📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

अट्ठसालिनी नाम

धम्मसङ्गणी-अट्ठकथा

गन्थारम्भकथा

करुणा विय सत्तेसु, पञ्ञा यस्स महेसिनो;

ञेय्यधम्मेसु सब्बेसु, पवत्तित्थ यथारुचि.

दयाय ताय सत्तेसु, समुस्साहितमानसो;

पाटिहीरावसानम्हि, वसन्तो तिदसालये.

पारिच्छत्तकमूलम्हि, पण्डुकम्बलनामके;

सिलासने सन्निसिन्नो, आदिच्चोव युगन्धरे.

चक्कवाळसहस्सेहि, दसहागम्म सब्बसो;

सन्निसिन्नेन देवानं, गणेन परिवारितो.

मातरं पमुखं कत्वा, तस्सा पञ्ञाय तेजसा;

अभिधम्मकथामग्गं, देवानं सम्पवत्तयि.

तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;

सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.

निपच्चकारस्सेतस्स, कतस्स रतनत्तये;

आनुभावेन सोसेत्वा, अन्तराये असेसतो.

विसुद्धाचारसीलेन, निपुणामलबुद्धिना;

भिक्खुना बुद्धघोसेन, सक्कच्चं अभियाचितो.

यं देवदेवो देवानं, देसेत्वा नयतो पुन;

थेरस्स सारिपुत्तस्स, समाचिक्खि विनायको.

अनोतत्तदहे कत्वा, उपट्ठानं महेसिनो;

यञ्च सुत्वान सो थेरो, आहरित्वा महीतलं.

भिक्खूनं पयिरुदाहासि, इति भिक्खूहि धारितो;

सङ्गीतिकाले सङ्गीतो, वेदेहमुनिना पुन.

तस्स गम्भीरञाणेहि, ओगाळ्हस्स अभिण्हसो;

नानानयविचित्तस्स, अभिधम्मस्स आदितो.

या महाकस्सपादीहि, वसीहिट्ठकथा पुरा;

सङ्गीता अनुसङ्गीता, पच्छापि च इसीहि या.

आभता पन थेरेन, महिन्देनेतमुत्तमं;

या दीपं दीपवासीनं, भासाय अभिसङ्खता.

अपनेत्वा ततो भासं, तम्बपण्णिनिवासिनं;

आरोपयित्वा निद्दोसं, भासं तन्तिनयानुगं.

निकायन्तरलद्धीहि, असम्मिस्सं अनाकुलं;

महाविहारवासीनं, दीपयन्तो विनिच्छयं.

अत्थं पकासयिस्सामि, आगमट्ठकथासुपि;

गहेतब्बं गहेत्वान, तोसयन्तो विचक्खणे.

कम्मट्ठानानि सब्बानि, चरियाभिञ्ञा विपस्सना;

विसुद्धिमग्गे पनिदं, यस्मा सब्बं पकासितं.

तस्मा तं अग्गहेत्वान, सकलायपि तन्तिया;

पदानुक्कमतो एव, करिस्सामत्थवण्णनं.

इति मे भासमानस्स, अभिधम्मकथं इमं;

अविक्खित्ता निसामेथ, दुल्लभा हि अयं कथाति.

निदानकथा

तत्थ केनट्ठेन अभिधम्मो? धम्मातिरेकधम्मविसेसट्ठेन. अतिरेकविसेसत्थदीपको हेत्थ ‘अभि’-सद्दो. ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति’’ (म. नि. ३.३८४; सं. नि. ५.१९५) ‘‘अभिक्कन्तवण्णा’’तिआदीसु (सं. नि. १.१-२) विय. तस्मा यथा समुस्सितेसु बहूसु छत्तेसु चेव धजेसु च यं अतिरेकप्पमाणं विसेसवण्णसण्ठानञ्च छत्तं, तं ‘अतिच्छत्त’न्ति वुच्चति, यो अतिरेकप्पमाणो नानाविरागवण्णविसेससम्पन्नो च धजो सो ‘अतिधजो’ति वुच्चति, यथा च एकतो सन्निपतितेसु बहूसु राजकुमारेसु चेव देवेसु च यो जातिभोगयसइस्सरियादिसम्पत्तीहि अतिरेकतरो चेव विसेसवन्ततरो च राजकुमारो सो ‘अतिराजकुमारो’ति वुच्चति, यो आयुवण्णइस्सरिययससम्पत्तिआदीहि अतिरेकतरो चेव विसेसवन्ततरो च देवो सो ‘अतिदेवो’ति वुच्चति, तथारूपो ब्रह्मापि ‘अतिब्रह्मा’ति वुच्चति, एवमेव अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘अभिधम्मो’ति वुच्चति.

