भिक्खु वत्ते असमादिन्ने वुड्ढट्ठानियोपि होति, तस्मा याचनकाले च कम्मवाचासवनकाले च वत्तसमादानकाले च सङ्घमज्झे निसीदनारहो होति, वत्ते पन समादिन्ने नवकट्ठानियो, तस्मा न सङ्घमज्झे निसीदनारहो, आसनपरियन्तभागिताय ¶ परिसपरियन्तेयेव निसीदनारहोति, तदेतं एवं विचारेतब्बं – अयं भिक्खु सङ्घमज्झे निसीदमानो आसनं गहेत्वा यथावुड्ढं निसिन्नो न होति, अथ खो कम्मारहभावेन आसनं अग्गहेत्वा अञ्जलिं पग्गहेत्वा उक्कुटिकमेव निसिन्नो होति, कम्मारहो च नाम सङ्घमज्झेयेव ठपेतब्बो होति, नो बहि, तस्मा ‘‘सङ्घमज्झे निसीदनारहो न होती’’ति न सक्का वत्तुं तस्मिं काले, निक्खमापिते च वत्तारोचनवत्तनिक्खिपनानं अनिट्ठितत्ता अञ्ञमञ्ञं आहच्च सुट्ठु निसिन्नं भिक्खुसङ्घं परिहरितुमसक्कुणेय्यत्ता, चीवरकण्णपादपिट्ठिआदीहि बाधितत्ता अगारवकिरिया विय दिस्सति, आरोचनकिरियञ्च वत्तनिक्खिपनञ्च सङ्घमज्झेयेव कत्तब्बं परियन्ते निसीदित्वा करोन्तो अट्ठकथाविरोधो होति. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. ९७) ‘‘वत्तं समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं…पे… आरोचेत्वा सचे निक्खिपितुकामो, वुत्तनयेनेव सङ्घमज्झे निक्खिपितब्ब’’न्ति. कस्मा? समादानट्ठानेयेव आरोचापेत्वा तत्थेव निक्खिपापेत्वा निट्ठितसब्बकिच्चमेव निक्खमापेत्वा अत्तनो आसने निसीदापेन्तो ञायागतोति अम्हाकं खन्ति.
तथा सायं वत्तारोचनकाले बहूसु पारिवासिकेसु वुड्ढतरं पठमं समादापेत्वा आरोचापेत्वा अनुक्कमेन सब्बपच्छा नवकतरं समादापेन्ति आरोचापेन्ति, पातो निक्खिपनकाले पन नवकतरं पठमं आरोचापेत्वा निक्खिपापेन्ति, ततो अनुक्कमेन वुड्ढतरं सब्बपच्छा आरोचापेत्वा निक्खिपापेन्ति. तेसं अयमधिप्पायो सिया – यदा दस भिक्खू पकतत्ता ¶ दस भिक्खू पारिवासिका होन्ति, तदा वुड्ढतरेन पठमं समादियित्वा आरोचिते तस्स आरोचनं अवसेसा एकूनवीसति भिक्खू ¶ सुणन्ति, दुतियस्स अट्ठारस, ततियस्स सत्तरसाति अनुक्कमेन हायित्वा सब्बनवकस्स आरोचनं दस पकतत्ता सुणन्ति सेसानं अपकतत्तभावतो. ततो निक्खिपनकाले सब्बनवको पुब्बे अत्तना आरोचितानं दसन्नं भिक्खूनं आरोचेत्वा निक्खिपति, ततो पटिलोमेन दुतियो एकादसन्नं, ततियो द्वादसन्नन्ति अनुक्कमेन वड्ढित्वा सब्बजेट्ठको अत्तना पुब्बे आरोचितानं एकूनवीसतिभिक्खूनं आरोचेत्वा निक्खिपति, एवं यथानुक्कमेन निक्खिपनं होति. सब्बजेट्ठके पन पठमं निक्खित्ते सति पुब्बे अत्तना आरोचितानं नवन्नं भिक्खूनं तदा अपकतत्तभावतो आरोचितानं सन्तिके निक्खिपनं न होति, तथा सेसानं. तेसं पन एकच्चानं ऊनं होति, एकच्चानं अधिकं, तस्मा यथावुत्तनयेन सब्बनवकतो पट्ठाय अनुक्कमेन निक्खिपितब्बन्ति.
एवंवादीनं पन तेसमायस्मन्तानं वादे पकतत्तायेव भिक्खू आरोचेतब्बा होन्ति, नो अपकतत्ता. पुब्बे आरोचितानंयेव सन्तिके वत्तं निक्खिपितब्बं होति, नो अनारोचितानं. एवं पन पकतत्तायेव भिक्खू आरोचेतब्बा न होन्ति, अथ खो अपकतत्तापि ‘‘सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहि अञ्ञमञ्ञस्स आरोचेतब्ब’’न्ति अट्ठकथायं वुत्तत्ता. पुब्बे आरोचितानम्पि अनारोचितानम्पि सन्तिके आरोचेत्वा निक्खिपितब्बमेव ‘‘सचे सो भिक्खु केनचिदेव करणीयेन पक्कन्तो होति, यं अञ्ञं सब्बपठमं पस्सति, तस्स आरोचेत्वा निक्खिपितब्ब’’न्ति (चूळव. अट्ठ. १०२) वुत्तत्ता, तस्मा तथा अकरोन्तेपि सब्बेसं आरोचितत्ता नत्थि दोसो. अप्पेकच्चे भिक्खू ‘‘पकतत्तस्सेवायं आरोचना’’ति मञ्ञमाना सायं वुड्ढपटिपाटिया वत्तं समादियित्वा आरोचेत्वा ¶ अत्तनो सयनं पविसित्वा द्वारजग्गनसयनसोधनादीनि करोन्ता अञ्ञेसं आरोचितं न सुणन्ति. अप्पेकच्चे पातो सयं आरोचेत्वा निक्खिपित्वा अञ्ञेसं आरोचनं वा निक्खिपनं वा अनागमेत्वा भिक्खाचारादीनं अत्थाय गच्छन्ति, एवं करोन्तानं तेसं आरोचनं एकच्चानं असुतभावसम्भवतो सासङ्को होति पारिवासिकानं अञ्ञमञ्ञारोचनस्स पकरणेसु आगतत्ता. न केवलं सारत्थदीपनियंयेव, अथ खो वजिरबुद्धिटीकायम्पि (वजिर. टी. चूळवग्ग ७६) ‘‘सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहिपि अञ्ञमञ्ञस्स आरोचेतब्बं अविसेसेन ‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’न्ति वुत्तत्ता’’ति वुत्तं.
तथा ¶ अप्पेकच्चे पकतत्ता भिक्खू पारिवासिकेसु भिक्खूसु सायं वत्तसमादानत्थं पकतत्तसालतो निक्खमित्वा अत्तनो अत्तनो सयनसमीपं गतेसु अत्तनो सयनपञ्ञापनपअक्खारठपनअञ्ञमञ्ञआलापसल्लापकरणादिवसेन आळोलेन्ता पारिवासिकानं वत्तारोचनं न सुणन्ति, न मनसि करोन्ति. अप्पेकच्चे पातो वत्तनिक्खिपनकाले पारिवासिकभिक्खूसु वत्तारोचनवत्तनिक्खिपनानि करोन्तेसुपि निद्दापसुता हुत्वा न सुणन्ति. एवं करोन्तानम्पि तेसं एकच्चानं अस्सुतसम्भवतो वत्तारोचनं सासङ्कं होतीति. होतु सासङ्कं, सुणन्तानं अस्सुतसम्भवेपि आरोचकानं सम्माआरोचनेन वत्तस्स परिपुण्णत्ता को दोसोति चे? आरोचकानं सम्मा आरोचितत्ता वत्ते परिपुण्णेपि वत्तभेददुक्कटतोव विमुत्तो सिया, न रत्तिच्छेदतो. वुत्तञ्हि समन्तपासादिकायं (चूळव. अट्ठ. ७६) ‘‘सचे वायमन्तोपि सम्पापुणितुं वा सावेतुं ¶ वा न सक्कोति, रत्तिच्छेदोव होति, न वत्तभेददुक्कट’’न्ति.
अथञ्ञे भिक्खू वत्तं समादियित्वा रत्तिं निपन्ना निद्दाभावेन मनुस्ससद्दम्पि सुणन्ति, भेरिआदिसद्दम्पि सुणन्ति, सकटनावादियानसद्दम्पि सुणन्ति, ते तेन सद्देन आसङ्कन्ति ‘‘भिक्खूनं नु खो अय’’न्ति, ते तेन कारणेन रत्तिच्छेदं मञ्ञन्ति. कस्मा? ‘‘अयञ्च नेसं छत्तसद्दं वा उक्कासितसद्दं वा खिपितसद्दं वा सुत्वा आगन्तुकभावं जानाति, गन्त्वा आरोचेतब्बं. गतकाले जानन्तेनपि अनुबन्धित्वा आरोचेतब्बमेव. सम्पापुणितुं असक्कोन्तस्स रत्तिच्छेदोव होति, न वत्तभेददुक्कट’’न्ति (चूळव. अट्ठ. ७६) वुत्तत्ताति. ते एवं सञ्ञापेतब्बा – मायस्मन्तो एवं मञ्ञित्थ, नायं पाठो बहिसीमट्ठवसेन वुत्तो, अथ खो उपचारसीमट्ठवसेन वुत्तो. वुत्तञ्हि तत्थेव ‘‘येपि अन्तोविहारं अप्पविसित्वा उपचारसीमं ओक्कमित्वा गच्छन्ती’’ति. तत्थपि आगन्तुकभावस्स जानितत्ता रत्तिच्छेदो होति, तस्मा दूरेसद्दसवनमत्तेन रत्तिच्छेदो नत्थि, ‘‘अयं भिक्खूनं सद्दो, अयं भिक्खूहि वादितभेरिघण्टादिसद्दो, अयं भिक्खूहि पाजितसकटनावादिसद्दो’’ति निसिन्नट्ठानतो जानन्तोयेव रत्तिच्छेदकरो होति. तेनाह ‘‘आयस्मा करवीकतिस्सत्थेरो ‘समणो अय’न्ति ववत्थानमेव पमाण’’न्ति.
दिवा दूरे गच्छन्तं जनकायं दिस्वापि ‘‘इमे भिक्खू नु खो’’ति परिकप्पेन्ता रत्तिच्छेदं मञ्ञन्ति, तम्पि अकारणं. कस्मा? ‘‘भिक्खू’’ति ववत्थानस्स अभावा. वुत्तञ्हि अट्ठकथायं ‘‘नदीआदीसु नावाय गच्छन्तम्पि परतीरे ठितम्पि आकासे गच्छन्तम्पि पब्बतथलअरञ्ञादीसु ¶ दूरे ठितम्पि भिक्खुं दिस्वा सचे ‘भिक्खू’ति ववत्थानं अत्थि, नावादीहि वा गन्त्वा महासद्दं कत्वा ¶ वा वेगेन अनुबन्धित्वा वा आरोचेतब्ब’’न्ति. इति भिक्खुं दिस्वापि ‘‘भिक्खू’’ति ववत्थानमेव पमाणं. अभिक्खुं पन ‘‘भिक्खू’’ति ववत्थाने सन्तेपि वा असन्तेपि वा किं वत्तब्बं अत्थि, बहवो पन भिक्खू इदं रूपदस्सनं सद्दसवनञ्च आसङ्कन्ता ‘‘पभाते सति तं द्वयं भवेय्य, तस्मा मनुस्सानं गमनकालसद्दकरणकालतो पुब्बेयेव वत्तं निक्खिपितब्ब’’न्ति मञ्ञमाना अनुग्गतेयेव अरुणे वत्तं निक्खिपन्ति, तदयुत्तं रत्तिच्छेदत्ताति.
अथ पन विनयधरेन ‘‘कित्तका ते आपत्तियो, छादेसि, कीवतीहं पटिच्छादेसी’’ति पुट्ठो समानो ‘‘अहं, भन्ते, आपत्तिपरियन्तं न जानामि, रत्तिपरियन्तं न जानामि, आपत्तिपरियन्तं नस्सरामि, रत्तिपरियन्तं नस्सरामि, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको’’ति वुत्ते ‘‘अयं भिक्खु सुद्धन्तपरिवासारहो’’ति ञत्वा तस्सपि दुविधत्ता चूळसुद्धन्तमहासुद्धन्तवसेन ‘‘तेसु अयं भिक्खु इमस्स अरहो’’ति ञापनत्थं उपसम्पदतो पट्ठाय अनुलोमक्कमेन वा आरोचितदिवसतो पट्ठाय पटिलोमक्कमेन वा ‘‘कित्तकं कालं त्वं आरोचनआविकरणादिवसेन सुद्धो’’ति पुच्छित्वा ‘‘आम भन्ते, एत्तकं कालं अहं सुद्धोम्ही’’ति वुत्ते ‘‘अयं भिक्खु एकच्चं रत्तिपरियन्तं जानाति, तस्मा चूळसुद्धन्तारहो’’ति ञत्वा तस्स सुद्धकालं अपनेत्वा असुद्धकालवसेन परियन्तं कत्वा चूळसुद्धन्तपरिवासो दातब्बो. अयं उद्धम्पि आरोहति, अधोपि ओरोहति. यो पन अनुलोमवसेन वा पटिलोमवसेन वा पुच्छियमानो ‘‘सकलम्पि रत्तिपरियन्तं अहं न जानामि नस्सरामि, वेमतिको होमी’’ति वुत्ते ‘‘अयं भिक्खु सकलम्पि रत्तिपरियन्तं न जानाति, तस्मा महासुद्धन्तारहो’’ति ञत्वा तस्स उपसम्पदतो पट्ठाय याव वत्तसमादाना एत्तकं कालं परियन्तं कत्वा महासुद्धन्तपरिवासो ¶ दातब्बो. उद्धंआरोहनअधोओरोहनभावो पनेसं अट्ठकथायं (चूळव. अट्ठ. १०२) वुत्तोयेव. इतो परम्पि विधानं अट्ठकथायं आगतनयेनेव दट्ठब्बं.
इदानि पन बहवो भिक्खू ‘‘अयं चूळसुद्धन्तारहो, अयं महासुद्धन्तारहो’’ति अविचिनन्ता अन्तोकम्मवाचायं ‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको’’ति ¶ अविसेसवचनमेव मनसि करोन्ता ‘‘इमाय कम्मवाचाय दिन्नं सुद्धन्तपरिवासं गहेत्वा पञ्चाहमत्तं वा दसाहमत्तं वा परिवसित्वा अपरियन्तरत्तिपटिच्छादिताहि अपरियन्ताहि आपत्तीहि मोक्खो होती’’ति मञ्ञन्ता पञ्चाहमत्तं वा दसाहमत्तं वा परिवसित्वा मानत्तं याचन्ति, एवं करोन्ता ते भिक्खू सहस्सक्खत्तुं परिवसन्तापि आपत्तितो न मुच्चेय्युं. कस्माति चे? पाळिया च अट्ठकथाय च विरुज्झनतो. वुत्तञ्हि पाळियं (पारा. ४४२) ‘‘यावतीहं जानं पटिच्छादेति, तावतीहं तेन भिक्खुना अकामा परिवत्थब्बं. परिवुत्थपरिवासेन भिक्खुना उत्तरि छारत्तं भिक्खुमानत्ताय पटिपज्जितब्बं. चिण्णमानत्तो भिक्खु यत्थ सिया वीसतिगणो भिक्खुसङ्घो, तत्थ सो भिक्खु अब्भेतब्बो’’ति, तस्मा पटिच्छन्नदिवसमत्तं अपरिवसित्वा मानत्तारहो नाम न होति, अमानत्तारहस्स मानत्तदानं न रुहति, अचिण्णमानत्तो अब्भानारहो न होति, अनब्भानारहस्स अब्भानं न रुहति, अनब्भितो भिक्खु आपत्तिमुत्तो पकतत्तो न होतीति अयमेत्थ भगवतो अधिप्पायो.
अट्ठकथायं (चूळव. अट्ठ. १०२) पन चूळसुद्धन्ते ‘‘तं गहेत्वा परिवसन्तेन यत्तकं कालं अत्तनो सुद्धिं जानाति, तत्तकं अपनेत्वा ¶ अवसेसं मासं वा द्विमासं वा परिवसितब्ब’’न्ति, महासुद्धन्ते ‘‘तं गहेत्वा गहितदिवसतो याव उपसम्पददिवसो, ताव रत्तियो गणेत्वा परिवसितब्ब’’न्ति वुत्तं, तस्मा पटिच्छन्नरत्तिप्पमाणं परिवसन्तोयेव मानत्तारहो होति, न पञ्चाहदसाहरत्तिप्पमाणमत्तं परिवसन्तोति अयं अट्ठकथाचरियानं अधिप्पायो. तेनेव च कारणेन देसनाआरोचनादीहि सब्बकालं आपत्तिं सोधेत्वा वसन्तानं लज्जीपेसलानं सिक्खाकामानं भिक्खूनं सुद्धन्तपरिवासं दातुं अयुत्तरूपो, देसनाआरोचनादीहि आपत्तिं असोधेत्वा पमादवसेन चिरकालं वसन्तानं जनपदवासिकादीनं दातुं युत्तरूपोति वेदितब्बं. एत्थापि अवसेसविनिच्छयो अट्ठकथायं वुत्तनयेनेव वेदितब्बो.
अथ पन विनयधरेन ‘‘त्वं, आवुसो, कतरआपत्तिं आपन्नो, कति रत्तियो ते छादिता’’ति पुट्ठो ‘‘अहं, भन्ते, सङ्घादिसेसं आपत्तिं आपज्जित्वा पक्खमत्तं पटिच्छादिता, तेनाहं सङ्घं पक्खपरिवासं याचित्वा सङ्घेन दिन्ने पक्खपरिवासे परिवसित्वा अनिक्खित्तवत्तोव हुत्वा अन्तरा सङ्घादिसेसापत्तिं आपज्जित्वा पञ्चाहमत्तं छादिता’’ति वुत्ते ‘‘अयं भिक्खु समोधानपरिवासारहो, तीसु च समोधानपरिवासेसु ओधानसमोधानारहो’’ति ञत्वा ¶ ‘‘तेन हि भिक्खु त्वं मूलायपटिकस्सनारहो’’ति वत्वा तं मूलाय पटिकस्सित्वा परिवुत्थदिवसे अदिवसे कत्वा अन्तरा पटिच्छन्ने पञ्च दिवसे मूलापत्तिया पटिच्छन्नेसु दिवसेसु समोधानेत्वा ओधानसमोधानो दातब्बो. इतो परानि ओधानसमोधाने वत्तब्बवचनानि पाळियं अट्ठकथायञ्च वुत्तनयेनेव वेदितब्बानि.
अथ पन विनयधरेन पुट्ठो ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं, सम्बहुला आपत्तियो ¶ एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो दसाहप्पटिच्छन्नायो’’ति वुत्ते ‘‘अयं भिक्खु अग्घसमोधानारहो’’ति ञत्वा तासं आपत्तीनं या आपत्तियो चिरतरप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासो दातब्बो. तत्रेवं वदन्ति – ‘‘या आपत्तियो चिरतरप्पटिच्छन्नायो, तासं अग्घेन समोधानपरिवासो दातब्बो’’ति वुत्तो, एवं सन्ते पक्खप्पटिच्छन्नमासप्पटिच्छन्नादीसु कथन्ति? तेसुपि ‘‘या आपत्तियो पक्खप्पटिच्छन्नायो, या आपत्तियो मासप्पटिच्छन्नायो’’ति वत्तब्बोति. यदि एवं पाळिविरोधो आपज्जति. पाळियञ्हि दसाहप्पटिच्छन्नपरियोसाना एव आपत्ति दस्सिता, न पक्खप्पटिच्छन्नमासप्पटिच्छन्नादयोति? सच्चं, पाळियं तथादस्सनं पन नयदस्सनमत्तं. तथा हि वुत्तं अट्ठकथायं (चूळव. अट्ठ. १०२) ‘‘पञ्चदस दिवसानि पटिच्छन्नाय ‘पक्खप्पटिच्छन्न’न्ति वत्वा योजना कातब्बा…पे… एवं याव सट्ठिसंवच्छरं, अतिरेकसट्ठिसंवच्छरप्पटिच्छन्नन्ति वा ततो वा भिय्योपि वत्वा योजना कातब्बा’’ति. महापदुमत्थेरेनपि वुत्तं ‘‘अयं समुच्चयक्खन्धको नाम बुद्धानं ठितकालसदिसो, आपत्ति नाम पटिच्छन्ना वा होतु अप्पटिच्छन्ना वा समकऊनतरअतिरेकप्पटिच्छन्ना वा, विनयधरस्स कम्मवाचं योजेतुं समत्थभावोयेवेत्थ पमाण’’न्ति, तस्मा पक्खप्पटिच्छन्नादीनं कम्मवाचाकरणे कुक्कुच्चं न कातब्बन्ति.
होतु, एवम्पि पक्खप्पटिच्छन्नं परियन्तं कत्वा कताय कम्मवाचाय ततो उद्धं आपत्ति नत्थीति कथं जानेय्याति? इदानि सिक्खाकामा भिक्खू देवसिकम्पि देसनारोचनाविकरणानि करोन्ति एकाहिकद्वीहिकादिवसेनपि, किच्चपसुता हुत्वा तथा असक्कोन्तापि उपोसथदिवसं नातिक्कमन्ति, गिलानादिवसेन तदतिक्कन्तापि अतिक्कन्तभावं ¶ जानन्ति, तस्मा तदतिक्कन्तभावे सति अतिरेकपक्खप्पटिच्छन्नमासप्पटिच्छन्नादिवसेन वड्ढेत्वा कम्मवाचं करेय्य, तदतिक्कन्तभावे पन असति पक्खप्पटिच्छन्नपरियन्ता ¶ होति, तस्मा पक्खपरियन्तकम्मवाचाकरणं ञायागतं होतीति दट्ठब्बं.
एवं होतु, तथापि यदेतं ‘‘सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो पक्खप्पटिच्छन्नायो’’ति वुत्तं, तत्थ इमिनायेव अनुक्कमेन मया पटिच्छादिता आपत्तियो होन्तीति कथं जानेय्य, अजानने च सति ‘‘या च ख्वायं, आवुसो, आपत्ति अजानप्पटिच्छन्ना, अधम्मिकं तस्सा आपत्तिया परिवासदानं, अधम्मत्ता न रुहती’’ति इदं आपज्जतीति? नापज्जति. तत्थ हि आपत्तिया आपन्नभावं अजानन्तो हुत्वा पटिच्छादेति, तस्मा ‘‘आपत्ति च होति आपत्तिसञ्ञी चा’’ति वुत्तआपत्तिसञ्ञिताभावा अप्पटिच्छन्नमेव होति, तस्मा अप्पटिच्छन्नाय आपत्तिया परिवासदानं अधम्मिकं होति. इध पन ‘‘एत्तका रत्तियो मया छादिता’’ति छन्नकालमेव न जानाति, तदजानभावे सतिपि परिवासदानं रुहति. तेनेव च कारणेन सुद्धन्तपरिवासे (चूळव. १५६-१५७) ‘‘आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाति, आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति, आपत्तिपरियन्ते वेमतिको, रत्तिपरियन्ते वेमतिको’’ति रत्तिपरियन्तस्स अजाननअसरणवेमतिकभावे सतिपि परिवासदानं वुत्तं, तस्मा छादितकालं तथतो अजानन्तोपि ‘‘सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो पक्खप्पटिच्छन्नायो’’ति एत्थ अप्पविट्ठस्स अभावा सम्पज्जतियेवाति दट्ठब्बं.
अथापि ¶ एवं वदेय्युं – ‘‘सम्बहुला आपत्तियो एकाहप्पटिच्छन्नायो…पे… सम्बहुला आपत्तियो पक्खप्पटिच्छन्नायो’’ति वुत्ते तेसु दिवसेसु आपत्तियो अत्थि पटिच्छन्नायोपि, अत्थि अप्पटिच्छन्नायोपि, अत्थि चिरप्पटिच्छन्नायोपि, अत्थि अचिरप्पटिच्छन्नायोपि, अत्थि एकापि, अत्थि सम्बहुलापि, सब्बा ता आपत्तियो एतेनेव पदेन सङ्गहिता सियुन्ति? सङ्गहिता एव. न हेत्थ संसयो कातब्बो. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. १०२) ‘‘अञ्ञस्मिं पन आपत्तिवुट्ठाने इदं लक्खणं – यो अप्पटिच्छन्नं आपत्तिं ‘पटिच्छन्ना’ति विनयकम्मं करोति, तस्स आपत्ति वुट्ठाति. यो पटिच्छन्नं ‘अप्पटिच्छन्ना’ति विनयकम्मं करोति, तस्स न वुट्ठाति. अचिरप्पटिच्छन्नं ‘चिरप्पटिच्छन्ना’ति करोन्तस्सपि वुट्ठाति, चिरप्पटिच्छन्नं ‘अचिरप्पटिच्छन्ना’ति करोन्तस्स न वुट्ठाति. एकं आपत्तिं आपज्जित्वा ‘सम्बहुला’ति करोन्तस्सपि वुट्ठाति एकं विना सम्बहुलानं अभावतो. सम्बहुला पन आपज्जित्वा ¶ ‘एकं आपज्जि’न्ति करोन्तस्स न वुट्ठाती’’ति, तस्मा एतेहि पदेहि सब्बासं पटिच्छन्नापत्तीनं सङ्गहितत्ता ताहि आपत्तीहि वुट्ठानं सम्भवतीति दट्ठब्बं.
अथ पन विनयधरेन पुट्ठो ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं, एकं कायसंसग्गं, एकं दुट्ठुल्लवाचं, एकं अत्तकामं, एकं सञ्चरित्तं, एकं कुटिकारं, एकं विहारकारं, एकं दुट्ठदोसं, एकं अञ्ञभागियं, एकं सङ्घभेदं, एकं भेदानुवत्तकं, एकं दुब्बचं, एकं कुलदूसक’’न्ति वुत्ते ‘‘अयं भिक्खु मिस्सकसमोधानपरिवासारहो’’ति ञत्वा अट्ठकथायं (चूळव. अट्ठ. १०२) आगतनयेन परिवासो दातब्बो. एत्थाह – अग्घसमोधानमिस्सकसमोधानानं को विसेसो, किं नानाकरणन्ति? वुच्चते – अग्घसमोधानपरिवासो अचिरप्पटिच्छन्ना ¶ आपत्तियो चिरप्पटिच्छन्नायं आपत्तियं समोधानेत्वा तस्सा चिरप्पटिच्छन्नाय आपत्तिया अग्घवसेन दीयति, मिस्सकसमोधानपरिवासो नानावत्थुका आपत्तियो समोधानेत्वा तासं मिस्सकवसेन दीयति, अयमेतेसं विसेसो. अथ वा अग्घसमोधानो सभागवत्थूनं आपत्तीनं समोधानवसेन होति, इतरो विसभागवत्थूनन्ति आचरिया. तेनेवाह आचरियवजिरबुद्धित्थेरो (वजिर. टी. चूळवग्ग १०२) ‘‘अग्घसमोधानो नाम सभागवत्थुकायो सम्बहुला आपत्तियो आपन्नस्स बहुरत्तिं पटिच्छादितापत्तियं निक्खिपित्वा दातब्बो, इतरो नानावत्थुकानं वसेनाति अयमेतेसं विसेसो’’ति.
अथ सिया ‘‘एवं चिरप्पटिच्छन्नायो च अचिरप्पटिच्छन्नायो च नानावत्थुकायो आपत्तियो आपज्जन्तस्स को परिवासो दातब्बो अग्घसमोधानो वा मिस्सकसमोधानो वा, अथ तदुभया वा’’ति. किञ्चेत्थ – यदि अग्घसमोधानं ददेय्य, चिरप्पटिच्छन्नाहि च अचिरप्पटिच्छन्नाहि च सभागवत्थुकाहि आपत्तीहि वुट्ठितो भवेय्य, चिरप्पटिच्छन्नाहि च अचिरप्पटिच्छन्नाहि च नो विसभागवत्थुकाहि. यदि च मिस्सकसमोधानं ददेय्य, समानकालप्पटिच्छन्नाहि विसभागवत्थूहि आपत्तीहि वुट्ठितो भवेय्य, नो असमानकआलप्पटिच्छन्नाहि सभागवत्थुकाहि च, अथ तदुभयम्पि ददेय्य, ‘‘एकस्मिं कम्मे द्वे परिवासा दातब्बा’’ति नेव पाळियं, न अट्ठकथायं वुत्तन्ति? वुच्चते – इदञ्हि सब्बम्पि परिवासादिकं विनयकम्मं वत्थुवसेन वा गोत्तवसेन वा नामवसेन वा आपत्तिवसेन वा कातुं वट्टतियेव.
तत्थ ¶ ¶ सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्च. सङ्घादिसेसोति नामञ्चेव आपत्ति च. तत्थ ‘‘सुक्कविस्सट्ठिं कायसंसग्ग’’न्तिआदिवचनेनापि ‘‘नानावत्थुकायो’’ति वचनेनपि वत्थु चेव गोत्तञ्च गहितं होति, ‘‘सङ्घादिसेसो’’ति वचनेनपि ‘‘आपत्तियो’’ति वचनेनपि नामञ्चेव आपत्ति च गहिता होति, तस्मा अग्घसमोधानवसेन परिवासे दिन्ने ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जि’’न्तिआदिवचनेनेव वत्थुस्स च गोत्तस्स च नामस्स च आपत्तिया च गहितत्ता चिरप्पटिच्छन्नाहि अचिरप्पटिच्छन्नाहि च सभागवत्थुकाहि च विसभागवत्थुकाहि च सब्बाहि आपत्तीहि वुट्ठातीति दट्ठब्बं. वुत्तञ्हेतं समन्तपासादिकायं ‘‘एत्थ च ‘सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायो’तिपि ‘सङ्घादिसेसा आपत्तियो आपज्जि’न्तिपि एवं पुब्बे वुत्तनयेन वत्थुवसेनपि गोत्तवसेनपि नामवसेनपि आपत्तिवसेनपि योजेत्वा कम्मवाचं कातुं वट्टतियेवाति अयं मिस्सकसमोधानो’’ति, इमस्मिञ्च विनयसङ्गहप्पकरणे (वि. सङ्ग. अट्ठ. २४५) तथेव वत्वा ‘‘तस्मा न इध विसुं कम्मवाचं योजेत्वा दस्सयिस्साम, पुब्बे सब्बापत्तिसाधारणं कत्वा योजेत्वा दस्सिताय एव कम्मवाचाय नानावत्थुकाहिपि आपत्तीहि वुट्ठानसम्भवतो सायेवेत्थ कम्मवाचा अल’’न्ति.
यदि एवं आचरियवजिरबुद्धित्थेरेन द्विन्नं विसेसो न वत्तब्बो, अथ कस्मा वुत्तोति? तीसु समोधानपरिवासेसु ओधानसमोधानो मूलायपटिकस्सनाय ओधूनितकालेयेव दातब्बो, अग्घसमोधानमिस्सकसमोधानपरिवासा पन विसुंयेव दातब्बा. ‘‘एवं दिन्ने एतेसं ¶ को विसेसो’’ति चिन्तायं विसेससम्भवमत्तदस्सनत्थं वुत्तो. अट्ठकथायं पन परिवासादिकम्मस्स लक्खणं दस्सेतुं ‘‘वत्थुवसेन वा’’तिआदिमाह, तस्मा लक्खणवसेनेव सभागवत्थुकाहिपि आपत्तीहि वुट्ठानं सम्भवति. तेनेव च कारणेन सारत्थदीपनिनामिकायं विनयटीकायञ्च विमतिविनोदनिनामिकायं विनयटीकायञ्च न कोचि विसेसो वुत्तोति दट्ठब्बो.
यदि एवं मिस्सकसमोधानकम्मवाचायपि चिरप्पटिच्छन्नाहि अचिरप्पटिच्छन्नाहिपि आपत्तीहि वुट्ठानं सम्भवेय्य. तत्थपि हि ‘‘अहं, भन्ते, सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं नानावत्थुकायो’’तिपि ‘‘एका सुक्कविस्सट्ठि…पे… एका कुलदूसका’’तिपि वत्तब्बं. एवं सति ‘‘सम्बहुला’’तिपि ‘‘सङ्घादिसेसा आपत्तियो’’तिपि वत्थुगोत्तनामापत्तीहि कित्तनसम्भवतो चिरप्पटिच्छन्नाहिपि अचिरप्पटिच्छन्नाहिपि आपत्तीहि वुट्ठानं सम्भवेय्याति? न पनेवं दट्ठब्बं. वत्थादिकित्तनञ्हि सब्बापत्तीनं गण्हनत्थं होति. एवं गण्हन्तेपि पटिच्छन्नकालस्स ¶ अकथितत्ता ‘‘एत्तकं नाम कालं परिवसितब्ब’’न्ति न पञ्ञायति, तस्मिं अपञ्ञायमाने तेन पमाणेन परिवासो न होति, तस्मिं असति आपत्तितो वुट्ठानं न सम्भवति, तस्मा मिस्सकसमोधानकम्मवाचाय चिरप्पटिच्छन्नाहिपि अचिरप्पटिच्छन्नाहिपि आपत्तीहि वुट्ठानं न सम्भवतीति दट्ठब्बं.
परिवासविनिच्छयकथा निट्ठिता.
मानत्तविनिच्छयकथा
मानत्तकथायम्पि मानत्तं नाम अप्पटिच्छन्नमानत्तं पटिच्छन्नमानत्तं पक्खमानत्तं समोधानमानत्तन्ति चतुब्बिधं होति. तत्थ ¶ यो भिक्खु सङ्घादिसेसं आपत्तिं आपज्जित्वा तं दिवसमेव आरोचेति, एकरत्तिमत्तम्पि न पटिच्छादेति, तस्स परिवासं अदत्वाव दिन्नं मानत्तं अप्पटिच्छन्नमानत्तं नाम. यो आपज्जित्वा दसहि आकारेहि विना तं दिवसं नारोचेति, एकरत्तादिवसेन पटिच्छादेति, तत्थ यथापटिच्छन्नदिवसं परिवासं दत्वा परिवुत्थपरिवासस्स दिन्नं मानत्तं पटिच्छन्नमानत्तं नाम. आपत्तिं आपज्जित्वा पटिच्छन्नाय वा अप्पटिच्छन्नाय वा भिक्खुनिया पक्खमत्तमेव दिन्नं मानत्तं पक्खमानत्तं नाम. भिक्खु पन पटिच्छन्नाय आपत्तिया परिवसित्वा अनिक्खित्तवत्तकालेयेव पुन आपज्जित्वा न पटिच्छादेति, तस्स मूलाय पटिकस्सित्वा परिवुत्थदिवसे अदिवसे कत्वा अप्पटिच्छादितत्ता समोधानपरिवासं अदत्वा दिन्नं मानत्तं समोधानमानत्तं नाम. मानत्तारहकालेपि मानत्तचरणकालेपि अब्भानारहकालेपि एसेव नयो. तेसु तीणि मानत्तानि अट्ठकथायं वुत्तनयेन सुविञ्ञेय्यत्ता न वुत्तानि. पक्खमानत्तं पच्छा आगमिस्सति.
यानि पन परिवासमानत्तानि अनवट्ठितत्ता पुथुज्जनस्स गिहिआदिवसेन परिवत्तने सति पुन दातब्बादातब्बभावे सङ्कितब्बानि, तानि दस्सेतुं पाळियं अनेकेहि पकारेहि वित्थारतो वुत्तानि. तेसु भिक्खूनं संसयविनोदनत्थाय एकदेसं दस्सेतुं ‘‘सचे कोची’’तिआदिमाह. तत्थ विब्भमतीति विरूपो हुत्वा भमति, हीनायावत्तति गिही होतीति अत्थो. सामणेरो होतीति उपसम्पन्नभावं जहित्वा सामणेरभावं उपगच्छति. तत्थ पाराजिकप्पत्तभावेन वा ‘‘गिहीति मं धारेथा’’तिआदिना सिक्खापच्चक्खानेन वा गिही होति ¶ . तेसु पठमेन पुन उपसम्पदाय अभब्बत्ता पुन परिवासो न रुहतियेव, दुतियेन पन पुन उपसम्पदाय भब्बत्ता ‘‘सो चे पुन उपसम्पज्जती’’ति ¶ वुत्तं. इतरो पन पाराजिकप्पत्तभावेन सामणेरो न होति. कस्मा? सरणगमनादीनं विनस्सनतो. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१०८) ‘‘उपसम्पन्नानम्पि पाराजिकसमआपत्तिया सरणगमनादिसामणेरभावस्सपि विनस्सनतो सेनासनग्गाहो च पटिप्पस्सम्भति, सङ्घलाभम्पि तेन लभन्तीति वेदितब्ब’’न्ति, गिही पन हुत्वा पुन सामणेरभावमत्तं लद्धब्बं होति. ‘‘सामणेरोति मं धारेथा’’तिआदिना पन सिक्खापच्चक्खाने कते सिया सामणेरभावो, ततोपि पुन उपसम्पज्जितुकामताय सति सिया उपसम्पन्नभावो. ‘‘गिहीति मं धारेथा’’तिआदिना सिक्खापच्चक्खानं कत्वा गिहिभावं उपगतेपि पुन सामणेरपब्बज्जं पब्बजित्वा सामणेरो होति. ततो पुन उपसम्पज्जितुं लद्धब्बत्ता ‘‘पुन उपसम्पज्जती’’ति वुत्तो. तेसं भिक्खुभावे परिवासे अनिट्ठितेपि गिहिसामणेरभावं पत्तत्ता परिवासो न रुहति उपसम्पन्नानमेव परिवासस्स भगवता पञ्ञत्तत्ताति अत्थो.
एवं सन्ते पुन उपसम्पज्जन्तस्स किं परिवासो पुन दातब्बोति आह ‘‘सो चे पुन उपसम्पज्जती’’तिआदि. तस्सत्थो – सो विब्भन्तको सो वा सामणेरो पुन उपसम्पन्नभावं उपगच्छति, पुरिमं पुब्बे भिक्खुभूतकाले दिन्नं परिवासदानं एव इदानि परिवासदानं होति. यो परिवासो पुब्बे भिक्खुभूतकाले दिन्नो, सो परिवासो सुदिन्नो, दुदिन्नो न होति. यो यत्तको कालो परिवुत्थो, सो तत्तको कालो सुपरिवुत्थोयेव होति, न दुपरिवुत्थो, तस्मा अवसेसो कालो परिवसितब्बोति. इदं वुत्तं होति – पुब्बे भिक्खुकाले पक्खप्पटिच्छन्नाय आपत्तिया परिवासं गहेत्वा दसदिवसमत्तं परिवसित्वा अनिट्ठितेयेव परिवासे विब्भमित्वा सामणेरो ¶ वा हुत्वा पुन उपसम्पन्नेन अवसेसपञ्चदिवसे परिवसित्वा परिवासो निट्ठापेतब्बोति. मानत्तारहादीसुपि एसेव नयो. उम्मत्तकादीसुपि तस्मिं काले अजानन्तत्ता ‘‘परिवासो न रुहती’’ति वुत्तं. तिण्णम्पि उक्खित्तकानं कम्मनानासंवासकत्ता तेहि सहसंवासोयेव नत्थीति उक्खित्तकानं परिवासो न रुहतीति वुत्तं.
सचे पुन ओसारीयतीति उक्खेपनीयकम्मं पटिप्पस्सम्भनवसेन समानसंवासकभावं पवेसीयति. ‘‘सचे कस्सचि भिक्खुनो इत्थिलिङ्गं पातुभवती’’तिआदीसु अट्ठकथायं वुत्तनयेनेव अत्थो सुविञ्ञेय्यो होति. यं पन वुत्तं ‘‘पक्खमानत्तं पच्छा आगमिस्सती’’ति, तत्रेवं ¶ जानितब्बं – पक्खमानत्तन्ति भिक्खुनिया दातब्बमानत्तं. तं पन पटिच्छन्नायपि अप्पटिच्छन्नायपि आपत्तिया अड्ढमासमत्तमेव दातब्बं. वुत्तञ्हेतं ‘‘गरुधम्मं अज्झापन्नाय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्ब’’न्ति (पाचि. १४९; चूळव. ४०३; अ. नि. ८.५१). तं पन भिक्खुनीहि अत्तनो सीमं सोधेत्वा विहारसीमाय वा विहारसीमं सोधेतुं असक्कोन्तीहि खण्डसीमाय वा सब्बन्तिमेन परिच्छेदेन चतुवग्गगणं सन्निपातापेत्वा दातब्बं. सचे एका आपत्ति होति, एकिस्सा वसेन, सचे द्वे वा तिस्सो वा सम्बहुला वा एकवत्थुका वा नानावत्थुका वा, तासं तासं वसेन वत्थुगोत्तनामआपत्तीसु यं यं इच्छति, तं तं आदाय योजना कातब्बा.
तत्रिदं एकापत्तिवसेन मुखमत्तनिदस्सनं – ताय आपन्नाय भिक्खुनिया भिक्खुनिसङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खुनीनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अहं ¶ , अय्ये, एकं आपत्तिं आपज्जिं गामन्तरं, साहं, अय्य,ए एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचामी’’ति. एवं तिक्खत्तुं याचापेत्वा ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो ‘‘सुणातु मे, अय्ये, सङ्घो, अयं इत्थन्नामा भिक्खुनी एकं आपत्तिं आपज्जि गामन्तरं, सा सङ्घं एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं ददेय्य, एसा ञत्ति. सुणातु मे, अय्ये, सङ्घो…पे… दुतियम्पि. ततियम्पि एतमत्थं वदामि. सुणातु मे, अय्ये, सङ्घो…पे… भासेय्य. दिन्नं सङ्घेन इत्थन्नामाय भिक्खुनिया एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति.
कम्मवाचापरियोसाने वत्तं समादियित्वा भिक्खुमानत्तकथायं वुत्तनयेनेव सङ्घस्स आरोचेत्वा निक्खित्तवत्तं वसितुकामाय तथेव सङ्घस्स मज्झे वा पक्कन्तासु भिक्खुनीसु एकभिक्खुनिया वा दुतियिकाय वा सन्तिके वुत्तनयेनेव निक्खिपितब्बं. अञ्ञिस्सा पन आगन्तुकाय सन्तिके आरोचेत्वा निक्खिपितब्बं, निक्खित्तकालतो पट्ठाय पकतत्तट्ठाने तिट्ठति.
पुन समादियित्वा अरुणं उट्ठपेन्तिया पन भिक्खुनीनंयेव सन्तिके वसितुं न लब्भति ¶ . ‘‘उभतोसङ्घे पक्खमानत्तं चरितब्ब’’न्ति हि वुत्तं, तस्मा अस्सा आचरियुपज्झायाहि विहारं गन्त्वा सङ्गाहकपक्खे ठितो एको महाथेरो वा धम्मकथिको वा भिक्खु वत्तब्बो ‘‘एकिस्सा भिक्खुनिया विनयकम्मं कत्तब्बमत्थि, तत्र नो अय्या चत्तारो भिक्खू पेसेथा’’ति. सङ्गहं अकातुं न लब्भति, ‘‘पेसेस्सामा’’ति वत्तब्बं. चतूहि पकतत्तभिक्खुनीहि मानत्तचारिनिं भिक्खुनिं ¶ गहेत्वा अन्तोअरुणेयेव निक्खिपित्वा गामूपचारतो द्वे लेड्डुपाते अतिक्कमित्वा मग्गा ओक्कम्म गुम्बवतिआदीहि पटिच्छन्ने ठाने निसीदितब्बं, विहारूपचारतोपि द्वे लेड्डुपाता अतिक्कमितब्बा. चतूहि पकतत्तभिक्खूहिपि तत्थ गन्तब्बं, गन्त्वा पन भिक्खुनीहि सद्धिं न एकट्ठाने निसीदितब्बं, पटिक्कमित्वा अविदूरे ठाने निसीदितब्बं. कुरुन्दिमहापच्चरीसु पन ‘‘भिक्खुनीहि ब्यत्तं एकं वा द्वे वा उपासिकायो भिक्खूहिपि एकं वा द्वे वा उपासके अत्तरक्खणत्थाय गहेत्वा गन्तब्ब’’न्ति वुत्तं. कुरुन्दियंयेव च ‘‘भिक्खुनुपस्सयस्स च विहारस्स च उपचारं मुञ्चितुं वट्टती’’ति वुत्तं, ‘‘गामस्सा’’ति न वुत्तं.
एवं निसिन्नेसु पन भिक्खुनीसु च भिक्खूसु च ताय भिक्खुनिया ‘‘मानत्तं समादियामि, वत्तं समादियामी’’ति वत्तं समादियित्वा भिक्खुनिसङ्घस्स ताव एवं आरोचेतब्बं ‘‘अहं, अय्ये, एकं आपत्तिं आपज्जिं गामन्तरं, साहं सङ्घं एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं याचिं, तस्सा मे सङ्घो एकिस्सा आपत्तिया गामन्तराय पक्खमानत्तं अदासि, साहं मानत्तं चरामि, वेदियामहं अय्ये, वेदियतीति मं सङ्घो धारेतू’’ति.
ततो भिक्खुसङ्घस्स सन्तिकं गन्त्वा एवं आरोचेतब्बं ‘‘अहं, अय्या, एकं आपत्तिं आपज्जिं…पे… वेदियामहं अय्या, वेदियतीति मं सङ्घो धारेतू’’ति. इधापि याय कायचि भासाय आरोचेतुं वट्टति. आरोचेत्वा च भिक्खुनिसङ्घस्सेव सन्तिके निसीदितब्बं, आरोचितकालतो पट्ठाय भिक्खूनं गन्तुं वट्टति. सचे सासङ्का होति, भिक्खुनियो तत्थेव ठानं पच्चासीसन्ति, ठातब्बं. सचे अञ्ञो भिक्खु वा भिक्खुनी वा तं ठानं एति, पस्सन्तिया आरोचेतब्बं. नो चे आरोचेति, रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च ¶ . सचे अजानन्तिया एव उपचारं ओक्कमित्वा गच्छति, रत्तिच्छेदोव होति, न वत्तभेददुक्कटं. सचे भिक्खुनियो उपज्झायादीनं वत्तकरणत्थं पगेव गन्तुकामा होन्ति, रत्तिविप्पवासगणओहीयनगामन्तरापत्तिरक्खणत्थं ¶ एकं भिक्खुनिं ठपेत्वा गन्तब्बं, ताय अरुणे उट्ठिते तस्सा सन्तिके वत्तं निक्खिपितब्बं. एतेनुपायेन अखण्डा पञ्चदस रत्तियो मानत्तं चरितब्बं.
अनिक्खित्तवत्ताय पन पारिवासिकक्खन्धके वुत्तनयेनेव सम्मा वत्तितब्बं. अयं पन विसेसो – ‘‘आगन्तुकस्स आरोचेतब्ब’’न्ति एत्थ यत्तका पुरेभत्तं वा पच्छाभत्तं वा तं गामं भिक्खू वा भिक्खुनियो वा आगच्छन्ति, सब्बेसं आरोचेतब्बं. अनारोचेन्तिया रत्तिच्छेदो चेव वत्तभेददुक्कटञ्च. सचेपि रत्तिं कोचि भिक्खु तं गामूपचारं ओक्कमित्वा गच्छति, रत्तिच्छेदो होतियेव, अजाननपच्चया पन वत्तभेदतो मुच्चति. कुरुन्दीआदीसु पन ‘‘अनिक्खित्तवत्तभिक्खूनं वुत्तनयेनेव कथेतब्ब’’न्ति वुत्तं, तं पारिवासिकवत्तादीनं उपचारसीमाय परिच्छिन्नत्ता युत्ततरं दिस्सति. उपोसथे आरोचेतब्बं, पवारणाय आरोचेतब्बं, चतुन्नं भिक्खूनञ्च भिक्खुनीनञ्च देवसिकं आरोचेतब्बं. सचे भिक्खूनं तस्मिं गामे भिक्खाचारो सम्पज्जति, तत्थेव गन्तब्बं. नो चे सम्पज्जति, अञ्ञत्र चरित्वापि तत्र आगन्त्वा अत्तानं दस्सेत्वा गन्तब्बं, बहिगामे वा सङ्केतट्ठानं कातब्बं ‘‘असुकस्मिं नाम ठाने अम्हे पस्सिस्सती’’ति. ताय सङ्केतट्ठानं गन्त्वा आरोचेतब्बं, सङ्केतट्ठाने अदिस्वा विहारं गन्त्वा आरोचेतब्बं. विहारे सब्बभिक्खूनं आरोचेतब्बं. सचे सब्बेसं सक्का न होति आरोचेतुं, बहि उपचारसीमाय ठत्वा भिक्खुनियो पेसेतब्बा, ताहि आनीतानं चतुन्नं भिक्खूनं आरोचेतब्बं. सचे विहारो दूरो होति सासङ्को, उपासके च उपासिकायो ¶ च गहेत्वा गन्तब्बं. सचे पन अयं एका वसति, रत्तिविप्पवासं आपज्जति, तस्मास्सा एका पकतत्ता भिक्खुनी सम्मन्नित्वा दातब्बा एकच्छन्ने वसनत्थाय.
एवं अखण्डं मानत्तं चरित्वा वीसतिगणे भिक्खुनिसङ्घे वुत्तनयेनेव अब्भानं कातब्बं. ‘‘सचे मानत्तं चरमाना अन्तरापत्तिं आपज्जति, मूलाय पटिकस्सित्वा तस्सा आपत्तिया मानत्तं दातब्ब’’न्ति कुरुन्दियं वुत्तं, इदं पक्खमानत्तं नाम. इदं पन पक्खमानत्तं समन्तपासादिकायं (चूळव. अट्ठ. १०२) पाळिमुत्तविनयविनिच्छयभावेन आगतम्पि इमस्मिं विनयसङ्गहप्पकरणे आचरियेन अनुद्धटं. अयं पनाचरियस्स अधिप्पायो सिया – इदं पक्खमानत्तं भिक्खुनियोयेव सन्धाय भगवता विसुं पञ्ञत्तं, भिक्खूहि असाधारणं, इमस्मिञ्च काले भिक्खुनिसङ्घो नत्थि, तस्मा गन्थस्स लहुभावत्थं इदम्पि अञ्ञम्पि ईदिसं अज्झुपेक्खितब्बन्ति. अम्हेहि पन भिक्खुनिसङ्घे अविज्जमानेपि ‘‘भिक्खुसङ्घो ¶ भिक्खुनीहि समादातब्बवत्तं जानिस्सति. ‘दुब्बलजातिका हि भीरुकजातिका भिक्खुनियो भगवतो आणं पतिट्ठापेन्तियो एवरूपं दुक्करं दुरभिसम्भवं वत्तं समादयिंसु, किमङ्गं पन मय’न्ति मनसि करोन्ता भगवतो आणं पतिट्ठापेन्ता परिवासादिवत्तं समादियिस्सन्ती’’ति मन्त्वा आचरियेन अनुद्धटम्पि इमस्मिं विनयालङ्कारप्पकरणे उद्धटं, तस्मा सम्मासम्बुद्धे सञ्जातसद्धापेमगारवादियुत्तेहि सत्थुसासनकरेहि भिक्खूहि सम्मा सिक्खितब्बं. इतो परानि अट्ठकथायं आगतनयेनेव वेदितब्बानि.
मानत्तविनिच्छयकथा निट्ठिता.
२४८. पारिवासिकवत्तकथायं नवकतरं पारिवासिकन्ति अत्तना नवकतरं पारिवासिकं. पारिवासिकस्स हि ¶ अत्तना नवकतरं पारिवासिकं ठपेत्वा अञ्ञे मूलायपटिकस्सनारह मानत्तारह मानत्तचारिक अब्भानारहापि पकतत्तट्ठानेयेव तिट्ठन्ति. तेनाह ‘‘अन्तमसो मूलायपटिकस्सनारहादीनम्पी’’ति. अन्तमसो मूलायपटिकस्सनारहादीनम्पीति आदि-सद्देन मानत्तारहमानत्तचारिकअब्भानारहे सङ्गण्हाति. ते हि पारिवासिकानं, पारिवासिका च तेसं पकतत्तट्ठाने एव तिट्ठन्ति. अधोतपादट्ठपनकन्ति यत्थ ठत्वा पादे धोवन्ति, तादिसं दारुफलकखण्डादिं. पादघंसनन्ति सक्खरकथलादिं. पादे घंसन्ति एतेनाति पादघंसनं, सक्खरकथलादि. वुत्तञ्हि भगवता ‘‘अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो सक्खरं कथलं समुद्दफेण’’न्ति (चूळव. २६९). सद्धिविहारिकानम्पि सादियन्तस्साति सद्धिविहारिकानम्पि अभिवादनादिं सादियन्तस्स. वत्तं करोन्तीति एत्तकमत्तस्सेव वुत्तत्ता सद्धिविहारिकादीहिपि अभिवादनादिं कातुं न वट्टति. ‘‘मा मं गामप्पवेसनं आपुच्छथा’’ति वुत्ते अनापुच्छापि गामं पविसितुं वट्टति.
यो यो वुड्ढोति पारिवासिकेसु भिक्खूसु यो यो वुड्ढो. नवकतरस्स सादितुन्ति पारिवासिकनवकतरस्स अभिवादनादिं सादितुं. ‘‘पारिसुद्धिउपोसथे करियमाने’’ति इदं पवारणदिवसेसु सङ्घे पवारेन्ते अनुपगतछिन्नवस्सादीहि करियमानं पारिसुद्धिउपोसथम्पि सन्धाय वुत्तं. तत्थेवाति सङ्घनवकट्ठानेयेव. अत्तनो पाळिया पवारेतब्बन्ति अत्तनो वस्सग्गेन पत्तपाळिया पवारेतब्बं, न पन सब्बेसु पवारितेसूति अत्थो.
ओणोजनं ¶ नाम विस्सज्जनं, तं पन पारिवासिकेन पापितस्स अत्तना सम्पटिच्छितस्सेव पुनदिवसादिअत्थाय विस्सज्जनं कातब्बं. असम्पटिच्छित्वा चे विस्सज्जेति, न लभतीति ¶ वुत्तं. यदि पन न गण्हाति न विस्सज्जेतीति यदि पुरिमदिवसे अत्तनो न गण्हाति, गहेत्वा च न विस्सज्जेति.
चतुस्सालभत्तन्ति भोजनसालाय पटिपाटिया दीयमानं भत्तं. हत्थपासे ठितेनाति दायकस्स हत्थपासे ठितेन, पटिग्गहणरुहनट्ठानेति अधिप्पायो. महापेळभत्तेपीति महन्तेसु भत्तपच्छिआदिभाजनेसु ठपेत्वा दीयमानभत्तेसुपि. इतो परम्पि पारिवासिकवत्तं पाळियं (चूळव. ७५) आगतनयेनेव वेदितब्बं. तत्थ पन अट्ठकथायं आगतनयेनेव अत्थो सुविञ्ञेय्यो होति, तस्मा दुब्बिञ्ञेय्यट्ठानेयेव कथयिस्साम.
‘‘न सामणेरो उपट्ठापेतब्बो’’ति एत्थ दुब्बिधं सामणेरं दस्सेतुं ‘‘अञ्ञो’’तिआदिमाह. ‘‘न भिक्खुनियो ओवदितब्बा’’ति एत्थ लद्धसम्मुतिकेन आणत्तोपि गरुधम्मेहि अञ्ञेहि वा ओवदितुं न लभतीति आह ‘‘पटिबलस्स वा भिक्खुस्स भारो कातब्बो’’ति. आगता भिक्खुनियो वत्तब्बाति सम्बन्धो. सवचनीयन्ति सदोसं. जेट्ठकट्ठानं न कातब्बन्ति पधानट्ठानं न कातब्बं. किं तन्ति आह ‘‘पातिमोक्खुद्देसकेना’’तिआदि.
रजेहि हता उपहता भूमि एतिस्साति रजोहतभूमि, रजोकिण्णभूमीति अत्थो. पच्चयन्ति वस्सावासिकलाभं सन्धाय वुत्तं. एकपस्से ठत्वाति पाळिं विहाय भिक्खूनं पच्छतो ठत्वा. सेनासनं न लभतीति सेय्यपरियन्तभागिताय वस्सग्गेन गण्हितुं न लभति. अस्साति भवेय्य. ‘‘आगन्तुकेन आरोचेतब्बं, आगन्तुकस्स आरोचेतब्ब’’न्ति अविसेसेन वुत्तत्ता सचे द्वे पारिवासिका गतट्ठाने अञ्ञमञ्ञं पस्सन्ति, उभोहिपि अञ्ञमञ्ञस्स आरोचेतब्बं. यथा बहि दिस्वा आरोचितस्स भिक्खुनो ¶ विहारं आगतेन पुन आरोचनकिच्चं नत्थि, एवं अञ्ञविहारं गतेनपि तत्थ पुब्बे आरोचितस्स पुन आरोचनकिच्चं नत्थीति वदन्ति. अविसेसेनाति पारिवासिकस्स च उक्खित्तकस्स च अविसेसेन.
ओबद्धन्ति पलिबुद्धं. सहवासोति वुत्तप्पकारे छन्ने भिक्खुना सद्धिं सयनमेव अधिप्पेतं, न सेसइरियापथकप्पनं. सेसमेत्थ सुविञ्ञेय्यमेव.
पापिट्ठतराति ¶ पाराजिकापत्तीति उक्कंसवसेन वुत्तं. सञ्चरित्तादिपण्णत्तिवज्जतो पन सुक्कविस्सट्ठादिका लोकवज्जाव. तत्थपि सङ्घभेदादिका पापिट्ठतरा एव. कम्मन्ति पारिवासिककम्मवाचाति एतेन ‘‘कम्मभूता वाचा कम्मवाचा’’ति कम्मवाचासद्दस्स अत्थोपि सिद्धोति वेदितब्बो. सवचनीयन्ति एत्थ स-सद्दो ‘‘सन्ति’’अत्थं वदति, अत्तनो वचनेन अत्तनो पवत्तनकम्मन्ति एवमेत्थ अत्थो दट्ठब्बो, ‘‘मा पक्कमाही’’ति वा ‘‘एहि विनयधरानं सम्मुखीभाव’’न्ति वा एवं अत्तनो आणाय पवत्तनककम्मं न कातब्बन्ति अधिप्पायो. एवञ्हि केनचि सवचनीये कते अनादरेन अतिक्कमितुं न वट्टति, बुद्धस्स सङ्घस्स आणा अतिक्कन्ता नाम होति. रजोहतभूमीति पण्णसालाविसेसनं. पच्चयन्ति वस्सावासिकचीवरं. सेनासनं न लभतीति वस्सग्गेन न लभति. अपण्णकपटिपदाति अविरद्धपटिपदा. सचे वायमन्तोपीति एत्थ अविसयभावं ञत्वा अवायमन्तोपि सङ्गय्हति. अविसेसेनाति पारिवासिकुक्खित्तकानं सामञ्ञेन. पञ्चवण्णछदनबन्धनट्ठानेसूति पञ्चप्पकारछदनेहि छन्नट्ठानेसु. ओबद्धन्ति उट्ठानादिब्यापारपटिबद्धं, पीळितन्ति अत्थो. मञ्चे वा पीठे वाति एत्थ वासद्दो समुच्चयत्थो. तेन तट्टिकाचम्मखण्डादीसु दीघासनेसुपि निसीदितुं न वट्टतीति दीपितं होति. न वत्तभेददुक्कटन्ति वुड्ढतरस्स ¶ जानन्तस्सपि वत्तभेदे दुक्कटं नत्थीति दस्सेति. वत्तं निक्खिपापेत्वाति इदम्पि परिवासादिमेव सन्धाय वुत्तं, न सेसकम्मानि.
