📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

विनयालङ्कार-टीका (पठमो भागो)

गन्थारम्भकथा

मुत्तहारादिनयगाथा

यो लोके लोकलोको वरतरपरदो राजराजग्गजञ्ञो;

आकासाकारकारो परमरतिरतो देवदेवन्तवज्जो.

संसारासारसारो सुनरनमनतो मारहारन्तरट्ठो;

लोकालङ्कारकारो अतिसतिगतिमा धीरवीरत्तरम्मो.

सीहनिवत्तननयगाथा

संसारचक्कविद्धंसं, सम्बुद्धं तं सुमानसं;

संनमामि सुगुणेसं, संदेसितसुदुद्दसं.

अनोतत्तोदकावत्तनयगाथा

येन विद्धंसिता पापा, येन निब्बापिता दरा;

येन लोका निस्सरिसुं, येन चाहं नमामि तं.

चतुदीपचक्कवत्तननयगाथा

सङ्घं ससङ्घं नमामि, वन्तन्तवरधम्मजं;

मग्गग्गमनफलट्ठं, सुसंसं सुभमानसं.

अब्यपेतचतुपादआदियमकगाथा

विनयं विनयं सारं, सङ्गहं सङ्गहं करं;

चरियं चरियं वन्दे, परमं परमं सुतं.

ब्यपेतचतुपादआदिअन्तयमकगाथा

पकारे बहुपकारे, सागरे गुणसागरे;

गरवो मम गरवो, वन्दामि अभिवन्दामि.

वत्थुत्तये गन्थकारे, गरूसु सादरं मया;

कतेन नमक्कारेन, हित्वा सब्बे उपद्दवे.

सिक्खाकामेहि धीरेहि, जिनसासनकारिभि;

भिक्खूहि विनयञ्ञूहि, सादरं अभियाचितो.

वण्णयिस्सामि विनय-सङ्गहं पीतिवड्ढनं;

भिक्खूनं वेनयिकानं, यथासत्तिबलं अहं.

पोराणेहि कता टीका, किञ्चापि अत्थि सा पन;

अतिसङ्खेपभावेन, न साधेति यथिच्छितं.

तस्मा हि नानासत्थेहि, सारमादाय साधुकं;

नातिसङ्खेपवित्थारं, करिस्सं अत्थवण्णनं.

विनयालङ्कारं नाम, पेसलानं पमोदनं;

इमं पकरणं सब्बे, सम्मा धारेन्तु साधवोति.

गन्थारम्भकथावण्णना

विविधविसेसनयसमन्नागतं कायवाचाविनयनकरणसमत्थं लज्जिपेसलभिक्खूनं संसयविनोदनकारकं योगावचरपुग्गलानं सीलविसुद्धिसम्पापकं जिनसासनवुड्ढिहेतुभूतं पकरणमिदमारभितुकामो अयमाचरियासभो पठमं ताव रतनत्तयपणामपणामारहभावअभिधेय्यकरणहेतु करणप्पकारपकरणाभिधाननिमित्तपयोजनानि दस्सेतुं ‘‘वत्थुत्तयं नमस्सित्वा’’तिआदिमाह. एत्थ हि वत्थुत्तयं नमस्सित्वाति इमिना रतनत्तयपणामो वुत्तो पणामेतब्बपणामअत्थदस्सनतो. सरणं सब्बपाणिनन्ति इमिना पणामारहभावो पणामहेतुदस्सनतो. पाळिमुत्तविनिच्छयन्ति अभिधेय्यो इमस्स पकरणस्स अत्थभावतो. विप्पकिण्णमनेकत्थाति करणहेतु तेनेवकारणेन पकरणस्स कतत्ता. समाहरित्वा एकत्थ, दस्सयिस्समनाकुलन्ति करणप्पकारो तेनाकारेन पकरणस्स करणतो. पकरणाभिधानं पन समाहरितसद्दस्स सामत्थियतो दस्सितं समाहरित्वा दस्सनेनेव इमस्स पकरणस्स विनयसङ्गहइति नामस्स लभनतो.

निमित्तं पन अज्झत्तिकबाहिरवसेन दुविधं. तत्थ अज्झत्तिकं नाम करुणा, तं दस्सनकिरियाय सामत्थियतो दस्सितं तस्मिं असति दस्सनकिरियाय अभावतो. बाहिरं नाम सोतुजनसमूहो, तं योगावचरभिक्खूनन्ति तस्स करुणारम्मणभावतो. पयोजनं पन दुविधं पणामपयोजनपकरणपयोजनवसेन. तत्थ पणामपयोजनं नाम अन्तरायविसोसनपसादजननादिकं, तं सरणं सब्बपाणिनन्ति इमस्स सामत्थियतो दस्सितं हेतुम्हि सति फलस्स अविनाभावतो. वुत्तञ्हि अभिधम्मटीकाचरियेन ‘‘गुणविसेसवा हि पणामारहो होति, पणामारहे च कतो पणामो वुत्तप्पयोजनसिद्धिकरोव होती’’ति (ध. स. मूलटी. १). पकरणपयोजनम्पि दुविधं मुख्यानुसङ्गिकवसेन. तेसु मुख्यपयोजनं नाम ब्यञ्जनानुरूपं अत्थस्स पटिविज्झनं पकासनञ्च अत्थानुरूपं ब्यञ्जनस्स उद्दिसनं उद्देसापनञ्च, तं विनये पाटवत्थायाति इमिना वुत्तं. अनुसङ्गिकपयोजनं नाम सीलादिअनुपादापरिनिब्बानन्तो अत्थो, तं समाहरित्वा एकत्थ दस्सयिस्सन्ति इमस्स सामत्थियेन दस्सितं एकत्थ समाहरित्वा दस्सने सति तदुग्गहपरिपुच्छादिना कतपयोगस्स अनन्तरायेन तदत्थसिज्झनतोति.

किमत्थं पनेत्थ रतनत्तयपणामादयो आचरियेन कता, ननु अधिप्पेतगन्थारम्भोव कातब्बोति? वुच्चते – एत्थ रतनत्तयपणामकरणं तब्बिहतन्तरायो हुत्वा अनायासेन गन्थपरिसमापनत्थं. पणामारहभाववचनं अत्तनो युत्तपत्तकारितादस्सनत्थं, तं विञ्ञूनं तोसापनत्थं, तं पकरणस्स उग्गहणत्थं, तं सब्बसम्पत्तिनिप्फादनत्थं. अभिधेय्यकथनं विदिताभिधेय्यस्स गन्थस्स विञ्ञूनं उग्गहधारणादिवसेन पटिपज्जनत्थं. करणहेतुकथनं अकारणे कतस्स वायामस्स निप्फलभावतो तप्पटिक्खेपनत्थं. करणप्पकारकथनं विदितप्पकारस्स गन्थस्स सोतूनं उग्गहणादीसु रुचिजननत्थं. अभिधानदस्सनं वोहारसुखत्थं. निमित्तकथनं आसन्नकारणदस्सनत्थं. पयोजनदस्सनं दुविधपयोजनकामीनं सोतूनं समुस्साहजननत्थन्ति.

रतनत्तयपणामपयोजनं पन बहूहि पकारेहि वित्थारयन्ति आचरिया, तं तत्थ तत्थ वुत्तनयेनेव गहेतब्बं. इध पन गन्थगरुभावमोचनत्थं अट्ठकथाचरियेहि अधिप्पेतपयोजनमेव कथयिम्ह. वुत्तञ्हि अट्ठकथाचरियेन –

‘‘निपच्चकारस्सेतस्स;

कतस्स रतनत्तये;

आनुभावेन सोसेत्वा;

अन्तराये असेसतो’’ति. (ध. स. अट्ठ. गन्थारम्भकथा ७);

अयमेत्थ समुदायत्थो, अयं पन अवयवत्थो – अहं सब्बपाणीनं सरणं सरणीभूतं वत्थुत्तयं नमस्सामि, नमस्सित्वा योगावचरभिक्खूनं विनये पाटवत्थाय अनेकत्थविप्पकिण्णं पाळिमुत्तविनिच्छयं एकत्थ समाहरित्वा अनाकुलं कत्वा दस्सयिस्सं दस्सयिस्सामीति योजना.

तत्थ वसन्ति एत्थाति वत्थु. किं तं? बुद्धादिरतनं. तञ्हि यस्मा सरणगता सप्पुरिसा सरणगमनसमङ्गिनो हुत्वा बुद्धादिरतनं आरम्मणं कत्वा तस्मिं आरम्मणे वसन्ति आवसन्ति निवसन्ति, तस्मा ‘‘वत्थू’’ति वुच्चति. आरम्मणञ्हि आधारो, आरम्मणिकं आधेय्योति. इतो परानिपि वत्थुसद्दस्स वचनत्थादीनि आचरियेहि वुत्तानि, तानिपि तत्थ तत्थ वुत्तनयेनेव वेदितब्बानि. इध पन गन्थवित्थारपरिहरणत्थं एत्तकमेव वुत्तन्ति वेदितब्बन्ति. तिण्णं समूहोति तयं, तयो अंसा अवयवा अस्साति वा तयं. किं तं? समुदायो. वत्थूनं तयन्ति वत्थुत्तयं. किं तं? बुद्धादिरतनत्तयं. नमस्सामीति नमस्सित्वा, अनमिन्ति नमस्सित्वा. बुद्धादिरतनञ्हि आरम्मणं कत्वा चित्तस्स उप्पज्जनकाले त्वा-पच्चयो पच्चुप्पन्नकालिको होति, तस्मा पठमो विग्गहो कतो, पाळिमुत्तविनिच्छयं एकत्थ दस्सनकाले अतीतकालिको, तस्मा दुतियो विग्गहो. तेनेव च कारणेन अत्थयोजनायपि पच्चुप्पन्नकालअतीतकालवसेन योजना कता.

सरति हिंसतीति सरणं. किं तं? बुद्धादिरतनत्तयं. तञ्हि सरणगतानं सप्पुरिसानं भयं सन्तासं दुक्खं दुग्गतिविनिपातं संकिलेसं सरति हिंसति विनासेति, तस्मा ‘‘सरण’’न्ति वुच्चति. वुत्तञ्हि भगवता –

‘‘यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होती’’तिआदि (अ. नि. ६.१०; ११.११),

‘‘एवं बुद्धं सरन्तानं;

धम्मं सङ्घञ्च भिक्खवो;

भयं वा छम्भितत्तं वा;

लोमहंसो न हेस्सती’’ति च. (सं. नि. १.२४९);

यस्मा पन ‘‘सरण’’न्ति इदं पदं ‘‘नाथ’’न्ति पदस्स वेवचनभूतं कितसुद्धनामपदं होति, न कितमत्तपदं, तस्मा धात्वत्थो अन्तोनीतो. ‘‘सर हिंसाय’’न्ति हि वुत्तं हिंसत्थं गहेत्वा सब्बपाणीनं सरणं हिंसकं वत्थुत्तयं नमस्सित्वा विञ्ञायमाने अनिट्ठप्पसङ्गतो सब्बपाणीनं सरणं सरणीभूतं नाथभूतं वत्थुत्तयं नमस्सित्वाति विञ्ञायमानेयेव युज्जति, तेनेव च कारणेन अत्थयोजनायम्पि तथा योजना कता. सब्ब-सद्दो निरवसेसत्थवाचकं सब्बनामपदं. सह अवेन यो वत्ततीति सब्बोति कते पन सकल-सद्दो विय समुदायवाचकं समासनामपदं होति. पाणो एतेसं अत्थीति पाणिनो, पाणोति चेत्थ जीवितिन्द्रियं अधिप्पेतं. सब्बे पाणिनो सब्बपाणिनो, तेसं सब्बपाणीनं. एत्तावता वत्थुत्तयस्स सब्बलोकसरणभावं, ततोयेव च नमस्सनारहभावं, नमस्सनारहे च कतायनमस्सनकिरियाय यथाधिप्पेतत्थसिद्धिकरभावं, अत्तनो किरियाय च खेत्तङ्गतभावं दस्सेति.

एवं सहेतुकं रतनत्तयपणामं दस्सेत्वा इदानि पकरणारम्भस्स सनिमित्तं मुख्यपयोजनं दस्सेतुमाह ‘‘विनये पाटवत्थाय, योगावचरभिक्खून’’न्ति. एत्थ च विनये पाटवत्थायाति मुख्यपयोजनदस्सनं, तंदस्सनेन च अनुसङ्गिकपयोजनम्पि विभावितमेव होति कारणे सिद्धे कारियस्स सिज्झनतो. योगावचरभिक्खूनन्ति बाहिरनिमित्तदस्सनं, तस्मिं दस्सिते अज्झत्तिकनिमित्तम्पि दीपितमेव होति आरम्मणे ञाते आरम्मणिकस्स ञातब्बतो. तत्थ विविधा नया एत्थाति विनयो, दुविधपातिमोक्खदुविधविभङ्गपञ्चविधपातिमोक्खुद्देसपञ्चआपत्तिक्खन्धसत्तआपत्तिक्खन्धादयो विविधा अनेकप्पकारा नया एत्थ सन्तीति अत्थो. अथ वा विसेसा नया एत्थाति विनयो, दळ्हीकम्मसिथिलकरणपयोजना अनुपञ्ञत्तिनयादयो विसेसा नया एत्थ सन्तीति अत्थो. अथ वा विनेतीति विनयो. कायो विनेति कायवाचायो, इति कायवाचानं विनयनतो विनयो. वुत्तञ्हि अट्ठकथायं –

‘‘विविधविसेसनयत्ता;

विनयनतो चेव कायवाचानं;

विनयत्थविदूहि अयं;

विनयो ‘विनयो’ति अक्खातो’’ति. (पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा);

को सो? विनयपिटकं. तस्मिं विनये. पटति वियत्तभावं गच्छतीति पटु. को सो? पण्डितो. पटुनो भावो पाटवं. किं तं? ञाणं. असति कारणानुरूपं भवतीति अत्थो. को सो? पयोजनं. पाटवमेव अत्थो पाटवत्थो, तस्स पाटवत्थाय, विनयपिटके कोसल्लञाणपयोजनायाति वुत्तं होति. युञ्जनं योगो, कम्मट्ठानमनसिकारो. अवचरन्तीति अवचरा, योगे अवचरा योगावचरा, कम्मट्ठानिका भिक्खू. संसारे भयं इक्खन्तीति भिक्खू, योगावचरा च ते भिक्खू चाति योगावचरभिक्खू, तेसं योगावचरभिक्खूनं. एतेन विनये पटुभावो नाम भिक्खूनंयेव अत्थो होति, न गहट्ठतापसपरिब्बाजकादीनं. भिक्खूसु च कम्मट्ठाने नियुत्तानं लज्जिपेसलभिक्खूनंयेव, न विस्सट्ठकम्मट्ठानानं अलज्जिभिक्खूनन्ति इममत्थं दस्सेति.

एवं पकरणारम्भस्स सनिमित्तं पयोजनं दस्सेत्वा इदानि सहेतुकं अभिधेय्यं दस्सेतुं ‘‘विप्पकिण्णमनेकत्थ, पाळिमुत्तविनिच्छय’’न्ति आह. तत्थ विप्पकिण्णं अनेकत्थाति इमिना पकरणारम्भस्स हेतुं दस्सेति हेतुमन्तविसेसनत्ता, इमस्स अनेकत्थविप्पकिण्णत्तायेव आचरियस्स आरम्भो होति, न अविप्पकिण्णे सति. वक्खति हि ‘‘समाहरित्वा एकत्थ दस्सयिस्स’’न्ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा). पाळिमुत्तविनिच्छयन्ति इमिना पकरणाभिधेय्यं. तत्थ किरति विक्खिपतीति किण्णो, पकारेन किण्णो पकिण्णो, विविधेन पकिण्णो विप्पकिण्णो. को सो? पाळिमुत्तविनिच्छयो, तं विप्पकिण्णं.

अनेकत्थाति एत्थ सङ्ख्यावाचको सब्बनामिको एक-सद्दो, न एको अनेके. बह्वत्थवाचको अनेकसद्दो. एकन्तएकवचनन्तोपि एक-सद्दो न-इतिनिपातेन युत्तत्ता बहुवचनन्तो जातोति. तत्थ अनेकत्थ बहूसूति अत्थो, पाराजिककण्डट्ठकथादीसु अनेकेसु पकरणेसूति वुत्तं होति. पोराणटीकायं पन अनेकत्थाति अनेकेसु सिक्खापदपदेसेसूति अत्थो दस्सितो, एवञ्च सति उपरि ‘‘समाहरित्वा एकत्था’’ति वक्खमानत्ता ‘‘अनेकत्थविप्पकिण्णं एकत्थ समाहरित्वा’’ति इमेसं पदानं सहयोगीभूतत्ता अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकस्मिं सिक्खापदपदेसे समाहरित्वाति अत्थो भवेय्य, सो च अत्थो अयुत्तो. कस्मा? अनेकेसु पकरणेसु विप्पकिण्णं एकस्मिं पकरणे समाहरित्वाति अत्थो अम्हेहि वुत्तो. अथ पन ‘‘एकत्था’’ति इमस्स ‘‘एकतो’’ति अत्थं विकप्पेत्वा अनेकेसु सिक्खापदपदेसेसु विप्पकिण्णं एकतो समाहरित्वाति अत्थं गण्हेय्य, सो अत्थो युत्तो भवेय्य.

पकट्ठानं आळीति पाळि, उत्तमानं वचनानं अनुक्कमोति अत्थो. अथ वा अत्तत्थपरत्थादिभेदं अत्थं पालेति रक्खतीति पाळि, लळानमविसेसो. का सा? विनयतन्ति. मुच्चतीति मुत्तो, पाळितो मुत्तो पाळिमुत्तो. छिन्दियते अनेनाति छयो, नीहरित्वा छयो निच्छयो, विसेसेन निच्छयो विनिच्छयो, खिलमद्दनाकारेन पवत्तो सद्दनयो अत्थनयो च. पाळिमुत्तो च सो विनिच्छयो चाति पाळिमुत्तविनिच्छयो, तं पाळिमुत्तविनिच्छयं. इदञ्च ‘‘आनगरा खदिरवन’’न्तिआदीसु विय येभुय्यनयवसेन वुत्तं कत्थचि पाळिविनिच्छयस्सपि दिस्सनतो. पोराणटीकायं पन पाळिविनिच्छयो च पाळिमुत्तविनिच्छयो च पाळिमुत्तविनिच्छयोति एवं एकदेससरूपेकसेसवसेन वा एतं वुत्तन्ति दट्ठब्बन्ति दुतियनयोपि वुत्तो, एवञ्च सति पाळिविनिच्छयपाळिमुत्तविनिच्छयेहि अञ्ञस्स विनिच्छयस्स अभावा किमेतेन गन्थगरुकरेन पाळिमुत्तग्गहणेन. विसेसनञ्हि सम्भवब्यभिचारे च सति सात्थकं सियाति पठमनयोव आराधनीयो होति.

एवं सहेतुकं अभिधेय्यं दस्सेत्वा इदानि करणप्पकारं दस्सेति ‘‘समाहरित्वा’’तिआदिना. दुविधो हेत्थ करणप्पकारो एकत्थसमाहरणअनाकुलकरणवसेन. सो दुविधोपि तेन पकारेन पकरणस्स कतत्ता ‘‘करणप्पकारो’’ति वुच्चति. तत्थ समाहरिस्सामीति समाहरित्वा, सं-सद्दो सङ्खेपत्थो, तस्मा सङ्खिपिय आहरिस्सामीति अत्थो. अनागतकालिकवसेन पच्चमानेन ‘‘दस्सयिस्स’’न्ति पदेन समानकालत्ता अनागतकालिको इध त्वा-पच्चयो वुत्तो. एकत्थाति एकस्मिं इध विनयसङ्गहप्पकरणे. एकत्थाति वा एकतो. दस्सयिस्सन्ति दस्सयिस्सामि, ञापयिस्सामीति अत्थो. आकुलति ब्याकुलतीति आकुलो, न आकुलो अनाकुलो, पुब्बापरब्याकिण्णविरहितो पाळिमुत्तविनिच्छयो. अनाकुलन्ति पन भावनपुंसकं, तस्मा करधातुमयेन कत्वासद्देन योजेत्वा दस्सनकिरियाय सम्बन्धितब्बं.

एवं रतनत्तयपणामादिकं पुब्बकरणं दस्सेत्वा इदानि ये पाळिमुत्तविनिच्छये दस्सेतुकामो, तेसं अनुक्कमकरणत्थं मातिकं ठपेन्तो ‘‘तत्रायं मातिका’’तिआदिमाह. मातिकाय हि असति दस्सितविनिच्छया विकिरन्ति विधंसेन्ति यथा तं सुत्तेन असङ्गहितानि पुप्फानि. सन्तिया पन मातिकाय दस्सितविनिच्छया न विकिरन्ति न विधंसेन्ति यथा तं सुत्तेन सङ्गहितानि पुप्फानि. तं तं अत्थं जानितुकामेहि मातिकानुसारेन गन्त्वा इच्छितिच्छितविनिच्छयं पत्वा सो सो अत्थो जानितब्बो होति, तस्मा सुखग्गहणत्थं मातिका ठपिता. तत्थ तत्राति तस्मिं पाळिमुत्तविनिच्छये. अयन्ति अयं मया वक्खमाना. माता वियाति मातिका. यथा हि पुत्ता मातितो पभवन्ति, एवं निद्देसपदानि उद्देसतो पभवन्ति, तस्मा उद्देसो मातिका वियाति ‘‘मातिका’’ति वुच्चति.

दिवासेय्यातिआदीसु दिवासेय्या दिवासेय्यविनिच्छयकथा. परिक्खारो परिक्खारविनिच्छयकथा…पे… पकिण्णकं पकिण्णकविनिच्छयकथाति योजना. तेनेव वक्खति ‘‘दिवासयनविनिच्छयकथा समत्ता’’तिआदि. इति-सद्दो इदमत्थो वा निदस्सनत्थो वा परिसमापनत्थो वा. तेसु इदमत्थे का सा? दिवासेय्या…पे… पकिण्णकं इति अयन्ति. निदस्सनत्थे कथं सा? दिवासेय्या…पे… पकिण्णकं इति दट्ठब्बाति. परिसमापनत्थे सा कित्तकेन परिसमत्ता? दिवासेय्या…पे… पकिण्णकं इति एत्तकेन परिसमत्ताति अत्थो. इमेसं पन दिवासेय्यादिपदानं वाक्यविग्गहं कत्वा अत्थे इध वुच्चमाने अतिपपञ्चो भविस्सति, सोतूनञ्च दुस्सल्लक्खणीयो, तस्मा तस्स तस्स निद्देसस्स आदिम्हियेव यथानुरूपं वक्खाम.

गन्थारम्भकथावण्णना निट्ठिता.

१. दिवासेय्यविनिच्छयकथा

. एवं पाळिमुत्तविनिच्छयकथानं मातिकं ठपेत्वा इदानि यथाठपितमातिकानुक्कमेन निद्दिसन्तो ‘‘तत्थ दिवासेय्याति दिवानिपज्जन’’न्तिआदिमाह. तत्थ तत्थाति तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘दिवासेय्या’’ति पदस्स ‘‘दिवानिपज्जन’’न्ति अत्थो दट्ठब्बोति योजना. तत्थ दिवा-सद्दो अहवाचको आकारन्तो निपातो. वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘आनुकूल्येतु सद्धञ्च, नत्तं दोसो दिवा त्वहे’’ति. सयनं सेय्या, करजकायगतरूपानं उद्धं अनुग्गन्त्वा दीघवसेन वित्थारतो पवत्तनसङ्खातो इरियापथविसेसो. दिवाकालस्मिं सेय्या दिवासेय्या. अरुणुग्गमनतो पट्ठाय याव सूरियत्थङ्गमना, एतस्मिं काले सयनइरियापथकरणन्ति. तेनाह ‘‘दिवानिपज्जनन्ति अत्थो’’ति.

तत्राति तस्मिं दिवासयने अयं वक्खमानो विनिच्छयो वेदितब्बोति योजना. ‘‘अनुजानामि…पे… वचनतो’’ति (पारा. ७७) अयं पठमपाराजिकसिक्खापदस्स विनीतवत्थूसु आगतो भगवता आहच्चभासितो ञापकपाठो. तत्थ दिवा पटिसल्लीयन्तेनाति दिवा निपज्जन्तेन. द्वारं संवरित्वा पटिसल्लीयितुन्ति द्वारं पिदहित्वा निपज्जितुं. ‘‘दिवा…पे… निपज्जितब्बन्ति ञाप्यं. ननु पाळियं ‘‘अयं नाम आपत्ती’’ति न वुत्ता, अथ कथमेत्थ आपत्ति विञ्ञायतीति चोदनं सन्धायाह ‘‘एत्थ च किञ्चापी’’तिआदि. तत्थ एत्थाति एतस्मिं दिवानिपज्जने. -सद्दो वाक्यारम्भजोतको, किञ्चापि-सद्दो निपातसमुदायो, यदिपीत्यत्थो. पाळियं अयं नाम आपत्तीति किञ्चापि न वुत्ता, पन तथापि असंवरित्वा निपज्जन्तस्स अट्ठकथायं (पारा. अट्ठ. १.७७) दुक्कटं यस्मा वुत्तं, तस्मा एत्थ आपत्ति विञ्ञायतीति योजना. एवं सन्तेपि असति भगवतो वचने कथं अट्ठकथायं वुत्तं सियाति आह ‘‘विवरित्वा…पे… अनुञ्ञातत्ता’’ति. एतेन भगवतो अनुजाननम्पि तं अकरोन्तस्स आपत्तिकारणं होतीति दस्सेति.

तत्थ ‘‘उप्पन्ने वत्थुम्हीति इत्थिया कतअज्झाचारवत्थुस्मि’’न्ति विमतिविनोदनियं (वि. वि. टी. १.७७) वुत्तं, सारत्थदीपनियं (सारत्थ. टी. २.७७) पन ‘‘मेथुनवत्थुस्मिं उप्पन्ने’’ति वुत्तं, पोराणटीकायम्पि तमेव गहेत्वा ‘‘उप्पन्ने मेथुनवत्थुस्मि’’न्ति वुत्तं, तदेतं विचारेतब्बं मेथुनलक्खणस्स अभावा. ननु सिक्खापदपञ्ञापनं नाम बुद्धविसयो, अथ कस्मा अट्ठकथायं दुक्कटं वुत्तन्ति आह ‘‘भगवतो’’तिआदि. न केवलं उपालित्थेरादीहि एव अट्ठकथा ठपिता, अथ खो पाळितो च अत्थतो च बुद्धेन भगवता वुत्तो. न हि भगवता अब्याकतं तन्तिपदं नाम अत्थि, सब्बेसंयेव अत्थो कथितो, तस्मा सम्बुद्धेनेव तिण्णं पिटकानं अत्थवण्णनक्कमोपि भासितोति दट्ठब्बं. तत्थ तत्थ हि भगवता पवत्तिता पकिण्णकदेसनायेव अट्ठकथाति.

किं पनेत्थ एतं दिवा द्वारं असंवरित्वा निपज्जन्तस्स दुक्कटापत्तिआपज्जनं अट्ठकथायं वुत्तत्ता एव सिद्धं, उदाहु अञ्ञेनपीति आह ‘‘अत्थापत्ती’’तिआदि. एतं दुक्कटापत्तिआपज्जनं न केवलं अट्ठकथायं वुत्तत्ता एव सिद्धं, अथ खो ‘‘अत्थापत्ति दिवा आपज्जति, नो रत्ति’’न्ति (परि. ३२३) इमिना परिवारपाठेनपि सिद्धं होतीति योजना. कतरस्मिं पन वत्थुस्मिं इदं सिक्खापदं वुत्तन्ति? ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु वेसालियं महावने कूटागारसालायं दिवा विहारगतो द्वारं विवरित्वा निपन्नो अहोसि. तस्स अङ्गमङ्गानि वातुपत्थद्धानि अहेसुं. तेन खो पन समयेन सम्बहुला इत्थियो गन्धञ्च मालञ्च आदाय विहारं आगमिंसु विहारपेक्खिकायो. अथ खो ता इत्थियो तं भिक्खुं पस्सित्वा अङ्गजाते अभिनिसीदित्वा यावदत्थं कत्वा ‘पुरिसुसभो वताय’न्ति वत्वा गन्धञ्च मालञ्च आरोपेत्वा पक्कमिंसु. भिक्खू किलिन्नं पस्सित्वा भगवतो एतमत्थं आरोचेसुं. पञ्चहि, भिक्खवे, आकारेहि अङ्गजातं कम्मनियं होति रागेन, वच्चेन, पस्सावेन, वातेन, उच्चालिङ्गपाणकदट्ठेन. इमेहि खो, भिक्खवे, पञ्चहाकारेहि अङ्गजातं कम्मनियं होति. अट्ठानमेतं, भिक्खवे, अनवकासो, यं तस्स भिक्खुनो रागेन अङ्गजातं कम्मनियं अस्स, अरहं सो, भिक्खवे, भिक्खु, अनापत्ति भिक्खवे तस्स भिक्खुनो. अनुजानामि भिक्खवे दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितु’’न्ति (पारा. ७७) एतस्मिं वत्थुस्मिं इदं वुत्तन्ति दट्ठब्बं.

. इदानि द्वारविसेसं दस्सेतुं ‘‘कीदिस’’न्तिआदिमाह. तत्थ परिवत्तकद्वारमेवाति संवरणविवरणवसेन इतो चितो च परिवत्तनयोग्गद्वारमेव. रुक्खसूचिकण्टकद्वारन्ति रुक्खसूचिद्वारं कण्टकद्वारञ्च. ‘‘रुक्खसूचिद्वारकण्टकद्वार’’मिच्चेव वा पाठो. यं उभोसु पस्सेसु रुक्खत्थम्भे निखनित्वा तत्थ विज्झित्वा मज्झे द्वे तिस्सो रुक्खसूचियो पवेसेत्वा करोन्ति, तं रुक्खसूचिद्वारं नाम. पवेसननिक्खमनकाले अपनेत्वा थकनयोग्गं एकाय, बहूहि वा कण्टकसाखाहि कतं कण्टकद्वारं नाम. गामद्वारस्स पिधानत्थं पदरेन वा कण्टकसाखादीहि वा कतस्स कवाटस्स उदुक्खलपासकरहितताय एकेन संवरितुं विवरितुञ्च असक्कुणेय्यस्स हेट्ठा एकं चक्कं योजेन्ति, येन परिवत्तमानककवाटं सुखथकनकं होति, तं सन्धाय वुत्तं ‘‘चक्कलकयुत्तद्वार’’न्ति. चक्कमेव हि लातब्बत्थेन संवरणविवरणत्थाय गहेतब्बत्थेन चक्कलकं, तेन युत्तकवाटम्पि चक्कलकं नाम, तेन युत्तद्वारं चक्कलकयुत्तद्वारं.

महाद्वारेसु पन द्वे तीणि चक्कलकानि योजेतीति आह ‘‘फलकेसू’’तिआदि. किटिकासूति वेळुपेसिकादीहि कण्टकसाखादीहि च कतथकनकेसु. संसरणकिटिकद्वारन्ति चक्कलकयन्तेन संसरणकिटिकायुत्तमहाद्वारं. गोप्फेत्वाति आवुणित्वा, रज्जूहि गन्थेत्वा वा. एकं दुस्ससाणिद्वारमेवाति एत्थ किलञ्जसाणिद्वारम्पि सङ्गहं गच्छति. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ७६-७७) पन ‘‘दुस्सद्वारं साणिद्वारञ्च दुस्ससाणिद्वारं. दुस्ससाणि किलञ्जसाणीतिआदिना वुत्तं सब्बम्पि दुस्ससाणियमेव सङ्गहेत्वा वुत्तं, एकसदिसत्ता एकन्ति वुत्त’’न्ति वुत्तं.

. एवं द्वारविसेसं दस्सेत्वा इदानि यत्तकेन द्वारं संवुतं होति, तं पमाणं दस्सेतुं ‘‘कित्तकेन’’त्यादिमाह. तत्थ सूचीति मज्झे छिद्दं कत्वा पवेसिता. घटिकाति उपरि योजिता. इदानि यत्थ द्वारं संवरित्वा निपज्जितुं न सक्का होति, तत्थ कातब्बविधिं दस्सेतुं ‘‘सचे बहूनं वळञ्जनट्ठानं होती’’तिआदि वुत्तं. बहूनं अवळञ्जनट्ठानेपि एकं आपुच्छित्वा निपज्जितुं वट्टतियेव. अथ भिक्खू…पे… निसिन्ना होन्तीति इदं तत्थ भिक्खूनं सन्निहितभावदस्सनत्थं वुत्तं, न सेसइरियापथसमङ्गितानिवत्तनत्थं, तस्मा निपन्नेपि आभोगं कातुं वट्टति. निपज्जित्वा निद्दायन्ते पन आभोगं कातुं न वट्टति. असन्तपक्खे ठितत्ता रहो निसज्जाय विय द्वारसंवरणं नाम मातुगामानं पवेसनिवारणत्थं अनुञ्ञातन्ति आह ‘‘केवलं भिक्खुनिं वा’’तिआदि.

एत्थ च तं युत्तं, एवं सब्बत्थपि यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बन्ति इदं अट्ठकथावचनतो अतिरेकं आचरियस्स वचनं. इतो पुब्बापरवचनं अट्ठकथावचनमेव. तत्थ तं युत्तन्ति ‘‘कुरुन्दट्ठकथायं पन…पे… न वत्तती’’ति यं वचनं अट्ठकथाचरियेहि वुत्तं, तं वचनं युत्तन्ति अत्थो. एवं…पे… गहेतब्बन्ति यथा चेत्थ कुरुन्दियं वुत्तवचनं युत्तं, एवं सब्बत्थपि विनिच्छये यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोव पमाणन्ति गहेतब्बं, पुरे वुत्तो थेरवादो वा अट्ठकथावादो वा पमाणन्ति न गहेतब्बन्ति अधिप्पायो. इदं वचनं अट्ठाने वुत्तं विय दिस्सति. कथं? यं ताव वुत्तं, तं युत्तन्ति. तं इमस्मिं आपुच्छनआभोगकरणविनिच्छये अञ्ञस्स अयुत्तस्स अट्ठकथावादस्स वा थेरवादस्स वा अभावा वत्तुं न सक्का. न हि पुब्बवाक्ये ‘‘भिक्खू एवा’’ति अवधारणं कतं, अथ खो आसन्नवसेन वा पट्ठानवसेन वा ‘‘भिक्खू चीवरकम्मं’’इच्चादिकंयेव वुत्तं. यम्पि वुत्तं ‘‘एवं सब्बत्थपी’’त्यादि, तम्पि अनोकासं. इमस्मिं विनिच्छये अञ्ञस्स अट्ठकथावादस्स वा आचरियवादस्स वा अवचनतो पुरे पच्छाभावो च न दिस्सति, अयं ‘‘पमाण’’न्ति गहेतब्बो, अयं ‘‘न गहेतब्बो’’ति वत्तब्बभावो च.

उपरि पन ‘‘को मुच्चति, को न मुच्चती’’ति इमस्स पञ्हस्स विस्सज्जने महापच्चरिवादो च कुरुन्दिवादो च महाअट्ठकथावादो चाति तयो अट्ठकथावादा आगता, एको महापदुमत्थेरवादो, तस्मा तत्थेव युत्तायुत्तभावो च पमाणापमाणभावो च गहेतब्बागहेतब्बभावो च दिस्सति, तस्मा तस्मिंयेव ठाने वत्तब्बं सिया, सुविमलविपुलपञ्ञावेय्यत्तियसमन्नागतेन पन आचरियासभेन अवत्तब्बट्ठाने वुत्तं न सिया, तस्मा उपरि अट्ठकथावादसंसन्दनावसाने महापदुमत्थेरेन वुत्तन्ति इमस्स वचनस्स पच्छतो वुत्तं सिया, तं पच्छा लेखकेहि परिवत्तेत्वा लिखितं भवेय्य, पाराजिककण्डट्ठकथायञ्च इदं वचनं वुत्तं. टीकायञ्च इमस्मिं ठाने न वुत्तं, उपरियेव वुत्तं, ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो. तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा थेरवादो वा पच्छा वुच्चति, सो सोयेव पमाणतो दट्ठब्बो’’ति, तस्मा इदमेत्थ विचारेत्वा गहेतब्बं.

. इदानि द्वारं संवरणस्स अन्तराये सति असंवरित्वापि निपज्जितुं वट्टतीति दस्सेतुं ‘‘अथ द्वारस्स’’त्यादिमाह. निस्सेणिं आरोपेत्वाति उपरिमतलं आरोपेत्वा विसङ्खरित्वा भूमियं पातेत्वा, छड्डेत्वा वा निपज्जितुं वट्टति. इदं एकाबद्धताय वुत्तं. द्वेपि द्वारानि जग्गितब्बानीति एत्थ सचे एकस्मिं द्वारे कवाटं वा नत्थि, हेट्ठा वुत्तनयेन संवरितुं वा न सक्का, इतरं द्वारं असंवरित्वा निपज्जितुं वट्टति. द्वारपालस्साति द्वारकोट्ठके महाद्वारे, निस्सेणिमूले वा ठत्वा द्वारजग्गनकस्स. पच्छिमानं भारोति एकाबद्धवसेन आगच्छन्ते सन्धाय वुत्तं. असंवुतद्वारे अन्तोगब्भे वाति योजेतब्बं. बहि वाति गब्भतो बहि. निपज्जनकालेपि…पे… वट्टतियेवाति एत्थ द्वारजग्गनकस्स तदधीनत्ता तदा तस्स तत्थ सन्निहितासन्निहितभावं अनुपधारेत्वापि आभोगं कातुं वट्टतियेवाति वदन्ति.

येन केनचि परिक्खित्तेति एत्थ परिक्खेपस्स उब्बेधतो पमाणं सहसेय्यप्पहोनके वुत्तसदिसमेव. वुत्तञ्हि समन्तपासादिकायं (पाचि. अट्ठ. ५१) ‘‘यञ्हि सेनासनं उपरि पञ्चहि छदनेहि अञ्ञेन वा केनचि सब्बमेव पटिच्छन्नं, अयं सब्बच्छन्ना नाम सेय्या…पे… यं पन सेनासनं भूमितो पट्ठाय याव छदनं आहच्च पाकारेन वा अञ्ञेन वा केनचि अन्तमसो वत्थेनपि परिक्खित्तं, अयं सब्बपरिच्छन्ना नाम सेय्या. छदनं अनाहच्च सब्बन्तिमेन परियायेन दियड्ढहत्थुब्बेधेन पाकारादिना परिक्खित्तापि सब्बपरिच्छन्नायेवाति कुरुन्दट्ठकथायं वुत्त’’न्ति. ‘‘दियड्ढहत्थुब्बेधो वड्ढकिहत्थेन गहेतब्बो’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.५१) विमतिविनोदनियञ्च (वि. वि. टी. पाचित्तिय २.५०-५१) वुत्तं. महापरिवेणन्ति महन्तं अङ्गणं. तेन बहुजनसञ्चरणट्ठानं दस्सेति. तेनाह ‘‘महाबोधी’’तिआदि.

अरुणे उग्गते वुट्ठाति, अनापत्ति अनापत्तिखेत्तभूताय रत्तिया सुद्धचित्तेन निपन्नत्ता. पबुज्झित्वा पुन सुपति, आपत्तीति अरुणे उग्गते पबुज्झित्वा अरुणुग्गमनं ञत्वा वा अञत्वा वा अनुट्ठहित्वा सयितसन्तानेन सुपति, उट्ठहित्वा कत्तब्बस्स द्वारसंवरणादिनो अकतत्ता अकिरियसमुट्ठाना आपत्ति होति अनापत्तिखेत्ते कतनिपज्जनकिरियाय अनङ्गत्ता. अयञ्हि आपत्ति ईदिसे ठाने अकिरिया, दिवा द्वारं असंवरित्वा निपज्जनक्खणे किरियाकिरिया च अचित्तका चाति वेदितब्बा. पुरारुणा पबुज्झित्वापि याव अरुणुग्गमना सयन्तस्सपि पुरिमनयेन आपत्तियेव.

अरुणे उग्गते वुट्ठहिस्सामीति…पे… आपत्तियेवाति एत्थ कदा अस्स आपत्तीति? वुच्चते – न ताव रत्तियं, ‘‘दिवा आपज्जति, नो रत्ति’’न्ति (परि. ३२३) वुत्तत्ता अनादरियदुक्कटा न मुच्चतीति वुत्तदुक्कटं पन दिवासयनदुक्कटमेव न होति अनादरियदुक्कटत्ता एव. ‘‘अरुणुग्गमने पन अचित्तकं अकिरियसमुट्ठानं आपत्तिं आपज्जतीति वेदितब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. १.७७) वुत्तं, सारत्थदीपनियम्पि (सारत्थ. टी. पाराजिक २.७७) ‘‘यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव उट्ठहति. तस्स आपत्तीति असुद्धचित्तेनेव निपन्नत्ता निद्दायन्तस्सपि अरुणे उग्गते दिवापटिसल्लानमूलिका आपत्ति. ‘एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चती’ति वुत्तत्ता असुद्धचित्तेन निपज्जन्तो अरुणुग्गमनतो पुरेतरं उट्ठहन्तोपि अनुट्ठहन्तोपि निपज्जनकालेयेव अनादरियदुक्कटं आपज्जति, दिवापटिसल्लानमूलिकं पन दुक्कटं अरुणेयेव आपज्जती’’ति वुत्तं, तस्मा एवं निपज्जन्तस्स द्वे दुक्कटानि आपज्जन्तीति वेदितब्बं.

सचे द्वारं संवरित्वा अरुणे उग्गते उट्ठहिस्सामीति निपज्जति, द्वारे च अञ्ञेहि अरुणुग्गमनकाले विवटेपि तस्स अनापत्तियेव द्वारपिदहनस्स रत्तिदिवाभागेसु विसेसाभावा. आपत्तिआपज्जनस्सेव कालविसेसो इच्छितब्बो, न तप्परिहारस्साति गहेतब्बं. ‘‘द्वारं संवरित्वा रत्तिं निपज्जती’’ति (पारा. अट्ठ. १.७७) हि वुत्तं. दिवा संवरित्वा निपन्नस्स केनचि विवटेपि द्वारे अनापत्तियेव, अत्तनापि अनुट्ठहित्वाव सति पच्चये विवटेपि अनापत्तीति वदन्ति, इदम्पि विमतिविनोदनियमेव (वि. वि. टी. १.७७) वुत्तं.

यथापरिच्छेदमेव वुट्ठातीति अरुणे उग्गतेयेव वुट्ठाति, आपत्तियेवाति मूलापत्तिं सन्धाय वुत्तं. अनादरियआपत्ति पन पुरारुणा उट्ठितस्सपि तस्स होतेव ‘‘दुक्कटा न मुच्चती’’ति वुत्तत्ता. दुक्कटा न मुच्चतीति च पुरारुणा उट्ठहित्वा मूलापत्तिया मुत्तोपि अनादरियदुक्कटा न मुच्चतीति अधिप्पायो.

. निद्दावसेन निपज्जतीति निद्दाभिभूतताय एकपस्सेन निपज्जति. ‘‘निद्दावसेन निपज्जती’’ति वोहारवसेन वुत्तं, पादानं पन भूमितो अमोचितत्ता अयं निपन्नो नाम होतीति तेनेव अनापत्ति वुत्ता. अपस्साय सुपन्तस्साति कटिट्ठितो उद्धं पिट्ठिकण्टके अप्पमत्तकं पदेसं भूमिं अफुसापेत्वा सुपन्तस्स. कटिट्ठिं पन भूमिं फुसापेन्तस्स सयनं नाम न होति. पिट्ठिपसारणलक्खणा हि सेय्या दीघा, वन्दनादीसुपि तिरियं पिट्ठिकण्टकानं पसारितत्ता निपज्जनमेवाति आपत्ति परिहरितब्बाव. वन्दनापि हि पादमूले निपज्जतीतिआदीसु निपज्जनमेव वुत्ता. सहसा वुट्ठातीति पक्खलिता पतितो विय सहसा वुट्ठाति, तस्सपि अनापत्ति पतनक्खणे अविसयत्ता, विसये जाते सहसा वुट्ठितत्ता च. यस्स पन विसञ्ञिताय पच्छापि अविसयो एव, तस्स अनापत्तियेव पतनक्खणे विय. तत्थेव सयति, न वुट्ठातीति इमिना विसयेपि अकरणं दस्सेति, तेनेव तस्स आपत्तीति वुत्तं.

इदानि अट्ठकथावादसंसन्दनं कातुं ‘‘को मुच्चति, को न मुच्चती’’तिआदिमाह. तत्थ महापच्चरियन्तिआदीसु पच्चरीति उळुम्पं वुच्चति, तस्मिं निसीदित्वा कतत्ता तमेव नामं जातं. कुरुन्दिवल्लिविहारो नाम अत्थि, तत्थ कतत्ता कुरुन्दीति नामं जातं. महाअट्ठकथा नाम सङ्गीतित्तयमारुळ्हा तेपिटकस्स बुद्धवचनस्स अट्ठकथा. या महामहिन्दत्थेरेन तम्बपण्णिदीपं आभता, तम्बपण्णियेहि थेरेहि पच्छा सीहळभासाय अभिसङ्खता च होति. एकभङ्गेनाति एकपस्सभञ्जनेन पादे भूमितो अमोचेत्वा एकपस्सेन सरीरं भञ्जित्वा निपन्नोति वुत्तं होति. महाअट्ठकथायं पन महापदुमत्थेरेन वुत्तन्ति सम्बन्धो. तेन महाअट्ठकथाय लिखितमहापदुमत्थेरवादे ‘‘अय’’न्ति दस्सेति. ‘‘मुच्छित्वा पतितत्ता अविसयत्ता आपत्ति न दिस्सती’’ति थेरेन वुत्तं. आचरिया पन यथा यक्खगहितको बन्धित्वा निपज्जापितो च परवसो होति, एवं अपरवसत्ता मुच्छित्वा पतितो कञ्चिकालं जानित्वा निपज्जतीति अनापत्तिं न वदन्ति, विसञ्ञिते पन सति अनापत्तियेव.

द्वे जनातिआदि महाअट्ठकथायमेव वचनं, तदेव पच्छा वुत्तत्ता पमाणं. यक्खगहितग्गहणेनेव चेत्थ विसञ्ञिभूतोपि सङ्गहितो, एकभङ्गेन निपन्नो पन अनिपन्नत्ता आपत्तितो मुच्चतियेवाति गहेतब्बं. सारत्थदीपनियञ्च (सारत्थ. टी. २.७७) ‘‘यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितो’’ति इमस्स अट्ठकथावादस्स पच्छिमत्ता सोयेव पमाणतो गहेतब्बो, तथा च वक्खति ‘‘सब्बत्थ यो यो अट्ठकथावादो वा पच्छा वुच्चति, सो सोयेव पमाणतो गहेतब्बो’’ति. इमस्मिं ठाने इमस्स अट्ठकथापाठस्स आनीतत्ता इमस्मिं विनयसङ्गहप्पकरणेपि इमस्मिंयेव ठाने सो पाठो वत्तब्बोति नो खन्ति. एत्थ च ‘‘रत्तिं द्वारं विवरित्वा निपन्नो अरुणे उग्गते उट्ठाति, अनापत्ती’’तिआदिवचनतो अरुणुग्गमने संसयविनोदनत्थं अरुणकथा वत्तब्बा. तत्रिदं वुच्चति –

‘‘को एस अरुणो नाम;

केन सो अरुणो भवे;

कीदिसो तस्स वण्णा तु;

सण्ठानं कीदिसं भवे.

‘‘किस्मिं काले च देसे च, अरुणो समुगच्छति;

किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतो’’ति.

तत्थ को एस अरुणो नामाति एत्थ एस अरुणो नाम सूरियस्स पभाविसेसो. वुत्तञ्हेतं अभिधानप्पदीपिकायं –

‘‘सूरस्सोदयतो पुब्बुट्ठितरंसि सियारुणो’’ति;

तट्टीकायञ्च ‘‘सूरस्स उदयतो पुब्बे उट्ठितरंसि अरुणो नाम सिया’’ति. विमतिविनोदनीनामिकायं विनयटीकायञ्च (वि. वि. टी. १.४६३) ‘‘अरुणोति चेत्थ सूरियुग्गमनस्स पुरेचरो वड्ढनघनरत्तो पभाविसेसोति दट्ठब्बो’’ति वुत्तं, तस्मा सूरियप्पभायेव अरुणो नाम, न अञ्ञोति दट्ठब्बं. केन सो अरुणो भवेति एत्थ अरुणो वण्णो अस्साति अरुणो, किञ्चिरत्तवण्णसमन्नागतोति अत्थो. अथ वा अरति गच्छति रत्तवण्णभावेन पवत्ततीति अरुणो. वुत्तञ्हेतं अभिधानप्पदीपिकाटीकायं ‘‘अरुणवण्णताय अरति गच्छतीति अरुणो’’ति. कीदिसो तस्स वण्णोति एत्थ अब्यत्तरत्तवण्णो तस्स वण्णो भवे. वुत्तञ्हि अभिधानप्पदीपिकायं ‘‘अरुणो किञ्चिरत्तोथा’’ति. तट्टीकायञ्च ‘‘किञ्चिरत्तो अब्यत्तरत्तवण्णो अरुणो नाम यथा मच्छस्स अक्खी’’ति. विमतिविनोदनियञ्च (वि. वि. टी. १.४६३) ‘‘वड्ढनघनरत्तो पभाविसेसो’’ति, तस्मा सूरियस्स रत्तप्पभायेव अरुणो नाम, न सेतप्पभादयोति दट्ठब्बं. यदि एवं पातिमोक्खट्ठपनक्खन्धकवण्णनाय विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३८३) ‘‘पाळियं पन नन्दिमुखियाति ओदातदिसामुखताय तुट्ठमुखिया’’ति वुत्तं, तं कथं युज्जेय्याति, नो न युज्जेय्य. तत्थ हि अरुणुग्गतकाले अरुणोभासेन ओदातदिसामुखभावो वुत्तो, न अरुणोभासस्स ओदातभावो. वुत्तञ्हेतं उदानट्ठकथायं (उदा. अट्ठ. २३) ‘‘नन्दिमुखियाति अरुणस्स उग्गतत्ता एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय विभायमानायाति अत्थो’’ति.

जातकट्ठकथायञ्च –

‘‘जिघञ्ञरत्तिं अरुणस्मिमुहते;

या दिस्सति उत्तमरूपवण्णिनी;

तथूपमा मं पटिभासि देवते;

आचिक्ख मे तं कतमासि अच्छरा’’ति. (जा. अट्ठ. ५.२१.२५४);

इमस्स गाथाय अत्थवण्णनायं ‘‘तत्थ जिघञ्ञरत्तिन्ति पच्छिमरत्तिं, रत्तिपरियोसानेति अत्थो. उहतेति अरुणे उग्गते. याति या पुरत्थिमा दिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति. एवं अरुणुग्गतसमये पुरत्थिमदिसाय रत्तवण्णता वुत्ता, तस्मा तस्मिं समये अरुणस्स उट्ठितत्ता पुरत्थिमाय दिसाय रत्तभागो सूरियालोकस्स पत्थटत्ता सेसदिसानं ओदातभावो विञ्ञायति.

सण्ठानं कीदिसं भवेति एत्थ अरुणस्स पाटेक्कं सण्ठानं नाम नत्थि रस्मिमत्तत्ता. यत्तकं पदेसं फरति, तत्तकं तस्स सण्ठानन्ति दट्ठब्बं. अथ वा पुरत्थिमदिसासण्ठानं. वुत्तञ्हि जातकट्ठकथायं (जा. अट्ठ. ५.२१.२५५) ‘‘पुरत्थिमदिसा रत्तवण्णताय उत्तमरूपधरा हुत्वा दिस्सती’’ति.

किस्मिं काले च देसे च, अरुणो समुगच्छतीति एत्थ एस अरुणो सूरियुग्गमनस्स पुरे काले पुरत्थिमदिसायं उग्गच्छति. वुत्तञ्हेतं उदानट्ठकथायं (उदा. अट्ठ. २३) ‘‘उद्धस्ते अरुणेति उग्गते अरुणे, अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो’’ति. अभिधानप्पदीपिकायञ्च ‘‘सूरस्सोदयतो पुब्बुट्ठितरंसी’’ति.

किं पच्चक्खसिद्धो एसो, उदाहु अनुमानतोति एत्थ अयं अरुणो नाम पच्चक्खसिद्धो एव, न अनुमानसिद्धो. कस्मा विञ्ञायतीति चे? चक्खुविञ्ञाणगोचरवण्णायतनभावतो. अक्खस्स पतीति पच्चक्खं, चक्खुरूपानं अभिमुखभावेन आपाथगतत्ता चक्खुविञ्ञाणं होति. वुत्तञ्हेतं भगवता ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.२०४, ४००; ३.४२१, ४२५, ४२६; सं. नि. २.४३, ४४, ४५, सं. नि. ४.६०; कथा. ४६५, ४६७), तस्मा अयं अरुणवण्णो चक्खुना दिस्वा जानितब्बतो पच्चक्खसिद्धोयेव होति, न एवं सति एवं भवेय्याति अनुमानेन पुनप्पुनं चिन्तनेन सिद्धोति. इमं पञ्हविस्सज्जनं साधुकं मनसि करित्वा पण्डितेहि रत्तोभासोयेव अरुणोति पच्चेतब्बो सल्लक्खेतब्बोति.

कस्मा पन इमस्मिं ठाने अरुणकथा वुत्ताति? इमिस्सा अरुणकथाय महाविसयभावतो. कथं? उपोसथिका उपासका च उपासिकायो च अरुणुग्गमनं तथतो अजानन्ता अनुग्गतेयेव अरुणे उग्गतसञ्ञाय खादनीयं वा खादन्ति, भोजनीयं वा भुञ्जन्ति, मालागन्धादीनि वा धारेन्ति, ततो तेसं सीलं भिज्जति. सामणेरा तथेव विकालभोजनं भुञ्जित्वा सीलविनासं पापुणन्ति. निस्सयपटिपन्नका भिक्खू आचरियुपज्झायेहि विना बहिसीमे चरन्ता निस्सयप्पस्सम्भनं पापुणन्ति, अन्तोवस्से भिक्खू उपचारसीमतो बहिगच्छन्ता वस्सच्छेदं, तेचीवरिका भिक्खू अबद्धसीमायं चीवरेन विप्पवसन्ता निस्सग्गियपाचित्तियं, तथा सत्तब्भन्तरसीमायं, सहसेय्यप्पहोनकट्ठाने अनुपसम्पन्नमातुगामेहि सह सयन्ता पाचित्तियं, तथा यावकालिकं भुञ्जन्ता भिक्खू, पारिवासिकादयो वत्तं निक्खिपन्ता रत्तिच्छेदं. एवमादिअनेकादीनवसम्भवतो लज्जिपेसलानं भिक्खूनं तथतो अरुणुग्गमनस्स जाननत्थं वुत्ताति दट्ठब्बा.

केचि पन भिक्खू अड्ढरत्तिसमये घटिसुञ्ञत्ता अड्ढरत्तिकालं अतिक्कम्म अञ्ञदिवसो होति, तस्मा तस्मिं काले अरुणं उट्ठितं नाम होतीति मञ्ञमाना अड्ढरत्तिं अतिक्कम्म खादनीयभोजनीयादीनि भुञ्जन्ति, ते पन बुद्धसमयं अजानन्ता वेदसमयमेव मनसि करोन्ता एवं करोन्ति, तस्मा तेसं तंकरणं पमाणं न होति. बहवो पन भिक्खू अरुणस्स पच्चक्खभावं अजानन्ता अनुमानवसेन चिन्तितुञ्च असक्कोन्ता अनुस्सववसेनेव परवचनं सद्दहन्ता अम्हाकं आचरिया अरुणुग्गमनवेलायं उट्ठाय गच्छन्ता सूरियुग्गमनवेलायं द्विसहस्सदण्डप्पमाणं ठानं पापुणन्ति, तिसहस्सदण्डप्पमाणं ठानं पापुणन्तीति च वदन्ति. इमम्हा विहारा असुकं नाम विहारं असुकं नाम चेतियं असुकं नाम गामं पापुणन्तीतिआदीनि च वदन्तीति एवं अनुस्सववचनं वदन्ति, तम्पि अप्पमाणं. कस्मा? अद्धानं नाम बलवन्तस्स जवसम्पन्नस्स च रस्सं होति, दुब्बलस्स सन्तस्स च दीघं होति. वुत्तञ्हि भगवता –

‘‘दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;

दीघो बालान संसारो, सद्धम्मं अविजानत’’न्ति. (ध. प. ६०);

तस्मा अद्धानं नाम सब्बेसं एकसदिसं न होतीति अरुणुग्गमनस्स लक्खणं भवितुं न सक्का, न च ते आयस्मन्तो पिटकत्तयतो किञ्चि साधकभूतं वचनं आहरन्ति, असक्खिकं अड्डं करोन्ति विय यथाज्झासयमेव वदन्तीति पमाणं न होति.

अञ्ञे पन –

‘‘अतीतरत्तिया यामो;

पच्छिमोड्ढममुस्स वा;

भाविनियादिप्पहारो;

तदड्ढं वाज्जतेह्य होति –

कच्चायनसारप्पकरणागतं गाथं वत्वा अतीतरत्तिया पच्छिमो यामो अज्ज परियापन्नो, तस्मा पच्छिमयामस्स आदितो पट्ठाय अरुणं उग्गच्छती’’ति वदन्ति. अयं वादो सकारणसञ्ञापकत्ता पुरिमेहि बलवा होति, एवं सन्तेपि अयुत्तोयेव. कस्मा? अयञ्हि गाथा बाहिरसद्दसत्थे जङ्गदासप्पकरणे वुत्तनयेन अज्ज भवा अज्जतनीति वुत्तअज्जवोहारस्स पवत्तनकालं दस्सेतुं वुत्ता, न पिटकत्तये वुत्तस्स अरुणुग्गमनस्स कालं दस्सेतुं, तस्मा अञ्ञसाध्यस्स अञ्ञसाधकेन साधितत्ता अयुत्तोयेव.

अपरे पन ‘‘पहारो यामसञ्ञितो’’ति अभिधानप्पदीपिकायं वुत्तत्ता पहारयामसद्दानं एकत्थत्ता तत्थेव ‘‘तियामा संवरी भवे’’ति वुत्तत्ता रत्तिया च तियामभावतो पाळियञ्च (उदा. ४५; चूळव. ३८३) ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति आगतत्ता इदानि रत्तिया चतूसु पहारेसु ततियप्पहारस्स अवसाने अरुणो उग्गतो, तस्मा अवसेसएकप्पहारमत्तो कालो दिवसभागं भजतीति वदेय्युं, अयं वादो ततियवादतोपि बलवतरो. कस्मा? ञापकञाप्यानं अनुरूपभावतो. तथा हि ‘‘पहारो यामसञ्ञितो’’ति अयं ञापको पहारयामानं एकत्थभावस्स अनुरूपो, ‘‘तियामा संवरीभवे’’ति अयं रत्तिया तियामभावस्स, ‘‘पाळियञ्चा’’तिआदि ततियप्पहारस्स अवसाने अरुणुग्गमनस्स, तथापि अयुत्तोयेव होति. कस्मा? ‘‘अवसेसएकप्पहारमत्तो कालो दिवसभागं भजती’’ति वचनस्स विरुद्धत्ता. मज्झिमदेसे हि दसघटिकापमाणस्स कालस्स एकप्पहारत्ता सब्बा रत्ति तियामाव होति, न चतुयामा, इदानि पन पच्चन्तविसयेसु सत्तट्ठघटिकामत्तस्स कालस्स एकप्पहारकतत्ता चतुप्पहारा भवति, तस्मा मज्झिमदेसवोहारं गहेत्वा अभिधानप्पदीपिकायञ्च ‘‘तियामा संवरी भवे’’ति वुत्तं, पाळियञ्च (उदा. ४५; चूळव. ३८३) ‘‘निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो’’ति, तस्मा रत्तिपरियोसानेयेव अरुणो उग्गतोति दट्ठब्बो. तथा हि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२०१) ‘‘तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो, उग्गते अरुणे निक्खिपितब्बन्ति हि वुत्त’’न्ति.

सहसेय्यसिक्खापदेपि (पाचि. ५२-५४) ‘‘अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं पुरारुणा निक्खमित्वा’’तिआदि वुत्तं. एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगमनवसेन अरुणुग्गमनं दस्सितं, न अतीतारुणवसेनाति. जातकट्ठकथायम्पि (जा. अट्ठ. ५.२१.२५५) ‘‘रत्तिपरियोसानेति अत्थो’’ति. न केवलं मज्झिमदेसेसु रत्तियायेव तिप्पहारभावो होति, अथ खो दिवसस्सपि. तथा हि वुत्तं अट्ठसालिनियं (ध. स. अट्ठ. निदानकथा) ‘‘सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरणउग्गहणञ्च एकप्पहारेनेव होती’’ति, मूलटीकायञ्च (ध. स. मूलटी. निदानकथावण्णना) ‘‘एकप्पहारेनाति एत्थ पहारोति दिवसस्स ततियभागो वुच्चती’’ति, तस्मा एको रत्तिदिवो छप्पहारो होतीति विञ्ञायति. एवं मज्झिमदेसवोहारेन तियामसङ्खातस्स तिप्पहारस्स अवसाने सब्बरत्तिपरियोसाने उट्ठितं अरुणं पच्चन्तदेसवोहारेन तिप्पहारस्स अवसानेति गहेत्वा एकप्पहारावसेसकाले अरुणो उग्गतोति वुत्तत्ता अयम्पि वादो अयुत्तोयेव होतीति दट्ठब्बो.

बहवो पन पण्डिता ‘‘खुद्दसिक्खानिस्सये वुत्तं –

‘सेतरुणञ्च पठमं, दुतियं नन्दियावट्टं;

ततियं तम्बवण्णञ्च, चतुत्थं गद्रभं मुख’न्ति. –

इमं गाथं निस्साय एकरत्तियं अरुणो चतुक्खत्तुं उट्ठहति, तत्थ पठमं सेतवण्णं होति, दुतियं नन्दियावट्टपुप्फवण्णं होति, ततियं तम्बवण्णं होति, चतुत्थं गद्रभमुखवण्णं होती’’ति वत्वा रत्तोभासतो पुरेतरं अतीतरत्तिकालेयेव वत्तनिक्खिपनादिकम्मं करोन्ति. तेसं तं करणं अनिसम्मकारितं आपज्जति. अयञ्हि गाथा नेव पाळियं दिस्सति, न अट्ठकथायं, न टीकासु, केवलं निस्सये एव, निस्सयेसु च एकस्मिंयेव खुद्दसिक्खानिस्सये दिस्सति, न अञ्ञनिस्सयेसु, तत्थापि नेव पुब्बापरसम्बन्धो दिस्सति, न हेतुफलादिभावो, न च लिङ्गनियमोति न निस्सयकाराचरियेन ठपिता भवेय्य, अथ खो पच्छा अञ्ञेहि लेखकेहि वा अत्तनो इच्छानुरूपं लिखिता भवेय्य, तस्मा अयं गाथा कुतो आभता पाळितो वा अट्ठकथातो वा टीकातो वा विनयतो वा सुत्तन्ततो वा अभिधम्मतो वाति पभवं अपरियेसित्वा निस्सये दिट्ठमत्तमेव सारतो गहेत्वा पाळियट्ठकथाटीकासु वुत्तवचनं अनिसामेत्वा कतत्ता अनिसम्मकारितं आपज्जति.

तत्रायं पाळि ‘‘तेन खो पन समयेन बुद्धो भगवा सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठकासु हिमपातसमये रत्तिं अज्झोकासे एकचीवरो निसीदि, न भगवन्तं सीतं अहोसि. निक्खन्ते पठमे यामे सीतं भगवन्तं अहोसि, दुतियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि. निक्खन्ते मज्झिमे यामे सीतं भगवन्तं अहोसि, ततियं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसि. निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया सीतं भगवन्तं अहोसि, चतुत्थं भगवा चीवरं पारुपि, न भगवन्तं सीतं अहोसी’’ति. अयं महावग्गे (महाव. ३४६) चीवरक्खन्धकागता विनयपाळि. पाळियं नन्दिमुखियाति तुट्ठिमुखिया, पसन्नदिसामुखायाति अत्थो. अयं तंसंवण्णनाय विमतिविनोदनीपाठो (वि. वि. टी. महावग्ग २.३४६).

‘‘तेन खो पन समयेन बुद्धो भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति. अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति. एवं वुत्ते भगवा तुण्ही अहोसि. दुतियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्खन्ति. दुतियम्पि भगवा तुण्ही अहोसि. ततियम्पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तं अरुणं, नन्दिमुखी रत्ति, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु भन्ते भगवा भिक्खूनं पातिमोक्खन्ति. अपरिसुद्धा, आनन्द, परिसा’’ति (चूळव. ३८३). अयं चूळवग्गे पातिमोक्खट्ठपनक्खन्धकागता अपरापि विनयपाळि.

नन्दिमुखिया रत्तियाति अरुणुट्ठितकाले पीतिमुखा विय रत्ति खायति. तेनाह ‘‘नन्दिमुखिया’’ति (चूळव. अट्ठ. ३८३) अयं तंसंवण्णनाभूतसमन्तपासादिकट्ठकथापाठो. अभिक्कन्ताति परिक्खीणा. उद्धस्ते अरुणेति उग्गते अरुणसीसे. नन्दिमुखियाति तुट्ठिमुखिया. अयं तंसंवण्णनाभूतसारत्थदीपनीपाठो (सारत्थ. टी. चूळवग्ग ३.३८३). पाळियं नन्दिमुखियाति ओदातदिसामुखिताय तुट्ठमुखिया. अयं तंसंवण्णनाय (वि. वि. टी. चूळवग्ग २.२८३) विमतिविनोदनीपाठो.

‘‘ततियम्पि खो आयस्मा आनन्दो अभिक्कन्तायरत्तिया निक्खन्ते पच्छिमे यामे उद्धस्ते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पच्छिमो यामो, उद्धस्तो अरुणो, नन्दिमुखी रत्ति, चिरनिसिन्ना आगन्तुका भिक्खू, पटिसम्मोदतु, भन्ते, भगवा आगन्तुके भिक्खू’’ति. अयं उदानागता सुत्तन्तपाळि (उदा. ४५). उद्धस्ते अरुणेति उग्गते अरुणे. अरुणो नाम पुरत्थिमदिसायं सूरियोदयतो पुरेतरमेव उट्ठितोभासो. नन्दिमुखिया रत्तियाति अरुणस्स उग्गतत्ता एव अरुणोभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया रत्तिया जाताय, विभायमानायाति अत्थो. अयं तंसंवण्णनाभूता उदानट्ठकथा (उदा. अट्ठ. २३).

इति एत्तकासु विनयसुत्तन्तागतासु पाळियट्ठकथाटीकासु एकस्मिम्पिठाने अरुणो चतुक्खत्तुं उग्गतोति नत्थि, एकवारमेव वुत्तो. चतुब्बिधवण्णसमन्नागतोतिपि नत्थि, एकवण्णो एव वुत्तो. जातकट्ठकथायम्पि (जा. अट्ठ. ५.२१.२५५) रत्तवण्णो एव वुत्तो, न सेतवण्णादिको. नन्दिमुखीति च सत्ते नन्दापनदिसामुखी रत्ति एव वुत्ता, न अरुणस्स नन्दियावट्टपुप्फसदिसवण्णता. तेनाह ‘‘सत्ते नन्दापनमुखिया रत्तिया’’ति. एवं अभिधानप्पदीपिकापकरणवचनेन विरुद्धत्ता पाळियट्ठकथादीहि असंसन्दनतो दुब्बलसाधकत्ता च अयम्पि वादो अयुत्तोयेवाति दट्ठब्बो, तस्मा सम्मासम्बुद्धस्स आणं अनतिक्कन्तेन लज्जिभिक्खुना यदि केनचि अप्पटिच्छन्ने विवटोकासे होति, मच्छक्खिसमानअब्यत्तरत्तोभासस्स पञ्ञायमानकालतो पट्ठाय वत्तनिक्खिपनादिकम्मं कातब्बं.

यदि पन पब्बतादिना पटिच्छन्नट्ठानं होति, यत्तकेन कालेन विवटट्ठाने रत्तोभासो पञ्ञायति, सूरियमण्डलस्स दिस्सनकालतो एकघटिकामत्तेन वा द्विघटिकामत्तेन वा तत्तकं कालं सल्लक्खेत्वा इमस्मिं काले अरुणो उग्गतो भवेय्याति तक्केत्वा कातब्बं, संसयं अनिच्छन्तेन ततोपि कञ्चिकालं अधिवासेत्वा निस्संसयकाले कत्तब्बं, अयं तत्थ सामीचि. अयं पन वादो यथावुत्तप्पकरणवचनेहि सुट्ठु संसन्दति यथा गङ्गोदकेन यमुनोदकं, तस्मा पण्डितेहि पुनप्पुनं पुब्बापरं आलोळेन्तेन मनसि कातब्बो. एवं मनसि करित्वा अरुणपटिसंयुत्तेसु ठानेसु संसयो छिन्दितब्बो, संसयं छिन्दित्वा विसारदेन हुत्वा तं तं कम्मं कातब्बन्ति.

विसुद्धत्थाय सीलस्स, भिक्खूनं पियसीलिनं;

कतारुणकथा एसा, न सारम्भादिकारणा.

तस्मा सुट्ठूपधारेत्वा, युत्तं गण्हन्तु साधवो;

अयुत्तञ्चे छड्डयन्तु, मा होन्तु दुम्मनादयोति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

दिवासेय्यविनिच्छयकथालङ्कारो नाम

पठमो परिच्छेदो.

२. परिक्खारविनिच्छयकथा

. एवं दिवासेय्यविनिच्छयं कथेत्वा इदानि परिक्खारविनिच्छयं कथेतुं ‘‘परिक्खारोति समणपरिक्खारो’’तिआदिमाह. तत्थ दिवासेय्यविनिच्छयकथाय आदिम्हि वुत्तं ‘‘तत्था’’ति पदं आनेत्वा तत्थ तेसु मातिकापदेसु समभिनिविट्ठस्स ‘‘परिक्खारो’’ति पदस्स ‘‘समणपरिक्खारो’’ति अत्थो दट्ठब्बोति योजना, एस नयो इतो परेपि. समणपरिक्खारो वुत्तो, न गिहिपरिक्खारोति अधिप्पायो. परिसमन्ततो करियतेति परिक्खारो, छत्तादिको. तत्राति समणपरिक्खारे. कप्पतीति कप्पियो, न कप्पियो अकप्पियो, कप्पियो च अकप्पियो च कप्पियाकप्पियो, समाहारद्वन्देपि पुल्लिङ्गमिच्छन्ति पण्डिता. कप्पियाकप्पियो च सो परिक्खारो चेति तथा, तस्स विनिच्छयो कप्पियाकप्पियपरिक्खारविनिच्छयो.

केचि तालपण्णच्छत्तन्ति इदं उपलक्खणमत्तं. सब्बम्पि हि छत्तं तथाकरियमानं न वट्टति. तेनेवाह वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ८५) ‘‘सब्बपरिक्खारेसु वण्णमट्ठविकारं करोन्तस्स दुक्कटन्ति दीपेन्तेन न वट्टतीति वुत्तन्ति वेदितब्ब’’न्ति. न वण्णमट्ठत्थायाति इमिना थिरकरणत्थं एकवण्णसुत्तेन विनन्धियमानं यदि वण्णमट्ठं होति, तत्थ न दोसोति दस्सेति. आरग्गेनाति निखादनमुखेन. यदि न वट्टति, तादिसं छत्तदण्डं लभित्वा किं कातब्बन्ति आह ‘‘घटकं वा’’तिआदि. सुत्तकेन वा दण्डो वेठेतब्बोति यथा लेखा न पञ्ञायति, तथा वेठेतब्बो. दण्डबुन्देति दण्डमूले, छत्तदण्डस्स हेट्ठिमकोटियन्ति अत्थो. छत्तमण्डलिकन्ति छत्तस्स अन्तो खुद्दकमण्डलं, छत्तपञ्जरे मण्डलाकारेन बद्धदण्डवलयं वा. उक्किरित्वाति निन्नं, उन्नतं वा कत्वा उट्ठापेत्वा. सा वट्टतीति सा लेखा रज्जुकेहि बन्धन्तु वा मा वा, बन्धितुं युत्तट्ठानत्ता वट्टति. तेन वुत्तं आचरियबुद्धदत्तमहाथेरेन –

‘‘छत्तं पण्णमयं किञ्चि, बहि अन्तो च सब्बसो;

पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टति.

‘‘छिन्दितुं अड्ढचन्दं वा, पण्णे मकरदन्तकं;

घटकं वाळरूपं वा, लेखा दण्डे न वट्टति.

‘‘सिब्बितुं एकवण्णेन, छत्तं सुत्तेन वट्टति;

थिरत्थं पञ्चवण्णेन, पञ्जरं वा विनन्धितुं.

‘‘घटकं वाळरूपं वा, लेखा वा पन केवला;

छिन्दित्वा वापि घंसित्वा, धारेतुं पन वट्टति.

‘‘अहिच्छत्तकसण्ठानं, दण्डबुन्दम्हि वट्टति;

उक्किरित्वा कता लेखा, बन्धनत्थाय वट्टती’’ति.

तस्स वण्णनायम्पि छत्तं पण्णमयं किञ्चीति तालपण्णादिपण्णच्छदनं यं किञ्चि छत्तं. बहीति उपरि. अन्तोति हेट्ठा. सिब्बितुन्ति रूपं दस्सेत्वा सूचिकम्मं कातुं. पण्णेति छदनपण्णे. अड्ढचन्दन्ति अड्ढचन्दाकारं. मकरदन्तकन्ति मकरदन्ताकारं, यं ‘‘गिरिकूट’’न्ति वुच्चति. छिन्दितुं न वट्टतीति सम्बन्धो. मुखवट्टिया नामेत्वा बद्धपण्णकोटिया वा मत्थकमण्डलकोटिया वा गिरिकूटादिं करोन्ति, इमिना तं पटिक्खित्तं. दण्डेति छत्तदण्डे. घटकन्ति घटाकारो. वाळरूपं वाति ब्यग्घादिवाळानं रूपकं वा. लेखाति उक्किरित्वा वा छिन्दित्वा वा चित्तकम्मवसेन वा कतराजि. पञ्चवण्णानं सुत्तानं अन्तरे नीलादिएकवण्णेन सुत्तेन थिरत्थं छत्तं अन्तो च बहि च सिब्बितुं वा छत्तदण्डग्गाहकसलाकपञ्जरं थिरत्थं विनन्धितुं वा वट्टतीति योजना. पञ्चवण्णानं एकवण्णेन थिरत्थन्ति इमिना अनेकवण्णेहि सुत्तेहि वण्णमट्ठत्थाय सिब्बितुञ्च विनन्धितुञ्च न वट्टतीति दीपेति. पोत्थकेसु पन ‘‘पञ्चवण्णेना’’ति पाठो दिस्सति, तस्स एकवण्णेन पञ्चवण्णेन वा सुत्तेन थिरत्थं सिब्बितुं विनन्धितुं वा वट्टतीति योजना कातब्बा होति.

एत्थ च हेट्ठा वुत्तेन ‘‘पञ्चवण्णेन सुत्तेन सिब्बितुं न च वट्टती’’ति पाठेन च ‘‘केचि तालपण्णच्छत्तं अन्तो वा बहि वा पञ्चवण्णेन सुत्तेन सिब्बेत्वा वण्णमट्ठं करोन्ति, तं न वट्टति, एकवण्णे पन नीलेन वा पीतकेन वा येन केनचि सुत्तेन अन्तो वा बहि वा सिब्बितुं, छत्तदण्डग्गाहकं सलाकपञ्जरं वा विनन्धितुं वट्टति, तञ्च खो थिरकरणत्थं, न वण्णमट्ठत्थाया’’ति अट्ठकथापाठेन च विरुज्झति, तस्मा सो न गहेतब्बो.

लेखा वा पन केवलाति यथावुत्तप्पकारा सकला लेखा वा. छिन्दित्वाति उक्किरित्वा कतं छिन्दित्वा. घंसित्वाति चित्तकम्मादिवसेन कतं घंसित्वा. दण्डबुन्दम्हीति छत्तदण्डस्स पञ्जरे गाहणत्थाय फालितबुन्दम्हि, मूलेति अत्थो. अयमेत्थ निस्सन्देहे वुत्तनयो. खुद्दसिक्खागण्ठिपदे पन ‘‘छत्तपिण्डिया मूले’’ति वुत्तं. अहिच्छत्तकसण्ठानन्ति फुल्लअहिच्छत्तकाकारं. रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वाति वलयं विय उपट्ठापेत्वा. बन्धनत्थायाति वातेन यथा न चलति, एवं रज्जूहि दण्डे पञ्जरस्स बन्धनत्थाय. उक्किरित्वा कता लेखा वट्टतीति योजना. यथा वातप्पहारेन अचलनत्थं छत्तमण्डलिकं रज्जुकेहि गाहापेत्वा दण्डे बन्धन्ति, तस्मिं बन्धनट्ठाने वलयमिव उक्किरित्वा लेखं ठपेन्ति, सा वट्टतीति. सचेपि न बन्धति, बन्धनारहट्ठानत्ता वलयं उक्किरित्वा वट्टतीति गण्ठिपदे वत्तन्तीति आगतं, तस्मा पक्खरणेसु आगतनयेनेव छत्ते पटिपज्जितब्बन्ति.

. चीवरे पन नानासुत्तकेहीति (सारत्थ. टी. २.८५; वि. वि. टी. १.८५) नानावण्णेहि सुत्तेहि. इदञ्च तथा करोन्तानं वसेन वुत्तं, एकवण्णसुत्तकेनपि न वट्टतियेव. ‘‘पकतिसूचिकम्ममेव वट्टती’’ति हि वुत्तं. पट्टमुखेति द्विन्नं पट्टानं सङ्घटितट्ठानं सन्धायेतं वुत्तं. परियन्तेति चीवरपरियन्ते. अनुवातं सन्धायेतं वुत्तं. वेणीति वरकसीसाकारेन सिब्बनं. सङ्खलिकन्ति द्विगुणसङ्खलिकाकारेन सिब्बनं, बिळालसङ्खलिकाकारेन सिब्बनं वा. वेणिं वा सङ्खलिकं वा करोन्तीति करणकिरियाय सम्बन्धो. अग्घियं नाम चेतियसण्ठानं, यं ‘‘अग्घियत्थम्भो’’ति वदन्ति. गया नाम मूले तनुकं अग्गे महन्तं कत्वा गदाकारेन सिब्बनं. मुग्गरो नाम मूले च अग्गे च एकसदिसं कत्वा मुग्गराकारेन सिब्बनं. कक्कटक्खीनि उक्किरन्तीति गण्ठिकपट्टपासकपट्टानं अन्ते पाळिबद्धं कत्वा कक्कटकानं अक्खिसण्ठानं पट्ठपेन्ति, करोन्तीति अत्थो. ‘‘कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि नीहटसुत्तानं कोटियो’’ति तीसुपि गण्ठिपदेसु वुत्तं. कथं पन ता पिळका दुविञ्ञेय्यरूपा कातब्बाति? कोणेहि नीहटसुत्तानं अन्तेसु एकवारं गण्ठिककरणेन वा पुन निवत्तेत्वा सिब्बनेन वा दुविञ्ञेय्यसभावं कत्वा सुत्तकोटियो रस्सं कत्वा छिन्दितब्बा. धम्मसिरित्थेरेन पन ‘‘कोणसुत्ता च पिळका, दुविञ्ञेय्याव कप्परे’’ति वुत्तं, तथा आचरियबुद्धदत्तत्थेरेनपि ‘‘सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता’’ति वुत्तं, तस्मा तेसं मतेन कोणसुत्ता च पिळका च कोणसुत्तपिळकाति एवमेत्थ अत्थो दट्ठब्बो.

विमतिविनोदनियम्पि (वि. वि. टी. १.८५) कोणसुत्तपिळकाति गण्ठिकपासकपट्टानं कोणेहि बहि निग्गतसुत्तानं पिळकाकारेन ठपितकोटियोति केचि वदन्ति, ते पिळके छिन्दित्वा दुविञ्ञेय्या कातब्बाति तेसं अधिप्पायो. केचि पन ‘‘कोणसुत्ता च पिळका चाति द्वेयेवा’’ति वदन्ति, तेसं मतेन गण्ठिकपासकपट्टानं कोणतो कोणं नीहटसुत्ता कोणसुत्ता नाम. समन्ततो पन परियन्तेन गता चतुरस्ससुत्ता पिळका नाम. तं दुविधम्पि केचि चीवरतो विसुं पञ्ञानत्थाय विकारयुत्तं करोन्ति, तं निसेधाय ‘‘दुविञ्ञेय्यरूपा वट्टती’’ति वुत्तं, न पन सब्बथा अचक्खुगोचरभावेन सिब्बनत्थाय तथासिब्बनस्स असक्कुणेय्यत्ता, यथा पकतिचीवरतो विकारो न पञ्ञायति, एवं सिब्बितब्बन्ति अधिप्पायो. रजनकम्मतो पुब्बे पञ्ञायमानोपि विसेसो चीवरे रत्ते एकवण्णतो न पञ्ञायतीति आह ‘‘चीवरे रत्ते’’ति.

. मणिनाति नीलमणिआदिपासाणेन, अंसबद्धककायबन्धनादिकं अचीवरत्ता सङ्खादीहि घंसितुं वट्टतीति वदन्ति. कण्णसुत्तकन्ति चीवरस्स दीघतो तिरियञ्च सिब्बितानं चतूसु कण्णेसु कोणेसु च निक्खन्तानं सुत्तसीसानमेतं नामं, तं छिन्दित्वाव पारुपितब्बं. तेनाह ‘‘रजितकाले छिन्दितब्ब’’न्ति. भगवता अनुञ्ञातं एकं कण्णसुत्तम्पि अत्थि, तं पन नामेन सदिसम्पि इतो अञ्ञमेवाति दस्सेतुं ‘‘यं पना’’तिआदि वुत्तं. लग्गनत्थायाति चीवररज्जुयं चीवरबन्धनत्थाय. विमतिविनोदनियं (वि. वि. टी. १.८५) एत्तकमेव वुत्तं.

सारत्थदीपनियं (सारत्थ. टी. २.८५) पन ‘‘पासकं कत्वा बन्धितब्बन्ति रजनकाले बन्धितब्बं, सेसकाले मोचेत्वा ठपेतब्ब’’न्ति वुत्तं. विनयसङ्गहप्पकरणस्स पोराणटीकायम्पि इदमेव गहेत्वा वुत्तं, तं पन चीवरक्खन्धके (महाव. ३४४) ‘‘मज्झेन लग्गेन्ति, उभतो गलति, भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णे बन्धितुन्ति. कण्णो जीरति. भगवतो एतमत्थं आरोचेसुं. अनुजानामि, भिक्खवे, कण्णसुत्तक’’न्ति एवं अनुञ्ञातचीवररज्जुयं रजित्वा पसारितचीवरस्स ओलम्बकसुत्तं सन्धाय वुत्तन्ति दट्ठब्बं.

गण्ठिकेति चीवरपारुपनकाले पासके लग्गापनत्थं कते दन्तादिमये गण्ठिके. पिळकाति बिन्दुं बिन्दुं कत्वा उट्ठापेतब्बपिळका. वुत्तञ्हेतं विनयविनिच्छयप्पकरणे –

‘‘नानावण्णेहि सुत्तेहि, मण्डनत्थाय चीवरं;

समं सतपदादीनं, सिब्बितुं न च वट्टति.

‘‘पत्तस्स परियन्ते वा, तथा पत्तमुखेपि च;

वेणिं सङ्खलिकं वापि, करोतो होति दुक्कटं.

‘‘पट्टम्पि गण्ठिपासानं, अट्ठकोणादिकं विधिं;

तत्थग्घियगदारूपं, मुग्गरादिं करोन्ति च.

‘‘तत्थ कक्कटकक्खीनि, उट्ठापेन्ति न वट्टति;

सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता.

‘‘चतुकोणाव वट्टन्ति, गण्ठिपासकपट्टका;

कण्णकोणेसु सुत्तानि, रत्ते छिन्देय्य चीवरे.

‘‘सूचिकम्मविकारं वा, अञ्ञं वा पन किञ्चिपि;

चीवरे भिक्खुना कातुं, कारापेतुं न वट्टति.

‘‘यो च पक्खिपति भिक्खु चीवरं,

कञ्जिपिट्ठखलिअल्लिकादिसु;

वण्णमट्ठमभिपत्थयं परं;

तस्स नत्थि पन मुत्ति दुक्कटा.

‘‘सूचिहत्थमलादीनं, करणे चीवरस्स च;

तथा किलिट्ठकाले च, धोवनत्थं तु वट्टति.

‘‘रजने पन गन्धं वा, तेलं वा लाखमेव वा;

किञ्चि पक्खिपितुं तत्थ, भिक्खुनो न च वट्टति.

‘‘सङ्खेन मणिना वापि, अञ्ञेनपि च केनचि;

चीवरं न च घट्टेय्य, घंसितब्बं न दोणिया.

‘‘चीवरं दोणियं कत्वा, नातिघट्टेय्य मुट्ठिना;

रत्तं पहरितुं किञ्चि, हत्थेहेव च वट्टति.

‘‘गण्ठिके पन लेखा वा, पिळका वा न वट्टति;

कप्पबिन्दुविकारो वा, पाळिकण्णिकभेदतो’’ति.

विनयसारत्थसन्दीपनियम्पि समं सतपदादीनन्ति सतपदादीहि सदिसं. तुल्यत्थे करणवचनप्पसङ्गे सामिवचनं. पट्टस्स परियन्ते वाति अनुवातस्स उभयपरियन्ते वा. पट्टमुखेपि वाति द्विन्नं आयामवित्थारपट्टानं सङ्घटितट्ठाने, कण्णेपि वा एकस्सेव वा पट्टस्स ऊनपूरणत्थं घटितट्ठानेपि वा. वेणीति कुद्रूससीसाकारेन सिब्बनं. केचि ‘‘वरकसीसाकारेना’’ति वदन्ति. सङ्खलिकन्ति बिळालदामसदिससिब्बनं. केचि ‘‘सतपदिसदिस’’न्ति वदन्ति.

पट्टम्पीति पत्तम्पि. अट्ठकोणादिको विधि पकारो एतस्साति अट्ठकोणादिकविधि, तं. अट्ठकोणादिकन्ति वा गाथाबन्धवसेन निग्गहितागमो. ‘‘अट्ठकोणादिकं विधि’’न्ति एतं ‘‘पट्ट’’न्ति एतस्स समानाधिकरणविसेसनं, किरियाविसेसनं वा. ‘‘करोन्ती’’ति इमिना सम्बन्धो. अथ वा पट्टन्ति एत्थ भुम्मत्थे उपयोगवचनं, पट्टेति अत्थो. इमस्मिं पक्खे अट्ठकोणादिकन्ति उपयोगवचनं. विधिन्ति एतस्स विसेसनं. इध वक्खमानचतुकोणसण्ठानतो अञ्ञं अट्ठकोणादिकं नाम. तत्थाति तस्मिं पट्टद्वये. अग्घियगदारूपन्ति अग्घियसण्ठानञ्चेव गदासण्ठानञ्च सिब्बनं. मुग्गरन्ति लगुळसण्ठानसिब्बनं. आदि-सद्देन चेतियादिसण्ठानानं गहणं.

तत्थाति पट्टद्वये तस्मिं ठाने. कक्कटकक्खीनीति कुळीरकच्छिसदिसानि सिब्बनविकारानि. उट्ठापेन्तीति करोन्ति. तत्थाति तस्मिं गण्ठिकपासकपट्टके. सुत्ताति कोणतो कोणं सिब्बितसुत्ता चेव चतुरस्से सिब्बितसुत्ता च. पिळकाति तेसमेव सुत्तानं निवत्तेत्वा सिब्बितकोटियो च. दुविञ्ञेय्यावाति रजनकाले दुविञ्ञेय्यरूपा अनोळारिका दीपिता वट्टन्तीति. यथाह ‘‘कोणसुत्तपिळका च चीवरे रत्ते दुविञ्ञेय्यरूपा वट्टन्ती’’ति (पारा. अट्ठ. १.८५).

गण्ठिकपट्टिका पासपट्टिकाति योजना. कण्णकोणेसु सुत्तानीति चीवरकण्णे सुत्ता चेव पासकपट्टानं कोणेसु सुत्तानि च अच्छिन्दति. एत्थ च चीवरे आयामतो वित्थारतो च सिब्बित्वा अनुवाततो बहि निक्खमितसुत्तं चीवरं रजित्वा सुक्खापनकाले रज्जुया वा चीवरवंसे वा बन्धित्वा ओलम्बितुं अनुवाते बन्धसुत्तानि च कण्णसुत्तानि नाम. यथाह ‘‘चीवरस्स कण्णसुत्तकं न च वट्टति, रजितकाले छिन्दितब्बं, यं पन ‘अनुजानामि भिक्खवे कण्णसुत्तक’न्ति एवं अनुञ्ञातं, तं अनुवाते पासकं कत्वा बन्धितब्बं रजनकाले लग्गनत्थाया’’ति (पारा. अट्ठ. १.८५).

सूचिकम्मविकारं वाति चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ता आगन्तुकपट्टं ठपेन्ति, एवरूपं सूचिकम्मविकारं वा. अञ्ञं वा पन किञ्चिपीति अञ्ञम्पि यं किञ्चि मालाकम्ममिगपक्खिपदादिकं सिब्बनविकारं. कातुन्ति सयं कातुं. कारापेतुन्ति अञ्ञेन वा कारापेतुं.

यो भिक्खु परं उत्तमं वण्णमट्ठमभिपत्थयन्तो कञ्जिकपिट्ठखलिअल्लिकादीसु चीवरं पक्खिपति, तस्स पन भिक्खुनो दुक्कटा मोक्खो न विज्जतीति योजना. कञ्जिकन्ति वायनतन्तमक्खनं कञ्जिकसदिसा सुलाकञ्जिकं. पिट्ठन्ति तण्डुलपिट्ठं. तण्डुलपिट्ठेहि पक्का खलि. अल्लिकाति निय्यासो. आदि-सद्देन लाखादीनं गहणं. चीवरस्स करणे करणकाले समुट्ठितानं सूचिहत्थमलादीनं किलिट्ठकाले धोवनत्थञ्च कञ्जिकपिट्ठखलिअल्लिकादीसु पक्खिपति, वट्टतीति योजना.

तत्थाति येन कसावेन चीवरं रजति, तस्मिं रजने चीवरस्स सुगन्धभावत्थाय गन्धं वा उज्जलभावत्थाय तेलं वा वण्णत्थाय लाखं वा. किञ्चीति एवरूपं यं किञ्चि. मणिनाति पासाणेन. अञ्ञेनपि च केनचीति येन उज्जलं होति, एवरूपेन मुग्गरादिना अञ्ञेनपि केनचि वत्थुना. दोणियाति रजनम्बणे न घंसितब्बं हत्थेन गाहापेत्वा न गहेतब्बं. रत्तं चीवरं हत्थेहि किञ्चि थोकं पहरितुं वट्टतीति योजना. यत्थ पक्करजनं पक्खिपन्ति, सा रजनदोणी. तत्थ अंसबद्धककायबन्धनादिं घट्टेतुं वट्टतीति गण्ठिपदे वुत्तं.

गण्ठिकेति वेळुदन्तविसाणादिमयगण्ठिके. लेखा वाति वट्टादिभेदा लेखा वा. पिळकाति सासपबीजसदिसा खुद्दकबुब्बुळा. पाळिकण्णिकभेदतोति मणिकावळिरूपपुप्फकण्णिकरूपभेदतो. ‘‘कप्पबिन्दुविकारो वा न वट्टतीति योजना’’ति वुत्तं, तस्मा तथेव चीवरे पटिपज्जितब्बं.

. पत्ते वा थालके वातिआदीसु थालकेति तम्बादिमये पुग्गलिके तिविधेपि कप्पियथालके. न वट्टतीति मणिवण्णकरणपयोगो न वट्टति, तेलवण्णपयोगो पन वट्टति. तेलवण्णोति समणसारुप्पवण्णं सन्धाय वुत्तं, मणिवण्णं पन पत्तं अञ्ञेन कतं लभित्वा परिभुञ्जितुं वट्टतीति वदन्ति. पत्तमण्डलेति तिपुसीसादिमये पत्तट्ठपनकमण्डले. ‘‘न भिक्खवे विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति (चूळव. २५३) वुत्तत्ता ‘‘भित्तिकम्मं न वट्टती’’ति वुत्तं. ‘‘अनुजानामि, भिक्खवे, मकरदन्तकं छिन्दितु’’न्ति (चूळव. २५३) वुत्तत्ता ‘‘मकरदन्तकं पन वट्टती’’ति वुत्तं. तेनाहु पोराणा –

‘‘थालकस्स च पत्तस्स, बहि अन्तोपि वा पन;

आरग्गेन कता लेखा, न च वट्टति काचिपि.

‘‘आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च;

‘मणिवण्णं करिस्साम’, इति कातुं न वट्टति.

‘‘पत्तमण्डलके किञ्चि;

भित्तिकम्मं न वट्टति;

न दोसो कोचि तत्थस्स;

कातुं मकरदन्तक’’न्ति.

विनयसारत्थसन्दीपनियम्पि आरग्गेनाति आरकण्टकग्गेन, सूचिमुखेन वा. काचिपि लेखाति वट्टकगोमुत्तादिसण्ठाना या काचिपि राजि. भमं आरोपेत्वाति भमे अल्लीयापेत्वा. पत्तमण्डलकेति पत्ते छविरक्खणत्थाय तिपुसीसादीहि कते पत्तस्स हेट्ठा आधारादीनं उपरि कातब्बे पत्तमण्डलके. भित्तिकम्मन्ति नानाकाररूपककम्मविचित्तं. यथाह ‘‘न, भिक्खवे, विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी’’ति. तत्थाति तस्मिं पत्तमण्डले. अस्साति भिक्खुस्स. मकरदन्तकन्ति गिरिकूटन्ति वुत्तं, तस्मा एवं पत्तथालकादीसु पटिपज्जितब्बं.

धमकरण…पे… लेखा न वट्टतीति आरग्गेन दिन्नलेखा न वट्टति, जातिहिङ्गुलिकादिवण्णेहि कतलेखा पन वट्टति. छत्तमुखवट्टियन्ति धमकरणस्स हत्थेन गहणत्थं कतस्स छत्ताकारस्स मुखवट्टियं. ‘‘परिस्सावनबन्धट्ठाने’’ति केचि. विनयविनिच्छयेपि –

‘‘न धम्मकरणच्छत्ते, लेखा काचिपि वट्टति;

कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टिय’’न्ति. –

वुत्तं. तट्टीकायं पन ‘‘मुखवट्टिया या लेखा परिस्सावनबन्धनत्थाय अनुञ्ञाता, तं लेखं ठपेत्वा धमकरणच्छत्ते वा कुच्छियं वा काचि लेखा न वट्टतीति योजना’’ति वुत्तं, तस्मा तत्थ वुत्तनयेनेव धमकरणे पटिपज्जितब्बं.

१०. कायबन्धने पन कक्कटक्खीनीति कक्कटकस्स अक्खिसदिसानि. मकरमुखन्ति मकरमुखसण्ठानं. देड्डुभसीसन्ति उदकसप्पसीससदिससण्ठानानि. अच्छीनीति कुञ्जरच्छिसण्ठानानि. एकमेव वट्टतीति एत्थ एकरज्जुकं द्विगुणतिगुणं कत्वा बन्धितुं न वट्टति, एकमेव पन सतवारम्पि सरीरं परिक्खिपित्वा बन्धितुं वट्टति. ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति वुत्तत्ता तं मुरजसङ्खं न गच्छतीति वेदितब्बं. मुरजञ्हि नानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा करोन्ति. इदं पन मुरजं मद्दवीणसङ्खातं पामङ्गसण्ठानञ्च दसासु वट्टति ‘‘कायबन्धनस्स दसा जीरन्ति. अनुजानामि, भिक्खवे, मुरजं मद्दवीण’’न्ति (चूळव. २७८) वुत्तत्ता.

विधेति दसापरियोसाने थिरभावाय दन्तविसाणसुत्तादीहि कते विधे. सारत्थदीपनियं (सारत्थ. टी. २.८५) पन ‘‘कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बे दन्तविसाणादिमये विधे’’ति वुत्तं. अट्ठमङ्गलानि नाम सङ्खो, चक्कं, पुण्णकुम्भो, गया, सिरीवच्छो, अङ्कुसो, धजं, सोवत्थिकन्ति. मच्छयुगळछत्तनन्दियावट्टादिवसेनपि वदन्ति. परिच्छेदलेखामत्तन्ति दन्तादीहि कतस्स विधस्स उभोसु कोटीसु कातब्बपरिच्छेदराजिमत्तं. विनयविनिच्छयप्पकरणेपि –

‘‘सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिं;

कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो.

‘‘दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति;

मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति.

‘‘अक्खीनि तत्थ दस्सेत्वा;

कोट्टिते पन का कथा.

कक्कटक्खीनि वा तत्थ;

उट्ठापेतुं न वट्टति.

‘‘घटं देड्डुभसीसं वा, मकरस्स मुखम्पि वा;

विकाररूपं यं किञ्चि, न वट्टति दसामुखे.

‘‘उजुकं मच्छकण्टं वा, मट्ठं वा पन पट्टिकं;

खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं.

‘‘पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;

रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं.

‘‘मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकं;

रज्जुयो च न वट्टन्ति, पुरिमा द्वेदसा सियुं.

‘‘दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने;

एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं.

‘‘एकरज्जुमयं वुत्तं, मुनिना कायबन्धनं;

तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति.

‘‘रज्जुके एकतो कत्वा, बहू एकाय रज्जुया;

निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं.

‘‘दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा;

जतुसङ्खमया सुत्त-फलजा विधका मता.

‘‘कायबन्धनविधेपि, विकारो न च वट्टति;

तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टती’’ति. –

वुत्तं.

विनयसारत्थसन्दीपनियम्पि तहिं तहिन्ति पट्टिकाय तत्थ तत्थ. न्ति तथाकोट्टितदिगुणसुत्तकायबन्धनं. अन्तेसु दळ्हत्थाय दसामुखे दिगुणं कत्वा कोट्टेन्ति, वट्टतीति योजना. चित्तकम्पीति मालाकम्मलताकम्मचित्तयुत्तम्पि कायबन्धनं. अक्खीनीति कुञ्जरक्खीनि. तत्थाति कायबन्धने न वट्टतीति का कथा. उट्ठापेतुन्ति उक्किरितुं.

घटन्ति घटसण्ठानं. देड्डुभसीसं वाति उदकसप्पसीसं मुखसण्ठानं वा. यं किञ्चि विकाररूपं दसामुखे न वट्टतीति योजना. एत्थ च उभयपस्सेसु मच्छकण्टकयुत्तं मच्छस्स पिट्ठिकण्टकं विय यस्सा पट्टिकाय वायनं होति, इदं कायबन्धनं मच्छकण्टकं नाम. यस्स खज्जूरिपत्तसण्ठानमिव वायनं होति, तं खज्जूरिपत्तकाकारं नाम.

पकतिविकारा पट्टिका सूकरन्तं नाम कुञ्चिकाकोससण्ठानं. तस्स दुविधस्स कायबन्धनस्स. तत्थ रज्जुका सूकरन्तानुलोमिका, दुस्सपट्टं पट्टिकानुलोमिकं. आदि-सद्देन मुद्दिककायबन्धनं गहितं, तञ्च सूकरन्तानुलोमिकं. यथाह ‘‘एकरज्जुकं पन मुद्दिककायबन्धनञ्च सूकरन्तं अनुलोमेती’’ति (चूळव. अट्ठ. २७८). तत्थ रज्जुका नाम एकावट्टा, बहुरज्जुकस्स अकप्पियभावं वक्खति. मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितन्ति गण्ठिपदे वुत्तं.

मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतं. वेठेत्वाति नानासुत्तेहि वेठेत्वा. सिक्खाभाजनविनिच्छये पन ‘‘बहुका रज्जुयो एकतो कत्वा एकाय रज्जुया वेठित’’न्ति वुत्तं. मद्दवीणं नाम पामङ्गसण्ठानं. देड्डुभकं नाम उदकसप्पसदिसं. कलाबुकं नाम बहुरज्जुकं. रज्जुयोति उभयकोटियं एकतो अबन्धा बहुरज्जुयो, तथाबन्धा कलाबुकं नाम होति. न वट्टन्तीति मुरजादीनि इमानि सब्बानि कायबन्धनानि न वट्टन्ति. पुरिमा द्वेति मुरजं मद्दवीणनामञ्चाति द्वे. ‘‘दसासु सियु’’न्ति वत्तब्बे गाथाबन्धवसेन वण्णलोपेन ‘‘दसा सियु’’न्ति वुत्तं. यथाह ‘‘मुरजं मद्दवीणन्ति इदं दसासुयेव अनुञ्ञात’’न्ति.

पामङ्गसण्ठानाति पामङ्गदामं विय चतुरस्ससण्ठाना. एकरज्जुमयन्ति नानावट्टे एकतो वट्टेत्वा कतं रज्जुमयं कायबन्धनं वत्तुं वट्टतीति ‘‘रज्जुका दुस्सपट्टादी’’ति एत्थ एकवट्टरज्जुका गहिता. इध पन नानावट्टे एकतो वट्टेत्वा कता एकाव रज्जु गहिता. तञ्चाति तं वा नयम्पि एकरज्जुककायबन्धनं पामङ्गसण्ठानेन गन्थितं. एकम्पि च न वट्टतीति केवलम्पि न वट्टति.

बहू रज्जुके एकतो कत्वाति योजना. वट्टति बन्धितुन्ति मुरजं कलाबुकञ्च न होति, रज्जुककायबन्धनमेव होतीति अधिप्पायो. अयं पन विनिच्छयो ‘‘बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति न वत्तब्बं, तं वट्टती’’ति अट्ठकथागतो इध वुत्तो. सिक्खाभाजनविनिच्छये ‘‘बहुरज्जुयो एकतो कत्वा एकाय वेठितं मुरजं नामा’’ति यं वुत्तं, तं इमिना विरुज्झनतो न गहेतब्बं.

दन्त-सद्देन हत्थिदन्ता वुत्ता. जतूति लाखा. सङ्खमयन्ति सङ्खनाभिमयं. विधका मताति एत्थ वेधिकातिपि पाठो, विधपरियायो. कायबन्धनविधेति कायबन्धनस्स दसाय थिरभावत्थं कट्ठदन्तादीहि कते विधे. विकारो अट्ठमङ्गलादिको. तत्थ तत्थाति तस्मिं तस्मिं ठाने. तु-सद्देन घटाकारोपि वट्टतीति दीपेतीति अत्थो पकासितो, तस्मा तेन नयेन कायबन्धनविचारो कातब्बोति.

११. अञ्जनियं ‘‘उजुकमेवा’’ति वुत्तत्ता चतुरस्सादिसण्ठानापि वङ्कगतिका न वट्टति. सिपाटिकायाति वासिआदिभण्डपक्खिपने. विनयविनिच्छयप्पकरणे पन –

‘‘मालाकम्मलताकम्म-नानारूपविचित्तिता;

न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी.

‘‘तादिसं पन घंसित्वा, वेठेत्वा सुत्तकेन वा;

वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति.

‘‘वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी;

वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति.

‘‘तथाञ्जनिसलाकापि, अञ्जनिथविकाय च;

नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति.

‘‘एकवण्णेन सुत्तेन, सिपाटिं येन केनचि;

यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टती’’ति. –

आगतं.

तट्टीकायम्पि माला…पे… चित्तिताति मालाकम्मलताकम्मेहि च मिगपक्खिरूपादिनानारूपेहि च विचित्तिता. जनरञ्जनीति बालजनपलोभिनी. अट्ठंसा वापीति एत्थ अपि-सद्देन सोळसंसादीनं गहणं. वण्णमट्ठाति मालाकम्मादिवण्णमट्ठा. अञ्जनीसलाकापि तथा वण्णमट्ठा न वट्टतीति योजना. अञ्जनीथविकाय च नानावण्णेहि सुत्तेहि चित्तकम्मं न वट्टतीति पाठो युज्जति, ‘‘थविकापि वा’’ति पाठो दिस्सति, सो न गहेतब्बो. ‘‘पीतादिना येन केनचि एकवण्णेन सुत्तेन पिलोतिकादिमयं किञ्चिपि सिपाटिकं सिब्बेत्वा वळञ्जन्तस्स वट्टतीति योजना’’ति आगतं.

१२. आरकण्टकादीसु आरकण्टकेति पोत्थकादिअभिसङ्खरणत्थं कते दीघमुखसत्थके. भमकारानं दारुआदिलिखनसत्थकन्ति केचि. वट्टमणिकन्ति वट्टं कत्वा उट्ठापेतब्बबुब्बुळकं. अञ्ञन्ति इमिना पिळकादिं सङ्गण्हाति. पिप्फलिकेति यं किञ्चि छेदनके खुद्दकसत्थे. मणिकन्ति एकवट्टमणि. पिळकन्ति सासपमत्तिकामुत्तराजिसदिसा बहुवट्टलेखा. इमस्मिं अधिकारे अवुत्तत्ता लेखनियं यं किञ्चि वण्णमट्ठं वट्टतीति वदन्ति. वजिरबुद्धिटीकायं पन ‘‘कुञ्चिकाय सेनासनपरिक्खारत्ता सुवण्णरूपियमयापि वट्टतीति छाया दिस्सति. ‘कुञ्चिकाय वण्णमट्ठकम्मं न वट्टती’ति (पारा. अट्ठ. १.८५) वचनतो अञ्ञे कप्पियलोहादिमयाव कुञ्चिका कप्पन्ति परिहरणीयपरिक्खारत्ता’’ति वुत्तं. आरकण्टको पोत्थकादिकरणसत्थकजाति, आमण्डसारको आमलकफलमयोति वदन्ति.

वलितकन्ति नखच्छेदनकाले दळ्हग्गहणत्थं वलियुत्तमेव करोन्ति. तस्मा तं वट्टतीति इमिना अञ्ञम्पि विकारं दळ्हीकम्मादिअत्थाय करोन्ति, न वण्णमट्ठत्थाय, तं वट्टतीति दीपितं, तेन च कत्तरदण्डकोटियं अञ्ञमञ्ञं सङ्घट्टनेन सद्दनिच्छरणत्थाय कतवलयादिकं अवुत्तम्पि यतो उपपन्नं होति. एत्थ च दळ्हीकम्मादीति आदि-सद्देन परिस्सयविनोदनादिं सङ्गण्हाति, तेन कत्तरयट्ठिकोटियं कतवलयानं अञ्ञमञ्ञसङ्घट्टनेन सद्दनिच्छरणं दीघजातिकादिपरिस्सयविनोदनत्थं होति, तस्मा वट्टतीति दीपेति. तेनाह आचरियवरो –

‘‘मणिकं पिळकं वापि, पिप्फले आरकण्टके;

ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो.

‘‘दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति;

वलित्वा च नखच्छेदं, करोन्तीति हि वट्टती’’ति.

तस्स वण्णनायम्पि मणिकन्ति थूलबुब्बुळं. पीळकन्ति सुखुमबुब्बुळं. पिप्फलेति वत्थच्छेदनसत्थे. आरकण्टकेति पत्तधारवलयानं विज्झनकण्टके. ठपेतुन्ति उट्ठापेतुं. यं किञ्चीति सेसवण्णमट्ठम्पि च. दण्डकेति पिप्फलिदण्डके. यथाह ‘‘पिप्फलिकेपि मणिकं वा पिळकं वा यं किञ्चि ठपेतुं न वट्टति, दण्डके पन परिच्छेदलेखा वट्टती’’ति. परिच्छेदलेखामत्तन्ति आणिबन्धनट्ठानं पत्वा परिच्छिन्दनत्थं एकाव लेखा वट्टतीति. वलित्वाति उभयकोटिमुखं कत्वा मज्झे वलियो गाहेत्वा नखच्छेदं यस्मा करोन्ति, तस्मा वट्टतीति योजनाति आगता.

उत्तरारणियं मण्डलन्ति उत्तरारणिया पवेसनत्थं आवाटमण्डलं होति. दन्तकट्ठच्छेदनवासियं उजुकमेव बन्धितुन्ति सम्बन्धो. एत्थ च उजुकमेवाति इमिना वङ्कं कत्वा बन्धितुं न वट्टतीति दस्सेति, तेनेव अञ्जनियम्पि तथा दस्सितं. उभोसु पस्सेसु एकपस्से वाति वचनसेसो, वासिदण्डस्स उभोसु पस्सेसु दण्डकोटीनं अचलनत्थं बन्धितुन्ति अत्थो. कप्पियलोहेन चतुरस्सं वा अट्ठंसं वा कातुं वट्टतीति योजना.

१३. आमण्डसारकेति आमलकफलानि पिसित्वा तेन कक्केन कततेलभाजने. तत्थ किर पक्खित्तं तेलं सीतं होति. तथा हि वुत्तं आचरियेन –

‘‘उत्तरारणियं वापि, धनुके पेल्लदण्डके;

मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति.

‘‘सण्डासे दन्तकट्ठानं, तथा छेदनवासिया;

द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति.

‘‘तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति;

वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो.

‘‘विसाणे नाळियं वापि, तथेवामण्डसारके;

तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टती’’ति.

टीकायम्पि अरणिसहिते भन्तकिच्चकरो दण्डो उत्तरारणी नाम. वापीति पि-सद्देन अधरारणिं सङ्गण्हाति. उदुक्खलदण्डस्सेतं अधिवचनं. अञ्छनकयन्तधनु धनुकं नाम. मुसलमत्थकपीळनदण्डको पेल्लदण्डको नाम. सण्डासेति अग्गिसण्डासे. दन्तकट्ठानं छेदनवासिया तथा यं किञ्चि वण्णमट्ठं न वट्टतीति सम्बन्धो. द्वीसु पस्सेसूति वासिया उभोसु पस्सेसु. लोहेनाति कप्पियलोहेन. बन्धितुं वट्टतीति उजुकमेव वा चतुरस्सं वा अट्ठंसं वा बन्धितुं वट्टति. सण्डासेति अग्गिसण्डासेति निस्सन्देहे वुत्तं. अट्ठकथायं पनेत्थ सूचिसण्डासो दस्सितो. हेट्ठाति हेट्ठा अयोपट्टवलये. ‘‘उपरि अहिच्छत्तकमकुळमत्त’’न्ति अट्ठकथायं वुत्तं. विसाणेति तेलासिञ्चनकगवयमहिंसादिसिङ्गे. नाळियं वापीति वेळुनाळिकादिनाळियं. अपि-सद्देन अलाबुं सङ्गण्हाति. आमण्डसारकेति आमलकचुण्णमयतेलघटे. तेलभाजनकेति वुत्तप्पकारेयेव तेलभाजने. सब्बं वण्णमट्ठं वट्टतीति पुमित्थिरूपरहितं मालाकम्मादि सब्बं वण्णमट्ठं वट्टतीति आगतं.

भूमत्थरणेति कटसारादिमये परिकम्मकताय भूमिया अत्थरितब्बअत्थरणे. पानीयघटेति इमिना सब्बभाजने सङ्गण्हाति. सब्बं…पे… वट्टतीति यथावुत्तेसु मञ्चादीसु इत्थिपुरिसरूपम्पि वट्टति. तेलभाजनेसुयेव इत्थिपुरिसरूपानं पटिक्खिपितत्ता तेलभाजनेन सह अगणेत्वा विसुं मञ्चादीनं गहितत्ता चाति वदन्ति. किञ्चापि वदन्ति, एतेसं पन मञ्चादीनं हत्थेन आमसितब्बभण्डत्ता इत्थिरूपमेत्थ न वट्टतीति गहेतब्बं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ८५) पन ‘‘तालवण्टबीजनिआदीसु वण्णमट्ठकम्मं वट्टती’’ति वुत्तं. किञ्चापि तानि कुञ्चिका विय परिहरणीयानि, अथ खो उच्चावचानि न धारेतब्बानीति पटिक्खेपाभावतो वुत्तं. केवलञ्हि तानि ‘‘अनुजानामि भिक्खवे विधूपनञ्च तालवण्टञ्चा’’तिआदिना वुत्तानि. गण्ठिपदे पन ‘‘तेलभाजनेसु वण्णमट्ठकम्मं वट्टति, सेनासनपरिक्खारत्ता वुत्त’’न्ति वुत्तं. आचरियबुद्धदत्तत्थेरेनपि वुत्तमेव –

‘‘पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि;

घटे फलकपीठेपि, वलयाधारकादिके.

‘‘तथा पत्तपिधाने च, तालवण्टे च बीजने;

पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च.

‘‘मञ्चे भूमत्थरे पीठे, भिसिबिम्बोहनेसु च;

मालाकम्मादिकं चित्तं, सब्बमेव च वट्टती’’ति.

१४. एवं समणपरिक्खारेसु कप्पियाकप्पियं कथेत्वा इदानि सेनासने कथेतुं ‘‘सेनासने पना’’त्यादिमाह. एत्थ पन-सद्दो विसेसजोतको. तेन सब्बरतनमयम्पि वण्णमट्ठकम्मं वट्टति, किमङ्गं पन अञ्ञवण्णमट्ठकम्मन्ति अत्थं जोतेति. यदि एवं किस्मिञ्चि पटिसेधेतब्बे सन्तेपि तथा वत्तब्बं सियाति आह ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति. वुत्तम्पि चेतं आचरियबुद्धदत्तत्थेरेन –

‘‘नानामणिमयत्थम्भ-कवाटद्वारभित्तिकं;

सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके.

‘‘सोवण्णियं द्वारकवाटबद्धं;

सुवण्णनानामणिभित्तिभूमिं;

न किञ्चि एकम्पि निसेधनीयं;

सेनासनं वट्टति सब्बमेवा’’ति.

समन्तपासादिकायम्पि पठमसङ्घादिसेसवण्णनायं (पारा. अट्ठ. २.२८१) ‘‘सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा. भिक्खूनं धम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपटिमण्डिते. तत्थ सब्बुपकरणानि भिक्खूनं पटिजग्गितुं वट्टन्ती’’ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं (वि. वि. टी. १.२८१) ‘‘सब्बकप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘तस्मा’तिआदि. ‘भिक्खूनं धम्मविनयवण्णनट्ठाने’ति वुत्तत्ता सङ्घिकमेव सुवण्णमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति वेदितब्ब’’न्ति वण्णितं.

सेनासनक्खन्धकवण्णनायम्पि समन्तपासादिकायं (चूळव. अट्ठ. ३२०) ‘सब्बं पासादपरिभोगन्ति सुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतमयपानीयघटपानीयसरावानि यं किञ्चि चित्तकम्मकतं, सब्बं वट्टति. पासादस्स दासिदासं खेत्तं वत्थुं गोमहिंसं देमाति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति. गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टती’’ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं (वि. वि. टी. चूळवग्ग २.३२०) ‘‘सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तं, पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘न त्वेवाहं भिक्खवे केनचि परियायेन जातरूपरजतं सादितब्ब’न्ति (महाव. २९९) वुत्तत्ता, तेनेवेत्थ अट्ठकथायं ‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’ति न वुत्तं, गोनकादिअकप्पियभण्डविसयेव एवं वुत्तं, एकभिक्खुस्सपि तेसं गहणे दोसाभावा’’ति वण्णितं.

तस्मिंयेव खन्धके अट्ठकथायं (चूळव. अट्ठ. ३२१) ‘‘सचेपि राजराजमहामत्तादयो एकप्पहारेनेव मञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वा वुड्ढपटिपाटिया सङ्घिकपरिभोगेन परिभुञ्जथाति दातब्बा, पुग्गलिकवसेन न दातब्बा’’ति आगतं. तस्सा वण्णनायंयेव विमतिविनोदनियं ‘‘कप्पियमञ्चा सम्पटिच्छितब्बाति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति, ‘विहारस्स देमा’ति वुत्ते सङ्घस्सेव वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्ब’’न्ति वण्णितं, तस्मा भगवतो आणं सम्पटिच्छन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहि भिक्खूहि सुट्ठु मनसिकातब्बमिदं ठानं.

ननु च सेनासने विरुद्धसेनासनं नाम पटिसेधेतब्बं अत्थि, अथ कस्मा ‘‘सेनासने किञ्चि पटिसेधेतब्बं नत्थी’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘अञ्ञत्र विरुद्धसेनासना’’ति. तस्सत्थो – विरुद्धसेनासना विरुद्धसेनासनं अञ्ञत्र ठपेत्वा अञ्ञं वण्णमट्ठकम्मादिकम्मं सन्धाय सेनासने किञ्चि पटिसेधेतब्बं नत्थीति वुत्तं, न तदभावोति. यदि एवं तं विरुद्धसेनासनं आचरियेन वत्तब्बं, कतमं विरुद्धसेनासनं नामाति पुच्छायमाह ‘‘विरुद्ध…पे… वुच्चती’’ति. तत्थ अञ्ञेसन्ति सीमस्सामिकानं. राजवल्लभेहीति लज्जिपेसलानं उपोसथादिअन्तरायकरा अलज्जिनो भिन्नलद्धिका च भिक्खू अधिप्पेता तेहि सह उपोसथादिकरणायोगतो. तेन च ‘‘सीमाया’’ति वुत्तं. तेसं लज्जिपरिसाति तेसं सीमस्सामिकानं अनुबलं दातुं समत्था लज्जिपरिसा. भिक्खूहि कतन्ति यं अलज्जीनं सेनासनभेदनादिकं लज्जिभिक्खूहि कतं, तं सब्बं सुकतमेव अलज्जिनिग्गहत्थाय पवत्तेतब्बतो.

एत्थ च सिया – ‘‘अञ्ञेसं सीमाया’’ति अट्ठकथायं वुत्तं, सीमा नाम बहुविधा, कतरसीमं सन्धायाति? बद्धसीमं सन्धायाति दट्ठब्बं. कथं विञ्ञायतीति चे? ‘‘मा अम्हाकं उपोसथपवारणानं अन्तरायमकत्था’’ति अट्ठकथायमेव वुत्तत्ता, सारत्थदीपनियम्पि (सारत्थ.टी. २.८५) ‘‘उपोसथपवारणानं अन्तरायकरा अलज्जिनो राजकुलूपका वुच्चन्ती’’ति वुत्तत्ता, उपोसथादिविनयकम्मखेत्तभूताय एव सीमाय इध अधिप्पेतत्ता. यदि एवं गामसीमसत्तब्भन्तरसीमउदकुक्खेपसीमायोपि तंखेत्तभूता एव, तस्मा तापि सन्धायाति वत्तब्बन्ति? न वत्तब्बं तासं अबद्धसीमत्ता, न ते तासं सामिका, बद्धसीमायेव भिक्खूनं किरियाय सिद्धत्ता तासंयेव ते सामिका. तेन वुत्तं ‘‘यं पन सीमस्सामिकेहि भिक्खूही’’ति. यं पन वदन्ति ‘‘उपचारसीमापि तंखेत्तभूता’’ति, तं न गहेतब्बं, तस्सा तदक्खेत्तभावं उपरि सीमाविनिच्छयकथादीसु (वि. सङ्ग. अट्ठ. १५६ आदयो) कथयिस्साम. अपिच गामसीमाय अञ्ञेसं सेनासनकरणस्स पटिसेधितुमयुत्तत्ता सत्तब्भन्तरउदकुक्खेपसीमानञ्च सब्बदा अतिट्ठनतो बद्धसीमायेव अधिप्पेताति विञ्ञायतीति.

छिन्दापेय्य वा भिन्दापेय्य वा, अनुपवज्जोति इदं सब्बमत्तिकामयकुटी विय सब्बथा अनुपयोगारहं सन्धाय वुत्तं. यं पन पञ्चवण्णसुत्तेहि विनद्धछत्तादिकं, तत्थ अकप्पियभागोव छिन्दितब्बो, न तदवसेसो, तस्स कप्पियत्ताति छिन्दन्तो उपवज्जोव होति. तेनेव वुत्तं ‘‘घटकम्पि वाळरूपम्पि छिन्दित्वा धारेतब्ब’’न्तिआदि.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

परिक्खारविनिच्छयकथालङ्कारो नाम

दुतियो परिच्छेदो.

३. भेसज्जादिकरणविनिच्छयकथा

१५. एवं परिक्खारविनिच्छयं कथेत्वा इदानि भेसज्जकरणपरित्तपटिसन्थारानं विनिच्छयं कथेतुं ‘‘भेसज्जा’’तिआदिमाह. तत्थ भिसक्कस्स इदं कम्मं भेसज्जं. किं तं? तिकिच्छनं. करियते करणं, भेसज्जस्स करणं भेसज्जकरणं, वेज्जकम्मकरणन्ति वुत्तं होति. परिसमन्ततो तायति रक्खतीति परित्तं, आरक्खाति अत्थो. पटिसन्थरणं पटिसन्थारो, अत्तना सद्धिं अञ्ञेसं सम्बन्धकरणन्ति अत्थो. तत्थ यो विनिच्छयो मातिकायं ‘‘भेसज्जकरणम्पि च परित्तं, पटिसन्थारो’’ति (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) मया वुत्तो, तस्मिं समभिनिविट्ठे भेसज्जकरणविनिच्छये. सहधम्मो एतेसन्ति सहधम्मिका, तेसं, एकस्स सत्थुनो सासने सहसिक्खमानधम्मानन्ति अत्थो. अथ वा सहधम्मे नियुत्ता सहधम्मिका, तेसं, सहधम्मसङ्खाते सिक्खापदे सिक्खमानभावेन नियुत्तानन्ति अत्थो. विवट्टनिस्सितसीलादियुत्तभावेन समत्ता समसीलसद्धापञ्ञानं. एतेन दुस्सीलानं भिन्नलद्धिकानञ्च अकातुम्पि लब्भतीति दस्सेति.

ञातकपवारितट्ठानतो वाति अत्तनो वा तेसं वा ञातकपवारितट्ठानतो. न करियित्थाति अकता, अयुत्तवसेन अकतपुब्बा विञ्ञत्ति अकतविञ्ञत्ति. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘अकतविञ्ञत्तियाति न विञ्ञत्तिया. सा हि अननुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वदेय्याथ भन्ते येनत्थो’ति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्तीति लिखित’’न्ति वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.१८५) ‘‘गिलानस्स अत्थाय अप्पवारितट्ठानतो विञ्ञत्तिया अनुञ्ञातत्ता कतापि अकता वियाति अकतविञ्ञत्ति, ‘वद भन्ते पच्चयेना’ति एवं अकतपवारणट्ठाने च विञ्ञत्ति अकतविञ्ञत्ती’’ति.

१६. पटियादियतीति सम्पादेति. अकातुं न वट्टतीति एत्थ दुक्कटन्ति वदन्ति, अयुत्ततावसेन पनेत्थ अकरणप्पटिक्खेपो वुत्तो, न आपत्तिवसेनाति गहेतब्बं. सब्बं परिकम्मं अनामसन्तेनाति मातुगामसरीरादीनं अनामासत्ता वुत्तं. याव ञातका न पस्सन्तीति याव तस्स ञातका न पस्सन्ति. ‘‘तित्थियभूतानं मातापितूनं सहत्था दातुं न वट्टती’’ति वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) वुत्तं.

१७. पितु भगिनी पितुच्छा. मातु भाता मातुलो. नप्पहोन्तीति कातुं न सक्कोन्तीति टीकासु वुत्तं. ‘‘तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलं योजेत्वा दातब्ब’’न्ति वत्वा ‘‘सचे पन नप्पहोन्ति याचन्ति च, देथ नो भन्ते, तुम्हाकं पटिदस्सामा’’ति वुत्तत्ता पन तेसं भेसज्जस्स अप्पहोनकत्ता भेसज्जमेव याचन्तीति अट्ठकथाधिप्पायो दिस्सति, वीमंसितब्बो. न याचन्तीति लज्जाय न याचन्ति, गारवेन वा. ‘‘आभोगं कत्वा’’ति वुत्तत्ता अञ्ञथा देन्तस्स आपत्तियेव. सारत्थदीपनियं (सारत्थ. टी. २.१८) पन ‘‘आभोगं कत्वाति इदं कत्तब्बकरणदस्सनवसेन वुत्तं, आभोगं पन अकत्वापि दातुं वट्टतीति तीसु गण्ठिपदेसु लिखित’’न्ति वुत्तं. पोराणटीकायम्पि तदेव गहेत्वा लिखितं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन तं वचनं पटिक्खित्तं. वुत्तञ्हि तत्थ केचि पन ‘‘आभोगं अकत्वापि दातुं वट्टतीति वदन्ति, तं न युत्तं भेसज्जकरणस्स, पाळियं ‘अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सा’ति एवं अन्तरापत्तिदस्सनवसेन सामञ्ञतो पटिक्खित्तत्ता, अट्ठकथायं अवुत्तप्पकारेन करोन्तस्स सुत्तेनेव आपत्तिसिद्धाति दट्ठब्बा. तेनेव अट्ठकथायम्पि ‘तेसञ्ञेव सन्तक’न्तिआदि वुत्त’’न्ति.

