📜

Sattapaññāsatima pariccheda

Saṃgahakaraṇonāma

1.

Laṅkārakkhāya sacive, balino yodhasammate;

Paṭipāṭiṃ samuddissa, samantā sanniyojayi.

2.

Abhisekamaṅgalatthāya, pāsādādimanekataṃ;

Kiccaṃ sampādanīyanti, sacivaṃ sanniyojiya.

3.

Vandanīye’bhivandanto, padesenekaketahiṃ;

Netvā māsattayaṃ gañchi, pulatthinagaraṃ puna.

4.

Vissuto ādimalaya-nāmena balanāyako;

Ujupaccatthiko hutvā, mahīpālassa sabbaso.

5.

Gaṅgā matthayu’pāgañchi, balaṃ sabbaṃ samādiya;

Andūti vissutaṃ manda-pañño gāmaṃ purantike.

6.

Laṃkissaro tahiṃ gantvā, uddharitvā tamuddhataṃ;

Pulatthinagaraṃ gañchi, vase vattiya taṃ balaṃ.

7.

Yuvarājapadaṃyeva, sito santo likhāpayi;

So sattarasavassāni, sappañño narasattamo.

8.

Tato’nurādhanagara-mabhigamma yathāvidhiṃ;

Anubhotvā vidhānaññū, abhisekamahussavaṃ.

9.

Aṭṭhito pāpadhammesu, suṭṭhito seṭṭhakammani;

So aṭṭhārasamaṃ vassaṃ, likhāpayi susaṇṭhito.

10.

Tato āgamma nivasi, pulatthinagare vare;

So sirīsaṅghabodhī’ti, nāmadheyyena vissuto.

11.

Anujaṃ so vīrabāhu-moparajje nivesiya;

Datvāna dakkhiṇaṃ desaṃ, taṃ saṅgaṇhi yathāvidhiṃ.

12.

Kaṇiṭṭhassātha bhātussa, jayabāhussa bhūbhujo;

Ādipādapadaṃ datvā, raṭṭhaṃ cā’dāsi rohaṇaṃ.

13.

Ṭhānantarāni sabbesa-mamaccānaṃ yathārahaṃ;

Datvā rajje yathāñāyaṃ, karaṃ yojesi gaṇhituṃ.

14.

Cirassaṃ parihīnaṃ so, dayāvāso mahīpati;

Pavattesi yathādhammaṃ, ṭhitadhammo vinicchayaṃ.

15.

Evaṃ samuddhaṭāneka, ripukaṇṭakasañcaye;

Niccaṃ rajjaṃ pasāsente, laṅkaṃsammānarissare.

16.

Chattaggāhakanātho ca, dhammagehakanāyako;

Tatheva seṭṭhinātho ca, iccete bhātaro tayo.

17.

Rañño virodhitaṃ yātā, phalātā jampudīpakaṃ;

Laṅkaṃ vīsatime vasse, ekenūne samotaruṃ.

18.

Te sabbe rohaṇaṃ raṭṭhaṃ, sabbaṃ malayamaṇḍalaṃ;

Sabbaṃ dakkhiṇapassañca, sahasā parivattayuṃ.

19.

Nipuṇo rohaṇaṃ gantvā, tathā malayamaṇḍalaṃ;

Nighātento bahū tattha, tattha paccatthike jane.

20.

Sammāvupasametvā taṃ, ṭhapetvā sacive tahiṃ;

Dakkhiṇo dakkhiṇaṃ desaṃ, sayaṃ gantvā mahabbalo.

21.

Pesetvā samaṇībhātu-vaṃsajaṃ sacivaṃ tadā;

Gāhetvā samareghore, vīro te sakaverino.

22.

Samāropiyasūlamhi, laṅkaṃ vigatakaṇṭakaṃ;

Kāretvāna nirātaṅkaṃ, pulatthipuramāgami.

23.

Vasantī coḷavisaye, jagatipālarājinī;

Coḷahatthā pamuñcitvā, saddhiṃ dhītu kumāriyā.

24.

Līlāvatyābhidhānāya, nāvāmāruyha vegasā;

Laṃkādīpamhi otiṇṇā, passi laṃkissaraṃ tadā.

25.

Sutvā vaṃsakkamaṃ tassā, so ñatvā suddhavaṃsataṃ;

Līlāvatiṃ mahisitte, abhisiñci narissaro.

26.