सुत्तन्तञ्हि पत्वा पञ्चक्खन्धा एकदेसेनेव विभत्ता, न निप्पदेसेन; अभिधम्मं पत्वा पन सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हपुच्छकनयानं वसेन निप्पदेसतो विभत्ता. तथा द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, द्वादसपदिको पच्चयाकारो. केवलञ्हि इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि, पच्चयाकारे च पञ्हपुच्छकं नत्थि. सुत्तन्तञ्च पत्वा चत्तारो सतिपट्ठाना एकदेसेनेव विभत्ता, न निप्पदेसेन; अभिधम्मं पत्वा पन तिण्णम्पि नयानं वसेन निप्पदेसतोव विभत्ता. तथा चत्तारि सम्मप्पधानानि, चत्तारो इद्धिपादा, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, चत्तारि झानानि, चतस्सो अप्पमञ्ञायो, पञ्च सिक्खापदानि, चतस्सो पटिसम्भिदा. केवलञ्हेत्थ सिक्खापदविभङ्गे सुत्तन्तभाजनीयं नत्थि. सुत्तन्तं पत्वा च ञाणं एकदेसेनेव विभत्तं न निप्पदेसेन; तथा किलेसा. अभिधम्मं पत्वा पन ‘‘एकविधेन ञाणवत्थू’’तिआदिना (विभ. ७५१) नयेन मातिकं ठपेत्वा निप्पदेसतोव विभत्तं. तथा एककतो पट्ठाय अनेकेहि नयेहि किलेसा. सुत्तन्तं पत्वा च भूमन्तरपरिच्छेदो एकदेसेनेव विभत्तो, न निप्पदेसेन; अभिधम्मं पन पत्वा तिण्णम्पि नयानं वसेन भूमन्तरपरिच्छेदो निप्पदेसतोव विभत्तो. एवं धम्मातिरेकधम्मविसेसट्ठेन अभिधम्मोति वेदितब्बो.

पकरणपरिच्छेदतो पनेस धम्मसङ्गणीविभङ्गधातुकथापुग्गलपञ्ञत्तिकथावत्थुयमकपट्ठानानं सत्तन्नं पकरणानं वसेन ठितो. अयमेत्थ आचरियानं समानकथा. वितण्डवादी पनाह – ‘कथावत्थु कस्मा गहितं? ननु सम्मासम्बुद्धस्स परिनिब्बानतो अट्ठारसवस्साधिकानि द्वे वस्ससतानि अतिक्कमित्वा मोग्गलिपुत्ततिस्सत्थेरेनेतं ठपितं? तस्मा सावकभासितत्ता छड्डेथ न’न्ति. ‘किं पन छप्पकरणानि अभिधम्मो’ति? ‘एवं न वदामी’ति. ‘अथ किं वदेसी’ति. ‘सत्तप्पकरणानी’ति. ‘कतरं गहेत्वा सत्त करोसी’ति? ‘महाधम्महदयं नाम अत्थि, एतेन सह सत्ता’ति. ‘महाधम्महदये अपुब्बं नत्थि, कतिपयाव पञ्हावारा अवसेसा, कथावत्थुनाव सद्धिं सत्ता’ति. ‘नो कथावत्थुना, महाधातुकथा नाम अत्थि, ताय सद्धिं सत्ता’ति. ‘महाधातुकथायं अपुब्बं नत्थि, अप्पमत्तिकाव तन्ति अवसेसा. कथावत्थुनाव सद्धिं सत्ता’ति.