एते दस ञातके ठपेत्वाति तेसं पुत्तनत्तादयोपि तप्पटिबद्धत्ता ञातका एवाति तेपि एत्थेव सङ्गहिता. तेन अञ्ञेसन्ति इमिना अञ्ञातकानं गहणं वेदितब्बं. तेनेवाह ‘‘एतेसं पुत्तपरम्पराया’’तिआदि. कुलपरिवट्टाति कुलानं पटिपाटि, कुलपरम्पराति वुत्तं होति. भेसज्जं करोन्तस्साति यथावुत्तविधिना करोन्तस्स, ‘‘तावकालिकं दस्सामी’’ति आभोगं अकत्वा देन्तस्सपि पन अन्तरापत्तिदुक्कटं विना मिच्छाजीवनं वा कुलदूसनं वा न होतियेव. तेनाह ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होती’’ति. ञातकानञ्हि सन्तकं याचित्वापि गहेतुं वट्टति, तस्मा तत्थ कुलदूसनादि न सिया. सारत्थदीपनियम्पि (सारत्थ. टी. २.१८५) ‘‘मय्हं दस्सन्ति करिस्सन्तीति पच्चासाय करोन्तस्सपि याचित्वा गहेतब्बट्ठानताय ञातकेसु वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वदन्ती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वचनतो याव सत्तमो कुलपरिवट्टो, ताव भेसज्जं कातुं वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. सब्बपदेसु विनिच्छयो वेदितब्बोति ‘‘चूळमातुया’’तिआदीसु सब्बपदेसु चूळमातुया सामिकोतिआदिना योजेत्वा हेट्ठा वुत्तनयेनेव विनिच्छयो वेदितब्बो.

उपज्झायस्स आहरामाति इदं उपज्झायेन मम ञातकानं भेसज्जं आहरथाति आणत्तेहि कत्तब्बविधिदस्सनत्थं वुत्तं. इमिना च सामणेरादीनं अपच्चासायपि परजनस्स भेसज्जकरणं न वट्टतीति दस्सेति. वुत्तनयेनेव परियेसित्वाति इमिना ‘‘भिक्खाचारवत्तेन वा’’तिआदिना, ‘‘ञातिसामणेरेहि वा’’तिआदिना च वुत्तमत्थं अतिदिसति. अपच्चासीसन्तेनाति (वि. वि. टी. १.१८५) आगन्तुकचोरादीनं करोन्तेनपि मनुस्सा नाम उपकारका होन्तीति अत्तनो तेहि लाभं अपत्थयन्तेन, पच्चासाय करोन्तस्स पन वेज्जकम्मकुलदूसनादिना दोसो होतीति अधिप्पायो. एवञ्हि उपकारे कते सासनस्स गुणं ञत्वा पसीदन्ति, सङ्घस्स वा उपकारका होन्तीति करणे पन दोसो नत्थि. केचि पन ‘‘अपच्चासीसन्तेन आगन्तुकादीनं पटिक्खित्तपुग्गलानम्पि दातुं वट्टती’’ति वदन्ति, तं न युत्तं कत्तब्बाकत्तब्बट्ठानविभागस्स निरत्थकत्तप्पसङ्गतो अपच्चासीसन्तेन ‘‘सब्बेसम्पि दातुं कातुञ्च वट्टती’’ति एत्तकमत्तस्सेव वत्तब्बतो. अपच्चासीसनञ्च मिच्छाजीवकुलदूसनादिदोसनिसेधनत्थमेव वुत्तं न भेसज्जकरणसङ्खाताय इमिस्सा अन्तरापत्तिया मुच्चनत्थं आगन्तुकचोरादीनं अनुञ्ञातानं दानेनेव ताय आपत्तिया मुच्चनतोति गहेतब्बं.

१८. तेनेव अपच्चासीसन्तेनपि अकातब्बट्ठानं दस्सेतुं ‘‘सद्धं कुल’’न्तिआदि वुत्तं. ‘‘भेसज्जं आचिक्खथा’’ति वुत्तेपि ‘‘अञ्ञमञ्ञं पन कथा कातब्बा’’ति इदं परियायत्ता वट्टति. एवं हेट्ठा वुत्तनयेन इदञ्चिदञ्च गहेत्वा करोन्तीति इमिना परियायेन कथेन्तस्सपि नेवत्थि दोसोति आचरिया. पुच्छन्तीति इमिना दिट्ठदिट्ठरोगीनं परियायेनपि वत्वा विचरणं अयुत्तन्ति दस्सेति. पुच्छितस्सपि पन पच्चासीसन्तस्स परियायकथापि न वट्टतीति वदन्ति. समुल्लपेसीति अपच्चासीसन्तो एव अञ्ञमञ्ञं कथं समुट्ठापेसि. आचरियभागोति विनयाचारं अकोपेत्वा भेसज्जाचिक्खणेन वेज्जाचरियभागो अयन्ति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं.

सारत्थदीपनियं (सारत्थ. टी. २.१८५) पन ‘‘विनयलक्खणं अजानन्तस्स अनाचरियस्स तदनुरूपवोहारासम्भवतो ईदिसस्स लाभस्स उप्पत्ति नाम नत्थीति ‘आचरियभागो नाम अय’न्ति वुत्तं. विनये पकतञ्ञुना आचरियेन लभितब्बभागो अयन्ति वुत्तं होती’’ति वुत्तं. ‘‘पुप्फपूजनत्थाय दिन्नेपि अकप्पियवोहारेन विधानस्स अयुत्तत्ता ‘कप्पियवसेना’ति वुत्तं, ‘पुप्फं आहरथा’तिआदिना कप्पियवोहारवसेनाति अत्थो’’ति सारत्थदीपनियं (सारत्थ. टी. २.१८५) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.१८५) पन ‘‘पुप्फपूजनत्थायपि सम्पटिच्छियमानं रूपियं अत्तनो सन्तकत्तभजनेन निस्सग्गियमेवाति आह ‘कप्पियवसेन गाहापेत्वा’ति. ‘अम्हाकं रूपियं न वट्टति, पुप्फपूजनत्थं पुप्फं वट्टती’तिआदिना पटिक्खिपित्वा कप्पियेन कम्मेन गाहापेत्वाति अत्थो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक १८६) पन ‘‘कप्पियवसेनाति अम्हाकं पुप्फं आनेथातिआदिना. ‘पूजं अकासी’ति वुत्तत्ता सयं गहेतुं न वट्टतीति वदन्ती’’ति एत्तकमेव वुत्तं. अयमेत्थ भेसज्जकरणविनिच्छयकथालङ्कारो.

१९. एवं भेसज्जकरणविनिच्छयं कथेत्वा इदानि परित्तकरणविनिच्छयं कथेतुमाह ‘‘परित्ते पना’’तिआदि. तत्थ यदि ‘‘परित्तं करोथा’’ति वुत्ते करोन्ति, भेसज्जकरणं विय गिहिकम्मं विय च होतीति ‘‘न कातब्ब’’न्ति वुत्तं. ‘‘परित्तं भणथा’’ति वुत्ते पन धम्मज्झेसनत्ता अनज्झिट्ठेनपि भणितब्बो धम्मो, पगेव अज्झिट्ठेनाति ‘‘कातब्ब’’न्ति वुत्तं, चालेत्वा सुत्तं परिमज्जित्वाति परित्तं करोन्तेन कातब्बविधिं दस्सेति. चालेत्वा सुत्तं परिमज्जित्वाति इदं वा ‘‘परित्ताणं एत्थ पवेसेमी’’ति चित्तेन एवं कते परित्ताणा एत्थ पवेसिता नाम होतीति वुत्तं. विहारतो…पे… दुक्कटन्ति इदं अञ्ञातके गहट्ठे सन्धाय वुत्तन्ति वदन्ति. पादेसु उदकं आकिरित्वाति इदं तस्मिं देसे चारित्तवसेन वुत्तं. तत्थ हि पाळिया निसिन्नानं भिक्खूनं पादेसु रोगवूपसमनादिअत्थाय उदकं सिञ्चित्वा परित्तं कातुं सुत्तञ्च ठपेत्वा ‘‘परित्तं भणथा’’ति वत्वा गच्छन्ति. एवञ्हि करियमाने यदि पादे अपनेन्ति, मनुस्सा तं ‘‘अवमङ्गल’’न्ति मञ्ञन्ति ‘‘रोगो न वूपसमेस्सती’’ति. तेनाह ‘‘न पादा अपनेतब्बा’’ति.

मतसरीरदस्सने विय केवले सुसानदस्सनेपि इदं जातानं सत्तानं वयगमनट्ठानन्ति मरणसञ्ञा उप्पज्जतीति आह ‘‘सीवथिकदस्सने…पे… मरणस्सतिं पटिलभिस्सामाति गन्तुं वट्टती’’ति. लेसकप्पं अकत्वा समुप्पन्नसुद्धचित्तेन ‘‘परिवारत्थाय आगच्छन्तू’’ति वुत्तेपि गन्तुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.१८५) वुत्तं. एतेन असुभदस्सनन्ति वचनमत्तेन लेसकप्पं कत्वा एवं गते मतस्स ञातका पसीदिस्सन्ति, दानं दस्सन्ति, मयं लाभं लभिस्साम, उपट्ठाकं लभिस्सामाति असुद्धचित्तेन गन्तुं न वट्टतीति दस्सेति. कम्मट्ठानसीसेन पन ‘‘मरणस्सतिं लभिस्सामा’’तिआदिना सुद्धचित्तेन पक्कोसितेपि अपक्कोसितेपि गन्तुं वट्टतीति दीपेति. तालपण्णस्स परित्तलेखनट्ठानत्ता परित्तसुत्तस्स परित्तकरणसञ्ञाणत्ता तानि दिस्वा अमनुस्सा परित्तसञ्ञाय अपक्कमन्तीति आह ‘‘तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्ब’’न्ति.

एत्थ च आदितो पट्ठाय याव ‘‘आटानाटियपरित्तं (दी. नि. ३.२७५ आदयो) वा भणितब्ब’’न्ति एत्तकोयेव विनयट्ठकथाभतो पाळिमुत्तपरित्तकरणविनिच्छयो, न पन ततो परं वुत्तो, तस्मा ‘‘इध पना’’तिआदिको कथामग्गो समन्तपासादिकायं नत्थि, तीसु टीकासुपि तंसंवण्णनानयो नत्थि, तथापि सो सुत्तट्ठकथायं आगतोवाति तं दस्सेतुं ‘‘इध पन आटानाटियसुत्तस्स परिकम्मं वेदितब्ब’’न्तिआदिमाह. तत्थ इधाति ‘‘आटानाटियपरित्तं वा भणितब्ब’’न्ति वचने. पनाति विसेसत्थे निपातो. दीघनिकाये पाथिकवग्गे आगतस्स आटानाटियपरित्तस्स परिकम्मं एवं वेदितब्बन्ति योजना. यदि पठममेव न वत्तब्बं, अथ किं कातब्बन्ति आह ‘‘मेत्तसुत्त’’न्तिआदि. एवञ्हि लद्धासेवनं हुत्वा अतिओजवन्तं होति.

पिट्ठं वा मंसं वाति वा-सद्दो अनियमत्थो, तेन मच्छखण्डपूवखज्जकादयो सङ्गण्हाति. ओतारं लभन्तीति अत्तना पियायितखादनीयनिबद्धवसनट्ठानलाभताय अवतारणं लभन्ति. हरितूपलित्तन्ति अल्लगोमयलित्तं. इदञ्हि पोराणकचारित्तं भूमिविसुद्धकरणं. परिसुद्धं…पे… निसीदितब्बन्ति इमिना परित्तकारकस्स भिक्खुनो मेत्ताकरुणावसेन चित्तविसुद्धिपि इच्छितब्बाति दस्सेति. एवञ्हि सति उपरि वक्खमानउभयतो रक्खासंविधानेन समेति. टीकायं (दी. नि. टी. ३.२८२) पन ‘‘सरीरसुद्धिपि इच्छितब्बाति दस्सेती’’ति वुत्तं. तदेतं विचारेतब्बं. न हि ‘‘कायसुद्धिमत्तेन अमनुस्सानं पियो होती’’ति वुत्तं, मेत्तावसेनेव पन वुत्तं. वुत्तञ्हेतं भगवता ‘‘मेत्ताय, भिक्खवे, चेतोविमुत्तिया…पे… एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होती’’तिआदि (अ. नि. ११.१५; परि. ३३१; मि. प. ४.४.६).

परित्तकारको…पे… सम्परिवारितेनाति इदं परित्तकरणो बाहिरतो आरक्खासंविधानं, ‘‘मेत्त…पे… वत्तब्ब’’न्ति अब्भन्तरतो आरक्खासंविधानं, एवं उभयतो रक्खासंविधानं होति. एवञ्हि अमनुस्सा परित्तकारकस्स अन्तरायं कातुं न विसहन्ति. मङ्गलकथा वत्तब्बाति अमनुस्सानं तोसनत्थाय पण्णाकारं कत्वा महामङ्गलकथा कथेतब्बा. एवं उपरि वक्खमानेन ‘‘तुय्हं पण्णाकारत्थाय महामङ्गलकथा वुत्ता’’ति वचनेन समेति. टीकायं पन ‘‘पुब्बुपचारवसेन वत्तब्बा’’ति वुत्तं. सब्बसन्निपातोति तस्मिं विहारे तस्मिं गामक्खेत्ते सब्बेसं भिक्खूनं सन्निपातो घोसेतब्बो ‘‘चेतियङ्गणे सब्बेहि सन्निपतितब्ब’’न्ति. अनागन्तुंनाम न लभतीति अमनुस्सो बुद्धाणाभयेन राजाणाभयेन अनागन्तुं न लभति चतुन्नं महाराजूनं आणाट्ठानियत्ता. गहितकापदेसेन अमनुस्सोव पुच्छितो होतीति ‘‘अमनुस्सगहितको ‘त्वं को नामो’ति पुच्छितब्बो’’ति वुत्तं. मालागन्धादीसूति मालागन्धादिपूजासु. आसनपूजायाति चेतिये बुद्धासनपूजाय. पिण्डपातेति भिक्खुसङ्घस्स पिण्डपातदाने. एवं वत्थुप्पदेसेन चेतना वुत्ता, तस्मा पत्तिदानं सम्भवति.

देवतानन्ति यक्खसेनापतीनं. वुत्तञ्हि आटानाटियसुत्ते (दी. नि. ३.२८३, २९३) ‘‘इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्ब’’न्तिआदि. आटाति दब्बिमुखसकुणा. ते आटा नदन्ति एत्थाति आटानादं, देवनगरं, आटानादे कतं आटानादियं, सुत्तं. टीकायं (दी. नि. टी. ३.२८२) ‘‘परित्तं भणितब्बन्ति एत्थापि ‘मेत्तचित्तं पुरेचारिकं कत्वा’ति च ‘मङ्गलकथा वत्तब्बा’ति च ‘विहारस्स उपवने’ति च एवमादि सब्बं गिहीनं परित्तकरणे वुत्तं परिकम्मं कातब्बमेवा’’ति वुत्तं, एवं सति अट्ठकथायं (दी. नि. अट्ठ. ३.२८२) ‘‘एतं ताव गिहीनं परिकम्म’’न्ति वत्वा ‘‘सचे पन भिक्खू’’तिआदिना विसेसत्थजोतकेन पन-सद्देन सह वुच्चमानं ‘‘इदं भिक्खूनं परिकम्म’’न्ति वचनं निरत्थकं विय होति. अविसेसे हि सति भेदो कातब्बो न सिया. भिक्खूनञ्च यथावुत्ताव बाहिरारक्खा दुक्करा होति, तस्मा गिहीनं परित्तकरणे वुत्तपरिकम्मे असम्पज्जमानेपि अट्ठकथायं वुत्तनयेनेव कातुं वट्टतीति नो मति.

इदं पन इध आगतं आटानाटियसुत्तपरिकम्मं सुत्वा ‘‘इदं सुत्तं अमनुस्सानं अमनापं, सज्झायन्तस्स परित्तं करोन्तस्स अमनुस्सा अन्तरायं करेय्यु’’न्ति मञ्ञमाना पोराणा चतूहि महाराजेहि आरोचितं सब्बञ्ञुबुद्धेन देसितं मूलभूतं दीघनिकाये आगतं आटानाटियसुत्तं (दी. नि. ३.२७५ आदयो) पहाय मूलसुत्ततो गाथाछक्कमेव गहेत्वा अवसेसं सब्बं सुत्तं ठपेत्वा अञ्ञगाथायो पक्खिपित्वा ‘‘आटानाटियपरित्त’’न्ति ठपेसुं, तम्पि परित्तं अमूलभूतत्ता एकेनाकारेन धारेतुं असक्कोन्ता केचि संखित्तेन धारेन्ति, केचि वित्थारेन, केचि एकच्चा गाथायो पक्खिपन्ति, केचि निक्खिपन्ति, केचि भिक्खू तंमिस्सकपरित्तम्पि मङ्गलकरणकालादीसु वत्तुमविसहन्ता तं ठपेत्वा अञ्ञसुत्तानियेव भणन्ति, सब्बमेतं अयुत्तं विय दिस्सति. कस्मा? चत्तारोपि महाराजानो इमं आटानाटियं रक्खं संविदहमाना बुद्धसासने अमनुस्सानं पसादाय, चतस्सन्नं परिसानं अविहेठनाय एव संविदहिंसु, न अञ्ञेन कारणेन. वुत्तञ्हि तत्थ ‘‘तत्थ सन्ति उळारा यक्खानिवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना, तेसं पसादाय उग्गण्हातु भन्ते भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२७६).

सम्मासम्बुद्धेनपि इमस्स सुत्तस्स निगमने ‘‘उग्गण्हाथ भिक्खवे आटानाटियं रक्खं, परियापुणाथ भिक्खवे आटानाटियं रक्खं, धारेथ भिक्खवे आटानाटियं रक्खं, अत्थसंहिता भिक्खवे आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहाराया’’ति (दी. नि. ३.२९५) भिक्खूनं धारणं उय्योजितं आनिसंसञ्च पकासितं. अट्ठकथाचरियेहि च ‘‘बुद्धभासिते एकक्खरम्पि एकपदम्पि अपनेतब्बं नाम नत्थी’’ति वुत्तं, तस्मा चतूहि महाराजेहि संविदहितं सम्मासम्बुद्धेन आहच्चभासितं तिस्सो सङ्गीतियो आरुळ्हं पकतिआटानाटियसुत्तमेव धारेतुं सज्झायितुञ्च युत्तं, न भगवता अभासितं तिस्सो सङ्गीतियो अनारुळ्हं मिस्सकसुत्तन्ति. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.२८२) आगतं इदं आटानाटियपरित्तपरिकम्मं पन पकतिसज्झायनवाचनादिं सन्धाय अट्ठकथाचरियेहि न वुत्तं, अथ खो गहट्ठं वा पब्बजितं वा अमनुस्सेहि गहितकाले मोचापनत्थाय लोकियेहि मन्तं विय भणनं सन्धाय वुत्तं. वुत्तञ्हि तत्थ ‘‘अमनुस्सगहितको त्वं को नामोसीति पुच्छितब्बो’’तिआदि (दी. नि. अट्ठ. ३.२८२).

आटानाटिया रक्खा च नाम न सकलसुत्तं, अथ खो ‘‘विपस्सिस्स च नमत्थू’’ति पदं आदिं कत्वा चतुन्नं महाराजूनं वसेन चतुक्खत्तुं आगतं ‘‘जिनं वन्दाम गोतम’’न्ति पदं परियोसानं कत्वा वुत्तसुत्तेकदेसोयेव. कथं विञ्ञायतीति चे? ‘‘अथ खो वेस्सवणो महाराजा भगवतो अधिवासनं विदित्वा इमं आटानाटियं रक्खं अभासी’’ति आरभित्वा यथावुत्तसुत्तेकदेसस्स अवसाने ‘‘अयं खो मारिसा आटानाटिया रक्खा’’ति निय्यातितत्ता. तस्मा यथा नाम ब्यग्घादयो अत्तनो भक्खं विलुम्पन्तानं बलवदुट्ठचित्ता भवन्ति, एवं अत्तना गहितमनुस्सं मोचापेन्तानं अमनुस्सा पदुट्ठचित्ता होन्ति. इति तथा मोचापेतुं आरद्धकाले भिक्खूनं परिस्सयविनोदनत्थं इमं आटानाटियपरित्तपरिकम्मं अट्ठकथाचरियेहि वुत्तन्ति दट्ठब्बं. अयं परित्तकरणविनिच्छयकथालङ्कारो.

२०. अनामट्ठपिण्डपातोति (वि. वि. टी. १.१८५) एत्थ अमसियित्थाति आमट्ठो, न आमट्ठो अनामट्ठो. पिण्डं पिण्डं हुत्वा पततीति पिण्डपातो. अनामट्ठो च सो पिण्डपातो चाति तथा, अग्गहितअग्गो, अपरिभुत्तो पिण्डपातोति अत्थो. सचेपि कहापणग्घनको होतीति इमिना दायकेहि बहुब्यञ्जनेन सम्पादेत्वा सक्कच्चं दिन्नभावं दीपेति. तेन वुत्तं ‘‘सद्धादेय्यविनिपातनं नत्थी’’ति, एवं सक्कच्चं सद्धाय दिन्नं महग्घभोजनम्पि मातापितूनं दत्वा सद्धादेय्यविनिपातनं नाम न होति, पगेव अप्पग्घभोजनेति अधिप्पायो. मातादिपञ्चकंयेव वत्वा भेसज्जकरणे विय अपरेसम्पि दसन्नं दातुं वट्टतीति अवुत्तत्ता अञ्ञेसं ञातकानम्पि पेसेत्वा दातुं न वट्टतीति सिद्धं, ‘‘विहारं सम्पत्तस्स पन यस्स कस्सचि आगन्तुकस्स वा’’इच्चादिवक्खमानत्ता विहारं सम्पत्तानं ञातकानम्पि आगन्तुकसामञ्ञेन दातुं वट्टतीति च. थालकेति सङ्घिके कंसादिमये थालके. पत्तोपि एत्थ सङ्गय्हति. न वट्टतीति इमिना दुक्कटन्ति दस्सेति. दामरिकचोरस्साति रज्जं पत्थेन्तस्स पाकटचोरस्स. अदीयमानेपि ‘‘न देन्ती’’ति कुज्झन्तीति सम्बन्धो.

आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स पटिसन्थरणं पिदहनं पटिसन्थारो. सो पन धम्मामिसवसेन दुविधो. तत्थ आमिसपटिसन्थारं सन्धाय ‘‘कस्स कातब्बो, कस्स न कातब्बो’’ति वुत्तं. आगन्तुकस्स वा…पे… कातब्बोयेवाति वुत्तमत्थं पाकटं कातुं ‘‘आगन्तुकं तावा’’तिआदिमाह. खीणपरिब्बयन्ति इमिना अगतिभावं करुणाट्ठानतञ्च दस्सेति. तेन च तब्बिधुरानं समिद्धानं आगन्तुकत्तेपि दातुं न वट्टतीति सिद्धं होति. ‘‘अपच्चासीसन्तेना’’ति वत्वा पच्चासीसनप्पकारं दस्सेतुं ‘‘मनुस्सा नामा’’तिआदि वुत्तं. अननुञ्ञातानं पन अपच्चासीसन्तेनपि दातुं न वट्टति सद्धादेय्यविनिपातत्ता, पच्चासाय पन सति कुलदूसनम्पि होति. उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्ते मनुस्से पलापेत्वा. वरपोत्थकचित्तत्थरणन्ति अनेकप्पकारं इत्थिपुरिसादिउत्तमरूपविचित्तं अत्थरणं. अयं पटिसन्थारविनिच्छयकथालङ्कारो.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

भेसज्जादिविनिच्छयकथालङ्कारो नाम

ततियो परिच्छेदो.

४. विञ्ञत्तिविनिच्छयकथा

२१. एवं भेसज्जादिविनिच्छयं कथेत्वा इदानि विञ्ञत्तिविनिच्छयं कथेतुं ‘‘विञ्ञत्तीति याचना’’तिआदिमाह. तत्थ विञ्ञापना विञ्ञत्ति, ‘‘इमिना नो अत्थो’’ति विञ्ञापना, याचनाति वुत्तं होति. तेनाह ‘‘विञ्ञत्तीति याचना’’ति. तत्र विञ्ञत्तियं अयं मया वक्खमानो विनिच्छयो वेदितब्बोति योजना. मूलच्छेज्जायाति (वि. वि. टी. १.३४२) परसन्तकभावतो मोचेत्वा अत्तनो एव सन्तककरणवसेन. एवं याचतो अञ्ञातकविञ्ञत्तिदुक्कटञ्चेव दासपटिग्गहदुक्कटञ्च होति ‘‘दासिदासपटिग्गहणा पटिविरतो (दी. नि. १.१०, १९४) होती’’ति वचनं निस्साय अट्ठकथायं पटिक्खित्तत्ता. ञातकपवारितट्ठानतो पन दासं मूलच्छेज्जाय याचन्तस्स सादियनवसेनेव दुक्कटं. सककम्मन्ति पाणवधकम्मं. इदञ्च पाणातिपातदोसपरिहाराय वुत्तं, न विञ्ञत्तिपरिहाराय. अनियमेत्वापि न याचितब्बाति सामीचिदस्सनत्थं वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि. यदिच्छकं कारापेतुं वट्टतीति ‘‘हत्थकम्मं याचामि, देथा’’तिआदिना अयाचित्वापि वट्टति, सकिच्चपसुतम्पि एवं कारापेन्तस्स विञ्ञत्ति नत्थि एव, सामीचिदस्सनत्थं पन विभजित्वा वुत्तं.

सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदस्सनत्थं. मूलं देथाति वत्तुं वट्टतीति ‘‘मूलं दस्सामा’’ति पठमं वुत्तत्ता विञ्ञत्ति वा ‘‘मूल’’न्ति वचनस्स कप्पियाकप्पियवत्थुसामञ्ञवचनत्ता अकप्पियवचनं वा निट्ठितभतिकिच्चानं दापनतो अकप्पियवत्थुसादियनं वा न होतीति कत्वा वुत्तं. मूलच्छेज्जाय वाति इदं इध थम्भादीनं दासिदासादिभावाभावतो वुत्तं. अनज्झावुत्थकन्ति अपरिग्गहितं, अस्सामिकन्ति अत्थो.

२२. न केवलञ्च…पे… चीवरादीनि कारापेतुकामेनातिआदीसु चीवरं कारापेतुकामस्स अञ्ञातकअप्पवारिततन्तवायेहि हत्थकम्मयाचनवसेन वायापने विञ्ञत्तिपच्चया दुक्कटाभावेपि चीवरवायापनसिक्खापदेन यथारहं पाचित्तियदुक्कटानि होन्तीति वेदितब्बं. अकप्पियकहापणादि न दातब्बन्ति कप्पियमुखेन लद्धम्पि तत्थ कम्मकरणत्थाय इमस्स कहापणं देहीति वत्वा ‘‘दातुं वट्टती’’ति वुत्तं. पुब्बे कतकम्मस्स दापने किञ्चापि दोसो न दिस्सति, तथापि असारुप्पमेवाति वदन्ति. कतकम्मत्थायपि कप्पियवोहारेन परियायतो भतिं दापेन्तस्स नत्थि दोसो, सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘अकप्पियकहापणादि न दातब्बन्ति किञ्चापि अकप्पियकहापणादिं असादियन्तेन कप्पियवोहारतो दातुं वट्टति, तथापि सारुप्पं न होति, मनुस्सा च एतस्स सन्तकं किञ्चि अत्थीति विहेठेतब्बं मञ्ञन्तीति अकप्पियकहापणादिदानं पटिक्खित्त’’न्ति वुत्तं. तथेव पाचेत्वाति हत्थकम्मवसेनेव पाचेत्वा. ‘‘किं भन्ते’’ति एत्तकेपि पुच्छिते यदत्थाय पविट्ठो, तं कथेतुं लभति पुच्छितपञ्हत्ता.

२३. वत्तन्ति चारित्तं, आपत्ति पन न होतीति अधिप्पायो. कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय मक्खिकबीजनेन पण्णादिछेदे बीजगामकोपनस्स चेव तत्थ लग्गरजादिअप्पटिग्गहितकस्स च परिहारत्थाय वुत्तं, तदुभयासङ्काय असति तथा अकरणे दोसो नत्थि. सारत्थदीपनियं (सारत्थ. टी. १.३४२) पन ‘‘कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय लग्गरजस्मिं पत्ते पतितेपि साखं छिन्दित्वा खादितुकामतायपि सति सुखपरिभोगत्थं वुत्त’’न्ति वुत्तं. नदियादीसु उदकस्स अपरिग्गहितत्ता ‘‘आहराति वत्तुं वट्टती’’ति वुत्तं. गेहतो…पे… नेव वट्टतीति परिग्गहितुदकत्ता विञ्ञत्तिया दुक्कटं होतीति अधिप्पायो. ‘‘न आहटं परिभुञ्जितु’’न्ति वचनतो विञ्ञत्तिया आपन्नं दुक्कटं देसेत्वापि तं वत्थुं परिभुञ्जन्तस्स परिभोगे परिभोगे दुक्कटमेव, पञ्चन्नम्पि सहधम्मिकानं न वट्टति.

‘‘अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्ब’’न्ति सामञ्ञतो वुत्तत्ता अत्तनो अत्थाय यं किञ्चि हत्थकम्मं कारेतुं न वट्टति. यं पन अलज्जी निवारियमानोपि बीजनादिं करोति, तत्थ दोसो नत्थि, चेतियकम्मादीनि पन तेहि कारापेतुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘अलज्जीहि…पे… न कारेतब्बन्ति इदं उत्तरिभङ्गाधिकारत्ता अज्झोहरणीयं सन्धाय वुत्तं, बाहिरपरिभोगेसु पन अलज्जीहिपि हत्थकम्मं कारेतुं वट्टती’’ति वुत्तं. एत्थ च ‘‘अलज्जीहि सामणेरेही’’ति वुत्तत्ता ‘‘सञ्चिच्च आपत्तिं आपज्जती’’ति (परि. ३५९) अलज्जिलक्खणं उक्कट्ठवसेन उपसम्पन्ने पटिच्च उपलक्खणतो वुत्तन्ति तंलक्खणविरहितानं सामणेरादीनं लिङ्गत्थेनगोत्रभुपरियोसानानं भिक्खुपटिञ्ञानं दुस्सीलानम्पि साधारणवसेन अलज्जिलक्खणं यथाठपितपटिपत्तिया अतिट्ठनमेवाति गहेतब्बं.

२४. गोणं पन…पे… आहरापेन्तस्स दुक्कटन्ति विञ्ञत्तिक्खणे विञ्ञत्तिपच्चया, पटिलाभक्खणे गोणानं सादियनपच्चया च दुक्कटं. गोणञ्हि अत्तनो अत्थाय अविञ्ञत्तिया लद्धम्पि सादितुं न वट्टति ‘‘हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) वुत्तत्ता. तेनेवाह ‘‘ञातकपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टती’’ति. एत्थ च विञ्ञत्तिदुक्कटाभावेपि अकप्पियवत्थुयाचनेपि पटिग्गहणेपि दुक्कटमेव. रक्खित्वाति चोरादिउपद्दवतो रक्खित्वा. जग्गित्वाति तिणअन्नादीहि पोसेत्वा. न सम्पटिच्छितब्बन्ति अत्तनो अत्थाय गोसादियनस्स पटिक्खित्तत्ता वुत्तं.

२५. ञातकपवारितट्ठाने पन वट्टतीति सकटस्स सम्पटिच्छितब्बत्ता मूलच्छेज्जवसेन याचितुं वट्टति. तावकालिकं वट्टतीति उभयत्थापि वट्टतीति अत्थोति विमतिविनोदनियं (वि. वि. टी. १.३४२) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.३४२) पन ‘‘सकटं देथाति…पे… न वट्टतीति मूलच्छेज्जवसेन सकटं देथाति वत्तुं न वट्टति. तावकालिकं वट्टतीति तावकालिकं कत्वा सब्बत्थ याचितुं वट्टती’’ति वुत्तं. वासिआदीनि पुग्गलिकानिपि वट्टन्तीति आह ‘‘एस नयो वासी’’तिआदि. वल्लिआदीसु च परपरिग्गहितेसु एस नयोति योजेतब्बं. गरुभण्डप्पहोनकेसुयेवाति इदं विञ्ञत्तिं सन्धाय वुत्तं, अदिन्नादाने पन तिणसलाकं उपादाय परपरिग्गहितं थेय्यचित्तेन गण्हतो अवहारो एव, भण्डग्घेन कारेतब्बो. वल्लिआदीसूति एत्थ आदि-सद्देन पाळिआगतानं वेळुमुञ्जपब्बजतिणमत्तिकानं सङ्गहो दट्ठब्बो. तत्थ च यस्मिं पदेसे हरितालजातिहिङ्गुलिकादि अप्पकम्पि महग्घं होति, तत्थ तं तालपक्कप्पमाणतो ऊनम्पि गरुभण्डमेव, विञ्ञापेतुञ्च न वट्टति.

२६. साति विञ्ञत्ति. परिकथादीसु ‘‘सेनासनं सम्बाध’’न्तिआदिना परियायेन कथनं परिकथा नाम. उजुकमेव अकथेत्वा ‘‘भिक्खूनं किं पासादो न वट्टती’’तिआदिना अधिप्पायो यथा विभूतो होति, एवं कथनं ओभासो नाम. सेनासनादिअत्थं भूमिपरिकम्मादिकरणवसेन पच्चयुप्पादाय निमित्तकरणं निमित्तकम्मं नाम. तीसु पच्चयेसु विञ्ञत्तिआदयो दस्सिता, गिलानपच्चये पन कथन्ति आह ‘‘गिलानपच्चये पना’’तिआदि. तथा उप्पन्नं पन भेसज्जं रोगे वूपसन्ते भुञ्जितुं वट्टति, न वट्टतीति? तत्थ विनयधरा ‘‘भगवता रोगसीसेन परिभोगस्स द्वारं दिन्नं, तस्मा अरोगकालेपि भुञ्जितुं वट्टति, आपत्ति न होती’’ति वदन्ति, सुत्तन्तिका पन ‘‘किञ्चापि आपत्ति न होति, आजीवं पन कोपेति, तस्मा सल्लेखपटिपत्तियं ठितस्स न वट्टति, सल्लेखं कोपेती’’ति वदन्तीति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

विञ्ञत्तिविनिच्छयकथालङ्कारो नाम

चतुत्थो परिच्छेदो.

५. कुलसङ्गहविनिच्छयकथा

२७. एवं विञ्ञत्तिविनिच्छयं कथेत्वा इदानि कुलसङ्गहविनिच्छयं कथेतुं ‘‘कुलसङ्गहो’’तिआदिमाह. तत्थ सङ्गण्हनं सङ्गहो, कुलानं सङ्गहो कुलसङ्गहो, पच्चयदायकादीनं गिहीनं अनुग्गहकरणं. अनुग्गहत्थो हेत्थ सङ्गह-सद्दो यथा ‘‘पुत्तदारस्स सङ्गहो’’ति (खु. पा. ५.६; सु. नि. २६५).

२८. तत्थ कोट्टनन्ति सयं छिन्दनं. कोट्टापनन्ति ‘‘इमं छिन्दा’’ति अञ्ञेसं छेदापनं. आळिया बन्धनन्ति यथा गच्छमूले उदकं सन्तिट्ठति, तथा समन्ततो बन्धनं. उदकस्साति अकप्पियउदकस्स ‘‘कप्पियउदकसिञ्चन’’न्ति विसुं वक्खमानत्ता, तञ्च आरामादिअत्थं रोपने अकप्पियवोहारेसुपि कप्पियवोहारेसुपि कप्पियउदकसिञ्चनादि वट्टतीति वक्खमानत्ता इधापि विभागं कत्वा कप्पियउदकसिञ्चनादि विसुं दस्सितं. एत्थ च कतमं अकप्पियउदकं, कतमं पन कप्पियउदकन्ति? सप्पाणकं अकप्पियउदकं, अप्पाणकं कप्पियउदकन्ति. कथं विञ्ञायतीति चे, ‘‘यो पन भिक्खु जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा पाचित्तिय’’न्ति वचनतो. यथा कोट्टनखणनादिकायिककिरियापि अकप्पियवोहारे सङ्गहिता, एवं मातिकाउजुकरणादिकप्पियवोहारेपीति आह ‘‘सुक्खमातिकाय उजुकरण’’न्ति. हत्थपादमुखधोवननहआनोदकसिञ्चनन्ति इमिनापि पकारन्तरेन कप्पियउदकसिञ्चनमेव दस्सेति. अकप्पियवोहारे कोट्टनखणनादिवसेन सयं करणस्सपि कथं सङ्गहोति? अकप्पियन्ति वोहरियतीति अकप्पियवोहारोति अकप्पियभूतं करणकारापनादि सब्बमेव सङ्गहितं, न पन अकप्पियवचनमत्तन्ति दट्ठब्बं. कप्पियवोहारेपि एसेव नयो. सुक्खमातिकाय उजुकरणन्ति इमिना पुराणपण्णादीनं हरणम्पि सङ्गहितन्ति दट्ठब्बं. कुदालादीनि भूमियं ठपेत्वा ठानतो हत्थेन गहेत्वा ठानमेव पाकटतरन्ति ‘‘ओभासो’’ति वुत्तं.

२९. महापच्चरिवादं पतिट्ठापेतुकामो पच्छा वदति. वनत्थायाति इदं केचि ‘‘वतत्थाया’’ति पठन्ति, तेसं वतिअत्थायाति अत्थो. वजिरबुद्धिटीकायम्पि तथेव वुत्तं, ‘‘आरामरोपा वनरोपा, ये नरा सेतुकारका’’ति (सं. नि. १.४७) वचनतो पन तं विचारेतब्बं. अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं ‘‘न केवलञ्च सेस’’न्तिआदिमाह. यं किञ्चि मातिकन्ति सुक्खमातिकं वा असुक्खमातिकं वा. कप्पियउदकं सिञ्चितुन्ति इमिना ‘‘कप्पियउदकं सिञ्चथा’’ति वत्तुम्पि वट्टतीति दस्सेति. सयं रोपेतुम्पि वट्टतीति इमिना ‘‘रोपेही’’ति वत्तुम्पि वट्टतीतिपि सिद्धं.

३०. पाचित्तियञ्चेव दुक्कटञ्चाति पथवीखणनपच्चया पाचित्तियं, कुलसङ्गहपच्चया दुक्कटं. अकप्पियवोहारेनाति ‘‘इदं खण, इदं रोपेही’’ति अकप्पियवोहारेन. दुक्कटमेवाति कुलसङ्गहपच्चया दुक्कटं. उभयत्राति कप्पियाकप्पियपथवियं.

सब्बत्थाति कुलसङ्गहपरिभोगआरामादिअत्थाय रोपिते. दुक्कटम्पीति न केवलं पाचित्तियमेव. कप्पियेनाति कप्पियउदकेन. तेसंयेव द्विन्नन्ति कुलसङ्गहपरिभोगानं. दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने, कप्पियवोहारेन वा अकप्पियवोहारेन वा सिञ्चापने दुक्कटं, परिभोगत्थाय सयं सिञ्चने, अकप्पियवोहारेन सिञ्चापने च दुक्कटं. पयोगबहुलतायाति सयं करणे, कायपयोगस्स कारापने वचीपयोगस्स बहुत्तेन. आपत्तिबहुलता वेदितब्बाति एत्थ सयं सिञ्चने धारापच्छेदगणनाय आपत्तिगणना वेदितब्बा. सिञ्चापने पन पुनप्पुनं आणापेन्तस्स वाचाय वाचाय आपत्ति, सकिं आणत्तस्स बहुसिञ्चने एकाव.

ओचिनने दुक्कटपाचित्तियानीति कुलसङ्गहपच्चया दुक्कटं, भूतगामपातब्यताय पाचित्तियं. अञ्ञत्थाति वत्थुपूजादिअत्थाय ओचिनने. सकिं आणत्तोति अकप्पियवोहारेन आणत्तो. पाचित्तियमेवाति अकप्पियवोहारेन आणत्तत्ता भूतगामसिक्खापदेन (पाचि. ९०-९१) पाचित्तियं. कप्पियवचनेन पन वत्थुपूजादिअत्थाय ओचिनापेन्तस्स अनापत्तियेव.

३१. गन्थनेन निब्बत्तं दामं गन्थिमं. एस नयो सेसेसुपि. न वट्टतीति कुलसङ्गहत्थाय, वत्थुपूजादिअत्थाय वा वुत्तनयेन करोन्तस्स कारापेन्तस्स च दुक्कटन्ति अत्थो. वट्टतीति वत्थुपूजादिअत्थाय वट्टति, कुलसङ्गहत्थाय पन कप्पियवोहारेन कारापेन्तस्सपि दुक्कटमेव. पुरिमनयेनेवाति ‘‘भिक्खुस्स वा’’तिआदिना वुत्तनयेन. धम्मासनविताने बद्धकण्टकेसु पुप्फानि विनिविज्झित्वा ठपेन्तीति सम्बन्धो. उपरूपरि विज्झित्वा छत्तसदिसं कत्वा आवुणनतो ‘‘छत्ताधिछत्तं विया’’ति वुत्तं. ‘‘कदलिक्खन्धम्ही’’तिआदिना वुत्तं सब्बमेव सन्धाय ‘‘तं अतिओळारिकमेवा’’ति वुत्तं, सब्बत्थ करणे, अकप्पियवोहारेन कारापने च दुक्कटमेवाति अत्थो. पुप्फविज्झनत्थं कण्टकम्पि बन्धितुं न वट्टतीति इमस्स उपलक्खणत्ता पुप्फदामोलम्बकादिअत्थाय रज्जुबन्धनादिपि न वट्टतीति केचि वदन्ति. अञ्ञे पन ‘‘पुप्फविज्झनत्थं कण्टकन्ति विसेसितत्ता तदत्थं कण्टकमेव बन्धितुं न वट्टति, तञ्च अट्ठकथापमाणेना’’ति वदन्ति, वीमंसित्वा गहेतब्बं. पुप्फपटिच्छकं नाम दन्तादीहि कतं पुप्फाधानं. एतम्पि नागदन्तकम्पि सछिद्दमेव गहेतब्बं. असोकपिण्डियाति असोकसाखानं, पुप्फानं वा समूहे. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘असोकपिण्डियाति असोकपुप्फमञ्जरिकाया’’ति वुत्तं. धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फप्पवेसनत्थं आविज्झित्वा बन्धरज्जु. विमतिविनोदनियं (वि. वि. टी. १.४३१) पन ‘‘धम्मरज्जु नाम चेतियादीनि परिक्खिपित्वा तेसञ्च रज्जुया च अन्तरा पुप्फप्पवेसनत्थाय बन्धरज्जु. सिथिलवट्टिताय वा वट्टिया अब्भन्तरे पुप्फप्पवेसनत्थाय एवं बन्धातिपि वदन्ती’’ति वुत्तं.

मत्थकदामन्ति धम्मासनादिमत्थके पलम्बकदामं. तेसंयेवाति उप्पलादीनं एव. वाकेन वाति पुप्फनाळं फालेत्वा पुप्फेन एकाबद्धट्ठितवाकेन दण्डेन च एकाबद्धेनेव. एतेन पुप्फं बीजगामसङ्गहं न गच्छति पञ्चसु बीजेसु अपविट्ठत्ता पण्णं विय, तस्मा कप्पियं अकारापेत्वापि विकोपने दोसो नत्थि. यञ्च छिन्नस्सपि मकुळस्स विकसनं, तम्पि अतितरुणस्स अभावा वुड्ढिलक्खणं न होति, परिणतस्स पन मकुळस्स पत्तानं सिनेहे परियादानं गते विसुंभावो एव विकासो, तेनेव छिन्नमकुळविकासो अछिन्नमकुळविकासतो परिहीनो, मिलातनियुत्तो वा दिस्सति. यञ्च मिलातस्स उदकसञ्ञोगे अमिलानतापज्जनं, तम्पि तम्बुलपण्णादीसु समानं वुड्ढिलक्खणं न होति. पाळिअट्ठकथासु च न कत्थचि पुप्फानं कप्पियकरणं आगतं, तस्मा पुप्फं सब्बथा अबीजमेवाति विञ्ञायति, वीमंसित्वा गहेतब्बं.

‘‘पसिब्बके विया’’ति वुत्तत्ता पुप्फं पसिब्बके वा पसिब्बकसदिसं बन्धे यत्थ कत्थचि चीवरे वा पक्खिपितुं वट्टतीति सिद्धं. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘खन्धे ठपितकासावस्साति खन्धे ठपितसङ्घाटिं सन्धाय वुत्तं. तञ्हि तथाबन्धितुं सक्का भवेय्य. इमिना च अञ्ञम्पि तादिसं कासावं वा वत्थं वा वुत्तनयेन बन्धित्वा तत्थ पुप्फानि पक्खिपितुं वट्टतीति सिद्धं. अंसभण्डिकपसिब्बके पक्खित्तसदिसत्ता वेठिमं नाम न जातं, तस्मा सिथिलबन्धस्स अन्तरन्तरा पक्खिपितुम्पि वट्टतीति वदन्ती’’ति वुत्तं. हेट्ठा दण्डकं पन बन्धितुं न वट्टतीति रज्जुआदीहि बन्धनं सन्धाय वुत्तं, पुप्फस्सेव पन अच्छिन्नदण्डकेहि बन्धितुं वट्टति एव.

पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेन पूरणं सन्धाय वुत्तं, तिरियतो हरणं पन वायिमं नाम होति, न पुरिमं. ‘‘पुरिमट्ठानं अतिक्कामेती’’ति सामञ्ञतो वुत्तत्ता पुरिमं पुप्फकोटिं फुसापेत्वा वा अफुसापेत्वा वा परिक्खिपनवसेन अतिक्कामेन्तस्स आपत्तियेव. बन्धितुं वट्टतीति पुप्फरहिताय सुत्तवाककोटिया बन्धितुं वट्टति. एकवारं हरित्वा परिक्खिपित्वाति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं पुप्फपटकरणञ्च सन्धाय वुत्तं, तस्मा चेतियं वा बोधिं वा परिक्खिपन्तेन एकवारं परिक्खिपित्वा पुरिमट्ठानं सम्पत्ते अञ्ञस्स दातब्बं, तेनपि एकवारं परिक्खिपित्वा तथेव कातब्बं. पुप्फपटं करोन्तेन च हरित्वा अञ्ञस्स दातब्बं, तेनपि तथेव कातब्बं. सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति.

परेहि पूरितन्ति दीघतो पसारितं. वायितुन्ति तिरियतो हरितुं, तं पन एकवारम्पि न लभति. पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि अञ्ञमञ्ञं फुसापेत्वापि ठपेन्तेन. पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टतीति वदन्ति.

३२. घटिकदामओलम्बकोति हेट्ठाभागे घटिकाकारयुत्तो, दारुघटिकाकारो वा ओलम्बको. सारत्थदीपनियं (सारत्थ. टी. २.४३१) पन ‘‘घटिकदामओलम्बकोति अन्ते घटिकाकारयुत्तो यमकदामओलम्बको’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४३१) पन ‘‘घटिकदामओलम्बकोति यमकदामओलम्बकोति लिखित’’न्ति वुत्तं, एकेकं पन दामं निक्खन्तसुत्तकोटियाव बन्धित्वा ओलम्बितुं वट्टति, पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटिं सङ्घटितुं वट्टति. अड्ढचन्दाकारेन मालागुणपरिक्खेपोति अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनं, तेनेव तं पुरिमे पविट्ठं, तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरेतुं न वट्टति. एकवारं पन अड्ढचन्दाकारकरणे मालागुणं हरितुं वट्टतीति वदन्ति. पुप्फदामकरणन्ति एत्थ सुत्तकोटियं गहेत्वापि एकतो कातुं न वट्टतीति वदन्ति. सुत्तमयं गेण्डुकं नाम, गेण्डुकखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति. परसन्तकं देति, दुक्कटमेवाति विस्सासग्गाहेन परसन्तकं गहेत्वा देन्तं सन्धाय वुत्तं. थुल्लच्चयन्ति एत्थ भण्डदेय्यम्पि होति.

३३. तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि पुप्फं देन्तेन वत्थुपूजनत्थायेव दातब्बन्ति दस्सेति. ‘‘मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाया’’ति एत्तकमेव वुत्तत्ता ‘‘इमं विक्किणित्वा जीविस्सन्ती’’ति मातापितूनं वट्टति, सेसञातकानं तावकालिकमेव दातुं वट्टति. कस्सचिपीति ञातकस्स वा अञ्ञातकस्स वा कस्सचिपि. ञातिसामणेरेहेवाति तेसं गिहिपरिकम्ममोचनत्थं वुत्तं. इतरेति अञ्ञातका. तेहिपि सामणेरेहि आचरियुपज्झायानं वत्तसीसेन हरितब्बं. सम्पत्तानं सामणेरानं उपड्ढभागं दातुं वट्टतीति सङ्घिकस्स लाभस्स उपचारसीमट्ठसामणेरानम्पि सन्तकत्ता तेसम्पि उपड्ढभागो लब्भतेवाति कत्वा वुत्तं. चूळकन्ति उपड्ढभागतोपि उपड्ढं. चतुत्थभागस्सेतं अधिवचनं. सामणेरा…पे… ठपेन्तीति इदं अरक्खितअगोपितं सन्धाय वुत्तं. सारत्थदीपनियं पन ‘‘वस्सग्गेन अभाजनीयं सन्धाय वुत्त’’न्ति वुत्तं. तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा.

३४. सामणेरेहि दापेतुं न लभन्तीति इदं सामणेरेहि गिहिकम्मं कारितं विय होतीति वुत्तं, न पन पुप्फदानं होतीति सामणेरानम्पि न वट्टनतो. वुत्तञ्च ‘‘सयमेवा’’तिआदि. न हि तं पुप्फदानं नाम सिया. यदि हि तथा आगतानं तेसं दानं पुप्फदानं नाम भवेय्य, सामणेरेहिपि दातुं न लब्भेय्य. सयमेवाति सामणेरा सयमेव. यागुभत्तादीनि आदायाति इदं भिक्खूनं अत्थाय यागुभत्तादिसम्पादनं सन्धाय वुत्तत्ता ‘‘न वट्टती’’ति अविसेसेन वुत्तं. अविसेसेन वुत्तन्ति इमिना सब्बेसम्पि न वट्टतीति दस्सेति.

३५. वुत्तनयेनेवाति ‘‘मातापितूनं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापि पक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव. मातापितूनञ्च हरापेन्तेन ञातिसामणेरेहेव हरापेतब्बं. इतरे पन यदि सयमेव इच्छन्ति, वट्टती’’ति इमं पुप्फदाने वुत्तनयं फलदानेपि अतिदिसति, तस्मा फलम्पि मातापितूनं हरणहरापनादिना दातुं वट्टति, सेसञातीनं पक्कोसापेत्वाव. इदानि ‘‘यो हरित्वा वा हरापेत्वा वा…पे… इस्सरवताय ददतो थुल्लच्चय’’न्ति (पारा. अट्ठ. २.४३६-४३७) इमं पुप्फदाने वुत्तनयं फलदाने सङ्खिपित्वा दस्सेन्तो ‘‘कुलसङ्गहत्थाय पना’’तिआदिमाह. खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तं. फलपरिच्छेदेनाति ‘‘एत्तकानि फलानि दातब्बानी’’ति एवं फलपरिच्छेदेन वा. रुक्खपरिच्छेदेन वाति ‘‘इमेहि रुक्खेहि दातब्बानी’’ति एवं रुक्खपरिच्छेदेन वा. परिच्छिन्नेसुपि पन रुक्खेसु ‘‘इध फलानि सुन्दरानि, इतो गण्हथा’’ति वदन्तेन कुलसङ्गहो कतो नाम होतीति आह ‘‘एवं पन न वत्तब्ब’’न्ति. रुक्खच्छल्लीति रुक्खत्तचो, सा ‘‘भाजनीयभण्ड’’न्ति वुत्ता. वुत्तनयेनाति पुप्फफलादीसु वुत्तनयेन कुलसङ्गहो होतीति दस्सेति.

३६. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनियं. तेनाह ‘‘गिहीनं दूतेय्यं सासनहरणकम्म’’न्ति. दूतस्स कम्मं दूतेय्यं. पठमं सासनं अग्गहेत्वापि…पे… पदे पदे दुक्कटन्ति इदं ‘‘तस्स सासनं आरोचेस्सामी’’ति इमिना अधिप्पायेन गमनं सन्धाय वुत्तं. तस्स पन सासनं पटिक्खिपित्वा सयमेव कारुञ्ञे ठितो गन्त्वा अत्तनो पतिरूपं सासनं आरोचेति, अनापत्ति. गिहीनञ्च कप्पियसासनं हरितुं वट्टतीति सम्बन्धो. इमेहि पन अट्ठहि कुलदूसककम्मेहीति पुप्फदानं फलदानं चुण्णदानं मत्तिकदानं दन्तकट्ठदानं वेळुदानं पण्णदानं जङ्घपेसनिकन्ति इमेहि यथावुत्तेहि. पब्बाजनीयकम्मकतोति कुलदूसनपच्चया कतपब्बाजनीयकम्मो.

३७. सेक्खभूमियं वाति इमिना झानभूमिम्पि सङ्गण्हाति. तिण्णं विवेकानन्ति कायचित्तउपधिविवेकभूतानं तिण्णं विवेकानं. पिण्डाय चरणस्स भोजनपरियोसानत्ता वुत्तं ‘‘याव भोजनपरियोसान’’न्ति. भुत्वा आगच्छन्तस्सपि पुन वुत्तनयेनेव पणिधाय चीवरसण्ठापनादीनि करोन्तस्स दुक्कटमेवाति दट्ठब्बं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

कुलसङ्गहविनिच्छयकथालङ्कारो नाम

पञ्चमो परिच्छेदो.

६. मच्छमंसविनिच्छयकथा

३८. एवं कुलसङ्गहविनिच्छयं कथेत्वा इदानि मच्छमंसविनिच्छयं कथेतुं ‘‘मच्छमंसेसु पना’’तिआदि वुत्तं. तत्थ थले ठपितमत्ते मरति, केवट्टादीहि वा मारियतीति मच्छो. मच्छस्स इदन्ति मच्छं, मसियते आमसियतेति मंसं, मच्छञ्च मंसञ्च मच्छमंसानि, तेसु. मच्छमंसेसु पन विनिच्छयो एवं वेदितब्बोति योजना. मच्छग्गहणेनाति एत्थ निद्धारणं न कातब्बं. पन-सद्दो पक्खन्तरत्थो, दिवासेय्यादीसु विनिच्छयतो अपरो मच्छमंसेसु विनिच्छयो वेदितब्बोति अत्थो. गय्हते अनेनाति गहणं. किं तं? सद्दो, मच्छइति गहणं मच्छग्गहणं, तेन मच्छग्गहणेन, मच्छसद्देनाति अत्थो. मंसेसु पन…पे… अकप्पियानीति एत्थ मनुस्समंसं समानजातिमंसतो पटिक्खित्तं. हत्थिअस्सानं मंसानि राजङ्गतो, सुनखअहीनं जेगुच्छभावतो, सेसानं वाळमिगत्ता भिक्खूनं परिबन्धविमोचनत्थं पटिक्खित्तन्ति दट्ठब्बं.

तिकोटिपरिसुद्धन्ति दिट्ठसुतपरिसङ्कितसङ्खाताहि तीहि कोटीहि तीहि आकारेहि तीहि कारणेहि परिसुद्धं, विमुत्तन्ति अत्थो. तत्थ अदिट्ठअसुतानि चक्खुविञ्ञाणसोतविञ्ञाणानं अनारम्मणभावतो जानितब्बानि. अपरिसङ्कितं पन कथं जानितब्बन्ति आह ‘‘अपरिसङ्कितं पना’’तिआदि, तीणि परिसङ्कितानि ञत्वा तेसं पटिपक्खवसेन अपरिसङ्कितं जानितब्बन्ति अत्थो. इदानि तानि तीणि परिसङ्कितानि च एवं परिसङ्किते सति भिक्खूहि कत्तब्बविधिञ्च तेन विधिना अपरिसङ्किते सति कत्तब्बभावञ्च वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदिमाह. तत्थ दिस्वा परिसङ्कितं दिट्ठपरिसङ्कितं नाम. सुत्वा परिसङ्कितं सुतपरिसङ्कितं नाम. अदिस्वा असुत्वा तक्केन अनुमानेन परिसङ्कितं तदुभयविनिमुत्तपरिसङ्कितं नाम. तं तिविधम्पि परिसङ्कितसामञ्ञेन एका कोटि होति, ततो विमुत्तं अपरिसङ्कितं नाम. एवं अदिट्ठं असुतं अपरिसङ्कितं मच्छमंसं तिकोटिपरिसुद्धं होति.

जालं मच्छबन्धनं. वागुरा मिगबन्धिनी. कप्पतीति यदि तेसं वचनेन सङ्का निवत्तति, वट्टति, न तं वचनं लेसकप्पं कातुं वट्टति. तेनेव वक्खति ‘‘यत्थ च निब्बेमतिको होति, तं सब्बं कप्पती’’ति. पवत्तमंसन्ति आपणादीसु पवत्तं विक्कायिकं वा मतमंसं वा. मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिके सङ्गण्हाति. भिक्खूनंयेव अत्थाय अकतन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं, तस्मा भिक्खूनञ्च मङ्गलादीनञ्चाति मिस्सेत्वा कतम्पि न वत्ततीति वेदितब्बं. केचि पन ‘‘यथाठितवसेन अवधारणं गहेत्वा वट्टती’’ति वदन्ति, तं न सुन्दरं. यत्थ च निब्बेमतिको होतीति भिक्खूनं अत्थाय कतेपि सब्बेन सब्बं परिसङ्किताभावमाह.

३९. तमेवत्थं आविकातुं ‘‘सचे पना’’तिआदि वुत्तं. इतरेसं वट्टतीति अजानन्तानं वट्टति, जानतोवेत्थ आपत्ति होतीति. तेयेवाति ये उद्दिस्स कतं, तेयेव. उद्दिस्स कतमंसपरिभोगतो अकप्पियमंसपरिभोगे विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तकापत्ति, इतरस्मिं अचित्तका. तेनाह ‘‘अकप्पियमंसं अजानित्वा भुञ्जन्तस्सपि आपत्तियेवा’’ति. ‘‘परिभोगकाले पुच्छित्वा परिभुञ्जिस्सामीति वा गहेत्वा पुच्छित्वाव परिभुञ्जितब्ब’’न्ति (वि. सङ्ग. अट्ठ. ३९) वचनतो अकप्पियमंसं अजानित्वा पटिग्गण्हन्तस्स पटिग्गहणे अनापत्ति सिद्धा. अजानित्वा परिभुञ्जन्तस्सेव हि आपत्ति वुत्ता. वत्तन्ति वदन्तीति इमिना आपत्ति नत्थीति दस्सेति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

मच्छमंसविनिच्छयकथालङ्कारो नाम

छट्ठो परिच्छेदो.

७. अनामासविनिच्छयकथा

४०. एवं मच्छमंसविनिच्छयं कथेत्वा इदानि अनामासविनिच्छयं कथेतुं ‘‘अनामास’’न्तिआदिमाह. तत्थ आमसियतेति आमासं, न आमासं अनामासं, अपरामसितब्बन्ति अत्थो. पारिपन्थिकाति विकुप्पनिका, अन्तरायिकाति वुत्तं होति. नदीसोतेन वुय्हमानं मातरन्ति एतं उक्कट्ठपरिच्छेददस्सनत्थं वुत्तं. अञ्ञासु पन इत्थीसु कारुञ्ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्जन्तस्स नेवत्थि दोसोति वदन्ति. ‘‘मातर’’न्ति वुत्तत्ता अञ्ञासु न वट्टतीति वदन्तापि अत्थि. एत्थ गण्हाहीति न वत्तब्बाति गेहस्सितपेमेन कायप्पटिबद्धेन फुसने दुक्कटं सन्धाय वुत्तं. कारुञ्ञेन पन वत्थादिं गहेतुं असक्कोन्तिं ‘‘गण्हाही’’ति वदन्तस्सपि अवसभावप्पत्तितो उदके निमुज्जन्तिं कारुञ्ञेन सहसा अनामासन्ति अचिन्तेत्वा केसादीसु गहेत्वा मोक्खाधिप्पायेन आकड्ढतोपि अनापत्तियेव. न हि मीयमानं मातरं उपेक्खितुं वट्टति. अञ्ञातिकाय इत्थियापि एसेव नयो. उक्कट्ठाय मातुयापि आमासो न वट्टतीति दस्सनत्थं ‘‘मातर’’न्ति वुत्तं. तस्स कातब्बं पन अञ्ञासम्पि इत्थीनं करोन्तस्सपि अनापत्तियेव अनामासत्ते विसेसाभावा.

तिणण्डुपकन्ति हिरिवेरादिमूलेहि केसालङ्कारत्थाय कतचुम्बटकं. तालपण्णमुद्दिकन्ति तालपण्णेहि कतं अङ्गुलिमुद्दिकं. तेन तालपण्णादिमयं कटिसुत्तकण्णपिळन्धनादि सब्बं न वट्टतीति सिद्धं. परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतो अपनेत्वा, चीवरत्थाय परिणामेत्वाति वुत्तं होति. चीवरत्थाय पादमूले ठपेतीति इदं निदस्सनमत्तं. पच्चत्थरणवितानादिअत्थम्पि वट्टतियेव, पूजादिअत्थं तावकालिकम्पि आमसितुं वट्टति. सीसपसाधनदन्तसूचीति इदं सीसालङ्कारत्थाय पटपिलोतिकाहि कतसीसपसाधनकञ्चेव दन्तसूचिआदि चाति द्वे तयो. सीसपसाधनं सिपाटिकोपकरणत्थाय चेव दन्तसूचिं सूचिउपकरणत्थाय च गहेतब्बन्ति यथाक्कमं अत्थं दस्सेति. केसकलापं बन्धित्वा तत्थ तिरियं पवेसनत्थाय कता सूचि एव सीसपसाधनकदन्तसूचीति एकमेव कत्वा सिपाटिकाय पक्खिपित्वा परिहरितब्बसूचियेव तस्स तस्स किच्चस्स उपकरणन्ति सिपाटिकसूचिउपकरणं, एवं वा योजना कातब्बा.

पोत्थकरूपन्ति सुधादीहि कतं पाराजिकवत्थुभूतानं तिरच्छानगतित्थीनं सण्ठानेन कतम्पि अनामासमेव. इत्थिरूपानि दस्सेत्वा कतं वत्थुभित्तिआदिञ्च इत्थिरूपं अनामसित्वा वळञ्जेतुं वट्टति. एवरूपे हि अनामासे कायसंसग्गरागे असति कायप्पटिबद्धेन आमसतो दोसो नत्थि. भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचि दण्डादिना भिन्दितब्बं. एत्थ च अनामासम्पि दण्डपासाणादीहि भेदनस्स अट्ठकथायं वुत्तत्ता, पाळियम्पि आपदासु मोक्खाधिप्पायस्स आमसनेपि अनापत्तिया वुत्तत्ता च सप्पिनिआदिवाळमिगीहि गहितपाणकानं मोचनत्थाय तं तं सप्पिनिआदिवत्थुं दण्डादीहि पटिक्खिपित्वा गहेतुं, मातुआदिं उदके मीयमानं वत्थादीहि गहेतुं, असक्कोन्तिं केसादीसु गहेत्वा कारुञ्ञेन उक्खिपितुञ्च वट्टतीति अयमत्थो गहेतब्बोव. ‘‘अट्ठकथायं ‘न त्वेव आमसितब्बा’ति इदं पन वचनं अमीयमानं वत्थुं सन्धाय वुत्तन्ति अयं अम्हाकं खन्ती’’ति विमतिविनोदनियं (वि. वि. टी. १.२८१) वुत्तं.

४१. मग्गं अधिट्ठायाति ‘‘मग्गो अय’’न्ति मग्गसञ्ञं उप्पादेत्वाति अत्थो. पञ्ञपेत्वा देन्तीति इदं सामीचिवसेन वुत्तं, तेहि पन ‘‘आसनं पञ्ञपेत्वाव निसीदथा’’ति वुत्ते सयमेव पञ्ञपेत्वा निसीदितुं वट्टति. तत्थ जातकानीति अच्छिन्दित्वा भूतगामभावेनेव ठितानि. ‘‘कीळन्तेना’’ति वुत्तत्ता सति पच्चये आमसन्तस्स अनापत्ति, इदञ्च गिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन परिभोगारहं सब्बथा आमसितुं न वट्टति दुरूपचिण्णत्ता. तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुसअलाबुकुम्भण्डपुस्सफलएळालुकफलानं सङ्गहो दट्ठब्बो. ‘‘यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती’’ति वुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति. अनुपसम्पन्नानं दस्सामीति इदं अपटिग्गहेत्वा गहणं सन्धाय वुत्तं. अत्तनोपि अत्थाय पटिग्गहेत्वा गहणे दोसो नत्थि अनामासत्ताभावा.

४२. मुत्ताति (म. नि. टी. १.२ पथवीवारवण्णना; सारत्थ. टी. २.२८१) हत्थिकुम्भजातिका अट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं, वराहदाठं, भुजगसीसं, वलाहकं, वेळु, मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना. वराहदाठा वराहदाठावण्णाव. भुजगसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च. वलाहकजा भासुरा दुब्बिभागा रत्तिभागे अन्धकारं विधमेन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकफलसमानवण्णा न भासुरा, ते च वेळू अमनुस्सगोचरेयेव पदेसे जायन्ति. मच्छसिरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवो च तेजवन्ता होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजा सङ्खउदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका. भुजगजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कदाचि काचि, तस्मा सम्मोहविनोदनियं (विभ. अट्ठ. १७३) ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.

मणीति वेळुरियादितो अञ्ञो जोतिरसादिभेदो सब्बो मणि. वेळुरियोति अल्लवेळुवण्णो मणि, ‘‘मज्जारक्खिमण्डलवण्णो’’तिपि वदन्ति. सङ्खोति सामुद्दिकसङ्खो. सिलाति मुग्गवण्णा अतिसिनिद्धा काळसिला. मणिवोहारं अगता रत्तसेतादिवण्णा सुमट्ठापि सिला अनामासा एवाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. २.२८१) पन ‘‘सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला’’ति वुत्तं. पवाळं समुद्दतो जातनातिरत्तमणि. रजतन्ति कहापणमासादिभेदं जतुमासादिं उपादाय सब्बं वुत्तावसेसरूपियं गहितं. जातरूपन्ति सुवण्णं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरवण्णो मणि. ‘‘मरकत’’न्तिपि वदन्ति.

भण्डमूलत्थायाति पत्तचीवरादिमूलत्थाय. कुट्ठरोगस्साति निदस्सनमत्तं. ताय वूपसमेतब्बस्स यस्स कस्सचि रोगस्स अत्थाय वट्टतियेव. ‘‘भेसज्जत्थञ्च अविद्धायेव मुत्ता वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्ता. भेसज्जत्थाय पिसित्वा योजितानं मुत्तानं रतनभावविजहनतो गहणक्खणेपि रतनाकारेन अपेक्खाभावा ‘‘भेसज्जत्थाय पन वट्टती’’ति वुत्तं. याव पन ता मुत्ता रतनरूपेन तिट्ठन्ति, ताव आमसितुं न वट्टन्ति. एवं अञ्ञम्पि रतनपासाणं पिसित्वा भेसज्जे योजनत्थाय गहेतुं वट्टति एव. जातरूपरजतं पन मिस्सेत्वा योजनभेसज्जत्थायपि सम्पटिच्छितुं न वट्टति. गहट्ठेहि योजेत्वा दिन्नम्पि यदि भेसज्जे सुवण्णादिरूपेन तिट्ठति, वियोजेतुञ्च सक्का, तादिसं भेसज्जम्पि न वट्टति. तं अब्बोहारिकत्तगतञ्चे वट्टति. ‘‘जातिफलिकं उपादाया’’ति वुत्तत्ता सूरियकन्तचन्दकन्तादिकं जातिपासाणं मणिम्हि एव सङ्गहितन्ति दट्ठब्बं. आकरमुत्तोति आकरतो मुत्तमत्तो. भण्डमूलत्थं सम्पटिच्छितुं वट्टतीति इमिनाव आमसितुम्पि वट्टतीति दस्सेति. पचित्वा कतोति काचकारेहि पचित्वा कतो.

धमनसङ्खो च धोतविद्धो च रतनमिस्सो चाति योजेतब्बं. विद्धोतिआदिभावेन कतछिद्दो. रतनमिस्सोति कञ्चनलतादिविचित्तो मुत्तादिरतनखचितो च. एतेन धमनसङ्खतो अञ्ञो रतनसम्मिस्सो अनामासोति दस्सेति. सिलायम्पि एसेव नयो. पानीयसङ्खोति इमिना थालकादिआकारेन कतसङ्खमयभाजनानि भिक्खूनं सम्पटिच्छितुं वट्टन्तीति सिद्धं. सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं. मुग्गवण्णंयेव रतनसम्मिस्सं करोन्ति, न अञ्ञन्ति आह ‘‘मुग्गवण्णावा’’ति, मुग्गवण्णा रतनसम्मिस्साव न वट्टतीति वुत्तं होति. सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा सिला.

बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. सुवण्णचेतियन्ति धातुकरण्डकं. पटिक्खिपीति ‘‘धातुट्ठपनत्थाय गण्हथा’’ति अवत्वा ‘‘तुम्हाकं गण्हथा’’ति पेसितत्ता पटिक्खिपि. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘पटिक्खिपीति सुवण्णमयस्स धातुकरण्डकस्स बुद्धादिरूपस्स च अत्तनो सन्तककरणे निस्सग्गियत्ता वुत्त’’न्ति वुत्तं. सुवण्णबुब्बुळकन्ति सुवण्णतारकं. ‘‘रूपियछड्डकट्ठाने’’ति वुत्तत्ता रूपियछड्डकस्स जातरूपरजतं आमसित्वा छड्डेतुं वट्टतीति वुत्तं. केळापयितुन्ति आमसित्वा इतो चितो च सञ्चारेतुं. वुत्तन्ति महाअट्ठकथायं वुत्तं. कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, ‘‘मलम्पि पमज्जितुं वट्टतियेवा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.२८१) पन ‘‘कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि मज्जितुं वट्टति एवाति वदन्ति, तं अट्ठकथाय न समेति केळायनसदिसत्ता’’ति वुत्तं. कथं न समेति? महाअट्ठकथायं चेतियघरगोपका रूपियछड्डकट्ठाने ठिताति तेसंयेव केळायनं अनुञ्ञातं, न अञ्ञेसं, तस्मा ‘‘गोपका वा होन्तु अञ्ञे वा’’ति वचनं महाअट्ठकथाय न समेति.

कुरुन्दियं पन तम्पि पटिक्खित्तं, सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति एत्तकमेव अनुञ्ञातं, तस्मा सावधारणं कत्वा वुत्तत्ता ‘‘हत्थेनपि पुञ्छित्वा’’ति च ‘‘मलम्पि पमज्जितुं वट्टति एवा’’ति च वचनं कुरुन्दट्ठकथाय न समेति, तस्मा विचारेतब्बमेतन्ति. आरकूटलोहन्ति सुवण्णवण्णो कित्तिमलोहविसेसो. तिविधञ्हि कित्तिमलोहं – कंसलोहं वट्टलोहं आरकूटलोहन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं नाम, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, रसतुत्थेहि रञ्जितं तम्बं आरकूटलोहं नाम. ‘‘पकतिरसतम्बे मिस्सेत्वा कतं आरकूट’’न्ति च सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. तं पन ‘‘जातरूपगतिक’’न्ति वुत्तत्ता उग्गण्हतो निस्सग्गियम्पि होतीति केचि वदन्ति, रूपियेसु पन अगणितत्ता निस्सग्गियं न होति, आमसने सम्पटिच्छने च दुक्कटमेवाति वेदितब्बं. सब्बोपि कप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘‘तस्मा’’तिआदि. ‘‘भिक्खूनं धम्मविनयवण्णनट्ठाने’’ति वुत्तत्ता सङ्घिकमेव सुवण्णादिमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बं. पटिजग्गितुं वट्टन्तीति सेनासनपटिबन्धतो वुत्तं.

४३. सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं. भिन्दित्वाति पठममेव अनामसित्वा पासाणादिना किञ्चिमत्तं भेदं कत्वा पच्छा कप्पियभण्डत्थाय अधिट्ठहित्वा हत्थेन गहेतुं वट्टति. तेनाह ‘‘कप्पियभण्डं करिस्सामीति सम्पटिच्छितुं वट्टती’’ति. एत्थापि तञ्च वियोजेत्वा आमसितब्बं. फलकजालिकादीनीति एत्थ सरपरित्ताणाय हत्थेन गहेतब्बं. किटिकाफलकं अक्खिरक्खणत्थाय अयलोहादीहि जालाकारेन कत्वा सीसादीसु पटिमुञ्चितब्बं जालिकं नाम. आदि-सद्देन कवचादिकं सङ्गण्हाति. अनामासानीति मच्छजालादिपरूपरोधं सन्धाय वुत्तं, न सरपरित्ताणं तस्स आवुधभण्डत्ताभावा. तेन वक्खति ‘‘परूपरोधनिवारणञ्ही’’तिआदि (वि. सङ्ग. अट्ठ. ४३). आसनस्साति चेतियस्ससमन्ता कतपरिभण्डस्स. बन्धिस्सामीति काकादीनं अदूसनत्थाय बन्धिस्सामि.

‘‘भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा’’ति सारत्थदीपनियं (सारत्थ. टी. २.२८१) वुत्तं. ‘‘चम्मविनद्धा वीणाभेरिआदीनी’’ति महाअट्ठकथायं वुत्तवचनतो विसेसाभावा ‘‘कुरुन्दियं पना’’तिआदिना ततो विसेसस्स वत्तुमारद्धत्ता च भेरिआदीनं विनद्धोपकरणसमूहो भेरिवीणासङ्घाटोति वेदितब्बो ‘‘सङ्घटितब्बोति सङ्घाटो’’ति कत्वा. तुच्छपोक्खरन्ति अविनद्धचम्मभेरिवीणानं पोक्खरं. आरोपितचम्मन्ति पुब्बे आरोपितं हुत्वा पच्छा ततो अपनेत्वा विसुं ठपितमुखचम्ममत्तं, न सेसोपकरणसहितं, तं पन सङ्घातोति अयं विसेसो. ओनहितुन्ति भेरिपोक्खरादीनि चम्मं आरोपेत्वा चम्मवद्धिआदीहि सब्बेहि उपकरणेहि विनन्धितुं. ओनहापेतुन्ति तथेव अञ्ञेहि विनन्धापेतुं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

अनामासविनिच्छयकथालङ्कारो नाम

सत्तमो परिच्छेदो.

८. अधिट्ठानविकप्पनविनिच्छयकथा

४४. एवं अनामासविनिच्छयकथं कथेत्वा इदानि अधिट्ठानविकप्पनविनिच्छयं कथेतुं ‘‘अधिट्ठानविकप्पनेसु पना’’तिआदिमाह. तत्थ अधिट्ठियते अधिट्ठानं, गहणं सल्लक्खणन्ति अत्थो. विकप्पियते विकप्पना, सङ्कप्पनं चिन्तनन्ति अत्थो. तत्थ ‘‘तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं. न विकप्पेतुन्ति नामं वत्वा न विकप्पेतुं. एस नयो सब्बत्थ. तस्मा तिचीवरं अधिट्ठहन्तेन ‘इमं सङ्घाटिं अधिट्ठामी’तिआदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन ‘इमं सङ्घाटि’न्तिआदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वाव ‘इमं चीवरं तुय्हं विकप्पेमी’ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं.

विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति सङ्घाटिआदिनामेन अधिट्ठातुं. न विकप्पेतुन्ति इमिना नामेन न विकप्पेतुं, एतेन विकप्पिततिचीवरो तेचीवरिको न होति, तस्स तस्मिं अधिट्ठिततिचीवरे विय अविप्पवासादिना कातब्बविधि न कातब्बोति दस्सेति, न पन विकप्पने दोसो’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘तिचीवरं अधिट्ठातुन्ति एत्थ तिचीवरं तिचीवराधिट्ठानेन अधिट्ठातब्बयुत्तकं, यं वा तिचीवराधिट्ठानेन अधिट्ठातुं न विकप्पेतुं अनुजानामि, तस्स अधिट्ठानकालपरिच्छेदाभावतो सब्बकालं इच्छन्तस्स अधिट्ठातुंयेव अनुजानामि, तं कालपरिच्छेदं कत्वा विकप्पेतुं नानुजानामि, सति पन पच्चये यदा तदा वा पच्चुद्धरित्वा विकप्पेतुं वट्टतीति ‘अनापत्ति अन्तोदसाहं अधिट्ठेति विकप्पेती’ति वचनतो सिद्धं होती’’ति वुत्तं.

इमेसु पन तीसु टीकावादेसु ततियवादो युत्ततरो विय दिस्सति. कस्मा? पाळिया अट्ठकथाय च संसन्दनतो. कथं? पाळियञ्हि कतपरिच्छेदासुयेव द्वीसु वस्सिकसाटिककण्डुपटिच्छादीसु ततो परं विकप्पेतुन्ति वुत्तं, ततो अञ्ञेसु न विकप्पेतुं इच्चेव, तस्मा तेसु असति पच्चये निच्चं अधिट्ठातब्बमेव होति, न विकप्पेतब्बन्ति अयं पाळिया अधिप्पायो दिस्सति, इतरासु पन द्वीसु अनुञ्ञातकालेयेव अधिट्ठातब्बं, ‘‘ततो परं विकप्पेतु’’न्ति एवं पाळिया संसन्दति, अट्ठकथायं तिचीवरं तिचीवरसङ्खेपेन परिहरतो अधिट्ठातुमेव अनुजानामि, न विकप्पेतुं. वस्सिकसाटिकं पन चातुमासतो परं विकप्पेतुमेव, न अधिट्ठातुं, एवञ्च सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स चीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होतीति.

पठमवादे ‘‘न विकप्पेतु’’न्ति नामं वत्वा ‘‘न विकप्पेतु’’न्ति अत्थो वुत्तो, एवं सन्ते ‘‘ततो परं विकप्पेतु’’न्ति एत्थ ततो परं नामं वत्वा विकप्पेतुन्ति अत्थो भवेय्य, सो च अत्थो विकप्पनाधिकारेन वुत्तो, ‘‘नामं वत्वा’’ति च विसेसने कत्तब्बे सति ‘‘न विकप्पेतु’’न्ति च ‘‘ततो परं विकप्पेतु’’न्ति च भेदवचनं न सिया, सब्बेसुपि चीवरेसु नामं अवत्वाव विकप्पेतब्बतो, दुतियवादे च ‘‘न विकप्पेतु’’न्ति इमिना नामेन न विकप्पेतुन्ति वुत्तं, न अनुजानामीति पाठसेसो. पठमे च ‘‘तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठाने तिट्ठती’’ति. दुतिये च ‘‘न पन विकप्पने दोसो’’ति, तञ्च अञ्ञमञ्ञविरुद्धं विय दिस्सति, तस्मा विचारेतब्बमेतं.

ततो परं विकप्पेतुन्ति चातुमासतो परं विकप्पेत्वा परिभुञ्जितुन्ति तीसु गण्ठिपदेसु वुत्तं. केचि पन ‘‘ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चातुमासं, ताव ठपेतुं अनुञ्ञात’’न्तिपि वदन्ति. ‘‘ततो परं विकप्पेतुं अनुजानामीति एत्तावता वस्सिकसाटिकं कण्डुपटिच्छादिञ्च तं तं नामं गहेत्वा विकप्पेतुं अनुञ्ञातन्ति एवमत्थो न गहेतब्बो. ततो परं वस्सिकसाटिकादिनामस्सेव अभावतो, कस्मा ततो परं विकप्पेन्तेनपि नामं गहेत्वा न विकप्पेतब्बं. उभिन्नम्पि ततो परं विकप्पेत्वा परिभोगस्स अनुञ्ञातत्ता तथाविकप्पितं अञ्ञनामेन अधिट्ठहित्वा परिभुञ्जितब्बन्ति तीसुपि गण्ठिपदेसु वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.४६९) ‘‘ततो परन्ति चातुमासतो परं विकप्पेत्वा परिभुञ्जितुं अनुञ्ञातन्ति केचि वदन्ति. अञ्ञे पन ‘विकप्पेत्वा याव आगामिवस्सानं ताव ठपेतुं वट्टती’ति वदन्ति. अपरे पन ‘विकप्पने न दोसो, तथा विकप्पितं परिक्खारादिनामेन अधिट्ठहित्वा परिभुञ्जितब्ब’न्ति वदन्ती’’ति वुत्तं.

वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक ४६९) पन ‘‘वस्सिकसाटिकं ततो परं विकप्पेतुंयेव, नाधिट्ठातुं. वत्थञ्हि कतपरियोसितं अन्तोचातुमासे वस्सानदिवसं आदिं कत्वा अन्तोदसाहे अधिट्ठातुं अनुजानामि, चातुमासतो उद्धं अत्तनो सन्तकं कत्वा ठपेतुकामेन विकप्पेतुं अनुजानामीति अत्थो’’ति वुत्तं. इधापि पच्छिमवादो पसत्थतरोति दिस्सति, कस्मा? सुविञ्ञेय्यत्ता, पुरिमेसु पन आचरियानं अधिप्पायोयेव दुविञ्ञेय्यो होति नानावादस्सेव कथितत्ता. मुट्ठिपञ्चकन्ति मुट्ठिया उपलक्खितं पञ्चकं मुट्ठिपञ्चकं, चतुहत्थे मिनित्वा पञ्चमं हत्थमुट्ठिं कत्वा मिनितब्बन्ति अधिप्पायो. केचि पन ‘‘मुट्ठिहत्थानं पञ्चकं मुट्ठिपञ्चकं. पञ्चपि हत्था मुट्ठी कत्वाव मिनितब्बा’’ति वदन्ति. मुट्ठित्तिकन्ति एत्थापि एसेव नयो. द्विहत्थेन अन्तरवासकेन तिमण्डलं पटिच्छादेतुं सक्काति आह ‘‘पारुपनेनपी’’तिआदि. अतिरेकन्ति सुगतचीवरतो अतिरेकं. ऊनकन्ति मुट्ठिपञ्चकादितो ऊनकं. तेन च तेसु तिचीवराधिट्ठानं न रुहतीति दस्सेति.

इमं सङ्घाटिं पच्चुद्धरामीति इमं सङ्घाटिअधिट्ठानं उक्खिपामि, परिच्चजामीति अत्थो. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘पच्चुद्धरामीति ठपेमि, परिच्चजामीति वा अत्थो’’इच्चेव वुत्तं. कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन, चालेन्तेन वा. वाचाय अधिट्ठातब्बाति एत्थ कायेनपि चालेत्वा वाचम्पि भिन्दित्वा कायवाचाहि अधिट्ठानम्पि सङ्गहितन्ति वेदितब्बं, ‘‘कायेन अफुसित्वा’’ति वत्तब्बत्ता अहत्थपासहत्थपासवसेन दुविधं अधिट्ठानं. तत्थ ‘‘हत्थपासो नाम अड्ढतेय्यहत्थो वुच्चति. ‘द्वादसहत्थ’न्ति केचि वदन्ति, तं इध न समेती’’ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. ‘‘इदानि सम्मुखापरम्मुखाभेदेन दुविधं अधिट्ठानं दस्सेतुं ‘‘सचे हत्थपासेतिआदि वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘हत्थपासेति च इदं द्वादसहत्थं सन्धाय वुत्तं, तस्मा द्वादसहत्थब्भन्तरे ठितं ‘इम’न्ति वत्वा अधिट्ठातब्बं, ततो परं ‘एत’न्ति वत्वा अधिट्ठातब्बन्ति केचि वदन्ति, गण्ठिपदेसु पनेत्थ न किञ्चि वुत्तं, पाळियं अट्ठकथायञ्च सब्बत्थ ‘हत्थपासो’ति अड्ढतेय्यहत्थो वुच्चति, तस्मा इध विसेसविकप्पनाय कारणं गवेसितब्ब’’न्ति वुत्तं. एवं पाळियट्ठकथासुपि अड्ढतेय्यहत्थमेव हत्थपासो वुत्तो, टीकाचरियेहि च तदेव सम्पटिच्छितो, तस्मा अड्ढतेय्यहत्थब्भन्तरे ठितं चीवरं ‘‘इम’’न्ति, ततो बहिभूतं ‘‘एत’’न्ति वत्वा अधिट्ठातब्बं.

‘‘सामन्तविहारेति इदं ठपितट्ठानसल्लक्खणयोग्गे ठितं सन्धाय वुत्तं, ततो दूरे ठितम्पि ठपितट्ठानं सल्लक्खेन्तेन अधिट्ठातब्बमेव. तत्थापि चीवरस्स ठपितभावसल्लक्खणमेव पमाणं. न हि सक्का निच्चस्स ठानं सल्लक्खेतुं, एकस्मिं विहारे ठपेत्वा ततो अञ्ञस्मिं ठपितन्ति अधिट्ठातुं न वट्टति. केचि पन ‘तथापि अधिट्ठिते न दोसो’ति वदन्ति, तं अट्ठकथाय न समेति, वीमंसितब्ब’’न्ति विमतिविनोदनियं (वि. वि. टी. १.४६९) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. २.४६९) पन ‘‘सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तेतुं सक्का. सामन्तविहारेति इदं देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति. ठपितट्ठानं सल्लक्खेत्वाति च इदं ठपितट्ठानसल्लक्खणं अनुच्छविकन्ति कत्वा वुत्तं, चीवरसल्लक्खणमेवेत्थ पमाण’’न्ति वुत्तं. वजिरबुद्धिटीकायञ्च (वजिर. टी. पाराजिक ४६९) ‘‘सङ्घाटि उत्तरासङ्गो अन्तरवासकन्ति अधिट्ठितानधिट्ठितानं समानमेव नामं. ‘अयं सङ्घाटी’तिआदीसु अनधिट्ठिता वुत्ता. ‘तिचीवरेन विप्पवसेय्या’ति एत्थ अधिट्ठिता वुत्ता. सामन्तविहारेति गोचरगामतो विहारेति धम्मसिरित्थेरो. दूरतरेपि लब्भतेवाति आचरिया. अनुगण्ठिपदेपि ‘सामन्तविहारेति देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्ब’न्ति वुत्तं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. रत्तिविप्पवासं रक्खन्तेन ततो दूरे ठितं अधिट्ठातुं न वट्टति, एवं किर महाअट्ठकथायं वुत्तन्ति. केचि ‘चीवरवंसे ठपितं अञ्ञो परिवत्तेत्वा नागदन्ते ठपेति, तं अजानित्वा अधिट्ठहन्तस्सपि रुहति चीवरस्स सल्लक्खितत्ता’ति वदन्ती’’ति, तस्मा आचरियानं मतभेदं संसन्दित्वा गहेतब्बं.

अधिट्ठहित्वा ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि. तेनेव ‘‘इमं पच्चुद्धरामी’’ति परिक्खारचोळस्स पच्चुद्धारं दस्सेति, एतेन च तेचीवरिकधुतङ्गं परिहरन्तेन पंसुकूलादिवसेन लद्धं वत्थं दसाहब्भन्तरे कत्वा रजित्वा पारुपितुमसक्कोन्तेन परिक्खारचोळवसेन अधिट्ठहित्वाव दसाहमतिक्कमापेतब्बं, इतरथा निस्सग्गियं होतीति दस्सेति, तेनेव ‘‘रजितकालतो पन पट्ठाय निक्खिपितुं न वट्टति, धुतङ्गचोरो नाम होती’’ति विसुद्धिमग्गे (विसुद्धि. १.२५) वुत्तं. पुन अधिट्ठातब्बानीति इदञ्च सङ्घाटिआदितिचीवरनामेन अधिट्ठहित्वा परिभुञ्जितुकामस्स वसेन वुत्तं, इतरस्स पन पुरिमाधिट्ठानमेव अलन्ति वेदितब्बं. पुन अधिट्ठातब्बन्ति इमिना कप्पबिन्दुपि दातब्बन्ति दस्सेति. अधिट्ठानकिच्चं नत्थीति इमिना कप्पबिन्दुदानकिच्चम्पि नत्थीति दस्सेति, महन्ततरमेवातिआदि सब्बाधिट्ठानसाधारणलक्खणं. तत्थ पुन अधिट्ठातब्बन्ति अनधिट्ठितचीवरस्स एकदेसभूतत्ता अनधिट्ठितञ्चे, अधिट्ठितस्स अप्पभावेन एकदेसभूतं अधिट्ठितसङ्खमेव गच्छति, तथा अधिट्ठितञ्चे, अनधिट्ठितस्स एकदेसभूतं अनधिट्ठितसङ्खं गच्छतीति लक्खणं. न केवलञ्चेत्थ दुतियपट्टमेव, अथ खो ततियपट्टादिकम्पि. यथाह ‘‘अनुजानामि भिक्खवे…पे… उतुद्धटानं दुस्सानं चतुग्गुणं सङ्घाटिं…पे… पंसुकूले यावदत्थ’’न्ति (महाव. ३४८).

मुट्ठिपञ्चकादितिचीवरप्पमाणयुत्तं सन्धाय ‘‘तिचीवरं पना’’तिआदि वुत्तं. परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं. अवसेसा भिक्खूति वक्खमानकाले निसिन्ना भिक्खू. तस्मा वट्टतीति यथा ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं, न विकप्पेतु’’न्ति (महाव. ३५८) वुत्तं, एवं परिक्खारचोळम्पि वुत्तं, न चस्स उक्कट्ठपरिच्छेदो वुत्तो, न च सङ्खापरिच्छेदो, तस्मा तीणिपि चीवरानि पच्चुद्धरित्वा इमानि चीवरानि परिक्खारचोळानि अधिट्ठहित्वा परिभुञ्जितुं वट्टतीति अत्थो. निधानमुखमेतन्ति एतं परिक्खारचोळाधिट्ठानं निधानमुखं ठपनमुखं, अतिरेकचीवरट्ठपनकारणन्ति अत्थो. कथं ञायतीति चे, तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपि. एतस्मिं वत्थुस्मिं ‘‘अनुजानामि, भिक्खवे, परिक्खारचोळक’’न्ति अनुञ्ञातत्ता भिक्खूनञ्च एकमेव परिस्सावनं, थविका वा वट्टति, न द्वे वा तीणि वाति पटिक्खेपाभावतो विकप्पनूपगपच्छिमप्पमाणानि, अतिरेकप्पमाणानि वा परिस्सावनादीनि परिक्खारानि कप्पन्तीति सिद्धं. पठमं तिचीवराधिट्ठानेन अधिट्ठातब्बं, पुन परिहरितुं असक्कोन्तेन पच्चुद्धरित्वा परिक्खारचोळं अधिट्ठातब्बं, न त्वेव आदितोव इदं वुत्तं. बद्धसीमाय अविप्पवाससीमासम्मुतिसम्भवतो चीवरविप्पवासे नेवत्थि दोसोति न तत्थ दुप्परिहारोति आह ‘‘अबद्धसीमाय दुप्परिहार’’न्ति.

४५. अतिरित्तप्पमाणाय छेदनकं पाचित्तियन्ति आह ‘‘अनतिरित्तप्पमाणा’’ति. ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकमासतो परं अधिट्ठानं पच्चुद्धरित्वा विकप्पेतब्बा, इमिना चतुन्नं वस्सिकमासानं उपरि अधिट्ठानं तिट्ठतीति विञ्ञायति, असतो पच्चुद्धरायोगा, यञ्च मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) ‘‘वस्सिकसाटिका वस्सानमासातिक्कमेनापि कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहन्ती’’ति वुत्तं, तं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्च ‘‘अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे’’ति एत्थ न तं वुत्तं, कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’’ति वुत्तं, तम्पि सुवुत्तं. ‘‘चातुमासं अधिट्ठातुं, ततो परं विकप्पेतु’’न्ति हि वुत्तं. तत्थ महाअट्ठकथायं निवासनपच्चया दुक्कटं वुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया, तस्मा कुरुन्दियं वुत्तनयेनपि वस्सिकसाटिका वस्सानातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. अधिट्ठानविजहनेसु च वस्सानमासआबाधानं विगमे विजहनं मातिकाट्ठकथायम्पि न उद्धटं, तस्मा समन्तपासादिकायं (पारा. अट्ठ. २.४६९) आगतनयेन याव पच्चुद्धारा अधिट्ठानं तिट्ठतीति गहेतब्बं.

नहानत्थाय अनुञ्ञातत्ता ‘‘वण्णभेदमत्तरत्तापि चेसा वट्टती’’ति वुत्तं. द्वे पन न वट्टन्तीति इमिना सङ्घाटिआदीसुपि दुतियअधिट्ठानं न रुहति, तं अतिरेकचीवरं होतीति दस्सेति. महापच्चरियं चीवरवसेन परिभोगकिच्चस्स अभावं सन्धाय ‘‘अनापत्ती’’ति वुत्ता सेनासनपरिभोगत्थाय दिन्नपच्चत्थरणे विय. यं पन ‘‘पच्चत्थरणम्पि अधिट्ठातब्ब’’न्ति वुत्तं, तं सेनासनत्थायेवाति नियमितं न होति नवसु चीवरेसु गहितत्ता, तस्मा अत्तनो नामेन अधिट्ठहित्वा निदहित्वा परिक्खारचोळं विय यथा तथा विनियुज्जितमेवाति गहेतब्बं, पावारोकोजवोति इमेसम्पि पच्चत्थरणादिना लोकेपि वोहरणतो सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणतो विसुं गहणं कतं. सचे अवसाने अपरावस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वा विकप्पेत्वा अधिट्ठातब्बाति वदन्ति.

निसीदनम्हि पमाणयुत्तन्ति ‘‘दीघतो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढं, दसा विदत्थी’’तिइमिना पमाणेन युत्तं, तं पन मज्झिमपुरिसहत्थसङ्खातेन वड्ढकीहत्थेन दीघतो तिहत्थं होति, वित्थारतो छळङ्गुलाधिकद्विहत्थं, दसा विदत्थाधिकहत्थं, इदानि मनुस्सानं पकतिहत्थेन दीघतो विदत्थाधिकचतुहत्थं होति, वित्थारतो नवङ्गुलाधिकतिहत्थं, दसा छळङ्गुलाधिकद्विहत्था, ततो ऊनं वट्टति, न अधिकं ‘‘तं अतिक्कामयतो छेदनकं पाचित्तिय’’न्ति (पाचि. ५३३) वुत्तत्ता. कण्डुपटिच्छादिया पमाणिकाति ‘‘दीघतो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो’’ति (पाचि. ५३८) वुत्तत्ता एवं वुत्तप्पमाणयुत्ता, सा पन वड्ढकीहत्थेन दीघतो छहत्था होति, वित्थारतो तिहत्था, इदानि पकतिहत्थेन पन दीघतो नवहत्था होति, तिरियतो विदत्थाधिकचतुहत्थाति वेदितब्बा. विकप्पनूपगपच्छिमचीवरप्पमाणं परिक्खारचोळन्ति एत्थ पन विकप्पनूपगपच्छिमचीवरप्पमाणं नाम सुगतङ्गुलेन दीघतो अट्ठङ्गुलं होति, तिरियतो चतुरङ्गुलं, वड्ढकीहत्थेन दीघतो एकहत्थं होति, तिरियतो विदत्थिप्पमाणं, इदानि पकतिहत्थेन पन दीघतो विदत्थाधिकहत्थं होति, तिरियतो छळङ्गुलाधिकविदत्थिप्पमाणं. तेनाह ‘‘तस्स पमाण’’न्तिआदि.

भेसज्जत्थायातिआदीसु अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय ‘‘अनधिट्ठितेपि नत्थि आपत्ती’’ति वुत्तं, ‘‘इदं भेसज्जत्थाय, इदं मातुया’’ति विभजित्वा सकसन्तकभावतो मोचेत्वा ठपेन्तेन अधिट्ठानकिच्चं नत्थीति अधिप्पायो. ‘‘इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामी’’ति ठपेन्तेन पन अधिट्ठातब्बमेवाति वदन्ति. सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेति एत्थ अनिवासेत्वा अपारुपित्वा केवलं मञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुं वट्टतीति वदन्ति, हेट्ठा पन पच्चत्थरणम्पि अधिट्ठातब्बमेवाति अविसेसेन वुत्तत्ता अत्तनो सन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. तन्ते ठितंयेव अधिट्ठातब्बन्ति एत्थ पच्छा वीतट्ठानं अधिट्ठितमेव होति, पुन अधिट्ठानकिच्चं नत्थि. सचे पन परिच्छेदं दस्सेत्वा अन्तरन्तरा वीतं होति, पुन अधिट्ठातब्बन्ति वदन्ति. एसेव नयोति विकप्पनूपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बन्ति अत्थो.

४६. ‘‘हीनायावत्तनेनाति ‘सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेना’ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्तत्ता. केचि पन ‘हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेनेवाति एतमत्थं गहेत्वा भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती’ति वदन्ति, तं न गहेतब्बं ‘भिक्खुनिया हीनायावत्तनेना’ति विसेसेत्वा अवुत्तत्ता. भिक्खुनिया हि गिहिभावूपगमनेन अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो. सिक्खापच्चक्खानेनाति पन इदं सचे भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति, तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति दस्सनत्थं वुत्त’’न्ति सारत्थदीपनियं (सारत्थ. टी. २.४६९) वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४६९) पन ‘‘हीनायावत्तनेनाति इदं अन्तिमवत्थुं अज्झापज्जित्वा भिक्खुपटिञ्ञाय ठितस्स चेव तित्थियपक्कन्तस्स च भिक्खुनिया च भिक्खुनिभावे निरपेक्खताय गिहिलिङ्गतित्थियलिङ्गग्गहणं सन्धाय वुत्तं. सिक्खं अप्पच्चक्खाय गिहिभावूपगमनं सन्धाय वुत्तन्ति केचि वदन्ति, तं न युत्तं, तदापि तस्स उपसम्पन्नत्ता चीवरस्स च तस्स सन्तकत्ता विजहनतो’’ति वुत्तं, इति इमानि द्वे वचनानि अञ्ञमञ्ञविरुद्धानि हुत्वा दिस्सन्ति.

अट्ठकथायं पन ‘‘हीनायावत्तनेन सिक्खापच्चक्खानेना’’ति (पारा. अट्ठ. २.४६९) विसुं वुत्तत्ता हीनायावत्तन्ते सति सिक्खं अप्पच्चक्खन्तेपि चीवरं अधिट्ठानं विजहति, सिक्खं पच्चक्खन्ते सति हीनाय अनावत्तन्तेपीति अधिप्पायो दिस्सति, तस्मा सिक्खं अप्पच्चक्खाय केवलं गिहिभावं उपगच्छन्तस्स किञ्चापि भिक्खुभावो अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘हीनायावत्तनेना’’ति वुत्तत्ता गिहिभावूपगमनेनेव अधिट्ठानविजहनं सिया यथा तं लिङ्गपरिवत्तनेन. गिहिभावं अनुपगन्त्वा च केवलं सिक्खापच्चक्खानं करोन्तस्स किञ्चापि भिक्खुलिङ्गं अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापि ‘‘सिक्खापच्चक्खानेना’’ति वुत्तत्ता सिक्खापच्चक्खानेनेव अधिट्ठानविजहनं सिया यथा तं पच्चुद्धरणे, तस्मा भिक्खु वा होतु भिक्खुनी वा, हीनायावत्तिस्सामीति चित्तेन गिहिलिङ्गग्गहणेन चीवरं अधिट्ठानं विजहति. सिक्खापच्चक्खानेन पन भिक्खुस्सेव चीवरं भिक्खुनिया सिक्खापच्चक्खानाभावाति अयमम्हाकं खन्ति. अन्तिमवत्थुअज्झापन्नकतित्थियपक्कन्तकानं पन चीवरस्स अधिट्ठानविजहनं अट्ठकथायं अनागतत्ता तेसञ्च हीनायावत्तानवोहाराभावा विचारेतब्बं.

कनिट्ठङ्गुलिनखवसेनाति हेट्ठिमपरिच्छेदं दस्सेति. ओरतो परतोति एत्थ च ‘‘ओरतो छिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दती’’ति वुत्तं. कथं ओरपरभावो वेदितब्बोति? यथा नदीपरिच्छिन्ने पदेसे मनुस्सानं वसनदिसाभागे तीरं ओरिमं नाम होति, इतरदिसाभागे तीरं पारिमं नाम, तथा भिक्खूनं निवासनपारुपनट्ठानभूतं चीवरस्स मज्झट्ठानं यथावुत्तविदत्थिआदिप्पमाणस्स पदेसस्स ओरं नाम, चीवरपरियन्तट्ठानं परं नाम, इति लोकतो वा यथा च ओरतो भोगं परतो अन्तं कत्वा चीवरं ठपेतब्बन्ति वुत्ते भिक्खुनो अभिमुखट्ठानं ओरं नाम, इतरट्ठानं परं नाम, एवं भिक्खूनं निवासनपारुपनट्ठानं ओरं नाम, इतरं परं नाम. एवं सासनतो वा ओरपरभावो वेदितब्बो. तेनेव यो पन दुब्बलट्ठाने पठमं अग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपि एसेव नयोति सकलस्मिं चीवरे अधिट्ठानभिज्जनाभिज्जनभावो दस्सितो. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.४६९) ‘‘एस नयोति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दे अधिट्ठानं विजहतीतिआदिअत्थं सङ्गण्हाती’’ति.

खुद्दकं चीवरन्ति मुट्ठिपञ्चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं. महन्तं वा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानं न विजहति, तस्मिं पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानं न विजहतीति अधिप्पायो. विमतिविनोदनियं पन वुत्तं ‘‘महन्तं वा खुद्दकं वा करोतीति एत्थ अतिमहन्तं चीवरं मुट्ठिपञ्चकादिपच्छिमप्पमाणयुत्तं कत्वा समन्ततो छिन्दनेनपि विच्छिन्दनकाले छिज्जमानट्ठानं छिद्दसङ्खं न गच्छति, अधिट्ठानं न विजहति एवाति सिज्झति, ‘घटेत्वा छिन्दति न भिज्जती’ति वचनेन च समेति. परिक्खारचोळं पन विकप्पनूपगपच्छिमप्पमाणतो ऊनं कत्वा छिद्दं अधिट्ठानं विजहति अधिट्ठानस्स अनिस्सयत्ता, तानि पुन बद्धानि घटितानि पुन अधिट्ठातब्बमेवाति वेदितब्बं. केचि पन ‘वस्सिकसाटिकचीवरे द्विधा छिन्ने यदिपि एकेकं खण्डं पच्छिमप्पमाणं होति, एकस्मिंयेव खण्डे अधिट्ठानं तिट्ठति, न इतरस्मिं, द्वे पन न वट्टन्ती’ति वुत्तत्ता निसीदनकण्डुपटिच्छादीसुपि एसेव नयोति वदन्ती’’ति.

४७. सम्मुखे पवत्ता सम्मुखाति पच्चत्तवचनं, तञ्च विकप्पनाविसेसनं, तस्मा ‘‘सम्मुखे’’ति भुम्मत्थे निस्सक्कवचनं कत्वापि अत्थं वदन्ति, अभिमुखेति अत्थो. अथ वा सम्मुखेन अत्तनो वाचाय एव विकप्पना सम्मुखाविकप्पना. परम्मुखेन विकप्पना परम्मुखाविकप्पनाति करणत्थेनपि अत्थो दट्ठब्बो. अयमेव पाळिया समेति. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. एत्तावता निधेतुं वट्टतीति एत्तकेनेव विकप्पनाकिच्चस्स निट्ठितत्ता अतिरेकचीवरं न होतीति दसाहातिक्कमे निस्सग्गियं न जनेतीति अधिप्पायो. परिभुञ्जितुं…पे… न वट्टतीति सयं अपच्चुद्धारणपरिभुञ्जने पाचित्तियं, अधिट्ठहने परेसं विस्सज्जने च दुक्कटञ्च सन्धाय वुत्तं. परिभोगादयोपि वट्टन्तीति परिभोगविस्सज्जनअधिट्ठानानि वट्टन्ति. अपि-सद्देन निधेतुम्पि वट्टतीति अत्थो. एतेन पच्चुद्धारेपि कते चीवरं अधिट्ठातुकामेन विकप्पितचीवरमेव होति, न अतिरेकचीवरं, तं पन तिचीवरादिनामेन अधिट्ठातुकामेन अधिट्ठहितब्बं, इतरेन विकप्पितचीवरमेव कत्वा परिभुञ्जितब्बन्ति दस्सेति.

केचि पन ‘‘यं विकप्पितचीवरं, तं याव परिभोगकाला अपच्चुद्धरापेत्वा निदहेतब्बं, परिभोगकाले पन सम्पत्ते पच्चुद्धरापेत्वा अधिट्ठहित्वा परिभुञ्जितब्बं. यदि हि ततो पुब्बेपि पच्चुद्धरापेय्य, पच्चुद्धारेनेव विकप्पनाय विगतत्ता अतिरेकचीवरं नाम होति, दसाहातिक्कमे पत्तेव निस्सग्गियं, तस्मा यं अपरिभुञ्जित्वा ठपेतब्बं, तदेव विकप्पेतब्बं. पच्चुद्धारे च कते अन्तोदसाहेयेव अधिट्ठातब्बं. यञ्च अट्ठकथायं (पारा. अट्ठ. २.४६९) ‘ततो परं परिभोगादि वट्टती’तिआदि वुत्तं, तं पाळिया विरुज्झती’’ति वदन्ति, तं तेसं मतिमत्तमेव. पाळियञ्हि ‘‘अन्तोदसाहं अधिट्ठेति विकप्पेती’’ति (पारा. ४६९) च ‘‘सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य पाचित्तिय’’न्ति (पाचि. ३७३) च ‘‘अनापत्ति सो वा देति, तस्स वा विस्सासन्तो परिभुञ्जती’’ति (पाचि. ३७६) च सामञ्ञतो वुत्तत्ता, अट्ठकथायञ्च (पारा. अट्ठ. २.४६९) ‘‘इमं चीवरं वा विकप्पनं वा पच्चुद्धरामी’’तिआदिना पच्चुद्धारं अदस्सेत्वा ‘‘मय्हं सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोही’’ति एवं अत्तनो सन्तकत्तं अमोचेत्वाव परिभोगादिवसेन पच्चुद्धारस्स वुत्तत्ता, ‘‘ततो पभुति परिभोगादयोपि वट्टन्ती’’ति अधिट्ठानं विनापि विसुं परिभोगस्स निधानस्स च वुत्तत्ता विकप्पनानन्तरमेव पच्चुद्धरापेत्वा अनधिट्ठहित्वा एव च तिचीवररहितं विकप्पनारहं चीवरं परिभुञ्जितुञ्च निदहितुञ्च इदं पाटेक्कं विनयकम्मन्ति खायति. अपिच बहूनं पत्तानं विकप्पेतुं पच्चुद्धरेतुञ्च वुत्तत्ता पच्चुद्धारे तेसं अतिरेकपत्तता दस्सिताति सिज्झति तेसु एकस्सेव अधिट्ठातब्बतो, तस्मा अट्ठकथायं आगतनयेनेव गहेतब्बं.

मित्तोति दळ्हमित्तो. सन्दिट्ठोति दिट्ठमत्तो, न दळ्हमित्तो. पञ्ञत्तिकोविदो न होतीति एवं विकप्पिते अनन्तरमेव एवं पच्चुद्धरितब्बन्ति विनयकम्मं न जानाति. तेनाह ‘‘न जानाति पच्चुद्धरितु’’न्ति. इमिनापि चेतं वेदितब्बं ‘‘विकप्पनासमनन्तरमेव पच्चुद्धारो कातब्बो’’ति. विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठितअधिट्ठानं वियाति अधिप्पायो.

४८. एवं चीवरे अधिट्ठानविकप्पनानयं दस्सेत्वा इदानि पत्ते अधिट्ठानविकप्पनानयं दस्सेन्तो ‘‘पत्ते पना’’तिआदिमाह. तत्थ पतति पिण्डपातो एत्थाति पत्तो, जिनसासनभावो भिक्खाभाजनविसेसो. वुत्तञ्हि ‘‘पत्तं पक्खे दले पत्तो, भाजने सो गते तिसू’’ति, तस्मिं पत्ते. पनाति पक्खन्तरत्थे निपातो. नयोति अधिट्ठानविकप्पनानयो. चीवरे वुत्तअधिट्ठानविकप्पनानयतो अञ्ञभूतो अयं वक्खमानो पत्ते अधिट्ठानविकप्पनानयो वेदितब्बोति योजना. पत्तं अधिट्ठहन्तेन पमाणयुत्तोव अधिट्ठातब्बो, न अप्पमाणयुत्तोति सम्बन्धो. तेन पमाणतो ऊनाधिके पत्ते अधिट्ठानं न रुहति, तस्मा तादिसं पत्तं भाजनपरिभोगेन परिभुञ्जितब्बन्ति दस्सेति. वक्खति हि ‘‘एते भाजनपरिभोगेन परिभुञ्जितब्बा, न अधिट्ठानूपगा न विकप्पनूपगा’’ति.

द्वे मगधनाळियोति एत्थ मगधनाळि नाम या मागधिकाय तुलाय अड्ढतेरसपलपरिमितं उदकं गण्हाति. सीहळदीपे पकतिनाळितो खुद्दका होति, दमिळनाळितो पन महन्ता. वुत्तञ्हेतं समन्तपासादिकायं (पारा. अट्ठ. २.६०२) ‘‘मगधनाळि नाम अड्ढतेरसपला होतीति अन्धकट्ठकथायं वुत्तं. सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका, मगधनाळिपमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होतीति महाअट्ठकथायं वुत्त’’न्ति. अथ वा मगधनाळि नाम या पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय च मुट्ठिया ततियभागं गण्हाति. वुत्तञ्हेतं सारत्थदीपनियं (सारत्थ. टी. २.५९८-६०२) ‘‘मगधनाळि नाम छपसता नाळीति केचि. ‘अट्ठपसता’ति अपरे. तत्थ पुरिमानं मतेन तिपसताय नाळिया द्वे नाळियो एका मगधनाळि होति. पच्छिमानं चतुपसताय नाळिया द्वे नाळियो एका मगधनाळि. आचरियधम्मपालत्थेरेन पन पकतिया चतुमुट्ठिकं कुडुवं, चतुकुडुवं नाळिकं, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळिया द्वादस नाळियो होन्तीति वुत्तं, तस्मा तेन नयेन मगधनाळि नाम पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय मुट्ठिया ततियभागञ्च गण्हातीति वेदितब्ब’’न्ति. तत्थ कुडुवोति पसतो. वुत्तञ्हि अभिधानप्पदीपिकायं –

‘‘कुडुवो पसतो एको;

पत्थो ते चतुरो सियुं;

आळ्हको चतुरो पत्था;

दोणं वा चतुराळ्हक’’न्ति.

अथ वा मगधनाळि नाम या चतुकुडुवाय नाळिया चतस्सो नाळियो गण्हाति. वुत्तञ्हेतं विमतिविनोदनियं (वि. वि. टी. १.६०२) ‘‘दमिळनाळीति पुराणकनाळिं सन्धाय वुत्तं. सा च चतुमुट्ठिकेहि कुडुवेहि अट्ठकुडुवा, ताय नाळिया द्वे नाळियो मगधनाळि गण्हाति, पुराणा पन सीहळनाळि तिस्सो नाळियो गण्हातीति वदन्ति, तेसं मतेन मगधनाळि इदानि वत्तमानाय चतुकुडुवाय दमिळनाळिया चतुनाळिका होति, ततो मगधनाळितो उपड्ढञ्च पुराणदमिळनाळिसङ्खातं पत्थं नाम होति, एतेन च ओमको नाम पत्तो पत्थोदनं गण्हातीति पाळिवचनं समेति. लोकियेहिपि –

‘लोकियं मगधञ्चेति, पत्थद्वयमुदाहटं;

लोकियं सोळसपलं, मागधं दिगुणं मत’न्ति. (वि. वि. टी. १.६०२) –

एवं लोके नाळिया मगधनाळि दिगुणाति दस्सिता. एवञ्च गय्हमाने ओमकपत्तस्स च यापनमत्तोदनगाहिका च सिद्धा होति. न हि सक्का अट्ठकुडुवतो ऊनोदनगाहिना पत्तेन अथूपीकतं पिण्डपातं परियेसित्वा यापेतुं. तेनेव वुत्तं वेरञ्जकण्डट्ठकथायं ‘पत्थो नाम नाळिमत्तं होति, एकस्स पुरिसस्स अलं यापनाया’ति’’. वुत्तम्पि हेतं जातकट्ठकथायं (जा. अट्ठ. ५.२१.१९२) ‘‘पत्थोदनो नालमयं दुविन्न’’न्ति, ‘‘एकस्स दिन्नं द्विन्नं तिण्णं पहोती’’ति च, तस्मा इध वुत्तनयानुसारेन गहेतब्बन्ति. आलोपस्स आलोपस्स अनुरूपन्ति ओदनस्स चतुभागमत्तं. वुत्तञ्हेतं मज्झिमनिकाये ब्रह्मायुसुत्तसंवण्णनायं (म. नि. अट्ठ. २.३८७) ‘‘ब्यञ्जनस्स मत्ता नाम ओदनचतुत्थभागो’’ति. ओदनगतिकानीति ओदनस्स गति गति येसं तानि ओदनगतिकानि. गतीति च ओकासो ओदनस्स अन्तोपविसनसीलत्ता ओदनस्स ओकासोयेव तेसं ओकासो होति, न अञ्ञं अत्तनो ओकासं गवेसन्तीति अत्थो. भाजनपरिभोगेनाति उदकाहरणादिना भाजनपरिभोगेन.

एवं पमाणतो अधिट्ठानूपगविकप्पनूपगपत्तं दस्सेत्वा इदानि पाकतो मूलतो च तं दस्सेतुं ‘‘पमाणयुत्तानम्पी’’तिआदिमाह. तत्थ अयोपत्तो पञ्चहि पाकेहि पत्तोति कम्मारपक्कंयेव अनधिट्ठहित्वा समणसारुप्पनीलवण्णकरणत्थाय पुनप्पुनं नानासम्भारेहि पचितब्बो, अयोपत्तस्स अतिकक्खळत्ता कम्मारपाकेन सद्धिं पञ्चवारपक्कोयेव समणसारुप्पनीलवण्णो होति. मत्तिकापत्तो द्वीहि पाकेहि पक्कोति एत्थापि एसेव नयो. तस्स पन मुदुकत्ता कुम्भकारकपाकेन सद्धिं द्विवारपक्कोपि समणसारुप्पनीलवण्णो होति. एवं कतोयेव हि पत्तो अधिट्ठानूपगो विकप्पनूपगो च होति, नाकतो. तेन वक्खति ‘‘पाके च मूले च सुनिट्ठितेयेव अधिट्ठानूपगो होति. यो अधिट्ठानूपगो, स्वेव विकप्पनूपगो’’ति (वि. सङ्ग. अट्ठ. ४८). सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बो विकप्पेतब्बोति एतेन दूरे ठितम्पि अधिट्ठातुं विकप्पेतुञ्च लभति, ठपितट्ठानसल्लक्खणमेव पमाणन्ति दस्सेति. इदानि तमेवत्थं वित्थारेतुमाह ‘‘यदि ही’’तिआदि. हि-सद्दो वित्थारजोतको. तत्थ पचित्वा ठपेस्सामीति काळवण्णपाकं सन्धाय वुत्तं.

इदानि पत्ताधिट्ठानं दस्सेतुमाह ‘‘तत्थ द्वे पत्तस्स अधिट्ठाना’’तिआदि. तत्थ सामन्तविहारेति इदं उपलक्खणवसेन वुत्तं, ततो दूरे ठितम्पि अधिट्ठातब्बमेव. ठपितट्ठानं सल्लक्खेत्वाति इदम्पि उपचारमत्तं, पत्तसल्लक्खणमेवेत्थ पमाणं.

इदानि अधिट्ठानविजहनं दस्सेतुं ‘‘एवं अप्पमत्तस्स’’त्यादिमाह. तत्थ पत्ते वा छिद्दं होतीति मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थ कत्थचि छिद्दं होति.

सत्तन्नं धञ्ञानन्ति –

‘‘सालि वीहि च कुद्रूसो;

गोधूमो वरको यवो;

कङ्गूति सत्त धञ्ञानि;

नीवारादी तु तब्भिदा’’ति. –

वुत्तानं सत्तविधानं धञ्ञानं.

४९. एवं पत्ताधिट्ठानं दस्सेत्वा इदानि पत्तविकप्पनं दस्सेतुं ‘‘विकप्पने पना’’तिआदिमाह. तं चीवरविकप्पने वुत्तनयेनेव वेदितब्बं.

५०. एवं विकप्पनानयं दस्सेत्वा इदानि पत्ते भिन्ने कत्तब्बविधिं दस्सेतुमाह ‘‘एवं अधिट्ठहित्वा’’इच्चादि. तत्थ अपत्तोति इमिना अधिट्ठानविजहनम्पि दस्सेति. पञ्चबन्धनेपि पत्ते अपरिपुण्णपाके पत्ते विय अधिट्ठानं न रुहति. ‘‘तिपुपट्टेन वा’’ति वुत्तत्ता तम्बलोहादिकप्पियलोहेहि अयोपत्तस्स छिद्दं छादेतुं वट्टति. तेनेव ‘‘लोहमण्डलकेना’’ति वुत्तं. सुद्धेहि…पे… न वट्टतीति इदं उण्हभोजने पक्खित्ते विलीयमानत्ता वुत्तं. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टतीति पासाणचुण्णेन सद्धिं फाणितं पचित्वा तथापक्केन पासाणचुण्णेन बन्धितुं वट्टति. अपरिभोगेनाति अयुत्तपरिभोगेन. ‘‘अनुजानामि भिक्खवे आधारक’’न्ति वुत्तत्ता मञ्चपीठादीसु यत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारकट्ठपनोकासस्स अनियमितत्ताति वदन्ति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

अधिट्ठानविकप्पनविनिच्छयकथालङ्कारो नाम

अट्ठमो परिच्छेदो.

९. चीवरविप्पवासविनिच्छयकथा

५१. एवं अधिट्ठानविकप्पनविनिच्छयकथं दस्सेत्वा इदानि चीवरेन विनावासविनिच्छयकरणं दस्सेतुं ‘‘चीवरेनविनावासो’’त्यादिमाह. तत्थ चीयतीति चीवरं, चयं सञ्चयं करीयतीति अत्थो, अरियद्धजो वत्थविसेसो. इध पन तिचीवराधिट्ठानेन अधिट्ठहित्वा धारितं चीवरत्तयमेव. विनाति वज्जनत्थे निपातो. वसनं वासो, विना वासो विनावासो, चीवरेन विनावासो चीवरविनावासो, ‘‘चीवरविप्पवासो’’ति वत्तब्बे वत्तिच्छावसेन, गाथापादपूरणत्थाय वा अलुत्तसमासं कत्वा एवं वुत्तन्ति दट्ठब्बं. तथा च वक्खति ‘‘तिचीवराधिट्ठानेन…पे… विप्पवासो’’ति, ‘‘इमं सङ्घाटिं अधिट्ठामि, इमं उत्तरासङ्गं अधिट्ठामि, इमं अन्तरवासकं अधिट्ठामी’’ति एवं नामेन अधिट्ठितानं तिण्णं चीवरानं एकेकेन विप्पवासोति अत्थो, एकेनपि विना वसितुं न वट्टति, वसन्तस्स भिक्खुनो सह अरुणुग्गमना चीवरं निस्सग्गियं होति, पाचित्तियञ्च आपज्जतीति सम्बन्धो. वसितब्बन्ति एत्थ वसनकिरिया चतुइरियापथसाधारणा, तस्मा कायलग्गं वा होतु अलग्गं वा, अड्ढतेय्यरतनस्स पदेसस्स अन्तो कत्वा तिट्ठन्तोपि चरन्तोपि निसिन्नोपि निपन्नोपि हत्थपासे कत्वा वसन्तो नाम होति.

एवं सामञ्ञतो अविप्पवासलक्खणं दस्सेत्वा इदानि गामादिपन्नरसोकासवसेन विसेसतो दस्सेतुमाह ‘‘गामि’’च्चादि. तत्थ गामनिवेसनानि पाकटानेव. उदोसितो नाम यानादीनं भण्डानं साला. अट्टो नाम पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळो नाम एककूटसङ्गहितो चतुरस्सपासादो. पासादो नाम दीघपासादो. हम्मियं नाम मुण्डच्छदनपासादो, मुण्डच्छदनपासादोति च चन्दिकङ्गणयुत्तो पासादोति वुच्चति. सत्थो नाम जङ्घसत्थो वा सकटसत्थो वा. खेत्तं नाम पुब्बण्णापरण्णानं विरुहनट्ठानं. धञ्ञकरणं नाम खलमण्डलं. आरामो नाम पुप्फारामो फलारामो. विहारादयो पाकटा एव. तत्थ निवेसनादीनि गामतो बहि सन्निविट्ठानि गहितानीति वेदितब्बं. अन्तोगामे ठितानञ्हि गामग्गहणेन गहितत्ता गामपरिहारोयेवाति. गामग्गहणेन च निगमनगरानिपि गहितानेव होन्ति.

परिखाय वा परिक्खित्तोति इमिना समन्ता नदीतळाकादिउदकेन परिक्खित्तोपि परिक्खित्तोयेवाति दस्सेति. तं पमाणं अतिक्कमित्वाति घरस्स उपरि आकासे अड्ढतेय्यरतनप्पमाणं अतिक्कमित्वा. सभाये वा वत्थब्बन्ति इमिना सभासद्दस्स परियायो सभायसद्दो नपुंसकलिङ्गो अत्थीति दस्सेति. सभासद्दो हि इत्थिलिङ्गो, सभायसद्दो नपुंसकलिङ्गोति. द्वारमूले वाति नगरस्स द्वारमूले वा. तेसन्ति सभायनगरद्वारमूलानं. तस्सा वीथिया सभायद्वारानं गहणेनेव तत्थ सब्बानिपि गेहानि, सा च अन्तरवीथि गहितायेव होति. एत्थ च द्वारवीथिघरेसु वसन्तेन गामप्पवेसनसहसेय्यादिदोसं परिहरित्वा सुप्पटिच्छन्नतादियुत्तेनेव भवितब्बं. सभा पन यदि सब्बेसं वसनत्थाय पपासदिसा कता, अन्तरारामे विय यथासुखं वसितुं वट्टतीति वेदितब्बं. अतिहरित्वा घरे निक्खिपतीति वीथिं मुञ्चित्वा ठिते अञ्ञस्मिं घरे निक्खिपति. तेनाह ‘‘वीथिहत्थपासो न रक्खती’’ति. पुरतो वा पच्छतो वा हत्थपासेति घरस्स हत्थपासं सन्धाय वदति.

एवं गामवसेन विप्पवासाविप्पवासं दस्सेत्वा इदानि निवेसनवसेन दस्सेन्तो ‘‘सचे एककुलस्स सन्तकं निवेसनं होती’’तिआदिमाह. तत्थ ओवरको नाम गब्भस्स अब्भन्तरे अञ्ञो गब्भोति वदन्ति, गब्भस्स वा परियायवचनमेतं. इदानि उदोसितादिवसेन दस्सेन्तो ‘‘उदोसिति’’च्चादिमाह. तत्थ वुत्तनयेनेवाति ‘‘एककुलस्स सन्तको उदोसितो होति परिक्खित्तो चा’’तिआदिना निवेसने वुत्तनयेन. एव-सद्दो विसेसनिवत्ति अत्थो. तेन विसेसो नत्थीति दस्सेति.

इदानि येसु विसेसो अत्थि, ते दस्सेन्तो ‘‘सचे एककुलस्स नावा’’तिआदिमाह. तत्थ परियादियित्वाति विनिविज्झित्वा, अज्झोत्थरित्वा वा. वुत्तमेवत्थं विभावेति ‘‘अन्तोपविट्ठेना’’तिआदिना. तत्थ अन्तोपविट्ठेनाति गामस्स, नदिया वा अन्तोपविट्ठेन. ‘‘सत्थेना’’ति पाठसेसो. नदीपरिहारो लब्भतीति एत्थ ‘‘विसुं नदीपरिहारस्स अवुत्तत्ता गामादीहि अञ्ञत्थ विय चीवरहत्थपासोयेव नदीपरिहारो’’ति तीसुपि गण्ठिपदेसु वुत्तं. अञ्ञे पन ‘‘इमिना अट्ठकथावचनेन नदीपरिहारोपि विसुं सिद्धोति नदीहत्थपासो न विजहितब्बो’’ति वदन्ति. यथा पन अज्झोकासे सत्तब्भन्तरवसेन अरञ्ञपरिहारो लब्भति, एवं नदियं उदकुक्खेपवसेन नदीपरिहारो लब्भतीति कत्वा अट्ठकथायं नदीपरिहारो विसुं अवुत्तो सिया सत्तब्भन्तरउदकुक्खेपसीमानं अरञ्ञनदीसु अबद्धसीमावसेन लब्भमानत्ता. एवञ्च सति समुद्दजातस्सरेसुपि परिहारो अवुत्तसिद्धो होति नदिया समानलक्खणत्ता, नदीहत्थपासो न विजहितब्बोति पन अत्थे सति नदिया अतिवित्थारत्ता बहुसाधारणत्ता च अन्तोनदियं चीवरं ठपेत्वा नदीहत्थपासे ठितेन चीवरस्स पवत्तिं जानितुं न सक्का भवेय्य. एस नयो समुद्दजातस्सरेसुपि. अन्तोउदकुक्खेपे वा तस्स हत्थपासे वा ठितेन पन सक्काति अयं अम्हाकं अत्तनोमति, विचारेत्वा गहेतब्बं. विहारसीमन्ति अविप्पवाससीमं सन्धायाह. एत्थ च विहारस्स नानाकुलसन्तकभावेपि अविप्पवाससीमापरिच्छेदब्भन्तरे सब्बत्थ चीवरअविप्पवाससम्भवतो पधानत्ता तत्थ सत्थपरिहारो न लब्भतीति ‘‘विहारं गन्त्वा वसितब्ब’’न्ति वुत्तं. सत्थसमीपेति इदं यथावुत्तअब्भन्तरपरिच्छेदवसेन वुत्तं.