‘‘सेनासनं न लभति सेय्यपरियन्तभागिताय. उद्देसादीनि दातुम्पि न लभतीति वदन्ति. ‘तदहुपसम्पन्नेपि पकतत्ते’ति वचनतो अनुपसम्पन्नेहि वसितुं वट्टति. समवस्साति एतेन अपच्छा अपुरिमं निपज्जने द्विन्नम्पि वत्तभेदापत्तिभावं दीपेति. अत्तनो अत्तनो नवकतरन्ति पारिवासिकादिनवकतरं. पठमं सङ्घमज्झे परिवासं गहेत्वा निक्खित्तवत्तेन पुन एकस्सपि सन्तिके समादियितुं निक्खिपितुञ्च वट्टति, मानत्ते पन निक्खिपितुं वट्टति. ऊनेगणेचरणदोसत्ता न गहेतुन्ति एके. पठमं आदिन्नवत्तं एकस्स सन्तिके यथा निक्खिपितुं वट्टति, तथा समादियितुम्पि वट्टतीति पोराणगण्ठिपदे’’ति वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ७६) वुत्तन्ति.
इदं एत्थ यं वत्तं ‘‘चतुनवुतिपारिवासिकवत्त’’न्ति पारिवासिकक्खन्धकपाळियं (चूळव. ७५) आगतं, समन्तपासादिकायम्पि एत्तकाय पाळिया (चूळव. अट्ठ. ७५-८४) वण्णनं वत्वा ‘‘पारिवासिकवत्तकथा निट्ठिता’’ति आह. इमस्मिं विनयसङ्गहपकरणे ¶ (वि. सङ्ग. अट्ठ. २४८) पन ‘‘न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति इमस्सानन्तरं ‘‘पारिवासिकचतुत्थो चे, भिक्खवे’’तिआदीनि अग्गहेत्वा ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सादितब्ब’’न्तिआदीनि पठमं पञ्ञत्तपदानि गहेत्वा तेसं पदानं संवण्णनं कत्वा ‘‘इदं पारिवासिकवत्त’’न्ति अञ्ञथा अनुक्कमो वुत्तो, सो पाळिया च अट्ठकथाय च न समेति. आचरियस्स पन अयमधिप्पायो सिया – ‘‘पारिवासिकचतुत्थो चे, भिक्खवे’’तिआदीनि पारिवासिकभिक्खूनं समादियितब्बानि न होन्ति ¶ , अथ खो कम्मकारकानं भिक्खूनं कत्तब्बाकत्तब्बकम्मदस्सनमेतं, तस्मा पारिवासिकवत्ते न पवेसेतब्बं. ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना सादितब्ब’’न्तिआदीनि पन पारिवासिकभिक्खूनं सम्मावत्तितब्बवत्तानियेव होन्ति, तस्मा इमानियेव पारिवासिकवत्ते पवेसेतब्बानीति. अम्हेहि पन पाळिअट्ठकथाटीकासु आगतानुक्कमेन पठमं पञ्ञत्तवत्तानं अत्थं पठमं दस्सेत्वा पच्छा पञ्ञत्तपदानं अत्थो पच्छा वुत्तोति दट्ठब्बो.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
गरुकापत्तिवुट्ठानविनिच्छयकथालङ्कारो नाम
द्वत्तिंसतिमो परिच्छेदो.
३३. कम्माकम्मविनिच्छयकथा
२४९. एवं गरुकापत्तिवुट्ठानविनिच्छयकथं कथेत्वा इदानि कम्माकम्मविनिच्छयकथं कथेतुं ‘‘कम्माकम्मन्ति एत्थ पना’’तिआदिमाह. तत्थ समग्गेन सङ्घेन करीयते तन्ति कम्मं, अपलोकनादिचतुब्बिधविनयकम्मं. इतरस्मिम्पि एसेव नयो. अ-कारो वुद्धिअत्थो, न वुद्धिप्पत्तं कम्मं अकम्मं. कम्मञ्च अकम्मञ्च कम्माकम्मं वज्जावज्जं विय, फलाफलं विय च. तत्थ च कम्मन्ति अपलोकनकम्मञत्तिकम्मद्वयं. अकम्मन्ति ञत्तिदुतियकम्मञत्तिचतउत्थकम्मद्वयं. अथ वा कम्मन्ति चतूसुपि एतेसु लहुककम्मं. अकम्मन्ति गरुककम्मं. कम्माकम्मन्ति एत्थ पन विनिच्छयो एवं वेदितब्बोति योजना. तत्थ पनाति पक्खन्तरत्थे निपातो ¶ , गरुकापत्तिवुट्ठानविनिच्छयकथापक्खतो अञ्ञो कम्माकम्मविनिच्छयकथापक्खो वेदितब्बोति वा मया वुच्चतेति वा अत्थो.
चत्तारि ¶ कम्मानीति एत्थ चत्तारीति परिच्छेदनिदस्सनं. तेन विनयकम्मानि नाम चत्तारि एव होन्ति, न इतो ऊनाधिकानीति दस्सेति. कम्मानीति परिच्छिन्नकम्मनिदस्सनं. अपलोकनकम्मन्तिआदीनि परिच्छिन्नकम्मानं उद्देसकथनं. तत्थ अपलोकीयते आयाचीयते अपलोकनं, अपपुब्बलोकधातु आयाचनत्थे, युपच्चयो भावत्थवाचको. अपलोकनवसेन कत्तब्बं कम्मं अपलोकनकम्मं, सीमट्ठकसङ्घं अपलोकेत्वा सङ्घानुमतिया कत्तब्बं कम्मं. ञापना ञत्ति, सङ्घस्स जानापनाति अत्थो. ञत्तिया कत्तब्बं कम्मं ञत्तिकम्मं, अनुस्सावनं अकत्वा सुद्धञत्तियायेव कत्तब्बकम्मं. द्विन्नं पूरणी दुतिया, ञत्ति दुतिया एतस्स कम्मस्साति ञत्तिदुतियं, ञत्तिदुतियञ्च तं कम्मञ्चाति ञत्तिदुतियकम्मं, एकाय ञत्तिया एकाय अनुस्सावनाय कत्तब्बकम्मं. चतुन्नं पूरणी चतुत्थी, ञत्ति चतुत्थी एतस्स कम्मस्साति ञत्तिचतुत्थं, ञत्तिचतुत्थञ्च तं कम्मञ्चाति ञत्तिचतुत्थकम्मं, एकाय ञत्तिया तीहि अनुस्सावनाहि कत्तब्बकम्मं. तेन वक्खति ‘‘अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा’’तिआदि.
एवं चत्तारि कम्मानि उद्दिसित्वा परिवारे (परि. ४८२ आदयो) कम्मवग्गे आगतनयेनेव तेसं चतुन्नं कम्मानं विपत्तिकारणानि पुच्छित्वा विस्सज्जेतुं ‘‘इमानि चत्तारि कम्मानि कतिहाकारेहि विपज्जन्ति? पञ्चहाकारेहि विपज्जन्ती’’तिआदिमाह. तत्थ वत्थुतोति विनयकम्मस्स कारणभूतवत्थुतो. ञत्तितो अनुस्सावनतोति द्वेपि कम्मवाचायमेव. सीमतोति कम्मकरणट्ठानभूतबद्धसीमतो. परिसतोति कम्मप्पत्तछन्दारहभूतकारकसङ्घतो. तानियेव हि पञ्च सब्बेसं विनयकम्मानं विपत्तिकारणानि होन्ति.
ततो ¶ तं कम्मविपत्तिकारणभूतं वत्थुं पाळिनयेन वित्थारेतुं ‘‘सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्म’’न्त्यादिमाह. तत्थ सम्मुखाकरणीयं पटिपुच्छाकरणीयं पटिञ्ञायकरणीयन्ति इमेसं तिण्णं अतथाकरणेन, सतिविनयो अमूळ्हविनयो तस्सपापियसिका तज्जनीयकम्मं नियसकम्मं पब्बाजनीयकम्मं पटिसारणीयकम्मं उक्खेपनीयकम्मं परिवासो मूलायपटिकस्सना मानत्तं अब्भानं उपसम्पदन्ति ¶ इमेसं तेरसकम्मानं अञ्ञकम्मारहस्स अञ्ञकम्मकरणेन, उपोसथो पवारणाति इमेसं द्विन्नं अदिवसे करणेन, पण्डको थेय्यसंवासको तित्थियपक्कन्तको तिरच्छानगतो मातुघातको पितुघातको अरहन्तघातको लोहितुप्पादको सङ्घभेदको भिक्खुनिदूसको उभतोब्यञ्जनको ऊनवीसतिवस्सो अन्तिमवत्थुअज्झापन्नपुब्बोति इमेसं तेरसन्नं पुग्गलानं उपसम्पदाकम्मकरणेन इति इमानि एकतिंस कम्मानि वत्थुविपन्नं अधम्मकम्मं होति. ञत्तितो पञ्च, अनुस्सावनतो पञ्चाति इमानि दस कारणानि अन्तोकम्मवाचायमेव लभन्ति, सीमतो एकादस कारणानि सीमासम्मुतिवसेन लभन्ति, परिसतो द्वादस कारणानि चतुवग्गपञ्चवग्गदसवग्गवीसतिवग्गसङ्खातेसु चतूसु सङ्घेसु एकेकस्मिं कम्मपत्तछन्दारहसम्मुखीभूतसङ्खातानं तिण्णं तिण्णं सङ्घानं वसेन लभन्तीति.
एवं कम्मविपत्तिकारणानि दस्सेत्वा पुन चतुवग्गसङ्घादीसु सन्निसिन्नानं भिक्खूनं विसेसनामं दस्सेतुं ‘‘चतुवग्गकरणे कम्मे’’तिआदिमाह. तं सुविञ्ञेय्यमेव.
२५०. ततो परं चतुन्नं कम्मानं ठानं सङ्खेपतो दस्सेतुं ‘‘अपलोकनकम्मं कति ठानानि गच्छती’’तिआदिमाह. तम्पि सुविञ्ञेय्यमेव.
२५१. ततो ¶ तानियेव कम्मानि तेसु ठानेसु पवत्तानि वित्थारतो पकासेतुकामो ‘‘अयं ताव पाळिनयो. अयं पनेत्थ आदितो पट्ठाय विनिच्छयकथा’’तिआदिमाह. तत्थ तस्सं विनिच्छयकथायं चतूसु कम्मेसु कतमं अपलोकनकम्मं नामाति पुच्छायं तं दस्सेतुमाह ‘‘अपलोकनकम्मं नामा’’तिआदि. तत्थ सीमट्ठकसङ्घं सोधेत्वाति अविप्पवाससङ्खातमहासीमट्ठकं सङ्घं सोधेत्वा. न हि खण्डसीमाय सन्निपतिते सङ्घे सोधेतब्बकिच्चं अत्थि, अविप्पवाससीमासङ्खाताय महासीमाय पन वित्थारत्ता बहूनं भिक्खूनं वसनट्ठानत्ता समग्गभावत्थं सोधेतब्बं होति. छन्दारहानं छन्दं आहरित्वाति तिस्सं सीमायं चतुवग्गादिगणं पूरेत्वा हत्थपासं अविजहित्वा ठितेहि भिक्खूहि अञ्ञेसं हत्थपासं अनागतानं पकतत्तभिक्खूनं छन्दं आहरित्वा. वुत्तञ्हि ‘‘चतुवग्गकरणे कम्मे चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता, अवसेसा पकतत्ता छन्दारहा’’ति (परि. ४९७). समग्गस्स सङ्घस्स अनुमतियाति छन्दस्स आहरितत्ता हत्थपासं आगतापि अनागतापि सब्बे भिक्खू समग्गायेव होन्ति, तस्मा समग्गस्स सङ्घस्स अनुमतिया. तिक्खत्तुं सावेत्वाति ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना कम्मवाचं अभणित्वा ¶ ‘‘रुच्चति सङ्घस्स. दुतियम्पि…पे… ततियम्पि रुच्चति सङ्घस्सा’’ति तिक्खत्तुं सावेत्वा कत्तब्बकम्मं अपलोकनकम्मं नामाति योजना. वुत्तनयेनेवाति अपलोकनकम्मे वुत्तनयेनेव. इमिना ‘‘सीमट्ठकसङ्घं सोधेत्वा, छन्दारहानं छन्दं आहरित्वा’’ति इदं द्वयं अतिदिसति. इतरेसुपि एसेव नयो.
तत्थ ¶ तेसु चतूसु कम्मेसु किं अञ्ञकम्मं इतरकम्मवसेन कातब्बन्ति चोदनं सन्धायाह ‘‘तत्र’’इच्चादि. एवं होतु, एवं सन्ते अविसेसेन सब्बम्पि कम्मं अञ्ञवसेन कत्तब्बन्ति आह ‘‘ञत्तिदुतियकम्मं पना’’तिआदि. तत्थ पन-सद्दो विसेसत्थजोतको, ञत्तिदुतियकम्मे पन विसेसो अत्थीति अत्थो. इतो परानि सुविञ्ञेय्यानेव. पटिक्खित्तमेव अट्ठकथायन्ति अज्झाहारसम्बन्धो. यदि एवं अक्खरपरिहीनादीसु सन्तेसु कम्मकोपो सियाति चोदनं मनसि कत्वा आह ‘‘सचे पना’’तिआदि. तत्थ अक्खरपरिहीनन्ति ‘‘सुणातु मे’’तिआदीसु सु-कार णा-कार तु-कारादीनं भस्सनं. पदपरिहीनन्ति सुणातूतिआदीनं विभत्यन्तपदानं भस्सनं. दुरुत्तपदं पन उपरि वक्खति.
इदानि पुनप्पुनवचने पयोजनं दस्सेन्तो ‘‘इदं अकुप्पकम्मे दळ्हिकम्मं होति, कुप्पकम्मे कम्मं हुत्वा तिट्ठती’’ति आह. तत्थ इदन्ति इदं पुनप्पुनं वुत्तकम्मं. अकुप्पकम्मेति अकुप्पे ठानारहे पुरेकतकम्मे. दळ्हिकम्मं होतीति थिरतरकम्मं होति एकाय रज्जुया बन्धितब्बभारे दुतियततियादिरज्जूहि बन्धनं विय. कुप्पकम्मेति अक्खरपरिहीनादिवसेन कुप्पे अट्ठानारहे पुरेकतकम्मे. कम्मं हुत्वा तिट्ठतीति पुनप्पुनं वुत्ते सति तेसं अक्खरपरिहीनादीनं सोधितत्ता परिसुद्धकम्मं हुत्वा तिट्ठति. अकुप्पकम्मे कुप्पकम्मेति वा भावेनभावलक्खणत्थे भुम्मवचनं. पुरेतरं कतकम्मस्मिं अकुप्पकम्मे सति पच्छा इदं पुनप्पुनं वुत्तकम्मं दळ्हिकम्मं होति, पुरेकतकम्मस्मिं कुप्पकम्मे सति इदं पुनप्पुनं वुत्तकम्मं अकुप्पं ठानारहं परिसुद्धकम्मं हुत्वा तिट्ठतीति. इमं पाठं निस्साय आचरियवरा एकपुग्गलम्पि अनेकक्खत्तुं उपसम्पदकम्मं करोन्ति. कस्मा पन ते भिक्खू लज्जीपेसलबहुस्सुतसिक्खाकामभूतानं अत्तनो ¶ आचरियुपज्झायानं सन्तिके सिक्खं गण्हन्तीति? न ते अत्तनो आचरियुपज्झायानं सन्तिका लद्धसिक्खं पच्चक्खाय अञ्ञं गण्हन्ति, अथ खो ताय एव सद्धिं दिगुणतिगुणं करोन्ति. एवं सन्तेपि पुरिमसिक्खाय असद्दहन्तायेव करेय्युं, नो सद्दहन्ताति? नो असद्दहन्ता ¶ , सद्दहन्तापि ते भिक्खू पुनप्पुनकरणे युत्तितोपि आगमतोपि आदीनवं अपस्सन्ता आनिसंसमेव पस्सन्ता करोन्तीति.
कथं युत्तितो आनिसंसं पस्सन्ति? यथा हि लोके अभिसित्तम्पि राजानं पुनप्पुनाभिसिञ्चने आदीनवं न पस्सन्ति, अथ खो अभिसेकानुभावेन राजिद्धिप्पत्ततादीहि कारणेहि आनिसंसमेव पस्सन्ति, यथा च सासने चेतियं वा पटिमं वा निट्ठितसब्बकिच्चं ‘‘अनेकजातिसंसार’’न्तिआदीहि भगवतो वचनेहि अभिसेकमङ्गलं करोन्तापि पुनप्पुनकरणे आदीनवं अपस्सन्ता अतिरेकतरं महिद्धिकतामहानुभावतादिआनिसंसमेव पस्सन्ता पुनप्पुनं करोन्तियेव, एवमेव कतउपसम्पदकम्मं भिक्खुं पुनदेव कम्मवाचाभणने आदीनवं अपस्सन्ता पुब्बे कतकम्मस्मिं वत्थुआदीसु पञ्चसु अङ्गेसु एकस्मिम्पि अङ्गे अपरिपुण्णे सति कम्मकोपसम्भवतो इदानि कतकम्मेन परिपुण्णअङ्गे सति कम्मसम्पत्तिसम्भवञ्च पुब्बेव कम्मसम्पत्तिसम्भवेपि दळ्हिकम्मथिरतरसम्भवञ्च आनिसंसं पस्सन्ता करोन्ति. कथं आगमतो आनिसंसं पस्सन्ति? यथावुत्तपरिवारट्ठकथापाठविनयसङ्गहपाठेसु दुरुत्तपदस्स सोधनत्थं पुनप्पुनं वत्तब्बभावस्स उपलक्खणनयेन वचनतो. सेसञत्तिदोसअनुस्सावनदोसानञ्च वत्थुविपत्तिसीमविपत्तिपरिसविपत्तिदोसानञ्च सोधनं दस्सितं होति. तेनेव च कारणेन अयम्पि पच्छिमपाठो आचरियेन वुत्तो. तस्सत्थो हेट्ठा ¶ वुत्तोव. इति पुब्बे कतकम्मस्स कोपसम्भवेपि इदानि कतकम्मेन सम्पज्जनसङ्खातं आनिसंसं आगमतो पस्सन्तीति दट्ठब्बं.
केचि पन आचरिया इमं ‘‘पुनप्पुनं वत्तुं वट्टतीति पाठं तस्मिंयेव पठमकम्मकरणकाले दुरुत्तसोधनत्थं वत्तब्बतं सन्धाय वुत्तं, न चिरकाले’’ति वदन्ति, तदेतं वचनं नेव अट्ठकथायं आगतं, न टीकादीसु विनिच्छितं, तेसं मतिमत्तमेव, तस्मा न गहेतब्बं. अपिच तस्मिं खणे पुनप्पुनं वचनतोपि अपरभागे वचनं महप्फलं होति महानिसंसं. तस्मिञ्हि काले पुनप्पुनं भणने ञत्तिदोसअनुस्सावनदोसानि पच्छिमभणने सुट्ठु भणन्तो सोधेतुं सक्कुणेय्य, न वत्थुविपत्तिसीमविपत्तिपरिसविपत्तिदोसानि. तस्मिञ्हि खणे तमेव वत्थु, सा एव सीमा, सा एव परिसा, तस्मा तानि पुनप्पुनवचनेन सोधेतुमसक्कुणेय्यानि होन्ति. अपरभागे करोन्तो पन पुब्बे अपरिपुण्णवीसतिवस्सभावेन वत्थुविपत्तिभूतेपि इदानि परिपुण्णवीसतिवस्सत्ता वत्थुसम्पत्ति होति, पुब्बे सीमसङ्करादिभावेन सीमविपत्तिसम्भवेपि इदानि तदभावत्थाय सुट्ठु सोधितत्ता सीमसम्पत्ति होति, पुब्बे वग्गकम्मादिवसेन ¶ परिसविपत्तिसम्भवेपि इदानि तदभावत्थाय सुट्ठु सोधितत्ता परिससम्पत्ति होति, एवं पञ्च विपत्तियो सोधेत्वा पञ्च सम्पत्तियो सम्पादेत्वा कातुं सक्कुणेय्यतो पठमकाले पुनप्पुनं भणनतोपि अपरभागे भणनं महप्फलं होति महानिसंसन्ति वेदितब्बं.
यदि एवं उपसम्पदसिक्खाय दहरो भवेय्याति? न भवेय्य. कस्मा? पोराणसिक्खं अप्पच्चक्खित्वा ताय एव पतिट्ठितत्ताति. एवं सन्तेपि पुरेकतकम्मस्स सम्पज्जनभावेन ¶ तिट्ठन्ते सति ताय ठितत्ता अदहरो सिया. पुरिमकम्मस्स असम्पज्जनभावेन इदानि कतकम्मेयेव उपसम्पदभावेन तिट्ठन्ते सति कस्मा दहरो न भवेय्याति? एवं सन्ते दहरो भवेय्य. एवं दहरो समानो पुरिमसिक्खाय वस्सं गणेत्वा यथावुड्ढं वन्दनादीनि सम्पटिच्छन्तो महासावज्जो भवेय्याति? एवं पुरिमसिक्खाय अट्ठितभावं पच्छिमसिक्खाय एव लद्धुपसम्पदभावं तथतो जानन्तो एवं करोन्तो सावज्जो होति, एवं पन अजानन्तो ‘‘पुरिमसिक्खायमेव ठितो’’ति मञ्ञित्वा एवं करोन्तो अनवज्जोति वेदितब्बो. कथं विञ्ञायतीति चे? ‘‘अनापत्ति ऊनवीसतिवस्सं परिपुण्णसञ्ञीति एत्थ किञ्चापि उपसम्पादेन्तस्स अनापत्ति, पुग्गलो पन अनुपसम्पन्नोव होति. सचे पन सो दसवस्सच्चयेन अञ्ञं उपसम्पादेति, तं चे मुञ्चित्वा गणो पूरति, सूपसम्पन्नो. सोपि च याव न जानाति, तावस्स नेव सग्गन्तरायो, न मोक्खन्तरायो. ञत्वा पन पुन उपसम्पज्जितब्ब’’न्ति समन्तपासादिकायं (पाचि. अट्ठ. ४०६) आगतत्ता विञ्ञायति. एवं वत्थुविपन्नत्ता कम्मकोपतो अनुपसम्पन्नस्स पुग्गलस्स उपज्झायो भवितुं युत्तकाले पुन उपसम्पज्जनेन उपसम्पन्नभूतभावस्स अट्ठकथायं आगतत्ता इमिना नयेन सीमविपन्नपअसविपन्नञत्तिविपन्नअनुस्सावनविपन्नभूतत्ता कम्मकोपतो पुब्बे अनुपसम्पन्नभूतं पुग्गलम्पि अपरभागे वुड्ढिप्पत्तिकालेपि पञ्च विपत्तिदोसानि सोधेत्वा पुन उपसम्पदकम्मवाचाकरणेन उपसम्पादेतुं वट्टति. सोपि पुग्गलो पुब्बकम्मकाले अनुपसम्पन्नो हुत्वापि अपरकम्मकाले उपसम्पन्नो होतीति दट्ठब्बो.
एकच्चे पन भिक्खू पोराणसिक्खं पच्चक्खाय नवसिक्खमेव गण्हिंसु, ते पन भिक्खू नवसिक्खावसेन दहराव भवन्ति, एवं ¶ करणञ्च अतिविय गुणविसिट्ठं अत्तनो नवकतरं भिक्खुं दिस्वा तस्मिं पुग्गले पयिरुपासितुकामो तं पुग्गलं अत्तना वुड्ढतरं कातुकामो अत्तानं दहरं कातुकामो हुत्वा धम्मगारवेन करोन्तो युत्तो भवेय्य. अथ पन सिक्खासम्पन्नं ¶ कत्तुकामो एवं करेय्य, सिक्खा नाम पञ्चङ्गसमन्नागते सति सम्पज्जति, सीलविसुद्धियेव कारणं होति, तस्मा यदि पुरिमसिक्खा अट्ठिता भवेय्य, पच्चक्खानकिच्चं नत्थि, सयमेव पतिता होति. पुरिमसिक्खाय ठिताय सति विब्भमितुकामोयेव पच्चक्खानं करेय्य, न भिक्खुभवितुकामो, सो पन चतुपारिसुद्धिसीलमेव परिसुद्धं करेय्य, तस्मा पोराणसिक्खाय पच्चक्खानं अयुत्तं विय दिस्सति. ततो पोराणसिक्खं पच्चक्खाय नवसिक्खागहणतो पुनप्पुनं करणंयेव युत्ततरं दिस्सति. कस्मा? पोराणसिक्खं पच्चक्खाय नवसिक्खागहणे पुरिमकम्मं असम्पज्जित्वा पच्छिमकम्मसम्पज्जने सति किञ्चापि पुरिमसिक्खा नत्थि, या पच्चक्खातब्बा, तथापि नवसिक्खाय सम्पज्जितत्ता दोसो नत्थि, दहरभावं पत्तोपि युत्तरूपोयेव.
यदि पुरिमकम्मम्पि पच्छिमकम्मम्पि सम्पज्जतियेव, एवं सति पुरिमसिक्खाय पच्चक्खानं निरत्थकं. पच्छिमसिक्खाय ठितोपि दहरभावं पत्तत्ता अयुत्तरूपो. यदि पन पुरिमकम्ममेव सम्पज्जति, न पच्छिमकम्मं, एवं सति पुब्बे ठितपोराणसिक्खापि पच्चक्खानेन पतिता. पच्छिमसिक्खापि पच्छिमकम्मस्स पञ्चन्नं विपत्तीनं अञ्ञतरेन योगतो न सम्पज्जति, तस्मा पुरिमसिक्खाय च पतितत्ता पच्छिमसिक्खाय च अलद्धत्ता उभतो भट्ठत्ता अयुत्तोव होति. पोराणसिक्खं अप्पच्चक्खाय नवसिक्खागहणे पन सति पुरिमकम्मं सम्पन्नं हुत्वा पच्छिमकम्मं असम्पन्नं होन्तम्पि पुरिमसिक्खाय पतिट्ठितोयेव, पुरिमं असम्पन्नं हुत्वा पच्छिमं सम्पन्नम्पि ¶ पच्छिमसिक्खाय ठितो एव. पुरिमपच्छिमकम्मद्वयम्पि पञ्चहङ्गेहि सम्पन्नम्पि दळ्हिकम्मथिरतरभूताय पुरिमसिक्खाय ठितोयेव सो भिक्खु होति, तस्मा पुरिमसिक्खं पच्चक्खाय नवसिक्खागहणतो पुरिमसिक्खं अप्पच्चक्खाय पुनप्पुनं नवसिक्खागहणं युत्ततरं होतीति दट्ठब्बं.
इमं पन पुनप्पुनं करोन्तानं आचरियानं वादं अमनसिकरोन्ता अञ्ञे आचरिया अनेकप्पकारं अनिच्छितकथं कथेन्ति. कथं? एकच्चे थेरा एवं वदन्ति ‘‘किं इमे भिक्खू एवं करोन्ता पाराजिकप्पत्तं भिक्खुं पुन सिक्खाय पतिट्ठापेस्सामाति मञ्ञन्ती’’ति. ते थेरा पुनप्पुनं कम्मवाचं भणन्ते भिक्खू दिस्वा ‘‘इमे भिक्खू इमिना कारणेन एवं करोन्ती’’ति चिन्तेत्वा एवमाहंसु. एकच्चे पन थेरा ‘‘कस्मा इमे भिक्खू पुनप्पुनं करोन्ति, यथा नाम असनि एकवारमेव पतन्ती सत्ते जीवितक्खयं पापेति, एवमेव भगवतो आणाभूता कम्मवाचा ¶ एकवारं भणमाना कम्मं सिज्झापेति, न अनेकवार’’न्ति, तेपि ‘‘कम्मसिज्झनत्थाय पुनप्पुनं भणन्ती’’ति चिन्तेत्वा एवमाहंसु. बहवो पन भिक्खू पुनप्पुनं करोन्ते दिस्वा एवं वदन्ति ‘‘इमे भिक्खू आचरियुपज्झायेहि दिन्नसिक्खं असद्दहन्ता एवं करोन्ति, आचरियुपज्झायगुणापराधका एते समणा’’ति. ते ‘‘पुब्बसिक्खं असद्दहित्वा पुनप्पुनं करोन्ती’’ति मञ्ञन्ता एवमाहंसु.
अपरे पन थेरा ‘‘पठमं उपसम्पदकम्मवाचाभणनकालेयेव पुनप्पुनं वत्तब्बं, न अपरभागे’’ति, तत्थ कारणं हेट्ठा वुत्तमेव. अञ्ञे एवमाहंसु ‘‘ञत्तिदुतियकम्मवाचायमेव पुनप्पुनं वत्तब्बन्ति अट्ठकथायं वुत्तं, न ञत्तिचतुत्थकम्मे, अथ च पनिमे भिक्खू ञत्तिचतुत्थकम्मभूताय उपसम्पदकम्मवाचाय पुनप्पुनं करोन्ति, एतं अट्ठकथाय न समेती’’ति, तं नीतत्थमेव गहेत्वा ¶ वदिंसु. नेय्यत्थतो पन इमिना नयेन चतूसुपि कम्मेसु पुनप्पुनं कातब्बन्ति दस्सेति. कम्मसङ्करमेव हि ञत्तिदुतियकम्मे विसेसतो वदति, पुनप्पुनं वत्तब्बभावो पन सब्बेसूति दट्ठब्बो. तेनेव हि ञत्तिचतुत्थकम्मवाचाय उपसम्पन्नट्ठानेयेव पुब्बे अनुपसम्पन्नस्स पुग्गलस्स पच्छा उपसम्पज्जितब्बभावो अट्ठकथायं वुत्तोति.
पटिपुच्छाकरणीयादीसुपीति एत्थ आदिसद्देन पटिंञ्ञाय करणीयादयो सङ्गण्हाति. तत्थ पटिपुच्छाय करणीयं अप्पटिपुच्छा करोतीति पुच्छित्वा चोदेत्वा सारेत्वा कातब्बं अपुच्छित्वा अचोदेत्वा असारेत्वा करोति. पटिञ्ञाय करणीयं अप्पटिञ्ञाय करोतीति पटिञ्ञं आरोपेत्वा यथादिन्नाय पटिञ्ञाय कातब्बं अपटिञ्ञाय पटिञ्ञं अकरोन्तस्स विलपन्तस्स बलक्कारेन करोति. सतिविनयारहस्साति दब्बमल्लपुत्तत्थेरसदिसस्स खीणासवस्स. अमूळ्हविनयारहस्साति गग्गभिक्खुसदिसस्स उम्मत्तकस्स. तस्सपापियसिककम्मारहस्साति उपवाळभिक्खुसदिसस्स उस्सन्नपापस्स. तज्जनीयकम्मारहस्साति पण्डकलोहितकभिक्खुसदिसस्स भण्डनकारकस्स. नियसकम्मारहस्साति सेय्यसकभिक्खुसदिसस्स अभिण्हापत्तिकस्स. पब्बाजनीयकम्मारहस्साति अस्सजिपुनब्बसुकभिक्खुसदिसस्स कुलदूसकस्स. पटिसारणीयकम्मारहस्साति सुधम्मभिक्खुसअसस्स उपासके जातिआदीहि दूसेन्तस्स. उक्खेपनीयकम्मारहस्साति छन्नभिक्खुसदिसस्स आपत्तिं अपस्सन्तस्स आपत्तिं अदेसेन्तस्स अरिट्ठभिक्खुसदिसस्स मिच्छादिट्ठिं अविस्सज्जेन्तस्स. परिवासारहस्साति पटिच्छन्नसङ्घादिसेसापत्तिकस्स. मूलायपटिकस्सनारहस्साति अन्तरापत्तिं ¶ आपन्नस्स. मानत्तारहन्ति अप्पटिच्छन्नसङ्घादिसेसापत्तिकं. अब्भानारहन्ति चिण्णमानत्तं भिक्खुं. उपसम्पादेतीति उपसम्पदकम्मं करोति.
अनुपोसथे ¶ उपोसथं करोतीति अनुपोसथदिवसे उपोसथं करोति. उपोसथदिवसो नाम ठपेत्वा कत्तिकमासं अवसेसेसु एकादससु मासेसु भिन्नस्स सङ्घस्स सामग्गिदिवसो च यथावुत्ता चातुद्दसपन्नरसा च, एतं तिप्पकारम्पि उपोसथदिवसं ठपेत्वा अञ्ञस्मिं दिवसे उपोसथं करोन्तो अनुपोसथे उपोसथं करोति नाम. यत्र हि पत्तचीवरादिअत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जातम्हा’’ति अन्तरा सामग्गीउपोसथं कातुं न लभन्ति, करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति.
अप्पवारणाय पवारेतीति अप्पवारणदिवसे पवारेति. पवारणदिवसो नाम एकस्मिं कत्तिकमासे भिन्नस्स सङ्घस्स सामग्गिदिवसो च पच्चुक्कड्ढित्वा ठपितदिवसो च द्वे च पुण्णमासियो, एतं चतुब्बिधं पवारणदिवसं ठपेत्वा अञ्ञस्मिं दिवसे पवारेन्तो अप्पवारणाय पवारेति नाम. इधापि अप्पमत्तकस्स विवादस्स वूपसमे सामग्गीपवारणं कातुं न लभन्ति. करोन्तेहि अप्पवारणाय पवारणा कता होतीति अयं अट्ठकथापाठो (परि. अट्ठ. ४८३).
‘‘उम्मत्तकस्स भिक्खुनो उम्मत्तकसम्मुति उम्मत्तकेन याचित्वा कते असम्मुखापि दातुं वट्टति, तत्थ निसिन्नेपि न कुप्पति नियमाभावतो. असम्मुखा कते पन दोसाभावं दस्सेतुं ‘असम्मुखा कतं सुकतं होती’ति वुत्तं. दूतेन उपसम्पदा पन सम्मुखा कातुं न सक्का कम्मवाचानानत्तसम्भवतो. पत्तनिक्कुज्जनादयो हत्थपासतो अपनीतमत्तेपि कातुं वट्टन्ति. सङ्घसम्मुखतातिआदीसु यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं ¶ छन्दो आहतो होति, सम्मुखीभूता न पटिक्कोसन्ति, अयं सङ्घसम्मुखता. येन धम्मेन येन विनयेन येन सत्थुसासनेन सङ्घो कम्मं करोति, अयं धम्मसम्मुखता विनयसम्मुखता. तत्थ धम्मोति भूतं वत्थु. विनयोति चोदना चेव सारणा च. सत्थुसासनं नाम ञत्तिसम्पदा चेव अनुस्सावनसम्पदा ¶ च. यस्स सङ्घो कम्मं करोति, तस्स सम्मुखाभावो पुग्गलसम्मुखता. कत्तिकमासस्स पवारणमासत्ता ‘ठपेत्वा कत्तिकमास’न्ति वुत्तं. पच्चुक्कड्ढित्वा ठपितदिवसो चाति काळपक्खे चातुद्दसिं पन्नरसिं वा सन्धाय वुत्तं. द्वे पुण्णमासियोति पठमपच्छिमवस्सूपगतानं वसेन वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. परिवार ३.४८३) आगतं.
‘‘ठपितउपोसथपवारणानं कत्तिकमासे सामग्गिया कताय सामग्गीपवारणं मुञ्चित्वा उपोसथं कातुं न वट्टतीति आह ‘ठपेत्वा कत्तिकमास’न्ति. सचे पन तेसं नानासीमासु महापवारणाय विसुं पवारितानं कत्तिकमासब्भन्तरे सामग्गी होति, सामग्गीउपोसथो एव तेहि कातब्बो, न पवारणा एकस्मिं वस्से कतपवारणानं पुन पवारणाय अविहितत्ता. सामग्गीदिवसो होतीति अनुपोसथदिवसे सामग्गीकरणं सन्धाय वुत्तं. सचे पन चातुद्दसियं पन्नरसियं वा सङ्घो सामग्गिं करोति, तदा सामग्गीउपोसथदिवसो न होति, चातुद्दसीपन्नरसीउपोसथोव होति. उपरि पवारणायपि एसेव नयो. पच्चुक्कड्ढित्वा ठपितदिवसो चाति भण्डनकारकेहि उपद्दुता वा केनचिदेव करणीयेन पवारणसङ्गहं वा कत्वा ठपितो काळपक्खचातुद्दसीदिवसो च. द्वे च पुण्णमासियोति पुब्बकत्तिकपुण्णमा पच्छिमकत्तिकपुण्णमा चाति द्वे पुण्णमासियो. एतं ¶ चतुब्बिधन्ति पुण्णमासिद्वयेन सद्धिं सामग्गीपवारणं चातुद्दसीपवारणञ्च सम्पिण्डेत्वा, इदञ्च पकतिचारित्तवसेन वुत्तं. तथारूपपच्चये पन सति उभिन्नं पुण्णमासीनं पुरिमा द्वे चातुद्दसियो, काळपक्खचातुद्दसिया अनन्तरा पन्नरसीपीति इमेपि तयो दिवसा पवारणादिवसा एवाति इमं सत्तविधम्पि पवारणादिवसं ठपेत्वा अञ्ञस्मिं दिवसे पवारेतुं न वट्टती’’ति विमतिविनोदनियं (वि. वि. टी. परिवार २.४८३) आगतं.
एवं वत्थुविपत्तिविनिच्छयं दस्सेत्वा इदानि ञत्तिविपत्तिविनिच्छयं अनुस्सावनविपत्तिविनिच्छयञ्च दस्सेन्तो ‘‘ञत्तितो विपत्तियं पना’’तिआदिमाह. तत्थ पञ्चमञत्तिविपत्तियं ‘‘पच्छा वा ञत्तिं ठपेती’’ति एतस्स संवण्णनायं अनुस्सावनकम्मं कत्वाति पठमं अनुस्सावनं सावेत्वा ‘‘एसा ञत्ती’’ति अनुस्सावनानन्तरमेव सकलं ञत्तिं वत्वा, परियोसाने ‘‘एसा ञत्ती’’ति वत्वाति अधिप्पायो.
२५२. चतुत्थअनुस्सावनविपत्तिसंवण्णनायं ¶ ‘‘य्वायन्ति ब्यञ्जनप्पभेदो अधिप्पेतो. दसधा ब्यञ्जनबुद्धिया पभेदोति एत्थ दसधा दसविधेन ब्यञ्जनानं पभेदोति योजेतब्बं. केनायं पभेदोति आह ‘ब्यञ्जनबुद्धिया’ति. यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनसङ्खातानं अक्खरानं जनिका बुद्धि ब्यञ्जनबुद्धि, ताय ब्यञ्जनबुद्धिया, अक्खरसमुट्ठापकचित्तभेदेनेवाति अत्थो. यं वा संयोगपरं कत्वा वुच्चति, इदम्पि गरुकन्ति योजना’’ति विमतिविनोदनियं वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. परिवार ३.४८५) पन ‘‘ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बमक्खरं सिथिलं, तानियेव धनितानि असिथिलानि कत्वा उच्चारेतब्बमक्खरं धनितं. द्विमत्तकालं दीघं, एकमत्तकालं रस्सं. दसधा ब्यञ्जनबुद्धिया पभेदोति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स दसप्पकारेन ¶ पभेदो. सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनानि च. संयोगो परो एतस्माति संयोगपरो. न संयोगपरो असंयोगपरो ‘आयस्मतो बुद्धरक्खितथेरस्स यस्स न खमती’ति एत्थ त-कार न-कारसहितारो असंयोगपरो. करणानीति कण्ठादीनि’’ इति एत्तकं वुत्तं.
पुन विमतिविनोदनियं (वि. वि. टी. परिवार २.४८५) ‘‘तत्थ आयस्मतोतिआदीसु सरानन्तरितानि स-कार म-कारादिब्यञ्जनानि ‘संयोगो’ति वुच्चन्ति. यो संयोगो परो यस्स अ-कारादिनो, सो संयोगपरो नाम. रस्सन्ति अ-कारादिब्यञ्जनरहितं पदं. असंयोगपरन्ति ‘यस्स न खमती’तिआदीसु स-कार न-कारादिब्यञ्जनसहितं पदं सन्धाय वुत्तं. त-कारस्स थ-कारं अकत्वा ‘सुणातु मे’तिआदिं अवत्वा वग्गन्तरे सिथिलमेव कत्वा ‘सुणाटु मे’तिआदिं वदन्तोपि दुरुत्तं करोतियेव ठपेत्वा अनुरूपं आदेसं. यञ्हि ‘सच्चिकत्थपरमत्थेना’ति वत्तब्बे ‘सच्चिकट्ठपरमट्ठेना’ति च ‘अत्थकथा’ति च वत्तब्बे ‘अट्ठकथा’ति च तत्थ तत्थ वुच्चति, तादिसं पाळिअट्ठकथादीसु दिट्ठपयोगं तदनुरूपञ्च वत्तुं वट्टति, ततो अञ्ञं न वट्टति. तेनाह ‘अनुक्कमागतं पवेणिं अविनासेन्तेना’तिआदि. ‘दीघे वत्तब्बे रस्स’न्तिआदीसु ‘भिक्खून’न्ति वत्तब्बे ‘भिक्खुन’न्ति वा ‘बहूसू’ति वत्तब्बे ‘बहुसू’ति वा ‘नक्खमती’ति वत्तब्बे ‘न खमती’ति वा ‘उपसम्पदापेक्खो’ति वत्तब्बे ‘उपसम्पदापेखो’ति वा एवं अनुरूपट्ठानेसु एव दीघरस्सादिरस्सदीघादिवसेन परिवत्तेतुं वट्टति, न पन ‘नागो’ति वत्तब्बे ‘नगो’ति वा ‘सङ्घो’ति ¶ वत्तब्बे ‘सघो’ति वा ‘तिस्सो’ति वत्तब्बे ‘तिसो’ति वा ‘याचती’ति वत्तब्बे ‘याचन्ती’ति वा एवं अननुरूपट्ठानेसु वत्तुं ¶ . सम्बन्धं पन ववत्थानञ्च सब्बथापि वट्टतीति गहेतब्ब’’न्ति आगतं. सेसानि अट्ठकथायं वुत्तनयेनेव सुट्ठु सल्लक्खेतब्बानि.
२५३. सीमविपत्तिविनिच्छयो पन हेट्ठा सीमकथायं सब्बेन कथितो, तस्मा तत्थ वुत्तनयेनेव गहेतब्बो.
परिसविपत्तिकथाय चतुवग्गकरणेति चतुवग्गेन सङ्घेन कत्तब्बे. अनिस्सारिताति उपोसथट्ठपनादिना वा लद्धिनानासंवासकभावेन वा न बहिकता. अट्ठकथायञ्हि ‘‘अपकतत्तस्साति उक्खित्तकस्स वा यस्स वा उपोसथपवारणा ठपिता होन्ती’’ति (परि. अट्ठ. ४२५) वुत्तत्ता ठपितउपोसथपवारणो भिक्खु अपकतत्तो एवाति गहेतब्बं. परिसुद्धसीलाति पाराजिकं अनापन्ना अधिप्पेता. परिवासादिकम्मेसु पन गरुकट्ठापि अपकतत्ता एवाति गहेतब्बं. अवसेसा…पे… छन्दारहाव होन्तीति हत्थपासं विजहित्वा ठिते सन्धाय वुत्तं, अविजहित्वा ठिता पन छन्दारहा न होन्ति, तेपि चतुवग्गादितो अधिका हत्थपासं विजहित्वाव छन्दारहा होन्ति, तस्मा सङ्घतो हत्थपासं विजहित्वा ठितेनेव छन्दो वा पारिसुद्धि वा दातब्बा.
सारत्थदीपनियं (सारत्थ. टी. परिवार ३.४८८) पन ‘‘अनुक्खित्ता पाराजिकं अनापन्ना च पकतत्ताति आह ‘पकतत्ता अनुक्खित्ता’तिआदि. तत्थ अनिस्सारिताति पुरिमपदस्सेव वेवचनं. परिसुद्धसीलाति पाराजिकं अनापन्ना. न तेसं छन्दो वा पारिसुद्धि वा एतीति तीसु द्वीसु वा निसिन्नेसु एकस्स वा द्विन्नं वा छन्दपारिसुद्धि आहटापि अनाहटाव होतीति अधिप्पायो’’ति आगतो. एवं पाळियञ्च अट्ठकथाय च चतुन्नम्पि कम्मानं सम्पत्ति च विपत्ति च आगता, टीकाचरियेहि च विनिच्छिता, तस्मा ¶ अट्ठकथायं वुत्तनयेनेव चत्तारि कम्मानि कत्तब्बानि, न अवुत्तनयेन. वुत्तञ्हि समन्तपासादिकायं (पारा. अट्ठ. १. गन्थारम्भकथा; २.४३१) –
‘‘बुद्धेन ¶ धम्मो विनयो च वुत्तो;
यो तस्स पुत्तेहि तथेव ञातो;
सो येहि तेसं मतिमच्चजन्ता;
यस्मा पुरे अट्ठकथा अकंसु.
‘‘तस्मा हि यं अट्ठकथासु वुत्तं;
तं वज्जयित्वान पमादलेखं;
सब्बम्पि सिक्खासु सगारवानं;
यस्मा पमाणं इध पण्डितान’’न्ति.
इमस्मिञ्हि कम्मवग्गे अपलोकनादीनं चतुन्नं कम्मानं करणट्ठानं एकादसविपत्तिसीमविमुत्तं बद्धसीमभूतंयेव वुत्तं, ‘‘एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ती’’ति (परि. ४८६) वचनतो न अबद्धउपचारसीमभूतं. न हि तत्थ एकादसविपत्ति अत्थि. अट्ठकथायम्पि (परि. अट्ठ. ४८२) ‘‘अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बं कम्म’’न्ति अपलोकनकम्मस्सापि बद्धसीमायमेव कत्तब्बभावो वुत्तो, न उपचारसीमायं. न हि तत्थ सीमट्ठकसङ्घसोधनञ्च छन्दारहानञ्च अत्थि, अन्तोसीमं पविट्ठपविट्ठानं सङ्घलाभो दातब्बोयेव होति, तस्मा ‘‘ञत्तिकम्मभूतं उपोसथपवारणाकम्मं अबद्धसीमविहारेपि कत्तब्ब’’न्ति गण्हन्तानं आचरियानं वादोपि ‘‘ञत्तिदुतियकम्मभूतं कथिनदानकम्मं उपचारसीमायमेव कत्तब्ब’’न्ति गण्हन्तानं आचरियानं वादोपि पाळिविरोधो अट्ठकथाविरोधो च होतीति वेदितब्बो. यमेत्थ वत्तब्बं, तं उपोसथपवारणकथावण्णनायञ्च ¶ कथिनकथावण्णनायञ्च वुत्तं, अत्थिकेहि तत्थ सुट्ठु ओलोकेत्वा संसयो विनोदेतब्बो.
इदानि सब्बे भिक्खू लेखकारेहि परिचयवसेन सब्बगन्थानं आदिम्हि लिखितं महानमक्कारपाठं सरणगमनस्स, कम्मवाचाय च आरम्भकाले महता उस्साहेन भणन्ति, सो पन पाठो नेव सरणगमनपरियापन्नो, न कम्मवाचापरियापन्नो, नापि कम्मवाचाय पुब्बकरणपरियापन्नो, तस्मिं अभणितेपि न सरणगमनस्स वा कम्मवाचाय वा हानि अत्थि, न भणिते वड्ढि, तस्मा पकरणाचरिया सरणगमनारम्भेपि कम्मवाचारम्भेपि तस्स महानमक्कारपाठस्स ¶ वण्णनं न वदन्ति, वदन्तो पन ‘‘भगवतो अरहतो सम्मासम्बुद्धस्स’’ इति पदानं अत्थो विसुद्धिमग्गसमन्तपासादिकासारत्थदीपनीआदिप्पकरणेसु ‘‘भगवा अरहं सम्मासम्बुद्धो’’ इतिपदानं अत्थो विय वित्थारेन वत्तब्बो सिया, एवं सन्तेपि भगवतो यथाभूतगुणदीपनवसेन पवत्तत्ता सब्बेपि आचरिया सब्बेसु गन्थारम्भेसु तिक्खत्तुं मङ्गलत्थं भणन्ति. भणन्तेहि च पन न-कार मो-कारादीनं ठानकरणादिसम्पदं अहापेन्तेन सिथिलधनितदीघरस्सादिविसेसं मनसि करोन्तेन समणसारुप्पेन परिमण्डलेन पदब्यञ्जनेन भणितब्बो होति, न अतिआयतकेन गीतसद्दसदिसेन सद्देन. वुत्तञ्हेतं भगवता ‘‘न, भिक्खवे, आयतकेन गीतस्सरेन धम्मो गायितब्बो, यो गायेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. २४९).
‘‘एकमत्तो भवे रस्सो, द्विमत्तो दीघमुच्चते;
तिमत्तो तु प्लुतो ञेय्यो, ब्यञ्जनञ्चड्ढमत्तिक’’न्ति. –
सद्दप्पकरणाचरियेहि वुत्तं सद्दलक्खणं निस्साय न-कारादीसु रस्सभूते असरे एकमत्तं, न-ब्यञ्जने अड्ढमत्तं सम्पिण्डेत्वा ¶ दियड्ढमत्तकालं पमाणं कत्वा उच्चारीयते. मो-कारादीसु दीघभूते ओ-कारादिसरे द्विमत्तं, म-कारादिब्यञ्जने अड्ढमत्तं सम्पिण्डेत्वा अड्ढतेय्यमत्ताकालं पमाणं कत्वा उच्चारीयते, न ततो उद्धन्ति. ननु ‘‘प्लुतो तिमत्तो ञेय्यो’’ति वुत्तन्ति? सच्चं, सा पन दूरतो अव्हायनादीसुयेव लब्भति, नाञ्ञत्थ. वुत्तञ्हि कारिकायं –
‘‘दूरतो अव्हाने गीते, तथेव रोदनेपि च;
प्लुता तिमत्तिका वुत्ता, सब्बेते नेत्थ गय्हरे’’ति. –
कित्तकेन पन कालेन एकमत्ता विञ्ञेय्याति? अक्खिनिमिसउम्मिसमत्तकालेनाति आचरिया. एके पन आचरिया ‘‘अङ्गुलिफोटनकालप्पमाणेना’’ति वदन्ति. वुत्तञ्हि आचरियधम्मसेनापतित्थेरेन –
‘‘पमाणं एकमत्तस्स, निमिसुम्मिसतोब्रवुं;
अङ्गुलिफोटकालस्स, पमाणेनापि अब्रवु’’न्ति.
एवं ¶ सद्दसत्थाचरियेहि वचनतो सुद्धरस्ससरट्ठाने एकमत्तापमाणं, सब्यञ्जनरस्ससरट्ठाने दियड्ढमत्तापमाणं, सुद्धदीघसरट्ठाने द्विमत्तापमाणं, सब्यञ्जनदीघसरट्ठाने अड्ढतेय्यमत्तापमाणं कालं सल्लक्खेत्वा उच्चारीयते.
इदानि पन भिक्खू महानमक्कारभणने बलवउस्साहं कत्वा भणन्ता रस्सट्ठानेसु द्वितिमत्ताकालं दीघट्ठानेसु चतुपञ्चमत्ताकालं सरं पठपेत्वा भणन्ति, तदयुत्तं विय दिस्सति. अपरे पठमवारे भणित्वा ‘‘सम्मासम्बुद्धस्सा’’ति परियोसानपदं पत्वापि तत्थ अट्ठपेत्वा पुन ‘‘नमो तस्सा’’ति भणित्वा स-कारे ठपेत्वा थोकं विस्समित्वा दुतियवारे ‘‘भगवतो’’ति इदं आदिं कत्वा याव परियोसानं भणित्वा ठपेन्ति. ततियवारे पन आदितो पट्ठाय परियोसाने ठपेन्ति. एवं भणन्तञ्च बहू पसंसन्ति, एवं पन कातब्बन्ति नेव ¶ पाळियं, न अट्ठकथायं विज्जति. यथा ञत्तिचतुत्थकम्मे करियमाने तीणि अनुस्सावनानि सद्दतो च अत्थतो च अभिन्नानि अञ्ञमञ्ञं सङ्करविरहितानि कत्वा भणितब्बानि, एवं महानमक्कारपाठे तिक्खत्तुं भञ्ञमाने तयो वारा सद्दतो च अत्थतो च अभिन्ने कत्वा सङ्करविरहिते कत्वा आदितो आरभित्वा परियोसाने ठपेतब्बा होन्तीति.
तत्रायमेकेएवं वदन्ति – यथा नाम जवेन गच्छन्तस्स ठातब्बट्ठानं पत्वापि सहसा ठातुं न सक्कोति, एकपादमत्तं गन्त्वा तिट्ठति, एवं आदितो भणन्तस्स बलवउस्साहत्ता परियोसाने पत्तेपि ठपेतुं न सक्कोति, ‘‘नमो तस्सा’’ति द्विपदमत्तं भणित्वा सक्कोतीति. एवं सन्ते दुतियततियवारेसु कस्मा सक्कोतीति? तदा पन दुतियवारे थोकं विस्समितत्ता लद्धस्सासो हुत्वा सक्कोतीति. एवं ते आयस्मन्तो सयमेव अत्तानं विघातं पापेन्ति. न हि ‘‘महानमक्कारं भणन्तेन पठमवारे बलवउस्साहेन भणितब्बो’’ति भगवता पञ्ञत्तो, धम्मसङ्गाहकत्थेरेहि वा ठपितो अत्थि. एवं सन्ते यथा पातिमोक्खुद्देसकेन पातिमोक्खं उद्दिसन्तेन यत्तका भिक्खू पातिमोक्खं सुणन्ति, तेसं सवनप्पमाणेन याव परियोसाना उद्दिसितुं अत्तनो सरप्पमाणं गहेत्वा पातिमोक्खो उद्दिसितब्बो, एवं कम्मवाचं भणन्तेनपि सीममण्डले निसिन्नभिक्खूनं सवनप्पमाणेन याव परियोसाना अत्तनो सरप्पमाणं गहेत्वा भणितब्बाति.
अपरे पन आचरिया मो-कारादीसु ओ-कारन्तपदेसु अञ्ञेसं पदानं अतिरेकेन सरेन द्वत्तिक्खत्तुं ¶ अनुकरणसद्दं अनुबन्धापयमाना भणन्ति, तेसं आचरियानं तादिसं भणनं सुत्वा परिचयप्पत्ता अञ्ञे भिक्खू वा गहट्ठा वा अञ्ञेसं ¶ आचरियानं कम्मवाचं न गरुं करोन्ति, ताय कम्मवाचाय उपसम्पदा अलभितब्बा विय मञ्ञन्ति, तादिसं पन भणनं तेसं आचरियानं सिस्सानुसिस्सा एव तथा भणन्ति, न अञ्ञे आचरिया. ते पन पोराणाचरियानं सरसम्पन्नानं अनुकरणसद्दरहितम्पि सहितं विय खायमानं सुणन्तानं अतिमनोरथं सद्दं सुत्वा दिट्ठानुगतिं आपज्जन्ता एवं करोन्ति मञ्ञे. न हि विनये वा सद्दसत्थेसु वा तथा भणितब्बन्ति अत्थि, तस्मा विचारेतब्बमेतन्ति.
बहू पन भिक्खू ‘‘सिथिलं धनितञ्च दीघरस्स’’न्तिआदिना विनये कथितविनिच्छयञ्च ‘‘एत्थ पञ्चसु वग्गेसू’’तिआदिना सद्दसत्थेसु कतविनिच्छयञ्च अजानन्ता पिटकत्तयकोविदानं विनयधरबहुस्सुतत्थेरानं सन्तिका अलद्धोपदेसा हुत्वा तत्थ तत्थ उपसम्पदं करोन्तानं भिक्खूनं वचनमेव गहेत्वा हेय्योपादेय्यं अजानन्ता पुब्बे परदेसतो आगतानं पुञ्ञवन्तानं सरसम्पन्नानं महाथेरानं अनोसरेन भणमानानं सरं सुत्वा तेसं थेरवरानं मतिं अपुच्छित्वाव यथादिट्ठं यथासुतं लिखित्वा ठपेन्ता अनुक्कमेन पण्डितेहि हसितब्बं अयुत्तं कथं दीपेन्ता ‘‘इमस्मिं ठाने ब्यग्घिया सद्दसदिसं सद्दं करोन्ति, इमस्मिं ठाने सकुणिया सद्दसदिसं सद्दं करोन्ति, इमस्मिं ठाने तम्बुलकसटपातं करोन्ति, इमस्मिं ठाने दक्खिणतो नमन्ता भणन्ति, इमस्मिं ठाने वामतो नमन्ता भणन्ति, इमस्मिं ठाने विलासं कुरुमाना भणन्ती’’तिआदीनि वत्वा तदेव सद्दहन्ता रुक्खमूलउमङ्गलेणादीसु निसीदित्वा तमेव वचनं अनुसिक्खन्ता तदनुरूपं कम्मवाचं भणन्ता ‘‘अहं कम्मवाचाकुसलो’’ति वत्वा बालजने सञ्ञापेत्वा तेसं तेसं उपसम्पदापेक्खानं कम्मवाचं भणन्ति, इमे भिक्खू भगवतो आणं अतिक्कामेन्ति, सासनं ओसक्कापेन्तीति दट्ठब्बा.