सम्मासम्बुद्धो हि सत्तप्पकरणानि देसेन्तो कथावत्थुं पत्वा या एसा पुग्गलवारे ताव चतूसु पञ्हेसु द्विन्नं पञ्चकानं वसेन अट्ठमुखा वादयुत्ति तं आदिं कत्वा सब्बकथामग्गेसु असम्पुण्णभाणवारमत्ताय पाळिया मातिकं ठपेसि. सा पनेसा ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति. आमन्ता. यो सच्चिकट्ठो परमत्थो ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति. नहेवं वत्तब्बे. आजानाहि निग्गहं…पे… पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति. आमन्ता. यो सच्चिकट्ठो परमत्थो ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति. नहेवं वत्तब्बे. आजानाहि निग्गहं…पे…. सब्बत्थ पुग्गलो उपलब्भति सब्बत्थ पुग्गलो नुपलब्भति, सब्बदा पुग्गलो उपलब्भति सब्बदा पुग्गलो नुपलब्भति, सब्बेसु पुग्गलो उपलब्भति सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति (कथा. १५-१६) एवं पठमं वादं निस्साय पठमं निग्गहं, दुतियं निस्साय दुतियं …पे… अट्ठमं निस्साय अट्ठमं निग्गहं दस्सेन्तेन सत्थारा ठपिता. इमिना नयेन सब्बत्थ मातिकाठपनं वेदितब्बं. तं पनेतं मातिकं ठपेन्तो इमं दिस्वा ठपेसि – मम परिनिब्बानतो अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं मत्थके मोग्गलिपुत्ततिस्सत्थेरो नाम भिक्खु भिक्खुसहस्समज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा दीघनिकायप्पमाणं कथावत्थुप्पकरणं भाजेस्सतीति.

मोग्गलिपुत्ततिस्सत्थेरोपि इदं पकरणं देसेन्तो न अत्तनो ञाणेन देसेसि, सत्थारा पन दिन्ननयेन ठपितमातिकाय देसेसि. इति सत्थारा दिन्ननयेन ठपितमातिकाय देसितत्ता सकलम्पेतं पकरणं बुद्धभासितमेव नाम जातं. यथा किं? यथा मधुपिण्डिकसुत्तन्तादीनि . मधुपिण्डिकसुत्तन्तस्मिञ्हि भगवा ‘‘यतोनिदानं भिक्खु पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति, एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं, एसेवन्तो रागानुसयान’’न्ति (म. नि. १.२०२) मातिकं ठपेत्वा उट्ठायासना विहारं पाविसि.

धम्मप्पटिग्गाहका भिक्खू महाकच्चानत्थेरं उपसङ्कमित्वा दसबलेन ठपितमातिकाय अत्थं पुच्छिंसु. थेरो पुच्छितमत्तकेनेव अकथेत्वा दसबलस्स अपचितिदस्सनत्थं ‘‘सेय्यथापि आवुसो पुरिसो सारत्थिको सारगवेसी’’ति (म. नि. १.२०३) सारोपमं आहरित्वा साररुक्खो विय भगवा साखापलाससदिसा सावका, ‘‘सो हावुसो भगवा जानं जानाति, पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो’’ति सत्थारं थोमेत्वा पुनप्पुनं थेरेहि याचितो सत्थारा ठपितमातिकाय अत्थं विभजित्वा ‘‘आकङ्खमाना च पन तुम्हे आयस्मन्तो भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ सचे सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दियमानं समेति गण्हेय्याथ, नो चे मा गण्हित्था’’ति इमिना अधिप्पायेन ‘‘यथा वो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति वत्वा उय्योजेसि.

ते सत्थारं उपसङ्कमित्वा पुच्छिंसु. सत्था दुक्कथितं कच्चानेनाति अवत्वा सुवण्णालिङ्गं उस्सापेन्तो विय गीवं उन्नामेत्वा सुपुप्फितसतपत्तसस्सिरिकं महामुखं पूरेन्तो ब्रह्मस्सरं निच्छारेत्वा साधु साधूति थेरस्स साधुकारं दत्वा ‘‘पण्डितो, भिक्खवे, महाकच्चानो, महापञ्ञो भिक्खवे महाकच्चानो, मं चेपि तुम्हे, भिक्खवे, एतमत्थं पटिपुच्छेय्याथ, अहम्पि तं एवमेवं ब्याकरेय्यं यथा तं महाकच्चानेन ब्याकत’’न्ति (म. नि. १.२०५) आह.