यस्मा ‘‘नानाकुलस्स परिक्खित्ते खेत्ते चीवरं निक्खिपित्वा खेत्तद्वारमूले वा तस्स हत्थपासे वा वत्थब्ब’’न्ति वुत्तं, तस्मा द्वारमूलतो अञ्ञत्थ खेत्तेपि वसन्तेन चीवरं निक्खिपित्वा हत्थपासे कत्वायेव वसितब्बं.

विहारो नाम सपरिक्खित्तो वा अपरिक्खित्तो वा सकलो आवासोति वदन्ति. यस्मिं विहारेति एत्थ पन एकगेहमेव वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.४९१-४९४) पन ‘‘विहारो नाम उपचारसीमा. यस्मिं विहारेति तस्स अन्तोपरिवेणादिं सन्धाय वुत्त’’न्ति वुत्तं. एककुलादिसन्तकता चेत्थ कारापकानं वसेन वेदितब्बा.

यं मज्झन्हिके काले समन्ता छाया फरतीति यदा महावीथियं उजुकमेव गच्छन्तं सूरियमण्डलं मज्झन्हिकं पापुणाति, तदा यं ओकासं छाया फरति, तं सन्धाय वुत्तं. विमतिविनोदनियं पन ‘‘छायाय फुट्ठोकासस्साति उजुकं अविक्खित्तलेड्डुपातब्भन्तरं सन्धाय वदती’’ति वुत्तं. अगमनपथेति तदहेव गन्त्वा निवत्तेतुं असक्कुणेय्यके समुद्दमज्झे ये दीपका, तेसूति योजना. इतरस्मिन्ति पुरत्थिमदिसाय चीवरे.

५२. नदिं ओतरतीति हत्थपासं मुञ्चित्वा ओतरति. नापज्जतीति परिभोगपच्चया दुक्कटं नापज्जति. तेनाह ‘‘सो ही’’तिआदि. अपरिभोगारहत्ताति इमिना निस्सग्गियचीवरं अनिस्सज्जित्वा परिभुञ्जन्तस्स दुक्कटं अचित्तकन्ति सिद्धं. एकं पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बन्ति इदं बहूनं सञ्चरणट्ठाने एवं अकत्वा गमनं न सारुप्पन्ति कत्वा वुत्तं, न आपत्तिअङ्गत्ता. बहिगामे ठपेत्वापि अपारुपितब्बताय वुत्तं ‘‘विनयकम्मं कातब्ब’’न्ति. अथ वा विहारे सभागं भिक्खुं न पस्सति, एवं सति आसनसालं गन्त्वा विनयकम्मं कातब्बन्ति योजना. आसनसालं गच्छन्तेन किं तीहि चीवरेहि गन्तब्बन्ति आह ‘‘सन्तरुत्तरेना’’ति नट्ठचीवरस्स सन्तरुत्तरसादियनतो. सङ्घाटि पन किं कातब्बाति आह ‘‘सङ्घाटिं बहिगामे ठपेत्वा’’ति. उत्तरासङ्गे च बहिगामे ठपितसङ्घाटियञ्च पठमं विनयकम्मं कत्वा पच्छा उत्तरासङ्गं निवासेत्वा अन्तरवासके कातब्बं. एत्थ च बहिगामे ठपितस्सपि विनयकम्मवचनतो परम्मुखापि ठितं निस्सज्जितुं, निस्सट्ठं दातुञ्च वट्टतीति वेदितब्बं.

दहरानं गमने सउस्साहत्ता ‘‘निस्सयो पन न पटिप्पस्सम्भती’’ति वुत्तं. मुहुत्तं…पे… पटिप्पस्सम्भतीति सउस्साहत्ते गमनस्स उपच्छिन्नत्ता वुत्तं, तेसं पन पुरारुणा उट्ठहित्वा सउस्साहेन गच्छन्तानं अरुणे अन्तरा उट्ठितेपि न पटिप्पस्सम्भति ‘‘याव अरुणुग्गमना सयन्ती’’ति वुत्तत्ता. तेनेव ‘‘गामं पविसित्वा…पे… न पटिप्पस्सम्भती’’ति वुत्तं. अञ्ञमञ्ञस्स वचनं अग्गहेत्वातिआदिम्हि सउस्साहत्ता गमनक्खणे पटिप्पस्सद्धि न वुत्ता. धेनुभयेनाति तरुणवच्छगावीनं आधावित्वा सिङ्गेन पहरणभयेन. निस्सयो च पटिप्पस्सम्भतीति एत्थ धेनुभयादीहि ठितानं याव भयवूपसमा ठातब्बतो ‘‘अन्तोअरुणेयेव गमिस्सामी’’ति नियमेतुं असक्कुणेय्यत्ता वुत्तं. यत्थ पन एवं नियमेतुं सक्का, तत्थ अन्तरा अरुणे उग्गतेपि निस्सयो न पटिप्पस्सम्भति भेसज्जत्थाय गामं पविट्ठदहरानं विय.

अन्तोसीमायं गामन्ति अविप्पवाससीमासम्मुतितो पच्छा पतिट्ठापितगामं सन्धाय वदति गामञ्च गामूपचारञ्च ठपेत्वा सम्मन्नितब्बतो. पविट्ठानन्ति आचरियन्तेवासिकानं विसुं विसुं गतानं अविप्पवाससीमत्ता नेव चीवरानि निस्सग्गियानि होन्ति, सउस्साहताय न निस्सयो पटिप्पस्सम्भति. अन्तरामग्गेति धम्मं सुत्वा आगच्छन्तानं अन्तरामग्गे.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

चीवरविप्पवासविनिच्छयकथालङ्कारो नाम

नवमो परिच्छेदो.

१०. भण्डपटिसामनविनिच्छयकथा

५३. एवं चीवरविप्पवासविनिच्छयं कथेत्वा इदानि भण्डपटिसामनविनिच्छयं कथेतुं ‘‘भण्डस्स पटिसामन’’न्तिआदिमाह. तत्थ भडितब्बं भाजेतब्बन्ति भण्डं, भडितब्बं इच्छितब्बन्ति वा भण्डं, भण्डन्ति परिभण्डन्ति सत्ता एतेनाति वा भण्डं, मूलधनं, परिक्खारो वा. वुत्तञ्हि अभिधानप्पदीपिकायं –

‘‘भाजनादिपरिक्खारे, भण्डं मूलधनेपि चा’’ति.

तस्स भण्डस्स, पटिसामियते पटिसामनं, रक्खणं गोपनन्ति अत्थो. तेनाह ‘‘परेसं भण्डस्स गोपन’’न्ति. मातु कण्णपिळन्धनं तालपण्णम्पीति पि-सद्दो सम्भावनत्थो. तेन पगेव अञ्ञातकानं सन्तकन्ति दस्सेति. गिहिसन्तकन्ति इमिना पञ्चन्नं सहधम्मिकानं सन्तकं पटिसामेतुं वट्टतीति दीपेति. भण्डागारिकसीसेनाति एतेन विस्सासग्गाहादिना गहेत्वा पटिसामेन्तस्स अनापत्तीति दस्सेति. तेन वक्खति ‘‘अत्तनो अत्थाय गहेत्वा पटिसामेतब्ब’’न्ति. छन्देनपि भयेनपीति वड्ढकीआदीसु छन्देन, राजवल्लभादीसु भयेन बलक्कारेन पातेत्वा गतेसु च पटिसामेतुं वट्टतीति योजेतब्बं.

सङ्गोपनत्थाय अत्तनो हत्थे निक्खित्तस्स भण्डस्स गुत्तट्ठाने पटिसामनपयोगं विना ‘‘नाहं गण्हामी’’तिआदिना अञ्ञस्मिं पयोगे अकते रज्जसङ्खोभादिकाले ‘‘न दानि तस्स दस्सामि, न मय्हं दानि दस्सती’’ति उभोहिपि सकसकट्ठाने निसीदित्वा धुरनिक्खेपे कतेपि अवहारो नत्थि. केचि पनेत्थ ‘‘पाराजिकमेव पटिसामनपयोगस्स कतत्ता’’ति वदन्ति, तं तेसं मतिमत्तं, न सारतो पच्चेतब्बं. पटिसामनकाले हिस्स थेय्यचित्तं नत्थि, ‘‘न दानि तस्स दस्सामी’’ति थेय्यचित्तुप्पत्तिक्खणे च सामिनो धुरनिक्खेपचित्तप्पवत्तिया हेतुभूतो कायवचीपयोगो नत्थि, येन सो आपत्तिं आपज्जेय्य. न हि अकिरियसमुट्ठाना अयं आपत्तीति. दाने सउस्साहो, रक्खति तावाति अवहारं सन्धाय अवुत्तत्ता ‘‘नाहं गण्हामी’’तिआदिना मुसावादकरणे पाचित्तियमेव होति, न दुक्कटं थेय्यचित्ताभावेन सहपयोगस्सपि अभावतोति गहेतब्बं.

यदिपि मुखेन दस्सामीति वदति…पे… पाराजिकन्ति एत्थ कतरपयोगेन आपत्ति, न ताव पठमेन भण्डपटिसामनपयोगेन तदा थेय्यचित्तभावा, नापि ‘‘दस्सामी’’ति कथनपयोगेन तदा थेय्यचित्ते विज्जमानेपि पयोगस्स कप्पियत्ताति? वुच्चते – सामिना ‘‘देही’’ति बहुसो याचियमानोपि अदत्वा येन पयोगेन अत्तनो अदातुकामतं सामिकस्स ञापेसि, येन च सो अदातुकामो अयं विक्खिपतीति ञत्वा धुरं निक्खिपति, तेनेव पयोगेनस्स आपत्ति. न हेत्थ उपनिक्खित्तभण्डे परियायेन मुत्ति अत्थि. अदातुकामताय हि ‘‘कदा ते दिन्नं, कत्थ ते दिन्न’’न्तिआदिपरियायवचनेनपि सामिकस्स धुरेनिक्खिपापिते आपत्तियेव. तेनेव अट्ठकथायं वुत्तं ‘‘किं तुम्हे भणथ…पे… उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिक’’न्ति. परसन्तकस्स परेहि गण्हापने एव हि परियायतो मुत्ति, न सब्बत्थाति गहेतब्बं. अत्तनो हत्थे निक्खित्तत्ताति एत्थ अत्तनो हत्थे सामिना दिन्नताय भण्डागारिकट्ठाने ठितत्ता च ठानाचावनेपि नत्थि अवहारो, थेय्यचित्तेन पन गहणे दुक्कटतो न मुच्चतीति वेदितब्बं. एसेव नयोति अवहारो नत्थि, भण्डदेय्यं पन होतीति अधिप्पायो.

५४. पञ्चन्नं सहधम्मिकानन्ति भिक्खुभिक्खुनीसिक्खमानसामणेरसामणेरीनं. एतेन न केवलं गिहीनं एव, अथ खो तापसपरिब्बाजकादीनम्पि सन्तकं पटिसामेतुं न वट्टतीति दस्सेति. नट्ठेपि गीवा न होति, कस्मा? असम्पटिच्छापितत्ताति अत्थो. दुतिये एसेव नयोति गीवा न होति, कस्मा? अजानितत्ता. ततिये च एसेव नयोति गीवा न होति, कस्मा? पटिक्खिपितत्ता. एत्थ च कायेन वा वाचाय वा चित्तेन वा पटिक्खित्तोपि पटिक्खित्तोयेव नाम होति.

तस्सेव गीवा होति, न सेसभिक्खूनं, कस्मा? तस्सेव भण्डागारिकस्स भण्डागारे इस्सरभावतो. भण्डागारिकस्स गीवा न होति अलसजातिकस्सेव पमादेन हरितत्ता. दुतिये भण्डागारिकस्स गीवा न होति तस्स अनारोचितत्ता. नट्ठे तस्स गीवा तेन ठपितत्ता. तस्सेव गीवा, न अञ्ञेसं तेन भण्डागारिकेन सम्पटिच्छितत्ता ठपितत्ता च. नत्थि गीवा तेन पटिक्खिपितत्ता. नट्ठं सुनट्ठमेव भण्डागारिकस्स असम्पटिच्छापनतो. नट्ठे गीवा तेन ठपितत्ता. सब्बं तस्स गीवा तस्स भण्डागारिकस्स पमादेन हरणतो. तत्थेव उपचारे विज्जमानेति भण्डागारिकस्स समीपेयेव उच्चारपस्सावट्ठाने विज्जमाने.

५५. मयि च मते सङ्घस्स च सेनासने विनट्ठेति एत्थ केवलं सङ्घस्स सेनासनं मा विनस्सीति इमिना अधिप्पायेन विवरितुम्पि वट्टतियेवाति वदन्ति. ‘‘तं मारेस्सामी’’ति एत्तके वुत्तेपि विवरितुं वट्टति ‘‘गिलानपक्खे ठितत्ता अविसयो’’ति वुत्तत्ता. मरणतो हि परं गेलञ्ञं अविसयत्तञ्च नत्थि. ‘‘द्वारं छिन्दित्वा हरिस्सामा’’ति एत्तके वुत्तेपि विवरितुं वट्टतियेव. सहायेहि भवितब्बन्ति तेहिपि भिक्खाचारादीहि परियेसित्वा अत्तनो सन्तकम्पि किञ्चि किञ्चि दातब्बन्ति वुत्तं होति. अयञ्हि सामीचीति भण्डागारे वसन्तानं इदं वत्तं. लोलमहाथेरोति मन्दो मोमूहो आकिण्णविहारी सदा कीळापसुतो वा महाथेरो.

५६. इतरेहीति तस्मिंयेव गब्भे वसन्तेहि भिक्खूहि. विहाररक्खणवारे नियुत्तो विहारवारिको, वुड्ढपटिपाटिया अत्तनो वारे विहाररक्खणको. निवापन्ति भत्तवेतनं. चोरानं पटिपथं गतेसूति चोरानं आगमनं ञत्वा ‘‘पठमतरंयेव गन्त्वा सद्दं करिस्सामा’’ति चोरानं अभिमुखं गतेसु. ‘‘चोरेहि हटभण्डं आहरिस्सामा’’ति तेसं अनुपथं गतेसुपि एसेव नयो. निबद्धं कत्वाति ‘‘असुककुले यागुभत्तं विहारवारिकानंयेवा’’ति एवं नियमनं कत्वा. द्वे तिस्सो यागुसलाका च चत्तारि पञ्च सलाकभत्तानि च लभमानोवाति इदं निदस्सनमत्तं, ततो ऊनं वा होतु अधिकं वा, अत्तनो च वेय्यावच्चकरस्स च यापनमत्तं लभनमेव पमाणन्ति गहेतब्बं. निस्सितके जग्गापेन्तीति अत्तनो अत्तनो निस्सितके भिक्खाचरियाय पोसेन्ता निस्सितकेहि विहारं जग्गापेन्ति. असहायस्साति सहायरहितस्स. ‘‘असहायस्स अदुतियस्सा’’ति पाठो युत्तो. पच्छिमं पुरिमस्सेव वेवचनं. असहायस्स वा अत्तदुतियस्स वाति इमस्मिं पन पाठे एकेन आनीतं द्विन्नं नप्पहोतीति अत्तदुतियस्सपि वारो निवारितोति वदन्ति, तं ‘‘यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थी’’ति इमिना न समेति, वीमंसितब्बं. विमतिविनोदनियं (वि. वि. टी. १.११२) पन ‘‘अत्तदुतियस्साति अप्पिच्छस्स. अत्तासरीरमेव दुतियो, न अञ्ञोति हि अत्तदुतियो, तदुभयस्सपि अत्थस्स विभावनं ‘यस्सा’तिआदि. एतेन सब्बेन एकेकस्स वारो न पापेतब्बोति दस्सेती’’ति वुत्तं.

पाकवत्तत्थायाति निच्चं पचितब्बयागुभत्तसङ्खातवत्तत्थाय. ठपेन्तीति दायका ठपेन्ति. तं गहेत्वाति तं आरामिकादीहि दीयमानं भागं गहेत्वा. उपजीवन्तेन ठातब्बन्ति अब्भोकासिकरुक्खमूलिकेनपि पाकवत्तं उपनिस्साय जीवन्तेन अत्तनो पत्तचीवररक्खणत्थाय विहारवारे सम्पत्ते ठातब्बं. न गाहापेतब्बोति एत्थ यस्स अब्भोकासिकस्सपि अत्तनो अधिकपरिक्खारो चे ठपितो अत्थि, चीवरादिसङ्घिकभागेपि आलयो अत्थि, सोपि गाहापेतब्बो. परिपुच्छन्ति पुच्छितपञ्हविस्सज्जनं, अट्ठकथं वा. दिगुणन्ति अञ्ञेहि लब्भमानतो द्विगुणं. पक्खवारेनाति अड्ढमासवारेन.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

भण्डपटिसामनविनिच्छयकथालङ्कारो नाम

दसमो परिच्छेदो.

११. कयविक्कयसमापत्तिविनिच्छयकथा

५७. एवं भण्डपटिसामनविनिच्छयं कथेत्वा इदानि कयविक्कयविनिच्छयं कथेन्तो ‘‘कयविक्कयसमापत्ती’’तिआदिमाह. तत्थ कयनं कयो, परभण्डस्स गहणं, विक्कयनं विक्कयो, सकभण्डस्स दानं, कयो च विक्कयो च कयविक्कयं. समापज्जनं समापत्ति, तस्स दुविधस्स किरियस्स करणं. तस्सरूपं दस्सेति ‘‘इमिना’’तिआदिना.

सेसञातकेसु सद्धादेय्यविनिपातसम्भवतो तदभावट्ठानम्पि दस्सेतुं ‘‘मातरं वा पन पितरं वा’’तिआदि वुत्तं. तेन विञ्ञत्तिसद्धादेय्यविनिपातनञ्च न होति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति, कयविक्कयं पन आपज्जति ‘‘इमिना इदं देही’’ति वदन्तोति दस्सेति. इमिना च उपरि अञ्ञातकन्त्यादिना च सेसञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति, ‘‘इमं गण्हाही’’ति पन ददतो सद्धादेय्यविनिपातनं, ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियन्ति अयम्पि अत्थो दस्सितो होति मिगपदवलञ्जनन्यायेन. तस्माइच्चादिकेपि ‘‘मातापितूहि सद्धिं कयविक्कयं, सेसञातकेहि सद्धिं द्वे आपत्तियो, अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो’’ति वत्तब्बे तेनेव न्यायेन ञातुं सक्काति कत्वा न वुत्तन्ति दट्ठब्बं, अञ्ञथा अब्यापितदोसो सिया.

‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति वुत्ते पुब्बापरसम्बन्धाय किरियाय वुत्तत्ता ‘‘इमिना इदं देही’’ति वुत्तसदिसं होति. इदं भत्तं भुञ्ज, इदं नाम करोही’’ति वा, ‘‘इदं भत्तं भुत्तोसि, इदं नाम करोहि, इदं भत्तं भुञ्जिस्ससि, इदं नाम करोही’’ति पन वुत्ते असम्बन्धाय किरियाय वुत्तत्ता कयविक्कयो न होति. विघासादानं भत्तदाने च अनपेक्खत्ता सद्धादेय्यविनिपातनं न होति, कारापने हत्थकम्ममत्तत्ता विञ्ञत्ति न होति, तस्मा वट्टति. ‘‘एत्थ चा’’तिआदिना असतिपि निस्सग्गियवत्थुम्हि पाचित्तियं देसेतब्बन्ति दस्सेति.

अग्घं पुच्छितुं वट्टति, एत्तावता कयविक्कयो न होतीति अत्थो. गण्हितुं वट्टतीति ‘‘इमिना इदं देही’’ति अवुत्तत्ता कयविक्कयो न होति, मूलस्स अत्थिताय विञ्ञत्तिपि न होति. पत्तो न गहेतब्बो परभण्डस्स महग्घताय. एवं सति कथं कातब्बोति आह ‘‘मम वत्थु अप्पग्घन्ति आचिक्खितब्ब’’न्ति. भण्डं अग्घापेत्वा कारेतब्बतं आपज्जति थेय्यावहारसम्भवतो, ऊनमासकं चे अग्घति, दुक्कटं. मासकतो पट्ठाय याव ऊनपञ्चमासकं चे अग्घति, थुल्लच्चयं. पञ्चमासकं चे अग्घति, पाराजिकन्ति वुत्तं होति. देति, वट्टति पुञ्ञत्थाय दिन्नत्ता अधिकस्स. कप्पियकारकस्स पन…पे… वट्टति उभतो कप्पियभण्डत्ता. एकतो उभतो वा चे अकप्पियभण्डं होति, न वट्टति. ‘‘मा गण्हाही’’ति वत्तब्बो, कस्मा? कप्पियकारकस्स अछेकत्ता.

अञ्ञेन अप्पटिग्गहितेन अत्थो, कस्मा? सत्ताहकालिकत्ता तेलस्स. पटिग्गहिततेलं सत्ताहपरमं एव ठपेतब्बं, तस्मा ततो परं ठपितुकामस्स अप्पटिग्गहिततेलेन अत्थो होति. अप्पटिग्गहितं दूसेय्य, अनियमितकालं अप्पटिग्गहिततेलं नाळियं अवसिट्ठपटिग्गहिततेलं अत्तनो कालं वत्तापेय्य.

५८. इदं पत्तचतुक्कं वेदितब्बन्ति अकप्पियपत्तचतुक्कं वुत्तं, पञ्चमो पन कप्पियो. तेन वक्खति ‘‘अयं पत्तो सब्बकप्पियो बुद्धानम्पि परिभोगारहो’’ति. अयं पत्तो महाअकप्पियो नाम, कस्मा? रूपियं उग्गण्हित्वा अयबीजं समुट्ठापेत्वा तेन लोहेन पत्तस्स कारितत्ता, एवं बीजतो पट्ठाय दूसितत्ता. यथा च ततियपाराजिकविसये थावरपयोगेसु पाससूलादीसु मूलतो पट्ठाय कारितेसु किस्मिञ्चि दण्डमत्ते वा वाकमत्ते वा अवसिट्ठे सति न मुच्चति, सब्बस्मिं नट्ठेयेव मुच्चति, एवमिधापि बीजतो पट्ठाय कतत्ता तस्मिं पत्ते किस्मिञ्चि पत्ते अवसिट्ठेपि कप्पियो भवितुं न सक्का. तथा च वक्खति ‘‘सचेपि तं विनासेत्वा थालकं कारेति, तम्पि अकप्पिय’’न्त्यादि. एवं सन्तेपि दुतियपत्ते विय मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो कातुं सक्का भवेय्य नु खोति आसङ्कायमाह ‘‘न सक्का केनचि उपायेन कप्पियो कातु’’न्ति. तस्सत्थो – दुतियपत्तं रूपियं पटिग्गण्हित्वा गिहीहि परिनिट्ठापितमेव किणाति, न बीजतो पट्ठाय दूसेति, तस्मा दुतियपत्तो कप्पियो कातुं सक्का, इध पन बीजतो पट्ठाय दूसितत्ता तेन भिक्खुना तं पत्तं पुन अयपासाणबीजं कातुं असक्कुणेय्यत्ता, पटिग्गहितरूपियस्स च वळञ्जितत्ता पुन सामिकानं दातुं असक्कुणेय्यत्ता न सक्का केनचि उपायेन कप्पियो कातुन्ति.

इदानि तं असक्कुणेय्यत्तं अञ्ञेन पकारेन वित्थारेतुं ‘‘सचेपी’’तिआदिमाह. इमिना किञ्चिपि अयवत्थुम्हि अवसिट्ठे सति अकप्पियोव होतीति दस्सेति. तेन वुत्तं विमतिविनोदनियं (वि. वि. टी. १.५९१) ‘‘रूपियं उग्गण्हित्वाति इदं उक्कट्ठवसेन वुत्तं, मुत्तादिदुक्कटवत्थुम्पि उग्गण्हित्वा कारितम्पि पञ्चन्नं न वट्टति एव. समुट्ठापेतीति सयं गन्त्वा वा ‘इमं कहापणादिं कम्मकारानं दत्वा बीजं समुट्ठापेही’ति अञ्ञं आणापेत्वा वा समुट्ठापेति. महाअकप्पियोति अत्तनाव बीजतो पट्ठाय दूसितत्ता अञ्ञस्स मूलस्सामिकस्स अभावतो वुत्तं. सो हि चोरेहि अच्छिन्नोपि पुन लद्धो जानन्तस्स कस्सचीपि न वट्टति. यदि हि वट्टेय्य, तळाकादीसु विय ‘अच्छिन्नो वट्टती’ति आचरिया वदेय्युं. न सक्का केनचि उपायेनाति सङ्घस्स विस्सज्जनेन चोरादिअच्छिन्दनेनपि कप्पियो कातुं न सक्का, इदञ्च तेन रूपेन ठितं तम्मूलकेन वत्थमुत्तादिरूपेन ठितञ्च सन्धाय वुत्तं. दुक्कटवत्थुम्पि हि तम्मूलककप्पियवत्थु च न सक्का केनचि तेन रूपेन कप्पियं कातुं. यदि पन सो भिक्खु तेन कप्पियवत्थुना, दुक्कटवत्थुना वा पुन रूपियं चेतापेय्य, तं रूपियं निस्सज्जापेत्वा अञ्ञेसं कप्पियं कातुम्पि सक्का भवेय्याति दट्ठब्ब’’न्ति. यं पन सारत्थदीपनियं पपञ्चितं, यञ्च तमेव गहेत्वा पोराणटीकायं पपञ्चितं, तं वित्थारेत्वा वुच्चमानं अतिवित्थारितञ्च भविस्सति, सोतूनञ्च दुब्बिञ्ञेय्यं, तस्मा एत्तकमेव वदिम्ह, अत्थिकेहि पन तेसु तेसु पकरणेसु ओलोकेत्वा गहेतब्बन्ति.

दुतियपत्ते पञ्चन्नम्पि सहधम्मिकानं न कप्पतीति रूपियस्स पटिग्गहितत्ता, कयविक्कयस्स च कतत्ता. सक्का पन कप्पियो कातुन्ति गिहीहि परिनिट्ठापितपत्तस्सेव किणितत्ता, बीजतो पट्ठाय अदूसितत्ता, मूलमूलस्सामिकानञ्च पत्तपत्तस्सामिकानञ्च विज्जमानत्ता. यथा पन सक्का होति, तं दस्सेतुं ‘‘मूले’’तिआदिमाह.

ततियपत्ते सदिसोयेवाति ‘‘पञ्चन्नम्पि सहधम्मिकानं न वट्टति, सक्का पन कप्पियो कातु’’न्ति इमं नयं निद्दिसति. ननु ततियपत्तो कप्पियवोहारेन गहितो, अथ कस्मा अकप्पियोति चोदनं सन्धायाह ‘‘कप्पियवोहारेन गहितोपि दुतियपत्तसदिसोयेव, मूलस्स सम्पटिच्छितत्ता अकप्पियो’’ति. दुतियचोदनं पन सयमेव वदति. एत्थ च ‘‘दुतियपत्तसदिसोयेवा’’ति वुत्तत्ता मूले च मूलस्सामिकानं, पत्ते च पत्तस्सामिकानं दिन्ने कप्पियो होति, कप्पियभण्डं दत्वा गहेत्वा परिभुञ्जितुं वट्टतीति दट्ठब्बो. मूलस्स अनिस्सट्ठत्ताति येन उग्गहितमूलेन पत्तो कीतो, तस्स मूलस्स सङ्घमज्झे अनिस्सट्ठत्ता. एतेन रूपियमेव निस्सज्जितब्बं, न तम्मूलकं अरूपियन्ति दस्सेति. यदि हि तेन सम्पटिच्छितमूलं सङ्घमज्झे निस्सट्ठं सिया, तेन कप्पियेन कम्मेन आरामिकादीहि गहेत्वा दिन्नपत्तो रूपियपटिग्गाहकं ठपेत्वा सेसानं वट्टेय्य.

चतुत्थपत्ते दुब्बिचारितत्ताति ‘‘इमे कहापणे दत्वा इदं देही’’ति गहितत्ता गिहिसन्तकानं कहापणानं दुट्ठुविचारितत्ता एतस्स विचारणकस्स भिक्खुनो एव न वट्टतीति अत्थो. मूलस्स असम्पटिच्छितत्ताति एतेन मूलस्स गिहिसन्तकत्तं दस्सेति, तेनेव पत्तस्स रूपियसंवोहारेन अनुप्पन्नतञ्च दस्सेति, तेन च तस्स पत्तस्स निस्सज्जियाभावं, भिक्खुस्स च पाचित्तियाभावं दीपेति, तेन च दुब्बिचारितमत्तेन दुक्कटमत्तभावं पकासेति. निस्सज्जीति इदञ्च दानवसेन वुत्तं, न विनयकम्मवसेन. तेनेव च ‘‘सप्पिस्स पूरापेत्वा’’ति वुत्तं.

पञ्चमपत्ते सब्बकप्पियोति अत्तनो च पञ्चन्नं सहधम्मिकानञ्च बुद्धपच्चेकबुद्धानञ्च कप्पियो. तेनाह ‘‘बुद्धानम्पि परिभोगारहो’’ति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

कयविक्कयसमापत्तिविनिच्छयकथालङ्कारो नाम

एकादसमो परिच्छेदो.

१२. रूपियादिपटिग्गहणविनिच्छयकथा

५९. एवं कयविक्कयसमापत्तिविनिच्छयं कथेत्वा इदानि रूपियादिपटिग्गहणविनिच्छयं कथेन्तो ‘‘रूपियादिपटिग्गहो’’तिआदिमाह. तत्थ सञ्ञाणत्थाय कतं रूपं एत्थ अत्थीति रूपियं, यं किञ्चि वोहारूपगं धनं. तेन वुत्तं समन्तपासादिकायं (पारा. अट्ठ. २.५८३-५८४) ‘‘इध पन यं किञ्चि वोहारगमनीयं कहापणादि अधिप्पेत’’न्ति. पठमं आदीयतीतिआदि, किं तं? रूपियं, रूपियं आदि येसं तेति रूपियादयो, दासिदासखेत्तवत्थुआदयो, पटिग्गहणं पटिग्गहो, सम्पटिच्छनन्ति अत्थो. रूपियादीनं पटिग्गहो रूपियादिपटिग्गहो. जातसमये उप्पन्नं रूपमेव रूपं अस्स भवति, न विकारमापज्जतीति जातरूपं, सुवण्णं. धवलसभावताय सत्तेहि रञ्जियतेति रजतं, सज्झु. जातरूपेन कतो मासको जातरूपमासको. रजतेन कतो मासको रजतमासकोति इदं चतुब्बिधमेव निस्सग्गियवत्थु होति, न लोहमासकादयोति आह ‘‘तम्बलोहादीहि…पे… सङ्गहितो’’ति. तम्बलोहादीहीति आदि-सद्देन कंसलोहवट्टलोहतिपुसीसादीहि कतोपि लोहमासकोयेवाति दस्सेति. किं इदमेव निस्सग्गियवत्थु होति, उदाहु मुत्तादयोपीति आह ‘‘मुत्ता…पे… दुक्कटवत्थू’’ति. इमेसं द्विन्नं वत्थूनं को विसेसोति आह ‘‘तत्थ निस्सग्गियवत्थुं…पे… दुक्कटमेवा’’ति. तत्थ निस्सग्गियवत्थु अत्तनो अत्थाय निस्सग्गियं पाचित्तियं, सेसानं अत्थाय दुक्कटं, दुक्कटवत्थु सब्बेसं अत्थाय दुक्कटमेवाति योजना.

इदानि तेसु वत्थूसु कप्पियाकप्पियविनिच्छयं वित्थारतो दस्सेतुं आह ‘‘तत्रायं विनिच्छयो’’ति. तत्थ सम्पटिच्छितुं न वट्टति, कस्मा? ‘‘इदं सङ्घस्स दम्मी’’ति अकप्पियवोहारेन दिन्नत्ता. दत्वा पक्कमति, वट्टति, कस्मा? सङ्घस्स हत्थे अदत्वा वड्ढकीआदीनं हत्थे दिन्नत्ता. एवम्पि वट्टति गिहीनं हत्थे ठपितत्ता. पटिक्खिपितुं न वट्टति सङ्घगणपुग्गलानं अनामसितत्ता. ‘‘न वट्टती’’ति पटिक्खिपितब्बं ‘‘तुम्हे गहेत्वा ठपेथा’’ति वुत्तत्ता. पटिग्गहणेपि परिभोगेपि आपत्तीति ‘‘सङ्घस्स दम्मी’’ति वुत्तत्ता पटिग्गहणे पाचित्तियं, परिभोगे दुक्कटं. स्वेव सापत्तिकोति दुक्कटापत्तिं सन्धाय वदति. वदति, वट्टति ‘‘तुम्हे पच्चये परिभुञ्जथा’’ति कप्पियवोहारेन वुत्तत्ता. चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं, कस्मा? यथा दायका वदन्ति, तथा पटिपज्जितब्बत्ता. सेनासनपच्चयस्स इतरपच्चयत्तयतो विसेसं दस्सेन्तो ‘‘सेनासनत्थाया’’तिआदिमाह. इमिना अविस्सज्जियअवेभङ्गियभावं दस्सेति. एवं सन्तेपि आपदासु कत्तब्बविधिं दस्सेन्तो ‘‘सचे पना’’तिआदिमाह.

६०. एवं निस्सग्गियवत्थूसु कत्तब्बविधिं दस्सेत्वा इदानि दुक्कटवत्थूसु कत्तब्बविधिं दस्सेन्तो ‘‘सचे कोचि मय्ह’’न्त्यादिमाह. एत्थ पन पटिग्गहणेपि परिभोगेपि आपत्तीति दुक्कटमेव सन्धाय वुत्तं. तळाकस्सपि खेत्तसङ्गहितत्ता तस्स पटिग्गहणेपि आपत्ति वुत्ता. ‘‘चत्तारो पच्चये परिभुञ्जथाति देतीति एत्थ ‘भिक्खुसङ्घस्स चत्तारो पच्चये परिभुञ्जितुं तळाकं दम्मी’ति वा ‘चतुपच्चयपरिभोगत्थं तळाकं दम्मी’ति वा वदति, वट्टतियेव. ‘इतो तळाकतो उप्पन्ने पच्चये दम्मी’ति वुत्ते पन वत्तब्बमेव नत्थी’’ति सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. १.५३८-५३९) तथेव वत्वा ‘‘इदञ्च सङ्घस्स दीयमानञ्ञेव सन्धाय वुत्तं, पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादि न वट्टति. सुद्धचित्तस्स पन उदकपरिभोगत्थं कूपपोक्खरणिआदयो वट्टन्ति. ‘सङ्घस्स तळाकं अत्थि, तं कथ’न्ति हि आदिना सब्बत्थ सङ्घवसेनेव वुत्त’’न्ति वुत्तं. हत्थे भविस्सतीति वसे भविस्सति.

कप्पियकारकं ठपेथाति वुत्तेति सामीचिवसेन वुत्तं, अवुत्तेपि ठपेन्तस्स न दोसो अत्थि. तेनाह ‘‘उदकं वारेतुं लब्भती’’ति. यस्मा परसन्तकं भिक्खूनं नासेतुं न वट्टति, तस्मा ‘‘न सस्सकाले’’ति वुत्तं. सस्सकालेपि तासेत्वा मुञ्चितुं वट्टति, अमुञ्चतो पन भण्डदेय्यं. जनपदस्स सामिकोति इमिनाव यो तं जनपदं विचारेति, तेनपि अच्छिन्दित्वा दिन्नं वट्टतियेवाति वदन्ति. पुन देतीति अच्छिन्दित्वा पुन देति, एवम्पि वट्टतीति सम्बन्धो. इमिना येन केनचि इस्सरेन ‘‘परिच्चत्तमिदं भिक्खूहि अस्सामिक’’न्ति सञ्ञाय अत्तनो गहेत्वा दिन्नं वट्टतीति दस्सेति. उदकवाहकन्ति उदकमातिकं. कप्पियवोहारेपि विनिच्छयं वक्खामीति पाठसेसो. उदकवसेनाति उदकपरिभोगत्थं. सुद्धचित्तानन्ति उदकपरिभोगत्थमेव. इदं सहत्थेन च अकप्पियवोहारेन च करोन्ते सन्धाय वुत्तं. ‘‘सस्ससम्पादनत्थ’’न्ति एवं असुद्धचित्तानम्पि पन सयं अकत्वा कप्पियवोहारेन आणापेतुं वट्टति एव. कप्पियकारकं ठपेतुं न वट्टतीति इदं सहत्थादिना कततळाकत्ता अस्सारुप्पन्ति वुत्तं. ठपेन्तस्स पन तं पच्चयं परिभुञ्जन्तस्स वा सङ्घस्स आपत्ति न पञ्ञायति, अट्ठकथापमाणेन वा एत्थ आपत्ति गहेतब्बा. अलज्जिना कारापिते वत्तब्बमेव नत्थीति आह ‘‘लज्जिभिक्खुना’’ति, मत्तिकुद्धरणादीसु कारापितेसूति अधिप्पायो.

६१. नवसस्सेति अकतपुब्बे केदारे. कहापणेति इमिना धञ्ञुट्ठापने तस्सेव अकप्पियन्ति दस्सेति. अपरिच्छिन्नभागेति ‘‘एत्तके भूमिभागे एत्तको भागो दातब्बो’’ति एवं अपरिच्छिन्नभागे. धञ्ञुट्ठापने कसति, पयोगेपि दुक्कटमेव, न कहापणुट्ठापने विय. ‘‘कसथ वपथा’’ति वचनेन सब्बेसम्पि अकप्पियं सियाति आह ‘‘अवत्वा’’ति. एत्तको नाम भागोति एत्थ एत्तको कहापणोति इदम्पि सन्धाय वदति. तथावुत्तेपि हि तदा कहापणानं अविज्जमानत्ता आयतिं उप्पज्जमानं अञ्ञेसं वट्टति एव. तेनाह ‘‘तस्सेव तं अकप्पिय’’न्ति. तस्स पन सब्बपयोगेसु परिभोगे च दुक्कटं. केचि पन धञ्ञपरिभोगे एव आपत्ति, न पुब्बभागेति वदन्ति, तं न युत्तं, येन मिननरक्खणादिना पयोगेन पच्छा धञ्ञपरिभोगे आपत्ति होति तस्स पयोगस्स करणे अनापत्तिया अयुत्तत्ता. परियायकथाय पन सब्बत्थ अनापत्ति. तेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति नियमवचने अकप्पियं वुत्तं. कहापणविचारणेपि एसेव नयो. ‘‘वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थीति वत्तब्ब’’न्तिआदिवचनञ्चेत्थ साधकं. रज्जुया वा दण्डेन वाति एत्थ ‘‘पादेहिपि मिनितुं न वट्टती’’ति वदन्ति. खले वा ठत्वा रक्खतीति एत्थ पन थेनेत्वा गण्हन्ते दिस्वा ‘‘मा गण्हथा’’ति निवारेन्तो रक्खति नाम, सचे पन अविचारेत्वा केवलं तुण्हीभूतोव रक्खणत्थाय ओलोकेन्तो तिट्ठति, वट्टति. ‘‘सचेपि तस्मिं तुण्हीभूते चोरिकाय हरन्ति, ‘मयं भिक्खुसङ्घस्स आरोचेस्सामा’ति एवं वत्तुम्पि वट्टती’’ति वदन्ति. नीहरापेति पटिसामेतीति एत्थापि ‘‘सचे परियायेन वदति, वट्टती’’ति वदन्ति. अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं वट्टतीति आह ‘‘तस्सेवेतं अकप्पिय’’न्ति.

सब्बेसं अकप्पियं, कस्मा? कहापणानं विचारितत्ताति एत्थ सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) एवं विचारणा कता – ननु च दुब्बिचारितमत्तेन तस्सेवेतं अकप्पियं, न सब्बेसं रूपियसंवोहारे चतुत्थपत्तो विय. वुत्तञ्हि तत्थ (पारा. अट्ठ. २.५८९) ‘‘यो पन रूपियं असम्पटिच्छित्वा ‘थेरस्स पत्तं किणित्वा देही’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘इमे कहापणे गहेत्वा इमं देही’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ता’’ति, तस्मा यं ते आहरन्ति, सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ताति इदं कस्मा वुत्तन्ति? एत्थ केचि वदन्ति ‘‘कहापणे सादियित्वा विचारितं सन्धाय एवं वुत्त’’न्ति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति तेसं अधिप्पायो. केचि पन ‘‘असादियित्वापि कहापणानं विचारितत्ता रूपियसंवोहारो कतो होति, सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पती’’ति वदन्ति. गण्ठिपदेसु पन तीसुपि इदं वुत्तं ‘‘चतुत्थपत्तो गिहिसन्तकानंयेव कहापणानं विचारितत्ता अञ्ञेसं कप्पति, इध पन सङ्घिकानं विचारितत्ता सब्बेसं न कप्पती’’ति. सब्बेसम्पि वादो तेन तेन परियायेन युत्तोयेवाति.

६२. चतुसालद्वारेति भोजनसालं सन्धाय वुत्तं.

६३. ‘‘वनं दम्मि, अरञ्ञं दम्मी’’ति वुत्ते पन वट्टतीति एत्थ निवासट्ठानत्ता पुग्गलस्सपि सुद्धचित्तेन गहेतुं वट्टति. सीमं देमाति विहारसीमादिसाधारणवचनेन वुत्तत्ता ‘‘वट्टती’’ति वुत्तं. परियायेन कथितत्ताति ‘‘गण्हाही’’ति अवत्वा ‘‘सीमा गता’’ति परियायेन कथितत्ता. पकतिभूमिकरणत्थं ‘‘हेट्ठा गहितं पंसु’’न्तिआदि वुत्तं. दासं दम्मीति एत्थ ‘‘मनुस्सं दम्मीति वुत्ते वट्टती’’ति वदन्ति. वेय्यावच्चकरन्तिआदिना वुत्ते पुग्गलस्सपि दासं गहेतुं वट्टति ‘‘अनुजानामि भिक्खवे आरामिक’’न्ति विसेसेत्वा अनुञ्ञातत्ता. तञ्च खो पिलिन्दवच्छेन गहितपरिभुत्तक्कमेन, न गहट्ठानं दासपरिभोगक्कमेन. खेत्तादयो पन सब्बे सङ्घस्सेव वट्टन्ति पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्ताति दट्ठब्बं. कुक्कुटसूकरे…पे… वट्टतीति एत्थ कुक्कुटसूकरेसु दीयमानेसु ‘‘इमेहि अम्हाकं अत्थो नत्थि, सुखं जीवन्तु, अरञ्ञे विस्सज्जेथा’’ति वत्तुं वट्टति. विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तं. ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’तिआदिना (दी. नि. १.१०, १९४) सुत्तन्तेसु आगतपटिक्खेपो भगवता आपत्तियापि हेतुभावेन कतोति भगवतो अधिप्पायं जानन्तेहि सङ्गीतिकारकमहाथेरेहि खेत्तपटिग्गहणादिनिस्सितो अयं सब्बोपि पाळिमुत्तविनिच्छयो वुत्तोति गहेतब्बो.

६४. चीवरचेतापन्नन्ति चीवरमूलं. पहिणेय्याति पेसेय्य. चेतापेत्वाति परिवत्तेत्वा. अच्छादेहीति वोहारवचनमेतं, इत्थन्नामस्स भिक्खुनो देहीति अयं पनेत्थ अत्थो. आभतन्ति आनीतं.

इमस्मिं ठाने सारत्थदीपनियं (सारत्थ. टी. २.५२८-५३१) एवं विचारणा कता – एत्थ च यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तत्थ आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सति. सतिपि हि आगमनस्स असुद्धभावे दूतो अत्तनो कुसलताय कप्पियवोहारेन वदति, कप्पियकारको न निद्दिसितब्बोति इदं नत्थि, न च दूतेन कप्पियवोहारवसेन वुत्ते दायकेन ‘‘इदं कथं पेसित’’न्ति ईदिसी विचारणा उपलब्भति, अविचारेत्वा च तं न सक्का जानितुं. यदि पन आगमनस्स असुद्धत्ता कप्पियकारको निद्दिसितब्बो न भवेय्य, चीवरानं अत्थाय दूतस्स हत्थे अकप्पियवत्थुम्हि पेसिते सब्बत्थ दायकेन कथं पेसितन्ति पुच्छित्वाव कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा असतिपि आगमनसुद्धियं सचे सो दूतो अत्तनो कुसलताय कप्पियवोहारवसेन वदति, दूतस्सेव वचनं गहेतब्बं. यदि हि आगमनसुद्धियेवेत्थ पमाणं, मूलस्सामिकेन कप्पियवोहारवसेन पेसितस्स दूतस्स अकप्पियवोहारवसेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा सब्बत्थ दूतवचनमेव पमाणन्ति गहेतब्बं. इमिना चीवरचेतापन्नेनातिआदिना पन इममत्थं दस्सेति ‘‘कप्पियवसेन आभतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्ब’’न्ति. तेनेवाह ‘‘तेन भिक्खुना सो दूतो एवमस्स वचनीयोतिआदी’’ति.

विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन एवं वुत्तं – यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘इदं इत्थन्नामस्स भिक्खुनो देही’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति, तं निस्सग्गियवत्थुदुक्कटवत्थुभूतं अकप्पियचीवरचेतापन्नं ‘‘असुकस्स भिक्खुनो देही’’ति एवं आगमनसुद्धिया असति, सिक्खापदे आगतनयेन दूतवचने च असुद्धे सब्बथा पटिक्खेपोयेव कातुं वट्टति, न पन ‘‘चीवरञ्च खो मयं पटिग्गण्हामा’’ति वत्तुं, तदनुसारेन वेय्यावच्चकरञ्च निद्दिसितुं आगमनदूतवचनानं उभिन्नं असुद्धत्ता, पाळियं आगतनयेन पन आगमनसुद्धिया सति दूतवचने असुद्धेपि सिक्खापदे आगतनयेन सब्बं कातुं वट्टतीति दस्सनत्थं वुत्तं. तेन च यथा दूतवचनासुद्धियम्पि आगमने सुद्धे वेय्यावच्चकरं निद्दिसितुं वट्टति, एवं आगमनासुद्धियम्पि दूतवचने सुद्धे वट्टति एवाति अयमत्थो अत्थतो सिद्धोव होति. उभयसुद्धियं वत्तब्बमेव नत्थीति उभयासुद्धिपक्खमेव सन्धाय मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) ‘‘कप्पियकारकोपि निद्दिसितब्बो न भवेय्या’’ति वुत्तन्ति वेदितब्बं.

यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. २.२३७-५३९) ‘‘आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सती’’तिआदि वुत्तं, तं मातिकाट्ठकथावचनस्स अधिप्पायं असल्लक्खेत्वा वुत्तं यथावुत्तनयेन आगमनसुद्धिआदिना सप्पयोजनत्ता. यो पनेत्थ ‘‘मूलस्सामिकेन कप्पियवोहारवसेन, पेसितदूतस्स अकप्पियवोहारेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्या’’ति अनिट्ठप्पसङ्गो वुत्तो, सो अनिट्ठप्पसङ्गो एव न होति अभिमतत्ता. तथा हि सिक्खापदे एव ‘‘पटिग्गण्हतु आयस्मा चीवरचेतापन्न’’न्ति अकप्पियवोहारेन वदतो दूतस्स कप्पियेन कम्मेन वेय्यावच्चकरो निद्दिसितब्बो वुत्तो आगमनस्स सुद्धत्ता, आगमनस्सपि असुद्धियं पन कप्पियेनपि कम्मेन वेय्यावच्चकरो न निद्दिसितब्बोवाति अत्थेव आगमनस्स सुद्धिअसुद्धिया पयोजनं. कथं पन दूतवचनेन आगमनसुद्धि विञ्ञायतीति? नायं भारो. दूतेन हि अकप्पियवोहारेन वुत्ते एव आगमनसुद्धि गवेसितब्बा, न इतरत्थ. तत्थ च तस्स वचनक्कमेन पुच्छित्वा च युत्तिआदीहि च सक्का विञ्ञातुं. इधापि हि सिक्खापदे ‘‘चीवरचेतापन्नं आभत’’न्ति दूतवचनेनेव चीवरं किणित्वा दातुं पेसितभावो विञ्ञायति. यदि हि सब्बथा आगमनसुद्धि न विञ्ञायति, पटिक्खेपो एव कत्तब्बोति.

सुवण्णं रजतं कहापणो मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानि दासिदासं खेत्तं वत्थु पुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं ‘‘न खो मयं आवुसो चीवरचेतापन्नं पटिग्गण्हामा’’ति वुत्तं. चीवरञ्च खो मयं पटिग्गण्हामा’’तिआदि दूतवचनस्स अकप्पियत्तेपि आगमनसुद्धिया पटिपज्जनविधिदस्सनत्थं वुत्तं. कालेन कप्पियन्ति युत्तपत्तकालेन यदा नो अत्थो होति, तदा कप्पियं चीवरं पटिग्गण्हामाति अत्थो. वेय्यावच्चकरोति किच्चकरो, कप्पियकारकोति अत्थो. ‘‘वेय्यावच्चकरो निद्दिसितब्बो’’ति इदं ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पन दूतो ‘‘को इमं गण्हाति, कस्स वा देमी’’ति वदति, न निद्दिसितब्बो. आरामिको वा उपासको वाति इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति. एसो खो आवुसो भिक्खूनं वेय्यावच्चकरोति इदं दूतेन ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति पुच्छितत्ता पुच्छासभागेन भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं. एवमेव हि भिक्खुना वत्तब्बं, न वत्तब्बं ‘‘तस्स देही’’तिआदि. तेनेव पाळियं ‘‘न वत्तब्बो तस्स देही’’तिआदिमाह. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘एसो खो…पे… न वत्तब्बो तस्स देहीतिआदि अकप्पियवत्थुसादियनपरिमोचनत्थं वुत्त’’न्ति वुत्तं.

आणत्तो सो मयाति यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो. विमतिविनोदनियं पन ‘‘सञ्ञत्तोतिआदि एवं दूतेन पुन वुत्ते एव चोदेतुं वट्टति, न इतरथाति दस्सनत्थं वुत्त’’न्ति वुत्तं. एत्थ पन पाळियं ‘‘सञ्ञत्तो सो मया’’ति आगतत्ता एवं वुत्तो, पुरिमवाक्ये पन विनयसङ्गहप्पकरणे (वि. सङ्ग. अट्ठ. ६४) ‘‘आणत्तो सो मया’’ति परियायवचनेन परिवत्तित्वा ठपितत्ता तथा वुत्तो, तेन च कप्पियकारकस्स सञ्ञापितभावे दूतेन भिक्खुस्स पुन आरोचिते एव भिक्खुना कप्पियकारको चोदेतब्बो होति, न अनारोचितेति दस्सेति.

अत्थो मे आवुसो चीवरेनाति चोदनालक्खणनिदस्सनमेतं. इदं वा हि वचनं वत्तब्बं, तस्स वा अत्थो याय कायचि भासाय वत्तब्बो. देहि मे चीवरन्तिआदीनि पन न वत्तब्बाकारदस्सनत्थं वुत्तानि. एतानि हि वचनानि, एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो. ‘‘एवं वदन्तो च पटिक्खित्तत्ता वत्तभेदे दुक्कटं आपज्जति, चोदना पन होतियेवा’’ति महागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘न वत्तब्बो ‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’न्ति इदं दूतेनाभतरूपियं पटिग्गहेतुं अत्तना निद्दिट्ठकप्पियकारकत्ताव ‘देहि मे चीवरं…पे… चेतापेहि मे चीवर’न्ति वदन्तो रूपियस्स पकतत्ता तेन रूपियेन परिवत्तेत्वा ‘देहि चेतापेही’ति रूपियसंवोहारं समापज्जन्तो नाम होतीति तं दोसं दूरतो परिवज्जेतुं वुत्तं रूपियपटिग्गाहकेन सङ्घमज्झे निस्सट्ठरूपिये विय. वुत्तञ्हि तत्थ ‘न वत्तब्बो इमं वा इमं वा आहरा’ति (पारा. अट्ठ. २.५८३-५८४), तस्मा न इदं विञ्ञत्तिदोसे परिवज्जेतुं वुत्तन्ति वेदितब्बं ‘अत्थो मे आवुसो चीवरेना’तिपि अवत्तब्बताप्पसङ्गतो. तेनेव दूतनिद्दिट्ठेसु रूपियसंवोहारसङ्काभावतो अञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्ब’’न्ति वुत्तं. तत्थापि ‘‘दूतेन ठपितरूपियेन चेतापेत्वा चीवरं आहरापेही’’ति अवत्वा केवलं ‘‘चीवरं आहरापेही’’ति एवं आहरापेतब्बन्ति अधिप्पायो गहेतब्बोति वुत्तं.

इच्चेतं कुसलन्ति एवं यावततियं चोदेन्तो तं चीवरं अभिनिप्फादेतुं सक्कोति अत्तनो पटिलाभवसेन, इच्चेतं कुसलं साधु सुट्ठु सुन्दरं. चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बन्ति ठानलक्खणनिदस्सनमेतं. छक्खत्तुपरमन्ति च भावनपुंसकवचनमेतं. छक्खत्तुपरमन्ति एतेन चीवरं उद्दिस्स तुण्हीभूतेनेव ठातब्बं, न अञ्ञं किञ्चि कातब्बन्ति इदं ठानलक्खणं. तेनेव ‘‘न आसनेतिआदी’’ति अट्ठकथायं वुत्तं. सद्दसत्थे पन –

‘‘किरियाविसेसनं सत्थे, वुत्तं धातुविसेसनं;

भावनपुंसकन्त्येव, सासने समुदीरित’’न्ति. –

वचनतो किरियाविसेसनमेव सासनवोहारेन भावनपुंसकं नाम जातं;

‘‘मुदुं पचतिइच्चत्र, पचनं भवतीति च;

सुखं सयतिइच्चत्र, करोति सयनन्ति चा’’ति. –

वचनतो किरियाविसेसनपदेन तुल्याधिकरणभूतं किरियाविसेस्यपदं अकम्मकम्पि सकम्मकम्पि भूधातुकरधातूहि सम्बन्धितब्बं होतीति इमिना ञायेन छक्खत्तुपरमं ठानं भवितब्बं, छक्खत्तुपरमं ठानं कातब्बन्ति अत्थो. एतेन छक्खत्तुपरमं एवं ठानं भवितब्बं, न ततो अधिकं, छक्खत्तुपरमं एव ठानं कातब्बं, न ततो उद्धन्ति इममत्थं दस्सेति. न आसने निसीदितब्बन्ति ‘‘इध भन्ते निसीदथा’’ति वुत्तेपि न निसीदितब्बं. न आमिसं पटिग्गहेतब्बन्ति ‘‘यागुखज्जकादिभेदं किञ्चि आमिसं गण्हथ भन्ते’’ति याचियमानेनपि न गण्हितब्बं. न धम्मो भासितब्बोति ‘‘मङ्गलं वा अनुमोदनं वा भासथा’’ति याचियमानेनपि किञ्चि न भासितब्बं, केवलं ‘‘किंकारणा आगतोसी’’ति पुच्छियमानेन ‘‘जानाहि आवुसो’’ति वत्तब्बो.

ठानं भञ्जतीति आगतकारणं भञ्जति कोपेति. ठानन्ति ठितिया च कारणस्स च नामं, तस्मा आसने निसीदनेन ठानं कुप्पति, आगतकारणम्पि, आमिसपटिग्गहणादीसु पन आगतकारणमेव भञ्जति, न ठानं. तेनाह ‘‘आगतकारणं भञ्जती’’ति. केचि पन ‘‘आमिसपटिग्गहणादिना ठानम्पि भञ्जती’’ति वदन्ति, तं अट्ठकथाय न समेति, टीकायम्पि नानावादे दस्सेत्वा ठानभञ्जनं वुत्तं, तं अट्ठकथावचनेन असंसन्दनतो गन्थगरुभयेन न वदिम्ह. इदानि या तिस्सो चोदना, छ च ठानानि वुत्तानि, तत्थ वुद्धिहानिं दस्सेन्तो ‘‘सचे चतुक्खत्तुं चोदेती’’तिआदिमाह. यस्मा च एकचोदनावुद्धिया द्विन्नं ठानानं हानि वुत्ता, तस्मा चोदना द्विगुणं ठानन्ति लक्खणं दस्सितं होति. इति इमिना लक्खणेन तिक्खत्तुं चोदेत्वा छक्खत्तुं ठातब्बं, द्विक्खत्तुं चोदेत्वा अट्ठक्खत्तुं ठातब्बं, सकिं चोदेत्वा दसक्खत्तुं ठातब्बं.

तत्र तत्र ठाने तिट्ठतीति इदं चोदकस्स ठितट्ठानतो अपक्कम्म तत्र तत्र उद्दिस्स ठानंयेव सन्धाय वुत्तं. को पन वादो नानादिवसेसूति नानादिवसेसु एवं करोन्तस्स को पन वादो, वत्तब्बमेव नत्थीति अधिप्पायो. ‘‘सामं वा गन्तब्बं, दूतो वा पाहेतब्बोति इदं सभावतो चोदेतुं अनिच्छन्तेनपि कातब्बमेवा’’ति वदन्ति. न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चीवरचेतापन्नं अस्स भिक्खुनो किञ्चि अप्पमत्तकम्पि कम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु. विमतिविनोदनियं (वि. वि. टी. १.५३८-५३९) पन ‘‘यतस्स चीवरचेतापन्नन्तिआदि येन अत्तना वेय्यावच्चकरो निद्दिट्ठो, चीवरञ्च अनिप्फादितं, तस्स कत्तब्बदस्सनं. एवं भिक्खुना वत्थुसामिकानं वुत्ते चोदेत्वा देन्ति, वट्टति ‘सामिका चोदेत्वा देन्ती’ति (पारा. ५४१) अनापत्तियं वुत्तत्ता. तेनेव सो सयं अचोदेत्वा उपासकादीहि परियायेन वत्वा चोदापेति, तेसु सतक्खत्तुम्पि चोदेत्वा चीवरं दापेन्तेसु तस्स अनापत्ति सिद्धा होति सिक्खापदस्स अनाणत्तिकत्ता’’ति वुत्तं.

६५. केनचि अनिद्दिट्ठो अत्तनो मुखेनेव ब्यावटभावं वेय्यावच्चकरत्तं पत्तो मुखवेवटिको, अविचारेतुकामतायाति इमिना विज्जमानम्पि दातुं अनिच्छन्ता अरियापि वञ्चनाधिप्पायं विना वोहारतो नत्थीति वदन्तीति दस्सेति. सारत्थदीपनियं (सारत्थ. टी. २.५३७-५३९) पन ‘‘अविचारेतुकामतायाति इमस्मिं पक्खे ‘नत्थम्हाकं कप्पियकारको’ति इदं तादिसं करोन्तो कप्पियकारको नत्थीति इमिना अधिप्पायेन वुत्त’’न्ति वुत्तं. भेसज्जक्खन्धके मेण्डकसेट्ठिवत्थुम्हि (महाव. २९९) वुत्तं ‘‘सन्ति भिक्खवे’’तिआदिवचनमेव मेण्डकसिक्खापदं नाम. तत्थ हि मेण्डकेन नाम सेट्ठिना ‘‘सन्ति हि भन्ते मग्गा कन्तारा अप्पोदका अप्पभक्खा न सुकरा अपाथेय्येन गन्तुं, साधु भन्ते भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति याचितेन भगवता ‘‘अनुजानामि भिक्खवे पाथेय्यं परियेसितुं. तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना’’ति वत्वा इदं वुत्तं ‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना यं अय्यस्स कप्पियं, तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामी’’ति. ‘‘कप्पियकारकानं हत्थे हिरञ्ञं निक्खिपन्ती’’ति एत्थापि भिक्खुस्स आरोचनं अत्थियेव, अञ्ञथा अनिद्दिट्ठकप्पियकारकपक्खं भजतीति न चोदेतब्बो सिया, इदं पन दूतेन निद्दिट्ठकप्पियकारके सन्धाय वुत्तं, न पन भिक्खुना निद्दिट्ठे वा अनिद्दिट्ठे वा. तेनेवाह ‘‘एत्थ चोदनाय परिमाणं नत्थी’’तिआदि. यदि मूलं सन्धाय चोदेति, तं सादितमेव सियाति आह ‘‘मूलं असादियन्तेना’’ति.

अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बन्ति इदं अत्तना चोदनाट्ठानञ्च न कातब्बन्ति दस्सनत्थं वुत्तं. पिण्डपातादीनं अत्थायाति इमिना चीवरत्थायेव न होतीति दस्सेति. एसेव नयोति इमिना वत्थुसामिना निद्दिट्ठकप्पियकारकेसुपि पिण्डपातादीनम्पि अत्थाय दिन्ने च ठानचोदनादिसब्बं हेट्ठा वुत्तनयेनेव कातब्बन्ति दस्सेति.

६६. उपनिक्खित्तसादियने पनातिआदीसु ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा ‘‘अमुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं अत्थि, तं तुय्हं होतू’’ति एवं परम्मुखा वा ठितस्स केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्चत्तस्स कायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम. सादियतीति वुत्तमेवत्थं विभावेति ‘‘गण्हितुकामो होती’’ति.

इदं गुत्तट्ठानन्ति आचिक्खितब्बन्ति पच्चयपरिभोगंयेव सन्धाय आचिक्खितब्बं. ‘‘इध निक्खिपा’’ति वुत्ते ‘‘उग्गण्हापेय्य वा’’ति वुत्तलक्खणेन निस्सग्गियं होतीति आह ‘‘इध निक्खिपाहीति न वत्तब्ब’’न्ति. अथ वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खन्तो ठानस्स गुत्तभावमेव दस्सेति, न वत्थुं परामसति, तस्मा आचिक्खितब्बं. ‘‘इध निक्खिपाही’’ति पन वदन्तो निक्खिपितब्बं वत्थुं निक्खिपाहीति वत्थुं परामसति नाम, तस्मा न वत्तब्बं. परतो इदं गण्हाति एत्थापि एसेव नयो. कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति यस्मा ततो उप्पन्नपच्चयपरिभोगो कप्पति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय ततो उप्पन्नपच्चयपरिभोगो न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं. अथ वा इदं धनं यस्मा ‘‘नयिदं कप्पती’’ति पटिक्खित्तं, तस्मा कप्पियं निस्साय ठितं, यस्मा पन सब्बसो अविस्सज्जितं, तस्मा अकप्पियं निस्साय ठितं. अथ वा तं धनं यस्मा पच्छा सुट्ठुविचारणाय सतिया कप्पियं भविस्सति, दुब्बिचारणाय सतिया अकप्पियं भविस्सति, तस्मा कप्पियञ्च अकप्पियञ्च निस्साय ठितं होतीति. विमतिविनोदनियं पन ‘‘एको सतं वा सहस्सं वातिआदि रूपिये हेट्ठिमकोटिया पवत्तनाकारं दस्सेतुं वुत्त’’न्ति च ‘‘न पन एवं पटिपज्जितब्बमेवाति दस्सेतुं, ‘इध निक्खिपाही’ति वुत्ते उग्गण्हापनं होतीति आह ‘इध निक्खिपाही’ति न वत्तब्ब’’न्ति च ‘‘कप्पियञ्च…पे… होतीति यस्मा असादितत्ता ततो उप्पन्नपच्चया वट्टन्ति, तस्मा कप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय सति ततो उप्पन्नं न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्ब’’न्ति च वुत्तं.

६७. सङ्घमज्झे निस्सज्जितब्बन्ति यस्मा रूपियं नाम अकप्पियं, तस्मा सङ्घस्स वा गणस्स वा पुग्गलस्स वा निस्सज्जितब्बन्ति न वुत्तं. यस्मा पन तं पटिग्गहितमत्तमेव होति, न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थं ‘‘सङ्घमज्झे निस्सज्जितब्ब’’न्ति (पारा. ५८४) वुत्तं. न तेन किञ्चि कप्पियभण्डं चेतापितन्ति इमिना चेतापितञ्चे, नत्थि परिभोगूपायो उग्गहेत्वा अनिस्सट्ठरूपियेन चेतापितत्ता. ईदिसञ्हि सङ्घमज्झे निस्सज्जनं कत्वाव छड्डेत्वा पाचित्तियं देसापेतब्बन्ति दस्सेति. केचि पन ‘‘यस्मा निस्सग्गियवत्थुं पटिग्गहेत्वापि चेतापितं कप्पियभण्डं सङ्घे निस्सट्ठं कप्पियकारकेहि निस्सट्ठरूपियेन परिवत्तेत्वा आनीतकप्पियभण्डसदिसं होति, तस्मा विनाव उपायं भाजेत्वा परिभुञ्जितुं वट्टती’’ति वदन्ति, तं पत्तचतुक्कादिकथाय न समेति. तत्थ हि रूपियेन परिवत्तितपत्तस्स अपरिभोगोव दस्सितो, न निस्सज्जनविचारोति. कप्पियं आचिक्खितब्बन्ति पब्बजितानं सप्पि वा तेलं वा वट्टति उपासकाति एवं आचिक्खितब्बं.

आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तं. सचे पन तेन अञ्ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्जितुं वट्टतीति मज्झिमगण्ठिपदे चूळगण्ठिपदे च वुत्तं. ततो हरित्वाति अञ्ञेसं पत्तभागतो हरित्वा. कसिणपरिकम्मन्ति आलोककसिणपरिकम्मं. मञ्चपीठादीनि वाति एत्थ ततो गहितमञ्चपीठादीनि परिवत्तेत्वा अञ्ञं चे गहितं, वट्टतीति वदन्ति. छायापीति भोजनसालादीनं छायापि. परिच्छेदातिक्कन्ताति गेहपरिच्छेदं अतिक्कन्ता, छायाय गतगतट्ठानं गेहं न होतीति अधिप्पायो. मग्गेनपीति एत्थ सचे अञ्ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टतीति वदन्ति. कीतायाति तेन वत्थुना कीताय. उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जतीति सचे उपासको ‘‘अतिबहु एतं हिरञ्ञं, इदं भन्ते अज्जेव न विनासेतब्ब’’न्ति वत्वा सयं उपनिक्खेपं ठपेति, अञ्ञेन वा ठपापेति, एवं उपनिक्खेपं ठपेत्वा ततो उप्पन्नपच्चयं परिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति, तेन वत्थुना गहितत्ता ‘‘अकप्पिय’’न्ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. १.५८३-५८४) पन ‘‘उपनिक्खेपं ठपेत्वाति कप्पियकारकेहि वड्ढिया पयोजनं सन्धाय वुत्तं. अकप्पियन्ति तेन वत्थुना गहितत्ता वुत्त’’न्ति वुत्तं.

सचे सो छड्डेतीति यत्थ कत्थचि खिपति, अथापि न छड्डेति, सयं गहेत्वा गच्छति, न वारेतब्बो. नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, ‘‘किं मय्हं इमिना ब्यापारेना’’ति येनकामं पक्कमति, ततो यथावुत्तलक्खणो रूपियछड्डको समन्नितब्बो. यो न छन्दागतिन्तिआदीसु लोभवसेन तं वत्थुं अत्तनो वा करोन्तो अत्तानं वा उक्कंसेन्तो छन्दागतिं नाम गच्छति. दोसवसेन ‘‘नेवायं मातिकं जानाति, न विनय’’न्ति परं अपसादेन्तो दोसागतिं नाम गच्छति. मोहवसेन पमुट्ठो पमुट्ठस्सतिभावं आपज्जन्तो मोहागतिं नाम गच्छति. रूपियपटिग्गाहकस्स भयेन छड्डेतुं अविसहन्तो भयागतिं नाम गच्छति. एवं अकरोन्तो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति नामाति वेदितब्बो.

६८. पतितोकासं असमन्नारहन्तेन छड्डेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं, तस्मा पतितट्ठाने ञातेपि तस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्ति वेदितब्बं. असन्तसम्भावनायाति अत्तनि अविज्जमानउत्तरिमनुस्सधम्मारोचनं सन्धाय वुत्तं. थेय्यपरिभोगो नाम अनरहस्स परिभोगो. भगवता हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स. दायकानम्पि सीलवतो एव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो. इणवसेन परिभोगो इणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो. तस्माति ‘‘सीलवतो’’तिआदिना वुत्तमेवत्थं कारणभावेन पच्चामसति. चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा परिभोगे परिभोगे. पुरेभत्त…पे… पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो. तथा असक्कोन्तेन यथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेव वा पच्चवेक्खितब्बं.

सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ हिय्यो यं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय…पे… हिरिकोपिनपटिच्छादनत्थं. हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायातिआदिना सचे अतीतपरिभोगपच्चवेक्खणं न करेय्य, इणपरिभोगट्ठाने तिट्ठतीति वदन्ति, तं वीमंसितब्बं. सेनासनम्पि परिभोगे परिभोगेति पवेसे पवेसे. एवं पन असक्कोन्तेन पुरेभत्तादीसु पच्चवेक्खितब्बं, तं हेट्ठा वुत्तनयेनेव सक्का विञ्ञातुन्ति इध विसुं न वुत्तं. सतिपच्चयताति सतिया पच्चयभावो. पटिग्गहणस्स परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति, पच्चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्जितब्बञ्चाति अत्थो. तेनेवाह ‘‘सतिं कत्वा’’तिआदि. एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि. अपरे पनाहु ‘‘सतिपच्चयताति सति भेसज्जपरिभोगस्स पच्चयभावे, पच्चयेति अत्थो. एवं सन्तेपीति पच्चये सतिपी’’ति, तं तेसं मतिमत्तं. तथा हि पच्चयसन्निस्सितसीलं पच्चवेक्खणाय विसुज्झति, न पच्चयसब्भावमत्तेन.

ननु च ‘‘परिभोगे करोन्तस्स अनापत्ती’’ति इमिना पातिमोक्खसंवरसीलं वुत्तं, तस्मा पच्चयसन्निस्सितसीलस्स पातिमोक्खसंवरसीलस्स च को विसेसोति? वुच्चते – पुरिमेसु ताव तीसु पच्चयेसु विसेसो पाकटोयेव, गिलानपच्चये पन यथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानेव होन्ति, एवमेव पच्चवेक्खणाय पच्चयसन्निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्नं नाम होति. गिलानपच्चयं अप्पच्चवेक्खित्वा परिभुञ्जन्तस्स सीलं भिज्जमानं पातिमोक्खसंवरसीलमेव भिज्जति, पच्चयसन्निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अप्पच्चवेक्खन्तस्सेव भिज्जति. पुरेभत्तञ्हि अप्पच्चवेक्खित्वापि गिलानपच्चयं परिभुञ्जन्तस्स अनापत्ति, इदमेतेसं नानाकरणन्ति सारत्थदीपनियं (सारत्थ. टी. २.५८५) आगतं.

विमतिविनोदनियं (वि. वि. टी. १.५८५) पन ‘‘थेय्यपरिभोगोति पच्चयस्सामिना भगवता अननुञ्ञातत्ता वुत्तं. इणपरिभोगोति भगवता अनुञ्ञातम्पि कत्तब्बं अकत्वा परिभुञ्जनतो वुत्तं. तेन च पच्चयसन्निस्सितसीलं विपज्जतीति दस्सेति. परिभोगे परिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पच्छिमयामेसु पच्चवेक्खितब्बन्ति योजना. इणपरिभोगट्ठाने तिट्ठतीति एत्थ ‘हिय्यो यं मया चीवरं परिभुत्त’न्तिआदिनापि अतीतपच्चवेक्खणा वट्टतीति वदन्ति. परिभोगे परिभोगेति उदकपतनट्ठानतो अन्तोपवेसनेसु निसीदनसयनेसु च. सतिपच्चयता वट्टतीति पच्चवेक्खणसतिया पच्चयत्तं लद्धुं वट्टति. पटिग्गहणे च परिभोगे च पच्चवेक्खणासति अवस्सं लद्धब्बाति दस्सेति. तेनाह ‘सतिं कत्वा’तिआदि. केचि पन ‘सतिपच्चयता पच्चये सति भेसज्जपरिभोगस्स कारणे सती’ति एवम्पि अत्थं वदन्ति, तेसम्पि पच्चये सतीति पच्चयसब्भावसल्लक्खणे सतीति एवमत्थो गहेतब्बो पच्चयसब्भावमत्तेन सीलस्स असुज्झनतो. परिभोगे अकरोन्तस्सेव आपत्तीति इमिना पातिमोक्खसंवरसीलस्स भेदो दस्सितो, न पच्चयसन्निस्सितसीलस्स तस्स अतीतपच्चवेक्खणाय विसुज्झनतो. एतस्मिं पन सेसपच्चयेसु च इणपरिभोगादिवचनेन पच्चयसन्निस्सितसीलस्सेव भेदोति एवमिमेसं नानाकरणं वेदितब्ब’’न्ति आगतं.

एतेसु द्वीसु पकरणेसु ‘‘इणपरिभोगट्ठाने तिट्ठती’’ति एत्थ हिय्यो यं मया चीवरं परिभुत्तन्ति…पे… वदन्तीति आगतं. इमं पन नयं निस्साय इदानि एकच्चे पण्डिता ‘‘अज्जपातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति वदन्ति. केचि ‘‘हिय्यो परिभुत्तमेव अतीतवसेन पच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तं, तं पन पच्चुप्पन्नवसेन पच्चवेक्खणायेवा’’ति वदन्ति. तत्थ मूलवचने एवं विचारणा कातब्बा. कथं? इदं हिय्योत्यादिवचनं सुत्तं वा सुत्तानुलोमं वा आचरियवादो वा अत्तनोमति वाति. तत्थ न ताव सुत्तं होति ‘‘सुत्तं नाम सकले विनयपिटके पाळी’’ति वुत्तत्ता इमस्स च वचनस्स न पाळिभूतत्ता. न च सुत्तानुलोमं ‘‘सुत्तानुलोमं नाम चत्तारो महापदेसा’’ति (पारा. अट्ठ. १.४५) वुत्तत्ता इमस्स च महापदेसभावाभावतो. न च आचरियवादो ‘‘आचरियवादो नाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ता ओक्कन्तविनिच्छयप्पवत्ता अट्ठकथातन्ती’’ति वचनतो इमस्स च अट्ठकथापाठभावाभावतो. न च अत्तनोमति ‘‘अत्तनोमति नाम सुत्तसुत्तानुलोमआचरियवादे मुञ्चित्वा अनुमानेन अत्तनो बुद्धिया नयग्गाहेन उपट्ठिताकारकथनं, अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि थेरवादो अत्तनोमति नामा’’ति वुत्तत्ता इमस्स च अट्ठकथासु आगतत्थेरवादभावाभावतो.

इति –

‘‘चतुब्बिधञ्हि विनयं, महाथेरा महिद्धिका;

नीहरित्वा पकासेसुं, धम्मसङ्गाहका पुरा’’ति. (पारा. अट्ठ. १.४५) –

वुत्तेसु चतुब्बिधविनयेसु अनन्तोगधत्ता इदं वचनं विचारेतब्बं. तेन वुत्तं सारत्थदीपनियं (सारत्थ. टी. २.५८५) टीकाचरियेन ‘‘तं वीमंसितब्ब’’न्ति. अथ वा ‘‘नयग्गाहेन उपट्ठिताकारकथन’’न्ति इमिना लक्खणेन तेसं तेसं आचरियानं उपट्ठिताकारवसेन कथनं अत्तनोमति सिया, एवम्पि विचारेतब्बमेव. ‘‘अत्तनोमति आचरियवादे ओतारेतब्बा. सचे तत्थ ओतरति चेव समेति च, गहेतब्बा. सचे नेव ओतरति न समेति, न गहेतब्बा. अयञ्हि अत्तनोमति नाम सब्बदुब्बला’’ति (पारा. अट्ठ. १.४५) वचनतो इमस्स च वचनस्स अट्ठकथावचने अनोतरणतो अप्पविसनतो. वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति.

अपरो नयो – किं इदं वचनं पाळिवचनं वा अट्ठकथावचनं वा टीकावचनं वा गन्थन्तरवचनं वाति. तत्थ न ताव पाळिवचनं, न अट्ठकथावचनं, न गन्थन्तरवचनं, अथ खो टीकावचनन्ति. होतु टीकावचनं, सकवचनं वा परवचनं वा अधिप्पेतवचनं वा अनधिप्पेतवचनं वाति. तत्थ न सकवचनं होति, अथ खो परवचनं. तेनाह ‘‘वदन्ती’’ति. न टीकाचरियेन अधिप्पेतवचनं होति, अथ खो अनधिप्पेतवचनं. तेनाह ‘‘तं वीमंसितब्ब’’न्ति. तेहि पन आचरियेहि अतीतपरिभोगपच्चवेक्खणाति इदं अतीतपअभोगवसेन पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति परिकप्पेत्वा अतीतवाचकेन सद्देन योजेत्वा कतं भवेय्य. अतीते परिभोगो अतीतपरिभोगो, अतीतपरिभोगस्स पच्चवेक्खणा अतीतपरिभोगपच्चवेक्खणाति एवं पन कते अतीतपरिभोगस्स पच्चुप्पन्नसमीपत्ता पच्चुप्पन्नवाचकेन सद्देन कथनं होति यथा तं नगरतो आगन्त्वा निसिन्नं पुरिसं ‘‘कुतो आगच्छसी’’ति वुत्ते ‘‘नगरतो आगच्छामी’’ति पच्चुप्पन्नवाचकसद्देन कथनं.

विनयसुत्तन्तविसुद्धिमग्गादीसु (म. नि. १.२३; विसुद्धि. १.१८) च ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति वत्तमानवचनेनेव पाठो होति, न अतीतवचनेन, अतीतपरिभोगोति च इमस्मिंयेव दिवसे पच्छाभत्तादिकालं उपादाय पुरेभत्तादीसु परिभोगो इच्छितब्बो, न हिय्यो परिभोगो. कथं विञ्ञायतीति चे? अट्ठकथापमाणेन. वुत्तञ्हि अट्ठकथायं (पारा. अट्ठ. २.५८५) ‘‘पिण्डपातो आलोपे आलोपे, तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयामपच्छिमयामेसु. सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति. एतेन पिण्डपातं आलोपे आलोपे पच्चवेक्खन्तो भोजनकिरियाय अपरिनिट्ठितत्ता मुख्यतो पच्चुप्पन्नपच्चवेक्खणा होति, पुरेभत्तादीसु चतूसु कोट्ठासेसु पच्चवेक्खन्तो भोजनकिरियाय परिनिट्ठितत्ता अतीतपच्चवेक्खणा होतीति दस्सेति. सा पन पच्चुप्पन्नसमीपत्ता वत्तमानवचनेन विधीयति. यदि हि हिय्यो परिभुत्तानि अतीतपच्चवेक्खणेन पच्चवेक्खितब्बानि सियुं, अतीतदुतियदिवसततियदिवसादिमाससंवच्छरादिपरिभुत्तानिपि पच्चवेक्खितब्बानि सियुं, एवञ्च सति यथावुत्तअट्ठकथावचनं निरत्थकं सिया, तस्मा अट्ठकथावचनमेव पमाणं कातब्बं. यथाह –

‘‘बुद्धेन धम्मो विनयो च वुत्तो;

यो तस्स पुत्तेहि तथेव ञातो;

सो येहि तेसं मतिमच्चजन्ता;

यस्मा पुरे अट्ठकथा अकंसु.

‘‘तस्मा हि यं अट्ठकथासु वुत्तं;

तं वज्जयित्वान पमादलेखं;

सब्बम्पि सिक्खासु सगारवानं;

यस्मा पमाणं इध पण्डितान’’न्ति. (पारा. अट्ठ. १.गन्थारम्भकथा);

यस्मा च सब्बासवसुत्तादीसु (म. नि. १.२३) भगवता देसितकाले भिक्खुकत्तुकत्ता नामयोगत्ता वत्तमानपठमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवती’’ति देसिता, तदनुकरणेन भिक्खूनं पच्चवेक्खणकाले अत्तकत्तुकत्ता अम्हयोगत्ता वत्तमानउत्तमपुरिसवसेन ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’ति पच्चवेक्खितब्बा होति, ‘‘सीतस्स पटिघाताया’’तिआदीनि तदत्थसम्पदानपदानि च ‘‘पटिसेवति, पटिसेवामी’’ति वुत्तपटिसेवनकिरियायमेव सम्बन्धितब्बानि होन्ति, तानि च किरियापदानि पच्चुप्पन्नवसेन वा पच्चुप्पन्नसमीपअतीतवसेन वा वत्तमानविभत्तियुत्तानि होन्ति, तस्मा पच्चुप्पन्नपरिभुत्तानं वा अतीतपरिभुत्तानं वा पच्चयानं पच्चवेक्खणकाले ‘‘पटिसेवामी’’ति वचनं भगवतो वचनस्स अनुगतत्ता उपपन्नमेवाति दट्ठब्बं.

अनुवचनेपि एवं विचारणा कातब्बा – ‘‘अज्ज पातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्तिआदिना अतीतवसेन पच्चवेक्खणा कातब्बा’’ति ये वदन्ति, ते एवं पुच्छितब्बा – किं भवन्तो भगवता अतीतपरिभुत्तेसु अतीतवसेन पच्चवेक्खणा देसिताति? न देसिता. कथं देसिताति? ‘‘पच्चवेक्खती’’ति पच्चुप्पन्नवसेनेव देसिताति. किं भोन्तो भगवतो काले अतीतपरिभुत्तेसु पच्चवेक्खणा नत्थीति? अत्थि. अथ कस्मा भगवता पच्चुप्पन्नवसेनेव पच्चवेक्खणा देसिताति? पच्चुप्पन्नसमीपवसेन वा सामञ्ञवसेन वा देसिताति. एवं सन्ते भगवतो अनुकरणेन इदानिपि अतीतपरिभुत्तानं पच्चयानं पच्चुप्पन्नवसेन पच्चवेक्खणा कातब्बाति. ये पन एवं वदन्ति ‘‘हिय्यो परिभुत्तानमेव अतीतपच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तानं, तेसं पन पच्चुप्पन्नपच्चवेक्खणायेवा’’ति, ते एवं वत्तब्बा – किं भोन्तो यथा तुम्हे वदन्ति, एवं पाळियं अत्थीति? नत्थि. अट्ठकथायं अत्थीति? नत्थि. एवं सन्ते साट्ठकथेसु तेपिटकेसु बुद्धवचनेसु असंविज्जमानं तुम्हाकं वचनं कथं पच्चेतब्बन्ति? आचरियपरम्परावसेन. होतु तुम्हाकं आचरियलद्धिवसेन कथनं, कालो नाम तिविधो अतीतो अनागतो पच्चुप्पन्नोति. तत्थ परिनिट्ठितकिरिया अतीतो नाम, अभिमुखकिरिया अनागतो नाम, आरद्धअनिट्ठितकिरिया पच्चुप्पन्नो नाम. तेनाहु पोराणा –

‘‘आरद्धानिट्ठितो भावो, पच्चुप्पन्नो सुनिट्ठितो;

अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति.

तत्थ अज्ज वा होतु हिय्यो वा ततो पुब्बे वा, परिभुत्तपच्चयो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतो नाम. तत्थ हिय्यो वा ततो पुब्बे वा परिभुत्तपच्चयो अतिक्कन्तअरुणुग्गमनत्ता न पच्चवेक्खणारहो, पच्चवेक्खितोपि अप्पच्चवेक्खितोयेव होति, इणपरिभोगट्ठाने तिट्ठति. वुत्तञ्हि अट्ठकथायं ‘‘सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठती’’ति. अज्जेव पन चीवरञ्च सेनासनञ्च परिभोगे परिभोगे, पिण्डपातं आलोपे आलोपे, भेसज्जं पटिग्गहणे परिभोगे च पच्चवेक्खतो अपरिनिट्ठितभुञ्जनकिरियत्ता पच्चुप्पन्नपरिभुत्तपच्चवेक्खणा नाम होति. पुरे परिभुत्तं ततो पच्छा चतूसु कोट्ठासेसु पच्चवेक्खतो सुपरिनिट्ठितभुञ्जनकिरियत्ता अतीतपरिभुत्तपच्चवेक्खणा नाम होति. एत्तकं पच्चवेक्खणाय खेत्तं, न ततो पुब्बे पच्छा वा. यथाह अट्ठकथायं ‘‘सीलवतो अप्पच्चवेक्खितपरिभोगो इणपरिभोगो नाम. तस्मा चीवरं परिभोगे परिभोगे…पे… भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयता वट्टती’’ति, तस्मा हिय्यो परिभुत्तस्स इणपरिभोगत्ता तं अनामसित्वा अज्ज परिभुत्तेसु अतीतपच्चुप्पन्नेसु भगवतो वचनस्स अनुकरणेन वत्तमानविभत्तियुत्तेन ‘‘पटिसेवामी’’ति किरियापदेन पच्चवेक्खणा सूपपन्ना होतीति दट्ठब्बा. ईदिसपच्चवेक्खणमेव सन्धाय विमतिविनोदनियादीसु (वि. वि. टी. १.५८५) ‘‘पच्चयसन्निस्सितसीलस्स अतीतपच्चवेक्खणाय विसुज्झनतो’’ति वुत्तं.

एवं पच्चयसन्निस्सितसीलस्स सुद्धिं दस्सेत्वा इदानि तेनेव पसङ्गेन सब्बापि सुद्धियो दस्सेतुं ‘‘चतुब्बिधा हि सुद्धी’’तिआदिमाह. तत्थ सुज्झति एतायाति सुद्धि, यथाधम्मं देसनाव सुद्धि देसनासुद्धि. वुट्ठानस्सपि चेत्थ देसनाय एव सङ्गहो दट्ठब्बो. छिन्नमूलापत्तीनं पन अभिक्खुतापटिञ्ञायेव देसना. अधिट्ठानविसिट्ठो संवरोव सुद्धि संवरसुद्धि. धम्मेन समेन पच्चयानं परियेट्ठि एव सुद्धि परियेट्ठिसुद्धि. चतूसु पच्चयेसु वुत्तविधिना पच्चवेक्खणाव सुद्धि पच्चवेक्खणसुद्धि. एस ताव सुद्धीसु समासनयो. सुद्धिमन्तेसु सीलेसु पन देसना सुद्धि एतस्साति देसनासुद्धि. सेसेसुपि एसेव नयो. न पुनेवं करिस्सामीति एत्थ एवन्ति संवरभेदं सन्धायाह. पहायाति वज्जेत्वा, अकत्वाति अत्थो. विमतिविनोदनियं पन ‘‘सुज्झति देसनादीहि, सोधीयतीति वा सुद्धि, चतुब्बिधसीलं. तेनाह ‘देसनाय सुज्झनतो’तिआदि. एत्थ देसनाग्गहणेन वुट्ठानम्पि छिन्नमूलानं अभिक्खुतापटिञ्ञापि सङ्गहिता. छिन्नमूलापत्तीनम्पि हि पाराजिकापत्तिवुट्ठानेन हेट्ठापरिरक्खितं भिक्खुसीलं विसुद्धं नाम होति. तेन तेसं मग्गपटिलाभोपि सम्पज्जती’’ति वुत्तं.

तत्थ देसीयति उच्चारीयतीति देसना, दिसी उच्चारणेति धातु, देसीयति ञापीयति एतायाति वा देसना, दिस पेक्खनेति धातु. उभयथापि विरतिपधानकुसलचित्तसमुट्ठितो देसनावचीभेदसद्दो. संवरणं संवरो, सं-पुब्ब वर संवरणेति धातु, सतिपधानो चित्तुप्पादो. परियेसना परियेट्ठि, परि-पुब्ब इस परियेसनेति धातु, वीरियपधानो चित्तुप्पादो. पटि पुनप्पुनं ओगाहेत्वा इक्खना पच्चवेक्खणा, पटि-पुब्ब अव-पुब्ब इक्ख दस्सनङ्केसूति धातु, पञ्ञापधानो चित्तुप्पादो. तेसु देसनाय वचीभेदसद्दभावतो वचीभेदं कातुं असक्कोन्तस्स च दुतियकं अलभन्तस्स च न सम्पज्जति, सेसा पन चित्तुप्पादमत्तभावतो वचीभेदं कातुं असक्कोन्तस्सपि दुतियकं अलभन्तस्सपि सम्पज्जन्ति एव, तस्मा गिलानादिकालेसु पच्चवेक्खणापाठं पठितुमसक्कोन्तेनपि अत्थं मनसि कत्वा चित्तेनेव पच्चवेक्खणा कातब्बाति.

दातब्बट्ठेन दायं, तं आदियन्तीति दायादा, अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव च परिभोगसब्भावभावतो भिक्खूहि परिभुञ्जितब्बपच्चया भगवतो सन्तका. धम्मदायादसुत्तञ्चेत्थ साधकन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा, अत्थि मे तुम्हेसु अनुकम्पा, किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति एवं पवत्तं धम्मदायादसुत्तञ्च (म. नि. १.२९) एत्थ एतस्मिं अत्थे साधकं. अवीतरागानं तण्हावसीकताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसब्भावतो. तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन अप्पटिकूलम्पि पटिकूलाकारेन तदुभयम्पि वज्जेत्वा अज्झुपेक्खणाकारेन पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति. तेनाह ‘‘ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ती’’ति. यो पनायं सीलवतो पुथुज्जनस्स पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आनण्यपरिभोगो नाम होति. यथा पन इणायिको अत्तनो रुचिया इच्छितं देसं गन्तुं न लभति, एवं इणपरिभोगयुत्तो लोकतो निस्सरितुं न लभतीति तप्पटिपक्खत्ता सीलवतो पच्चवेक्खितपरिभोगो आनण्यपरिभोगोति वुच्चति, तस्मा निप्परियायतो चतुपरिभोगविनिमुत्तो विसुंयेवायं परिभोगोति वेदितब्बो, सो इध विसुं न वुत्तो, दायज्जपरिभोगेयेव वा सङ्गहं गच्छतीति. सीलवापि हि इमाय सिक्खाय समन्नागतत्ता सेक्खोत्वेव वुच्चति.

सब्बेसन्ति अरियानं पुथुज्जनानञ्च. कथं पुथुज्जनानं इमे परिभोगा सम्भवन्तीति? उपचारवसेन. यो हि पुथुज्जनस्सपि सल्लेखपटिपत्तियं ठितस्स पच्चयगेधं पहाय तत्थ अनुपलित्तेन चित्तेन परिभोगो, सो सामिपरिभोगो विय होति. सीलवतो पन पच्चवेक्खितपरिभोगो दायज्जपरिभोगो विय होति दायकानं मनोरथस्साविराधनतो. तेन वुत्तं ‘‘दायज्जपरिभोगेयेव वा सङ्गहं गच्छती’’ति. कल्याणपुथुज्जनस्स परिभोगे वत्तब्बमेव नत्थि तस्स सेक्खसङ्गहतो. सेक्खसुत्त ञ्हेतस्स (अ. नि. ३.८६) अत्थस्स साधकं.

विमतिविनोदनियं (वि. वि. टी. १.५८५) पन ‘‘दातब्बट्ठेन दायं, तं आदियन्तीति दायादा. सत्तन्नं सेक्खानन्ति एत्थ कल्याणपुथुज्जनापि सङ्गहिता तेसं आनण्यपरिभोगस्स दायज्जपरिभोगे सङ्गहितत्ताति वेदितब्बं. धम्मदायादसुत्तन्ति ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना पवत्तं सुत्तं (म. नि. १.२९). तत्थ ‘‘मा मे आमिसदायादाति एवं मे-सद्दं आनेत्वा अत्थो वेदितब्बो. एवञ्हि यथावुत्तत्थसाधकं होती’’ति वुत्तं. तत्थ मे मम आमिसदायादा चतुपच्चयभुञ्जकाति भगवतो सम्बन्धभूतस्स सम्बन्धीभूता पच्चया वुत्ता, तस्मा दायकेहि दिन्नापि पच्चया भगवता अनुञ्ञातत्ता भगवतो पच्चयायेव होन्तीति एतस्स अत्थस्स धम्मदायादसुत्तं साधकं होतीति अत्थोति वुत्तं.

लज्जिना सद्धिं परिभोगो नाम लज्जिस्स सन्तकं गहेत्वा परिभोगो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसुयेव आसङ्का न कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. तेपि निवारेतब्बाति यो पस्सति, तेन निवारेतब्बाति पाठो. अट्ठकथायं पन ‘‘योपि अत्तनो भारभूतेन अलज्जिना सद्धिं परिभोगं करोति, सोपि निवारेतब्बो’’ति पाठो दिस्सति, तथापि अत्थतो उभयथापि युज्जति. अत्तनो सद्धिविहारिकादयोपि अलज्जिभावतो निवारेतब्बा. अलज्जीहि सद्धिविहारिकादीहि एकसम्भोगं करोन्ता अञ्ञेपि निवारेतब्बाव. सचे न ओरमति, अयम्पि अलज्जीयेव होतीति एत्थ एवं निवारितो सो पुग्गलो अलज्जिना सद्धिं परिभोगतो ओरमति विरमति, इच्चेतं कुसलं. नो चे ओरमति, अयम्पि अलज्जीयेव होति, तेन सद्धिं परिभोगं करोन्तो सोपि अलज्जीयेव होतीति अत्थो. तेन वुत्तं ‘‘एवं एको अलज्जी अलज्जिसतम्पि करोती’’ति. अधम्मियोति अनेसनादीहि उप्पन्नो. धम्मियोति भिक्खाचरियादीहि उप्पन्नो. सङ्घस्सेव देतीति भत्तं अग्गहेत्वा अत्तना लद्धसलाकंयेव देति.

विमतिविनोदनियं पन ‘‘लज्जिना सद्धिं परिभोगोति धम्मामिसवसेन मिस्सीभावो. अलज्जिना सद्धिन्ति एत्थापि एसेव नयो. आदितो पट्ठाय हि अलज्जी नाम नत्थीति इमिना दिट्ठदिट्ठेसु आसङ्का नाम न कातब्बा, दिट्ठसुतादिकारणे सति एव कातब्बाति दस्सेति. अत्तनो भारभूता सद्धिविहारिकादयो. सचे न ओरमतीति अगतिगमनवसेन धम्मामिसपरिभोगतो न ओरमति. आपत्ति नाम नत्थीति इदं अलज्जीनं धम्मेनुप्पन्नपच्चयं धम्मकम्मञ्च सन्धाय वुत्तं. तेसम्पि हि कुलदूसनादिसमुप्पन्नं पच्चयं परिभुञ्जन्तानं वग्गकम्मादीनि करोन्तानञ्च आपत्ति एव. ‘धम्मियाधम्मियपरिभोगो पच्चयवसेनेव वेदितब्बो’ति वुत्तत्ता हेट्ठा लज्जिपरिभोगालज्जिपरिभोगा पच्चयवसेन एककम्मादिवसेन च वुत्ता एवाति वेदितब्बं. तेनेव दुट्ठदोससिक्खापदट्ठकथायं (पारा. अट्ठ. २.३८५-३८६) चोदकचुदितकभावे ठिता द्वे अलज्जिनो धम्मपरिभोगम्पि सन्धाय ‘एकसम्भोगपरिभोगा हुत्वा जीवथा’ति वुत्ता तेसं अञ्ञमञ्ञं धम्मामिसापरिभोगे विरोधाभावा. लज्जीनमेव हि अलज्जिना सह तदुभयपरिभोगो न वट्टती’’ति वुत्तं.

सचे पन लज्जी अलज्जिं पग्गण्हाति…पे… अन्तरधापेतीति एत्थ केवलं पग्गण्हितुकामताय एवं कातुं न वट्टति, धम्मस्स पन सासनस्स सोतूनञ्च अनुग्गहत्थाय वट्टतीति वेदितब्बं. पुरिमनयेन ‘‘सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता इमस्स आपत्तियेवाति वदन्ति. उद्देसग्गहणादिना धम्मस्स परिभोगो धम्मपरिभोगो. धम्मानुग्गहेन गण्हन्तस्स आपत्तिया अभावेपि थेरो तस्स अलज्जिभावंयेव सन्धाय ‘‘पापो किराय’’न्तिआदिमाह. तस्स पन सन्तिकेति महारक्खितत्थेरस्स सन्तिके.

विमतिविनोदनियं (वि. वि. टी. १.५८५) पन इमस्मिं ठाने वित्थारतो विनिच्छितं. कथं? धम्मपरिभोगोति ‘‘एककम्मं एकुद्देसो’’तिआदिना वुत्तसंवासो चेव निस्सयग्गहणादिको सब्बो निरामिसपरिभोगो च वेदितब्बो. ‘‘न सो आपत्तिया कारेतब्बो’’ति वुत्तत्ता लज्जिनो अलज्जिपग्गहे आपत्तीति वेदितब्बं. इतरोपीति लज्जीपि. तस्सापि अत्तानं पग्गण्हन्तस्स अलज्जिनो, इमिना च लज्जिनो वण्णभणनादिलाभं पटिच्च आमिसगरुकताय वा गेहस्सितपेमेन वा तं अलज्जिं पग्गण्हन्तो लज्जी सासनं अन्तरधापेति नामाति दस्सेति. एवं गहट्ठादीसु उपत्थम्भितो अलज्जी बलं लभित्वा पेसले अभिभवित्वा न चिरस्सेव सासनं उद्धम्मं उब्बिनयं करोतीति.

धम्मपरिभोगोपि तत्थ वट्टतीति इमिना आमिसपरिभोगतो धम्मपरिभोगोव गरुको, तस्मा अतिविय अलज्जीविवेकेन कातब्बोति दस्सेति. ‘‘धम्मानुग्गहेन उग्गण्हितुं वट्टती’’ति वुत्तत्ता अलज्जुस्सन्नतायसासने ओसक्कन्ते, लज्जीसु च अप्पहोन्तेसु अलज्जिं पकतत्तं गणपूरकं गहेत्वा उपसम्पदादिकरणेन चेव केचि अलज्जिनो धम्मामिसपरिभोगेन सङ्गहेत्वा सेसालज्जिगणस्स निग्गहेन च सासनं पग्गण्हितुम्पि वट्टति एव.

केचि पन ‘‘कोटियं ठितो गन्थोति वुत्तत्ता गन्थपरियापुणनमेव धम्मपरिभोगो, न एककम्मादि, तस्मा अलज्जीहि सद्धिं उपोसथादिकं कम्मं कातुं वट्टति, आपत्ति नत्थी’’ति वदन्ति, तं न युत्तं, एककम्मादीसु बहूसु धम्मपरिभोगेसु अलज्जिनापि सद्धिं कत्तब्बावत्थायत्तं धम्मपरिभोगं दस्सेतुं इध निदस्सनवसेन गन्थस्सेव समुद्धटत्ता. न हि एककम्मादिको विधि धम्मपरिभोगो न होतीति सक्का वत्तुं अनामिसत्ता धम्मामिसेसु अपरियापन्नस्स च कस्सचि अभावा. तेनेव अट्ठसालिनियं धम्मपटिसन्थारकथायं (ध. स. अट्ठ. १३५१) ‘‘कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो…पे… अब्भानवुट्ठानमानत्तपरिवासा दातब्बा, पब्बज्जारहो पब्बाजेतब्बो, उपसम्पदारहो उपसम्पादेतब्बो…पे… अयं धम्मपटिसन्थारो नामा’’ति एवं सङ्घकम्मादिपि धम्मकोट्ठासे दस्सितं. तेसु पन धम्मकोट्ठासेसु यं गणपूरकादिवसेन अलज्जिनो अपेक्खित्वा उपोसथादि वा तेसं सन्तिका धम्मुग्गहणनिस्सयग्गहणादि वा करीयति, तं धम्मो चेव परिभोगो चाति धम्मपरिभोगोति वुच्चति, एतं तथारूपपच्चयं विना कातुं न वट्टति, करोन्तस्स अलज्जिपरिभोगो च होति दुक्कटञ्च. यं पन अलज्जिसतं अनपेक्खित्वा तज्जनीयादिनिग्गहकम्मं वा परिवासादिउपकारकम्मं वा उग्गहपरिपुच्छादानादि वा करीयति, तं धम्मो एव, नो परिभोगो, एतं अनुरूपानं कातुं वट्टति, आमिसदाने विय आपत्ति नत्थि. निस्सयदानम्पि तेरससम्मुतिदानादि च वत्तपटिपत्तिसादियनादिपरिभोगस्सपि हेतुत्ता न वट्टति.

यो पन महाअलज्जी उद्धम्मं उब्बिनयं सत्थुसासनं करोति, तस्स सद्धिविहारिकादीनं उपसम्पदादि उपकारकम्मम्पि उग्गहपरिपुच्छादानादि च कातुं न वट्टति, आपत्ति एव होति, निग्गहकम्ममेव कातब्बं. तेनेव अलज्जिपग्गहोपि पटिक्खित्तो. धम्मामिसपरिभोगविवज्जनेनपि हि दुम्मङ्कूनं पुग्गलानं निग्गहोव अधिप्पेतो, सो च पेसलानं फासुविहारसद्धम्मट्ठितिविनयानुग्गहादिअत्थाय एतदत्थत्ता सिक्खापदपञ्ञत्तिया, तस्मा यं यं दुम्मङ्कूनं उपत्थम्भाय, पेसलानं अफासुविहाराय, सद्धम्मपरिहानादिअत्थाय होति, तं सब्बम्पि परिभोगो वा होतु अपरिभोगो वा कातुं न वट्टति, एवं करोन्ता सासनं अन्तरधापेन्ति, आपत्तिञ्च आपज्जन्ति, धम्मामिसपरिभोगेसु चेत्थ अलज्जीहि एककम्मादिधम्मपरिभोगो एव पेसलानं अफासुविहाराय सद्धम्मपरिहानादिअत्थाय होति, न तथा आमिसपरिभोगो. न हि अलज्जीनं पच्चयपरिभोगमत्तेन पेसलानं अफासुविहारादि होति, यथावुत्तधम्मपरिभोगेन पन होति. तप्परिवज्जनेन च फासुविहारादयो. तथा हि कतसिक्खापदवीतिक्कमा अलज्जिपुग्गला उपोसथादीसु पविट्ठा ‘‘तुम्हे कायद्वारे चेव वचीद्वारे च वीतिक्कमं करोथा’’तिआदिना भिक्खूहि वत्तब्बा होन्ति. यथा विनयञ्च अतिट्ठन्ता सङ्घतो बहिकरणादिवसेन सुट्ठु निग्गहेतब्बा, तथा अकत्वा तेहि सह संवसन्तापि अलज्जिनोव होन्ति ‘‘एकोपि अलज्जी अलज्जिसतम्पि करोती’’तिआदिवचनतो (पारा. अट्ठ. २.५८५). यदि हि ते एवं अनिग्गहिता सियुं, सङ्घे कलहादिं वड्ढेत्वा उपोसथादिसामग्गिकम्मपटिबाहनादिना पेसलानं अफासुं कत्वा कमेन ते देवदत्तवज्जिपुत्तकादयो विय परिसं वड्ढेत्वा अत्तनो विप्पटिपत्तिं धम्मतो विनयतो दीपेन्ता सङ्घभेदादिम्पि कत्वा न चिरस्सेव सासनं अन्तरधापेय्युं. तेसु पन सङ्घतो बहिकरणादिवसेन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति. वुत्तञ्हि ‘‘दुस्सीलपुग्गले निस्साय उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ति, सामग्गी न होति…पे… दुस्सीलेसु पन निग्गहितेसु सब्बोपि अयं उपद्दवो न होति, ततो पेसला भिक्खू फासु विहरन्ती’’ति, तस्मा एककम्मादिधम्मपरिभोगोव आमिसपरिभोगतोपि अतिविय अलज्जीविवेकेन कातब्बो, आपत्तिकरो च सद्धम्मपरिहानिहेतुत्ताति वेदितब्बं.

अपिच ‘‘उपोसथो न तिट्ठति, पवारणा न तिट्ठति, सङ्घकम्मानि न पवत्तन्ती’’ति एवं अलज्जीहि सद्धिं सङ्घकम्माकरणस्स अट्ठकथायं पकासितत्तापि चेतं सिज्झति. तथा परिवत्तलिङ्गस्स भिक्खुनो भिक्खुनुपस्सयं गच्छन्तस्स पटिपत्तिकथायं ‘‘आराधिका च होन्ति सङ्गाहिका लज्जिनियो, ता कोपेत्वा अञ्ञत्थ न गन्तब्बं. गच्छति चे, गामन्तरनदीपाररत्तिविप्पवासगणम्हा ओहीयनापत्तीहि न मुच्चति…पे… अलज्जिनियो होन्ति, सङ्गहं पन करोन्ति, तापि परिच्चजित्वा अञ्ञत्थ गन्तुं लभती’’ति एवं अलज्जिनीसु दुतियिकागहणादीसु संवासापत्तिपरिहाराय नदीपारागमनादिगरुकापत्तिट्ठानानं अनुञ्ञातत्ता ततोपि अलज्जिसंवासापत्ति एव सद्धम्मपरिहानिया हेतुभूतो गरुकतराति विञ्ञायति. न हि लहुकापत्तिट्ठानं वा अनापत्तिट्ठानं वा परिहरितुं गरुकापत्तिट्ठानवीतिक्कमं आचरिया अनुजानन्ति. तथा असंवासपदस्स अट्ठकथायं ‘‘सब्बेहिपि लज्जिपुग्गलेहि समं सिक्खितब्बभावतो समसिक्खाता नाम. एत्थ यस्मा सब्बेपि लज्जिनो एतेसु कम्मादीसु सह वसन्ति, न एकोपि ततो बहिद्धा सन्दिस्सति, तस्मा तानि सब्बानिपि गहेत्वा एसो संवासो नामा’’ति एवं लज्जीहेव एककम्मादिसंवासो वट्टतीति पकासितो.

यदि एवं कस्मा असंवासिकेसु अलज्जी न गहितोति? नायं विरोधो, ये गणपूरके कत्वा कतं कम्मं कुप्पति, तेसं पाराजिकादिअपकतत्तानञ्ञेव असंवासिकत्तेन गहितत्ता. अलज्जिनो पन पकतत्तभूतापि सन्ति, ते चे गणपूरका हुत्वा कम्मं साधेन्ति, केवलं कत्वा अगतिगमनेन करोन्तानं आपत्तिकरा होन्ति सभागापत्तिआपन्ना विय अञ्ञमञ्ञं. यस्मा अलज्जितञ्च लज्जितञ्च पुथुज्जनानं चित्तक्खणपटिबद्धं, न सब्बकालिकं. सञ्चिच्च हि वीतिक्कमचित्ते उप्पन्ने अलज्जिनो ‘‘न पुन ईदिसं करिस्सामी’’ति चित्तेन लज्जिनो होन्ति.

तेसु च ये पेसलेहि ओवदियमानापि न ओरमन्ति, पुनप्पुनं करोन्ति, ते एव असंवसितब्बा, न इतरे लज्जिधम्मे ओक्कन्तत्ता, तस्मापि अलज्जिनो असंवासिकेसु अगणेत्वा तप्परिवज्जनत्थं सोधेत्वाव उपोसथादिकरणं अनञ्ञातं. तथा हि ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथ, पातिमोक्खं उद्दिसिस्सामी’’तिआदिना (महाव. १३४) अपरिसुद्धाय परिसाय उपोसथकरणस्स अयुत्तता पकासिता, ‘‘यस्स सिया आपत्ति, सो आविकरेय्य…पे… फासु होती’’ति (महाव. १३४) एवं अलज्जिम्पि लज्जिधम्मे पतिट्ठापेत्वा उपोसथकरणप्पकारो च वुत्तो, ‘‘कच्चित्थ परिसुद्धा…पे… परिसुद्धेत्थायस्मन्तो’’ति (पारा. २३३) च पारिसुद्धिउपोसथे ‘‘परिसुद्धो अहं, भन्ते, परिसुद्धोति मं धारेथा’’ति (महाव. १६८) च एवं उपोसथं करोन्तानं परिसुद्धता च पकासिता, वचनमत्तेन अनोरमन्तानञ्च उपोसथपवारणट्ठपनविधि च वुत्तो, सब्बथा लज्जिधम्मं अनोक्कमन्तेहि संवासस्स अयुत्तताय निस्सयदानग्गहणपटिक्खेपो, तज्जनीयादिनिग्गहकम्मकरणउक्खेपनीयकम्मकरणेन सानुवत्तकपरिसस्स अलज्जिस्स असंवासिकत्तपापनविधि च वुत्तो, तस्मा यथावुत्तेहि सुत्तन्तनयेहि, अट्ठकथावचनेहि च पकतत्तेहिपि अपकतत्तेहिपि सब्बेहि अलज्जीहि एककम्मादिसंवासो न वट्टति, करोन्तानं आपत्ति एव दुम्मङ्कूनं पुग्गलानं निग्गहत्थायेव सब्बसिक्खापदानं पञ्ञत्तत्ताति निट्ठमेत्थ गन्तब्बं. तेनेव दुतियसङ्गीतियं पकतत्तापि अलज्जिनो वज्जिपुत्तका यसत्थेरादीहि महन्तेन वायामेन सङ्घतो वियोजिता. न हि तेसु पाराजिकादिअसंवासिकापत्ति अत्थि, तेहि दीपितानं दसन्नं वत्थूनं लहुकापत्तिविसयत्ताति वुत्तं.

तस्स सन्तिकेति महारक्खितत्थेरस्स सन्तिके.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

रूपियादिपटिग्गहणविनिच्छयकथालङ्कारो नाम

द्वादसमो परिच्छेदो.

१३. दानलक्खणादिविनिच्छयकथा

६९. एवं रूपियादिपटिग्गहणविनिच्छयं कथेत्वा इदानि दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेतुं ‘‘दानविस्सासग्गाहेही’’तिआदिमाह. तत्थ दीयते दानं, चीवरादिवत्थुं आरम्मणं कत्वा पवत्तो अलोभप्पधानो कामावचरकुसलकिरियचित्तुप्पादो. ससनं सासो, ससु हिंसायन्ति धातु, हिंसनन्ति अत्थो, विगतो सासो एतस्मा गाहाति विस्सासो. गहणं गाहो, विस्सासेन गाहो विस्सासग्गाहो. विसेसने चेत्थ करणवचनं, विस्सासवसेन गाहो, न थेय्यचित्तवसेनाति अत्थो. लच्छतेति लाभो, चीवरादिवत्थु, तस्स लाभस्स. परिणमियते परिणामनं, अञ्ञेसं अत्थाय परिणतस्स अत्तनो, अञ्ञस्स वा परिणामनं, दापनन्ति अत्थो. दानविस्सासग्गाहेहि लाभस्स परिणामनन्ति एत्थ उद्देसे समभिनिविट्ठस्स ‘‘दान’’न्ति पदस्स अत्थविनिच्छयो ताव पठमं एवं वेदितब्बोति योजना. अत्तनो सन्तकस्स चीवरादिपरिक्खारस्स दानन्ति सम्बन्धो. यस्स कस्सचीति सम्पदाननिद्देसो, यस्स कस्सचि पटिग्गाहकस्साति अत्थो.

यदिदं ‘‘दान’’न्ति वुत्तं, तत्थ किं लक्खणन्ति आह ‘‘तत्रिदं दानलक्खण’’न्ति. ‘‘इदं तुय्हं देमी’’ति वदतीति इदं तिवङ्गसम्पन्नं दानलक्खणं होतीति योजना. तत्थ इदन्ति देय्यधम्मनिदस्सनं. तुय्हन्ति पटिग्गाहकनिदस्सनं. देमीति दायकनिदस्सनं. ददामीतिआदीनि पन परियायवचनानि. वुत्तञ्हि ‘‘देय्यदायकपटिग्गाहका विय दानस्सा’’ति, ‘‘तिण्णं सम्मुखीभावा कुसलं होती’’ति च. ‘‘वत्थुपरिच्चागलक्खणत्ता दानस्सा’’ति इदं पन एकदेसलक्खणकथनमेव, किं एवं दीयमानं सम्मुखायेव दिन्नं होति, उदाहु परम्मुखापीति आह ‘‘सम्मुखापि परम्मुखापि दिन्नंयेव होती’’ति. तुय्हं गण्हाहीतिआदीसु अयमत्थो – ‘‘गण्हाही’’ति वुत्ते ‘‘देमी’’ति वुत्तसदिसं होति, तस्मा मुख्यतो दिन्नत्ता सुदिन्नं होति, ‘‘गण्हामी’’ति च वुत्ते मुख्यतो गहणं होति, तस्मा सुग्गहितं होति. ‘‘तुय्हं मय्ह’’न्ति इमानि पन पटिग्गाहकपटिबन्धताकरणे वचनानि. तव सन्तकं करोहीतिआदीनि पन परियायतो दानग्गहणानि, तस्मा दुदिन्नं दुग्गहितञ्च होति. लोके हि अपरिच्चजितुकामापि पुन गण्हितुकामापि ‘‘तव सन्तकं होतू’’ति निय्यातेन्ति यथा तं कुसरञ्ञो मातु रज्जनिय्यातनं. तेनाह ‘‘नेव दाता दातुं जानाति, न इतरो गहेतु’’न्ति. सचे पनातिआदीसु पन दायकेन पञ्ञत्तियं अकोविदताय परियायवचने वुत्तेपि पटिग्गाहको अत्तनो पञ्ञत्तियं कोविदताय मुख्यवचनेन गण्हाति, तस्मा ‘‘सुग्गहित’’न्ति वुत्तं.

सचे पन एकोतिआदीसु पन दायको मुख्यवचनेन देति, पटिग्गाहकोपि मुख्यवचनेन पटिक्खिपति, तस्मा दायकस्स पुब्बे अधिट्ठितम्पि चीवरं दानवसेन अधिट्ठानं विजहति, परिच्चत्तत्ता अत्तनो असन्तकत्ता अतिरेकचीवरम्पि न होति, तस्मा दसाहातिक्कमेपि आपत्ति न होति. पटिग्गाहकस्सपि न पटिक्खिपितत्ता अत्तनो सन्तकं न होति, तस्मा अतिरेकचीवरं न होतीति दसाहातिक्कमेपि आपत्ति नत्थि. यस्स पन रुच्चतीति एत्थ पन इमस्स चीवरस्स अस्सामिकत्ता पंसुकूलट्ठाने ठितत्ता यस्स रुच्चति, तेन पंसुकूलभावेन गहेत्वा परिभुञ्जितब्बं, परिभुञ्जन्तेन पन दायकेन पुब्बअधिट्ठितम्पि दानवसेन अधिट्ठानस्स विजहितत्ता पुन अधिट्ठहित्वा परिभुञ्जितब्बं इतरेन पुब्बे अनधिट्ठितत्ताति दट्ठब्बं.

इत्थन्नामस्स देहीतिआदीसु पन आणत्यत्थे पवत्ताय पञ्चमीविभत्तिया वुत्तत्ता आणत्तेन पटिग्गाहकस्स दिन्नकालेयेव पटिग्गाहकस्स सन्तकं होति, न ततो पुब्बे, पुब्बे पन आणापकस्सेव, तस्मा ‘‘यो पहिणति, तस्सेव सन्तक’’न्ति वुत्तं. इत्थन्नामस्स दम्मीति पन पच्चुप्पन्नत्थे पवत्ताय वत्तमानविभत्तिया वुत्तत्ता ततो पट्ठाय पटिग्गाहकस्सेव सन्तकं होति, तस्मा ‘‘यस्स पहीयति, तस्स सन्तक’’न्ति वुत्तं. तस्माति इमिना आयस्मता रेवतत्थेरेन आयस्मतो सारिपुत्तस्स चीवरपेसनवत्थुस्मिं भगवता देसितेसु अधिट्ठानेसु इध वुत्तलक्खणेन असम्मोहतो जानितब्बन्ति दस्सेति.

तत्थ द्वाधिट्ठितं, स्वाधिट्ठितन्ति च न तिचीवराधिट्ठानं सन्धाय वुत्तं, अथ खो सामिके जीवन्ते विस्सासग्गाहचीवरभावेन च सामिके मते मतकचीवरभावेन च गहणं सन्धाय वुत्तं, ततो पन दसाहे अनतिक्कन्तेयेव तिचीवराधिट्ठानं वा परिक्खारचोळाधिट्ठानं वा विकप्पनं वा कातब्बं. यो पहिणतीति दायकं सन्धायाह, यस्स पहीयतीति पटिग्गाहकं.

परिच्चजित्वा…पे… न लभति, आहरापेन्तो भण्डग्घेन कारेतब्बोति अत्थो. अत्तना…पे… निस्सग्गियन्ति इमिना परसन्तकभूतत्तं जानन्तो थेय्यपसय्हवसेन अच्छिन्दन्तो पाराजिको होतीति दस्सेति. पोराणटीकायं पन ‘‘सकसञ्ञाय विना गण्हन्तो भण्डं अग्घापेत्वा आपत्तिया कारेतब्बो’’ति वुत्तं. सकसञ्ञाय विनापि तावकालिकपंसुकूलसञ्ञादिवसेन गण्हन्तो आपत्तिया न कारेतब्बो. अट्ठकथायं पन पसय्हाकारं सन्धाय वदति. तेनाह ‘‘अच्छिन्दतो निस्सग्गिय’’न्ति. सचे पन…पे… वट्टतीति तुट्ठदानं आह, अथ पनातिआदिना कुपितदानं. उभयथापि सयं दिन्नत्ता वट्टति, गहणे आपत्ति नत्थीति अत्थो.

मम सन्तिके…पे… एवं पन दातुं न वट्टतीति वत्थुपरिच्चागलक्खणत्ता दानस्स एवं ददन्तो अपरिच्चजित्वा दिन्नत्ता दानं न होतीति न वट्टति, ततो एव दुक्कटं होति. आहरापेतुं पन वट्टतीति पुब्बे ‘‘अकरोन्तस्स न देमी’’ति वुत्तत्ता यथावुत्तउपज्झायग्गहणादीनि अकरोन्ते आचरियस्सेव सन्तकं होतीति कत्वा वुत्तं. करोन्ते पन अन्तेवासिकस्स सन्तकं भवेय्य सब्बसो अपरिच्चजित्वा दिन्नत्ता. सकसञ्ञाय विज्जमानत्ता ‘‘आहरापेतुं वट्टती’’ति वुत्तं सिया. टीकायं (सारत्थ. टी. २.६३५) पन ‘‘एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टती’’ति वुत्तं. भतिसदिसे सतिपि कम्मे कते भति लद्धब्बा होति, तस्मा आरोपेतुं न वट्टेय्य. विमतिविनोदनियं (वि. वि. टी. १.६३५) पन ‘‘आहरापेतुं वट्टतीति कम्मे अकते भतिसदिसत्ता वुत्त’’न्ति वुत्तं, तेन कम्मे कते आहरापेतुं न वट्टतीति सिद्धं. उपज्झं गण्हिस्सतीति सामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपि पाचित्तियं दीपेति. अयं ताव दाने विनिच्छयोति इमिना दानविनिच्छयादीनं तिण्णं विनिच्छयानं एकपरिच्छेदकतभावं दीपेति.

विस्सासग्गाहलक्खणविनिच्छयकथा

७०. अनुट्ठानसेय्या नाम याय सेय्याय सयितो याव जीवितिन्द्रियुपच्छेदं न पापुणाति, ताव वुच्चति. ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बन्ति एत्थ के गहट्ठा के पब्बजिता केन कारणेन तस्स धने इस्सराति? गहट्ठा ताव गिलानुपट्ठाकभूता तेन कारणेन गिलानुपट्ठाकभागभूते तस्स धने इस्सरा, येसञ्च वाणिजानं हत्थतो कप्पियकारकेन पत्तादिपरिक्खारो गाहापितो, तेसं यं दातब्बमूलं, ते च तस्स धने इस्सरा, येसञ्च मातापितूनं अत्थाय परिच्छिन्दित्वा वत्थानि ठपितानि, तेपि तस्स धनस्स इस्सरा. एवमादिना येन येन कारणेन यं यं परिक्खारधनं येहि येहि गहट्ठेहि लभितब्बं होति, तेन तेन कारणेन ते ते गहट्ठा तस्स तस्स धनस्स इस्सरा.

पब्बजिता पन बाहिरका तथेव सति कारणे इस्सरा. पञ्चसु पन सहधम्मिकेसु भिक्खू सामणेरा च मतानं भिक्खुसामणेरानं धनं विनापि कारणेन दायादभावेन लभन्ति, न इतरा. भिक्खुनीसिक्खमानसामणेरीनम्पि धनं तायेव लभन्ति, न इतरे. तं पन मतकधनभाजनं चतुपच्चयभाजनविनिच्छये आवि भविस्सति, बहू पन विनयधरत्थेरा ‘‘ये तस्स धनस्स इस्सरा गहट्ठा वा पब्बजिता वा’’ति पाठं निस्साय ‘‘मतभिक्खुस्स धनं गहट्ठभूता ञातका लभन्ती’’ति विनिच्छिनन्ति, तम्पि विनिच्छयं तस्स च युत्तायुत्तभावं तत्थेव वक्खाम.

अनत्तमनस्स सन्तकन्ति ‘‘दुट्ठु कतं तया मया अदिन्नं मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा दोमनस्सप्पत्तस्स सन्तकं. यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, पच्चाहरापेतुं न लभति. योपि अदातुकामो, चित्तेन पन अधिवासेति, न किञ्चि वदतीति एत्थ तु पोराणटीकायं (सारत्थ. टी. २.१३१) ‘‘चित्तेन पन अधिवासेतीति वुत्तमेवत्थं विभावेतुं ‘न किञ्चि वदती’ति वुत्त’’न्ति वुत्तं. एवं सति ‘‘चित्तेना’’ति इदं अधिवासनकिरियाय करणं होति. अदातुकामोति एत्थापि तमेव करणं सिया, ततो ‘‘चित्तेन अदातुकामो, चित्तेन अधिवासेती’’तिवचनं ओचित्यसम्पोसकं न भवेय्य. तं ठपेत्वा ‘‘अदातुकामो’’ति एत्थ कायेनाति वा वाचायाति वा अञ्ञं करणम्पि न सम्भवति, तदसम्भवे सति विसेसत्थवाचको पन-सद्दोपि निरत्थको. न किञ्चि वदतीति एत्थ तु वदनकिरियाय करणं ‘‘वाचाया’’ति पदं इच्छितब्बं, तथा च सति अञ्ञं अधिवासनकिरियाय करणं, अञ्ञं वदनकिरियाय करणं, अञ्ञा अधिवासनकिरिया, अञ्ञा वदनकिरिया, तस्मा ‘‘वुत्तमेवत्थं विभावेतु’’न्ति वत्तुं न अरहति, तस्मा योपि चित्तेन अदातुकामो होति, पन तथापि वाचाय अधिवासेति, न किञ्चि वदतीति योजनं कत्वा पन ‘‘अधिवासेतीति वुत्तमेवत्थं पकासेतुं न किञ्चि वदतीति वुत्त’’न्ति वत्तुमरहति. एत्थ तु पन-सद्दो अरुचिलक्खणसूचनत्थो. ‘‘चित्तेना’’ति इदं अदातुकामकिरियाय करणं, ‘‘वाचाया’’ति अधिवासनकिरियाय अवदनकिरियाय च करणं. अधिवासनकिरिया च अवदनकिरियायेव. ‘‘अधिवासेती’’ति वुत्ते अवदनकिरियाय अपाकटभावतो तं पकासेतुं ‘‘न किञ्चि वदती’’ति वुत्तं, एवं गय्हमाने पुब्बापरवचनत्थो ओचित्यसम्पोसको सिया, तस्मा एत्तकविवरेहि विचारेत्वा गहेतब्बोति.

लाभपरिणामनविनिच्छयकथा

७१. लाभपरिणामनविनिच्छये तुम्हाकं सप्पिआदीनि आभतानीति तुम्हाकं अत्थाय आभतानि सप्पिआदीनि. परिणतभावं जानित्वापि वुत्तविधिना विञ्ञापेन्तेन तेसं सन्तकमेव विञ्ञापितं नाम होतीति आह ‘‘मय्हम्पि देथाति वदति, वट्टती’’ति.

‘‘पुप्फम्पि आरोपेतुं न वट्टतीति इदं परिणतं सन्धाय वुत्तं, सचे पन एकस्मिं चेतिये पूजितं पुप्फं गहेत्वा अञ्ञस्मिं चेतिये पूजेति, वट्टती’’ति सारत्थदीपनियं (सारत्थ. टी. २.६६०) वुत्तं. अट्ठकथायं (पारा. अट्ठ. २.६६०) पन नियमेत्वा ‘‘अञ्ञस्स चेतियस्स अत्थाय रोपितमालावच्छतो’’ति वुत्तत्ता न केवलं परिणतभावोयेव कथितो, अथ खो नियमेत्वा रोपितभावोपि. पुप्फम्पीति पि-सद्देन कुतो मालावच्छन्ति दस्सेति. विमतिविनोदनियं (वि. वि. टी. १.६६०) पन ‘‘रोपितमालावच्छतोति केनचि नियमेत्वा रोपितं सन्धाय वुत्तं, अनोचितं मिलायमानं ओचिनित्वा यत्थ कत्थचि पूजेतुं वट्टती’’ति वुत्तं. ठितं दिस्वाति सेसकं गहेत्वा ठितं दिस्वा. इमस्स सुनखस्स मा देहि, एतस्स देहीति इदं परिणतेयेव, तिरच्छानगतस्स परिच्चजित्वा दिन्ने पन तं पलापेत्वा अञ्ञं भुञ्जापेतुं वट्टति, तस्मा ‘‘कत्थ देमातिआदिना एकेनाकारेन अनापत्ति दस्सिता. एवं पन अपुच्छितेपि ‘अपरिणतं इद’न्ति जानन्तेन अत्तनो रुचिया यत्थ इच्छति, तत्थ दापेतुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. यत्थ इच्छथ, तत्थ देथाति एत्थापि ‘‘तुम्हाकं रुचिया’’ति वुत्तत्ता यत्थ इच्छति, तत्थ दापेतुं लभति.