अथापरेपि ¶ भिक्खू गामकावासादीसु वसन्ता पण्डितानं सन्तिके अपयिरुपासमाना वत्थुसम्पत्तिम्पि वत्थुविपत्तिम्पि ञत्तिअनुस्सावनसीमपरिससम्पत्तिम्पि विपत्तिम्पि तथतो अजानन्ता बहवो सिस्से ठपेत्वा पब्बज्जञ्च उपसम्पदञ्च करोन्ता परिसं वड्ढापेन्ति, तेपि भगवतो सासनं ओसक्कापेन्ति, तस्मा भगवतो आणं करोन्तेहि लज्जीपेसलेहि बहुस्सुतेहि सिक्खाकामेहि सप्पुरिसभिक्खूहि एवरूपानं भिक्खूनं सहायकेहि उपत्थम्भकेहि एकसम्भोगसंवासकरेहि न भवितब्बं. इदानि भिक्खू –
‘‘च-कारन्तं ¶ स-कारन्तं, त-कारन्तसमं वदे;
ञ-कारन्तं ल-कारन्तं, न-कारन्तसमं वदे’’ति. –
इमं सिलोकं उपनिस्साय सरणगमनेपि ‘‘बुद्धं सरणं गच्छामी’’ति पाठं ‘‘बुद्धं सरणं गच्छामी’’ति पठन्ति. कम्मवाचायम्पि ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिपाठं ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिना पठन्ति. एत्थ युत्तितोपि आगमतोपि कारणं चिन्तेतब्बं.
तत्रायं युत्तिचिन्ता – ‘‘च-कारन्तं स-कारन्तं, त-कारन्तसमं वदे’’ति एत्थ च-कारो तालुजो, त-कारो दन्तजो, एवमेते अक्खरा ठानतोपि असमाना. च-कारो जिव्हामज्झकरणो, त-कारो जिव्हग्गकरणो, एवं करणतोपि असमाना. च-कारो दुतियवग्गपरियापन्नो, त-कारो चतुत्थवग्गपरियापन्नो, एवं वग्गतोपि असमाना. संयोगक्खरवसेन न पुब्बक्खरा सुतिं लभन्ता सरविसेसं पापुणन्ति, तेनेव च-कारेन सद्दसत्थकाराचरिया ‘‘संयोगे परे रस्सत्त’’न्ति च ‘‘संयोगपुब्बा ए-कारो-कारा रस्साइव वत्तब्बा’’ति च वदन्ति. एवं सन्ते कथं असमानट्ठानिकेन असमानकरणेन असमानवग्गेन संयोगक्खरेन लद्धसुतिका अक्खरा ततो अञ्ञेन असमानट्ठानिकेन असमानकरणेन असमानवग्गेन ¶ संयोगक्खरेन लद्धसमानसुतिका भवेय्युं. न केवलञ्च एते अक्खरा असमानट्ठानिका असमानकरणा असमानवग्गाव होन्ति, अथ खो अनासन्नट्ठानिका अनासन्नकरणा अनासन्नवग्गा च होन्ति. यथा च वीणं वादेन्तानं दूरे तन्तिस्सरेन ततो दूरे तन्तिस्सरो असमानो होति, एवं दूरट्ठानिकेन अक्खरेन दूरकरणेन ततो दूरट्ठानिको दूरकरणो समानसुतिको कथं भवेय्य, वग्गक्खरानञ्च अञ्ञमञ्ञं असङ्करवसेन असमानसुतिवसेन पवत्तनतो ‘‘वग्गन्तं वा वग्गे’’ति सुत्ते निग्गहितस्स वग्गन्तकरणे सति अञ्ञवग्गस्मिं परे अञ्ञवग्गन्तं न पापुणाति, ‘‘वग्गे घोसाघोसानं ततियपठमा’’ति सुत्तेन च असदिसद्वेभावकरणे अञ्ञवग्गे अञ्ञवग्गद्वेभावो न होति.
यदि च च-कारन्तक्खरो त-कारन्तक्खरेन समानसुतिको सिया, एवं सति किं च-कारन्तक्खरलेखनेन सब्बत्थ त-कारन्तमेव लिखेय्य, तथा पन अलिखित्वा पयोगानुरूपं पठमक्खरस्स सदिसद्वेभावट्ठाने ‘‘कच्चो कच्चायनो’’ति, असदिसद्वेभावट्ठाने ‘‘वच्छो वच्छायनो’’ति ततियक्खरस्स सदिसद्वेभावट्ठाने ‘‘मज्जं सम्मज्ज’’न्ति, असदिसद्वेभावट्ठाने ‘‘उपज्झा ¶ उपज्झायो’’ति समानट्ठानसमानकरणसमानवग्गक्खरानमेव द्वेभावो लिखीयति, नो इतरेसं, तस्मा पयोगानुरूपं च-कारन्त ज-कारन्तट्ठानेसु सकवग्गसुतिवसेनेव वत्तब्बं, न अञ्ञवग्गसुतिवसेन. स-कारन्ते पन स-कारस्स त-कारेन समानट्ठानिकत्ता समानकरणत्ता च वग्गअवग्गवसेन भिन्नेपि अवग्गक्खरानं वग्गक्खरेहि साधारणत्ता च अवग्गक्खरानं वग्गक्खरानं विय विसुं सुतिया अभावतो च स-कारन्तस्स त-कारन्तभणनं युत्तं सिया. स-कारोपि हि दन्तजो, त-कारोपि, स-कारोपि जिव्हग्गकरणो, त-कारोपि ¶ , तस्मा समानट्ठानिकानं समानकरणानं अक्खरानं समानसुतिभावो युत्तो. ञ-कारन्त ल-कारन्तानं न-कारन्तभणनेपि इमिना नयेन ञ-कारन्त न-कारन्तानं असमानसुतिभावो ल-कारन्त न-कारन्तानं समानसुतिभावो दट्ठब्बोति. अयमेत्थ युत्तिचिन्ता.
आगमचिन्ता पन एवं कातब्बा –
‘‘च-कारन्तं स-कारन्तं, त-कारन्तसमं वदे;
ञ-कारन्तं ल-कारन्तं, न-कारन्तसमं वदे’’ति. –
अयं सिलोको कुतो पभवो, कत्थ आगतो, केन कारितोति? तत्थ कुतो पभवोति भगवन्तस्मा वा धम्मसङ्गाहकत्थेरेहि वा अट्ठकथाचरियेहि वा पभवो. कत्थ आगतोति विनये वा सुत्तन्ते वा अभिधम्मे वा पाळियं वा अट्ठकथाय वा टीकादीसु वा आगतो. केन कारितोति नेत्तिनिरुत्तिपेटकोपदेसकच्चायनप्पकरणकारकेन आयस्मता महाकच्चायनत्थेरेन वा मुखमत्तदीपनिकारकेन वजिरबुद्धाचरियेन वा पदरूपसिद्धिकारकेन बुद्धपियाचरियेन वा सद्दनीतिप्पकरणकारकेन अग्गवंसाचरियेन वा तदञ्ञसत्थकारकेहि महाथेरेहि वा कारितोति एवं आगमचिन्तायं सति अयं सिलोको भगवन्तस्मा पभवो धम्मसङ्गाहकत्थेरेहि वा अट्ठकथाचरियेहि वाति न पञ्ञायति. ‘‘विनये वा सुत्तन्ते वा अभिधम्मे वा पाळियं वा अट्ठकथाय वा टीकासु वा आगतो’’ति हि न सक्का वत्तुं. कच्चायनाचरियादीहि सद्दसत्थकारकेहि आचरियेहि कतोतिपि न दिस्सति. एवं सन्ते अप्पाटिहीरकतं इदं वचनं आपज्जति.
एवं पन मयं चिन्तयिम्हा – रामञ्ञदेसे किर सकभासायं च-कारन्त ञ-कारन्ता न सन्ति ¶ , तेनेव रामञ्ञदेसिया भिक्खू ¶ ‘‘सच्च’’इति इमं पाठं वदन्ता ‘‘सत्च’’इति वदन्ति, ‘‘पञ्चङ्ग’’इति पाठं वदन्ता ‘‘पन्चङ्ग’’इति वदन्ति, तस्मा अत्तनो विसये अविज्जमानं च-कारन्त ञ-कारन्तं यथापाठं वत्तुमसक्कोन्तेहि तेहि भिक्खूहि सकभासानुरूपतो अयं सिलोको कारितो भविस्सतीति. एवं सन्तेपि मरम्मभासाय च-कारन्त ञ-कारन्तपदानं सुतिविसेसवसेन विसुं पञ्ञायनतो मरम्मदेसिया भिक्खू तं सिलोकं अनुवत्तित्वा ‘‘बुद्धं सरणं गच्छामी’’ति वा ‘‘पठमं उपत्झं गाहापेतब्बो’’ति वा ‘‘हेतुपत्चयो आरम्मणपत्चयो’’ति वा वत्तुं न अरहन्ति. रामञ्ञदेसियापि सकभासाय विसुं अविज्जमानम्पि च-कारन्त ञ-कारन्तपदं सकभासाकथनकालेयेव भासानुरूपं त-कारन्त न-कारन्तभावेन कथेतब्बं, मागधभासाकथनकाले पन मागधभासाय च-कारन्त ञ-कारन्तपदानं विसुं पयोगदस्सनतो मागधभासानुरूपं च-कारन्त ञ-कारन्तपदानं विसुं सुतिवसेन यथापाठमेव कथेतब्बानीति नो मति. अयमेत्थ आगमचिन्ता.
जिनसासनमारब्भ, कथायं कथिता मया;
युत्तायुत्तं चिन्तयन्तु, पण्डिता जिनसावका.
युत्तायुत्तं चिन्तयित्वा, युत्तञ्चे धारयन्तु तं;
अयुत्तञ्चे पजहन्तु, मानदोसविवज्जिताति.
२५४. एवं चतुन्नं कम्मानं सम्पत्तिविपत्तिं दस्सेत्वा इदानि तेसं कम्मानं ठानप्पभेदं दस्सेन्तो ‘‘अपलोकनकम्मं कतमानि पञ्च ठानानि गच्छती’’तिआदिमाह. तत्थ विनिच्छयो अट्ठकथायं वुत्तनयेनेव वेदितब्बो. अनुत्तानपदत्थमेव दस्सयिस्साम. ‘‘एतरहि सचेपि सामणेरो’’तिआदीसु बुद्धादीनं अवण्णभासनम्पि अकप्पियादिं कप्पियादिभावेन दीपनम्पि दिट्ठिविपत्तियंयेव पविसति, तेनेव वक्खति ‘‘तं लद्धिं विस्सज्जापेतब्बो’’ति. भिक्खूनम्पि एसेव ¶ नयो. मिच्छादिट्ठिकोति बुद्धवचनाधिप्पायं विपरीततो गण्हन्तो, सो एव ‘‘अन्तग्गाहिकाय दिट्ठिया समन्नागतो’’ति वुत्तो. केचि पन ‘‘सस्सतुच्छेदानं अञ्ञतरदिट्ठिया समन्नागतो’’ति वदन्ति, तं न युत्तं. सस्सतुच्छेदगाहस्स सामणेरानं लिङ्गनासनाय कारणत्तेन हेट्ठा अट्ठकथायमेव वुत्तत्ता इध च दण्डकम्मनासनाय एव अधिप्पेतत्ता. कायसम्भोगसामग्गीति ¶ सहसेय्यपटिग्गहणादि. सोरतोति सुभे रतो, सुट्ठु ओरतोति वा सोरतो. निवातवुत्तीति नीचवुत्ति.
तस्सापि दातब्बोति विज्जमानं मुखरादिभावं निस्साय अप्पटिपुच्छित्वापि पटिञ्ञं अग्गहेत्वापि आपत्तिं अनारोपेत्वापि देसितायपि आपत्तिया खुंसनादितो अनोरमन्तस्स दातब्बोव. ओरमन्तस्स पन खमापेन्तस्स न दातब्बो. ब्रह्मदण्डस्स दानन्ति खरदण्डस्स उक्कट्ठदण्डस्स दानं. तज्जनीयादिकम्मे हि कते ओवादानुसासनिप्पदानपटिक्खेपो नत्थि, दिन्नब्रह्मदण्डे पन तस्मिं सद्धिं तज्जनीयकम्मादिकतेहि पटिक्खित्तम्पि कातुं न वट्टति ‘‘नेव वत्तब्बो’’तिआदिना आलापसल्लापमत्तस्सपि न-कारेन पटिक्खितत्ता. तञ्हि दिस्वा भिक्खू गीवं परिवत्तेत्वा ओलोकनमत्तम्पि न करोन्ति, एवं विवज्जेतब्बं निम्मदनकरणत्थमेव तस्स दण्डस्स अनुञ्ञातत्ता. तेनेव छन्नत्थेरोपि उक्खेपनीयादिकम्मकतोपि अभायित्वा ब्रह्मदण्डे दिन्ने ‘‘सङ्घेनाहं सब्बथा विवज्जितो’’ति मुच्छितो पपति. यो पन ब्रह्मदण्डकतेन सद्धिं ञत्वा संसट्ठो अविवज्जेत्वा विहरति, तस्स दुक्कटमेवाति गहेतब्बं. अञ्ञथा ब्रह्मदण्डविधानस्स निरत्थकतापसङ्गतो. तेनाति ब्रह्मदण्डकतेन. यथा तज्जनीयादिकम्मकतेहि, एवमेव ततो अधिकम्पि सङ्घं आराधेन्तेन सम्मा वत्तितब्बं, तञ्च ‘‘सोरतो ¶ निवातवुत्ती’’तिआदिना सरूपतो दस्सितमेव. तेनाह ‘‘सम्मा वत्तित्वा खमापेन्तस्स ब्रह्मदण्डो पटिप्पस्सम्भेतब्बो’’ति. पटिसङ्खाति पटिसङ्खाय, ञाणेन उपपरिक्खित्वा.
यं तं भगवता अवन्दियकम्मं अनुञ्ञातन्ति सम्बन्धो. ‘‘तस्स भिक्खुनो दण्डकम्मं कातु’’न्ति सामञ्ञतो अनुञ्ञातप्पकारं दस्सेत्वा पुन विसेसतो अनुञ्ञातप्पकारं दस्सेतुं ‘‘अथ खो’’तिआदि पाळिउद्धटाति वेदितब्बं. इमस्स अपलोकनकम्मस्स ठानं होतीति अपलोकनकम्मसामञ्ञस्स पवत्तिट्ठानं होति. विसेसब्यतिरेकेन अविज्जमानम्पि तदञ्ञत्थ अप्पवत्तिं दस्सेतुं विसेसनिस्सितं विय वोहरीयति. ‘‘कम्मञ्ञेव लक्खण’’न्ति इमिना ओसारणादिवसेन गहितावसेसानं सब्बेसं अपलोकनकम्मसामञ्ञलक्खणवसेन गहितत्ता ‘‘कम्मञ्ञेव लक्खणमस्साति कम्मलक्खण’’न्ति निब्बचनं दस्सेति, इदञ्च वुत्तावसेसानं कम्मानं निट्ठानट्ठानं सङ्खारक्खन्धधम्मायतनादीनि विय वुत्तावसेसखन्धायतनानन्ति दट्ठब्बं. तेनेव वक्खति ‘‘अयं पनेत्थ पाळिमुत्तकोपि कम्मलक्खणविनिच्छयो’’तिआदि. यथा चेत्थ, एवं ¶ उपरि ञत्तिकम्मादीसुपि कम्मलक्खणं वुत्तन्ति वेदितब्बं. सारत्थदीपनियं (सारत्थ. टी. परिवार ३.४९५-४९६) पन ‘‘कम्ममेव लक्खणन्ति कम्मलक्खणं. ओसारणनिस्सारणभण्डुकम्मादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति, कम्ममेव हुत्वा उपलक्खीयतीति कम्मलक्खणन्ति वुच्चती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. परिवार ४९५-४९६) पन ‘‘इमस्स अपलोकनकम्मस्स ठानं होतीति एवम्पि अपलोकनकम्मं पवत्ततीति अत्थो. कम्मञ्ञेव लक्खणन्ति कम्मलक्खणं. ओसारणनिस्सारणभण्डुकम्मादयो विय कम्मञ्च हुत्वा अञ्ञञ्च नामं न लभति, कम्ममेव हुत्वा उपलक्खीयतीति ¶ कम्मलक्खणं उपनिस्सयो विय. हेतुपच्चयादिलक्खणविमुत्तो हि सब्बो पच्चयविसेसो तत्थ सङ्गय्हती’’ति वुत्तं. तस्स करणन्ति अवन्दियकम्मस्स करणविधानं. न वन्दितब्बोति, इमिना वन्दन्तिया दुक्कटन्ति दस्सेतीति दट्ठब्बं. सङ्घेन कतं कतिकं ञत्वा मद्दनं विय हि सङ्घसम्मुतिं अनादरेन अतिक्कमन्तस्स आपत्ति एव होति.
२५५. भिक्खुसङ्घस्सपि पनेतं लब्भतियेवाति अवन्दियकम्मस्स उपलक्खणमत्तेन गहितत्ता भिक्खुसङ्घस्सपि कम्मलक्खणं लब्भति एव. सलाकदानट्ठानं सलाकग्गं नाम, यागुभत्तानं भाजनट्ठानानि यागग्गभत्तग्गानि नाम. एतेसुपि हि ठानेसु सब्बो सङ्घो उपोसथे विय सन्निपतितो, कम्मञ्च वग्गकम्मं न होति, ‘‘मयमेतं न जानिम्हा’’ति पच्छा खीयन्तापि न होन्ति, खण्डसीमाय पन कते खीयन्ति. सङ्घिकपच्चयञ्हि अच्छिन्नचीवरादीनं दातुं अपलोकेन्तेहि उपचारसीमट्ठानं सब्बेसं अनुमतिं गहेत्वाव कातब्बं. यो पन विसभागपुग्गलो धम्मिकं अपलोकनं पटिबाहति, तं उपायेन बहिउपचारसीमगतं वा कत्वा खण्डसीमं वा पविसित्वा कातुं वट्टति. यं सन्धाय ‘‘अपलोकनकम्मं करोती’’ति सामञ्ञतो दस्सेति, तं अपलोकनकम्मं सरूपतो दस्सेतुं आह ‘‘अच्छिन्नचीवरं’’इच्चादि. यदि अपलोकेत्वाव चीवरं दातब्बं, किं पन अप्पमत्तकविस्सज्जकसम्मुतियाति आह ‘‘अप्पमत्तकविस्सज्जकेन पना’’तिआदि. नाळि वा उपड्ढनाळि वाति दिवसे दिवसे अपलोकेत्वा दातब्बस्स पमाणदस्सनं. तेन यापनमत्तमेव अपलोकेतब्बं, न अधिकन्ति दस्सेति. एकदिवसंयेव वातिआदि दसवीसतिदिवसानं एकस्मिं दिवसेयेव दातब्बपरिच्छेददस्सनं. तेन ‘‘यावजीव’’न्ति वा ‘‘यावरोगा ¶ वुट्ठहती’’ति वा एवं अपलोकेतुं न वट्टतीति दस्सेति. इणपलिबोधन्ति इणवत्थुं दातुं वट्टतीति सम्बन्धो. तञ्च इणायिकेहि पलिबुद्धस्स लज्जीपेसलस्स सासनुपकारकस्स पमाणयुत्तमेव कप्पियभण्डं नियमेत्वा ¶ भिक्खूहि अपलोकेत्वा दातब्बं, न पन सहस्सं वा सतसहस्सं वा महाइणं. तादिसञ्हि भिक्खाचरियवत्तेन सब्बेहि भिक्खूहि तादिसस्स भिक्खुनो परियेसित्वा दातब्बं.
‘‘छत्तं वा वेदिकं वाति एत्थ वेदिकाति चेतियस्स उपरि चतुरस्सचयो वुच्चति. छत्तन्ति ततो उद्धं वलयानि दस्सेत्वा कतो अग्गचयो वुच्चती’’ति सारत्थदीपनियं (सारत्थ. टी. परिवार ३.४९५-४९६) वुत्तं. चेतियस्स उपनिक्खेपतोति चेतियस्स पटिजग्गनत्थाय वड्ढिया पयोजेत्वा कप्पियकारकेहि ठपितवत्थुतो. सङ्घिकेनपीति न केवलञ्च तत्रुप्पादतो पच्चयदायकेहि चतुपच्चयत्थाय सङ्घस्स दिन्नवत्थुनापीति अत्थो. सङ्घभत्तं कातुं न वट्टतीति महादानं ददन्तेहिपि करियमानं सङ्घभत्तं विय कारेतुं न वट्टतीति अधिप्पायो. ‘‘यथासुखं परिभुञ्जितुं रुच्चती’’ति वुत्तत्ता अत्तनो अत्तनो परिभोगपहोनकं अप्पं वा बहुं वा गहेतब्बं, अधिकं पन गहेतुं न लभति.
उपोसथदिवसेति निदस्सनमत्तं, यस्मिं किस्मिञ्चि दिवसेपि कतं सुकतमेव होति. करोन्तेन ‘‘यं इमस्मिं विहारे अन्तोसीमाय सङ्घसन्तकं…पे… यथासुखं परिभुञ्जितुं मय्हं रुच्चती’’ति एवं कतिका कातब्बा. तथा द्वीहि तीहिपि ‘‘आयस्मन्तानं रुच्चती’’ति वचनमेव हेत्थ विसेसो. तेसम्पीति रुक्खानं. सा एव कतिकाति विसुं कतिका न कातब्बाति अत्थो.
तेसन्ति ¶ रुक्खानं, सङ्घो सामीति सम्बन्धो. पुरिमविहारेति पुरिमे यथासुखं परिभोगत्थाय कतकतिके विहारे. परिवेणानि कत्वा जग्गन्तीति यत्थ अरक्खियमाने फलाफलानि रुक्खा च विनस्सन्ति, तादिसं ठानं सन्धाय वुत्तं, तत्थ सङ्घस्स कतिका न पवत्ततीति अधिप्पायो. येहि पन रुक्खबीजानि रोपेत्वा आदितो पट्ठाय पटिजग्गिता, तेपि दसमभागं दत्वा रोपकेहेव परिभुञ्जितब्बानि. तेहीति जग्गितेहि.
तत्थाति तस्मिं विहारे. मूलेतिआदिकाले, पुब्बेति अत्थो. दीघा कतिकाति अपरिच्छिन्नकाला यथासुखं परिभोगत्थाय कतिका. निक्कुक्कुच्चेनाति ‘‘अभाजितमिद’’न्ति कुक्कुच्चं ¶ अकत्वाति अत्थो. खीयनमत्तमेव तन्ति तेन खीयनेन बहुं खादन्तानं दोसो नत्थि अत्तनो परिभोगप्पमाणस्सेव गहितत्ता, खीयन्तेपि अत्तनो पहोनकं गहेत्वा खादितब्बन्ति अधिप्पायो.
गण्हथाति न वत्तब्बाति तथा वुत्ते तेनेव भिक्खुना दिन्नं विय मञ्ञेय्युं. तं निस्साय मिच्छाजीवसम्भवो होतीति वुत्तं. तेनाह ‘‘अनुविचरित्वा’’तिआदि. उपड्ढभागोति एकस्स भिक्खुनो पटिवीसतो उपड्ढभागो, देन्तेन च ‘‘एत्तकं दातुं सङ्घो अनुञ्ञासी’’ति एवं अत्तानं परिमोचेत्वा यथा ते सङ्घे एव पसीदन्ति, एवं वत्वा दातब्बं. अपच्चासीसन्तेनाति गिलानगमिकिस्सरादीनं अनुञ्ञातपुग्गलानम्पि अत्तनो सन्तकं देन्तेन अपच्चासीसन्तेनेव दातब्बं. अननुञ्ञातपुग्गलानं पन अपच्चासीसन्तेनपि दातुं न वट्टतीति. सङ्घिकमेव यथाकतिकाय दापेतब्बं. अत्तनो सन्तकम्पि पच्चयदायकादयो सयमेव विस्सासेन गण्हन्ति, न वारेतब्बा, ‘‘लद्धकप्पिय’’न्ति तुण्ही भवितब्बं. पुब्बे वुत्तमेवाति ‘‘कुद्धो हि सो रुक्खेपि छिन्देय्या’’तिआदिना तुण्हीभावे कारणं पुब्बे वुत्तमेव, तेहि कतअनत्थाभावेपि ¶ कारुञ्ञेन तुण्ही भवितुं वट्टति, ‘‘गण्हथा’’तिआदि पन वत्तुं न वट्टति.
गरुभण्डत्ता…पे… न दातब्बन्ति जीवरुक्खानं आरामट्ठानियत्ता दारूनञ्च गेहसम्भारानुपगतत्ता ‘‘सब्बं त्वमेव गण्हाति दातुं न वट्टती’’ति वुत्तं. अकतावासं वा कत्वाति पुब्बे अविज्जमानं सेनासनं कत्वा. जग्गितकालेति फलवारे सम्पत्ते. जग्गनकालेति जग्गितुं आरद्धकाले.
२५६. ञत्तिकम्मट्ठानभेदेति ञत्तिकम्मस्स ठानभेदे.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कम्माकम्मविनिच्छयकथालङ्कारो नाम
तेत्तिंसतिमो परिच्छेदो.
३४. पकिण्णकविनिच्छयकथा
एवं ¶ कम्माकम्मविनिच्छयकथं कथेत्वा इदानि पकिण्णकविनिच्छयकथं कथेतुं ‘‘इदानि पकिण्णककथा वेदितब्बा’’तिआदिमाह. तत्थ पकारेन किण्णाति पकिण्णा, दिवासेय्याति कथा विय विसुं विसुं अप्पवत्तित्वा एकस्मिंयेव परिच्छेदे करणवसेन पवत्ता गणभोजनकथादयो. पकिण्णका सकत्थे क-पच्चयवसेन.
तत्रायं पकिण्णकमातिका –
गणभोजनकथा च, परम्परा च भोजना;
अनापुच्छा पंसुकूलं, ततो अच्छिन्नचीवरं.
पटिभानचित्तं विप्प-कतभोजनमेव च;
उद्दिसन्तुद्दिसापेन्ता, तिवस्सन्तरिका तथा.
दीघासनं ¶ गिलानुप-ट्ठानं मरणवण्णकं;
अत्तपातनमप्पच्च-वेक्खित्वा निसिन्नं तथा.
दवाय सिलाविज्झनं, दायाळिम्पनकं तथा;
मिच्छादिट्ठिकुलाभतं, गोपकदानमेव च.
धम्मिकायाचना चेव, उच्चारादीन छड्डनं;
न्हाने रुक्खघंसनानि, वलिकादीन धारणं.
दीघकेसा आदासादि, नच्चाद्यङ्गच्छेदादि च;
पत्तो सब्बपंसुकूलं, परिस्सवन नग्गियं.
गन्धपुप्फं ¶ आसित्तकं, मळोरिकेकभाजनं;
चेलपति पादघंसी, बीजनी छत्तमेव च.
नखालोमा कायबन्धा, निवासनपारुपना;
काज दन्तकट्ठञ्चेव, रुक्खारोहनकम्पि च.
छन्दारोपा लोकायता, खिपितं लसुणं तथा;
न अक्कमितब्बादीनि, अवन्दिया च वन्दिया.
वन्दनाकारकथा च, आसन्दादिकथापि च;
उच्चासनमहासनं, पासादपरिभोगकं.
उपाहनं यानञ्चेव, चीवरं छिन्नचीवरं;
अकप्पियचीवरञ्च, चीवरस्स विचारणा.
दण्डकथिनकञ्चेव, गहपतिचीवरं तथा;
छचीवरं रजनादि, अतिरेकञ्च चीवरं.
अट्ठवरं निसीदनं, अधम्मकम्ममेव च;
ओकासो सद्धादेय्यो च, सन्तरुत्तरकोपि च.
चीवरनिक्खेपो चेव, सत्थवत्थिकम्मं तथा;
नहापितो दसभागो, पाथेय्यं पदेसोपि च.
संसट्ठं पञ्चभेसज्जं, दुतियं वसा मूलकं;
पिट्ठं कसाव पण्णञ्च, फलञ्च जतु लोणकं.
चुण्णं ¶ ¶ अमनुस्साबाधं, अञ्जनं नत्थुमेव च;
धूमनेत्तं तेलपाकं, सेदं लोहितमोचनं.
पादब्भञ्जं गण्डाबाधो, विसञ्च घरदिन्नको;
दुट्ठगहणिको पण्डु-रोगो छविदोसोपि च.
अभिसन्नदोसकायो, लोणसुवीरको तथा;
अन्तोवुत्थादिकथा च, उग्गहितपटिग्गहो.
ततो निहतकथा च, पुरेभत्तपटिग्गहो;
वनट्ठं पोक्खरट्ठञ्च, तथा अकतकप्पतं.
यागुकथा गुळकथा, महापदेसमेव च;
आनिसंसकथा चेति, पकिण्णकम्हि आगता.
गणभोजनकथा
१. तत्थ गणितब्बो सङ्ख्यातब्बोति गणो, यो कोचि समूहो, इध पन चतुवग्गादिगणो अधिप्पेतो. भुञ्जते भोजनं, ब्यवहरणभावसङ्खाता भोजनकिरिया, गणस्स भोजनं गणभोजनं, तस्मिं. गणभोजने पाचित्तियं होतीति एत्थ जनकहेतुम्हि भुम्मवचनं. अञ्ञत्र समयाति गिलानादिसत्तविधं समयं ठपेत्वा. इमस्स सिक्खापदस्स विञ्ञत्तिं कत्वा भुञ्जनवत्थुस्मिं पञ्ञत्तत्ता विञ्ञत्तितो गणभोजनं वत्थुवसेनेव पाकटन्ति तं अवत्वा ‘‘गणभोजनं नाम यत्थ…पे… निमन्तिता भुञ्जन्ती’’ति निमन्तनवसेनेवस्स पदभाजने गणभोजनं वुत्तं. किञ्चि पन सिक्खापदं वत्थुअनुरूपम्पि सियाति ‘‘पदभाजने वुत्तनयेनेव गणभोजनं होती’’ति केसञ्चि आसङ्का भवेय्याति तन्निवत्तनत्थं ‘‘गणभोजनं द्वीहि आकारेहि पसवती’’ति वुत्तं. एकतो गण्हन्तीति एत्थ अञ्ञमञ्ञस्स द्वादसहत्थं अमुञ्चित्वा ठिता एकतो गण्हन्ति नामाति गहेतब्बं. ‘‘अम्हाकं चतुन्नम्पि ¶ भत्तं देही’ति वा विञ्ञापेय्यु’’न्ति वचनतो, हेट्ठा ‘‘त्वं एकस्स भिक्खुनो भत्तं देहि, त्वं द्विन्नन्ति एवं विञ्ञापेत्वा’’ति ¶ वचनतो च अत्तनो अत्थाय अञ्ञेन विञ्ञत्तम्पि सादियन्तस्स गणभोजनं होतियेवाति दट्ठब्बं. एवं विञ्ञत्तितो पसवतीति एत्थ विञ्ञत्तिया सति गणन्तस्स एकतो हुत्वा गहणे इमिना सिक्खापदेन आपत्ति, विसुं गहणे पणीतभोजनसूपोदनविञ्ञत्तीहि आपत्ति वेदितब्बा.
पञ्चन्नं भोजनानं नामं गहेत्वाति एत्थ ‘‘भोजनं गण्हथाति वुत्तेपि गणभोजनं होतियेवा’’ति वदन्ति. ‘‘हेट्ठा अद्धानगमनवत्थुस्मिं, नावाभिरुहनवत्थुस्मिञ्च ‘इधेव, भन्ते, भुञ्जथा’ति वुत्ते यस्मा कुक्कुच्चायन्ता न पटिग्गण्हिंसु, तस्मा ‘भुञ्जथा’ति वुत्तेपि गणभोजनं होतियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. ‘‘पञ्चन्नं भोजनानं नामं गहेत्वा निमन्तेती’’ति वुत्तत्ता पन ‘‘ओदनं भुञ्जथा’’ति वा ‘‘भत्तं भुञ्जथा’’ति वा भोजननामं गहेत्वाव वुत्ते गणभोजनं होति, न अञ्ञथा. ‘‘इधेव, भन्ते, भुञ्जथा’’ति एत्थापि ‘‘ओदन’’न्ति वा ‘‘भत्त’’न्ति वा वत्वाव ते एवं निमन्तेसुन्ति गहेतब्बं. गणवसेन वा निमन्तितत्ता ते भिक्खू अपकतञ्ञुताय कुक्कुच्चायन्ता न पटिग्गण्हिंसूति अयं अम्हाकं खन्ति, वीमंसित्वा युत्ततरं गहेतब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२१७-२१८) पन ‘‘येन केनचि वेवचनेनाति वुत्तत्ता ‘भोजनं गण्हथा’तिआदिसामञ्ञनामेनपि गणभोजनं होति. यं पन पाळियं अद्धानगमनादिवत्थूसु ‘इधेव भुञ्जथा’ति वुत्तवचनस्स कुक्कुच्चायनं, तम्पि ओदनादिनामं गहेत्वा वुत्तत्ता एव कतन्ति वेदितब्ब’’न्ति वुत्तं.
कुरुन्दीवचने ¶ विचारेतीति पञ्चखण्डादिवसेन संविदहति. घट्टेतीति अनुवातं छिन्दित्वा हत्थेन, दण्डकेन वा घट्टेति. सुत्तं करोतीति सुत्तं वट्टेति. वलेतीति दण्डके वा हत्थे वा आवट्टेति. ‘‘अभिनवस्सेव चीवरस्स करणं इध चीवरकम्मं नाम, पुराणचीवरे सूचिकम्मं चीवरकम्मं नाम न होती’’ति वदन्ति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२१७-२१८) पन ‘‘आगन्तुकपट्टन्ति अच्छिन्दित्वा अन्वाधिं आरोपेत्वा करणचीवरं सन्धाय वुत्तं. ठपेतीति एकं अन्तं चीवरे बन्धनवसेन ठपेति. पच्चागतं सिब्बतीति तस्सेव दुतियअन्तं परिवत्तित्वा आहतं सिब्बति. आगन्तुकपट्टं बन्धतीति चीवरेन लग्गं करोन्तो पुनप्पुनं तत्थ तत्थ सुत्तेन बन्धति. घट्टेतीति पमाणेन गहेत्वा दण्डादीहि घट्टेति. सुत्तं करोतीति सुत्तं तिगुणादिभावेन वट्टेति. वलेतीति अनेकगुणसुत्तं हत्थेन ¶ वा चक्कदण्डेन वा वट्टेति एकत्तं करोति. परिवत्तनं करोतीति परिवत्तनदण्डयन्तकं करोति. यस्मिं सुत्तगुळं पवेसेत्वा वेळुनाळिकादीसु ठपेत्वा परिब्भमापेत्वा सुत्तकोटितो पट्ठाय आकड्ढन्ती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय २०९-२१८) न ‘‘आगन्तुकपट्टं मोघसुत्तेन सिब्बित्वा ठपेन्ति. तत्थ अनुवाते यथा एकतलं होति, तथा हत्थेहि घट्टेति. वलेतीति आवट्टेति. परिवत्तनन्ति सुत्तं गण्हन्तानं सुखग्गहणत्थं सुत्तपरिवत्तनं करोति, पट्टं सिब्बन्तानं सुखसिब्बनत्थं पट्टपरिवत्तनञ्च, नवचीवरकारको इधाधिप्पेतो, न इतरो’’ति वुत्तं.
अनिमन्तितचतुत्थन्ति अनिमन्तितो चतुत्थो यस्स भिक्खुचतुक्कस्स, तं अनिमन्तितचतुत्थं. एवं सेसेसुपि. तेनाह ‘‘पञ्चन्नं चतुक्कान’’न्ति, ‘‘चतुत्थे आगते न यापेन्तीति ¶ वचनतो सचे अञ्ञो कोचि आगच्छन्तो नत्थि, चत्तारोयेव च तत्थ निसिन्ना यापेतुं न सक्कोन्ति, न वट्टती’’ति वदन्ति. गणभोजनापत्तिजनकनिमन्तनभावतो ‘‘अकप्पियनिमन्तन’’न्ति वुत्तं. सम्पवेसेत्वाति निसीदापेत्वा. गणो भिज्जतीति गणो आपत्तिं न आपज्जतीति अधिप्पायो. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२२०) पन ‘‘सम्पवेसेत्वाति तेहि योजेत्वा. गणो भिज्जतीति निमन्तितसङ्घो न होतीति अत्थो’’ति वुत्तं.
‘‘यत्थ चत्तारो भिक्खू…पे… भुञ्जन्ती’’ति इमाय पाळिया संसन्दनतो ‘‘इतरेसं पन गणपूरको होती’’ति वुत्तं. अविसेसेनाति ‘‘गिलानो वा चीवरकारको वा’’ति अविसेसेत्वा सब्बसाधारणवचनेन. तस्माति अविसेसितत्ता.
अधिवासेत्वा गतेसूति एत्थ अकप्पियनिमन्तनाधिवासनक्खणे पुब्बपयोगे दुक्कटम्पि नत्थि, विञ्ञत्तितो पसवने पन विञ्ञत्तिक्खणे इतरसिक्खापदेहि दुक्कटं होतीति गहेतब्बं. भुत्वा गतेसूति एत्थ आगतेसुपि भोजनकिच्चे निट्ठिते गण्हितुं वट्टति. तानि च तेहि एकतो न गहितानीति येहि भोजनेहि विसङ्केतो नत्थि, तानि भोजनानि तेहि भिक्खूहि एकतो न गहितानि एकेन पच्छा गहितत्ता. महाथेरेति भिक्खू सन्धाय वुत्तं. निमन्तनं सादियथाति निमन्तनभत्तं पटिग्गण्हथ. यानीति कुम्मासादीनि तेहि भिक्खूहि एकेन पच्छा गहितत्ता एकतो न गहितानि. भत्तुद्देसकेन पण्डितेन भवितब्बं…पे… मोचेतब्बाति एतेन भत्तुद्देसकेन ¶ अकप्पियनिमन्तने सादिते सब्बेसम्पि सादितं होति, एकतो गण्हन्तानं गणभोजनापत्ति च होतीति दस्सेति. दूतस्स द्वारे आगन्त्वा पुन ‘‘भत्तं गण्हथा’’ति ¶ वचनभयेन ‘‘गामद्वारे अट्ठत्वा’’ति वुत्तं. तत्थ तत्थ गन्त्वाति अन्तरवीथिआदीसु तत्थ तत्थ ठितानं सन्तिकं गन्त्वा. भिक्खूनं अत्थाय घरद्वारे ठपेत्वा दीयमानेपि एसेव नयो. निवत्तथाति वुत्ते पन निवत्तितुं वट्टतीति ‘‘निवत्तथा’’ति विच्छिन्दित्वा पच्छा ‘‘भत्तं गण्हथा’’ति वुत्तत्ता वट्टति.
परम्परभोजनकथा
२. परम्परभोजनकथायं पन परस्स परस्स भोजनं परम्परभोजनं. किं तं? पठमं निमन्तितभत्तं ठपेत्वा अञ्ञस्स भोजनकिरिया. परम्परभोजनं गणभोजनं विय विञ्ञत्तितो च निमन्तनतो च न पसवतीति आह ‘‘परम्परभोजनं पना’’तिआदि. पन-सद्दो विसेसत्थजोतको. विकप्पनावसेनेव तं भत्तं असन्तं नाम होतीति अनुपञ्ञत्तिवसेन विकप्पनं अट्ठपेत्वा यथापञ्ञत्तसिक्खापदमेव ठपितं. परिवारे (परि. ८६) पन विकप्पनायं अनुजाननम्पि अनुपञ्ञत्तिसदिसन्ति कत्वा ‘‘चतस्सो अनुपञ्ञत्तियो’’ति वुत्तं, महापच्चरियादीसु वुत्तनयं पच्छा वदन्तो पाळिया संसन्दनतो परम्मुखाविकप्पनमेव पतिट्ठापेति. केचि पन ‘‘तदा अत्तनो सन्तिके ठपेत्वा भगवन्तं अञ्ञस्स अभावतो थेरो सम्मुखाविकप्पनं नाकासि, भगवता च विसुं सम्मुखाविकप्पना न वुत्ता, तथापि सम्मुखाविकप्पनापि वट्टती’’ति वदन्ति. तेनेव मातिकाट्ठकथायम्पि (कङ्खा. अट्ठ. परम्परभोजनसिक्खापदवण्णना) ‘‘यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स ‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा वा ‘इत्थन्नामस्स दम्मी’ति वा ‘विकप्पेमी’ति वा एवं परम्मुखा वा पठमनिमन्तनं अविकप्पेत्वा पच्छा निमन्तितकुले लद्धभिक्खतो एकसित्थम्पि अज्झोहरति, पाचित्तिय’’न्ति वुत्तं.
पञ्चहि ¶ भोजनेहि निमन्तितस्स येन येन पठमं निमन्तितो, तस्स तस्स भोजनतो उप्पटिपाटिया अविकप्पेत्वा वा परस्स परस्स भोजनं परम्परभोजनन्ति आह ‘‘सचे पन मूलनिमन्तनं हेट्ठा होति, पच्छिमं पच्छिमं उपरि, तं उपरितो पट्ठाय भुञ्जन्तस्स आपत्ती’’ति. हत्थं अन्तो पवेसेत्वा सब्बहेट्ठिमं गण्हन्तस्स मज्झे ठितम्पि अन्तोहत्थगतं होतीति आह ‘‘हत्थं ¶ पन…पे… यथा यथा वा भुञ्जन्तस्स अनापत्ती’’ति. खीरस्स रसस्स च भत्तेन अमिस्सं हुत्वा उपरि ठितत्ता ‘‘खीरं वा रसं वा पिवतो अनापत्ती’’ति वुत्तं.
‘‘महाउपासकोति गेहस्सामिको. महाअट्ठकथायं ‘आपत्ती’ति वचनेन कुरुन्दियं ‘वट्टती’ति वचनं विरुद्धं विय दिस्सति. द्विन्नम्पि अधिप्पायो महापच्चरियं विभावितो’’ति महागण्ठिपदे वुत्तं.
सब्बे निमन्तेन्तीति अकप्पियनिमन्तनवसेन निमन्तेन्ति. ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’’ति वुत्तत्ता सतिपि भिक्खाचरियाय पठमं लद्धभावे ‘‘पिण्डाय चरित्वा लद्धं भत्तं भुञ्जति, आपत्ती’’ति वुत्तं.
विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२२९) पन ‘‘खीरं वा रसं वाति पञ्चभोजनामिस्सं भत्ततो उपरि ठितं सन्धाय वुत्तं. तञ्हि अभोजनत्ता उप्पटिपाटिया पिवतोपि अनापत्ति. तेनाह ‘भुञ्जन्तेना’तिआदी’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय २२९) पन ‘‘एत्थ ‘महाउपासको भिक्खू निमन्तेति…पे… पच्छा लद्धं भत्तं भुञ्जन्तस्स आपत्ति. पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’ति अट्ठकथायं वचनतो, ‘कालस्सेव पिण्डाय चरित्वा ¶ भुञ्जिम्हा’ति पाळितो, खन्धके ‘न च, भिक्खवे, अञ्ञत्र निमन्तने अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा, यो भुञ्जेय्य, यथाधम्मो कारेतब्बो’ति वचनतो च निमन्तेत्वा वा पवेदेतु अनिमन्तेत्वा वा, पठमगहितनिमन्तितस्स भिक्खुनो पठमनिमन्तनभोजनतो अञ्ञं यं किञ्चि परसन्तकं भोजनं परम्परभोजनापत्तिं करोति. अत्तनो सन्तकं, सङ्घगणतो लद्धं वा अगहट्ठसन्तकं वट्टति, निमन्तनतो पठमं निबद्धत्ता पन निच्चभत्तादिपरसन्तकम्पि वट्टती’’ति वुत्तं.
अनापुच्छाकथा
३. अनापुच्छाकथायं ‘‘पकतिवचनेनाति एत्थ यं द्वादसहत्थब्भन्तरे ठितेन सोतुं सक्का भवेय्य, तं पकतिवचनं नाम. आपुच्छितब्बोति ‘अहं इत्थन्नामस्स घरं गच्छामी’ति वा ‘चारित्तकं ¶ आपज्जामी’ति वा ईदिसेन वचनेन आपुच्छितब्बो. सेसमेत्थ उत्तानमेव. पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छा, भत्तियघरतो अञ्ञघरप्पवेसनं, मज्झन्हिकानतिक्कमो, समयस्स वा आपदानं वा अभावोति इमानि पनेत्थ पञ्च अङ्गानी’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२९८) एत्तकमेव वुत्तं, विमतिविनोदनियं (वि. वि. टी. पचित्तिय २.२९८) पन ‘‘परियेसित्वा आरोचनकिच्चं नत्थीति वुत्तत्ता यो अपरियेसितब्बो उपसङ्कमितुं युत्तट्ठाने दिस्सति, सो सचेपि पकतिवचनस्स सवनूपचारं अतिक्कम्म ठितो, उपसङ्कमित्वा आपुच्छितब्बो. तेनाह ‘अपिच…पे… यं पस्सति, सो आपुच्छितब्बो’तिआदि. अनापत्तिवारे चेत्थ अन्तरारामादीनञ्ञेव वुत्तत्ता विहारतो गामवीथिं अनुञ्ञातकारणं विना अतिक्कमन्तस्सापि आपत्ति होति, न पन घरूपचारं ¶ अतिक्कमन्तस्सेव. यं पन पाळियं ‘अञ्ञस्स घरूपचारं ओक्कमन्तस्स…पे… पठमपादं उम्मारं अतिक्कामेती’तिआदि वुत्तं, तं गामे पविट्ठं सन्धाय वुत्तं, तथापि अञ्ञस्स घरूपचारं अनोक्कमित्वा वीथिमज्झेनेव गन्त्वा इच्छितिच्छितघरद्वाराभिमुखे ठत्वा मनुस्से ओलोकेत्वा गच्छन्तस्सपि पाचित्तियमेव. तत्थ केचि ‘वीथियं अतिक्कमन्तस्स घरूपचारगणनाय आपत्तियो’ति वदन्ति. अञ्ञे पन ‘यानि कुलानि उद्दिस्स गतो, तेसं गणनाया’ति. पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छना, भत्तियघरतो अञ्ञघरूपसङ्कमनं, मज्झन्हिकानतिक्कमो, समयापदानं अभावोति इमानेत्थ पञ्च अङ्गानी’’ति. विकालगामप्पवेसनेपि ‘‘अपरिक्खित्तस्स गामस्स उपचारो अदिन्नादाने वुत्तनयेनेव वेदितब्बो’’ति इमिना दुतियलेड्डुपातो इध उपचारोति दस्सेति. सेसमेत्थ उत्तानमेव. सन्तं भिक्खुं अनापुच्छना, अनुञ्ञातकारणाभावो, विकाले गामप्पवेसनन्ति इमानि पनेत्थ तीणि अङ्गानि.
पंसुकूलकथा
४. पंसुकूलकथायं अभिन्ने सरीरेति अब्भुण्हे अल्लसरीरे. ‘‘अब्भुण्हे’’ति इमिनापि वुत्तमेव परियायभेदमन्तरेन विभावेतुं ‘‘अल्लसरीरे’’ति वुत्तं.
विसभागसरीरेति इत्थिसरीरे. विसभागसरीरत्ता अच्चासन्नेन न भवितब्बन्ति आह ‘‘सीसे वा’’तिआदि. वट्टतीति विसभागसरीरेपि अत्तनाव वुत्तविधिं कातुं साटकञ्च गहेतुं वट्टति ¶ . केचि पन ‘‘किञ्चापि इमिना सिक्खापदेन अनापत्ति, इत्थिरूपं पन आमसन्तस्स दुक्कट’’न्ति वदन्ति. ‘‘यथाकम्मं गतोति ततो पेतत्तभावतो मतभावं दस्सेति. अब्भुण्हेति आसन्नमरणताय सरीरस्स उण्हसमङ्गितं दस्सेति, तेनेवाह ‘अल्लसरीरे’ति. कुणपसभावं ¶ उपगतम्पि भिन्नमेव अल्लभावतो भिन्नत्ता. विसभागसरीरेति इत्थिसरीरे. ‘सीसे वा’तिआदि अधक्खके उब्भजाणुमण्डले पदेसे चित्तविकारप्पत्तिं सन्धाय वुत्तं, यत्थ कत्थचि अनामसन्तेन कतं सुकतमेव. मतसरीरम्पि हि येन केनचि आकारेन सञ्चिच्च फुसन्तस्स अनामासदुक्कटमेवाति वदन्ति, तं युत्तमेव. न हि अपाराजिकवत्थुकेपि चित्तादिइत्थिरूपे भवन्तं दुक्कटं पाराजिकवत्थुभूते मतित्थिसरीरे निवत्तती’’ति विमतिविनोदनियं (वि. वि. टी. १.१३५) वुत्त.
इमस्मिं ठाने आचरियेन अवुत्तापि पंसुकूलकथा पंसुकूलसामञ्ञेन वेदितब्बा. सा हि चीवरक्खन्धके (महाव. ३४०) एवं आगता ‘‘तेन खो पन समयेन ये ते भिक्खू गहपतिचीवरं सादियन्ति, ते कुक्कुच्चायन्ता पंसुकूलं न सादियन्ति ‘एकंयेव भगवता चीवरं अनुञ्ञातं, न द्वे’ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, गहपतिचीवरं सादियन्तेन पंसुकूलम्पि सादियितुं, तदुभयेनपाहं, भिक्खवे, सन्तुट्ठिं वण्णेमी’’ति. तत्थ ‘‘एकंयेव भगवता चीवरं अनुञ्ञातं, न द्वेति ते ‘किर इतरीतरेन चीवरेना’ति एतस्स ‘गहपतिकेन वा पंसुकूलेन वा’ति एवं अत्थं सल्लक्खिंसु. तत्थ पन इतरीतरेनपीति अप्पग्घेनपि महग्घेनपि येन केनचीति अत्थो’’ति अट्ठकथायं वुत्तो, तस्मा धुतङ्गं असमादियित्वा विनयपंसुकूलमत्तसादियकेन भिक्खुना गहपतिचीवरम्पि सादितब्बं होति, पंसुकूलधुतङ्गधरस्स पन गहपतिचीवरं न वट्टति ‘‘गहपतिचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी’’ति समादानतोति दट्ठब्बं.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति. एकच्चे भिक्खू सुसानं ओक्कमिंसु ¶ पंसुकूलाय, एकच्चे भिक्खू नागमेसुं. ये ते भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, ते पंसुकूलानि लभिंसु. ये ते भिक्खू नागमेसुं, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे नागमित्था’’ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, नागमेन्तानं नाकामा भागं दातुन्ति. तत्थ नागमेसुन्ति याव ते सुसानतो ¶ आगच्छन्ति, ताव ते न अच्छिंसु, पक्कमिंसुयेव. नाकामा भागं दातुन्ति न अनिच्छाय दातुं. यदि पन इच्छन्ति, दातब्बो.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति. एकच्चे भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू आगमेसुं. ये ते भिक्खू सुसानं ओक्कमिंसु पंसुकूलाय, ते पंसुकूलानि लभिंसु. ये ते भिक्खू आगमेसुं, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसा,ए भागं देथा’’ति. ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे न ओक्कमित्था’’ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, आगमेन्तानं अकामा भागं दातुन्ति.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति. एकच्चे भिक्खू पठमं सुसानं ओक्कमिंसु पंसुकूलाय, एकच्चे भिक्खू पच्छा ओक्कमिंसु. ये ते भिक्खू पठमं सुसानं ओक्कमिंसु पंसुकूलाय, ते पंसुकूलानि लभिंसु. ये ते भिक्खू पच्छा ओक्कमिंसु, ते न लभिंसु. ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे पच्छा ओक्कमित्था’’ति. भगवतो ¶ एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पच्छा ओक्कन्तानं नाकामा भागं दातुन्ति.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति. ते सदिसा सुसानं ओक्कमिंसु पंसुकूलाय. एकच्चे भिक्खू पंसुकूलानि लभिंसु, एकच्चे भिक्खू न लभिंसु. ये ते भिक्खू न लभिंसु, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे न लभित्था’’ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, सदिसानं ओक्कन्तानं अकामा भागं दातुन्ति.
तत्थ आगमेसुन्ति उपचारे अच्छिंसु. तेनाह भगवा ‘‘अनुजानामि, भिक्खवे, आगमेन्तानं अकामा भागं दातु’’न्ति. उपचारेति सुसानस्स आसन्नप्पदेसे. यदि पन मनुस्सा ‘‘इधागता एव गण्हन्तू’’ति देन्ति, सञ्ञाणं वा कत्वा गच्छन्ति ‘‘सम्पत्ता गण्हन्तू’’ति ¶ . सम्पत्तानं सब्बेसम्पि पापुणाति. सचे छड्डेत्वा गता, येन गहितं, सो एव सामी. सदिसा सुसानं ओक्कमिंसूति सब्बे समं ओक्कमिंसु, एकदिसाय वा ओक्कमिंसूतिपि अत्थो.
तेन खो पन समयेन सम्बहुला भिक्खू कोसलेसु जनपदेसु अद्धानमग्गप्पटिपन्ना होन्ति. ते कतिकं कत्वा सुसानं ओक्कमिंसु पंसुकूलाय. एकच्चे भिक्खू पंसुकूलानि लभिंसु, एकच्चे भिक्खू न लभिंसु. ये ते भिक्खू न लभिंसु, ते एवमाहंसु ‘‘अम्हाकम्पि, आवुसो, भागं देथा’’ति. ते एवमाहंसु ‘‘न मयं, आवुसो, तुम्हाकं भागं दस्साम, किस्स तुम्हे न लभित्था’’ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कतिकं कत्वा ओक्कन्तानं अकामा भागं दातुन्ति. तत्थ ते कतिकं कत्वाति ‘‘लद्धं पंसुकूलं सब्बे भाजेत्वा ¶ गण्हिस्सामा’’ति बहिमेव कतिकं कत्वा. छड्डेत्वा गताति किञ्चि अवत्वायेव छड्डेत्वा गता. एतेन ‘‘भिक्खू गण्हन्तू’’ति छड्डिते एव अकामा भागदानं विहितं, केवलं छड्डिते पन कतिकाय असति एकतो बहूसु पविट्ठेसु येन गहितं, तेन अकामा भागो न दातब्बोति दस्सेति. समाना दिसा पुरत्थिमादिभेदा एतेसन्ति सदिसाति आह ‘‘एकदिसाय वा ओक्कमिंसू’’ति.
अच्छिन्नचीवरकथा
५. अच्छिन्नचीवरकथायं अनुपुब्बकथाति अनुपुब्बेन विनिच्छयकथा. सेसपरिक्खारानं सद्धिविहारिकेहि गहितत्ता निवासनपारुपनमेव अवसिट्ठन्ति आह ‘‘निवासनपारुपनमत्तंयेव हरित्वा’’ति. सद्धिविहारिकानं ताव आगमनस्स वा अनागमनस्स वा अजाननताय वुत्तं ‘‘थेरेहि नेव ताव…पे… भुञ्जितब्ब’’न्ति. परेसम्पि अत्थाय लभन्तीति अत्तनो चीवरं ददमाना सयं साखाभङ्गेन पटिच्छादेन्तीति तेसं अत्थायपि भञ्जितुं लभन्ति. ‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति वचनतो ईदिसेसु भूतगामपातब्यतापि अनुञ्ञातायेव होतीति आह ‘‘नेव भूतगामपातब्यताय पाचित्तियं होती’’ति. न तेसं धारणे दुक्कटन्ति तेसं तित्थियधजानं धारणेपि दुक्कटं नत्थि.
यानि च नेसं वत्थानि देन्तीति सम्बन्धो. थेरानं सयमेव दिन्नत्ता वुत्तं ‘‘अच्छिन्नचीवरट्ठाने ¶ ठितत्ता’’ति. यदि लद्धिं गण्हाति, तित्थियपक्कन्तको नाम होति. तस्मा वुत्तं ‘‘लद्धिं अग्गहेत्वा’’ति. ‘‘नो चे होति, सङ्घस्स विहारचीवरं वा…पे… आपत्ति दुक्कटस्सा’’ति इमिना अन्तरामग्गे पविट्ठविहारतो निक्खमित्वा अञ्ञत्थ अत्तनो ¶ अभिरुचितट्ठानं गच्छन्तस्स दुक्कटं वुत्तं, इमिना च ‘‘यं आवासं पठमं उपगच्छती’’ति वुत्तं अन्तरामग्गे ठितविहारम्पि सचे नग्गो हुत्वा गच्छति, दुक्कटमेवाति वेदितब्बं. यदि एवं तत्थ कस्मा न वुत्तन्ति चे? अनोकासत्ता. तत्थ हि ‘‘अनुजानामि, भिक्खवे, अच्छिन्नचीवरस्स वा…पे… चीवरं विञ्ञापेतु’’न्ति इमिना सम्बन्धेन सङ्घिकम्पि चीवरं निवासेतुं पारुपितुञ्च अनुजानन्तो ‘‘यं आवासं पठमं…पे… गहेत्वा पारुपितु’’न्ति आह, तस्मा तत्थ अनोकासत्ता दुक्कटं न वुत्तं.
विहारचीवरन्ति सेनासनचीवरं. चिमिलिकाहीति पटपिलोतिकाहि. तस्स उपरीति भूमत्थरणस्स उपरि. विदेसगतेनाति अञ्ञं चीवरं अलभित्वा विदेसगतेन. एकस्मिं…पे… ठपेतब्बन्ति एत्थ सेसेन गहेत्वा आगतत्ता ठपेन्तेन च सङ्घिकपरिभोगवसेनेव ठपितत्ता अञ्ञस्मिं सेनासने नियमितम्पि अञ्ञत्थ ठपेतुं वट्टतीति वदन्ति. परिभोगेनेवाति अञ्ञं चीवरं अलभित्वा परिभुञ्जनेन.