एवं सत्थारा अनुमोदितकालतो पट्ठाय च पन सकलं सुत्तं बुद्धभासितं नाम जातं. आनन्दत्थेरादीहि वित्थारितसुत्तेसुपि एसेव नयो. एवमेव सम्मासम्बुद्धो सत्तप्पकरणानि देसेन्तो कथावत्थुं पत्वा वुत्तनयेन मातिकं ठपेसि. ठपेन्तो च पन इमं अद्दस –

मम परिनिब्बानतो अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं मत्थके मोग्गलिपुत्ततिस्सत्थेरो नाम भिक्खु भिक्खुसहस्समज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा दीघनिकायप्पमाणं कथावत्थुप्पकरणं भाजेस्सतीति.

मोग्गलिपुत्ततिस्सत्थेरोपि इमं पकरणं देसेन्तो न अत्तनो ञाणेन देसेसि, सत्थारा पन दिन्ननयेन ठपितमातिकाय देसेसि. इति सत्थारा दिन्ननयेन ठपितमातिकाय देसितत्ता सकलम्पेतं पकरणं बुद्धभासितमेव जातं. एवं कथावत्थुनाव सद्धिं सत्त पकरणानि अभिधम्मो नाम.

तत्थ धम्मसङ्गणीपकरणे चतस्सो विभत्तियो – चित्तविभत्ति रूपविभत्ति निक्खेपरासि अत्थुद्धारोति. तत्थ कामावचरकुसलतो अट्ठ, अकुसलतो द्वादस, कुसलविपाकतो सोळस, अकुसलविपाकतो सत्त, किरियतो एकादस; रूपावचरकुसलतो पञ्च, विपाकतो पञ्च, किरियतो पञ्च; अरूपावचरकुसलतो चत्तारि, विपाकतो चत्तारि, किरियतो चत्तारि; लोकुत्तरकुसलतो चत्तारि, विपाकतो चत्तारीति एकूननवुति चित्तानि चित्तविभत्ति नाम. चित्तुप्पादकण्डन्तिपि एतस्सेव नामं. तं वाचनामग्गतो अतिरेकछभाणवारं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं एकविधेन दुविधेनातिआदिना नयेन मातिकं ठपेत्वा वित्थारेन विभजित्वा दस्सिता रूपविभत्ति नाम. रूपकण्डन्तिपि एतस्सेव नामं. तं वाचनामग्गतो अतिरेकद्विभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं मूलतो खन्धतो द्वारतो भूमितो अत्थतो धम्मतो नामतो लिङ्गतोति एवं मूलादीहि निक्खिपित्वा देसितो निक्खेपरासि नाम. सो –

मूलतो खन्धतो चापि, द्वारतो चापि भूमितो;

अत्थतो धम्मतो चापि, नामतो चापि लिङ्गतो;

निक्खिपित्वा देसितत्ता, निक्खेपोति पवुच्चति.

निक्खेपकण्डन्तिपि तस्सेव नामं. तं वाचनामग्गतो तिमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं पन तेपिटकस्स बुद्धवचनस्स अत्थुद्धारभूतं याव सरणदुका निक्खित्तं अट्ठकथाकण्डं नाम. यतो महापकरणिया भिक्खू महापकरणे गणनचारं असल्लक्खेन्ता गणनचारं समानेन्ति. तं वाचनामग्गतो द्विमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

इति सकलम्पि धम्मसङ्गणीपकरणं वाचनामग्गतो अतिरेकतेरसमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति. एवमेतं –

चित्तविभत्ति रूपञ्च, निक्खेपो अत्थजोतना;

गम्भीरं निपुणं ठानं, तम्पि बुद्धेन देसितं.

तदनन्तरं विभङ्गप्पकरणं नाम. तं खन्धविभङ्गो आयतनविभङ्गो धातुविभङ्गो सच्चविभङ्गो इद्रियविभङ्गो पच्चयाकारविभङ्गो सतिपट्ठानविभङ्गो सम्मप्पधानविभङ्गो इद्धिपादविभङ्गो बोज्झङ्गविभङ्गो मग्गङ्गविभङ्गो झानविभङ्गो अप्पमञ्ञाविभङ्गो सिक्खापदविभङ्गो पटिसम्भिदाविभङ्गो ञाणविभङ्गो खुद्दकवत्थुविभङ्गो धम्महदयविभङ्गोति अट्ठारसविधेन विभत्तं.