परिवारे (परि. अट्ठ. ३२९) पन नव अधम्मिकानि दानानीति सङ्घस्स परिणतं अञ्ञसङ्घस्स वा चेतियस्स वा पुग्गलस्स वा परिणामेति, चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा पुग्गलस्स वा परिणामेति, पुग्गलस्स परिणतं अञ्ञपुग्गलस्स वा सङ्घस्स वा चेतियस्स वा परिणामेतीति एवं वुत्तानि. नव पटिग्गहा परिभोगा चाति एतेसंयेव दानानं पटिग्गहा च परिभोगा च. तीणि धम्मिकानि दानानीति सङ्घस्स निन्नं सङ्घस्सेव देति, चेतियस्स निन्नं चेतियस्सेव देति, पुग्गलस्स निन्नं पुग्गलस्सेव देतीति इमानि तीणि. पटिग्गहपटिभोगापि तेसंयेव पटिग्गहा च परिभोगा चाति आगतं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

दानलक्खणादिविनिच्छयकथालङ्कारो नाम

तेरसमो परिच्छेदो.

१४. पथवीखणनविनिच्छयकथा

७२. एवं दानविस्सासग्गाहलाभपरिणामनविनिच्छयं कथेत्वा इदानि पथवीविनिच्छयं कथेतुं ‘‘पथवी’’त्यादिमाह. तत्थ पत्थरतीति पथवी, प-पुब्ब थर सन्थरणेति धातु, र-कारस्स व-कारो, ससम्भारपथवी. तप्पभेदमाह ‘‘द्वे पथवी, जाता च पथवी अजाता च पथवी’’ति. तासं विसेसं दस्सेतुं ‘‘तत्थ जाता नाम पथवी’’त्यादिमाह. तत्थ सुद्धपंसुका…पे… येभुय्येनमत्तिकापथवी जाता नाम पथवी होति. न केवलं सायेव, अदड्ढा पथवीपि ‘‘जाता पथवी’’ति वुच्चति. न केवलं इमा द्वेयेव, योपि पंसुपुञ्जो वा…पे… चातुमासं ओवट्ठो, सोपि ‘‘जाता पथवी’’ति वुच्चतीति योजना. इतरत्रपि एसेव नयो.

तत्थ सुद्धा पंसुकायेव एत्थ पथविया अत्थि, न पासाणादयोति सुद्धपंसुका. तथा सुद्धमत्तिका. अप्पा पासाणा एत्थाति अप्पपासाणा. इतरेसुपि एसेव नयो. येभुय्येन पंसुका एत्थाति येभुय्येनपंसुका, अलुत्तसमासोयं, तथा येभुय्येनमत्तिका. तत्थ मुट्ठिप्पमाणतो उपरि पासाणा. मुट्ठिप्पमाणा सक्खरा. कथलाति कपालखण्डादि. मरुम्पाति कटसक्खरा. वालुका वालुकायेव. येभुय्येनपंसुकाति एत्थ तीसु कोट्ठासेसु द्वे कोट्ठासा पंसु, एको पासाणादीसु अञ्ञतरकोट्ठासो. अदड्ढापीति उद्धनपत्तपचनकुम्भकारातपादिवसेन तथा तथा अदड्ढा, सा पन विसुं नत्थि, सुद्धपंसुआदीसु अञ्ञतरावाति वेदितब्बा. येभुय्येनसक्खराति बहुतरसक्खरा. हत्थिकुच्छियं किर एकं पच्छिपूरं आहरापेत्वा दोणियं धोवित्वा पथविया येभुय्येनसक्खरभावं ञत्वा सयं भिक्खू पोक्खरणिं खणिंसूति. यानि पन मज्झे ‘‘अप्पपंसुअप्पमत्तिका’’ति द्वे पदानि, तानि येभुय्येनपासाणादिपञ्चकमेव पविसन्ति. तेसञ्ञेव हि द्विन्नं पभेदवचनमेतं, यदिदं सुद्धपासाणादिआदि.

एत्थ च किञ्चापि येभुय्येनपंसुं अप्पपंसुञ्च पथविं वत्वा उपड्ढपंसुकापथवी न वुत्ता, तथापि पण्णत्तिवज्जसिक्खापदेसु सावसेसपञ्ञत्तियापि सम्भवतो उपड्ढपंसुकायपि पथविया पाचित्तियमेवाति गहेतब्बं. केचि पन ‘‘सब्बच्छन्नादीसु उपड्ढच्छन्ने दुक्कटस्स वुत्तत्ता इधापि दुक्कटं युज्जती’’ति वदन्ति, तं न युत्तं पाचित्तियवत्थुकञ्च अनापत्तिवत्थुकञ्च दुविधं पथविं ठपेत्वा अञ्ञिस्सा दुक्कटवत्थुकाय ततियाय पथविया अभावतो. द्वेयेव हि पथवियो वुत्ता ‘‘जाता च पथवी अजाता च पथवी’’ति, तस्मा द्वीसु अञ्ञतराय पथविया भवितब्बं. विनयविनिच्छये च सम्पत्ते गरुकलहुकेसु गरुकेयेव ठातब्बत्ता न सक्का एत्थ अनापत्तिया भवितुं. सब्बच्छन्नादीसु पन उपड्ढे दुक्कटं युत्तं तत्थ तादिसस्स दुक्कटवत्थुनो सम्भवतो. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.८६) ‘‘अप्पपंसुमत्तिकाय पथविया अनापत्तिवत्थुभावेन वुत्तत्ता उपड्ढपंसुमत्तिकायपि पाचित्तियमेवाति गहेतब्बं. न हेतं दुक्कटवत्थूति सक्का वत्तुं जाताजातविनिमुत्ताय ततियाय पथविया अभावतो’’ति वुत्तं.

खणन्तस्स खणापेन्तस्स वाति अन्तमसो पादङ्गुट्ठकेनपि सम्मज्जनिसलाकायपि सयं वा खणन्तस्स अञ्ञेन वा खणापेन्तस्स. ‘‘पोक्खरणिं खणा’’ति वदति, वट्टतीति ‘‘इमस्मिं ओकासे’’ति अनियमेत्वा वुत्तत्ता वट्टति. ‘‘इमं वल्लिं खणा’’ति वुत्तेपि पथविखणनं सन्धाय पवत्तवोहारत्ता इमिनाव सिक्खापदेन पाचित्तियं, न भूतगामसिक्खापदेन, उभयम्पि सन्धाय वुत्ते पन द्वेपि पाचित्तियानि होन्ति.

७३. कुटेहीति घटेहि. तनुककद्दमोति उदकमिस्सककद्दमो, सो च उदकगतिकत्ता वट्टति. उदकपप्पटकोति उदके अन्तोभूमियं पविट्ठे तस्स उपरिभागं छादेत्वा तनुकपंसु वा मत्तिका वा पटलं हुत्वा पलवमाना उट्ठाति, तस्मिं उदके सुक्खेपि तं पटलं वातेन चलमानं तिट्ठति, तं उदकपप्पटको नाम. ओमकचातुमासन्ति ऊनचातुमासं. ओवट्ठन्ति देवेन ओवट्ठं. अकतपब्भारेति अवलञ्जनट्ठानदस्सनत्थं वुत्तं. तादिसे हि वम्मिकस्स सब्भावोति. मूसिकुक्कुरं नाम मूसिकाहि खणित्वा बहि कतपंसुरासि.

एसेव नयोति ओमकचातुमासं ओवट्ठोयेव वट्टतीति अत्थो. एकदिवसम्पि न वट्टतीति ओवट्ठचातुमासतो एकदिवसातिक्कन्तोपि विकोपेतुं न वट्टति. हेट्ठभूमिसम्बन्धेपि च गोकण्टके भूमितो छिन्दित्वा छिन्दित्वा उग्गतत्ता अच्चुग्गतं मत्थकतो छिन्दितुं गहेतुञ्च वट्टतीति वदन्ति. सकट्ठाने अतिट्ठमानं कत्वा पादेहि मद्दित्वा आलोळितकद्दमम्पि गहेतुं वट्टति.

अच्छदनन्तिआदिना वुत्तत्ता उजुकं आकासतो पतितवस्सोदकेन ओवट्ठमेव जातपथवी होति, न छदनादीसु पतित्वा ततो पवत्तउदकेन तिन्तन्ति वेदितब्बं. ततोति पुराणसेनासनतो. इट्ठकं गण्हामीतिआदि सुद्धचित्तं सन्धाय वुत्तं. ‘‘उदकेनाति उजुकं आकासतोयेव पतितउदकेन. सचे पन अञ्ञत्थ पहरित्वा पतितेन उदकेन तेमितं होति, वट्टती’’ति वदन्ति. मण्डपत्थम्भन्ति साखामण्डपत्थम्भं.

७४. उच्चालेत्वाति उक्खिपित्वा. तेन अपदेसेनाति तेन लेसेन. अविसयत्ता अनापत्तीति एत्थ सचेपि निब्बापेतुं सक्का होति, पठमं सुद्धचित्तेन दिन्नत्ता दहतूति सल्लक्खेत्वापि तिट्ठति, अनापत्ति. महामत्तिकन्ति भित्तिलेपनं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

पथवीखणनविनिच्छयकथालङ्कारो नाम

चुद्दसमो परिच्छेदो.

१५. भूतगामविनिच्छयकथा

७५. एवं पथविविनिच्छयं कथेत्वा इदानि भूतगामविनिच्छयं कथेतुं ‘‘भूतगामो’’तिआदिमाह. तत्थ भवन्ति अहुवुञ्चाति भूता, जायन्ति वड्ढन्ति जाता वड्ढिता चाति अत्थो. गामोति रासि, भूतानं गामोति भूतगामो, भूता एव वा गामो भूतगामो, पतिट्ठितहरिततिणरुक्खादीनमेतं अधिवचनं. तत्थ ‘‘भवन्ती’’ति इमस्स विवरणं ‘‘जायन्ति वड्ढन्ती’’ति, ‘‘अहुवु’’न्ति इमस्स ‘‘जाता वड्ढिता’’ति. एवं भूत-सद्दो पच्चुप्पन्नातीतविसयो होति. तेनाह विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९०) ‘‘भवन्तीति वड्ढन्ति, अहुवुन्ति बभुवू’’ति. इदानि तं भूतगामं दस्सेन्तो ‘‘भूतगामोति पञ्चहि बीजेहि जातानं रुक्खलतादीनमेतं अधिवचन’’न्ति आह. लतादीनन्ति आदि-सद्देन ओसधिगच्छादयो वेदितब्बा.

इदानि तानि बीजानि सरूपतो दस्सेन्तो ‘‘तत्रिमानि पञ्च बीजानी’’तिआदिमाह. तत्थ मूलमेव बीजं मूलबीजं. एवं सेसेसुपि. अथ वा मूलं बीजं एतस्साति मूलबीजं, मूलबीजतो वा निब्बत्तं मूलबीजं. एवं सेसेसुपि. तत्थ पठमेन विग्गहेन बीजगामो एव लब्भति, दुतियततियेहि भूतगामो. इदानि ते भूतगामे सरूपतो दस्सेन्तो ‘‘तत्थ मूलबीजं नामा’’त्यादिमाह. तत्थ तेसु पञ्चसु मूलबीजादीसु हलिद्दि…पे… भद्दमुत्तकं मूलबीजं नाम. न केवलं इमानियेव मूलबीजानि, अथ खो इतो अञ्ञानिपि यानि वा पन भूतगामजातानि अत्थि सन्ति, मूले जायन्ति, मूले सञ्जायन्ति, एतं भूतगामजातं मूलबीजं नाम होतीति योजना. सेसेसुपि एसेव नयो. वुत्तञ्हि अट्ठकथायं (पाचि. अट्ठ. ९१) ‘‘इदानि तं भूतगामं विभजित्वा दस्सेन्तो ‘भूतगामो नाम पञ्च बीजजातानी’तिआदिमाहा’’ति. तत्थ भूतगामो नामाति भूतगामं उद्धरित्वा यस्मिं सति भूतगामो होति, तं दस्सेतुं ‘‘पञ्च बीजजातानीति आहा’’ति अट्ठकथासु वुत्तं. एवं सन्तेपि ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ती’’तिआदीनि न समेन्ति. न हि मूलबीजादीनि मूलादीसु जायन्ति. मूलादीसु जायमानानि पन तानि बीजजातानि, तस्मा एवमत्थवण्णना वेदितब्बा – भूतगामो नामाति विभजितब्बपदं. पञ्चाति तस्स विभागपरिच्छेदो. बीजजातानीति परिच्छिन्नधम्मनिदस्सनं, यतो बीजेहि जातानि बीजजातानि, रुक्खादीनं एतं अधिवचनन्ति च. यथा ‘‘सालीनं चेपि ओदनं भुञ्जती’’तिआदीसु (म. नि. १.७६) सालितण्डुलानं ओदनो सालिओदनोति वुच्चति, एवं बीजतो सम्भूतो भूतगामो ‘‘बीज’’न्ति वुत्तोति वेदितब्बोति च.

फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीज-सद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीजसद्देन विसेसेत्वा वुत्तं ‘‘बीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति च यथा. निद्देसे ‘‘यानि वा पनञ्ञानिपि अत्थि, मूले जायन्ति मूले सञ्जायन्ती’’ति एत्थ बीजतो निब्बत्तेन बीजं दस्सितं, तस्मा एवमेत्थ अत्थो दट्ठब्बो – यानि वा पनञ्ञानिपि अत्थि, आलुवकसेरुकमलनीलुप्पलपुण्डरीककुवलयकुन्दपाटलिमूलादिभेदे मूले गच्छवल्लिरुक्खादीनि जायन्ति सञ्जायन्ति, तानि, यम्हि मूले जायन्ति चेव सञ्जायन्ति च, तञ्च पाळियं (पाचि. ९१) वुत्तहलिद्दादि च, सब्बम्पि एतं मूलबीजं नाम, एतेन कारियोपचारेन कारणं दस्सितन्ति दस्सेति. एस नयो खन्धबीजादीसु. येवापनकखन्धबीजेसु पनेत्थ अम्बाटकइन्दसालनुहिपालिभद्दककणिकारादीनि खन्धबीजानि. अम्बिलावल्लिचतुरस्सवल्लिकणवेरादीनि फळुबीजानि. मकचिमल्लिकासुमनजयसुमनादीनि अग्गबीजानि. अम्बजम्बुपनसट्ठिआदीनि बीजबीजानीति दट्ठब्बानि. भूतगामे भूतगामसञ्ञी छिन्दति वा छेदापेति वाति सत्थकानि गहेत्वा सयं वा छिन्दति, अञ्ञेन वा छेदापेति. भिन्दति वा भेदापेति वाति पासाणादीनि गहेत्वा सयं वा भिन्दति, अञ्ञेन वा भेदापेति. पचति वा पचापेति वाति अग्गिं उपसंहरित्वा सयं वा पचति, अञ्ञेन वा पचापेति, पाचित्तियं होतीति सम्बन्धो. तत्थ आपत्तिभेदं दस्सेन्तो ‘‘भूतगामञ्ही’’तिआदिमाह. तत्थ भूतगामपरिमोचितन्ति भूतगामतो वियोजितं.

७६. सञ्चिच्च उक्खिपितुं न वट्टतीति एत्थ ‘‘सञ्चिच्चा’’ति वुत्तत्ता सरीरे लग्गभावं ञत्वापि उट्ठहति, ‘‘तं उद्धरिस्सामी’’ति सञ्ञाय अभावतो वट्टति. अनन्तकग्गहणेन सासपमत्तिका गहिता. नामञ्हेतं तस्सा सेवालजातिया. मूलपण्णानं अभावेन ‘‘असम्पुण्णभूतगामो नामा’’ति वुत्तं. अभूतगाममूलत्ताति एत्थ भूतगामो मूलं कारणं एतस्साति भूतगाममूलो, भूतगामस्स वा मूलं कारणन्ति भूतगाममूलं. बीजगामो हि नाम भूतगामतो सम्भवति, भूतगामस्स च कारणं होति. अयं पन तादिसो न होतीति ‘‘अभूतगाममूलत्ता’’ति वुत्तं.

किञ्चापि हि तालनाळिकेरादीनं खाणु उद्धं अवड्ढनतो भूतगामस्स कारणं न होति, तथापि भूतगामसङ्ख्यूपगतनिब्बत्तपण्णमूलबीजतो सम्भूतत्ता भूतगामतो उप्पन्नो नाम होतीति बीजगामेन सङ्गहं गच्छति. सो बीजगामेन सङ्गहितोति अवड्ढमानेपि भूतगाममूलत्ता वुत्तं.

‘‘अङ्कुरे हरिते’’ति वत्वा तमेवत्थं विभावेति ‘‘नीलवण्णे जाते’’ति, नीलपण्णस्स वण्णसदिसे पण्णे जातेति अत्थो, ‘‘नीलवण्णे जाते’’ति वा पाठो गहेतब्बो. अमूलकभूतगामे सङ्गहं गच्छतीति इदं नाळिकेरस्स आवेणिकं कत्वा वदति. ‘‘पानीयघटादीनं बहि सेवालो उदके अट्ठितत्ता बीजगामानुलोमत्ता च दुक्कटवत्थू’’ति वदन्ति. कण्णकम्पि अब्बोहारिकमेवाति नीलवण्णम्पि अब्बोहारिकमेव.

७७. सेलेय्यकं नाम सिलाय सम्भूता एका गन्धजाति. पुप्फितकालतो पट्ठायाति विकसितकालतो पभुति. अहिच्छत्तकं गण्हन्तोति विकसितं गण्हन्तो. मकुळं पन रुक्खत्तचं अकोपेन्तेनपि गहेतुं न वट्टति. ‘‘रुक्खत्तचं विकोपेतीति वुत्तत्ता रुक्खे जातं यं किञ्चि अहिच्छत्तकं रुक्खत्तचं अविकोपेत्वा मत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति, तदयुत्तं ‘‘अहिच्छत्तकं याव मकुळं होति, ताव दुक्कटवत्थू’’ति वुत्तत्ता. रुक्खतो मुच्चित्वाति एत्थ ‘‘यदिपि किञ्चिमत्तं रुक्खे अल्लीना हुत्वा तिट्ठति, रुक्खतो गय्हमाना पन रुक्खच्छविं न विकोपेति, वट्टती’’ति वदन्ति. अल्लरुक्खतो न वट्टतीति एत्थापि रुक्खत्तचं अविकोपेत्वा मत्थकतो तच्छेत्वा गहेतुं वट्टतीति वेदितब्बं. हत्थकुक्कुच्चेनाति हत्थचापल्लेन. पानीयं न वासेतब्बन्ति इदं अत्तनो अत्थाय नामितं सन्धाय वुत्तं. केवलं अनुपसम्पन्नस्स अत्थाय नामिते पन पच्छा ततो लभित्वा न वासेतब्बन्ति नत्थि. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘पानीयं न वासेतब्बन्ति इदं अत्तनो पिवनपानीयं सन्धाय वुत्तं, अञ्ञेसं पन वट्टति अनुग्गहितत्ता. तेनाह अत्तना खादितुकामेना’’ति वुत्तं. ‘‘येसं रुक्खानं साखा रुहतीति वुत्तत्ता येसं साखा न रुहति, तत्थ कप्पियकरणकिच्चं नत्थी’’ति वदन्ति. विमतिविनोदनियम्पि ‘‘येसं रुक्खानं साखा रुहतीति मूलं अनोतारेत्वा पण्णमत्तनिग्गमनमत्तेनापि वड्ढति, तत्थ कप्पियम्पि अकरोन्तो छिन्ननाळिकेरवेळुदण्डादयो कोपेतुं वट्टती’’ति वुत्तं. ‘‘चङ्कमितट्ठानं दस्सेस्सामी’’ति वुत्तत्ता केवलं चङ्कमनाधिप्पायेन वा मग्गगमनाधिप्पायेन वा अक्कमन्तस्स, तिणानं उपरि निसीदनाधिप्पायेन निसीदन्तस्स च दोसो नत्थि.

७८. समणकप्पेहीति समणानं कप्पियवोहारेहि. किञ्चापि बीजादीनं अग्गिना फुट्ठमत्तेन, नखादीहि विलिखनमत्तेन च अविरुळ्हिधम्मता न होति, तथापि एवं कतेयेव समणानं कप्पतीति अग्गिपरिजितादयो समणवोहारा नाम जाता, तस्मा तेहि समणवोहारेहि करणभूतेहि फलं परिभुञ्जितुं अनुजानामीति अधिप्पायो. अबीजनिब्बट्टबीजानिपि समणानं कप्पन्तीति पञ्ञत्तपण्णत्तिभावतो समणवोहाराइच्चेव सङ्खं गतानि. अथ वा अग्गिपरिजितादीनं पञ्चन्नं कप्पियभावतोयेव पञ्चहि समणकप्पियभावसङ्खातेहि कारणेहि फलं परिभुञ्जितुं अनुजानामीति एवमेत्थ अधिप्पायो वेदितब्बो. अग्गिपरिजितन्तिआदीसु ‘‘परिचित’’न्तिपि पठन्ति. अबीजं नाम तरुणअम्बफलादि. निब्बट्टबीजं नाम अम्बपनसादि, यं बीजं निब्बट्टेत्वा विसुं कत्वा परिभुञ्जितुं सक्का होति. निब्बट्टेतब्बं वियोजेतब्बं बीजं यस्मिं, तं पनसादि निब्बट्टबीजं नाम. ‘‘कप्पिय’’न्ति वत्वाव कातब्बन्ति यो कप्पियं करोति, तेन कत्तब्बपकारस्सेव वुत्तत्ता भिक्खुना अवुत्तेपि कातुं वट्टतीति न गहेतब्बं. पुन ‘‘कप्पियं कारेतब्ब’’न्ति कारापनस्स पठममेव कथितत्ता भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव अनुपसम्पन्नेन ‘‘कप्पिय’’न्ति वत्वा अग्गिपरिजितादि कातब्बन्ति गहेतब्बं. ‘‘कप्पियन्ति वचनं पन याय कायचि भासाय वत्तुं वट्टती’’ति वदन्ति. ‘‘कप्पियन्ति वत्वाव कातब्ब’’न्ति वचनतो पठमं ‘‘कप्पिय’’न्ति वत्वा पच्छा अग्गिआदिना फुसनादि कातब्बन्ति वेदितब्बं. ‘‘पठमं अग्गिम्हि निक्खिपित्वा, नखादिना वा विज्झित्वा तं अनुद्धरित्वाव कप्पियन्ति वत्तुं वट्टती’’तिपि वदन्ति.

विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.९२) पन ‘‘कप्पियन्ति वत्वावाति पुब्बकालकिरियावसेन वुत्तेपि वचनक्खणेव अग्गिसत्थादिना बीजगामे वणं कातब्बन्ति वचनतो पन पुब्बे कातुं न वट्टति, तञ्च द्विधा अकत्वा छेदनभेदनमेव दस्सेतब्बं. करोन्तेन च भिक्खुना ‘कप्पियं करोही’ति याय कायचि भासाय वुत्तेयेव कातब्बं. बीजगामपरिमोचनत्थं पुन कप्पियं कारेतब्बन्ति कारापनस्स पठममेव अधिकतत्ता’’ति वुत्तं.

एकस्मिं बीजे वातिआदीसु ‘‘एकंयेव कारेमीति अधिप्पाये सतिपि एकाबद्धत्ता सब्बं कतमेव होती’’ति वदन्ति. दारुं विज्झतीति एत्थ ‘‘जानित्वापि विज्झति वा विज्झापेति वा, वट्टतियेवा’’ति वदन्ति. भत्तसित्थे विज्झतीति एत्थापि एसेव नयो. ‘‘तं विज्झति, न वट्टतीति रज्जुआदीनं भाजनगतिकत्ता’’ति वदन्ति. मरीचपक्कादीहि च मिस्सेत्वाति एत्थ भत्तसित्थसम्बन्धवसेन एकाबद्धता वेदितब्बा, न फलानंयेव अञ्ञमञ्ञसम्बन्धवसेन. ‘‘कटाहेपि कातुं वट्टती’’ति वुत्तत्ता कटाहतो नीहटाय मिञ्जाय वा बीजे वा यत्थ कत्थचि विज्झितुं वट्टति एव. भिन्दापेत्वा कप्पियं कारापेतब्बन्ति बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

भूतगामविनिच्छयकथालङ्कारो नाम

पन्नरसमो परिच्छेदो.

१६. सहसेय्यविनिच्छयकथा

७९. एवं भूतगामविनिच्छयं कथेत्वा इदानि सहसेय्यविनिच्छयं कथेतुं ‘‘दुविधं सहसेय्यक’’न्तिआदिमाह. तत्थ द्वे विधा पकारा यस्स सहसेय्यकस्स तं दुविधं, सह सयनं, सह वा सयति एत्थाति सहसेय्या, सहसेय्या एव सहसेय्यकं सकत्थे क-पच्चयवसेन. तं पन अनुपसम्पन्नेनसहसेय्यामातुगामेनसहसेय्यावसेन दुविधं. तेनाह ‘‘दुविधं सहसेय्यक’’न्ति. दिरत्ततिरत्तन्ति एत्थ वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति वेदितब्बं. तिरत्तञ्हि सहवासे लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न पयोजेति. तेनेवाह ‘‘उत्तरिदिरत्ततिरत्तन्ति भगवा सामणेरानं सङ्गहकरणत्थाय तिरत्तपरिहारं अदासी’’ति. निरन्तरं तिरत्तग्गहणत्थं वा दिरत्तग्गहणं कतं. केवलञ्हि ‘‘तिरत्त’’न्ति वुत्ते अञ्ञत्थ वासेन अन्तरिकम्पि तिरत्तं गण्हेय्य. दिरत्तविसिट्ठं पन तिरत्तं वुच्चमानं तेन अनन्तरिकमेव तिरत्तं दीपेति. विमतिविनोदनियम्पि (वि. वि. टी. पाचित्तिय २.५०-५१) ‘‘दिरत्तग्गहणं वचनालङ्कारत्थं. निरन्तरं तिस्सोव रत्तियो सयित्वा चतुत्थदिवसादीसु सयन्तस्सेव आपत्ति, न एकन्तरिकादिवसेन सयन्तस्साति दस्सनत्थम्पीति दट्ठब्ब’’न्ति वुत्तं. सहसेय्यं एकतो सेय्यं. सेय्यन्ति चेत्थ कायप्पसारणसङ्खातं सयनम्पि वुच्चति, यस्मिं सेनासने सयन्ति, तम्पि, तस्मा सेय्यं कप्पेय्याति एत्थ सेनासनसङ्खातं सेय्यं पविसित्वा कायप्पसारणसङ्खातं सेय्यं कप्पेय्य सम्पादेय्याति अत्थो. दियड्ढहत्थुब्बेधेनाति एत्थ दियड्ढहत्थो वड्ढकिहत्थेन गहेतब्बो. पञ्चहि छदनेहीति इट्ठकासिलासुधातिणपण्णसङ्खातेहि पञ्चहि छदनेहि. वाचुग्गतवसेनाति पगुणवसेन.

एकूपचारोति वळञ्जनद्वारस्स एकत्तं सन्धाय वुत्तं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘एकूपचारो एकेन मग्गेन पविसित्वा अब्भोकासं अनोक्कमित्वा सब्बत्थ अनुपरिगमनयोग्गो, एतं बहुद्वारम्पि एकूपचारोव. यत्थ पन कुट्टादीहि रुन्धित्वा विसुं द्वारं योजेन्ति, नानूपचारो होति. सचे पन रुन्धति एव, विसुं द्वारं न योजेन्ति, एतम्पि एकूपचारमेव मत्तिकादीहि पिहितद्वारो विय गब्भोति गहेतब्बं. अञ्ञथा गब्भे पविसित्वा पमुखादीसु निपन्नानुपसम्पन्नेहि सहसेय्यापरिमुत्तिया गब्भद्वारं मत्तिकादीहि पिदहापेत्वा उट्ठिते अरुणे विवरापेन्तस्सपि अनापत्ति भवेय्या’’ति वुत्तं. चतुसालं एकूपचारं होतीति सम्बन्धो. तेसं पयोगे पयोगे भिक्खुस्स आपत्तीति एत्थ केचि ‘‘अनुट्ठहनेन अकिरियसमुट्ठाना आपत्ति वुत्ता, तस्मिं खणे निद्दायन्तस्स किरियाभावा. इदञ्हि सिक्खापदं सिया किरियाय, सिया अकिरियाय समुट्ठाति. किरियाय समुट्ठानता चस्स तब्बहुलवसेन वुत्ता’’ति वदन्ति. ‘‘यथा चेतं, एवं दिवासयनम्पि. अनुट्ठहनेन, हि द्वारासंवरणेन चेतं अकिरियसमुट्ठानम्पि होती’’ति वदन्ति, इदञ्च युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं.

८०. उपरिमतलेन सद्धिं असम्बद्धभित्तिकस्साति इदं सम्बद्धभित्तिके वत्तब्बमेव नत्थीति दस्सनत्थं वुत्तं. उपरिमतले सयितस्स सङ्का एव नत्थीति ‘‘हेट्ठापासादे’’तिआदि वुत्तं. नानूपचारेति यत्थ बहि निस्सेणिं कत्वा उपरिमतलं आरोहन्ति, तादिसं सन्धाय वुत्तं ‘‘उपरिमतलेपी’’ति. आकासङ्गणे निपज्जन्तस्स आपत्तिअभावतो ‘‘छदनब्भन्तरे’’ति वुत्तं. सभासङ्खेपेनाति सभाकारेन. अड्ढकुट्टके सेनासनेति एत्थ ‘‘अड्ढकुट्टकं नाम यत्थ उपड्ढं मुञ्चित्वा तीसु पस्सेसु भित्तियो बद्धा होन्ति, यत्थ वा एकस्मिं पस्से भित्तिं उट्ठापेत्वा उभोसु पस्सेसु उपड्ढं उपड्ढं कत्वा भित्तियो उट्ठापेन्ति, तादिसं सेनासन’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, गण्ठिपदे पन ‘‘अड्ढकुट्टकेति छदनं अड्ढेन असम्पत्तकुट्टके’’ति वुत्तं, तम्पि नो न युत्तं. विमतिविनोदनियं पन ‘‘सभासङ्खेपेनाति वुत्तस्सेव अड्ढकुट्टकेति इमिना सण्ठानं दस्सेति. यत्थ तीसु, द्वीसु वा पस्सेसु भित्तियो बद्धा, छदनं वा असम्पत्ता अड्ढभित्ति, इदं अड्ढकुट्टकं नामा’’ति वुत्तं. वाळसङ्घाटो नाम परिक्खेपस्स अन्तो थम्भादीनं उपरि वाळरूपेहि कतसङ्घाटो.

परिक्खेपस्स बहि गतेति एत्थ यत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थापि परिक्खेपारहपदेसतो बहि गते अनापत्तियेवाति दट्ठब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.५०-५१) पन ‘‘परिक्खेपस्स बहि गतेति एत्थ यस्मिं पस्से परिक्खेपो नत्थि, तत्थ सचे भूमितो वत्थु उच्चं होति, उभतो उच्चवत्थुतो हेट्ठा भूमियं निब्बकोसब्भन्तरेपि अनापत्ति एव तत्थ सेनासनवोहाराभावतो. अथ वत्थु नीचं भूमिसममेव सेनासनस्स हेट्ठिमतले तिट्ठति, तत्थ परिक्खेपरहितदिसाय निब्बकोसब्भन्तरे सब्बत्थ आपत्ति होति, परिच्छेदाभावतो परिक्खेपस्स बहि एव अनापत्तीति दट्ठब्ब’’न्ति वुत्तं. अपरिच्छिन्नगब्भूपचारेति एत्थ मज्झे विवटङ्गणवन्तासु महाचतुसालासु यथा आकासङ्गणं अनोतरित्वा पमुखेनेव गन्त्वा सब्बगब्भे पविसितुं न सक्का होति, एवं एकेकगब्भस्स द्वीसु पस्सेसु कुट्टं नीहरित्वा कतं परिच्छिन्नगब्भूपचारं नाम, इदं पन तादिसं न होतीति ‘‘अपरिच्छिन्नगब्भूपचारे’’ति वुत्तं. सब्बगब्भेपि पविसन्तीति गब्भूपचारस्स अपरिच्छिन्नत्ता आकासङ्गणं अनोतरित्वापि पमुखेनेव गन्त्वा तं तं गब्भं पविसन्ति. अथ कुतो तस्स परिक्खेपोयेव सब्बपरिच्छिन्नत्ताति वुत्तन्ति आह ‘‘गब्भपरिक्खेपोयेव हिस्स परिक्खेपो’’ति, इदञ्च समन्ता गब्भभित्तियो सन्धाय वुत्तं. चतुसालवसेन हि सन्निविट्ठे सेनासने गब्भपमुखं विसुं अपरिक्खित्तम्पि समन्ता ठितं गब्भभित्तीनं वसेन परिक्खित्तं नाम होति.

८१. एकदिसाय उजुकमेव दीघं कत्वा सन्निवेसितो पासादो एकसालसन्निवेसो. द्वीसु तीसु चतूसु वा दिसासु सिङ्घाटकसण्ठानादिवसेन कता द्विसालादिसन्निवेसा वेदितब्बा. सालप्पभेददीपनमेव चेत्थ पुरिमतो विसेसोति. अट्ठ पाचित्तियानीति उपड्ढच्छन्नं उपड्ढपरिच्छन्नं सेनासनं दुक्कटवत्थुस्स आदिं कत्वा पाळियं दस्सितत्ता ततो अधिकं सब्बच्छन्नउपड्ढपरिच्छन्नादिकम्पि सब्बं पाळियं अवुत्तम्पि पाचित्तियस्सेव वत्थुभावेन दस्सितं सिक्खापदस्स पण्णत्तिवज्जत्ता, गरुके ठातब्बतो चाति वेदितब्बं. ‘‘सत्त पाचित्तियानी’’ति पाळियं वुत्तपाचित्तियद्वयं सामञ्ञतो एकत्तेन गहेत्वा वुत्तं. पाळियं (पाचि. ५४) ‘‘ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन सयती’’ति इदं उक्कट्ठवसेन वुत्तं, अनिक्खमित्वा पुरारुणा उट्ठहित्वा अन्तोछदने निसिन्नस्सापि पुन दिवसे सहसेय्येन अनापत्ति एव. एत्थ चतुभागो चूळकं, द्वेभागा उपड्ढं, तीसु भागेसु द्वे भागा येभुय्यन्ति इमिना लक्खणेन चूळकच्छन्नपरिच्छन्नादीनि वेदितब्बानि. इदानि दुतियसिक्खापदेपि यथावुत्तनयं अतिदिसन्तो ‘‘मातुगामेन…पे… अयमेव विनिच्छयो’’ति आह. ‘‘मतित्थिया पाराजिकवत्थुभूतायपि अनुपादिन्नपक्खे ठितत्ता सहसेय्यापत्तिं न जनेती’’ति वदन्ति. ‘‘अत्थङ्गते सूरिये मातुगामे निपन्ने निपज्जति, आपत्ति पाचित्तियस्सा’’ति (पाचि. ५७) वचनतो दिवा तस्स सयन्तस्स सहसेय्यापत्ति न होतियेवाति दट्ठब्बं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

सहसेय्यविनिच्छयकथालङ्कारो नाम

सोळसमो परिच्छेदो.

१७. मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्बविनिच्छयकथा

८२. एवं सहसेय्यविनिच्छयं कथेत्वा इदानि सङ्घिके विहारे सेय्यासु कत्तब्बविनिच्छयं कथेतुं ‘‘विहारे सङ्घिके सेय्य’’न्त्यादिमाह. तत्थ समग्गं कम्मं समुपगच्छतीति सङ्घो, अयमेव वचनत्थो सब्बसङ्घसाधारणो. सङ्घस्स दिन्नो सङ्घिको, विहरति एत्थाति विहारो, तस्मिं. सयन्ति एत्थाति सेय्या, तं. असन्थरीति सन्थरित्वान. पक्कमनं पक्कमो, गमनन्ति अत्थो. ‘‘विहारे सङ्घिके सेय्यं, सन्थरित्वान पक्कमो’’ति इमस्स उद्देसपाठस्स सङ्घिके विहारे…पे… पक्कमनन्ति अत्थो दट्ठब्बोति योजना. तत्राति तस्मिं पक्कमने अयं ईदिसो मया वुच्चमानो विनिच्छयो वेदितब्बोति अत्थो. कतमो सो विनिच्छयोति आह ‘‘सङ्घिके…पे… पाचित्तिय’’न्ति. अपरिक्खित्तस्स उपचारो नाम सेनासनतो द्वे लेड्डुपाता. पाचित्तियन्ति पठमं पादं अतिक्कामेन्तस्स दुक्कटं, दुतियातिक्कमे पाचित्तियं. कथं विञ्ञायतिच्चाह ‘‘यो पन भिक्खु…पे… वचनतो’’ति.

तत्थ सङ्घिको विहारो पाकटो, सेय्या अपाकटा, सा कतिविधाइच्चाह ‘‘सेय्या नाम…पे… दसविधा’’ति. तत्थापि कतमा भिसि, कतमा चिमिलिकादयोति आह ‘‘तत्थ भिसीति…पे… एस नयो पण्णसन्थारे’’ति. तत्थ मञ्चे अत्थरितब्बाति मञ्चकभिसि, एवं इतरत्र, वण्णानुरक्खणत्थं कताति पटखण्डादीहि सिब्बित्वा कता. भूमियं अत्थरितब्बाति चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा. सीहधम्मादीनं परिहरणे एव पटिक्खेपोति इमिना मञ्चपीठादीसु अत्थरित्वा पुन संहरित्वा ठपनादिवसेन अत्तनो अत्थाय परिहरणमेव न वट्टति, भूमत्थरणादिवसेन परिभोगो पन अत्तनो परिहरणं न होतीति दस्सेति. खन्धके हि ‘‘अन्तोपि मञ्चे पञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्ती’’ति एवं अत्तनो अत्थाय मञ्चादीसु पञ्ञपेत्वा परिहरणवत्थुस्मिं ‘‘न, भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २५५) पटिक्खेपो कतो, तस्मा वुत्तनयेनेवेत्थ अधिप्पायो दट्ठब्बो. सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११२) पन ‘‘यदि एवं ‘परिहरणेयेव पटिक्खेपो’ति इदं कस्मा वुत्तन्ति चोदनं कत्वा ‘अनुजानामि, भिक्खवे, सब्बं पासादपरिभोग’न्ति (चूळव. ३२०) वचनतो पुग्गलिकेपि सेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टति. एवमिदं भूमत्थरणवसेन परिभुञ्जितुं वट्टमानम्पि अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा परिभुञ्जितुं न वट्टतीति दस्सनत्थं परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति वुत्तं.

पावारो कोजवोति पच्चत्थरणत्थायेव ठपिता उग्गतलोमा अत्थरणविसेसा. एत्तकमेव वुत्तन्ति अट्ठकथासु (पाचि. अट्ठ. ११६) वुत्तं. ‘‘इदं अट्ठकथासु तथावुत्तभावदस्सनत्थं वुत्तं, अञ्ञम्पि तादिसं मञ्चपीठेसु अत्थरितब्बं अत्थरणमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुतियसेनासनसिक्खापदवण्णना) पन ‘‘पच्चत्थरणं नाम पावारो कोजवो’’ति नियमेत्वा वुत्तं, तस्मा गण्ठिपदेसु वुत्तं इमिना न समेति, ‘‘वीमंसित्वा गहेतब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.११६) वुत्तं. वीमंसिते पन एवमधिप्पायो पञ्ञायति – मातिकाट्ठकथापि अट्ठकथायेव, तस्मा महाअट्ठकथादीसु वुत्तनयेन ‘‘पावारो कोजवो’’ति नियमेत्वा वुत्तं, एवं नियमने सतिपि यथा ‘‘लद्धातपत्तो राजकुमारो’’ति आतपत्तस्स लद्धभावेयेव नियमेत्वा वुत्तेपि निदस्सननयवसेन राजककुधभण्डसामञ्ञेन समाना वालबीजनादयोपि वुत्तायेव होन्ति, एवं ‘‘पावारो कोजवो’’ति नियमेत्वा वुत्तेपि निदस्सननयवसेन तेहि मञ्चपीठेसु अत्थरितब्बभावसामञ्ञेन समाना अञ्ञे अत्थरणापि वुत्तायेव होन्ति, तस्मा गण्ठिपदेसु वुत्तवचनं अट्ठकथावचनस्स पटिलोमं न होति, अनुलोममेवाति दट्ठब्बं.

इमस्मिं पन ठाने ‘‘येन विहारो कारितो, सो विहारस्सामिको’’ति पाठं निस्साय एकच्चे विनयधरा ‘‘सङ्घिकविहारस्स वा पुग्गलिकविहारस्स वा विहारदायकोयेव सामिको, सोयेव इस्सरो, तस्स रुचिया एव वसितुं लभति, न सङ्घगणपुग्गलानं रुचिया’’ति विनिच्छयं करोन्ति, सो वीमंसितब्बो, कथं अयं पाठो किमत्थं साधेति इस्सरत्थं वा आपुच्छितब्बत्थं वाति? एवं वीमंसिते ‘‘भिक्खुम्हि सति भिक्खु आपुच्छितब्बो’’तिआदिवचनतो आपुच्छितब्बत्थमेव साधेति, न इस्सरत्थन्ति विञ्ञायति.

अथ सिया ‘‘आपुच्छितब्बत्थे सिद्धे इस्सरत्थो सिद्धोयेव होति. इस्सरभावतोयेव हि सो आपुच्छितब्बो’’ति. तत्थेवं वत्तब्बं – ‘‘आपुच्छन्तेन च भिक्खुम्हि सति भिक्खु आपुच्छितब्बो, तस्मिं असति सामणेरो, तस्मिं असति आरामिको’’तिआदिवचनतो आयस्मन्तानं मतेन भिक्खुपि सामणेरोपि आरामिकोपि विहारकारकोपि तस्स कुले यो कोचि पुग्गलोपि इस्सरोति आपज्जेय्य, एवं विञ्ञायमानेपि भिक्खुम्हि वा सामणेरे वा आरामिके वा सति तेयेव इस्सरा, न विहारकारको. तेसु एकस्मिम्पि असतियेव विहारकारको इस्सरो सियाति. इमस्मिं पन अधिकारे सङ्घिकं सेनासनं रक्खणत्थाय आपुच्छितब्बंयेव वदति, न इस्सरभावतो आपुच्छितब्बं. वुत्तञ्हि अट्ठकथायं (पाचि. अट्ठ. ११६) ‘‘अनापुच्छं वा गच्छेय्याति एत्थ भिक्खुम्हि सति भिक्खु आपुच्छितब्बो’’तिआदि.

अथापि एवं वदेय्य ‘‘न सकलस्स वाक्यपाठस्स अधिप्पायत्थं सन्धाय अम्हेहि वुत्तं, अथ खो ‘विहारस्सामिको’ति एतस्स पदत्थंयेव सन्धाय वुत्तं. कथं? सं एतस्स अत्थीति सामिको, विहारस्स सामिको विहारस्सामिको. ‘को विहारस्सामिको नामा’ति वुत्ते ‘येन विहारो कारितो, सो विहारस्सामिको नामा’ति वत्तब्बो, तस्मा विहारकारको दायको विहारस्सामिको नामाति विञ्ञायति, एवं विञ्ञायमाने सति सामिको नाम सस्स धनस्स इस्सरो, तस्स रुचिया एव अञ्ञे लभन्ति, तस्मा विहारस्सामिकभूतस्स दायकस्स रुचिया एव भिक्खू वसितुं लभन्ति, न सङ्घगणपुग्गलानं रुचियाति इममत्थं सन्धाय वुत्त’’न्ति. ते एवं वत्तब्बा – मा आयस्मन्तो एवं अवचुत्थ, यथा नाम ‘‘घटिकारो ब्रह्मा’’ति वुत्तो सो ब्रह्मा इदानि घटं न करोति, पुरिमत्तभावे पन करोति, तस्मा ‘‘घटं करोती’’ति वचनत्थेन ‘‘घटिकारो’’ति नामं लभति. इति पुब्बे लद्धनामत्ता पुब्बवोहारवसेन ब्रह्मभूतोपि ‘‘घटिकारो’’इच्चेव वुच्चति, एवं सो विहारकारको भिक्खूनं परिच्चत्तकालतो पट्ठाय विहारस्सामिको न होति वत्थुपरिच्चागलक्खणत्ता दानस्स, पुब्बे पन अपरिच्चत्तकाले विहारस्स कारकत्ता विहारस्सामिको नाम होति, सो एवं पुब्बे लद्धनामत्ता पुब्बवोहारवसेन ‘‘विहारस्सामिको’’ति वुच्चति, न, परिच्चत्तस्स विहारस्स इस्सरभावतो. तेनेव सम्मासम्बुद्धेन ‘‘विहारदायकानं रुचिया भिक्खू वसन्तू’’ति अवत्वा सेनासनपञ्ञापको अनुञ्ञातोति दट्ठब्बो. तथा हि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२९५) ‘‘तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्ब’’न्ति, तेन दिन्नकालतो पट्ठाय तेसं सन्तकानि न होन्तीति दस्सेति. अयं पन कथा पाठस्स सम्मुखीभूतत्ता इमस्मिं ठाने कथिता. विहारविनिच्छयो पन चतुपच्चयभाजनविनिच्छये (वि. सङ्ग. अट्ठ. १९४ आदयो) आवि भविस्सति. यो कोचीति ञातको वा अञ्ञातको वा यो कोचि. येन मञ्चं पीठं वा विनन्ति, तं मञ्चपीठकवानं.

८३. सिलुच्चयलेणन्ति सिलुच्चये लेणं, पब्बतगुहाति अत्थो. ‘‘सेनासनं उपचिकाहि खायित’’न्ति इमस्मिं वत्थुस्मिं पञ्ञत्तत्ता वत्थुअनुरूपवसेन अट्ठकथायं उपचिकासङ्काय अभावेन अनापत्ति वुत्ता. वत्तक्खन्धके (चूळव. ३६० आदयो) गमिकवत्तं पञ्ञापेन्तेन ‘‘सेनासनं आपुच्छितब्ब’’न्ति वुत्तत्ता केवलं इतिकत्तब्बतामत्तदस्सनत्थं ‘‘आपुच्छनं पन वत्त’’न्ति वुत्तं, न पन वत्तभेदे दुक्कटन्ति दस्सनत्थं, तेनेव अन्धकट्ठकथायं ‘‘सेनासनं आपुच्छितब्ब’’न्ति एत्थ ‘‘यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्ती’’ति वुत्तं. तस्मा यं वुत्तं गण्ठिपदे ‘‘तादिसे सेनासने अनापुच्छा गच्छन्तस्स पाचित्तियं नत्थि, गमिकवत्ते सेनासनं अनापुच्छा गच्छन्तो वत्तभेदो होति, तस्मा दुक्कटं आपज्जती’’ति, तं न गहेतब्बं.

पच्छिमस्स आभोगेन मुत्ति नत्थीति तस्स पच्छतो गच्छन्तस्स अञ्ञस्स अभावतो वुत्तं. एकं वा पेसेत्वा आपुच्छितब्बन्ति एत्थ गमनचित्तस्स उप्पन्नट्ठानतो अनापुच्छित्वा गच्छन्ते दुतियपादुद्धारे पाचित्तियं. मण्डपे वाति साखामण्डपे वा पदरमण्डपे वा. रुक्खमूलेति यस्स कस्सचि रुक्खस्स हेट्ठा. पलुज्जतीति विनस्सति.

८४. मज्झे संखित्तं पणवसण्ठानं कत्वा बद्धन्ति एरकपत्तादीहि वेणिं कत्वा ताय वेणिया उभोसु पस्सेसु वित्थतट्ठाने बहुं वेठेत्वा ततो पट्ठाय याव मज्झट्ठानं, ताव अन्तोआकड्ढनवसेन वेठेत्वा मज्झे संखिपित्वा तत्थ तत्थ बन्धित्वा कतं. यत्थ काका वा कुलला वा न ऊहदन्तीति यत्थ धुवनिवासेन कुलावके कत्वा वसमाना एते काककुलला, अञ्ञे वा सकुणा तं सेनासनं न ऊहदन्ति, तादिसे रुक्खमूले निक्खिपितुं अनुजानामीति अत्थो.

८५. नववायिमोति अधुना सुत्तेन वीतकच्छेन पलिवेठितमञ्चो. ओनद्धोति कप्पियचम्मेन ओनद्धो, सोव ओनद्धको सकत्थे क-पच्चयवसेन. तेन हि वस्सेन सीघं न नस्सति. उक्कट्ठअब्भोकासिकोति इदं तस्स सुखपटिपत्तिदस्सनमत्तं, उक्कट्ठस्सापि पन चीवरकुटि वट्टतेव. कायानुगतिकत्ताति भिक्खुनो तत्थेव निसिन्नभावं दीपेति, तेन च वस्सभयेन सयं अञ्ञत्थ गच्छन्तस्स आपत्तिं दस्सेति. अब्भोकासिकानं अतेमनत्थाय नियमेत्वा दायकेहि दिन्नम्पि अत्तानं रक्खन्तेन रक्खितब्बमेव. ‘‘यस्मा पन दायकेहि दानकालेयेव सतसहस्सग्घनकम्पि कम्बलं ‘पादपुञ्छनिं कत्वा परिभुञ्जथा’ति दिन्नं तथेव परिभुञ्जितुं वट्टति, तस्मा इदम्पि मञ्चपीठादिसेनासनं ‘अज्झोकासेपि यथासुखं परिभुञ्जथा’ति दायकेहि दिन्नं चे, सब्बस्मिम्पि काले अज्झोकासे निक्खिपितुं वट्टतीति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.१०८-११०) वुत्तं. पेसेत्वा गन्तब्बन्ति एत्थ ‘‘यो भिक्खु इमं ठानं आगन्त्वा वसति, तस्स देथा’’ति वत्वा पेसेतब्बं.

वलाहकानं अनुट्ठितभावं सल्लक्खेत्वाति इमिना गिम्हानेपि मेघे उट्ठिते अब्भोकासे निक्खिपितुं न वट्टतीति दीपेति. तत्र तत्राति चेतियङ्गणादिके तस्मिं तस्मिं अब्भोकासे नियमेत्वा निक्खित्ता. मज्झतो पट्ठाय पादट्ठानाभिमुखाति यत्थ समन्ततो सम्मज्जित्वा अङ्गणमज्झे सब्बदा कचवरस्स सङ्कड्ढनेन मज्झे वालिका सञ्चिता होति, तत्थ कत्तब्बविधिदस्सनत्थं वुत्तं, उच्चवत्थुपादट्ठानाभिमुखं, भित्तिपादट्ठानाभिमुखं वा वालिका हरितब्बाति अत्थो. ‘‘यत्थ वा पन कोणेसु वालिका सञ्चिता, तत्थ ततो पट्ठाय अपरदिसाभिमुखा हरितब्बा’’ति केचि अत्थं वदन्ति. केचि पन ‘‘सम्मट्ठट्ठानस्स पदवलञ्जेन अविकोपनत्थाय सयं असम्मट्ठट्ठाने ठत्वा अत्तनो पादाभिमुखं वालिका हरितब्बाति वुत्त’’न्ति वदन्ति. तत्थ ‘‘मज्झतो पट्ठाया’’ति वचनस्स पयोजनं न दिस्सति. सारत्थदीपनियं पन ‘‘पादट्ठानाभिमुखाति निसीदन्तानं पादट्ठानाभिमुखन्ति केचि, सम्मज्जन्तस्स पादट्ठानाभिमुखन्ति अपरे, बहिवालिकाय अगमननिमित्तं पादट्ठानाभिमुखा हरितब्बाति वुत्तन्ति एके’’ति वुत्तं. कचवरं हत्थेहि गहेत्वा बहि छड्डेतब्बन्ति इमिना ‘‘कचवरं छड्डेस्सामी’’ति वालिका न छड्डेतब्बाति दीपेति.

८६. कप्पं लभित्वाति ‘‘गच्छा’’ति वुत्तवचनेन कप्पं लभित्वा. थेरस्स हि आणत्तिया गच्छन्तस्स अनापत्ति. पुरिमनयेनेवाति ‘‘निसीदित्वा सयं गच्छन्तो’’तिआदिना पुब्बे वुत्तनयेनेव.

अञ्ञत्थ गच्छतीति तं मग्गं अतिक्कमित्वा अञ्ञत्थ गच्छति. लेड्डुपातुपचारतो बहि ठितत्ता ‘‘पादुद्धारेन कारेतब्बो’’ति वुत्तं, अञ्ञत्थ गच्छन्तस्स पठमपादुद्धारे दुक्कटं, दुतियपादुद्धारे पाचित्तियन्ति अत्थो. पाकतिकं अकत्वाति अपटिसामेत्वा. अन्तरसन्निपातेति अन्तरन्तरा सन्निपाते.

८७. आवासिकानंयेव पलिबोधोति एत्थ आगन्तुकेसु आगन्त्वा किञ्चि अवत्वा तत्थ निसिन्नेसुपि निसीदित्वा ‘‘आवासिकायेव उद्धरिस्सन्ती’’ति गतेसुपि आवासिकानमेव पलिबोधो. महापच्चरिवादे पन ‘‘इदं अम्हाक’’न्ति वत्वापि अवत्वापि निसिन्नानमेवाति अधिप्पायो. महाअट्ठकथावादे ‘‘आपत्ती’’ति पाचित्तियमेव वुत्तं. महापच्चरियं पन सन्थरापने पाचित्तियेन भवितब्बन्ति अनाणत्तिया पञ्ञत्तत्ता दुक्कटं वुत्तं. उस्सारकोति सरभाणको. सो हि उद्धंउद्धं पाळिपाठं सारेति पवत्तेतीति ‘‘उस्सारको’’ति वुच्चति. ‘‘इदं उस्सारकस्स, इदं धम्मकथिकस्सा’’ति विसुं पञ्ञत्तत्ता अनाणत्तिया पञ्ञत्तेपि पाचित्तियेनेव भवितब्बन्ति अधिप्पायेन ‘‘तस्मिं आगन्त्वा निसिन्ने तस्स पलिबोधो’’ति वुत्तं. केचि पन वदन्ति ‘‘अनाणत्तिया पञ्ञत्तेपि धम्मकथिकस्स अनुट्ठापनीयत्ता पाचित्तियेन भवितब्बं, आगन्तुकस्स पन पच्छा आगतेहि वुड्ढतरेहि उट्ठापनीयत्ता दुक्कटं वुत्त’’न्ति.

८८. पादपुञ्छनी नाम रज्जुकेहि वा पिलोतिकाय वा पादपुञ्छनत्थं कता. फलकपीठं नाम फलकमयं पीठं. अथ वा फलकञ्चेव दारुमयपीठञ्च. दारुमयपीठन्ति च फलकमयमेव पीठं वेदितब्बं. पादकठलिकन्ति अधोतपादट्ठापनकं. अज्झोकासे रजनं पचित्वा …पे… पटिसामेतब्बन्ति एत्थ थेवे असति रजनकम्मे निट्ठिते पटिसामेतब्बं. ‘‘भिक्खु वा सामणेरो वा आरामिको वा लज्जी होतीति वुत्तत्ता अलज्जिं आपुच्छित्वा गन्तुं न वट्टती’’ति वदन्ति. ओतापेन्तो…पे… गच्छतीति एत्थ ‘‘किञ्चापि ‘एत्तकं दूरं गन्तब्ब’न्ति परिच्छेदो नत्थि, तथापि लेड्डुपातं अतिक्कम्म नातिदूरं गन्तब्ब’’न्ति वदन्ति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्ब-

विनिच्छयकथालङ्कारो नाम

सत्तरसमो परिच्छेदो.

१८. कालिकविनिच्छयकथा

८९. एवं सङ्घिकसेनासनेसु कत्तब्बविनिच्छयं कथेत्वा इदानि चतुकालिकविनिच्छयं कथेतुं ‘‘कालिकानिपि चत्तारी’’तिआदिमाह. तत्थ करणं कारो, किरिया. कारो एव कालो र-कारस्स ल-कारो यथा ‘‘महासालो’’ति. कालोति चेत्थ पच्चुप्पन्नादिकिरिया. वुत्तञ्हि –

‘‘आरद्धानिट्ठितो भावो, पच्चुप्पन्नो सुनिट्ठितो;

अतीतानागतुप्पाद-मप्पत्ताभिमुखा किरिया’’ति.

एत्थ पन तस्स तस्स किरियासङ्खातस्स कालस्स पभेदभूतो पुरेभत्तएकअहोरत्तसत्ताहजीविकपरियन्तसङ्खातो कालविसेसो अधिप्पेतो. काले तस्मिं तस्मिं कालविसेसे परिभुञ्जितब्बानीति कालिकानि. पि-सद्दो समुच्चयत्थो, तेन कप्पिया चतुभूमियोति समुच्चेति. चत्तारीति सङ्ख्यानिद्देसो, तेन कालिकानि नाम चत्तारि एव होन्ति, न तीणि न पञ्चाति दस्सेति, इदं मातिकापदस्स अत्थविवरणं. तत्थ उद्देसे यं मातिकायं (वि. सङ्ग. अट्ठ. गन्थारम्भकथा) ‘‘कालिकानिपि चत्तारी’’ति एवं वुत्तं, एत्थ एतस्मिं मातिकापदे चत्तारि कालिकानि वेदितब्बानीति योजना. कतमानि तानीति आह ‘‘यावकालिक’’न्तिआदि. यावकालिकं…पे… यावजीविकं इति इमानि वत्थूनि चत्तारि कालिकानि नामाति अत्थो.

इदानि तेसं वत्थुञ्च विसेसनञ्च नामलाभहेतुञ्च दस्सेन्तो ‘‘तत्थ पुरेभत्त’’न्तिआदिमाह. तत्थ तेसु चतूसु कालिकेसु यं किञ्चि खादनीयं भोजनीयं यावकालिकं, अट्ठविधपानं यामकालिकं, सप्पिआदिपञ्चविधभेसज्जं सत्ताहकालिकं, सब्बम्पि पटिग्गहितं यावजीविकं इति वुच्चतीति सम्बन्धो. यं किञ्चि खादनीयभोजनीयन्ति एत्थ अतिब्यापितं परिहरितुं विसेसनमाह ‘‘पुरेभत्त’’न्त्यादि. पुरेभत्तं पटिग्गहेत्वा परिभुञ्जितब्बमेव यावकालिकं, न अञ्ञं खादनीयं भोजनीयन्त्यत्थो. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, एतेन याव कालो अस्साति यावकालिकन्ति वचनत्थं दस्सेति. अट्ठविधं पानन्ति एत्थ अब्यापितं परिहरितुमाह ‘‘सद्धिं अनुलोमपानेही’’ति. याव…पे… तब्बतोति नामलाभहेतुं, एतेन यामो कालो अस्साति यामकालिकन्ति वचनत्थं दस्सेति. सत्ताहं निधेतब्बतोति नामलाभहेतुं, एतेन सत्ताहो कालो अस्साति सत्ताहकालिकन्ति वचनत्थं दस्सेति. सब्बम्पि पटिग्गहितन्ति एत्थ अतिब्यापितं परिहरितुं ‘‘ठपेत्वा उदक’’न्त्याह. याव…पे… परिभुञ्जितब्बतोति नामलाभहेतुं, तेन यावजीवं कालो अस्साति यावजीविकन्ति वचनत्थं दस्सेति.

एत्थाह – ‘‘यो पन भिक्खु अदिन्नं मुखद्वारं आहारं आहरेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तिय’’न्ति (पाचि. २६५) वचनतो ननु उदकं अप्पटिग्गहितब्बं, अथ कस्मा ‘‘ठपेत्वा उदकं अवसेसं सब्बम्पि पटिग्गहित’’न्ति वुत्तन्ति? सच्चं, परिसुद्धउदकं अप्पटिग्गहितब्बं, कद्दमादिसहितं पन पटिग्गहेतब्बं होति, तस्मा पटिग्गहितेसु अन्तोगधभावतो ‘‘ठपेत्वा उदक’’न्ति वुत्तन्ति. एवमपि ‘‘सब्बम्पि पटिग्गहित’’न्ति इमिनाव सिद्धं पटिग्गहेतब्बस्स उदकस्सपि गहणतोति? सच्चं, तथापि उदकभावेन सामञ्ञतो ‘‘सब्बम्पि पटिग्गहित’’न्ति एत्तके वुत्ते एकच्चस्स उदकस्स पटिग्गहेतब्बभावतो उदकम्पि यावजीविकं नामाति ञायेय्य, न पन उदकं यावजीविकं सुद्धस्स पटिग्गहेतब्बाभावतो, तस्मा इदं वुत्तं होति – एकच्चस्स उदकस्स पटिग्गहेतब्बभावे सतिपि सुद्धस्स अप्पटिग्गहितब्बत्ता तं उदकं ठपेत्वा सब्बम्पि पटिग्गहितं यावजीविकन्ति वुच्चतीति.

९०. मूलकमूलादीनि उपदेसतोयेव वेदितब्बानि, तानि परियायतो वुच्चमानानिपि न सक्का विञ्ञातुं. परियायन्तरेन हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम. खादनीये खादनीयत्थन्ति पूवादिखादनीये विज्जमानं खादनीयकिच्चं खादनीयेहि कातब्बं जिघच्छाहरणसङ्खातं अत्थं पयोजनं नेव फरन्ति न निप्फादेन्ति. एकस्मिं देसे आहारकिच्चं साधेन्तं वा असाधेन्तं वा अपरस्मिं देसे उट्ठितभूमिरसादिभेदेन आहारजिघच्छाहरणकिच्चं असाधेन्तम्पि वा सम्भवेय्याति आह ‘‘तेसु तेसु जनपदेसू’’तिआदि. केचि पन ‘‘एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि विकाले न कप्पति एवाति दस्सनत्थं इदं वुत्त’’न्तिपि वदन्ति. पकतिआहारवसेनाति अञ्ञेहि यावकालिकेहि अयोजितं अत्तनो पकतियाव आहारकिच्चकरणवसेन. सम्मोहोयेव होतीति अनेकत्थानं नामानं अप्पसिद्धानञ्च सम्भवतो सम्मोहो एव सिया. तेनेवेत्थ मयम्पि मूलकमूलादीनं परियायन्तरदस्सने आदरं न करिम्ह उपदेसतोव गहेतब्बतो.

न्ति वट्टकन्दं.

मुळालन्ति थूलतरुणमूलमेव.

रुक्खवल्लिआदीनन्ति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं.

अन्तोपथवीगतोति सालकल्याणिक्खन्धं सन्धाय वुत्तं.

सब्बकप्पियानीति मूलतचपत्तादीनं वसेन सब्बसो कप्पियानि, तेसम्पि नामवसेन न सक्का परियन्तं दस्सेतुन्ति सम्बन्धो.

अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्कानी’’ति वुत्तं.

हरीतकादीनं अट्ठीनीति एत्थ मिञ्जं पटिच्छादेत्वा ठितानि कपालानि यावजीविकानीति आचरिया. मिञ्जम्पि यावजीविकन्ति एके. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२४८-२४९) पन ‘‘हरीतकादीनं अट्ठीनीति एत्थ ‘मिञ्जं यावकालिक’न्ति केचि वदन्ति, तं न युत्तं अट्ठकथायं अवुत्तत्ता’’ति वुत्तं.

हिङ्गूति हिङ्गुरुक्खतो पग्घरितनिय्यासो. हिङ्गुजतुआदयोपि हिङ्गुविकतियो एव. तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो. हिङ्गुसिपाटिकं नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो. ‘‘अञ्ञेन मिस्सेत्वा कतो’’तिपि वदन्ति. तकन्ति अग्गकोटिया निक्खन्तसिलेसो. तकपत्तीति पत्ततो निक्खन्तसिलेसो. तकपण्णीति पलासे भज्जित्वा कतसिलेसो. ‘‘दण्डतो निक्खन्तसिलेसो’’तिपि वदन्ति.

९१. यामकालिकेसु पनाति एत्थ किञ्चापि पाळियं खादनीयभोजनीयपदेहि यावकालिकमेव सङ्गहितं, न यामकालिकं, तथापि ‘‘अनापत्ति यामकालिकं यामे निदहित्वा भुञ्जती’’ति इध चेव ‘‘यामकालिकेन भिक्खवे सत्ताहकालिकं…पे… यावजीविकं तदहुपटिग्गहितं यामे कप्पति, यामातिक्कन्ते न कप्पती’’ति अञ्ञत्थ (महाव. ३०५) च वुत्तत्ता ‘‘यामकालिक’’न्तिवचनसामत्थियतो च भगवतो अधिप्पायञ्ञूहि अट्ठकथाचरियेहि यामकालिकं सन्निधिकारकं पाचित्तियवत्थुमेव वुत्तन्ति दट्ठब्बं.

ठपेत्वा धञ्ञफलरसन्ति एत्थ ‘‘तण्डुलधोवनोदकम्पि धञ्ञफलरसोयेवा’’ति वदन्ति.

९२. सत्ताहकालिके पञ्च भेसज्जानीति भेसज्जकिच्चं करोन्तु वा मा वा, एवंलद्धवोहारानि पञ्च. ‘‘गोसप्पी’’तिआदिना लोके पाकटं दस्सेत्वा ‘‘येसं मंसं कप्पती’’ति इमिना अञ्ञेसम्पि रोहितमिगादीनं सप्पिं गहेत्वा दस्सेति. येसञ्हि खीरं अत्थि, सप्पिम्पि तेसं अत्थियेव, तं पन सुलभं वा दुल्लभं वा असम्मोहत्थं वुत्तं. एवं नवनीतम्पि. ‘‘येसं मंसं कप्पती’’ति च इदं निस्सग्गियवत्थुदस्सनत्थं वुत्तं, न पन येसं मंसं न कप्पति, तेसं सप्पिआदि न कप्पतीति दस्सनत्थं. मनुस्सखीरादीनिपि हि नो न कप्पन्ति.

९३. याव कालो नातिक्कमति, ताव परिभुञ्जितुं वट्टतीति एत्थ कालोति भिक्खूनं भोजनकालो अधिप्पेतो, सो च सब्बन्तिमेन परिच्छेदेन ठितमज्झन्हिको. ठितमज्झन्हिकोपि हि कालसङ्गहं गच्छति, ततो पट्ठाय पन खादितुं वा भुञ्जितुं वा न सक्का, सहसा पिवितुं सक्का भवेय्य, कुक्कुच्चकेन पन न कत्तब्बं. कालपरिच्छेदजाननत्थञ्च कालत्थम्भो योजेतब्बो. कालन्तरे वा भत्तकिच्चं कातब्बं. पटिग्गहणेति गहणमेव सन्धाय वुत्तं. पटिग्गहितमेव हि तं, सन्निहितं न कप्पतीति पुन पटिग्गहणकिच्चं नत्थि, तेनेव ‘‘अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे’’ति वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. सन्निधिकारकसिक्खापदवण्णना) पन ‘‘अज्झोहरिस्सामीति गण्हन्तस्स गहणे’’इच्चेव वुत्तं.

न्ति यं पत्तं. सन्दिस्सतीति यागुया उपरि सन्दिस्सति. तेलवण्णे पत्ते सतिपि निस्नेहभावे अङ्गुलिया घंसन्तस्स वण्णवसेनेव लेखा पञ्ञायति, तस्मा तत्थ अनापत्तीति दस्सनत्थं ‘‘सा अब्बोहारिका’’ति वुत्तं. सयं पटिग्गहेत्वा अपरिच्चत्तमेव हि दुतियदिवसे न वट्टतीति एत्थ पटिग्गहणे अनपेक्खविस्सज्जनेन, अनुपसम्पन्नस्स निरपेक्खदानेन वा विजहितपटिग्गहणं परिच्चत्तमेव होतीति ‘‘अपरिच्चत्त’’न्ति इमिना उभयथापि अविजहितपटिग्गहणमेव वुत्तं, तस्मा यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टतीति वेदितब्बं. यदि एवं ‘‘पत्तो दुद्धोतो होती’’तिआदीसु कस्मा आपत्ति वुत्ताति? ‘‘पटिग्गहणं अविस्सज्जेत्वाव सयं वा अञ्ञेन वा तुच्छं कत्वा न सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहणमेव होतीति तत्थ आपत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘सामणेरानं परिच्चजन्तीति इमस्मिं अधिकारे ठत्वा ‘अपरिच्चत्तमेवा’ति वुत्तत्ता अनुपसम्पन्नस्स परिच्चत्तमेव वट्टति, अपरिच्चत्तं न वट्टतीति आपन्नं, तस्मा निरालयभावेन पटिग्गहणे विजहितेपि अनुपसम्पन्नस्स अपरिच्चत्तं न वट्टती’’ति वदन्ति. तं युत्तं विय न दिस्सति. यदग्गेन हि पटिग्गहणं विजहति, तदग्गेन सन्निधिम्पि न करोति विजहितपटिग्गहणस्स अप्पटिग्गहितसदिसत्ता. पटिग्गहेत्वा निदहितेयेव च सन्निधिपच्चया आपत्ति वुत्ता.

विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२५२-२५३) पन ‘‘अपरिच्चत्तमेवाति निरपेक्खताय अनुपसम्पन्नस्स अदिन्नं अपरिच्चत्तञ्च यावकालिकादिवत्थुमेव सन्धाय वदति, न पन तग्गतपटिग्गहणं. न हि वत्थुं अपरिच्चजित्वा तत्थगतपटिग्गहणं परिच्चजितुं सक्का, न च तादिसं वचनं अत्थि, यदि भवेय्य, ‘सचे पत्तो दुद्धोतो होति…पे… भुञ्जन्तस्स पाचित्तिय’न्ति वचनं विरुज्झेय्य. न हि धोवनेन आमिसं अपनेतुं वायमन्तस्स पटिग्गहणे अपेक्खा वत्तति. येन पुनदिवसे भुञ्जतो पाचित्तियं जनेय्य, पत्ते पन वत्तमाना अपेक्खा तग्गतिके आमिसेपि वत्तति एव नामाति आमिसे अनपेक्खता एत्थ न लब्भति, ततो आमिसे अविजहितपटिग्गहणं पुनदिवसे पाचित्तियं जनेतीति इदं वुत्तं. अथ मतं ‘यदग्गेनेत्थ आमिसानपेक्खता न लब्भति, तदग्गेन पटिग्गहणानपेक्खतापि न लब्भती’ति. तथा सति यत्थ आमिसापेक्खा अत्थि, तत्थ पटिग्गहणापेक्खापि न विगच्छतीति आपन्नं, एवञ्च पटिग्गहणे अनपेक्खविस्सज्जनं विसुं न वत्तब्बं सिया, अट्ठकथायञ्चेतम्पि पटिग्गहणविजहनं कारणत्तेन अभिमतं सिया. इदं सुट्ठुतरं कत्वा विसुं वत्तब्बं चीवरापेक्खाय वत्तमानायपि पच्चुद्धारेन अधिट्ठानविजहनं विय. एतस्मिञ्च उपाये सति गण्ठिकाहतपत्तेसु अवट्टनता नाम न सियाति वुत्तोवायमत्थो, तस्मा यं वुत्तं सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२५२-२५३) ‘यं परस्स परिच्चजित्वा अदिन्नम्पि सचे पटिग्गहणे निरपेक्खविस्सज्जनेन विजहितपटिग्गहणं होति, तम्पि दुतियदिवसे वट्टती’तिआदि, तं न सारतो पच्चेतब्ब’’न्ति वुत्तं.

पाळियं (पाचि. २५५) ‘‘सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्सा’’तिआदिना सन्निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पि आहारत्थाय अज्झोहरणेपि दुक्कटस्स वुत्तत्ता यामकालिकेपि अज्झोहारे विसुं दुक्कटेन भवितब्बन्ति आह ‘‘आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तिय’’न्ति. पकतिआमिसेति ओदनादिकप्पियामिसे. द्वेति पुरेभत्तं पटिग्गहितं यामकालिकं पुरेभत्तं सामिसेन मुखेन भुञ्जतो सन्निधिपच्चया एकं, यावकालिकसंसट्ठताय यावकालिकत्तभजनेन अनतिरित्तपच्चया एकन्ति द्वे पाचित्तियानि. विकप्पद्वयेति सामिसनिरामिसपक्खद्वये. थुल्लच्चयं दुक्कटञ्च वड्ढतीति मनुस्समंसे थुल्लच्चयं, सेसअकप्पियमंसे दुक्कटं वड्ढति.

पटिग्गहणपच्चया ताव दुक्कटन्ति एत्थ सन्निहितत्ता पुरेभत्तम्पि दुक्कटमेव. सति पच्चये पन सन्निहितम्पि सत्ताहकालिकं यावजीविकञ्च भेसज्जत्थाय गण्हन्तस्स परिभुञ्जन्तस्स च अनापत्तियेव.

९४. उग्गहितकं कत्वा निक्खित्तन्ति अपटिग्गहितं सयमेव गहेत्वा निक्खित्तं. विमतिविनोदनियं (वि. वि. टी. १.६२२) ‘‘उग्गहितकन्ति परिभोगत्थाय सयं गहित’’न्ति वुत्तं. सयं करोतीति पचित्वा करोति. पुरेभत्तन्ति तदहुपुरेभत्तमेव वट्टति सवत्थुकपटिग्गहितत्ता. सयंकतन्ति नवनीतं पचित्वा कतं. निरामिसमेवाति तदहुपुरेभत्तं सन्धाय वुत्तं.

९५. अज्ज सयंकतं निरामिसमेव भुञ्जन्तस्स कस्मा सामंपाको न होतीति आह ‘‘नवनीतं तापेन्तस्सा’’तिआदि. पच्छाभत्तं पटिग्गहितकेहीति खीरदधीनि सन्धाय वुत्तं. उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति योजना. उभयेसम्पीति पच्छाभत्तं पटिग्गहितखीरदधीहि च पुरेभत्तं उग्गहितकेहि च कतानं. एस नयोति निस्सग्गियं न होतीति अत्थो. अकप्पियमंससप्पिम्हीति हत्थिआदीनं सप्पिम्हि. कारणपतिरूपकं वत्वाति ‘‘सजातिकानं सप्पिभावतो’’ति कारणपतिरूपकं वत्वा. सप्पिनयेन वेदितब्बन्ति निरामिसमेव सत्ताहं वट्टतीति अत्थो. एत्थाति नवनीते. धोतं वट्टतीति अधोतञ्चे, सवत्थुकपटिग्गहितं होति, तस्मा धोतं पटिग्गहेत्वा सत्ताहं निक्खिपितुं वट्टतीति थेरानं अधिप्पायो.

महासीवत्थेरस्स पन वत्थुनो वियोजितत्ता दधिगुळिकादीहि युत्ततामत्तेन सवत्थुकपटिग्गहितं नाम न होति, तस्मा तक्कतो उद्धटमत्तमेव पटिग्गहेत्वा धोवित्वा, पचित्वा वा निरामिसमेव कत्वा भुञ्जिंसूति अधिप्पायो, न पन दधिगुळिकादीहि सह विकाले भुञ्जिंसूति. तेनाह ‘‘तस्मा नवनीतं परिभुञ्जन्तेन…पे… सवत्थुकपटिग्गहं नाम न होती’’ति. तत्थ अधोतं पटिग्गहेत्वापि तं नवनीतं परिभुञ्जन्तेन दधिआदीनि अपनेत्वा परिभुञ्जितब्बन्ति अत्थो. केचि पन ‘‘तक्कतो उद्धटमत्तमेव खादिंसू’’ति वचनस्स अधिप्पायं अजानन्ता ‘‘तक्कतो उद्धटमत्तं अधोतम्पि दधिगुळिकादिसहितं विकाले परिभुञ्जितुं वट्टती’’ति वदन्ति, तं न गहेतब्बं. न हि दधिगुळिकादिआमिसेन संसट्ठरसं नवनीतं परिभुञ्जितुं वट्टतीति सक्का वत्तुं. नवनीतं परिभुञ्जन्तेनाति अधोवित्वा पटिग्गहितनवनीतं परिभुञ्जन्तेन. दधि एव दधिगतं यथा ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११). ‘‘खयं गमिस्सती’’ति वचनतो खीरं पक्खिपित्वा पक्कसप्पिआदिपि विकाले कप्पतीति वेदितब्बं. खयं गमिस्सतीति निरामिसं होति, तस्मा विकालेपि वट्टतीति अत्थो. एत्तावताति नवनीते लग्गमत्तेन विसुं दधिआदिवोहारं अलद्धेन अप्पमत्तेन दधिआदिनाति अत्थो, एतेन विसुं पटिग्गहितदधिआदीहि सह पक्कं सवत्थुकपटिग्गहितसङ्खमेव गच्छतीति दस्सेति. तस्मिम्पीति निरामिसभूतेपि. कुक्कुच्चकानं पन अयं अधिप्पायो – पटिग्गहणे ताव दधिआदीहि असम्भिन्नरसत्ता भत्तेन सहितगुळपिण्डादि विय सवत्थुकपटिग्गहितं नाम होति. तं पन पचन्तेन धोवित्वाव पचितब्बं. इतरथा पचनक्खणे पच्चमानदधिगुळिकादीहि सम्भिन्नरसताय सामंपक्कं जातं, तेसु खीणेसुपि सामंपक्कमेव होति, तस्मा निरामिसमेव पचितब्बन्ति. तेनेव ‘‘आमिसेन सद्धिं पक्कत्ता’’ति कारणं वुत्तं.

एत्थ चायं विचारणा – सवत्थुकपटिग्गहितत्ताभावे आमिसेन सह भिक्खुना पक्कस्स सयंपाकदोसो वा परिसङ्कीयति, यावकालिकता वा. तत्थ न ताव सयंपाकदोसो एत्थ सम्भवति सत्ताहकालिकत्ता. यञ्हि तत्थ दधिआदि आमिसगतं, तं परिक्खीणन्ति. अथ पटिग्गहितदधिगुळिकादिना सह अत्तना पक्कत्ता सवत्थुकपक्कं विय भवेय्याति परिसङ्कीयति, तदा ‘‘आमिसेन सह पटिग्गहितत्ता’’ति कारणं वत्तब्बं, न पन ‘‘पक्कत्ता’’ति, तथा च उपड्ढत्थेरानं मतमेव अङ्गीकतं सिया. तत्थ च सामणेरादीहि पक्कम्पि यावकालिकमेव सिया पटिग्गहितखीरादिं पचित्वा अनुपसम्पन्नेहि कतसप्पिआदि विय, न च तं युत्तं भिक्खाचारेन लद्धनवनीतादीनं तक्कादिआमिससंसट्ठसम्भवेन अपरिभुञ्जितब्बत्ताप्पसङ्गतो. न हि गहट्ठा धोवित्वा, सोधेत्वा वा पत्ते आकिरन्तीति नियमो अत्थि.

अट्ठकथायञ्च ‘‘यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं…पे… पुन पचित्वा देति, पुरिमनयेनेव सत्ताहं वट्टती’’ति इमिना वचनेनपेतं विरुज्झति, तस्मा इध कुक्कुच्चकानं कुक्कुच्चुप्पत्तिया निमित्तमेव न दिस्सति. यथा चेत्थ, एवं ‘‘लज्जी सामणेरो यथा तत्थ तण्डुलकणादयो न पच्चन्ति, एवं अग्गिम्हि विलीयापेत्वा…पे… देती’’ति वचनस्सापि निमित्तं न दिस्सति. यदि हि एतं यावकालिकसंसग्गपरिहाराय वुत्तं सिया. अत्तनापि तथा कातब्बं भवेय्य. गहट्ठेहि दिन्नसप्पिआदीसु च आमिससंसग्गसङ्का न विगच्छेय्य. न हि गहट्ठा एवं विलीयापेत्वा परिस्सावेत्वा कणतण्डुलादिं अपनेत्वा पुन पचन्ति. अपिच भेसज्जेहि सद्धिं खीरादिं पक्खिपित्वा यथा खीरादि खयं गच्छति, एवं परेहि पक्कभेसज्जतेलादिपि यावकालिकमेव सिया, न च तम्पि युत्तं दधिआदिखयकरणत्थं ‘‘पुन पचित्वा देती’’ति वुत्तत्ता, तस्मा महासीवत्थेरवादे कुक्कुच्चं अकत्वा अधोतम्पि नवनीतं तदहुपि पुनदिवसादीसुपि पचितुं, तण्डुलादिमिस्सं सप्पिआदिं अत्तनापि अग्गिम्हि विलीयापेत्वा पुन तक्कादिखयत्थं पचितुञ्च वट्टति.

तत्थ विज्जमानस्सापि पच्चमानक्खणे सम्भिन्नरसस्स यावकालिकस्स अब्बोहारिकत्तेन सवत्थुकपटिग्गहितपुरेपटिग्गहितकानम्पि अब्बोहारिकतोति निट्ठमेत्थ गन्तब्बन्ति. तेनेव ‘‘एत्तावता हि सवत्थुकपटिग्गहितं नाम न होती’’ति वुत्तं. विसुं पटिग्गहितेन पन खीरादिना आमिसेन नवनीतादिं मिस्सेत्वा भिक्खुना वा अञ्ञेहि वा पक्कतेलादिभेसज्जं सवत्थुकपटिग्गहितसङ्खमेव गच्छति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताभावा. यं पन पुरेपटिग्गहितभेसज्जेहि सद्धिं अप्पटिग्गहितं खीरादिं पक्खिपित्वा पक्कतेलादिकं अनुपसम्पन्नेहेव पक्कम्पि सवत्थुकपटिग्गहितम्पि सन्निधिपि न होति तत्थ पक्खित्तखीरादिमिस्सापि तस्मिं खणे सम्भिन्नरसताय पुरेपटिग्गहितत्तापत्तितो, सचे पन अप्पटिग्गहितेहेव, अञ्ञेहि वा पक्कतेलादीसुपि आमिसरसो पञ्ञायति, तं यावकालिकंव होतीति वेदितब्बं. अयं कथामग्गो विमतिविनोदनियं (वि. वि. टी. १.६२२) आगतो. सारत्थदीपनियं (सारत्थ. टी. २.६२२) पन ‘‘कुक्कुच्चायन्ति कुक्कुच्चकाति इमिना अत्तनोपि तत्थ कुक्कुच्चसब्भावम्पि दीपेति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) ‘निब्बट्टितसप्पि वा नवनीतं वा पचितुं वट्टती’ति वुत्त’’न्ति एत्तकमेव आगतो.

उग्गहेत्वाति सयमेव गहेत्वा. तानि पटिग्गहेत्वाति तानि खीरदधीनि पटिग्गहेत्वा. गहितन्ति तण्डुलादिविगमत्थं पुन पचित्वा गहितन्ति अत्थो. पटिग्गहेत्वा च ठपितभेसज्जेहीति अतिरेकसत्ताहपटिग्गहितेहि यावजीविकभेसज्जेहि, एतेन तेहि युत्तम्पि सप्पिआदि अतिरेकसत्ताहपटिग्गहितं न होतीति दस्सेति. वद्दलिसमयेति वस्सकालसमये, अनातपकालेति अत्थो. वुत्तनयेन यथा तण्डुलादीनि न पच्चन्ति, तथा लज्जीयेव सम्पादेत्वा देतीति लज्जिसामणेरग्गहणं. अपिच अलज्जिना अज्झोहरितब्बं यं किञ्चि अभिसङ्खरापेतुं न वट्टति, तस्मापि एवमाह.

९६. तिले पटिग्गहेत्वा कततेलन्ति अत्तना भज्जादीनि अकत्वा कततेलं. तेनेव ‘‘सामिसम्पि वट्टती’’ति वुत्तं. निब्बट्टीतत्ताति यावकालिकतो विवेचितत्ता, एतेन एलाअभावतो यावकालिकत्ताभावं, भिक्खुनो सवत्थुकपटिग्गहणेन यावकालिकत्तुपगमनञ्च दस्सेति. उभयम्पीति अत्तना अञ्ञेहि च कतं.

याव अरुणुग्गमना तिट्ठति, निस्सग्गियन्ति सत्तमे दिवसे कततेलं सचे याव अरुणुग्गमना तिट्ठति, निस्सग्गियं.

अच्छवसन्ति दुक्कटवत्थुनो वसाय अनुञ्ञातत्ता तंसदिसानं दुक्कटवत्थूनंयेव अकप्पियमंससत्तानं वसा अनुञ्ञाता, न थुल्लच्चयवत्थु मनुस्सानं वसाति आह ‘‘ठपेत्वा मनुस्सवस’’न्ति. संसट्ठन्ति परिस्सावितं. तिण्णं दुक्कटानन्ति अज्झोहारे अज्झोहारे तीणि दुक्कटानि सन्धाय वुत्तं. किञ्चापि परिभोगत्थाय विकाले पटिग्गहणपचनपरिस्सावनादीसु पुब्बपयोगेसु पाळियं, अट्ठकथायञ्च आपत्ति न वुत्ता, तथापि एत्थ आपत्तिया एव भवितब्बं पटिक्खित्तस्स करणतो आहारत्थाय विकाले यामकालिकादीनं पटिग्गहणे विय. ‘‘काले पटिग्गहितं विकाले अनुपसम्पन्नेनापि निपक्कं संसट्ठञ्च परिभुञ्जन्तस्स द्वेपि दुक्कटानि होन्तियेवा’’ति वदन्ति.

यस्मा खीरादीनि पक्खिपित्वा पक्कभेसज्जतेले कसटं आमिसगतिकं, तेन सह तेलं पटिग्गहेतुं, पचितुं वा भिक्खुनो न वट्टति, तस्मा वुत्तं ‘‘पक्कतेलकसटे विय कुक्कुच्चायती’’ति. ‘‘सचे वसाय सह पक्कत्ता न वट्टति, इदं कस्मा वट्टती’’ति पुच्छन्ता ‘‘भन्ते…पे… वट्टती’’ति आहंसु, थेरो अतिकुक्कुच्चकताय ‘‘एतम्पि आवुसो न वट्टती’’ति आह, रोगनिग्गहत्थाय एव वसाय अनुञ्ञातत्तं सल्लक्खेत्वा पच्छा ‘‘साधू’’ति सम्पटिच्छि.

९७. ‘‘मधुकरीहि मधुमक्खिकाहीति इदं खुद्दकभमरानं द्विन्नं एव विसेसन’’न्ति केचि वदन्ति. अञ्ञे पन ‘‘दण्डकेसु मधुकारिका मधुकरिमक्खिका नाम, ताहि सह तिस्सो मधुमक्खिकजातियो’’ति वदन्ति. भमरमक्खिकाति महापटलकारिका. सिलेससदिसन्ति सुक्खताय वा पक्कताय वा घनीभूतं. इतरन्ति तनुकमधु. मधुपटलन्ति मधुरहितं केवलं मधुपटलं. ‘‘सचे मधुसहितं पटलं पटिग्गहेत्वा निक्खिपन्ति. पटलस्स भाजनट्ठानियत्ता मधुनो वसेन सत्ताहातिक्कमे निस्सग्गियं होती’’ति वदन्ति, ‘‘मधुमक्खितं पन मधुगतिकमेवा’’ति इमिना तं समेति.

९८. ‘‘फाणितं नाम उच्छुम्हा निब्बत्त’’न्ति पाळियं (पाचि. २६०) अविसेसेन वुत्तत्ता, अट्ठकथायञ्च ‘‘उच्छुरसं उपादाय…पे… अवत्थुका उच्छुविकति ‘फाणित’न्ति वेदितब्बा’’ति वचनतो उच्छुरसोपि निक्कसटो सत्ताहकालिकोति वेदितब्बं. केनचि पन ‘‘मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि चा’’ति वत्वा ‘‘समक्खिकण्डं सेलकं मधु यावकालिकं, अनेलकं उदकसम्भिन्नं यामकालिकं, असम्भिन्नं सत्ताहकालिकं, मधुसित्थं परिसुद्धं यावजीविकं, तथा उच्छुरसो सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको, सुद्धकसटं यावजीविक’’न्ति च वत्वा उत्तरिपि बहुधा पपञ्चितं. तत्थ ‘‘उदकसम्भिन्नं मधु वा उच्छुरसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको’’ति इदं नेव पाळियं, न अट्ठकथायं दिस्सति, ‘‘यावकालिकं समानं गरुतरम्पि मुद्दिकाजातिरसं अत्तना संसट्ठं लहुकं यामकालिकभावं उपनेन्तं उदकं लहुतरं सत्ताहकालिकं अत्तना संसट्ठं गरुतरं यामकालिकभावं उपनेती’’ति एत्थ कारणं सोयेव पुच्छितब्बो. सब्बत्थ पाळियं अट्ठकथायञ्च उदकसम्भिन्नेन गरुतरस्सापि लहुभावोपगमनंयेव दस्सितं. पाळियम्पि (महाव. २८४) हि ‘‘अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्स गुळोदक’’न्ति वदन्तेन अगिलानेन परिभुञ्जितुं अयुत्तोपि गुळो उदकसम्भिन्नो अगिलानस्सपि वट्टतीति अनुञ्ञातो.

यम्पि च ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति अट्ठकथावचनं दस्सेत्वा ‘‘उच्छुरसो उदकसम्भिन्नो यामकालिको’’ति अञ्ञेन केनचि वुत्तं, तम्पि तथाविधस्स अट्ठकथावचनस्स समन्तपासादिकाय विनयट्ठकथाय अभावतो न सारतो पच्चेतब्बं, ततोयेव च ‘‘उच्छुरसो उदकसम्भिन्नोपि असम्भिन्नोपि सत्ताहकालिकोयेवा’’ति केचि आचरिया वदन्ति. भेसज्जक्खन्धके च ‘‘अनुजानामि, भिक्खवे, उच्छुरस’’न्ति एत्थ तीसुपि गण्ठिपदेसु अविसेसेन वुत्तं ‘‘उच्छुरसो सत्ताहकालिको’’ति. सयंकतं निरामिसमेव वट्टतीति एत्थ अपरिस्सावितं पटिग्गहितम्पि करणसमये परिस्सावेत्वा, कसटं अपनेत्वा च अत्तना कतन्ति वेदितब्बं, अयं सारत्थदीपनीपाठो (सारत्थ. टी. २.६२३).

विमतिविनोदनियं (वि. वि. टी. १.६२३) पन उच्छुरसं उपादायाति निक्कसटरसस्सापि सत्ताहकालिकत्तं दस्सेति ‘‘उच्छुम्हा निब्बत्त’’न्ति पाळियं सामञ्ञतो वुत्तत्ता. यं पन सुत्तन्तट्ठकथायं ‘‘उच्छु चे, यावकालिको, उच्छुरसो चे, यामकालिको, फाणितं चे, सत्ताहकालिकं, तचो चे, यावजीविको’’ति वुत्तं, तं अम्बफलरसादिमिस्सताय यामकालिकत्तं सन्धाय वुत्तन्ति गहेतब्बं, अविनयवचनत्ता तं अप्पमाणन्ति. तेनेव ‘‘पुरेभत्तं पटिग्गहितेन अपरिस्सावितउच्छुरसेना’’तिआदि वुत्तं. निरामिसमेव वट्टति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताति इदं गुळे कते तत्थ विज्जमानम्पि कसटं पाकेन सुक्खताय यावजीविकत्तं भजतीति वुत्तं. तस्स यावकालिकत्ते हि सामंपाकेन पुरेभत्तेपि अनज्झोहरणीयं सियाति. ‘‘सवत्थुकपटिग्गहितत्ता’’ति इदं उच्छुरसे चुण्णविचुण्णं हुत्वा ठितकसटं सन्धाय वुत्तं, तेन च ‘‘अपरिस्सावितेन अप्पटिग्गहितेन अनुपसम्पन्नेहि कतं सत्ताहं वट्टतीति दस्सेती’’ति वुत्तं.

झामउच्छुफाणितन्ति अग्गिम्हि उच्छुं तापेत्वा कतं. कोट्टितउच्छुफाणितन्ति खुद्दानुखुद्दकं छिन्दित्वा कोट्टेत्वा निप्पीळेत्वा पक्कं. तं तत्थ विज्जमानम्पि कसटं पक्ककाले यावकालिकत्तं विजहतीति आह ‘‘तं युत्त’’न्ति. सीतोदकेन कतन्ति मधुकपुप्फानि सीतोदकेन मद्दित्वा परिस्सावेत्वा पचित्वा कतं. ‘‘अपरिस्सावेत्वा कत’’न्ति केचि, तत्थ कारणं न दिस्सति. खीरं पक्खिपित्वा कतं मधुकफाणितं यावकालिकन्ति एत्थ खीरं पक्खिपित्वा पक्कतेलं कस्मा विकाले वट्टतीति चे? तेले पक्खित्तं खीरं तेलमेव होति, अञ्ञं पन खीरं पक्खिपित्वा कतं खीरभावं गण्हातीति इदमेत्थ कारणं. यदि एवं खण्डसक्खरम्पि खीरं पक्खिपित्वा करोन्ति, तं कस्मा वट्टतीति आह ‘‘खण्डसक्खरं पना’’तिआदि. तत्थ खीरजल्लिकन्ति खीरफेणं.

९९. ‘‘मधुकपुप्फं पना’’तिआदि यावकालिकरूपेन ठितस्सापि अवट्टनकं मेरयबीजवत्थुं दस्सेतुं आरद्धं. आहारकिच्चं करोन्तानि एतानि कस्मा एवं परिभुञ्जितब्बानीति चोदनापरिहाराय भेसज्जोदिस्सं दस्सेन्तेन तप्पसङ्गेन सब्बानिपि ओदिस्सकानि एकतो दस्सेतुं ‘‘सत्तविधञ्ही’’तिआदि वुत्तं समन्तपासादिकायं (पारा. अट्ठ. २.६२३). विनयसङ्गहप्पकरणे पन तं न वुत्तं, ‘‘पच्छाभत्ततो पट्ठाय सति पच्चयेति वुत्तत्ता पटिग्गहितभेसज्जानि दुतियदिवसतो पट्ठाय पुरेभत्तम्पि सति पच्चयेव परिभुञ्जितब्बानि, न आहारत्थाय भेसज्जत्थाय पटिग्गहितत्ता’’ति वदन्ति. द्वारवातपानकवाटेसूति महाद्वारस्स वातपानानञ्च कवाटफलकेसु. कसावे पक्खित्तानि तानि अत्तनो सभावं परिच्चजन्तीति ‘‘कसावे…पे… मक्खेतब्बानी’’ति वुत्तं, घुणपाणकादिपरिहारत्थं मक्खेतब्बानीति अत्थो. अधिट्ठेतीति ‘‘इदानि मय्हं अज्झोहरणीयं न भविस्सति, बाहिरपरिभोगत्थाय भविस्सती’’ति चित्तं उप्पादेतीति अत्थो. तेनेवाह ‘‘सप्पिञ्च तेलञ्च वसञ्च मुद्धनि तेलं वा अब्भञ्जनं वा’’तिआदि, एवं परिभोगे अनपेक्खताय पटिग्गहणं विजहतीति अधिप्पायो. एवं अञ्ञेसुपि कालिकेसु अनज्झोहरितुकामताय सुद्धचित्तेन बाहिरपरिभोगत्थाय नियमेपि पटिग्गहणं विजहतीति इदम्पि विसुं एकं पटिग्गहणविजहनन्ति दट्ठब्बं.

अञ्ञेन भिक्खुना वत्तब्बोति एत्थ सुद्धचित्तेन दिन्नत्ता सयम्पि आहरापेत्वा परिभुञ्जितुं वट्टतियेव. द्विन्नम्पि अनापत्तीति यथा अञ्ञस्स सन्तकं एकेन पटिग्गहितं सत्ताहातिक्कमेपि निस्सग्गियं न होति परसन्तकभावतो, एवमिदम्पि अविभत्तत्ता उभयसाधारणम्पि विनिब्भोगाभावतो निस्सग्गियं न होतीति अधिप्पायो. परिभुञ्जितुं पन न वट्टतीति भिक्खुना पटिग्गहितत्ता सत्ताहातिक्कमे यस्स कस्सचि भिक्खुनो परिभुञ्जितुं न वट्टति पटिग्गहितसप्पिआदीनं परिभोगस्स सत्ताहेनेव परिच्छिन्नत्ता. ‘‘तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानी’’ति (पारा. ६२३) हि वुत्तं.

‘‘आवुसो इमं तेलं सत्ताहमत्तं परिभुञ्जितुं वट्टती’’ति इमिना येन पटिग्गहितं, तेन अन्तोसत्ताहेयेव परस्स विस्सज्जितभावं दस्सेति. कस्स आपत्तीति ‘‘पठमं ताव उभिन्नं साधारणत्ता अनापत्ति वुत्ता, इदानि पन एकेन इतरस्स विस्सट्ठभावतो उभयसाधारणता नत्थीति विभत्तसदिसं हुत्वा ठितं, तस्मा एत्थ पटिग्गहितस्स सत्ताहातिक्कमे एकस्स आपत्तिया भवितब्ब’’न्ति मञ्ञमानो ‘‘किं पटिग्गहणपच्चया पटिग्गाहकस्स आपत्ति, उदाहु यस्स सन्तकं जातं, तस्सा’’ति पुच्छति. निस्सट्ठभावतोयेव च इध ‘‘अविभत्तभावतो’’ति कारणं अवत्वा ‘‘येन परिग्गहितं, तेन विस्सज्जितत्ता’’ति वुत्तं, इदञ्च विस्सट्ठाभावतो उभयसाधारणतं पहाय एकस्स सन्तकं होन्तम्पि येन पटिग्गहितं, ततो अञ्ञस्स सन्तकं जातं, तस्मा परसन्तकपटिग्गहणे विय पटिग्गाहकस्स पटिग्गहणपच्चया नत्थि आपत्तीति दस्सनत्थं वुत्तं, न पन ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति वचनतो अविस्सज्जिते सति अविभत्तेपि सत्ताहातिक्कमे आपत्तीति दस्सनत्थं अविस्सज्जिते अविभत्तभावतोयेव अनापत्तिया सिद्धत्ता. सचे पन इतरो येन पटिग्गहितं, तस्सेव अन्तोसत्ताहे अत्तनो भागम्पि विस्सज्जेति, सत्ताहातिक्कमे सिया आपत्ति येन पटिग्गहितं, तस्सेव सन्तकभावमापन्नत्ता. ‘‘इतरस्स अप्पटिग्गहितत्ता’’ति इमिना तस्स सन्तकभावेपि अञ्ञेहि पटिग्गहितसकसन्तके विय तेन अप्पटिग्गहितभावतो अनापत्तीति दीपेति, इमं पन अधिप्पायं अजानित्वा इतो अञ्ञथा गण्ठिपदकारादीहि पपञ्चितं, न तं सारतो पच्चेतब्बं, इदं सारत्थदीपनीवचनं (सारत्थ. टी. २.६२५).

विमतिविनोदनियं (वि. वि. टी. १.६२५) पन – सचे द्विन्नं…पे… न वट्टतीति एत्थ पाठो गळितो, एवं पनेत्थ पाठो वेदितब्बो – सचे द्विन्नं सन्तकं एकेन पटिग्गहितं अविभत्तं होति, सत्ताहातिक्कमे द्विन्नम्पि अनापत्ति, परिभुञ्जितुं पन न वट्टतीति. अञ्ञथा पन सद्दप्पयोगोपि न सङ्गहं गच्छति, ‘‘गण्ठिपदेपि च अयमेव पाठो दस्सितो’’ति सारत्थदीपनियं (सारत्थ. टी. २.६२५) वुत्तं. ‘‘द्विन्नम्पि अनापत्ती’’ति अविभत्तत्ता वुत्तं. ‘‘परिभुञ्जितुं पन न वट्टती’’ति इदं ‘‘सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्ब’’न्ति (पारा. ६२३) वचनतो वुत्तं. ‘‘येन पटिग्गहितं, तेन विस्सज्जितत्ता’’ति इमिना उपसम्पन्नस्स दानम्पि सन्धाय ‘‘विस्सज्जेती’’ति इदं वुत्तन्ति दस्सेति. उपसम्पन्नस्स निरपेक्खदिन्नवत्थुम्हि पटिग्गहणस्स अविगतत्तेपि सकसन्तकता विगताव होति, तेन निस्सग्गियं न होति. ‘‘अत्तनाव पटिग्गहितत्तं सकसन्तकत्तञ्चा’’ति इमेहि द्वीहि कारणेहेव निस्सग्गियं होति, न एकेन. अनुपसम्पन्नस्स निरपेक्खदाने पन तदुभयम्पि विजहति, परिभोगोपेत्थ वट्टति, न सापेक्खदाने दानलक्खणाभावतो. ‘‘विस्सज्जती’’ति एतस्मिञ्च पाळिपदे कस्सचि अदत्वा अनपेक्खताय छड्डनम्पि सङ्गहितन्ति वेदितब्बं. ‘‘अनपेक्खा दत्वा’’ति इदञ्च पटिग्गहणविजहनविधिदस्सनत्थमेव वुत्तं. पटिग्गहणे हि विजहिते पुन पटिग्गहेत्वा परिभोगो सयमेव वट्टिस्सति, तब्बिजहनञ्च वत्थुनो सकसन्तकतापरिच्चागेन होतीति. एतेन च वत्थुम्हि अज्झोहरणापेक्खाय सति पटिग्गहणविस्सज्जनं नाम विसुं न लब्भतीति सिज्झति. इतरथा हि ‘‘पटिग्गहणे अनपेक्खोव पटिग्गहणं विस्सज्जेत्वा पुन पटिग्गहेत्वा भुञ्जती’’ति वत्तब्बं सिया, ‘‘अप्पटिग्गहितत्ता’’ति इमिना एकस्स सन्तकं अञ्ञेन पटिग्गहितम्पि निस्सग्गियं होतीति दस्सेति. एवन्ति ‘‘पुन गहेस्सामी’’ति अपेक्खं अकत्वा सुद्धचित्तेन परिचत्ततं परामसति. परिभुञ्जन्तस्स अनापत्तिदस्सनत्थन्ति निस्सग्गियमूलिकाहि पाचित्तियादिआपत्तीहि अनापत्तिदस्सनत्थन्ति अधिप्पायो. परिभोगे अनापत्तिदस्सनत्थन्ति एत्थ पन निस्सट्ठपटिलाभस्स कायिकपरिभोगादीसु या दुक्कटापत्ति वुत्ता, ताय अनापत्तिदस्सनत्थन्ति अधिप्पायो.

१००. एवं चतुकालिकपच्चयं दस्सेत्वा इदानि तेसु विसेसलक्खणं दस्सेन्तो ‘‘इमेसु पना’’तिआदिमाह. तत्थ अकप्पियभूमियं सहसेय्यापहोनके गेहे वुत्तं सङ्घिकं वा पुग्गलिकं वा भिक्खुस्स, भिक्खुनिया वा सन्तकं यावकालिकं यामकालिकञ्च एकरत्तम्पि ठपितं अन्तोवुत्थं नाम होति, तत्थ पक्कञ्च अन्तोपक्कं नाम होति. सत्ताहकालिकं पन यावजीविकञ्च वट्टति. पटिग्गहेत्वा एकरत्तं वीतिनामितं पन यं किञ्चि यावकालिकं वा यामकालिकं वा अज्झोहरितुकामताय गण्हन्तस्स परिग्गहणे ताव दुक्कटं, अज्झोहरतो पन एकमेकस्मिं अज्झोहारे सन्निधिपच्चया पाचित्तियं होतीति अत्थो. इदानि अञ्ञम्पि विसेसलक्खणं दस्सेन्तो ‘‘यावकालिकं पना’’तिआदिमाह. तत्थ सम्भिन्नरसानीति संसट्ठरसानि. दीघकालानि वत्थूनि रस्सकालेन संसट्ठानि रस्सकालमेव अनुवत्तन्तीति आह ‘‘यावकालिकं पन…पे… तीणिपि यामकालिकादीनी’’ति. इतरेसुपि एसेव नयो. तस्मातिआदीसु तदहुपुरेभत्तमेव वट्टति, न तदहुपच्छाभत्तं, न रत्तियं, न दुतियदिवसादीसूति अत्थो.

कस्माति चे? तदहुपटिग्गहितेन यावकालिकेन संसट्ठत्ताति. एत्थ च ‘‘यावकालिकेन संसट्ठत्ता’’ति एत्तकमेव अवत्वा ‘‘तदहुपटिग्गहितेना’’ति विसेसनस्स वुत्तत्ता पुरेपटिग्गहितयावकालिकेन संसट्ठे सति तदहुपुरेभत्तम्पि न वट्टति, अनज्झोहरणीयं होतीति विञ्ञायति. ‘‘सम्भिन्नरस’’न्ति इमिना सचेपि संसट्ठं, असम्भिन्नरसं सेसकालिकत्तयं अत्तनो अत्तनो काले वट्टतीति दस्सेति. यामकालिकेनाति एत्थ ‘‘तदहुपटिग्गहितेना’’ति ततियन्तविसेसनपदं अज्झाहरितब्बं, पुब्बवाक्यतो वा अनुवत्तेतब्बं. तस्स फलं वुत्तनयमेव.

पोत्थकेसु पन ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति दिस्सति, तं न सुन्दरं. यत्थ नत्थि, तमेव सुन्दरं, कस्मा? दुतियन्तञ्हि विसेसनपदं इतरद्वयं विसेसेति. ततो तदहुपटिग्गहितमेव सत्ताहकालिकं यावजीविकञ्च यामकालिकेन संसट्ठे सति याव अरुणुग्गमना वट्टति, न पुरेपटिग्गहितानीति अत्थो भवेय्य, सो न युत्तो. कस्मा? सत्ताहकालिकयावजीविकानं असन्निधिजनकत्ता, ‘‘दीघकालिकानि रस्सकालिकं अनुवत्तन्ती’’ति इमिना लक्खणेन विरुद्धत्ता च, तस्मा तदहुपटिग्गहितं वा होतु पुरेपटिग्गहितं वा, सत्ताहकालिकं यावजीविकञ्च तदहुपटिग्गहितेन यामकालिकेन संसट्ठत्ता याव अरुणुग्गमना वट्टतीति अत्थो युत्तो, एवञ्च उपरि वक्खमानेन ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेन सद्धिं संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वचनेन समं भवेय्य.

अपिच ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहु याव अरुणुग्गमना वट्टती’’ति पुब्बपाठेन भवितब्बं, तं लेखकेहि अञ्ञेसु पाठेसु ‘‘तदहुपटिग्गहित’’न्ति विज्जमानं दिस्वा, इध तदहुपदतो पटिग्गहितपदं गळितन्ति मञ्ञमानेहि पक्खिपित्वा लिखितं भवेय्य, ‘‘तदहू’’ति इदं पन ‘‘याव अरुणुग्गमना’’ति पदं विसेसेति, तेन याव तदहुअरुणुग्गमना वट्टति, न दुतियाहादिअरुणुग्गमनाति अत्थं दस्सेति. तेनेव उपरिपाठेपि ‘‘सत्ताहकालिकेन पन तदहुपटिग्गहितेना’’ति रस्सकालिकत्थपदेन तुल्याधिकरणं विसेसनपदं तमेव विसेसेति, न दीघकालिकत्थं यावजीविकपदं, तस्मा ‘‘तदहुपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं सत्ताहं कप्पती’’ति वुत्तं.

द्वीहपटिग्गहितेनातिआदीसुपि ‘‘द्वीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं छाहं वट्टति, तीहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं पञ्चाहं वट्टति, चतूहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं चतुराहं वट्टति, पञ्चाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तीहं वट्टति, छाहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं द्वीहं वट्टति, सत्ताहपटिग्गहितेन सत्ताहकालिकेन संसट्ठं तदहुपटिग्गहितं वा पुरेपटिग्गहितं वा यावजीविकं तदहेव वट्टती’’ति एवं सत्ताहकालिकस्सेव अतीतदिवसं परिहापेत्वा सेसदिवसवसेन योजेतब्बं, न यावजीविकस्स. न हि यावजीविकस्स हापेतब्बो अतीतदिवसो नाम अत्थि सति पच्चये यावजीवं परिभुञ्जितब्बतो. तेनाह ‘‘सत्ताहकालिकम्पि अत्तना सद्धिं संसट्ठं यावजीविकं अत्तनो सभावञ्ञेव उपनेती’’ति. केसुचि पोत्थकेसु ‘‘यामकालिकेन संसट्ठं पन इतरद्वयं तदहुपटिग्गहित’’न्ति लिखितं पाठं निस्साय इमस्मिम्पि पाठे ‘‘तदहुपटिग्गहितन्ति इदमेव इच्छितब्ब’न्ति मञ्ञमाना ‘‘पुरेपटिग्गहित’’न्ति पाठं पटिक्खिपन्ति. केसुचि ‘‘पुरेभत्तं पटिग्गहितं वा’’ति लिखन्ति, तं सब्बं यथावुत्तनयं अमनसिकरोन्ता विब्भन्तचित्ता एवं करोन्तीति दट्ठब्बं.

इमेसु चतूसु कालिकेसु यावकालिकं मज्झन्हिककालातिक्कमे, यामकालिकं पच्छिमयामातिक्कमे, सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स आपत्तीति वुत्तं. कतरसिक्खापदेन आपत्ति होतीति पुच्छायमाह ‘‘कालयाम’’इच्चादि. तस्सत्थो – यावकालिकं कालातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना विकालेभोजनसिक्खापदेन (पाचि. २४८) आपत्ति होति. यामकालिकं यामातिक्कमे परिभुञ्जन्तस्स ‘‘यो पन भिक्खु सन्निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्ति इमिना सन्निधिसिक्खापदेन (पाचि. २५३) आपत्ति होति. सत्ताहकालिकं सत्ताहातिक्कमे परिभुञ्जन्तस्स ‘‘यानि खो पन तानि गिलानानं भिक्खूनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं, सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि, तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति इमिना भेसज्जसिक्खापदेन (पारा. ६२२) आपत्ति होतीति.

इमानि चत्तारि कालिकानि एकतो संसट्ठानि सम्भिन्नरसानि पुरिमपुरिमकालिकस्स कालवसेन परिभुञ्जितब्बानीति वुत्तं. असम्भिन्नरसानि चे होन्ति, कथं परिभुञ्जितब्बानीति आह ‘‘सचे पना’’तिआदि. तस्सत्थो सुविञ्ञेय्योव.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

चतुकालिकविनिच्छयकथालङ्कारो नाम

अट्ठारसमो परिच्छेदो.

१९. कप्पियभूमिविनिच्छयकथा

१०१. एवं चतुकालिकविनिच्छयं कथेत्वा इदानि कप्पियकुटिविनिच्छयं कथेतुं ‘‘कप्पिया चतुभूमियो’’तिआदिमाह. तत्थ कप्पन्तीति कप्पिया, कप्प सामत्थियेति धातु. भवन्ति एतासु अन्तोवुत्थअन्तोपक्कानीति भूमियो, चतस्सो भूमियो चतुभूमियो, चतस्सो कप्पियकुटियोति अत्थो. कतमा ताति आह ‘‘उस्सावनन्तिका…पे… वेदितब्बा’’ति. कथं विञ्ञायतिच्चाह ‘‘अनुजानामि…पे… वचनतो’’ति. इदं भेसज्जक्खन्धकपाळिं (महाव. २९५) सन्धायाह. तत्थ उद्धं सावना उस्सावना, उस्सावना अन्तो यस्सा कप्पियभूमियाति उस्सावनन्तिका. गावो निसीदन्ति एत्थाति गोनिसादिका, गो-सद्दूपपद नि-पुब्बसद विसरणगत्यावसानेसूति धातु. गहपतीहि दिन्नाति गहपति, उत्तरपदलोपततियातप्पुरिसोयं. कम्मवाचाय सम्मन्नितब्बाति सम्मुतीति एवमिमासं विग्गहो कातब्बो. तत्थाति कप्पियकुटिविनिच्छये. तं पन अवत्वापीति अन्धकट्ठकथायं वुत्तनयं अवत्वापि. पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासु वुत्तनयेन वुत्तेति सेसअट्ठकथासु वुत्तनयेन ‘‘कप्पियकुटिं करोमा’’ति वा ‘‘कप्पियकुटी’’ति वा वुत्ते. साधारणलक्खणन्ति सब्बअट्ठकथानं साधारणं उस्सावनन्तिककुटिकरणलक्खणं. चयन्ति अधिट्ठानं उच्चवत्थुं. यतो पट्ठायाति यतो इट्ठकतो सिलतो मत्तिकापिण्डतो वा पट्ठाय. पठमिट्ठकादीनं हेट्ठा न वट्टन्तीति पठमिट्ठकादीनं हेट्ठाभूमियं पतिट्ठापियमाना इट्ठकादयो भूमिगतिकत्ता ‘‘कप्पियकुटिं करोमा’’ति वत्वा पतिट्ठापेतुं न वट्टन्ति. यदि एवं भूमियं निखणित्वा ठपियमाना थम्भा कस्मा तथा वत्वा पतिट्ठापेतुं वट्टन्तीति आह ‘‘थम्भा पन…पे… वट्टन्ती’’ति.

सङ्घसन्तकमेवाति वासत्थाय कतं सङ्घिकसेनासनं सन्धाय वदति. भिक्खुसन्तकन्ति वासत्थाय एव कतं भिक्खुस्स पुग्गलिकसेनासनं.

१०२. मुखसन्निधीति इमिना अन्तोवुत्थदुक्कटमेव दीपेति.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२९५) पन एवं वुत्तं – तं पन अवत्वापीति पि-सद्देन तथावचनम्पि अनुजानाति. अट्ठकथासूति अन्धकट्ठकथाविरहितासु सेसट्ठकथासु. साधारणलक्खणन्ति अन्धकट्ठकथाय सह सब्बट्ठकथानं समानं. चयन्ति अधिट्ठानं उच्चवत्थुं. यतो पट्ठायाति यतो इट्ठकादितो पट्ठाय चयं आदिं कत्वा भित्तिं उट्ठापेतुकामाति अत्थो. ‘‘थम्भा पन उपरि उग्गच्छन्ति, तस्मा वट्टन्ती’’ति एतेन इट्ठकपासाणा हेट्ठा पतिट्ठापियमानापि यदि चयतो, भूमितो वा एकङ्गुलमत्तम्पि उग्गता तिट्ठन्ति, वट्टन्तीति सिद्धं होति.

आरामोति उपचारसीमापरिच्छिन्नो सकलो विहारो. सेनासनानीति विहारस्स अन्तो तिणकुटिआदिकानि सङ्घस्स निवासगेहानि. विहारगोनिसादिका नामाति सेनासनगोनिसादिका नाम. सेनासनानि हि सयं परिक्खित्तानिपि आरामपरिक्खेपाभावेन ‘‘गोनिसादिका’’ति वुत्ता. ‘‘उपड्ढपरिक्खित्तोपी’’ति इमिना ततो ऊनपरिक्खित्तो येभुय्येन अपरिक्खित्तो नाम, तस्मा अपरिक्खित्तसङ्खमेव गच्छतीति दस्सेति. एत्थाति उपड्ढादिपरिक्खित्ते. कप्पियकुटि लद्धुं वट्टतीति गोनिसादिकाय अभावेन सेसकप्पियकुटीसु तीसु या काचि कप्पियकुटि कातब्बाति अत्थो.

तेसं गेहानीति एत्थ भिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्बं. विहारं ठपेत्वाति उपसम्पन्नानं वासत्थाय कतं गेहं ठपेत्वाति अत्थो. गेहन्ति निवासगेहं. तदञ्ञं पन उपोसथागारादि सब्बं अनिवासगेहं चतुकप्पियभूमिविमुत्ता पञ्चमी कप्पियभूमि. सङ्घसन्तकेपि हि एतादिसे गेहे सुट्ठु परिक्खित्तारामट्ठेपि अब्भोकासे विय अन्तोवुत्थादिदोसो नत्थि. येन केनचि छन्ने परिच्छन्ने च सहसेय्यप्पहोनके भिक्खुस्स, सङ्घस्स वा निवासगेहे अन्तोवुत्थादिदोसो, न अञ्ञत्थ. तेनाह ‘‘यं पना’’तिआदि. तत्थ ‘‘सङ्घिकं वा पुग्गलिकं वा’’ति इदं किञ्चापि भिक्खुभिक्खुनीनं सामञ्ञतो वुत्तं भिक्खूनं पन सङ्घिकं पुग्गलिकञ्च भिक्खुनीनं, तासं सङ्घिकं पुग्गलिकञ्च भिक्खूनं गिहिसन्तकट्ठाने तिट्ठतीति वेदितब्बं.

मुखसन्निधीति अन्तोसन्निहितदोसो हि मुखप्पवेसननिमित्तं आपत्तिं करोति, नाञ्ञथा, तस्मा ‘‘मुखसन्निधी’’ति (वि. वि. टी. महावग्ग २.२९५) वुत्तोति.

तत्थ तत्थ खण्डा होन्तीति उपड्ढतो अधिकं खण्डा होन्ति. सब्बस्मिं छदने विनट्ठेति तिणपण्णादिवस्सपरित्तायके छदने विनट्ठे. गोपानसीनं पन उपरि वल्लीहि बद्धदण्डेसु ठितेसुपि जहितवत्थुका होन्ति एव. पक्खपासकमण्डलन्ति एकस्मिं पस्से तिण्णं गोपानसीनं उपरि ठिततिणपण्णादिछदनं वुच्चति.

१०३. ‘‘अनुपसम्पन्नस्स दत्वा तस्सा’’तिआदिना अकप्पियकुटियं वुत्थम्पि अनुपसम्पन्नस्स दिन्ने कप्पियं होति, सापेक्खदानञ्चेत्थ वट्टति, पटिग्गहणं विय न होतीति दस्सेति. अन्तोपक्कसामंपक्केसु पन ‘‘न, भिक्खवे, अन्तोवुत्थं अन्तोपक्कं सामंपक्कं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति दुक्कटस्स. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति तिण्णं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति द्विन्नं दुक्कटानं. अन्तो चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं अन्तोपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं सामंपक्कं, तञ्चे परिभुञ्जेय्य, आपत्ति दुक्कटस्स. बहि चे, भिक्खवे, वुत्थं बहिपक्कं अञ्ञेहि पक्कं, तञ्चे परिभुञ्जेय्य, अनापत्ती’’ति (महाव. २७४) वचनतो एकं तिरापत्तिकं, तीणि दुरापत्तिकानि, तीणि एकापत्तिकानि, एकं अनापत्तिकन्ति अट्ठ होन्ति. तत्थ अन्तोवुत्थन्ति अकप्पियकुटियं वुत्थं. अन्तोपक्केपि एसेव नयो. सामंपक्कन्ति यं किञ्चि आमिसं भिक्खुस्स पचितुं न वट्टति. तत्थ यं वत्तब्बं, तं अट्ठकथायं वुत्तमेव.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

कप्पियभूमिविनिच्छयकथालङ्कारो नाम

एकूनवीसतिमो परिच्छेदो.

२०. पटिग्गहणविनिच्छयकथा

१०४. एवं कप्पियभूमिविनिच्छयं कथेत्वा इदानि पटिग्गहणविनिच्छयं कथेतुं ‘‘खादनीयादिपटिग्गाहो’’तिआदिमाह. तत्थ खादियतेति खादनीयं, ठपेत्वा पञ्च भोजनानि सब्बस्स अज्झोहरितब्बस्सेतं अधिवचनं. आदिसद्देन भोजनीयं सङ्गण्हाति. पटिग्गहणं सम्पटिच्छनं पटिग्गाहो, खादनीयादीनं पटिग्गाहो खादनीयादिपटिग्गाहो. तेनाह ‘‘अज्झोहरितब्बस्स यस्स कस्सचि खादनीयस्स वा भोजनीयस्स वा पटिग्गहण’’न्ति. पञ्चसु अङ्गेसु उच्चारणमत्तन्ति उक्खिपनमत्तं, इमिना पटिग्गहितब्बभारस्स पमाणं दस्सेति. तेनेव तादिसेन पुरिसेन अनुक्खिपनीयवत्थुस्मिं पटिग्गहणं न रुहतीति दीपेति. ‘‘हत्थपासो’’ति इमिना आसन्नभावं. तेनेव च दूरे ठत्वा अभिहरन्तस्स पटिग्गहणं न रुहतीति दीपेति. अभिहारोति परिणामितभावो, तेन च तत्रट्ठकादीसु न रुहतीति दीपेति. ‘‘देवो वा’’तिआदिना दायकतो पयोगत्तयं दस्सेति. ‘‘तञ्चे’’तिआदिना पटिग्गाहकतो पयोगद्वयं दस्सेति.

इदानि तेसु पञ्चसु अङ्गेसु हत्थपासस्स दुराजानताय तं दस्सेतुमाह ‘‘तत्थि’’च्चादि. तत्थ अड्ढतेय्यहत्थो हत्थपासो नामाति योजना. ‘‘तस्स ओरिमन्तेना’’ति इमिना आकासे उजुं ठत्वा परेन उक्खित्तं गण्हन्तस्सापि आसन्नङ्गभूतपादतलतो पट्ठाय हत्थपासो परिच्छिन्दितब्बो, न सीसतो पट्ठायाति दस्सेति. तत्थ ‘‘ओरिमन्तेना’’ति इमस्स हेट्ठिमन्तेनाति अत्थो गहेतब्बो.

एत्थ च पवारणसिक्खापदट्ठकथायं (पाचि. अट्ठ. २३८-२३९) ‘‘सचे पन भिक्खु निसिन्नो होति, आसन्नस्स पच्छिमन्ततो पट्ठाया’’तिआदिना पटिग्गाहकानं आसन्नङ्गस्स पारिमन्ततो पट्ठाय परिच्छेदस्स दस्सितत्ता इधापि आकासे ठितस्स पटिग्गाहकस्स आसन्नङ्गभूतपादतलस्स पारिमन्तभूततो पण्हिपरियन्तस्स हेट्ठिमतलतो पट्ठाय, दायकस्स पन ओरिमन्तभूततो पादङ्गुलस्स हेट्ठिमपरियन्ततो पट्ठाय हत्थपासो परिच्छिन्दितब्बोति दट्ठब्बं. इमिनाव नयेन भूमियं निपज्जित्वा उस्सीसके निसिन्नस्स हत्थतो पटिग्गण्हन्तस्सापि आसन्नसीसङ्गस्स पारिमन्तभूततो गीवन्ततो पट्ठायेव हत्थपासो मिनितब्बो, न पादतलतो पट्ठाय. एवं निपज्जित्वा दानेपि यथानुरूपं वेदितब्बं. ‘‘यं आसन्नतरं अङ्ग’’न्ति (पाचि. अट्ठ. २३८-२३९) हि वुत्तं. अकल्लकोति गिलानो सहत्था परिभुञ्जितुं असक्कोन्तो मुखेन पटिग्गण्हाति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘अकल्लकोति गिलानो गहेतुं वा’’ति एत्तकमेव वुत्तं, एतेन अकल्लकोति गिलानो वा अथ वा गहेतुं अकल्लको असमत्थोति अत्थो दस्सितो. तेनाह ‘‘सचेपि नत्थुकरणियं दीयमानं नासापुटेन अकल्लको वा मुखेन पटिग्गण्हाती’’ति.

१०५. एकदेसेनापीति अङ्गुलिया फुट्ठमत्तेन.

तञ्चे पटिग्गण्हाति, सब्बं पटिग्गहितमेवाति वेणुकोटियं बन्धित्वा ठपितत्ता. सचे भूमियं ठितमेव घटं दायकेन हत्थपासे ठत्वा ‘‘घटं दस्सामी’’ति दिन्नं वेणुकोटिया गहणवसेन पटिग्गण्हाति, उभयकोटिबद्धं सब्बम्पि पटिग्गहितमेव होति. भिक्खुस्स हत्थे अपीळेत्वा पकतिया पीळियमानं उच्छुरसं सन्धाय ‘‘गण्हथा’’ति वुत्तत्ता ‘‘अभिहारो न पञ्ञायती’’ति वुत्तं, हत्थपासे ठितस्स पन भिक्खुस्स अत्थाय पीळियमानं उच्छुतो पग्घरन्तं रसं गण्हितुं वट्टति. दोणिकाय सयं पग्घरन्तं उच्छुरसं मज्झे आवरित्वा विस्सज्जितम्पि गण्हितुं वट्टति. पटिग्गहणसञ्ञायाति ‘‘मञ्चादिना पटिग्गहेस्सामी’’ति उप्पादितसञ्ञाय, इमिना ‘‘पटिग्गण्हामी’’ति वाचाय वत्तब्बकिच्चं नत्थीति दस्सेति.