परिभोगजिण्णन्ति यथा तेन चीवरेन सरीरं पटिच्छादेतुं न सक्का, एवं जिण्णं. कप्पियवोहारेनाति कयविक्कयापत्तितो मोचनत्थं वुत्तं. ‘‘विञ्ञापेन्तस्सा’’ति इमस्सेव अत्थं विभावेति ‘‘चेतापेन्तस्स परिवत्तापेन्तस्सा’’ति. अत्तनो धनेन हि विञ्ञापनं नाम परिवत्तनमेवाति अधिप्पायो. सङ्घवसेन पवारितानं विञ्ञापने वत्तं दस्सेति ‘‘पमाणमेव वट्टती’’ति. सङ्घवसेन हि पवारिते सब्बेसं साधारणत्ता अधिकं विञ्ञापेतुं न वट्टति. यं यं पवारेतीति यं यं चीवरादिं दस्सामीति पवारेति. विञ्ञापनकिच्चं नत्थीति विना विञ्ञत्तिया दीयमानत्ता विञ्ञापेत्वा किं करिस्सतीति अधिप्पायो. अञ्ञस्सत्थायाति एत्थपि ‘‘ञातकानं पवारितान’’न्ति ¶ इदं अनुवत्ततियेवाति आह ‘‘अत्तनो ञातकपवारिते’’तिआदि. विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
विमतिविनोदनियं (वि. वि. टी. १.५१५) पन पाळियं धम्मनिमन्तनाति समणेसु वत्तब्बाचारधम्ममत्तवसेन ¶ निमन्तना, दातुकामताय कतनिमन्तना न होतीति अत्थो. तेनेव ‘‘विञ्ञापेस्सती’’ति वुत्तं. अञ्ञातकअप्पवारिततो हि विञ्ञत्ति नाम होति.
‘‘तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति इमिना भूतगामविकोपनं अनुञ्ञातन्ति आह ‘‘नेवभूतगामपातब्यताया’’तिआदि. पठमं सुद्धचित्तेन लिङ्गं गहेत्वा पच्छा लद्धिं गण्हन्तोपि तित्थियपक्कन्तको एवाति आह ‘‘निवासेत्वापि लद्धि न गहेतब्बा’’ति.
यं आवासं पठमं उपगच्छतीति एत्थपि विहारचीवरादिअत्थाय पविसन्तेनपि तिणादीहि पटिच्छादेत्वाव गन्तब्बं, ‘‘न त्वेव नग्गेन आगन्तब्ब’’न्ति सामञ्ञतो दुक्कटस्स वुत्तत्ता. चिमिलिकाहीति पटपिलोतिकाहि. परिभोगेनेवाति अञ्ञं चीवरं अलभित्वा परिभुञ्जनेन. परिभोगजिण्णन्ति यथा तं चीवरं परिभुञ्जियमानं ओभग्गविभग्गताय असारुप्पं होति, एवं जिण्णं.
अञ्ञस्सत्थायाति एत्थपि ‘‘ञातकानं पवारितान’’न्ति इदं अनुवत्ततेवाति आह ‘‘अत्तनो ञातकपवारिते’’तिआदि. इध पन अञ्ञस्स अच्छिन्ननट्ठचीवरस्स अत्थाय अञ्ञातकअप्पवारिते विञ्ञापेन्तस्स निस्सग्गियेन अनापत्तीति अत्थो गहेतब्बो, इतरथा ‘‘ञातकानं पवारितान’’न्ति इमिना विसेसो न भवेय्य, तेनेव अनन्तरसिक्खापदे ¶ वक्खति ‘‘अट्ठकथासु (पारा. अट्ठ. २.५२६) पन ञातकपवारितट्ठाने…पे… पमाणमेव वट्टतीति वुत्तं, तं पाळिया न समेती’’ति च ‘‘यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘अञ्ञस्सत्थाया’ति न वुत्त’’न्ति च. विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
‘‘तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य, सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बं, ततो चे उत्तरि सादियेय्य, निस्सग्गियं पाचित्तिय’’न्ति इमस्मिं तदुत्तरिसिक्खापदे (पारा. ५२३) अभिहट्ठुन्ति एत्थ अभीति उपसग्गो, हरितुन्ति अत्थो, गण्हितुन्ति वुत्तं होति. पवारेय्याति इच्छापेय्य, इच्छं रुचिं ¶ उप्पादेय्य वदेय्य निमन्तेय्याति अत्थो. अभिहट्ठुं पवारेन्तेन पन यथा वत्तब्बं. तं आकारं दस्सेतुं ‘‘यावत्तकं इच्छसि, तावत्तकं गण्हाही’’ति एवमस्स पदभाजनं वुत्तं. अथ वा यथा ‘‘नेक्खम्मं दट्ठु खेमतो’’ति एत्थ दिस्वाति अत्थो, एवमिधपि अभिहट्ठुं पवारेय्याति अभिहरित्वा पवारेय्याति अत्थो. तत्थ कायाभिहारो वाचाभिहारोति दुविधो अभिहारो. कायेन वा हि वत्थादीनि अभिहरित्वा पादमूले ठपेत्वा ‘‘यत्तकं इच्छसि, तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, वाचाय वा ‘‘अम्हाकं दुस्सकोट्ठागारं परिपुण्णं, यत्तकं इच्छसि, तत्तकं गण्हाही’’ति वदन्तो पवारेय्य, तदुभयम्पि एकज्झं कत्वा ‘‘अभिहट्ठुं पवारेय्या’’ति वुत्तं.
सन्तरुत्तरपरमन्ति सअन्तरं उत्तरं परमं अस्स चीवरस्साति सन्तरुत्तरपरमं, निवासनेन सद्धिं पारुपनं उक्कट्ठपरिच्छेदो अस्साति ¶ वुत्तं होति. ततो चीवरं सादितब्बन्ति ततो अभिहटचीवरतो एत्तकं चीवरं गहेतब्बं, न इतो परन्ति अत्थो. यस्मा पन अच्छिन्नसब्बचीवरेन तेचीवरिकेनेव भिक्खुना एवं पटिपज्जितब्बं, अञ्ञेन अञ्ञथापि, तस्मा तं विभागं दस्सेतुं ‘‘सचे तीणि नट्ठानि होन्ती’’तिआदिना नयेनस्स पदभाजनं वुत्तं.
तत्रायं विनिच्छयो – यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानि, एकं निवासेत्वा एकं पारुपित्वा अञ्ञं सभागट्ठानतो परियेसिस्सति. यस्स द्वे नट्ठानि, तेन एकं सादितब्बं. सचे पकतियाव सन्तरुत्तरेन चरति, द्वे सादितब्बानि, एवं एकं सादियन्तेनेव समो भविस्सति. यस्स तीसु एकं नट्ठं, न सादितब्बं. यस्स पन द्वीसु एकं नट्ठं, एकं सादितब्बं. यस्स एकंयेव होति, तञ्च नट्ठं, द्वे सादितब्बानि. भिक्खुनिया पन पञ्चसुपि नट्ठेसु द्वे सादितब्बानि, चतूसु नट्ठेसु एकं सादितब्बं, तीसु नट्ठेसु किञ्चि न सादितब्बं, को पन वादो द्वीसु वा एकस्मिं वा. येन केनचि हि सन्तरुत्तरपरमताय ठातब्बं, ततो उत्तरि न लब्भतीति इदमेत्थ लक्खणं.
सेसकं आहरिस्सामीति द्वे चीवरानि कत्वा सेसं पुन आहरिस्सामीति अत्थो. न अच्छिन्नकारणाति बाहुसच्चादिगुणवसेन देन्ति. ञातकानन्तिआदीसु ञातकानं देन्तानं सादियन्तस्स, पवारितानं देन्तानं सादियन्तस्स, अत्तनो धनेन सादियन्तस्स अनापत्तीति अत्थो. अट्ठकथासु पन ‘‘ञातकपवारितट्ठाने पकतिया बहुम्पि वट्टति, अच्छिन्नकारणा पमाणमेव ¶ वट्टती’’ति वुत्तं, तं पाळिया न समेति. यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेव पञ्ञत्तं, तस्मा इध ‘‘अञ्ञस्सत्थाया’’ति न वुत्तं. सेसं उत्तानत्थमेव. समुट्ठानादीसु इदम्पि छसमुट्ठानं ¶ , किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मवचीकम्मं, तिचित्तं, तिवेदनन्ति.
सत्तमे पाळियं पग्गाहिकसालन्ति दुस्सवाणिजकानं आपणं, ‘‘पग्गाहितसाल’’न्तिपि पठन्ति. अभीति उपसग्गोति तस्स विसेसत्थाभावं दस्सेति. तेनाह ‘‘हरितुन्ति अत्थो’’ति. वरसद्दस्स इच्छायं वत्तमानत्ता आह ‘‘इच्छापेय्या’’ति. दट्ठु खेमतोति एत्थ गाथाबन्धवसेन अनुनासिकलोपो दट्ठब्बो. सअन्तरन्ति अन्तरवासकसहितं. उत्तरन्ति उत्तरासङ्गं. अस्स चीवरस्साति सादितब्बचीवरस्स. अच्छिन्नसब्बचीवरेनाति अच्छिन्नानि सब्बानि तीणि चीवरानि अस्साति अच्छिन्नसब्बचीवरो, तेनाति अत्थो. यस्स हि अच्छिन्दनसमये तीणि चीवरानि सन्निहितानि होन्ति, तानि सब्बानि अच्छिन्नानीति सो ‘‘अच्छिन्नसब्बचीवरो’’ति वुच्चति. तेनेव ‘‘अच्छिन्नसब्बचीवरेन तेचीवरिकेना’’ति वुत्तं. तेचीवरिकेनाति हि अच्छिन्दनसमये तिचीवरस्स सन्निहितभावं सन्धाय वुत्तं, न पन विनये तेचीवरिकाभावं, धुतङ्गतेचीवरिकभावं वा सन्धाय. एवं पटिपज्जितब्बन्ति ‘‘सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्ब’’न्ति वुत्तविधिना पटिपज्जितब्बं. अञ्ञेनाति अच्छिन्नअसब्बचीवरेन. यस्स तीसु चीवरेसु एकं वा द्वे वा चीवरानि अच्छिन्नानि होन्ति, तेनाति अत्थो. अञ्ञथापीति ‘‘सन्तरुत्तरपरम’’न्ति वुत्तविधानतो अञ्ञथापि. यस्स हि तीसु द्वे चीवरानि अच्छिन्नानि होन्ति, एकं सादितब्बं, एकस्मिं अच्छिन्ने न सादितब्बन्ति न तस्स सन्तरुत्तरपरमसादियनं सम्भवति. अयमेव च अत्थो पदभाजनेन विभावितो. तेनाह ‘‘तं विभागं दस्सेतु’’न्ति.
केचि पन ‘‘तेचीवरिकेनाति वुत्तत्ता तिचीवरं परिक्खारचोळवसेन अधिट्ठहित्वा परिभुञ्जतो तस्मिं नट्ठे बहूनिपि गहेतुं लभती’’ति वदन्ति, तं न गहेतब्बं. पदभाजनस्स हि ¶ अधिप्पायं दस्सेन्तेन यस्मा पन ‘‘अच्छिन्नसब्बचीवरेन…पे… तं विभागं दस्सेतु’’न्ति वुत्तं, पदभाजने च न तादिसो अत्थो उपलब्भति, तस्मा तं न गहेतब्बमेव. यम्पि मातिकाट्ठकथायं (कङ्खा. अट्ठ. ततुत्तरिसिक्खापदवण्णना) वुत्तं ‘‘यस्स अधिट्ठिततिचीवरस्स तीणि नट्ठानी’’ति, तत्थपि अधिट्ठितग्गहणं सरूपकथनमत्तन्ति गहेतब्बं, न पन तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेवाति एवमत्थो गहेतब्बो पाळियं अट्ठकथायञ्च तथा अत्थस्सासम्भवतो ¶ . न हि तिचीवराधिट्ठानेन अधिट्ठितचीवरस्सेव इदं सिक्खापदं पञ्ञत्तन्ति सक्का विञ्ञातुं. पुरिमसिक्खापदेन हि अच्छिन्नचीवरस्स अञ्ञातकविञ्ञत्तिया अनुञ्ञातत्ता पमाणं अजानित्वा विञ्ञापनवत्थुस्मिं पमाणतो सादियनं अनुजानन्तेन भगवता इदं सिक्खापदं पञ्ञत्तं, तस्मा परिक्खारचोळिकस्स बहुम्पि सादितुं वट्टतीति अयमत्थो नेव पाळिया समेति, न च भगवतो अधिप्पायं अनुलोमेति.
यस्स तीणि नट्ठानि, तेन द्वे सादितब्बानीति एत्थ यस्स तिचीवरतो अधिकम्पि चीवरं अञ्ञत्थ ठितं अत्थि, तदा तस्स चीवरस्स अलब्भनीयभावतो तेनपि सादितुं वट्टतीति वेदितब्बं. पकतियाव सन्तरुत्तरेन चरतीति सासङ्कसिक्खापदवसेन वा अविप्पवाससम्मुतिवसेन वा ततियस्स अलाभेन वा चरति. ‘‘द्वे नट्ठानी’’ति अधिकारत्ता वुत्तं ‘‘द्वे सादितब्बानी’’ति. एकं सादियन्तेनेव समो भविस्सतीति तिण्णं चीवरानं द्वीसु नट्ठेसु एकं सादियन्तेन समो भविस्सति उभिन्नम्पि सन्तरुत्तरपरमताय अवट्ठानतो. यस्स एकंयेव होतीति अञ्ञेन केनचि कारणेन विनट्ठसेसचीवरं सन्धाय वुत्तं.
‘‘सेसकं तुम्हेव होतूति देन्ती’’ति वुत्तत्ता ‘‘पमाणयुत्तं गण्हिस्साम, सेसकं आहरिस्सामा’’ति वत्वा ¶ गहेत्वा गमनसमयेपि ‘‘सेसकम्पि तुम्हाकंयेव होतू’’ति वदन्ति, लद्धकप्पियमेव. पवारितानन्ति अच्छिन्नकालतो पुब्बेयेव पवारितानं. पाळिया न समेतीति सन्तरुत्तरपरमतो उत्तरि सादियने अनापत्तिदस्सनत्थं ‘‘अनापत्ति ञातकानं पवारितान’’न्ति वुत्तत्ता न समेति. सन्तरुत्तरपरमं सादियन्तस्स हि आपत्तिप्पसङ्गोयेव नत्थि, सति च सिक्खापदेन आपत्तिप्पसङ्गे अनापत्ति युत्ता दस्सेतुन्ति अधिप्पायो. केचि पन ‘‘पमाणमेव वट्टतीति इदं सल्लेखदस्सनत्थं वुत्त’’न्ति वदन्ति.
यस्मा पनिदं…पे… न वुत्तन्ति एत्थायमधिप्पायो – ‘‘अञ्ञस्सत्थाया’’ति वुच्चमाने अञ्ञेसं अत्थाय पमाणं अतिक्कमित्वापि गण्हितुं वट्टतीति आपज्जति, तञ्च अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिं पञ्ञत्तत्ता वत्थुना संसन्दियमानं न समेति. न हि यं वत्थुं निस्साय सिक्खापदं पञ्ञत्तं, तस्मिंयेव अनापत्तिवचनं युत्तन्ति. गण्ठिपदेसु पन तीसुपि ‘‘इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता ‘अञ्ञस्सत्थाया’ति वत्तुं ओकासोयेव नत्थि, तस्मा न वुत्त’’न्ति कथितं. इध ‘‘अञ्ञस्सत्थाया’’ति अवुत्तत्ता अञ्ञेसं अत्थाय ¶ ञातकपवारितेसु अधिकं विञ्ञापेन्तस्स आपत्तीति चे? न, तत्थ पुरिमसिक्खापदेनेव अनापत्तिसिद्धितो. ततुत्तरिता, अच्छिन्नादिकारणता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.
विमतिविनोदनियं (वि. वि. टी. १.५२२-५२४) पन ‘‘पाळियं पग्गाहिकसालन्ति दुस्सापणं. तञ्हि वाणिजकेहि दुस्सानि पग्गहेत्वा दस्सनट्ठानताय ‘पग्गाहिकसाला’ति वुच्चति. अस्स चीवरस्साति सादितब्बचीवरस्स. तेचीवरिकेनाति इमिना अच्छिन्नतिचीवरतो अञ्ञस्स विहारादीसु निहितस्स चीवरस्स अभावं दस्सेति ¶ . यदि भवेय्य, विञ्ञापेतुं न वट्टेय्य, तावकालिकं निवासेत्वा अत्तनो चीवरं गहेतब्बं. तावकालिकम्पि अलभन्तस्स भूतगामविकोपनं कत्वा तिणपण्णेहि छदनं विय विञ्ञापनम्पि वट्टति एव. अञ्ञेनाति अच्छिन्नअसब्बचीवरेन. ‘द्वे नट्ठानी’ति अधिकारतो वुत्तं ‘द्वे सादितब्बानी’ति. पाळिया न समेतीति ‘अनापत्ति ञातकानं पवारितान’न्ति (पारा. ५२६) इमाय पाळिया न समेति ततुत्तरि विञ्ञापनआपत्तिप्पसङ्गे एव वुत्तत्ता. अञ्ञस्सत्थायाति न वुत्तन्ति इदं अञ्ञस्सत्थाय ततुत्तरि विञ्ञापने निस्सग्गियं पाचित्तियं होतीति इममत्थं दीपेति. तञ्च पाचित्तियं येसं अत्थाय विञ्ञापेति, तेसं वा सिया विञ्ञापकस्सेव वा, न ताव तेसं, तेहि अविञ्ञापितत्ता, नापि विञ्ञापकस्स, अत्तानं उद्दिस्स अविञ्ञत्तत्ता. तस्मा अञ्ञस्सत्थाय विञ्ञापेन्तस्सपि निस्सग्गियं पाचित्तियं न दिस्सति. पाळियं पन इमस्स सिक्खापदस्स अत्तनो सादियनपटिबद्धतावसेन पवत्तत्ता ‘अञ्ञस्सत्थाया’ति अनापत्तिवारे न वुत्तन्ति वदन्ति, तञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं. ततुत्तरिचीवरता, अच्छिन्नादिकारणता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानी’’ति.
इदं ततुत्तरिसिक्खापदविनिच्छयं आचरियेन अवुत्तम्पि अच्छिन्नचीवराधिकारेयेव पवत्तत्ता अम्हेहि गहितं, अञ्ञातकविञ्ञत्तिसिक्खापदस्स समयेसु अच्छिन्नचीवरकाले अञ्ञातकानं विञ्ञापेतब्बभावो भगवता वुत्तो, तेहि दिन्नचीवरस्स मत्तसो गहितभावो ततुत्तरिसिक्खापदेन वुत्तो. तस्मा अच्छिन्नचीवरअधिकारोयेव होतीति.
चीवरअच्छिन्दनविनिच्छयकथा
इतो ¶ ¶ परं अच्छिन्दनसामञ्ञेन चीवरअच्छिन्दनविनिच्छयं वक्खाम – तत्थ यम्पि त्याहन्ति यम्पि ते अहं. सो किर ‘‘मम पत्तचीवरउपाहनपच्चत्थरणानि वहन्तो मया सद्धिं चारिकं पक्कमिस्सती’’ति अदासि. तेनेवमाह ‘‘मया सद्धिं जनपदचारिकं पक्कमिस्सती’’ति. अच्छिन्दीति बलक्कारेन अग्गहेसि, सकसञ्ञाय गहितत्ता पनस्स पाराजिकं नत्थि, किलमेत्वा गहितत्ता आपत्ति पञ्ञत्ता.
सयं अच्छिन्दति, निस्सग्गियं पाचित्तियन्ति एकं चीवरं एकाबद्धानि च बहूनि अच्छिन्दतो एका आपत्ति, एकतो अबद्धानि विसुं विसुं ठितानि बहूनि अच्छिन्दतो, ‘‘सङ्घाटिं आहर, उत्तरासङ्गं आहरा’’ति एवं आहरापयतो च वत्थुगणनाय आपत्तियो. ‘‘मया दिन्नानि सब्बानि आहरा’’ति वदतोपि एकवचनेनेव सम्बहुला आपत्तियो.
अञ्ञं आणापेति, आपत्ति दुक्कटस्साति ‘‘चीवरं गण्हा’’ति आणापेति, एकं दुक्कटं. आणत्तो बहूनि गण्हाति, एकं पाचित्तियं. ‘‘सङ्घाटिं गण्ह, उत्तरासङ्गं गण्हा’’ति वदतो वाचाय वाचाय दुक्कटं. ‘‘मया दिन्नानि सब्बानि गण्हा’’ति वदतो एकवाचाय सम्बहुला आपत्तियो.
अञ्ञं परिक्खारन्ति विकप्पनुपगपच्छिमं चीवरं ठपेत्वा यं किञ्चि अन्तमसो सूचिम्पि. वेठेत्वा ठपितसूचीसुपि वत्थुगणनाय दुक्कटानि. सिथिलवेठितासु एवं. गाळ्हं कत्वा बद्धासु पन एकमेव दुक्कटन्ति महापच्चरियं वुत्तं. सूचिघरे पक्खित्तासुपि एसेव नयो. थविकाय पक्खिपित्वा सिथिलबद्धगाळ्हबद्धेसु तिकटुकादीसु भेसज्जेसुपि एसेव नयो.
सो वा देतीति ‘‘भन्ते, तुम्हाकंयेव इदं सारुप्प’’न्ति एवं वा देति. अथ वा पन ‘‘आवुसो, मयं तुय्हं ‘वत्तपटिपत्तिं ¶ करिस्सति, अम्हाकं सन्तिके उपज्झं गण्हिस्सति, धम्मं परियापुणिस्सती’ति चीवरं अदम्हा, सोदानि त्वं न वत्तं करोसि, न उपज्झं गण्हासि, न धम्मं परियापुणासी’’ति एवमादीहि वुत्तो ‘‘भन्ते, चीवरत्थाय मञ्ञे भणथ, इदं ¶ वो चीवर’’न्ति देति, एवम्पि सो वा देति. दिसापक्कन्तं वा पन दहरं ‘‘निवत्तेथ न’’न्ति भणति, सो न निवत्तति. ‘‘चीवरं गहेत्वा रुन्धथा’’ति एवं चे निवत्तति, साधु. सचे ‘‘पत्तचीवरत्थाय मञ्ञे तुम्हे भणथ, गण्हथ न’’न्ति देति, एवम्पि सोयेव देति. विब्भन्तं वा दिस्वा ‘‘मयं तुय्हं ‘वत्तं करिस्सती’ति पत्तचीवरं अदम्हा, सोदानि त्वं विब्भमित्वा चरसी’’ति वदति, इतरो ‘‘गण्हथ तुम्हाकं पत्तचीवर’’न्ति देति, एवम्पि सो वा देति. ‘‘मम सन्तिके उपज्झं गण्हन्तस्सेव ते देमि, अञ्ञत्थ गण्हन्तस्स न देमि. वत्तं करोन्तस्सेव देमि, अकरोन्तस्स न देमि. धम्मं परियापुणन्तस्सेव देमि, अपरियापुणन्तस्स न देमि. अविब्भमन्तस्सेव देमि, विब्भमन्तस्स न देमी’’ति एवं पन दातुं न वट्टति, ददतो दुक्कटं, आहरापेतुं पन वट्टति. चजित्वा दिन्नं अच्छिन्दित्वा गण्हन्तो भण्डग्घेन कारेतब्बो. सेसमेत्थ उत्तानमेव. अयं समन्तपासादिकतो उद्धटविनिच्छयो.
यम्पि त्याहन्ति एत्थ यन्ति कारणवचनं, तस्मा एवमेत्थ सम्बन्धो वेदितब्बो – ‘‘मया सद्धिं जनपदचारिकं पक्कमिस्सतीति यं कारणं निस्साय अहं ते, आवुसो, चीवरं अदासिं, तं न करोसी’’ति कुपितो अनत्तमनो अच्छिन्दीति. यन्ति वा चीवरं परामसति. तत्थ ‘‘मया सद्धिं जनपदचारिकं पक्कमिस्सतीति यम्पि ते अहं चीवरं अदासिं, तं चीवरं गण्हिस्सामी’’ति कुपितो अनत्तमनो अच्छिन्दीति सम्बन्धितब्बं.
आणत्तो ¶ बहूनि गण्हाति, एकं पाचित्तियन्ति ‘‘चीवरं गण्हा’’ति आणत्तिया एकचीवरविसयत्ता एकमेव पाचित्तियं. वाचाय वाचाय दुक्कटन्ति एत्थ अच्छिन्नेसु वत्थुगणनाय पाचित्तियानि. एकवाचाय सम्बहुला आपत्तियोति इदं अच्छिन्नेसु वत्थुगणनाय आपज्जितब्बं पाचित्तियापत्तिं सन्धाय वुत्तं, आणत्तिया आपज्जितब्बं पन दुक्कटं एकमेव.
एवन्ति इमिना ‘‘वत्थुगणनाय दुक्कटानी’’ति इदं परामसति. एसेव नयोति सिथिलं गाळ्हञ्च पक्खित्तासु आपत्तिया बहुत्तं एकत्तञ्च अतिदिसति.
आवुसो मयन्तिआदीसु गण्हितुकामताय एवं वुत्तेपि तेनेव दिन्नत्ता अनापत्ति. अम्हाकं ¶ सन्तिके उपज्झं गण्हिस्सतीति इदं सामणेरस्सपि दानं दीपेति, तस्मा किञ्चापि पाळियं ‘‘भिक्खुस्स सामं चीवरं दत्वा’’ति वुत्तं, तथापि अनुपसम्पन्नकाले दत्वापि उपसम्पन्नकाले अच्छिन्दन्तस्स पाचित्तियमेवाति वेदितब्बं. अच्छिन्दनसमये उपसम्पन्नभावोयेव हेत्थ पमाणं. देतीति तुट्ठो वा कुपितो वा देति. रुद्धथाति निवारेथ. एवं पन दातुं न वट्टतीति एत्थ एवं दिन्नं न ताव ‘‘तस्स सन्तक’’न्ति अनधिट्ठहित्वाव परिभुञ्जितब्बन्ति वेदितब्बं. आहरापेतुं पन वट्टतीति एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टति. चजित्वा दिन्नन्ति वुत्तनयेन अदत्वा अनपेक्खेन हुत्वा तस्सेव दिन्नं. भण्डग्घेन कारेतब्बोति सकसञ्ञाय विना गण्हन्तो भण्डं अग्घापेत्वा आपत्तिया कारेतब्बो. विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानि. अयं सारत्थदीपनीपाठो (सारत्थ. टी. २.६३५).
विमतिविनोदनियं ¶ (वि. वि. टी. १.६३१) पन ‘‘यम्पि…पे… अच्छिन्दीति एत्थ यं ते अहं चीवरं अदासिं, तं ‘मया सद्धिं पक्कमिस्सती’ति सञ्ञाय अदासिं, न अञ्ञथाति कुपितो अच्छिन्दीति एवं अज्झाहरित्वा योजेतब्बं. एकं दुक्कटन्ति यदि आणत्तो अवस्सं अच्छिन्दति, आणत्तिक्खणे एव पाचित्तियं. यदि न अच्छिन्दति, तदा एव दुक्कटन्ति दट्ठब्बं. एकवाचाय सम्बहुलापत्तियोति यदि आणत्तो अनन्तरायेन अच्छिन्दति, आणत्तिक्खणेयेव वत्थुगणनाय पाचित्तियापत्तियो पयोगकरणक्खणेयेव आपत्तिया आपज्जितब्बतो, चीवरं पन अच्छिन्नेयेव निस्सग्गियं होति. यदि सो न अच्छिन्दति, आणत्तिक्खणे एकमेव दुक्कटन्ति दट्ठब्बं. एवमञ्ञत्थपि ईदिसेसु नयो ञातब्बो. उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति. ‘‘भिक्खुस्स सामं चीवरं दत्वा’’ति इदं उक्कट्ठवसेन वुत्तं. आहरापेतुं पन वट्टतीति कम्मे अकते भतिसदिसत्ता वुत्तं. विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानी’’ति वुत्तं.
पटिभानचित्तकथा
६. पटिभानचित्तकथायं ¶ अट्ठकथायं वुत्तनयेनेव सुविञ्ञेय्यन्ति सारत्थदीपनियं न किञ्चि वुत्तं, विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.२९९) पन ‘‘करोहीति वत्तुं न वट्टतीति आणत्तिया एव पटिक्खित्तत्ता द्वारपालं ‘किं न करोसी’तिआदिना परियायेन वत्तुं वट्टति. जातकपकरणन्ति जातकपटिसंयुत्तं इत्थिपुरिसादि यं किञ्चि रूपं अधिप्पेतं. ‘परेहि कारापेतु’न्ति वुत्तत्ता बुद्धरूपम्पि सयं कातुं न लभती’’ति वुत्तं.
विप्पकतभोजनकथा
७. विप्पकतभोजनकथायम्पि ¶ सारत्थदीपनी विमतिविनोदनी वजिरबुद्धिटीकासु न किञ्चि वुत्तं. पठमं कतं पकतं, वि अनिट्ठितं पकतं विप्पकतं, विप्पकतं भोजनं येन सो विप्पकतभोजनो, पठमं भुञ्जित्वा अनिट्ठितभोजनकिच्चो भिक्खु. वुत्तेन भिक्खुना पविसितब्बन्ति सम्बन्धो. रित्तहत्थम्पि उट्ठापेतुं न वट्टतीति एत्थ कारणमाह ‘‘विप्पकतभोजनोयेव हि सो होती’’ति, यागुखज्जकादीसुपि पीतेसु खादितेसुपि भत्तस्स अभुत्तत्ता अनिट्ठितभोजनकिच्चो होति. पवारितो होति, तेन वत्तब्बोति पवारितेन आसना वुट्ठितेन भुञ्जितुं अलभमानत्ता अत्तनो सन्तिके उदके असन्ते वत्तब्बोति अत्थो. सेसं सुविञ्ञेय्यमेव.
उद्दिसन्तउद्दिसापनकथा
८. उद्दिसन्तउद्दिसापनकथायं उद्दिसन्तेनाति उद्देसं देन्तेन, पाळिं वाचेन्तेनाति अत्थो. उद्दिसापेन्तेनाति उद्देसं गण्हन्तेन, पाळिं वाचापेन्तेनाति अत्थो. उच्चतरेपीति पि-सद्देन समानासनं सम्पिण्डेति. नीचतरेपीति एत्थापि एसेव नयो.
तिवस्सन्तरिककथा
९. तिवस्सन्तरिककथायं तीणि वस्सानि तिवस्सं, तीणि वा वस्सानि तिवस्सानि, तिवस्सानं ¶ अन्तरं तिवस्सन्तरं, तिवस्सन्तरे ठितोति तिवस्सन्तरो, तेन तिवस्सन्तरेन, अन्तर-सद्दो मज्झत्थवाचको, ण-पच्चयो ठितत्थे. तेनाह वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ३२०) ‘‘तिवस्सन्तरेनाति तिण्णं वस्सानं ¶ अन्तो ठितेना’’ति. अट्ठकथायं (चूळव. अट्ठ. ३२०) पन सरूपमेव दस्सेन्तो ‘‘तिवस्सन्तरो नामा’’तिआदिमाह. इमे सब्बेति सब्बे तिविधा इमे समानासनिका. सेसं सुविञ्ञेय्यमेव.
दीघासनकथा
१०. दीघासनकथायं संहारिमं वाति संहरितुं युत्तं कटसारकादि. असंहारिमं वाति संहरितुं असक्कुणेय्यं पासाणादि आसनं. तेनाह सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.३२०) ‘‘दीघासनं नाम मञ्चपीठविनिमुत्तं यं किञ्चि तिण्णन्नं एकतो सुखं निसीदितुं पहोती’’ति. कस्मा पन ‘‘तिण्णन्नं पहोती’’ति वुत्तं, ननु द्विन्नं पहोनकासनम्पि दीघमेवाति चोदनं सन्धायाह ‘‘अनुजानामि…पे… एत्तकं पच्छिमं दीघासनन्ति हि वुत्त’’न्ति. द्विन्नं पहोनके हि अदीघासने समानासनिकेहेव सह निसीदितुं वट्टति, तिण्णन्नं पहोनकतो पट्ठाय गहिते दीघासने पन असमानासनिकेहिपि सह निसीदितुं वट्टति. यदि एवं पण्डकादीहिपि सह निसीदितुं वट्टेय्याति चोदनं मनसि कत्वा आह ‘‘अनुजानामि, भिक्खवे, ठपेत्वा पण्डक’’न्तिआदि. तत्थ अत्थो सुविञ्ञेय्योव.
गिलानुपट्ठानकथा
११. गिलानुपट्ठानकथायं पलिपन्नोति निमुग्गो, मक्खितोति अत्थो. उच्चारेत्वाति उक्खिपित्वा. समानाचरियकोति एत्थ ‘‘सचेपि एकस्स आचरियस्स एको अन्तेवासिको होति, एको सद्धिविहारिको, एतेपि अञ्ञमञ्ञं समानाचरियका एवा’’ति वदन्ति. भेसज्जं योजेतुं असमत्थो होतीति वेज्जेन ‘‘इदञ्चिदञ्च भेसज्जं ¶ गहेत्वा इमिना योजेत्वा दातब्ब’’न्ति वुत्ते तथा कातुं असमत्थोति अत्थो. नीहातुन्ति नीहरितुं, छड्डेतुन्ति अत्थो. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३६५-३६६) पन ‘‘भूमियं परिभण्डं अकासीति गिलानेन निपन्नभूमियं किलिट्ठट्ठानं धोवित्वा हरितूपलित्तं कारेसीति अत्थो. भेसज्जं योजेतुं असमत्थोति परेहि वुत्तविधिम्पि कातुं असमत्थो’’ति वुत्तं.
मरणवण्णकथा
१२. मरणवण्णकथायं ¶ मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा. मरणत्थिकभावं अजानन्ताति ‘‘एवं अधिप्पायिनो मरणत्थिका नाम होन्ती’’ति अत्तनो मरणत्थिकभावं अजानन्ता. न हि ते अत्तनो चित्तप्पवत्तिं न जानन्ति. वोहारवसेनाति पुब्बभागवोहारवसेन, मरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणे करुणाय अभावतो कारुञ्ञेन पासे बद्धसूकरमोचनं विय न होतीति अधिप्पायो. ‘‘यथायुना’’ति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेन वुत्तं, यथानुसन्धिना यथायुपरिच्छेदेनाति वुत्तं होति. अथ वा यथानुसन्धिनाति यथानुप्पबन्धेन, याव तस्मिं भवे सन्तानस्स अनुप्पबन्धो अविच्छिन्नपवत्ति होति, ताव ठत्वाति वुत्तं होति.
विमतिविनोदनियं (वि. वि. टी. १.१८०) ‘‘वोहारवसेनाति पुब्बभागवोहारवसेन मरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणे करुणाय अभावतो, कारुञ्ञेन पासे बद्धसूकरमोचनं विय न होतीति अधिप्पायो. ‘यथायुना’ति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेन वुत्त’’न्ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८०) पन ‘‘मरणत्थिकाव हुत्वाति ¶ इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा. ‘‘एवंअधिप्पायिनो मरणत्थिका नाम होन्ती’’ति अत्तनो मरणत्थिकभावं अजानन्ता आपन्ना पाराजिकं. न हि ते अत्तनो चित्तप्पवत्तिं न जानन्तीति वुच्चन्ति. वोहारवसेनाति पुब्बभागे वोहारवसेन, सन्निट्ठाने पनेतं नत्थि, पासे बद्धसूकरमोचने विय न होति. यथानुसन्धिनाति अन्तरा अमरित्वाति अत्थो’’ति वुत्तं.
अत्तपातनकथा
१३. अत्तपातनकथायं विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन. विसेसाधिगमोति समाधि विपस्सना च. अतिविय पाकटत्ता ‘‘हत्थप्पत्तो विय दिस्सती’’ति वुत्तं. उपच्छिन्दतीति विसेसाधिगमस्स विक्खेपो मा होतूति आहारं उपच्छिन्दति. विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभं. ब्याकरित्वाति आरोचेत्वा. उपच्छिन्दति, न वट्टतीति यस्मा सभागानं लज्जीभिक्खूनंयेव अरिया अत्तना अधिगतविसेसं तादिसे कारणे सति आरोचेन्ति, ते च भिक्खू ¶ अप्पतिरूपाय अनेसनाय पच्चयं न परियेसन्ति, तस्मा तेहि परियेसितपच्चये कुक्कुच्चं उप्पादेत्वा आहारं उपच्छिन्दितुं न वट्टतीति अत्थो. सभागानञ्हि ब्याकतत्ता उपच्छिन्दितुं न लभति. ते हि कप्पियखेत्तं आरोचेन्ति. तेनेव ‘‘सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टतीति इदं ‘उपच्छिन्दति, न वट्टती’ति इमस्स कारणं दस्सेन्तेन वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. अथ वा विसेसाधिगमं ब्याकरित्वाति इदं विसेसस्स अधिगतभावदस्सनत्थं वुत्तं, अधिगमन्तरायं आसङ्कन्तेनेव च आहारुपच्छेदो कातब्बोति अनुञ्ञातत्ता अधिगतेन न कातब्बोति दस्सेतुं ‘‘विसेसाधिगमं ब्याकरित्वा आहारं उपच्छिन्दति, न वट्टती’’ति वुत्तं. किं पन अरिया अत्तना अधिगतविसेसं अञ्ञेसं ¶ आरोचेन्तीति इमिस्सा चोदनाय ‘‘सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टती’’ति वुत्तं, अयमेत्थ युत्ततरोति अम्हाकं खन्ति, गण्ठिपदेपि अयमत्थो दस्सितोयेवाति.
विमतिविनोदनियम्पि (वि. वि. टी. १.१८२-१८३) ‘‘विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन. विसेसाधिगमोति समाधि विपस्सना च. विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभं. ब्याकरित्वाति आरोचेत्वा, इदञ्च विसेसस्स अधिगतभावदस्सनत्थं वुत्तं. अधिगतविसेसा हि दिट्ठानुगतिआपज्जनत्थं लज्जीभिक्खूनं अवस्सं अधिगमं ब्याकरोन्ति, अधिगतविसेसेन पन अब्याकरित्वापि आहारं उपच्छिन्दितुं न वट्टति, अधिगमन्तरायविनोदनत्थमेव आहारुपच्छेदस्स अनुञ्ञातत्ता तदधिगमे सो न कातब्बोव. किं पनाधिगमं आरोचेतुं वट्टतीति आह सभागानञ्हीतिआदी’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८१-१८३) ‘‘हत्थप्पत्तो विय दिस्सति, ‘तस्स विक्खेपो मा होतू’ति उपच्छिन्दति, विसेसाधिगमं ब्याकरित्वा तप्पभवं सक्कारं लज्जायन्तो आहारं उपच्छिन्दति सभागानं ब्याकतत्ता. ते हि कप्पियखेत्तं आरोचेन्ती’’ति वुत्तं.
अप्पच्चवेक्खित्वानिसिन्नकथा
१४. अप्पच्चवेक्खित्वा निसिन्नकथायं अप्पटिवेक्खित्वाति अनुपपरिक्खित्वा. उद्धं वा अधो वा सङ्कमन्तीति पच्छा आगतानं ओकासदानत्थं निसिन्नपाळिया उद्धं वा अधो वा गच्छन्ति. पटिवेक्खणकिच्चं नत्थीति पच्छा आगतेहि उपपरिक्खणकिच्चं नत्थि. हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलिं गण्हातीति आह ‘‘यस्मिं वलि न पञ्ञायती’’ति. पटिवेक्खणञ्चेतं ¶ गिहीनं सन्तकेयेवाति दट्ठब्बं. विमतिविनोदनियम्पि (वि. वि. टी. १.१८०) ‘‘हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलिं गण्हातीति आह ¶ ‘यस्मिं वलि न पञ्ञायती’ति. पटिवेक्खणञ्चेतं गिहीनं सन्तके एवाति दट्ठब्ब’’न्ति एत्तकमेव वुत्तं, वजिरबुद्धिटीकायम्पि (वजिर. टी. पाराजिक १८०) ‘‘अप्पटिवेक्खित्वाति अविचारेत्वा. हेट्ठिमभागे हि किस्मिञ्चि विज्जमाने वलि पञ्ञायती’’ति एत्तकमेव.
दवायसिलाविज्झनकथा
१५. दवायसिलाविज्झनकथायं दवासद्दो हसाधिप्पायवाचको. पटिपुब्बविध-धातु पवट्टनत्थोति आह ‘‘हसाधिप्पायेन पासाणो न पवट्टेतब्बो’’ति. सिलासद्दस्स पासाणवाचकत्ता सो एव न पटिविज्झितब्बोति चोदनं सन्धायाह ‘‘न केवलञ्चा’’तिआदि. यदि एवं सब्बेसम्पि अत्थाय न वट्टेय्याति आह ‘‘चेतियादीनं अत्थाया’’तिआदि. धोवनदण्डकन्ति भण्डधोवनदण्डं. विमतिविनोदनियं (वि. वि. टी. १.१८२-१८३) पन ‘‘भण्डकं वा धोवन्ताति चीवरं वा धोवन्ता. धोवनदण्डकन्ति चीवरधोवनदण्ड’’न्ति वुत्तं.
दायालिम्पनकथा
१६. दायालिम्पनकथायं अल्ल…पे… पाचित्तियन्ति सुक्खट्ठानेपि अग्गिं पातेत्वा इमिना अधिप्पायेन आलिम्पेन्तस्स पाचित्तियमेव. दुक्कटन्ति सुक्खट्ठाने वा सुक्खं ‘‘असुक्ख’’न्ति अववत्थपेत्वा वा अग्गिं पातेन्तस्स दुक्कटं. कीळाधिप्पायेपि एसेव नयो, कीळाधिप्पायो च पटपटायमानसद्दस्सादवसेनेव वेदितब्बो. पटिपक्खभूतो अग्गि पटग्गि. परित्तकरणन्ति आरक्खकरणं. सयं वा उट्ठितन्ति वातेरितानं वेळुआदीनं अञ्ञमञ्ञसङ्घट्टनेन समुट्ठितं. निरुपादानोति इन्धनरहितो. विमतिविनोदनियं (वि. वि. टी. १.१९०) पन ‘‘खिड्डाधिप्पायेनपि दुक्कटन्ति सुक्खतिणादीसु अग्गिकरणं सन्धाय वुत्तं. अल्लेसु पन ¶ कीळाधिप्पायेनपि करोन्तस्स पाचित्तियमेव. पटिपक्खभूतो, पटिमुखं गच्छन्तो वा अग्गि पटग्गि, तस्स अल्लतिणादीसुपि दानं अनुञ्ञातं. तं देन्तेन दूरतोव आगच्छन्तं दावग्गिं दिस्वा विहारस्स समन्ततो एकक्खणे अकत्वा एकदेसतो पट्ठाय विहारस्स समन्ततो सणिकं झापेत्वा यथा महन्तोपि अग्गि विहारं पापुणितुं न सक्कोति, एवं विहारस्स समन्ता ¶ अब्भोकासं कत्वा पटग्गि दातब्बो. सो डावग्गिनो पटिपथं गन्त्वा एकतो हुत्वा तेन सह निब्बाति. परित्तकरणन्ति समन्ता रुक्खतिणादिच्छेदनपरिखाखणनादिआरक्खकरणं. तेनाह ‘तिणकुटिकानं समन्ता भूमितच्छन’न्तिआदी’’ति, वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १९०) पन ‘‘परित्तन्ति रक्खणं, तं दस्सेतुं ‘समन्ता भूमितच्छन’न्तिआदि वुत्त’’न्ति एत्तकमेव वुत्तं.
मिच्छादिट्ठिकुलाभतकथा
१७. मिच्छादिट्ठिकुलाभतकथायं नत्थि सद्धा एतेसूति अस्सद्धा, मच्छरिनो, तेसु अस्सद्धेसु. मिच्छादिट्ठिया युत्तानि कुलानि मिच्छादिट्ठिकुलानि, मज्झेलोपततियातप्पुरिससमासो, ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ताय दसवत्थुकाय मिच्छादिट्ठिया युत्तकुलानि, तेसु. मिच्छादिट्ठिकुलेसु लभित्वाति सम्बन्धो. असक्कच्चकारीनं तेसं सक्कच्चकरणेन, अप्पणीतदायीनं तेसं पणीतदानेन भवितब्बमेत्थ कारणेनाति कारणं उपपरिक्खित्वाव भुञ्जितुं युत्तन्ति आह ‘‘अनुपपरिक्खित्वा नेव अत्तना भुञ्जितब्बं, न परेसं दातब्ब’’न्ति. येन कारणेन भवितब्बं, तं दस्सेतुं ‘‘विसमिस्सम्पि ही’’तिआदि वुत्तं. न केवलं पिण्डपातमेवाति आह ‘‘यम्पी’’तिआदि. तत्थ कारणमाह ‘‘अपिहितवत्थुस्मिम्पि ही’’तिआदि. ततो अञ्ञम्पि दस्सेति गन्धहलिद्दादिमक्खितोतिआदिना ¶ . तत्थपि कारणं दस्सेतुमाह ‘‘सरीरे रोगट्ठानानी’’तिआदि.
गोपकदानकथा
१८. गोपकदानकथायं परेसं सन्तकं गोपेति रक्खतीति गोपको, तस्स दानं गोपकदानं, उय्यानपालकादीहि भिक्खूनं दातब्बदानं. तत्थ पण्णं आरोपेत्वाति ‘‘एत्तकेहेव रुक्खेहि एत्तकमेव गहेतब्ब’’न्ति पण्णं आरोपेत्वा, लिखित्वाति वुत्तं होति. निमित्तसञ्ञं कत्वाति सङ्केतं कत्वा. दारकाति तेसं पुत्तनत्तादयो दारका. अञ्ञेपि ये केचि गोपका होन्ति, ते सब्बेपि वुत्ता. सब्बत्थपि गिहीनं गोपकदाने यत्तकं गोपका देन्ति, तत्तकं गहेतब्बं. सङ्घिके पन यथापरिच्छेदमेव गहेतब्बन्ति दीपितत्ता ‘‘अत्थतो एक’’न्ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.१५६) ‘‘पण्णं आरोपेत्वाति ‘एत्तके रुक्खे रक्खित्वा ¶ ततो एत्तकं गहेतब्ब’न्ति पण्णं आरोपेत्वा. निमित्तसञ्ञं कत्वाति सङ्केतं कत्वा. दारकाति तेसं पुत्तनत्तादयो ये केचि गोपेन्ति, ते सब्बेपि इध ‘दारका’ति वुत्ता’’ति, वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १५६) पन ‘‘आरामरक्खकाति विस्सत्थवसेन गहेतब्बं. अधिप्पायं ञत्वाति एत्थ यस्स दानं पटिग्गण्हन्तं भिक्खुं, भागं वा सामिका न रक्खन्ति न दण्डेन्ति, तस्स दानं अप्पटिच्छादेत्वा गहेतुं वट्टतीति इध सन्निट्ठानं, तम्पि ‘न वट्टति सङ्घिके’ति वुत्त’’न्ति वुत्तं.
यत्थाति यस्मिं आवासे. अञ्ञेसं अभावन्ति अञ्ञेसं आगन्तुकभिक्खूनं अभावं. तत्थाति तादिसे आवासे. भाजेत्वा खादन्तीति आगन्तुकानम्पि सम्पत्तानं भाजेत्वा खादन्तीति अधिप्पायो. चतूसु पच्चयेसु सम्मा उपनेन्तीति ¶ अम्बफलादीनि विक्किणित्वा चीवरादीसु चतूसु पच्चयेसु सम्मा उपनेन्ति. चीवरत्थाय नियमेत्वा दिन्नाति ‘‘इमेसं रुक्खानं फलानि विक्किणित्वा चीवरेसुयेव उपनेतब्बानि, न भाजेत्वा खादितब्बानी’’ति एवं नियमेत्वा दिन्ना. तेसुपि आगन्तुका अनिस्सराति पच्चयपरिभोगत्थाय नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा. न तेसु…पे… ठातब्बन्ति एत्थ आगन्तुकेहि हेट्ठा वुत्तनयेन भाजेत्वा खादितब्बन्ति अधिप्पायो. तेसं कतिकाय ठातब्बन्ति ‘‘भाजेत्वा न खादितब्ब’’न्ति वा ‘‘एत्तकेसु रुक्खेसु फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानि फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानं दिवसानं अब्भन्तरे गण्हिस्सामा’’ति वा ‘‘न किञ्चि गण्हिस्सामा’’ति वा एवं कताय आवासिकानं कतिकाय आगन्तुकेहि ठातब्बं. महाअट्ठकथायं ‘‘अनिस्सरा’’ति वचनेन दीपितोयेव अत्थो महापच्चरियं ‘‘चतुन्नं पच्चयान’’न्तिआदिना वित्थारेत्वा दस्सितो. परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो, परिभोगवसेन तमेव भाजेत्वाति योजेतब्बं. एत्थ एतस्मिं विहारे, रट्ठेवा.
सेनासनपच्चयन्ति सेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च. लामककोटियाति लामकं आदिं कत्वा, लामकसेनासनतो पट्ठायाति वुत्तं होति. सेनासनेपि तिणादीनि लामककोटियाव विस्सज्जेतब्बानि, सेनासनपरिक्खारापि लामककोटियाव विस्सज्जेतब्बा. मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बन्ति इमिना किं वुत्तं होति? तीसुपि गण्ठिपदेसु ताव इदं वुत्तं ‘‘सब्बानि सेनासनानि न विस्सज्जेतब्बानीति वुत्तं होती’’ति. लामककोटिया विस्सज्जन्तेहिपि ¶ सेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो होतीति नो खन्ति. वीमंसित्वा यं रुच्चति, तं गहेतब्बं.
धम्मसन्तकेन ¶ बुद्धपूजं कातुं, बुद्धसन्तकेन वा धम्मपूजं कातुं वट्टति न वट्टतीति? ‘‘तथागतस्स खो एतं, वासेट्ठ, अधिवचनं धम्मकायो इतिपी’’ति च ‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं. नि. ३.८७) च वचनतो वट्टतीति वदन्ति. केचि पन ‘‘एवं सन्ते ‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’ति (महाव. ३६५) वचनतो बुद्धसन्तकेन गिलानस्सपि भेसज्जं कातुं युत्तन्ति आपज्जेय्य, तस्मा न वट्टती’’ति वदन्ति, तं अकारणं. न हि ‘‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’’ति (महाव. ३६५) इमिना अत्तनो च गिलानस्स च एकसदिसता, तदुपट्ठानस्स वा समफलता वुत्ता. अयञ्हेत्थ अत्थो – ‘‘यो मं ओवादानुसासनीकरणेन उपट्ठहेय्य, सो गिलानं उपट्ठहेय्य, मम ओवादकारकेन गिलानो उपट्ठातब्बो’’ति (महाव. अट्ठ. ३६५). भगवतो च गिलानस्स च उपट्ठानं एकसदिसन्ति एवं पनेत्थ अत्थो न गहेतब्बो, तस्मा ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६) वचनतो ‘‘अहञ्च खो पनिदानि एककोव ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानि तुम्हे ओवदिस्सन्ति अनुसासिस्सन्ती’’ति (दी. नि. अट्ठ. २.२१६) वुत्तत्ता च बहुस्सुतं भिक्खुं पसंसन्तेन च ‘‘यो बहुस्सुतो, न सो तुम्हाकं सावको नाम, बुद्धो नाम एस चुन्दा’’ति वुत्तत्ता धम्मगरुकत्ता च तथागतस्स पुब्बनयो एव पसत्थतरोति अम्हाकं खन्ति. विमतिविनोदनियम्पि ‘‘यत्थाति यस्मिं आवासे. अञ्ञेसन्ति अञ्ञेसं आगन्तुकानं. तेसुपि आगन्तुका अनिस्सराति सेनासने निरन्तरं वसन्तानं चीवरत्थाय दायकेहि, भिक्खूहि वा नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा. आगन्तुकेहिपि इच्छन्तेहि तस्मिं ¶ विहारे वस्सानादीसु पविसित्वा चीवरत्थाय गहेतब्बं. तेसं कतिकाय ठातब्बन्ति सब्बानि फलाफलानि अभाजेत्वा ‘एत्तकेसु रुक्खेसु फलानि भाजेत्वा परिभुञ्जिस्साम, अञ्ञेसु फलाफलेहि सेनासनानि पटिजग्गिस्सामा’ति वा ‘पिण्डपातादिपच्चयं सम्पादेस्सामा’ति वा ‘किञ्चिपि अभाजेत्वा चतुपच्चयत्थायेव उपनेमा’ति वा एवं सम्मा उपनेन्तानं आवासिकानं कतिकाय आगन्तुकेहि ठातब्बं. महाअट्ठकथायं ‘अनिस्सरा’ति वचनेन दीपितो एव अत्थो, महापच्चरियं ‘चतुन्नं पच्चयान’न्तिआदिना वित्थारेत्वा दस्सितो. परिभोगवसेनेवाति एत्थ एव-सद्दो ¶ अट्ठानप्पयुत्तो, परिभोगवसेन तमेव भाजेत्वाति योजेतब्बं. एत्थाति एतस्मिं विहारे, रट्ठे वा. सेनासनपच्चयन्ति सेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च. ‘एकं वा द्वे वा वरसेनासनानि ठपेत्वा’ति वुत्तमेवत्थं पुन ब्यतिरेकमुखेन दस्सेतुं ‘मूलवत्थुच्छेदं पन कत्वा न उपनेतब्ब’न्ति वुत्तं, सेनासनसङ्खातवत्थुनो मूलच्छेदं कत्वा सब्बानि सेनासनानि न विस्सज्जेतब्बानीति अत्थो. केचि पनेत्थ ‘एकं वा द्वे वा वरसेनासनानि ठपेत्वा लामकतो पट्ठाय विस्सज्जन्तेहिपि सेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो’ति वदन्ति, तम्पि युत्तमेव इमस्सपि अत्थस्स अवस्सं वत्तब्बतो, इतरथा केचि सह वत्थुनापि विस्सज्जेतब्बं मञ्ञेय्यु’’न्ति.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १५३) ‘‘एत्थ एतस्मिं विहारे परचक्कादिभयं आगतं. मूलवत्थुच्छेदन्ति ‘सब्बसेनासनानं एते इस्सरा’ति वचनतो इतरे अनिस्सराति दीपितं होति. अयमेव भिक्खु इस्सरोति यत्थ सो इच्छति, तत्थ अत्तञातहेतुं ¶ लभतीति किर अत्थो, अपि च ‘दहरो’ति वदन्ति. सवत्थुकन्ति सह भूमियाति वुत्तं होती’’ति.
धम्मिकारक्खयाचनकथा
१९. धम्मिकारक्खयाचनकथायं ‘‘गीवायेवाति आणत्तिया अभावतो. तेसं अनत्थकामतायाति ‘चोरो’ति वुत्तं मम वचनं सुत्वा केचि दण्डिस्सन्ति, जीविता वोरोपेस्सन्तीति एवं सञ्ञाय. एतेन केवलं भयेन वा परिक्खारग्गहणत्थं वा सहसा ‘चोरो’ति वुत्ते दण्डितेपि न दोसोति दस्सेति. राजपुरिसानञ्हि ‘चोरो अय’न्ति उद्दिस्सकथने एव गीवा. भिक्खूनं, पन आरामिकादीनं वा सम्मुखा ‘असुको चोरो एवमकासी’ति केनचि वुत्तवचनं निस्साय आरामिकादीसु राजपुरिसानं वत्वा दण्डापेन्तेसुपि भिक्खुस्स न गीवा राजपुरिसानं अवुत्तत्ता, येसञ्च वुत्तं, तेहि सयं चोरस्स अदण्डितत्ताति गहेतब्बं. ‘त्वं एतस्स सन्तकं अच्छिन्दा’ति आणत्तोपि हि सचे अञ्ञेन अच्छिन्दापेति, आणापकस्स अनापत्ति विसङ्केतत्ता. अत्तनो वचनकरन्ति इदं सामीचिवसेन वुत्तं. वचनं अकरोन्तानं राजपुरिसानम्पि ‘इमिना गहितपरिक्खारं आहरापेहि, मा चस्स दण्डं करोही’ति उद्दिस्स वदन्तस्सपि दण्डे गहितेपि न गीवा एव दण्डग्गहणस्स पटिक्खित्तत्ता ¶ ‘असुकभण्डं अवहरा’ति आणापेत्वा विप्पटिसारे उप्पन्ने पुन पटिक्खिपने (पारा. १२१) विय. दासादीनं सम्पटिच्छने विय तदत्थाय अड्डकरणे भिक्खूनम्पि दुक्कटन्ति आह ‘कप्पियअड्डो नाम, न वट्टती’ति. केनचि पन भिक्खुना खेत्तादिअत्थाय वोहारिकानं सन्तिकं गन्त्वा अड्डे कतेपि तं खेत्तादिसम्पटिच्छने विय सब्बेसं अकप्पियं न होति पुब्बे एव सङ्घसन्तकत्ता. भिक्खुस्सेव पन पयोगवसेन ¶ आपत्तियो होन्ति. दासादीनम्पि पन अत्थाय रक्खं याचितुं वोहारिकेन पुट्ठेन सङ्घस्स उप्पन्नं कप्पियक्कमं वत्तुं आरामिकादीहि च अड्डं कारापेतुं वट्टति एव. विहारवत्थादिकप्पियअड्डं पन भिक्खुना सयम्पि कातुं वट्टती’’ति विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.६७९) आगतो.
वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय ६८१) ‘‘गीवाति केवलं गीवा एव होति, न पाराजिकं. कारापेत्वा दातब्बाति एत्थ सचे आवुधभण्डं होति, तस्स धारा न कारापेतब्बा, अञ्ञेन पन आकारेन सञ्ञापेतब्ब’’न्ति वुत्तं.
उच्चारादिछड्डनकथा
२०. उच्चारादिछड्डनकथायं अट्ठमे उच्चारादिछड्डने ‘‘उच्चारादिभावो, अनपलोकनं, वळञ्जनट्ठानं, तिरोकुट्टपाकारता, छड्डनं वा छड्डापनं वाति इमानि पनेत्थ पञ्च अङ्गानि, नवमे हरितूपरि छड्डने सब्बेसन्ति भिक्खुस्स भिक्खुनिया च. इध खेत्तपालका आरामादिगोपका च सामिका एवा’’ति एत्तकमेव सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.८३०) वुत्तं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.८३०) पन ‘‘अट्ठमे वळञ्जियमानतिरोकुट्टादिता, अनपलोकेत्वा उच्चारादीनं छड्डनादीति द्वे अङ्गानि. नवमे ‘मत्थकच्छिन्ननाळिकेरम्पी’ति वुत्तत्ता हरितूपरि छड्डनमेव पटिक्खित्तं. तेनाह ‘अनिक्खित्तबीजेसू’तिआदि. यत्थ च छड्डेतुं वट्टति, तत्थ हरिते वच्चादिं कातुम्पि वट्टति एव. सब्बेसन्ति भिक्खुभिक्खुनीन’’न्ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय ८३२) पन ‘‘सामिके अपलोकेत्वाव छड्डेतीति कत्थचि पोत्थके नत्थि, कत्थचि अत्थि, अत्थिभावोव सेय्यो किरियाकिरियत्ता सिक्खापदस्स. इध खेत्तपालका आरामादिगोपका च सामिका एव. ‘सङ्घस्स खेत्ते आरामे च तत्थ कचवरं ¶ न छड्डेतब्बन्ति कतिका चे नत्थि, भिक्खुस्स ¶ छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, न भिक्खुनीनं. तासम्पि भिक्खुनिसङ्घसन्तके वुत्तनयेन वट्टति, न तत्थ भिक्खुस्स. एवं सन्तेपि सारुप्पवसेनेव कातब्बन्ति वुत्त’’न्ति वुत्तं.