Sā taṃ paṭicca rājānaṃ, mahesī dhītaraṃ labhi;

Nāmaṃ yasodharāti’ssā, akāsi dharaṇī pati.

27.

Merukandararaṭṭhena, saddhiṃ rājā sadhītaraṃ;

Vīravammassa pādāsi, sā labhi dhītaro duve.

28.

Samānanāmikā jeṭṭhā, sā mātā mahiyā ahu;

Sugalā nāmikā āsi, tāsu dvīsu kaṇiṭṭhikā.

29.

Kāliṅgadharaṇīpāla-vaṃsajaṃ cārudassanaṃ;

Tilokasundaraṃ nāma, sukumāraṃ kumārikaṃ.

30.

Kāliṅgaraṭṭhato rājā, āṇāpetvā ciraṭṭhitiṃ;

Nijavaṃsassa icchanto, mahesitte’bhi secayi.

31.

Subhaddā ca sumittā ca, lokanāthavhayāpi ca;

Ratanāvalī rūpavatī, itimā pañca dhītaro.

32.

Puttaṃ vikkamabāhuñca, sā labhī dhaññalakkhaṇaṃ;

Sampattā sā pajavuddhiṃ, haranti rājino mataṃ.

33.

Itthāgāresu sesesu, vītā samakulaṅganā;

Gabbho jātumahīpālaṃ, taṃ paṭicca na saṇṭhahi.

34.

Athekadivasaṃ rājā, amaccagaṇamajjhago;

Pilokiyaṭhibhā sabbā, dhītaro paṭipāṭiyā.

35.

Dhītu navamavasesānaṃ, ṭhapetvā ratanāvaliṃ;

Dhaññalakkhaṇasampanna-puttassuppattisucakaṃ.

36.

Lakkhaṇaṃ lakkhaṇaññū so, apassaṃ pemacegavā;

Ratanāvalimāhūya, tassā muddhani cumbiya.

37.

Tejoguṇehi cāgehi, dhiyā sūrattanena ca;

Bhūte ca bhāvino ceva, sabbe bhūpe’tisāyino.

38.

Niccaṃ laṅkaṃ nirāsaṅka-mekacchattakameva ca;

Pavidhātuṃ samatthassa, sammāsāsanatāyino.

39.

Sobhanānekavattassa, imissā kucchihessati;

Puttassuppattiṭhānanti, muduto so samabravi.

40.

Yāvantassāpikhocoḷa-mahīpālassa nekaso;

Kulābhimānī rājā so, adatvāna kaṇīyasiṃ.

41.

Āṇāpetvā paṇḍurājaṃ, visuddhatvayasambhavaṃ;

Anujaṃ rājiniṃ vassa, mittavhayamadāsiso.

42.

Sāmāṇabharaṇaṃ kitti, sirī meghābhidhānakaṃ;

Sirivallabhanāmañca, janesi tanaye tayo.

43.

Subhadda vīrabāhussa, sumittaṃ jayabāhuno;

Mahatā parihārena, pādāsi dharaṇī pati.

44.

Adāsi māṇābharaṇe, dhītaraṃ ratanāvaliṃ;

Lokanāthavhayaṃ kitti sirimeghassa’dāsiso.

45.

Rūpatyabhidhānāya, dhītuyo paratāyahi;

Sarīrivallabhasādā, sugalavha kumārikaṃ.

46.

Madhukaṇṇavabhīmarāja, balakkāra sanāmake;

Mahesī bandhaverāja-putte sīhapurāgate.

47.

Passitvāna pahīpālo, tadā sañjātapītiko;

Tesaṃ pādāsi paccekaṃ, vuttiṃ so anurūpakaṃ.

48.

Te sabbe laddhasakkāra sammānādharaṇīpatiṃ;

Ārādhayantā sasataṃ, nivasiṃsu yathāruciṃ.

49.

Etesaṃ rājaputtānaṃ, sundarivhaṃ kaṇiṭṭhakaṃ;

Adā vikkamabāhussa, nijavaṃsaṭhitaṭṭhiko.

50.

Bhiyyo vikkamabāhussa, tato līlāvatiṃ satiṃ;

Saha bhogena pādāsi, tadā bandhu hiterato.

51.

Vidhāya evaṃ sajane janindo;

Nissesato bhogasamappito;

Dayāparo ñātijanātamatthaṃ;

Samācarī nītipathānurūpaṃ.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Saṃgahakaraṇo nāma

Sattapaññāsatimo paricchedo