यत्थ कत्थचि अट्ठकथासु, पदेसेसु वा. असंहारिमे फलकेति थाममज्झिमेन असंहारिये. ‘‘तिन्तिणिकादिपण्णेसूति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्ब’’न्ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.२६५) वुत्तं. पोराणटीकायम्पि तथेव वुत्तं, तदेतं विचारेतब्बं. अट्ठकथायञ्हि ‘‘भूमियं अत्थतेसु सुखुमेसु तिन्तिणिकादिपण्णेसु पटिग्गहणं न रुहती’’ति वुत्तं. तं तिन्तिणिकादिपण्णानं सुखुमत्ता तत्थ ठपितआमिसस्स असण्ठहनतो भूमियं ठपितसदिसत्ता ‘‘न रुहती’’ति वुत्तं, तिन्तिणिकादिसाखासु ठपितेपि एवमेव सिया, तस्मा ‘‘साखासु पटिग्गहणं रुहती’’ति वचनं अयुत्तं विय दिस्सति. अट्ठकथायं ‘‘न रुहती’’ति किरियापदस्स ‘‘कस्मा’’ति हेतुपरियेसने सति न अञ्ञं परियेसितब्बं, ‘‘सुखुमेसू’’ति वुत्तं विसेसनपदंयेव हेतुमन्तविसेसनं भवति, तस्मा तिन्तिणिकपण्णादीसु पटिग्गहणं न रुहति, कस्मा? तेसं सुखुमत्ता. अञ्ञेसु पन पदुमिनीपण्णादीसु रुहति, कस्मा? तेसं ओळारिकत्ताति हेतुफलसम्बन्धो इच्छितब्बोति दिस्सति, तस्मा ‘‘तदेतं विचारेतब्ब’’न्ति वुत्तं. तथा हि वुत्तं अट्ठकथायं ‘‘न हि तानि सन्धारेतुं समत्थानीति महन्तेसु पन पदुमिनीपण्णादीसु रुहती’’ति.

१०६. पुञ्छित्वा पटिग्गहेत्वाति पुञ्छितेपि रजनचुण्णासङ्काय सति पटिग्गहणत्थाय वुत्तं, नासति. तं पनाति पतितरजं अप्पटिग्गहेत्वा उपरि गहितपिण्डपातं. अनापत्तीति दुरूपचिण्णादिदोसो नत्थि. पुब्बाभोगस्स अनुरूपवसेन ‘‘अनुपसम्पन्नस्स दत्वा…पे… वट्टती’’ति वुत्तं. यस्मा पन तं ‘‘अञ्ञस्स दस्सामी’’ति चित्तुप्पादमत्तेन परसन्तकं न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्जितुं वट्टति. ‘‘अनुपसम्पन्नस्स दस्सामी’’तिआदिपि विनयदुक्कटस्स परिहाराय वुत्तं, तथा अकत्वा गहितेपि पटिग्गहेत्वा परिभुञ्जतो अनापत्तियेव. भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स देति. कञ्जिकन्ति खीररसादिं यं किञ्चि द्रवं सन्धाय वुत्तं. हत्थतो मोचेत्वा पुन गण्हाति, उग्गहितकं होतीति आह ‘‘हत्थतो अमोचेन्तेनेवा’’ति. आलुळेन्तानन्ति आलोळेन्तानं, अयमेव वा पाठो. आहरित्वा भूमियं ठपितत्ता अभिहारो नत्थीति आह ‘‘पत्तो पटिग्गहेतब्बो’’ति.

१०७. पठमतरं उळुङ्कतो थेवा पत्ते पतन्तीति एत्थ ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति वदन्ति. चरुकेनाति खुद्दकभाजनेन. ‘‘अभिहटत्ताति दीयमानक्खणं सन्धाय वुत्तं. दत्वा अपनयनकाले पन छारिका वा बिन्दूनि वा पतन्ति, पुन पटिग्गहेतब्बं अभिहारस्स विगतत्ता’’ति वदन्ति, तं यथा न पतति, तथा अपनेस्सामीति पटिहरन्ते युज्जति, पकतिसञ्ञाय अपनेन्ते अभिहारो न छिज्जति, सुपतितं. पटिग्गहितमेव हि तं होति. मुखवट्टियापि गहेतुं वट्टतीति अभिहरियमानस्स पत्तस्स मुखवट्टिया उपरिभागे हत्थं पसारेत्वा फुसितुं वट्टति. पादेन पेल्लेत्वाति पादेन ‘‘पटिग्गहेस्सामी’’ति सञ्ञाय अक्कमित्वा. केचीति अभयगिरिवासिनो. वचनमत्तमेवाति पटिबद्धं पटिबद्धपटिबद्धन्ति सद्दमत्तमेव नानं, कायपटिबद्धमेव होति, तस्मा तेसं वचनं न गहेतब्बन्ति अधिप्पायो. एस नयोति ‘‘पटिबद्धपटिबद्धम्पि कायपटिबद्धमेवा’’ति अयं नयो. तथा च तत्थ कायपटिबद्धे तप्पटिबद्धे च थुल्लच्चयमेव वुत्तं.

तेन आहरापेतुन्ति यस्स भिक्खुनो सन्तिकं गतं, तं ‘‘इध नं आनेही’’ति आणापेत्वा तेन आहरापेतुं इतरस्स वट्टतीति अत्थो. तस्माति यस्मा मूलट्ठस्सेव परिभोगो अनुञ्ञातो, तस्मा. तं दिवसं हत्थेन गहेत्वा दुतियदिवसे पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितकपटिग्गहितं होतीति आह ‘‘अनामसित्वा’’ति. अप्पटिग्गहितत्ता ‘‘सन्निधिपच्चया अनापत्ती’’ति वुत्तं. अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होतीति आह ‘‘पटिग्गहेत्वा पन परिभुञ्जितब्ब’’न्ति. ‘‘न ततो परन्ति तदहेव सामं अप्पटिग्गहितं सन्धाय वुत्तं, तदहेव पटिग्गहितं पन पुनदिवसादीसु अप्पटिग्गहेत्वापि परिभुञ्जितुं वट्टती’’ति वदन्ति.

१०८. खीयन्तीति खयं गच्छन्ति, तेसं चुण्णेहि थुल्लच्चयअप्पटिग्गहणापत्तियो न होन्तीति अधिप्पायो. सत्थकेनाति पटिग्गहितसत्थकेन. नवसमुट्ठितन्ति एतेनेव उच्छुआदीसु अभिनवलग्गत्ता अब्बोहारिकं न होतीति दस्सेति. एसेव नयोति सन्निधिदोसादिं सन्धाय वदति. तेनाह ‘‘न ही’’तिआदि. कस्मा पनेत्थ उग्गहितपच्चया, सन्निधिपच्चया वा दोसो न सियाति आह ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति. इमिना च बाहिरपरिभोगत्थं सामं गहेत्वा वा अनुपसम्पन्नेन दिन्नं वा परिहरितुं वट्टतीति दीपेति, तस्मा पत्तसम्मक्खनादिअत्थं सामं गहेत्वा परिहरिततेलादिं सचे परिभुञ्जितुकामो होति, पटिग्गहेत्वा परिभुञ्जन्तस्स अनापत्ति. अब्भन्तरपरिभोगत्थं पन सामं गहितं पटिग्गहेत्वा परिभुञ्जन्तस्स उग्गहितपटिग्गहणं होति, अप्पटिग्गहेत्वा परिभुञ्जन्तस्स अदिन्नमुखद्वारापत्ति होति. अब्भन्तरपरिभोगत्थमेव अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सिङ्गीलोणकप्पो विय सन्निधिपच्चया आपत्ति होति. केचि पन ‘‘थाममज्झिमस्स पुरिसस्स उच्चारणमत्तं होतीतिआदिना वुत्तपञ्चङ्गसम्पत्तिया पटिग्गहणस्स रुहणतो बाहिरपरिभोगत्थम्पि सचे अनुपसम्पन्नेहि दिन्नं गण्हाति, पटिग्गहितमेवा’’ति वदन्ति. एवं सति इध बाहिरपरिभोगत्थं अनुपसम्पन्नेन दिन्नं गहेत्वा परिहरन्तस्स सन्निधिपच्चया आपत्ति वत्तब्बा सिया. ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति च न वत्तब्बं, तस्मा बाहिरपरिभोगत्थं गहितं पटिग्गहितं नाम न होतीति वेदितब्बं.

यदि एवं पञ्चसु पटिग्गहणङ्गेसु ‘‘परिभोगत्थाया’’ति विसेसनं वत्तब्बन्ति? न वत्तब्बं. पटिग्गहणञ्हि परिभोगत्थमेव होतीति ‘‘परिभोगत्थाया’’ति विसुं अवत्वा ‘‘तञ्चे भिक्खु कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती’’ति एत्तकमेव वुत्तं. अपरे पन ‘‘सतिपि पटिग्गहणे ‘न हि तं परिभोगत्थाय परिहरन्ती’ति इध अपरिभोगत्थाय परिहरणे अनापत्ति वुत्ता’’ति वदन्ति. तेन च पटिग्गहणङ्गेसु पञ्चसु समिद्धेसु अज्झोहरितुकामताय गहितमेव पटिग्गहितं नाम होति अज्झोहरितब्बेसुयेव पटिग्गहणस्स अनुञ्ञातत्ताति दस्सेति. तथा बाहिरपरिभोगत्थाय गहेत्वा ठपिततेलादिं अज्झोहरितुकामताय सति पटिग्गहेत्वा परिभुञ्जितुं वट्टतीति दस्सेति. उदुक्खलमुसलादीनि खीयन्तीति एत्थ उदुक्खलमुसलानं खयेन पिसितकोट्टितभेसज्जेसु सचे आगन्तुकवण्णो पञ्ञायति, न वट्टति. सुद्धं उदकं होतीति रुक्खसाखादीहि गळित्वा पतनउदकं सन्धाय वुत्तं.

१०९. पत्तो वास्स पटिग्गहेतब्बोति एत्थापि पत्तगतं छुपित्वा देन्तस्स हत्थे लग्गेन आमिसेन दोसाभावत्थं पत्तपटिग्गहणन्ति अब्भन्तरपरिभोगत्थमेव पत्तपटिग्गहणं वेदितब्बं. यं सामणेरस्स पत्ते पतति…पे… पटिग्गहणं न विजहतीति एत्थ पुनप्पुनं गण्हन्तस्स अत्तनो पत्ते पक्खित्तमेव अत्तनो सन्तकन्ति सन्निट्ठानकरणतो हत्थगतं पटिग्गहणं न विजहति. परिच्छिन्दित्वा दिन्नं पन गण्हन्तस्स गहणसमयेयेव अत्तनो सन्तकन्ति सन्निट्ठानस्स कतत्ता हत्थगतं पटिग्गहणं विजहति. केसञ्चि अत्थाय भत्तं पक्खिपतीति एत्थ अनुपसम्पन्नस्स अत्थाय पक्खिपन्तेपि आगन्त्वा गण्हिस्सतीति सयमेव पक्खिपित्वा ठपनतो पटिग्गहणं न विजहति. अनुपसम्पन्नस्स हत्थे पक्खित्तं पन अनुपसम्पन्नेनेव ठपितं नाम होतीति पटिग्गहणं विजहति परिच्चत्तभावतो. तेन वुत्तं ‘‘सामणेर…पे… परिच्चत्तत्ता’’ति. केसञ्चीतिआदीसु अनुपसम्पन्नानं अत्थाय कत्थचि ठपियमानम्पि हत्थतो मुत्तमत्ते एव पटिग्गहणं न विजहति, अथ खो भाजने पतितमेव पटिग्गहणं विजहति. भाजनञ्च भिक्खुना पुनदिवसत्थाय अपेक्खितमेवाति तग्गतम्पि आमिसं दुद्धोतपत्तगतं विय पटिग्गहणं विजहतीति सङ्काय ‘‘सामणेरस्स हत्थे पक्खिपितब्ब’’न्ति वुत्तन्ति वेदितब्बं. ईदिसेसु हि युत्ति न गवेसितब्बा, वुत्तनयेनेव पटिपज्जितब्बं.

११०. पत्तगता यागूति इमिना पत्तमुखवट्टिया फुट्ठेपि कुटे यागु पटिग्गहिता, उग्गहिता वा न होति भिक्खुनो अनिच्छाय फुट्ठत्ताति दस्सेति. आरोपेतीति हत्थं फुसापेति. पटिग्गहणूपगं भारं नाम थाममज्झिमस्स पुरिसस्स उक्खेपारहं. किञ्चापि अविस्सज्जेत्वाव अञ्ञेन हत्थेन पिदहन्तस्स दोसो नत्थि, तथापि न पिदहितब्बन्ति अट्ठकथापमाणेनेव गहेतब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘न पिदहितब्बन्ति हत्थतो मुत्तं सन्धाय वुत्तं, हत्थगतं पन इतरेन हत्थेन पिदहतो, हत्थतो मुत्तम्पि वा अफुसित्वा उपरि पिधानं पातेन्तस्स न दोसो’’ति वुत्तं.

१११. पटिग्गण्हातीति छायत्थाय उपरि धारियमाना महासाखा येन केनचि छिज्जेय्य, तत्थ लग्गरजं मुखे पातेय्य वाति कप्पियं कारापेत्वा पटिग्गण्हाति.

मच्छिकवारणत्थन्ति एत्थ ‘‘सचेपि साखाय लग्गरजं पत्ते पतति, सुखेन परिभुञ्जितुं सक्काति साखाय पटिग्गहितत्ता अब्भन्तरपरिभोगत्थमेविध पटिग्गहणन्ति मूलपटिग्गहणमेव वट्टती’’ति वुत्तं. अपरे पन ‘‘मच्छिकवारणत्थन्ति वचनमत्तं गहेत्वा बाहिरपरिभोगत्थं गहित’’न्ति वदन्ति. कुण्डकेति महाघटे. तस्मिम्पीति चाटिघटेपि. अनुपसम्पन्नं गाहापेत्वाति तमेव अज्झोहरणीयं भण्डं अनुपसम्पन्नेन गाहापेत्वा.

थेरस्स पत्तं दुतियत्थेरस्साति ‘‘थेरस्स पत्तं मय्हं देथा’’ति तेन अत्तनो परिच्चजापेत्वा दुतियत्थेरस्स देति. तुय्हं यागुं मय्हं देहीति एत्थ एवं वत्वा सामणेरस्स पत्तं गहेत्वा अत्तनोपि पत्तं तस्स देति. एत्थ पनाति ‘‘पण्डितो सामणेरो’’तिआदिपत्तपरिवत्तनकथायं. कारणं उपपरिक्खितब्बन्ति यथा मातुआदीनं तेलादीनि हरन्तो तथारूपे किच्चे अनुपसम्पन्नेन अपरिवत्तेत्वाव परिभुञ्जितुं लभति, एवमिध पत्तपरिवत्तनं अकत्वा परिभुञ्जितुं कस्मा न लभतीति कारणं वीमंसितब्बन्ति अत्थो. एत्थ पन ‘‘सामणेरेहि गहिततण्डुलेसु परिक्खीणेसु अवस्सं अम्हाकं सामणेरा सङ्गहं करोन्तीति चित्तुप्पत्ति सम्भवति, तस्मा तं परिवत्तेत्वाव परिभुञ्जितब्बं. मातापितूनं अत्थाय पन छायत्थाय वा गहणे परिभोगासा नत्थि, तस्मा तं वट्टती’’ति कारणं वदन्ति. तेनेव आचरियबुद्धदत्तत्थेरेनपि वुत्तं –

‘‘मातापितूनमत्थाय, तेलादिं हरतोपि च;

साखं छायादिअत्थाय, इमस्स न विसेसता.

‘‘तस्मा हिस्स विसेसस्स, चिन्तेतब्बं तु कारणं;

तस्स सालयभावं तु, विसेसं तक्कयामह’’न्ति.

इदमेवेत्थ युत्ततरं अवस्सं तथाविधवितक्कुप्पत्तिया सम्भवतो. न हि सक्का एत्थ वितक्कं सोधेतुन्ति. मातादीनं अत्थाय हरणे पन नावस्सं तथाविधवितक्कुप्पत्तीति सक्का वितक्कं सोधेतुं. यत्थ हि वितक्कं सोधेतुं सक्का, तत्थ नेवत्थि दोसो. तेनेव वक्खति ‘‘सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२६५) पन ‘‘एत्थ पनाति पत्तपरिवत्तने. कारणन्ति एत्थ यथा सामणेरा इतो अम्हाकम्पि देन्तीति वितक्को उप्पज्जति, न तथा अञ्ञत्थाति कारणं वदन्ति, तञ्च युत्तं. यस्स पन तादिसो वितक्को नत्थि, तेन अपरिवत्तेत्वापि भुञ्जितुं वट्टती’’ति वुत्तं.

११२. निच्चालेतुन्ति चालेत्वा पासाणसक्खरादिअपनयनं कातुं. उद्धनं आरोपेतब्बन्ति अनग्गिकं उद्धनं सन्धाय वुत्तं. उद्धने पच्चमानस्स आलुळने उपरि अपक्कतण्डुला हेट्ठा पविसित्वा पच्चन्तीति आह ‘‘सामंपाकञ्चेव होती’’ति.

११३. आधारके पत्तो ठपितोति अप्पटिग्गहितामिसो पत्तो पुन पटिग्गहणत्थाय ठपितो. चालेतीति विना कारणं चालेति, सतिपि कारणे भिक्खूनं परिभोगारहं चालेतुं न वट्टति. किञ्चापि ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव. २६४) तादिसे आबाधे अत्तनो अत्थाय आमकमंसपटिग्गहणं अनुञ्ञातं, ‘‘आमकमंसपटिग्गहणा पटिविरतो होती’’ति (दी. नि. १.१०, १९४) च सामञ्ञतो पटिक्खित्तं, तथापि अत्तनो, अञ्ञस्स वा भिक्खुनो अत्थाय अग्गहितत्ता ‘‘सीहविघासादिं…पे… वट्टती’’ति वुत्तं. सक्कोति वितक्कं सोधेतुन्ति ‘‘मय्हम्पि देती’’ति वितक्कस्स अनुप्पन्नभावं सल्लक्खेतुं सक्कोति, ‘‘सामणेरस्स दस्सामी’’ति सुद्धचित्तेन मया गहितन्ति वा सल्लक्खेतुं सक्कोति. सचे पन मूलेपि पटिग्गहितं होतीति एत्थ ‘‘गहेत्वा गते मय्हम्पि ददेय्युन्ति सञ्ञाय सचे पटिग्गहितं होती’’ति वदन्ति.

११४. कोट्ठासे करोतीति ‘‘भिक्खू सामणेरा च अत्तनो अत्तनो अभिरुचितं कोट्ठासं गण्हन्तू’’ति सब्बेसं समके कोट्ठासे करोति. गहितावसेसन्ति सामणेरेहि गहितकोट्ठासतो अवसेसं. गण्हित्वाति ‘‘मय्हं इदं गण्हिस्सामी’’ति गहेत्वा. इध गहितावसेसं नाम तेन गण्हित्वा पुन ठपितं.

पटिग्गहेत्वाति तदहु पटिग्गहेत्वा. तेनेव ‘‘यावकालिकेन यावजीविकसंसग्गे दोसो नत्थी’’ति वुत्तं. सचे पन पुरिमदिवसे पटिग्गहेत्वा ठपिता होति, सामिसेन मुखेन तस्सा वट्टिया धूमं पिवितुं न वट्टति. समुद्दोदकेनाति अप्पटिग्गहितसमुद्दोदकेन.

हिमकरका नाम कदाचि वस्सोदकेन सह पतनका पासाणलेखा विय घनीभूता उदकविसेसा, तेसु पटिग्गहणकिच्चं नत्थि. तेनाह ‘‘उदकगतिका एवा’’ति. यस्मा कतकट्ठि उदकं पसादेत्वा विसुं तिट्ठति, तस्मा ‘‘अब्बोहारिक’’न्ति वुत्तं. इमिना अप्पटिग्गहितापत्तीहि अब्बोहारिकं, विकालभोजनापत्तीहिपि अब्बोहारिकन्ति दस्सेति. लग्गतीति सुक्खे मुखे च हत्थे च मत्तिकावण्णं दस्सेन्तं लग्गति. बहलन्ति हत्थमुखेसु अलग्गनकम्पि पटिग्गहेतब्बं.

वासमत्तन्ति रेणुखीराभावं दस्सेति. पानीयं गहेत्वाति अत्तनोयेव अत्थाय गहेत्वा. सचे पन पीतावसेसकं तत्थेव आकिरिस्सामीति गण्हाति, पुन पटिग्गहणकिच्चं नत्थि. आकिरति, पटिग्गहेतब्बन्ति पुप्फरसस्स पञ्ञायनतो वुत्तं. विक्खम्भेत्वाति वियूहित्वा, अपनेत्वाति अत्थो.

११५. महाभूतेसूति पाणसरीरसन्निस्सितेसु पथवीआदिमहाभूतेसु. सब्बं वट्टतीति अत्तनो परेसञ्च सरीरसन्निस्सितं सब्बं वट्टति, अकप्पियमंसानुलोमताय थुल्लच्चयादिं न जनेतीति अधिप्पायो. पततीति अत्तनो सरीरतो छिज्जित्वा पतति. ‘‘रुक्खतो छिन्दित्वा’’ति वुत्तत्ता मत्तिकत्थाय पथविं खणितुं, अञ्ञम्पि यं किञ्चि मूलपण्णादिविसभेसज्जं छिन्दित्वा छारिकं अकत्वापि अप्पटिग्गहितम्पि परिभुञ्जितुं वट्टतीति दट्ठब्बं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

पटिग्गहणविनिच्छयकथालङ्कारो नाम

वीसतिमो परिच्छेदो.

२१. पवारणाविनिच्छयकथा

११६. एवं पटिग्गहणविनिच्छयं कथेत्वा इदानि पवारणाविनिच्छयं कथेतुं ‘‘पटिक्खेपपवारणा’’तिआदिमाह. तत्थ पटिक्खिपनं पटिक्खेपो, असम्पटिच्छनन्ति अत्थो. पवारियते पवारणा, पटिसेधनन्त्यत्थो. पटिक्खेपसङ्खाता पवारणा पटिक्खेपपवारणा. अथ वा पटिक्खेपवसेन पवारणा पटिक्खेपपवारणा. पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जन्तस्स अञ्ञस्मिं भोजने अभिहटे पटिक्खेपसङ्खाता पवारणाति सम्बन्धो.

११७. यं अस्नातीति यं भुञ्जति. अम्बिलपायासादीसूति आदि-सद्देन खीरपायासादिं सङ्गण्हाति. तत्थ अम्बिलपायासग्गहणेन तक्कादिअम्बिलसंयुत्ता घनयागु वुत्ता. खीरपायासग्गहणेन खीरसंयुत्ता यागु सङ्गय्हति. पवारणं जनेतीति अनतिरित्तभोजनापत्तिनिबन्धनं पटिक्खेपं साधेति. कतोपि पटिक्खेपो अनतिरित्तभोजनापत्तिनिबन्धनो न होति, अकतट्ठानेयेव तिट्ठतीति आह ‘‘पवारणं न जनेती’’ति.

‘‘यागु-सद्दस्स पवारणजनकयागुयापि साधारणत्ता ‘यागुं गण्हथा’ति वुत्तेपि पवारणा होतीति पवारणं जनेतियेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. तं परतो तत्थेव ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ वुत्तकारणेन न समेति. वुत्तञ्हि तत्थ – हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता पवारणा होति. ‘‘भत्तमिस्सकं यागुं आहरित्वा’’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होतीति. तस्मा तत्थ वुत्तनयेनेव खीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्तत्ता यागुयाव तत्थ अभावतो पवारणा होतीति एवमेत्थ कारणं वत्तब्बं. एवञ्हि सति परतो ‘‘येनापुच्छितो, तस्स अत्थिताया’’ति अट्ठकथाय वुत्तकारणेनपि संसन्दति, अञ्ञथा गण्ठिपदेसुयेव पुब्बापरविरोधो आपज्जति, अट्ठकथाय च न समेतीति. सचे…पे… पञ्ञायतीति इमिना वुत्तप्पमाणस्स मच्छमंसखण्डस्स नहारुनो वा सब्भावमत्तं दस्सेति. ताहीति पुथुकाहि.

सालिवीहियवेहि कतसत्तूति येभुय्यनयेन वुत्तं, सत्त धञ्ञानि पन भज्जित्वा कतोपि सत्तुयेव. तेनेवाह ‘‘कङ्गुवरक…पे… सत्तुसङ्गहमेव गच्छती’’ति. सत्तुमोदकोति सत्तुयो पिण्डेत्वा कतो अपक्को सत्तुगुळो. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘सत्तुमोदकोति सत्तुं तेमेत्वा कतो अपक्को, सत्तुं पन पिसित्वा पिट्ठं कत्वा तेमेत्वा पूवं कत्वा पचन्ति, तं न पवारेती’’ति वुत्तं.

पञ्चन्नं भोजनानं अञ्ञतरवसेन विप्पकतभोजनभावस्स उपच्छिन्नत्ता ‘‘मुखे सासपमत्तम्पि…पे… न पवारेती’’ति वुत्तं. ‘‘अकप्पियमंसं पटिक्खिपति, न पवारेती’’ति वचनतो सचे सङ्घिकं लाभं अत्तनो अपापुणन्तं जानित्वा वा अजानित्वा वा पटिक्खिपति, न पवारेति पटिक्खिपितब्बस्सेव पटिक्खित्तत्ता, अलज्जिसन्तकं पटिक्खिपन्तोपि न पवारेति. अवत्थुतायाति अनतिरित्तापत्तिसाधिकाय पवारणाय अवत्थुभावतो. एतेन पटिक्खिपितब्बस्सेव पटिक्खित्तभावं दीपेति. यञ्हि पटिक्खिपितब्बं होति, तस्स पटिक्खेपो आपत्तिया अङ्गं न होतीति तं पवारणाय अवत्थूति वुच्चति.

११८. आसन्नतरं अङ्गन्ति हत्थपासतो बहि ठत्वा ओनमित्वा देन्तस्स सीसं आसन्नतरं होति, तस्स ओरिमन्तेन परिच्छिन्दितब्बं.

उपनामेतीति इमिना कायाभिहारं दस्सेति. अपनामेत्वाति अभिमुखं हरित्वा. इदं भत्तं गण्हाति वदतीति किञ्चि अपनामेत्वा वदति. केवलं वाचाभिहारस्स अनधिप्पेतत्ता गण्हथाति गहेतुं आरद्धं. हत्थपासतो बहि ठितस्स सतिपि दातुकामताभिहारे पटिक्खिपन्तस्स दूरभावेनेव पवारणाय अभावतो थेरस्सपि दूरभावमत्तं गहेत्वा पवारणाय अभावं दस्सेन्तो ‘‘थेरस्स दूरभावतो’’तिआदिमाह, न पन थेरस्स अभिहारसम्भवतो. सचेपि गहेत्वा गतो हत्थपासे ठितो होति, किञ्चि पन अवत्वा आधारट्ठाने ठितत्ता अभिहारो नाम न होतीति ‘‘दूतस्स च अनभिहरणतो’’ति वुत्तं. ‘‘गहेत्वा आगतेन ‘भत्तं गण्हथा’ति वुत्ते अभिहारो नाम होतीति ‘सचे पन गहेत्वा आगतो भिक्खु…पे… पवारणा होती’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘पत्तं किञ्चिपि उपनामेत्वा ‘इमं भत्तं गण्हथा’ति वुत्तन्ति गहेतब्ब’’न्ति वदन्ति, तं युत्तं विय दिस्सति वाचाभिहारस्स इध अनधिप्पेतत्ता.

परिवेसनायाति भत्तग्गे. अभिहटाव होतीति परिवेसकेनेव अभिहटा होति. ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होतीति एत्थ अग्गण्हन्तम्पि पटिक्खिपतो पवारणा होतियेव. कस्मा? दातुकामताय अभिहटत्ता, ‘‘तस्मा सा अभिहटाव होती’’ति हि वुत्तं. तेनेव तीसुपि गण्ठिपदेसु ‘‘दातुकामाभिहारे सति केवलं ‘दस्सामी’ति गहणमेव अभिहारो न होति, ‘दस्सामी’ति गण्हन्तेपि अगण्हन्तेपि दातुकामताभिहारोव अभिहारो होति, तस्मा गहणसमये वा अग्गहणसमये वा तं पटिक्खिपतो पवारणा होती’’ति वुत्तं. इदानि तस्स असति दातुकामताभिहारे गहणसमयेपि पटिक्खिपतो पवारणा न होतीति दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं. कटच्छुना अनुक्खित्तम्पि पुब्बे एव अभिहटत्ता पवारणा होतीति ‘‘अभिहटाव होती’’ति वुत्तं. उद्धटमत्तेति भाजनतो वियोजितमत्ते. द्विन्नं समभारेपीति परिवेसकस्स च अञ्ञस्स च भत्तपच्छिभारग्गहणे सम्भूतेपीति अत्थो.

११९. रसं गण्हथाति एत्थ केवलं मंसरसस्स अपवारणाजनकस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति. मच्छरसन्तिआदीसु मच्छो च रसञ्चाति अत्थसम्भवतो, वत्थुनोपि तादिसत्ता पवारणा होति. ‘‘इदं गण्हथा’’तिपि अवत्वा तुण्हीभूतेन अभिहटं पटिक्खिपतोपि होति एव.

करम्बकोति मिस्सकाधिवचनमेतं. यञ्हि बहूहि मिस्सेत्वा करोन्ति, सो ‘‘करम्बको’’ति वुच्चति, सो सचेपि मंसेन मिस्सेत्वा कतो होति, ‘‘करम्बकं गण्हथा’’ति अपवारणारहस्स नामेन वुत्तत्ता पटिक्खिपतो पवारणा न होति. ‘‘मंसकरम्बकं गण्हथा’’ति वुत्ते पन ‘‘मंसमिस्सकं गण्हथा’’ति वुत्तं होति, तस्मा पवारणाव होति.

१२०. ‘‘उद्दिस्सकत’’न्ति मञ्ञमानोति एत्थ ‘‘वत्थुनो कप्पियत्ता अकप्पियसञ्ञाय पटिक्खेपतोपि अचित्तकत्ता इमस्स सिक्खापदस्स पवारणा होती’’ति वदन्ति. ‘‘हेट्ठा अयागुके निमन्तने उदककञ्जिकखीरादीहि सद्धिं मद्दितं भत्तमेव सन्धाय ‘यागुं गण्हथा’ति वुत्तत्ता पवारणा होति, ‘भत्तमिस्सकं यागुं आहरित्वा’ति एत्थ पन विसुं यागुया विज्जमानत्ता पवारणा न होती’’ति वदन्ति. अयमेत्थ अधिप्पायोति ‘‘येनापुच्छितो’’तिआदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्ति एत्थ एके ताव वदन्ति ‘‘यस्मा यागुमिस्सकं नाम भत्तमेव न होति, खीरादिकम्पि होतियेव, तस्मा करम्बके विय पवारणाय न भवितब्बं, एवञ्च सति ‘यागु बहुतरा वा होति समसमा वा, न पवारेति, यागु मन्दा, भत्तं बहुतरं, पवारेती’ति एत्थ कारणं दुद्दस’’न्ति. केचि पन वदन्ति ‘‘यागुमिस्सकं नाम भत्तं, तस्मा तं पटिक्खिपतो पवारणाय एव भवितब्बं, एवञ्च सति ‘इध पवारणा होति, न होती’ति एत्थ कारणं दुद्दस’’न्ति.

यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘‘मिस्सकं गण्हथा’’ति एत्थापि कारणं दुद्दसमेवाति वेदितब्बं. न हि पवारणप्पहोनकस्स अप्पबहुभावो पवारणाय भावाभावनिमित्तं, किञ्चरहि पवारणाजनकस्स नाम गहणमेवेत्थ पमाणं, तस्मा ‘‘इदञ्च करम्बकेन न समानेतब्ब’’न्तिआदिना यम्पि कारणं वुत्तं, तम्पि पुब्बे वुत्तेन संसन्दियमानं न समेति. यदि हि मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हं सिया, एवं सति यथा ‘‘भत्तमिस्सकं गण्हथा’’ति वुत्ते भत्तं बहुतरं वा समं वा अप्पतरं वा होति, पवारेतियेव, एवं ‘‘मिस्सकं गण्हथा’’ति वुत्तेपि अप्पतरेपि भत्ते पवारणाय भवितब्बं ‘‘मिस्सक’’न्ति भत्तमिस्सकेयेव रुळ्हत्ता. तथा हि ‘‘मिस्सकन्ति भत्तमिस्सकेयेव रुळ्हवोहारत्ता इदं पन भत्तमिस्सकमेवाति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. अथ मिस्सकन्ति भत्तमिस्सके रुळ्हं न होति, मिस्सकभत्तं पन सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्तन्ति. एवम्पि यथा अयागुके निमन्तने खीरादीहि सम्मद्दितं भत्तमेव सन्धाय ‘‘यागुं गण्हथा’’ति वुत्ते पवारणा होति, एवमिधापि मिस्सकभत्तमेव सन्धाय ‘‘मिस्सकं गण्हथा’’ति वुत्ते भत्तं अप्पं वा होतु, बहु वा, पवारणा एव सिया, तस्मा मिस्सकन्ति भत्तमिस्सके रुळ्हं वा होतु, मिस्सकं सन्धाय भासितं वा, उभयथापि पुब्बेनापरं न समेतीति किमेत्थ कारणचिन्ताय. ईदिसेसु पन ठानेसु अट्ठकथापमाणेनेव गन्तब्बन्ति अयं अम्हाकं खन्ति.

विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘उद्दिस्सकतन्ति मञ्ञमानोति एत्थ वत्थुनो कप्पियत्ता ‘पवारितोव होती’ति वुत्तं. तञ्चे उद्दिस्सकतमेव होति, पटिक्खेपो नत्थि. अयमेत्थाधिप्पायोति ‘येनापुच्छितो’तिआदिना वुत्तमेवत्थं सन्धाय वदति. कारणं पनेत्थ दुद्दसन्ति भत्तस्स बहुतरभावे पवारणाय सम्भवकारणं दुद्दसं, अञ्ञथा करम्बकेपि मच्छादिबहुभावे पवारणा भवेय्याति अधिप्पायो. यथा चेत्थ कारणं दुद्दसं, एवं परतो ‘मिस्सकं गण्हथा’ति एत्थापि कारणं दुद्दसमेवाति दट्ठब्बं. यञ्च ‘इदं पन भत्तमिस्सकमेवा’तिआदि कारणं वुत्तं, तम्पि ‘अप्पतरं न पवारेती’ति वचनेन न समेती’’ति एत्तकमेव वुत्तं.

‘‘विसुं कत्वा देतीति भत्तस्स उपरि ठितं रसादिं विसुं गहेत्वा देती’’ति तीसुपि गण्ठिपदेसु वुत्तं. केहिचि पन ‘‘यथा भत्तसित्थं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देती’’ति वुत्तं. तत्थापि कारणं न दिस्सति. यथा हि भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वत्वा यागुमिस्सकं भत्तम्पि देन्तं पटिक्खिपतो पवारणा न होति, एवमिधापि बहुखीररसादीसु भत्तेसु ‘‘खीरं गण्हथा’’तिआदीनि वत्वा दिन्नानि खीरादीनि वा देतु खीरादिमिस्सकं भत्तं वा, उभयथापि पवारणाय न भवितब्बं, तस्मा ‘‘विसुं कत्वा देती’’ति तेनाकारेन देन्तं सन्धाय वुत्तं, न पन भत्तमिस्सकं कत्वा दीयमानं पटिक्खिपतो पवारणा होतीति दस्सनत्थन्ति गहेतब्बं. यदि पन भत्तमिस्सकं कत्वा दीयमाने पवारणा होतीति अधिप्पायेन अट्ठकथायं ‘‘विसुं कत्वा देती’’ति वुत्तं, एवं सति अट्ठकथायेवेत्थ पमाणन्ति गहेतब्बं, न पन कारणन्तरं गवेसितब्बं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.२३८-२३९) पन ‘‘विसुं कत्वा देतीति ‘रसं गण्हथा’तिआदिना वाचाय विसुं कत्वा देतीति अत्थो गहेतब्बो, न पन कायेन रसादिं वियोजेत्वाति तथा अवियोजितेपि पटिक्खिपतो पवारणाय असम्भवतो अपवारणापहोनकस्स नामेन वुत्तत्ता भत्तमिस्सकयागुं आहरित्वा ‘यागुं गण्हथा’ति वुत्तट्ठानादीसु विय, अञ्ञथा एत्थ यथा पुब्बापरं न विरुज्झति, तथा अधिप्पायो गहेतब्बो’’ति वुत्तं.

नावा वा सेतु वातिआदिम्हि नावादिअभिरुहनादिक्खणे किञ्चि ठत्वापि अभिरुहनादिकातब्बत्तेपि गमनतप्परताय ठानं नाम न होति, जनसम्मद्देन पन अनोकासादिभावेन ठातुं न वट्टति. अचालेत्वाति वुत्तट्ठानतो अञ्ञस्मिं पीठप्पदेसे वा उद्धं वा अपेल्लेत्वा, तस्मिं एव पन ठाने परिवत्तेतुं लभति. तेनाह ‘‘येन पस्सेना’’तिआदि. सचे उक्कुटिकं निसिन्नो पादे अमुञ्चित्वापि भूमियं निसीदति, इरियापथं विकोपेन्तो नाम होतीति उक्कुटिकासनं अविकोपेत्वा सुखेन निसीदितुं ‘‘तस्स पन हेट्ठा…पे… निसीदनकं दातब्ब’’न्ति वुत्तं. ‘‘आसनं अचालेत्वाति पीठे फुट्ठोकासतो आनिसदमंसं अमोचेत्वा अनुट्ठहित्वाति वुत्तं होति. अदिन्नादाने विय ठानाचावनं न गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं.

१२१. अकप्पियकतन्ति एत्थ अकप्पियकतस्सेव अनतिरित्तभावतो कप्पियं अकारापेत्वा तस्मिं पत्ते पक्खित्तं मूलफलादियेव अतिरित्तं न होति, अकप्पियभोजनं वा कुलदूसनादिना उप्पन्नं. सेसं पन पत्तपरियापन्नं अतिरित्तमेव होति, परिभुञ्जितुं वट्टति, तं पन मूलफलादिं परिभुञ्जितुकामेन ततो नीहरित्वा कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारापेत्वा परिभुञ्जितब्बं.

१२२. सो पुन कातुं न लभतीति तस्मिंयेव भाजने करियमानं पठमं कतेन सद्धिं कतं होतीति पुन सोयेव कातुं न लभति, अञ्ञो लभति. अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति. तेनाह ‘‘येन अकतं, तेन कातब्बं, यञ्च अकतं, तं कातब्ब’’न्ति. तेनापीति एत्थ पि-सद्दो न केवलं अञ्ञेनेवाति इममत्थं दीपेति. एवं कतन्ति अञ्ञस्मिं भाजने कतं.

पेसेत्वाति अनुपसम्पन्नस्स हत्थे पेसेत्वा. इमस्स विनयकम्मभावतो ‘‘अनुपसम्पन्नस्स हत्थे ठितं न कातब्ब’’न्ति वुत्तं.

सचे पन आमिससंसट्ठानीति एत्थ सचे मुखगतेनापि अनतिरित्तेन आमिसेन संसट्ठानि होन्ति, पाचित्तियमेवाति वेदितब्बं, तस्मा पवारितेन भोजनं अतिरित्तं कारापेत्वा भुञ्जन्तेनपि यथा अकतेन मिस्सं न होति, एवं मुखञ्च हत्थञ्च सुद्धं कत्वा भुञ्जितब्बं. किञ्चापि अपवारितस्स पुरेभत्तं यामकालिकादीनि आहारत्थाय परिभुञ्जतोपि अनापत्ति, पवारितस्स पन पवारणमूलकं दुक्कटं होतियेवाति ‘‘यामकालिकं…पे… अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्सा’’ति पाळियं (पाचि. २४०) वुत्तं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

पटिक्खेपपवारणाविनिच्छयकथालङ्कारो नाम

एकवीसतिमो परिच्छेदो.

२२. पब्बज्जाविनिच्छयकथा

१२३. एवं पटिक्खेपपवारणाविनिच्छयं कथेत्वा इदानि पब्बज्जाविनिच्छयं कथेतुं ‘‘पब्बज्जाति एत्थ पना’’त्यादिमाह. तत्थ पठमं वजितब्बाति पब्बज्जा, उपसम्पदातो पठमं उपगच्छितब्बाति अत्थो. प-पुब्ब वज गतिम्हीति धातु. कुलपुत्तन्ति आचारकुलपुत्तं सन्धाय वदति. ये पुग्गला पटिक्खित्ता, ते वज्जेत्वाति सम्बन्धो. पब्बज्जादोसविरहितोति पब्बज्जाय अन्तरायकरेहि पञ्चाबाधादिदोसेहि विरहितो. नखपिट्ठिप्पमाणन्ति एत्थ कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता. ‘‘तञ्चे नखपिट्ठिप्पमाणम्पि वड्ढनपक्खे ठितं होति, न पब्बाजेतब्बोति इमिना सामञ्ञलक्खणं दस्सितं, तस्मा यत्थ कत्थचि सरीरावयवेसु नखपिट्ठिप्पमाणं वड्ढनकपक्खे ठितं चे, न वट्टतीति सिद्धं. एवञ्च सति नखपिट्ठिप्पमाणम्पि अवड्ढनकपक्खे ठितं चे, सब्बत्थ वट्टतीति आपन्नं, तञ्च न सामञ्ञतो अधिप्पेतन्ति पदेसविसेसेयेव नियमेत्वा दस्सेन्तो ‘सचे पना’तिआदिमाह. सचे हि अविसेसेन नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं वट्टेय्य, ‘निवासनपारुपनेहि पकतिपटिच्छन्नट्ठाने’ति पदेसनियमं न करेय्य, तस्मा निवासनपारुपनेहि पकतिपटिच्छन्नट्ठानतो अञ्ञत्थ नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितम्पि न वट्टतीति सिद्धं. नखपिट्ठिप्पमाणतो खुद्दकतरं पन अवड्ढनकपक्खे वा वड्ढनकपक्खे वा ठितं होतु, वट्टति नखपिट्ठिप्पमाणतो खुद्दकतरस्स वड्ढनकपक्खे अवड्ढनकपक्खे वा ठितस्स मुखादीसुयेव पटिक्खित्तत्ता’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८८) वुत्तं.

विमतिविनोदनियं (वि. वि. टी. महावग्ग ८८-८९) पन ‘‘पटिच्छन्नट्ठाने नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं होति, वट्टतीति वुत्तत्ता अप्पटिच्छन्नट्ठाने तादिसम्पि न वट्टति, पटिच्छन्नट्ठानेपि च वड्ढनकपक्खे ठितं न वट्टतीति सिद्धमेव होति. पाकटट्ठानेपि पन नखपिट्ठिप्पमाणतो ऊनतरं अवड्ढनकं वट्टतीति ये गण्हेय्युं, तेसं तं गहणं पटिसेधेतुं ‘मुखे पना’तिआदि वुत्त’’न्ति वुत्तं. गोधा…पे… न वट्टतीति इमिना तादिसोपि रोगो कुट्ठेयेव अन्तोगधोति दस्सेति. गण्डेपि इमिना नयेन विनिच्छयो वेदितब्बो. तत्थ पन मुखादीसु कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति विसुं न दस्सितो. ‘‘अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितेपि न वट्टती’’ति एत्तकमेव हि तत्थ वुत्तं, तथापि कुट्ठे वुत्तनयेन मुखादीसु कोलट्ठिप्पमाणतो खुद्दकतरोपि गण्डो न वट्टतीति विञ्ञायति, तस्मा अवड्ढनकपक्खे ठितेपीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो, तेन कोलट्ठिमत्ततो खुद्दकतरोपि न वट्टतीति अयमत्थो दस्सितोयेवाति अम्हाकं खन्ति. पकतिवण्णे जातेति रोगहेतुकस्स विकारवण्णस्स अभावं सन्धाय वुत्तं.

कोलट्ठिमत्तकोति बदरट्ठिप्पमाणो. ‘‘सञ्जातछविं कारेत्वा’’ति पाठो, विज्जमानछविं कारेत्वाति अत्थो. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८८-८९) पन ‘‘सच्छविं कारेत्वाति विज्जमानछविं कारेत्वाति अत्थो, सञ्छविन्ति वा पाठो, सञ्जातछअन्ति अत्थो. गण्डादीसु वूपसन्तेसुपि तं ठानं विवण्णम्पि होति, तं वट्टती’’ति वुत्तं.

पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमपुप्फदलवण्णं. कुट्ठे वुत्तनयेनेवाति ‘‘पटिच्छन्नट्ठाने अवड्ढनकं वट्टति, अञ्ञत्थ न किञ्चि वट्टती’’ति वुत्तनयं दस्सेति. सोसब्याधीति खयरोगो. यक्खुम्मादोति कदाचि आगन्त्वा भूमियं पातेत्वा हत्थमुखादिकं अवयवं भूमियं घंसनको यक्खोव रोगो.

१२४. महामत्तोति महतिया इस्सरियमत्ताय समन्नागतो. ‘‘न दानाहं देवस्स भटो’’ति आपुच्छतीति रञ्ञा एव दिन्नं ठानन्तरं सन्धाय वुत्तं. यो पन राजकम्मिकेहि अमच्चादीहि ठपितो, अमच्चादीनं एव वा भटो होति, तेन तं तं अमच्चादिम्पि आपुच्छितुं वट्टतीति.

१२५. ‘‘धजबन्धो’’ति वुत्तत्ता अपाकटचोरो पब्बाजेतब्बोति विञ्ञायति. तेन वक्खति ‘‘ये पन अम्बलबुजादिचोरका’’तिआदि. एवं जानन्तीति ‘‘सीलवा जातो’’ति जानन्ति.

१२६. भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा. छिन्दित्वाति सङ्खलिकबन्धनं छिन्दित्वा. मुञ्चित्वाति रज्जुबन्धनं मुञ्चित्वा. विवरित्वाति गामबन्धनादीसु गामद्वारादीनि विवरित्वा. अपस्समानानं वा पलायतीति पुरिसगुत्तियं पुरिसानं गोपकानं अपस्समानानं पलायति.

१२९. पुरिमनयेनेवाति ‘‘कसाहतो कतदण्डकम्मो’’ति एत्थ वुत्तनयेनेव.

१३०. पलातोपीति इणस्सामिकानं आगमनं ञत्वा भयेन पलातोपि इणायिको. गीवा होति इणायिकभावं ञत्वा अनादरेन इणमुत्तके भिक्खुभावे पवेसितत्ता.

उपड्ढुपड्ढन्ति थोकं थोकं. दातब्बमेवाति इणायिकेन धनं सम्पज्जतु वा, मा वा, दाने सउस्साहेनेव भवितब्बं, अञ्ञेहि च भिक्खूहि ‘‘मा धुरं निक्खिपाही’’ति वत्वा सहायकेहि भवितब्बन्ति दस्सेति. धुरनिक्खेपेन हिस्स भण्डग्घेन कारेतब्बता सियाति.

१३१. दासचारित्तं आरोपेत्वा कीतोति इमिना दासभावपरिमोचनत्थाय कीतं निवत्तेति. तादिसो हि धनक्कीतोपि अदासो एव. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देसचारित्तन्ति सावनपण्णारोपनादिकं तं तं देसचारित्त’’न्ति वुत्तं. तत्थ तत्थ चारित्तवसेनाति तस्मिं तस्मिं जनपदे दासपण्णज्झापनादिना अदासकरणनियामेन. अभिसेकादीसु सब्बबन्धनानि मोचापेन्ति, तं सन्धाय ‘‘सब्बसाधारणेना’’ति वुत्तं.

सचे सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो ‘‘मयम्पि वण्णदासियो होमा’’ति अत्तनो रक्खणत्थाय सयमेव राजूनं दासिपण्णे अत्तनो नामं लिखापेन्ति, तासं पुत्तापि राजदासाव होन्ति, तस्मा ते पब्बाजेतुं न वट्टति. तेहि अदिन्ना न पब्बाजेतब्बाति यत्तका तेसं सामिनो, तेसु एकेन अदिन्नेपि न पब्बाजेतब्बा. भुजिस्से कत्वा पन पब्बाजेतुं वट्टतीति यस्स विहारस्स ते आरामिका दिन्ना, तस्मिं विहारे सङ्घं ञापेत्वा फातिकम्मेन धनादिं कत्वा भुजिस्से कत्वा पब्बाजेतुं वट्टति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ९७) पन ‘‘देवदासिपुत्ते वट्टतीति लिखितं. ‘आरामिकञ्चे पब्बाजेतुकामो, अञ्ञमेकं दत्वा पब्बाजेतब्ब’न्ति वुत्तं. महापच्चरिवादस्स अयमिध अधिप्पायो, ‘भिक्खुसङ्घस्स आरामिके देमा’ति दिन्नत्ता न ते तेसं दासा, ‘आरामिको च नेव दासो न भुजिस्सो’ति वत्तब्बतो न दासोति लिखितं. तक्कासिञ्चनं सीहळदीपे चारित्तं, ते च पब्बाजेतब्बा सङ्घस्सारामिकत्ता. निस्सामिकं दासं अत्तनापि भुजिस्सं कातुं लभती’’ति वुत्तं.

सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति यथा अदासे करोन्ता तक्केन सीसं धोवित्वा अदासं करोन्ति, एवं आरामिकवचनेन दिन्नत्ता अदासाव तेति अधिप्पायो. ‘तक्कासिञ्चनं पन सीहळदीपे चारित्त’न्ति वदन्ति. नेव पब्बाजेतब्बोति वुत्तन्ति कप्पियवचनेन दिन्नेपि सङ्घस्स आरामिकदासत्ता एवं वुत्त’’न्ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.९७) ‘‘तक्कं सीसे आसित्तकसदिसाव होन्तीति केसुचि जनपदेसु अदासे करोन्ता तक्कं सीसे आसिञ्चन्ति, तेन किर ते अदासा होन्ति, एवमिदम्पि आरामिकवचनेन दिन्नम्पीति अधिप्पायो. तथा दिन्नेपि सङ्घस्स आरामिकदासो एवाति ‘नेव पब्बाजेतब्बो’ति वुत्तं. ‘तावकालिको नाम’ति वुत्तत्ता कालपरिच्छेदं कत्वा वा पच्छापि गहेतुकामताय वा दिन्नं सब्बं तावकालिकमेवाति गहेतब्बं. निस्सामिकदासो नाम यस्स सामिकुलं अञ्ञातिकं मरणेन परिक्खीणं, न कोचि तस्स दायादो, सो पन समानजातिकेहि वा निवासगामवासीहि वा इस्सरेहि वा भुजिस्सो कतोव पब्बाजेतब्बो. देवदासापि दासा एव. ते हि कत्थचि देसे राजदासा होन्ति, कत्थचि विहारदासा वा, तस्मा पब्बाजेतुं न वट्टती’’ति वुत्तं.

सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.९७) पन ‘‘निस्सामिकदासो नाम यस्स सामिका सपुत्तदारा मता होन्ति, न कोचि तस्स परिग्गाहको, सोपि पब्बाजेतुं न वट्टति, तं पन अत्तनापि भुजिस्सं कातुं वट्टति. ये वा पन तस्मिं रट्ठे सामिनो, तेहिपि कारापेतुं वट्टति, ‘देवदासिपुत्तं पब्बाजेतुं वट्टती’ति तीसुपि गण्ठिपदेसु वुत्तं. ‘दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थी’ति वदन्ती’’ति वुत्तं. विमतिविनोदनियं पन ‘‘दासम्पि पब्बाजेत्वा सामिके दिस्वा पटिच्छादनत्थं अपनेन्तो पदवारेन अदिन्नादानापत्तिया कारेतब्बो, दासस्स पन पलायतो अनापत्ती’’ति वुत्तं.

१३२. हत्थच्छिन्नकादिवत्थूसु कण्णमूलेति सकलस्स कण्णस्स छेदं सन्धायाह. कण्णसक्खलिकायाति कण्णचूळिकाय. यस्स पन कण्णावट्टेति हेट्ठा कुण्डलादिठपनछिद्दं सन्धाय वुत्तं. ‘‘तञ्हि सङ्घट्टनक्खमं. अजपदकेति अजपदनासिकट्ठिकोटियं. ततो हि उद्धं न विच्छिन्दितुं सक्का होति. सन्धेतुन्ति अविरूपसण्ठानं सन्धाय वुत्तं, विरूपं पन परिसदूसकं आपादेति.

खुज्जसरीरोति वङ्कसरीरो. ब्रह्मुनो विय उजुकं गत्तं सरीरं यस्स सो ब्रह्मुजुगत्तो, भगवा. अवसेसो सत्तोति इमिना लक्खणेन रहितसत्तो. एतेन ठपेत्वा महापुरिसं चक्कवत्तिञ्च इतरे सत्ता खुज्जपक्खिकाति दस्सेति. येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति, ते कटियं नमन्ता पच्छतो नमन्ति, द्वीसु ठानेसु नमन्ता पुरतो नमन्ति, दीघसरीरा पन एकेन पस्सेन वङ्का होन्ति, एके मुखं उन्नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, एके पुरतो पब्भारा होन्ति, पवेधमाना गच्छन्ति. परिवटुमोति समन्ततो वट्टकायो. एतेन एवरूपा एव वामनका न वट्टन्तीति दस्सेति.

१३३. अट्ठिसिराचम्मसरीरोति अट्ठिसिराचम्ममत्तसरीरो. कूटकूटसीसोति अनेकेसु ठानेसु पिण्डितमंसतं दस्सेतुं आमेडितं कतं. तेनाह ‘‘तालफलपिण्डिसदिसेना’’ति. तालफलानं मञ्जरी पिण्डि नाम. अनुपुब्बतनुकेन सीसेनाति चेतियथूपिका विय कमेन किसेन सीसेन. महावेळुपब्बं विय आदितो पट्ठाय याव परियोसाना अविसमथूलेन सीसेन समन्नागतो नाळिसीसो नाम. कप्पसीसोति गजमत्थकं विय द्विधा भिन्नसीसो. ‘‘कण्णिककेसो वा’’ति इमस्स विवरणं ‘‘पाणकेही’’तिआदि. मक्कटस्सेव नलाटेपि केसानं उट्ठितभावं सन्धायाह ‘‘सीसलोमेही’’तिआदि.

मक्कटभमुकोति नलाटलोमेहि अविभत्तलोमभमुको. अक्खिचक्केहीति अक्खिमण्डलेहि. केकरोति तिरियं पस्सनको. उदकतारकाति ओलोकेन्तानं उदके पटिबिम्बिकच्छाया. उदकबुब्बुळन्ति केचि. अक्खितारकाति अभिमुखे ठितानं छाया. अक्खिभण्डकातिपि वदन्ति. अतिपिङ्गलक्खि मज्जारक्खि. मधुपिङ्गलन्ति मधुवण्णपिङ्गलं. निप्पखुमक्खीति एत्थ पखुम-सद्दो अक्खिदललोमेसु निरुळ्हो, तदभावा निप्पखुमक्खि. अक्खिपाकेनाति अक्खिदलपरियन्तेसु पूतितापज्जनरोगेन.

चिपिटनासिकोति अनुन्नतनासिको. पटङ्गमण्डूको नाम महामुखमण्डूको. भिन्नमुखोति उपक्कमुखपरियोसानो, सब्बदा विवटमुखो वा. वङ्कमुखोति एकपस्से अपक्कम्म ठितहेट्ठिमहनुकट्ठिको. ओट्ठच्छिन्नकोति उभोसु ओट्ठेसु यत्थ कत्थचि जातिया वा पच्छा वा सत्थादिना अपनीतमंसेन ओट्ठेन समन्नागतो. एळमुखोति निच्चपग्घरितलालामुखो.

भिन्नगलोति अवनतगलो. भिन्नउरोति अतिनिन्नउरमज्झो. एवं भिन्नपिट्ठीति. सब्बञ्चेतन्ति ‘‘कच्छुगत्तो’’तिआदिं सन्धाय वुत्तं. एत्थ च विनिच्छयो कुट्ठादीसु वुत्तो एवाति आह ‘‘विनिच्छयो’’तिआदि.

वातण्डिकोति अण्डकेसु वुद्धिरोगेन समन्नागतो, अण्डवातरोगेन उद्धुतबीजण्डकोसेन समन्नागतो वा. यस्स निवासनेन पटिच्छन्नम्पि उण्णतं पकासति, सोव न पब्बाजेतब्बो. विकटोति तिरियं गमनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका बहि निगच्छन्ति. सङ्घट्टोति गच्छतो परिवत्तनपादेहि समन्नागतो, यस्स चङ्कमतो जाणुका अन्तो पविसन्ति. महाजङ्घोति थूलजङ्घो. महापादोति महन्तेन पादतलेन युत्तो. पादवेमज्झेति पिट्ठिपादवेमज्झे. एतेन अग्गपादो च पण्हि च सदिसावाति दस्सेति.

१३४. मज्झे संकुटितपादत्ताति कुण्ठपादताय कारणं दस्सेति, अग्गे संकुटितपादत्ताति कुण्ठपादताय. कुण्ठपादस्सेव चङ्कमनविभावनं ‘‘पिट्ठिपादग्गेन चङ्कमन्तो’’ति. ‘‘पादस्स बाहिरन्तेना’’ति च ‘‘अब्भन्तरन्तेना’’ति च इदं पादतलस्स उभोहि परियन्तेहि चङ्कमनं सन्धाय वुत्तं.

मम्मनन्ति खलितवचनं, यो एकमेवक्खरं चतुपञ्चक्खत्तुं वदति, तस्सेतं अधिवचनं, ठानकरणविसुद्धिया अभावेन अफुट्ठक्खरवचनं. वचनानुकरणेन हि सो ‘‘मम्मनो’’ति वुत्तो. यो च करणसम्पन्नोपि एकमेवक्खरं हिक्कारबहुसो वदति, सोपि इधेव सङ्गय्हति. यो वा पन तं निग्गहेत्वापि अनामेडितक्खरमेव सिथिलं सिलिट्ठवचनं वत्तुं समत्थो, सो पब्बाजेतब्बो. आपत्तितो न मुच्चन्तीति ञत्वा करोन्ताव न मुच्चन्ति. जीवितन्तरायादिआपदासु अरुचिया कायसामग्गिं देन्तस्स अनापत्ति.

१३५. अभब्बपुग्गलकथासु ‘‘यो काळपक्खे इत्थी होति, जुण्हपक्खे पुरिसो, अयं पक्खपण्डको’’ति केचि वदन्ति. अट्ठकथायं पन ‘‘काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहो वूपसम्मती’’ति अपण्डकपक्खे परिळाहवूपसमस्सेव वुत्तत्ता पण्डकपक्खे उस्सन्नपरिळाहता पण्डकभावापत्तीति विञ्ञायतीति वीमंसित्वा युत्ततरं गहेतब्बं. इत्थिभावो पुम्भावो वा नत्थि एतस्साति अभावको. ‘‘तस्मिंयेवस्स पक्खे पब्बज्जा वारिताति एत्थ अपण्डकपक्खे पब्बाजेत्वा पण्डकपक्खे नासेतब्बो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अपण्डकपक्खे पब्बजितो सचे किलेसक्खयं पापुणाति, न नासेतब्बो’’ति वदन्ति, तं तेसं मतिमत्तं. पण्डकस्स हि किलेसक्खयासम्भवतो, खीणकिलेसस्स च पण्डकभावानापत्तितो. अहेतुकपटिसन्धिकथायञ्हि अविसेसेन पण्डकस्स अहेतुकपटिसन्धिता वुत्ता, आसित्तउसूयपक्खपण्डकानञ्च पटिसन्धितो पट्ठायेव पण्डकभावो, न पवत्तियंयेवाति वदन्ति. तेनेव अहेतुकपटिसन्धिनिद्देसे जच्चन्धबधिरादयो विय पण्डको जातिसद्देन विसेसेत्वा न निद्दिट्ठो. चतुत्थपाराजिकसंवण्णनायञ्च (पारा. अट्ठ. २.२३३) अभब्बपुग्गले दस्सेन्तेन पण्डकतिरच्छानगतउभतोब्यञ्जनका तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो, मग्गो पन वारितोति अविसेसतो वुत्तन्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०९) आगतं.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१०९) पन पण्डकवत्थुस्मिं आसित्तउसूयपक्खपण्डका तयोपि पुरिसभावलिङ्गादियुत्ता अहेतुकपटिसन्धिका, ते च किलेसपरियुट्ठानस्स बलवताय नपुंसकपण्डकसदिसत्ता ‘‘पण्डका’’ति वुत्ता, तेसु आसित्तउसूयपण्डकानं द्विन्नं किलेसपरियुट्ठानं योनिसोमनसिकारादीहि वीतिक्कमतो निवारेतुम्पि सक्का, तेन ते पब्बाजेतब्बाति वुत्ता. पक्खपण्डकस्स पन काळपक्खे उम्मादो विय किलेसपरिळाहो अवत्थरन्तो आगच्छति, वीतिक्कमं पत्वा एव च निवत्तति, तस्मा तस्मिं पक्खे सो न पब्बाजेतब्बोति वुत्तो, तदेतं विभागं दस्सेतुं ‘‘यस्स परेस’’न्ति वुत्तं. तत्थ आसित्तस्साति मुखे आसित्तस्स अत्तनोपि असुचिमुच्चनेन परिळाहो वूपसम्मति. उसूयाय उप्पन्नायाति उसूयाय वसेन अत्तनो सेवेतुकामतारागे उप्पन्ने असुचिमुत्तिया परिळाहो वूपसम्मति.

‘‘बीजानि अपनीतानी’’ति वुत्तत्ता बीजेसु ठितेसु निमित्तमत्ते अपनीते पण्डको न होति. भिक्खुनोपि अनाबाधपच्चया तदपनयने थुल्लच्चयमेव, न पण्डकत्तं. बीजेसु पन अपनीतेसु अङ्गजातम्पि रागेन कम्मनियं न होति, पुमभावो विगच्छति, मस्सुआदिपुरिसलिङ्गम्पि उपसम्पदापि विगच्छति, किलेसपरिळाहोपि दुन्निवारवीतिक्कमो होति नपुंसकपण्डकस्स विय, तस्मा ईदिसो उपसम्पन्नोपि नासेतब्बोति वदन्ति. यदि एवं कस्मा बीजुद्धरणे पाराजिकं न पञ्ञत्तन्ति? एत्थ ताव केचि वदन्ति ‘‘पञ्ञत्तमेवेतं भगवता ‘पण्डको भिक्खवे अनुपसम्पन्नो न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’ति वुत्तत्ता’’ति. केचि पन ‘‘यस्मा बीजुद्धरणक्खणे पण्डको न होति, तस्मा तस्मिं खणे पाराजिकं न पञ्ञत्तं. यस्मा पन सो उद्धटबीजो भिक्खु अपरेन समयेन वुत्तनयेन पण्डकत्तं आपज्जति, अभावको होति, उपसम्पदाय अवत्थु, ततो एव चस्स उपसम्पदा विगच्छति, तस्मा एस पण्डकत्तुपगमनकालतो पट्ठाय जातिया नपुंसकपण्डकेन सद्धिं योजेत्वा ‘उपसम्पन्नो नासेतब्बो’ति अभब्बोति वुत्तो, न ततो पुब्बे. अयञ्च किञ्चापि सहेतुको, भावक्खयेन पनस्स अहेतुकसदिसताय मग्गोपि न उप्पज्जती’’ति वदन्ति. अपरे पन ‘‘पब्बज्जतो पुब्बे उपक्कमेन पण्डकभावमापन्नं सन्धाय ‘उपसम्पन्नो नासेतब्बो’ति वुत्तं, उपसम्पन्नस्स पन पच्छा उपक्कमेन उपसम्पदापि न विगच्छती’’ति, तं न युत्तं. यदग्गेन हि पब्बज्जतो पुब्बे उपक्कमेन अभब्बो होति, तदग्गेन पच्छापि होतीति वीमंसित्वा गहेतब्बं.

इत्थत्तादि भावो नत्थि एतस्साति अभावको. पब्बज्जा न वारिताति एत्थ पब्बज्जाग्गहणेनेव उपसम्पदापि गहिता. तेनाह ‘‘यस्स चेत्थ पब्बज्जा वारिता’’तिआदि. तस्मिं येवस्स पक्खे पब्बज्जा वारिताति एत्थ पन अपण्डकपक्खेपि पब्बज्जामत्तमेव लभति, उपसम्पदा पन तदापि न वट्टति, पण्डकपक्खे पन आगतो लिङ्गनासनाय नासेतब्बोति वेदितब्बन्ति वुत्तं.

१३६. उभतोब्यञ्जनमस्स अत्थीति उभतोब्यञ्जनकोति इमिना असमानाधिकरणविसयो बाहिरत्थसमासोयं, पुरिमपदे च विभत्तिअलोपोति दस्सेति. ब्यञ्जनन्ति चेत्थ पुरिसनिमित्तं इत्थिनिमित्तञ्च अधिप्पेतं. अथ उभतोब्यञ्जनकस्स एकमेव इन्द्रियं होति, उदाहु द्वेति? एकमेव होति, न द्वे. कथं विञ्ञायतीति चे? ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति, नो. यस्स वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति, नो’’ति (यम. ३.इन्द्रिययमक.१८८) एकस्मिं सन्ताने इन्द्रियभूतभावद्वयस्स उप्पत्तिया अभिधम्मे पटिसेधितत्ता, तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियन्ति. यदि एवं दुतियब्यञ्जनस्स अभावो आपज्जति इन्द्रियञ्हि ब्यञ्जनस्स कारणं वुत्तं, तञ्च तस्स नत्थीति? वुच्चते – न तस्स इन्द्रियं दुतियब्यञ्जनकारणं. कस्मा? सदा अभावतो. इत्थिउभतोब्यञ्जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति, तथा इतरस्स इतरं. यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य, न पन तिट्ठति, तस्मा वेदितब्बमेतं ‘‘न तस्स तं ब्यञ्जनकारणं, कम्मसहायं पन रागचित्तमेवेत्थ कारण’’न्ति. यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हातीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११६) आगतं.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११६) पन – इत्थिउभतोब्यञ्जनकोति इत्थिन्द्रिययुत्तो, इतरो पन पुरिसिन्द्रिययुत्तो. एकस्स हि भावद्वयं सह न उप्पज्जति यमके (यम. ३.इन्द्रिययमक.१८८) पटिक्खित्तत्ता. दुतियब्यञ्जनं पन कम्मसहायेन अकुसलचित्तेनेव भावरहितं उप्पज्जति. पकतित्थिपुरिसानम्पि कम्ममेव ब्यञ्जनलिङ्गानं कारणं, न भावो तस्स केनचि पच्चयेन पच्चयत्तस्स पट्ठाने अवुत्तत्ता. केवलं भावसहितानंयेव ब्यञ्जनलिङ्गानं पवत्तदस्सनत्थं अट्ठकथासु (ध. स. अट्ठ. ६३२-६३३) ‘‘इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनी’’तिआदिना इन्द्रियस्स ब्यञ्जनकारणत्तेन वुत्तं. इध पन अकुसलबलेन इन्द्रियं विनापि ब्यञ्जनं उप्पज्जतीति वेदितब्बं. उभिन्नम्पि चे तेसं उभतोब्यञ्जनकानं. यदा इत्थिया रागो उप्पज्जति, तदा पुरिसब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नं. यदा पुरिसे रागो उप्पज्जति, तदा इत्थिब्यञ्जनं पाकटं होति, इतरं पटिच्छन्नन्ति आगतं.

१३७. थेय्याय संवासो एतस्साति थेय्यसंवासको. सो च न संवासमत्तस्सेव थेनको इधाधिप्पेतो, अथ खो लिङ्गस्स तदुभयस्स च थेनकोपीति आह ‘‘तयो थेय्यसंवासका’’तिआदि. न यथावुड्ढं वन्दनं सादियतीति यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनं सादियतीति अत्तना मुसावादं कत्वा दस्सितवस्सानुरूपं यथावुड्ढं वन्दनं सादियति. भिक्खुवस्सगणनादिकोति इमिना न एककम्मादिकोव इध संवासो नामाति दस्सेति.

१३८. राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो ‘‘राजभयेन दुब्भिक्खभयेना’’तिआदिना. संवासं नाधिवासेति, याव सो सुद्धमानसोति राजभयादीहि गहितलिङ्गताय सो सुद्धमानसो याव संवासं नाधिवासेतीति अत्थो. यो हि राजभयादिं विना केवलं भिक्खू वञ्चेत्वा तेहि सद्धिं संवसितुकामताय लिङ्गं गण्हाति, सो असुद्धचित्तताय लिङ्गग्गहणेनेव थेय्यसंवासको नाम होति. अयं पन तादिसेन असुद्धचित्तेन भिक्खू वञ्चेतुकामताय अभावतो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होति. तेनेव ‘‘राजभयादीहि गहितलिङ्गानं ‘गिही मं समणोति जानन्तू’ति वञ्चनचित्ते सतिपि भिक्खूनं वञ्चेतुकामताय अभावा दोसो न जातो’’ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘वूपसन्तभयता इध सुद्धचित्तता’’ति वदन्ति, एवञ्च सति सो वूपसन्तभयो याव संवासं नाधिवासेति, ताव थेय्यसंवासको न होतीति अयमत्थो विञ्ञायति. इमस्मिञ्च अत्थे विञ्ञायमाने अवूपसन्तभयस्स संवाससादियनेपि थेय्यसंवासको न होतीति आपज्जेय्य, न च अट्ठकथायं अवूपसन्तभयस्स संवाससादियनेपि अथेय्यसंवासकता दस्सिता. सब्बपासण्डियभत्तानि भुञ्जन्तोति च इमिना अवूपसन्तभयेनपि संवासं असादियन्तेनेव भवितब्बन्ति दीपेति. तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘यस्मा विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्करं, तस्मा ‘सब्बपासण्डियभत्तानि भुञ्जन्तो’ति इदं वुत्त’’न्ति. तस्मा राजभयादीहि गहितलिङ्गतायेवेत्थ सुद्धचित्तताति गहेतब्बं.

सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा वीथिचतुक्कादीसु ठपेत्वा दातब्बभत्तानि. कायपरिहारियानीति कायेन परिहरितब्बानि. अब्भुग्गच्छन्तीति अभिमुखं गच्छन्ति. कम्मन्तानुट्ठानेनाति कसिगोरक्खादिकम्माकरणेन. तदेव पत्तचीवरं आदाय विहारं गच्छतीति चीवरानि निवासनपारुपनवसेन आदाय, पत्तञ्च अंसकूटे लग्गेत्वा विहारं गच्छति.

नापि सयं जानातीति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति वा ‘‘एवं कातुं न लभती’’ति वा ‘‘एवं पब्बजितो समणो नाम न होती’’ति वा न जानाति. यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं पन निदस्सनमत्तं. अनुपसम्पन्नकालेयेवाति इमिना उपसम्पन्नकाले सुत्वा सचेपि नारोचेति, थेय्यसंवासको न होतीति दीपेति.

सिक्खं अप्पच्चक्खाय…पे… थेय्यसंवासको न होतीति इदं भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता न लिङ्गत्थेनको होति, लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको होतीति वुत्तं. एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वाति एत्थापि इदमेव कारणं दट्ठब्बं. परतो ‘‘सामणेरो सलिङ्गे ठितो’’तिआदिना सामणेरस्स वुत्तविधानेसुपि अथेय्यसंवासपक्खे अयमेव नयो. ‘‘भिक्खुनियापि एसेव नयो’’ति वुत्तमेवत्थं ‘‘सापि गिहिभावं पत्थयमाना’’तिआदिना विभावेति.

सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति एतेन गिहिसन्तकं दस्सितं. सामणेरपटिपाटिया…पे… थेय्यसंवासको न होतीति एत्थ किञ्चापि थेय्यसंवासको न होति, पाराजिकं पन आपज्जतियेव. सेसमेत्थ उत्तानमेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – थेय्याय लिङ्गग्गहणमत्तम्पि इध संवासो एवाति आह ‘‘तयो थेय्यसंवासका’’ति. यथावुड्ढं वन्दनन्ति भिक्खूनं सामणेरानं वा वन्दनं न सादियति. यथावुड्ढं वन्दनन्ति अत्तना मुसावादेन दस्सितवस्सक्कमेन भिक्खूनं वन्दनं सादियति. दहरसामणेरो पन वुड्ढसामणेरानं, दहरभिक्खू च वुड्ढानं वन्दनं सादियन्तोपि थेय्यसंवासको न होति. इमस्मिं अत्थेति संवासत्थेनकत्थे. भिक्खुवस्सानीति इदं संवासत्थेनके वुत्तपाठवसेन वुत्तं, सयमेव पन पब्बजित्वा सामणेरवस्सानि गणेन्तोपि उभयत्थेनको एव. न केवलञ्च पुरिसोव, इत्थीपि भिक्खूनीसु एवं पटिपज्जति, थेय्यसंवासिकाव. आदिकम्मिकापि चेत्थ न मुच्चन्ति. उपसम्पन्नेसु एव पञ्ञत्तापत्तिं पटिच्च आदिकम्मिका वुत्ता, तेनेवेत्थ आदिकम्मिकोपि न मुत्तो.

राज…पे… भयेनाति एत्थ भय-सद्दो पच्चेकं योजेतब्बो. याव सो सुद्धमानसोति ‘‘इमिना लिङ्गेन भिक्खू वञ्चेत्वा तेहि संवसिस्सामी’’ति असुद्धचित्ताभावेन सुद्धचित्तो. तेन हि असुद्धचित्तेन लिङ्गे गहितमत्ते पच्छा भिक्खूहि सह संवसतु वा मा वा, लिङ्गत्थेनको होति. पच्छा संवसन्तोपि अभब्बो हुत्वा संवसति, तस्मा उभयत्थेनकोपि लिङ्गत्थेनके एव पविसतीति वेदितब्बं. यो पन राजादिभयेन सुद्धचित्तोव लिङ्गं गहेत्वा विचरन्तो पच्छा ‘‘भिक्खुवस्सानि गणेत्वा जीवस्सामी’’ति असुद्धचित्तं उप्पादेति, सो चित्तुप्पादमत्तेन थेय्यसंवासको न होति सुद्धचित्तेन गहितलिङ्गत्ता. सचे पन सो भिक्खूनं सन्तिकं गन्त्वा सामणेरवस्सगणनादिं करोति, तदा संवासत्थेनको, उभयत्थेनको वा होतीति दट्ठब्बं. यं पन परतो ‘‘सह धुरनिक्खेपेन अयम्पि थेय्यसंवासकोवा’’ति वुत्तं, तं भिक्खूहि सङ्गम्म संवासाधिवासनवसेन धुरनिक्खेपं सन्धाय वुत्तं. तेन वुत्तं ‘‘संवासं नाधिवासेति, यावा’’ति, तस्स ताव थेय्यसंवासको नाम न वुच्चतीति सम्बन्धो दट्ठब्बो. एत्थ च चोरादिभयं विनापि कीळाधिप्पायेन लिङ्गं गहेत्वा भिक्खूनम्पि सन्तिके पब्बजितालयं दस्सेत्वा वन्दनादिं असादियन्तोपि ‘‘सोभति नु खो मे पब्बजितलिङ्ग’’न्तिआदिना सुद्धचित्तेन गण्हन्तोपि थेय्यसंवासको न होतीति दट्ठब्बं.

सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा पञ्ञत्तानि भत्तानि. इदञ्च भिक्खूनञ्ञेव नियमितभत्तग्गहणे संवासोपि सम्भवेय्याति सब्बसाधारणभत्तं वुत्तं. संवासं पन असादियित्वा अभिक्खुकविहारादीसु विहारभत्तादीनि भुञ्जन्तोपि थेय्यसंवासको न होति एव. कम्मन्तानुट्ठानेनाति कसिआदिकम्माकरणेन. पत्तचीवरं आदायाति भिक्खुलिङ्गवसेन सरीरेन धारेत्वा.

यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं निदस्सनमत्तं. ‘‘थेय्यसंवासको’’ति पन नामं अजानन्तोपि ‘‘एवं कातुं न वट्टती’’ति वा ‘‘करोन्तो समणो नाम न होती’’ति वा ‘‘यदि आरोचेस्सामि, छड्डयिस्सन्ति म’’न्ति वा ‘‘येन केनचि पब्बज्जा मे न रुहती’’ति जानाति, थेय्यसंवासको होति. यो पन पठमं ‘‘पब्बज्जा एवं मे गहिता’’ति सञ्ञी केवलं अन्तरा अत्तनो सेतवत्थनिवासनादिविप्पकारं पकासेतुं लज्जन्तो न कथेति, सो थेय्यसंवासको न होति. अनुपसम्पन्नकालेयेवाति एत्थ अवधारणेन उपसम्पन्नकाले थेय्यसंवासकलक्खणं ञत्वा वञ्चनायपि नारोचेति, थेय्यसंवासको न होतीति दीपेति. सो हि सुद्धचित्तेन गहितलिङ्गत्ता लिङ्गत्थेनको न होति, लद्धूपसम्पदत्ता तदनुगुणस्सेव संवासस्स सादितत्ता संवासत्थेनकोपि न होति. अनुपसम्पन्नो पन लिङ्गत्थेनको होति, संवासारहस्स लिङ्गस्स गहितत्ता संवाससादियनमत्तेन संवासत्थेनको होति.

सलिङ्गे ठितोति सलिङ्गभावे ठितो. थेय्यसंवासको न होतीति भिक्खूहि दिन्नलिङ्गस्स अपरिच्चत्तत्ता लिङ्गत्थेनको न होति. भिक्खुपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होति. यं पन मातिकाट्ठकथायं (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) ‘‘लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासत्थेनको’’ति कारणं वुत्तं, तम्पि इदमेव कारणं सन्धाय वुत्तं. इतरथा सामणेरस्सापि भिक्खुवस्सगणनादीसु लिङ्गानुरूपसंवासो एव सादितोति संवासत्थेनकता न सिया भिक्खूहि दिन्नलिङ्गस्स उभिन्नम्पि साधारणत्ता. यथा चेत्थ भिक्खु, एवं सामणेरोपि पाराजिकं समापन्नो सामणेरपटिञ्ञाय अपरिच्चत्तत्ता संवासत्थेनको न होतीति वेदितब्बो. सोभतीति सम्पटिच्छित्वाति कासावधारणे धुरं निक्खिपित्वा गिहिभावं सम्पटिच्छित्वा.

सचे कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं. महापेळादीसूति विलीवादिमयेसु घरद्वारेसु ठपितेसु भत्तभाजनविसेसेसु. एतेन विहारे भिक्खूहि सद्धिं वस्सगणनादीनं अकरणं दस्सेतीति वुत्तं.

१३९. तित्थियपक्कन्तककथायं तेसं लिङ्गे आदिन्नमत्ते तित्थियपक्कन्तको होतीति ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गग्गहणेनेव तेसं लद्धिपि गहितायेव होतीति कत्वा वुत्तं. केनचि पन ‘‘तेसं लिङ्गे आदिन्नमत्ते लद्धिया गहितायपि अग्गहितायपि तित्थियपक्कन्तको होती’’ति वुत्तं, तं न गहेतब्बं. न हि ‘‘तित्थियो भविस्सामी’’ति गतस्स लिङ्गसम्पटिच्छनतो अञ्ञं लद्धिग्गहणं नाम अत्थि. लिङ्गसम्पटिच्छनेनेव हि सो गहितलद्धिको होति. तेनेव ‘‘वीमंसनत्थं कुसचीरादीनि…पे… याव न सम्पटिच्छति, ताव तं लद्धि रक्खति, सम्पटिच्छितमत्ते तित्थियपक्कन्तको होती’’ति वुत्तं. नग्गोव आजीवकानं उपस्सयं गच्छति, पदवारे पदवारे दुक्कटन्ति ‘‘आजीवको भविस्स’’न्ति असुद्धचित्तेन गमनपच्चया दुक्कटं वुत्तं. नग्गेन हुत्वा गमनपच्चयापि पदवारे दुक्कटा न मुच्चतियेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.११०) वुत्तं.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.११०) पन – तित्थियपक्कन्तकादिकथासु तेसं लिङ्गे आदिन्नमत्तेति वीमंसादिअधिप्पायं विना ‘‘तित्थियो भविस्सामी’’ति सन्निट्ठानवसेन लिङ्गे कायेन धारितमत्ते. सयमेवाति तित्थियानं सन्तिकं अगन्त्वा सयमेव सङ्घारामेपि कुसचीरादीनि निवासेति. आजीवको भविस्सन्ति…पे… गच्छतीति आजीवकानं सन्तिके तेसं पब्बजनविधिना ‘‘आजीवको भविस्सामी’’ति गच्छति. तस्स हि तित्थियभावूपगमनं पति सन्निट्ठाने विज्जमानेपि ‘‘गन्त्वा भविस्सामी’’ति परिकप्पितत्ता पदवारे दुक्कटमेव वुत्तं. दुक्कटन्ति पाळिया अवुत्तेपि मेथुनादीसु वुत्तपुब्बपयोगदुक्कटानुलोमतो वुत्तं. एतेन च सन्निट्ठानवसेन लिङ्गे सम्पटिच्छिते पाराजिकं, ततो पुरिमपयोगे थुल्लच्चयञ्च वत्तब्बमेव. थुल्लच्चयक्खणे निवत्तन्तोपि आपत्तिं देसापेत्वा मुच्चति एवाति दट्ठब्बं. यथा चेत्थ, एवं सङ्घभेदेपि लोहितुप्पादेपि भिक्खूनं पुब्बपयोगादीसु दुक्कटथुल्लच्चयपाराजिकाहि मुच्चनसीमा च वेदितब्बा. सासनविरुद्धतायेत्थ आदिकम्मिकानम्पि अनापत्ति न वुत्ता. पब्बज्जायपि अभब्बतादस्सनत्थं पनेते अञ्ञे च पाराजिककण्डे विसुं सिक्खापदेन पाराजिकादिं अदस्सेत्वा इध अभब्बेसु एव वुत्ताति वेदितब्बं.

तं लद्धीति तित्थियवेसे सेट्ठभावग्गहणमेव सन्धाय वुत्तं. तेसञ्हि तित्थियानं सस्सतादिग्गाहं गण्हन्तोपि लिङ्गे असम्पटिच्छिते तित्थियपक्कन्तको न होति, तं लद्धिं अग्गहेत्वापि ‘‘एतेसं वतचरिया सुन्दरा’’ति लिङ्गं सम्पटिच्छन्तो तित्थियपक्कन्तको होति एव. लद्धिया अभावेनाति भिक्खुभावे सालयताय तित्थियभावूपगमनलद्धिया अभावेन. एतेन च आपदासु कुसचीरादिं पारुपन्तस्सपि नग्गस्स विय अनापत्तीति दस्सेति. उपसम्पन्नभिक्खुना कथितोति एत्थ सङ्घभेदकोपि उपसम्पन्नभिक्खुनाव कथितो, मातुघातकादयो पन अनुपसम्पन्नेनातिपि दट्ठब्बन्ति आगतं.

१४०. तिरच्छानकथायं ‘‘यो कोचि अमनुस्सजातियो, सब्बोव इमस्मिं अत्थे तिरच्छानगतोति वेदितब्बो’’ति एतेन एसो मनुस्सजातियो एव भगवतो सासने पब्बजितुं वा उपसम्पज्जितुं वा लभति, न ततो अञ्ञेति दीपेति. तेनाह भगवा ‘‘तुम्हे खोत्थ नागा अविरुळ्हिधम्मा इमस्मिं धम्मविनये’’ति (महाव. १११).

१४१. आनन्तरियकथायं तिरच्छानादिअमनुस्सजातितो मनुस्सजातिकानञ्ञेव पुत्तेसु मेत्तादयोपि तिक्खविसदा होन्ति लोकुत्तरगुणा वियाति आह ‘‘मनुस्सित्थिभूता जनिका माता’’ति. यथा मनुस्सानञ्ञेव कुसलपवत्ति तिक्खविसदा, एवं अकुसलपवत्तिपीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’तिआदि. अथ वा यथा समानजातियस्स विकोपने कम्मं गरुतरं, न तथा विजातियस्साति आह ‘‘मनुस्सित्थिभूता’’ति. पुत्तसम्बन्धेन मातुपितुसमञ्ञा, दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतोति निप्परियायसिद्धतं दस्सेतुं ‘‘जनिका माता’’ति वुत्तं. यथा मनुस्सत्तभावे ठितस्सेव कुसलधम्मानं तिक्खविसदसूरभावापत्ति यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सत्तभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘सयम्पि मनुस्सजातिकेनेवा’’ति. आनन्तरियेनाति एत्थ चुतिअनन्तरं निरये पटिसन्धिफलं अनन्तरं नाम, तस्मिं अनन्तरे जनकत्तेन नियुत्तं आनन्तरियं, तेन. अथ वा चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तं, तन्निब्बत्तनेन अनन्तरकरणसीलं, अनन्तरप्पयोजनं वा आनन्तरियं, तेन आनन्तरियेन मातुघातककम्मेन. पितुघातकेपि ‘‘येन मनुस्सभूतो जनको पिता सयम्पि मनुस्सजातिकेनेव सता सञ्चिच्च जीविता वोरोपितो, अयं आनन्तरियेन पितुघातककम्मेन पितुघातको’’तिआदिना सब्बं वेदितब्बन्ति आह ‘‘पितुघातकेपि एसेव नयो’’ति.

परिवत्तितलिङ्गम्पि मातरं वा पितरं वा जीविता वोरोपेन्तस्स आनन्तरियकम्मं होतियेव. सतिपि हि लिङ्गपरिवत्ते सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो जीवितप्पबन्धो, न अञ्ञोति. यो पन सयं मनुस्सो तिरच्छानभूतं पितरं वा मातरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति. एळकचतुक्कं सङ्गामचतुक्कं चोरचतुक्कञ्चेत्थ कथेतब्बं. ‘‘एळकं मारेमी’’ति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता. एळकाभिसन्धिना, पन मातापितिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति आनन्तरियवत्थुनो अभावतो. मातापितिअभिसन्धिना मातापितरो मारेन्तो फुस्सतेव. एस नयो इतरस्मिम्पि चतुक्कद्वये. यथा च मातापितूसु, एवं अरहन्तेसु एतानि चतुक्कानि वेदितब्बानि. सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं, पन तदारम्मणजीवितिन्द्रियञ्च पमाणं. कतानन्तरियकम्मो च ‘‘तस्स कम्मस्स विपाकं पटिबाहेस्सामी’’ति सकलचक्कवाळं महाचेतियप्पमाणेहि कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नस्स भिक्खुसङ्घस्स महादानं दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति, पब्बज्जञ्च न लभति. पितुघातके वेसिया पुत्तोति उपलक्खणमत्तं, कुलित्थिया अतिचारिनिया पुत्तोपि अत्तनो पितरं अजानित्वा घान्तेन्तोपि पितुघातकोव होति.

अरहन्तघातककम्मे अवसेसन्ति अनागामिआदिकं. अयमेत्थ सङ्खेपो, वित्थारो पन ततियपाराजिकवण्णनातो गहेतब्बो.

‘‘दुट्ठचित्तेना’’ति वुत्तमेवत्थं विभावेति ‘‘वधकचित्तेना’’ति. वधकचेतनाय हि दूसितं चित्तं इध दुट्ठचित्तं नाम. लोहितं उप्पादेतीति एत्थ तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पकुप्पमानं सञ्चितं होति. देवदत्तेन पविद्धसिलतो भिज्जित्वा गता सक्खलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय पादो अन्तोलोहितोयेव अहोसि. जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुमकासि, तेनस्स पुञ्ञकम्ममेव अहोसि. तेनाह ‘‘जीवको विया’’तिआदि.

अथ ये परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति आनन्तरियसदिसं. सधातुकं पन थूपं वा पटिमं वा बाधमानं बोधिसाखं छिन्दितुं वट्टति. सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव. परिभोगचेतियतो हि सरीरचेतियं गरुतरं. चेतियवत्थुं भिन्दित्वा गच्छन्ते बोधिमूलेपि छिन्दित्वा हरितुं वट्टति. या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति. बोधिअत्थाय हि गेहं, न गेहत्थाय बोधि. आसनघरेपि एसेव नयो. यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय तं साखं छिन्दितुं वट्टति. बोधिजग्गनत्थं ओजोहरणसाखं वा पूतिट्ठानं वा छिन्दितुं वट्टतियेव, सत्थु रूपकायपटिजग्गने विय पुञ्ञम्पि होति.

सङ्घभेदे चतुन्नं कम्मानन्ति अपलोकनादीनं चतुन्नं कम्मानं. अयं सङ्घभेदकोति पकतत्तं भिक्खुं सन्धाय वुत्तं. पुब्बे एव पाराजिकं समापन्नो वा वत्थादिदोसेन विपन्नुपसम्पदो वा सङ्घं भिन्दन्तोपि आनन्तरियं न फुसति, सङ्घो पन भिन्नोव होति, पब्बज्जा चस्स न वारिताति दट्ठब्बं.

भिक्खुनीदूसने इच्छमानन्ति ओदातवत्थवसनं इच्छमानं. तेनेवाह ‘‘गिहिभावे सम्पटिच्छितमत्तेयेवा’’ति. नेव पब्बज्जा अत्थीति योजना. यो च पटिक्खित्ते अभब्बे च पुग्गले ञत्वा पब्बाजेति, उपसम्पादेति वा, दुक्कटं. अजानन्तस्स सब्बत्थ अनापत्तीति वेदितब्बं.

१४२. गब्भमासेहि सद्धिं वीसति वस्सानि अस्साति गब्भवीसो. हायनवड्ढनन्ति गब्भमासेसु अधिकेसु उत्तरि हायनं, ऊनेसु वड्ढनन्ति वेदितब्बं. एकूनवीसतिवस्सन्ति द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातकालतो पट्ठाय एकूनवीसतिवस्सं. पाटिपददिवसेति पच्छिमिकाय वस्सूपगमनदिवसे. ‘‘तिंसरत्तिदिवो मासो’’ति (अ. नि. ३.७१; ८.४३; विभ. १०२३) वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ततियसंवच्छरे एकमासस्स अधिकत्ता मासपरिच्चजनवसेन वस्सं उद्धं कड्ढन्तीति अत्थो, तस्मा ततियो संवच्छरो तेरसमासिको होति. संवच्छरस्स पन द्वादसमासिकत्ता अट्ठारससु वस्सेसु अधिकमासे विसुं गहेत्वा ‘‘छ मासा वड्ढन्ती’’ति वुत्तं. ततोति छमासतो. निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा. यं पन वुत्तं तीसुपि गण्ठिपदेसु ‘‘अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकदिवसानि होन्ति, तानि अधिकदिवसानि सन्धाय ‘निक्कङ्खा हुत्वा’ति वुत्त’’न्ति, तं न गहेतब्बं. न हि द्वीसु वस्सेसु अधिकदिवसानि नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अतिरेकमाससम्भवतो, तस्मा द्वीसु वस्सेसु अतिरेकदिवसानि विसुं न सम्भवन्ति.

‘‘ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्ती’’ति कस्मा वुत्तं, एकूनवीसतिवस्सम्हि च पुन अपरस्मिं वस्से पक्खित्ते वीसति वस्सानि परिपुण्णानि होन्तीति आह ‘‘एत्थ पन…पे… वुत्त’’न्ति. अनेकत्थत्ता निपातानं पन-सद्दो हिसद्दत्थो, एत्थ हीति वुत्तं होति. इदञ्हि वुत्तस्सेवत्थस्स समत्थनवसेन वुत्तं. इमिना च इमं दीपेति – यं वुत्तं ‘‘एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ती’’ति, तत्थ गब्भमासेपि गहेत्वा द्वीहि मासेहि अपरिपुण्णवीसतिवस्सं सन्धाय ‘‘एकूनवीसतिवस्स’’न्ति वुत्तं, तस्मा अधिकमासेसु द्वीसु गहितेसु एव वीसति वस्सानि परिपुण्णानि नाम होन्तीति. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सो होतीति जातदिवसतो पट्ठाय वीसतिवस्सो समानो गब्भमासेहि सद्धिं एकवीसतिवस्सो होति. अञ्ञं उपसम्पादेतीति उपज्झायो, कम्मवाचाचरियो वा हुत्वा उपसम्पादेतीति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०६) आगतं.

गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं परिपुण्णमस्साति गब्भवीसो. निक्खमनीयपुण्णमासीति सावणमासस्स पुण्णमिया आसाळ्हीपुण्णमिया अनन्तरपुण्णमी. पाटिपददिवसेति पच्छिमिकाय वस्सूपनायिकाय, द्वादस मासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातं उपसम्पादेन्तीति अत्थो. ‘‘तिंसरत्तिदिवो मासो, द्वादसमासिको संवच्छरो’’ति वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ‘‘एकमासं अधिकमासो’’ति छड्डेत्वा वस्सं उपगच्छन्तीति अत्थो, तस्मा ततियो ततियो संवच्छरो तेरसमासिको होति. ते द्वे मासे गहेत्वाति निक्खमनीयपुण्णमासतो याव जातदिवसभूता महापवारणा, ताव ये द्वे मासा अनागता, तेसं अत्थाय अधिकमासतो लद्धे द्वे मासे गहेत्वा. तेनाह ‘‘यो पवारेत्वा वीसतिवस्सो भविस्सती’’तिआदि. ‘‘निक्कङ्खा हुत्वा’’ति इदं अट्ठारसन्नं वस्सानं एव अधिकमासे गहेत्वा ततो वीसतिया वस्सेसुपि चातुद्दसीनं अत्थाय चतुन्नं मासानं परिहापनेन सब्बथा परिपुण्णवीसतिवस्सतं सन्धाय वुत्तं.

पवारेत्वा वीसतिवस्सो भविस्सतीति महापवारणादिवसे अतिक्कन्ते गब्भवस्सेन सह वीसतिवस्सो भविस्सतीति अत्थो. तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा. एकवीसतिवस्सोति जातिया वीसतिवस्सं सन्धाय वुत्तं. अञ्ञं उपसम्पादेतीति उपज्झायो, आचरियो वा हुत्वा उपसम्पादेति. सोपीति उपसम्पादेन्तोपि अनुपसम्पन्नोति विमतिविनोदनियं (वि. वि. टी. पाचित्तिय २.४०६) आगतं.

एत्थ सिया – अट्ठकथाटीकासु ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्ति, कथमेत्थ विञ्ञातब्बन्ति? वुच्चते – अट्ठकथाटीकासु सासनवोहारेन लोकियगतिं अनुपगम्म तीसु तीसु संवच्छरेसु मासछड्डनं गहेत्वा ‘‘अट्ठारससु वस्सेसु छ मासा वड्ढन्ती’’ति वुत्तं, इदानि पन वेदवोहारेन चन्दसूरियगतिसङ्खातं तिथिं गहेत्वा गणेन्तो ‘‘एकूनवीसतिया वस्सेसु सत्त मासा अधिका’’ति वदन्तीति, तं वस्सूपनायिककथायं आवि भविस्सति.

१४३. माता वा मता होतीति सम्बन्धो. सोयेवाति पब्बज्जापेक्खो एव.

१४४. ‘‘एकसीमायञ्च अञ्ञेपि भिक्खू अत्थीति इमिना एकसीमायं भिक्खुम्हि असति भण्डुकम्मारोचनकिच्चं नत्थीति दस्सेति. खण्डसीमाय वा ठत्वा नदीसमुद्दादीनि वा गन्त्वा पब्बाजेतब्बोति एतेन सब्बे सीमट्ठकभिक्खू आपुच्छितब्बा, अनापुच्छा पब्बाजेतुं न वट्टतीति दीपेति.

१४५. अनामट्ठपिण्डपातन्ति अग्गहितअग्गं पिण्डपातं. सामणेरभागसमको आमिसभागोति एत्थ किञ्चापि सामणेरानं आमिसभागस्स समकमेव दीयमानत्ता विसुं सामणेरभागो नाम नत्थि, हेट्ठा गच्छन्तं पन भत्तं कदाचि मन्दं भवेय्य, तस्मा उपरि अग्गहेत्वा सामणेरपाळियाव गहेत्वा दातब्बोति अधिप्पायो. नियतपब्बज्जस्सेव चायं भागो दीयति. तेनेव ‘‘अपक्कं पत्त’’न्तिआदि वुत्तं. अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो.

१४६. सयं पब्बाजेतब्बोति केसच्छेदनादीनि सयं करोन्तेन पब्बाजेतब्बो. केसच्छेदनं कासायच्छादनं सरणदानन्ति हि इमानि तीणि करोन्तो ‘‘पब्बाजेती’’ति वुच्चति, तेसु एकं द्वे वापि करोन्तो तथा वोहरीयतियेव, तस्मा एतं पब्बाजेहीति केसच्छेदनं कासायच्छादनञ्च सन्धाय वुत्तं. उपज्झायं उद्दिस्स पब्बाजेतीति एत्थापि एसेव नयो. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं. तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति. भिक्खुतो अञ्ञो पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. तेनेवाह ‘‘सामणेरो पना’’तिआदीति सारत्थदीपनियं (सारत्थ टी. महावग्ग ३.३४) आगतं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – सयं पब्बाजेतब्बोति एत्थ ‘‘केसमस्सुं ओहारेत्वा’’तिआदिवचनतो केसच्छेदनकासायच्छादनसरणदानानि पब्बजनं नाम, तेसु पच्छिमद्वयं भिक्खूहि एव कातब्बं, कारेतब्बं वा. पब्बाजेहीति इदं तिविधम्पि सन्धाय वुत्तं. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं. भिक्खूनञ्हि अनारोचेत्वा एकसीमाय ‘‘एतस्स केसे छिन्दा’’ति अञ्ञं आणापेतुम्पि न वट्टति. पब्बाजेत्वाति केसादिच्छेदनमेव सन्धाय वुत्तं ‘‘कासायानि अच्छादेत्वा’’ति विसुं वुत्तत्ता. पब्बाजेतुं न लभतीति सरणदानं सन्धाय वुत्तं. अनुपसम्पन्नेन भिक्खुआणत्तिया दिन्नम्पि सरणं न रुहतीति वुत्तं.

वजिरबुद्धिटीकायम्पि (वजिर टी. महावग्ग ३४) – खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थं वुत्तं, तेन सभिक्खुके विहारे अञ्ञम्पि ‘‘एतस्स केसे छिन्दा’’ति वत्तुं न वट्टति. ‘‘पब्बाजेत्वा’’ति इमस्स अधिप्पायपकासनत्थं ‘‘कासायानि अच्छादेत्वा एही’’ति वुत्तं. उपज्झायो चे केसमस्सुओरोपनादीनि अकत्वा पब्बज्जत्थं सरणानि देति, न रुहति पब्बज्जा. कम्मवाचाय सावेत्वा उपसम्पादेति, रुहति उपसम्पदा. अपत्तचीवरानं उपसम्पदासिद्धिदस्सनतो, कम्मविपत्तिया अभावतो चेतं युज्जतेवाति एके. होति चेत्थ –

‘‘सलिङ्गस्सेव पब्बज्जा, विलिङ्गस्सापि चेतरा;

अपेतपुब्बवेसस्स, तंद्वया इति चापरे’’ति.

भिक्खुना हि सहत्थेन वा आणत्तिया वा दिन्नमेव कासावं वट्टति, अदिन्नं न वट्टतीति पन सन्तेस्वेव कासावेसु, नासन्तेसु असम्भवतोति तेसं अधिप्पायोति आगतो.

भब्बरूपोति भब्बसभावो. तमेवत्थं परियायन्तरेन विभावेति ‘‘सहेतुको’’ति. ञातोति पाकटो. यसस्सीति परिवारसम्पत्तिया समन्नागतो.

वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं पाकटं करोन्तेनाति सम्बन्धो. तत्थ केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि पटिकूला. मनुञ्ञेपि हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा ‘‘केसमिस्सकमिदं, हरथ न’’न्ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला. रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वा तथेव जिगुच्छन्ति, एवं सण्ठानतोपि पटिकूला. तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति. ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं. केसा हि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव. यथा हि दहरस्स कुमारकस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतो हलिद्दिपिण्डिसण्ठानं. सङ्करट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसा, तं उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेन पन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति.

यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता परमजेगुच्छाति. एवं आसयतोपि पटिकूला. इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णका विय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु जातसाकं विय, परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति एवं ओकासतो पटिकूलातिआदिना नयेन तचपञ्चकस्स वण्णादिवसेन पटिकूलभावं पकासेन्तेनाति अत्थो.

निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेनाति इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता, तत्थ यथा वम्मिकमत्थके जातेसु कुण्ठतिणेसु न वम्मिकमत्थको जानाति ‘‘मयि कुण्ठतिणानि जातानी’’ति, नापि कुण्ठतिणानि जानन्ति ‘‘मयं वम्मिकमत्थके जातानी’’ति. एवमेव न सीसकटाहपलिवेठनचम्मं जानाति ‘‘मयि केसा जाता’’ति, नापि केसा जानन्ति ‘‘मयं सीसकटाहपलिवेठनचम्मे जाता’’ति, अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिना नयेन निज्जीवनिस्सत्तभावं पकासेन्तेन. पुब्बेति पुरिमबुद्धानं सन्तिके. मद्दितसङ्खारोति नामरूपववत्थानेन चेव पच्चयपरिग्गहवसेन च ञाणेन परिमद्दितसङ्खारो. भावितभावनोति कलापसम्मसनादिना सब्बसो कुसलभावनाय पूरणेन भावितभावनो. अदिन्नं न वट्टतीति एत्थ ‘‘पब्बज्जा न रुहतीति वदन्ती’’ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४) वुत्तं.

विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४) पन – यसस्सीति परिवारसम्पन्नो. निज्जीवनिस्सत्तभावन्ति ‘‘केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातू’’तिआदिनयं सङ्गण्हाति, सब्बं विसुद्धिमग्गे (विसुद्धि. १.३११) आगतनयेन गहेतब्बं. पुब्बेति पुब्बबुद्धुप्पादेसु. मद्दितसङ्खारोति विपस्सनावसेन वुत्तं. भावितभावनोति समथवसेनपि.

कासायानि तिक्खत्तुं वा…पे… पटिग्गाहापेतब्बोति एत्थ ‘‘सब्बदुक्खनिस्सरणत्थाय इमं कासावं गहेत्वा’’ति वा ‘‘तं कासावं दत्वा’’ति वा वत्वा ‘‘पब्बाजेथ मं, भन्ते, अनुकम्पं उपादाया’’ति एवं याचनपुब्बकं चीवरं पटिच्छापेति. अथापीतिआदि तिक्खत्तुं पटिग्गाहापनतो परं कत्तब्बविधिदस्सनं, अथापीति ततो परम्पीति अत्थो. केचि पन ‘‘चीवरं अप्पटिग्गाहापेत्वा पब्बाजनप्पकारभेददस्सनत्थं ‘अथापी’ति वुत्तं. अथापीति अथ वाति अत्थो’’ति वदन्ति. अदिन्नं न वट्टतीति इमिना पब्बज्जा न रुहतीति दस्सेति.

१४७. पादे वन्दापेत्वाति पादाभिमुखं नमापेत्वा. दूरे वन्दन्तोपि हि पादे वन्दतीति वुच्चतीति. उपज्झायेन वाति एत्थ यस्स सन्तिके उपज्झं गण्हाति, अयं उपज्झायो. यं आभिसमाचारिकेसु विनयनत्थाय आचरियं कत्वा निय्यातेन्ति, अयं आचरियो. सचे पन उपज्झायो सयमेव सब्बं सिक्खापेति, अञ्ञम्पि न निय्यातेति, उपज्झायोवस्स आचरियोपि होति. यथा उपसम्पदाकाले सयमेव कम्मवाचं वाचेन्तो उपज्झायोव कम्मवाचाचरियोपि होतीति वुत्तं.

अनुञ्ञातउपसम्पदाति ञत्तिचतुत्थकम्मेन अनुञ्ञातउपसम्पदा. ठानकरणसम्पदन्ति एत्थ उरआदीनि ठानानि, संवुतादीनि करणानीति वेदितब्बानि. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदं अकत्वा दातब्बानीति दस्सेतुं ‘‘एकसम्बन्धानी’’ति वुत्तं. विच्छिन्दित्वाति म-कारन्तं कत्वा दानसमये विच्छेदं कत्वा.

१४८. सब्बमस्स कप्पियाकप्पियं आचिक्खितब्बन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं कप्पियाकप्पियं आचिक्खितब्बं. आभिसमाचारिकेसु विनेतब्बोति इमिना ‘‘सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं. तत्थ च कत्तब्बस्स अकरणे, अकत्तब्बस्स च करणे दण्डकम्मारहो होतीति दीपेतीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.३४) वुत्तं. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदो न कातब्बोति आह ‘‘एकसम्बन्धानी’’ति. आभिसमाचारिकेसु विनेतब्बोति इमिना सेखियवत्ताक्खन्धकवत्तेसु, अञ्ञेसु च सुक्कविस्सट्ठिआदिलोकवज्जसिक्खापदेसु च सामणेरेहि वत्तितब्बं, तत्थ अवत्तमानो अलज्जी दण्डकम्मारहो च होतीति दस्सेतीति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.३४).

उरादीनि ठानानि नाम, संवुतादीनि करणानि नाम. अनुनासिकन्तं कत्वा एकसम्बन्धं कत्वा दानकाले अन्तरा अट्ठत्वा वत्तब्बं, विच्छिन्दित्वा दानकालेपि यथावुत्तट्ठाने एव विच्छेदो, अञ्ञत्र न वट्टतीति लिखितं, अनुनासिकन्ते दीयमाने खलित्वा ‘‘बुद्धं सरणं गच्छामी’’ति म-कारेन मिस्सीभूते खेत्ते ओतिण्णत्ता वट्टतीति उपतिस्सत्थेरो. मिस्सं कत्वा वत्तुं वट्टति, वचनकाले पन अनुनासिकट्ठाने विच्छेदं अकत्वा वत्तब्बन्ति धम्मसिरित्थेरो. ‘‘एवं कम्मवाचायम्पी’’ति वुत्तं. उभतोसुद्धियाव वट्टतीति एत्थ महाथेरो पतितदन्तादिकारणताय अचतुरस्सं कत्वा वदति, ब्यत्तसामणेरो समीपे ठितो पब्बज्जापेक्खं ब्यत्तं वदापेति, महाथेरेन अवुत्तं वदापेतीति न वट्टति. कम्मवाचाय इतरो भिक्खु चे वदति, वट्टतीति. सङ्घो हि कम्मं करोति, न पुग्गलोति. न, नानासीमपवत्तकम्मवाचासामञ्ञनयेन पटिक्खिपितब्बत्ता. अथ थेरेन चतुरस्सं वुत्तं पब्बज्जापेक्खं वत्तुं असक्कोन्तं सामणेरो सयं वत्वा वदापेति, उभतोसुद्धि एव होति थेरेन वुत्तस्सेव वुत्तत्ता. ‘‘बुद्धं सरणं गच्छन्तो असाधारणे बुद्धगुणं, धम्मं सरणं गच्छन्तो निब्बानं, सङ्घं सरणं गच्छन्तो सेक्खधम्मं असेक्खधम्मञ्च सरणं गच्छती’’ति अग्गहितग्गहणवसेन योजना कातब्बा. अञ्ञथा सरणत्तयसङ्करदोसो. सब्बमस्स कप्पियाकप्पियन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं. ‘‘आभिसमाचारिकेसु विनेतब्बो’’ति वचनतो सेखियउपज्झायवत्तादिआभिसमाचारिकसीलमनेन पूरेतब्बं. तत्थ चारित्तस्स अकरणे, वारित्तस्स करणे दण्डकम्मारहो होती’’ति दीपेतीति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ३४) आगतो.

अनुजानामि भिक्खवे सामणेरानं दस सिक्खापदानीतिआदीसु सिक्खितब्बानि पदानि सिक्खापदानि, सिक्खाकोट्ठासाति अत्थो. सिक्खाय वा पदानि सिक्खापदानि, अधिसीलअधिचित्तअधिपञ्ञासिक्खानं अधिगमुपायोति अत्थो. अत्थतो पन कामावचरकुसलचित्तसम्पयुत्ता विरतियो, तंसम्पयुत्तधम्मा पनेत्थ तग्गहणेनेव गहेतब्बा. पाणोति परमत्थतो जीवितिन्द्रियं, तस्स अतिपातनं पबन्धवसेन पवत्तितुं अदत्वा सत्थादीहि अतिक्कम्म अभिभवित्वा पातनं पाणातिपातो, पाणवधोति अत्थो. सो पन अत्थतो पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका वधकचेतनाव, तस्मा पाणातिपाता वेरमणि, वेरहेतुताय वेरसङ्खातं पाणातिपातादिपापधम्मं मणति नीहरतीति विरति ‘‘वेरमणी’’ति वुच्चति. विरमति एतायाति वा ‘‘विरमती’’ति वत्तब्बे निरुत्तिनयेन ‘‘वेरमणी’’ति समादानविरति वुत्ता. एस नयो सेसेसुपि.

अदिन्नस्स आदानं अदिन्नादानं, थेय्यचेतना. अब्रम्हचरियन्ति असेट्ठचरियं, मग्गेनमग्गपटिपत्तिसमुट्ठापिका मेथुनचेतना. मुसाति अभूतवत्थु, तस्स वादो अभूतं ञत्वाव भूततो विञ्ञापनचेतना मुसावादो. पिट्ठपूवादिनिब्बत्ता सुरा चेव पुप्फासवादिभेदं मेरयञ्च सुरामेरयं. तदेव मदनीयट्ठेन मज्जञ्चेव पमादकारणट्ठेन पमादट्ठानञ्च, तं याय चेतनाय पिवति, तस्सा एवं अधिवचनं.

अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका, अयं अरियानं भोजनस्स कालो नाम, तदञ्ञो विकालो. भुञ्जितब्बट्ठेन भोजनन्ति इध सब्बं यावकालिकं वुच्चति, तस्स अज्झोहरणं इध उत्तरपदलोपेन भोजनन्ति अधिप्पेतं. विकाले भोजनं अज्झोहरणं विकालभोजनं, विकाले वायावकालिकस्स भोजनं अज्झोहरणं विकालभोजनन्तिपि अत्थो गहेतब्बो, तं अत्थतो विकाले यावकालिकअज्झोहरणचेतनाव.

सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनं ‘‘विसूकदस्सनं, नच्चगीतादिदस्सनसवनानञ्चेव वट्टकयुद्धजूतकीळादिसब्बकीळानञ्च नामं. दस्सनन्ति चेत्थ पञ्चन्नम्पि विञ्ञाणानं यथासकं विसयस्स आलोचनसभावताय दस्सनसद्देन सङ्गहेतब्बत्ता सवनम्पि सङ्गहितं. नच्चगीतवादितसद्देहि चेत्थ अत्तनो नच्चनगायनादीनिपि सङ्गहितानीति दट्ठब्बं.

मालाति बद्धमबद्धं वा पुप्फं, अन्तमसो सुत्तादिमयम्पि अलङ्कारत्थाय पिळन्धियमानं मालात्वेव वुच्चति. गन्धन्ति वासचुण्णादिविलेपनतो अञ्ञं यं किञ्चि गन्धजातं. विलेपनन्ति पिसित्वा गहितं छविरागकरणञ्चेव गन्धजातञ्च. धारणं नाम पिळन्धनं. मण्डनं नाम ऊनट्ठानपूरणं. गन्धवसेन, छविरागवसेन वा सादियनं विभूसनं नाम, मालादीसु वा धारणादीनि यथाक्कमं योजेतब्बानि. तेसं धारणादीनं ठानं कारणं वीतिक्कमचेतना.

उच्चाति उच्च-सद्देन समानत्थो निपातो. उच्चासयनं वुच्चति पमाणातिक्कन्तं आसन्दादि. महासयनं अकप्पियत्थरणेहि अत्थतं सलोहितवितानञ्च. एतेसु हि आसनं सयनञ्च उच्चासयनमहासयनसद्देहि गहितानि उत्तरपदलोपेन. जातरूपरजतपटिग्गहणाति एत्थ रजतसद्देन दारुमासकादि सब्बं रूपियं सङ्गहितं. मुत्तामणिआदयोपेत्थ धञ्ञक्खेत्तवत्थादयो च सङ्गहिताति दट्ठब्बा. पटिग्गहण-सद्देन पन पटिग्गाहापनसादियनानिपि सङ्गहितानि.

१४९. सेनासनग्गाहो च पटिप्पस्सम्भन्तीति इमिना वस्सच्छेदं दस्सेति. उपसम्पन्नानम्पि पाराजिकसमापत्तिया सरणगमनादिसामणेरभावस्सपि विनस्सनतो सेनासनग्गाहो च पटिप्पस्सम्भति, सङ्घलाभम्पि ते न लभन्तीति वेदितब्बं. पुरिमिकाय पुन सरणानि गहितानीति सरणगहणेन सह तदहेवस्स वस्सूपगमनम्पि दस्सेति. पच्छिमिकाय वस्सावासिकन्ति वस्सावासिकलाभग्गहणदस्सनमत्तमेवेतं, ततो पुरेपि वा पच्छापि वा वस्सावासिकञ्च चीवरमासेसु सङ्घे उप्पन्नकालचीवरञ्च पुरिमिकाय उपगन्त्वा अविपन्नसीलो सामणेरो लभति एव. सचे पच्छिमिकाय गहितानीति पच्छिमिकाय वस्सूपगमनञ्च छिन्नवस्सतञ्च दस्सेति. तस्स हि कालचीवरलाभो न पापुणाति, तस्मा ‘‘अपलोकेत्वा लाभो दातब्बो’’ति वुत्तं. वस्सावासिकलाभो पन यदि सेनासनस्सामिका दायका सेनासनगुत्तत्थाय पच्छिमिकाय उपगन्त्वा वत्तं कत्वा अत्तनो सेनासने वसन्तस्सपि वस्सावासिकं दातब्बन्ति वदन्ति, अनपलोकेत्वापि दातब्बोव. यं पन सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०८) ‘‘पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छती’’ति वुत्तं, तम्पि वस्सावासिके दायकानं इमं अधिप्पायं निस्साय वुत्तञ्चे, सुन्दरं, सङ्घिकं, कालचीवरम्पि सन्धाय वुत्तञ्चे, न युज्जतीति वेदितब्बं.

न अजानित्वाति ‘‘सुरा’’ति अजानित्वा पिवतो पाणातिपातावेरमणिआदिसब्बसीलभेदं सरणभेदञ्च न आपज्जति. अकुसलं पन सुरापानावेरमणिसीलभेदो च होति मालादिधारणादीसु वियाति दट्ठब्बं. इतरानीति विकालभोजनावेरमणिआदीनि. तानिपि हि सञ्चिच्च वीतिक्कमन्तस्स तं तं भिज्जति एव, इतरीतरेसं पन अभिज्जनेन नासनङ्गानि न होन्ति. तेनेव ‘‘एतेसु भिन्नेसू’’ति भेदवचनं वुत्तं.

अच्चयं देसापेतब्बोति ‘‘अच्चयो मं भन्ते अच्चागमा’’तिआदिना सङ्घमज्झे देसापेत्वा सरणसीलं दातब्बन्ति अधिप्पायो पाराजिकत्ता तेसं. तेनाह ‘‘लिङ्गनासनाय नासेतब्बो’’ति. अयमेव हि नासना इधाधिप्पेताति लिङ्गनासनाकारणेहि पाणातिपातादीहि अवण्णभासनादीनं सह पतितत्ता वुत्तं. ननु च कण्टकसामणेरोपि मिच्छादिट्ठिको एव, तस्स च हेट्ठा दण्डकम्मनासनाव वुत्ता, इध पन मिच्छादिट्ठिकस्स लिङ्गनासना वुच्चति, को इमेसं भेदोति चोदनं मनसि निधायाह ‘‘सस्सतुच्छेदानञ्हि अञ्ञतरदिट्ठिको’’ति. एत्थ चायं अधिप्पायो – यो हि ‘‘अत्ता इस्सरो’’ति वा ‘‘निच्चो धुवो’’तिआदिना वा ‘‘अत्ता उच्छिज्जिस्सति विनस्सिस्सती’’तिआदिना वा तित्थियपरिकप्पितं यं किञ्चि सस्सतुच्छेददिट्ठिं दळ्हं गहेत्वा वोहरति, तस्स सा पाराजिकट्ठानं होति, सो च लिङ्गनासनाय नासेतब्बो. यो पन ईदिसं दिट्ठिं अग्गहेत्वा सासनिकोव हुत्वा केवलं बुद्धवचनाधिप्पायं विपरीततो गहेत्वा भिक्खूहि ओवदियमानोपि अप्पटिनिस्सज्जित्वा वोहरति, तस्स सा दिट्ठि पाराजिकं न होति, सो पन कण्टकनासनाय एव नासेतब्बोति विमतिविनोदनियं. इमस्मिं ठाने सारत्थदीपनियं दससिक्खापदतो पट्ठाय वित्थारतो वण्णना आगता, सा पोराणटीकायं सब्बसो पोत्थकं आरुळ्हा, तस्मा इध न वित्थारयिम्ह.

१५०. ‘‘अत्तनो परिवेणन्ति इदं पुग्गलिकं सन्धाय वुत्त’’न्ति गण्ठिपदेसु वुत्तं. अयं पनेत्थ गण्ठिपदकारानं अधिप्पायो – वस्सग्गेन पत्तसेनासनन्ति इमिना तस्स वस्सग्गेन पत्तं सङ्घिकसेनासनं वुत्तं. अत्तनो परिवेणन्ति इमिनापि तस्सेव पुग्गलिकसेनासनं वुत्तन्ति. अयं पनेत्थ अम्हाकं खन्ति – यत्थ वा वसतीति इमिना सङ्घिकं वा होतु पुग्गलिकं वा, तस्स निबद्धवसनकसेनासनं वुत्तं. यत्थ वा पटिक्कमतीति इमिना पन यं आचरियुपज्झायस्स वसनट्ठानं उपट्ठानादिनिमित्तं निबद्धं पविसति, तं आचरियुपज्झायानं पविसनट्ठानं वुत्तं, तस्मा तदुभयं दस्सेतुं ‘‘उभयेनपि अत्तनो परिवेणञ्च वस्सग्गेन पत्तसेनासनञ्च वुत्त’’न्ति आह. तत्थ अत्तनो परिवेणन्ति इमिना आचरियुपज्झायानं निवासनट्ठानं दस्सितं, वस्सग्गेन पत्तसेनासनन्ति इमिना पन तस्स वसनट्ठानं, तस्मा तदुभयम्पि सङ्घिकं वा होतु पुग्गलिकं वा, आवरणं कातब्बमेवाति. मुखद्वारिकन्ति मुखद्वारेन भुञ्जितब्बं. दण्डकम्मं कत्वाति दण्डकम्मं योजेत्वा. दण्डेन्ति विनेन्ति एतेनाति दण्डो, सोयेव कत्तब्बत्ता कम्मन्ति दण्डकम्मं, आवरणादि. दण्डकम्ममस्स करोथाति अस्स दण्डकम्मं योजेथ आणापेथ. दण्डकम्मन्ति वा निग्गहकम्मं, तस्मा निग्गहमस्स करोथाति वुत्तं होति. एस नयो सब्बत्थ ईदिसेसु ठानेसु.

सेनासनग्गाहो च पटिप्पस्सम्भन्तीति इमिना छिन्नवस्सो होतीति दीपेति. सचे आकिण्णदोसोव होति, आयतिं संवरे न तिट्ठति, निक्कड्ढितब्बोति एत्थ सचे यावततियं वुच्चमानो न ओरमति, सङ्घं अपलोकेत्वा नासेतब्बो, पुन पब्बज्जं याचमानोपि अपलोकेत्वा पब्बाजेतब्बोति वदन्ति. पच्छिमिकाय वस्सावासिकं लच्छतीति पच्छिमिकाय पुन वस्सं उपगतत्ता लच्छति. अपलोकेत्वा लाभो दातब्बोति छिन्नवस्सताय वुत्तं. इतरानि पञ्च सिक्खापदानीति विकालभोजनादीनि पञ्च. अच्चयं देसापेतब्बोति ‘‘अच्चयो मं भन्ते अच्चागमा’’तिआदिना नयेन देसापेतब्बोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१०८) वुत्तं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

पब्बज्जाविनिच्छयकथालङ्कारो नाम

द्वावीसतिमो परिच्छेदो.

उपसम्पदाविनिच्छयकथा

एवं पब्बज्जाविनिच्छयं कथेत्वा तदनन्तरं उपसम्पदाविनिच्छयो कथेतब्बो, एवं सन्तेपि अट्ठकथायं उपसम्पदाविनिच्छयकथा पाळिवण्णनावसेनेव आगता, नो पाळिमुत्तकविनिच्छयवसेन, इमस्स पन पकरणस्स पाळिमुत्तकविनिच्छयकथाभूतत्ता तमकथेत्वा निस्सयविनिच्छयो एव आचरियेन कथितो, मयं पन उपसम्पदाविनिच्छयस्स अतिसुखुमत्ता अतिगम्भीरत्ता सुदुल्लभत्ता सासनानुग्गहत्थं आचरियेन अवुत्तम्पि समन्तपासादिकतो नीहरित्वा विमतिविनोदनीआदिप्पकरणेसु आगतविनिच्छयेन अलङ्करित्वा तं विनिच्छयं कथयिस्साम.

तेन खो पन समयेनाति येन समयेन भगवता ‘‘न भिक्खवे अनुपज्झायको’’तिआदिसिक्खापदं अपञ्ञत्तं होति, तेन समयेन. अनुपज्झायकन्ति उपज्झं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं, एवं उपसम्पन्ना नेव धम्मतो न आमिसतो सङ्गहं लभन्ति, ते परिहायन्तियेव, न वड्ढन्ति. न भिक्खवे अनुपज्झायकोति उपज्झं अगाहापेत्वा निरुपज्झायको न उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्साति सिक्खापदपञ्ञत्तितो पट्ठाय एवं उपसम्पादेन्तस्स आपत्ति होति, कम्मं पन न कुप्पति. केचि ‘‘कुप्पती’’ति वदन्ति, तं न गहेतब्बं. ‘‘सङ्घेन उपज्झायेना’’तिआदीसुपि उभतोब्यञ्जनकुपज्झायपरियोसानेसु एसेव नयो.

अपत्तका हत्थेसु पिण्डाय चरन्तीति यो हत्थेसु पिण्डो लब्भति, तदत्थाय चरन्ति. सेय्यथापि तित्थियाति यथा आजीवकनामका तित्थिया. सूपब्यञ्जनेहि मिस्सेत्वा हत्थेसु ठपितपिण्डमेव हि ते भुञ्जन्ति. आपत्ति दुक्कटस्साति एवं उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति, अचीवरकादिवत्थूसुपि एसेव नयो.

याचितकेनाति ‘‘याव उपसम्पदं करोम, ताव देथा’’ति याचित्वा गहितेन, तावकालिकेनाति अत्थो. ईदिसेन हि पत्तेन वा चीवरेन वा पत्तचीवरेन वा उपसम्पादेन्तस्सेव आपत्ति होति, कम्मं पन न कुप्पति, तस्मा परिपुण्णपत्तचीवरोव उपसम्पादेतब्बो. सचे तस्स नत्थि, आचरियुपज्झाया चस्स दातुकामा होन्ति, अञ्ञे वा भिक्खू, निरपेक्खेहि विस्सज्जेत्वा अधिट्ठानूपगं पत्तचीवरं दातब्बं.

गोत्तेनपि अनुस्सावेतुन्ति ‘‘महाकस्सपस्स उपसम्पदापेक्खो’’ति एवं गोत्तं वत्वा अनुस्सावेतुं अनुजानामीति अत्थो. द्वे एकानुस्सावनेति द्वे एकतो अनुस्सावने, एकेन एकस्स, अञ्ञेन इतरस्साति एवं द्वीहि वा आचरियेहि एकेन वा एकक्खणे कम्मवाचं अनुस्सावेन्तेहि उपसम्पादेतुं अनुजानामीति अत्थो. द्वे तयो एकानुस्सावने कातुं, तञ्च खो एकेन उपज्झायेनाति द्वे वा तयो वा जने पुरिमनयेनेव एकतो अनुस्सावने कातुं अनुजानामि, तञ्च खो अनुस्सावनकिरियं एकेन उपज्झायेन अनुजानामीति अत्थो. तस्मा एकेन आचरियेन द्वे वा तयो वा अनुस्सावेतब्बा. द्वीहि वा तीहि वा आचरियेहि विसुं विसुं एकेन एकस्साति एवं एकप्पहारेनेव द्वे तिस्सो वा कम्मवाचा कातब्बा. सचे पन नानाचरिया नानुपज्झाया होन्ति, तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति. सचे नानुपज्झाया होन्ति, एको आचरियो होति, ‘‘न त्वेव नानुपज्झायेना’’ति पटिक्खित्तत्ता न वट्टति. इदं सन्धाय हि एस पटिक्खेपो.

पठमं उपज्झं गाहापेतब्बोति एत्थ वज्जावज्जं उपनिज्झायतीति उपज्झा, तं उपज्झं ‘‘उपज्झायो मे, भन्ते, होही’’ति एवं वदापेत्वा गाहापेतब्बो. वित्थायन्तीति वित्थद्धगत्ता होन्ति. यं जातन्ति यं तव सरीरे जातं निब्बत्तं विज्जमानं, तं सङ्घमज्झे पुच्छन्ते सन्तं अत्थीति वत्तब्बन्तिआदि. उल्लुम्पतु मन्ति उद्धरतु मं.