भिक्खुविभङ्गे पन सेखियवण्णनायं (पाचि. अट्ठ. ६५१) ‘‘असञ्चिच्चाति पटिच्छन्नट्ठानं गच्छन्तस्स सहसा उच्चारो वा पस्सावो वा निक्खमति, असञ्चिच्चकतो नाम, अनापत्ति. न हरितेति एत्थ यम्पि जीवरुक्खस्स मूलं पथवियं दिस्समानं गच्छति, साखा वा भूमिलग्गा गच्छति, सब्बं हरितसङ्खातमेव, खन्धे निसीदित्वा अप्पहरितट्ठाने पातेतुं वट्टति. अप्पहरितट्ठानं ओलोकेन्तस्सेव सहसा निक्खमति, गिलानट्ठाने ठितो होति, वट्टति. अप्पहरिते कतोति अप्पहरितं अलभन्तेन तिणण्डुपकं वा पलालण्डुपकं वा ठपेत्वा कतोपि पच्छा हरितं ओत्थरति, वट्टतियेव. ‘खेळेन चेत्थ सिङ्घाणिकापि सङ्गहिता’ति महापच्चरियं वुत्तं. न उदकेति एतं परिभोगउदकमेव सन्धाय वुत्तं. वच्चकुटिसमउद्दादिउदकेसु पन अपरिभोगेसु अनापत्ति. देवे वस्सन्ते समन्ततो उदकोघो होति, अनुदकट्ठानं ओलोकेन्तस्सेव निक्खमति, वट्टति. महापच्चरियं वुत्तं एतादिसे काले अनुदकट्ठानं अलभन्तेन कातुं वट्टती’’ति वुत्तं. तस्सं वण्णनायं विमतिविनोदनियञ्च (वि. वि. टी. पाचित्तिय २.६५२) ‘‘खेळेन चेत्थ सिङ्घाणिकापि सङ्गहिताति एत्थ उदकगण्डुसकं कत्वा उच्छुकचवरादिञ्च मुखेनेव हरितुं उदकेसु छड्डेतुं वट्टतीति दट्ठब्ब’’न्ति वुत्तं.
इमस्मिं ठाने पण्डितेहि विचारेतब्बं अत्थि – ‘‘वच्चकुटिसमुद्दादिउदकेसु पन अपरिभोगेसु अनापत्ती’’ति अट्ठकथायं वुत्तं, एवं सन्ते नदीजातस्सरादीसु आपत्ति वा अनापत्ति वाति. तत्थ समुद्दादीति आदि-सद्देन नदीजातस्सरापि सङ्गहिताव, तस्मा अनापत्तीति चे? न चेवं दट्ठब्बं. यदि हि समुद्दादीति एत्थ आदि-सद्देन नदीजातस्सरापि ¶ सङ्गहिता, एवं सति टीकाचरिया वदेय्युं, न पन वदन्ति, अट्ठकथायञ्च ‘‘वच्चकुटिसमुद्दादिउदकेसू’’ति एत्तकमेव वदेय्य, तथा पन अवत्वा ‘‘अपरिभोगेसू’’ति हेतुमन्तविसेसनपदम्पि गहितं. तेन ञायति ‘‘आदिसद्देन अपरिभोगानि चन्दनिकादिउदकानि एव गहितानि, न परिभोगानि नदीजातस्सरादिउदकानी’’ति. तेन च वच्चकुटिसमुद्दादिउदकानि अपरिभोगत्ता अनापत्तिकरानि होन्ति, नदीजातस्सरादिउदकानि पन ¶ परिभोगत्ता आपत्तिकरानीति. कथं पन ‘‘अपरिभोगेसू’’ति इमस्स पदस्स हेतुमन्तपदभावो जानितब्बोति? युत्तितो आगमतो च. कथं युत्तितो? ‘‘वच्चकुटिसमुद्दादिउदकानि परिभोगानिपि सन्ति, अपरिभोगानिपी’’ति अब्यभिचारियभावतो. ब्यभिचारे हि सम्भवे एव सति विसेसनं सात्थकं सिया. कथं आगमतो? वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये (वि. वि. १९५४) ‘‘तेसं अपरिभोगत्ता’’ति. तस्मा आदि-सद्देन अपरिभोगानियेव उदकानि गहितानि, न परिभोगानि. वुत्तञ्हेतं विनयविनिच्छयटीकायं ‘‘वच्चकुटिसमुद्दादिउदकेसूति एत्थ आदि-सद्देन सब्बं अपरिभोगजलं सङ्गय्हति, तेनेव तेसं अपरिभोगत्तमेव कारणमाहा’’ति, तस्मा मनुस्सानं परिभोगेसु नदीजातस्सरतळाकपोक्खरणियादिउदकेसु उच्चारपस्सावादिकरणं न वट्टतीति जानितब्बमेतं. ‘‘देवे वस्सन्ते समन्ततो उदकोघो होति, अनुदकट्ठानं ओलोकेन्तस्सेव निक्खमति, वट्टति. महापच्चरियं वुत्तं एतादिसे काले अनुदकट्ठानं अलभन्तेन कातुं वट्टतीति वुत्त’’न्ति अट्ठकथायं आगतत्ता महन्तेसु नदीजातस्सरादीसु ¶ नावादीहि गतकाले तादिसे कारणे सति ‘‘तीरं उपनेही’’ति वत्वा ‘‘उपनेतुं असक्कुणेय्यट्ठाने उदकेपि कातुं वट्टति, अनापत्ती’’ति अट्ठकथानुलोमतो विञ्ञायति, उपपरिक्खित्वा गहेतब्बं.
नहानेरुक्खादिघंसनकथा
२१. नहाने रुक्खादिघंसनन्ति एत्थ अट्ठपदाकारेनाति अट्ठपदफलकाकारेन, जूतफलकसदिसन्ति वुत्तं होति. मल्लकमूलकसण्ठानेनाति खेळमल्लकमूलसण्ठानेन. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.२४३) पन ‘‘अट्ठपदाकारेनाति जूतफलके अट्ठगब्भराजिआकारेन. मल्लकमूलसण्ठानेनाति खेळमल्लकमूलसण्ठानेन. इदञ्च वट्टाधारकं सन्धाय वुत्तं. कण्टके उट्ठापेत्वा कतवट्टकपालस्सेतं अधिवचनं. पुथुपाणिकन्ति मुट्ठिं अकत्वा विकसितहत्थतलेहि पिट्ठिपरिकम्मं वुच्चति. एतमेव सन्धाय हत्थपरिकम्म’’न्ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग २४४) पन ‘‘पुथुपाणिना कत्तब्बं कम्मं पुथुपाणिकम्म’’न्ति वुत्तं.
एवं पाळिअनुसारेनेव नहाने कत्तब्बाकत्तब्बं दस्सेत्वा इदानि नहानतित्थे नहायन्तानं भिक्खूनं ¶ नहानविधिं दस्सेन्तो ‘‘इदं पनेत्थ नहानवत्त’’न्तिआदिमाह. तत्थ पस्सन्तानं अप्पसादावहनतो, गिहिपुरिसानं कम्मं वियाति गरहितब्बभावतो च वुत्तं ‘‘यत्थ वा तत्थ वा…पे… न ओतरितब्ब’’न्ति. अञ्ञेसु सम्मुखीभूतेसु अनुदकसाटकेन नहायितुं दुक्करत्ता ‘‘सब्बदिसा पन ओलोकेत्वा विवित्तभावं ञत्वा’’ति वुत्तं. एवम्पि खाणुगुम्बलतादीहि पटिच्छन्नापि हुत्वा तिट्ठेय्युन्ति आह ‘‘खाणु…पे… उक्कासित्वा’’ति. उद्धंमुखेन चीवरापनयनं हरायितब्बं सियाति वुत्तं ‘‘अवकुज्ज…पे… अपनेत्वा’’ति. ततो कायबन्धनट्ठपनवत्तमाह ‘‘कायबन्धन’’न्त्यादिना ¶ . ततो उदकसाटिकाय सति तं निवासेत्वा ओतरितब्बं सिया, ताय असतिया किं कातब्बन्ति चोदनं सन्धायाह ‘‘सचे’’तिआदि. तत्थ पुब्बे ‘‘ठितकेनेव न ओतरितब्ब’’न्ति अहिरिकाकारस्स पटिसिद्धत्ता इध हिरिमन्ताकारं दस्सेति उदकन्ते उक्कुटिकं निसीदित्वा निवासनं मोचेत्वाति. उण्णट्ठाने, समट्ठाने वा पसारिते सति वा तेन अञ्ञत्थ गच्छेय्याति आह ‘‘सचे निन्नट्ठान’’न्तिआदि.
ओतरन्तेन किं कातब्बन्ति पुच्छं सन्धाय ‘‘ओतरन्तेन सणिक’’न्त्यादि. तत्थ पुब्बे ‘‘वेगेन न ओतरितब्ब’’न्ति पटिसिद्धानुरूपमाह ‘‘सणिक’’न्ति. अतिगम्भीरं गच्छन्तो उदकोघतरङ्गवातादीहि पहरन्तो चलितकायो सिया, अतिउत्ताने निसीदन्तो अप्पटिच्छन्नकायो सियाति वुत्तं ‘‘नाभिप्पमाणमत्तं ओतरित्वा’’ति. अत्तनो हत्थविकारादीहि वीचिं उट्ठापेन्तो, सद्दञ्च करोन्तो उद्धटचपलभावो सियाति वुत्तं ‘‘वीचिं अनुट्ठपेन्तेन सद्दं अकरोन्तेन निवत्तित्वा’’ति. निवत्तित्वा किं कातब्बन्ति आह आगतदिसाभिमुखेन निमुज्जितब्ब’’न्ति, अभिमुखेन हुत्वाति पाठसेसो. इदानि तप्फलं दस्सेन्तो ‘‘एव’’न्त्यादिमाह. ततो उम्मुज्जन्तेन किं कातब्बन्ति पुच्छायमाह ‘‘उम्मुज्जन्तेनपी’’तिआदि. सेसं सुविञ्ञेय्यमेव. चीवरं पारुपित्वाव ठातब्बं, कस्माति चे? न ताव कायतो उदकं ओतरति, तस्मा थोकं कालं उत्तरासङ्गं चीवरं उभोहि हत्थेहि अन्ते गहेत्वा पुरतो कत्वा ठातब्बं. ततो कायस्स सुक्खभावं ञत्वा चीवरं पारुपित्वा यथारुचि गन्तब्बन्ति.
वलिकादिकथा
२२. वलिकादिकथायं ¶ ‘‘मुत्तोलम्बकादीनन्ति आदि-सद्देन कुण्डलादिं सङ्गण्हाति. पलम्बकसुत्तन्ति ¶ यञ्ञोपचिताकारेन ओलम्बकसुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२४५). विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.२४५) पन ‘‘मुत्तोलम्बकादीनन्ति आदि-सद्देन कुण्डलादिं सङ्गण्हाति. पलम्बकसुत्तन्ति ब्राह्मणानं यञ्ञोपचितसुत्तादिआकारं वुच्चति. वलयन्ति हत्थपादवलय’’न्ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग २४५) पन ‘‘कण्णतो निक्खन्तमुत्तोलम्बकादीनं कुण्डलादीनन्ति लिखितं. ‘कायूर’न्ति पाळिपाठो. ‘केयूरादीनी’ति आचरियेनुद्धट’’न्ति वुत्तं.
दीघकेसकथा
२३. दीघकेसकथायं सारत्थदीपनियं न किञ्चि वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.२४६) पन ‘‘द्वङ्गुलेति उपयोगबहुवचनं, द्वङ्गुलप्पमाणं अतिक्कामेतुं न वट्टतीति अत्थो. एत्थ च दुमासस्स वा द्वङ्गुलस्स वा अतिक्कन्तभावं अजानन्तस्सपि केसमस्सुगणनाय अचित्तकापत्तियो होन्तीति वदन्ति. कोच्छेनाति उसीरहीरादीनि बन्धित्वा समकं छिन्दित्वा गहितकोच्छेन. चिक्कलेनाति सिलेसयुत्ततेलेन. उण्हाभितत्तरजसिरानम्पीति उण्हाभितत्तानं रजोकिण्णसिरानं. अद्दहत्थेनाति अल्लहत्थेना’’ति वुत्तं.
उपरि पन पाळियं (चूळव. २७५) ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू मस्सुं कप्पापेन्ति. मस्सुं वड्ढापेन्ति. गोलोमिकं कारापेन्ति. चतुरस्सकं कारापेन्ति. परिमुखं कारापेन्ति. अड्ढदुकं कारापेन्ति. दाठिकं ठपेन्ति. सम्बाधे लोमं संहरापेन्ति. मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति ‘सेय्यथापि गिही कामभोगिनो’ति ¶ . भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, मस्सु कप्पापेतब्बं. न मस्सु वड्ढापेतब्बं. न गोलोमिकं कारापेतब्बं. न चतुरस्सकं कारापेतब्बं. न परिमुखं कारापेतब्बं. न अड्ढदुकं कारापेतब्बं. न दाठिका ठपेतब्बा. न सम्बाधे लोमं संहरापेतब्बं, यो संहरापेय्य, आपत्ति दुक्कटस्सा’’ति आगतं. अट्ठकथायम्पि (चूळव. अट्ठ. २७५) ‘‘मस्सुं कप्पापेन्तीति कत्तरिया मस्सुं छेदापेन्ति. मस्सुं वड्ढापेन्तीति मस्सुं दीघं कारेन्ति. गोलोमिकन्ति हनुकम्हि दीघं कत्वा ठपितं एळकमस्सु वुच्चति. चतुरस्सकन्ति चतुकोणं. परिमुखन्ति उदरे लोमसंहरणं. अड्ढदुकन्ति उदरे लोमराजिट्ठपनं. आपत्ति दुक्कटस्साति मस्सुकप्पापनादीसु सब्बत्थ आपत्ति दुक्कटस्सा’’ति वुत्तं.
पुन ¶ पाळियं (चूळव. २७५) ‘‘तेन खो पन समयेन भिक्खू सक्खरिकायपि मधुसित्थकेनपि नासिकालोमं गाहापेन्ति, नासिका दुक्खा होन्ति. अनुजानामि, भिक्खवे, सण्डासन्ति. तेन खो पन समयेन छब्बग्गिया भिक्खू पलितं गाहापेन्ति. मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति ‘सेय्यथापि गिही कामभोगिनो’ति. भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, पलितं गाहापेतब्बं, यो गाहापेय्य, आपत्ति दुक्कटस्सा’’ति आगतं. ‘‘सक्खरादीहि नासिकालोमग्गाहापने आपत्ति नत्थि, अनुरक्खणत्थं पन सण्डासो अनुञ्ञातो’’ति अट्ठकथायं वुत्तं. ‘‘न, भिक्खवे, पलितं गाहापेतब्बन्ति एत्थ भमुकाय वा नलाटे वा दाठिकाय वा उग्गन्त्वा बीभच्छं ठितं, तादिसं लोमं पलितं वा अपलितं वा गाहापेतुं वट्टती’’ति च वुत्तं.
आदासादिकथा
२४. आदासादिकथायं आदासो नाम मण्डनपकतिकानं मनुस्सानं अत्तनो मुखच्छायादस्सनत्थं कंसलोहादीहि ¶ कतो भण्डविसेसो. उदकपत्तो नाम उदकट्ठपनको पातिसरावादिको भाजनविसेसो. कंसपत्तादीनीति आदासभावेन अकतानि परिसुद्धभावेन आलोककरानि वत्थूनि. आदि-सद्देन सुवण्णरजतजातिफलिकादयो सङ्गण्हाति, कञ्जियादीनीति एत्थ आदि-सद्देन द्रवजातिकानि तेलमधुखीरादीनि. आबाधपच्चयाति अत्तनो मुखे उप्पन्नवणपच्चया. तेनाह ‘‘सञ्छवि नु खो मे वणो’’तिआदि. आयुं सङ्खरोतीति आयुसङ्खारो. को सो? अत्तभावो, तं आयुसङ्खारं, तं ओलोकेन्तो केनाकारेन ओलोकेय्याति पुच्छायमाह ‘‘जिण्णो नु खोम्हि नोति एव’’न्ति. तस्सत्थो – मम अत्तभावो जिण्णो नु खो वा, नो जिण्णो नु खो वाति एवं इमिना मनसिकारेन कम्मट्ठानसीसेन ओलोकेतुं वट्टति. ‘‘सोभति नु खो मे अत्तभावो, नो वा’’ति एवं पवत्तेन अत्तसिनेहवसेन ओलोकेतुं न वट्टतीति.
न मुखं आलिम्पितब्बन्ति विप्पसन्नछविवण्णकरेहि मुखलेपनेहि न लिम्पितब्बं. न उम्मद्दितब्बन्ति नानाउम्मद्दनेहि न उम्मद्दितब्बं. न चुण्णेतब्बन्ति मुखचुण्णकेन न मक्खेतब्बं. न मनोसिलिकाय मुखं लञ्जेतब्बन्ति मनोसिलाय तिलकादिलञ्जनानि न कातब्बानि ¶ . न केवलं मनोसिलायमेव, हरितालादीहिपि तानि न वट्टन्तियेव. अङ्गरागादयो पाकटायेव.
नच्चादिकथा
२५. नच्चादिकथायं ‘‘साधुगीतन्ति अनिच्चतादिपटिसंयुत्तगीतं. चतुरस्सेन वत्तेनाति परिपुण्णेन उच्चारणवत्तेन. तरङ्गवत्तादीनं उच्चारणविधानानि नट्ठप्पयोगानी’’ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२४८-२४९) वुत्तं, विमतिविनोदनियम्पि (वि. वि. टी. चूळवग्ग २.२४८-२४९) ‘‘साधुगीतन्ति अनिच्चतादिपटिसञ्ञुत्तं ¶ गीतं. चतुरस्सेन वत्तेनाति परिपुण्णेन उच्चारणवत्तेन. तरङ्गवत्तादीनं सब्बेसं सामञ्ञलक्खणं दस्सेतुं ‘सब्बेसं…पे… लक्खण’न्ति वुत्तं. यत्तकाहि मत्ताहि अक्खरं परिपुण्णं होति, ततोपि अधिकमत्तायुत्तं कत्वा कथनं विकारकथनं नाम, तथा अकत्वा कथनमेव लक्खणन्ति अत्थो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग २४८-२४९) पन ‘‘साधुगीतं नाम परिनिब्बुतट्ठाने गीतन्ति लिखितं. दन्तगीतं गायितुकामानं वाक्करणीयं. दन्तगीतस्स विभावनत्थं ‘यं गायिस्सामा’तिआदिमाह. चतुरस्सवत्तं नाम चतुपादगाथावत्तं. ‘तरङ्गवत्तादीनि उच्चारणविधानानि नट्ठप्पयोगानी’ति लिखित’’न्ति वुत्तं.
अङ्गच्छेदादिकथा
२६. अङ्गच्छेदादिकथायं ‘‘अत्तनो अङ्गजातं छिन्दन्तस्सेव थुल्लच्चयं, ततो अञ्ञं छिन्दन्तस्स दुक्कटं, आबाधपच्चया छिन्दन्तस्स अनापत्ती’’ति अट्ठकथायं वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.२५१) पन ‘‘अङ्गजातन्ति बीजविरहितं पुरिसनिमित्तं. बीजे हि छिन्ने ओपक्कमिकपण्डको नाम अभब्बो होतीति वदन्ति. एके पन ‘बीजस्सपि छेदनक्खणे दुक्कटापत्ति एव, कमेन पुरिसिन्द्रियादिके अन्तरहिते पण्डको नाम अभब्बो होति, तदा लिङ्गनासनाय नासेतब्बो’ति वदन्ति. तादिसं वा दुक्खं उप्पादेन्तस्साति मुट्ठिप्पहारादीहि अत्तनो दुक्खं उप्पादेन्तस्सा’’ति वुत्तं.
पत्तकथा
२८. पत्तकथायं ¶ ‘‘भूमिआधारकेति वलयाधारके. दारुआधारकदण्डाधारकेसूति एकदारुना कतआधारके, बहूहि दण्डकेहि कतआधारके वाति अत्थो ¶ . तीहि दण्डेहि कतो पन न वट्टति. भूमियं पन निक्कुज्जित्वा एकमेव ठपेतब्बन्ति एत्थ ‘द्वे ठपेन्तेन उपरि ठपितपत्तं एकेन पस्सेन भूमियं फुसापेत्वा ठपेतुं वट्टती’ति वदन्ति. आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनं. परिवत्तेत्वा तत्थेव पतिट्ठातीति एत्थ ‘परिवत्तेत्वा ततियवारे तत्थेव मिड्ढिया पतिट्ठाती’ति गण्ठिपदेसु वुत्तं. परिभण्डन्तेति एत्थ परिभण्डं नाम गेहस्स बहिकुट्टपादस्स थिरभावत्थं कता तनुकमिड्ढिका वुच्चति. तनुकमिड्ढिकायाति खुद्दकमिड्ढिकाय. मिड्ढन्तेपि आधारके ठपेतुं वट्टति. ‘अनुजानामि, भिक्खवे, आधारक’न्ति हि वचनतो मिड्ढादीसु यत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारके ठपनोकासस्स अनियमितत्ताति वदन्ति. ‘पत्तमाळो नाम वट्टेत्वा पत्तानं अगमनत्थं वट्टं वा चतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा कतो’ति गण्ठिपदेसु वुत्तं. घटिकन्ति उपरि योजितं अग्गळं. तावकालिकं परिभुञ्जितुं वट्टतीति सकिदेव गहेत्वा तेन आमिसं परिभुञ्जित्वा छड्डेतुं वट्टतीति अधिप्पायो. घटिकटाहेति भाजनकपाले. पाळियं अभुं मेति एत्थ भवतीति भू, वड्ढि. न भूति अभू, अवड्ढि. भयवसेन पन सा इत्थी ‘अभु’न्ति आह, विनासो मय्हन्ति अत्थो. छवसीसस्स पत्तन्ति छवसीसमयं पत्तं. पकतिविकारसम्बन्धे चेतं सामिवचनं. अभेदेपि वा तदुपचारवसेनेवायं वोहारो ‘सिलापुत्तकस्स सरीर’न्तिआदीसु विय. चब्बेत्वाति खादित्वा. एकं उदकगण्डुसं गहेत्वाति वामहत्थेनेव पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेत्वा. उच्छिट्ठहत्थेनाति सामिसेन हत्थेन. एत्तावताति एकगण्डुसं गहणमत्तेन. लुञ्चित्वाति ततो मंसं उद्धरित्वा. एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवा’’ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२५३-२५५) वुत्तं.
विमतिविनोदनियं ¶ (वि. वि. टी. चूळवग्ग २.२५२) पन ‘‘गिहिविकटानीति गिहिसन्तकानि. पाळियं न अच्छुपियन्तीति न फुस्सितानि होन्ति. रूपकाकिण्णानि इत्थिरूपादिआकिण्णानि. भूमिआधारकेति दन्तादीहि कते वलयाधारके. एतस्स वलयाधारकस्स अनुच्छविताय ठपिता पत्ता न परिवत्तन्तीति ‘तयो पत्ते ठपेतुं वट्टती’ति वुत्तं. अनुच्चतञ्हि सन्धाय अयं ‘भूमिआधारको’ति वुत्तो. दारुआधारकदण्डाधारकेसूति एकदारुना ¶ कतआधारके च बहूहि दण्डकेहि कतआधारके च, एते च उच्चतरा होन्ति पत्तेहि सह पतनसभावा, तेन ‘सुसज्जितेसू’ति वुत्तं. भमकोटिसदिसेनाति यत्थ धमकरणादिं पवेसेत्वा लिखन्ति, तस्स भमकस्स कोटिया सदिसो. तादिसस्स दारुआधारकस्स अवित्थिण्णताय ठपितोपि पत्तो पततीति ‘अनोकासो’ति वुत्तो. आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनं, उच्चवत्थुकानन्ति अत्थो. बाहिरपस्सेति पासादादीनं बहिकुट्टे. तनुकमिड्ढिकायाति वेदिकाय. सब्बत्थ पन हत्थप्पमाणतो अब्भन्तरे ठपेतुं वट्टति, आधारके पन ततो बहिपि वट्टति. अञ्ञेन पन भण्डकेनाति अञ्ञेन भारभण्डेन भण्डकेन. ‘बन्धित्वा ओलम्बितु’न्ति च वुत्तत्ता पत्तत्थविकाय अंसबद्धको यथा लग्गितट्ठानतो न परिगळति, तथा सब्बथापि बन्धित्वा ठपेतुं वट्टति. बन्धित्वापि उपरि ठपेतुं न वट्टतीति ‘उपरि निसीदन्ता ओत्थरित्वा भिन्दन्ती’ति वुत्तं. तत्थ ठपेतुं वट्टतीति निसीदनसङ्काभावतो वुत्तं. बन्धित्वा वाति बन्धित्वा ठपितछत्ते वा. यो कोचीति भत्तपूरोपि तुच्छपत्तोपि. परिहरितुन्ति दिवसे दिवसे पिण्डाय चरणत्थाय ठपेतुं. पत्तं अलभन्तेन पन एकदिवसं पिण्डाय चरित्वा भुञ्जित्वा छड्डेतुं वट्टति. पण्णपुटादीसुपि एसेव नयो. छवसीसस्स ¶ पत्तोति छवसीसमयो पत्तो, पकतिविकारसम्बन्धे चेतं सामिवचनं. चब्बेत्वाति निट्ठुभित्वा. ‘पटिग्गहं कत्वा’ति वुत्तत्ता उच्छिट्ठहत्थेन उदकं गहेत्वा पत्तं परिप्फोसित्वा धोवनघंसनवसेन हत्थं धोवितुं वट्टति. एत्तकेन हि पत्तं पटिग्गहं कत्वा हत्थो धोवितो नाम न होति. एकं उदकगण्डुसं गहेत्वाति पत्तं अफुसित्वा तत्थ उदकमेव उच्छिट्ठहत्थेन उक्खिपित्वा गण्डुसं कत्वा, वामहत्थेनेव वा पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेतुम्पि वट्टति. बहि उदकेन विक्खालेत्वाति द्वीसु अङ्गुलीसु आमिसमत्तं विक्खालेत्वा बहि गहेतुम्पि वट्टति. पटिखादितुकामोति एत्थ सयं न खादितुकामोपि अञ्ञेसं खादनारहं ठपेतुं लभति. तत्थेव कत्वाति पत्तेयेव यथाठपितट्ठानतो अनुद्धरित्वा. लुञ्चित्वाति ततो मंसमेव निरवसेसं उप्पट्टेत्वा’’ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग २५४) पन ‘‘आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनं. परिवत्तेत्वा तत्थेवाति एत्थ ‘परिवत्तेत्वा ततियवारे तत्थेव मिड्ढिकाय पतिट्ठाती’ति लिखितं. परिभण्डं नाम गेहस्स बहिकुट्टपादस्स थिरभावत्थं कता तनुकमिड्ढिका वुच्चति, एत्थ ‘परिवत्तेत्वा पत्तो भिज्जतीति अधिकरणभेदासङ्कारअभावे ठाने ठपेतुं वट्टती’ति लिखितं. पत्तमाळो वत्तेत्वा पत्तानं अपतनत्थं वट्टं वा चतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा ¶ माळकच्छन्नेन कतो. ‘पत्तमण्डलिका पत्तपच्छिका कालपण्णादीहि कता’ति च लिखितं. मिड्ढन्ते आधारके ठपेतुं वट्टति पत्तसन्धारणत्थं वुत्तत्ता. मञ्चे आधारकेपि न वट्टति निसीदनपच्चया वारितत्ता. आसन्नभूमिकत्ता ओलम्बेतुं वट्टति. ‘अंसकूटे लग्गेत्वाति (चूळव. अट्ठ. २५४) वचनतो अग्गहत्थे ¶ लग्गेत्वा अङ्के ठपेतुं न वट्टती’ति केचि वदन्ति, न सुन्दरं. न केवलं यस्स पत्तोतिआदि यदि हत्थेन गहितपत्ते भेदसञ्ञा, पगेव अञ्ञेन सरीरावयवेनाति कत्वा वुत्तं. पाळियं पन पचुरवोहारवसेन वुत्तं. घटिकपालमयं घटिकटाहं. छवसीसस्स पत्तन्ति ‘सिलापुत्तकस्स सरीरं, खीरस्स धारा’तिआदिवोहारवसेन वुत्तं, मञ्चे निसीदितुं आगतोति अत्थो. पिसाचिल्लिकाति पिसाचदारकातिपि वदन्ति. दिन्नकमेव पटिग्गहितमेव. चब्बेत्वाति खादित्वा. अट्ठीनि च कण्टकानि च अट्ठिकण्टकानि. एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवाति लिखित’’न्ति वुत्तं.
सब्बपंसुकूलादिकथा
२९. सब्बपंसुकूलादिकथायं पंसु विय कुच्छितभावेन उलति पवत्ततीति पंसुकूलं, सब्बं तं एतस्साति सब्बपंसुकूलिको, पत्तचीवरादिकं सब्बं समणपरिक्खारं पंसुकूलंयेव कत्वा धारणसीलोति अत्थो. समणपरिक्खारेसु कतमं पंसुकूलं कत्वा धारेतुं वट्टतीति पुच्छं सन्धायाह ‘‘एत्थ पन चीवरञ्च मञ्चपीठञ्च पंसुकूलं वट्टती’’ति. तत्थ च चीवरं विनयवसेन च धुतङ्गसमादानवसेन च वट्टति, मञ्चपीठं विनयवसेनेव. कतमं पंसुकूलं न वट्टतीति आह ‘‘अज्झोहरणीयं पन दिन्नमेव गहेतब्ब’’न्ति, न अदिन्नं, तस्मा पंसुकूलं न वट्टतीति अधिप्पायो. एत्थ च ‘‘अज्झोहरणीय’’न्ति वचनेन पिण्डपातगिलानपच्चयभेसज्जपअक्खारवसेन उभोपि पच्चये दस्सेति.
परिस्सावनकथा
३०. परिस्सावनकथायं अद्धानमग्गो नाम सब्बन्तिमपरिच्छेदेन अड्ढयोजनप्पमाणो, तत्तकं मग्गं परिस्सावनं अग्गहेत्वा ¶ गच्छन्तोपि अञ्ञेन अपरिस्सावनकेन भिक्खुना याचियमानो हुत्वा अदेन्तोपि न वट्टति, आपत्तियेव. ‘‘अनुजानामि, भिक्खवे, परिस्सावन’’न्ति अनुजानित्वा ‘‘चोळकं नप्पहोति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि ¶ , भिक्खवे, कटच्छुपरिस्सावन’’न्ति (चूळव. २५८) वुत्तत्ता पकतिपरिस्सावनतो कटच्छुपरिस्सावनं खुद्दकन्ति विञ्ञायति. पकतिपरिस्सावनस्स विधानं अट्ठकथायं न वुत्तं, कटच्छुपरिस्सावनस्स पन विधानं ‘‘कटच्छुपरिस्सावनं नाम तीसु दण्डकेसु विनन्धित्वा कत’’न्ति (चूळव. अट्ठ. २५८) वुत्तं. कटच्छुपरिस्सावनं वत्वा पुन ‘‘चोळकं नप्पहोति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, धमकरण’’न्ति (चूळव. २५८) वुत्तत्ता कटच्छुपरिस्सावनतोपि धमकरणो खुद्दकतरोति विञ्ञायति. धमकरणस्स विधानं हेट्ठा परिक्खारकथायं वुत्तमेव. ‘‘भिक्खू नवकम्मं करोन्ति, परिस्सावनं न सम्मति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, दण्डपरिस्सावन’’न्ति (चूळव २५९) वुत्तत्ता पकतिपरिस्सावनतोपि दण्डपरिस्सावनं महन्ततरन्ति विञ्ञायति. ‘‘दण्डपरिस्सावनं न सम्मति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, ओत्थरक’’न्ति (चूळव. २५९) वचनतो दण्डपरिस्सावनतोपि ओत्थरकं महन्ततरन्ति विञ्ञायति. तेसं पन द्विन्नम्पि परिस्सावनानं विधानं अट्ठकथायं (चूळव. अट्ठ. २५९) आगतमेव.
नग्गकथा
३१. नग्गकथायं न नग्गेन नग्गो अभिवादेतब्बोति नग्गेन नवकतरेन भिक्खुना नग्गो वुड्ढतरो भिक्खु न अभिवादेतब्बो न वन्दितब्बो. कस्मा? ‘‘न, भिक्खवे, नग्गेन नग्गो अभिवादेतब्बो, यो अभिवादेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. २६१) भगवता वचनतो न अभिवादेतब्बोति योजना ¶ . एत्थ पन वदि अभिवादनथुतीसूति धातुस्स चुरादिगणत्ता णे-पच्चयो होति, न हेत्वत्थत्ता.
‘‘अकम्मकेहि धातूहि, भावे किच्चा भवन्ति ते;
सकम्मकेहि कम्मत्थे, अरहसक्कत्थदीपका’’ति. –
वचनतो कम्मत्थे तब्ब-पच्चयोति दट्ठब्बो. न नग्गेन अभिवादेतब्बन्ति एत्थ तु नग्गेन भिक्खुना न अभिवादेतब्बन्ति एत्तकमेव योजना. ननु च भो –
‘‘किच्चा ¶ धातुह्यकम्मेहि, भावेयेव नपुंसके;
तदन्ता पायतो कम्मे, सकम्मेहि तिलिङ्गिका’’ति. –
वचनतो, इमिस्सा च धातुया सकम्मत्ता कम्मं अज्झाहरितब्बं, कम्मानुरूपञ्च लिङ्गं ठपेतब्बं, अथ कस्मा एत्तकमेव योजना कताति? कम्मवचनिच्छाभावतो. वुत्तञ्हि –
‘‘कम्मस्सावचनिच्छायं, सकम्माख्यातपच्चया;
भावेपि तं यथा गेहे, देवदत्तेन पच्चते’’ति.
यथा आख्यातपच्चयसङ्खाता विभत्तियो सकम्मकधातुतो भवन्तापि कम्मवचनिच्छाय असति कम्मं अवत्वा भावत्थमेव वदन्ति, एवं किच्चपच्चयापि सकम्मकधातुतो भवन्तापि कम्मवचनिच्छायाभावतो कम्मं अवत्वा भावत्थमेव वदन्ति, तस्मा कम्मञ्च अनज्झाहरितं, कम्मानुरूपञ्च लिङ्गं न ठपितं, भावत्थानुरूपमेव ठपितन्ति दट्ठब्बं. एत्थ हि ‘‘अयं नाम पुग्गलो अभिवादेतब्बो’’ति अचिन्तेत्वा सामञ्ञतो कत्तारमेव गहेत्वा ठपितोति वेदितब्बो.
न नग्गेन नग्गो अभिवादापेतब्बोति एत्थ पन नग्गेन वुड्ढतरेन भिक्खुना नग्गो नवकतरो भिक्खु न अभिवादापेतब्बो, न वन्दापेतब्बोति योजना. एत्थ हि सकारितस्स किच्चपच्चयस्स दिट्ठत्ता, धातुया च सकम्मकत्ता नवकतरो भिक्खु धातुकत्ता होति, वुड्ढतरो भिक्खु धातुकम्मं ¶ , पुन कारितसम्बन्धे वुड्ढतरो भिक्खु कारितकत्ता होति, नवकतरो भिक्खु कारितकम्मं. वुत्तञ्हि –
‘‘हेतुक्रियाय सम्बन्धी-भावा कम्मन्ति मन्यते;
हेतुक्रियापधानत्ता, अञ्ञथानुपपत्तितो’’ति.
न नग्गेन अभिवादापेतब्बन्ति एत्थ तु नग्गेन वुड्ढतरेन भिक्खुना न अभिवादापेतब्बं, न वन्दापेतब्बन्ति योजना, एत्थापि कम्मवचनिच्छायाभावतो वुत्तनयेन भावेयेव किच्चपच्चयो होतीति दट्ठब्बो. ननु वन्दापके सति वन्दापेतब्बो लब्भतियेव, अथ ‘‘कस्मा कम्मवचनिच्छायाभावतो’’ति ¶ वुत्तन्ति? ‘‘वत्तिच्छानुपुब्बिका सद्दपटिपत्ती’’ति वचनतो वत्तिच्छाभावतो न वुत्तन्ति. वुत्तञ्हेतं पुब्बाचरियेहि –
‘‘वत्तिच्छा न भवे सन्त-मप्यसन्तम्पि सा भवे;
तं यथानुदरा कञ्ञा, समुद्दो कुण्डिकाति चा’’ति.
इतरेसुपि सुविञ्ञेय्यमेव. पटिच्छादेन्ति अङ्गमङ्गानि एताहीति पटिच्छादियो.
गन्धपुप्फकथा
३२. गन्धपुप्फकथायं ‘‘गन्धगन्धं पन गहेत्वा कवाटे पञ्चङ्गुलिं दातुं वट्टती’’ति वचनतो गन्धे दिन्ने पटिग्गहितुं वट्टति, नो लिम्पितुन्ति सिद्धं. इदानि पन मनुस्सा भिक्खू भोजेत्वा हत्थधोवनावसाने हत्थवासत्थाय गन्धविलेपनं देन्ति, तं भिक्खू पटिग्गहेत्वा एकच्चे हत्थमेव लिम्पेन्ति, एकच्चे कायम्पि मुखम्पि आलिम्पेन्ति, ‘‘सुगन्धो वता’’तिआदीनि वत्वा हट्ठपहट्ठाकारं करोन्ति, तं वट्टति, न वट्टतीति? ‘‘कवाटे पञ्चङ्गुलिकं दातुं वट्टती’’ति विहारे कवाटधूपनमत्तस्सेव वुत्तत्ता कायधूपनस्स अवुत्तत्ता, ‘‘मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना वेरमणी’’ति ¶ वचनस्सानुलोमतो च न वट्टतीति दिस्सति, वीमंसित्वा गहेतब्बं. ‘‘पुप्फं गहेत्वा विहारे एकमन्तं निक्खिपितु’’न्ति वचनतो पुप्फे दिन्ने गहेतुं वट्टति, न पिळन्धनादीनि कातुन्ति सिद्धं. इदानि पन भिक्खूसु गन्धपुप्फेसु लद्धेसु ‘‘सुरभिगन्धं वतिदं पुप्फ’’न्तिआदीनि वत्वा पहट्ठाकारं कत्वा सिङ्घन्ति, तं वट्टति, न वट्टतीति? तम्पि विहारेयेव एकमन्तं ठपनस्स वुत्तत्ता सिङ्घितब्बादिभावस्स अवुत्तत्ता, मालागन्धादिपाठस्स अनुलोमतो च न वट्टतीति दिस्सति, वीमंसित्वा गहेतब्बं. ‘‘एकमन्तं निक्खिपितु’’न्ति वचनस्स पन सामत्थियतो चेतियपटिमापूजनादीनि च कातुं वट्टतीति विञ्ञायति.
आसित्तकूपधानकथा
३३. आसित्तकूपधानकथायं मनुस्सानं भरणसीलतं सन्धाय ‘‘तम्बलोहेन वा रजतेन वा’’ति ¶ वुत्तं, विकप्पनत्थेन पन वा-सद्देन हिरञ्ञेन वा सुवण्णेन वातिआदिं सङ्गण्हाति. पटिक्खित्तत्ता पनाति भगवता पन आसित्तकूपधानस्स सामञ्ञवसेन पटिक्खित्तत्ता. न केवलं रतनपेळा एव न वट्टति, अथ खो दारुमयापीति. एत्थ पि-सद्दो सम्पिण्डनत्थो, तं न विलीवमयतालपण्णमयवेत्तमयादिकं सम्पिण्डेति.
मळोरिककथा
३४. मळोरिककथायं ‘‘अनुजानामि, भिक्खवे, मळोरिक’’न्ति गिलानो भिक्खु भुञ्जमानो न सक्कोति हत्थेन पत्तं सन्धारेतुं, तस्मा अनुञ्ञातं. पुब्बे पत्तसङ्गोपनत्थं आधारको अनुञ्ञातो, इदानि भुञ्जनत्थं. दण्डाधारको वुच्चतीति दण्डाधारको पधानतो मळोरिकोति वुच्चति. यट्ठि…पे… पीठादीनिपि आधारकसामञ्ञेन एत्थेव ¶ पविट्ठानीति सम्बन्धो. आधारकं नाम छिद्दं विद्धम्पि अत्थि, अविद्धम्पि अत्थि, तेसु कतमं वट्टतीति आह ‘‘आधारसङ्खेपगमनतो हि…पे… वट्टतियेवा’’ति.
एकभाजनादिकथा
३५. एकभाजनादिकथायं एकतोभुञ्जनं नाम एकभाजनस्मिं एकक्खणेयेव सहभुञ्जनं, न नानाभाजने. एकभाजनस्मिम्पि न नानाक्खणेति आह ‘‘सचे पना’’तिआदि. तस्मिं अपगते तस्स अपगतत्ता इतरस्स सेसकं भुञ्जितुं वट्टति. इमिना एकक्खणे अभुञ्जनभावं दस्सेति. इतरस्सपीतिआदीसु इतरस्सपीति इतरीतरकथनं, सेसभुञ्जकइतरतो इतरस्साति अत्थो. तेन पठमं गहेत्वा गतभिक्खुमेवाह. तस्मिं खीणे तस्स खणत्ता पठमं गहितवत्थुस्स खीणत्ता पुन गहेतुं वट्टति. इमिना सहअभुञ्जनभावं दस्सेति.
न एकमञ्चे निपज्जितब्बं सतिपि नानाअत्थरणे ‘‘न एकमञ्चे तुवट्टितब्बं, यो तुवट्टेय्य, आपत्ति दुक्कटस्सा’’ति (चूळव. २६४) वचनतो. न एकत्थरणे निपज्जितब्बं सतिपि नानामञ्चे ‘‘न एकत्थरणा तुवट्टितब्ब’’न्ति (चूळव. २६४) वचनतो, पगेव उभिन्नं एकत्तेति अत्थो. यदि एवं नानामञ्चनानाअत्थरणेसु असन्तेसु कथं अनापत्ति सियाति ¶ चिन्तायमाह ‘‘ववत्थानं पना’’तिआदि. एकत्थरणपावुरणेहीति एत्थ पन अयं एकत्थरणपावुरणसद्दो न चत्थसमासो होति, अथ खो बाहिरत्थसमासोति आह ‘‘एकं अत्थरणञ्चेव पावुरणञ्च एतेसन्ति एकत्थरणपावुरणा’’ति, तिपदतुल्याधिकरणबाहिरत्थसमासोयं. केसमेतमधिवचनन्त्याह ‘‘एकं अन्तं अत्थरित्वा एकं पारुपित्वा निपज्जन्तानमेतं अधिवचन’’न्ति, एवं निपज्जन्तानं भिक्खूनं एतं एकत्थरणपावुरणपदं ¶ अधिवचनं होतीति अधिप्पायो. केसं पन अन्तन्ति आह ‘‘संहारिमान’’न्तिआदि.
चेलपटिककथा
३६. चेलपटिककथायं चेलपटिकन्ति चेलसन्थरं. किं पन भगवतो सिक्खापदपञ्ञापने कारणन्ति? ‘‘बोधिराजकुमारो किर ‘सचे अहं पुत्तं लच्छामि, अक्कमिस्सति मे भगवा चेलपटिक’न्ति इमिना अज्झासयेन सन्थरि, अभब्बो चेस पुत्तलाभाय, तस्मा भगवा न अक्कमि. यदि अक्कमेय्य, पच्छा पुत्तं अलभन्तो ‘नायं सब्बञ्ञू’ति दिट्ठिं गण्हेय्य, इदं ताव भगवतो अनक्कमने कारणं. यस्मा पन भिक्खूपि ये अजानन्ता अक्कमेय्युं, ते गिहीनं परिभूता भवेय्युं, तस्मा भिक्खू परिभवतो मोचेतुं सिक्खापदं पञ्ञपेसि, इदं सिक्खापदपञ्ञापने कारण’’न्ति अट्ठकथायं (चूळव. अट्ठ. २६८) वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२६८) पन ‘‘भगवा तुण्ही अहोसीति ‘किस्स नु खो अत्थाय राजकुमारेन अयं महासक्कारो कतो’ति आवज्जेन्तो पुत्तपत्थनाय कतभावं अञ्ञासि. सो हि राजपुत्तो अपुत्तको, सुतञ्चानेन अहोसि ‘बुद्धानं किर अधिकारं कत्वा मनसा इच्छितं लभन्ती’ति, सो ‘सचाहं पुत्तं लभिस्सामि, सम्मासम्बुद्धो इमं चेलपटिकं अक्कमिस्सति. नो चे लभिस्सामि, न अक्कमिस्सती’ति पत्थनं कत्वा सन्थरापेसि. अथ भगवा ‘निब्बत्तिस्सति नु खो एतस्स पुत्तो’ति आवज्जेत्वा ‘न निब्बत्तिस्सती’ति अद्दस. पुब्बे किर सो एकस्मिं दीपे वसमानो भरियाय समानच्छन्दो अनेकसकुणपोतके खादि. ‘सचस्स मातुगामो पुञ्ञवा भवेय्य, पुत्तं लभेय्य, उभोहि पन समानच्छन्देहि हुत्वा पापकम्मं कतं ¶ , तेनस्स पुत्तो न निब्बत्तिस्सतीति अञ्ञासि. दुस्से पन अक्कन्ते ‘बुद्धानं अधिकारं कत्वा पत्थितं लभन्तीति लोके अनुस्सवो, मया च महाअधिकारो ¶ कतो, न च पुत्तं लभामि, तुच्छं इदं वचन’न्ति मिच्छागाहं गण्हेय्य. तित्थियापि ‘नत्थि समणानं अकत्तब्बं नाम, चेलपटिकम्पि मद्दन्ता आहिण्डन्ती’ति उज्झायेय्युं, एतरहि च अक्कमन्तेसु बहू भिक्खू परचित्तविदुनो, ते भब्बत्तं जानित्वा अक्कमिस्सन्ति. अभब्बतं जानित्वा न अक्कमिस्सन्ति. अनागते पन उपनिस्सयो मन्दो भविस्सति, अनागतं न जानिस्सन्ति. तेसु अक्कमन्तेसु सचे पत्थितं समिज्झिस्सति, इच्चेतं कुसलं. नो चे इज्झिस्सति, ‘पुब्बे भिक्खुसङ्घस्स अधिकारं कत्वा इच्छितिच्छितं लभन्ति, इदानि न लभन्ति, तेयेव मञ्ञे भिक्खू पटिपत्तिपूरका अहेसुं, इमे पन पटिपत्तिं पूरेतुं न सक्कोन्ती’ति मनुस्सा विप्पटिसारिनो भविस्सन्तीति इमेहि तीहि कारणेहि भगवा अक्कमितुं अनिच्छन्तो तुण्ही अहोसि. पच्छिमं जनतं तथागतो अनुकम्पतीति इदं पन थेरो वुत्तेसु कारणेसु ततियकारणं सन्धायाहा’’ति वुत्तं.
पाळियं (चूळव. २६८) ‘‘याचियमानेन चेलपटिकं अक्कमितु’’न्ति वचनतो याचियमानेन एव अक्कमितब्बं, नो अयाचियमानेनाति सिद्धं, तत्थपि ‘‘मङ्गलत्थाया’’ति (चूळव. २६८) वचनतो मङ्गलत्थाय याचियमानेन अक्कमितब्बं, न सिरिसोभग्गादिअत्थाय याचियमानेनाति च, तत्थपि ‘‘गिहीन’’न्ति (चूळव. २६८) वचनतो गिहीनं एव चेलसन्थरं अक्कमितब्बं, न पब्बजितानन्ति च. अट्ठकथायं (चूळव. अट्ठ. २६८) ‘‘या काचि इत्थी अपगतगब्भा वा होतु, गरुगब्भा वा’’ति अनियमवाचकेन वा-सद्देन वचनतो न केवलं इमा द्वेयेव गहेतब्बा, अथ खो ‘‘पतिट्ठितगब्भा वा विजातिपुत्ता वा’’तिआदिना या काचि ¶ मङ्गलिकायो इत्थियोपि पुरिसापि गहेतब्बा. ‘‘एवरूपेसु ठानेसू’’ति वुत्तत्ता न केवलं यथावुत्तट्ठानेसुयेव, अथ खो तंसदिसेसु येसु केसुचि मङ्गलट्ठानेसु येसं केसञ्चि गिहीनं मङ्गलत्थाय याचियमानानं चेलसन्थरं अक्कमितुं वट्टतीति सिज्झति, वीमंसित्वा गहेतब्बं. पाळियं (चूळव. २६८) ‘‘अनुजानामि, भिक्खवे, धोतपादकं अक्कमितु’’न्ति सामञ्ञवसेन वचनतो, अट्ठकथायञ्च (चूळव. अट्ठ. २६८) ‘‘तं अक्कमितुं वट्टती’’ति अविसेसेन वुत्तत्ता धोतपादकं अयाचियमानेनपि भिक्खुना अक्कमितब्बन्ति सिद्धं, ‘‘धोतेहि पादेहि अक्कमनत्थाया’’ति पन वुत्तत्ता अधोतेहि अक्कमितुं न वट्टतीति च, वीमंसित्वा गहेतब्बं.
पादघंसनीयकथा
३७. पादघंसनीयकथायं ¶ पठमं ताव अकप्पियपादघंसनिं दस्सेतुं ‘‘कतकं न वट्टती’’ति आह. कतकं नाम कीदिसन्ति पुच्छाय सति वुत्तं ‘‘कतकं नाम पदुमकण्णिकाकार’’न्तिआदि. कस्मा पटिक्खित्तन्ति वुत्तं ‘‘बाहुलिकानुयोगत्ता’’ति. ततो कप्पियपादघंसनियो दस्सेतुमाह ‘‘अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो’’तिआदि. सेसं सुविञ्ञेय्यमेव.
बीजनीकथा
३८. बीजनीकथायं पठमं ताव अकप्पियबीजनिं दस्सेतुं ‘‘चमरीवालेहि कतबीजनी न वट्टती’’ति आह. ततो कप्पियछबीजनियो दस्सेतुं ‘‘मकसबीजनीआदि वट्टती’’ति आह. तत्थ कप्पियछबीजनियो नाम मकसबीजनी, वाकमयबीजनी, उसीरमयबीजनी, मोरपिञ्छमयबीजनी, विधूपनं, तालवण्टञ्चाति. तासं विसेसं दस्सेतुं ‘‘विधूपनन्ति बीजनी वुच्चती’’तिआदिमाह ¶ . उसीरमयं मोरपिञ्छमयञ्च सुविञ्ञेय्यत्ता न वुत्तं. ‘‘बीजनिन्ति चतुरस्सबीजनिं. तालवण्टन्ति तालपत्तादीहि कतं मण्डलिकबीजनि’’न्ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२६९) वुत्तं.
छत्तकथा
३९. छत्तकथायं छत्तं नाम तीणि छत्तानि सेतच्छत्तं, किलञ्जच्छत्तं, पण्णच्छत्तन्ति. तत्थ सेतच्छत्तन्ति वत्थपलिगुण्ठितं पण्डरच्छत्तं. किलञ्जच्छत्तन्ति विलीवच्छत्तं. पण्णच्छत्तन्ति तालपण्णादीहि येहि केहिचि कतं. मण्डलबद्धं सलाकबद्धन्ति इदं पन तिण्णम्पि छत्तानं पञ्जरदस्सनत्थं वुत्तं. तानि हि मण्डलबद्धानि चेव होन्ति सलाकबद्धानि च. यम्पि तत्थजातकदण्डेन कतं एकपण्णच्छत्तं होति, तम्पि छत्तमेव. ‘‘विलीवच्छत्तन्ति वेणुविलीवेहि कतं छत्तं. तत्थजातकदण्डकेन कतन्ति तालपण्णं सह दण्डकेन छिन्दित्वा तमेव छत्तदण्डं करोन्ति गोपालकादयो विय, तं सन्धायेतं वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.६३४) वुत्तं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.६३४) पन ‘‘विलीवच्छत्तन्ति ¶ वेणुपेसिकाहि कतं. मण्डलबद्धानीति दीघसलाकासु तिरियं वलयाकारेन सलाकं ठपेत्वा सुत्तेहि बद्धानि दीघञ्च तिरियञ्च उजुकमेव सलाकायो ठपेत्वा दळ्हबद्धानि चेव तिरियं ठपेत्वा दीघदण्डकेहेव सङ्कोचारहं कत्वा सुत्तेहेव तिरियं बद्धानि. तत्थजातकदण्डकेन कतन्ति सह दण्डकेन छिन्नतालपण्णादीहि कत’’न्ति वुत्तं. इध पन छत्तधारकपुग्गलवसेन वुत्तं, तस्मा अगिलानस्स भिक्खुनो छत्तं धारेतुं न वट्टति. सेसं सुविञ्ञेय्यमेव.
नखकथा
४०. नखकथायं दीघनखधारणपच्चया उप्पन्ने वत्थुस्मिं ‘‘न, भिक्खवे, दीघा नखा धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति ¶ (चूळव. २७४) वचनतो धारेन्तस्स आपत्ति. ‘‘नखेनपि नखं छिन्दन्ति, मुखेनपि नखं छिन्दन्ति, कुट्टेपि घंसन्ति, अङ्गुलियो दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, नखच्छेदन’’न्ति (चूळव. २७४) वचनतो नखच्छेदनसत्थकं धारेतुं वट्टति. हेट्ठा च ‘‘नखच्छेदनं वलितकंयेव करोन्ति, तस्मा तं वट्टती’’ति अट्ठकथायं (पारा. अट्ठ. १.८५) वुत्तं. ‘‘वलितकन्ति नखच्छेदनकाले दळ्हग्गहणत्थं वलीहि युत्तमेव करोन्ति, तस्मा तं वट्टती’’ति विमतिविनोदनियं (वि. वि. टी. १.८५) वुत्तं. मंसप्पमाणेनाति अङ्गुलग्गमंसप्पमाणेन. वीसतिमट्ठन्ति वीसतिपि हत्थपादनखे लिखितमट्ठे करोन्ति. सेसं सुविञ्ञेय्यमेव.
लोमकथा
लोमकथायं ‘‘सम्बाधेलोमं संहरापेन्ति. मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति सेय्यथापि गिही कामभोगिनो’’ति वत्थुस्मिं उप्पन्ने ‘‘न, भिक्खवे…पे… दुक्कटस्सा’’ति (चूळव. २७५) वचनतो संहरापेन्तस्स आपत्ति. अञ्ञतरस्स भिक्खुनो सम्बाधे वणो होति, भेसज्जं न तिट्ठतीति इमिस्सा अट्ठुप्पत्तिया ‘‘अनुजानामि, भिक्खवे, आबाधपच्चया सम्बाधे लोमं संहरापेतु’’न्ति (चूळव. २७५) वचनतो आबाधपच्चया भेसज्जपतिट्ठापनत्थाय सम्बाधे लोमं हरापेन्तस्स अनापत्ति. ‘‘सेय्यथापि पिसाचिल्लिका’’ति मनुस्सानं उज्झायनपच्चया ‘‘न, भिक्खवे, दीघं नासिकालोमं धारेतब्बं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति ¶ (चूळव. २७५) वचनतो धारणपच्चया आपत्ति. ‘‘अनुजानामि, भिक्खवे, सण्डास’’न्ति अनुरक्खणत्थाय सण्डासो अनुञ्ञातो, तस्मा नासिकालोमं सण्डासेन हरापेतुं वट्टति. पलितन्ति पण्डरकेसं. गाहेतुं न वट्टति ‘‘मा ¶ मे जराभावो होतू’’ति मनसि कतत्ता. बीभच्छं हुत्वाति विरूपं हुत्वा. पलितं वा अपलितं वाति पण्डरं वा अपण्डरं वा. गाहापेतुं वट्टति अप्पसादावहत्ताति.
कायबन्धनकथा
४१. कायबन्धनकथायं अकायबन्धनेनाति अबन्धितकायबन्धनेन. भिक्खुनाति सेसो. अथ वा अकायबन्धनेनाति अबन्धितकायबन्धनो हुत्वाति इत्थम्भूतत्थे करणवचनं यथा ‘‘भिन्नेन सीसेन पग्घरन्तेन लोहितेन पटिविसके उज्झापेसी’’ति. तेनाह ‘‘अबन्धित्वा निक्खमन्तेन यत्थ सरति, तत्थ बन्धितब्ब’’न्ति. कायबन्धनं नाम छ कायबन्धनानि कलाबुकं, देड्डुभकं, मुरजं, मद्दवीणं, पट्टिकं, सूकरन्तकन्ति. तत्थ कलाबुकं नाम बहुरज्जुकं. देड्डुभकं नाम उदकसप्पसीससदिसं. मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतं. मद्दवीणं नाम पामङ्गसण्ठानं. ईदिसञ्हि एकम्पि न वट्टति, पगेव बहूनि. तस्मा पटिक्खित्तानि अकप्पियकायबन्धनानि नाम चत्तारि होन्ति, पट्टिकं, सूकरन्तकन्ति इमानि द्वे कायबन्धनानि भगवता अनुञ्ञातानि कप्पियकायबन्धनानि नाम, तस्स पकतिवीता वा मच्छकण्टकवायिमा वा पट्टिका वट्टति, सेसा कुञ्जरच्छिकादिभेदा न वट्टति. सूकरन्तकं नाम कुञ्चिककोसकसण्ठानं होति, एकरज्जुकं, पन मुद्दिककायबन्धनञ्च सूकरन्तकं अनुलोमेति. इमेहि पन द्वीहि सद्धिं अट्ठ कायबन्धनानि होन्ति. ‘‘अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति इदं दसासुयेव अनुञ्ञातन्ति पामङ्गदसा चेत्थ चतुन्नं उपरि न वट्टति. सोभकं नाम वेठेत्वा मुखवट्टिसिब्बनं. गुणकं नाम मुदिङ्गसण्ठानेन सिब्बनं. एवं सिब्बिता हि अन्तो थिरा होन्तीति वुच्चति. पवनन्तोति पासन्तो वुच्चति. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग २७७-२७८) पन ‘‘मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितं ¶ . पामङ्गदसा चतुरस्सा. मुदिङ्गसण्ठानेनाति सङ्घाटिया मुदिङ्गसिब्बनाकारेन वरकसीसाकारेन. पवनन्तोति पासन्तो, ‘दसामूल’न्ति च लिखितं. अकायबन्धनेन सञ्चिच्च वा असञ्चिच्च वा गामप्पवेसने आपत्ति. सरितट्ठानतो बन्धित्वा पविसितब्बं, निवत्तितब्बं वाति लिखित’’न्ति वुत्तं.