तावदेवाति उपसम्पन्नसमनन्तरमेव. छाया मेतब्बाति एकपोरिसा वा द्विपोरिसा वाति छाया मेतब्बा. उतुप्पमाणं आचिक्खितब्बन्ति ‘‘वस्सानो हेमन्तो गिम्हो’’ति उतुप्पमाणं आचिक्खितब्बं. एत्थ च उतुयेव उतुप्पमाणं. सचे वस्सानादयो अपरिपुण्णा होन्ति, यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे सल्लक्खेत्वा सो दिवसभागो आचिक्खितब्बो. अथ वा ‘‘अयं नाम उतु, सो च खो परिपुण्णो अपरिपुण्णो वा’’ति एवं उतुप्पमाणं आचिक्खितब्बं, ‘‘पुब्बण्हो वा सायन्हो वा’’ति एवं दिवसभागो आचिक्खितब्बो. सङ्गीतीति इदमेव सब्बं एकतो कत्वा ‘‘त्वं किं लभसि, का ते छाया, किं उतुप्पमाणं, को दिवसभागो’’ति पुट्ठो ‘‘इदं नाम लभामि वस्सं वा हेमन्तं वा गिम्हं वा, अयं मे छाया, इदं उतुप्पमाणं, अयं दिवसभागोति वदेय्यासी’’ति एवं आचिक्खितब्बं.

ओहायाति छड्डेत्वा. दुतियं दातुन्ति उपसम्पदमाळकतो परिवेणं गच्छन्तस्स दुतियकं दातुं अनुजानामि, चत्तारि च अकरणीयानि आचिक्खितुन्ति अत्थो. पण्डुपलासोति पण्डुवण्णो पत्तो. बन्धना पवुत्तोति वण्टतो पतितो. अभब्बो हरितत्थायाति पुन हरितो भवितुं अभब्बो. पुथुसिलाति महासिला. अयं समन्तपासादिकतो नीहरित्वा आभतो उपसम्पदाविनिच्छयो.

अनुपज्झायादिवत्थूसु सिक्खापदं अपञ्ञत्तन्ति ‘‘न अनुपज्झायको उपसम्पादेतब्बो’’ति (महाव. ११७) इधेव पञ्ञापियमानं सिक्खापदं सन्धाय वुत्तं. कम्मं पन न कुप्पतीति इदं उपज्झायाभावेपि ‘‘इत्थन्नामस्स उपसम्पदापेक्खा इत्थन्नामेन उपज्झायेना’’ति मतस्स वा विब्भन्तस्स वा पुराणउपज्झायस्स, अञ्ञस्स वा यस्स कस्सचि अविज्जमानस्सपि नामेन सब्बत्थ उपज्झायकित्तनस्स कतत्ता वुत्तं. यदि हि उपज्झायकित्तनं न करेय्य, ‘‘पुग्गलं न परामसती’’ति वुत्तकम्मविपत्ति एव सिया. तेनेव पाळियं (महाव. ११७) ‘‘अनुपज्झायक’’न्ति वुत्तं, अट्ठकथायम्पि (महाव. अट्ठ. ११७) अस्स ‘‘उपज्झायं अकित्तेत्वा’’ति अवत्वा ‘‘उपज्झायं अगाहापेत्वा सब्बेन सब्बं उपज्झायविरहितं’’ इच्चेव अत्थो वुत्तो. पाळियं सङ्घेन उपज्झायेनाति ‘‘अयं इत्थन्नामो सङ्घस्स उपसम्पदापेक्खो, इत्थन्नामो सङ्घं उपसम्पदं याचति सङ्घेन उपज्झायेना’’ति एवं कम्मवाचाय सङ्घमेव उपज्झायं कित्तेत्वाति अत्थो. एवं गणेन उपज्झायेनाति एत्थापि ‘‘अयं इत्थन्नामो गणस्स उपसम्पदापेक्खो’’तिआदिना योजना वेदितब्बा. एवं वुत्तेपि कम्मं न कुप्पति एव दुक्कटस्सेव वुत्तत्ता, अञ्ञथा ‘‘सो च पुग्गलो अनुपसम्पन्नो’’ति वदेय्य. तेनाह ‘‘सङ्घेना’’तिआदि. तत्थ पण्डकादिउपज्झायेहि करियमानेसु कम्मेसु पण्डकादिके विनाव यदि पञ्चवग्गादिगणो पूरति, कम्मं न कुप्पति, इतरथा कुप्पतीति वेदितब्बं.

अपत्तचीवरवत्थूसुपि पत्तचीवरानं अभावेपि ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचाय सावितत्ता कम्मकोपं अवत्वा दुक्कटमेव वुत्तं. इतरथा सावनाय हापनतो कम्मकोपो एव सिया. केचि पन ‘‘पठमं अनुञ्ञातकम्मवाचायं उपसम्पन्ना विय इदानिपि ‘परिपुण्णस्स पत्तचीवर’न्ति अवत्वा कम्मवाचाय उपसम्पन्नापि सूपसम्पन्ना एवा’’ति वदन्ति, तं न युत्तं. अनुञ्ञातकालतो पट्ठाय हि अपरामसनं सावनाय हापनविपत्ति एव होति ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति पदस्स हापने विय. तम्पि हि पच्छा अनुञ्ञातं, ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिवाक्येन अयाचेत्वा तम्पि उपसम्पादेन्तो ‘‘अयं इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वत्वाव यदि कम्मवाचं करोति, कम्मं सुकतमेव होति. नो चे, विपन्नं. सब्बपच्छा हि अनुञ्ञातकम्मवाचतो किञ्चिपि परिहापेतुं न वट्टति, सावनाय हापनमेव होति, अञ्ञे वा भिक्खू दातुकामा होन्तीति सम्बन्धो, अयमेत्थ विमतिविनोदनिया (वि. वि. टी. महावग्ग २.११७) आभतो विनिच्छयो. सारत्थदीपनीविनिच्छयो पन इधेव अन्तोगधा होति अप्पतरत्ता अविसेसत्ता च.

वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग ११७) पन ‘‘केचि कुप्पतीति वदन्ति, तं न गहेतब्ब’’न्ति यं वुत्तं, तं ‘‘पञ्चवग्गकरणीयञ्चे, भिक्खवे, कम्मं, भिक्खुनिपञ्चमो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिना (महाव. ३९०) नयेन वुत्तत्ता पण्डकानं गणपूरणभावे एव कम्मं कुप्पति, न सब्बन्ति कत्वा सुवुत्तं, इतरथा ‘‘पण्डकुपज्झायेन कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिकाय पाळिया भवितब्बं सिया. यथा अपरिपुण्णपत्तचीवरस्स उपसम्पादनकाले कम्मवाचायं ‘‘परिपुण्णस्स पत्तचीवर’’न्ति असन्तं वत्थुं कित्तेत्वा उपसम्पदाय कताय तस्मिं असन्तेपि उपसम्पदा रुहति, एवं ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति अवत्थुं पण्डकुपज्झायादिं, असन्तं वा वत्थुं कित्तेत्वा कतायपि गणपूरकानमत्थिताय उपसम्पदा रुहतेव. ‘‘न, भिक्खवे, पण्डकुपज्झायेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्स, सो च पुग्गलो अनुपसम्पन्नो’’तिआदिवचनस्स अभावा अयमत्थो सिद्धोव होति. न हि बुद्धा वत्तब्बयुत्तं न वदन्ति. तेन वुत्तं ‘‘यो पन भिक्खु जानं ऊनवीसतिवस्सं …पे… सो च पुग्गलो अनुपसम्पन्नो’’तिआदि (पाचि. ४०३). तथा ‘‘ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो’’ति (महाव. ७१) वचनतो थेय्यसंवासकादिआचरियेहि अनुस्सावनाय कताय उपसम्पदा न रुहति तेसं अभिक्खुत्ताति वचनम्पि न गहेतब्बं.

किञ्च भिय्यो – ‘‘इमानि चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’तिआदिना (परि. ४८२) नयेन कम्मानं सम्पत्तिविपत्तिया कथियमानाय ‘‘सत्तहि आकारेहि कम्मानि विपज्जन्ति वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा उपज्झायतो वा आचरियतो वा’’ति अकथितत्ता न गहेतब्बं. ‘‘परिसतो वा’’ति वचनेन आचरियुपज्झायानं वा सङ्गहो कतोति चे? न, ‘‘द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ती’’ति एतस्स विभङ्गे तेसमनामट्ठत्ता, अयमत्थो यस्मा तत्थ तत्थ सरूपेन वुत्तपाळिवसेनेव सक्का जानितुं, तस्मा नयमुखं दस्सेत्वा संखित्तोति अयमस्स युत्तिगवेसनाति वुत्तं.

तत्रिदं विचारेतब्बं – अनुपज्झायकं उपसम्पादेन्ता ते भिक्खू यथावुत्तनयेन अभूतं वत्थुं कित्तयिंसु, उदाहु मुसावादभया तानेव पदानि न सावेसुन्ति. किञ्चेत्थ – यदि ताव उपज्झायाभावतो न सावेसुं, ‘‘पुग्गलं न परामसती’’ति वुत्तविपत्तिप्पसङ्गो होति, अथ सावेसुं, मुसावादो नेसं भवतीति? वुच्चते – सावेसुंयेव यथावुत्तविपत्तिप्पसङ्गभया, ‘‘कम्मं पन न कुप्पती’’ति अट्ठकथायं वुत्तत्ता च. न, मुसावादस्स असम्भवतो, मुसावादेनपि कम्मसम्भवतो च. न हि सक्का मुसावादेन कम्मविपत्तिसम्पत्तिं कातुन्ति. तस्मा ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वचनस्स च उभयदोसविनिमुत्तो अत्थो परियेसितब्बो.

अयञ्चेत्थ युत्ति – यथा पुब्बे पब्बज्जुपसम्पदुपज्झायेसु विज्जमानेसुपि उपज्झायग्गहणक्कमेन अग्गहितत्ता ‘‘तेन खो पन समयेन भिक्खू अनुपज्झायक’’न्तिआदि वुत्तं, तथा इधापि उपज्झायस्स विज्जमानस्सेव सतो अग्गहितत्ता ‘‘अनुपज्झायकं उपसम्पादेन्ती’’ति वुत्तं. कम्मवाचाचरियेन पन ‘‘गहितो तेन उपज्झायो’’ति सञ्ञाय उपज्झायं कित्तेत्वा कम्मवाचं सावेतब्बं. केनचि वा कारणेन कायसामग्गिं अदेन्तस्स उपज्झायस्स छन्दं गहेत्वा कम्मवाचं सावेति, उपज्झायो वा उपसम्पदापेक्खस्स उपज्झं दत्वा पच्छा उपसम्पन्ने तस्मिं तादिसे वत्थुस्मिं समनुयुञ्जियमानो वा असमनुयुञ्जियमानो वा उपज्झायदानतो पुब्बे एव सामणेरो पटिजानाति, सिक्खापच्चक्खातको वा अन्तिमवत्थुअज्झापन्नको वा पटिजानाति, छन्दहारकादयो विय उपज्झायो वा अञ्ञसीमागतो होति. कम्मवाचा रुहतीति वत्वा ‘‘अनुजानामि भिक्खवे पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पद’’न्ति वुत्तत्ता. केचि ‘‘विनयधरपञ्चमेन उपज्झायेन सन्निहितेनेव भवितब्ब’’न्ति वदन्तीति पोराणगण्ठिपदे वुत्तं. सो च पाठो अप्पमाणो मज्झिमेसु जनपदेसु तस्स वचनस्साभावतो. असन्निहितेपि उपज्झाये कम्मवाचा रुहतीति आपज्जतीति चे? न. कस्मा? कम्मसम्पत्तियं ‘‘पुग्गलं परामसती’’ति वुत्तपाठोव नो पमाणं. न हि तत्थ असन्निहितो उपज्झायसङ्खातो पुग्गलो परामसनं अरहति, तस्मा तत्थ सङ्घपरामसनं विय पुग्गलपरामसनं वेदितब्बं. सङ्घेन गणेन उपज्झायेन उपसम्पादेन्ति तेसं अत्थतो पुग्गलत्ता, पण्डकादिउपज्झायेन उपसम्पादेन्ति उपसम्पादनकाले अविदितत्ताति पोराणा.

अपत्तचीवरं उपसम्पादेन्तीति कम्मवाचाचरियो ‘‘परिपुण्णस्स पत्तचीवर’’न्ति सञ्ञाय, केवलं अत्थसम्पत्तिं अनपेक्खित्वा सन्तपदनीहारेन वा ‘‘परिपुण्णस्स पत्तचीवर’’न्ति कम्मवाचं सावेति. यथा एतरहि मतविप्पवुत्तमातापितिकोपि ‘‘अनुञ्ञातोसि मातापितूही’’ति पुट्ठो ‘‘आम भन्ते’’ति वदति, किं बहुना? अयं पनेत्थ सारो – ‘‘तस्मिं समये चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ती’’ति लक्खणस्स न ताव पञ्ञत्तत्ता अनुपज्झायकादिं उपसम्पादेन्ति. वज्जनीयपुग्गलानं अवुत्तत्ता पण्डकुपज्झायादिं उपसम्पादेन्ति, तेरसन्तरायपुच्छाय अदस्सनत्ता अपत्तचीवरकं उपसम्पादेन्ति, ‘‘अनुजानामि भिक्खवे ञत्तिचतुत्थेन कम्मेन उपसम्पादेतु’’न्ति (महाव. ६९) एवं सब्बपठमं अनुञ्ञाताय कम्मवाचाय ‘‘परिपुण्णस्स पत्तचीवर’’न्ति अवचनमेत्थ साधकन्ति वेदितब्बं. तञ्हि वचनं अनुक्कमेनानुञ्ञातन्ति.

इदं ताव सब्बथा होतु, ‘‘मूगं पब्बाजेन्ति बधिरं पब्बाजेन्ती’’ति इदं कथं सम्भवितुमरहति आदितो पट्ठाय ‘‘अनुजानामि भिक्खवे इमेहि तीहि सरणगमनेहि पब्बज्ज’’न्तिआदिना अनुञ्ञातत्ताति? वुच्चते – ‘‘एवञ्च पन, भिक्खवे, पब्बाजेतब्बोति, एवं वदेहीति वत्तब्बो…पे… ततियम्पि सङ्घं सरणं गच्छामी’’ति एत्थ ‘‘एवं वदेहीति वत्तब्बो’’ति इमस्स वचनस्स मिच्छा अत्थं गहेत्वा मूगं पब्बाजेसुं. ‘‘एवं वदेही’’ति तं पब्बज्जापेक्खं आणापेत्वा सयं उपज्झायेन वत्तब्बो ‘‘ततियम्पि सङ्घं सरणं गच्छामी’’ति, सो पब्बज्जापेक्खा तथा आणत्तो उपज्झायवचनस्स अनु अनु वदतु वा मा वा, तत्थ तत्थ भगवा ‘‘कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति उपज्झायो. दिन्नो होति छन्दो, दिन्ना होति पारिसुद्धि, दिन्ना होति पवारणा’’ति वदति. तदनुमानेन वा कायेन तेन पब्बज्जापेक्खेन विञ्ञत्तं होति सरणगमनन्ति वा लोकेपि कायेन विञ्ञापेन्तो एवं वदतीति वुच्चति, तं परियायं गहेत्वा मूगं पब्बाजेन्तीति वेदितब्बं. पोराणगण्ठिपदे ‘‘मूगं कथं पब्बाजेन्तीति पुच्छं कत्वा तस्स कायपसादसम्भवतो कायेन पहारं दत्वा हत्थमुद्दाय विञ्ञापेत्वा पब्बाजेसु’’न्ति वुत्तं. किं बहुना?

अयं पनेत्थ सारो – यथा पुब्बे पब्बज्जाधिकारे वत्तमाने पब्बज्जाभिलापं उपच्छिन्दित्वा ‘‘पण्डको, भिक्खवे, अनुपसम्पन्नो न उपसम्पादेतब्बो’’तिआदिना (महाव. १०९) नयेन उपसम्पदवसेनेव अभिलापो कतो. थेय्यसंवासकपदे असम्भवतो किञ्चापि सो न कतो, पब्बज्जाव तत्थ कता, सब्बत्थ पन उपसम्पदाभिलापेन अधिप्पेता तदनुभावतो उपसम्पदाय, पब्बज्जाय वारिताय उपसम्पदा वारिता होतीति कत्वा, तथा इध उपसम्पदाधिकारे वत्तमाने उपसम्पदाभिलापं उपच्छिन्दित्वा उपसम्पदमेव सन्धाय पब्बज्जाभिलापो कतोति वेदितब्बो. कामं सो न कत्तब्बो, मूगपदे असम्भवतो तस्स वसेन आदितो पट्ठाय उपसम्पदाभिलापोव कत्तब्बो विय दिस्सति, तथापि तस्सेव मूगपदस्स वसेन आदितो पट्ठाय पब्बज्जाभिलापोव कतो मिच्छागहणनिवारणत्थं. कथं? ‘‘मूगो, भिक्खवे, अपत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’ति (महाव. ३९६) वचनतो हि मूगो उपसम्पन्नो होतीति सिद्धं, सो केवलं उपसम्पन्नोव होति, न पन पब्बजितो तस्स पब्बज्जाय असम्भवतोति मिच्छागाहो होति, तं परिवज्जापेत्वा यो उपसम्पन्नो, सो पब्बजितोव होति. पब्बजितो पन अत्थि कोचि उपसम्पन्नो, अत्थि कोचि अनुपसम्पन्नोति इमं सम्मागाहं उप्पादेति भगवाति वेदितब्बं.

अपिच तेसं हत्थच्छिन्नादीनं पब्बजितानं सुपब्बजितभावदीपनत्थं, पब्बज्जाभावसङ्कानिवारणत्थञ्चेत्थ पब्बज्जाभिलापो कतो. कथं? ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो’’तिआदिना (महाव. ११९) पटिक्खेपेन, ‘‘पब्बजिता सुपब्बजिता’’ति वुत्तट्ठानाभावेन च तेसं पब्बज्जाभावसङ्का भवेय्य, यथा पसङ्का भवे, तथा पसङ्कं ठपेय्य. खन्धके उपसम्पदं सन्धाय ‘‘हत्थच्छिन्नो, भिक्खवे, अपत्तो ओसारणं, तञ्चे सङ्घो ओसारेति, सोसारितो’’तिआदिना (महाव. ३९६) नयेन भगवा निवारेति. तेनेव नयेन पब्बजिता पनेते सब्बेपि सुपब्बजिता एवाति दीपेति. अञ्ञथा सब्बेपेते उपसम्पन्नाव होन्ति, न पब्बजिताति अयमनिट्ठप्पसङ्गो आपज्जति. कथं? ‘‘हत्थच्छिन्नो, भिक्खवे, न पब्बाजेतब्बो, पब्बजितो नासेतब्बो’’ति वा ‘‘न, भिक्खवे, हत्थच्छिन्नो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्स, सो च अपब्बजितो’’ति (महाव. ११९) वा तन्तिया ठपिताय चम्पेय्यक्खन्धके ‘‘सोसारितो’’ति वुत्तत्ता केवलं ‘‘इमे हत्थच्छिन्नादयो उपसम्पन्नाव होन्ति, न पब्बजिता’’ति वा ‘‘उपसम्पन्नापि चे पब्बजिता, नासेतब्बा’’ति वा अनिट्ठकोट्ठासो आपज्जतीति अधिप्पायो.

इदं पनेत्थ विचारेतब्बं – ‘‘सो च अपब्बजितो’’ति वचनाभावतो मूगस्स पब्बज्जासिद्धिपसङ्गतो पब्बज्जापि एकतोसुद्धिया होतीति अयमनिट्ठकोट्ठासो कथं नापज्जतीति? पब्बज्जाभिलापेन उपसम्पदा इधाधिप्पेताति सम्मागाहेन नापज्जतीति, अञ्ञथा यथाब्यञ्जनं अत्थे गहिते यथापञ्ञत्तदुक्कटाभावसङ्खातो अपरो अनिट्ठकोट्ठासो आपज्जति. कथं? ‘‘न, भिक्खवे, मूगो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्कटस्सा’’ति वुत्तदुक्कटं पब्बज्जापरियोसाने होति, न तस्साविप्पकताय. पुब्बपयोगदुक्कटमेव हि पठमं आपज्जति, तस्मा मूगस्स पब्बज्जापरियोसानस्सेव अभावतो इमस्स दुक्कटस्स ओकासो च न सब्बकालं सम्भवेय्य, उपसम्पदावसेन पन अत्थे गहिते सम्भवति कम्मनिब्बत्तितो. तेनेव पाळियं ‘‘न, भिक्खवे, पण्डको उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्सा’’ति दुक्कटं न पञ्ञत्तं. अपञ्ञत्तत्ता पुब्बपयोगदुक्कटमेव चेत्थ सम्भवति, नेतरं. एत्तावता सिद्धमेतं पब्बज्जाभिलापेन उपसम्पदाव तत्थ अधिप्पेता, न पब्बज्जाति. एत्थाह सामणेरपब्बज्जा न कायपयोगतो होतीति कथं पञ्ञायतीति? वुच्चते – कायेन विञ्ञापेतीतिआदित्तिका दस्सनतोति आगतो.

‘‘गोत्तेनपि अनुस्सावेतु’’न्ति (महाव. १२२) वचनतो येन वोहारेन वोहरति, तेन वट्टतीति सिद्धं, तस्मा ‘‘को नामो ते उपज्झायो’’ति पुट्ठेनपि गोत्तमेव नामं कत्वा वत्तब्बन्ति सिद्धं होति, तस्मा चतुब्बिधेसु नामेसु येन केनचि नामेन अनुस्सावना कातब्बाति वदन्ति. एकस्स बहूनि नामानि होन्ति, तत्थ एकं नामं ञत्तिया, एकं अनुस्सावनाय कातुं न वट्टति, अत्थतो ब्यञ्जनतो च अभिन्नाहि अनुस्सावनाहि भवितब्बन्ति. किञ्चापि ‘‘इत्थन्नामो इत्थन्नामस्स आयस्मतो’’ति पाळियं ‘‘आयस्मतो’’ति पदं पच्छा वुत्तं, कम्मवाचापाळियं पन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति पठमं लिखन्ति, तं उप्पटिपाटिया वुत्तन्ति न पच्चेतब्बं. पाळियञ्हि ‘‘इत्थन्नामो इत्थन्नामस्सा’’ति अत्थमत्तं दस्सितं, तस्मा पाळियं अवुत्तोपि ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति कम्मवाचापाळियं पयोगो दस्सितो. ‘‘न मे दिट्ठो इतो पुब्बे इच्चायस्मा सारिपुत्तो’’ति च ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’ति च पठमं ‘‘आयस्मा’’ति पयोगस्स दस्सनतोति वदन्ति. कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि केवलं ‘‘बुद्धरक्खितस्सा’’ति सावेति, सावनं हापेतीति न वुच्चति नामस्स अहापितत्ताति एके. सचे कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि ‘‘बुद्धरक्खितस्सायस्मतो’’ति सावेति, पाठानुरूपत्ता खेत्तमेव ओतिण्णन्तिपि एके. ब्यञ्जनभेदप्पसङ्गतो अनुस्सावनानं तं न वट्टतीति वदन्ति. सचे पन सब्बट्ठानेपि एकेनेव पकारेन वदति, वट्टति.

एकानुस्सावनेति एत्थ एकतो अनुस्सावनं एतेसन्ति एकानुस्सावनाति असमानाधिकरणविसयो बाहिरत्थसमासोति दट्ठब्बं. तेनेवाह ‘‘द्वे एकतो अनुस्सावने’’ति. तत्थ एकतोति एकक्खणेति अत्थो, विभत्तिअलोपेन चायं निद्देसो. पुरिमनयेनेव एकतो अनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्वीहि वा तीहि वा आचरियेहि एकेन वा एकतो अनुस्सावने कातुं. वज्जावज्जं उपनिज्झायतीति उपज्झाति इमिना उपज्झायसद्दसमानत्थो उपज्झासद्दोपीति अत्थं दस्सेतीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१२३).

गोत्तेनापीति ‘‘आयस्मतो पिप्पलिस्स उपसम्पदापेक्खो’’ति एवं नामं अवत्वा गोत्तनामेनपीति अत्थो, तेन ‘‘को नामो ते उपज्झायो’’ति पुट्ठेन गोत्तनामेन ‘‘आयस्मा कस्सपो’’ति वत्तब्बन्ति सिद्धं होति. तस्मा अञ्ञम्पि यं किञ्चि तस्स नामं पसिद्धं, तस्मिं वा खणे सुखग्गहणत्थं नामं पञ्ञापितं, तं सब्बं गहेत्वापि अनुस्सावना कातब्बा. यथा उपज्झायस्स, एवं उपसम्पदापेक्खस्सापि गोत्तादिनामेन तङ्खणिकनामेन च अनुस्सावनं कातुं वट्टति, तस्मिम्पि खणे ‘‘अयं तिस्सो’’ति वा ‘‘नागो’’ति वा नामं करोन्तेहि अनुसासकसम्मुतितो पठममेव कातब्बं. एवं अकत्वापि अन्तरायिकधम्मानुसासनपुच्छनकालेसु ‘‘किन्नामोसि, अहं भन्ते नागो नाम, को नामो ते उपज्झायो, उपज्झायो मे भन्ते तिस्सो नामा’’तिआदिना विञ्ञापेन्तेन उभिन्नम्पि चित्ते ‘‘ममेतं नाम’’न्ति यथा सञ्ञं उप्पज्जति, एवं विञ्ञापेतब्बं. सचे पन तस्मिं खणे पकतिनामेन वत्वा पच्छा ‘‘तिस्सो नामा’’ति अपुब्बनामेन अनुस्सावेति, न वट्टति.

तत्थ च किञ्चापि उपज्झायस्सेव नामं अग्गहेत्वा येन केनचि नामेन ‘‘तिस्सस्स उपसम्पदापेक्खो’’तिआदिनापि पुग्गले परामट्ठे कम्मं सुकतमेव होति अनुपज्झायकादीनं उपसम्पदाकम्मं विय उपज्झायस्स अभावेपि अभब्बत्तेपि कम्मवाचाय पुग्गले परामट्ठे कम्मस्स सिज्झनतो. उपसम्पदापेक्खस्स पन यथासकं नामं विना अञ्ञेन नामेन अनुस्साविते कम्मं कुप्पति, सो अनुपसम्पन्नोव होति. तत्थ ठितो अञ्ञो अनुपसम्पन्नो विय गहितनामस्स वत्थुपुग्गलस्स तत्थ अभावा, एतस्स च नामस्स अनुस्सावनाय अवुत्तत्ता. तस्मा उपसम्पदापेक्खस्स पकतिनामं परिवत्तेत्वा अपुब्बेन नागादिनामेन अनुस्सावितुकामेन पटिकच्चेव ‘‘त्वं नागो’’तिआदिना विञ्ञापेत्वा अनुसासनअन्तरायिकधम्मापुच्छनक्खणेसुपि तस्स च सङ्घस्स च यथा पाकटं होति, तथा पकासेत्वाव नागादिनामेन अनुस्सावेतब्बं. एकस्स बहूनि नामानि होन्ति, तेसु एकं गहेतुं वट्टति.

यं पन उपसम्पदापेक्खउपज्झायानं एकत्थ गहितं नामं तदेव ञत्तिया, सब्बत्थ अनुस्सावनासु च गहेतब्बं. गहिततो हि अञ्ञस्मिं गहिते ब्यञ्जनं भिन्नं नाम होति, कम्मं विपज्जति. अत्थतो हि ब्यञ्जनतो च अभिन्ना एव ञत्ति अनुस्सावना च वट्टन्ति. उपज्झायनामस्स पन पुरतो ‘‘आयस्मतो तिस्सस्सा’’तिआदिना आयस्मन्तपदं सब्बत्थ योजेत्वापि अनुस्सावेति. तथा अयोजितेपि दोसो नत्थि.

पाळियं (महाव. १२६) पन किञ्चापि ‘‘इत्थन्नामस्स आयस्मतो’’ति पच्छतो ‘‘आयस्मतो’’ति पदं वुत्तं, तथापि ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’तिआदिना नामस्स पुरतो ‘आयस्मन्तपद’योगस्स दस्सनतो पुरतोव पयोगो युत्ततरो, तञ्च एकत्थ योजेत्वा अञ्ञत्थ अयोजितेपि एकत्थ पुरतो योजेत्वा अञ्ञत्थ पच्छतो योजनेपि सावनाय हापनं नाम न होति नामस्स अहापितत्ता. तेनेव पाळियम्पि ‘‘इत्थन्नामस्स आयस्मतो’’ति एकत्थ योजेत्वा ‘‘इत्थन्नामेन उपज्झायेना’’तिआदीसु ‘‘आयस्मतो’’ति न योजितन्ति वदन्ति. तञ्च किञ्चापि एवं, तथापि सब्बट्ठानेपि एकेनेव पकारेन योजेत्वा एव वा अयोजेत्वा वा अनुस्सावनं पसत्थतरन्ति गहेतब्बं.

एकतो सहेव एकस्मिं खणे अनुस्सावनं एतेसन्ति एकानुस्सावना, उपसम्पदापेक्खा, एते एकानुस्सावने कातुं. तेनाह ‘‘एकतोअनुसावने’’ति. इदञ्च एकं पदं विभत्तिअलोपेन दट्ठब्बं. एकेन वाति द्विन्नम्पि एकस्मिं खणे एकाय एव कम्मवाचाय अनुस्सावने एकेन आचरियेनाति अत्थो. ‘‘अयं बुद्धरक्खितो च अयं धम्मरक्खितो च आयस्मतो सङ्घरक्खितस्स उपसम्पदापेक्खो’’तिआदिना नयेन एकेन आचरियेन द्विन्नमेकस्मिं खणे अनुस्सावननयो दट्ठब्बो, इमिनाव नयेन तिण्णम्पि एकेन आचरियेन एकक्खणे अनुस्सावनं वेदितब्बं.

पुरिमनयेनेव एकतो अनुस्सावने कातुन्ति ‘‘एकेन एकस्स, अञ्ञेन इतरस्सा’’तिआदिना पुब्बे वुत्तनयेन द्विन्नं द्वीहि वा तिण्णं तीहि वा आचरियेहि, एकेन वा आचरियेन तयोपि एकतोअनुस्सावने कातुन्ति अत्थो. ‘‘तञ्च खो एकेन उपज्झायेन, न त्वेव नानुपज्झायेना’’ति इदं एकेन आचरियेन द्वीहि वा तीहि वा उपज्झायेहि द्वे वा तयो वा उपसम्पदापेक्खे एकक्खणे एकाय अनुस्सावनाय एकानुस्सावने कातुं न वट्टतीति पटिक्खेपपदं, न पन नानाचरियेहि नानुपज्झायेहि तयो एकानुस्सावने कातुं न वट्टतीति आह ‘‘सचे पन नानाचरिया नानुपज्झाया…पे… वट्टती’’ति. यञ्चेत्थ ‘‘तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिक’’न्ति एवं उपज्झायेहि अञ्ञमञ्ञं सद्धिविहारिकानं अनुस्सावनकरणं वुत्तं, तं उपलक्खणमत्तं. तस्मा सचे तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो नन्दत्थेरस्स सद्धिविहारिकं अनुस्सावेति, अञ्ञमञ्ञञ्च गणपूरका होन्ति, वट्टति एव. सचे पन उपज्झायो सयमेव अत्तनो सद्धिविहारिकं अनुस्सावेति, एत्थ वत्तब्बमेव नत्थि, कम्मं सुकतमेव होति, अनुपज्झायकस्सपि येन केनचि अनुस्साविते उपसम्पदा होति, किमङ्गं पन सउपज्झायकस्स उपज्झायेनेव अनुस्सावनेति दट्ठब्बं. तेनेव नवट्टनपक्खं दस्सेतुं ‘‘सचे पना’’तिआदिमाह.

उपज्झाति उपज्झायसद्दसमानत्थो आकारन्तो उपज्झासद्दोति दस्सेति. उपज्झाय-सद्दो एव वा उपज्झा, उपयोगपच्चत्तवचनेसु य-कार लोपं कत्वा एवं वुत्तो करणवचनादीसु उपज्झासद्दस्स पयोगाभावाति दट्ठब्बं. पाळियं अत्तनाव अत्तानं सम्मन्नितब्बन्ति अत्तनाव कत्तुभूतेन करणभूतेन अत्तानमेव कम्मभूतं पति सम्मन्ननकिच्चं कातब्बं, अत्तानन्ति वा पच्चत्ते उपयोगवचनं, अत्तनाव अत्ता सम्मन्नितब्बोति अत्थो. न केवलञ्च एत्थेव, अञ्ञत्रापि तेरससम्मुतिआदीसु इमिनाव लक्खणेन अत्तनाव अत्ता सम्मन्नितब्बोव. अपिच सयं कम्मारहत्ता अत्तानं मुञ्चित्वा चतुवग्गादिको गणो सब्बत्थ इच्छितब्बो.

सच्चकालोति ‘‘निगूहिस्सामी’’ति वञ्चनं पहाय सच्चस्सेव ते इच्छितब्बकालो. भूतकालोति वञ्चनाय अभावेपि मनुस्सत्तादिवत्थुनो भूतताय अवस्सं इच्छितब्बकालो, इतरथा कम्मकोपादिअन्तरायो होतीति अधिप्पायो. मङ्कूति अधोमुखो. उद्धरतूति अनुपसम्पन्नभावतो उपसम्पत्तियं पतिट्ठपेतूति अत्थो.

सब्बकम्मवाचासु अत्थकोसल्लत्थं पनेत्थ उपसम्पदकम्मवाचाय एवमत्थो दट्ठब्बो – सुणातूति सवनाणत्तियं पठमपुरिसेकवचनं. तञ्च किञ्चापि यो सो सङ्घो सवनकिरियायं नियोजीयति, तस्स सम्मुखत्ता ‘‘सुणाही’’ति मज्झिमपुरिसवचनेन वत्तब्बं, तथापि यस्मा सङ्घसद्दसन्निधाने पठमपुरिसप्पयोगोव सद्दविदूहि समाचिण्णो भवन्तभगवन्तआयस्मादिसद्दसन्निधानेसु विय ‘‘अधिवासेतु मे भवं गोतमो (पारा. २२), एतस्स सुगत कालो, यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य (पारा. २१), पक्कमतायस्मा (पारा. ४३६), सुणन्तु मे आयस्मन्तो’’तिआदीसु (महाव. १६८). तस्मा इध पठमपुरिसप्पयोगो कतो. अथ वा गारववसेनेतं वुत्तं. गरुट्ठानियेसु हि गारववसेन मज्झिमपुरिसपयोगुप्पत्तियम्पि पठमपुरिसप्पयोगं पयुज्जन्ति ‘‘देसेतु सुगतो धम्म’’न्तिआदीसु (दी. नि. २.६६; म. नि. २.३३८; महाव. ८) वियाति दट्ठब्बं. केचि पन ‘‘भन्ते आवुसोति पदे अपेक्खित्वा इध पठमपुरिसप्पयोगो’’ति वदन्ति, तं न सुन्दरं ‘‘आचरियो मे, भन्ते, होहि (महाव. ७७), इङ्घावुसो उपालि, इमं पब्बजितं अनुयुञ्जाही’’तिआदीसु (पारा. ५१७) तप्पयोगेपि मज्झिमपुरिसप्पयोगस्सेव दस्सनतो.

मेति यो सावेति, तस्स अत्तनिद्देसे सामिवचनं. भन्तेति आलपनत्थे वुड्ढेसु सगारववचनं, ‘‘आवुसो’’ति पदं पन नवकेसु. तदुभयम्पि निपातो ‘‘तुम्हे भन्ते तुम्हे आवुसो’’ति बहूसुपि समानरूपत्ता. सङ्घोति अविसेसतो चतुवग्गादिके पकतत्तपुग्गलसमूहे वत्तति. इध पन पच्चन्तिमेसु जनपदेसु पञ्चवग्गतो पट्ठाय, मज्झिमेसु जनपदेसु दसवग्गतो पट्ठाय सङ्घोति गहेतब्बो. तत्रायं पिण्डत्थो – भन्ते, सङ्घो मम वचनं सुणातूति. इदञ्च नवकतरेन वत्तब्बवचनं. सचे पन अनुस्सावको सब्बेहि भिक्खूहि वुड्ढतरो होति, ‘‘सुणातु मे, आवुसो सङ्घो’’ति वत्तब्बं. सोपि चे ‘‘भन्ते’’ति वदेय्य, नवकतरो वा ‘‘आवुसो’’ति, कम्मकोपो नत्थि. केचि पन ‘‘एकत्थ ‘आवुसो’ति वत्वा अञ्ञत्थ ‘भन्ते’ति वुत्तेपि नत्थि दोसो उभयेनपि आलपनस्स सिज्झनतो’’ति वदन्ति.

इदानि यमत्थं ञापेतुकामो ‘‘सुणातू’’ति सङ्घं सवने नियोजेति, तं ञापेन्तो ‘‘अयं इत्थन्नामो’’तिआदिमाह. तत्थ अयन्ति उपसम्पदापेक्खस्स हत्थपासे सन्निहितभावदस्सनं, तेन च हत्थपासे ठितस्सेव उपसम्पदा रुहतीति सिज्झति हत्थपासतो बहि ठितस्स ‘‘अय’’न्ति न वत्तब्बतो. तेनेव अनुसासकसम्मुतियं सो हत्थपासतो बहि ठितत्ता ‘‘अय’’न्ति न वुत्तो, तस्मा उपसम्पदापेक्खो अनुपसम्पन्नो हत्थपासे ठपेतब्बो. अयं इत्थन्नामोति अयं-सद्दो च अवस्सं पयुज्जितब्बो, सो च इमस्मिं पठमनामपयोगे एवाति गहेतब्बं. ‘‘इत्थन्नामो’’ति इदं अनियमतो तस्स नामदस्सनं, उभयेनपि अयं बुद्धरक्खितोतिआदिनामं दस्सेति. ‘‘उपसम्पदापेक्खो’’ति भिन्नाधिकरणविसये बहुब्बीहिसमासो, उपसम्पदं मे सङ्घो अपेक्खमानोति अत्थो. तस्स च उपज्झायतं समङ्गिभावेन दस्सेतुं ‘‘इत्थन्नामस्स आयस्मतो’’ति वुत्तं. एतेन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्स सद्धिविहारिकभूतो उपसम्पदापेक्खो’’ति एवमादिना नयेन नामयोजनाय सह अत्थो दस्सितो. एत्थ च ‘‘आयस्मतो’’ति पदं अवत्वापि ‘‘अयं बुद्धरक्खितो धम्मरक्खितस्स उपसम्पदापेक्खो’’ति वत्तुं वट्टति. तेनेव पाळियं ‘‘इत्थन्नामेन उपज्झायेना’’ति एत्थ ‘‘आयस्मतो’’ति पदं न वुत्तं. यञ्चेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव.

ननु चेत्थ उपज्झायोपि उपसम्पदापेक्खो विय हत्थपासे ठितो एव इच्छितब्बो, अथ कस्मा ‘‘अयं इत्थन्नामो इमस्स इत्थन्नामस्स उपसम्पदापेक्खो’’ति एवं उपज्झायस्स नामपरामसनेपि इदं-सद्दप्पयोगो न कतोति? नायं विरोधो उपज्झायस्स अभावेपि कम्मकोपाभावतो. केवलञ्हि कम्मनिब्बत्तिया सन्तपदवसेन अविज्जमानस्सपि उपज्झायस्स नामकित्तनं अनुपज्झायस्स उपसम्पदादीसुपि करीयति, तस्मा उपज्झायस्स असन्निहितायपि तप्परामसनमत्तेनेव कम्मसिद्धितो ‘‘इमस्सा’’ति निद्दिसितुं न वट्टतीति.

परिसुद्धो अन्तरायिकेहि धम्मेहीति अभब्बत्तादिकेहि उपसम्पदाय अवत्थुकरेहि चेव पञ्चाबाधहत्थच्छिन्नादीहि आपत्तिकरेहि च अन्तरायिकसभावेहि परिमुत्तो. एवं वुत्ते एव आपत्तिमत्तकरेहि पञ्चाबाधादीहि अपरिमुत्तस्सपि उपसम्पदा रुहति, नाञ्ञथा. परिपुण्णस्स पत्तचीवरन्ति परिपुण्णमस्स उपसम्पदापेक्खस्स पत्तचीवरं. एवं वुत्ते एव अपत्तचीवरस्सपि उपसम्पदा रुहति, नाञ्ञथा. उपसम्पदं याचतीति ‘‘सङ्घं, भन्ते, उपसम्पदं याचामी’’तिआदिना (महाव. १२६) याचापितभावं सन्धाय वुत्तं. एवं तेन सङ्घे अयाचितेपि ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति वुत्ते एव कम्मं अविपन्नं होति, नाञ्ञथा. उपज्झायेनाति उपज्झायेन करणभूतेन, इत्थन्नामं उपज्झायं कत्वा कम्मभूतं उपसम्पदं दातुं निप्फादेतुं कत्तुभूतं सङ्घं याचतीति अत्थो. याचधातुनो पन द्विकम्मकत्ता ‘‘सङ्घं उपसम्पद’’न्ति द्वे कम्मपदानि वुत्तानि.

यदि सङ्घस्स पत्तकल्लन्ति एत्थ पत्तो कालो इमस्स कम्मस्साति पत्तकालं, अपलोकनादिचतुब्बिधं सङ्घगणकम्मं, तदेव सकत्थे य-पच्चयेन ‘‘पत्तकल्ल’’न्ति वुच्चति. इध पन ञत्तिचतुत्थउपसम्पदाकम्मं अधिप्पेतं, तं कातुं सङ्घस्स पत्तकल्लं जातं. यदीति अनुमतिगहणवसेन कम्मस्स पत्तकल्लतं ञापेति, यो हि कोचि तत्थ अपत्तकल्लतं मञ्ञिस्सति, सो वक्खति. इममेव हि अत्थं सन्धाय अनुस्सावनासु ‘‘यस्सायस्मतो खमति…पे… सो भासेय्या’’ति (महाव. १२७) वुत्तं. तदेतं पत्तकल्लं वत्थुसम्पदा, अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता, सीमासम्पदा, परिसासम्पदा, पुब्बकिच्चनिट्ठानन्ति इमेहि पञ्चहि अङ्गेहि सङ्गहितं.

तत्थ वत्थुसम्पदा नाम यथावुत्तेहि एकादसअभब्बपुग्गलेहि चेव अन्तिमवत्थुअज्झापन्नेहि च अञ्ञो परिपुण्णवीसतिवस्सो अनुपसम्पन्नभूतो मनुस्सपुरिसो. एतस्मिञ्हि पुग्गले सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति, कतञ्च कुप्पमेव होति.

अन्तरायिकेहि धम्मेहि चस्स परिसुद्धता नाम यथावुत्तस्सेव उपसम्पदावत्थुभूतस्स पुग्गलस्स ये इमे भगवता पटिक्खित्ता पञ्चाबाधफुट्ठतादयो मातापितूहि अननुञ्ञाततापअयोसाना चेव हत्थच्छिन्नादयो च दोसधम्मा कारकसङ्घस्स आपत्तादिअन्तरायहेतुताय ‘‘अन्तरायिका’’ति वुच्चन्ति, तेहि अन्तरायिकेहि दोसधम्मेहि परिमुत्तता, इमिस्सा च सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति, कतं पन कम्मं सुकतमेव होति ठपेत्वा ऊनवीसतिवस्सं पुग्गलं.

सीमासम्पदा पन उपोसथक्खन्धके (महाव. १३८ आदयो) वक्खमाननयेन सब्बदोसरहिताय बद्धाबद्धवसेनेव दुविधाय सीमाय वसेन वेदितब्बा. तादिसाय हि सीमाय सति एव इदं कम्मं पत्तकल्लं नाम होति, नासति, कतञ्च कम्मं विपज्जति.

परिसासम्पदा पन ये इमे उपसम्पदाकम्मस्स सब्बन्तिमेन परिच्छेदेन कम्मप्पत्ता दसहि वा पञ्चहि वा अनूनापाराजिकं अनापन्ना अनुक्खित्ता च समानसंवासका भिक्खू, तेसं एकसीमाय हत्थपासं अविजहित्वा ठानं, छन्दारहानञ्च छन्दस्स आनयनं, सम्मुखीभूतानञ्च अप्पटिकोसनं, उपसम्पदापेक्खरहितानं उपोसथक्खन्धके पटिक्खित्तानं गहट्ठादिअनुपसम्पन्नानञ्चेव पाराजिकुक्खित्तकनानासंवासकभिक्खुनीनञ्च वज्जनीयपुग्गलानं सङ्घस्स हत्थपासे अभावो चाति इमेहि चतूहि अङ्गेहि सङ्गहिता. एवरूपाय च परिसासम्पदाय सति एव इदं पत्तकल्लं नाम होति, नासति. तत्थ पुरिमानं तिण्णं अङ्गानं अञ्ञतरस्सपि अभावे कतं कम्मं विपज्जति, न पच्छिमस्स.

पुब्बकिच्चनिट्ठानं नाम यानिमानि ‘‘पठमं उपज्झं गाहापेतब्बो’’तिआदिना पाळियं (महाव. १२६) वुत्तानि ‘‘उपज्झागाहापनं, पत्तचीवराचिक्खणं, ततो तं हत्थपासतो बहि पेसेत्वा अनुसासकसम्मुतिकम्मकरणं, सम्मतेन च गन्त्वा अनुसासनं, तेन च पठमतरं आगन्त्वा सङ्घस्स ञत्तिं ञापेत्वा उपसम्पदापेक्खं ‘आगच्छाही’ति हत्थपासे एव अब्भानं, तेन भिक्खूनं पादे वन्दापेत्वा उपसम्पदायाचापनं, ततो अन्तरायिकधम्मपुच्छकसम्मुतिकम्मकरणं, सम्मतेन च पुच्छन’’न्ति इमानि अट्ठ पुब्बकिच्चानि, तेसं सब्बेसं याथावतो करणेन निट्ठानं. एतस्मिञ्च पुब्बकिच्चनिट्ठापने सति एव इदं सङ्घस्स उपसम्पदाकम्मं पत्तकल्लं नाम होति, नासति. एतेसु पन पुब्बकम्मेसु अकतेसुपि कतं कम्मं यथावुत्तेसु वत्थुसम्पत्तिआदीसु विज्जमानेसु अकुप्पमेव होति. तदेवमेत्थ पत्तकल्लं इमेहि पञ्चहि अङ्गेहि सङ्गहितन्ति वेदितब्बं. इमिनाव नयेन हेट्ठा वुत्तेसु, वक्खमानेसु च सब्बेसु कम्मेसु पत्तकल्लता यथारहं योजेत्वा ञातब्बा.

इत्थन्नामं उपसम्पादेय्याति उपसम्पदानिप्फादनेन तंसमङ्गिं करेय्य करोतूति पत्थनायं, विधिम्हि वा इदं दट्ठब्बं. यथा हि ‘‘देवदत्तं सुखापेय्या’’ति वुत्ते सुखमस्स निप्फादेत्वा तं सुखसमङ्गिनं करेय्याति अत्थो होति, एवमिधापि उपसम्पदमस्स निप्फादेत्वा तं उपसम्पदासमङ्गिनं करेय्याति अत्थो. पयोजकब्यापारे चेतं. यथा सुखयन्तं किञ्चि सुद्धकत्तारं कोचि हेतुकत्ता सुखहेतुनिप्फादनेन सुखापेय्याति वुच्चति, एवमिधापि उपसम्पज्जन्तं सुद्धकत्तारं पुग्गलं हेतुकत्तुभूतो सङ्घो उपसम्पदाहेतुनिप्फादनेन उपसम्पादेय्याति वुत्तो. एतेन च सुखं विय सुखदायकेन सङ्घेन पुग्गलस्स दीयमाना तथापवत्तपरमत्थधम्मे उपादाय अरियजनपञ्ञत्ता उपसम्पदा नाम सम्मुतिसच्चता अत्थीति समत्थितं होति. एत्थ च ‘‘इत्थन्नामो सङ्घं उपसम्पदं याचती’’ति (महाव. १२७) वुत्तत्ता परिवासादीसु विय याचनानुगुणं ‘‘इत्थन्नामस्स उपसम्पदं ददेय्या’’ति अवत्वा ‘‘इत्थन्नामं उपसम्पादेय्या’’ति वुत्तत्ता इदं उपसम्पदाकम्मं दाने असङ्गहेत्वा कम्मलक्खणे एव सङ्गहितन्ति दट्ठब्बं. इमिना नयेन ‘‘इत्थन्नामं उपसम्पादेति, उपसम्पन्नो सङ्घेना’’ति एत्थापि अत्थो वेदितब्बो. केवलञ्हि तत्थ वत्तमानकालअतीतकालवसेन, इध पन अनामट्ठकालवसेनाति एत्तकमेव विसेसो.

एसा ञत्तीति ‘‘सङ्घो ञापेतब्बो’’ति वुत्तञापना एसा. इदञ्च अनुस्सावनानम्पि सब्भावसूचनत्थं वुच्चति. अवस्सञ्चेतं वत्तब्बमेव. ञत्तिकम्मे एव तं न वत्तब्बं. तत्थ पन य्य-कारे वुत्तमत्ते एव ञत्तिकम्मं निट्ठितं होतीति दट्ठब्बं. खमतीति रुच्चति. उपसम्पदाति सङ्घेन दीयमाना निप्फादियमाना उपसम्पदा, यस्स खमति, सो तुण्हस्साति योजना. तुण्हीति च अकथनत्थे निपातो, अकथनको अस्स भवेय्याति अत्थो. खमति सङ्घस्स इत्थन्नामस्स उपसम्पदाति पकतेन सम्बन्धो. तत्थ कारणमाह ‘‘तस्मा तुण्ही’’ति. तत्थ ‘‘आसी’’ति सेसो. यस्मा ‘‘यस्स नक्खमति, सो भासेय्या’’ति तिक्खत्तुं वुच्चमानोपि सङ्घो तुण्ही निरवो अहोसि, तस्मा खमति सङ्घस्साति अत्थो. एवन्ति इमिना पकारेन. तुण्हीभावेनेवेतं सङ्घस्स रुच्चनभावं धारयामि, बुज्झामि जानामीति अत्थो. इति-सद्दो परिसमापनत्थे कतो, सो च कम्मवाचाय अनङ्गं, तस्मा अनुस्सावकेन ‘‘धारयामी’’ति एत्थ मि-कारपरियोसानमेव वत्वा निट्ठपेतब्बं, इति-सद्दो न पयुज्जितब्बोति दट्ठब्बं. इमिना नयेन सब्बकम्मवाचानमत्थो वेदितब्बो.

एकपोरिसा वातिआदि सत्तानं सरीरछायं पादेहि मिनित्वा जाननप्पकारदस्सनं. छसत्तपदपरिमिता हि छाया ‘‘पोरिसा’’ति वुच्चति, इदञ्च उतुप्पमाणाचिक्खणादि च आगन्तुकेहि सद्धिं वीमंसित्वा वुड्ढनवभावं ञत्वा वन्दनवन्दापनादिकरणत्थं वुत्तं. एति आगच्छति, गच्छति चाति उतु, सोव पमीयते अनेन संवच्छरन्ति पमाणन्ति आह ‘‘उतुयेव उतुप्पमाण’’न्ति. अपरिपुण्णाति उपसम्पदादिवसेन अपरिपुण्णा. यदि उतुवेमज्झे उपसम्पादितो, तदा तस्मिं उतुम्हि अवसिट्ठदिवसाचिक्खणं दिवसभागाचिक्खणन्ति दस्सेति. तेनाह ‘‘यत्तकेहि दिवसेहि यस्स यो उतु अपरिपुण्णो, ते दिवसे’’ति. तत्थ यस्स तङ्खणं लद्धूपसम्पदस्स पुग्गलस्स सम्बन्धी यो उतु यत्तकेहि दिवसेहि अपरिपुण्णो, ते दिवसेति योजना.

छायादिकमेव सब्बं सङ्गहेत्वा गायितब्बतो कथेतब्बतो सङ्गीतीति आह ‘‘इदमेवा’’तिआदि. तत्थ एकतो कत्वा आचिक्खितब्बं. त्वं किं लभसीति त्वं उपसम्पादनकाले कतरवस्सं, कतरउतुञ्च लभसि, कतरस्मिं ते उपसम्पदा लद्धाति अत्थो. वस्सन्ति वस्सानउतु, इदञ्च संवच्छराचिक्खणं विना वुत्तम्पि न विञ्ञायतीति इमिना उतुआचिक्खणेनेव सासनवस्सेसु वा कलियुगवस्सादीसु वा सहस्सिमे वा सतिमे वा असुकउतुं लभामीति दस्सितन्ति दट्ठब्बं. छायाति इदं पाळियं आगतपटिपाटिं सन्धाय वुत्तं, वत्तब्बकम्मतो पन कलियुगवस्सादीसु सब्बदेसपसिद्धेसु असुकवस्से असुकउतुम्हि असुकमासे असुककण्हे वा सुक्के वा पक्खे असुके तिथिवारविसेसयुत्ते पुब्बण्हादिदिवसभागे एत्तके छायापमाणे, नाडिकापमाणे वा मया उपसम्पदा लद्धाति वदेय्यासीति एवं आचिक्खितब्बं. इदं सुट्ठु उग्गहेत्वा आगन्तुकेहि वुड्ढपटिपाटिं ञत्वा पटिपज्जाहीति वत्तब्बं. इति एत्तको कथामग्गो विमतिविनोदनियं आगतो. वजिरबुद्धिटीकानयो पन एकच्चो इधेव सङ्गहं गतो, एकच्चो असन्निट्ठानविनिच्छयत्ता संसयहेतुको होति, तस्मा इध न गहितोति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

उपसम्पदाविनिच्छयकथालङ्कारो.

२३. निस्सयविनिच्छयकथा

१५१. एवं उपसम्पदाविनिच्छयं कथेत्वा इदानि निस्सयविनिच्छयं कथेतुं ‘‘निस्सयोति एत्थ पना’’तिआदिमाह. तत्थ निस्सयनं निस्सयो, सेवनं भजनन्त्यत्थो. निपुब्बसि सेवायन्ति धातु भावसाधनो, न ‘‘निस्साय नं वसतीति निस्सयो’’ति इध विय अवुत्तकम्मसाधनो. तत्थ हि सेवितब्बो पुग्गलो लब्भति, इध पन सेवनकिरियाति. इदानि तं निस्सयं पुच्छापुब्बङ्गमाय विस्सज्जनाय वित्थारतो ठपेतुं ‘‘केन दातब्बो’’तिआदिमाह. तत्थ केन दातब्बो, केन न दातब्बोति निस्सयदायकं कत्तारं पुच्छति, कस्स दातब्बो, कस्स न दातब्बोति निस्सयपटिग्गाहकं सम्पदानं, कथं गहितो होति, कथं पटिप्पस्सम्भतीति कारणं, निस्साय केन वसितब्बं, केन न वसितब्बन्ति निस्सयपटिपन्नकं. ततो पुच्छानुक्कमेन विस्सज्जेतुं ‘‘तत्थ’’त्यादिमाह. न केवलं एत्थेव, अथ खो निस्सयमुच्चनङ्गेपि ‘‘ब्यत्तेना’’ति आगतो.

तत्थ एत्थ च को विसेसोति आह ‘‘एत्थ च ‘ब्यत्तो’ति इमिना परिसुपट्ठापको बहुस्सुतो वेदितब्बो’’ति. इदानि परिसुपट्ठापकलक्खणं दस्सेतुं ‘‘परिसुपट्ठापकेन ही’’तिआदिमाह. तत्थ अभिविनयेति सकले विनयपिटके. विनेतुन्ति सिक्खापेतुं. द्वे विभङ्गा पगुणा वाचुग्गता कातब्बाति इदं परिपुच्छावसेन उग्गण्हनं सन्धाय वुत्तन्ति वदन्ति. एकस्स पमुट्ठं, इतरेसं पगुणं भवेय्याति आह ‘‘तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा’’ति. अभिधम्मेति नामरूपपरिच्छेदे. हेट्ठिमा वा तयो वग्गाति महावग्गतो हेट्ठा सगाथावग्गो निदानवग्गो खन्धवग्गोति इमे तयो वग्गा. ‘‘धम्मपदम्पि सह वत्थुना उग्गहेतुं वट्टती’’ति महापच्चरियं वुत्तत्ता जातकभाणकेन साट्ठकथं जातकं उग्गहेत्वापि धम्मपदं सह वत्थुना उग्गहेतब्बमेव.

पञ्चहि भिक्खवे अङ्गेहि समन्नागतेनातिआदीसु न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा सामणेरो न उपट्ठापेतब्बो. असेक्खेन सीलक्खन्धेनाति असेक्खस्स सीलक्खन्धोपि असेक्खो सीलक्खन्धो नाम. असेक्खस्स अयन्ति हि असेक्खो, सीलक्खन्धो. एवं सब्बत्थ. एवञ्च कत्वा विमुत्तिञाणदस्सनसङ्खातस्स पच्चवेक्खणञाणस्सपि वसेन अपेक्खित्वा उप्पन्ना अयं कथा. असेक्खसीलन्ति च न अग्गफलसीलमेव अधिप्पेतं, अथ खो यं किञ्चि असेक्खसन्ताने पवत्तसीलं लोकियलोकुत्तरमिस्सकस्स सीलस्स इधाधिप्पेतत्ता. समाधिक्खन्धादीसुपि विमुत्तिक्खन्धपरियोसानेसु अयमेव नयो, तस्मा यथा सीलसमाधिपञ्ञाक्खन्धा लोकियमिस्सका कथिता, एवं विमुत्तिक्खन्धोपीति तदङ्गविमुत्तिआदयोपि वेदितब्बा, न पटिप्पस्सद्धिविमुत्ति एव. विमुत्तिञाणदस्सनं पन लोकियमेव. तेनेव संयुत्तनिकायट्ठकथायं (सं.नि. अट्ठ. १.१.१३५) वुत्तं ‘‘पुरिमेहि चतूहि पदेहि लोकियलोकुत्तरसीलसमाधिपञ्ञाविमुत्तियो कथिता, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं होति, तं लोकियमेवा’’ति.

अस्सद्धोतिआदीसु तीसु वत्थूसु सद्धा एतस्स नत्थीति अस्सद्धो. नत्थि एतस्स हिरीति अहिरिको, अकुसलसमापत्तिया अजिगुच्छमानस्सेतं अधिवचनं. न ओत्तप्पतीति अनोत्तप्पी, अकुसलसमापत्तिया न भायतीति वुत्तं होति. कुच्छितं सीदतीति कुसीतो, हीनवीरियस्सेतं अधिवचनं. आरद्धं वीरियं एतस्साति आरद्धवीरियो, सम्मप्पधानयुत्तस्सेतं अधिवचनं. मुट्ठा सति एतस्साति मुट्ठस्सती, नट्ठस्सतीति वुत्तं होति. उपट्ठिता सति एतस्साति उपट्ठितस्सती, निच्चं आरम्मणाभिमुखपवत्तसतिस्सेतं अधिवचनं.

अधिसीले सीलविपन्नो च अज्झाचारे आचारविपन्नो च आपज्जित्वा अवुट्ठितो अधिप्पेतो. सस्सतुच्छेदसङ्खातं अन्तं गण्हाति, गाहयतीति वा अन्तग्गाहिका, मिच्छादिट्ठि. पुरिमानि द्वे पदानीति ‘‘न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा’’ति इमानि द्वे पदानि.

अभि विसिट्ठो उत्तमो समाचारो अभिसमाचारो, अभिसमाचारोव आभिसमाचारिकोति च सिक्खितब्बतो सिक्खाति च आभिसमाचारिकसिक्खा. अभिसमाचारं वा आरब्भ पञ्ञत्ता सिक्खा आभिसमाचारिकसिक्खा, खन्धकवत्तपरियापन्नसिक्खायेतं अधिवचनं. मग्गब्रह्मचरियस्स आदिभूताति आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्नसिक्खायेतं अधिवचनं. तेनेव ‘‘उभतोविभङ्गपरियापन्नं वा आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्नं आभिसमाचारिक’’न्ति विसुद्धिमग्गे (विसुद्धि. १.११) वुत्तं, तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सेक्खा, भगवता पञ्ञत्तत्ता पण्णत्ति, सब्बापि उभतोविभङ्गपरियापन्ना सिक्खापदपण्णत्ति ‘‘सेक्खपण्णत्ती’’ति वुत्ताति गहेतब्बं. तेनेव गण्ठिपदेपि वुत्तं ‘‘सेक्खपण्णत्तियन्ति पाराजिकमादिं कत्वा सिक्खितब्बसिक्खापदपञ्ञत्तिय’’न्ति. सेसमेत्थ उत्तानत्थमेवाति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८४).

उपज्झायाचरियकथायं न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा न पब्बाजेतब्बो. असेक्खस्स अयन्ति असेक्खो, लोकियलोकुत्तरो सीलक्खन्धो. अन्तग्गाहिकायाति सस्सतुच्छेदकोट्ठासग्गाहिकाय. पच्छिमानि द्वेति अप्पस्सुतो होति, दुप्पञ्ञो होतीति इमानि द्वे अङ्गानि. पच्छिमानि तीणीति न पटिबलो उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं न जानाति, आपत्तिवुट्ठानं न जानातीति इमानि तीणि. कुक्कुच्चस्स हि पाळिअट्ठकथानयसङ्खातधम्मतो विनोदेतुं अप्पटिबलता नाम अब्यत्तत्ता एव होतीति सापि आपत्तिअङ्गमेव वुत्ता.

अभि विसिट्ठो उत्तमो समाचारो अभिसमाचारो, वत्तप्पटिपत्तिसीलं, तं आरब्भ पञ्ञत्ता खन्धकसिक्खापदसङ्खाता सिक्खा आभिसमाचारिका. सिक्खापदम्पि हि तदत्थपरिपूरणत्थिकेहि उग्गहणादिवसेन सिक्खितब्बतो सिक्खाति वुच्चति. मग्गब्रह्मचरियस्स आदिभूता कारणभूता आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्नसिक्खापदं. तेनेवेत्थ विसुद्धिमग्गेपि (विसुद्धि. १.११) ‘‘उभतोविभङ्गपरियापन्नं सिक्खापदं आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्नं आभिसमाचारिक’’न्ति वुत्तं, तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सेक्खा, भगवताव पञ्ञत्तत्ता पञ्ञत्ति. सब्बापि उभतोविभङ्गपरियापन्ना सिक्खापदपण्णत्ति ‘‘सेक्खपण्णत्ती’’ति वुत्ताति गहेतब्बं. नामरूपपरिच्छेदेति एत्थ कुसलत्तिकादीहि वुत्तं जातिभूमिपुग्गलसम्पयोगवत्थारम्मणकम्मद्वारलक्खणरसादिभेदेहि वेदनाक्खन्धादिचतुब्बिधं सनिब्बानं नामं, भूतोपादायभेदं रूपञ्च परिच्छिन्दित्वा जाननपञ्ञा, तप्पकासको च गन्थो नामरूपपरिच्छेदो नाम. इमिना अभिधम्मत्थकुसलेन भवितब्बन्ति दस्सेति. सिक्खापेतुन्ति उग्गण्हापेतुन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८४) वुत्तं.

१५३. आयस्मतो निस्साय वच्छामीति एत्थ आयस्मतोति उपयोगत्थे सामिवचनं, आयस्मन्तं निस्साय वसिस्सामीति अत्थो. यं पन वुत्तं समन्तपासादिकायं (महाव. अट्ठ. ७६) ‘‘ब्यत्तो…पे… वुत्तलक्खणोयेवा’’ति, तं परिसूपट्ठाकबहुस्सुतं सन्धाय वदति. पब्बज्जाउपसम्पदधम्मन्तेवासिकेहि पन…पे… ताव वत्तं कातब्बन्ति पब्बज्जाचरियउपसम्पदाचरियधम्माचरियानं एतेहि यथावुत्तवत्तं कातब्बं. तत्थ येन सिक्खापदानि दिन्नानि, अयं पब्बज्जाचरियो. येन उपसम्पदकम्मवाचा वुत्ता, अयं उपसम्पदाचरियो. यो उद्देसं वा परिपुच्छं वा देति, अयं धम्माचरियोति वेदितब्बं. सेसमेत्थ उत्तानत्थमेव.

१५४. निस्सयपटिप्पस्सद्धिकथायं दिसं गतोति पुन आगन्तुकामो, अनागन्तुकामो वा हुत्वा वासत्थाय कञ्चि दिसं गतो. भिक्खुस्स सभागतन्ति पेसलभावं. ओलोकेत्वाति उपपरिक्खित्वा. विब्भन्ते…पे… तत्थ गन्तब्बन्ति एत्थ ‘‘सचे केनचि करणीयेन तदहेव गन्तुं असक्कोन्तो ‘कतिपाहेन गमिस्सामी’ति गमने सउस्साहो होति, रक्खती’’ति वदन्ति. मा इध पटिक्कमीति मा इध पविसि. तत्रेव वसितब्बन्ति तत्थेव निस्सयं गहेत्वा वसितब्बं. तंयेव विहारं…पे… वसितुं वट्टतीति एत्थ उपज्झायेन परिच्चत्तत्ता उपज्झायसमोधानपरिहारो नत्थि, तस्मा उपज्झायसमोधानगतस्सपि आचरियस्स सन्तिके गहितनिस्सयो न पटिप्पस्सम्भति.

आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्कन्तो वा होतीति एत्थ ‘‘पक्कन्तोति दिसं गतो’’तिआदिना उपज्झायस्स पक्कमने यो विनिच्छयो वुत्तो, सो तत्थ वुत्तनयेनेव इधापि सक्का विञ्ञातुन्ति तं अवत्वा ‘‘कोचि आचरियो आपुच्छित्वा पक्कमती’’तिआदिना अञ्ञोयेव नयो आरद्धो. अयञ्च नयो उपज्झायपक्कमनेपि वेदितब्बोयेव. ईदिसेसु हि ठानेसु एकत्थवुत्तलक्खणं अञ्ञत्थापि दट्ठब्बं. सचे द्वे लेड्डुपाते अतिक्कमित्वा निवत्तति, पटिप्पस्सद्धो होतीति एत्थ एत्तावता दिसापक्कन्तो नाम होतीति अन्तेवासिके अनिक्खित्तधुरेपि निस्सयो पटिप्पस्सम्भति. आचरियुपज्झाया द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति बहिउपचारसीमायं अन्तेवासिकसद्धिविहारिकानं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं सेनासने वसन्ति, अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वापि वसतो निस्सयो न पटिप्पस्सम्भति. ‘‘सचेपि आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेती’’तिआदि सब्बं उपज्झायस्स आणत्तियम्पि वेदितब्बन्ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.८३) वुत्तं.

१५३. साहूति साधु सुन्दरं. लहूति अगरु, सुभरताति अत्थो. ओपायिकन्ति उपायपटिसंयुत्तं, एवं पटिपज्जनं नित्थरणुपायोति अत्थो. पतिरूपन्ति सामीचिकम्ममिदन्ति अत्थो. पासादिकेनाति पसादावहेन, कायवचीपयोगेन सम्पादेहीति अत्थो. कायेनाति एतदत्थविञ्ञापकं हत्थमुद्दादिं दस्सेन्तो कायेन विञ्ञापेति. ‘‘साधू’’ति सम्पटिच्छनं सन्धायाति उपज्झायेन ‘‘साहू’’तिआदीसु वुत्तेसु सद्धिविहारिकस्स ‘‘साधू’’ति सम्पटिच्छनवचनं सन्धाय ‘‘कायेन विञ्ञापेती’’तिआदि वुत्तन्ति अधिप्पायो. आयाचनदानमत्तेनाति सद्धिविहारिकस्स पठमं आयाचनमत्तेन, ततो उपज्झायस्स च ‘‘साहू’’तिआदिना वचनमत्तेनाति अत्थो. आचरियस्स सन्तिके निस्सयग्गहणे आयस्मतो निस्साय वच्छामीति आयस्मन्तं निस्साय वसिस्सामीति अत्थो.

१५४. निस्सयपटिप्पस्सद्धिकथायं यो वा एकसम्भोगपरिभोगो, तस्स सन्तिके निस्सयो गहेतब्बोति इमिना लज्जीसु एव निस्सयग्गहणं नियोजेति अलज्जीसु पटिक्खित्तत्ता. एत्थ च परिभोगसद्देन एककम्मादिको संवासो गहितो पच्चयपरिभोगस्स सम्भोगसद्देन गहितत्ता. एतेन च सम्भोगसंवासानं अलज्जीहि सद्धिं न कत्तब्बतं दस्सेति. परिहारो नत्थीति आपत्तिपरिहारो नत्थि. तादिसोति यत्थ निस्सयो गहितपुब्बो, यो च एकसम्भोगपरिभोगो, तादिसो. तथा वुत्तन्ति ‘‘लहुं आगमिस्सती’’ति वुत्तञ्चेति अत्थो. चत्तारि पञ्च दिवसानीति इदं उपलक्खणमत्तं. यदि एकाहद्वीहेन सभागता पञ्ञायति, ञातदिवसे गहेतब्बोव. अथापि चतुपञ्चाहेनपि न पञ्ञायति, यत्तकेहि दिवसेहि पञ्ञायति, तत्तकानि अतिक्कामेतब्बानि. सभागतं ओलोकेमीति पन लेसो न कातब्बो. दहरा सुणन्तीति एत्थ असुत्वापि ‘‘आगमिस्सति, केनचि अन्तरायेन चिरायन्ती’’ति सञ्ञाय सतिपि लब्भतेव परिहारो. तेनाह ‘‘इधेवाहं वसिस्सामीति पहिणति, परिहारो नत्थी’’ति. एकदिवसम्पि परिहारो नत्थीति गमने निरुस्साहं सन्धाय वुत्तं, सउस्साहस्स पन सेनासनपटिसामनादिवसेन कतिपाहे गतेपि न दोसो.

तत्रेव वसितब्बन्ति तत्र सभागट्ठाने एव निस्सयं गहेत्वा वसितब्बं. तंयेव विहारं…पे… वसितुं वट्टतीति इमिना उपज्झाये सङ्गण्हन्तेयेव तंसमोधाने निस्सयपटिप्पस्सद्धि वुत्ता, तस्मिं पन कोधेन वा गणनिरपेक्खताय वा असङ्गण्हन्ते अञ्ञेसु गहितो निस्सयो न पटिप्पस्सम्भतीति दस्सेति.

आचरियम्हा निस्सयपटिप्पस्सद्धियं वुत्तो ‘‘कोचि आचरियो’’तिआदिको नयो उपज्झायपक्कमनादीसुपि नेत्वा तत्थ च वुत्तो इधापि नेत्वा यथारहं योजेतब्बो. द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्तीति उपचारसीमतो बहि अञ्ञस्मिं विहारे अन्तेवासिकादीनं वसनट्ठानतो द्वे लेड्डुपाते अतिक्कमित्वा वसन्ति. तेन बहिउपचारेपि अन्तेवासिकादीनं वसनट्ठानतो द्विन्नं लेड्डुपातानं अन्तरे आसन्ने पदेसे वसति, निस्सयो न पटिप्पस्सम्भतीति दस्सेति. अन्तोउपचारसीमायं पन द्वे लेड्डुपाते अतिक्कमित्वा वसतो निस्सयो न पटिप्पस्सम्भतेवाति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.८३) वुत्तं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

निस्सयविनिच्छयकथालङ्कारो नाम

तेवीसतिमो परिच्छेदो.

२४. सीमाविनिच्छयकथा

१५६. एवं निस्सयविनिच्छयं कथेत्वा इदानि सीमाविनिच्छयं कथेतुं ‘‘सीमाति एत्थ’’त्यादिमाह. तत्थ सीमाति सिनीयते समग्गेन सङ्घेन कम्मवाचाय बन्धीयतेति सीमा. सि बन्धनेति धातु, म-पच्चयो, कियादिगणोयं. विभागवन्तानं सभावविभावनं विभागेन विना न होतीति आह ‘‘सीमा नामेसा…पे… होती’’ति. तत्थ बद्धसीमं ताव दस्सेतुं ‘‘तत्थ एकादस’’त्यादिमाह.

वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स हेट्ठिमन्ततो यत्थ कम्मारहेन सद्धिं एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति, न ततो ओरन्ति आह ‘‘अतिखुद्दका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति. पुरत्थिमाय दिसायाति इदं निदस्सनमत्तं, तस्सं पन दिसायं निमित्ते असति यत्थ अत्थि, ततो पट्ठाय पठमं ‘‘पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाया’’तिआदिना समन्ता विज्जमानट्ठानेसु निमित्तानि कित्तेत्वा पुन ‘‘पुरत्थिमाय अनुदिसाया’’ति पठमकित्तितं पटिकित्तेतुं वट्टति तीहि निमित्तेहि सिङ्घाटकसण्ठानायपि सीमाय सम्मन्नितब्बतो. तिक्खत्तुं सीममण्डलं सम्बन्धन्तेनाति विनयधरेन सयं एकस्मिंयेव ठाने ठत्वा केवलं निमित्तकित्तनवचनेनेव सीममण्डलं समन्ता निमित्तेन निमित्तं बन्धन्तेनाति अत्थो. तंतंनिमित्तट्ठानं अगन्त्वापि हि कित्तेतुं वट्टति. तियोजनपरमायपि सीमाय समन्ततो तिक्खत्तुं अनुपरिगमनस्स एकदिवसेन दुक्करत्ता विनयधरेन सयं अदिट्ठम्पि पुब्बे भिक्खूहि यथाववत्थितं निमित्तं ‘‘पासाणो भन्ते’’तिआदिना केनचि वुत्तानुसारेन सल्लक्खेत्वा ‘‘एसो पासाणो निमित्त’’न्तिआदिना कित्तेतुम्पि वट्टति एव.

संसट्ठविटपाति इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. एकरतनमत्ता सुविञ्ञेय्यतरा होतीति कत्वा वुत्तं ‘‘पच्छिमकोटिया हत्थमत्ता सीमन्तरिका ठपेतब्बा’’ति. एकङ्गुलिमत्तापि सीमन्तरिका वट्टतियेव. तत्तकेनपि हि सीमा असम्भिन्नाव होति. द्विन्नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमसम्भेदो न होतीति वुत्तं. सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्तं, न, पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं. न हि सीमा तत्तकेन असीमा होति, द्वे पन सीमा पच्छा वड्ढितरुक्खेन अज्झोत्थटत्ता एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्बं. तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं पदेसं, यत्थ पन ठितेहि कम्मं कातुं न सक्का होति, तादिसं पदेसं अन्तोकरित्वा बन्धन्ता सीमाय सीमं संभिन्दन्ति नाम. न कम्मवाचं वग्गं करोन्तीति कम्मवाचं न भिन्दन्ति, कम्मं न कोपेन्तीति अधिप्पायो.

१५८. सुद्धपंसुपब्बतोति न केनचि कतो सयंजातोव वुत्तो. तथा सेसापि. इतरोपीति सुद्धपंसुपब्बतादिको पब्बतोपि. हत्थिप्पमाणोति एत्थ भूमितो उग्गतपदेसेन हत्थिप्पमाणं गहेतब्बं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन वजिरबुद्धिटीकायञ्च (वजिर. टी. महावग्ग १३८) ‘‘हत्थिप्पमाणो नाम पब्बतो हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो’’ति वुत्तं. चतूहि वा तीहि वाति सीमभूमियं चतूसु, तीसु वा दिसासु ठितेहि, एकिस्सा एव पन दिसाय ठितेहि ततो बहूहिपि सम्मन्नितुं न वट्टति, द्वीहि पन द्वीसु दिसासु ठितेहिपि न वट्टति. तस्माति यस्मा एकेन न वट्टति, तस्मा. तं बहिद्धा कत्वाति कित्तितनिमित्तस्स असीमत्ता अन्तोसीमाय करणं अयुत्तन्ति वुत्तं. तेनाह ‘‘सचे’’तिआदि.

द्वत्तिंसपलगुळपिण्डप्पमाणता सण्ठानतो गहेतब्बा, न तुलगणनावसेन, भारतो पलपरिमाणञ्च मगधतुलाय गहेतब्बं, सा च लोकियतुलाय द्विगुणाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘द्वत्तिंसपलगुळपिण्डप्पमाणता तुलताय गहेतब्बा, न तुलगणनाया’’ति वुत्तं. अतिमहन्तोपीति भूमितो हत्थिप्पमाणं अनुगन्त्वा हेट्ठाभूमियं ओतिण्णघनतो अनेकयोजनप्पमाणोपि. सचे हि ततो हत्थिप्पमाणं कूटं उग्गच्छति, पब्बतसङ्खमेव गच्छति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) – सचे एकाबद्धो होति, न कातब्बोति एत्थ चतूसु दिसासु चतुन्नं पब्बतकूटानं हेट्ठा पिट्ठिपासाणसदिसे पासाणे ठितत्ता एकाबद्धभावे सतिपि पथवितो उद्धं तेसं सम्बन्धे असति हेट्ठा पथवीगतसम्बन्धमत्ते अब्बोहारिकं कत्वा कित्तेतुं वट्टति. तेनेव ‘‘पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छती’’ति वुत्तं. पथवितो हेट्ठा तस्स महन्तभावे गय्हमाने पब्बतमेव होतीति अनुगण्ठिपदे वुत्तं. चिनित्वा कतपंसुपुञ्जे तिणगुम्बरुक्खा चे जायन्ति, पब्बतो होतीति धम्मसिरित्थेरो, नेवाति उपतिस्सत्थेरोति वुत्तं. पासाणोति सुधामयपासाणोपि वट्टतीति वदन्ति, वीमंसितब्बं इट्ठकाय पटिक्खित्तत्ता. सोपीति खाणुको विय उट्ठितपासाणोपि. चतुपञ्चरुक्खनिमित्तमत्तम्पीति एकच्चेसु निमित्तसद्दो नत्थीति वुत्तं.

अन्तोसारानन्ति तस्मिं खणे तरुणताय सारे अविज्जमानेपि परिणामेन भविस्समानसारेपि सन्धाय वुत्तं. तादिसानञ्हि सूचिदण्डकप्पमाणपरिणाहानं चतुपञ्चमत्तानम्पि वनं वट्टति. अन्तोसारमिस्सकानन्ति अन्तोसारेहि रुक्खेहि सम्मिस्सानं. एतेन तचसाररुक्खमिस्सकानम्पि वनं वट्टतीति दस्सेति. चतुपञ्चरुक्खमत्तम्पीति साररुक्खे सन्धाय वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘एत्थ तयो चे साररुक्खा होन्ति, द्वे असारा, साररुक्खानं बहुत्तं इच्छितब्बं. सुसानम्पि इध वनमेवाति सङ्ख्यं गच्छति सयंजातत्ताति वुत्तं. केचि पन ‘चतूसु द्वे अन्तोसारा चे, वट्टति, अन्तोसारा अधिका, समा वा, वट्टति, तस्मा बहूसुपि द्वे चे अन्तोसारा अत्थि, वट्टती’ति वदन्ती’’ति वुत्तं. वनमज्झे विहारं करोन्तीति रुक्खघटाय अन्तरे रुक्खे अच्छिन्दित्वा वतिआदीहि विहारपरिच्छेदं कत्वाव अन्तोरुक्खन्तरेसु एव परिवेणपण्णसालादीनं करणवसेन यथा अन्तोविहारम्पि वनमेव होति, एवं विहारं करोन्तीति अत्थो. यदि हि सब्बं रुक्खं छिन्दित्वा विहारं करेय्युं, विहारस्स अवनत्ता तं परिक्खिपित्वा ठितवनं एकत्थ कित्तेतब्बं सिया, इध पन अन्तोपि वनत्ता ‘‘वनं न कित्तेतब्ब’’न्ति वुत्तं. सचे हि तं कित्तेन्ति, ‘‘निमित्तस्स उपरि विहारो होती’’तिआदिना अनन्तरे वुत्तदोसो आपज्जति. एकदेसन्ति वनेकदेसं, रुक्खविरहितट्ठाने कतविहारस्स एकपस्से ठितवनस्स एकदेसन्ति अत्थो.

सूचिदण्डकप्पमाणोति वंसदण्डप्पमाणो. ‘‘लेखनिदण्डप्पमाणो’’ति केचि. मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुब्बलसिक्खापदवण्णना) पन अवेभङ्गियविनिच्छये ‘‘यो कोचि अट्ठङ्गुलसूचिदण्डमत्तोपि वेळु…पे… गरुभण्ड’’न्ति वुत्तत्ता तनुतरो वेळुदण्डोति च सूचिदण्डोति च गहेतब्बं. वंसनळकसरावादीसूति वेळुपब्बे वा नळपब्बे वा कपल्लकादिमत्तिकभाजनेसु वाति अत्थो. तङ्खणम्पीति तरुणपोतके अमिलायित्वा विरुहनजातिके सन्धाय वुत्तं. ये पन परिणता समूलं उद्धरित्वा रोपितापि छिन्नसाखा विय मिलायित्वा चिरेन नवमूलङ्कुरुप्पत्तिया जीवन्ति, मियन्तियेव वा, तादिसे कित्तेतुं न वट्टति. एतन्ति नवमूलसाखानिग्गमनं. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘सूचिदण्डकप्पमाणोति सीहळदीपे लेखनिदण्डप्पमाणोति वदन्ति, सो च कनिट्ठङ्गुलिपरिमाणोति दट्ठब्ब’’न्ति वुत्तं.

मज्झेति सीमाय महादिसानं अन्तो. कोणन्ति सीमाय चतूसु कोणेसु द्विन्नं द्विन्नं मग्गानं सम्बन्धट्ठानं. परभागे कित्तेतुं वट्टतीति तेसं चतुन्नं कोणानं बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अञ्ञिस्सा दिसाय चापरन्ति एवं चत्तारोपि मग्गा चतूसु दिसासु कित्तेतुं वट्टतीति अधिप्पायो. एवं पन कित्तितमत्तेन कथं एकाबद्धता विगच्छतीति विञ्ञायति. परतो गतट्ठानेपि एते एव ते चत्तारो मग्गा. ‘‘चत्तारो मग्गा चतूसु दिसासु गच्छन्ती’’ति हि वुत्तं, तस्मा एत्थ कारणं विचिनितब्बन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) वुत्तं. विचिनन्तो पन एवं कारणं पञ्ञायति – पुब्बवाक्येपि ‘‘विहारं परिक्खिपित्वा चत्तारो मग्गा’’ति, परवाक्येपि ‘‘विहारमज्झेन निब्बिज्झित्वा गतमग्गोपी’’ति विहारमेव सन्धाय वुत्तो, तस्मा इधापि ‘‘कोणं निब्बिज्झित्वा गतं पना’’ति (महाव. अट्ठ. १३८) अट्ठकथायं वुत्तत्ता एते मग्गा विहारस्स कोणमेव निब्बिज्झिंसु, न अञ्ञमञ्ञं मिस्सिंसु, तस्मा एकाबद्धभावाभावा चतुन्नं मग्गानं चतूसु ठानेसु कित्तेतुं वट्टतीति. सारत्थदीपनियं पन ‘‘परभागे कित्तेतुं वट्टतीति बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अपराय एकन्ति एवं चतूसु ठानेसु कित्तेतुं वट्टती’’ति एत्तकमेव वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘परभागेति एत्थ एतेहि बद्धट्ठानतो गतत्ता वट्टति, तथा दीघमग्गेपि गहितट्ठानतो गतट्ठानस्स अञ्ञत्ताति वदन्ती’’ति वुत्तं. तम्पि एकाबद्धनिमित्तत्ता विचारेतब्बं.

उत्तरन्तिया भिक्खुनियाति इदञ्च पाळियं भिक्खुनीनं नदीपारगमने नदीलक्खणस्स आगतत्ता वुत्तं, भिक्खूनं अन्तरवासकतेमनमत्तम्पि वट्टतियेव. सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१३८) ‘‘भिक्खुनिया एव गहणञ्चेत्थ भिक्खुनीविभङ्गे भिक्खुनीवसेन नदीलक्खणस्स पाळियं आगतत्ता तेनेव नयेन दस्सनत्थं कतं. सीमं बन्धन्तानं निमित्तं होतीति अयं वुत्तलक्खणा नदी समुद्दं वा पविसतु तळाकं वा, पभवतो पट्ठाय निमित्तं होती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘अन्तरवासको तेमियतीति वुत्तत्ता तत्तकप्पमाणउदकेयेव कातुं वट्टतीति केचि. ‘तेमियती’ति इमिना हेट्ठिमकोटिया नदीलक्खणं वुत्तं, एवरूपाय नदिया यस्मिं ठाने चत्तारो मासे अप्पं वा बहुं वा उदकं अज्झोत्थरित्वा पवत्तति, तस्मिं ठाने अप्पोदकेपि ठत्वा कातुं वट्टतीति एके’’ति वुत्तं.

नदीचतुक्केपि एसेव नयोति इमिना एकत्थ कित्तेत्वा अञ्ञत्थ परतो गतट्ठानेपि कित्तेतुं न वट्टतीति दस्सेति. तेनेव च ‘‘असम्मिस्सा नदियो पन चतस्सोपि कित्तेतुं वट्टती’’ति असम्मिस्सग्गहणं कतं. अज्झोत्थरित्वा आवरणं पवत्ततियेवाति आवरणं अज्झोत्थरित्वा सन्दतियेव. अपवत्तमानाति असन्दमानुदका. आवरणञ्हि पत्वा नदिया यत्तके पदेसे उदकं असन्दमानं सन्तिट्ठति, तत्थ नदीनिमित्तं कातुं न वट्टति, उपरि सन्दमानट्ठानेयेव वट्टति. असन्दमानट्ठाने पन उदकनिमित्तं कातुं वट्टति. ठितमेव हि उदकं उदकनिमित्ते वट्टति, न सन्दमानं. तेनेवाह ‘‘पवत्तनट्ठाने नदीनिमित्तं, अपवत्तनट्ठाने उदकनिमित्तं कातुं वट्टती’’ति. ‘‘पवत्तनट्ठाने नदीनिमित्तन्ति वुत्तत्ता सेतुतो परतो तत्तकं उदकं यदि पवत्तति, नदी एवाति वदन्ति. जातस्सरादीसु ठितोदकं जातस्सरादिपदेसेन अन्तरिकम्पि निमित्तं कातुं वट्टति नदीपारसीमाय निमित्तं विय. सचे सो पदेसो कालन्तरेन गामखेत्तभावं पापुणाति, तत्थ अञ्ञं सीमं सम्मन्नितुं वट्टती’’ति वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) वुत्तं. मूलेति आदिकाले. नदिं भिन्दित्वाति यथा उदकं अनिच्छन्तेहि कस्सकेहि महोघे निवट्टेतुं न सक्का, एवं कूलं भिन्दित्वा. नदिं भिन्दित्वाति वा मातिकामुखद्वारेन नदीकूलं भिन्दित्वा.

उक्खेपिमन्ति दीघरज्जुना कूटेहि उस्सिञ्चनीयं. उक्खेपिमन्ति वा कूपतो विय उक्खिपित्वा गहेतब्बं. उक्खेपिमन्ति वा उद्धरित्वा गहेतब्बकं.

असम्मिस्सेहीति सब्बदिसासु ठितपब्बतेहि एव वा पासाणादीसु अञ्ञतरेहि वा निमित्तन्तराब्यवहितेहि. सम्मिस्सेहीति एकत्थ पब्बतो, अञ्ञत्थ पासाणोति एवं ठितेहि अट्ठहि. निमित्तानं सतेनापीति इमिना एकिस्सायेव दिसाय बहूनिपि निमित्तानि ‘‘पुरत्थिमाय दिसाय किं निमित्तं, पब्बतो, भन्ते. पुन पुरत्थिमाय दिसाय किं निमित्तं, पासाणो, भन्ते’’तिआदिना (महाव. अट्ठ. १३८) कित्तेतुं वट्टतीति दस्सेति. सिङ्घाटकसण्ठानाति तिकोणा. सिङ्घाटकसण्ठानाति वा तिकोणरच्छासण्ठाना. चतुरस्साति समचतुरस्सा. मुदिङ्गसण्ठाना पन आयतचतुरस्सा, एककोटियं सङ्कोचिता, तदञ्ञाय वित्थिण्णा वा होति. मुदिङ्गसण्ठानाति वा मुदिङ्गभेरी विय मज्झे वित्थता उभोसु कोटीसु सङ्कोचिता होति.

१५९. एवं बद्धसीमाय निमित्तसम्पत्तियुत्ततं दस्सेत्वा इदानि परिससम्पत्तियुत्ततं दस्सेतुं ‘‘परिससम्पत्तियुत्ता नामा’’तिआदिमाह. तत्थ सब्बन्तिमेन परिच्छेदेनाति सब्बहेट्ठिमेन गणनपरिच्छेदेन, अप्पतरो चे गणो होतीति अधिप्पायो. इमस्स पन सीमासम्मुतिकम्मस्स चतुवग्गकरणीयत्ता ‘‘चतूहि भिक्खूही’’ति वुत्तं. सन्निपतिताति समग्गा हुत्वा अञ्ञमञ्ञस्स हत्थपासं अविजहित्वा सन्निपतिता. इमिना ‘‘चतुवग्गकरणीये कम्मे चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता, ते आगता होन्ती’’ति वुत्तं पठमसम्पत्तिलक्खणं दस्सेति. यावतिका तस्मिं गामक्खेत्तेति यस्मिं पदेसे सीमं बन्धितुकामा, तस्मिं एकस्स गामभोजकस्स आयुप्पत्तिट्ठानभूते गामक्खेत्ते ठिता भिक्खूति सम्बन्धो. बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वाति एतेन एता बद्धसीमादयो गामसीमतो सीमन्तरभूता, न तासु ठिता गामसीमाय कम्मं करोन्तानं वग्गं करोन्ति, तस्मा न तेसं छन्दो आहरितब्बोति दस्सेति. ते सब्बे हत्थपासे वा कत्वाति वग्गकम्मपरिहरणत्थं सन्निपतितुं समत्थे ते गामक्खेत्तट्ठे सब्बे भिक्खू सङ्घस्स हत्थपासे कत्वाति अत्थो. छन्दं वा आहरित्वाति सन्निपतितुं असमत्थानं छन्दं आहरित्वा. तस्मिं गामक्खेत्ते यदिपि सहस्सभिक्खू होन्ति, तेसु चत्तारोयेव कम्मप्पत्ता, अवसेसा छन्दारहा, तस्मा अनागतानं छन्दो आहरितब्बोति अत्थो, इमिना ‘‘छन्दारहानं छन्दो आहटो होती’’ति वुत्तं दुतियसम्पत्तिलक्खणमाह. ‘‘सम्मुखीभूता न पटिक्कोसन्ती’’ति वुत्तं ततियसम्पत्तिलक्खणं पन इमेसं सामत्थियेन वुत्तं होति.

१६०. एवं बद्धसीमाय परिससम्पत्तियुत्ततं दस्सेत्वा इदानि कम्मवाचासम्पत्तियुत्ततं दस्सेतुं ‘‘कम्मवाचासम्पत्तियुत्ता नामा’’तिआदिमाह. तत्थ ‘‘सुणातु मे’’तिआदीनं अत्थो हेट्ठा उपसम्पदकम्मवाचावण्णनायं वुत्तोव. एवं वुत्तायाति एवं इमिना अनुक्कमेन उपोसथक्खन्धके (महाव. १३८-१३९) भगवता वुत्ताय. परिसुद्धायाति ञत्तिदोसअनउस्सावनदोसेहि परिसमन्ततो सुद्धाय. ञत्तिदुतियकम्मवाचायाति एकाय ञत्तिया एकाय अनुस्सावनाय करियमानत्ता ञत्ति एव दुतिया इमिस्सा कम्मवाचायाति ञत्तिदुतियकम्मवाचा, ताय. निमित्तानं अन्तो सीमा होति, निमित्तानि सीमतो बहि होन्ति निमित्तानि बहि कत्वा हेट्ठा पथवीसन्धारउदकं परियन्तं कत्वा सीमाय गतत्ता.

१६१. एवं समानसंवासकसीमासम्मुतिया कम्मवाचासम्पत्तिं दस्सेत्वा इदानि अधिट्ठिततेचीवरिकानं भिक्खूनं चीवरे सुखपरिभोगत्थं भगवता पञ्ञत्तं अविप्पवाससीमासम्मुतिकम्मवाचासम्पत्तिं दस्सेन्तो ‘‘एवं बद्धाय च’’त्यादिमाह. तत्थ तिचीवरेन अविप्पवासं सम्मन्नेय्याति यथा अधिट्ठिततेचीवरिको भिक्खु अन्तोसीमायं तिचीवरेन विप्पवसन्तोपि अविप्पवासोयेव होति, दुतियकथिनसिक्खापदेन (पारा. ४७१ आदयो) आपत्ति न होति, एवं तं समानसंवासकसीमं तिचीवरेन अविप्पवासं सम्मन्नेय्याति अत्थो. ठपेत्वा गामञ्च गामूपचारञ्चाति यदि तिस्सा समानसंवासकसीमाय अन्तो गामो अत्थि, तं गामञ्च गामूपचारञ्च ठपेत्वा ततो विनिमुत्तं तं समानसंवासकसीमं तिचीवरेन अविप्पवासं सम्मन्नेय्याति अत्थो.

सीमसङ्ख्यंयेव गच्छतीति अविप्पवाससीमसङ्ख्यंयेव गच्छति. एकम्पि कुलं पविट्ठं वाति अभिनवकतगेहेसु सब्बपठमं एकम्पि कुलं पविट्ठं अत्थि. अगतं वाति पोराणकगामे अञ्ञेसु कुलेसु गेहानि छड्डेत्वा गतेसुपि एकम्पि कुलं अगतं अत्थीति अत्थो.

१६२. एवं सङ्खेपेन सीमासम्मुतिं दस्सेत्वा पुन वित्थारेन दस्सेन्तो ‘‘अयमेत्थ सङ्खेपो, अयं पन वित्थारो’’तिआदिमाह. सीमाय उपचारं ठपेत्वाति आयतिं बन्धितब्बाय सीमाय नेसं विहारानं परिच्छेदतो बहि सीमन्तरिकप्पहोनकं उपचारं ठपेत्वा. बद्धा सीमायेसु विहारेसु, ते बद्धसीमा. पाटियेक्कन्ति पच्चेकं. बद्धसीमासदिसानीति यथा बद्धसीमासु ठिता अञ्ञमञ्ञं छन्दादिं अनपेक्खित्वा पच्चेकं कम्मं कातुं लभन्ति, एवं गामसीमासु ठितापीति दस्सेति. अन्तोनिमित्तगतेहि पनाति एकस्स गामस्स उपड्ढं अन्तोकत्तुकामताय सति सब्बेसं आगमने पयोजनं नत्थीति कत्वा वुत्तं. आगन्तब्बन्ति च सामीचिवसेन वुत्तं, नायं नियमो ‘‘आगन्तब्बमेवा’’ति. तेनेवाह ‘‘आगमनम्पि अनागमनम्पि वट्टती’’ति. अबद्धाय हि सीमाय नानागामक्खेत्तानं नानासीमसभावत्ता तेसं अनागमनेपि वग्गकम्मं न होति, तस्मा अनागमनम्पि वट्टति. बद्धाय पन सीमाय एकसीमभावतो पुन अञ्ञस्मिं कम्मे करियमाने अन्तोसीमगतेहि आगन्तब्बमेवाति आह ‘‘अविप्पवाससीमा…पे… आगन्तब्ब’’न्ति. निमित्तकित्तनकाले असोधितायपि सीमाय नेवत्थि दोसो निमित्तकित्तनस्स अपलोकनादीसु अञ्ञतराभावतो.

भेरिसञ्ञं वाति सम्मन्ननपरियोसानं करोमाति वत्वाति लिखितं. तेन तादिसे काले तं कप्पतीति सिद्धं होति. भेरिसञ्ञं वा सङ्खसञ्ञं वाति पन तेसं सद्दं सुत्वा इदानि सङ्घो सीमं बन्धतीति ञत्वा आगन्तुकभिक्खूनं तं गामक्खेत्तं अप्पवेसनत्थं, आरामिकादीनञ्च तेसं निवारणत्थं कम्मवाचारद्धकालेयेव सञ्ञा करीयति, एवं सति तं करणं सप्पयोजनं होति. तेनेव ‘‘भेरिसङ्खसद्दं कत्वा’’ति अवत्वा ‘‘भेरिसङ्खसञ्ञं कत्वा’’ति सञ्ञाग्गहणं कतं. ‘‘सञ्ञं कत्वा’’ति च पुब्बकालकिरियं वत्वा ‘‘कम्मवाचाय सीमा बन्धितब्बा’’ति अपरकालकिरियं वदति, परियोसानकाले पन सब्बतूरियातालिकसङ्घुट्ठं कत्वा देवमनुस्सानं अनुमोदनं कारेतब्बं होतीति वेदितब्बं.

१६३. भण्डुकम्मापुच्छनं सन्धाय पब्बज्जाग्गहणं. सुखकरणत्थन्ति सब्बेसं सन्निपातनपरिस्समं पहाय अप्पतरेहि सुखकरणत्थं. एकवीसति भिक्खू गण्हातीति वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स कम्मारहेन सद्धिं एकवीसति भिक्खू गण्हाति. इदञ्च निसिन्नानं वसेन वुत्तं. हेट्ठिमन्ततो हि यत्थ एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति. इदञ्च कम्मारहेन सह अब्भानकारकानम्पि पहोनकत्थं वुत्तं. निमित्तुपगा पासाणा ठपेतब्बाति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनं दुल्लभताय वड्ढित्वा उभिन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स च तदभावतो यत्थ कत्थचि आनेत्वा ठपेतुं सुकरताय च वुत्तं. तथा सीमन्तरिकपासाणा ठपेतब्बाति एत्थापि. चतुरङ्गुलप्पमाणापीति यथा खण्डसीमपरिच्छेदतो बहि निमित्तपासाणं चतुरङ्गुलमत्तं ठानं समन्ता निगच्छति, अवसेसं ठानं अन्तोखण्डसीमायं होतियेव, एवं तेसु ठपितेसु चतुरङ्गुलमत्ता सीमन्तरिका होतीति दट्ठब्बं.

सीमन्तरिकपासाणाति सीमन्तरिकाय ठपितनिमित्तपासाणा. ते पन कित्तेन्तेन दक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा. कथं? खण्डसीमतो हि पच्छिमाय दिसाय पुरत्थिमाभिमुखेन ठत्वा ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा, तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा ‘‘दक्खिणाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा, तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा ‘‘पच्छिमाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा, तथा दक्खिणाय दिसाय उत्तराभिमुखेन ठत्वा ‘‘उत्तराय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थिमाभिमुखेन ठत्वा पुरिमकित्तितं वुत्तनयेन पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकं कित्तेतब्बा. ततोति पच्छा. अवसेसनिमित्तानीति महासीमाय बाहिरन्तरेसु अवसेसनिमित्तानि. न सक्खिस्सन्तीति अविप्पवाससीमाय बद्धभावं असल्लक्खेत्वा ‘‘समानसंवासकसीममेव समूहनिस्सामा’’ति वायमन्ता न सक्खिस्सन्ति. बद्धाय हि अविप्पवाससीमाय तं समूहनित्वा ‘‘समानसंवासकसीमं समूहनिस्सामा’’ति कतायपि कम्मवाचाय असमूहताव होति सीमा. पठमञ्हि अविप्पवासं समूहनित्वा पच्छा सीमा समूहनितब्बा. खण्डसीमतो पट्ठाय बन्धनं आचिण्णं, आचिण्णकरणेनेव च सम्मोहो न होतीति आह ‘‘खण्डसीमतोव पट्ठाय बन्धितब्बा’’ति. उभिन्नम्पि न कोपेन्तीति उभिन्नम्पि कम्मं न कोपेन्ति. एवं बद्धासु पन…पे… सीमन्तरिका हि गामक्खेत्तं भजतीति न आवासवसेन सामग्गिपरिच्छेदो, किन्तु सीमावसेनेवाति दस्सनत्थं वुत्तं.

कुटिगेहेति भूमियं कततिणकुटियं. उदुक्खलन्ति उदुक्खलावाटसदिसखुद्दकावाटं. निमित्तं न कातब्बन्ति राजि वा उदुक्खलं वा निमित्तं न कातब्बं. इदञ्च यथावुत्तेसु अट्ठसु निमित्तेसु अनागतत्तेन न वट्टतीति सिद्धम्पि ‘‘अविनस्सकसञ्ञाणमिद’’न्ति सञ्ञाय कोचि मोहेन निमित्तं करेय्याति दूरतो विपत्तिपरिहारत्थं वुत्तं. निमित्तुपगपासाणे ठपेत्वाति सञ्चारिमनिमित्तस्स कम्पनताय वुत्तं. एवं उपरि ‘‘भित्तिं अकित्तेत्वा’’तिआदीसुपि सिद्धमेवत्थं पुनप्पुनं कथने कारणं वेदितब्बं. सीमाविपत्ति हि उपसम्पदादिसब्बकम्मविपत्तिमूलन्ति तस्स द्वारं सब्बथापि पिदहनवसेन वत्तब्बं. सब्बं वत्वाव इध आचरिया विनिच्छयं कथेसुन्ति दट्ठब्बं.

भित्तिन्ति इट्ठकदारुमत्तिकामयं. सिलामयाय पन भित्तिया निमित्तुपगं एकं पासाणं तंतंदिसाय कित्तेतुं वट्टति. अनेकसिलाहि चिनितं सकलं भित्तिं कित्तेतुं न वट्टति ‘‘एसो पासाणो निमित्त’’न्ति एकवचनेन वत्तब्बतो. अन्तोकुट्टमेवाति एत्थ अन्तोकुट्टेपि निमित्तानं ठितोकासतो अन्तो एव सीमाति गहेतब्बं. पमुखे निमित्तपासाणे ठपेत्वाति गब्भाभिमुखेपि बहिपमुखे गब्भवित्थारप्पमाणे ठाने पासाणे ठपेत्वा सम्मन्नितब्बा. एवञ्हि गब्भपमुखानं अन्तरे ठितकुट्टम्पि उपादाय अन्तो च बहि च चतुरस्ससण्ठानाव सीमा होति. बहीति सकलस्स कुटिलेणस्स समन्ततो बहि.

अन्तो च बहि च सीमा होतीति मज्झे ठितभित्तिया सह चतुरस्ससीमा होति. उपरिपासादेयेव होती’’ति इमिना गब्भस्स च पमुखस्स च अन्तरा ठितभित्तिया एकत्ता तत्थ च एकवीसतिया भिक्खूनं ओकासाभावेन हेट्ठा न ओतरति, उपरिभित्ति पन सीमट्ठाव होतीति दस्सेति. हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ता हेट्ठा आकासप्पदेसं न ओतरति, उपरि कते पासादेति अत्थो. हेट्ठिमतले कुट्टोति हेट्ठिमतले चतूसु दिसासु ठितकुट्टो. सचे हि द्वीसु, तीसु एव वा दिसासु कुट्टो तिट्ठेय्य, हेट्ठा न ओतरति. हेट्ठापि ओतरतीति सचे हेट्ठा अन्तोभित्तियं एकवीसतिया भिक्खूनं ओकासो होति, ओतरति. ओतरमाना च न उपरिसीमप्पमाणेन ओतरति, समन्ता भित्तिप्पमाणेन ओतरति. चतुन्नं पन भित्तीनं बाहिरन्तपरिच्छेदेन हेट्ठाभूमिभागे उदकपरियन्तं कत्वा ओतरति, न पन भित्तीनं बहि केसग्गमत्तम्पि ठानं. पासादभित्तितोति उपरिमतले भित्तितो. ओतरणानोतरणं वुत्तनयेनेव वेदितब्बन्ति सचे हेट्ठा एकवीसतिया भिक्खूनं ओकासो होति, ओतरति, नो चे, न ओतरतीति अधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) पन ‘‘उपरिसीमप्पमाणस्स अन्तोगधानं हेट्ठिमतले चतूसु दिसासु कुट्टानं तुलारुक्खेहि एकसम्बन्धतं, तदन्तो पच्छिमसीमप्पमाणतादिञ्च सन्धाय वुत्त’’न्ति वुत्तं. किञ्चापेत्थ निय्यूहकादयो निमित्तानं ठितोकासताय बज्झमानक्खणे सीमा न होन्ति, बद्धाय पन सीमाय सीमट्ठाव होन्तीति दट्ठब्बा.

परियन्तथम्भानन्ति निमित्तगतपासाणत्थम्भे सन्धाय वुत्तं. उपरिमतलेन सम्बद्धो होतीति इदं कुट्टानं अन्तरा सीमट्ठानं थम्भानं अभावतो वुत्तं. यदि हि भवेय्युं, कुट्टे उपरिमतलेन असम्बन्धेपि सीमट्ठथम्भानं उपरि ठितो पासादो सीमट्ठोव होति. सचे पन बहूनं थम्भपन्तीनं उपरि कतपासादस्स हेट्ठापथवियं सब्बबाहिराय थम्भपन्तिया अन्तो निमित्तपासाणे ठपेत्वा सीमा बद्धा होति, एत्थ कथन्ति? एत्थापि ‘‘यं ताव सीमट्ठथम्भेहेव धारियमानानं तुलानं उपरिमतलं, सब्बं तं सीमट्ठमेव, एत्थ विवादो नत्थि, यं पन सीमट्ठथम्भपन्तिया, असीमट्ठाय बाहिरथम्भपन्तिया च समधुरं धारयमानानं तुलानं उपरिमतलं, तत्थ उपड्ढं सीमा’’ति केचि वदन्ति. ‘‘सकलम्पि गामसीमा’’ति अपरे. ‘‘बद्धसीमा एवा’’ति अञ्ञे. तस्मा कम्मं करोन्तेहि गरूहि निरासङ्कट्ठाने ठत्वा सब्बं तं आसङ्कट्ठानं सोधेत्वाव कम्मं कातब्बं, सन्निट्ठानकारणं वा गवेसित्वा तदनुगुणं कातब्बं.

तालमूलकपब्बतेति तालक्खन्धमूलसदिसे हेट्ठा थूलो हुत्वा कमेन किसो हुत्वा उग्गतो हिन्तालमूलसदिसो नाम होति. वितानसण्ठानोति अहिच्छत्तकसण्ठानो. पणवसण्ठानोति मज्झे तनुको, हेट्ठा च उपरि च वित्थिण्णो. हेट्ठा वा मज्झे वाति मुदिङ्गसण्ठानस्स हेट्ठा, पणवसण्ठानस्स मज्झे. सप्पफणसदिसो पब्बतोति सप्पफणो विय खुज्जो, मूलट्ठानतो अञ्ञत्थ अवनतसीसो. आकासपब्भारन्ति भित्तिया अपरिक्खित्तपब्भारं. सीमप्पमाणोति अन्तो आकासेन सद्धिं पच्छिमसीमप्पमाणो. सो च पासाणो सीमट्ठोति इमिना ईदिसेहि सुसिरपासाणलेणकुट्टादीहि परिच्छिन्ने भूमिभागे एव सीमा पतिट्ठाति, न अपरिच्छिन्ने. ते पन सीमट्ठत्ता सीमा होन्ति, न सरूपेन सीमट्ठमञ्चादि वियाति दस्सेति. सचे पन सो सुसिरपासाणो भूमिं अनाहच्च आकासगतो ओलम्बति, सीमा न ओतरति. सुसिरपासाणो पन सयं सीमापटिबद्धत्ता सीमा होति, कथं पन पच्छिमप्पमाणरहितेहि एतेहि सुसिरपासाणादीहि सीमा न ओतरतीति इदं सद्धातब्बन्ति? अट्ठकथापमाणतो.

अपिचेत्थ सुसिरपासाणभित्तिअनुसारेन मूसिकादीनं विय सीमाय हेट्ठिमतले ओतरणकिच्चं नत्थि, हेट्ठा पन पच्छिमसीमप्पमाणे आकासे द्वङ्गुलमत्तबहलेहि पासाणभित्तिआदीहिपि उपरिमतलं आहच्च ठितेहि सब्बसो, येभुय्येन वा परिच्छिन्ने सति उपरि बज्झमाना सीमा तेहि पासाणादीहि अन्तरिताय तप्परिच्छिन्नाय हेट्ठाभूमियापि उपरिमतलेन सद्धिं एकक्खणे पतिट्ठाति, नदीपारसीमा विय नदीअन्तरितेसु उभोसु तीरेसु लेणादीसु अपनीतेसुपि हेट्ठा ओतिण्णसीमा याव सासनन्तरधाना न विगच्छति, पठमं पन उपरि सीमाय बद्धाय पच्छा लेणादिकतेसुपि हेट्ठाभूमियं सीमा ओतरति एव, केचि तं न इच्छन्ति, एवं उभयत्थ पतिट्ठिता च सा सीमा एकाव होति गोत्तादिजाति विय ब्यत्तिभेदेसूति गहेतब्बं. सब्बा एव हि बद्धसीमा अबद्धसीमा च अत्तनो अत्तनो पकतिनिस्सयके गामारञ्ञादिके खेत्ते यथापरिच्छेदं सब्बत्थ साकल्येन एकस्मिं खणे ब्यापिनी परमत्थतो अविज्जमानम्पि ते ते निस्सयभूते परमत्थधम्मे, तं तं किरियाविसेसम्पि वा उपादाय लोकियेहि सासनिकेहि च यथारहं एकत्तेन पञ्ञत्तत्ता सनिस्सयेकरूपा एव. तथा हि एको गामो अरञ्ञं नदी जातस्सरो समुद्दोति एवं लोके, ‘‘सम्मता सा सीमा सङ्घेन, अगामके चे, भिक्खवे, अरञ्ञे समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा एकूपोसथा’’तिआदिना सासने च एकवोहारो दिस्सति, न परमत्थतो. एकस्स अनेकधम्मेसु ब्यापनमत्थि कसिणेकदेसादिविकप्पासमानताय एकत्तहानितोति अयं नो मति.

अस्स हेट्ठाति सप्पफणपब्बतस्स हेट्ठा आकासपब्भारे. लेणस्साति लेणं चे कतं, तस्स लेणस्साति अत्थो. तमेव पुन लेणं पञ्चहि पकारेहि विकप्पेत्वा ओतरणानोतरणविनिच्छयं दस्सेतुं आह ‘‘सचे पन हेट्ठा’’तिआदि. तत्थ ‘‘हेट्ठा’’ति इमस्स ‘‘लेणं होती’’ति इमिना सम्बन्धो. हेट्ठा लेणञ्च एकस्मिं पदेसेति आह ‘‘अन्तो’’ति, पब्बतस्स अन्तो, पब्बतमूलेति अत्थो. तमेव अन्तोसद्दं सीमापरिच्छेदेन विसेसेतुं ‘‘उपरिमस्स सीमापरिच्छेदस्स पारतो’’ति वुत्तं. पब्बतपादं पन अपेक्खित्वा ‘‘ओरतो’’ति वत्तब्बेपि सीमानिस्सयं पब्बतग्गं सन्धाय ‘‘पारतो’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘बहि लेण’’न्ति एत्थ बहिसद्दं विसेसेन्तो ‘‘उपरिमस्स सीमापरिच्छेदस्स ओरतो’’ति आह. बहिसीमा न ओतरतीति एत्थ बहीति पब्बतपादे लेणं सन्धाय वुत्तं. लेणस्स च बहिभूते उपरिसीमापरिच्छेदस्स हेट्ठाभागे सीमा न ओतरतीति अत्थो. अन्तो सीमाति लेणस्स च पब्बतपादस्स च अन्तो अत्तनो ओतरणारहट्ठाने न ओतरतीति अत्थो. ‘‘बहि सीमा न ओतरति, अन्तो सीमा न ओतरती’’ति चेत्थ अत्तनो ओतरणारहट्ठाने लेणाभावेन सीमाय सब्बथा अनोतरणमेव दस्सितन्ति गहेतब्बं. तत्थ हि अनोतरन्ती उपरि एव होतीति अयं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) आगतो विनिच्छयो.

सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) पन ‘‘अन्तोलेणं होतीति पब्बतस्स अन्तोलेणं होती’’ति एत्तकमेव आगतो. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) न ‘‘अन्तोलेणन्ति पब्बतस्स अन्तोलेणं. द्वारं पन सन्धाय ‘पारतो ओरतो’ति वुत्तं, सब्बथापि सीमतो बहिलेणेन ओतरतीति अधिप्पायो’’ति आगतो. अयं पन अन्तोलेणबहिलेणविनिच्छयो गम्भीरो दुद्दसो दुरनुबोधोति आचरिया वदन्ति, तथापि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) आगतं नयं निस्साय सुट्ठु विनिच्छितब्बो विञ्ञूहीति. बहि पतितं असीमातिआदिना उपरिपासादादीसु अथिरनिस्सयेसु ठिता सीमापि तेसं विनासेन विनस्सतीति दस्सितन्ति दट्ठब्बं.

पोक्खरणिं खणन्ति, सीमायेवाति एत्थ सचे हेट्ठा उमङ्गनदी सीमप्पमाणतो अनूना पठममेव पवत्ता होति, सीमा च पच्छा बद्धा नदितो उपरि एव होति, नदिं आहच्च पोक्खरणिया च खताय सीमा विनस्सतीति दट्ठब्बं. हेट्ठापथवीतलेति अनन्तरा भूमिविवरे.

सीममाळकेति खण्डसीमङ्गणे. वटरुक्खोति इदं पारोहोपत्थम्भेन अतिदूरम्पि गन्तुं समत्थसाखासमङ्गिताय वुत्तं. सब्बरुक्खलतादीनम्पि सम्बन्धो न वट्टति एव. तेनेव नावारज्जुसेतुसम्बन्धोपि पटिक्खित्तो. ततोति ततो साखतो. महासीमाय पथवीतलन्ति एत्थ आसन्नतरम्पि गामसीमं अग्गहेत्वा बद्धसीमाय एव गहितत्ता गामसीमबद्धसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धेपि सम्भेददोसो नत्थि अञ्ञमञ्ञं निस्सयनिस्सितभावेन पवत्तितोति गहेतब्बं. यदि हि तासम्पि सम्बन्धदोसो भवेय्य, कथं गामसीमाय बद्धसीमा सम्मन्नितब्बा भवेय्य? यस्सा हि सीमाय याय सीमाय सद्धिं सम्बन्धे दोसो भवेय्य, सा तत्थ बन्धितुमेव न वट्टति बद्धसीमउदकुक्खेपसीमासु बद्धसीमा विय, अत्तनो अनिस्सयभूतगामसीमादीसु उदकुक्खेपसीमा विय च, तेनेव ‘‘सचे पन रुक्खस्स साखा वाततो निक्खन्तपारोहो वा बहिनदीतीरे विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’तिआदिना उदकुक्खेपसीमाय अत्तनो अनिस्सयभूतगामसीमादीहि एव सम्बन्धदोसो दस्सितो, न नदीसीमाय, एवमिधापीति दट्ठब्बं. अयञ्चत्थो उपरि पाकटो भविस्सति. आहच्चाति फुसित्वा.

महासीमं वा सोधेत्वाति महासीमगतानं सब्बेसं भिक्खूनं हत्थपासानयनछन्दाहरणादिवसेन सकलं महासीमं सोधेत्वा. एतेन सब्बविपत्तियो मोचेत्वा पुब्बे सुट्ठु बद्धानम्पि द्विन्नं बद्धसीमानं पच्छा रुक्खादिसम्बन्धेन उप्पज्जनतो ईदिसो पाळिमुत्तको सम्बन्धदोसो अत्थीति दस्सेति, सो च ‘‘न, भिक्खवे, सीमाय सीमा सम्भिन्दितब्बा’’तिआदिना बद्धसीमानं अञ्ञमञ्ञं सम्भेदज्झोत्थरणं पटिक्खिपित्वा ‘‘अनुजानामि भिक्खवे सीमं सम्मन्नन्तेन सीमन्तरिकं ठपेत्वा सीमं सम्मन्नितु’’न्ति (महाव. १४८) उभिन्नं बद्धसीमानं अन्तरा सीमन्तरिकं ठपेत्वा बन्धितुं अनुजाननेन सम्भेदज्झोत्थरणे विय तासं अञ्ञमञ्ञं फुसित्वा तिट्ठनवसेन बन्धनम्पि न वट्टतीति सिद्धत्ता बद्धानम्पि तासं पच्छा अञ्ञमञ्ञं एकरुक्खादीहि फुसित्वा ठानम्पि न वट्टतीति भगवतो अधिप्पायञ्ञूहि सङ्गीतिकारकेहि निद्धारितो बन्धनकाले पटिक्खित्तस्स सम्बन्धदोसस्स अनुलोमेन अकप्पियानुलोमत्ता. अयं पन सम्बन्धदोसो पुब्बे सुट्ठु बद्धानं पच्छा सञ्जातत्ता बज्झमानक्खणे विय असीमत्तं कातुं न सक्कोति, तस्मा रुक्खादिसम्बन्धे अपनीतमत्ते ता सीमा पाकतिका होन्ति. यथा चायं पच्छा न वट्टति, एवं बज्झमानक्खणेपि तासं रुक्खादिसम्बन्धे सति ता बन्धितुं न वट्टतीति दट्ठब्बं.

केचि पन महासीमं वा सोधेत्वाति एत्थ ‘‘महासीमगता भिक्खू यथा तं साखं वा पारोहं वा कायकायपटिबद्धेहि न फुसन्ति, एवं सोधनमेव इधाधिप्पेतं, न सकलसीमासोधन’’न्ति वदन्ति, तं न युत्तं अट्ठकथाय विरुज्झनतो. तथा हि ‘‘महासीमाय पथवीतलं वा तत्थजातकरुक्खादीनि वा आहच्च तिट्ठती’’ति एवं साखापारोहानं महासीमं फुसित्वा ठानमेव सम्बन्धदोसे कारणत्तेन वुत्तं, न पन तत्थ ठितभिक्खूहि साखादीनं फुसनं. यदि हि भिक्खूनं साखादिं फुसित्वा ठानमेव कारणं सिया, ‘‘तस्स साखं वा ततो निग्गतपारोहं वा महासीमाय पविट्ठं तत्रट्ठो कोचि भिक्खु फुसित्वा तिट्ठती’’ति भिक्खुफुसनमेव वत्तब्बं सिया. यञ्हि तत्थ महासीमासोधने कारणं, तदेव तस्मिं वाक्ये पधानतो दस्सेतब्बं. न हि आहच्चट्ठितमेव साखादिं फुसित्वा ठितो भिक्खु सोधेतब्बो आकासट्ठसाखादिं फुसित्वा ठितभिक्खुस्सपि सोधेतब्बतो, किं निरत्थकेन आहच्चट्ठानवचनेन, आकासट्ठसाखासु च भिक्खुफुसनमेव कारणत्तेन वुत्तं, सोधनञ्च तस्सेव भिक्खुस्स हत्थपासानयनादिवसेन सोधनं वुत्तं. इध पन ‘‘महासीमं सोधेत्वा’’ति सकलसीमासाधारणवचनेन सोधनं वुत्तं, अपि च साखादिं फुसित्वा ठितभिक्खुमत्तसोधने अभिमते ‘‘महासीमाय पथवीतल’’न्ति विसेससीमोपादानं निरत्थकं सिया यत्थ कत्थचि अन्तमसो आकासेपि ठत्वा साखादिं फुसित्वा ठितस्स सोधेतब्बतो.

छिन्दित्वा बहिट्ठका कातब्बाति तत्थ पतिट्ठितभाववियोजनवचनतो च विसभागसीमानं फुसनेनेव सकलसीमासोधनहेतुको अट्ठकथासिद्धोयं एको सम्बन्धदोसो अत्थेवाति गहेतब्बो. तेनेव उदकुक्खेपसीमाकथायम्पि (महाव. अट्ठ. १४७) ‘‘विहारसीमाय वा गामसीमाय वा पतिट्ठितो’’ति च ‘‘नदीतीरे पन खाणुकं कोट्टेत्वा तत्थ बद्धनावाय वा न वट्टती’’ति च ‘‘सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता, कम्मं कातुं न वट्टती’’ति च एवं विसभागासु गामसीमासु साखादीनं फुसनमेव सङ्करदोसकारणत्तेन वुत्तं, न भिक्खुफुसनं. तथा हि ‘‘अन्तोनदियं जातरुक्खे बन्धित्वा कम्मं कातब्ब’’न्ति नदियं नावाबन्धनं अनुञ्ञातं उदकुक्खेपनिस्सयत्तेन नदीसीमाय सभागत्ता. यदि हि भिक्खूनं फुसनमेव पटिच्च सब्बत्थ सम्बन्धदोसो वुत्तो सिया, नदियम्पि बन्धनं पटिक्खिपितब्बं भवेय्य. तत्थापि हि भिक्खुफुसनं कम्मकोपकारणं होति, तस्मा सभागसीमासु पविसित्वा भूमिआदिं फुसित्वा, अफुसित्वा वा साखादिम्हि ठिते तं साखादिं फुसन्तोव भिक्खु सोधेतब्बो. विसभागसीमासु पन साखादिम्हि फुसित्वा ठिते तं साखादिं अफुसन्तापि सब्बे भिक्खू सोधेतब्बा, अफुसित्वा ठिते पन तं साखादिं फुसन्ताव भिक्खू सोधेतब्बाति निट्ठमेत्थ गन्तब्बं.

यं पनेत्थ केचि ‘‘बद्धसीमानं द्विन्नं अञ्ञमञ्ञं विय बद्धसीमगामसीमानम्पि तदञ्ञासम्पि सब्बासं समानसंवासकसीमानं अञ्ञमञ्ञं रुक्खादिसम्बन्धे सति तदुभयम्पि एकसीमं विय सोधेत्वा एकत्थेव कम्मं कातब्बं, अञ्ञथा कतं कम्मं विपज्जति, नत्थेत्थ सभागविसभागभेदो’’ति वदन्ति, तं तेसं मतिमत्तं सभागसीमानं अञ्ञमञ्ञं सम्बन्धदोसाभावस्स विसभागसीमानमेव तब्भावस्स सुत्तसुत्तानुलोमादिविनयनयेहि सिद्धत्ता. तथा हि ‘‘अनुजानामि, भिक्खवे, सीमं सम्मन्नितु’’न्ति (महाव. १३८) गामसीमायमेव बद्धसीमं सम्मन्नितुं अनुञ्ञातत्ता तासं निस्सयनिस्सितभावेन सभागता, सम्भेदज्झोत्थरणदोसाभावो च सुत्ततोव सिद्धो. बन्धनकाले पन अनुञ्ञातस्स सम्बन्धस्स अनुलोमतो पच्छा सञ्जातरुक्खादिसम्बन्धोपि तासं वट्टति एव. ‘‘यं, भिक्खवे…पे… कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’ति (महाव. ३०५) वुत्तत्ता एवं ताव गामबद्धसीमानं अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सुत्तसुत्तानुलोमतो सिद्धो, इमिना एव नयेन अरञ्ञसीमसत्तब्भन्तरसीमानं नदीआदिसीमउदकुक्खेपसीमानञ्च सुत्तसुत्तानुलोमतो अञ्ञमञ्ञं सभागता, सम्भेदादिदोसाभावो च सिद्धोति वेदितब्बो.

बद्धसीमाय पन अञ्ञाय बद्धसीमाय नदीआदिसीमासु च बन्धितुं पटिक्खेपसिद्धितो चेव उदकुक्खेपसत्तब्भन्तरसीमानं नदीआदीसु एव कातुं नियमनसुत्तसामत्थियेन बद्धसीमगामसीमासु करणपटिक्खेपसिद्धो च तासं अञ्ञमञ्ञसभागता उप्पत्तिक्खणे पच्छा च रुक्खादीहि सम्भेदादिदोससम्भवो च वुत्तनयेन सुत्तसुत्तानुलोमतोव सिज्झन्ति. तेनेव अट्ठकथायं विसभागसीमानमेव वटरुक्खादिवचनेहि सम्बन्धदोसं दस्सेत्वा सभागानं बद्धसीमगामसीमादीनं सम्बन्धदोसो न दस्सितो. न केवलञ्च न दस्सितो, अथ खो तासं सभागसीमानं रुक्खादिसम्बन्धेपि दोसाभावोपि पाळिअट्ठकथासु ञापितो एव. तथा हि पाळियं (महाव. १३८) ‘‘पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्त’’न्तिआदिना वड्ढनकनिमित्तानि अनुञ्ञातानि, तेन नेसं रुक्खादिनिमित्तानं वड्ढने बद्धसीमगामसीमानं सङ्करदोसाभावो ञापितोव होति, द्विन्नं पन बद्धसीमानं ईदिसो सम्बन्धो न वट्टति. वुत्तञ्हि ‘‘एकरुक्खोपि द्विन्नं सीमानं निमित्तं होति, सो पन वड्ढन्तो सीमसङ्करं करोति, तस्मा न कातब्बो’’ति. ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं बन्धितु’’न्ति (महाव. १४०) वचनतोपि चायं ञापितो. तियोजनपरमाय हि सीमाय समन्ता परियन्तेसु रुक्खलतागुम्बादीहि बद्धगामसीमानं नियमेन अञ्ञमञ्ञं सम्बन्धस्स सम्भवतो ‘‘ईदिसं सम्बन्धं विनासेत्वाव सीमा सम्मन्नितब्बा’’ति अट्ठकथायम्पि न वुत्तं.