निवासनपारुपनकथा
४२. निवासनपारुपनकथायं ¶ हत्थिसोण्डादिवसेन गिहिनिवत्थं न निवासेतब्बन्ति एत्थ हत्थिसोण्डकं (चूळव. अट्ठ. २८०; कङ्खा. अट्ठ. परिमण्डलसिक्खापदवण्णना) नाम नाभिमूलतो हत्थिसोण्डसण्ठानं ओलम्बकं कत्वा निवत्थं चोळिकइत्थीनं निवासनं विय. मच्छवाळकं नाम एकतो दसन्तं एकतो पासन्तं ओलम्बित्वा निवत्थं. चतुकण्णकं नाम उपरितो द्वे, हेट्ठतो द्वेति एवं चत्तारो कण्णे दस्सेत्वा निवत्थं. तालवण्टकं नाम तालवण्टाकारेन साटकं ओलम्बित्वा निवासनं. सतवलिकं नाम दीघसाटकं अनेकक्खत्तुं ओभुजित्वा ओवट्टिकं करोन्तेन निवत्थं, वामदक्खिणपस्सेसु वा निरन्तरं वलियो दस्सेत्वा निवत्थं. सचे पन जाणुतो पट्ठाय एकं वा द्वे वा वलियो पञ्ञायन्ति, वट्टति. संवेल्लियं निवासेन्तीति मल्लकम्मकारादयो विय कच्छं बन्धित्वा निवासेन्ति, एवं निवासेतुं गिलानस्सपि मग्गप्पटिपन्नस्सपि न वट्टति. सेतपटपारुतादिवसेन न गिहिपारुतं पारुपितब्बन्ति एत्थ यं किञ्चि सेतपटपारुतं परिब्बाजकपारुतं एकसाटकपारुतं सोण्डपारुतं अन्तेपुरिकपारुतं महाजेट्ठकपारुतं कुटिपवेसकपारुतं ब्राह्मणपारुतं पाळिकारकपारुतन्ति एवमादि परिमण्डललक्खणतो अञ्ञथा पारुतं सब्बमेतं गिहिपारुतं नाम, तस्मा यथा सेतपटा अड्ढपालकनिगण्ठा ¶ पारुपन्ति, यथा च एकच्चे परिब्बाजका उरं विवरित्वा द्वीसु अंसकूटेसु पावुरणं ठपेन्ति, यथा च एकसाटका मनुस्सा निवत्थसाटकस्स एकेन अन्तेन पिट्ठिं पारुपित्वा उभो कण्णे उभोसु अंसकूटेसु ठपेन्ति, यथा च सुरासोण्डादयो साटकेन गीवं परिक्खिपित्वा उभो अन्ते उरे वा ओलम्बेन्ति, पिट्ठियं वा खिपेन्ति, यथा च अन्तेपुरिकायो अक्खितारकमत्तं दस्सेत्वा ओगुण्ठिकं पारुपन्ति, यथा च महाजेट्ठा दीघसाटकं निवासेत्वा तस्सेव एकेन अन्तेन सकलसरीरं पारुपन्ति, यथा च कस्सका खेत्तकुटिं पविसन्ता साटकं पलिवेठेत्वा उपकच्छके पक्खिपित्वा तस्सेव एकेन अन्तेन सरीरं पारुपन्ति, यथा च ब्राह्मणा उभिन्नं उपकच्छकानं अन्तरे साटकं पवेसेत्वा अंसकूटेसु पारुपन्ति, यथा च पाळिकारको भिक्खु एकंसपारुपनेन पारुतं वामबाहुं विवरित्वा चीवरं अंसकूटे आरोपेति. एवं अपारुपित्वा सब्बेपि एते अञ्ञे च एवरूपे पारुपनदोसे वज्जेत्वा निब्बिकारं परिमण्डलं पारुपितब्बं. तथा अपारुपित्वा आरामे वा अन्तरघरे वा अनादरेन यं किञ्चि विकारं करोन्तस्स दुक्कटं.
काजकथा
४३. काजकथायं ¶ मुण्डवेठीति यथा रञ्ञो कुहिञ्चि गच्छन्तो परिक्खारभण्डग्गहणमनुस्साति अधिप्पायो. उभतोकाजन्ति एकस्मिंयेव काजे पुरतो च पच्छतो च उभोसु भागेसु लग्गेत्वा वहितब्बभारं. एकतोकाजन्ति एकतो पच्छतोयेव लग्गेत्वा वहितब्बभारं. अन्तराकाजन्ति मज्झे लग्गेत्वा द्वीहि वहितब्बभारं. सीसभारादयो सीसादीहि वहितब्बभारादयो एव. ओलम्बकन्ति हत्थेन ओलम्बित्वा वहितब्बभारं. एतेसु उभतोकाजमेव न वट्टति, सेसा वट्टन्ति.
दन्तकट्ठकथा
४४. दन्तकट्ठकथायं ¶ दन्तकट्ठस्स अखादने पञ्च दोसे, खादने पञ्चानिसंसे च दस्सेत्वा भगवता भिक्खूनं दन्तकट्ठं अनुञ्ञातं. तत्थ पञ्च दोसा नाम अचक्खुस्सं, मुखं दुग्गन्धं, रसहरणियो न विसुज्झन्ति, पित्तं सेम्हं भत्तं परियोनन्धति, भत्तमस्स नच्छादेतीति. तत्थ अचक्खुस्सन्ति चक्खूनं हितं न होति, परिहानिं जनेति. नच्छादेतीति न रुच्चति. पञ्चानिसंसा वुत्तपटिपक्खतो वेदितब्बा. ततो दीघदन्तकट्ठखादने च अतिमदाहकदन्तकट्ठखादने च दुक्कटं पञ्ञपेत्वा अट्ठङ्गुलपरमं चतुरङ्गुलपच्छिमं दन्तकट्ठं अनुञ्ञातं. तत्थ अट्ठङ्गुलं परमं एतस्स दन्तकट्ठस्साति अट्ठङ्गुलपरमं. चतुरङ्गुलं पच्छिमं पमाणं एतस्स दन्तकट्ठस्साति चतुरङ्गुलपच्छिमं. अतिमदाहकन्ति अतिखुद्दकं. अट्ठङ्गुलं महादन्तकट्ठं नाम, चतुरङ्गुलं खुद्दकदन्तकट्ठं नाम, पञ्चछसत्तङ्गुलं मज्झिमदन्तकट्ठं नाम. तेन वुत्तं ‘‘दुविधेन उदकेन तिविधेन दन्तकट्ठेना’’ति. ‘‘अट्ठङ्गुलपरमन्ति मनुस्सानं पमाणङ्गुलेन अट्ठङ्गुलपरम’’न्ति अट्ठकथाय (चूळव. अट्ठ. २८२) माह.
एत्थ च पमाणङ्गुलेनाति इदं पकतिअङ्गुलेनाति गहेत्वा मनुस्सानं पकतिअङ्गुलेन अट्ठङ्गुलतो अधिकप्पमाणं दन्तकट्ठं न वट्टतीति वदन्ति. तत्तकमेव च कत्वा खादन्ति. अट्ठकथायं पन ‘‘मनुस्सानं पमाणङ्गुलेन’’ इच्चेव वुत्तं, न ‘‘पकतिअङ्गुलेना’’ति. तस्मा यं वड्ढकिहत्थतो अङ्गुलं पमाणं कत्वा मनुस्सा गेहादीनि मिनन्ति, तेन मनुस्सानं पमाणङ्गुलभूतेन वड्ढकिअङ्गुलेन अट्ठङ्गुलपरमन्ति अत्थो गहेतब्बो. वुत्तञ्हि सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२८०-२८२) ‘‘पमाणङ्गुलेनाति ¶ वड्ढकिअङ्गुलं सन्धाय वुत्त’’न्ति. विमतिविनोदनियञ्च (वि. वि. टी. चूळवग्ग २.२८२) ‘‘पमाणङ्गुलेनाति वड्ढकिअङ्गुलेन, केचि पन ‘पकतिअङ्गुलेना’ति वदन्ति, तं चतुरङ्गुलपच्छिमवचनेन समेति. न हि पकतिअङ्गुलेन ¶ चतुरङ्गुलप्पमाणं दन्तकट्ठं कण्ठे अविलग्गं खादितुं सक्का’’ति.
रुक्खरोहनकथा
४५. रुक्खारोहनकथायं पुरिसो पमाणो यस्स रुक्खस्साति पोरिसो, उद्धं उक्खिपितहत्थेन सद्धिं मनुस्सकायप्पमाणो पञ्चहत्थमत्तउच्चो रुक्खपदेसो, तं पोरिसं रुक्खं, अवयवे समुदायवोहारो यथा ‘‘समुद्दो दिट्ठो’’ति, आभुसो पदन्ति गच्छन्ति पवत्तन्तीति आपदा, परिस्सया. याव अत्थो अत्थि एतस्मिं रुक्खेति यावदत्थो, रुक्खो, अत्थ-सद्दो पयोजनवाचको. याव तस्मिं रुक्खे भिक्खुस्स अत्थो पयोजनं अत्थि, ताव अभिरुहितब्बोति अधिप्पायो. सेसं सुविञ्ञेय्यमेव.
छन्दारोपनकथा
४६. छन्दारोपनकथायं छन्दसोति सक्कटभासाय. न आरोपेतब्बन्ति वाचनामग्गं न आरोपेतब्बं. सकाय निरुत्तियाति मागधभासाय. तत्थ सन्तेहि कताति सक्कटा, अट्ठकवामकादीहि समितपापेहि इसीहि कताति अत्थो. अथ वा सक्करितब्बा पूजितब्बाति सक्कटा मनुस्सानं हितसुखावहनतो, तदत्थिकेहि मनुस्सेहि पूजितब्बाति अत्थो. भासीयतेति भासा, सक्कटा च सा भासा चाति सक्कटभासा. वेदत्तयगता निरुत्ति, सस्स एसाति सका, भगवतो वचनन्त्यत्थो. मगधे जाता मागधिका, आदिकप्पकाले मगधरट्ठे जाताति अत्थो. उच्चतेति उत्ति, नीहरित्वा उत्ति निरुत्ति, पिटकत्तयतो नीहरित्वा कथीयतेत्यत्थो. वुत्तञ्हेतं पोराणेहि –
‘‘सा ¶ मागधी मूलभासा;
नरा यायादिकप्पिका;
ब्रह्मानो ¶ चास्सुतालापा;
सम्बुद्धा चापि भासरे’’ति.
सेसं सुविञ्ञेय्यमेव.
लोकायतकथा
४७. लोकायतकथायं लोकियन्ति पतिट्ठहन्ति पुञ्ञापुञ्ञानि तब्बिपाको चाति लोको, सत्तलोको. आभुसो यतन्ति वीरियं करोन्ति एत्थाति आयतं, लोकस्स आयतं लोकायतं, सत्तानं भुसो वीरियकरणट्ठानन्त्यत्थो. किं तं? तित्थियसत्थं. सब्बं उच्छिट्ठं, कस्मा? सकुणादीहि परिभुत्तपुब्बत्ता. सब्बं अनुच्छिट्ठं इमस्स अवसेसभोजनस्स केनचि अपरिभुत्तपुब्बत्ता. सेतो काको अट्ठिस्स सेतत्ता, काळो बको पादस्स काळत्ताति. नत्थि अत्थो एत्थाति निरत्थकं, निरत्थकमेव कारणं निरत्थककारणं. तेन पटिसंयुत्तं निरत्थककारणपटिसंयुत्तं. तरन्ति एत्थाति तित्थं, पट्टनं. तित्थं वियाति तित्थं, लद्धि, तं एतेसं अत्थीति तित्थिया, विपरीतदस्सना. सासन्ति अत्तनो सावके एत्थाति सत्थं, तित्थियानं सत्थं तित्थियसत्थं. न तिरच्छानविज्जा परियापुणितब्बाति एत्थ तिरच्छानविज्जा नाम या काचि बाहिरका अनत्थसञ्हिता. न परियापुणितब्बाति अत्तना न परियापुणितब्बा. न वाचेतब्बाति परेसं न वाचेतब्बा. सेसं सुविञ्ञेय्यमेव.
खिपितकथा
४८. खिपितकथायं खिपीयित्थाति खिपितो. खिपि अब्यत्तसद्देति धातु. भावेनभावलक्खणत्ता तस्मिं खिपितेति ¶ विभत्यन्तं. ‘‘यस्मिं किस्मिञ्चि पुग्गले’’ति लक्खणवन्तकत्ता अज्झाहरितब्बो. जीवाति जीव पाणधारणेति धातु, विभत्तिलोपो. यस्मिं किस्मिञ्चि पुग्गले खिपिते भिक्खुना ‘‘जीवा’’ति वचनं न वत्तब्बं, भिक्खुस्मिं खिपिते गिहिना ‘‘जीवथ भन्ते’’ति वुच्चमाने सति ‘‘चिरं जीवा’’ति भिक्खुना वत्तुं वट्टतीति योजना. ‘‘वुच्चमाने’’ति एत्थ पन लक्खणस्स कम्मवाचकत्ता तेन समानाधिकरणं कम्मभूतं ‘‘भिक्खुस्मि’’न्ति लक्खणवन्तकम्मं अज्झाहरितब्बं यथा किं ‘‘गोसु दुय्हमानासु पुरिसो आगतो’’ति ¶ . अपरे पन आचरिया ईदिसेसु ठानेसु ‘‘सन्तेसू’’ति पदं अज्झाहरित्वा इदमेव लक्खणपदं, ‘‘गोसु दुय्हमानासू’’ति पदद्वयं पन ‘‘सन्तेसू’’ति एत्थ पकतिविकतिवसेन कत्ता एवाति वदन्ति, वीमंसित्वा गहेतब्बं.
लसुणकथा
४९. लसुणकथायं ‘‘लसुणं नाम मागधक’’न्ति (पाचि. ७९५) पाळियं आगतं. अट्ठकथायं (पाचि. अट्ठ. ७९५) पन ‘‘मागधकन्ति मगधेसु जातं. मगधरट्ठे जातलसुणमेव हि इध लसुणन्ति अधिप्पेतं, तम्पि भण्डिकलसुणमेव, न एकद्वितिमिञ्जकं. कुरुन्दियं पन ‘जातिदेसं अवत्वा ‘मागधकं नाम भण्डिकलसुण’न्ति वुत्त’’न्ति वुत्तं. सचे द्वे तयो भण्डिके एकतोयेव सङ्खरित्वा अज्झोहरति, एकं पाचित्तियं. भिन्दित्वा एकेकं मिञ्जं खादन्तिया पन पयोगगणनाय पाचित्तियानि, इदं भिक्खुनीनं वसेन पाचित्तियं, भिक्खुस्स पन दुक्कटं.
पलण्डुकादीनं वण्णेन वा मिञ्जाय वा नानत्तं वेदितब्बं. वण्णेन ताव पलण्डुको नाम पण्डुवण्णो होति. भञ्जनको लोहितवण्णो, हरितको हरितवण्णो, मिञ्जाय ¶ पन पलण्डुकस्स एका मिञ्जा होति, भञ्जनकस्स द्वे, हरितकस्स तिस्सो, चापलसुणो अमिञ्जको. अङ्कुरमत्तमेव हि तस्स होति. महापच्चरियादीसु पन ‘‘पलण्डुकस्स तीणि मिञ्जानि, भञ्जनकस्स द्वे, हरितकस्स एक’’न्ति वुत्तं. एते पलण्डुकादयो सभावेनेव वट्टन्ति, सूपसम्पाकादीसु पन मागधकम्पि वट्टति. तञ्हि पच्चमानेसु मुग्गसूपादीसु वा मच्छमंसविकतिया वा तेलादीसु वा बदरसाळवादीसु वा अम्बिलपाकादीसु वा उत्तरिभङ्गे वा यत्थ कत्थचि अन्तमसो यागुपत्तेपि पक्खिपितुं वट्टतीति वुत्तं. ‘‘सभावेनेवाति सूपसम्पाकादिं विनाव. बदरसाळवं नाम बदरफलानि सुक्खापेत्वा चुण्णेत्वा कत्तब्बा खादनीयविकती’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.७९३-७९७) वुत्तं.
नअक्कमितब्बादिकथा
५०. नअक्कमितब्बादिकथायं ‘‘परिभण्डकतभूमि नाम सण्हमत्तिकाहि कता काळवण्णादिभूमि ¶ . सेनासनं मञ्चपीठादिकायेव. तथेव वळञ्जेतुं वट्टतीति अञ्ञेहि आवासिकेहि भिक्खूहि परिभुत्तनीहारेन परिभुञ्जितुं वट्टति. ‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवा’ति गण्ठिपदेसु वुत्तं. ‘द्वारम्पी’तिआदिना वुत्तद्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा. लोमेसूति लोमेसु फुसन्तेसू’’ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.३२४) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. चूळवग्ग २.३२४) ‘‘परिभण्डकतभूमि वाति काळवण्णादिकतसण्हभूमि वा. सेनासनं वाति मञ्चपीठादि वा. तथेव वळञ्जेतुं वट्टतीति इमिना नेवासिकेहि धोतपादादीहि वळञ्जनट्ठाने सञ्चिच्च अधोतपादादीहि वळञ्जन्तस्सेव आपत्ति पञ्ञत्ताति दस्सेति ¶ , ‘द्वारम्पी’तिआदिना सामञ्ञतो वुत्तत्ता द्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा. अजानित्वा अपस्सयन्तस्सपि इध लोमगणनाय आपत्ती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग ३२३-३२४) ‘‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवाति लिखितं, द्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बाति लिखित’’न्ति वुत्तं.
अवन्दियवन्दियकथा
५१. अवन्दियवन्दियकथायं इध पकरणाचरियेन सेनासनक्खन्धकपाळिवसेन दस अवन्दिया, तयो वन्दिया च वुत्ता, अट्ठकथाटीकासु च न किञ्चि वुत्ता, तस्मा इध आगतनयेनेव अत्थो दट्ठब्बो. परिवारपाळियं (परि. ४६७ आदयो) पन उपालिपञ्चके पञ्चपञ्चकवसेन पञ्चवीसति अवन्दिया, पञ्च वन्दिया च वुत्ता. कथं? ‘‘कति नु खो, भन्ते, अवन्दियाति? पञ्चिमे, उपालि, अवन्दिया. कतमे पञ्च? अन्तरघरं पविट्ठो अवन्दियो, रच्छगतो अवन्दियो, ओतमसिको अवन्दियो, असमन्नाहरन्तो अवन्दियो, सुत्तो अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया. अपरेपि, उपालि, पञ्च अवन्दिया. कतमे पञ्च? यागुपाने अवन्दियो, भत्तग्गे अवन्दियो, एकावत्तो अवन्दियो, अञ्ञविहितो अवन्दियो, नग्गो अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया. अपरेपि, उपालि, पञ्च अवन्दिया. कतमे पञ्च? खादन्तो अवन्दियो, भुञ्जन्तो अवन्दियो, उच्चारं करोन्तो अवन्दियो, पस्सावं करोन्तो अवन्दियो, उक्खित्तको अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया. अपरेपि, उपालि, पञ्च अवन्दिया. कतमे पञ्च? पुरेउपसम्पन्नेन ¶ पच्छाउपसम्पन्नो अवन्दियो, अनुपसम्पन्नो अवन्दियो ¶ , नानासंवासको वुड्ढतरो अधम्मवादी अवन्दियो, मातुगामो अवन्दियो, पण्डको अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया. अपरेपि, उपालि, पञ्च अवन्दिया. कतमे पञ्च? पारिवासिको अवन्दियो, मूलायपटिकस्सनारहो अवन्दियो, मानत्तारहो अवन्दियो, मानत्तचारिको अवन्दियो, अब्भानारहो अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया’’ति.
‘‘कति नु खो, भन्ते, वन्दियाति? पञ्चिमे, उपालि, वन्दिया. कतमे पञ्च? पच्छाउपसम्पन्नेन पुरेउपसम्पन्नो वन्दियो, नानासंवासको वुड्ढतरो धम्मवादी वन्दियो, आचरियो वन्दियो, उपज्झायो वन्दियो, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अरहं सम्मासम्बुद्धो वन्दियो. इमे खो, उपालि, पञ्च वन्दिया’’ति.
अट्ठकथायञ्च (परि. अट्ठ. ४६७) ‘‘ओतमसितोति अन्धकारगतो. तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्य. असमन्नाहरन्तोति किच्चप्पसुतत्ता वन्दनं असमन्नाहरन्तो. सुत्तोति निद्दं ओक्कन्तो. एकावत्तोति एकतो आवत्तो सपत्तपक्खे ठितो वेरी विसभागपुग्गलो वुच्चति, अयं अवन्दियो. अयञ्हि वन्दियमानो पादेनपि पहरेय्य. अञ्ञविहितोति अञ्ञं चिन्तयमानो. खादन्तोति पिट्ठखज्जकादीनि खादन्तो. उच्चारञ्च पस्सावञ्च करोन्तो अनोकासगतत्ता अवन्दियो. उक्खित्तकोति तिविधेनपि उक्खेपनीयकम्मेन उक्खित्तको अवन्दियो, तज्जनीयादिकम्मकता पन चत्तारो वन्दितब्बा, उपोसथपवारणापि तेहि सद्धिं लब्भन्ति. आदितो पट्ठाय च वुत्तेसु अवन्दियेसु नग्गञ्च उक्खित्तकञ्च वन्दन्तस्सेव होति आपत्ति ¶ , इतरेसं पन असारुप्पट्ठेन च अन्तरा वुत्तकारणेन च वन्दना पटिक्खित्ता. इतो परं पच्छाउपसम्पन्नादयो दसपि आपत्तिवत्थुभावेनेव अवन्दिया. ते वन्दन्तस्स हि नियमेनेव आपत्ति. इति इमेसु पञ्चसु पञ्चकेसु तेरस जने वन्दन्तस्स अनापत्ति, द्वादसन्नं वन्दनाय आपत्ति. आचरियो वन्दियोति पब्बज्जाचरियो उपसम्पदाचरियो निस्सयाचरियो उद्देसाचरियो ओवादाचरियोति अयं पञ्चविधोपि आचरियो वन्दियो’’ति आगतो.
‘‘अन्तरा ¶ वुत्तकारणेनाति तञ्हि वन्दन्तस्स मञ्चपादादीसु नलाटं पटिहञ्ञेय्यातिआदिना वुत्तकारणेना’’ति सारत्थदीपनियं (सारत्थ. टी. परिवार ३.४६७) वुत्तं. विमतिविनोदनियं (वि. वि. टि. परिवार २.४६७) पन ‘‘मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्याति अन्धकारे चम्मखण्डं पञ्ञपेत्वा वन्दितुं ओनमन्तस्स नलाटं वा अक्खि वा मञ्चादीसु पटिहञ्ञति. एतेन वन्दतोपि आपत्तिअभावं वत्वा वन्दनाय सब्बथा पटिक्खेपाभावञ्च दीपेति. एवं सब्बत्थ सुत्तन्तरेहि अप्पटिक्खित्तेसु. नग्गादीसु पन वन्दितुं न वट्टतीति. एकतो आवत्तोति एकस्मिं दोसागतिपक्खे परिवत्तो, पविट्ठोति अत्थो. तेनाह ‘सपत्तपक्खे ठितो’ति. वन्दियमानोति ओनमित्वा वन्दियमानो. वन्दितब्बेसु उद्देसाचरियो निस्सयाचरियो च यस्मा नवकापि होन्ति, तस्मा ‘ते वुड्ढा एव वन्दिया’ति वन्दितब्बा’’ति आगतं. वजिरबुद्धिटीकायं (वजिर. टी. परिवार ४६७) ‘‘एकावत्तोतिपि पठन्ति, तस्स कुद्धो कोधाभिभूतोति किर अत्थो. एकवत्थोतिपि केचि, उत्तरासङ्गं अपनेत्वा ठितोति किर अत्थो. तं सब्बं अट्ठकथायं उद्धटपाळिया विरुज्झति. एकावत्तोति हि उद्धटं, तस्मा न गहेतब्बं. अन्तरा वुत्तकारणेनाति किच्चप्पसुतत्ता असमन्नाहरन्तो ¶ ‘नलाटं पटिहञ्ञेय्या’तिआदिवुत्तकारणेना’’ति आगतं.
दुतियगाथासङ्गणिकट्ठकथायं (परि. अट्ठ. ४७७) ‘‘दस पुग्गला नाभिवादेतब्बाति सेनासनक्खन्धके वुत्ता दस जना. अञ्जलिसामीचेन चाति सामीचिकम्मेन सद्धिं अञ्जलि च तेसं न कातब्बो. नेव पानीयपुच्छनतालवण्टग्गहणादि खन्धकवत्तं तेसं दस्सेतब्बं, न अञ्जलि पग्गण्हितब्बोति अत्थो. दसन्नं दुक्कटन्ति तेसंयेव दसन्नं एवं करोन्तस्स दुक्कटं होती’’ति आगतं, तस्मा अञ्जलिकम्ममत्तम्पि नेसं न कत्तब्बन्ति.
‘‘नवकतरेन, भन्ते, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन कति धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बाति? नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा. कतमे पञ्च? नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन एकंसं उत्तरासङ्गं कत्वा अञ्जलिं पग्गहेत्वा उभोहि पाणितलेहि पादानि परिसम्बाहन्तेन पेमञ्च गारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा. नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन ¶ इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा’’ति (परि. ४६९) इमस्मिं ठाने सम्मासम्बुद्धेन आयस्मतो उपालिस्स वन्दनानयोव आचिक्खितो.
पञ्चपतिट्ठितेन वन्दित्वाति एत्थ पञ्चसरूपञ्च कथितं. कथं? वुड्ढतरस्स पादे वन्दन्तेन उभो अंसे विवरित्वा वन्दितब्बा, न च उभो अंसे पारुपित्वा वन्दितब्बा, अथ खो एकंसं उत्तरासङ्गं करित्वा वन्दितब्बाति. एतेन सङ्घाटि पन एकंसं कतापि अकतापि नत्थि दोसोति पकासितो ¶ होति. ‘‘दसनखसमोधानसमुज्जलं करपुटसङ्खातं अञ्जलिं पग्गहेत्वाव वन्दितब्बा, न हत्थतलपकासनमत्तेन वा न हत्थमुट्ठिपकासनादिना वा वन्दितब्बा’’ति च ‘‘न एकेन हत्थेन चीवरकण्णछुपनादिमत्तेन वन्दितब्बा, अथ खो उभोहि पाणितलेहि पादानि परिसम्बाहन्तेन वन्दितब्बा’’ति च ‘‘एवं वन्दन्तेहि न दुट्ठचित्तञ्च अनादरञ्च उपट्ठापेत्वा वन्दितब्बा, अथ खो पेमञ्च गारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा’’ति च एवं वन्दनानयो आचिक्खितो होति.
कथं पञ्चपतिट्ठितसरूपं कथितं? इध एकंसं उत्तरासङ्गं करित्वाति एकं, अञ्जलिं पग्गहेत्वाति एकं, उभोहि पाणितलेहि पादानि परिसम्बाहन्तेनाति एकं, पेमञ्च उपट्ठापेत्वाति एकं, गारवञ्च उपट्ठापेत्वाति एकं, एवं पञ्चपतिट्ठितसरूपं कथितं होति. तेनाह ‘‘पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा’’ति. एवं सकललोकस्स हितसुखकारकेन धम्मस्सामिना कायपणाममनोपणामवसेन महतो हितसुखस्स पवत्तनत्थं आयस्मतो उपालित्थेरस्स आचिक्खितेन वन्दनानयेन वन्दितुं वट्टति.
इदानि पन आचरिया अभिनवआगतानं दहरानञ्च सामणेरानञ्च वन्दनानयं सिक्खन्ता न इमं आहच्चभासितं पाळिं गहेत्वा सिक्खन्ति, अथ खो पवेणीआगतनयंयेव गहेत्वा सिक्खन्ति. कथं? यदि ठत्वा वन्दथ, द्वे पादतलानि समं भूमियं पतिट्ठापेत्वा द्वे हत्थतलानि समं फुसापेत्वा नलाटे पतिट्ठापेत्वा वन्दितब्बाभिमुखं ओनमित्वा वन्दथाति, अयं नयो ‘‘एवं महासत्तो सुवण्णकदलि विय बाराणसिनगराभिमुखं ओनमित्वा मातापितरो वन्दित्वा’’ति इमं जातकट्ठकथावचनञ्च ‘‘दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह सिरस्मिं पतिट्ठापेत्वा’’तिआदिअट्ठकथावचनञ्च ¶ अनुलोमेति. इध पन द्वे पादतलानि, द्वे हत्थतलानि, नलाटञ्चाति पञ्चसु पतिट्ठितानीति सरूपं वदन्ति. यदि निसीदित्वा वन्दथ, पठमं द्वे पादतलानि ¶ भूमियं समं पतिट्ठापेत्वा द्वे जाणुमण्डलानि समं उस्सापेत्वा द्वे कप्परानि द्विन्नं जाणूनं उपरि समं ठपेत्वा द्वे हत्थतलानि समं फुसितानि कत्वा अञ्जलिसङ्खातं करपुटं सिरसङ्खाते नलाटे पतिट्ठापेत्वा वन्दथ. ततो ओनमित्वा द्वे जाणुमण्डलानि च द्वे कप्परानि च भूमियं समं पतिट्ठापेत्वा द्वे हत्थतलानि पसारेत्वा समं भूमियं ठपेत्वा सीसं उभिन्नं हत्थपिट्ठीनं उपरि कत्वा भूमियं पतिट्ठापेत्वा वन्दथाति. एत्थ तु द्वे पादतलानि एकं कत्वा, तथा द्वे जाणुमण्डलानि एकं, द्वे कप्परानि एकं, द्वे हत्थतलानि एकं, सीसं एकं कत्वा पञ्चपतिट्ठितसरूपं कथेन्ति. एस नयो पाळिअट्ठकथाटीकासु न दिट्ठो.
समीपं गन्त्वा पादानं वन्दनकाले पन एकच्चे पठमं अत्तनो सीसं हत्थेन परामसित्वा तेन हत्थद्वयेन थेरानं जाणुमण्डलं चीवरस्स उपरियेव सम्बाहन्ति. एकच्चे पठमं थेरानं जाणुमण्डलं सचीवरंयेव परामसित्वा तेनेव हत्थद्वयेन अत्तनो सीसं परामसन्ति. एकच्चे छुपनमत्तमेव करोन्ति. एसपि नयो न किस्मिञ्चि दिट्ठो. रामञ्ञदेसिया पन भिक्खू एवं समीपं गन्त्वा वन्दनकाले थेरानं पादग्गं अपस्सन्तापि परियेसित्वा चीवरतो नीहरित्वा पादग्गमेव पुनप्पुनं हत्थेन सम्बाहित्वा सीसेन पवट्टेत्वा चुम्बित्वा लेहित्वा चिरप्पवासागतपियमनापउपज्झायं वा आचरियं वा पस्सन्ता विय कत्वा वन्दन्ति. तं किरियं परिवारपाळियं ‘‘उभोहि पाणितलेहि पादानि परिसम्बाहन्तेन पेमञ्च गारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा’’ति आगतपाळिया संसन्दति ¶ विय दिस्सति. तेपि न सब्बे पाळिं पस्सन्ति, पवेणीवसेनेव करोन्ति, तस्मा सब्बेसं हितत्थं पाळिनयो अम्हेहि उद्धटो. पवेणीआगतनयतो हि पाळिनयो बलवतरो, तस्मा भगवतो आणं गरुं करोन्तेहि सप्पुरिसेहि पाळिनयो समासेवितब्बोति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं.
आसन्दादिकथा
५५. आसन्दादिकथायं चतुरस्सपीठन्ति समचतुरस्सं. अट्ठङ्गुलपादं वट्टतीति अट्ठङ्गुलपादकमेव वट्टति. पमाणातिक्कन्तोपि वट्टतीति समचतुरस्समेव सन्धाय वुत्तं. आयतचतुरस्सा पन सत्तङ्गपञ्चङ्गापि उच्चपादा न वट्टन्ति. वेत्तेहेव चतुरस्सादिआकारेन कतं भद्दपीठन्ति आह ‘‘वेत्तमयपीठ’’न्ति. दारुपट्टिकाय उपरीति अटनिआकारेन ठितदारुपटलस्स हेट्ठा. उद्धं पादं कत्वा पवेसनकालञ्हि सन्धाय ‘‘उपरी’’ति वुत्तं. एळकस्स ¶ पच्छिमपादद्वयं विय वङ्काकारेन ठितत्ता पनेतं ‘‘एळकपादपीठ’’न्ति (वि. वि. टी. चूळवग्ग २.२९७) वुत्तं.
उच्चासयनमहासयनकथा
५६. उच्चासयनमहासयनकथायं ‘‘वाळरूपानीति आहरिमानि वाळरूपानि, ‘अकप्पियरूपाकुलो अकप्पियमञ्चो पल्लङ्को’ति सारसमासे वुत्तं. दीघलोमको महाकोजवोति चतुरङ्गुलाधिकलोमो काळकोजवो. ‘चतुरङ्गुलाधिकानि किर तस्स लोमानी’ति वचनतो चतुरङ्गुलतो हेट्ठा वट्टतीति वदन्ति. वानचित्रो उण्णामयत्थरणोति भित्तिच्छेदादिवसेन विचित्रो उण्णामयत्थरणो. घनपुप्फको उण्णामयत्थरणोति उण्णामयलोहितत्थरणो ¶ . पकतितूलिकाति रुक्खतूललतातूलपोटकीतूलसङ्खातानं तिण्णं तूलानं अञ्ञतरपुण्णा तूलिका. ‘उद्दलोमीति उभतोदसं उण्णामयत्थरणं. एकन्तलोमीति एकतोदसं उण्णामयत्थरण’न्ति दीघनिकायट्ठकथायं वुत्तं. सारसमासे पन ‘उद्दलोमीति एकतोउग्गतपुप्फं. एकन्तलोमीति उभतोउग्गतपुप्फ’न्ति वुत्तं. ‘कोसेय्यकट्टिस्समयन्ति कोसेय्यकसटमय’न्ति आचरियधम्मपालत्थेरेन वुत्तं. सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितं. दीघनिकायट्ठकथायं पनेत्थ ‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’ति वुत्तं. तत्थ ‘ठपेत्वा तूलिक’न्ति एतेन रतनपरिसिब्बनरहितापि तूलिका न वट्टतीति दीपेति. ‘रतनपरिसिब्बितानि न वट्टन्ती’ति इमिना पन यानि रतनपरिसिब्बितानि, तानि भूमत्थरणवसेन यथानुरूपं मञ्चादीसु च उपनेतुं वट्टतीति दीपितन्ति वेदितब्बं. एत्थ च विनयपरियायं पत्वा गरुके ठातब्बत्ता इध वुत्तनयेनेवेत्थ विनिच्छयो वेदितब्बो. सुत्तन्तिकदेसनाय पन गहट्ठानम्पि वसेन वुत्तत्ता तेसं सङ्गण्हनत्थं ‘ठपेत्वा तूलिकं…पे… वट्टती’ति वुत्तन्ति अपरे.
अजिनचम्मेहीति अजिनमिगचम्मेहि. तानि किर चम्मानि सुखुमतरानि, तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति. तेन वुत्तं ‘अजिनप्पवेणी’ति. उत्तरं उपरिभागं छादेतीति उत्तरच्छदो, वितानं, तञ्च लोहितवितानं इधाधिप्पेतन्ति आह ‘उपरिबद्धेन रत्तवितानेना’ति, ‘रत्तवितानेसु च कासावं वट्टति, कुसुम्भादिरत्तमेव न वट्टती’ति गण्ठिपदेसु वुत्तं. महाउपधानन्ति पमाणातिक्कन्तं उपधानं. एत्थ च किञ्चापि दीघनिकायट्ठकथायं ‘अलोहितकानि द्वेपि वट्टन्तियेव, ततो उत्तरि लभित्वा अञ्ञेसं ¶ दातब्बानि. दातुमसक्कोन्तो ¶ मञ्चे तिरियं अत्थरित्वा उपरिपच्चत्थरणं दत्वा निपज्जितुम्पि लभती’ति अविसेसेन वुत्तं, सेनासनक्खन्धकवण्णनायं (चूळव. अट्ठ. २९७) पन ‘अगिलानस्स सीसूपधानञ्च पादूपधानञ्चाति द्वयमेव वट्टति. गिलानस्स बिम्बोहनानि सन्थरित्वा उपरि च पच्चत्थरणं दत्वा निपज्जितुम्पि वट्टती’ति वुत्तत्ता गिलानोयेव मञ्चे तिरियं अत्थरित्वा निपज्जितुं वट्टतीति वेदितब्बं. अभिनिस्साय निसीदितुन्ति अपस्साय निसीदितु’’न्ति एत्तको विनिच्छयो सारत्थदीपनियं आगतो.
विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२५४) – पन वाळरूपानीति आहरिमानि वाळरूपानि. चतुरङ्गुलाधिकानीति उद्दलोमीएकन्तलोमीहि विसेसदस्सनं. चतुरङ्गुलतो हि ऊनानि किर उद्दलोमीआदीसु पविसन्ति. वानचित्रो उण्णामयत्थरणोति नानावण्णेहि उण्णामयसुत्तेहि भित्तिच्छेदादिवसेन वायित्वा कतचित्तत्थरणो. घनपुप्फकोति बहलरागो. पकतितूलिकाति तूलपुण्णा भिसि. विकतिकाति सीहरूपादिवसेन वानचित्राव गय्हति. ‘‘उद्दलोमीति उभतोदसं उण्णामयत्थरणं. एकन्तलोमीति एकन्तदसं उण्णामयत्थरण’’न्ति दीघनिकायट्ठकथायं वुत्तं. कोसेय्यकट्टिस्समयन्ति कोसियसुत्तानं अन्तरा सुवण्णमयसुत्तानि पवेसेत्वा वीतं, सुवण्णसुत्तं किर कट्टिस्सं कसटन्ति च वुच्चति. तेनेव ‘‘कोसेय्यकसटमय’’न्ति आचरियधम्मपालत्थेरेन वुत्तन्ति वदन्ति. रतनपरिसिब्बितन्ति सुवण्णलित्तं. सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितं.
अजिनमिगचम्मानं अतिसुखुमत्ता दुपट्टतिपट्टानि कत्वा सिब्बन्तीति वुत्तं ‘‘अजिनप्पवेणी’’ति. रत्तवितानेनाति सब्बरत्तेन ¶ वितानेन. यं पन नानावण्णं वानचित्तं वा लेपचित्तं वा, तं वट्टति. उभतोलोहितकूपधानेपि एसेव नयो. चित्रं वाति इदं पन सब्बथा कप्पियत्ता वुत्तं, न पन उभतोउपधानेसु अकप्पियत्ता. न हि लोहितकसद्दो चित्ते वट्टति. पटलिग्गहणेनेव चित्तकस्सपि अत्थरणस्स सङ्गहेतब्बप्पसङ्गतो. कासावं पन लोहितङ्गवोहारं न गच्छति, तस्मा वितानेपि उभतोउपधानेपि वट्टति. सचे पमाणयुत्तन्तिआदि अञ्ञस्स पमाणातिक्कन्तस्स बिम्बोहनस्स पटिक्खित्तभावदस्सनत्थं वुत्तं, न पन उच्चासयनमहासयनभावदस्सनत्थं तथा अवुत्तत्ता, तं पन उपधानं उपोसथिकानं गहट्ठानं वट्टति. उच्चासयनमहासयनमेव हि तदा तेसं न वट्टति. दीघनिकायट्ठकथादीसु किञ्चापि ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’’ति वुत्तं, विनयट्ठकथा ¶ एव पन कप्पियाकप्पियभावे पमाणन्ति गहेतब्बं. अभिनिस्सायाति अपस्सायाति वुत्तं.
पासादपरिभोगकथा
पासादपरिभोगकथायं सारत्थदीपनियं वजिरबुद्धिटीकायञ्च न किञ्चि वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२०) पन ‘‘सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तं. पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘न केनचि परियायेन जातरूपरजतं सादितब्ब’न्ति (महाव. २९९) वुत्तत्ता. तेनेवेत्थ अट्ठकथायं (चूळव. अट्ठ. ३२०) ‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’ति वुत्तं. गोनकादिअकप्पियभण्डविसये एव वुत्तं एकभिक्खुस्सपि तेसं गहणे दोसाभावा’’ति वुत्तं.
उपाहनकथा
उपाहनकथायं ¶ ‘‘अद्दारिट्ठकवण्णाति अभिनवारिट्ठफलवण्णा, उदकेन तिन्तकाकपत्तवण्णातिपि वदन्ति. उण्णाहि कतपादुकाति उण्णालोममयकम्बलेहि, उण्णालोमेहि एव वा कतपादुका. काळसीहोति काळमुखवानरजाति. सेसमेत्थ पाळितो च अट्ठकथातो च सुविञ्ञेय्यमेवा’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२४६) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२४६) पन ‘‘अद्दारिट्ठकवण्णाति अल्लारिट्ठफलवण्णा, तिन्तकाकपक्खवण्णातिपि वदन्ति. रजनन्ति उपरिलित्तनीलादिवण्णं सन्धाय वुत्तं. तेनाह ‘चोळकेन पुञ्छित्वा’ति. तञ्हि तथा पुञ्छिते विगच्छति. यं पन चम्मस्स दुग्गन्धापनयनत्थं काळरत्तादिरजनेहि रञ्जितत्ता काळरत्तादिवण्णं होति, तं चोळादीहि अपनेतुं न सक्का चम्मगतिकमेव, तस्मा तं वट्टतीति दट्ठब्बं. खल्लकन्ति सब्बपण्हिपिधानचम्मं अपरिगळनत्थं पण्हिया उपरिभागे अपिधाय आरोपनबन्धनमत्तं वट्टति. विचित्राति सण्ठानतो विचित्रपट्टा अधिप्पेता, न वण्णतो सब्बसो अपनेतब्बेसु खल्लकादीसु पविट्ठत्ता. बिळालसदिसमुखत्ता महाउलूका पक्खिबिळालाति वुच्चन्ति, तेसं चम्मं नाम पक्खलोममेव. उण्णाहि कतपादुकाति एत्थ उण्णामयकम्बलेहि कतपादुका सङ्गय्हन्ति. काळसीहोति ¶ काळमुखवानरजाति. चम्मं न वट्टतीति निसीदनत्थरणं कातुं न वट्टति, भूमत्थरणादिवसेन परिभोगो वट्टतेवा’’ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग २५९) पन ‘‘मिगमातुकोति तस्स नामं, वातमिगोति च तस्स नामं. ‘काळसीहो काळमुखो कपी’ति लिखितं. चम्मं न वट्टतीति येन परियायेन चम्मं वट्टिस्सति, सो परतो आविभविस्सति. ‘अत्तनो पुग्गलिकवसेन ¶ पच्चाहारो पटिक्खित्तो’ति वुत्तं. ‘न, भिक्खवे, किञ्चि चम्मं धारेतब्ब’न्ति एत्तावता सिद्धे ‘न, भिक्खवे, गोचम्म’न्ति इदं परतो ‘अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु चम्मानि अत्थरणानी’ति (महाव. २५९) एत्थ अनुमतिप्पसङ्गभया वुत्तन्ति वेदितब्ब’’न्ति वुत्तं.
यानकथा
यानकथायं ‘‘अनुजानामि, भिक्खवे, पुरिसयुत्तं हत्थवट्टक’’न्ति (महाव. २५३) एत्थ अनुजानामि, भिक्खवे, पुरिसयुत्तं, अनुजानामि, भिक्खवे, हत्थवट्टकन्ति एवं पच्चेकं वाक्यपरिसमापनं अधिप्पेतन्ति आह ‘‘पुरिसयुत्तं इत्थिसारथि वा…पे… पुरिसा वा, वट्टतियेवा’’ति. ‘‘पीठकसिविकन्ति पीठकयानं. पाटङ्किन्ति अन्दोलिकायेतं अधिवचन’’न्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२५३) वुत्तं, ‘‘पीठकसिविकन्ति फलकादिना कतं पीठकयानं. पटपोतलिकं अन्दोलिका. सब्बम्पि यानं उपाहनेनपि गन्तुं असमत्थस्स गिलानस्स अनुञ्ञात’’न्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२५३).
चीवरकथा
५७. चीवरकथायं ‘‘अहतकप्पानन्ति एकवारधोतानं. उतुद्धटानन्ति उतुतो दीघकालतो उद्धटानं हतवत्थकानं, पिलोतिकानन्ति वुत्तं होति. पापणिकेति अन्तरापणतो पतितपिलोतिकचीवरे. उस्साहो करणीयोति परियेसना कातब्बा. परिच्छेदो पनेत्थ नत्थि, पट्टसतम्पि वट्टति. सब्बमिदं सादियन्तस्स भिक्खुनो वसेन वुत्तं. अग्गळं तुन्नन्ति एत्थ उद्धरित्वा अल्लीयापनखण्डं अग्गळं, सुत्तेन संसिब्बितं तुन्नं, वट्टेत्वा करणं ओवट्टिकं. कण्डुपकं ¶ वुच्चति मुद्दिका. दळीकम्मन्ति अनुद्धरित्वाव उपस्सयं कत्वा अल्लीयापनकं ¶ वत्थखण्ड’’न्ति अट्ठकथायं आगतं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४८) पन ‘‘अच्छुपेय्यन्ति पतिट्ठपेय्यं. हतवत्थकानन्ति कालातीतवत्थानं. उद्धरित्वा अल्लीयापनखण्डन्ति दुब्बलट्ठानं अपनेत्वा अल्लीयापनवत्थखण्ड’’न्ति वुत्तं. दिगुणं सङ्घाटिन्ति दुपट्टं सङ्घाटिं. एकच्चियन्ति एकपट्टं अग्गपट्टं. अग्गळं अज्झापेस्सन्ति जिण्णट्ठाने पिलोतिकखण्डं लग्गापेय्यं.
छिन्नचीवरकथा
छिन्नचीवरकथायं तीसु पन चीवरेसु द्वे वा एकं वा छिन्दित्वा कातब्बन्ति एत्थ ‘‘अनुजानामि, भिक्खवे, छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासक’’न्ति (महाव. ३४५) वचनतो पञ्चखण्डसत्तखण्डादिवसेन छिन्दित्वाव कातब्बं, न अच्छिन्दित्वाति अत्थो. सचे नप्पहोति, आगन्तुकपट्टं दातब्बन्ति एत्थ यदि छिन्दित्वा कते तिण्णम्पि चीवरानं अत्थाय साटको नप्पहोति, द्वे चीवरानि छिन्नकानि कातब्बानि, एकं चीवरं अच्छिन्नकं कत्तब्बं. द्वीसु चीवरेसु छिन्दित्वा कतेसु साटको नप्पहोति, द्वे चीवरानि अच्छिन्नकानि, एकं चीवरं छिन्नकं कातब्बं. एकस्मिम्पि चीवरे छिन्दित्वा कते साटको नप्पहोति, एवं सति अच्छिन्दित्वा आगन्तुकपट्टं दातब्बन्ति अत्थो. तमत्थं पाळिया साधेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह. तत्थ अन्वाधिकम्पि आरोपेतुन्ति एवं अप्पहोन्ते सति आगन्तुकपट्टम्पि आरोपेतुं अनुजानामीति अत्थो.
अकप्पियचीवरकथा
अकप्पियचीवरकथायं ‘‘नग्गियं कुसचीरं फलकचीरं केसकम्बलं वाळकम्बलं उलूकपक्खिकं अजिनक्खिप’’न्ति इमानि तित्थियसमादानत्ता थुल्लच्चयवत्थूनीति भगवता पटिक्खित्तानि ¶ . तत्थ नग्गियन्ति नग्गभावो अचेलकभावो. कुसचीरन्ति कुसेन गन्थेत्वा कतचीवरं. वाकचीरन्ति तापसानं वक्कलं. फलकचीरन्ति फलकसण्ठानानि फलकानि सिब्बित्वा कतचीवरं. केसकम्बलन्ति केसेहि तन्ते वायित्वा कतकम्बलं. वालकम्बलन्ति चामरीवालेहि वायित्वा कतकम्बलं. उलूकपक्खिकन्ति उलूकसकुणस्स पक्खेहि कतनिवासनं ¶ . अजिनक्खिपन्ति सलोमं सखुरं अजिनमिगचम्मं. तानि तित्थियद्धजभूतानि अचीवरभावेन पाकटानीति आचरियेन इध न वुत्तानि. पोत्थको पन अपाकटोति तं वत्वा सब्बनीलकादीनि दुक्कटवत्थुकानि वुत्तानि. ‘‘तिपट्टचीवरस्स वा मज्झे दातब्बानी’’ति वुत्तत्ता तिपट्टचीवरं धारेतुं वट्टतीति सिद्धं. तिपट्टादीनञ्च बहुपट्टचीवरानं अन्तरे ईदिसानि असारुप्पवण्णानि पटपिलोतिकानि कातब्बानीति दस्सेति. कञ्चुकं नाम सीसतो पटिमुञ्चित्वा कायारुळ्हवत्थं. तेनाह ‘‘फालेत्वा रजित्वा परिभुञ्जितुं वट्टती’’ति. वेठनन्ति सीसवेठनं. तिरीटन्ति मकुटं. तस्स विसेसं दस्सेतुं ‘‘तिरीटकं पना’’तिआदिमाह.
चीवरविचारणकथा
चीवरविचारणकथायं ‘‘पण्डितो, भिक्खवे, आनन्दो, महापञ्ञो, भिक्खवे, आनन्दो. यत्र हि नाम मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानिस्सति, कुसिम्पि नाम करिस्सति, अड्ढकुसिम्पि नाम करिस्सति, मण्डलम्पि नाम करिस्सति, अड्ढमण्डलम्पि नाम करिस्सति, विवट्टम्पि नाम करिस्सति, अनुविवट्टम्पि नाम करिस्सति, गीवेय्यकम्पि नाम करिस्सति, जङ्घेय्यकम्पि नाम करिस्सति, बाहन्तम्पि नाम करिस्सति, छिन्नकं भविस्सति, सत्थलूखं समणसारुप्पं पच्चत्थिकानञ्च अनभिच्छित’’न्ति (महाव. ३४५) वचनतो ‘‘पस्ससि ¶ त्वं, आनन्द, मगधखेत्तं अच्छिबद्धं पाळिबद्धं मरियादबद्धं सिङ्घाटकबद्ध’’न्ति भगवतो संखित्तेन वुत्तवचनं सुत्वा आयस्मा आनन्दो भगवतो अज्झासयानुरूपं सम्बहुलानं भिक्खूनं चीवरं संविदहि. तथा इदानिपि एवरूपं चीवरं संविदहितब्बं.
तत्थ ‘‘अच्छिबद्धन्ति चतुरस्सकेदारबद्धं. पाळिबद्धन्ति आयामतो च वित्थारतो च दीघमरियादबद्धं. मरियादबद्धन्ति अन्तरन्तरा रस्समरियादबद्धं. सिङ्घाटकबद्धन्ति मरियादाय मरियादं विनिविज्झित्वा गतट्ठाने सिङ्घाटकबद्धं, चतुक्कसण्ठानन्ति अत्थो. यत्र हि नामाति यो नाम. कुसिम्पि नामातिआदीसु कुसीति आयामतो च वित्थारतो च अनुवातादीनं दीघपट्टानमेतं अधिवचनं. अड्ढकुसीति अन्तरन्तरारस्सपट्टानं नामं. मण्डलन्ति पञ्चखण्डिकस्स चीवरस्स एकेकस्मिं खण्डे महामण्डलं. अड्ढमण्डलन्ति खुद्दकमण्डलं. विवट्टन्ति मण्डलञ्च अड्ढमण्डलञ्च एकतो कत्वा सिब्बितं मज्झिमखण्डं. अनुविवट्टन्ति तस्स उभोसु पस्सेसु द्वे खण्डानि. गीवेय्यकन्ति गीवावेठनट्ठाने दळ्हीकरणत्थं अञ्ञसुत्तसंसिब्बितं ¶ आगन्तुकपट्टं. जङ्घेय्यकन्ति जङ्घपापुणनट्ठाने तथेव संसिब्बितं पट्टं. गीवाट्ठाने च जङ्घट्ठाने च पट्टानमेतं नामन्ति. बाहन्तन्ति अनुविवट्टानं बहि एकेकं खण्डं. इति पञ्चखण्डिकचीवरेनेतं विचारितन्ति. अथ वा अनुविवट्टन्ति विवट्टस्स एकपस्सतो द्विन्नं एकपस्सतो द्विन्नन्ति चतुन्नम्पि खण्डानमेतं नामं. बाहन्तन्ति सुप्पमाणं चीवरं पारुपन्तेन संहरित्वा बाहाय उपरि ठपिता उभो अन्ता बहिमुखा तिट्ठन्ति, तेसं एतं नामं. अयमेव हि नयो महाअट्ठकथायं वुत्तो’’ति अट्ठकथायं (महाव. अट्ठ. ३४५) आगतो.
चीवरसिब्बनकथा
दण्डकथिनेनचीवरसिब्बनकथायं ¶ – तेन खो पन समयेन भिक्खू तत्थ तत्थ खीलं निक्खनित्वा सम्बन्धित्वा चीवरं सिब्बेन्ति, चीवरं विकण्णं होति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कथिनं कथिनरज्जुं, तत्थ तत्थ ओबन्धित्वा चीवरं सिब्बेतुन्ति. विसमे कथिनं पत्थरन्ति, कथिनं परिभिज्जति…पे… न, भिक्खवे, विसमे कथिनं पत्थरितब्बं, यो पत्थरेय्य, आपत्ति दुक्कटस्साति.
छमाय कथिनं पत्थरन्ति, कथिनं पंसुकितं होति. अनुजानामि, भिक्खवे, तिणसन्थारकन्ति. कथिनस्स अन्तो जीरति. अनुजानामि, भिक्खवे, अनुवातं परिभण्डं आरोपेतुन्ति. कथिनं नप्पहोति. अनुजानामि, भिक्खवे, दण्डकथिनं बिदलकं सलाकं विनन्धनरज्जुं विनन्धनसुत्तकं विनन्धित्वा चीवरं सिब्बेतुन्ति. सुत्तन्तरिकायो विसमा होन्ति. अनुजानामि, भिक्खवे, कळिम्भकन्ति. सुत्ता वङ्का होन्ति. अनुजानामि, भिक्खवे, मोघसुत्तकन्ति.
तेन खो पन समयेन भिक्खू अधोतेहि पादेहि कथिनं अक्कमन्ति, कथिनं दुस्सति. भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, अधोतेहि पादेहि कथिनं अक्कमितब्बं, यो अक्कमेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू अल्लेहि पादेहि कथिनं अक्कमन्ति, कथिनं दुस्सति. भगवतो ¶ एतमत्थं आरोचेसुं – न, भिक्खवे, अल्लेहि पादेहि कथिनं अक्कमितब्बं, यो अक्कमेय्य, आपत्ति दुक्कटस्साति.
तेन खो पन समयेन भिक्खू सउपाहना कथिनं अक्कमन्ति, कथिनं दुस्सति. भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, सउपाहनेन कथिनं अक्कमितब्बं. यो अक्कमेय्य, आपत्ति दुक्कटस्साति.
तेन ¶ खो पन समयेन भिक्खू चीवरं सिब्बन्ता अङ्गुलिया पटिग्गण्हन्ति, अङ्गुलियो दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पटिग्गहन्ति.
तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचे पटिग्गहे धारेन्ति सुवण्णमयं रूपियमयं. मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्ति ‘‘सेय्यथापि गिही कामभोगिनो’’ति. भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, उच्चावचा पटिग्गहा धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्साति. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमयन्ति.
तेन खो पन समयेन सूचियोपि सत्थकापि पटिग्गहापि नस्सन्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, आवेसनवित्थकन्ति. आवेसनवित्थके समाकुला होन्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, पटिग्गहथविकन्ति. अंसबद्धको न होति…पे… अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तकन्ति.
तेन खो पन समयेन भिक्खू अब्भोकासे चीवरं सिब्बन्ता सीतेनपि उण्हेनपि किलमन्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कथिनसालं कथिनमण्डपन्ति. कथिनसाला नीचवत्थुका होति, उदकेन ओत्थरीयति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, उच्चवत्थुकं कातुन्ति. चयो परिपतति. अनुजानामि, भिक्खवे, चिनितुं तयो चये इट्ठकचयं, सिलाचयं, दारुचयन्ति. आरोहन्ता विहञ्ञन्ति. अनुजानामि, भिक्खवे, तयो सोपाने इट्ठकसोपानं, सिलासोपानं, दारुसोपानन्ति. आरोहन्ता परिपतन्ति. अनुजानामि, भिक्खवे, आलम्बनबाहन्ति. कथिनसालाय तिणचुण्णं परिपतति ¶ . अनुजानामि, भिक्खवे, ओगुम्फेत्वा ¶ उल्लित्तावलित्तं कातुं सेतवण्णं काळवण्णं गेरुकपरिकम्मं मालाकम्मं लताकम्मं मकरदन्तकं पञ्चपटिकं चीवररज्जुन्ति.
तेन खो पन समयेन भिक्खू चीवरं सिब्बेत्वा तथेव कथिनं उज्झित्वा पक्कमन्ति, उन्दूरेहिपि उपचिकाहिपि खज्जति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, कथिनं सङ्घरितुन्ति. कथिनं परिभिज्जति. अनुजानामि, भिक्खवे, गोघंसिकाय कथिनं सङ्घरितुन्ति. कथिनं विनिवेठियति. अनुजानामि, भिक्खवे, बन्धनरज्जुन्ति.
तेन खो पन समयेन भिक्खू कुट्टेपि थम्भेपि कथिनं उस्सापेत्वा पक्कमन्ति, परिपतित्वा कथिनं भिज्जति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, भित्तिखीले वा नागदन्ते वा लग्गेतुन्ति. अयं खुद्दकवत्थुखन्धके आगतो पाळिपाठो.