यदि चेत्थ रुक्खादिसम्बन्धेन कम्मविपत्ति भवेय्य, अवस्समेव वत्तब्बं सिया. विपत्तिपरिहारत्थञ्हि आचरिया निरासङ्कट्ठानेसुपि ‘‘भित्तिं अकित्तेत्वा’’तिआदिना सिद्धमेवत्थं पुनप्पुनं अवोचुं, इध पन ‘‘वनमज्झे विहारं करोन्ति, वनं न कित्तेतब्ब’’न्तिआदिना रुक्खलतादीहि निरन्तरे वनमज्झेपि सीमाबन्धनमवोचुं. तथा थम्भानं उपरि कतपासादादीसु हेट्ठा थम्भादीहि एकाबद्धेसु उपरिमतलादीसु सीमाबन्धनं बहुधा वुत्तं, तस्मा बद्धसीमगामसीमानं रुक्खादिसम्बन्धो तेहि मुखतोव विहितो, अपिच गामसीमानम्पि पाटेक्कं बद्धसीमासदिसताय एकाय गामसीमाय कम्मं करोन्तेहि दब्बतिणमत्तेनपि सम्बन्धा गामन्तरपरम्परा अरञ्ञनदीसमुद्दा च सोधेतब्बाति सकलं दीपं सोधेत्वाव कातब्बं सिया. एवं पन असोधेत्वा पठममहासङ्गीतिकालतो पभुति कतानं उपसम्पदादिकम्मानं सीमासम्मुतीनञ्च विपज्जनतो सब्बेसम्पि भिक्खूनं अनुपसम्पन्नसङ्कापसङ्गो च दुन्निवारो होति, न चेतं युत्तं, तस्मा वुत्तनयेन विसभागसीमानमेव रुक्खादिसम्बन्धदोसो, न बद्धसीमगामसीमादीनं सभागसीमानन्ति गहेतब्बं.

महासीमासोधनस्स दुक्करताय खण्डसीमायमेव येभुय्येन सङ्घकम्मकरणन्ति आह ‘‘सीममाळके’’तिआदि. महासङ्घसन्निपातेसु पन खण्डसीमाय अप्पहोनकताय महासीमाय कम्मे करियमानेपि अयं नयो गहेतब्बोव. उक्खिपापेत्वाति इमिना कायपटिबद्धेन सीमं फुसन्तोपि सीमट्ठोव होतीति दस्सेति. पुरिमनयेपीति खण्डसीमतो महासीमं पविट्ठसाखानयेपि. सीमट्ठरुक्खसाखाय निसिन्नो सीमट्ठोव होतीति आह ‘हत्थपासमेव आनेतब्बो’’ति. एत्थ च ‘‘रुक्खसाखादीहि अञ्ञमञ्ञसम्बन्धासु एतासु खण्डसीमाय तयो भिक्खू, महासीमाय द्वेति एवं द्वीसु सीमासु सीमन्तरिकं अफुसित्वा, हत्थपासञ्च अविजहित्वा ठितेहि पञ्चहि भिक्खूहि उपसम्पदादि कम्मं कातुं वट्टती’’ति केचि वदन्ति, तं न युत्तं ‘‘नानासीमायं ठितचतुत्थो कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिवचनतो (महाव. ३८९). तेनेवेत्थापि महासीमं सोधेत्वा माळकसीमायमेव कम्मकरणं विहितं. अञ्ञथा भिन्नसीमट्ठताय तत्रट्ठस्स गणपूरकत्ताभावा कम्मकोपोव होतीति.

यदि एवं कथं छन्दपारिसुद्धिआहरणवसेन महासीमासोधनन्ति? तम्पि विनयञ्ञू न इच्छन्ति, हत्थपासानयनबहिसीमकरणवसेन पनेत्थ सोधनं इच्छन्ति, दिन्नस्सपि छन्दस्स अनागमनेन महासीमट्ठो कम्मं कोपेतीति. यदि चस्स छन्दादि नागच्छति, कथं सो कम्मं कोपेस्सतीति? द्विन्नं विसभागसीमानं सम्बन्धदोसतो, सो च सम्बन्धदोसो अट्ठकथावचनप्पमाणतो. न हि विनये सब्बत्थ युत्ति सक्का ञातुं बुद्धगोचरत्ताति वेदितब्बं. केचि पन ‘‘सचे द्वेपि सीमायो पूरेत्वा निरन्तरं ठितेसु भिक्खूसु कम्मं करोन्तेसु एकाय एव सीमाय गणो च उपसम्पदापेक्खो च अनुस्सावको च एकतो तिट्ठति, कम्मं सुकतमेव होति. सचे पन कम्मारहो वा अनुस्सावको वा सीमन्तरट्ठो होति, कम्मं विपज्जती’’ति वदन्ति, तञ्च बद्धसीमगामसीमादिसभागसीमासु एव युज्जति. यासु अञ्ञमञ्ञं रुक्खादिसम्बन्धेसुपि दोसो नत्थि, यासु पन अत्थि, न तासु, विसभागसीमासु रुक्खादिसम्बन्धे सति एकत्थ ठितो इतरट्ठानं कम्मं कोपेति एव अट्ठकथाय सामञ्ञतो सोधनस्स वुत्तत्ताति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं.

सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१३८) ‘‘उक्खिपापेत्वा कातुं न वट्टतीति खण्डसीमाय अन्तो ठितत्ता रुक्खस्स तत्थ ठितो हत्थपासमेव आनेतब्बोति उक्खिपापेत्वा कातुं न वट्टती’’ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग १३८) पन ‘‘उक्खिपापेत्वा कातुं न वट्टति, कस्मा? अन्तो ठितत्ता. रुक्खस्स हि हेट्ठा पथवीगतं मूलं खण्डसीमायेव होति. अब्बोहारिकं वाति अपरे. ‘मज्झे पन छिन्ने महासीमाय ठितं मूलं महासीममेव भजति, खण्डसीमाय ठितं खण्डसीममेव भजति तदायत्तपथवीआदीहि अनुग्गहितत्ता’ति च वुत्तं. ‘सीमाय पच्छा उट्ठितरुक्खे निसीदित्वा कम्मं कातुं वट्टति पच्छा सीमायं कतगेहे विया’ति वत्वा ‘बन्धनकाले ठिते रुक्खे निसीदित्वा कातुं न वट्टति उपरिसीमाय अगमनतो’ति कारणं वदन्ति. एवं सति बन्धनकाले पुन आरोहणं नाम नत्थि, बन्धितकाले एव आरोहतीति आपज्जति पच्छा उट्ठितरुक्खो पन तप्पटिबद्धत्ता सीमासङ्खमेव गतो. एवं पुब्बे उट्ठितरुक्खोपीति गहेतब्बं. ‘‘यं किञ्ची’’ति वचनतो तिणादिपि सङ्गहितं, महाथेरापि तिणं सोधेत्वाव करोन्ती’’ति वुत्तं.

न ओतरतीति पणवसण्ठानपब्बतादीसु हेट्ठा पमाणरहितं ठानं न ओतरति. किञ्चापि पनेत्थ बज्झमानक्खणे उद्धम्पि पमाणरहितपब्बतादि नारोहति, तथापि तं पच्छा सीमट्ठताय सीमा होति. हेट्ठा पणवसण्ठानादि पन उपरि बद्धायपि सीमाय सीमसङ्खं न गच्छति, तस्सेव वसेन ‘‘न ओतरती’’ति वुत्तं, इतरथा ओरोहणारोहणानं साधारणवसेन ‘‘न ओतरती’’तिआदिना वत्तब्बतो. जातं यं किञ्चीति निट्ठितसीमाय उपरि जातं विज्जमानं पुब्बे ठितं पच्छा सञ्जातं पविट्ठञ्च यं किञ्चि सविञ्ञाणकाविञ्ञाणकं सब्बम्पीति अत्थो. अन्तोसीमाय हि हत्थिक्खन्धादिसविञ्ञाणकेसु निसिन्नोपि भिक्खु सीमट्ठोव होति. बद्धाय सीमायाति इदञ्च पकरणवसेन उपलक्खणतो वुत्तं. अबद्धसीमासुपि सब्बासु ठितं तं सीमासङ्खमेव गच्छति. एकसम्बन्धेन गतन्ति रुक्खलतादितत्रजातमेवसन्धाय वुत्तं. तादिसञ्हि ‘‘इतो गत’’न्ति वत्तब्बतं अरहति.

यं पन ‘‘इतो गत’’न्ति वा ‘‘ततो आगत’’न्ति वा वत्तुं असक्कुणेय्यं उभोसु बद्धसीमगामसीमासु उदकुक्खेपनदीआदीसु च तिरियं पतितरज्जुदण्डादि, तत्थ किं कातब्बन्ति? एत्थ पन ‘‘बद्धसीमाय पतिट्ठितभागो बद्धसीमा, गामसीमाय पतिट्ठितभागो गामसीमा तदुभयसीमट्ठपब्बतादि विय, बद्धसीमतो उट्ठितवटरुक्खस्स पारोहे, गामसीमाय गामसीमतो उट्ठितवटरुक्खस्स पारोहे च बद्धसीमाय पतिट्ठितेपि एसेव नयो. मूले पतिट्ठितकालतो पट्ठाय हि ‘इतो गतं, ततो आगत’न्ति वत्तुं असक्कुणेय्यतो सो भागो यथापविट्ठसीमट्ठसङ्खमेव गच्छति. तेसं रुक्खपारोहानं अन्तरा पन आकासट्ठसाखा भूमियं सीमापरिच्छेदप्पमाणेन तदुभयसीमा होती’’ति केचि वदन्ति. यस्मा पनस्सा साखाय पारोहो पविट्ठसीमाय पथवियं मूलेहि पतिट्ठहित्वापि याव साखं विना ठातुं न सक्कोति, ताव मूलसीमट्ठतं न विजहति. यदा पन सण्ठातुं सक्कोति, तदापि पारोहमत्तमेव पविट्ठसीमतं समुपेति, तस्मा सब्बोपि आकासट्ठसाखाभागो पुरिमसीमट्ठतं न विजहति ततो आगतभागस्स अविजहितत्ताति अम्हाकं खन्ति. उदकुक्खेपनदीआदीसुपि एसेव नयो. तत्थ च विसभागसीमाय एव पविट्ठे सकलसीमासोधनं, सभागाय पविट्ठे फुसित्वा ठितमत्तभिक्खुसोधनञ्च सब्बं पुब्बे वुत्तनयमेव.

१६४. एत्थ च नदीपारसीमाकथाय पारयतीति अज्झोत्थरति. नदिया उभोसु तीरेसु पतिट्ठहमाना सीमा नदीअज्झोत्थरा नाम होतीति आह ‘‘नदिं अज्झोत्थरमान’’न्ति. अन्तोनदियञ्हि सीमा न ओतरति. नदीलक्खणे पन असति ओतरति. सा च तदा नदीपारसीमा न होतीति आह ‘‘नदिया लक्खणं नदीनिमित्ते वुत्तनयमेवा’’ति. अस्साति भवेय्य. अवस्सं लब्भनेय्या पन धुवनावाव होतीति सम्बन्धो. न नावायाति इमिना नावं विनापि सीमा बद्धा सुबद्धा एव होति, आपत्तिपरिहारत्था नावाति दस्सेति.

रुक्खसङ्घाटमयोति अनेकरुक्खे एकतो घटेत्वा कतसेतु. रुक्खं छिन्दित्वा कतोति पाठसेसो. ‘‘सब्बनिमित्तानं अन्तो ठितभिक्खू हत्थपासे कत्वाति इदं उभिन्नं तीरानं एकगामखेत्तभावं सन्धाय वुत्तं. पब्बतसण्ठानाति एकतो उग्गतदीपसिखरत्ता समन्तपासादिकायं वुत्तं.

१६५. सीमासमूहनकथायं सोति भिक्खुनिसङ्घो. द्वेपीति द्वे समानसंवासअविप्पवाससीमायो. अविप्पवाससीमाति महासीमं सन्धाय वदति. तत्थेव येभुय्येन अविप्पवासाति. अविप्पवासं अजानन्तापीति इदं महासीमाय विज्जमानाविज्जमानत्तं, तस्सा बाहिरपरिच्छेदञ्च अजानन्तानं वसेन वुत्तं. एवं अजानन्तेहिपि अन्तोसीमाय ठत्वा कम्मवाचाय कताय सा सीमा समूहताव होतीति आह ‘‘समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति. निरासङ्कट्ठानेति खण्डसीमारहितट्ठाने. इदञ्च महासीमाय विज्जमानायपि कम्मकरणसुखत्थं खण्डसीमा इच्छिताति तं चेतियङ्गणादिबहुसन्निपातट्ठाने न बन्धतीति वुत्तं. तत्थापि सा बद्धा सुबद्धा एव महासीमा विय. पटिबन्धितुं पन न सक्खिस्सन्तेवाति इदं खण्डसीमाय असमूहतत्ता, तस्सा अविज्जमानत्तस्स अजाननतो च महासीमाबन्धनं सन्धाय वुत्तं. खण्डसीमा पन निरासङ्कट्ठाने बन्धितुं सक्खिस्सन्तेव. सीमासम्भेदं कत्वाति खण्डसीमाय विज्जमानपक्खे सीमाय सीमं अज्झोत्थरणसम्भेदं कत्वा अविज्जमानपक्खेपि सम्भेदसङ्काय अनिवत्तनेन सम्भेदसङ्कं कत्वा. अविहारं करेय्युन्ति सङ्घकम्मानारहं करेय्युं. पुब्बे हि चेतियङ्गणादिनिरासङ्कट्ठाने कम्मं कातुं सक्का, इदानि तम्पि विनासितन्ति अधिप्पायो. न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा. उभोपि न जानन्तीति उभिन्नं पदेसनियमं वा तासं द्विन्नम्पि वा अञ्ञतराय वा विज्जमानतं वा अविज्जमानतं वा न जानन्ति, सब्बत्थ सङ्का एव होति. नेव समूहनितुं, न बन्धितुं सक्खिस्सन्तीति इदं निरासङ्कट्ठाने ठत्वा समूहनितुं सक्कोन्तापि महासीमं पटिबन्धितुं न सक्खिस्सन्तीति इममत्थं सन्धाय वुत्तं. न च सक्का…पे… कम्मवाचा कातुन्ति इदं सीमाबन्धनकम्मवाचं सन्धाय वुत्तं. तस्माति यस्मा बन्धितुं न सक्का, तस्मा न समूहनितब्बाति अत्थो.

केचि पन ‘‘ईदिसेसुपि विहारेसु छपञ्चमत्ते भिक्खू गहेत्वा विहारकोटितो पट्ठाय विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते सब्बत्थ मञ्चप्पमाणे ओकासे निरन्तरं ठत्वा पठमं अविप्पवाससीमं, ततो समानसंवासकसीमञ्च समूहननवसेन सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय, महासीमाय वा ठितविज्जमानत्ते सति अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्य. न हेत्थ सीमाय, तप्परिच्छेदस्स वा जाननं अङ्गं. सीमाय पन अन्तोठानं ‘समूहनिस्सामा’ति कम्मवाचाकरणञ्चेत्थ अङ्गं. अट्ठकथायं ‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’ति एवं महासीमाय परिच्छेदस्स अजाननेपि समूहननस्स वुत्तत्ता गामसीमाय एव च अवसिट्ठाय तत्थ यथारुचि दुविधम्पि सीमं बन्धितुञ्चेव उपसम्पदादिकम्मं कातुञ्च वट्टती’’ति वदन्ति, तं युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बन्ति विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) आगतो विनिच्छयो. सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४४) पन ‘‘अविप्पवाससीमा न समूहन्तब्बाति महासीमं सन्धाय वदति. निरासङ्कट्ठानेसु ठत्वाति चेतियङ्गणादीनं खण्डसीमाय अनोकासत्ता वुत्तं. खण्डसीमञ्हि बन्धन्ता तादिसं ठानं पहाय अञ्ञस्मिं विवित्ते ओकासे बन्धन्ति. अप्पेव नाम समूहनितुं सक्खिस्सन्तीति अविप्पवाससीमंयेव समूहनितुं सक्खिस्सन्ति, न खण्डसीमं. पटिबन्धितुं पन न सक्खिस्सन्तेवाति खण्डसीमायं अञ्ञातत्ता न सक्खिस्सन्ति. न समूहनितब्बाति खण्डसीमं अजानन्तेहि न समूहनितब्बा’’ति वुत्तं.

१६६. एवं बद्धसीमाविनिच्छयं कथेत्वा इदानि अबद्धसीमाविनिच्छयं दस्सेतुं ‘‘अबद्धसीमा पना’’ति आह. सा कतिविधाति आह ‘‘गामसीमा सत्तब्भन्तरसीमा उदकुक्खेपसीमाति तिविधा’’ति. पाळियं (महाव. १४७) ‘‘असम्मताय, भिक्खवे, सीमाया’’तिआदिना गामसीमा एव बद्धसीमाय खेत्तं अरञ्ञनदीआदयो विय सत्तब्भन्तरउदकुक्खेपादीनं, सा च गामसीमा बद्धसीमाय रहितट्ठाने सयमेव समानसंवासा होतीति दस्सेति. ‘‘या तस्स गामस्स गामसीमा’’ति एत्थ गामपरिक्खेपस्स अन्तो च बहि च खेत्तवत्थुअरञ्ञपब्बतादिकं सब्बं गामक्खेत्तं सन्धाय ‘‘गामस्सा’’ति वुत्तं, न अन्तरघरमेव, तस्मा तस्स सकलस्स गामक्खेत्तस्स सम्बन्धनीया गामसीमाति एवमत्थो गहेतब्बो. यो हि सो अन्तरघरखेत्तादीसु अनेकेसु भूमिभागेसु ‘‘गामो’’ति एकत्तेन लोकजनेहि पञ्ञत्तो गामवोहारो, सोव इध ‘‘गामसीमा’’तिपि वुच्चतीति अधिप्पायो. गामो एव हि गामसीमा. इमिनाव नयेन उपरि अरञ्ञं नदी समुद्दो जातस्सरोति, एवं तेसु तेसु भूमिप्पदेसेसु एकत्तेन लोकजनपञ्ञत्तानमेव अरञ्ञादीनं अरञ्ञसीमादिभावो वेदितब्बो, लोके पन गामसीमादिवोहारो गामादीनं मरियादायमेव वत्तुं वट्टति, न गामक्खेत्तादीसु सब्बत्थ. सासने पन ते गामादयो इतरनिवत्तिअत्थेन सयमेव अत्तनो मरियादाति कत्वा गामो एव गामसीमा, अरञ्ञमेव अरञ्ञसीमा, समुद्दो एव समुद्दसीमाति सीमावोहारेन वुत्ताति वेदितब्बो. पाळियं निगमस्स वाति इदं गामसीमप्पभेदं उपलक्खणवसेन दस्सेतुं वुत्तं. तेनाह ‘‘नगरम्पि गहितमेवा’’ति.

बलिं लभन्तीति इदं येभुय्यवसेन वुत्तं. ‘‘अयं गामो एत्तको करीसभागो’’तिआदिना पन राजपण्णेसु आरोपितेसु भूमिभागेसु यस्मिं यस्मिं तळाकमातिकासुसानपब्बतादिके पदेसे बलिं न गण्हन्ति, सोपि गामसीमा एव. राजादीहि परिच्छिन्नभूमिभागो हि सब्बोव ठपेत्वा नदीलोणिजातस्सरे गामसीमाति वेदितब्बा. तेनाह ‘‘परिच्छिन्दित्वा राजा कस्सचि देती’’ति. सचे पन तत्थ राजा कञ्चि पदेसं गामन्तरेन योजेति, सो पविट्ठगामसीमतं एव भजति. नदीजातस्सरे विनासेत्वा तळाकादिभावं वा पूरेत्वा खेत्तादिभावं वा पापितेसुपि एसेव नयो.

ये पन गामा राजचोरादिभयपीळितेहि मनुस्सेहि छड्डिता चिरम्पि निम्मनुस्सा तिट्ठन्ति, समन्ता पन गामा सन्ति, तेपि पाटेक्कं गामसीमाव. तेसु हि राजानो समन्तगामवासीहि कसापेत्वा वा येहि केहिचि कसितट्ठानं लिखित्वा वा बलिं गण्हन्ति, अञ्ञेन वा गामेन एकीभावं उपनेन्ति, ये पन गामा राजूहिपि परिच्चत्ता गामखेत्तानन्तरिका महाअरञ्ञेन एकीभूता, ते अगामकारञ्ञसीमतं पापुणन्ति, पुरिमा गामसीमा विनस्सति, राजानो पन एकस्मिं अरञ्ञादिपदेसे महन्तं गामं कत्वा अनेकसहस्सानि कुलानि वासापेत्वा तत्थ वासीनं भोगगामाति समन्ता भूतगामे परिच्छिन्दित्वा देन्ति, पुराणनामं पन परिच्छेदञ्च न विनासेन्ति, तेपि पच्चेकं गामसीमा एव, एत्तावता पुरिमगामसीमतं न विजहन्ति. सा च इतरा चातिआदि ‘‘समानसंवासा एकूपोसथा’’ति पाळिपदस्स (महाव. १४३) अधिप्पायविवरणं. तत्थ हि सा च राजिच्छावसेन परिवत्तेत्वा समुप्पन्ना अभिनवा, इतरा च अपरिवत्ता पकतिगामसीमा यथा बद्धसीमाय सब्बं सङ्घकम्मं कातुं वट्टति, एवमेतापि सब्बकम्मारहतासदिसेन बद्धसीमासदिसा समानसंवासा एकूपोसथाति अधिप्पायो. सामञ्ञतो ‘‘बद्धसीमासदिसा’’ति वुत्ते तिचीवराविप्पवाससीमं बद्धसीमं एव मञ्ञन्तीति तंसदिसतानिवत्तनमुखेन उपरिसत्तब्भन्तरसीमाय तंसदिसतापि अत्थीति दस्सननयस्स इधेव पसङ्गं दस्सेतुं ‘‘केवल’’न्तिआदि वुत्तं.

विञ्झाटविसदिसे अरञ्ञेति यत्थ ‘‘असुकगामस्स इदं खेत्त’’न्ति गामवोहारो नत्थि, यत्थ च नेव कसन्ति न वपन्ति, तादिसे अरञ्ञे. मच्छबन्धानं अगमनपथा निम्मनुस्सावासा समुद्दन्तरदीपकापि एत्थेव सङ्गय्हन्ति. यं यञ्हि अगामक्खेत्तभूतं नदीसमुद्दजातस्सरविरहितपदेसं, तं सब्बं अरञ्ञसीमाति वेदितब्बं. सा च सत्तब्भन्तरसीमं विना सयमेव समानसंवासा बद्धसीमासदिसा, नदीआदिसीमासु विय सब्बमेत्थ सङ्घकम्मं कातुं वट्टति. नदीसमुद्दजातस्सरानं ताव अट्ठकथायं ‘‘अत्तनो सभावेनेव बद्धसीमासदिसा’’तिआदिना वुत्तत्ता सीमता सिद्धा. अरञ्ञस्स पन सीमता कथन्ति? सत्तब्भन्तरसीमानुजाननसुत्तादिसामत्थियतो. यथा हि गामसीमाय वग्गकम्मपरिहारत्थं बहू बद्धसीमायो अनुञ्ञाता, तासञ्च द्विन्नं अन्तरा अञ्ञमञ्ञं असम्भेदत्थं सीमन्तरिका अनुञ्ञाता, एवमिध अरञ्ञेपि सत्तब्भन्तरसीमा. तासञ्च द्विन्नं अन्तरापि सीमन्तरिकाय पाळिअट्ठकथासु विधानसामत्थियतो अरञ्ञस्सपि सभावेनेव नदीआदीनं विय सीमभावो तत्थ वग्गकम्मपरिहारत्थमेव सत्तब्भन्तरसीमाय अनुञ्ञातत्ताव सिद्धोति वेदितब्बं. तत्थ सीमायमेव हि ठिता सीमट्ठानं वग्गकम्मं करोन्ति, न असीमायं आकासे ठिता विय आकासट्ठानं. एवमेव हि सामत्थियं गहेत्वा ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव. १४७) पटिक्खित्तबद्धसीमानम्पि नदीसमुद्दजातस्सरानं अत्तनो सभावेनेव सीमभावो अट्ठकथायं (महाव. अट्ठ. १४७) वुत्तोति गहेतब्बो.

अथस्स ठितोकासतोति तस्स भिक्खुस्स ठितोकासतो. सचेपि हि भिक्खुसहस्सं तिट्ठति, तस्स ठितोकासस्स बाहिरन्ततो पट्ठाय भिक्खूनं वग्गकम्मपरिहारत्थं सीमापेक्खाय उप्पन्नाय ताय सह सयमेव उप्पन्ना सत्तब्भन्तरसीमा समानसंवासकाति अधिप्पायो. यत्थ पन खुद्दके अरञ्ञे महन्तेहि भिक्खूहि परिपुण्णताय वग्गकम्मसङ्काभावेन सत्तब्भन्तरसीमापेक्खा नत्थि, तत्थ सत्तब्भन्तरसीमा न उप्पज्जति. केवलारञ्ञसीमायमेव, तत्थ सङ्घेन कम्मं कातब्बं. नदीआदीसुपि एसेव नयो. वक्खति हि ‘‘सचे नदी नातिदीघा होति, पभवतो पट्ठाय याव मुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाय कम्मं नत्थी’’तिआदि (वि. सङ्ग. अट्ठ. १६७), इमिना एव च वचनेन वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसत्तब्भन्तरसीमा उप्पज्जन्ति, नासतीति दट्ठब्बं.

केचि पन ‘‘समन्ता अब्भन्तरं मिनित्वा परिच्छेदकरणेनेव सीमा सञ्जायति, न सयमेवा’’ति वदन्ति, तं न गहेतब्बं. यदि हि अब्भन्तरपरिच्छेदकरणप्पकारेन सीमा उप्पज्जेय्य, अबद्धसीमाव न सिया भिक्खूनं किरियापकारसिद्धितो. अपिच वड्ढकिहत्थानं पकतिहत्थानञ्च लोके अनेकविधत्ता, विनये ‘‘ईदिसं हत्थपमाण’’न्ति अवुत्तत्ता च ‘‘येन केनचि मिनिते भगवता अनुञ्ञातेन नु खो हत्थेन मिनितं, न नु खो’’ति सीमाय विपत्तिसङ्का भवेय्य, मिनन्तेहि च अनुमत्तम्पि ऊनमधिकमकत्वा मिनितुं असक्कुणेय्यताय विपत्ति एव सिया, परिसवसेन चायं वड्ढमाना तेसं मिननेन वड्ढति, हायति वा. सङ्घे च कम्मं कत्वा गते अयं भिक्खूनं पयोगेन समुप्पन्ना सीमा तेसं पयोगेन विगच्छति न विगच्छति च, कथं बद्धसीमा विय याव सासनन्तरधाना न तिट्ठेय्य, ठितिया च पुराणविहारेसु विय सकलेपि विसुं अरञ्ञे कतसीमा सम्भेदसङ्का न भवेय्य, तस्मा सीमापेक्खाय एव समुप्पज्जति, तब्बिगमेन विगच्छतीति गहेतब्बं. यथा चेत्थ, एवं उदकुक्खेपसीमायम्पि नदीआदीसुपि.

तत्थापि हि मज्झिमपुरिसो न पञ्ञायति, तथा सब्बथामेन खिपनं, उभयत्थपि च यस्सं दिसायं सत्तब्भन्तरस्स, उदकुक्खेपस्स वा ओकासो नप्पहोति, तत्थ कथं मिननं, खिपनं वा भवेय्य, गामक्खेत्तादीसु पविसनतो अखेत्ते सीमा पविट्ठा किन्नाम सीमा न विपज्जेय्य. अपेक्खाय सीमुप्पत्तियं पन यतो पहोति, तत्थ सत्तब्भन्तरउदकुक्खेपसीमा सयमेव परिपुण्णा जायन्ति. यतो पन नप्पहोति, तत्थ अत्तनो खेत्तप्पमाणेनेव जायन्ति, न बहि. यं पनेत्थ अब्भन्तरमिननप्पमाणस्स वालुकादिखिपनकम्मस्स च दस्सनं, तं सयंजातसीमानं ठितट्ठानस्स परिच्छेदनत्थं कतं गामूपचारघरूपचारजाननत्थं लेड्डुसुप्पादिखिपनविधानदस्सनं विय. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. ऊनवीसतिवस्ससिक्खापदवण्णना) ‘‘सीमं वा सम्मन्नति, उदकुक्खेपं वा परिच्छिन्दती’’ति वुत्तं. एवं कतेपि तस्स परिच्छेदस्स याथावतो ञातुं असक्कुणेय्यत्तेन पुथुलतो ञत्वा अन्तो तिट्ठन्तेहि निरासङ्कट्ठाने ठातब्बं, अञ्ञं बहि करोन्तेहि अतिदूरे निरासङ्कट्ठाने पेसेतब्बं.

अपरे पन ‘‘सीमापेक्खाय किच्चं नत्थि, मग्गगमननहानादिअत्थेहि एकभिक्खुस्मिम्पि अरञ्ञे वा नदीआदीसु वा पविट्ठे तं परिक्खिपित्वा सत्तब्भन्तरउदकुक्खेपसीमा सयमेव पभा विय पदीपस्स समुप्पज्जति. गामक्खेत्तादीसु तस्मिं ओतिण्णमत्ते विगच्छति. तेनेवेत्थ द्विन्नं सङ्घानं विसुं कम्मं करोन्तानं सीमाद्वयस्स अन्तरा सीमन्तरिकं अञ्ञं सत्तब्भन्तरं उदकुक्खेपञ्च ठपेतुं अनुञ्ञातं. सीमापरियन्ते हि केनचि कम्मेन पेसितस्स भिक्खुनो समन्ता सञ्जाता सीमा इतरेसं सीमाय फुसित्वा सीमासम्भेदं करेय्य, सो मा होतूति वा, इतरथा हत्थचतुरङ्गुलमत्तायपेत्थ सीमन्तरिकाय अनुजानितब्बतो. अपिच सीमन्तरिकाय ठितस्स उभयत्थ कम्मकोपवचनतोपि चेतं सिज्झति तम्पि परिक्खिपित्वा सयमेव सञ्जाताय सीमाय उभिन्नम्पि सीमानं, एकाय एव वा सङ्करतो. इतरथा तस्स कम्मकोपवचनं न युज्जेय्य. वुत्तञ्हि मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेती’ति. किञ्च अगामकारञ्ञे ठितस्स कम्मकरणिच्छाविरहितस्सपि भिक्खुनो सत्तब्भन्तरपरिच्छिन्ने अब्भोकासे चीवरविप्पवासो भगवता अनुञ्ञातो, सो च परिच्छेदो सीमा, एवं अपेक्खं विना समुप्पन्ना. तेनेवेत्थ ‘अयं सीमा चीवरविप्पवासपरिहारम्पि लभती’ति (महाव. अट्ठ. १४७) वुत्तं, तस्मा कम्मकरणिच्छं विनापि वुत्तनयेन समुप्पत्ति गहेतब्बा’’ति वदन्ति. तं न युत्तं पदीपपभा विय सब्बपुग्गलानम्पि पच्चेकं सीमासम्भवेन सङ्घे, गणे वा कम्मं करोन्ते तत्थ ठितानं भिक्खूनं समन्ता पच्चेकं समुप्पन्नानं अनेकसीमानं अञ्ञमञ्ञं सङ्करदोसप्पसङ्गतो. परिसवसेन चस्सा वड्ढि हानि च सम्भवति, पच्छा आगतानं अभिनवसीमन्तरुप्पत्ति एव, गतानं समन्ता ठितसीमाविनासो च भवेय्य.

पाळियं (महाव. १४७) पन ‘‘समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा’’तिआदिना एका एव सत्तब्भन्तरा उदकुक्खेपा च अनुञ्ञाता, न चेसा सीमा सभावेन, कारणसामत्थियेन वा पभा विय पदीपस्स उप्पज्जति, किन्तु भगवतो अनुजाननेनेव. भगवा च इमा अनुजानन्तो भिक्खूनं वग्गकम्मपरिहारेन कम्मकरणसुखत्थमेव अनुञ्ञासीति कथं नहानादिकिच्चेन पविट्ठानम्पि समन्ता तासं सीमानं समुप्पत्ति पयोजनाभावा, पयोजने च एकं एव पयोजनन्ति कथं पच्चेकं भिक्खुगणनाय अनेकसीमासमुप्पत्ति. ‘‘एकसीमाय हत्थपासं अविजहित्वा ठिता’’ति (कङ्खा. अट्ठ. निदानवण्णना) हि वुत्तं. यं पन द्विन्नं सीमानं अन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकाठपनवचनं, तत्थ ठितानं कम्मकोपवचनञ्च, तम्पि इमासं सीमानं परिच्छेदस्स दुब्बोधताय सीमाय सम्भेदसङ्कं कम्मकोपसङ्कञ्च दूरतो परिहरितुं वुत्तं.

यो च चीवरविप्पवासत्थं भगवता अब्भोकासे दस्सितो सत्तब्भन्तरपरिच्छेदो, सो सीमा एव न होति, खेत्ततळाकादिपरिच्छेदो विय अयमेत्थ एको परिच्छेदोव. तत्थ च बहूसु भिक्खूसु एकतो ठितेसु तेसं विसुं विसुं अत्तनो ठितट्ठानतो पट्ठाय समन्ता सत्तब्भन्तरपरिच्छेदब्भन्तरे एव चीवरं ठपेतब्बं, न परिसपरियन्ततो. परिसपरियन्ततो पट्ठाय हि अब्भन्तरे गय्हमाने सत्तब्भन्तरपरियोसाने ठपितचीवरं मज्झे ठितस्स सत्तब्भन्तरतो बहि होतीति तं अरुणुग्गमने निस्सग्गियं सिया. सीमा पन परिसपरियन्ततोव गहेतब्बा. चीवरविप्पवासपरिहारोपेत्थ अज्झोकासपरिच्छेदस्स विज्जमानत्ता वुत्तो, न पन याव सीमापरिच्छेदं लब्भमानत्ता महासीमाय अविप्पवाससीमावोहारो विय. महासीमायम्पि हि गामगामूपचारेसु चीवरं निस्सग्गियं होति, इधापि मज्झे ठितस्स सीमापरियन्ते निस्सग्गियं होति, तस्मा यथावुत्तसीमापेक्खावसेनेव तासं सत्तब्भन्तरउदकुक्खेपसीमानं उप्पत्ति, तब्बिगमेन विनासो च गहेतब्बोति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. अञ्ञो वा पकारो इतो युत्ततरो गवेसितब्बो.

इध पन ‘‘अरञ्ञे समन्ता सत्तब्भन्तरा’’ति एवं पाळियं (महाव. १४७), ‘‘विञ्झाटविसदिसे अरञ्ञे समन्ता सत्तब्भन्तरा’’ति अट्ठकथायञ्च (महाव. अट्ठ. १४७) रुक्खादिनिरन्तरेपि अरञ्ञे सत्तब्भन्तरसीमाय विहितत्ता अत्तनो निस्सयभूताय अरञ्ञसीमाय सह एतिस्सा रुक्खादिसम्बन्धे दोसाभावो, पगेव अगामके रुक्खेति निस्सितेपि पदेसे चीवरविप्पवासस्स रुक्खपरिहारं विनाव अज्झोकासपरिहारो च अनुमतोति सिद्धोति वेदितब्बं.

उपचारत्थायाति सीमन्तरिकत्थाय. सत्तब्भन्तरतो अधिकं वट्टति, ऊनकं पन न वट्टति एव सत्तब्भन्तरपरिच्छेदस्स दुब्बिजानत्ता. तस्मा सङ्घं विना एकेनपि भिक्खुना बहि तिट्ठन्तेन अञ्ञं सत्तब्भन्तरं अतिक्कमित्वा दूरे एव ठातब्बं. इतरथा कम्मकोपसङ्करतो. उदकुक्खेपेपि एसेव नयो. तेनेव वक्खति ‘‘ऊनकं पन न वट्टती’’ति (वि. सङ्ग.अट्ठ. १६७). इदञ्चेत्थ सीमन्तरिकाविधानं द्विन्नं बद्धसीमानं सीमन्तरिकानुजाननसुत्तानुलोमतो सिद्धन्ति दट्ठब्बं. किञ्चापि हि भगवता निदानवसेन एकगामनिस्सितानं एकसभागानञ्च द्विन्नं बद्धसीमानमेव अञ्ञमञ्ञं सम्भेदअज्झोत्थरणदोसपरिहाराय सीमन्तरिका अनुञ्ञाता, तथापि तदनुलोमतो एकं अरञ्ञसीमं नदीआदिसीमञ्च निस्सितानं एकसभागानं द्विन्नं सत्तब्भन्तरसीमानम्पि उदकुक्खेपसीमानम्पि अञ्ञमञ्ञं सम्भेदज्झोत्थरणं, सीमन्तरिकं विना अब्यवधानेन ठानञ्च भगवता अनभिमतमेवाति ञत्वा अट्ठकथाचरिया इधापि सीमन्तरिकाविधानमकंसु. विसभागसीमानम्पि हि एकसीमानिस्सितत्तं एकसभागत्तञ्चाति द्वीहङ्गेहि समन्नागमे सति एव सीमन्तरिकं विना ठानं सम्भेदाय होति, नासतीति दट्ठब्बं. सीमन्तरिकविधानसामत्थियेनेव चेतासं रुक्खादिसम्बन्धोपि बद्धसीमा विय अञ्ञमञ्ञं न वट्टतीति अयम्पि नयतो दस्सितोवाति गहेतब्बं.

१६७. सभावेनेवाति इमिना गामसीमा विय अबद्धसीमाति दस्सेति. सब्बमेत्थ सङ्घकम्मं कातुं वट्टतीति समानसंवासा एकूपोसथाति दस्सेति. येन केनचीति अन्तमसो सूकरादिना सत्तेन. महोघेन पन उण्णतट्ठानतो निन्नट्ठाने पतन्तेन खतो खुद्दको वा महन्तो वा लक्खणयुत्तो ‘‘जातस्सरो’’त्वेव वुच्चति. एत्थपि खुद्दके उदकुक्खेपकिच्चं नत्थि. समुद्दे पन सब्बत्थ उदकुक्खेपसीमायमेव कम्मं कातब्बं सोधेतुं दुक्करत्ता. पुन तत्थाति लोकवोहारसिद्धीसु एव तासु नदीआदीसु तीसु अबद्धसीमासु पुन वग्गकम्मपरिहारत्थं सासनवोहारसिद्धाय अबद्धसीमाय परिच्छेदं दस्सेन्तोति अधिप्पायो. पाळियं (महाव. १४७) ‘‘यं मज्झिमस्स पुरिसस्सा’’तिआदीसु उदकं उक्खिपित्वा खिपीयति एत्थाति उदकुक्खेपो, उदकस्स पतनोकासो, तस्मा उदकुक्खेपा, अयञ्हेत्थ पदसम्बन्धवसेन अत्थो – परिसपरियन्ततो पट्ठाय समन्ता याव मज्झिमस्स पुरिसस्स उदकुक्खेपो उदकस्स पतनट्ठानं, ताव यं तं परिच्छिन्नट्ठानं, अयं तत्थ नदीआदीसु अपरा समानसंवासा उदकुक्खेपसीमाति.

तस्स अन्तोति तस्स उदकुक्खेपपरिच्छिन्नस्स ठानस्स अन्तो. न केवलञ्च तस्सेव अन्तो, ततो बहिपि, ‘‘एकस्स उदकुक्खेपस्स अन्तो ठातुं न वट्टती’’ति वचनं उदकुक्खेपपरिच्छेदस्स दुब्बिजानतो कम्मकोपसङ्का होतीति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति वुत्तं. यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४७) ‘‘तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना परिच्छेदतो बहि यत्थ कत्थचि ठितो कम्मं न कोपेती’’ति वत्वा मातिकाट्ठकथावचनम्पि पटिक्खिपित्वा ‘‘नेव पाळियं न अट्ठकथायं उपलब्भती’’तिआदि बहु पपञ्चितं, तं न सुन्दरं इध अट्ठकथावचनेन मातिकाट्ठकथावचनस्स नयतो संसन्दनतो सङ्घटनतो. तथा हि द्विन्नं उदकुक्खेपपअच्छेदानमन्तरा विदत्थिचतुरङ्गुलमत्तम्पि सीमन्तरिकं अठपेत्वा ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकाय ठपेतब्बो, ‘‘ततो अधिकं वट्टति एव, ऊनकं पन न वट्टती’’ति एवं इधेव वुत्तेन इमिना अट्ठकथावचनेन सीमन्तरिकोपचारे उदकुक्खेपतो ऊनके ठपिते सीमाय सीमासम्भेदतो कम्मकोपोपि वुत्तो एव. यदग्गेन च एवं वुत्तो, तदग्गेन च तत्थ एकभिक्खुनो पवेसेपि सति तस्स सीमट्ठभावतो कम्मकोपो वुत्तो एव होति. अट्ठकथायं ‘‘ऊनकं पन न वट्टती’’ति कथनञ्चेतं उदकुक्खेपपरिच्छेदस्स दुब्बिजानन्तेनपि सीमासम्भेदसङ्कापरिहारत्थं वुत्तं. सत्तब्भन्तरसीमानमन्तरा तत्तकपरिच्छेदेनेव सीमन्तरिकविधानवचनतोपि एतासं दुब्बिजानपरिच्छेदता, तत्थ च ठितानं कम्मकोपसङ्का सिज्झति. कम्मकोपसङ्कट्ठानम्पि आचरिया दूरतो परिहारत्थं ‘‘कम्मकोपट्ठान’’न्ति वत्वाव ठपेसुन्ति गहेतब्बं.

सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४७) पन – अपरिच्छिन्नायाति बद्धसीमावसेन अकतपरिच्छेदाय. येन केनचि खणित्वा अकतोति अन्तमसो तिरच्छानेनपि खणित्वा अकतो. तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना परिच्छेदतो बहि यत्थ कत्थचि ठितो कम्मं न कोपेतीति दीपेति. यं पन वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति. तत्थ अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेतीति इदं नेव पाळियं, न अट्ठकथायं उपलब्भति, यदि चेतं द्विन्नं सङ्घानं विसुं उपोसथादिकम्मकरणाधिकारे वुत्तत्ता उदकुक्खेपतो बहि अञ्ञं उदकुक्खेपं अनतिक्कमित्वा उपोसथादिकरणत्थं ठितो सङ्घो सीमासम्भेदसम्भवतो कम्मं कोपेतीति इमिना अधिप्पायेन वुत्तं सिया, एवम्पि युज्जेय्य. तेनेव मातिकाट्ठकथाय लीनत्थप्पकासनियं (कङ्खा. टी. निदानवण्णना) वुत्तं ‘‘अञ्ञं तत्तकंयेव परिच्छेदन्ति दुतियं उदकुक्खेपं अनतिक्कन्तोपि कोपेति. कस्मा? अत्तनो उदकुक्खेपसीमाय परेसं उदकुक्खेपसीमाय अज्झोत्थटत्ता सीमासम्भेदो होति, तस्मा कोपेती’’ति. ‘‘इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति च इमिनाव अधिप्पायेन वुत्तन्ति गहेतब्बं सब्बासुपि अट्ठकथासु सीमासम्भेदस्स अनिच्छितत्ता. तेनेव हि ‘‘अत्तनो च अञ्ञेसञ्च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. अञ्ञे पनेत्थ अञ्ञथापि पपञ्चेन्ति, तं न गहेतब्बं.

सब्बत्थ सङ्घो निसीदतीति हत्थपासं अविजहित्वा निसीदति. उदकुक्खेपसीमाय कम्मं नत्थीति यस्मा सब्बोपि नदीपदेसो भिक्खूहि अज्झोत्थटो, तस्मा समन्ततो नदिया अभावा उदकुक्खेपप्पयोजनं नत्थि. उदकुक्खेपप्पमाणा सीमन्तरिका सुविञ्ञेय्यतरा होति, सीमासम्भेदसङ्का च न सियाति सामीचिदस्सनत्थं ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. यत्तकेन पन सीमासम्भेदो न होति, तत्तकं ठपेतुं वट्टतियेव. तेनेवाहु पोराणा ‘‘यत्तकेन सीमासम्भेदो न होति, तत्तकम्पि ठपेतुं वट्टती’’ति. ऊनकं पन न वट्टतीति इदम्पि उदकुक्खेपसीमाय परिसवसेन वड्ढनतो सीमासम्भेदसङ्का सियाति तन्निवारणत्थमेव वुत्तन्ति वुत्तं.

वजिरबुद्धिटीकायम्पि (वजिर. टी. महावग्ग १४७) – यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति पन एतिस्सा नदिया चतुवग्गादीनं सङ्घानं विसुं चतुवग्गकरणीयादिकम्मकरणकाले सीमापरिच्छेददस्सनत्थं वुत्तं तिचीवरेन विप्पवासाविप्पवासपरिच्छेददस्सनत्थम्पि सत्तब्भन्तरसीमाय परिच्छेददस्सनं वियाति आचरिया, तस्मा उदकुक्खेपपरिच्छेदाभावेपि अन्तोनदियं कम्मं कातुं वट्टतीति सिद्धं. अयं पन विसेसो – तत्थ नावागतो चे, नावायं वुत्तनयेन, सत्थगतो चे, सत्थे वुत्तनयेन. सो चे अतिरेकचातुमासनिवुत्थो चे, गामे वुत्तनयेन तिचीवराविप्पवासो वेदितब्बो. तत्थापि अयं विसेसो – सचे सत्थो उदकुक्खेपस्स अन्तो होति, उदकुक्खेपसीमा पमाणन्ति एके. सत्थोव पमाणन्ति आचरिया. सचे पनेत्थ बहू भिक्खूतिआदिम्हि केचि अधिट्ठानुपोसथं, केचि गणुपोसथं, केचि सङ्घुपोसथन्ति वत्तुकामताय ‘‘बहू सङ्घा’’ति अवत्वा ‘‘भिक्खू’’ति वुत्तं. ऊनकं पन न वट्टतीति एत्थ सीमासम्भेदसम्भवतोति उपतिस्सत्थेरो. ठपेन्ते हि ऊनकं न ठपेतब्बं, ‘‘अट्ठपेतुम्पि वट्टति एवा’’ति वुत्तन्ति वुत्तं.

न्ति सीमं. सीघमेव अतिक्कमतीति इमिना तं अनतिक्कमित्वा अन्तो एव परिवत्तमानाय कातुं वट्टतीति दस्सेति. एतदत्थमेव हि वालिकादीहि सीमापरिच्छिन्दनं, इतरथा बहि परिवत्ता नु खो, नो वाति कम्मकोपसङ्का भवेय्याति. अञ्ञिस्सा अनुस्सावनाति केवलाय नदीसीमाय अनुस्सावना. अन्तोनदियं जातरुक्खे वाति उदकुक्खेपपरिच्छेदस्स बहि ठिते रुक्खे वा. बहिनदीतीरमेव हि विसभागसीमत्ता अबन्धितब्बट्ठानं, न अन्तोनदी निस्सयत्तेन सभागत्ता. तेनेव ‘‘बहिनदीतीरे विहारसीमाय वा’’तिआदिना तीरमेव अबन्धितब्बट्ठानत्तेन दस्सितं, न पन नदी. जातरुक्खेपि ठितेहीति इदं अन्तोउदकुक्खेपट्ठं सन्धाय वुत्तं. न हि बहिउदकुक्खेपे भिक्खूनं ठातुं वट्टति.

रुक्खस्साति तस्सेव अन्तोउदकुक्खेपट्ठस्स रुक्खस्स. सीमं वा सोधेत्वाति यथावुत्तं विहारे बद्धसीमं गामसीमञ्च तत्थ ठितभिक्खूनं हत्थपासानयनबहिसीमकरणवसेनेव सोधेत्वा. यथा च उदकुक्खेपसीमायं कम्मं करोन्तेहि, एवं बद्धसीमायं वा गामसीमायं वा कम्मं करोन्तेहिपि उदकुक्खेपसीमट्ठे सोधेत्वाव कातब्बं. एतेनेव सत्तब्भन्तरअरञ्ञसीमाहिपि सद्धिं उदकुक्खेपसीमाय, इमाय च सद्धिं तासं रुक्खादिसम्बन्धदोसोपि नयतो दस्सितोव होति. इमिनाव नयेन सत्तब्भन्तरसीमाय बद्धसीमगामसीमाहिपि सद्धिं, एतासञ्च सत्तब्भन्तरसीमाय सद्धिं सम्बन्धदोसो ञातब्बो. अट्ठकथायं पनेतं सब्बं वुत्तनयतोव सक्का विञ्ञातुन्ति अञ्ञमञ्ञासन्नानमेवेत्थ दस्सितं.

तत्रिदं सुत्तानुलोमतो नयग्गहणमुखं – यथा हि बद्धसीमायं सम्मता बद्धसीमा विपत्तिसीमा होतीति तासं अञ्ञमञ्ञं रुक्खादिसम्बन्धो न वट्टति, एवं नदीआदीसु सम्मतापि बद्धसीमा विपत्तिसीमाव होतीति ताहिपि सद्धिं तस्सा रुक्खादिसम्बन्धो न वट्टतीति सिज्झति. इमिना नयेन सत्तब्भन्तरसीमाय गामनदीआदीहि सद्धिं, उदकुक्खेपसीमाय च अरञ्ञादीहि सद्धिं रुक्खादिसम्बन्धस्सनवट्टनकभावो ञातब्बो, एवमेता भगवता अनुञ्ञाता बद्धसीमसत्तब्भन्तरउदकुक्खेपसीमा अञ्ञमञ्ञञ्चेव अत्तनो निस्सयविरहिताहि इतरीतरासं निस्सयसीमाहि च रुक्खादिसम्बन्धे सति सम्भेददोसमापज्जतीति सुत्तानुलोमनयो ञातब्बोव.

अत्तनो अत्तनो पन निस्सयभूतगामादीहि सद्धिं बद्धसीमादीनं तिस्सन्नं उप्पत्तिकाले भगवता अनुञ्ञातस्स सम्भेदज्झोत्थरणस्स अनुलोमनतो रुक्खादिसम्बन्धोपि अनुञ्ञातोव होतीति दट्ठब्बं. यदि एवं उदकुक्खेपबद्धसीमादीनं अन्तरा कस्मा सीमन्तरिका न विहिताति? निस्सयभेदसभावभेदेहि सयमेव भिन्नत्ता. एकनिस्सयएकसभावानमेव हि सीमन्तरिकाय विनासं करोतीति वुत्तोवायमत्थो. एतेनेव नदीनिमित्तं कत्वा बद्धाय सीमाय सङ्घे कम्मं करोन्ते नदियम्पि याव गामक्खेत्तं आहच्च ठिताय उदकुक्खेपसीमाय अञ्ञेसं कम्मं कातुं वट्टतीति सिद्धं होति. या पनेता लोकवोहारसिद्धा गामारञ्ञनदीसमुद्दजातस्सरसीमा पञ्च, ता अञ्ञमञ्ञं रुक्खादिसम्बन्धेपि सम्भेददोसं नापज्जति तथा लोकवोहाराभावतो. न हि गामादयो गामन्तरादीहि नदीआदीहि च रुक्खादिसम्बन्धमत्तेन सम्भिन्नाति लोके वोहरन्ति. लोकवोहारसिद्धानञ्च लोकवोहारतोव सम्भेदो वा असम्भेदो वा गहेतब्बो, न अञ्ञथा. तेनेव अट्ठकथायं तासं अञ्ञमञ्ञं कत्थचिपि सम्भेदनयो न दस्सितो, सासनवोहारसिद्धो एव दस्सितोति.

एत्थ पन बद्धसीमाय ताव ‘‘हेट्ठा पथवीसन्धारकं उदकं परियन्तं कत्वा सीमा गता होती’’तिआदिना अधोभागपरिच्छेदो अट्ठकथायं सब्बथा दस्सितो, गामसीमादीनं पन न दस्सितो. कथमयं जानितब्बोति? केचि तावेत्थ ‘‘गामसीमादयोपि बद्धसीमा विय पथवीसन्धारकं उदकं आहच्च तिट्ठती’’ति वदन्ति.

केचि पन तं पटिक्खिपित्वा ‘‘नदीसमुद्दजातस्सरसीमा, ताव तन्निस्सितउदकुक्खेपसीमा च पथविया उपरितले हेट्ठा च उदकेन अज्झोत्थरणप्पदेसे एव तिट्ठन्ति, न ततो हेट्ठा उदकस्स अज्झोत्थरणाभावा. सचे पन उदकोघादिना योजनप्पमाणम्पि निन्नट्ठानं होति, नदीसीमादयोव होन्ति, न ततो हेट्ठा. तस्मा नदीआदीनं हेट्ठा बहितीरमुखेन उमङ्गेन, इद्धिया वा पविट्ठो भिक्खु नदियं ठितानं कम्मं न कोपेति, सो पन आसन्नगामे भिक्खूनं कम्मं कोपेति. सचे पन सो उभिन्नं तीरगामानं मज्झे निसिन्नो होति, उभयगामट्ठानं कम्मं कोपेति. सचे पन तीरं गामक्खेत्तं न होति, अगामकारञ्ञमेव. तत्थ पन तीरद्वयेपि सत्तब्भन्तरसीमं विना केवलाय खुद्दकारञ्ञसीमायमेव कम्मं कोपेति. सचे सत्तब्भन्तरसीमाय करोन्ति, तदा यदि तेसं सत्तब्भन्तरसीमाय परिच्छेदो एतस्स निसिन्नोकासस्स परतो एकं सत्तब्भन्तरं अतिक्कमित्वा ठितो न कम्मकोपो. नो चे, कम्मकोपो. गामसीमायं पन अन्तोउमङ्गे वा बिले वा खणित्वा वा यत्थ पविसितुं सक्का, यत्थ वा सुवण्णमणिआदिं खणित्वा गण्हन्ति, गहेतुं सक्काति वा सम्भावना होति, तत्तकं हेट्ठापि गामसीमा, तत्थ इद्धिया अन्तो निसिन्नोपि कम्मं कोपेति. यत्थ पन पकतिमनुस्सानं पवेससम्भावनापि नत्थि, तं सब्बं याव पथवीसन्धारकउदका अरञ्ञसीमाव, न गामसीमा. अरञ्ञसीमायम्पि एसेव नयो. तत्थपि हि यत्तके पदेसे पवेससम्भावना, तत्तकमेव उपरितले अरञ्ञसीमा पवत्तति. ततो पन हेट्ठा न अरञ्ञसीमा तत्थ उपरितलेन सह एकारञ्ञवोहाराभावतो. न हि तत्थ पविट्ठं अरञ्ञं पविट्ठोति वोहरन्ति, तस्मा तत्रट्ठो उपरि अरञ्ञट्ठानं कम्मं न कोपेति उमङ्गनदियं ठितो विय उपरिनदियं ठितानं. एकस्मिञ्हि चक्कवाळे गामनदीसमुद्दजातस्सरे मुञ्चित्वा तदवसेसं अमनुस्सावासं देवब्रह्मलोकं उपादाय सब्बं अरञ्ञमेव. ‘गामा वा अरञ्ञा वा’ति वुत्तत्ता हि नदीसमुद्दजातस्सरादिपि अरञ्ञमेव. इध पन नदीआदीनं विसुं सीमाभावेन गहितत्ता तदवसेसमेव अरञ्ञं गहेतब्बं. तत्थ च यत्तके पदेसे एकं अरञ्ञन्ति वोहरन्ति, अयमेका अरञ्ञसीमा. इन्दपुरञ्हि सब्बं एकारञ्ञसीमा, तथा असुरयक्खपुरादि. आकासट्ठदेवब्रह्मविमानानि पन समन्ता आकासपरिच्छिन्नानि पच्चेकं अरञ्ञसीमा समुद्दमज्झे पब्बतदीपका विय. तत्थ सब्बत्थ सत्तब्भन्तरसीमायं, अरञ्ञसीमायमेव वा कम्मं कातब्बं, तस्मा इधापि उपरिअरञ्ञतलेन सद्धिं हेट्ठापथविया एकारञ्ञवोहाराभावा विसुं अरञ्ञसीमाति गहेतब्बं. तेनेवेत्थ गामनदीआदिसीमाकथाय अट्ठकथायं (महाव. अट्ठ. १३८) ‘इद्धिमा भिक्खु हेट्ठापथवितले ठितो कम्मं कोपेती’ति बद्धसीमायं दस्सितनयो न दस्सितो’’ति वदन्ति.

इदञ्चेतासं गामसीमादीनं हेट्ठापमाणदस्सनं सुत्तादिविरोधाभावा युत्तं विय दिस्सति, वीमंसित्वा गहेतब्बं. एवं गहणे च गामसीमायं सम्मता बद्धसीमा उपरिगामसीमं, हेट्ठा उदकपरियन्तं अरञ्ञसीमञ्च अवत्थरतीति तस्सा अरञ्ञसीमापि खेत्तन्ति सिज्झति. भगवता च ‘‘सब्बा, भिक्खवे, नदी असीमा’’तिआदिना (महाव. १४७) नदीसमुद्दजातस्सरा बद्धसीमाय अखेत्तभावेन वुत्ता, न पन अरञ्ञं, तस्मा अरञ्ञम्पि बद्धसीमाय खेत्तमेवाति गहेतब्बं. यदि एवं कस्मा तत्थ सा न बज्झतीति? पयोजनाभावा. सीमापेक्खानन्तरमेव हि सत्तब्भन्तरसीमाय सम्भवतो, तस्सा च उपरि सम्मताय बद्धसीमाय सम्भेदज्झोत्थरणानुलोमतो विपत्तिसीमा एव सिया. गामक्खेत्ते पन ठत्वा अगामकारञ्ञेकदेसम्पि अन्तोकरित्वा सम्मता किञ्चापि सुसम्मता अगामकारञ्ञे भगवता विहिताय सत्तब्भन्तरसीमायपि अनिवत्तनतो, तत्थ पन कम्मं कातुं पविट्ठानम्पि ततो बहि केवलारञ्ञे करोन्तानम्पि अन्तरा तीणि सत्तब्भन्तरानि ठपेतब्बानि. अञ्ञथा विपत्ति एव सियाति सब्बथा निरत्थकमेव अगामके अरञ्ञे बद्धसीमाकरणन्ति वेदितब्बं.

अन्तोनदियं पविट्ठसाखायाति नदिया पथवीतलं आहच्च ठिताय साखायपि, पगेव अनाहच्च ठिताय. पारोहेपि एसेव नयो. एतेन सभागनदीसीमं फुसित्वा ठितेन विसभागसीमासम्बन्धसाखादिना उदकुक्खेपसीमाय सम्बन्धो न वट्टतीति दस्सेति. एतेनेव महासीमं गामसीमञ्च फुसित्वा ठितेन साखादिना माळकसीमाय सम्बन्धो न वट्टतीति ञापितोति दट्ठब्बो. अन्तोनदियंयेवाति सेतुपादानं तीरट्ठितत्तं निवत्तेति. तेन उदकुक्खेपपरिच्छेदतो बहिनदियं पतिट्ठितत्तेपि सम्भेदाभावं दस्सेति. तेनाह ‘‘बहितीरे पतिट्ठिता’’तिआदि. यदि हि उदकुक्खेपतो बहि अन्तोनदियम्पि पतिट्ठितत्ते सम्भेदो भवेय्य, तम्पि पटिक्खिपितब्बं भवेय्य कम्मकोपस्स समानत्ता, न च पटिक्खित्तं, तस्मा सब्बत्थ अत्तनो निस्सयसीमाय सम्भेददोसो नत्थेवाति गहेतब्बं.

आवरणेन वाति दारुआदीनि खणित्वा उदकनिवारणेन. कोट्टकबन्धनेन वाति मत्तिकादीहि पूरेत्वा कतसेतुबन्धनेन वा, उभयेनापि आवरणमेव दस्सेति. ‘‘नदिं विनासेत्वा’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि बद्धा’’ति, हेट्ठा नदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितोदकन्ति अतिरित्तोदकं. नदिं ओतरित्वा सन्दनट्ठानतोति इमिना तळाकनदीनं अन्तरा पवत्तनट्ठाने न वट्टतीति दस्सेति. उप्पतित्वाति तीरादिभिन्दनवसेन विपुला हुत्वा. विहारसीमन्ति बद्धसीमं.

अगमनपथेति तदहेव गन्त्वा निवत्तितुं असक्कुणेय्ये. अरञ्ञसीमासङ्ख्यमेव गच्छतीति लोकवोहारसिद्धं अगामकारञ्ञसीमं सन्धाय वदति. तत्थाति पकतिया मच्छबन्धानं गमनपथेसु दीपकेसु.

तं ठानन्ति तेसं आवाटादीनं कतट्ठानमेव, न अकतन्ति अत्थो. लोणीति समुद्दोदकस्स उप्पत्तिवेगनिन्नो मातिकाकारेन पवत्तनको.

सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४७) पन – गच्छन्तिया पन नावाय कातुं न वट्टतीति एत्थ उदकुक्खेपमनतिक्कमित्वा परिवत्तमानाय कातुं वट्टतीति वेदितब्बं. सीमं वा सोधेत्वाति एत्थ सीमासोधनं नाम गामसीमादीसु ठितानं हत्थपासानयनादि. ‘‘नदिं विनासेत्वा तळाकं करोन्ती’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि बद्धा’’ति, हेट्ठा नदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितोदकन्ति तळाकरक्खणत्थं एकमन्तेन छड्डितमुदकं. देवे अवस्सन्तेति दुब्बुट्ठिकाले वस्सानेपि देवे अवस्सन्ते. उप्पतित्वाति उत्तरित्वा. गामनिगमसीमं ओत्थरित्वा पवत्ततीति वुत्तप्पकारे वस्सकाले चत्तारो मासे अब्बोच्छिन्ना पवत्तति. विहारसीमन्ति बद्धसीमं सन्धाय वदति.

अगमनपथेति यत्थ तदहेव गन्त्वा पच्चागन्तुं न सक्कोति, तादिसे पदेसे. अरञ्ञसीमासङ्ख्यमेव गच्छतीति सत्तब्भन्तरसीमं सन्धाय वदति. तेसन्ति मच्छबन्धानं. गमनपरियन्तस्स ओरतोति गमनपरियन्तस्स ओरिमभागे दीपकं पब्बतञ्च सन्धाय वुत्तं, न समुद्दप्पदेसन्ति वुत्तं.

सम्भिन्दन्तीति यत्थ चतूहि भिक्खूहि निसीदितुं न सक्का, तत्थ ततो पट्ठाय याव केसग्गमत्तम्पि अत्तनो सीमाय करोन्ता सम्भिन्दन्ति, चतुन्नम्पि भिक्खूनं पहोनकतो पट्ठाय याव सकलम्पि अन्तोकरोन्ता अज्झोत्थरन्तीति वेदितब्बं. संसट्ठविटपाति अञ्ञमञ्ञं सिब्बित्वा ठितमहासाखमूला, एतेन अञ्ञमञ्ञस्स अतिआसन्नतं दीपेति. साखाय साखं फुसन्तापि हि दूरट्ठापि सियुं, ततो एकंसतो सम्भेदलक्खणं न दस्सितं सियाति तं दस्सेतुं विटपग्गहणं कतं. एवञ्हि भिक्खूनं निसीदितुं अप्पहोनकट्ठानं अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारं करोन्ता सीमाय सीमं सम्भिन्दन्ति नाम, न ततो परन्ति दस्सितमेव होति. बद्धा होतीति पोराणकविहारसीमं सन्धाय वुत्तं. तं अम्बन्ति अपरेन समयेन पुराणविहारपरिक्खेपादीनं विनट्ठत्ता अजानन्तानं तं पुराणविहारसीमाय निमित्तभूतं अम्बं. अत्तनो सीमाय अन्तोसीमट्ठं करित्वा पुराणविहारसीमट्ठं जम्बुं कित्तेत्वा अम्बजम्बूनं अन्तरे यं ठानं, तं अत्तनो सीमाय पवेसेत्वा बद्धाति अत्थो. एत्थ च पुराणसीमाय निमित्तभूतस्स गामट्ठस्स अम्बरुक्खस्स अन्तोसीमट्ठाय जम्बुया सह संसट्ठविटपत्तेपि सीमाय बन्धनकाले विपत्ति वा पच्छा गामसीमाय सह सम्भेदो वा कम्मविपत्ति वा नाहोसीति मुखतोव वुत्तन्ति वेदितब्बं.

पदेसन्ति सङ्घस्स निसीदनप्पहोनकं पदेसं. सीमन्तरिकं ठपेत्वातिआदिना सम्भेदज्झोत्थरणं कत्वा बद्धसीमापि अञ्ञमञ्ञं फुसापेत्वा अब्यवधानेन बद्धसीमापि असीमा एवाति दस्सेति, तस्मा एकद्वङ्गुलमत्तापि सीमन्तरिका वट्टति एव. सा पन दुब्बोधाति अट्ठकथासु चतुरङ्गुलादिका वुत्ताति दट्ठब्बं. द्विन्नं सीमानन्ति द्विन्नं बद्धसीमानं. निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता बन्धनकाले ताव सम्भेददोसो नत्थीति अधिप्पायो. न केवलञ्च निमित्तकतो एव सङ्करं करोति, अथ खो सीमन्तरिकाय ठितो अञ्ञोपि रुक्खो करोति एव, तस्मा अप्पमत्तिकाय सीमन्तरिकाय वड्ढनकरुक्खादयो न वट्टन्ति एव. एत्थ च उपरि दिस्समानखन्धसाखादिपवेसेसु एव सङ्करदोसस्स सब्बत्थ दस्सितत्ता अदिस्समानानं मूलानं पवेसेपि भूमिगतिकत्ता दोसो नत्थीति सिज्झति. सचे पन मूलानिपि दिस्समानानि नेव पविसन्ति, सङ्करोव, पब्बतपासाणा पन दिस्समानापि भूमिगतिकायेव. यदि पन बन्धनकाले एव एको थूलरुक्खो उभयम्पि सीमं आहच्च तिट्ठति, पच्छा बद्धा असीमा होतीति दट्ठब्बं.

सीमसङ्करन्ति सीमसम्भेदं. यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४८) वुत्तं ‘‘सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुब्बिञ्ञेय्यत्ता वुत्त’’न्ति, तं न युत्तं गामसीमायपि सह सङ्करं करोतीति वत्तब्बतो. तत्थापि हि निमित्ते वड्ढिते गामसीमबद्धसीमानं गतट्ठानं दुब्बिञ्ञेय्यमेव होति. तत्थ पन अवत्वा द्विन्नं बद्धसीमानमेव सङ्करस्स वुत्तत्ता यथावुत्तसम्बन्धदोसोव सङ्करसद्देन वुत्तोति गहेतब्बं. पाळियं (महाव. १४८) पन निदानवसेन ‘‘येसं, भिक्खवे, सीमा पच्छा सम्मता, तेसं तं कम्मं अधम्मिक’’न्तिआदिना पच्छा सम्मताय असीमत्ते वुत्तेपि द्वीसु गामसीमासु ठत्वा द्वीहि सङ्घेहि सम्भेदं वा अज्झोत्थरणं वा कत्वा सीमन्तरिकं अट्ठपेत्वा वा रुक्खपारोहादिसम्बन्धं अवियोजेत्वा वा एकस्मिं खणे कम्मवाचानिट्ठापनवसेन एकतो सम्मतानं द्विन्नम्पि सीमानं असीमता पकासिताति वेदितब्बं.

सारत्थदीपनियं (सारत्थ. टी. महावग्ग ३.१४८) ‘‘संसट्ठविटपाति इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं पदेसं. यत्थ पन ठितेहि कम्मं कातुं न सक्का होति, तादिसं पदेसं अन्तो करित्वा बन्धन्ता सीमाय सीमं सम्भिन्दन्ति नाम. द्विन्नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमसम्भेदो न होतीति वुत्तं. सीमसङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्तं, न च पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं. न हि सीमा तत्तकेन असीमा होति, द्वे पन सीमा पच्छा वड्ढितेन रुक्खेन अज्झोत्थटा एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्ब’’न्ति वुत्तं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

सीमाविनिच्छयकथालङ्कारो नाम

चतुवीसतिमो परिच्छेदो.

सीमाबन्धनविनिच्छयकथा

एवं सीमाविनिच्छयं कथेत्वा पाळियं सीमकथाय उपोसथक्खन्धकपरियापन्नत्ता उपोसथक्खन्धकानन्तरञ्च पवारणक्खन्धकस्स आगतत्ता तदनुक्कमेन सीमाविनिच्छयतो उपोसथपवारणविनिच्छयं कथेतुमारद्धेपि सासनवुद्धिकरणत्थं उपसम्पदादिविनयकम्मकरणट्ठानभूतं सीमं बन्धितुकामानं लज्जिपेसलबहुस्सुतसिक्खाकामभिक्खूनं पञ्ञासतिवीरियजननत्थं सीमाबन्धनकथा अम्हेहि आरभीयते. तत्थ अपलोकनादिचतुब्बिधकम्मकरणट्ठानभूता सीमा नाम बद्धअबद्धवसेन दुविधा होति. तत्थापि बद्धसीमा खण्डसीमा, समानसंवासकसीमा, अविप्पवाससीमाति तिब्बिधा होति, तथा अबद्धसीमापि गामसीमा, उदकुक्खेपसीमा, सत्तब्भन्तरसीमाति. वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये –

‘‘खण्डसमानसंवासा-विप्पवासाति भेदतो;

इति बद्धा तिधा वुत्ता, अबद्धापि तिधा मता.

‘‘गामतो उदकुक्खेपा, सत्तब्भन्तरतोपि च;

तत्थ गामपरिच्छेदो, गामसीमाति वुच्चती’’ति.

तत्थ बद्धसीमं बन्धितुकामेन अतिखुद्दिका, अतिमहती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदिया सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति वुत्ता इमा एकादस विपत्तिसीमायो अतिक्कमित्वा निमित्तसम्पत्ति, परिससम्पत्ति, कम्मवाचासम्पत्तीति वुत्ताय तिविधसम्पत्तिया युत्तं कत्वा पठमं कित्तितनिमित्तेन सब्बपच्छिमकित्तितनिमित्तं सम्बन्धं कत्वा बन्धितब्बा. वुत्तञ्हेतं अट्ठकथाचरियेन कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘तत्थ एकादस विपत्तिसीमायो अतिक्कमित्वा तिविधसम्पत्तियुत्ता निमित्तेन निमित्तं सम्बन्धित्वा सम्मता सीमा बद्धसीमा नामा’’ति. एतेन एतेसु एकादससु विपत्तीसु एकायपि युत्ताय, तिविधसम्पत्तीसु एकायपि अयुत्ताय, निमित्तेन निमित्तं असम्बन्धं कत्वा सम्मताय च सति सीमा न होतीति दस्सेति.

एवं सीमं बन्धितुकामेन भिक्खुना सब्बलक्खणपरिपूरत्थं महन्तो उस्साहो करणीयो होति, तस्मा सीमाबन्धनकाले तीसु सम्पत्तीसु परिससम्पत्तिसिद्धिया पठमं ताव गामसीमा उपपरिक्खितब्बा. एत्थाह ‘‘ननु बद्धसीमा वा बन्धितब्बा, अथ कस्मा गामसीमा उपपरिक्खितब्बा’’ति? गामसीमायं ठत्वा बद्धसीमाय बन्धितब्बतो. वुत्तञ्हेतं भगवता ‘‘असम्मताय, भिक्खवे, सीमाय अट्ठपिताय यं गामं वा निगमं वा उपनिस्साय विहरति, या तस्स वा गामस्स गामसीमा, निगमस्स वा निगमसीमा, अयं तत्थ समानसंवासा एकूपोसथा’’ति (महाव. १४७). इध पाळियं सरूपेन अनागतम्पि अट्ठकथायं (महाव. अट्ठ. १४७) ‘‘गामग्गहणेन चेत्थ नगरम्पि गहितमेव होती’’ति वुत्तत्ता नगरसीमापि गहिता होति, तस्मा यस्मिं अबद्धसीमविहारे भिक्खू यं गामं उपनिस्साय विहरन्ति, तस्स गामस्स परिच्छेदो गामसीमा नाम. यं निगमं उपनिस्साय विहरन्ति, तस्स निगमस्स परिच्छेदो निगमसीमा नाम. यं नगरं उपनिस्साय विहरन्ति, तस्स नगरस्स परिच्छेदो नगरसीमा नाम. ता सब्बापि गामसीमाति वुच्चन्ति. तेसं भिक्खूनं समानसंवासा एकूपोसथबद्धसीमा विय एकतो उपोसथादिसङ्घकम्मकरणारहा होन्ति, ईदिसेयेव च पदेसे सीमं बन्धितुमरहति, न उपोसथादिसङ्घकम्मानरहे पदेसेति वुत्तं होति.

तत्थ ‘‘यत्तके पदेसे तस्स तस्स गामस्स गामभोजका बलिं लभन्ति, सो पदेसो अप्पो वा होतु महन्तो वा, गामसीमात्वेव सङ्ख्यं गच्छती’’ति अट्ठकथायं वचनतो गामादिभोजकानं बलिलभनट्ठानं गामसीमा होति, इदञ्च येभुय्यवसेन वुत्तं. बलिं अलभन्तोपि राजपण्णे आरोपितपदेसे तस्स गामस्स गामसीमायेव. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४७) ‘‘बलिं लभन्तीति इदं येभुय्यवसेन वुत्तं. ‘अयं गामो एत्तको करीसभागो’तिआदिना पन राजपण्णेसु आरोपितेसु भूमिभागेसु यस्मिं यस्मिं तळाकमातिकासुसानपब्बतादिके पदेसे बलिं न गण्हन्ति, सोपि गामसीमा एव. राजादीहि परिच्छिन्नभूमिभागो हि सब्बोव ठपेत्वा नदीलोणिजातस्सरे गामसीमाति वेदितब्बो’’ति. अयं पकतिगामसीमा नाम. ‘‘यम्पि एकस्मिंयेव गामक्खेत्ते एकं पदेसं, ‘अयं विसुंगामो होतू’ति परिच्छिन्दित्वा राजा कस्सचि देति, सोपि विसुंगामसीमा होतियेवा’’ति अट्ठकथायं (महाव. अट्ठ. १४७) वचनतो राजा ‘‘पकतिगामक्खेत्तेयेव पकतिगामतो विसुं पकतिगामेन असम्मिस्सो गामो होतू’’ति यं पदेसं देति, सो पदेसो विसुंगामसीमा नाम. इति पकतिगामसीमा च राजूनं इच्छावसेन पवत्ता विसुंगामसीमा च बद्धसीमा विय सब्बकम्मारहा, तस्मा अभिनवबद्धसीमं बन्धितुकामेहि पकतिगामसीमं वा विसुंगामसीमं वा सोधेत्वा कत्तब्बं होति. तथा हि वुत्तं अट्ठकथायं ‘‘तस्मा सा च इतरा च पकतिगामनगरनिगमसीमा बद्धसीमासदिसायेव होन्ती’’ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१४७) ‘‘तत्थ हि सा च राजिच्छावसेन परिवत्तित्वा समुप्पन्ना अभिनवा च इतरा च अपरिवत्ता पकतिगामसीमा, यथा बद्धसीमायं सब्बं सङ्घकम्मं कातुं वट्टति, एवमेतापि सब्बकम्मारहतासदिसेन बद्धसीमासदिसा, सा समानसंवासा एकूपोसथाति अधिप्पायो’’ति वुत्तं.

केचि पन आचरिया ‘‘मयं सीमं बन्धितुकामा, तस्मा एत्तको भूमिपरिच्छेदो विसुं खेत्तं होतू’’ति राजानं आपुच्छित्वा तेन ओकासे कते ‘‘इदं ठानं विसुंगामक्खेत्तं होती’’ति मनसि कत्वा तत्रट्ठेयेव भिक्खू च हत्थपासानयनादिना सोधेत्वा सीमासमूहनसीमाबन्धनादीनि करोन्ति, तं करणं ‘‘अयं विसुंगामो होतूति परिच्छिन्दित्वा राजा कस्सचि देती’’ति अट्ठकथावचनेन, ‘‘सा च राजिच्छावसेन परिवत्तित्वा समुप्पन्ना अभिनवा चा’’ति आगतेन विमतिविनोदनीटीकावचनेन च समेन्तं विय न दिस्सति. कथं? अट्ठकथावचने ताव ‘‘अयं विसुंगामो होतू’’ति इमिना न केवलं पुरिमगामोयेव गामो होतु, अथ खो इदानि परिच्छिन्नपदेसोपि विसुंयेव गामो होतूति एकंयेव गामक्खेत्तं द्वे गामे करोतीति दस्सेति. ‘‘राजा कस्सचि देती’’ति इमिना गामभोजकस्स दिन्नभावं पकासेति, इध पन नेव द्वे गामे करोति, न च गामभोजकस्स देति, केवलं भिक्खूनं अनुमतिया यावकालिकवसेनेव ओकासं करोति, एवं अट्ठकथावचनेनपि समेन्तं विय न दिस्सति. विमतिविनोदनीटीकावचनेनपि ‘‘राजिच्छावसेन परिवत्तित्वा’’ति इमिना अगामभूतं खेत्तं राजिच्छावसेन परिवत्तित्वा गामो होतीति दस्सेति. ‘‘अभिनवा चा’’ति इमिना पुराणगामसीमा च अभिनवगामसीमा चाति पुरिमगामेन अमिस्सं विसुंगामलक्खणं दस्सेति. इध पन राजिच्छावसेन परिवत्तित्वा खेत्तस्स विसुंगामभूतभावो च अभिनवभावेन विसुंगामलक्खणञ्च न दिस्सति, एवं टीकावचनेनपि समेन्तं विय न दिस्सति.

विनयविनिच्छयटीकायञ्च ‘‘गामपरिच्छेदोति सब्बदिसासु सम्मा परिच्छिन्दित्वा ‘इमस्स पदेसस्स एत्तको करो’ति एवं करेन नियमितो गामप्पदेसो’’ति एवं आयवसेनेव परिच्छिन्दनं वुत्तं, न अनुमतिकरणमत्तेन, तस्मा विसुंगामलक्खणं अप्पत्तताय पकतिगामेन सङ्करो होति, न तत्थ उपोसथादिसङ्घकम्मं कातुमरहति, उपोसथादिसङ्घकम्मकरणारहपदेसेयेव सीमासमूहननसीमाबन्धनकम्मम्पि करणारहं होति ञत्तिदुतियकम्मत्ता तेसं कम्मानं, तस्मा तेसं आचरियानं तं करणं अञ्ञे आचरिया न इच्छन्ति. अञ्ञे पन आचरिया ‘‘तं परिच्छिन्नप्पदेसं ‘विसुंगामो होतू’ति राजा कस्सचि देति, गामभोजको च ततो बलिं पटिग्गण्हाति, तदा विसुंगामो होति, न ततो पुब्बे’’ति वदन्ति. तेसं तं वचनं ‘‘एवं करेन नियमितो पदेसो’’ति विनिच्छयटीकावचनञ्च ‘‘गामादीनं करग्गाहपरिच्छिन्नो समन्ततो पदेसो गामसीमा’’ति सीमालङ्कारगण्ठिवचनञ्च सन्धाय वुत्तं सिया, तेसु पन ‘‘इमस्स पदेसस्स एत्तको करो’’ति एवं करपरिच्छिन्दनं वुत्तं, न गामभोजकस्स बलिग्गहणं. अट्ठकथायञ्च ‘‘राजा कस्सचि देती’’ति दानमेव वदति, न ‘‘गामभोजको च बलिं गण्हाती’’ति पटिग्गहणं, तस्मा तम्पि वचनं अञ्ञे पण्डिता न सम्पटिच्छन्ति, तस्मा पथविस्सरो राजा ‘‘इमस्मिं गामक्खेत्ते एत्तककरीसमत्तो पदेसो पुरिमगामतो विसुंगामो होतू’’ति परिच्छिन्दित्वा देति, एत्तावता सो पदेसो बलिं पटिग्गहितो वा होतु अप्पटिग्गहितो वा, विसुंगामो नाम होतीति दट्ठब्बो.

एवं पकतिगामलक्खणञ्च विसुंगामलक्खणञ्च तथतो ञत्वा बद्धसीमं बन्धितुकामो यदि पकतिगामसीमा नातिवित्थारा होति सुखरक्खिता, तमेव पकतिगामसीमं सुट्ठु रक्खापेत्वा सुट्ठु सोधेत्वा सीमासमूहननसीमासम्मुतिकम्मानि कातब्बानि. यदि पन पकतिगामसीमा अतिवित्थारा होति, निगमसीमा, नगरसीमा वा होन्ति, बहूनं भिक्खूनं निसिन्नट्ठानसञ्चरणट्ठानत्ता सोधेतुं वा रक्खितुं वा न सक्कोन्ति, एवञ्च सति पथविस्सरराजूहि परिच्छिन्नाय विसुंगामसीमाय सुट्ठु सोधेत्वा सुरक्खितं कत्वा सीमासमूहननसीमासम्मुतिकम्मं कातब्बं. कथं पन सुट्ठु सोधनञ्च सुट्ठु रक्खणञ्च कातब्बं? सीमं बन्धितुकामेन हि सामन्तविहारेसु भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा बद्धसीमविहारानं सीमाय सीमन्तरिकं, अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये सचे एकस्मिं गामक्खेत्ते सीमं बन्धितुकामा, ये तत्थ बद्धसीमविहारा, तेसु भिक्खूनं ‘‘मयं अज्ज सीमं बन्धिस्साम, तुम्हे सकसकसीमाय परिच्छेदतो मा निक्खमथा’’ति पेसेतब्बं. ये अबद्धसीमविहारा, तेसु भिक्खू एकज्झं सन्निपातेतब्बा, छन्दारहानं छन्दो आहरापेतब्बो. एवं सन्निपतितेसु पन भिक्खूसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु च नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासानयनत्थञ्च बहिसीमकरणत्थञ्च आरामिके चेव समणुद्देसे च ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कत्वा सीमा समूहनितब्बाति.

ननु च इदं सोधनं रक्खणञ्च सीमासम्मुतिकालेयेव अट्ठकथायं वुत्तं, अथ कस्मा इध सीमासमूहनने वुत्तन्ति? इमस्सपि सीमासमूहननकम्मस्स ञत्तिदुतियकम्मत्ता परिससम्पत्तिजननत्थं वुत्तन्ति दट्ठब्बं. एवं सन्तेपि इदं सीमासमूहननकम्मं नाम यदि पोराणा बद्धसीमा अत्थि, तदट्ठकसङ्घे हत्थपासगते अञ्ञेसु भिक्खूसु गामसीमं पविट्ठेसुपि कम्मभेदो नत्थि. यदि पोराणा बद्धसीमा नत्थि, एवम्पि सति केवलं गामसीमाभूतत्ता सीमासमूहननकम्मे असम्पज्जन्तेपि दोसो नत्थि, अथ कस्मा सोधना वुत्ताति? सच्चं, तथापि समूहनितब्बा पोराणसीमापरिच्छेदस्स दुविञ्ञेय्यत्ता. सचे हि महतिया पोराणबद्धसीमाय एकस्मिं पदेसे सीमं समूहनिस्सामाति सङ्घे सन्निपतिते तस्सायेव सीमाय अञ्ञस्मिं पदेसे भिक्खुम्हि पविट्ठे अजानन्तस्सपि कम्मं विपज्जति, तस्मा महुस्साहेन सोधेतब्बावाति दट्ठब्बं. एवं गामसीमसोधनं ‘‘परिससम्पत्तिया युत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा यावतिका तस्मिं गामक्खेत्ते बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू, ते सब्बे हत्थपासे वा कत्वा छन्दं वा आहरित्वा सम्मता’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) आगतत्ता परिससम्पत्तिकारणं होतीति विञ्ञायति. ततो ‘‘सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मता’’ति वुत्तेहि द्वीहि विपत्तिदोसेहि मुच्चनत्थं सीमसमूहननकम्मं कातब्बं.

सीमाय असमूहताय सति कथं विपत्तिद्वयं आपज्जेय्याति, तथा सोधितायपि गामसीमाय. यदि पोराणबद्धसीमा विज्जमाना भवेय्य, तस्सा विज्जमानभावं अजानन्ता नवं बद्धसीमं बन्धेय्युं. पोराणसीमाय हि निमित्तं अन्तो कत्वा तस्स समीपे पोराणसीमाय अन्तो ठितं अञ्ञं निमित्तं कत्वा नवं बद्धसीमं बन्धेय्युं, सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम होति. तेन वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘सीमाय सीमं सम्भिन्दन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं सम्भिन्दन्तेन सम्मता. सचे हि पोराणकस्स विहारस्स पुरत्थिमाय दिसाय अम्बो चेव जम्बू चाति द्वे रुक्खा अञ्ञमञ्ञं संसट्ठविटपा होन्ति, तेसु अम्बस्स पच्छिमदिसाभागे जम्बू. विहारसीमा च जम्बुं अन्तो कत्वा अम्बं कित्तेत्वा बद्धा होति, अथ पच्छा तस्स विहारस्स पुरत्थिमदिसायं विहारे कते सीमं बन्धन्ता भिक्खू अम्बं अन्तो कत्वा जम्बुं कित्तेत्वा बन्धन्ति, सीमाय सीमा सम्भिन्ना नाम होती’’ति. पोराणसीमाय च एकदेसं वा सकलपोराणसीमं वा अन्तो करित्वा नवं सीमं बन्धेय्युं, सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम. वुत्तञ्हेतं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘सीमाय सीमं अज्झोत्थरन्तेन सम्मता नाम अत्तनो सीमाय परेसं सीमं अज्झोत्थरन्तेन सम्मता. सचे हि परेसं बद्धसीमं सकलं वा तस्सा पदेसं वा अन्तो कत्वा अत्तनो सीमं सम्मन्नन्ति, सीमाय सीमं अज्झोत्थरिता नाम होती’’ति.

यस्मिं पदेसे चत्तारो भिक्खू निसीदित्वा कम्मं कातुं न सक्कोन्ति, तत्थ ततो पट्ठाय याव केसग्गमत्तम्पि अञ्ञेसं पोराणबद्धसीमप्पदेसं अत्तनो सीमाय अन्तो करोन्तो सीमाय सीमं सम्भिन्दति नाम. चतुन्नं भिक्खूनं निसीदितुं पहोनकट्ठानतो पट्ठाय याव सकलम्पि अञ्ञेसं पोराणबद्धसीमापदेसं अत्तनो सीमाय अन्तो करोन्तो सीमाय सीमं अज्झोत्थरति नाम. वुत्तञ्हेतं कङ्खावितरणिया लीनत्थपकासनियं (कङ्खा. अभि. टी. निदानवण्णना) ‘‘तस्सा पदेसन्ति तस्सा एकदेसं, यत्थ ठत्वा चतूहि भिक्खूहि कम्मं कातुं सक्का होति, तादिसं एकदेसन्ति वुत्तं होति. यत्थ पन ठितेहि कम्मं कातुं न सक्का, तादिसं पदेसं अन्तो करित्वा सीमाय सीमं सम्भिन्दन्ति नाम, न तु अज्झोत्थरन्ति नामाति गहेतब्ब’’न्ति. विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१४८) ‘‘यत्थ चतूहि भिक्खूहि निसीदितुं न सक्का, तत्तकतो पट्ठाय याव केसग्गमत्तम्पि अत्तनो सीमाय करोन्ता सम्भिन्दन्ति, चतुन्नम्पि भिक्खूनं पहोनकतो पट्ठाय याव सकलम्पि अन्तो करोन्ता अज्झोत्थरन्तीति वेदितब्ब’’न्ति वुत्तं.

एवं होतु, तस्मिं गामसीमपरिच्छेदे पोराणकसीमाय विज्जमानाय विपत्तिद्वयमोचनत्थं सीमासमूहननकम्मं सात्थकं, अविज्जमानाय कथं सात्थकं भवेय्याति सङ्कानिवत्तनत्थं सीमासमूहननकम्मं अकत्वा अभिनवसीमाय बज्झमानाय सङ्का उप्पज्जेय्य, भगवतो धरमानकालतो पट्ठाय यावज्जतना गणनपथं वीतिक्कन्ता भिक्खू उपसम्पदादिकम्मकरणत्थं तस्मिं तस्मिं पदेसे सीमं बन्धन्ति. सा सीमा एत्थ अत्थि, एत्थ नत्थीति न सक्का जानितुं, तस्मा ‘‘अम्हाकं सीमाबन्धनट्ठाने पोराणकसीमा भवेय्य नु खो’’ति सङ्का भवेय्य, एवं सति सा अभिनवसीमा च आसङ्कनीया होतीति सीमायं कतं उपसम्पदादिकम्मम्पि आसङ्कनीयं होति, तस्मा सङ्कानिवत्तनत्थं अभिनवसीमं बन्धितुकामेहि यतिपुङ्गवेहि अवस्सं सीमासमूहननकम्मं कातब्बं होति. समूहनन्तेहि पन ‘‘सीमं, भिक्खवे, समूहनन्तेन पठमं तिचीवरेन अविप्पवासो समूहन्तब्बो, पच्छा सीमा समूहन्तब्बा’’ति (महाव. १४४) वचनतो पठमं अविप्पवाससीमा समूहनितब्बा, ततो समानसंवासकसीमा समूहनितब्बा. तस्मिं समूहननकाले च ‘‘खण्डसीमायं ठत्वा अविप्पवाससीमा न समूहन्तब्बा, तथा अविप्पवाससीमाय ठत्वा खण्डसीमापि. खण्डसीमाय पन ठितेन खण्डसीमाव समूहनितब्बा, तथा इतराय ठितेन इतरा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो खण्डसीमायं ठत्वाव खण्डसीमा समूहनितब्बा, महासीमायमेव ठत्वा महासीमा समूहनितब्बा, अञ्ञिस्सा सीमाय ठत्वा अञ्ञा सीमा न समूहनितब्बा. अट्ठकथायं अविप्पवाससीमाति महासीमं वदति तत्थेव येभुय्येन चीवरेन विप्पवसनतो.

‘‘तत्थ सचे खण्डसीमञ्च अविप्पवाससीमञ्च जानन्ति, समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति. खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ति. खण्डसीमं पन अजानन्ता अविप्पवासंयेव जानन्ता चेतियङ्गणबोधियङ्गणउपोसथागारादीसु निरासङ्कट्ठानेसु ठत्वा अप्पेव नाम समूहनितुं सक्खिस्सन्ति, पटिबन्धितुं पन न सक्खिस्सन्तेव. सचे बन्धेय्युं, सीमासम्भेदं कत्वा विहारं अविहारं करेय्युं, तस्मा न समूहनितब्बा. ये पन उभोपि न जानन्ति, तेनेव समूहनितुं न बन्धितुं सक्खिस्सन्ति. अयञ्हि सीमा नाम कम्मवाचाय वा असीमा होति सासनन्तरधानेन वा, न च सक्का सीमं अजानन्तेहि कम्मवाचा कातुं, तस्मा न समूहनितब्बा, साधुकं पन ञत्वायेव समूहनितब्बा च बन्धितब्बा चा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो ‘‘इदानि सीमं समूहनिस्सामा’’ति परिच्छिन्नाय गामसीमाय अन्तो खण्डसीममहासीमानं अत्थिभावं वा नत्थिभावं वा तासं सीमानं परिच्छेदञ्च न जानन्ति, एवं अजानन्ता भिक्खू ता पोराणसीमायो समूहनितुं न सक्कुणेय्युं, पोराणसीमं समूहनितुं असक्कोन्ता च कथं अभिनवसीमं बन्धितुं सक्कुणिस्सन्तीति परम्परेहि आचरियेहि सम्मा विनिच्छितं अनुलोमनयं निस्साय महन्तं उस्साहं करित्वा अङ्गं अपरिहापेत्वा सम्मा विहितनयेन पोराणसीमं समूहनितुं सक्खिस्सन्ति.

कथं? तस्मिं सीमासमूहननकाले यदि पकतिगामसीमायं आरद्धं, तं पकतिगामपरिच्छेदं, यदि विसुंगामसीमायं आरद्धं, तं विसुंगामपरिच्छेदं अञ्ञेसं भिक्खूनं अप्पविसनत्थाय समन्ततो सुसंविहितारक्खं कारापेत्वा कम्मवाचं सावेतुं समत्थेन ब्यत्तिबलसम्पन्नेन विनयधरेन सह समानसंवासके लज्जिपेसले इमस्स कम्मस्स चतुवग्गकरणीयत्ता चत्तारो भिक्खू कम्मप्पत्ते भिक्खूनं पकतत्तभावस्स दुब्बिञ्ञेय्यत्ता वा ततो अधिकप्पमाणे भिक्खू गहेत्वा इदानि बन्धितब्बाय सीमाय निमित्तानं विहारपरिक्खेपस्स च अन्तो च सब्बत्थ बहि च समन्ता लेड्डुपातमत्ते पदेसे सब्बत्थ मञ्चप्पमाणे मञ्चप्पमाणे ठाने हत्थपासं अविजहित्वा तिट्ठन्ता, निसीदन्ता वा हुत्वा पठमं अविप्पवाससीमासमूहननकम्मवाचं, ततो समानसंवासकसीमासमूहननकम्मवाचं सावेत्वा सीमाय समुग्घाते कते पोराणसीमासु विज्जमानासुपि पच्छिमन्तेन एकवीसतिया भिक्खूनं निसीदनारहत्ता सीमाय मञ्चप्पमाणे मञ्चप्पमाणे ठाने तिट्ठन्ता भिक्खू अवस्सं तासु सीमासु तिट्ठन्ता भवेय्युं, तस्मा सीमट्ठा हुत्वा सीमासमूहननकम्मवाचं वत्वा ता सीमा समूहनेय्युं. ततो पोराणबद्धसीमानं समूहतत्ता गामसीमायेव अवसिट्ठा भवेय्याति. वुत्तञ्हेतं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) ‘‘केचि पन ईदिसेसु विहारेसु छपञ्चमत्ते भिक्खू गहेत्वा विहारकोटितो पट्ठाय विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते सब्बत्थ मञ्चप्पमाणे मञ्चप्पमाणे ओकासे निरन्तरं ठत्वा पठमं अविप्पवाससीमं, ततो समानसंवासकसीमञ्च समूहननवसेन सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय महासीमाय च विज्जमानत्ते सतिपि अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्या’’ति.

‘‘साधुकं पन ञत्वायेव समूहनितब्बा चेव बन्धितब्बा चा’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतो सीमं जानन्तायेव समूहनितुं सक्खिस्सन्ति, कथं अजानन्ताति. इमस्मिं सीमासमूहननाधिकारे सीमं वा सीमापरिच्छेदं वा जाननभावो अङ्गं न होति, अन्तोसीमायं ठितभावो, ‘‘सीमं समूहनिस्सामा’’ति कम्मवाचाकरणन्ति इदमेव द्वयं अङ्गं होति, तस्मा इमिना अङ्गद्वयेन सम्पन्ने सति इमं अजानन्तापि समूहनितुं सक्कोन्तीति. इमिना अङ्गद्वयेन सम्पन्ने सति सीमं अजानन्तानं समूहनितुं समत्थभावो कथं विञ्ञातब्बोति? अट्ठकथायं ‘‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति एवं महासीमाय परिच्छेदं अजाननट्ठानेपि समूहननस्स वुत्तत्ता विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१४४) ‘‘न हेत्थ सीमाय, तप्परिच्छेदस्स वा जाननं अङ्गं, सीमाय पन अन्तोठानं, ‘समूहनिस्सामा’ति कम्मवाचाकरणञ्च अङ्गं. अट्ठकथायं (महाव. अट्ठ. १४४) ‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’ति एवं महासीमाय परिच्छेदस्स अजाननेपि समूहननस्स वुत्तत्ता’’ति वुत्तं. ततो पोराणबद्धसीमानं समूहतत्ता गामसीमायेव अवसिट्ठा भवेय्याति तस्मिं अवसिट्ठाय ततो परं किं कातब्बन्ति. गामसीमाय अवसिट्ठाय सति तं गामसीमं पुब्बे वुत्तनयेन सोधनं रक्खणञ्च कत्वा तिस्सं गामसीमायं खण्डसीमं महासीमञ्च यथारुचि बन्धितुं लभति, सीमं अबन्धित्वाव केवलाय गामसीमाय उपसम्पदादिसङ्घकम्मञ्च कातुम्पि लभति.

वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) – ‘‘गामसीमाय एव च अवसिट्ठाय तत्थ यथारुचि दुविधम्पि सीमं बन्धितुञ्चेव उपसम्पदादिकम्मं कातुञ्च वट्टतीति वदन्ति, तं युत्तं विय दिस्सति, वीमंसित्वा गहेतब्ब’’न्ति. तस्मा यदि सट्ठिहत्थायामं चत्तालीसहत्थवित्थारं खण्डसीममेव कत्तुकामा होन्ति, एत्तके पदेसे मञ्चट्ठानं गण्हन्तो पमाणयुत्तको मञ्चोति सब्बपच्छिमप्पमाणयुत्तो मञ्चो. सो हि पकतिविदत्थिया नवविदत्थिको, अट्ठविदत्थिको वा होति. ततो खुद्दको मञ्चो सीसुपधानं ठपेत्वा पादं पसारेत्वा निपज्जितुं नप्पहोतीति सब्बपच्छिममञ्चस्स आयामप्पमाणस्स समन्तपासादिकायं वुत्तत्ता ततो अधिकायामोपि होतियेव. मञ्चस्स वित्थारो पन आयामस्स उपड्ढो होति, तस्मा मञ्चप्पमाणट्ठानं आयामतो पञ्चहत्थं, वित्थारतो पञ्चविदत्थिकन्ति गहेत्वा तेन पमाणेन गण्हन्तो सट्ठिहत्थायामं सीमट्ठानं चतुवीसतिमञ्चकं होति, चत्तालीसहत्थवित्थारं अट्ठमञ्चकं होति. एवं गण्हन्तो दक्खिणुत्तरायामो मञ्चो होति, सट्ठिहत्थायामं सीमट्ठानं द्वादसमञ्चकं होति, चत्तालीसहत्थवित्थारं सोळसमञ्चकं होति. एवं गण्हन्तो पाचीनपच्छिमायामो मञ्चो होति. दुविधेपि आयामं वित्थारेन गुणितं करोन्तो सकलं अन्तोसीमट्ठानं द्वानहुत्तरसतमञ्चकं होति, बहिसीमट्ठानम्पि समन्ततो एकमञ्चकं वा द्वितिमञ्चकं वा गहेतब्बं. तेन सह गणनं वड्ढेतब्बं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) पन ‘‘समन्ता लेड्डुपातो’’ति वुत्तं, तं पन महासीमाबन्धनकाले विहारपरिक्खेपस्स बहिउपचारं सन्धाय वुत्तं सिया. खण्डसीमायपि दूरतो समूहनने दोसो नत्थि, दुक्करत्ता पन कारकानं पमाणं जानितब्बं. कल्याणियं नाम सीमायं पन आयामतो च वित्थारतो च पञ्चहत्थप्पमाणं ठानं एककोट्ठासं कत्वा समूहनति. तम्पि पच्छिममञ्चप्पमाणतो अधिकमेवाति कत्वा कतं. इदानि अम्हेति वुत्तट्ठानं पन पकरणनयेन संसन्दनत्ता युत्ततरन्ति दट्ठब्बं.

समूहननाकारो पन एवं वेदितब्बो – इदानि बन्धितब्बाय सीमाय निमित्तानं अन्तो च बहि च यथावुत्तनयेन समूहनितब्बसीमट्ठानं आदासतलं विय समं सुद्धं विमलं कत्वा यथावुत्तमञ्चप्पमाणं मञ्चप्पमाणं ठानं अट्ठपदकलेखं विय रज्जुना वा दण्डेन वा लेखं कारापेत्वा लेखानुसारेन तम्बमत्तिकचुण्णेन वा सेतमत्तिकचुण्णेन वा वण्णविसेसं कारापेत्वा पन्ति पन्ति कोट्ठासं कोट्ठासं कारापेत्वा पुब्बे वुत्तनयेन आरक्खं सोधनञ्च कारापेत्वा ‘‘इदानि सीमं समूहनिस्सामा’’ति चत्तारो वा तदुत्तरि वा समानसंवासकभिक्खू गहेत्वा पठमपन्तियं पठमकोट्ठासे मञ्चट्ठाने ठत्वा पठमं अविप्पवाससीमासमूहननकम्मवाचं, ततो समानसंवासकसीमासमूहननकम्मवाचं सावेत्वा तस्मिं कोट्ठासेयेव अञ्ञमञ्ञस्स ठितट्ठानं परिवत्तेत्वा परिवत्तेत्वा तिक्खत्तुं वा सत्तक्खत्तुं वा समूहनित्वा ततो निक्खमित्वा पठमपन्तियंयेव दुतियकोट्ठासे ठत्वा तथेव कत्वा ततो पठमपन्तियंयेव अनुलोमनयेन याव अन्तिमकोट्ठासा एकेकस्मिं कोट्ठासे तथेव कत्वा पठमपन्तिया परिक्खीणाय दुतियपन्तिया अन्तिमकोट्ठासे ठत्वा तथेव कत्वा ततो पट्ठाय दुतियपन्तियंयेव पटिलोमनयेन याव आदिकोट्ठासा तथेव कत्वा एवं ततियपन्तिआदीसुपि एकदा अनुलोमतो एकदा पटिलोमतो गन्त्वा सब्बासु पन्तीसु सब्बस्मिं कोट्ठासे परिक्खीणे इदं सीमासमूहननकम्मं निट्ठितं नाम होति. ‘‘चत्तारो तदुत्तरि वा’’ति इदं पन इमस्स कम्मस्स चतुवग्गकरणीयत्ता वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) पन भिक्खूनं पकतत्तभावस्स दुविञ्ञेय्यत्ता लज्जीपेसलभिक्खूनञ्च दुल्लभत्ता ‘‘छपञ्चमत्ते’’ति वुत्तं.

कल्याणीसीमायं पन सीहळदीपतो अभिनवसिक्खं गहेत्वा निवत्तन्तेहि गरहविवादमत्तम्पि अलभन्तेहि धम्मचेतियरञ्ञा विचिनित्वा गहितेहि चुद्दसहि भिक्खूहि कतन्ति पासाणलेखायं आगतं. रतनपूरनगरे पन सिरीसुधम्मराजाधिपतिनामकस्स चूळअग्गराजिनो काले महासीहळप्पत्तोति विस्सुतो सिरीसद्धम्मकित्तिनामको महाथेरवरो अत्तनो वसनट्ठानस्स अविदूरे पब्बतमत्थके सीमं बन्धन्तो अत्तनो निस्सितके अग्गहेत्वा अत्तना अभिरुचिते लज्जिपेसलबहुस्सुतसिक्खाकामभूते अञ्ञे महाथेरे गहेत्वा अत्तचतुत्थोव हुत्वा कम्मं करोतीति वदन्ति. तं इमस्स कम्मस्स चतुवग्गकरणीयत्ता तेसञ्च थेरानं पकतत्तभावे निरासङ्कत्ता कतं भवेय्य, एवं सन्तेपि भिक्खूनं पकतत्तभावस्स दुब्बिञ्ञेय्यत्ता चतुवग्गकरणीयकम्मस्स अतिरेकचतुवग्गेन करणे दोसाभावतो अतिरेकभिक्खूहि कतभावो पसत्थतरो होति. तेनेव च कारणेन विमतिविनोदनीनामिकायं विनयटीकायं (वि. वि. टी. महावग्ग २.१४४) ‘‘छपञ्चमत्ते भिक्खू गहेत्वा’’ति वुत्तं, कल्याणीसीमायञ्च चुद्दसहि भिक्खूहि कतन्ति दट्ठब्बं. एवं निट्ठितेपि पन सीमासमूहननकम्मे नानावादानं नानाचरियानं नानानिकायानं नानादेसवासिकानं भिक्खूनं चित्ताराधनत्थं गरहविवादमोचनत्थञ्च पुनप्पुनं तेहिपि भिक्खूहि तथेव कारापेतब्बं. वुत्तञ्हि अट्ठकथायं (परि. अट्ठ. ४८२-४८३; वि. सङ्ग. अट्ठ. २५१) ‘‘पुनप्पुनं पन कातब्बं. तञ्हि कुप्पस्स कम्मस्स कम्मं हुत्वा तिट्ठति, अकुप्पस्स थिरकम्मभावाय होती’’ति. तेनेव च कारणेन हंसावतीनगरे अनेकपण्डरहत्थिसामिमहाधम्मराजा सहपुञ्ञकम्मभूततो महाचेतियतो चतूसु दिसासु सीमासमूहननकाले रामञ्ञदेसवासीहि महाथेरेहि च मरम्मदेसवासीहि महाथेरेहि च विसुं विसुं कारापेसीति दट्ठब्बं.

यदि पन महासीमं बन्धितुकामो होति, तदा उसभमत्तं वा द्विउसभमत्तं वा तदुत्तरि वा पदेसं सल्लक्खेत्वा ‘‘एत्तके ठाने विहारं करिस्सामा’’ति परिक्खेपं कारापेत्वा तस्स विहारपरिक्खेपस्स अन्तो च सब्बत्थ बहि च समन्ता लेड्डुपातट्ठाने मञ्चप्पमाणे मञ्चप्पमाणे ओकासे हेट्ठा वुत्तनयेन पन्तिकोट्ठासे कत्वा कम्मप्पत्तेहि भिक्खूहि सद्धिं निरन्तरं ठत्वा पठमं अविप्पवाससीमा ततो समानसंवासकसीमा च समूहनितब्बा. एवं सीमाय समुग्घाते कते तस्मिं विहारे खण्डसीमाय महासीमाय च विज्जमानत्ते सति अवस्सं एकस्मिं मञ्चट्ठाने तासं मज्झगता ते भिक्खू ता समूहनेय्युं, ततो गामसीमा एव अवसिस्सेय्य, तस्सं गामसीमायं खण्डसीमामहासीमावसेन दुविधा सीमा यथारुचि बन्धितब्बा. बन्धनाकारं पन उपरि वक्खाम.

कस्मा पन निमित्तानं बहिपि सीमासमूहननं कतं, ननु निमित्तानं अन्तोयेव अभिनवसीमा इच्छितब्बाति तत्थेव सम्भेदज्झोत्थरणविमोचनत्थं पोराणकसीमाय समूहननं कातब्बन्ति? सच्चं, दुविञ्ञेय्यत्ता पन एवं कतन्ति दट्ठब्बं. दुविञ्ञेय्यो हि पोराणकसीमाय विज्जमानाविज्जमानभावो, तस्मा यदि निमित्तानं अन्तोयेव सीमासमूहननं करेय्य, ततो बहि पोराणकसीमा तिट्ठेय्य, ततो अप्पमत्तकं ठानं अन्तो पविसेय्य, तं ठानं कम्मवाचापाठकेन सह सीमासमूहननकारकसङ्घस्स पतिट्ठहनप्पहोनकं न भवेय्य, एवं सन्ते सा पोराणकसीमा असमूहताव भवेय्य. तं समूहतसञ्ञाय सीमासम्मन्ननकाले अन्तोनिमित्तट्ठानं सम्मन्नेय्युं, तं असमूहतपोराणसीमाकोटिपविट्ठत्ता सीमाय सीमं सम्भेददोसो, यदि पन तं ठानं चतुन्नं निसिन्नप्पहोनकं भवेय्य, सीमाय सीमं अज्झोत्थरणदोसो, यदिपि अन्तो न पविसति, निरन्तरं फुट्ठमत्तं होति, एवम्पि सीमासङ्करदोसोति इमस्मा दोसत्तया विमोचनत्थं निमित्तानं बहिपि सीमासमूहननं कतं. तेनेव विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) ‘‘बहि च समन्ता लेड्डुपाते’’तिआदि वुत्तन्ति दट्ठब्बं.

केचि पन आचरिया समन्ता निमित्तानं अन्तो रज्जुपसारणं कत्वा अन्तो ठत्वा रज्जुया हेट्ठा पादे पवेसेत्वा रज्जुतो बहि किञ्चिमत्तं ठानं अतिक्कमित्वा सीमासमूहननं करोन्ति, तदेतं विचारेतब्बं. पादग्गट्ठपनमत्तेन पोराणसीमासमुग्घातो न होति, अथ खो कम्मवाचापाठकेन सह कम्मपत्तसङ्घस्स पतिट्ठानेन कम्मवाचाय पाठनेन च समुग्घातो होति. वुत्तञ्हि विमतिविनोदनिप्पकरणे (वि. वि. टी. महावग्ग २.१४४) ‘‘सीमाय पन अन्तोठानं, ‘समूहनिस्सामा’ति कम्मवाचाय करणञ्चेत्थ अङ्ग’’न्ति, तस्मा एकदेसेन अन्तोपविट्ठाय च एकसम्बन्धेन ठिताय पोराणकबद्धसीमाय समुग्घाते अकते वुत्तनयेन दोसत्तयतो न मुच्चेय्य, तस्मा निमित्ततो बहिपि ठत्वा समूहननकरणभावोव पासंसतरो होति. अञ्ञे पन आचरिया कम्मकारकभिक्खूनं पदवलञ्जसम्बन्धं कत्वा समूहनन्ति, तं गरुकरणवसेन कतन्ति गय्हमाने दोसो नत्थि. एकच्चे पन थेरा ‘‘कारकसङ्घस्स अक्कन्तट्ठानेयेव सीमा समूहता, न अनक्कन्तट्ठानेति सञ्ञाय पठमतरं सालं करित्वा पच्छा सीमाय समूहताय थम्भट्ठाने अक्कमितुं न लभति, तस्मा असमूहता सीमा’’ति वदन्ति.

पुब्बेपि सिरीखेत्तनगरे महासत्तधम्मराजस्स काले तेन रञ्ञा कतस्स नन्दनविहारस्स पुरतो तस्स रञ्ञो अग्गमहेसिया सीमाय पतिट्ठापिताय पठमं जेतवनसालं कत्वा पच्छा सीमं समूहनिंसु, तदा तस्मिं नगरे महारुक्खमूलिको नाम एको गणपामोक्खत्थेरो ‘‘सचे थम्भं विज्झित्वा पादे ठपेतुं सक्खिस्सामि, एवं सन्ते अहं आगच्छिस्सामी’’ति वत्वा नागच्छति. सब्बे थेरा ‘‘न थम्भमत्तेन पोराणसीमा तिट्ठति, थम्भस्स समन्ततो ठत्वा कम्मवाचाय कताय सीमा समूहता होती’’ति वत्वा तस्स वचनं अग्गहेत्वा समूहनिंसु चेव बन्धिंसु च. हंसावतीनगरे धम्मचेतियरञ्ञो कल्याणियसीमाबन्धनकालेपि पठमं सालं करित्वाव पच्छा समूहनिंसु, न च पाळिअट्ठकथाटीकादीसु ‘‘पदवलञ्जसम्बन्धं कत्वा सीमा समूहनितब्बा’’ति पाठो अत्थि, ‘‘मञ्चप्पमाणे मञ्चप्पमाणे ठाने’’ति (वि. वि. टी. महावग्ग २.१४४) पन अत्थि. पोराणसीमाय अन्तो ठत्वा एकस्मिं ठाने सीमासमूहननकम्मवाचाय कताय सकलापि सीमा समूहताव होति, तस्मा ‘‘पदवलञ्जसम्बन्धं कत्वा समूहनितब्ब’’न्ति वचनं पण्डिता न सम्पटिच्छन्ति. ईदिसं पन वचनं गरुकरणवसेन वुत्तन्ति गय्हमाने किञ्चापि दोसो नत्थि, तथापि सिस्सानुसिस्सानं दिट्ठानुगतिआपज्जनकारणं होति. ते हि ‘‘अम्हाकं आचरिया एवं कथेन्ति, एवं करोन्ती’’ति दळ्हीकम्मवसेन गहेत्वा तथा अकते सीमा समूहता न होतीति मञ्ञन्ति, तस्मा पकरणागतनयवसेनेव करणं वरं पसत्थं होतीति दट्ठब्बं.

अपरम्पि इमस्मिं सीमासमूहननाधिकारे धम्मगारवेहि विनयधरेहि चिन्तेतब्बं गम्भीरं दुद्दसं ठानं अत्थि, तं कतमन्ति चे? ‘‘अनुजानामि, भिक्खवे, तियोजनपरमं सीमं सम्मन्नितु’’न्ति (महाव. १४०) वचनतो नानागामक्खेत्तानि अवत्थरित्वा सम्मता तियोजनिकादिकायो महासीमायो भगवता अनुञ्ञाता अत्थि, अथ एकं गामक्खेत्तं सोधेत्वा आरक्खं दत्वा सीमाय समूहताय यदि ततो अञ्ञेसु गामक्खेत्तेसु भिक्खू सन्ति, न गामसीमा बद्धसीमं परिच्छिन्दितुं सक्कोति, तस्मा ते भिक्खू तस्मिं कम्मे वग्गं करेय्युं, एवं सति सीमा समूहता न भवेय्य, ताय असमूहताय सति अभिनवसीमा सम्मन्नितब्बा न भवेय्य, इति इदं ठानं दुज्जानं दुद्दसं, तस्मा पासाणच्छत्तं विय भगवतो आणं गरुं करोन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहि विनयविदूहि सुट्ठु चिन्तेतब्बन्ति.

इमस्मिं अधिकारे चिन्तेन्तो गवेसन्तो विचिनन्तो इदं कारणं दिस्सति – तियोजनिकादिमहासीमायो इद्धिमन्तानं भिक्खूनं धरमानकाले सन्निपतितुं वा विसोधेतुं वा सक्कुणेय्यभावतो तमारब्भ भगवता अनुजानिता भवेय्युं. सब्बस्मिं काले सब्बस्मिं पदेसे सब्बे भिक्खू तादिसं महासीमं सोधेतुं वा सन्निपतितुं वा न सक्का, न च भगवा असक्कुणेय्यं अलब्भनेय्यं कारणं वदेय्य. भगवतो धरमानकाले राजगहनगरे अट्ठारस महाविहारा एकसीमाव धम्मसेनापतिसारिपुत्तत्थेरेन सम्मताति. सीहळदीपे महाविहारसीमा अनुराधपुरं अन्तोकत्वा पवत्ता महामहिन्दत्थेरेन सम्मताति च पकरणेसु दिस्सति, न तथा इमस्मिं नाम देसे द्वियोजनिका वा तियोजनिका वा सीमा असुकेन भिक्खुना सम्मताति दिस्सति. इमस्मिञ्च मरम्मदेसे तादिसानं सीमानं नत्थिभावो उपपरिक्खित्वा जानितब्बो. तथा हि अनेकसतअनेकसहस्सवस्सकालतो उप्पन्ना बद्धसीमा पासाणथम्भनिमित्तेन सह तस्मिं तस्मिं पदेसे दिस्सन्ति. अरिमद्दनपुरे च अनुरुद्धमहाराजेन सम्मन्नापिता द्वासट्ठयाधिकसतहत्थायामा सत्तचत्तालीसाधिकसतहत्थवित्थारा महासीमा निमित्तेन सह दिस्सति. रतनपूरनगरे च नरपतिजेय्यसूरमहाराजकाले अट्ठसत्तताधिकचतुसतकलियुगे सम्मन्निता सीमा पासाणलेखाय सद्धिं दिस्सति. यदि तियोजनपरमादिमहासीमायो अत्थि, पोराणाचरिया नवं नवं बद्धसीमं न बन्धेय्युं, अथ च पन बन्धन्ति, तासु च नवसीमासु उपसम्पदादिसङ्घकम्मं करोन्ति, ततो एव च गणनपथमतिक्कन्ता भिक्खू परम्परतो वड्ढेन्ता यावज्जतना सासनं पतिट्ठपेन्ति. इमिना च कारणेन इमस्मिं पदेसे तियोजना सीमायो नत्थीति विञ्ञायति.

अथ वा ‘‘विहारपरिक्खेपस्स अन्तो च बहि च समन्ता लेड्डुपाते’’ति विहारपरिक्खेपस्स अन्तो च विहारूपचारभूते बहि लेड्डुपाते च ठानेयेव सीमासमूहननस्स विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१४४) वुत्तत्तापि तादिसा महासीमायो नत्थीति विञ्ञायति. यदि अत्थि, सीमासमूहननं पकरणाचरिया न कथेय्युं. कथेन्तापि समन्ता तियोजनं ठानं सोधेत्वा सीमासमूहननं करेय्युं, तथा पन अकथेत्वा विहारविहारूपचारेसुयेव सीमासमूहननस्स कथितत्ता तियोजनिकादयो महासीमायो नत्थीति विञ्ञायति.

अथ वा ‘‘खण्डसीमं पन जानन्ता अविप्पवासं अजानन्तापि समूहनितुञ्चेव बन्धितुञ्च सक्खिस्सन्ती’’ति अट्ठकथायं (महाव. अट्ठ. १४४) वचनतोपि तेसु तेसु जनपदेसु तियोजनिकादिकायो महासीमायो नत्थीति विञ्ञायति. कथं? यदि तादिसा सीमायो अत्थि, सकलम्पि तं सीमं असोधेत्वा सीमासमूहननं अट्ठकथाचरिया न कथेय्युं, अथ च पन खण्डसीमं जानन्ता अविप्पवासं अजानन्तापि सीमं समूहनितुं बन्धितुञ्च समत्थभावं कथेन्ति, सा कथा खन्धसीमाय सीमन्तरिकन्तरितमत्ता हुत्वा तस्मिं गामक्खेत्ते अविप्पवाससीमा भवेय्य, तस्मा तस्मिं ठाने ठत्वा समूहनितुं समत्थभावेन अट्ठकथाचरियेहि कथीयति, न नानागामक्खेत्तानि अवत्थरित्वा सम्मताय तियोजनिकादिभेदाय सीमाय अञ्ञेसु गामक्खेत्तेसु अञ्ञेसु भिक्खूसु सन्तेसुपि समूहनितुं समत्थभावेन, तेन ञायति ‘‘न सब्बेसु ठानेसु तियोजनिकादिभेदायो महासीमायो न सन्ती’’ति. ईदिसानि कारणानि भगवतो आणं गरुं करोन्तेहि विनयत्थविदूहि विनयधरेहि पुनप्पुनं चिन्तेतब्बानि उपपरिक्खितब्बानि, इतो अञ्ञानिपि कारणानि गवेसितब्बानीति.

इतो परम्पि ‘‘सचे अञ्ञानिपि गामक्खेत्तानि अन्तोकातुकामा, तेसु गामेसु ये भिक्खू वसन्ति, तेहिपि आगन्तब्ब’’न्तिआदिवचनतो (महाव. अट्ठ. १३८) एकस्मिंयेव गामक्खेत्ते सीमं न बन्धन्ति, अथ खो अञ्ञानिपि गामक्खेत्तानि अन्तोकरित्वापि बन्धन्ति, तस्मा इदानि सम्मन्नितब्बाय सीमाय निस्सयभूतं पकतिगामक्खेत्तं वा विसुंगामक्खेत्तं वा सोधितन्ति मनसि न कातब्बं. कङ्खच्छेदनत्थं सीमासमूहननकम्मवाचाभणनसमये तेन गामक्खेत्तेन सम्बन्धेसु अञ्ञेसु गामक्खेत्तेसु वसन्ते भिक्खूपि याचित्वा ततो गामक्खेत्ततो बहि दूरे वासापेतब्बा. एवञ्हि करोन्ते अञ्ञानि गामक्खेत्तानि अन्तोकरित्वा पोराणसीमाय विज्जमानायपि ते वग्गं कातुं न सक्कोन्ति. ततो सीमासमूहननकम्मवाचा सम्पज्जति, तस्मा एवरूपो सुखुमो निपुणो अत्थो विनयधरेहि चिन्तेतब्बो. एवं सीमासमूहननविधानेन सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मताति वुत्तेहि द्वीहि विपत्तिदोसेहि मुत्ता होति.

ततो ‘‘अतिखुद्दिका अतिमहन्ती’’ति (परि. ४८६) वुत्तेहि विपत्तिदोसेहि विमुच्चनत्थं सीमाय पमाणं जानितब्बं. कथं? सीमा नाम एकवीसतिया भिक्खूनं निसीदितुं अप्पहोन्ते सति अतिखुद्दिका नाम होति, सम्मतापि सीमा न होति. तियोजनतो परं केसग्गमत्तम्पि ठानं अन्तो करोन्ते सति अतिमहती नाम होति, सम्मतापि सीमा न होति, तस्मा एकवीसतिया भिक्खूनं निसीदनप्पहोनकतो पट्ठाय तियोजनं अनतिक्कमित्वा यत्थ यं पमाणं सङ्घो इच्छति, तत्थ तं पमाणं कत्वा सीमा सम्मन्नितब्बा. कथं विञ्ञायतीति चे? ‘‘तत्थ अतिखुद्दिका नाम यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ति. अतिमहन्ती नाम अन्तमसो केसग्गमत्तेनपि तियोजनं अतिक्कमित्वा सम्मता’’ति कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) वचनतो विञ्ञायति. एवं सीमाय पमाणग्गहणेन ‘‘अतिखुद्दिका अतिमहन्ती’’ति वुत्तेहि द्वीहि दोसेहि मुत्ता होति.

ततो ‘‘खण्डनिमित्ता छायानिमित्ता अनिमित्ता’’ति (परि. ४८६) वुत्तेहि तीहि विपत्तिदोसेहि विमुच्चनत्थं निमित्तकित्तनं कातब्बं, तत्थ असम्बन्धकित्तनेन निमित्ता सीमा खण्डनिमित्ता नाम. कथं? सीमाय चतूसु दिसासु ठपितनिमित्तेसु पुरत्थिमदिसाय निमित्तं कित्तेत्वा अनुक्कमेन दक्खिणपच्छिमउत्तरदिसासु निमित्तानि कित्तेत्वा पुन पुरत्थिमदिसाय निमित्तं कित्तेतब्बं, एवं कते अखण्डनिमित्ता नाम होति. यदि पन पुरत्थिमदिसाय निमित्तं कित्तेत्वा अनुक्कमेन दक्खिणपच्छिमउत्तरदिसासु निमित्तानि कित्तेत्वा ठपेति, पुन पुरत्थिमदिसाय निमित्तं न कित्तेति, एवं खण्डनिमित्ता नाम होति. अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगपासाणं वा बहिसाररुक्खं वा खाणुकं वा पंसुपुञ्जं वा अन्तरा एकं निमित्तं कत्वा सम्मता. पब्बतच्छायादीसु यं किञ्चि छायं निमित्तं कत्वा सम्मता छायानिमित्ता नाम. सब्बसो निमित्तं अकित्तेत्वा सम्मता अनिमित्ता नाम. इमेहि तीहि दोसेहि विमुच्चनत्थाय निमित्तकित्तनं कातब्बं.

कथं? कम्मवाचाय पोराणसीमासमूहननं कत्वा परिसुद्धाय केवलाय गामसीमाय सङ्घेन यथाज्झासयं गहितप्पमाणस्स सीममण्डलस्स चतूसु वा दिसासु अट्ठसु वा दिसासु निमित्तुपगे हेट्ठिमपरिच्छेदेन द्वत्तिंसपलगुळपिण्डप्पमाणे, उक्कट्ठपरिच्छेदेन हत्थिप्पमाणतो ऊनप्पमाणे पासाणे ठपेत्वा निमित्तानं अन्तो ठितेन कम्मवाचापाठकेन विनयधरेन ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति पुच्छितब्बं. अञ्ञेन ‘‘पासाणो, भन्ते’’ति वत्तब्बं. पुन विनयधरेन ‘‘एसो पासाणो निमित्त’’न्ति वत्वा कित्तेतब्बं. इमिना नयेन सीममण्डलं पदक्खिणं करोन्तेन ‘‘पुरत्थिमाय अनुदिसाय, दक्खिणाय दिसाय, दक्खिणाय अनुदिसाय, पच्छिमाय दिसाय, पच्छिमाय अनुदिसाय, उत्तराय दिसाय, उत्तराय अनुदिसाय किं निमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्त’’न्ति कित्तेत्वा पुन ‘‘पुरत्थिमाय दिसाय किं निमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्त’’न्ति कित्तेत्वा निट्ठपेतब्बं. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चती’’तिआदि. एवं निमित्तकित्तनेन ‘‘खण्डनिमित्ता छायानिमित्ता अनिमित्ता’’ति वुत्तेहि तीहि विपत्तिदोसेहि विमुत्ता होति.

ततो परं ‘‘बहिसीमे ठितसम्मता’’ति (परि. ४८६) वुत्तविपत्तिदोसतो विमुच्चनत्थं सीमासम्मुतिकम्मवाचापाठकाले सङ्घस्स ठितट्ठानं जानितब्बं. कथं? यदि निमित्तानि कित्तेत्वा सङ्घो निमित्तानं बहि ठत्वा कम्मवाचाय सीमं सम्मन्नति, बहिसीमे ठितसम्मता नाम होति, सीमा न होति, तस्मा निमित्तानि कित्तेत्वा सङ्घेन निमित्तानं अन्तो ठत्वा कम्मवाचाय सीमा सम्मन्नितब्बा. वुत्तञ्हेतं कङ्खावितरणियं ‘‘बहिसीमे ठितसम्मता नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितेन सम्मता’’ति. एवं सीमासम्मन्ननट्ठाननियमेन ‘‘बहिसीमे ठितसम्मता’’ति (परि. ४८६) वुत्तविपत्तिदोसतो मुत्ता होति.

ततो परं ‘‘नदियं सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता’’ति (परि. ४८६) वुत्तेहि तीहि विपत्तिदोसेहि च विमुच्चनत्थं एवं मनसि कातब्बं – ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव. १४७) भगवता वचनतो नदीसमुद्दजातस्सरेसु सम्मता सीमा न होति, पोराणसीमविगताय सुद्धाय गामसीमाय सम्मता एव सीमा होति, तस्मा गामसीमायमेव बद्धसीमा सम्मन्नितब्बा, न नदीआदीसूति. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘नदिया समुद्दे जातस्सरे सम्मता नाम एतेसु नदीआदीसु सम्मता’’तिआदि. एत्तावता ‘‘अयं सीमा अतिखुद्दिका, अतिमहन्ती, खण्डनिमित्ता, छायानिमित्ता, अनिमित्ता, बहिसीमे ठितसम्मता, नदियं सम्मता, समुद्दे सम्मता, जातस्सरे सम्मता, सीमाय सीमं सम्भिन्दन्तेन सम्मता, सीमाय सीमं अज्झोत्थरन्तेन सम्मता’’ति (परि. ४८६) वुत्तेहि एकादसहि दोसेहि विमुत्ता हुत्वा ‘‘अब्भा महिका धूमो रजो राहू’’ति वुत्तेहि पञ्चहि उपक्किलेसेहि मुत्तं चन्दमण्डलं विय, सूरियमण्डलं विय च सुपरिसुद्धा होति.