‘‘कथिनन्ति निस्सेणिम्पि, तत्थ अत्थरितब्बकटसारककिलञ्जानं अञ्ञतरम्पि. कथिनरज्जुन्ति याय दुपट्टचीवरं सिब्बन्ता कथिने चीवरं विबन्धन्ति. कथिनं नप्पहोतीति दीघस्स भिक्खुनो पमाणेन कतं कथिनं इत्तरस्स भिक्खुनो चीवरं पत्थरियमानं नप्पहोति, अन्तोयेव होति, दण्डके न पापुणातीति अत्थो. दण्डकथिनन्ति तस्स मज्झे इत्तरस्स भिक्खुनो पमाणेन अञ्ञं निस्सेणिं बन्धितुं अनुजानामीति अत्थो. बिदलकन्ति दण्डकथिनप्पमाणेन कटसारकस्स परियन्ते पटिसंहरित्वा दुगुणकरणं. सलाकन्ति दुपट्टचीवरस्स अन्तरे पवेसनसलाकं. विनन्धनरज्जुन्ति महानिस्सेणिया सद्धिं खुद्दकनिस्सेणिं विनन्धितुं रज्जुं. विनन्धनसुत्तकन्ति खुद्दकनिस्सेणिया चीवरं विनन्धितुं सुत्तकं. विनन्धित्वा चीवरं सिब्बितुन्ति तेन सुत्तकेन तत्थ चीवरं विनन्धित्वा ¶ सिब्बेतुं. विसमा होन्तीति काचि खुद्दका होन्ति, काचि महन्ता. कळिम्भकन्ति पमाणसञ्ञाकरणं यं किञ्चि तालपण्णादिं. मोघसुत्तकन्ति वड्ढकीनं दारूसु काळसुत्तेन विय हलिद्दिसुत्तेन सञ्ञाकरणं. अङ्गुलिया पटिग्गण्हन्तीति सूचिमुखं अङ्गुलिया पटिच्छन्ति. पटिग्गहन्ति अङ्गुलिकोसकं. आवेसनवित्थकं नाम यं किञ्चि पातिचङ्कोटकादि. उच्चवत्थुकन्ति पंसुं आकिरित्वा उच्चवत्थुकं कातुं अनुजानामीति अत्थो. ओगुम्फेत्वा उल्लित्तावलित्तं कातुन्ति छदनं ओधुनित्वा घनदण्डकं कत्वा अन्तो चेव बहि च मत्तिकाय लिम्पितुन्ति अत्थो. गोघंसिकायाति वेळुं वा रुक्खदण्डकं ¶ वा अन्तो कत्वा तेन सद्धिं संहरितुन्ति अत्थो. बन्धनरज्जुन्ति तथा संहरितस्स बन्धनरज्जु’’न्ति अयं अट्ठकथापाठो (चूळव. अट्ठ. २५६).
‘‘अनुवातं परिभण्डन्ति किलञ्जादीसु करोतीति गण्ठिपदेसु वुत्तं. बिदलकन्ति दुगुणकरणसङ्खातस्स किरियाविसेसस्स अधिवचनं. कस्स दुगुणकरणं? येन किलञ्जादिना महन्तं कथिनं अत्थतं, तस्स. तञ्हि दण्डकथिनप्पमाणेन परियन्ते संहरित्वा दुगुणं कातब्बं. पटिग्गहन्ति अङ्गुलिकञ्चुकं. पाति नाम पटिग्गहसण्ठानेन कतो भाजनविसेसो. न सम्मतीति नप्पहोति. नीचवत्थुकं चिनितुन्ति बहिकुट्टस्स समन्ततो नीचवत्थुकं कत्वा चिनितु’’न्ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग ३.२६०-२६२).
‘‘निस्सेणिम्पीति चतूहि दण्डेहि चीवरप्पमाणेन आयतचतुरस्सं कत्वा बद्धपटलम्पि. एत्थ हि चीवरकोटियो समकं बन्धित्वा चीवरं यथासुखं सिब्बन्ति. तत्थ अत्थरितब्बन्ति तस्सा निस्सेणिया उपरि चीवरस्स उपत्थम्भनत्थाय अत्थरितब्बं. कथिनसङ्खाताय निस्सेणिया चीवरस्स बन्धनकरज्जु कथिनरज्जूति ¶ मज्झिमपदलोपी समासोति आह ‘‘याया’’तिआदि. तत्थ यस्मा द्विन्नं पटलानं एकस्मिं अधिके जाते तत्थ वलियो होन्ति, तस्मा दुपट्टचीवरस्स पटलद्वयम्पि समकं कत्वा बन्धनकरज्जु कथिनरज्जूति वेदितब्बं. पाळियं (चूळव. २५६) कथिनस्स अन्तो जीरतीति कथिने बद्धस्स चीवरस्स परियन्तो जीरती’’ति विमतिविनोदनियं वुत्तं.
‘‘बिदलकं नाम दिगुणकरणसङ्खातस्स किरियाविसेसस्स अधिवचनं. कस्स दिगुणकरणं? येन किलञ्जादिना महन्तं कथिनं अत्थतं, तस्स. तञ्हि दण्डकथिनप्पमाणेन परियन्ते संहरित्वा दिगुणं कातब्बं, अञ्ञथा खुद्दकचीवरस्स अनुवातपरिभण्डादिविधानकरणे हत्थस्स ओकासो न होति. सलाकाय सति द्विन्नं चीवरानं अञ्ञतरं ञत्वा सिब्बितासिब्बितं सुखं पञ्ञायति. दण्डकथिने कते न बहूहि सहायेहि पयोजनं. ‘असंकुटित्वा चीवरं समं होति, कोणापि समा होन्ती’ति लिखितं, ‘हलिद्दिसुत्तेन सञ्ञाकरण’न्ति वुत्तत्ता ‘हलिद्दिसुत्तेन चीवरं सिब्बेतुम्पि वट्टती’ति सिद्धं. तत्थ हि केचि अकप्पियसञ्ञिनो. पटिग्गहो नाम अङ्गुलिकोसो. पातीति पटिग्गहसण्ठानं. पटिग्गहथविकन्ति ¶ अङ्गुलिकोसथविक’’न्ति वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग २५६) आगतं.
गहपतिचीवरादिकथा
गहपतिचीवरादिकथायं ‘‘अनुजानामि, भिक्खवे, गहपतिचीवरं, यो इच्छति, पंसुकूलिको होतु, यो इच्छति, गहपतिचीवरं सादियतु, इतरीतरेनपाहं, भिक्खवे, सन्तुट्ठिं वण्णेमी’’ति (महाव. ३३७) वचनतो असमादिन्नधुतङ्गो यो भिक्खु पंसुकूलं धारेतुं इच्छति, तेन पंसुकूलिकेन भवितब्बं ¶ . यो पन गिहीहि दिन्नं गहपतिचीवरं सादियितुं इच्छति, तेन गहपतिचीवरसादियकेन भवितब्बं. समादिन्नधुतङ्गो पन भिक्खु ‘‘गहपतिचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी’’ति अधिट्ठहनतो गहपतिचीवरं सादियितुं न वट्टति. गहपतिचीवरन्ति गहपतीहि दिन्नं चीवरं. इतरीतरेनपीति अप्पग्घेनपि महग्घेनपि येन केनचीति अत्थो.
‘‘इतरीतरेनाति इतरेन इतरेन. इतर-सद्दो पन अनियमवचनो द्विक्खत्तुं वुच्चमानो यंकिञ्चि-सद्देहि समानत्थो होतीति वुत्तं अप्पग्घेनपि महग्घेनपि येन केनची’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३३७), ‘‘अनुजानामि, भिक्खवे, पावारं, अनुजानामि, भिक्खवे, कोसेय्यपावारं, अनुजानामि, भिक्खवे, कोजव’’न्ति (महाव. ३३७) वचनतो पावारादीनिपि सम्पटिच्छितुं वट्टति. तत्थ पावारोति सलोमको कप्पासादिभेदो. अनुजानामि, भिक्खवे, कोजवन्ति एत्थ पकतिकोजवमेव वट्टति, महापिट्ठियकोजवं न वट्टति. कोजवन्ति उण्णामयो पावारसदिसो. ‘‘महापिट्ठि कोजवन्ति हत्थिपिट्ठीसु अत्थरितब्बताय ‘महापिट्ठिय’न्ति लद्धसमञ्ञं चतुरङ्गुलपुप्फं कोजव’’न्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३३७) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.३३७) ‘‘महापिट्ठियकोजवन्ति हत्थिपिट्ठियं अत्थरितब्बताय ‘महापिट्ठिय’न्ति लद्धसमञ्ञं उण्णामयत्थरण’’न्ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३३७) पन ‘‘महापिट्ठियकोजवं नाम अतिरेकचतुरङ्गुलपुप्फं किरा’’ति वुत्तं. ‘‘अनुजानामि, भिक्खवे, कम्बल’’न्ति (महाव. ३३८) वचनतो अड्ढकासियादीनि महग्घानिपि कम्बलानि वट्टन्ति ¶ . अड्ढकासियन्ति एत्थ कासीति सहस्सं वुच्चति, तंअग्घनको कासियो. अयं पन पञ्च सतानि अग्घति, तस्मा अड्ढकासियोति वुत्तो.
छचीवरकथा
छचीवरकथायं ¶ ‘‘अनुजानामि, भिक्खवे, छ चीवरानि खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्ग’’न्ति (महाव. ३३९) वचनतो खोमादीनि छ चीवरानि दुकूलादीनि छ अनुलोमचीवरानि च वट्टन्ति. तत्थ ‘‘खोमन्ति खोमसुत्तेहि वायितं खोमपट्टचीवरं. कप्पासिकन्ति कप्पासतो निब्बत्तसुत्तेहि वायितं. कोसेय्यन्ति कोसकारकपाणकेहि निब्बत्तसुत्तेहि वायितं. कम्बलन्ति उण्णामयचीवरं. साणन्ति साणसुत्तेहि कतचीवरं. भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा कतचीवरं. भङ्गम्पि वाकमयमेवाति केचि. दुकूलं पट्टुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्नन्ति इमानि पन छ चीवरानि एतेसंयेव अनुलोमानीति विसुं न वुत्तानि. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता. पट्टुण्णदेसे सञ्जातवत्थं पट्टुण्णं. ‘पट्टुण्णकोसेय्यविसेसो’ति हि अभिधानकोसे वुत्तं. सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपटानि. पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसं एव अनुलोमं. देवताहि दिन्नं चीवरं देवदिन्नं. कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो’’ति सारत्थदीपनियं (सारत्थ. टी. २.४६२-४६३) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. १.४६३) पन ‘‘खोमन्ति खोमसुत्तेहि वायितं खोमपटचीवरं, तं वाकमयन्ति वदन्ति. कप्पाससुत्तेहि वायितं कप्पासिकं. एवं सेसानिपि. कम्बलन्ति एळकादीनं लोममयसुत्तेन वायितं पटं. भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा वायितं चीवरं, भङ्गम्पि वाकमयमेवाति केचि ¶ . दुकूलं पट्टुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्नन्ति इमानि छ चीवरानि एतेसञ्ञेव अनुलोमानीति विसुं न वुत्तानि. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता. ‘पट्टुण्णं कोसेय्यविसेसो’ति अभिधानकोसे वुत्तं. सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपटानि. पट्टुण्णादीनि तीणि ¶ कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजन्ति एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, कप्परुक्खेहि निब्बत्तं, देवदिन्नञ्च खोमादीनं अञ्ञतरं होतीति तेसं सब्बेसं अनुलोमानी’’ति वुत्तं.
रजनादिकथा
रजनादिकथायं ‘‘अनुजानामि, भिक्खवे, छ रजनानि मूलरजनं खन्धरजनं तचरजनं पत्तरजनं पुप्फरजनं फलरजन’’न्ति वचनतो इमेसु छसु रजनेसु एककेन चीवरं रजितब्बं, न छकणेन वा पण्डुमत्तिकाय वा रजितब्बं. ताय रजितचीवरं दुब्बण्णं होति. छरजनानं सरूपं हेट्ठा परिक्खारकथायं वुत्तमेव. तत्थ छकणेनाति गोमयेन. पण्डुमत्तिकायाति तम्बमत्तिकाय. ‘‘अनुजानामि, भिक्खवे, रजनं पचितुं चुल्लं रजनकुम्भि’’न्ति (महाव. ३४४) वचनतो सीतुदकाय चीवरं न रजितब्बं. ताय हि रजितचीवरं दुग्गन्धं होति. तत्थ सीतुदकाति अपक्करजनं वुच्चति. ‘‘अनुजानामि, भिक्खवे, उत्तराळुम्पं बन्धितु’’न्ति वचनतो उत्तराळुम्पं बन्धितुं वट्टति. तत्थ उत्तराळुम्पन्ति वट्टाधारकं, रजनकुम्भिया मज्झे ठपेत्वा तं आधारकं परिक्खिपित्वा रजनं पक्खिपितुं अनुजानामीति अत्थो. एवञ्हि कते रजनं न उत्तरति. तत्थ ‘‘रजनकुम्भिया मज्झे ठपेत्वाति अन्तोरजनकुम्भिया मज्झे ठपेत्वा. एवं वट्टाधारके अन्तोरजनकुम्भिया पक्खित्ते मज्झे उदकं तिट्ठति, वट्टाधारकतो बहि समन्ता अन्तोकुम्भियं रजनच्छल्लि. पक्खिपितुन्ति ¶ रजनच्छल्लिं पक्खिपितु’’न्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४४) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४४) पन ‘‘एवञ्हि कतेति वट्टाधारस्स अन्तो रजनोदकं, बहि छल्लिकञ्च कत्वा वियोजने कते. न उत्तरतीति केवलं उदकतो फेणुट्ठानाभावा न उत्तरती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३४४) पन ‘‘गोमये आपत्ति नत्थि, विरूपत्ता वारितं. कुङ्कुमपुप्फं न वट्टतीति वदन्ती’’ति वुत्तं.
‘‘अनुजानामि, भिक्खवे, उदके वा नखपिट्ठिकाय वा थेवकं दातु’’न्ति (महाव. ३४४) वचनतो तथा कत्वा रजनस्स पक्कापक्कभावो जानितब्बो. तत्थ उदके वा नखपिट्ठिकाय वाति सचे परिपक्कं होति, उदकपातिया दिन्नो थेवो सहसा न विसरति, नखपिट्ठियम्पि अविसरन्तो तिट्ठति. ‘‘अनुजानामि, भिक्खवे, रजनुळुङ्कं दण्डकथालक’’न्ति (महाव. ३४४) वचनतो ¶ रजनस्स ओलोकनकाले कुम्भिया रक्खणत्थं उळुङ्कदण्डकथालिकानि इच्छितब्बानि. तत्थ रजनुळुङ्कन्ति रजनउळुङ्कं. दण्डकथालकन्ति दण्डमेव दण्डकं. ‘‘अनुजानामि, भिक्खवे, रजनकोलम्बं रजनघट’’न्ति (महाव. ३४४) वचनतो तानिपि इच्छितब्बानि. तत्थ रजनकोलम्बन्ति रजनकुण्डं. तत्थ रजनकुण्डन्ति पक्करजनट्ठपनकं महाघटं. ‘‘अनुजानामि, भिक्खवे, रजनदोणिक’’न्ति (महाव. ३४४) वचनतो पातियम्पि पत्ते चीवरे मद्दन्ते चीवरस्स परिभिज्जनतो चीवररक्खणत्थं रजनदोणिका इच्छितब्बा. ‘‘अनुजानामि, भिक्खवे, तिणसन्थरक’’न्ति (महाव. ३४४) वचनतो छमाय चीवरे पत्थरियमाने चीवरस्स पंसुकितत्ता ततो रक्खणत्थं तिणसन्थरं कातब्बं. ‘‘अनुजानामि, भिक्खवे, चीवरवंसं चीवररज्जु’’न्ति (महाव. ३४४) वचनतो तिणसन्थारके उपचिकादीहि खज्जमाने चीवरवंसे वा चीवररज्जुया ¶ वा चीवरं पत्थरितब्बं मज्झेन चीवरे लग्गिते रजनस्स उभतो गळितत्ता.
‘‘अनुजानामि, भिक्खवे, कण्णे बन्धितु’’न्ति (महाव. ३४४) वचनतो कण्णे बन्धितब्बं चीवरस्स कण्णे बन्धियमाने कण्णस्स जिण्णत्ता. ‘‘अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति (महाव. ३४४) वचनतो कण्णसुत्तकेन बन्धितब्बं एवं बन्धन्ते रजनस्स एकतो गळितत्ता. ‘‘अनुजानामि, भिक्खवे, सम्परिवत्तकं सम्परिवत्तकं रजेतुं, न च अच्छिन्ने थेवे पक्कमितु’’न्ति (महाव. ३४४) वचनतो तथा रजितब्बं. याव रजनबिन्दु गळितं न छिज्जति, ताव न अञ्ञत्र गन्तब्बं. ‘‘अनुजानामि, भिक्खवे, उदके ओसारेतु’’न्ति (महाव. ३४४) वचनतो पत्थिन्नं चीवरं उदके ओसारेतब्बं. तत्थ पत्थिन्नन्ति अतिरजितत्ता थद्धं. उदके ओसारेतुन्ति उदके पक्खिपित्वा ठपेतुं. रजने पन निक्खन्ते तं उदकं छड्डेत्वा चीवरं मद्दितब्बं. ‘‘अनुजानामि, भिक्खवे, पाणिना आकोटेतु’’न्ति (महाव. ३४४) वचनतो फरुसं चीवरं पाणिना आकोटेतब्बं. ‘‘न, भिक्खवे, अच्छिन्नकानि चीवरानि धारेतब्बानि, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ३४४) वचनतो अच्छिन्नकानि चीवरानि दन्तकासावानि न धारेतब्बानि. तत्थ दन्तकासावानीति एकं वा द्वे वा वारे रजित्वा दन्तवण्णानि धारेन्ति.
अतिरेकचीवरकथा
अतिरेकचीवरकथायं ¶ ‘‘न, भिक्खवे, अतिरेकचीवरं धारेतब्बं, यो धारेय्य, यथाधम्मो कारेतब्बो’’ति (महाव. ३४७) वचनतो निट्ठितचीवरस्मिं उब्भतस्मिं कथिने दसाहतो परं अतिरेकचीवरं धारेन्तस्स निस्सग्गियं पाचित्तियं. ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतु’’न्ति (महाव. ३४७) वचनतो उब्भतेपि कथिने दसाहब्भन्तरे ¶ धारेन्तस्स अत्थतकथिनानं अनुब्भतेपि कथिने पञ्चमासब्भन्तरे ततो परम्पि दसाहब्भन्तरे अनत्थतकथिनानम्पि दसाहब्भन्तरे अतिरेकचीवरं अनापत्ति. ‘‘अनुजानामि, भिक्खवे, अतिरेकचीवरं विकप्पेतु’’न्ति (महाव. ३४७) वचनतो दसाहतो परं विकप्पेत्वा अतिरेकचीवरं धारेतुं वट्टति. कित्तकं पन चीवरं विकप्पेतब्बन्ति? ‘‘अनुजानामि, भिक्खवे, आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतु’’न्ति (महाव. ३५८) वचनतो सब्बन्तिमेन परिच्छेदेन सुगतङ्गुलेन अट्ठङ्गुलायामं चतुरङ्गुलवित्थारं चीवरं विकप्पेतुं वट्टति. तत्थ सुगतङ्गुलं नाम मज्झिमपुरिसङ्गुलसङ्खातेन वड्ढकीअङ्गुलेन तिवङ्गुलं होति, मनुस्सानं पकतिअङ्गुलेन अड्ढपञ्चकङ्गुलं, तस्मा दीघतो वड्ढकीहत्थेन एकहत्थं पकतिहत्थेन दियड्ढहत्थं वित्थारतो वड्ढकीहत्थेन विदत्थिप्पमाणं पकतिहत्थेन छळङ्गुलाधिकविदत्थिप्पमाणं पच्छिमं चीवरं विकप्पेतुं वट्टति, ततो ऊनप्पमाणं न वट्टति, अधिकप्पमाणं पन वट्टतीति दट्ठब्बं.
अट्ठवरकथा
अट्ठवरकथायं ‘‘अनुजानामि, भिक्खवे, वस्सिकसाटिकं आगन्तुकभत्तं गमिकभत्तं गिलानभत्तं गिलानुपट्ठाकभत्तं गिलानभेसज्जं धुवयागुं भिक्खुनिसङ्घस्स उदकसाटिक’’न्ति वचनतो इमानि अट्ठ दानानि सम्पटिच्छितुं वट्टति. तत्थ निक्खित्तचीवरा हुत्वा कायं ओवस्सन्तानं भिक्खूनं नग्गियं असुचि जेगुच्छं पटिकूलं होति, तस्मा वस्सिकसाटिका अनुञ्ञाता. आगन्तुको भिक्खु न वीथिकुसलो होति, न गोचरकुसलो, किलन्तो पिण्डाय चरति, तस्मा आगन्तुकभत्तं अनुञ्ञातं, गमिको भिक्खु अत्तनो भत्तं परियेसमानो सत्था वा विहायिस्सति ¶ , यत्थ वा वासं गन्तुकामो भविस्सति, तत्थ विकालेन उपगच्छिस्सति, किलन्तो अद्धानं गमिस्सति, तस्मा गमिकभत्तं. गिलानस्स भिक्खुनो सप्पायानि भोजनानि अलभन्तस्स आबाधो वा अभिवड्ढिस्सति, कालकिरिया वा भविस्सति, तस्मा गिलानभत्तं. गिलानुपट्ठाको भिक्खु अत्तनो भत्तं परियेसमानो गिलानस्स उस्सूरे भत्तं नीहरिस्सति, तस्मा गिलानुपट्ठाकभत्तं. गिलानस्स भिक्खुनो सप्पायानि भेसज्जानि अलभन्तस्स ¶ आबाधो वा अभिवड्ढिस्सति, कालकिरिया वा भविस्सति, तस्मा गिलानभेसज्जं. यस्मा भगवता अन्धकविन्दे दसानिसंसे सम्पस्समानेन यागु अनुञ्ञाता, तस्मा धुवयागु. यस्मा मातुगामस्स नग्गियं असुचि जेगुच्छं पटिकूलं होति, तस्मा भिक्खुनिसङ्घस्स उदकसाटिका अनुञ्ञाता.
निसीदनादिकथा
निसीदनादिकथायं ‘‘अनुजानामि, भिक्खवे, कायगुत्तिया चीवरगुत्तिया सेनासनगुत्तिया निसीदन’’न्ति (महाव. ३५३) वचनतो कायादीनं असुचिमुच्चनादितो गोपनत्थाय निसीदनं धारेतुं वट्टति. तस्स विधानं हेट्ठा वुत्तमेव. ‘‘अनुजानामि, भिक्खवे, यावमहन्तं पच्चत्थरणं आकङ्खति, तावमहन्तं पच्चत्थरणं कातु’’न्ति वचनतो अतिखुद्दकेन निसीदनेन सेनासनस्स अगोपनत्ता महन्तम्पि पच्चत्थरणं कातुं वट्टति. ‘‘अनुजानामि, भिक्खवे, यस्स कण्डु वा पीळका वा अस्सावो वा थुल्लकच्छु वा आबाधो, कण्डुपटिच्छादि’’न्ति वचनतो ईदिसेसु आबाधेसु सन्तेसु चीवरादिगुत्तत्थाय कण्डुपटिच्छादि वट्टति. तत्थ पमाणं हेट्ठा वुत्तमेव. ‘‘अनुजानामि, भिक्खवे ¶ , मुखपुञ्छनचोळ’’न्ति (महाव. ३५५) वचनतो मुखसोधनत्थाय मुखपुञ्छनचोळं वट्टति. तम्पि हेट्ठा वुत्तमेव. ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळक’’न्ति वचनतो तिचीवरे परिपुण्णे परिस्सावनथविकादीहि अत्थे सति परिक्खारचोळं वट्टति. ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं, वस्सिकसाटिकं वस्सानं चातुमासं अधिट्ठातुं ततो परं विकप्पेतुं, निसीदनं अधिट्ठातुं न विकप्पेतुं, पच्चत्थरणं अधिट्ठातुं न विकप्पेतुं, कण्डुपटिच्छादिं याव आबाधा अधिट्ठातुं ततो परं विकप्पेतुं, मुखपुञ्छनचोळं अधिट्ठातुं न विकप्पेतुं, परिक्खारचोळं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव. ३५८) वचनतो वुत्तनयेन अधिट्ठानञ्च विकप्पना च कातब्बा. अयमेत्थ सङ्खेपो, वित्थारो पन हेट्ठा वुत्तोव.
अधम्मकम्मकथा
५८. अधम्मकम्मकथायं ¶ न, भिक्खवे…पे… दुक्कटस्साति इदं ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू सङ्घमज्झे अधम्मकम्मं करोन्ति. भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, अधम्मकम्मं कातब्बं, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १५४) इमं उपोसथक्खन्धके आगतपाठं सन्धाय वुत्तं. अनुजानामि…पे… पटिक्कोसितुन्ति तथेव आगतं ‘‘भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, अधम्मकम्मे कयिरमाने पटिक्कोसितु’’न्ति इमं. तत्थ करोन्तियेवाति पञ्ञत्तम्पि सिक्खापदं मद्दित्वा अधम्मकम्मं करोन्तियेवाति अत्थो. ‘‘अनुजानामि…पे… पटिक्कोसितु’’न्ति एवं अधम्मकम्मे कयिरमाने सति ‘‘पेसलेहि भिक्खूहि तं अधम्मकम्मं अकतं, कम्मं दुक्कटं कम्मं पुन कातब्ब’’न्ति एवं पटिक्कोसितब्बं, न तुण्हीभावेन खमितब्बन्ति ¶ अत्थो. इति वचनतोति इदं पन पुब्बपाठं गहेत्वा इति वचनतो. अधम्मकम्मं न कातब्बन्ति अपरपाठं गहेत्वा इति वचनतो कयिरमानञ्च अधम्मकम्मं भिक्खूहि निवारेतब्बन्ति द्विधा योजना कातब्बा.
निवारेन्तेहि चातिआदि पन ‘‘तेन खो पन समयेन पेसला भिक्खू छब्बग्गियेहि भिक्खूहि अधम्मकम्मे कयिरमाने पटिक्कोसन्ति, छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, दिट्ठिम्पि आविकातु’’न्ति (महाव. १५४) पाठञ्च ‘‘तेसंयेव सन्तिके दिट्ठिं आविकरोन्ति, छब्बग्गिया भिक्खू लभन्ति आघातं, लभन्ति अप्पच्चयं, वधेन तज्जेन्ति. भगवतो एतमत्थं आरोचेसुं – अनुजानामि, भिक्खवे, चतूहि पञ्चहि पटिक्कोसितुं, द्वीहि तीहि दिट्ठिं आविकातुं, एकेन अधिट्ठातुं न मेतं खमती’’ति इमे पाठे सन्धाय वुत्तं. वचनतोति इदं पन पाळियं तीणि सम्पदानानि गहेत्वा तीहि किरियापदेहि विसुं विसुं योजेतब्बं. सब्बञ्चेतं अनुपद्दवत्थाय वुत्तं, न आपत्तिसब्भावतोति योजना. कथं अनुपद्दवसम्भवोति? निग्गहकम्मं कातुं असक्कुणेय्यभावतो, अञ्ञस्स उपद्दवस्स च निवारणतो. तेन वुत्तं वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १५४) ‘‘तेसं अनुपद्दवत्थायाति सङ्घो सङ्घस्स कम्मं न करोति, अञ्ञोपि उपद्दवो बहूनं होति, तस्मा वुत्त’’न्ति.
ओकासकतकथा
५९. ओकासकतकथायं ¶ न, भिक्खवे, अनोकासकतोतिआदि ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू अनोकासकतं ¶ भिक्खुं आपत्तिया चोदेन्ति. भगवतो एतमत्थं आरोचेसुं – न, भिक्खवे, अनोकासकतो भिक्खु आपत्तिया चोदेतब्बो, यो चोदेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ओकासं कारापेत्वा आपत्तिया चोदेतुं, करोतु आयस्मा ओकासं, अहं तं वत्तुकामो’’ति (महाव. १५३) इदं पाठं सन्धाय वुत्तं. अधिप्पायेसु चावनाधिप्पायोति, सासनतो चावेतुकामो. अक्कोसाधिप्पायोति परं अक्कोसितुकामो परिभासितुकामो. कम्माधिप्पायोति तज्जनीयादिकम्मं कत्तुकामो. वुट्ठानाधिप्पायोति आपत्तितो वुट्ठापेतुकामो. उपोसथप्पवारणट्ठपनाधिप्पायोति उपोसथं, पवारणं वा ठपेतुकामो. अनुविज्जनाधिप्पायोति उपपरिक्खितुकामो. धम्मकथाधिप्पायोति धम्मं देसेतुकामो. इति परं चोदेन्तानं भिक्खूनं अधिप्पायभेदो अनेकविधो होतीति अत्थो. पुरिमेसु चतूसु अधिप्पायेसूति चावनाधिप्पायअक्कोसाधिप्पायकम्माधिप्पायवुट्ठानाधिप्पायेसु ओकासं अकारापेन्तस्स दुक्कटं. कारापेत्वापि सम्मुखा चोदेन्तस्स यथानुरूपं सङ्घादिसेसपाचित्तियदुक्कटानि, असम्मुखा पन दुक्कटमेवाति अयमेत्थ पिण्डत्थो. सेसं सुविञ्ञेय्यमेव.
‘‘ठपनक्खेत्तं पन जानितब्ब’’न्ति वत्वा तं दस्सेन्तो ‘‘सुणातु मे’’तिआदिमाह. अनुविज्जकस्स अनुविज्जनाधिप्पायेन वदन्तस्स ओकासकम्मं नत्थीति योजना. धम्मकथिकस्स अनोदिस्स कम्मं कथेन्तस्स ओकासकम्मं नत्थि. सचे पन ओदिस्स कथेति, आपत्ति, तस्मा तं दस्सेत्वा गन्तब्बन्ति योजेतब्बं. सेसं सुविञ्ञेय्यमेव.
सद्धादेय्यविनिपातनकथा
६०. सद्धादेय्यविनिपातनकथायं ¶ ‘‘मातापितरोति खो, भिक्खवे, वदमाने किं वदेय्याम. अनुजानामि, भिक्खवे, मातापितूनं दातुं, न च, भिक्खवे, सद्धादेय्यं विनिपातेतब्बं, यो विनिपातेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ३६१) वचनतो दायकेहि सद्धाय भिक्खुस्स दिन्नं विनिपातेत्वा गिहीनं दातुं न वट्टति. ‘‘न च, भिक्खवे, सद्धादेय्यन्ति ¶ एत्थ सेसञातीनं देन्तो विनिपातेतियेव. मातापितरो पन सचे रज्जे ठितापि पत्थयन्ति, दातब्ब’’न्ति अट्ठकथायं (महाव. अट्ठ. ३६१) वुत्तत्ता भातुभगिनीआदीनं ञातकानम्पि दातुं न वट्टति. वुत्तञ्हि आचरियधम्मसिरित्थेरेन खुद्दसिक्खायं –
‘‘न लब्भं विनिपातेतुं, सद्धादेय्यञ्च चीवरं;
लब्भं पितूनं सेसानं, ञातीनम्पि न लब्भती’’ति.
कयविक्कयसमापत्तिसिक्खापदवण्णनायम्पि ‘‘मातरं पन पितरं वा ‘इमं देही’ति वदतो विञ्ञत्ति न होति, ‘इमं गण्हाही’ति वदतो सद्धादेय्यविनिपातनं न होति. अञ्ञातकं ‘इमं देही’ति वदतो विञ्ञत्ति होति, ‘इमं गण्हाही’ति वदतो सद्धादेय्यविनिपातनं होति. ‘इमिना इमं देही’ति कयविक्कयं आपज्जतो निस्सग्गियं होती’’ति अट्ठकथायं (पारा. अट्ठ. २.५९५) वुत्तं. तत्थ ‘‘सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं ‘मातरं पन पितरं वा’ति वुत्त’’न्ति विमतिविनोदनियं (वि. वि. टी. १.५९३-५९५) वुत्तं.
सन्तरुत्तरकथा
६१. सन्तरुत्तरकथायं अन्तर-सद्दो मज्झवाचको. वसति सीलेनाति वासको, ‘‘अन्तरे वासको अन्तरवासको’’ति ¶ वत्तब्बे ‘‘रूपभवो रूप’’न्तिआदीसु विय उत्तरपदलोपीसमासवसेन ‘‘अन्तरो’’ति वुत्तो. उत्तरसद्दो उपरिवाचको, आभुसो सज्जतीति आसङ्गो, ‘‘उत्तरे आसङ्गो उत्तरासङ्गो’’ति वत्तब्बे वुत्तनयेन ‘‘उत्तरो’’ति वुत्तो, अन्तरो च उत्तरो च अन्तरुत्तरा, सह अन्तरुत्तरेहि यो वत्ततीति सन्तरुत्तरो, सहपुब्बपदभिन्नाधिकरणद्विपदबहुब्बीहिसमासो. अथ वा सह अन्तरेन च उत्तरेन च यो वत्ततीति सन्तरुत्तरो, तिपदबहुब्बीहिसमासो. सङ्घाटिं ठपेत्वा अन्तरवासकउत्तरासङ्गमत्तधरो हुत्वा गामो न पविसितब्बोति अत्थो. ‘‘परिब्बाजकमदक्खि तिदण्डकेना’’तिआदीसु विय इत्थम्भूतलक्खणे चेतं करणवचनं, तस्मा अन्तरवासकं तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासेत्वा कायबन्धनं बन्धित्वा सङ्घाटिञ्च उत्तरासङ्गञ्च दिगुणं कत्वा पारुपित्वा गामो पविसितब्बो.
चीवरनिक्खेपकथा
६२. चीवरनिक्खेपकथायं ¶ संहरीयतेति सङ्घाटि, तस्सा सङ्घाटिया, भावयोगे कम्मत्थे छट्ठी. निक्खेपायाति ठपनाय, सङ्घाटिं अग्गहेत्वा विहारे ठपेत्वा गमनाय पञ्च कारणानि होन्तीति अत्थो. गिलानो वा होतीति गहेत्वा गन्तुं असमत्थो गिलानो वा होति. वस्सिकसङ्केतं वा होतीति ‘‘वस्सिककालो अय’’न्ति सङ्केतं वा कतं होति. नदीपारगतं वा होतीति नदिया पारं गन्त्वा भुञ्जितब्बं होति. अग्गळगुत्तिविहारो वा होतीति अग्गळं दत्वापि दातब्बो सुगुत्तविहारो वा होति. अत्थतकथिनं वा होतीति तस्मिं विहारे कथिनं अत्थतं वा होति अत्थतकथिनानं असमादानचारसम्भवतो. सेसं सुविञ्ञेय्यमेव. आरञ्ञिकस्स पन विहारो न सुगुत्तो होतीति ¶ अप्पभिक्खुकत्ता चोरादीनं गमनट्ठानतो च. भण्डुक्खलिकायाति चीवरादिट्ठपनभण्डुक्खलिकाय. सेसं सुविञ्ञेय्यं.
सत्थकम्मवत्थिकम्मकथा
६३. सत्थकम्मवत्थिकम्मकथायं सत्थकम्मं वा वत्थिकम्मं वाति एत्थ येन केनचि सत्थादिना छिन्दनादि सत्थकम्मं नाम होति. येन केनचि चम्मादिना वत्थिपीळनं वत्थिकम्मं नाम. ‘‘सम्बाधे दहनकम्मं पटिक्खेपाभावा वट्टती’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२७९). विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२७९) पन ‘‘वत्थिपीळनन्ति यथा वत्थिगततेलादि अन्तोसरीरे आरोहन्ति, एवं हत्थेन वत्थिमद्दन’’न्ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग २७९) पन ‘‘सम्बाधेति वच्चमग्गे, भिक्खुस्स भिक्खुनिया च पस्सावमग्गेपि अनुलोमतो दहनं पटिक्खेपाभावा वट्टति. सत्थवत्थिकम्मानुलोमतो न वट्टतीति चे? न, पटिक्खित्तपटिक्खेपा, पटिक्खिपितब्बस्स तप्परमतादीपनतो. किं वुत्तं होति? पुब्बे पटिक्खित्तम्पि सत्थकम्मं सम्पिण्डेत्वा पच्छा ‘न, भिक्खवे…पे… थुल्लच्चयस्सा’ति द्विक्खत्तुं सत्थकम्मस्स परिक्खेपो कतो. तेन सम्बाधस्स सामन्ता द्वङ्गुलं पटिक्खिपितब्बं नाम सत्थवत्थिकम्मतो उद्धं नत्थीति दस्सेति. किञ्च भिय्यो – पुब्बे सम्बाधेयेव सत्थकम्मं पटिक्खित्तं, पच्छा सम्बाधस्स सामन्ता द्वङ्गुलम्पि पटिक्खित्तं ¶ , तस्मा तस्सेव पटिक्खेपो, नेतरस्साति सिद्धं. एत्थ ‘सत्थं नाम सत्थहारकं वास्स परियेसेय्या’तिआदीसु (पारा. १६७) विय येन छिन्दति, तं सब्बं. तेन वुत्तं ‘कण्टकेन वा’तिआदि. खारुदानं पनेत्थ भिक्खुनीविभङ्गे पसाखे पमुखे अनुञ्ञातन्ति वेदितब्बं, एके पन ‘सत्थकम्मं वा’ति ¶ पाठं विकप्पेत्वा वत्थिकम्मं करोन्ति. वत्थीति किं? अग्घिका वुच्चति, ताय छिन्दनं वत्थिकम्मं नामाति च अत्थं वण्णयन्ति, ते ‘सत्थहारकं वास्स परियेसेय्या’ति इमस्स पदभाजनीयं दस्सेत्वा पटिक्खिपितब्बा. अण्डवुद्धीति वातण्डका, आदानवत्तीति अनाहवत्ती’’ति वुत्तं. सेसं अट्ठकथायं वुत्तनयेनेव वेदितब्बं.
नहापितपुब्बकथा
६४. नहापितपुब्बकथायं नहापितो पुब्बेति नहापितपुब्बो, पुब्बे नहापितो हुत्वा इदानि भिक्खुभूतोति अत्थो. तेन नहापितपुब्बेन भिक्खुना. खुरभण्डन्ति खुरादिनहापितभण्डं, ‘‘लद्धातपत्तो राजकुमारो’’तिआदीसु विय उपलक्खणनयोयं. ‘‘न, भिक्खवे, पब्बजितेन अकप्पियं समादपेतब्बं, यो समादपेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, नहापितपुब्बेन खुरभण्डं परिहरितब्बं, यो परिहरेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. ३०३) च द्विधा पञ्ञत्ति, तस्मा नहापितपुब्बेन वा अनहापितपुब्बेन वा पब्बजितेन नाम अकप्पियसमादपनं न कातब्बं. नहापितपुब्बेन पन भिक्खुना खुरेन अभिलक्खितं खुरभण्डं, खुरभण्डखुरकोसनिसितपासाणखुरथविकादयो न परिहरितब्बा एव. सेसं अट्ठकथायं वुत्तनयेनेव वेदितब्बं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३००) पन ‘‘न, भिक्खवे, पब्बजितेन अकप्पिये समादपेतब्बन्ति वुत्तत्ता अनुपसम्पन्नस्सपि न केवलं दससु एव सिक्खापदेसु, अथ खो यं भिक्खुस्स न कप्पति, तस्मिम्पीति अधिप्पायो’’ति वुत्तं.
दसभागकथा
६५. दसभागकथायं सङ्घिकानीति सङ्घसन्तकानि बीजानि. पुग्गलिकायाति पुग्गलस्स सन्तकाय भूमिया. भागं दत्वाति ¶ मूलभागसङ्खातं दसमभागं भूमिसामिकानं दत्वा. परिभुञ्जितब्बानीति तेसं बीजानं फलानि रोपकेहि परिभुञ्जितब्बानीति अत्थो. सेसं सुविञ्ञेय्यमेव ¶ . इदं किर जम्बुदीपे पोराणकचारित्तन्ति आदिकप्पकाले पठमकप्पिका मनुस्सा बोधिसत्तं महासम्मतं नाम राजानं कत्वा सब्बेपि अत्तनो अत्तनो तण्डुलफलसालिखेत्ततो पवत्ततण्डुलफलानि दस कोट्ठासे कत्वा एकं कोट्ठासं भूमिसामिकभूतस्स महासम्मतराजिनो दत्वा परिभुञ्जिंसु. ततो पट्ठाय जम्बुदीपिकानं मनुस्सानं चारितत्ता वुत्तं. तेनेव सारत्थदीपनीनामिकायम्पि विनयटीकायं (वजिर. टी. महावग्ग ३०४) ‘‘दसभागं दत्वाति दसमभागं दत्वा. तेनेवाह ‘दस कोट्ठासे कत्वा एको कोट्ठासो भूमिसामिकानं दातब्बो’ति’’ वुत्तं.
पाथेय्यकथा
६६. पाथेय्यकथायं ‘‘अनुजानामि, भिक्खवे’’तिआदि भद्दियनगरे अमितपरिभोगभूतेन मेण्डकसेट्ठिना अभियाचितो हुत्वा अनुञ्ञातं, इध पन पठमं ‘‘अनुजानामि, भिक्खवे, पञ्च गोरसे खीरं दधिं तक्कं नवनीतं सप्पि’’न्ति (महाव. २९९) पञ्च गोरसा अनुञ्ञाता. ततो परं सेट्ठिनो अभियाचनानुरूपं वत्वा अनुजानितुं ‘‘सन्ति, भिक्खवे, मग्गा कन्तारा’’तिआदिमाह. सेसं अट्ठकथायं वुत्तनयेनेव वेदितब्बं. तथा अलभन्तेन अञ्ञातकअप्पवारितट्ठानतो याचित्वापि गहेतब्बन्ति एतेन एवरूपेसु कालेसु विञ्ञत्तिपच्चया दोसो नत्थीति दस्सेति. ‘‘एकदिवसेन गमनीये मग्गे एकभत्तत्थाय परियेसितब्ब’’न्ति वुत्तत्ता पन ततो उपरि याचनं न वट्टतीति दस्सितं. ‘‘दीघे अद्धाने’’तिआदिना सचे मासगमनीये ¶ मग्गे सत्ताहगमनीयो एव कन्तारो होति, तत्थ सत्ताहयापनीयमत्तमेव पाथेय्यं परियेसितब्बं, ततो परं पिण्डचारिकादिवसेन सुभिक्खसुलभपिण्डमग्गत्ता न परियेसितब्बन्ति.
महापदेसकथा
६७. महापदेसकथायं महापदेसा नाम अप्पटिक्खित्ता द्वे, अननुञ्ञाता द्वेति चत्तारोति दस्सेन्तो ‘‘यं भिक्खवे’’तिआदिमाह. तेसु अप्पटिक्खित्तेपि अकप्पियानुलोमकप्पियानुलोमवसेन द्वे, तथा अननुञ्ञातेपीति.
तत्थ ¶ ‘‘परिमद्दन्ताति उपपरिक्खन्ता. पट्टण्णुदेसे सञ्जातवत्थं पट्टुण्णं. ‘पट्टुण्णं कोसेय्यविसेसो’ति हि अभिधानकोसे वुत्तं. चीनदेसे सोमारदेसे च सञ्जातवत्थानि चीनसोमारपटानि. पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिमयं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसंयेव अनुलोमं. देवताहि दिन्नचीवरं देवदत्तियं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो. द्वे पटानि देसनामेन वुत्तानीति तेसं सरूपदस्सनमत्तमेतं, नाञ्ञनिवत्तनपदं पट्टुण्णपट्टस्सपि देसनामेनेव वुत्तत्ता. तुम्बाति तीणि भाजनानि. फलकतुम्बो लाबुआदि. उदकतुम्बो उदकुक्खिपनकुटको. किलञ्जच्छत्तन्ति वेळुविलीवेहि वायित्वा कतछत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३०५) वुत्तं.
‘‘यावकालिकपक्कानन्ति ¶ पक्के सन्धाय वुत्तं. आमानि पन अनुपसम्पन्नेहि सीतुदके मद्दित्वा परिस्सावेत्वा दिन्नपानं पच्छाभत्तम्पि कप्पति एव. अयञ्च अत्थो महाअट्ठकथायं सरूपतो अवुत्तोति आह ‘कुरुन्दियं पना’तिआदि. उच्छुरसो निकसटोति इदं पातब्बतासामञ्ञेन यामकालिककथायं वुत्तं, तं पन सत्ताहकालिकमेवाति गहेतब्बं. इमे चत्तारो रसाति फलपत्तपुप्फउच्छुरसा चत्तारो’’ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३००) वुत्तं. ‘‘द्वे पटा देसनामेनेवाति चीनपटसोमारपटानि. तीणीति पट्टुण्णेन सह तीणि. इद्धिमयं एहिभिक्खूनं निब्बत्तं. देवदत्तियं अनुरुद्धत्थेरेन लद्ध’’न्ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३०५).
संसट्ठकथा
संसट्ठकथायं तदहुपटिग्गहितं काले कप्पतीतिआदि सब्बं सम्भिन्नरसं सन्धाय वुत्तं. सचे हि छल्लिम्पि अपनेत्वा सकलेनेव नाळिकेरफलेन सद्धिं पानकं पटिग्गहितं होति, नाळिकेरं अपनेत्वा तं विकालेपि कप्पति. उपरि सप्पिपिण्डं ठपेत्वा सीतलपायासं देन्ति, यं पायासेन असंसट्ठं सप्पि, तं अपनेत्वा सत्ताहं परिभुञ्जितुं वट्टति. बद्धमधुफाणितादीसुपि एसेव नयो. तक्कोलजातिफलादीहि अलङ्करित्वा पिण्डपातं देन्ति, तानि उद्धरित्वा धोवित्वा यावजीवं परिभुञ्जितब्बानि, यागुयं पक्खिपित्वा दिन्नसिङ्गिवेरादीसुपि, तेलादीसु पक्खिपित्वा दिन्नलट्ठिमधुकादीसुपि ¶ एसेव नयो. एवं यं यं असम्भिन्नरसं होति, तं तं एकतो पटिग्गहितम्पि यथा सुद्धं होति, तथा धोवित्वा वा तच्छेत्वा वा तस्स तस्स कालस्स वसेन परिभुञ्जितुं वट्टति.
सचे ¶ पन सम्भिन्नरसं होति संसट्ठं, न वट्टति. यावकालिकञ्हि अत्तना सद्धिं सम्भिन्नरसानि तीणिपि यामकालिकादीनि अत्तनो सभावं उपनेति. यामकालिकं द्वेपि सत्ताहकालिकादीनि अत्तनो सभावं उपनेति. सत्ताहकालिकं अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेति, तस्मा तेन तदहुपटिग्गहितेन सद्धिं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पति, द्वीहपटिग्गहितेन छाहं…पे… सत्ताहपटिग्गहितेन तदहेव कप्पतीति वेदितब्बं. तस्मायेव हि ‘‘सत्ताहकालिकेन, भिक्खवे, यावजीविकं तदहुपटिग्गहित’’न्ति अवत्वा ‘‘पटिग्गहितं सत्ताहं कप्पती’’ति वुत्तं.
कालयामसत्ताहातिक्कमेसु चेत्थ विकालभोजनसन्निधिभेसज्जसिक्खापदानं वसेन आपत्तियो वेदितब्बा. इमेसु च पन चतूसु कालिकेसु यावकालिकं यामकालिकन्ति इदमेव द्वयं अन्तोवुत्थकञ्चेव सन्निधिकारकञ्च होति, सत्ताहकालिकञ्च यावजीविकञ्च अकप्पियकुटियं निक्खिपितुम्पि वट्टति, सन्निधिम्पि न जनेतीति. सेसं सब्बत्थ उत्तानत्थमेव.
पञ्चभेसज्जकथा
पञ्चभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितु’’न्ति (महाव. २६१) वचनतो सारदिकेन आबाधेन फुट्ठानं भिक्खूनं यागुपि पीता उग्गच्छति, भत्तम्पि भुत्तं उग्गच्छति, ते तेन किसा होन्ति लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता. तेसं यं भेसज्जञ्चेव अस्स भेसज्जसम्मतञ्च, लोकस्स आहारत्थञ्च फरेय्य, न च ओळारिको आहारो ¶ पञ्ञायेय्य. तत्रिमानि पञ्च भेसज्जानि. सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितुं वट्टति. तत्थ ‘‘सारदिकेन आबाधेनाति सरदकाले उप्पन्नेन पित्ताबाधेन. तस्मिञ्हि काले वस्सोदकेनपि तेमेन्ति, कद्दमम्पि मद्दन्ति, अन्तरन्तरा ¶ आबाधोपि खरो होति, तेन तेसं पित्तं कोट्ठब्भन्तरगतं होति. आहारत्थञ्च फरेय्याति आहारत्थं साधेय्या’’ति अट्ठकथायं (महाव. अट्ठ. २६०) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२६०) ‘‘पित्तं कोट्ठब्भन्तरगतं होतीति बहिसरीरे ब्यापेत्वा ठितं अबद्धपित्तं कोट्ठब्भन्तरगतं होति, तेन पित्तं कुपितं होतीति अधिप्पायो’’ति वुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग २६०) ‘‘यं भेसज्जञ्चेव अस्साति परतो ‘तदुभयेन भिय्योसोमत्ताय किसा होन्ती’तिआदिना विरोधदस्सनतो निदानानपेक्खं यथालाभवसेन वुत्तन्ति वेदितब्बं. यथानिदानं कस्मा न वुत्तन्ति चे? तदञ्ञापेक्खाधिप्पायतो. सब्बबुद्धकालेपि हि सप्पिआदीनं सत्ताहकालिकभावापेक्खोति. तथा वचनेन भगवतो अधिप्पायो. तेनेव ‘आहारत्थञ्च फरेय्य, न च ओळारिको आहारो पञ्ञायेय्या’ति वुत्तं. तथा हि काले पटिग्गहेत्वा काले परिभुञ्जितुन्ति एत्थ च कालपरिच्छेदो न कतो, कुतोयेव पन लब्भा तदञ्ञापेक्खाधिप्पायो भगवता मूलभेसज्जादीनि तानि पटिग्गहेत्वा यावजीवन्ति कालपरिच्छेदो. यं पन ‘अनुजानामि, भिक्खवे, तानि भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जितु’न्ति (महाव. २६०) वचनं, तं ‘सन्निधिं कत्वा अपरापरस्मिं दिवसे काले एव परिभुञ्जितुं अनुजानामी’ति अधिप्पायतो वुत्तन्ति वेदितब्बं. अञ्ञथा अतिसयत्ता भगवतो ¶ ‘यं भेसज्जञ्चेव अस्सा’तिआदिवितक्कुप्पादो न सम्भवति. पणीतभोजनानुमतिया पसिद्धत्ता आबाधानुरूपसप्पायापेक्खाय वुत्तानीति चे? तञ्च न, ‘भिय्योसोमत्ताया’ति किसादिभावापत्तिदस्सनतो. यथा उच्छुरसं उपादाय फाणितन्ति वुत्तं, तथा नवनीतं उपादाय सप्पीति वत्तब्बतो नवनीतं विसुं न वत्तब्बन्ति चे? न विसेसदस्सनाधिप्पायतो. यथा फाणितग्गहणेन सिद्धेपि परतो उच्छुरसो विसुं अनुञ्ञातो उच्छुसामञ्ञतो गुळोदकट्ठाने ठपनाधिप्पायतो, तथा नवनीते विसेसविधिदस्सनाधिप्पायतो नवनीतं विसुं अनुञ्ञातन्ति वेदितब्बं. विसेसविधि पनस्स भेसज्जसिक्खापदट्ठकथावसेन (पारा. अट्ठ. २.६१९-६२१) वेदितब्बो. वुत्तञ्हि तत्थ ‘पचित्वा सप्पिं कत्वा परिभुञ्जितुकामेन अधोतम्पि पचितुं वट्टती’ति. तत्थ सप्पि पक्काव होति, नापक्का, तथा फाणितम्पि. नवनीतं अपक्कमेवा’’तिआदि.
दुतियभेसज्जकथा
दुतियभेसज्जकथायं ¶ ‘‘अनुजानामि, भिक्खवे, तानि पञ्च भेसज्जानि पटिग्गहेत्वा कालेपि विकालेपि परिभुञ्जितु’’न्ति (महाव. २६१) वचनतो ‘‘तानि पञ्च भेसज्जानि काले पटिग्गहेत्वा काले परिभुञ्जन्तानं तेसं भिक्खूनं यानिपि तानि पाकतिकानि लूखानि भोजनानि, तानि नच्छादेन्ति, पगेव सेनेसितानि. ते तेन चेव सारदिकेन आबाधेन फुट्ठा इमिना च भत्ताच्छादकेन तदुभयेन भिय्योसोमत्ताय किसा होन्ती’’ति इमस्मिं वत्थुस्मिं कालेपि विकालेपीति अनुञ्ञातत्ता विकालेपि परिभुञ्जितुं वट्टति. तत्थ ‘‘नच्छादेन्तीति न जीरन्ति, न वातरोगं पटिप्पस्सम्भेतुं सक्कोन्ति. सेनेसितानीति सिनिद्धानि. भत्ताच्छादकेनाति ¶ भत्तं अरोचिकेना’’ति अट्ठकथायं (महाव. अट्ठ. २६१) वुत्तं, टीकासु (सारत्थ. टी. महावग्ग ३.२६१; वि. वि. टी. महावग्ग २.२६१-२६२) पन ‘‘नच्छादेन्तीति रुचिं न उप्पादेन्ती’’ति एत्तकमेव वुत्तं, महाविभङ्गे (पारा. ६२२) पन ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि. सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति वचनतो इमेसं पञ्चभेसज्जानं सत्ताहकालिकभावो वेदितब्बो, इध पन अट्ठुप्पत्तिवसेन वुत्तोति.
वसाभेसज्जकथा
वसाभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सूकरवसं गद्रभवसं काले पटिग्गहितं काले निप्पक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितुं. विकाले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं विकाले निप्पक्कं विकाले संसट्ठं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं विकाले संसट्ठं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. काले चे, भिक्खवे, पटिग्गहितं काले निप्पक्कं काले संसट्ठं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव. २६२). तत्थ ‘‘काले पटिग्गहितन्तिआदीसु मज्झन्हिके अवीतिवत्ते पटिग्गहेत्वा पचित्वा परिस्सावेत्वा चाति अत्थो. तेलपरिभोगेन परिभुञ्जितुन्ति ¶ सत्ताहकालिकतेलपरिभोगेन परिभुञ्जितु’’न्ति अट्ठकथायं (महाव. अट्ठ. २६२) वुत्तं, टीकासु (सारत्थ. टी. महावग्ग ३.२६२; वि. वि. टी. महावग्ग २.२६१-२६२) पन ‘‘सुसुकाति ¶ समुद्दे भवा एका मच्छजाति, कुम्भिलातिपि वदन्ति. संसट्ठन्ति परिस्सावितं. तेलपरिभोगेनाति सत्ताहकालिकपरिभोगं सन्धाय वुत्त’’न्ति वुत्तं. अयमेत्थ सङ्खेपो, वित्थारो पन हेट्ठा चतुकालिककथायं वुत्तोयेव.
मूलभेसज्जकथा
मूलभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, मूलानि भेसज्जानि, हलिद्दिं सिङ्गिवेरं वचं वचत्तं अतिविसं कटुकरोहिणिं उसीरं भद्दमुत्तकं, यानि वा पनञ्ञानिपि अत्थि मूलानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं. असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति. तत्थ वचत्तन्ति सेतवचं. सेसं हेट्ठा वुत्तमेव.
पिट्ठभेसज्जकथा
पिट्ठभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, निसदं निसदपोतक’’न्ति (महाव. २६३) वचनतो पिसितेहि चुण्णकतेहि मूलभेसज्जेहि अत्थे सति निसदञ्च निसदपोतकञ्च परिहरितुं वट्टति. तत्थ निसदं निसदपोतकन्ति पिसनसिला च पिसनपोतो च. निसदन्ति पिसन्ति चुण्णविचुण्णं करोन्ति मूलभेसज्जादयो एत्थाति निसदं, पिसनसिला. निसदन्ति पिसन्ति चुण्णविचुण्णं करोन्ति मूलभेसज्जादयो एतेनाति निसदं, पोसेतब्बोति पोतो, दारको. खुद्दकप्पमाणताय पोतो वियाति पोतो, निसदञ्च तं पोतो चाति निसदपोतो, तं निसदपोतकं. निपुब्बसद चुण्णकरणेति धातु.
कसावभेसज्जकथा
कसावभेसज्जकथायं ¶ ‘‘अनुजानामि, भिक्खवे, कसावानि भेसज्जानि निम्बकसावं कुटजकसावं पटोलकसावं फग्गवकसावं नत्तमालकसावं, यानि वा पनञ्ञानिपि अत्थि कसावानि ¶ भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव. २६३) वचनतो तानिपि कसावभेसज्जानि पटिग्गहेत्वा यावजीवं परिहरितुं सति पच्चये परिभुञ्जितुं वट्टति. तत्थ फग्गवन्ति लताजाति. नत्तमालन्ति करञ्जं. ‘‘कसावेहीति तचादीनि उदके तापेत्वा गहितऊसरेही’’ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२६३) वुत्तं.
पण्णभेसज्जकथा
पण्णभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, पण्णानि भेसज्जानि निम्बपण्णं कुटजपण्णं पटोलपण्णं नत्तमालपण्णं फग्गवपण्णं सुलसिपण्णं कप्पासपण्णं, यानि वा पनञ्ञानिपि अत्थि पण्णानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव. २६३) वचनतो खादनीयभोजनीयत्थं अफरन्तानि तानिपि पण्णानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं वट्टति. अच्छवसन्तिआदीसु निस्सग्गियवण्णनायं (पारा. अट्ठ. २.६२३) वुत्तनयेनेव अत्थो वेदितब्बो. मूलभेसज्जादिविनिच्छयोपि खुद्दकवण्णनायं वुत्तोयेव, तस्मा इध यं यं पुब्बे अवुत्तं, तं तदेव वण्णयिस्साम.
फलभेसज्जकथा
फलभेसज्जकथायं ¶ ‘‘अनुजानामि, भिक्खवे, फलानि भेसज्जानि बिळङ्गं पिप्पलिं मरिचं हरीतकं विभीतकं आमलकं गोट्ठफलं, यानि वा पनञ्ञानिपि अत्थि फलानि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव. २६३) वचनतो खादनीयभोजनीयत्थं अफरन्तानि तानि फलानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुम्पि वट्टति.
जतुभेसज्जकथा
जतुभेसज्जकथायं ¶ ‘‘अनुजानामि, भिक्खवे, जतूनि भेसज्जानि हिङ्गुं हिङ्गुजतुं हिङ्गुसिपाटिकं तकं तकपत्तिं तकपण्णिं सज्जुलसं, यानि वा पनञ्ञानिपि अत्थि जतूनि भेसज्जानि नेव खादनीये खादनीयत्थं फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव. २६३) वचनतो तानि जतूनि भेसज्जानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं वट्टति. तत्थ हिङ्गुहिङ्गुजतुहिङ्गुसिपाटिका हिङ्गुजातियोयेव. तकतकपत्तितकपण्णयो लाखाजातियो.
वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग २६३) पन ‘‘हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपल्लवपवाळपाकनिप्फन्ना. हिङ्गुसिपाटिका नाम तस्स मूलसाखपाकनिप्फन्ना. तकं नाम तस्स रुक्खस्स तचपाकोदकं. तकपत्तीति तस्स पत्तपाकोदकं. तकपण्णीति तस्स फलपाकोदकं. अथ वा ‘तकं नाम लाखा. तकपत्तीति कित्तिमलोहसाखा ¶ . तकपण्णीति पक्कलाखा’ति लिखितं. सति पच्चयेति एत्थ सतिपच्चयता गिलानागिलानवसेन द्विधा वेदितब्बा. विकालभोजनसिक्खापदस्स हि अनापत्तिवारे यामकालिकादीनं तिण्णम्पि अविसेसेन सतिपच्चयता वुत्ता. इमस्मिं खन्धके ‘अनुजानामि, भिक्खवे, गिलानस्स गुळं अगिलानस्स गुळोदकं. अनुजानामि, भिक्खवे, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्न’न्ति (महाव. २७३) वुत्तं, तस्मा सिद्धं ‘सतिपच्चयता गिलानागिलानवसेन दुविधा’ति, अञ्ञथा असति पच्चये गुळोदकादि आपज्जति, ततो च पाळिविरोधो. आहारत्थन्ति आहारपयोजनं, आहारकिच्चयापनन्ति अत्थोति च. तेलपरिभोगेनाति सत्ताहकालिकपरिभोगेन. पिट्ठेहीति पिसिततेलेहि. कोट्ठफलन्ति कोट्ठरुक्खस्स फलं, मदनफलं वाति च लिखित’’न्ति वुत्तं.
लोणभेसज्जकथा
लोणभेसज्जकथायं ‘‘अनुजानामि, भिक्खवे, लोणानि भेसज्जानि सामुद्दिकं काळलोणं सिन्धवं उब्भिदं बिलं, यानि वा पनञ्ञानिपि अत्थि लोणानि भेसज्जानि नेव खादनीये खादनीयत्थं ¶ फरन्ति, न भोजनीये भोजनीयत्थं फरन्ति, तानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं, असति पच्चये परिभुञ्जन्तस्स आपत्ति दुक्कटस्सा’’ति (महाव. २६३) वचनतो तानि लोणानि पटिग्गहेत्वा यावजीवं परिहरितुं, सति पच्चये परिभुञ्जितुं वट्टति. तत्थ सामुद्दन्ति समुद्दतीरे वालुकं विय सन्तिट्ठति. काळलोणन्ति पकतिलोणं. सिन्धवन्ति सेतवण्णं पब्बते उट्ठहति. उब्भिदन्ति भूमितो अङ्कुरं विय उट्ठहति. बिलन्ति दब्बसम्भारेहि सद्धिं पचितं, तं रत्तवण्णं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२६३) पन ‘‘उब्भिदं नाम ऊसरपंसुमय’’न्ति ¶ वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२६३) पन ‘‘उब्भिदन्ति ऊसरपंसुमयं लोणं. बिलन्ति लोणविसेसो’’ति वुत्तं. वजिरबुद्धिटीकायम्पि तथेव वुत्तं.
चुण्णकथा
चुण्णकथायं ‘‘अनुजानामि, भिक्खवे, यस्स कण्डु वा पीळका वा अस्सावो वा थुल्लकच्छु वा आबाधो कायो वा दुग्गन्धो चुण्णानि भेसज्जानि, अगिलानस्स छकणं मत्तिकं रजननिप्पक्कं. अनुजानामि, भिक्खवे, उदुक्खलं मुसल’’न्ति (महाव. २६४). ‘‘कायो वा दुग्गन्धोति कस्सचि अस्सादीनं विय कायगन्धो होति, तस्सपि सिरीसकोसुम्बादिचुण्णानि वा गन्धचुण्णानि वा सब्बानि वट्टन्ति. छकणन्ति गोमयं. रजननिप्पक्कन्ति रजनकसटं, पाकतिकचुण्णम्पि कोट्टेत्वा उदकेन तेमेत्वा न्हायितुं वट्टति, एतम्पि रजननिप्पक्कसङ्खमेव गच्छती’’ति अट्ठकथायं (महाव. अट्ठ. २६४) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२६४) पन ‘‘छकणन्ति गोमयं. पाकतिकचुण्णं नाम अपक्ककसावचुण्णं. तेन ठपेत्वा गन्धचुण्णं सब्बं वट्टतीति वदन्ती’’ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.२६४-२६५) ‘‘छकणन्ति गोमयं. पाकतिकचुण्णन्ति अपक्ककसावचुण्णं, गन्धचुण्णं पन न वट्टती’’ति वुत्तं. वजिरबुद्धिटीकायम्पि (वजिर. टी. महावग्ग २६४) ‘‘छकणन्ति गोमयं. पाकतिकचुण्णं नाम अपक्ककसावचुण्णं. तेन ठपेत्वा गन्धचुण्णं सब्बं वट्टतीति वदन्ती’’ति वुत्तं. ‘‘अनुजानामि, भिक्खवे, चुण्णचालिनि’’न्ति (महाव. २६४) वचनतो गिलानानं भिक्खूनं चुण्णेहि भेसज्जेहि चालितेहि अत्थे सति चुण्णचालिनी वट्टति. ‘‘अनुजानामि, भिक्खवे, दुस्सचालिनि’’न्ति (महाव. २६४) वचनतो सण्हेहि चुण्णेहि अत्थे सति दुस्सचालिनी वट्टति ¶ . ‘‘चुण्णचालिनिन्ति उदुक्खले कोट्टितचुण्णपरिस्सावनि’’न्ति विमतिविनोदनियं ¶ (वि. वि. टी. महावग्ग २.२६४-२६५) वुत्तं. वजिरबुद्धिटीकायम्पि (वजिर. टी. महावग्ग २६४) ‘‘चालितेहीति परिस्सावितेही’’ति वुत्तं.
अमनुस्सिकाबाधकथा
अमनुस्सिकाबाधकथायं ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकमंसलोहित’’न्ति (महाव. २६४) वचनतो यस्स भिक्खुनो आमकमंसं खादितस्स आमकलोहितं पिवितस्स सो अमनुस्साबाधो पटिप्पस्सम्भति, तस्स अनापत्ति. तत्थ आमकमंसञ्च खादि, आमकलोहितञ्च पिवीति न तं भिक्खु खादि, न पिवि, अमनुस्सो खादित्वा च पिवित्वा च पक्कन्तो. तेन वुत्तं ‘‘तस्स सो अमनुस्सिकाबाधो पटिप्पस्सम्भी’’ति.
अञ्जनकथा
अञ्जनकथायं ‘‘अनुजानामि, भिक्खवे, अञ्जनं काळञ्जनं रसञ्जनं सोतञ्जनं गेरुकं कपल्ल’’न्ति (महाव. २६५) वचनतो भिक्खूनं चक्खुरोगे सति अञ्जनादीनि वट्टन्ति. तत्थ ‘‘अञ्जनन्ति सब्बसङ्गाहिकवचनमेतं. काळञ्जनन्ति एका अञ्जनजाति. रसञ्जनन्ति नानासम्भारेहि कतं. सोतञ्जनन्ति नदीसोतादीसु उप्पज्जनकअञ्जनं. गेरुको नाम सुवण्णगेरुको. कपल्लन्ति दीपसिखतो गहितमसी’’ति अट्ठकथायं (महाव. अट्ठ. २६४) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२६५) ‘‘सुवण्णगेरुकोति सुवण्णतुत्थादी’’ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.२६४-२६५) तथेव वुत्तं. ‘‘अनुजानामि, भिक्खवे, चन्दनं तगरं काळानुसारियं तालीसं भद्दमुत्तक’’न्ति (महाव. २६५) वचनतो अञ्जनूपपिसनेहि अत्थे सति इमानि चन्दनादीनि वट्टन्ति. तत्थ ‘‘चन्दनन्ति लोहितचन्दनादिकं यं किञ्चि चन्दनं. तगरादीनि ¶ पाकटानि. अञ्ञानिपि नीलुप्पलादीनि वट्टन्तियेव. अञ्जनूपपिसनेहीति अञ्जनेहि सद्धिं एकतो पिसितब्बेहि. न हि किञ्चि अञ्जनूपपिसनं न वट्टती’’ति अट्ठकथायं (महाव. अट्ठ. २६४) टीकायं (सारत्थ. टी. महावग्ग ३.२६५) पन ‘‘अञ्जनूपपिसनन्ति अञ्जनत्थाय उपपिसितब्बं यं किञ्चि ¶ चुण्णजाती’’ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२६४-२६५) पन ‘‘पाळियं अञ्जनूपपिसनन्ति अञ्जने उपनेतुं पिसितब्बभेसज्ज’’न्ति वुत्तं.
‘‘अनुजानामि, भिक्खवे, अञ्जनि’’न्ति (महाव. २६५) वचनतो अञ्जनठपनट्ठानं वट्टति. ‘‘न, भिक्खवे, उच्चावचा अञ्जनी धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं दन्तमयं विसाणमयं नळमयं वेळुमयं कट्ठमयं जतुमयं लोहमयं सङ्खनाभिमय’’न्ति (महाव. २६५) वचनतो एतानि कप्पियानि. तत्थ अट्ठिमयन्ति मनुस्सट्ठिं ठपेत्वा अवसेसअट्ठिमयं. दन्तमयन्ति हत्थिदन्तादिसब्बदन्तमयं. विसाणमयेपि अकप्पियं नाम नत्थि. नळमयादयो एकन्तकप्पियायेव.
‘‘अनुजानामि, भिक्खवे, अपिधान’’न्ति (महाव. २६५) वचनतो अञ्जनीअपिधानम्पि वट्टति. ‘‘अनुजानामि, भिक्खवे, सुत्तकेन बन्धित्वा अञ्जनिया बन्धितु’’न्ति (महाव. २६५) वचनतो अपिधानं सुत्तकेन बन्धित्वा अञ्जनिया बन्धितब्बं. ‘‘अनुजानामि, भिक्खवे, सुत्तकेन सिब्बेतु’’न्ति (महाव. २६५) वचनतो अपतनत्थाय अञ्जनीसुत्तकेन सिब्बेतुं वट्टति. ‘‘अनुजानामि, भिक्खवे, अञ्जनिसलाक’’न्ति (महाव. २६५) वचनतो अञ्जनिसलाकम्पि वट्टति. ‘‘न, भिक्खवे, उच्चावचा अञ्जनिसलाका धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमय’’न्ति (महाव. २६५) वचनतो एतायेव अञ्जनिसलाका वट्टन्ति. ‘‘अनुजानामि, भिक्खवे, सलाकट्ठानिय’’न्ति (महाव. २६५) वचनतो अञ्जनिसलाकट्ठानियम्पि वट्टति. तत्थ सलाकट्ठानियन्ति यत्थ सलाकं ओदहन्ति, तं सुसिरदण्डकं वा थविकं वा अनुजानामीति ¶ अत्थो. ‘‘अनुजानामि, भिक्खवे, अञ्जनित्थविक’’न्ति (महाव. २६५) वचनतो थविकम्पि वट्टति. ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति (महाव. २६५) वचनतो अञ्जनित्थविकाय अंसे लग्गनत्थाय अंसबद्धकम्पि बन्धनसुत्तकम्पि वट्टति.
नत्थुकथा
नत्थुकथायं ¶ ‘‘अनुजानामि, भिक्खवे, मुद्धनि तेलक’’न्ति (महाव. २६६) वचनतो सीसाभितापस्स भिक्खुनो मुद्धनि तेलं वट्टति. ‘‘अनुजानामि, भिक्खवे, नत्थुकम्म’’न्ति (महाव. २६६) वचनतो नक्खमनीये सति नत्थुकम्मं वट्टति. ‘‘अनुजानामि, भिक्खवे, नत्थुकरणि’’न्ति (महाव. २६६) वचनतो नत्थुया अगळनत्थं नत्थुकरणी वट्टति. ‘‘न, भिक्खवे, उच्चावचा नत्थुकरणी धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमय’’न्ति (महाव. २६६) वचनतो एतायेव नत्थुकरणियो वट्टन्ति. ‘‘अनुजानामि, भिक्खवे, यमकनत्थुकरणि’’न्ति (महाव. २६६) वचनतो नत्थु विसमं आसिञ्चयन्ति चे, यमकनत्थुकरणिं धारेतब्बं. तत्थ यमकनत्थुकरणिन्ति समसो ताहि द्वीहि पनाळिकाहि एकं नत्थुकरणिं.
धूमनेत्तकथा
धूमनेत्तकथायं ‘‘अनुजानामि, भिक्खवे, धूमं पातु’’न्ति (महाव. २६६) वचनतो यमकनत्थुकरणिया नक्खमनीये सति धूमं पातुं वट्टति. ‘‘अनुजानामि, भिक्खवे, धूमनेत्त’’न्ति (महाव. २६६) वचनतो तमेव वट्टिं आलिम्बेत्वा पिवनपच्चया कण्ठे दहन्तेन धूमनेत्तधूमो पिवितब्बो. ‘‘न, भिक्खवे, उच्चावचानि धूमनेत्तानि धारेतब्बानि, यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठिमयं…पे… सङ्खनाभिमय’’न्ति (महाव. २६६) वचनतो एतानि एव धूमनेत्तानि धारेतब्बानि. ‘‘अनुजानामि ¶ , भिक्खवे, अपिधान’’न्ति (महाव. २६६) वचनतो पाणकादिअप्पविसनत्थं धूमनेत्तत्थविकम्पि वट्टति. ‘‘अनुजानामि, भिक्खवे, यमकत्थविक’’न्ति (महाव. २६६) वचनतो एकतो घंसियमाने सति यमकत्थविकं वट्टति. ‘‘अनुजानामि, भिक्खवे, अंसबद्धकं बन्धनसुत्तक’’न्ति (महाव. २६६) वचनतो धूमनेत्तत्थविकस्स अंसबद्धबन्धनसुत्तं वट्टति.
तेलपाककथा
तेलपाककथायं ‘‘अनुजानामि, भिक्खवे, तेलपाक’’न्ति (महाव. २६७) वचनतो वाताबाधे ¶ सति तेलपाको वट्टति. तत्थ अनुजानामि, भिक्खवे, तेलपाकन्ति यं किञ्चि भेसज्जपक्खित्तं सब्बं अनुञ्ञातमेव होति. ‘‘न, भिक्खवे, अतिपक्खित्तमज्जं तेलं पातब्बं, यो पिवेय्य, यथाधम्मो कारेतब्बो. अनुजानामि, भिक्खवे, यस्मिं तेलपाके मज्जस्स न वण्णो न गन्धो न रसो पञ्ञायति, एवरूपं मज्जपक्खित्तं तेलं पातु’’न्ति (महाव. २६७) वचनतो यस्मिं तेलपाके पक्खित्तस्स मज्जस्स वण्णो वा गन्धो वा रसो वा न पञ्ञायति, तादिसं तेलं पिवितब्बं. तत्थ अतिपक्खित्तमज्जानीति अतिविय खित्तमज्जानि, बहुं मज्जं पक्खिपित्वा योजितानीति अत्थो. ‘‘अनुजानामि, भिक्खवे, अब्भञ्जनं अधिट्ठातु’’न्ति (महाव. २६७) वचनतो अतिपक्खित्तमज्जत्ता अपिवितब्बे तेले सति अब्भञ्जनं अधिट्ठातुं वट्टति. ‘‘अनुजानामि, भिक्खवे, तीणि तुम्बानि लोहतुम्बं कट्ठतुम्बं फलतुम्ब’’न्ति (महाव. २६७) वचनतो तेलपक्कभाजनानि इमानि तीणि तुम्बानि वट्टन्ति.
सेदकम्मकथा
सेदकम्मकथायं ‘‘अनुजानामि, भिक्खवे, सेदकम्म’’न्ति (महाव. २६७) वचनतो अङ्गवाते सति सेदकम्मं कातुं वट्टति ¶ . तत्थ अङ्गवातोति हत्थपादे वातो. नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, सम्भारसेद’’न्ति (महाव. २६७) वचनतो सेदकम्मेन नक्खमनीये सति सम्भारसेदं कातुं वट्टति. तत्थ सम्भारसेदन्ति नानाविधपण्णसम्भारसेदं. नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, महासेद’’न्ति (महाव. २६७) वचनतो सम्भारसेदनक्खमनीये सति महासेदं कातुं वट्टति. तत्थ महासेदन्ति महन्तं सेदं, पोरिसप्पमाणं आवाटं अङ्गारानं पूरेत्वा पंसुवालिकादीहि पिदहित्वा तत्थ नानाविधानि वातहरणपण्णानि सन्थरित्वा तेलमक्खितेन गत्तेन तत्थ निपज्जित्वा सम्परिवत्तन्तेन सरीरं सेदेतुं अनुजानामीति अत्थो. नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, भङ्गोदक’’न्ति (महाव. २६७) वचनतो महासेदेन नक्खमनीये सति भङ्गोदकं कातुं वट्टति. तत्थ भङ्गोदकन्ति नानापण्णभङ्गकुथितं उदकं, तेहि पण्णेहि च उदकेन च सिञ्चित्वा सिञ्चित्वा सेदेतब्बो. नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, उदककोट्ठक’’न्ति (महाव. २६७) वचनतो भङ्गोदकेन नक्खमनीये सति उदककोट्ठकं कातुं वट्टति. तत्थ उदककोट्ठकन्ति ¶ उदककोट्ठे चाटिं वा दोणिं वा उण्होदकस्स पूरेत्वा तत्थ पविसित्वा सेदकम्मकरणं अनुजानामीति अत्थो.
लोहितमोचनकथा
लोहितमोचनकथायं ‘‘अनुजानामि, भिक्खवे, लोहितं मोचेतु’’न्ति (महाव. २६७) वचनतो पब्बवाते सति लोहितं मोचेतुं वट्टति. तत्थ पब्बवातो होतीति पब्बे पब्बे वातो विज्झति. लोहितं मोचेतुन्ति सत्थकेन लोहितं मोचेतुं. नक्खमनीयो होति, अनुजानामि, भिक्खवे, लोहितं मोचेत्वा विसाणेन गाहेतुन्ति (महाव. २६७).
पादब्भञ्जनकथा
पादब्भञ्जनकथायं ¶ ‘‘अनुजानामि, भिक्खवे, पादब्भञ्जन’’न्ति (महाव. २६७) वचनतो पादेसु फलितेसु पादब्भञ्जनं पचितब्बं. नक्खमनीयो होति, ‘‘अनुजानामि, भिक्खवे, पज्जं अभिसङ्खरितु’’न्ति (महाव. २६७) वचनतो पादब्भञ्जनतेलेन नक्खमनीये सति पज्जं अभिसङ्खरितब्बं. तत्थ पज्जं अभिसङ्खरितुन्ति येन फलितपादा पाकतिका होन्ति, तं नाळिकेरादीसु नानाभेसज्जानि पक्खिपित्वा पज्जं अभिसङ्खरितुं, पादानं सप्पायभेसज्जं पचितुन्ति अत्थो.
गण्डाबाधकथा
गण्डाबाधकथायं ‘‘अनुजानामि, भिक्खवे, सत्थकम्म’’न्ति (महाव. २६७) वचनतो गण्डाबाधे सति सत्थकम्मं कातब्बं. ‘‘अनुजानामि, भिक्खवे, कसावोदक’’न्ति (महाव. २६७) वचनतो कसावोदकेन अत्थे सति कसावोदकं दातब्बं. ‘‘अनुजानामि, भिक्खवे, तिलकक्क’’न्ति (महाव. २६७) वचनतो तिलकक्केन अत्थे सति तिलकक्कं दातब्बं. तिलकक्केन अत्थोति पिट्ठेहि तिलेहि अत्थो. ‘‘अनुजानामि भिक्खवे कबळिक’’न्ति (महाव. २६७) वचनतो कबळिकाय अत्थे सति कबळिका दातब्बा. तत्थ कबळिकन्ति वणमुखे सत्तुपिण्डं पक्खिपितुं. ‘‘अनुजानामि, भिक्खवे, वणबन्धनचोळ’’न्ति (महाव. २६७) वचनतो ¶ वणबन्धनचोळेन अत्थे सति वणबन्धनचोळं दातब्बं. ‘‘अनुजानामि, भिक्खवे, सासपकुट्टेन फोसितु’’न्ति (महाव. २६७) वचनतो सचे वणो कुण्डवती, सासपकुट्टेन फोसितब्बं. तत्थ सासपकुट्टेनाति सासपपिट्ठेन.
‘‘अनुजानामि, भिक्खवे, धूमं कातु’’न्ति (महाव. २६७) वचनतो यदि वणो किलिज्जित्थ, धूमं कातुं वट्टति. ‘‘अनुजानामि, भिक्खवे, लोणसक्खरिकाय छिन्दितु’’न्ति (महाव. २६७) वचनतो यदि वड्ढमंसं वुट्ठाति ¶ , छिन्दितब्बं. तत्थ वड्ढमंसन्ति अधिकमंसं आणी विय उट्ठहति. लोणसक्खरिकाय छिन्दितुन्ति खारेन छिन्दितुं. ‘‘अनुजानामि, भिक्खवे, वणतेल’’न्ति (महाव. २६७) वचनतो यदि वणो न रुहति, वणरुहनतेलं पचितब्बं. ‘‘अनुजानामि, भिक्खवे, विकासिकं सब्बं वणपटिकम्म’’न्ति (महाव. २६७) वचनतो यदि तेलं गळति, विकासिकं दातब्बं, सब्बं वणपटिकम्मं कातब्बं. तत्थ विकासिकन्ति तेलरुन्धनपिलोतिकं. सब्बं वणपटिकम्मन्ति यं किञ्चि वणपटिकम्मं नाम अत्थि, सब्बं अनुजानामीति अत्थो. महाविकटकथा पुब्बे वुत्ताव.
सामं गहेत्वाति इदं न केवलं सप्पदट्ठस्सेव, अञ्ञस्मिम्पि दट्ठविसे सति सामं गहेत्वा परिभुञ्जितब्बं, अञ्ञेसु पन कारणेसु पटिग्गहितमेव वट्टति.
विसपीतकथा
विसपीतकथायं ‘‘अनुजानामि, भिक्खवे, गूथं पायेतु’’न्ति (महाव. २६८) वचनतो पीतविसं भिक्खुं गूथं पायेतुं वट्टति. ‘‘अनुजानामि, भिक्खवे, यं करोन्तो पटिग्गण्हाति, स्वेव पटिग्गहो कतो, न पुन पटिग्गहेतब्बो’’ति (महाव. २६८) वचनतो तदेव वट्टति. अट्ठकथायं (महाव. अट्ठ. २६८) पन न पुन पटिग्गहेतब्बोति सचे भूमिप्पत्तो, पटिग्गहापेतब्बो, अप्पत्तं पन गहेतुं वट्टति.
घरदिन्नकाबाधकथा
घरदिन्नकाबाधकथायं ‘‘अनुजानामि, भिक्खवे, सीतालोळिं पायेतु’’न्ति (महाव. २६९) वचनतो ¶ घरदिन्नकाबाधस्स भिक्खुनो सीतालोळिं पायेतुं वट्टति. तत्थ घरदिन्नकाबाधोति वसीकरणपाणकसमुट्ठितरोगो. टीकायं (सारत्थ. टी. महावग्ग ३.२६९) पन ¶ ‘‘घरदिन्नकाबाधो नाम वसीकरणत्थाय घरणिया दिन्नभेसज्जसमुट्ठितो आबाधो. तेनाह ‘वसीकरणपाणकसमुट्ठितरोगो’ति. घर-सद्दो चेत्थ अभेदेन घरणिया वत्तमानो अधिप्पेतो’’ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.२६७-२६९) ‘‘घरदिन्नकाबाधो नाम घरणिया दिन्नवसीकरणभेसज्जसमुट्ठितो आबाधो’’ति वुत्तं. सीतालोळिन्ति नङ्गलेन कसन्तस्स फाले लग्गमत्तिकं उदकेन आलोळेत्वा पायेतुं अनुजानामीति अत्थो.
दुट्ठगहणिककथा
दुट्ठगहणिककथायं ‘‘अनुजानामि, भिक्खवे, आमिसखारं पायेतु’’न्ति (महाव. २६९) वचनतो दुट्ठगहणिकस्स भिक्खुनो आमिसखारं पायेतुं वट्टति. तत्थ दुट्ठगहणिकोति विपन्नगहणिको, किच्छेन उच्चारो निक्खमतीति अत्थो. आमिसखारन्ति सुक्खोदनं झापेत्वा ताय छारिकाय पग्घरितं खारोदकं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२६७-२६९) पन ‘‘ताय छारिकाय पग्घरितं खारोदकन्ति परिस्सावने तं छारिकं पक्खिपित्वा उदके अभिसिञ्चिते ततो छारिकतो हेट्ठा पग्घरितं खारोदक’’न्ति वुत्तं.
पण्डुरोगाबाधकथा
पण्डुरोगाबाधकथायं ‘‘अनुजानामि, भिक्खवे, मुत्तहरीतकं पायेतु’’न्ति (महाव. २६९) वचनतो पण्डुरोगाबाधस्स भिक्खुनो मुत्तहरीतकं पायेतुं वट्टति. तत्थ मुत्तहरीतकन्ति गोमुत्तपरिभावितं हरीतकं.
छविदोसाबाधकथा
छविदोसाबाधकथायं ¶ ‘‘अनुजानामि, भिक्खवे, गन्धालेपं कातु’’न्ति (महाव. २६९) वचनतो छविदोसाबाधस्स भिक्खुनो गन्धालेपं कातुं वट्टति.
अभिसन्नकायकथा
अभिसन्नकायकथायं ¶ ‘‘अनुजानामि, भिक्खवे, विरेचनं पातु’’न्ति (महाव. २६९) वचनतो अभिसन्नकायस्स भिक्खुनो विरेचनं पातुं वट्टति. तत्थ अभिसन्नकायोति उस्सन्नदोसकायो. अच्छकञ्जिया अत्थो होति, ‘‘अनुजानामि, भिक्खवे, अच्छकञ्जिय’’न्ति (महाव. २६९) वचनतो अच्छकञ्जियं पातुं वट्टति. तत्थ अच्छकञ्जियन्ति तण्डुलोदकमण्डो. अकटयूसेन अत्थो होति, ‘‘अनुजानामि, भिक्खवे, अकटयूस’’न्ति (महाव. २६९) वचनतो अकटयूसं पातुं वट्टति. तत्थ अकटयूसन्ति असिनिद्धो मुग्गपचितपानीयो. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२६९) पन विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.२६७-२६९) ‘‘अकटयूसेनाति अनभिसङ्खतेन मुग्गयूसेना’’ति वुत्तं. कटाकटेन अत्थो होति, ‘‘अनुजानामि, भिक्खवे, कटाकट’’न्ति (महाव. २६९) वचनतो कटाकटं पायेतुं वट्टति. तत्थ कटाकटन्ति सोव धोतसिनिद्धो. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.२६९) विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.२६७-२६९) ‘‘कटाकटेनाति मुग्गे पचित्वा अचालेत्वाव परिस्सावितेन मुग्गयूसेना’’ति वुत्तं. पटिच्छादनीयेन अत्थो होति, ‘‘अनुजानामि, भिक्खवे, पटिच्छादनीय’’न्ति (महाव. २६९) वचनतो पटिच्छादनीयं पातुं वट्टति. तत्थ पटिच्छादनीयेनाति मंसरसेन.
लोणसोवीरककथा
लोणसोवीरककथायं ¶ ‘‘अनुजानामि, भिक्खवे, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्नं पानपरिभोगेन परिभुञ्जितु’’न्ति (महाव. २७३) वचनतो गिलानेन भिक्खुना लोणसोवीरकं पातब्बं, अगिलानेन उदकसम्भिन्नं कत्वा परिभुञ्जितब्बं, तञ्च ‘‘पानपरिभोगेना’’ति वचनतो विकालेपि वट्टति.
तत्थ लोणसोवीरकं नाम सब्बरसाभिसङ्खतं एकं भेसज्जं, तं किर करोन्तो हरीतकामलकविभीतककसावे सब्बधञ्ञानि सब्बअपरण्णानि सत्तन्नम्पि धञ्ञानं ओदनं कदलिफलादीनि सब्बफलानि वेत्तकेतकखज्जूरिकळीरादयो सब्बकळीरे मच्छमंसखण्डानि अनेकानि ¶ च मधुफाणितसिन्धवलोणतिकटुकादीनि भेसज्जानि पक्खिपित्वा कुम्भिमुखं लिम्पित्वा एकं द्वे तीणि संवच्छरानि ठपेन्ति, तं परिपच्चित्वा जम्बुरसवण्णं होति, वातकासकुट्ठपण्डुभगण्डलादीनं सिनिद्धभोजनभुत्तानञ्च उत्तरपानं भत्तजीरणकभेसज्जं तादिसं नत्थि, तं पनेतं भिक्खूनं पच्छाभत्तम्पि वट्टति, गिलानानं पाकतिकमेव. अगिलानानं पन उदकसम्भिन्नं पानपरिभोगेनाति.
सारत्थदीपनियं (सारत्थ. टी. २.१९१-१९२) पन ‘‘पानपरिभोगेनाति वुत्तत्ता लोणसोवीरकं यामकालिक’’न्ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.१९२) पन ‘‘पानपरिभोगेन वट्टतीति सम्बन्धो. एवं पन वुत्तत्ता लोणसोवीरकं यामकालिकन्ति केचि वदन्ति, केचि पन ‘गिलानानं पाकतिकमेव, अगिलानानं पन उदकसम्भिन्न’न्ति वुत्तत्ता गुळं विय सत्ताहकालिक’’न्ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग २६३) पन ‘‘अविसेसेन सतिपच्चयता वुत्ता ¶ . इमस्मिं खन्धके ‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदकं, गिलानस्स लोणसोवीरकं, अगिलानस्स उदकसम्भिन्न’न्ति (महाव. २८४) वुत्तं, तस्मा सिद्धं ‘सतिपच्चयता गिलानागिलानवसेन दुविधा’ति’’ वुत्तं.
अन्तोवुत्थादिकथा
अन्तोवुत्थादिकथायं ‘‘तेन खो पन समयेन भगवतो उदरवाताबाधो होति, अथ खो आयस्मा आनन्दो ‘पुब्बेपि भगवतो उदरवाताबाधो तेकटुलयागुया फासु होती’ति सामं तिलम्पि तण्डुलम्पि मुग्गम्पि विञ्ञापेत्वा अन्तो वासेत्वा अन्तो सामं पचित्वा भगवतो उपनामेसि ‘पिवतु भगवा तेकटुलयागु’न्ति. जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ति, कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति, अत्थसञ्हितं तथागता पुच्छन्ति, नो अनत्थसञ्हितं, अनत्थसञ्हिते सेतुघातो तथागतानं. द्वीहि आकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ति ‘धम्मं वा देसेस्साम, सावकानं वा सिक्खापदं पञ्ञपेस्सामा’ति.
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि ‘कुतायं, आनन्द, यागू’ति. अथ खो ¶ आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि. विगरहि बुद्धो भगवा अननुच्छविकं, आनन्द, अननुलोमिकं अप्पतिरूपं अस्समणकं अकप्पियं अकरणीयं, कथञ्हि नाम त्वं, आनन्द, एवरूपाय बाहुल्लाय चेतेस्ससि, यदपि, आनन्द, अन्तो वुत्थं, तदपि अकप्पियं. यदपि अन्तो पक्कं, तदपि अकप्पियं. यदपि सामं पक्कं, तदपि अकप्पियं. नेतं, आनन्द, अप्पसन्नानं वा पसादाय…पे… विगरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि – न, भिक्खवे, अन्तो वुत्थं अन्तो ¶ पक्कं सामं पक्कं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. अन्तो चे, भिक्खवे, वुत्थं अन्तो पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं अन्तो पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहि पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. बहि चे, भिक्खवे, वुत्थं अन्तो पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहि पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं अन्तो पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहि पक्कं सामं पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहि पक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव. २७४) वचनतो सहसेय्यप्पहोनके ठाने वुत्थता, तत्थ पक्कता, उपसम्पन्नेन सामं पक्कताति इमेसं तिण्णं अङ्गानं सम्भवे सति तिस्सो आपत्तियो, द्विन्नं सम्भवे द्वे आपत्तियो, एकस्स अङ्गस्स सम्भवे एका आपत्तीति वेदितब्बं.
अन्तो वुत्थन्ति अकप्पियकुटियं वुत्थं. सामं पक्कन्ति एत्थ यं किञ्चि आमिसं भिक्खुनो पचितुं न वट्टति. सचेपिस्स उण्हयागुया सुलसिपण्णानि वा सिङ्गिवेरं वा लोणं वा पक्खिपन्ति, तम्पि चालेतुं न वट्टति. ‘‘यागुं निब्बापेमी’’ति पन चालेतुं वट्टति. उत्तण्डुभत्तं लभित्वापि पिदहितुं न वट्टति. सचे पन मनुस्सा पिदहित्वाव देन्ति, वट्टति. ‘‘भत्तं वा मा निब्बायतू’’ति पिदहितुं वट्टति. ‘‘अनुजानामि, भिक्खवे, पुन पाकं पचितु’’न्ति (महाव. २७४) वचनतो पुब्बे अनुपसम्पन्नेहि पक्कं पुन पचितुं वट्टति. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. २७४) ‘‘खीरतक्कादीसु ¶ पन सकिं कुथितेसु अग्गिं दातुं वट्टति पुनपाकस्स अनुञ्ञातत्ता’’ति. ‘‘अनुजानामि, भिक्खवे, अन्तो वासेतु’’न्ति (महाव. २७४) वचनतो ¶ दुब्भिक्खसमये तण्डुलादीनि अन्तो वासेतुं वट्टति. ‘‘अनुजानामि, भिक्खवे, अन्तो पचितु’’न्ति (महाव. २७४) वचनतो दुब्भिक्खसमये अन्तो पचितुं वट्टति. ‘‘अनुजानामि, भिक्खवे, सामं पचितु’’न्ति (महाव. २७४) वचनतो दुब्भिक्खसमये सामम्पि पचितुं वट्टति. ‘‘अनुजानामि, भिक्खवे, अन्तो वुत्थं अन्तो पक्कं सामं पक्क’’न्ति (महाव. २७४) वचनतो दुब्भिक्खसमये तीणिपि वट्टन्ति.
उग्गहितपटिग्गहितकथा
उग्गहितपटिग्गहितकथायं ‘‘अनुजानामि, भिक्खवे, यत्थ फलखादनीयं पस्सति, कप्पियकारको च न होति, सामं गहेत्वा हरित्वा कप्पियकारके पस्सित्वा भूमियं निक्खिपित्वा पटिग्गहापेत्वा परिभुञ्जितुं, अनुजानामि, भिक्खवे, उग्गहितं पटिग्गहितु’’न्ति (महाव. २७५) वचनतो तथा कत्वा परिभुञ्जितुं वट्टति, आपत्ति न होतीति.
ततोनीहटकथा
ततो नीहटकथायं ‘‘पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ. अनुजानामि, भिक्खवे, ततो नीहटं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितु’’न्ति (महाव. २७६) वचनतो यस्मिं दाने निमन्तिता हुत्वा भिक्खू भुञ्जन्ति, ततो दानतो नीहटं भोजनं पवारितेन भिक्खुना भुञ्जितब्बं, न पवारितसिक्खापदेन आपत्ति होति. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. २७६) ‘‘ततो नीहटन्ति यत्थ निमन्तिता भुञ्जन्ति, ततो नीहट’’न्ति.
पुरेभत्तपटिग्गहितकथा
पुरेभत्तपटिग्गहितकथायं ¶ ‘‘पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ, अनुजानामि, भिक्खवे, पुरेभत्तं पटिग्गहितं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितु’’न्ति (महाव. २७७) वचनतो पुरेभत्तं पटिग्गहेत्वा निक्खिपितं पवारितेन भिक्खुना अतिरित्तं अकत्वा भुञ्जितुं वट्टति, पवारितसिक्खापदेन आपत्ति न होति.
वनट्ठपोक्खरट्ठकथा
वनट्ठपोक्खरट्ठकथायं ¶ ‘‘तेन खो पन समयेन आयस्मतो सारिपुत्तस्स कायडाहाबाधो होति. अथ खो आयस्मा महामोग्गल्लानो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच ‘पुब्बे ते, आवुसो सारिपुत्त, कायडाहाबाधो केन फासु होती’ति. भिसेहि च मे, आवुसो, मुळालिकाहि चाति…पे… अथ खो आयस्मतो सारिपुत्तस्स भिसे च मुळालिकायो च परिभुत्तस्स कायडाहाबाधो पटिप्पस्सम्भि…पे… पटिग्गण्हथ, भिक्खवे, परिभुञ्जथ. अनुजानामि, भिक्खवे, वनट्ठं पोक्खरट्ठं भुत्ताविना पवारितेन अनतिरित्तं परिभुञ्जितु’’न्ति (महाव. २७८) वचनतो वनट्ठं पोक्खरट्ठं पवारितेन भिक्खुना परिभुञ्जितुं वट्टति, पवारितसिक्खापदेन आपत्ति न होति. तत्थ वनट्ठं पोक्खरट्ठन्ति वने चेव पदुमिनिगच्छे च जातं.
अकतकप्पकथा
अकतकप्पकथायं ‘‘अनुजानामि, भिक्खवे, अबीजं निब्बट्टबीजं अकतकप्पं फलं परिभुञ्जितु’’न्ति (महाव. २७८) वचनतो अबीजञ्च निब्बट्टबीजञ्च ¶ फलं अग्गिसत्थनखेहि समणकप्पं अकत्वापि परिभुञ्जितुं वट्टति. तत्थ अबीजन्ति तरुणफलं, यस्स बीजं अङ्कुरं न जनेति. निब्बट्टबीजन्ति बीजं निब्बट्टेत्वा अपनेत्वा परिभुञ्जितब्बकं अम्बपनसादि, तानि फलानि कप्पियकारके असति कप्पं अकत्वापि परिभुञ्जितुं वट्टति.
यागुकथा
यागुकथायं ‘‘दसयिमे, ब्राह्मण, आनिसंसा यागुया. कतमे दस, यागुं देन्तो आयुं देति, वण्णं देति, सुखं देति, बलं देति, पटिभानं देति, यागुपीता खुदं पटिहनति, पिपासं विनेति, वातं अनुलोमेति, वत्थिं सोधेति, आमावसेसं पाचेति. इमे खो, ब्राह्मण, दसानिसंसा यागुयाति.
‘यो ¶ सञ्ञतानं परदत्तभोजिनं;
कालेन सक्कच्च ददाति यागुं;
दसस्स ठानानि अनुप्पवेच्छति;
आयुञ्च वण्णञ्च सुखं बलञ्च.
‘पटिभानमस्स उपजायते ततो;
खुद्दं पिपासञ्च ब्यपनेति वातं;
सोधेति वत्थिं परिणामेति भत्तं;
भेसज्जमेतं सुगतेन वण्णितं.
‘तस्मा हि यागुं अलमेव दातुं;
निच्चं मनुस्सेन सुखत्थिकेन;
दिब्बानि वा पत्थयता सुखानि;
मानुस्ससोभग्यतमिच्छता वा’ति.
अथ खो भगवा तं ब्राह्मणं इमाहि गाथाहि अनुमोदित्वा उट्ठायासना पक्कामि. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – अनुजानामि, भिक्खवे, यागुञ्च मधुगोळकञ्चा’’ति ¶ (महाव. २८२) वचनतो यागुञ्च मधुगोळकञ्च सम्पटिच्छितुं वट्टति. अनुमोदनागाथाय ‘‘पत्थयतं इच्छत’’न्ति पदानं ‘‘अलमेव दातु’’न्ति इमिना सम्बन्धो. सचे पन ‘‘पत्थयता इच्छता’’ति पाठो अत्थि, सोयेव गहेतब्बो. ‘‘न, भिक्खवे, अञ्ञत्र निमन्तितेन अञ्ञस्स भोज्जयागु परिभुञ्जितब्बा, यो परिभुञ्जेय्य, यथाधम्मो कारेतब्बो’’ति (महाव. २८३) वचनतो तथा भुञ्जन्तस्स परम्परभोजनसिक्खापदेन आपत्ति होति. भोज्जयागूति या पवारणं जनेति. यथाधम्मो कारेतब्बोति परम्परभोजनेन कारेतब्बो.
गुळकथा
गुळकथायं ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति (महाव. २८४) वचनतो ¶ गिलानो भिक्खु गुळपिण्डं विकालेपि खादितुं वट्टति. अगिलानो पन उदकसम्भिन्नं कत्वा गुळोदकपरिभोगेन परिभुञ्जितुं वट्टति. ‘‘गिलानस्स गुळन्ति तथारूपेन ब्याधिना गिलानस्स पच्छाभत्तं गुळं अनुजानामीति अत्थो’’ति अट्ठकथायं (महाव. अट्ठ. २८४) वुत्तं. ‘‘तथारूपेन ब्याधिना’’ति वुत्तत्ता यथारूपेन ब्याधिना गिलानस्स गुळो परिभुञ्जितब्बो होति, तथारूपेन एव ब्याधिना गिलानस्साति वुत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं.
एत्तकासु कथासु या या संवण्णेतब्बप्पकरणे न दिस्सति, सा सा अम्हेहि पेसलानं भिक्खूनं कोसल्लत्थं पाळितो च अट्ठकथातो च गहेत्वा टीकाचरियानं वचनेहि अलङ्करित्वा ठपिता, तस्मा निक्कङ्खा हुत्वा पण्डिता उपधारेन्तु.
चतुमहापदेसकथा
६७. यं ¶ भिक्खवेतिआदि महापदेसकथा नाम. तत्थ महन्ते अत्थे उपदिस्सति एतेहीति महापदेसा, महन्ता वा अत्था पदिस्सन्ति पञ्ञायन्ति एत्थाति महापदेसा, महन्तानं वा अत्थानं पदेसो पवत्तिदेसोति महापदेसा. के ते? इमेयेव चत्तारो पाठा, अत्था वा. तेन वुत्तं ‘‘इमे चत्तारो महापदेसे’’तिआदि. तत्थ धम्मसङ्गाहकत्थेराति महाकस्सपादयो. सुत्तं गहेत्वाति ‘‘ठपेत्वा धञ्ञफलरस’’न्तिआदिकं सुत्तं गहेत्वा उपधारेन्तो. सत्त धञ्ञानीति –
‘‘सालि वीहि च कुद्रूसो, गोधुमो वरको यवो;
कङ्गूति सत्त धञ्ञानि, नीवारादी तु तब्भिदा’’ति –.
वुत्तानि सत्त धञ्ञानि. सब्बं अपरण्णन्ति मुग्गमासादयो. अट्ठ पानानीति अम्बपानं जम्बुपानं चोचपानं मोचपानं सालुकपानं मुद्दिकपानं मधुकपानं फारुसकपानञ्च.
इमिना नयेनाति सुत्तानुलोमनयेन. वुत्तञ्हेतं अट्ठकथायं ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति. पाळिञ्च अट्ठकथञ्च अनपेक्खित्वाति पाळियं नीतत्थतो आगतमेव अग्गहेत्वा ¶ . अञ्ञानिपीति ततो अञ्ञानिपि. एतेन महापदेसा नाम न केवलं यथावुत्ता एव, अथ खो अनेकानि नानप्पकारानि विनयधरस्स ञाणानुभावप्पकासितानीति दस्सेति.
आनिसंसकथा
६८. आनिसंसकथायं विनयं धारेतीति विनयधरो, सिक्खनवाचनमनसिकारविनिच्छयनतदनुलोमकरणादिना विनयपरियत्तिकुसलो ¶ भिक्खु. विनयपरियत्तिमूलं एतेसन्ति विनयपरियत्तिमूलका. के ते? पञ्चानिसंसा. विनयपरियत्तियेव मूलं कारणं कत्वा लभितब्बआनिसंसा, न अञ्ञपरियत्तिं वा पटिपत्तिआदयो वा मूलं कत्वाति अत्थो. अथ वा परियापुणनं परियत्ति, विनयस्स परियत्ति विनयपरियत्ति, सा मूलं एतेसन्ति विनयपरियत्तिमूलका, विनयपरियापुणनहेतुभवा आनिसंसाति अत्थो. ‘‘कतमे’’तिआदिना तेसं पञ्चानिसंसादीनं सरूपं पुच्छित्वा ‘‘अत्तनो’’तिआदिना विस्सज्जेत्वा तं वचनं पाळिया समत्थेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह.
एवं पञ्चानिसंसानं सरूपं दस्सेत्वा इदानि तेयेव वित्थारतो दस्सेतुं ‘‘कथमस्सा’’तिआदिना पुच्छित्वा ‘‘इधेकच्चो’’तिआदिना विस्सज्जेति. तत्थ अत्तनो सीलक्खन्धसुगुत्तभावो नाम आपत्तिअनापज्जनभावेनेव होति, नो अञ्ञथाति आपत्तिआपज्जनकारणं दस्सेत्वा तदभावेन अनापज्जनं दस्सेतुं ‘‘आपत्तिं आपज्जन्तो छहाकारेहि आपज्जती’’तिआदिमाह. तत्थ –
‘‘सञ्चिच्च आपत्तिं आपज्जति;
आपत्तिं परिगूहति;
अगतिगमनञ्च गच्छति;
एदिसो वुच्चति अलज्जिपुग्गलो’’ति. (परि. ३५९) –
वुत्तेन अलज्जीलक्खणेन न लज्जति न हिरीयतीति अलज्जी, तस्स भावो अलज्जिता. नत्थि ञाणं एतस्साति अञ्ञाणं, तस्स भावो अञ्ञाणता. कुकतस्स भावो कुक्कुच्चं, तेन पकतो कुक्कुच्चपकतो, तस्स भावो कुक्कुच्चपकतता. कप्पतीति कप्पियं, न कप्पियं अकप्पियं ¶ , तस्मिं अकप्पिये ¶ , कप्पियं इति सञ्ञा यस्स सो कप्पियसञ्ञी, तस्स भावो कप्पियसञ्ञिता. इतरं तप्पटिपक्खतो कातब्बं, इमेसु पञ्चसु पदेसु यकारलोपो, तस्मा ‘‘अलज्जिताय आपत्तिं आपज्जती’’तिआदिना योजेतब्बानि. हेत्वत्थे चेतं निस्सक्कवचनं. सरतीति सति, समुस्सनं सम्मोसो. सतिया सम्मोसो सतिसम्मोसो, तस्मा सतिसम्मोसा. हेत्वत्थे चेतं करणवचनं. इदानि तानि कारणानि वित्थारतो दस्सेतुं ‘‘कथ’’न्त्यादिमाह. तं नयानुयोगेन विञ्ञेय्यमेव.
अरिट्ठो इति भिक्खु अरिट्ठभिक्खु, कण्टको इति सामणेरो कण्टकसामणेरो, वेसालिया जाता वेसालिका, वज्जीनं पुत्ता वज्जिपुत्ता, वेसालिका च ते वज्जिपुत्ता चाति वेसालिकवज्जिपुत्ता, अरिट्ठभिक्खु च कण्टकसामणेरो च वेसालिकवज्जिपुत्ता च अरिट्ठभिक्खुकण्टकसामणेरवेसालिकवज्जिपुत्तका. परूपहारो च अञ्ञाणञ्च कङ्खावितरणञ्च परूपहारअञ्ञाणकङ्खावितरणा. के ते? वादा. ते आदि येसं तेति परूपहारअञ्ञाणकङ्खावितरणादयो. वदन्ति एतेहीति वादा, परूपहारअञ्ञाणकङ्खावितरणादयो वादा एतेसन्ति परू…पे… वादा. के ते? मिच्छावादिनो. अरिट्ठ…पे… पुत्ता च परूपहार…पे… वादा च महासङ्घिकादयो च सासनपच्चत्थिका नामाति समुच्चयद्वन्दवसेन योजना कातब्बा. सेसं सुविञ्ञेय्यमेव.
आनिसंसकथा निट्ठिता.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
पकिण्णकविनिच्छयकथालङ्कारो नाम
चतुत्तिंसतिमो परिच्छेदो.
निगमनकथावण्णना
निगमगाथासु ¶ पठमगाथायं सद्धम्मट्ठितिकामेन सासनुज्जोतकारिना परक्कमबाहुना नरिन्देन अज्झेसितो सो अहं विनयसङ्गहं अकासिन्ति योजना.
दुतियततियगाथायं ¶ तेनेव परक्कमबाहुनरिन्देनेव कारिते रम्मे रमणीये पासादसतमण्डिते पासादानं सतेन पटिमण्डिते नानादुमगणाकिण्णे भावनाभिरतालये भावनाय अभिरतानं भिक्खूनं आलयभूते सीतलूदकसम्पन्ने जेतवने जेतवननामके विहारे वसं वसन्तो हुत्वा, अथ वा वसं वसन्तो सोहं सो अहं योगीनं हितं हितभूतं सारं सारवन्तं इमं ईदिसं विनयसङ्गहं अकासिन्ति योजना.
सेसगाथासु इमिना गन्थकरणेन यं पुञ्ञं मय्हं सिद्धं, अञ्ञं इतो गन्थकरणतो अञ्ञभूतं यं पुञ्ञं मया पसुतं होति, एतेन पुञ्ञकम्मेन दुतिये अत्तसम्भवे तावतिंसे पमोदेन्तो सीलाचारगुणे रतो पञ्चकामेसु अलग्गो देवपुत्तो हुत्वा पठमं पठमभूतं फलं सोतापत्तिफलं पत्वान अन्तिमे अत्तभावम्हि लोकग्गपुग्गलं नाथं नाथभूतं सब्बसत्तहिते रतं मेत्तेय्यं मेत्तेय्यनामकं मुनिपुङ्गवं मुनिसेट्ठं दिस्वान तस्स धीरस्स सद्धम्मदेसनं सुत्वा अग्गं फलं अरहत्तफलं अधिगन्त्वा लभित्वा जिनसासनं सोभेय्यं सोभापेय्यन्ति अयं पाकटयोजना.
एतिस्साय पन योजनाय सति आचरियवरस्स वचनं न सम्पटिच्छन्ति पण्डिता. कथं? एत्थ हि इतो दुतियभवे तावतिंसभवने देवपुत्तो हुत्वा सोतापत्तिफलं पत्वा अन्तिमभवे मेत्तेय्यस्स भगवतो धम्मदेसनं सुत्वा अरहत्तफलं लभेय्यन्ति आचरियस्स पत्थना, सा अयुत्तरूपा ¶ होति. सोतापन्नस्स हि सत्तभवतो उद्धं पटिसन्धि नत्थि, तावतिंसानञ्च देवानं भवसतेनपि भवसहस्सेनपि भवसतसहस्सेनपि मेत्तेय्यस्स भगवतो उप्पज्जनकालो अप्पत्तब्बो होति. अथापि वदेय्य ‘‘अन्तरा ब्रह्मलोके निब्बत्तित्वा मेत्तेय्यस्स भगवतो काले मनुस्सो भवेय्या’’ति, एवम्पि न युज्जति. न हि ब्रह्मलोकगतानं अरियानं पुन कामभवूपपत्ति अत्थि. वुत्तञ्हि अभिधम्मे यमकप्पकरणे (यम. २.अनुसययमक. ३१२) ‘‘रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ती’’ति. अथापि वदेय्य ‘‘ब्रह्मलोकेयेव ठत्वा अग्गफलं लभेय्या’’ति, तथा च आचरियस्स वचने न दिस्सति, ‘‘सोभेय्यं जिनसासन’’न्ति वुत्तत्ता भिक्खुभूतत्तमेव दिस्सति. न हि भिक्खुभूतो सासनं सोभापेतुं सक्कोति. अभिधम्मत्थविभावनियञ्च –
‘‘जोतयन्तं ¶ तदा तस्स, सासनं सुद्धमानसं;
पस्सेय्यं सक्करेय्यञ्च, गरुं मे सारिसम्भव’’न्ति. –
भिक्खुभूतमेव वुत्तं. अथापि वदेय्य ‘‘अन्तरा दीघायुको भुम्मदेवो हुत्वा तदा मनुस्सो भवेय्या’’ति, एवम्पि एकस्स बुद्धस्स सावकभूतो अरियपुग्गलो पुन अञ्ञस्स बुद्धस्स सावको न भवेय्याति, आचरियो पन सब्बपरियत्तिधरो अनेकगन्थकारको अनेकेसं गन्थकारकानं थेरानं आचरियपाचरियभूतो, तेन न केवलं इधेव इमा गाथायो ठपिता, अथ खो सारत्थदीपनीनामिकाय विनयटीकाय अवसाने च ठपिता, तस्मा भवितब्बमेत्थ कारणेनाति वीमंसितब्बमेतं.
अथ वा इमिना…पे… देवपुत्तो हुत्वा पठमं ताव फलं यथावुत्तं तावतिंसे पमोदनसीलाचारगुणे रतं ¶ पञ्चकामेसु अलग्गभावसङ्खातं आनिसंसं पत्वान अन्तिमे अत्तभावम्हि…पे… सोभेय्यन्ति योजना. अथ वा इमिना…पे… पञ्चकामेसु अलग्गो हुत्वा अन्तिमे अत्तभावम्हि…पे… सद्धम्मदेसनं सुत्वा पठमं फलं सोतापत्तिफलं पत्वा ततो परं अग्गफलं अरहत्तफलं अधिगन्त्वा जिनसासनं सोभेय्यन्ति योजना. यथा अम्हाकं भगवतो धम्मचक्कप्पवत्तनसुत्तन्तधम्मदेसनं सुत्वा अञ्ञातकोण्डञ्ञत्थेरो सोतापत्तिफलं पत्वा पच्छा अरहत्तफलं अधिगन्त्वा जिनसासनं सोभेसि, एवन्ति अत्थो. इतो अञ्ञानिपि नयानि यथा थेरस्स वचनानुकूलानि, तानि पण्डितेहि चिन्तेतब्बानि.
निगमनकथावण्णना निट्ठिता.
निगमनकथा
जम्बुदीपतले ¶ रम्मे, मरम्मविसये सुते;
तम्बदीपरट्ठे ठितं, पुरं रतननामकं.
जिनसासनपज्जोतं ¶ , अनेकरतनाकरं;
साधुज्जनानमावासं, सोण्णपासादलङ्कतं.
तस्मिं रतनपुरम्हि, राजानेकरट्ठिस्सरो;
सिरीसुधम्मराजाति, महाअधिपतीति च.
एवंनामो महातेजो, रज्जं कारेसि धम्मतो;
कारापेसि राजा मणि-चूळं महन्तचेतियं.
तस्स काले ब्रहारञ्ञे, तिरियो नाम पब्बतो;
पुब्बकारञ्ञवासीनं, निवासो भावनारहो.
अट्ठारसहि दोसेहि, मुत्तो पञ्चङ्गुपागतो;
अरञ्ञलक्खणं पत्तो, बद्धसीमायलङ्कतो.
तस्मिं पब्बते वसन्तो, महाथेरो सुपाकटो;
तिपेटकालङ्कारोति, द्विक्खत्तुं लद्धलञ्छनो.
तेभातुकनरिन्दानं, गरुभूतो सुपेसलो;
कुसलो परियत्तिम्हि, पटिपत्तिम्हि कारको.
सोहं लज्जीपेसलेहि, भिक्खूहि अभियाचितो;
सासनस्सोपकाराय, अकासिं सीलवड्ढनं.
विनयालङ्कारं नाम, लज्जीनं उपकारकं;
सुट्ठु विनयसङ्गह-वण्णनं साधुसेवितं.
रूपछिद्दनासकण्णे ¶ ¶ , सम्पत्ते जिनसासने;
छिद्दसुञ्ञसुञ्ञरूपे, कलियुगम्हि आगते.
निट्ठापिता अयं टीका, मया सासनकारणा;
द्वीसु सोण्णविहारेसु, द्विक्खत्तुं लद्धकेतुना.
इमिना पुञ्ञकम्मेन, अञ्ञेन कुसलेन च;
इतो चुताहं दुतिये, अत्तभावम्हि आगते.
हिमवन्तपदेसम्हि, पब्बते गन्धमादने;
आसन्ने मणिगुहाय, मञ्जूसकदुमस्स च.
तस्मिं हेस्सं भुम्मदेवो, अतिदीघायुको वरो;
पञ्ञावीरियसम्पन्नो, बुद्धसासनमामको.
याव तिट्ठति सासनं, ताव चेतियवन्दनं;
बोधिपूजं सङ्घपूजं, करेय्यं तुट्ठमानसो.
भिक्खूनं पटिपन्नानं, वेय्यावच्चं करेय्यहं;
परियत्ताभियुत्तानं, कङ्खाविनोदयेय्यहं.
सासनं पग्गण्हन्तानं, राजूनं सहायो अस्सं;
सासनं निग्गण्हन्तानं, वारेतुं समत्थो अस्सं.
सासनन्तरधाने तु, मञ्जूसं रुक्खमुत्तमं;
नन्दमूलञ्च पब्भारं, निच्चं पूजं करेय्यहं.
यदा ¶ तु पच्चेकबुद्धा, उप्पज्जन्ति महायसा;
तदा तेसं निच्चकप्पं, उपट्ठानं करेय्यहं.
तेनेव अत्तभावेन, याव बुद्धुप्पादा अहं;
तिट्ठन्तो बुद्धुप्पादम्हि, मनुस्सेसु भवामहं.
मेत्तेय्यस्स ¶ भगवतो, पब्बजित्वान सासने;
तोसयित्वान जिनं तं, लभे ब्याकरणुत्तमं.
ब्याकरणं लभित्वान, पूरेत्वा सब्बपारमी;
अनागतम्हि अद्धाने, बुद्धो हेस्सं सदेवकेति.
विनयालङ्कारटीका समत्ता.