तिविधसम्पत्ति नाम निमित्तसम्पत्तिपरिससम्पत्तिकम्मवाचासम्पत्तियो. तासु ‘‘पब्बतनिमित्तं पासाणनिमित्तं वननिमित्तं रुक्खनिमित्तं मग्गनिमित्तं वम्मिकनिमित्तं नदीनिमित्तं उदकनिमित्त’’न्ति (महाव. १३८) वुत्तेसु अट्ठसु निमित्तेसु तस्सं तस्सं दिसायं यथालद्धानि निमित्तानि कित्तेत्वा सम्मन्नितब्बा. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘पुरत्थिमाय दिसाय किंनिमित्तं? पासाणो, भन्ते. एसो पासाणो निमित्तन्तिआदिना नयेन कित्तेत्वा सम्मता’’ति. तेसु च अट्ठसु निमित्तेसु रुक्खनिमित्तादीनं यथाज्झासयट्ठानेसु दुल्लभभावतो वड्ढित्वा द्विन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स पन तथा सङ्करकरणाभावतो यथिच्छितट्ठानं आहरित्वा ठपेतुं सुकरभावतो च सीमं बन्धन्तेहि भिक्खूहि सीममण्डलस्स समन्ता निमित्तूपगा पासाणा ठपेतब्बा. तेन वुत्तं महावग्गट्ठकथायं (महाव. अट्ठ. १३८) ‘‘तं बन्धन्तेहि समन्ता निमित्तूपगा पासाणा ठपेतब्बा’’ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१३८) ‘‘निमित्तूपगा पासाणा ठपेतब्बाति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनं दुल्लभताया’’तिआदि. एत्तावता निमित्तसम्पत्तिसङ्खातं पठमङ्गं सूपपन्नं होति.

ततो सीमासम्मुतिकरणत्थं सब्बन्तिमेन परिच्छेदेन चत्तारो भिक्खू सन्निपतित्वा यावता तस्मिं गामे बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वा ठिता भिक्खू सन्ति, सब्बे ते हत्थपासे वा कत्वा छन्दं वा आहरित्वा या सीमा सम्मता, सा परिससम्पत्तियुत्ता नाम होति. तेन वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिससम्पत्तियुत्ता नाम सब्बन्तिमेन परिच्छेदेन चतूहि भिक्खूहि सन्निपतित्वा’’तिआदि. अथ तं सीमं बन्धन्ता भिक्खू सामन्तविहारेसु वसन्ते भिक्खू तस्स तस्स विहारस्स सीमापरिच्छेदं पुच्छित्वा ये बद्धसीमविहारा, तेसं सीमाय सीमन्तरिकं ठपेत्वा, ये अबद्धसीमविहारा, तेसं सीमाय उपचारं ठपेत्वा दिसाचारिकभिक्खूनं निस्सञ्चारसमये यदि एकस्मिंयेव गामक्खेत्ते सीमं बन्धितुकामा, तस्मिं ये भिक्खू बद्धसीमविहारा, तेसं पेसेतब्बं ‘‘अज्ज मयं सीमं बन्धिस्साम, तुम्हे सकसकसीमापरिच्छेदतो मा निक्खमथा’’ति. ये अबद्धसीमविहारा, ते सब्बे एकज्झं सन्निपातापेतब्बा, छन्दारहानं छन्दो आहरितब्बो.

यदि अञ्ञं गामक्खेत्तम्पि अन्तोकत्तुकामा, तत्थ निवासिनो भिक्खू समानसंवासकसीमासम्मन्ननकाले आगन्तुम्पि अनागन्तुम्पि वट्टन्ति. अविप्पवाससीमासम्मन्ननकाले पन अन्तोनिमित्तगतेहि भिक्खूहि आगन्तब्बं, अनागच्छन्तानं छन्दो आहरितब्बो. वुत्तञ्हेतं समन्तपासादिकायं (महाव. अट्ठ. १३८) ‘‘तं बन्धितुकामेहि सामन्तविहारेसु भिक्खू’’तिआदि. एवं भिक्खूसु सन्निपतितेसु छन्दारहानं छन्दे आहटे तेसु तेसु मग्गेसु नदीतित्थगामद्वारादीसु च आगन्तुकभिक्खूनं सीघं सीघं हत्थपासानयनत्थञ्च बहिसीमकरणत्थञ्च आरामिकसामणेरे ठपेत्वा भेरिसञ्ञं वा सङ्खसञ्ञं वा कारापेत्वा निमित्तकित्तनानन्तरं वुत्ताय ‘‘सुणातु मे, भन्ते सङ्घो’’तिआदिकाय (महाव. १३९) कम्मवाचाय सीमा बन्धितब्बा. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘एवं सन्निपतितेसु पन भिक्खूसू’’तिआदि. एत्तावता परिससम्पत्तिसङ्खातं दुतियङ्गं सूपपन्नं होति.

ततो परं कम्मवाचापाठसमये ‘‘सीमं, भिक्खवे, सम्मन्नन्तेन पठमं समानसंवासकसीमा सम्मन्नितब्बा, पच्छा तिचीवरेन अविप्पवासो सम्मन्नितब्बो’’ति (महाव. १४४) वचनतो पठमं समानसंवासकसीमा सम्मन्नितब्बा, पच्छा अविप्पवाससीमा सम्मन्नितब्बा, समानसंवासककम्मवाचापरियोसानेयेव निमित्तानि बहि कत्वा निमित्तानं अन्तोपमाणेनेव समानसंवासकसीमा चतुनहुताधिकद्विलक्खयोजनपुथुलं महापथविं विनिविज्झित्वा पथवीसन्धारकउदकं परियन्तं कत्वा गता. तेन वुत्तं समन्तपासादिकायं ‘‘कम्मवाचापरियोसानेयेव…पे… गता होती’’ति. अविप्पवासकम्मवाचापरियोसाने अविप्पवाससीमा यदि अन्तोसीमाय गामो अत्थि, गामञ्च गामूपचारञ्च मुञ्चित्वा समानसंवासकसीमाय गतपरिच्छेदेनेव गता. इति तिचीवरेन अविप्पवाससीमा गामञ्च गामूपचारञ्च न अवत्थरति, समानसंवासकसीमाव अवत्थरति, समानसंवासकसीमा अत्तनो धम्मताय गच्छति. अविप्पवाससीमा पन यत्थ समानसंवासकसीमा, तत्थेव गच्छति. तेन वुत्तं समन्तपासादिकायं ‘‘इति भिक्खूनं अविप्पवाससीमा…पे… गच्छती’’ति. तस्मा –

‘‘सुणातु मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता. यदि सङ्घस्स पत्तकल्लं, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नेय्य समानसंवासं एकूपोसथं, एसा ञत्ति.

‘‘सुणातु मे, भन्ते सङ्घो, यावता समन्ता निमित्ता कित्तिता, सङ्घो एतेहि निमित्तेहि सीमं सम्मन्नति समानसंवासं एकूपोसथं. यस्सायस्मतो खमति एतेहि निमित्तेहि सीमाय सम्मुति समानसंवासाय एकूपोसथाय, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मता सा सीमा सङ्घेन एतेहि निमित्तेहि समानसंवासा एकूपोसथा, खमति सङ्घस्स, तस्मा तुण्ही. एवमेतं धारयामी’’ति (महाव. १३९).

एसा समानसंवासककम्मवाचा,

‘‘सुणातु मे, भन्ते सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा. यदि सङ्घस्स पत्तकल्लं, सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नेय्य ठपेत्वा गामञ्च गामूपचारञ्च, एसा ञत्ति.

‘‘सुणातु मे, भन्ते सङ्घो, या सा सङ्घेन सीमा सम्मता समानसंवासा एकूपोसथा. सङ्घो तं सीमं तिचीवरेन अविप्पवासं सम्मन्नति ठपेत्वा गामञ्च गामूपचारञ्च. यस्सायस्मतो खमति एतिस्सा सीमाय तिचीवरेन अविप्पवाससम्मुति ठपेत्वा गामञ्च गामूपचारञ्च, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मता सा सीमा सङ्घेन तिचीवरेन अविप्पवासा ठपेत्वा गामञ्च गामूपचारञ्च, खमति सङ्घस्स, तस्मा तुण्ही. एवमेतं धारयामी’’ति (महाव. १४४).

एसा अविप्पवासकम्मवाचा ञत्तिदोसअनुस्सावनादोसे अनुट्ठपेत्वा सुट्ठु भणितब्बा. एत्तावता कम्मवाचासम्पत्तिसङ्खातं ततियङ्गं सूपपन्नं होति.

एवमयं सीमा अन्तो मणिविमानं बहि रजतपरिक्खित्तं विमानसामिकदेवपुत्तोति इमेहि तीहि अङ्गेहि सम्पन्नं चन्दमण्डलं विय, अन्तो कनकविमानं बहि फलिकपरिक्खित्तं विमानसामिकदेवपुत्तोति इमेहि तीहि अङ्गेहि सम्पन्नं सूरियमण्डलं विय च निमित्तसम्पत्तिपरिससम्पत्तिकम्मवाचासम्पत्तिसङ्खातेहि तीहि अङ्गेहि सम्पन्ना हुत्वा अतिविय सोभति विरोचति, जिनसासनस्स चिरट्ठितिकारणभूता हुत्वा तिट्ठतीति दट्ठब्बं. वुत्तञ्हेतं उपोसथक्खन्धकपाळियं ‘‘सीमं, भिक्खवे, सम्मन्नन्तेन पठमं समानसंवासकसीमा सम्मन्नितब्बा’’तिआदि.

‘‘निमित्तेन निमित्तं सम्बन्धित्वा’’ति एत्थ पन पुब्बे वुत्तनयेनेव पुरत्थिमदिसतो पट्ठाय पदक्खिणं कत्वा सब्बनिमित्तानि कित्तेत्वा उत्तरानुदिसं पत्वा तत्थेव अट्ठपेत्वा पुब्बे कित्तितं पुरत्थिमदिसाय निमित्तं पुन कित्तेत्वा सम्मताति अत्थो. एवं सम्मता अयं सीमा एकादसहि विपत्तीहि मुत्ता, तीहि सम्पत्तीहि समन्नागता हुत्वा सब्बाकारसम्पन्ना पञ्चवस्ससहस्सपरिमाणकालं अपरिमाणं भिक्खूनं अपलोकनादिचतुब्बिधकम्मकरणट्ठानभूता बद्धसीमा होतीति दट्ठब्बा.

यदि पन सखण्डसीमं महासीमं बन्धितुकामा, पुब्बे वुत्तनयेन सुट्ठु सोधेत्वा समूहनितपोराणसीमाय केवलाय पकतिगामसीमाय वा विसुंगामसीमाय वा बन्धितब्बा, तासु च द्वीसु सीमासुपब्बज्जुपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं सीमा पठमं बन्धितब्बा, तं पन बन्धन्तेहि वत्तं जानितब्बं. सचे हि बोधिचेतियभत्तसालादीनि सब्बवत्थूनि पतिट्ठापेत्वा कतविहारे बन्धन्ति, विहारमज्झे बहूनं समोसरणट्ठाने अबन्धित्वा विहारपच्चन्ते विवित्तोकासे बन्धितब्बा. अकतविहारे बन्धन्तेहि बोधिचेतियादीनं सब्बवत्थूनं पतिट्ठानं सल्लक्खेत्वा यथा पतिट्ठितेसु वत्थूसु विहारपच्चन्ते विवित्तोकासे होति, एवं बन्धितब्बा. तथा हि वुत्तं समन्तपासादिकायं (महाव. अट्ठ. १३८) ‘‘इमं पन समानसंवासकसीमं सम्मन्नन्तेही’’तिआदि.

कित्तकप्पमाणा पन खण्डसीमा बन्धितब्बाति? हेट्ठिमपरिच्छेदेन सचे एकवीसति भिक्खू गण्हाति, वट्टति, ततो ओरं न वट्टति. परं भिक्खुसहस्सं गण्हन्तीपि वट्टति. वुत्तञ्हि अट्ठकथायं (महाव. १३८) ‘‘सा हेट्ठिमपरिच्छेदेना’’तिआदि. एकवीसति भिक्खूति च निसिन्ने सन्धाय वुत्तं, इदञ्च अब्भानकरणकाले कम्मारहभिक्खुना सद्धिं वीसतिगणस्स सङ्घस्स निसीदनप्पहोनकत्थं वुत्तं. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) ‘‘एकवीसति भिक्खू’’तिआदि. तं खण्डसीमं बन्धन्तेहि भिक्खूहि सीममाळकस्स समन्ता निमित्तूपगा पासाणा ठपेतब्बा. अन्तोखण्डसीमायमेव ठत्वा खण्डसीमा बन्धितब्बा. ‘‘एसो पासाणो निमित्त’’न्ति एवं निमित्तानि कित्तेत्वा कम्मवाचाय सीमा बन्धितब्बा, तस्सायेव सीमाय दळ्हीकम्मत्थं अविप्पवासकम्मवाचा कातब्बा. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘तं बन्धन्तेही’’तिआदि. एवं खण्डसीमं सम्मन्नित्वा बहि सीमन्तरिकपासाणा ठपेतब्बा. सीमन्तरिका पच्छिमकोटिया एकरतनप्पमाणा वट्टति, विदत्थिप्पमाणापि चतुरङ्गुलप्पमाणापि वट्टति. सचे पन विहारो महा होति, द्वेपि तिस्सोपि ततुत्तरिपि खण्डसीमायो बन्धितब्बा. वुत्तञ्हि अट्ठकथायं ‘‘सीमं सम्मन्नित्वा’’तिआदि.

एवं खण्डसीमं सम्मन्नित्वा महासीमासम्मुतिकाले खण्डसीमतो निक्खमित्वा महासीमाय ठत्वा समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा, ततो अवसेसनिमित्तानि कित्तेत्वा हत्थपासं अविजहन्तेहि कम्मवाचाय समानसंवासकसीमं सम्मन्नित्वा तस्स दळ्हीकम्मत्थं अविप्पवासकम्मवाचापि कातब्बा. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘एवं खण्डसीमं सम्मन्नित्वा’’तिआदि.

‘‘समन्ता अनुपरियायन्तेहि सीमन्तरिकपासाणा कित्तेतब्बा’’ति वुत्तं. कथं कित्तेतब्बाति? दक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा. तथा हि खण्डसीमतो पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा ‘‘पुरत्थिमाय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा ‘‘दक्खिणाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा ‘‘पच्छिमाय दिसाय किं निमित्त’’न्ति अनुक्कमेन कित्तेत्वा तथा दक्खिणाय दिसाय उत्तराभिमुखेन ठत्वा ‘‘उत्तराय दिसाय किं निमित्त’’न्ति तत्थ सब्बानि निमित्तानि अनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थाभिमुखेन ठत्वा पुरिमं कित्तितं वुत्तनयेनेव पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकं कित्तेतब्बा, ततो पच्छा अवसेसनिमित्तानीति महासीमाय बाहिरबन्धनेसु निमित्तानि. एवं सीमन्तरिकपासाणा महासीमाय अन्तो निमित्तानि होन्ति द्विन्नं सीमानं सङ्करदोसापगमनत्थं सीमन्तरिकपासाणानं ठपेतब्बत्ता. एवं समन्ता अनुपरियायन्तेन सीमन्तरिकपासाणा कित्तेतब्बा. तथाहि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१३८) ‘‘सीमन्तरिकपासाणाति सीमन्तरिकाय ठपितनिमित्तपासाणा, ते पन कित्तेन्तेन पदक्खिणतो अनुपरियायन्तेनेव कित्तेतब्बा’’तिआदि.

किं इमिना अनुक्कमेनेव सीमा सम्मन्नितब्बा, उदाहु अञ्ञेनपि अनुक्कमेन सम्मन्नितब्बाति? सचे पन खण्डसीमाय निमित्तानि कित्तेत्वा ततो सीमन्तरिकाय निमित्तानि कित्तेत्वा महासीमाय निमित्तानि कित्तेन्ति, एवं तीसु ठानेसु निमित्तानि कित्तेत्वा यं सीमं इच्छन्ति, तं पठमं बन्धितुं वट्टति. एवं सन्तेपि यथावुत्तनयेन खण्डसीमतोव पट्ठाय बन्धितब्बा. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. १३८) ‘‘सचे पन खण्डसीमाय निमित्तानी’’तिआदि. एवं खण्डसीममहासीमबन्धनेन भिक्खूनं को गुणोति चे? एवं बद्धासु पन सीमासु खण्डसीमाय ठिता भिक्खू महासीमायं कम्मं करोन्तानं भिक्खूनं कम्मं न कोपेन्ति, महासीमाय वा ठिता खण्डसीमाय कम्मं करोन्तानं, सीमन्तरिकाय पन ठिता उभिन्नम्पि न कोपेन्ति. गामक्खेत्ते ठत्वा कम्मं करोन्तानं पन सीमन्तरिकाय ठिता कोपेन्ति. सीमन्तरिका हि गामक्खेत्तं भजति. तथा हि वुत्तं अट्ठकथायं ‘‘एवं बद्धासु पन सीमासू’’तिआदि, एवं बद्धसीमविहारेसु वसन्ता भिक्खू तिचीवराधिट्ठानेन अधिट्ठितेहि तिचीवरेहि विना यथारुचि वसितुं लभन्ति. सचे पन गामो अत्थि, गामगामूपचारेसु न लभतीति दट्ठब्बं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

सीमाबन्धनविनिच्छयकथालङ्कारो.

२५. उपोसथपवारणाविनिच्छयकथा

१६८. एवं सीमाविनिच्छयं कथेत्वा इदानि उपोसथपवारणाविनिच्छयं कथेतुं ‘‘उपोसथपवारणाति एत्थ’’त्यादिमाह. तत्थ उपोसथसद्दो ताव –

‘‘उद्देसे पातिमोक्खस्स, पण्णत्तियमुपोसथो;

उपवासे च अट्ठङ्गे, उपोसथदिने सिया’’ति. –

वचनतो पातिमोक्खुद्देसे पण्णत्तियं उपवासे अट्ठङ्गसीले उपोसथदिने च वत्तति. तथा हेस ‘‘आयामावुसो कप्पिन उपोसथं गमिस्सामा’’तिआदीसु (दी. नि. अट्ठ. १.१५०; म. नि. अट्ठ. ३.८५) पातिमोक्खुद्देसे आगतो, ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पण्णत्तियं, ‘‘सुद्धस्स वे सदा फेग्गु, सुद्धस्स उपोसथो सदा’’तिआदीसु (म. नि. १.७९) उपवासे, ‘‘एवं अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो’’तिआदीसु (अ. नि. ८.४३) अट्ठङ्गसीले. ‘‘न, भिक्खवे, उपोसथे सभिक्खुकाआवासा अभिक्खुको आवासो’’तिआदीसु (पाचि. १०४८) उपोसथदिने वत्तति. ‘‘पारिसुद्धिउपोसथो अधिट्ठानुपोसथो’’तिआदीसु पारिसुद्धिअधिट्ठानेसुपि वत्तति. ते पन पातिमोक्खुद्देसे अन्तोगधाति कत्वा विसुं न वुत्ता. इध पन पातिमोक्खुद्देसे उपोसथदिने च वत्तति. तत्थ पातिमोक्खुद्देसे उपवसनं उपोसथो, सीलेन उपेता हुत्वा वसनन्त्यत्थो. उपोसथदिने उपवसन्ति एत्थाति उपोसथो, एतस्मिं दिवसे सीलेन उपेता हुत्वा वसन्तीत्यत्थो.

पवारणा-सद्दो पन ‘‘पवारणा पटिक्खेपे, कथिताज्झेसनाय चा’’ति अभिधानप्पदीपिकायं वचनतो पटिक्खेपे अज्झेसने च वत्तति. तत्थ ‘‘यो पन भिक्खु भुत्तावी पवारितो अनतिरित्तं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तिय’’न्तिआदीसु (पाचि. २३८) पटिक्खेपे, ‘‘सङ्घो पवारेय्या’’तिआदीसु (महाव. २१०) अज्झेसने, ‘‘अज्जपवारणा चातुद्दसी’’तिआदीसु (महाव. अट्ठ. २१२) पवारणादिवसे. सो पन अज्झेसनदिवसोयेवाति विसुं न वुत्तो. इध पन अज्झेसने वत्तति, तस्मा पवारीयते पवारणा, पकारेन इच्छीयतेत्यत्थो. प-पुब्ब वरधातु चुरादिगणिकायं.

एत्थ च किञ्चापि पाळियं उपोसथक्खन्धकानन्तरं वस्सूपनायिकक्खन्धको, तदनन्तरं पवारणक्खन्धको सङ्गीतो, तथापि उपोसथपवारणकम्मानं येभुय्येन समानत्ता यमकमिव भूतत्ता मिस्सेत्वा कथेन्तो सुविञ्ञेय्यो होति सल्लहुकगन्थो चाति मन्त्वा खन्धकद्वयसङ्गहितं अत्थं एकेनेव परिच्छेदेन दस्सेति आचरियो. तत्थ चातुद्दसिको पन्नरसिको सामग्गीउपोसथोति दिवसवसेन तयो उपोसथा होन्तीति सम्बन्धो. चतुद्दसियं नियुत्तो चातुद्दसिको, एवं पन्नरसिको. सामग्गीउपोसथो नाम सङ्घसामग्गिकदिवसे कातब्बउपोसथो. हेमन्तगिम्हवस्सानं तिण्णं उतूनन्ति एत्थ हेमन्तउतु नाम अपरकत्तिककाळपक्खस्स पाटिपदतो पट्ठाय फग्गुनपुण्णमपरियोसाना चत्तारो मासा. गिम्हउतु नाम फग्गुनस्स काळपक्खपाटिपदतो पट्ठाय आसाळ्हिपुण्णमपरियोसाना चत्तारो मासा. वस्सानउतु नाम आसाळ्हस्स काळपक्खपाटिपदतो पट्ठाय अपरकत्तिकपुण्णमपरियोसाना चत्तारो मासा. ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिकाति हेमन्तस्स उतुनो ततिये च सत्तमे च पक्खे द्वे चातुद्दसिका, मिगसिरमासस्स काळपक्खे, माघमासस्स काळपक्खे चाति अत्थो. एवं गिम्हस्स उतुनो ततिये चित्तमासस्स काळपक्खे सत्तमे जेट्ठमासस्स काळपक्खे च, वस्सानस्स उतुनो ततिये सावणस्स काळपक्खे च सत्तमे अस्सयुजमासस्स काळपक्खे चाति अत्थो. सेसा पन्नरसिकाति सेसा अट्ठारस पन्नरसिका.

होति चेत्थ –

‘‘कत्तिकस्स च काळम्हा;

याव फग्गुनपुण्णमा;

हेमन्तकालोति विञ्ञेय्यो;

अट्ठ होन्ति उपोसथा.

‘‘फग्गुनस्स च काळम्हा;

याव आसाळ्हिपुण्णमा;

गिम्हकालोति विञ्ञेय्यो;

अट्ठ होन्ति उपोसथा.

‘‘आसाळ्हस्स च काळम्हा;

याव कत्तिकपुण्णमा;

वस्सकालोति विञ्ञेय्यो;

अट्ठ होन्ति उपोसथा.

‘‘उतूनं पन तिण्णन्नं, पक्खे ततियसत्तमे;

चतुद्दसोति पातिमोक्खं, उद्दिसन्ति नयञ्ञुनो’’ति. (कङ्खा. अभि. टी. निदानवण्णना);

एवं एकसंवच्छरे चतुवीसति उपोसथाति एवं इमिना वुत्तनयेन हेमन्तादीनं तिण्णं उतूनं एकेकस्मिं उतुम्हि पच्चेकं अट्ठअट्ठउपोसथत्ता उतुत्तयसमोधानभूते एकस्मिं संवच्छरे चतुवीसति उपोसथा होन्तीति अत्थो. इदं ताव पकतिचारित्तन्ति इदं एकस्मिं संवच्छरे छचातुद्दसिकअट्ठारसपन्नरसिकउपोसथकरणं ताव पठमं पकतिया सभावेन चारित्तं कातब्बं कम्मं होति, न बहुतरावासिकादिना कारणेन कातब्बन्ति अत्थो.

तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टतीति ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा पातिमोक्खं उद्दिसितु’’न्ति (महाव. १३६) वचनतो ‘‘यो पन आगन्तुकेहि आवासिकानं अनुवत्तितब्ब’’न्तिआदिवचनतो (महाव. १७८) च तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टतीति अत्थो. तत्थ सकिन्ति एकवारं. आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बं. आदि-सद्देन ‘‘आवासिकेहि आगन्तुकानं अनुवत्तितब्ब’’न्ति वचनं, ‘‘अनुजानामि, भिक्खवे, तेहि भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं, कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामा’’ति (महाव. २४०) वचनञ्च सङ्गण्हाति. एत्थ च पठमसुत्तस्स एकेकस्स उतुनो ततियसत्तमपक्खस्स चातुद्दसे वा अवसेसस्स पन्नरसे वा सकिं पातिमोक्खं उद्दिसितब्बन्ति. पकतिचारित्तवसेनपि अत्थसम्भवतो ‘‘आगन्तुकेही’’तिआदीनि सुत्तानि दस्सितानीति वेदितब्बं. तथारूपपच्चये सतीति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं अनुरूपे आवासिका बहुतरा होन्तीति एवमादिके पच्चये सति. अञ्ञस्मिम्पि चातुद्दसेति तिण्णं उतूनं ततियसत्तमपक्खचातुद्दसतो अञ्ञस्मिं चातुद्दसे.

तत्रायं पाळि (महाव. १७८) –

‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.

‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं चातुद्दसो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं अनुवत्तितब्बं. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं अनुवत्तितब्बं.

‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पाटिपदो होति, आगन्तुकानं पन्नरसो. सचे आवासिका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी, आगन्तुकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो. सचे समसमा होन्ति, आवासिकेहि आगन्तुकानं नाकामा दातब्बा सामग्गी, आगन्तुकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो. सचे आगन्तुका बहुतरा होन्ति, आवासिकेहि आगन्तुकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं.

‘‘इध पन, भिक्खवे, आवासिकानं भिक्खूनं पन्नरसो होति, आगन्तुकानं पाटिपदो. सचे आवासिका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं. सचे समसमा होन्ति, आगन्तुकेहि आवासिकानं सामग्गी वा दातब्बा, निस्सीमं वा गन्तब्बं. सचे आगन्तुका बहुतरा होन्ति, आगन्तुकेहि आवासिकानं नाकामा दातब्बा सामग्गी, आवासिकेहि निस्सीमं गन्त्वा उपोसथो कातब्बो’’ति.

तत्रायं अट्ठकथा (महाव. अट्ठ. १७८) –

आवासिकानं भिक्खूनं चातुद्दसो होति, आगन्तुकानं पन्नरसोति एत्थ येसं पन्नरसो, ते तिरोरट्ठतो वा आगता, अतीतं वा उपोसथं चातुद्दसिकं अकंसूति वेदितब्बा. आवासिकानं अनुवत्तितब्बन्ति आवासिकेहि ‘‘अज्जुपोसथो चातुद्दसो’’ति पुब्बकिच्चे करियमाने अनुवत्तितब्बं, न पटिक्कोसितब्बं. नाकामा दातब्बाति न अनिच्छाय दातब्बाति.

‘‘अनुजानामि भिक्खवे’’तिआदिम्हि अयं पवारणक्खन्धकागता पाळि (महाव. २४०) – इध पन, भिक्खवे, सम्बहुला सन्दिट्ठा सम्भत्ता भिक्खू अञ्ञतरस्मिं आवासे वस्सं उपगच्छन्ति, तेसं सामन्ता अञ्ञे भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका वस्सं उपगच्छन्ति ‘‘मयं तेसं भिक्खूनं वस्संवुत्थानं पवारणाय पवारणं ठपेस्सामा’’ति. अनुजानामि, भिक्खवे, तेहि भिक्खूहि द्वे तयो उपोसथे चातुद्दसिके कातुं, कथं मयं तेहि भिक्खूहि पठमतरं पवारेय्यामाति.

तत्रायं अट्ठकथा (महाव. अट्ठ. २४०) – द्वे तयो उपोसथे चातुद्दसिके कातुन्ति एत्थ चतुत्थपञ्चमा द्वे, ततियो पन पकतियापि चातुद्दसिकोयेवाति, तस्मा ततियचतुत्था वा ततियचतुत्थपञ्चमा वा द्वे तयो चातुद्दसिका कातब्बा. अथ चतुत्थे कते सुणन्ति, पञ्चमो चातुद्दसिको कातब्बो, एवम्पि द्वे चातुद्दसिका होन्ति. एवं करोन्ता भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्तीति.

तत्थ अयं सारत्थदीपनीपाठो (सारत्थ. टी. महावग्ग ३.२४०) – चतुत्थे कते सुणन्तीति चतुत्थे पन्नरसिकुपोसथे कते अम्हाकं पवारणं ठपेस्सन्तीति सुणन्ति. एवम्पि द्वे चातुद्दसिका होन्तीति ततियेन सद्धिं द्वे चातुद्दसिका होन्तीति.

तत्रायं विमतिविनोदनीपाठो (वि. वि. टी. महावग्ग २.२४०) – द्वे चातुद्दसिका होन्तीति ततियपक्खे चातुद्दसिया सद्धिं द्वे चातुद्दसिका होन्ति. भण्डनकारकानं तेरसे वा चातुद्दसे वा इमे पन्नरसीपवारणं पवारेस्सन्तीति इमिना यथासकं उपोसथकरणदिवसतो पट्ठाय भिक्खूनं चातुद्दसीपन्नरसीवोहारो, न चन्दगतिसिद्धिया तिथिया वसेनाति दस्सेति. किञ्चापि एवं ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’न्ति (महाव. १८६) वचनतो पनेत्थ लोकियानं तिथिं अनुवत्तन्तेहिपि अत्तनो उपोसथक्कमेन चातुद्दसिं पन्नरसिं वा पन्नरसिं चातुद्दसिं वा करोन्तेहेव अनुवत्तितब्बं, न पन सोळसमदिवसं वा तेरसमदिवसं वा उपोसथदिवसं करोन्तेहि. तेनेव पाळियम्पि (महाव. २४०) ‘‘द्वे तयो उपोसथे चातुद्दसिके कातु’’न्ति वुत्तं. अञ्ञथा ‘‘द्वादसियं, तेरसियं वा उपोसथो कातब्बो’’ति वत्तब्बतो. ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’तिआदिवचनम्पि (महाव. १३६) उपवुत्तक्कमेनेव वुत्तं, न तिथिक्कमेनाति गहेतब्बन्ति.

न केवलं उपोसथदिवसायेव तयो होन्ति, अथ खो पवारणादिवसापीति आह ‘‘पुरिमवस्संवुत्थानं पना’’तिआदि. माइति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, सो एत्थ सब्बकलापपारिपूरिया पुण्णोति पुण्णमा. पुब्बकत्तिकाय पुण्णमा पुब्बकत्तिकपुण्णमा, अस्सयुजपुण्णमा. सा हि पच्छिमकत्तिकं निवत्तेतुं एवं वुत्ता. तेसंयेवाति पुरिमवस्संवुत्थानंयेव. भण्डनकारकेहीति कलहकारकेहि. पच्चुक्कड्ढन्तीति उक्कड्ढन्ति, भण्डनकारके अनुवादवसेन अस्सयुजपुण्णमादिं परिच्चजन्ता पवारणं काळपक्खं जुण्हपक्खन्ति उद्धं कड्ढन्तीति अत्थो, ‘‘सुणन्तु मे, आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति, ‘‘सुणन्तु मे, आयस्मन्तो आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति (महाव. २४०) च एवं ञत्तिया पवारणं उद्धं कड्ढन्तीति वुत्तं होति.

अथाति अनन्तरत्थे निपातो. चतुद्दसन्नं पूरणो चातुद्दसो, दिवसो. यं सन्धाय ‘‘आगमे काळे पवारेय्यामा’’ति ञत्तिं ठपयिंसु. पच्छिमकत्तिकपुण्णमा वाति कोमुदिचातुमासिनिपुण्णमदिवसो वा. यं सन्धाय ‘‘आगमे जुण्हे पवारेय्यामा’’ति ञत्तिं ठपयिंसु. तस्मिं पन आगमे जुण्हे कोमुदिया चातुमासिनिया अवस्सं पवारेतब्बं. न हि तं अतिक्कमित्वा पवारेतुं लब्भति. वुत्तञ्हेतं ‘‘ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तम्पि जुण्हं अनुवसेय्युं. तेहि, भिक्खवे, भिक्खूहि सब्बेहेव आगमे जुण्हे कोमुदिया चातुमासिनिया अकामा पवारेतब्ब’’न्ति (महाव. २४०). तेनेवाह ‘‘पच्छिमवस्संवुत्थानञ्च पच्छिमकत्तिकपुण्णमा एव वा’’ति. यदि हि तं अतिक्कमित्वा पवारेय्य, दुक्कटापत्तिं आपज्जेय्युं. वुत्तञ्हेतं ‘‘न च, भिक्खवे, अपवारणाय पवारेतब्बं अञ्ञत्र सङ्घसामग्गिया’’ति (महाव. २३३). विसुद्धिपवारणायोगतो पवारणादिवसा. पि-सद्देन न केवलं पवारणादिवसाव, अथ खो तदञ्ञे उपोसथदिवसापि होन्तीति दस्सेति. इदम्पीति पवारणत्तयम्पि. तथारूपपच्चयेति बहुतरावासिकादिपच्चये. द्विन्नं कत्तिकपुण्णमानन्ति पुब्बकत्तिकपच्छिमकत्तिकसङ्खातानं द्विन्नं अस्सयुजकोमुदिपुण्णमानं.

इदानि यो सो सामग्गिउपोसथदिवसो वुत्तो, तञ्च तप्पसङ्गेन सामग्गिपवारणादिवसञ्च दस्सेन्तो ‘‘यदा पना’’तिआदिमाह. तत्थ ओसारिते तस्मिं भिक्खुस्मिन्ति उक्खित्तके भिक्खुस्मिं ओसारिते, तं गहेत्वा सीमं गन्त्वा आपत्तिं देसापेत्वा कम्मवाचाय कम्मपटिप्पस्सद्धिवसेन पवेसितेति वुत्तं होति. तस्स वत्थुस्साति तस्स अधिकरणस्स. तदा ठपेत्वा चुद्दसपन्नरसे अञ्ञो यो कोचि दिवसो उपोसथदिवसो नाम होतीति सम्बन्धो. कस्माति आह ‘‘तावदेव उपोसथो कातब्बो. ‘पातिमोक्खं उद्दिसितब्ब’न्ति वचनतो’’ति. तत्थ तावदेवाति तं दिवसमेव. वचनतोति कोसम्बकक्खन्धके (महाव. ४७५) वुत्तत्ता. यत्र पन पत्तचीवरादीनं अत्थाय अप्पमत्तकेन कारणेन विवदन्ता उपोसथं वा पवारणं वा ठपेन्ति, तत्थ तस्मिं अधिकरणे विनिच्छिते ‘‘समग्गा जातम्हा’’ति अन्तरा सामग्गिउपोसथं कातुं न लभन्ति, करोन्तेहि अनुपोसथे उपोसथो कतो नाम होति.

कत्तिकमासब्भन्तरेति एत्थ कत्तिकमासो नाम पुब्बकत्तिकमासस्स काळपक्खपाटिपदतो पट्ठाय याव अपरकत्तिकपुण्णमा, ताव एकूनतिंसरत्तिदिवा, तस्स अब्भन्तरे. ततो पुरे वा पन पच्छा वा वट्टति. अयमेवाति यो कोचि दिवसोयेव. इधापि कोसम्बकक्खन्धके सामग्गिया सदिसाव सामग्गी वेदितब्बा. ये पन किस्मिञ्चिदेव अप्पमत्तके पवारणं ठपेत्वा समग्गा होन्ति, तेहि पवारणायमेव पवारणा कातब्बा, तावदेव न कातब्बा, करोन्तेहि अपवारणाय पवारणा कता नाम होति, ‘‘न कातब्बायेवा’’ति नियमेन यदि करोति, दुक्कटन्ति दस्सेति. तत्थ हि उपोसथकरणे दुक्कटं. वुत्तञ्हेतं ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो अञ्ञत्र सङ्घसामग्गिया’’ति (महाव. १८३).

१६९. सङ्घे उपोसथो नाम एकसीमायं सन्निपतितेन चतुवग्गादिसङ्घेन कत्तब्बो उपोसथो, सो च पातिमोक्खुद्देसोयेव. गणे उपोसथो नाम एकसीमायं सन्निपतितेहि द्वीहि, तीहि वा भिक्खूहि कत्तब्बो उपोसथो, सो च पारिसुद्धिउपोसथोयेव. पुग्गले उपोसथो नाम एकसीमायं निसिन्नेन एकेन भिक्खुना कत्तब्बो उपोसथो, सो च अधिट्ठानुपोसथोयेव. तेनाह ‘‘कारकवसेन अपरेपि तयो उपोसथा’’ति. कत्तब्बाकारवसेन वुत्तेसु तीसु उपोसथेसु सुत्तुद्देसो नाम पातिमोक्खुद्देसो. सो दुविधो ओवादपातिमोक्खुद्देसो च आणापातिमोक्खुद्देसो च. तत्र ओवादोव पातिमोक्खं, तस्स उद्देसो सरूपेन कथनं ओवादपातिमोक्खुद्देसो. ‘‘इमस्मिं वीतिक्कमे अयं नाम आपत्ती’’ति एवं आपत्तिवसेन आणापनं पञ्ञापनं आणा. सेसं अनन्तरसदिसमेव.

तत्थ ओवादपातिमोक्खुद्देसो नाम –

‘‘खन्ति परमं तपो तितिक्खा;

निब्बानं परमं वदन्ति बुद्धा;

न हि पब्बजितो परूपघाती;

न समणो होति परं विहेठयन्तो.

‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;

सचित्तपरियोदपनं, एतं बुद्धान सासनं.

‘‘अनुपवादो अनुपघातो, पातिमोक्खे च संवरो;

मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;

अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति. (दी. नि. २.९०; ध. प. १८३-१८५) –

इमा तिस्सो गाथा.

तत्थ खन्ति परमं तपोति अधिवासनखन्ति नाम परमं तपो. तितिक्खाति खन्तिया एव वेवचनं, तितिक्खासङ्खाता अधिवासनखन्ति उत्तमं तपोति अत्थो. निब्बानं परमं वदन्तीति सब्बाकारेन पन निब्बानं परमन्ति वदन्ति बुद्धा. न हि पब्बजितो परूपघातीति यो अधिवासनखन्तिविरहितत्ता परं उपघातेति बाधति विहिंसति, सो पब्बजितो नाम न होति. चतुत्थपादो पन तस्सेव वेवचनं. ‘‘न हि पब्बजितो’’ति एतस्स हि न समणो होतीति वेवचनं. ‘‘परूपघाती’’ति एतस्स परं विहेठयन्तोति वेवचनं. अथ वा परूपघातीति सीलूपघाती. सीलञ्हि उत्तमट्ठेन परन्ति वुच्चति. यो च समणो परं यं कञ्चि सत्तं विहेठयन्तो परूपघाती होति अत्तनो सीलविनासको, सो पब्बजितो नाम न होतीति अत्थो. अथ वा यो अधिवासनखन्तिया अभावा परूपघाती होति, परं अन्तमसो डंसमकसम्पि सञ्चिच्च जीविता वोरोपेति, सो न हि पब्बजितो. किं कारणा? मलस्स अपब्बजितत्ता. ‘‘पब्बाजयमत्तनो मलं, तस्मा ‘पब्बजितो’ति वुच्चती’’ति (ध. प. ३८८) इदञ्हि पब्बजितलक्खणं. योपि न हेव खो उपघातेति न मारेति, अपिच दण्डादीहि विहेठेति, सोपि परं विहेठयन्तो न समणो होति. किंकारणा? विहेसाय असमितत्ता. ‘‘समितत्ता हि पापानं, समणोति पवुच्चती’’ति (ध. प. २६५) इदञ्हि समणलक्खणं.

दुतियगाथाय सब्बपापस्साति सब्बाकुसलस्स. अकरणन्ति अनुप्पादनं. कुसलस्साति चतुभूमककुसलस्स. उपसम्पदाति उपसम्पादनं पटिलाभो. सचित्तपरियोदपनन्ति अत्तनो चित्तस्स वोदापनं पभस्सरभावकरणं सब्बसो परिसोधनं, तं पन अरहत्तेन होति, इति सीलसंवरेन सब्बपापं पहाय लोकियलोकुत्तराहि समथविपस्सनाहि कुसलं सम्पादेत्वा अरहत्तफलेन चित्तं परियोदपेतब्बन्ति एतं बुद्धान सासनं ओवादो अनुसिट्ठि.

ततियगाथाय अनुपवादोति वाचाय कस्सचि अनुपवदनं. अनुपघातोति कायेन कस्सचि उपघाताकरणं. पातिमोक्खेति यं तं पातिमोक्खं पअतिमोक्खं अतिपमोक्खं उत्तमसीलं. पाति वा अगतिविसेसेहि मोक्खेति दुग्गतिभयेहि, यो वा नं पाति, तं मोक्खेतीति पातिमोक्खन्ति वुच्चति, तस्मिं पातिमोक्खे च. संवरोति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमलक्खणो संवरो. मत्तञ्ञुताति पटिग्गहणपरिभोगवसेन पमाणञ्ञुता. पन्तञ्च सयनासनन्ति जनसङ्घट्टनविरहितं निज्जनसम्बाधं विवित्तं सेनासनञ्च. एत्थ च द्वीहियेव पच्चयेहि चतुपच्चयसन्तोसो दीपितोति वेदितब्बो पच्चयसन्तोससामञ्ञेन इतरद्वयस्सपि लक्खणहारनयेन जोतितत्ता. अधिचित्ते च आयोगोति विपस्सनापादकं अट्ठसमापत्तिचित्तं अधिचित्तं, ततोपि मग्गफलचित्तमेव अधिचित्तं, तस्मिं यथावुत्ते अधिचित्ते आयोगो च अनुयोगो चाति अत्थो. एतं बुद्धान सासनन्ति एतं परस्स अनुपवदनं, अनुपघातनं, पातिमोक्खसंवरो, पटिग्गहणपरिभोगेसु मत्तञ्ञुता, अट्ठसमापत्तिवसिभावाय विवित्तसेनासनसेवनञ्च बुद्धानं सासनं ओवादो अनुसिट्ठीति. इमा पन तिस्सो गाथायो सब्बबुद्धानं पातिमोक्खुद्देसगाथा होन्तीति वेदितब्बा, तं बुद्धा एव उद्दिसन्ति, न सावका. ‘‘सुणातु मे भन्ते सङ्घो’’तिआदिना (महाव. १३४) नयेन वुत्तं आणापातिमोक्खं नाम, तं सावका एव उद्दिसन्ति, न बुद्धा. इदमेव च इमस्मिं अत्थे पातिमोक्खन्ति अधिप्पेतं.

अनुपगतो नाम तत्थेव उपसम्पन्नो, असतिया पुरिमिकाय अनुपगतो वा. चातुमासिनियन्ति चतुमासियं. सा हि चतुन्नं मासानं पारिपूरिभूताति चातुमासी, सा एव ‘‘चातुमासिनी’’ति वुच्चति, तस्सं चातुमासिनियं, पच्छिमकत्तिकपुण्णमासियन्ति अत्थो. कायसामग्गिन्ति कायेन समग्गभावं, हत्थपासूपगमनन्ति वुत्तं होति.

अयं पनेत्थ विनिच्छयो – सचे पुरिमिकाय पञ्च भिक्खू वस्सं उपगता पच्छिमिकायपि पञ्च, पुरिमेहि ञत्तिं ठपेत्वा पवारिते पच्छिमेहि तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो, न एकस्मिं उपोसथग्गे द्वे ञत्तियो ठपेतब्बा. सचे पच्छिमिकाय उपगता चत्तारो तयो द्वे एको वा होति, एसेव नयो. अथ पुरिमिकाय चत्तारो, पच्छिमिकायपि चत्तारो तयो द्वे एको वा, एसेव नयो. अथ पुरिमिकाय तयो, पच्छिमिकाय तयो द्वे एको वा, एसेव नयो. इदञ्हेत्थ लक्खणं – सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति समसमा च, सङ्घपवारणाय च गणं पूरेन्ति, सङ्घपवारणावसेन ञत्ति ठपेतब्बा. सचे पन पच्छिमिकाय एको होति, तेन सद्धिं ते चत्तारो होन्ति, चतुन्नं सङ्घञत्तिं ठपेत्वा पवारेतुं न वट्टति. गणञत्तिया पन सो गणपूरको होति, तस्मा गणवसेन ञत्तिं ठपेत्वा पुरिमेहि पवारेतब्बं. इतरेन तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमिकाय द्वे, पच्छिमिकाय द्वे वा एको वा, एत्थापि एसेव नयो. सचे पुरिमिकायपि एको, पच्छिमिकायपि एको, एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमेहि वस्सूपगतेहि पच्छा वस्सूपगता एकेनपि अधिकतरा होन्ति, पठमं पातिमोक्खं उद्दिसित्वा पच्छा थोकतरेहि तेसं सन्तिके पवारेतब्बं. कत्तिकचातुमासिनिपवारणाय पन सचे पठमवस्सूपगतेहि महापवारणाय पवारितेहि पच्छा उपगता अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पवारेतब्बं, तेहि पवारिते पच्छा इतरेहि पारिसुद्धिउपोसथो कातब्बो. अथ महापवारणाय पवारिता बहू होन्ति, पच्छा वस्सूपगता थोका वा एको वा, पातिमोक्खे उद्दिट्ठे पच्छा तेसं सन्तिके तेन पवारेतब्बन्ति.

ठपेत्वा पन पवारणादिवसं अञ्ञस्मिं कालेति अञ्ञस्मिं उपोसथदिवसे. उद्दिट्ठमत्ते पातिमोक्खेति ‘‘परियोसितमत्ते उद्दिस्समाने’’ति अपरियोसिते आगते सति अवसेसस्स पातिमोक्खस्स सोतब्बत्ता पारिसुद्धिउपोसथं कातुं न वट्टति. अवुट्ठितायातिआदीनिपि पातिमोक्खस्स निट्ठितकालमेव परिसाय विसेसेत्वा वदति. समसमा वाति पुरिमेहि समपरिमाणा. थोकतरा वाति पुरिमेहि थोकतरपरिमाणा. एतेन बहुतरेसु आगतेसु पुन पातिमोक्खं उद्दिसितब्बं, न पारिसुद्धिउपोसथो कातब्बोति दस्सेति.

एकंसं उत्तरासङ्गं करित्वाति एकस्मिं अंसे साधुकं उत्तरासङ्गं करित्वाति अत्थो. सुत्तनिपातट्ठकथायं (सु. नि. अट्ठ. २.३४५) पन ‘‘एकंसं चीवरं कत्वाति एत्थ पन पुन सण्ठापनेन एवं वुत्तं. एकंसन्ति च वामंसं पारुपित्वा ठितस्सेतं अधिवचनं. यतो यथा वामंसं पारुपित्वा ठितं होति, तथा चीवरं कत्वाति एवमस्स अत्थो वेदितब्बो’’ति वुत्तं. अञ्जलिं पग्गहेत्वाति दसनखसमोधानसमुज्जलं अञ्जलिं उक्खिपित्वा. सचे पन तत्थ पारिवासिकोपि अत्थि, सङ्घनवकट्ठाने निसीदित्वा तत्थेव निसिन्नेन अत्तनो पाळिया पारिसुद्धिउपोसथो कातब्बो. पातिमोक्खे पन उद्दिसियमाने पाळिया अनिसीदित्वा पाळिं विहाय हत्थपासं अमुञ्चन्तेन निसीदितब्बं. पवारणायपि एसेव नयो.

सब्बं पुब्बकरणीयन्ति सम्मज्जनादिनवविधं पुब्बकिच्चं. इमिना बहूनं वसनट्ठानेयेव उपोसथदिवसे पुब्बकिच्चं कातब्बं न होति, अथ खो एकस्स वसनट्ठानेपि कातब्बंयेवाति दस्सेति. यथा च सब्बो सङ्घो सभागापत्तिं आपज्जित्वा ‘‘सुणातु मे, भन्ते सङ्घो…पे… पटिकरिस्सती’’ति (महाव. १७१) ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवमेत्थापि तीहि ‘‘सुणन्तु मे, आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सन्ति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सन्ती’’ति गणञत्तिं ठपेत्वा, द्वीहिपि ‘‘अञ्ञं सुद्धं पस्सित्वा पटिकरिस्सामा’’ति वत्वा उपोसथं कातुं वट्टति. एकेनपि ‘‘परिसुद्धं लभित्वा पटिकरिस्सामी’’ति आभोगं कत्वा कातुं वट्टति.

तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो. नानासंवासकेहीति लद्धिनानासंवासकेहि. अनावासो नाम नवकम्मसालादिको यो कोचि पदेसो. अञ्ञत्र सङ्घेनाति सङ्घप्पहोनकेहि भिक्खूहि विना. अञ्ञत्र अन्तरायाति पुब्बे वुत्तं दसविधमन्तरायं विना. सब्बन्तिमेन पन परिच्छेदेन अत्तचतुत्थे वा अन्तराये वा सति गन्तुं वट्टति. यथा च आवासादयो न गन्तब्बा, एवं सचे विहारे उपोसथं करोन्ति, उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बा. सचे पनेत्थ कोचि भिक्खु होति, तस्स सन्तिकं गन्तुं वट्टति, विस्सट्ठउपोसथापि आवासा गन्तुं वट्टति. एवं गतो अधिट्ठातुम्पि लभति. आरञ्ञकेनपि भिक्खुना उपोसथदिवसे गामे पिण्डाय चरित्वा अत्तनो विहारमेव आगन्तब्बं. सचे अञ्ञं विहारं ओक्कमति, तत्थ उपोसथं कत्वाव आगन्तब्बं, अकत्वा आगन्तुं न वट्टति, यं जञ्ञा ‘‘अज्जेव तत्थ गन्तुं सक्कोमी’’ति एवरूपो पन आवासो गन्तब्बो. तत्थ भिक्खूहि सद्धिं उपोसथं करोन्तेनपि हि इमिना नेव उपोसथन्तरायो कतो भविस्सतीति.

१७०. बहि उपोसथं कत्वा आगतेनाति नदिया वा सीमाय वा यत्थ कत्थचि उपोसथं कत्वा आगतेन छन्दो दातब्बो, ‘‘कतो मया उपोसथो’’ति अच्छितुं न लभतीति अधिप्पायो. किच्चपसुतो वाति गिलानुपट्ठानादिकिच्चपसुतो वा. सङ्घो नप्पहोतीति द्विन्नं द्विन्नं अन्तरा हत्थपासं अविजहित्वा पटिपाटिया ठातुं नप्पहोति.

‘‘अधम्मेन वग्ग’’न्ति एत्थ एकसीमाय चतूसु भिक्खूसु विज्जमानेसु पातिमोक्खुद्देसोव अनुञ्ञातो, तीसु द्वीसु च पारिसुद्धिउपोसथोव, इध पन तथा अकतत्ता ‘‘अधम्मेना’’ति वुत्तं. यस्मा पन छन्दपारिसुद्धि सङ्घे एव आगच्छति, न गणे न पुग्गले, तस्मा ‘‘वग्ग’’न्ति वुत्तं. सचे पन द्वे सङ्घा एकसीमायं अञ्ञमञ्ञं छन्दं आहरित्वा एकस्मिं खणे विसुं सङ्घकम्मं करोन्ति, एत्थ कथन्ति? केचि पन ‘‘तं वट्टती’’ति वदन्ति, तं न गहेतब्बं वग्गकम्मत्ता. वग्गकम्मं करोन्तानञ्हि छन्दपारिसुद्धि अञ्ञत्थ न गच्छति तथा वचनाभावा, विसुं विसुं कम्मकरणत्थमेव सीमाय अनुञ्ञातत्ता चाति गहेतब्बं. विहारसीमाय पन सङ्घे विज्जमानेपि केनचि पच्चयेन खण्डसीमाय तीसु, द्वीसु वा पारिसुद्धिउपोसथं करोन्तेसु कम्मं धम्मेन समग्गमेव भिन्नसीमट्ठत्ताति दट्ठब्बं.

‘‘अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीय’’न्ति (महाव. १६५) वुत्तत्ता भगवतो आणं करोन्तेन ‘‘छन्दं दम्मी’’ति वुत्तं. ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे तत्थेव पक्कमति, अञ्ञस्स दातब्बो छन्दो’’तिआदिवचनतो (महाव. १६५) पुन अत्तनो छन्ददानपरिस्समविनोदनत्थं ‘‘छन्दं मे हरा’’ति वुत्तं. ‘‘छन्दहारको चे, भिक्खवे, दिन्ने छन्दे सङ्घप्पत्तो सञ्चिच्च नारोचेति, आहटो होति छन्दो, छन्दहारकस्स आपत्ति दुक्कटस्सा’’ति वुत्तत्ता दुक्कटतो तं मोचेतुं ‘‘छन्दं मे आरोचेही’’ति वुत्तं. कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बोति मनसाव अचिन्तेत्वा कायप्पयोगं करोन्तेन येन केनचि अङ्गपच्चङ्गेन वा, वाचं पन निच्छारेतुं सक्कोन्तेन तथेव वाचाय वा, उभयथापि सक्कोन्तेन कायवाचाहि वा विञ्ञापेतब्बो, जानापेतब्बोति अत्थो. ‘‘अयमत्थो’’तिवचनतो पन याय कायचिपि भासाय विञ्ञापेतुं वट्टति.

पारिसुद्धिदानेपि छन्ददाने वुत्तसदिसोव विनिच्छयो, तं पन देन्तेन पठमं सन्ती आपत्ति देसेतब्बा. न हि सापत्तिको समानो ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति वत्तुमरहति. ‘‘सन्ति सङ्घस्स करणीयानी’’ति वत्तब्बे वचनविपल्लासेन ‘‘सन्ति सङ्घस्स करणीय’’न्ति वुत्तं. तेसञ्च अत्तनो च छन्दपारिसुद्धिं देतीति एत्थ छन्दो च पारिसुद्धि च छन्दपारिसुद्धि च छन्दपारिसुद्धि, तं देतीति सरूपेकसेसेन अत्थो दट्ठब्बो. इतराति अञ्ञेसं छन्दपारिसुद्धि. बिळालसङ्खलिका छन्दपारिसुद्धीति एत्थ बिळालसङ्खलिका नाम बिळालबन्धनं. तत्थ हि सङ्खलिकाय पठमवलयं दुतियवलयंयेव पापुणाति, न ततियं, एवमयम्पि छन्दपारिसुद्धि दायकेन यस्स दिन्ना, ततो अञ्ञत्थ न गच्छति, तस्मा सा बिळालसङ्खलिकसदिसत्ता ‘‘बिळालसङ्खलिका’’ति वुत्ता. बिळालसङ्खलिकाग्गहणञ्चेत्थ यासं कासञ्चि सङ्खलिकानं उपलक्खणमत्तन्ति दट्ठब्बं.

१७३. पवारणादानेपि एसेव नयो. अयं पन विसेसो – तत्थ ‘‘छन्दं मे आरोचेही’’ति, इध पन ‘‘ममत्थाय पवारेही’’ति. तत्थ छन्दहारके सङ्घस्स हत्थं उपगतमत्तेयेव आगता होति. इध पन एवं दिन्नाय पवारणाय पवारणाहारकेन सङ्घं उपसङ्कमित्वा एवं पवारेतब्बं ‘‘तिस्सो, भन्ते, भिक्खु…पे… पटिकरिस्सामी’’ति. विमतिविनोदनियं ‘‘एवमेतं धारयामि, सुता खो पनायस्मन्तेहीति एत्थ ‘एवमेतं धारयामी’ति वत्वा उद्दिट्ठं खो आयस्मन्तो निदानं, सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा’’तिआदिना वत्तब्बं. मातिकाट्ठकथायञ्हि एवमेव वुत्तं. सुतेनाति सुतपदेन.

१७४. निदानुद्देसे अनिट्ठिते पातिमोक्खं निद्दिट्ठं नाम न होतीति आह ‘‘दुतियादीसु उद्देसेसू’’तिआदि.

१७५. तीहिपि विधीहीति ओसारणकथनसरभञ्ञेहि. एत्थ च अत्थं भणितुकामताय वा भणापेतुकामताय वा सुत्तस्स ओतारणं ओसारणं नाम. तस्सेव अत्थप्पकासना कथनं नाम. केवलं पाठस्सेव सरेन भणनं सरभञ्ञं नाम. सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा. ओसारेत्वा पन कथेन्तेनाति सयमेव पाठं वत्वा पच्छा अत्थं कथेन्तेन. नवविधन्ति सङ्घगणपुग्गलेसु तयो, सुत्तुद्देसपारिसुद्धिअधिट्ठानवसेन तयो, चातुद्दसीपन्नरसीसामग्गिवसेन तयोति नवविधं. चतुब्बिधन्ति अधम्मेनवग्गादि चतुब्बिधं. दुविधन्ति भिक्खुभिक्खुनीनं पातिमोक्खवसेन दुविधं पातिमोक्खं. नवविधन्ति भिक्खूनं पञ्च, भिक्खुनीनं चत्तारोति नवविधं पातिमोक्खुद्देसं. कतिमीति कतिसद्दापेक्खं इत्थिलिङ्गं दट्ठब्बं.

उतुवस्सेयेवाति हेमन्तगिम्हेसुयेव. विञ्ञापेतीति एत्थ मनसा चिन्तेत्वा कायविकारकरणमेव विञ्ञापनन्ति दट्ठब्बं. पाळियं अञ्ञस्स दातब्बा पारिसुद्धीति पारिसुद्धिदायकेन पुन अञ्ञस्स भिक्खुनो सन्तिके दातब्बा. ‘‘भूतं एव सामणेरभावं आरोचेती’’ति वुत्तत्ता ऊनवीसतिवस्सकाले उपसम्पन्नस्स, अन्तिमवत्थुअज्झापन्नसिक्खापच्चक्खातकादीनं वा याव भिक्खुपटिञ्ञा वट्टति, ताव तेहि आहटापि छन्दपारिसुद्धि आगच्छति. यदा पन ते अत्तनो सामणेरादिभावं पटिजानन्ति, ततो पट्ठाय नागच्छतीति दस्सितन्ति दट्ठब्बं. पाळियम्पि (महाव. १६४) हि ‘‘दिन्नाय पारिसुद्धिया सङ्घप्पत्तो विब्भमति…पे… पण्डको पटिजानाति, तिरच्छानगतो पटिजानाति, उभतोब्यञ्जनको पटिजानाति, आहटा होति पारिसुद्धी’’ति वुत्तत्ता पण्डकादीनं भिक्खुपटिञ्ञाय वत्तमानकालेसु पन छन्दपारिसुद्धियाव आगमनं सिद्धमेव. तेनाह ‘‘एस नयो सब्बत्था’’ति. उम्मत्तकखित्तचित्तवेदनाट्टानं पन पकतत्ता अन्तरामग्गे उम्मत्तकादिभावे पटिञ्ञातेपि तेसं सङ्घप्पत्तमत्तेनेव छन्दादि आगच्छतीति दस्सेति.

भिक्खूनं हत्थपासन्ति इमिना गणपुग्गलेसु छन्दपारिसुद्धिया अनागमनं दस्सेति. ‘‘सङ्घप्पत्तो’’ति हि पाळियं (महाव. १६५) वुत्तं. सङ्घसन्निपाततो पठमं कातब्बं पुब्बकरणं सङ्घसन्निपाते कातब्बं पुब्बकिच्चन्ति दट्ठब्बं. पाळियं ‘‘नो चे अधिट्ठहेय्य, आपत्ति दुक्कटस्सा’’ति एत्थ असञ्चिच्च अस्सतिया अनापत्ति. यथा चेत्थ, एवं उपरिपि, यत्थ पन अचित्तकापत्ति अत्थि, तत्थ वक्खाम. पञ्ञत्तं होतीति इमिना न सापत्तिकेन उपोसथो कातब्बोति विसुं पटिक्खेपाभावेपि यथावुत्तसुत्तसामत्थियतो पञ्ञत्तमेवाति दस्सेति. इमिना एव नयेन ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’तिआदिसुत्तनयतोव (अ. नि. ८.२०; उदा. ४५; चूळव. ३८६) अलज्जीहि सद्धिं उपोसथकरणम्पि पटिक्खित्तमेव अलज्जीनिग्गहत्थत्ता सब्बसिक्खापदानन्ति दट्ठब्बं. पारिसुद्धिदानपञ्ञापनेनाति इमिना सापत्तिकेन पारिसुद्धिपि न दातब्बाति दीपितं होति.

१७६. उभोपि दुक्कटन्ति एत्थ सभागापत्तिभावं अजानित्वा केवलं आपत्तिनामेनेव देसेन्तस्स पटिग्गण्हन्तस्स च अचित्तकमेव दुक्कटं होतीति वदन्ति. यथा सङ्घो सभागापत्तिं आपन्नोति ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवं तयोपि ‘‘सुणन्तु मे, आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना’’तिआदिना वुत्तनयानुसारेनेव गणञत्तिं ठपेत्वा द्वीहि अञ्ञमञ्ञं आरोचेत्वा उपोसथं कातुं वट्टति. एकेन पन सापत्तिकेन दूरं गन्त्वापि पटिकातुमेव वट्टति, असम्पापुणन्तेन ‘‘भिक्खू लभित्वा पटिकरिस्सामी’’ति उपोसथो कातब्बो, पटिकरित्वा च पुन उपोसथो कातब्बो. केनचि करणीयेन गन्त्वाति सीमापरिच्छेदतो बहिभूतं गामं वा अरञ्ञं वा गन्त्वाति अत्थो. एतेनेव उपोसथञत्तिया ठपनकाले समग्गा एव ते ञत्तिं ठपेसुन्ति सिद्धं. तेनेव पाळियं (महाव. १७२) ‘‘उद्दिट्ठं सुउद्दिट्ठ’’न्ति सब्बपन्नरसकेसुपि वुत्तं.

सचे पन वुड्ढतरो होतीति पवारणदायको भिक्खु वुड्ढतरो होति. एवञ्हि तेन तस्सत्थाय पवारितं होतीति एत्थ एवं तेन अप्पवारितेपि तस्स सङ्घप्पत्तमत्तेन सङ्घस्स पवारणाकम्मं समग्गकम्ममेव होतीति दट्ठब्बं. तेन च भिक्खुनाति पवारणदायकेन भिक्खुना. बहूपि समानवस्सिका एकतो पवारेतुं लभन्तीति एकस्मिं संवच्छरे लद्धुपसम्पदताय समानुपसम्पदवस्सा सब्बे एकतो पवारेतुं लभन्तीति अत्थो.

एत्थ पन पण्डितेहि चिन्तेतब्बं विचारेतब्बं कारणं अत्थि, किं पन तन्ति? इदानि पातिमोक्खुद्देसकाले –

‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;

उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चति.

‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;

उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चति.

‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता;

सभागापत्तियो च न विज्जन्ति;

वज्जनीया च पुग्गला तस्मिं न होन्ति;

पत्तकल्लन्ति वुच्चती’’ति. (महाव. अट्ठ. १६८) –

इमा गाथायो धम्मज्झेसकेन पाठंयेव भणापेत्वा पातिमोक्खुद्देसको अत्थं कथेति. ततो पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा ‘‘देसितापत्तिकस्स समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोमा’’ति इमं वाक्यं पाठमेव अज्झेसकेन भणापेत्वा अत्थं अवत्वाव ‘‘साधू’’ति वत्वा पातिमोक्खं उद्दिसति. पवारणायपि एसेव नयो. ‘‘पवारणाय एतानी’’ति च ‘‘पवारणं कातु’’न्ति च इमानि पदानियेव विसिट्ठानि.

किं इमानि धम्मज्झेसकस्स वचनानि, उदाहु पातिमोक्खुद्देसकस्साति? किञ्चेत्थ – यदि धम्मज्झेसकस्स वचनानि, एवं सति गाथात्तयं वत्वा तासं अत्थम्पि सो एव कथेत्वा एतानि पुब्बकरणानि च एतानि पुब्बकिच्चानि च सङ्घेन कतानि, इदञ्च सङ्घस्स पत्तकल्लं समानीतं, तस्मा ‘‘उद्दिसतु, भन्ते, पातिमोक्ख’’न्ति तेनेव वत्तब्बं सिया. अथ पातिमोक्खुद्देसकस्स वचनानि, एवञ्च सति ‘‘सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति धम्मज्झेसकेन यावततियं अज्झोसापेत्वा ‘‘सम्मज्जनी…पे… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तानि एतानि पुब्बकरणानि कतानी’’ति पुच्छित्वा धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते ‘‘छन्दपारिसुद्धि …पे… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तानि एतानि पुब्बकिच्चानि कतानी’’ति पुच्छित्वा ‘‘आम, भन्ते’’ति वुत्ते ‘‘उपोसथो…पे… वुच्चती’’ति गाथं वत्वा इति ‘‘अट्ठकथाचरियेहि वुत्तं इदं पत्तकल्लं समानीत’’न्ति पुच्छित्वा ‘‘आम भन्ते’’ति वुत्ते ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा पत्तकल्ले समानीते समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं मयं करोमा’’ति पातिमोक्खुद्देसकेन वत्तब्बं सिया, एवं सति अज्झेसकअज्झेसितब्बानं वचनं असङ्करतो जानितब्बं भवेय्याति.

एत्थ च गाथात्तयस्स अट्ठकथाचरियेहि वुत्तभावो अट्ठकथायमेव आगतो. पच्छिमवाक्यं पन नेव पाळियं, न अट्ठकथायं, न टीकादीसु दिस्सति. खुद्दसिक्खापकरणेपि –

‘‘पुब्बकिच्चे च करणे;

पत्तकल्ले समानिते;

सुत्तं उद्दिसति सङ्घो;

पञ्चधा सो विभावितो’’ति च.

‘‘पुब्बकिच्चे च करणे;

पत्तकल्ले समानिते;

ञत्तिं वत्वान सङ्घेन;

कत्तब्बेवं पवारणा’’ति च. –

वुत्तं, न वुत्तं तथा. मूलसिक्खापकरणेयेव तथा वुत्तं, तस्मा आचरियानं अत्तनोमति भवेय्य.

तत्थ ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा’’ति इमिना पुरिमगाथाद्वयस्स अत्थमेव कथेत्वा ततियगाथाय अत्थो न कथितो. ‘‘देसितापत्तिकस्सा’’ति इमिना च आपत्तिया देसितभावोयेव कथितो, न सब्बं पत्तकल्लं. आपत्तिया देसितभावे च सभागापत्तिया देसितभावोयेव पत्तकल्लस्मिं अन्तोगधो, न इतरो. वुत्तञ्हि कङ्खावितरणियं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘एतासु हि सभागापत्तीसु अविज्जमानासु, विसभागापत्तीसु विज्जमानासुपि पत्तकल्लं होतियेवा’’ति. ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा देसितापत्तिकस्स समग्गस्स भिक्खुसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोमा’’ति एत्तकेयेव वुत्ते अवसेसानि तीणि पत्तकल्लङ्गानि. सेय्यथिदं – उपोसथो, यावतिका च भिक्खू कम्मप्पत्ता, वज्जनीया च पुग्गला तस्मिं न होन्तीति (महाव. अट्ठ. १६८). तेसु असन्तेसुपि उपोसथो कातब्बोति आपज्जति, न पन कातब्बो. तेन वुत्तं ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १८३) च, ‘‘अनुजानामि, भिक्खवे, चतुन्नं पातिमोक्खं उद्दिसितु’’न्ति (महाव. १६८) च, ‘‘न, भिक्खवे, सगहट्ठाय परिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदि (महाव. १५४) च, तस्मा उपोसथदिवसेसु सङ्घे सन्निपतिते सचे पुब्बेव सम्मतो धम्मज्झेसको अत्थि, इच्चेतं कुसलं. नो चे, एकं ब्यत्तं पटिबलं भिक्खुं सङ्घेन सम्मन्नापेत्वा तेन धम्मज्झेसकेन पातिमोक्खुद्देसकं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु थेरो पातिमोक्खं. दुतियम्पि, भन्ते, सङ्घो…पे… ततियम्पि, भन्ते, सङ्घो…पे… उद्दिसतु थेरो पातिमोक्खन्ति तिक्खत्तुं याचापेत्वा ततो पातिमोक्खुद्देसकेन –

‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;

उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चतीति. (महाव. अट्ठ. १६८; कङ्खा. अट्ठ. निदानवण्णना) –

अट्ठकथाचरियेहि वुत्तानि चत्तारि पुब्बकरणानि, किं तानि कतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसकेन –

‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणना च ओवादो;

उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चतीति. (महाव. अट्ठ. १६८; कङ्खा. अट्ठ. निदानवण्णना) –

अट्ठकथाचरियेहि वुत्तानि पञ्च पुब्बकिच्चानि, किं तानि कतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसकेन –

‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता;

सभागापत्तियो च न विज्जन्ति;

वज्जनीया च पुग्गला तस्मिं न होन्ति;

पत्तकल्लन्ति वुच्चतीति. (महाव. अट्ठ. १६८; कङ्खा अट्ठ. निदानवण्णना) –

अट्ठकथाचरियेहि वुत्तानि चत्तारि पत्तकल्लङ्गानि, किं तानि समानीतानी’’ति पुच्छिते धम्मज्झेसकेन ‘‘आम, भन्ते’’ति वुत्ते पुन पातिमोक्खुद्देसको ‘‘पुब्बकरणपुब्बकिच्चानि सम्मा निट्ठापेत्वा पत्तकल्लङ्गे समानीते सङ्घस्स अनुमतिया पातिमोक्खं उद्दिसिस्सामा’’ति वत्वा ‘‘साधु साधू’’ति भिक्खुसङ्घेन सम्पटिच्छिते ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना पातिमोक्खुद्देसको पातिमोक्खं उद्दिसतीति अयमम्हाकं खन्ति.

एत्थ च ‘‘धम्मज्झेसकेन…पे… एवमस्स वचनीयो’’ति वुत्तं, सो धम्मज्झेसकेन वचनीयभावो कथं वेदितब्बोति? ‘‘न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १५४) वचनतोति. ‘‘सङ्घेन सम्मन्नापेत्वा’’ति वुत्तं, तं कथन्ति? ‘‘अज्झेसना चेत्थ सङ्घेन सम्मतधम्मज्झेसकायत्ता वा सङ्घत्थेरायत्ता वा’’ति अट्ठकथायं वुत्तत्ता. ‘‘सङ्घो, भन्ते, थेरं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति अयं अज्झेसनाकारो कुतो लब्भतीति? पाळितो. पाळियञ्हि (महाव. १५५) ‘‘ते थेरं अज्झेसन्ति, उद्दिसतु, भन्ते, थेरो पातिमोक्ख’’न्ति आगतो.

सचे पन धम्मज्झेसको वुड्ढतरो, पातिमोक्खुद्देसको नवको, ‘‘सङ्घो, आवुसो, आयस्मन्तं पातिमोक्खुद्देसं अज्झेसति, उद्दिसतु आयस्मा पातिमोक्ख’’न्ति वत्तब्बं. तं कुतो लब्भति? पाळितोयेव. पाळियञ्हि (महाव. १५५) ‘‘एतेनेव उपायेन याव सङ्घनवकं अज्झेसन्ति उद्दिसतु आयस्मा पातिमोक्ख’’न्ति आगतो. ततो ‘‘पातिमोक्खुद्देसकेन सम्मज्जनी…पे… पुच्छिते धम्मज्झेसकेन ‘आम, भन्ते’ति वुत्ते’’ति इदं कुतो लब्भतीति? पाळितो अट्ठकथातो च. निदानपाळियम्पि हि ‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति आगतं, अट्ठकथायम्पि (कङ्खा. अट्ठ. निदानवण्णना) ‘‘किं सङ्घस्स पुब्बकिच्चन्ति सङ्घो उपोसथं करेय्याति…पे… एवं द्वीहि नामेहि नवविधं पुब्बकिच्चं दस्सितं, किं तं कतन्ति पुच्छती’’ति आगतन्ति.

ननु चेतं अन्तोनिदानेयेव आगतं, अथ कस्मा पातिमोक्खुद्देसकेन पुब्बभागे वत्तब्बन्ति? सच्चं, तथापि तदनुलोमतो जानितब्बतो वत्तब्बं. अट्ठकथायञ्हि इमा गाथायो सम्मज्जनादीनं पुब्बकरणादिभावञापकभावेनेव वुत्ता, न पातिमोक्खारम्भकाले भणितब्बभावेन. अथ च पन इदानि भणन्ति, एवं सन्ते किमत्थं भणन्तीति चिन्तायं अन्तोनिदाने ‘‘किं सङ्घस्स पुब्बकिच्च’’न्ति वुत्तपुच्छानुलोमेन पुब्बकरणादीनं निट्ठभावपुच्छनत्थं भणन्तीति जानितब्बं. वुत्तञ्हि ‘‘एवं वुत्तं चतुब्बिधं पुब्बकरणं कत्वाव उपोसथो कातब्बो’’ति (वि. सङ्ग. अट्ठ. १७७), तस्मा पाळिअट्ठकथानुलोमतो इमिना अनुक्कमेन कते सति धम्मज्झेसको पञ्ञायति, तस्स अज्झेसनाकारो पञ्ञायति, पातिमोक्खुद्देसको पञ्ञायति, तस्स पुब्बकरणादीनं निट्ठभावपुच्छनं पञ्ञायति, धम्मज्झेसकस्स विस्सज्जनं पञ्ञायति, तानि निट्ठापेत्वा पातिमोक्खुद्देसकस्स पातिमोक्खं उद्दिसितुं पटिञ्ञा पञ्ञायति, एवं इमेसं गाथावाक्यानं वचने पयोजनं पञ्ञायतीति कत्वा पण्डितेहि विनयञ्ञूहि चिरपटिच्छन्नो अयं कथामग्गो पटिपज्जितब्बोति. पवारणायपि एसेव नयो.

पाळियट्ठकथादीनञ्हि, अनुरूपं इमं नयं;

पुनप्पुनं चिन्तयन्तु, पण्डिता विनयञ्ञुनो.

पुनप्पुनं चिन्तयित्वा, युत्तं चे धारयन्तु तं;

नो चे युत्तं छड्डयन्तु, सम्मासम्बुद्धसावकाति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

उपोसथपवारणाविनिच्छयकथालङ्कारो नाम

पञ्चवीसतिमो परिच्छेदो.

२६. वस्सूपनायिकविनिच्छयकथा

१७९. एवं उपोसथपवारणाविनिच्छयं कथेत्वा इदानि वस्सूपनायिकविनिच्छयं कथेतुं ‘‘वस्सूपनायिकाति एत्थ’’त्यादिमाह. तत्थ वसनं वस्सं. किं तं? वसनकिरिया भावत्थे ण्य-पच्चयवसेन. उपनयनं उपनयो. को सो? उपगमनकिरिया, वस्सस्स उपनयो वस्सूपनयो, सो एतिस्सा पञ्ञत्तिया अत्थि, तस्मिं वा विज्जतीति वस्सूपनायिका. का सा? वस्सूपनायिकपञ्ञत्ति. अथ वा उपनयति एतायाति उपनायिका मज्झे दीघवसेन. वस्सस्स उपनायिका वस्सूपनायिका, सा एव पुरे भवा पुरिमा भवत्थे इम-पच्चयवसेन, सा एव पुरिमिका सकत्थे क-पच्चयवसेन, तस्मिं परे इत्थिलिङ्गे अ-कारस्स इ-कारादेसो. पच्छा भवा पच्छिमा, साव पच्छिमिका.

अस्सतिया पन वस्सं न उपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति वचीभेदं कत्वा न उपेति. ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बं, यो उपगच्छेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. २०४) वचीभेदं कत्वा वस्सूपगमनं सन्धाय पटिक्खेपो, न आलयकरणवसेन उपगमनं सन्धायाति वदन्ति. पाळियं पन अविसेसेन वुत्तत्ता अट्ठकथायञ्च दुतियपाराजिकसंवण्णनायं (पारा. अट्ठ. १.८४) ‘‘वस्सं उपगच्छन्तेन हि नालकपटिपदं पटिपन्नेनपि पञ्चन्नं छदनानं अञ्ञतरेन छन्नेयेव सद्वारबन्धे सेनासने उपगन्तब्बं, तस्मा वस्सकाले सचे सेनासनं लभति, इच्चेतं कुसलं. नो चे लभति, हत्थकम्मं परियेसित्वापि कातब्बं. हत्थकम्मं अलभन्तेन सामम्पि कातब्बं, न त्वेव असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) दळ्हं कत्वा वुत्तत्ता असेनासनिकस्स नावादिं विना अञ्ञत्थ आलयमत्तेन उपगन्तुं न वट्टतीति अम्हाकं खन्ति. नावासत्थवजेसुयेव हि ‘‘अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तु’’न्तिआदिना (महाव. २०३) सति, असति वा सेनासने वस्सूपगमनस्स विसुं अनुञ्ञातत्ता ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति (महाव. २०४) अयं पटिक्खेपो. तत्थ न लभतीति असति सेनासने आलयवसेनपि नावादीसु उपगमनं वुत्तं. चतूसु हि सेनासनेसु विहारसेनासनं इधाधिप्पेतं, न इतरत्तयं.

टङ्कितमञ्चादिभेदा कुटीति एत्थ टङ्कितमञ्चो नाम दीघे मञ्चपादे मज्झे विज्झित्वा अटनियो पवेसेत्वा कतो मञ्चो, तस्स इदं उपरि, इदं हेट्ठाति नत्थि. परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं सुसाने देवट्ठाने च ठपेन्ति, चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतं गेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति.

‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्तब्बन्ति सत्थस्स अविहारत्ता ‘‘इमस्मिं विहारे’’ति अवत्वा ‘‘इध वस्सं उपेमी’’ति एत्तकमेव वत्तब्बं. सत्थे पन वस्सं उपगन्तुं न वट्टतीति कुटिकादीनं अभावेन ‘‘इध वस्सं उपेमी’’ति वचीभेदं कत्वा उपगन्तुं न वट्टति, आलयकरणमत्तेनेव वट्टतीति अधिप्पायो. विप्पकिरतीति विसुं विसुं गच्छति. तीसु ठानेसु नत्थि वस्सच्छेदे आपत्तीति तेहि सद्धिं गच्छन्तस्सेव नत्थि आपत्ति, तेहि वियुज्जित्वा गमने पन आपत्तियेव, पवारेतुञ्च न लभति.

पविसनद्वारं योजेत्वाति सकवाटबद्धमेव योजेत्वा. पुरिमिकाय…पे… न पक्कमितब्बाति इमिना आसाळ्हीपुण्णमाय अनन्तरे पाटिपददिवसे पुरिमवस्सं उपगन्त्वा वस्सानउतुनो चतूसु मासेसु सब्बपच्छिममासं ठपेत्वा पुरिमं तेमासं वसितब्बं. सावणपुण्णमिया अनन्तरे पाटिपददिवसे पच्छिमवस्सं उपगन्त्वा सब्बपठममासं ठपेत्वा पच्छिमं तेमासं वसितब्बं. एवं अवसित्वा पुरिमिकाय वस्सं उपगतेन भिक्खुना महापवारणाय अन्तो अरुणं अनुट्ठापेत्वा पच्छिमिकाय उपगतेन चातुमासिनिपवारणाय अन्तो अरुणं अनुट्ठापेत्वा अन्तरा चारिकं पक्कमेय्य, उपचारसीमातिक्कमेयेव तस्स भिक्खुनो दुक्कटापत्ति होतीति दस्सेति. इममत्थं पाळिया समत्थेतुं ‘‘न भिक्खवे…पे… वचनतो’’ति वुत्तं. यदि एवं वस्सं उपगन्त्वा सति करणीये पक्कमन्तस्स सब्बथापि आपत्तियेव सियाति चोदनं सन्धायाह ‘‘वस्सं उपगन्त्वा पना’’तिआदि. एवं सन्ते तदहेव सत्ताहकरणीयेन पक्कमन्तस्सेव अनापत्ति सिया, न द्वीहतीहं वसित्वा पक्कमन्तस्साति आह ‘‘को पन वादो’’तिआदि.

१८०. इदानि सत्ताहकरणीयलक्खणं वित्थारतो दस्सेतुं ‘‘अनुजानामि भिक्खवे’’तिआदिमाह. तत्थ ‘‘अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते, भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया उपासकस्स उपासिकाया’’ति (महाव. १८७) एकं, ‘‘अनुजानामि, भिक्खवे, सत्तन्नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते, भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया मातुया च पितुस्स चा’’ति (महाव. १९८) एकं, ‘‘सचे पन भिक्खुनो भाता वा अञ्ञो वा ञातको गिलानो होती’’ति एकं, ‘‘एकस्मिं विहारे भिक्खूहि सद्धिं वसन्तो भिक्खुभत्तिको’’ति एकं, ‘‘सचे भिक्खुस्स…पे… अनभिरति वा कुक्कुच्चं वा दिट्ठिगतं वा उप्पन्नं होती’’ति एकं, ‘‘कोचि भिक्खु गरुधम्मं अज्झापन्नो होति परिवासारहो’’ति एकं, ‘‘भिक्खुनियापि मानत्तारहाया’’ति एकं, ‘‘सामणेरो उपसम्पज्जितुकामो…पे… सिक्खमाना वा…पे… सामणेरी वा’’ति एकं, ‘‘भिक्खुस्स भिक्खुनिया वा सङ्घो कम्मं कत्तुकामो तज्जनीयं वा’’ति एकं, ‘‘सचेपि कतंयेव होति कम्म’’न्ति एकं, ‘‘अनुजानामि, भिक्खवे, सङ्घकरणीयेन गन्तु’’न्ति (महाव. १९९) एकन्ति एकादस ठानानि होन्ति. तत्थ पठमततियचतुत्थवसेन तीसु ठानेसु पहिते एव गन्तब्बं, नो अप्पहिते. सेसेसु अट्ठसु अप्पहितेपि गन्तब्बं, पगेव पहिते. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१९९) ‘‘गन्तब्बन्ति सङ्घकरणीयेन अप्पहितेपि गन्तब्ब’’न्ति. एत्थ च अनुपासकेहिपि सासनभावं ञातुकामेहि पहिते तेसं पसादवड्ढिसम्पत्तेहिपि सत्ताहकरणीयेन गन्तुं वट्टतीति गहेतब्बं. भिक्खुभत्तिकोति भिक्खुनिस्सितको. सो पन यस्मा भिक्खूहि सद्धिं वसति, तस्मा वुत्तं ‘‘भिक्खूहि सद्धिं वसन्तो’’ति.

१८१. अपिचेत्थाति अपिच एत्थाति छेदो, एत्थ एतस्मिं सत्ताहकरणीयविनिच्छये अपिच अपरो अयं ईदिसो पाळिमुत्तकनयो वस्सूपनायिकक्खन्धकपाळितो मुत्तो नयो वेदितब्बोति योजना. समन्तपासादिकायं (महाव. अट्ठ. १९९) पन ‘‘पाळिमुत्तकरत्तिच्छेदविनिच्छयो’’ति दिस्सति. तथा हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.१९९) ‘‘रत्तिच्छेदविनिच्छयोति सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनसङ्खातस्स रत्तिच्छेदस्स विनिच्छयो’’ति. सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१९९) ‘‘सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनं रत्तिच्छेदो’’ति. अनिमन्तितेन गन्तुं न वट्टतीति एत्थ अनिमन्तितत्ता सत्ताहकिच्चं अधिट्ठहित्वा गच्छन्तस्सपि वस्सच्छेदो चेव दुक्कटञ्च होतीति वेदितब्बं. यथावुत्तञ्हि रत्तिच्छेदकारणं विना तिरोविहारे वसित्वा आगमिस्सामीति गच्छतो वस्सच्छेदं वदन्ति. गन्तुं वट्टतीति अन्तोउपचारसीमायं ठितेनेव सत्ताहकरणीयनिमित्तं सल्लक्खेत्वा इमिना निमित्तेन गन्त्वा ‘‘सत्ताहब्भन्तरे आगच्छिस्सामी’’ति आभोगं कत्वा गन्तुं वट्टति. पुरिमक्खणे आभोगं कत्वा गमनक्खणे विसरित्वा गतेपि दोसो नत्थि, ‘‘सकरणीयो पक्कमती’’ति (महाव. २०७) वुत्तत्ता सब्बथा आभोगं अकत्वा गतस्स वस्सच्छेदोति वदन्ति. यो पन सत्ताहकरणीयनिमित्ताभावेपि ‘‘सत्ताहब्भन्तरे आगमिस्सामी’’ति आभोगं कत्वा गन्त्वा सत्ताहब्भन्तरे आगच्छति, तस्स आपत्तियेव, वस्सच्छेदो नत्थि सत्ताहस्स सन्निवत्तत्ताति वदन्ति, वीमंसित्वा गहेतब्बं.

भण्डकन्ति चीवरभण्डं. पहिणन्तीति चीवरधोवनादिकम्मेन पहिणन्ति. सम्पापुणितुं न सक्कोति, वट्टतीति एत्थ ‘‘अज्जेव आगमिस्सामी’’ति सामन्तविहारं गन्त्वा पुन आगच्छन्तस्स अन्तरामग्गे सचे अरुणुग्गमनं होति, वस्सच्छेदोपि न होति, रत्तिच्छेददुक्कटञ्च नत्थीति वदन्ति, तदहेव आगमने सउस्साहत्ता वस्सच्छेदो वा आपत्ति वा न होतीति अधिप्पायो. आचरियं पस्सिस्सामीति पन गन्तुं लभतीति ‘‘अगिलानम्पि आचरियं, उपज्झायं वा पस्सिस्सामी’’ति सत्ताहकरणीयेन गन्तुं लभति, निस्सयाचरियं धम्माचरियञ्च, पगेव उपसम्पदाचरियउपज्झाये. सचे नं आचरियो ‘‘अज्ज मा गच्छा’’ति वदति, वट्टतीति एवं सत्ताहकरणीयेन आगतानं अन्तोसत्ताहेयेव पुन आगच्छन्तं सचे आचरियो, उपज्झायो वा ‘‘अज्ज मा गच्छा’’ति वदति, वट्टति, सत्ताहातिक्कमेपि अनापत्तीति अधिप्पायो. वस्सच्छेदो पन होतियेवाति दट्ठब्बं सत्ताहस्स बहिद्धा वीतिनामितत्ता.

सचे दूरं गतो सत्ताहवारेन अरुणो उट्ठापेतब्बोति इमिना वस्सच्छेदकारणे सति सत्ताहकरणीयेन गन्तुम्पि वट्टतीति दीपेति. एत्थ छ दिवसानि बहिद्धा वीतिनामेत्वा सत्तमे दिवसे पुरारुणा एव अन्तोउपचारसीमायं पविसित्वा अरुणं उट्ठापेत्वा पुनदिवसे सत्ताहं अधिट्ठाय गन्तब्बन्ति अधिप्पायो. केचि पन ‘‘सत्तमे दिवसे आगन्त्वा अरुणं अनुट्ठापेत्वा तदहेव दिवसभागेपि गन्तुं वट्टती’’ति वदन्ति, तं न गहेतब्बं ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता. सत्तमे दिवसे तत्थ अरुणुट्ठापनमेव हि सन्धाय पाळियं (महाव. १९९) ‘‘सत्ताहं सन्निवत्तो कातब्बो’’ति वुत्तं. अरुणं अनुट्ठापेत्वा गच्छन्तो च अन्तो अप्पविसित्वा बहिद्धाव सत्ताहं वीतिनामेन्तो च समुच्छिन्नवस्सो एव भविस्सति अरुणस्स बहि एव उट्ठापितत्ता. इतरथा ‘‘अरुणो उट्ठापेतब्बो’’ति वचनं निरत्थकं सिया. ‘‘सत्ताहवारेन अन्तोविहारे पविसित्वा अरुणं अनुट्ठापेत्वा गन्तब्ब’’न्ति वत्तब्बतो अञ्ञेसु च ठानेसु अरुणुट्ठापनमेव वुच्चति. वक्खति हि चीवरक्खन्धके (महाव. अट्ठ. ३६४) ‘‘एकस्मिं विहारे वसन्तो इतरस्मिं सत्ताहवारेन अरुणमेव उट्ठापेती’’ति.

अथापि यं ते वदेय्युं ‘‘सत्तमे दिवसे यदा कदाचि पविट्ठेन तंदिवसनिस्सितो अतीतारुणो उट्ठापितो नाम होतीति इममत्थं सन्धाय अट्ठकथायं वुत्त’’न्ति, तं सद्दगतियापि न समेति. न हि उट्ठिते अरुणे पच्छा पविट्ठो तस्स पयोजको उट्ठापको भवितुमरहति. यदि भवेय्य, ‘‘वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वा तदहेव सत्ताहकरणीयेन पक्कमन्तस्सा’’पीति (महाव. अट्ठ. २०७) एत्थ ‘‘अरुणं अनुट्ठापेत्वा’’ति वचनं विरुज्झेय्य. तेनपि तंदिवसनिस्सितस्स अरुणस्स उट्ठापितत्ता आरञ्ञकस्सपि भिक्खुनो सायन्हसमये अङ्गयुत्तं अरञ्ञं गन्त्वा तदा एव निवत्तन्तस्स अरुणो उट्ठापितो धुतङ्गञ्च विसोधितं सिया, न चेतं युत्तं अरुणुग्गमनकाले एव अरुणुट्ठापनस्स वुत्तत्ता. वुत्तञ्हि ‘‘कालस्सेव पन निक्खमित्वा अङ्गयुत्ते ठाने अरुणं उट्ठापेतब्बं. सचे अरुणुट्ठानवेलायं तेसं आबाधो वड्ढति, तेसं एव किच्चं कातब्बं, न धुतङ्गविसुद्धिकेन भवितब्ब’’न्ति (विसुद्धि. १.३१). तथा पारिवासिकादीनम्पि अरुणं अनुट्ठापेत्वा वत्तं निक्खिपन्तानं रत्तिच्छेदो वुत्तो. ‘‘उग्गते अरुणे निक्खिपितब्ब’’न्ति (चूळव. अट्ठ. ९७) हि वुत्तं. सहसेय्यसिक्खापदेपि अनुपसम्पन्नेहि सह निवुत्थभावपरिमोचनत्थं ‘‘पुरारुणा निक्खमित्वा’’तिआदि (पाचि. ५४) वुत्तं. एवं चीवरविप्पवासादीसु च सब्बत्थ रत्तिपरियोसाने आगामिअरुणवसेनेव अरुणुट्ठानं दस्सितं, न अतीतारुणवसेन, तस्मा वुत्तनयेनेवेत्थ अरुणुट्ठापनं वेदितब्बं अञ्ञथा वस्सच्छेदत्ता.

यं पन वस्सं उपगतस्स तदहेव अरुणं अनुट्ठापेत्वा सकरणीयस्स पक्कमनवचनं, तं वस्सं उपगतकालतो पट्ठाय यदा कदाचि निमित्ते सति गमनस्स अनुञ्ञातत्ता युत्तं, न पन सत्ताहवारेन गतस्स अरुणं अनुट्ठापेत्वा तदहेवगमनं ‘‘अरुणो उट्ठापेतब्बो’’ति वुत्तत्ता. यथा वा ‘‘सत्ताहानागताय पवारणाय सकरणीयो पक्कमति, आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्या’’तिआदिना (महाव. २०७) पच्छिमसत्ताहे अनागमने अनुञ्ञातेपि अञ्ञसत्ताहेसु तं न वट्टति. एवं पठमसत्ताहे अरुणं अनुट्ठापेत्वा गमने अनुञ्ञातेपि ततो परेसु सत्ताहेसु आगतस्स अरुणं अनुट्ठापेत्वा गमनं न वट्टति एवाति निट्ठमेत्थ गन्तब्बं.

सचे पवारितकाले वस्सावासिकं देन्तीतिआदिना वस्सावासिकचीवरम्पि कथिनचीवरं विय वस्संवुत्थविहारपटिबद्धन्ति विञ्ञायति. ‘‘यदि सत्ताहवारेन अरुणं उट्ठापयिंसु, गहेतब्ब’’न्ति पन वुत्तत्ता सत्ताहकरणीयेन गन्त्वा सत्ताहब्भन्तरे आगता लभन्ति. कथिनानिसंसचीवरं पन सङ्घं अनापुच्छा ते न लभन्ति. वक्खति हि ‘‘सत्ताहकरणीयेन गतापि भाजनीयभण्डं लभन्तूति वा एवरूपं अधम्मिकवत्तं न कातब्ब’’न्ति (वि. सङ्ग. अट्ठ. १८२). इध आहटन्ति विहारतो बहि आगतट्ठाने आनीतं.

वाळेहि उब्बाळ्हा होन्ति, गण्हन्तिपि परिपातेन्तिपीति एत्थ गण्हन्तीति गहेत्वा खादन्ति. परिपातेन्तीति पलापेन्ति, अनुबन्धन्तीति अत्थो. इमेसु ‘‘गाळेहि उब्बाळ्हा होन्ती’’तिआदीसु सङ्घभेदपरियन्तेसु वत्थूसु केवलं अनापत्ति होति, पवारेतुं पन न लभतीति दट्ठब्बं. सचे पनातिआदीसु यस्मा नानासीमायं द्वीसु आवासेसु वस्सं उपगच्छन्तस्स ‘‘दुतिये वसिस्सामी’’ति उपचारतो निक्खन्तमत्ते पठमो सेनासनग्गाहो पटिप्पस्सम्भति, तस्मा पाळियं (महाव. २०७) ‘‘तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायती’’ति पठमं सेनासनग्गाहं सन्धाय वुत्तं. दुतियसेनासनग्गाहे पन पुरिमिका पञ्ञायतेव, तत्थेव तेमासं वसन्तो पुरिमवस्संवुत्थो एव होति. ततो वा पन दुतियदिवसादीसु ‘‘पठमसेनासने वसिस्सामी’’ति उपचारातिक्कमे पुरिमिकापि न पञ्ञायतीति दट्ठब्बं.

पटिस्सवस्स विसंवादनपच्चया होन्तम्पि दुक्कटं सतियेव पटिस्सवे होतीति आह ‘‘तस्स तस्स पटिस्सवस्स विसंवादे दुक्कट’’न्ति. तेनेवाह ‘‘तञ्च खो…पे… विसंवादनपच्चया’’ति. पाळियं (महाव. २०७) ‘‘सो सत्ताहानागताय पवारणाय सकरणीयो पक्कमती’’ति वुत्तत्ता पवारणादिवसेपि सत्ताहकरणीयं विना गन्तुं न वट्टतीति दट्ठब्बं. इमस्मिं ठाने ‘‘नवमितो पट्ठाय गन्तुं वट्टती’’ति अट्ठकथावचनं कच्चि उपोसथदिवसतो उपनिधाय नवमी इच्छितब्बा, उदाहु लोकियतिथिवसेनाति आसङ्कन्ति. तत्रेवं विनिच्छितब्बं – पुरिमभद्दपदमासकाळपक्खउपोसथदिवसं उपनिधाय इच्छितब्बा, न लोकियतिथिवसेन. भद्दपदमासस्स हि काळपक्खउपोसथदिवसं मरियादं कत्वा तदनन्तरपाटिपददिवसतो पट्ठाय गणियमाने सति यो दिवसो नवमो होति, ततो पट्ठायाति वुत्तं होति. तिथिपेक्खाय पन इत्थिलिङ्गवोहारो, ततो नवमितो पट्ठाय अनागतसत्ताहे पवारणा होति.

सत्ताहं अनागताय अस्साति सत्ताहानागता. का सा? पवारणा. अस्सयुजमासस्स सुक्कपक्खनवमियं सत्ताहकरणीयं अधिट्ठाय गच्छन्तो भिक्खु अन्तोवस्सस्स सत्ताहमत्तावसिट्ठत्ता सत्तमअरुणे उग्गतमत्ते वुत्थवस्सो होति, दसमियं छाहमत्तं, एकादसमियं पञ्चाहमत्तं, द्वादसियं चतुराहमत्तं, तेरसियं तीहमत्तं, चुद्दसियं द्वीहमत्तं, पन्नरसियं एकाहमत्तं अवसिट्ठं होति, तस्मा पवारणादिवसस्स परियोसानभूतअरुणस्मिं उग्गते वुत्थवस्सो होति, तस्मा तेसं भिक्खूनं कुक्कुच्चविनोदनत्थं भगवा धम्मस्सामी ‘‘सो सत्ताहानागताय पवारणाय सकरणीयो पक्कमति, आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्ञायति, पटिस्सवे च अनापत्ती’’ति (महाव. २०७) आह. सत्ताहानागताय कोमुदिया चातुमासिनियाति एत्थापि एसेव नयो. तत्थ कोमुदिया चातुमासिनियाति पच्छिमकत्तिकपुण्णमायं. सा हि कुमुदानं अत्थिताय कोमुदी, चतुन्नं वस्सिकमासानं परियोसानत्ता चातुमासिनीति वुच्चति. तदा हि कुमुदानि सुपुप्फितानि होन्ति, तस्मा कुमुदा एत्थ पुप्फन्तीति कोमुदीति वुच्चति, कुमुदवतीति वुत्तं होति.

१८२. अन्तोवस्सवत्तकथायं निबद्धवत्तं ठपेत्वाति सज्झायमनसिकारादीसु निरन्तरकरणीयेसु कत्तब्बं कतिकवत्तं कत्वा. कसावपरिभण्डन्ति कसावेहि भूमिपरिकम्मं. वत्तन्ति कतिकवत्तं.

एवरूपं अधम्मिकवत्तं न कातब्बन्ति नानावेरज्जका हि भिक्खू सन्निपतन्ति, तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति, तस्मा इध आगतञ्च चतुत्थपाराजिकवण्णनायं (पारा. अट्ठ. २.२२७) आगतं आवासं वा मण्डपं वा सीमं वा यं किञ्चि ठानं परिच्छिन्दित्वा ‘‘यो इमम्हा आवासा पठमं पक्कमिस्सति, तं ‘अरहा’ति जानिस्सामा’’ति कताय कतिकाय यो ‘‘मं ‘अरहा’ति जानन्तू’’ति तम्हा ठाना पठमं पक्कमति, पाराजिको होति. यो पन आचरियुपज्झायानं वा किच्चेन मातापितूनं वा केनचिदेव करणीयेन भिक्खाचारवत्तं वा उद्देसपरिपुच्छादीनं अत्थाय अञ्ञेन वा तादिसेन करणीयेन तं ठानं अतिक्कमित्वा गच्छति, अनापत्ति. सचेपिस्स एवं गतस्स पच्छा इच्छाचारो उप्पज्जति ‘‘न दानाहं तत्थ गमिस्सामि, एवं मं अरहाति सम्भावेस्सन्ती’’ति, अनापत्तियेव.

योपि केनचिदेव करणीयेन तं ठानं पत्वा सज्झायमनसिकारादिवसेन अञ्ञविहितो वा हुत्वा चोरादीहि वा अनुबद्धो मेघं वा उट्ठितं दिस्वा अनोवस्सकं पविसितुकामो तं ठानं अतिक्कमति, अनापत्ति, यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जति, पदगमनेनेव आपज्जति. तम्पि येहि सह कतिका कता, तेहि सद्धिं अपुब्बं अचरिमं गच्छन्तो नापज्जति. एवं गच्छन्ता हि सब्बेपि अञ्ञमञ्ञं रक्खन्ति. सचेपि मण्डपरुक्खमूलादीसु किञ्चि ठानं परिच्छिन्दन्ति ‘‘यो एत्थ निसीदति वा चङ्कमति वा, तं ‘अरहा’ति जानिस्साम’’, पुप्फानि वा ठपेत्वा, ‘‘यो इमानि गहेत्वा पूजं करिस्सति, तं ‘अरहा’ति जानिस्सामा’’तिआदिना नयेन कतिका कता होति, तत्रापि इच्छाचारवसेन तथा करोन्तस्स पाराजिकमेव. सचेपि उपासकेन अन्तरामग्गे विहारो वा कतो होति, चीवरादीनि वा ठपितानि होन्ति ‘‘ये अरहन्तो, ते इमस्मिं विहारे वसन्तु, चीवरादीनि वा गण्हन्तू’’ति, तत्रापि इच्छाचारवसेन वसन्तस्स वा तानि वा गण्हन्तस्स पाराजिकमेव, एतं पन अधम्मिककतिकवत्तं, तस्मा न कातब्बं, अञ्ञं वा एवरूपं ‘‘इमस्मिं तेमासब्भन्तरे सब्बेव आरञ्ञका होन्तु पिण्डपातिकधुतङ्गादिअवसेसधुतङ्गधरा वा, अथ वा सब्बेव खीणासवा होन्तू’’ति एवमादि. नानावेरज्जका हि भिक्खू सन्निपतन्ति. तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति, तस्मा एवरूपम्पि वत्तं न कातब्बं. ‘‘इमं तेमासं सब्बेहेव न उद्दिसितब्बं, न परिपुच्छितब्बं, न पब्बाजेतब्बं, मूगब्बतं गण्हितब्बं, बहिसीमट्ठस्सपि सङ्घलाभो दातब्बो’’ति एवमादिकम्पि न कत्तब्बमेव.

तिविधम्पीति परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि. सोधेत्वा पब्बाजेथाति भब्बे आचारकुलपुत्ते उपपरिक्खित्वा पब्बाजेथ. भस्से मत्तं जानित्वाति वचने पमाणं ञत्वा. दसकथावत्थु नाम अप्पिच्छाकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथाति.

विग्गहसंवत्तनिकं वचनं विग्गाहिकं. चतुरारक्खं अहापेन्ताति बुद्धानुस्सति मेत्ता असुभं मरणानुस्सतीति इमं चतुरारक्खं अहापेन्ता. दन्तकट्ठखादनवत्तं आचिक्खितब्बन्ति एत्थ इदं दन्तकट्ठखादनवत्तं – यो देवसिकं सङ्घमज्झे ओसरति, तेन सामणेरादीहि आहरित्वा भिक्खूनं यथासुखं भुञ्जनत्थाय दन्तकट्ठमाळके निक्खित्तेसु दन्तकट्ठेसु दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्बं. यो पन देवसिकं न ओसरति, पधानघरे वसित्वा धम्मस्सवने वा उपोसथग्गे वा दिस्सति, तेन पमाणं सल्लक्खेत्वा चत्तारि पञ्च दन्तकट्ठानि अत्तनो वसनट्ठाने ठपेत्वा खादितब्बानि. तेसु खीणेसु सचे पुनपि दन्तकट्ठमाळके बहूनि होन्तियेव, पुनपि आहरित्वा खादितब्बानि. यदि पन पमाणं असल्लक्खेत्वा आहरति, तेसु अखीणेसुयेव माळके खीयति, ततो केचि थेरा ‘‘येहि गहितानि, ते पटिहरन्तू’’ति वदेय्युं, केचि ‘‘खादन्तु, पुन सामणेरा आहरिस्सन्ती’’ति, तस्मा विवादपरिहारत्थं पमाणं सल्लक्खेतब्बं, गहणे पन दोसो नत्थि. मग्गं गच्छन्तेनपि एकं वा द्वे वा थविकाय पक्खिपित्वा गन्तब्बन्ति. भिक्खाचारवत्तं पिण्डपातिकवत्ते आविभविस्सति.

अन्तोगामे…पे… न कथेतब्बाति एत्थ चतूसु पच्चयेसु चीवरे च पिण्डपाते च विञ्ञत्तिपि न वट्टति निमित्तोभासपरिकथापि. सेनासने विञ्ञत्तिमेव न वट्टति, सेसानि तीणि वट्टन्ति. गिलानपच्चये सब्बम्पि वट्टति. एवं सन्तेपि आजीवं सोधेन्तेहि भिक्खूहि सुट्ठु रक्खितब्बाति. इमिना आजीवपारिसुद्धिसीलं दस्सितं. रक्खितिन्द्रियेहि भवितब्बन्ति इन्द्रियसंवरसीलं. खन्धकवत्तञ्च सेखियवत्तञ्च पूरेतब्बन्ति पातिमोक्खसंवरसीलं. पच्चयसन्निस्सितसीलं पन तीहिपि सामत्थियतो दस्सितं. इति चतुपारिसुद्धिसीलपटिसंयुत्ता एवरूपा निय्यानिककथा बहुकापि वत्तब्बाति अधिप्पायो.

इमस्मिं वस्सूपनायिकविसये तेसु तेसु नगरेसु तस्मिं तस्मिं राजकाले अपरियन्ता विवादकथा होति. कथं? वस्सूपनायिकक्खन्धके (महाव. १८६) ‘‘तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो वस्सं उक्कड्ढितुकामो भिक्खूनं सन्तिके दूतं पाहेसि ‘यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्यु’न्ति. भगवतो एतमत्थं आरोचेसुं, ‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’’न्ति वचनं निस्साय भगवता अधिमासं पञ्ञत्तन्ति मञ्ञमाना वेदसमयेन संसन्दित्वा गय्हमाना अनेकविहितं विवादं करोन्ति. वेदसमये किर द्वे अधिमासानि याचाधिमासञ्च पत्ताधिमासञ्च. तत्थ कलियुगगणने एकूनवीसतिगणनेन भाजिते द्वेपञ्चट्ठदसतेरससोळसट्ठारसवसेन सत्तधा सेसो होति, तेसं वसेन चम्माधिमास पञ्चाधिमास पस्वाधिमास दसाधिमास तेरसाधिमास सोळसाधिमास अट्ठारसाधिमासाति वोहरन्ति. अट्ठारसाधिमासं पन अवसानाधिमासन्तिपि वोहरन्ति. तेसु पसुसोळसानि अपत्तेयेव अधिमासपतनकलियुगे संवच्छरमासादिविसमभयेन याचित्वा मासस्स आकड्ढितब्बतो याचाधिमासन्ति वोहरन्ति, सेसानि पन पञ्चमत्तेयेव अधिमासपतनकलियुगे मासस्स आकड्ढितब्बतो पत्ताधिमासन्ति. तत्रेतं याचाधिमासलक्खणं – तथतो अजानन्ता पाळिया संसन्दित्वा बिम्बिसाररञ्ञा भगवतो याचिताधिमासत्ता याचाधिमासं नाम भवति, तस्मा द्वीसु एव याचाधिमासेसु दिवसेन सह मासो आकड्ढितब्बो, न इतरेसूति वदन्ति, अञ्ञे पन पञ्चसु पत्ताधिमासेसु एव सह दिवसेन मासो आकड्ढितब्बो, न याचाधिमासेसूति.

अपरे पन – ‘‘द्वेमा, भिक्खवे, वस्सूपनायिका पुरिमिका पच्छिमिकाति, अपरज्जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा’’ति तस्मिंयेव वस्सूपनायिकक्खन्धके (महाव. १८४) आगताय पाळिया अत्थं अयोनिसो गहेत्वा तिथिनक्खत्तयोगे एव वस्सूपगमनं भगवता अनुञ्ञातं, तस्मा आसाळ्हिपुण्णमाय अनन्तरभूतो पाटिपददिवसो पुण्णातिथिया च युत्तो होतु, पुब्बासाळ्हउत्तरासाळ्हसङ्खातेसु द्वीसु नक्खत्तेसु एकेकेन युत्तो च, एवंभूतो कालो यदि विना दिवसेन मासकड्ढने सम्पज्जति, तथा च सति मासमत्ताकड्ढनमेव कातब्बं, यदि न सम्पज्जति, सह दिवसेन मासाकड्ढनं, अयं पिटकेन च वेदेन च अनुलोमो विनिच्छयोति वदन्ति.

तत्राप्येके वदन्ति – ‘‘मा इति चन्दो वुच्चति तस्स गतिया दिवसस्स मिनितब्बतो, सो एत्थ सब्बकलापारिपूरिया पुण्णोति पुण्णमा’’तिआदिना विनयत्थमञ्जूसादीसु (कङ्खा. अभि. टी. निदानवण्णना) आगमनतो पुण्णातिथियोगोपि पुण्णमिया एव इच्छितब्बो, न पाटिपदे, तथा नक्खत्तयोगोपि आसाळ्हिसुक्कपक्खस्स पन्नरसे उपोसथे ‘‘उत्तरासाळ्हनक्खत्ते, एवं धातु पतिट्ठिता’’ति महावंसे वचनतोति. तत्थ पुरिमा वदन्ति – एवं सन्ते उपोसथदिवसेयेव चन्दग्गाहो च सूरियग्गाहो च भवेय्य, इदानि पन काळपक्खपाटिपदादीसुयेव चन्दग्गाहो, सुक्कपक्खपाटिपदादीसुयेव सूरियग्गाहो पञ्ञायति, तस्मा पाटिपदेयेव तिथिनक्खत्तयोगो इच्छितब्बोति. पच्छिमापि वदन्ति – तुम्हादिसानं वादीनं वचनेन पुब्बे आकड्ढितब्बदिवसानं अनाकड्ढितत्ता दिवसपुञ्जभावेन एवं होति, सच्चतो पन उपोसथदिवसेयेव चन्दग्गाहो सूरियग्गाहो च इच्छितब्बोति. होतु, यथा इच्छथ, तथा वदथ, एवं भूतपुब्बो साट्ठकथे तेपिटके बुद्धवचने अत्थीति? अत्थि. गन्धारजातके (जा. अट्ठ. ३.७.७५ गन्धारजातकवण्णना) हि उपोसथदिवसे चन्दग्गाहो द्विक्खत्तुं आगतो. तञ्हि जातकं तीसु पिटकेसु सुत्तपरियापन्नं, पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं, नवसु सासनङ्गेसु जातकपरियापन्नन्ति. एवं वुत्ते पुरिमका पटिवचनं दातुं न सक्कुणेय्युन्ति.

अथेकच्चे ‘‘पिटकत्तये अधिकमासायेव सन्ति, न अधिकदिवसा सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०४) ‘यं पन वुत्तं तीसुपि गण्ठिपदेसु अट्ठारसन्नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकानि दिवसानि होन्तेव, तानि अधिकदिवसानि सन्धाय निक्कङ्खा हुत्वाति वुत्तन्ति, तं न गहेतब्बं. न हि द्वीसु वस्सेसु अधिकदिवसा नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्कड्ढनवसेन अधिकमासे परिच्चत्तेयेव अधिकमाससम्भवतो, तस्मा द्वीसु वस्सेसु अतिरेकदिवसा नाम विसुं न सम्भवन्ती’ति वचनतो’’ति वदन्ति. अथञ्ञे वदन्ति – पिटकत्तये अधिकदिवसाति आगता अत्थि वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय ४०४) ‘‘अवसेसानं द्विन्नं वस्सानं अधिकदिवसानि होन्तेव, तस्मा निक्कङ्खा हुत्वा उपसम्पादेन्ती’’ति वचनतोति. इतो परम्पि विविधेन आकारेन कथेन्ति. सुद्धवेदिकापि एवं वदन्ति, विनयधरा भिक्खू विनयसमयवसेन वदन्ति. अम्हाकं पन वेदसमये हत्थगतगणनवसेनेव जानितब्बन्ति अलमतिपपञ्चेन. अत्थिकेहि तिवस्साधिकसहस्सकलियुगे धम्मराजेन पुच्छितत्ता कतं अधिमासपकरणं ओलोकेत्वा जानितब्बं.

इध पन अधिप्पेतविनिच्छयमेव कथयाम. पठमदुतियवादेसु न बिम्बिसारराजा भगवन्तं अधिमासपञ्ञापनं याचति, न च भगवा पञ्ञपेति, न ‘‘तस्मिं वस्से इदं नाम अधिमासं होती’’ति वा ‘‘मासमत्तं वा सहदिवसं वा आकड्ढितब्ब’’न्ति वा पाळियं अट्ठकथाटीकासु च अत्थि, राजा पन उपकट्ठाय वस्सूपनायिकाय वेदसमये वस्सुक्कड्ढनसम्भवतो भिक्खूनं पठमआसाळ्हमासे वस्सं अनुपगन्त्वा दुतियआसाळ्हमासे उपगमनत्थं ‘‘यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्यु’’न्ति दूतं पाहेसि. यदि पन उपगच्छेय्युं, साधु वताति सम्बन्धितब्बं. भिक्खू पन रञ्ञो पहितसासनं भगवतो आरोचेसुं. भगवा पन वस्सुक्कड्ढने भिक्खूनं गुणपरिहानिया अभावतो ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितु’’न्ति (महाव. १८६) अवोच. तेन वुत्तं अट्ठकथायं (महाव. अट्ठ. १८५) ‘‘अनुजानामि भिक्खवे राजूनं अनुवत्तितुन्ति एत्थ वस्सुक्कड्ढनभिक्खूनं काचि परिहानि नाम नत्थीतिअनुवत्तितुं अनुञ्ञात’’न्ति. विमतिविनोदनियञ्च (वि. वि. टी. महावग्ग २.१८५) वुत्तं ‘‘परिहानीति गुणपरिहानी’’ति, तस्मा याचाधिमासो वा होतु पत्ताधिमासो वा, यस्मिं यस्मिं काले अनुवत्तनेन भिक्खूनं सीलादिगुणम्पि परिहानि नत्थि, तस्मिं तस्मिं काले अनुवत्तितब्बं.

कथं पन अनुवत्तितब्बं, कथं न अनुवत्तितब्बं? यदि अनुवत्तन्ते पुब्बे उपवुत्थदिवसतो इदानि उपवसितब्बउपोसथदिवसो चातुद्दसो वा पन्नरसो वा होति, तथा सति अनुवत्तितब्बं. यदि पन तेरसमो वा सोळसमो वा होति, न अनुवत्तितब्बं. अनुवत्तन्तो हि अनुपोसथे उपोसथकतो होति, ततो ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १८३) वुत्तदुक्कटं आपज्जति, तस्मा सीलगुणपरिहानिसम्भवतो न अनुवत्तितब्बं. वुत्तञ्हि विमतिविनोदनियं (वि. वि. टी. महावग्ग २.२४०) ‘‘अनुजानामि, भिक्खवे, राजूनं अनुवत्तितुन्ति वचनतो पनेत्थ लोकियानं तिथिं अनुवत्तन्तेहिपि अत्तनो उपोसथक्कमेन चातुद्दसिं पन्नरसिं वा, पन्नरसिं चातुद्दसिं वा करोन्तेहेव अनुवत्तितब्बं, न पन सोळसमदिवसं वा तेरसमदिवसं वा उपोसथदिवसं करोन्तेही’’ति.

ततियचतुत्थवादेपि ‘‘कति वस्सूपनायिका’’ति संसयन्तानं संसयविनोदनत्थं ‘‘द्वेमा, भिक्खवे, वस्सूपनायिका पुरिमिका पच्छिमिका’’ति (महाव. १८४) भगवा अवोच. ततो तासं द्विन्नं वस्सूपनायिकानं उपगमनकालं दस्सेतुं ‘‘अपरज्जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा’’ति वुत्तं. तत्रायं पिण्डत्थो – आसाळ्हिपुण्णमिया अनन्तरे पाटिपददिवसे पुरिमिका उपगन्तब्बा, सावणपुण्णमिया अनन्तरे पाटिपददिवसे पच्छिमिका उपगन्तब्बाति. तेन वुत्तं अट्ठकथायं (महाव. अट्ठ. १८४) ‘‘तस्मा आसाळ्हिपुण्णमाय अनन्तरे पाटिपददिवसे, आसाळ्हिपुण्णमितो वा अपराय पुण्णमाय अनन्तरे पाटिपददिवसेयेव विहारं पटिजग्गित्वा पानीयं परिभोजनीयं उपट्ठापेत्वा सब्बं चेतियवन्दनादिसामीचिकम्मं निट्ठापेत्वा ‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’ति सकिं वा द्वत्तिक्खत्तुं वा वाचं निच्छारेत्वा वस्सं उपगन्तब्ब’’न्ति, सारत्थदीपनियम्पि (सारत्थ. टी. महावग्ग ३.१८४) ‘‘अपरज्जूति आसाळ्हितो अपरं दिनं, पाटिपदन्ति अत्थो’’ति, विमतिविनोदनियम्पि (वि. वि. टी. महावग्ग २.१८४) ‘‘अपरस्मिं दिवसेति दुतिये पाटिपददिवसे’’ति एवं पाळिअट्ठकथाटीकासु पाटिपददिवसेयेव वस्सूपगमनं वुत्तं, न वुत्तं ‘‘अमुकतिथियोगे’’ति वा ‘‘अमुकनक्खत्तयोगे’’ति वा, तस्मा पाटिपददिवसे पातो अरुणुग्गमनतो पट्ठाय सकलदिवसं सकलरत्ति याव दुतियअरुणुग्गमना यथारुचिते काले वस्सं उपगन्तब्बन्ति दट्ठब्बं. ततो एव वस्सूपनायिककाले पुण्णातिथिया योगो, उत्तरासाळ्हनक्खत्तेन योगो होतूति वदन्तानं वचनं विनयविरुद्धं होति, तं वचनं गहेत्वा पुण्णातिथियोगं उत्तरासाळ्हनक्खत्तयोगञ्च आगमेत्वा वस्सं उपगन्त्वापि तथागतेन अपञ्ञत्तं पञ्ञपेति नामाति दट्ठब्बं.

एवं पाळिअट्ठकथाटीकासु च पुण्णातिथियोगे एव वस्सं उपगन्तब्बं, न एकाय तिथिया युत्तेति वा उत्तरासाळ्हनक्खत्तयोगेयेव, न सावणनक्खत्तयोगेति वा अनागतमेव छायं गहेत्वा तथागतेन पञ्ञत्तं विय पोत्थकेसु लिखित्वा केहिचि ठपितत्ता सकलं विनयपिटकं अपस्सन्ता वेदसामयिका तं वचनं सद्दहित्वा वस्सूपगमनकाले पुण्णातिथिउत्तरासाळ्हयोगमेव गवेसन्ता मासदिवसेन सह आकड्ढितब्बकालेपि मासमत्तमेव आकड्ढन्ति, मासमत्तमेव आकड्ढितब्बकालेपि सह दिवसेन आकड्ढन्ति, तस्मा एवंवादिनो भिक्खू ‘‘अपञ्ञत्तं तथागतेन पञ्ञत्तं तथागतेनाति दीपेती’’ति वत्तब्बतं आपज्जन्ति, तस्मा भगवति गारवसहिता लज्जिनो पण्डिता एवं न गण्हन्तीति. तिथिनक्खत्तयोगो पन उपोसथदिवसेयेव बहुधा पिटकत्तये आगतो, पोराणवेदगन्थेसु च पसंसितो, कदाचि पन वोहारकालो तिथिया नक्खत्तेन च विसमो होति, तस्मा तं समेतुं अधिमासपतनकाले मासम्पि दिवसम्पि आकड्ढन्ति, तस्मा अञ्ञस्मिं काले विसमेपि आकड्ढनकाले समापेतब्बं. एवं सति मासउतुसंवच्छरानं समभावो होतीति दट्ठब्बं.

पञ्चमछट्ठवादेसु अधिमासोति अट्ठारसवस्सतो अधिकमासं गहेत्वा वुत्तो, तस्मा ‘‘अधिको मासो अधिमासो’’ति कम्मधारयसमासत्ता पुल्लिङ्गं कत्वा वुत्तो. पुब्बे पन मासपुञ्जतो अधिकघटियो गहेत्वा वुत्तो, तस्मा ‘‘मासतो अधिकं अधिमास’’न्ति अब्ययीभावसमासत्ता नपुंसकलिङ्गं कत्वा वुत्तं. इध पन ‘‘पोराणकत्थेरा एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपददिवसे उपसम्पादेन्ति, तं कस्माति? वुच्चते – एकस्मिं वस्से छ चातुद्दसिकउपोसथदिवसा होन्ति, इति वीसतिया वस्सेसु चत्तारो मासा परिहायन्ति, राजानो ततिये ततिये वस्से वस्सं उपकड्ढन्ति, इति अट्ठारससु वस्सेसु छ मासा वड्ढन्ति, ततो उपोसथवसेन परिहीने चत्तारो मासे अपनेत्वा द्वे मासा अवसेसा होन्ति, ते द्वे मासे गहेत्वा वीसति वस्सानि परिपुण्णानि होन्तीति निक्कङ्खा हुत्वा निक्खमनीयपुण्णमासिं अतिक्कम्म पाटिपदे उपसम्पादेन्ती’’ति अट्ठकथावचने (पाचि. अट्ठ. ४०४) ‘‘निक्कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा’’ति अत्थो सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय ३.४०४) वुत्तो.

तत्र ननु च ‘‘तीसुपि गण्ठिपदेसु अट्ठारसन्नं…पे… वुत्त’’न्ति वुत्तं, तं कथन्ति चोदनं सन्धाय ‘‘यं पन वुत्तं…पे… तं न गहेतब्ब’’न्ति किञ्चापि वुत्तं, तथापि तं गण्ठिपदेसु वुत्तवचनं न गहेतब्बन्ति अत्थो, कस्मा न गहेतब्बन्ति आह ‘‘न ही’’तिआदि. हि यस्मा न उपलब्भन्ति, तस्मा न गहेतब्बन्ति योजना. कथं विञ्ञायतीति आह ‘‘ततिये’’तिआदि. परिच्चत्तेयेव सम्भवतो, अपरिच्चत्ते असम्भवतो न उपलब्भन्तीति ब्यतिरेकवसेन हेतुफलयोजना. तस्मातिआदि लद्धगुणं.

वजिरबुद्धिटीकायं पन गण्ठिपदेसु वुत्तमेव गहेत्वा वदति. एतानि वचनानि सामणेरानं वीसतिवस्सपरिपुण्णभावसाधकानियेव होन्ति, न अधिमासपतनवारेसु सदिवसमासाकड्ढनभावसाधकानि, तस्मा इमानि आहरित्वा तं अधिकरणं विनिच्छितुं न सक्कोन्ति. भिक्खू पन बहूनं सन्निपाते किञ्चि पाठं आहरित्वा कथेतुं समत्थो सोभतीति कत्वा ईदिसं पाठं आहरन्ति. सुतसन्निचयपण्डिता पन इच्छितत्थस्स असाधकत्ता एवरूपं न आहरन्ति. सुद्धवेदिकानम्पि वचने विनयधरा विनयमेव जानन्ति, न बाहिरसमयं. अयं पन कथा बाहिरसमये पवत्ता, तस्मा विनयधरानं अविसयोति मञ्ञन्ता वदन्ति.

विनयधरा पन एकच्चे विनयमेव जानन्ति, एकच्चे सकलं पिटकत्तयं जानन्ति, एकच्चे सबाहिरसमयं पिटकत्तयं जानन्ति, तस्मा कथेतुं समत्थभावोयेव पमाणं. वेदिकानम्पि वचनं वेदप्पकरणागतमेव पमाणं. न यं किञ्चि हत्थगतगणनमत्तं, तस्मा यदा पथविस्सरो राजा सदिवसं मासं आकड्ढितुकामो ‘‘जेट्ठमासकाळपक्खउपोसथं पन्नरसियं करोन्तू’’ति याचिस्सति, तदा ‘‘सकिं पक्खस्स चातुद्दसे वा पन्नरसे वा’’ति वचनतो पन्नरसियं उपोसथकरणे दोसो नत्थि, यदा सुद्धमासमेव आकड्ढितुकामो ‘‘चातुद्दसियं करोन्तू’’ति याचिस्सति, एवं सति पकतियापि जेट्ठमासकाळपक्खुपोसथो चातुद्दसोयेवाति कत्वा दोसो नत्थि, उभयथापि उपोसथो सुकतोयेव होति, तस्मा अनुवत्तितब्बो. ततो परं पठमासाळ्हमासस्स जुण्हपक्खेपि काळपक्खेपि दुतियासाळ्हमासस्स जुण्हपक्खेपि पन्नरसीउपोसथं कत्वा पाटिपददिवसे तिथियोगं वा नक्खत्तयोगं वा अनोलोकेत्वा पातो अरुणुग्गमनानन्तरतो पट्ठाय याव पुन अरुणुग्गमना सकलदिवसरत्तियं यथाज्झासयं वस्सं उपगच्छन्तो सूपगतोव होति, नत्थि कोचि दोसोति दट्ठब्बो. भवत्वेवं, पातोव वस्सं उपगच्छन्तो अत्थीति? अत्थि. वुत्तञ्हेतं सेनासनक्खन्धकवण्णनायं (चूळव. अट्ठ. ३१८) ‘‘सचे पातोव गाहिते सेनासने अञ्ञो वितक्कचारिको भिक्खु आगन्त्वा सेनासनं याचति, ‘गहितं, भन्ते, सेनासनं, वस्सूपगतो सङ्घो, रमणीयो विहारो, रुक्खमूलादीसु यत्थ इच्छथ, तत्थ वसथा’ति वत्तब्बो’’ति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

वस्सूपनायिकविनिच्छयकथालङ्कारो नाम

छब्बीसतिमो परिच्छेदो.

पठमो भागो निट्ठितो.