तत्थ खन्धविभङ्गो सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हपुच्छकानं वसेन तिधा विभत्तो. सो वाचनामग्गतो पञ्चमत्तभाणवारो, वित्थारियमानो पन अनन्तो अपरिमाणो होति. ततो परं आयतनविभङ्गादयोपि एतेहेव तीहि नयेहि विभत्ता. तेसु आयतनविभङ्गो वाचनामग्गतो अतिरेकभाणवारो, धातुविभङ्गो द्विमत्तभाणवारो. तथा सच्चविभङ्गो. इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि; वाचनामग्गतो पनेस अतिरेकभाणवारमत्तो. पच्चयाकारविभङ्गो छमत्तभाणवारो, पञ्हपुच्छकं पनेत्थ नत्थि. सतिपट्ठानविभङ्गो अतिरेकभाणवारमत्तो; तथा सम्मप्पधान इद्धिपादबोज्झङ्गमग्गङ्गविभङ्गा. झानविभङ्गो द्विभाणवारमत्तो, अप्पमञ्ञाविभङ्गो अतिरेकभाणवारमत्तो. सिक्खापदविभङ्गेपि सुत्तन्तभाजनीयं नत्थि; वाचनामग्गतो पनेस अतिरेकभाणवारमत्तो; तथा पटिसम्भिदाविभङ्गो. ञाणविभङ्गो दसविधेन विभत्तो; वाचनामग्गतो पनेस तिमत्तभाणवारो. खुद्दकवत्थुविभङ्गोपि दसविधेन विभत्तो; वाचनामग्गतो पनेस तिमत्तभाणवारो. धम्महदयविभङ्गो तिविधेन विभत्तो; वाचनामग्गतो पनेस अतिरेकद्विभाणवारमत्तो. सब्बेपि वित्थारियमाना अनन्ता अपरिमाणा होन्ति. एवमेतं विभङ्गप्पकरणं वाचनामग्गतो पञ्चतिंसमत्तभाणवारं; वित्थारतो पन अनन्तमपरिमाणं होति.

तदनन्तरं धातुकथापकरणं नाम. तं सङ्गहो असङ्गहो, सङ्गहितेन असङ्गहितं, असङ्गहितेन सङ्गहितं, सङ्गहितेन सङ्गहितं, असङ्गहितेन असङ्गहितं; सम्पयोगो विप्पयोगो, सम्पयुत्तेन विप्पयुत्तं, विप्पयुत्तेन सम्पयुत्तं, सम्पयुत्तेन सम्पयुत्तं, विप्पयुत्तेन विप्पयुत्तं; सङ्गहितेन सम्पयुत्तं विप्पयुत्तं; सम्पयुत्तेन सङ्गहितं असङ्गहितं, असङ्गहितेन सम्पयुत्तं विप्पयुत्तं, विप्पयुत्तेन सङ्गहितं असङ्गहितन्ति चुद्दसविधेन विभत्तं. तं वाचनामग्गतो अतिरेकछभाणवारमत्तं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं पुग्गलपञ्ञत्ति नाम. सा ‘‘खन्धपञ्ञत्ति आयतनपञ्ञत्ति धातुपञ्ञत्ति सच्चपञ्ञत्ति इन्द्रियपञ्ञत्ति पुग्गलपञ्ञत्ती’’ति छब्बिधेन विभत्ता. सा वाचनामग्गतो अतिरेकपञ्चभाणवारा; वित्थारियमाना पन अनन्ता अपरिमाणाव होति.

तदनन्तरं कथावत्थुप्पकरणं नाम. तं सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा विभत्तं. तं वाचनामग्गतो इदानि पोत्थके लिखितं अग्गहेत्वा सङ्गीतिआरोपितनयेन दीघनिकायप्पमाणं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं यमकं नाम. तं मूलयमकं खन्धयमकं आयतनयमकं धातुयमकं सच्चयमकं सङ्खारयमकं अनुसययमकं चित्तयमकं धम्मयमकं इन्द्रिययमकन्ति दसविधेन विभत्तं. तं वाचनामग्गतो वीसभाणवारसतं, वित्थारतो पन अनन्तमपरिमाणं होति.

तदनन्तरं महापकरणं नाम. पट्ठानन्तिपि तस्सेव नामं. तं हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति. पच्चयवसेन ताव चतुवीसतिविधेन विभत्तं.

इमस्मिं पन ठाने पट्ठानं समानेतब्बं. कुसलत्तिकादयो हि द्वावीसति तिका, नाम हेतू धम्मा नहेतू धम्मा…पे… सरणा धम्मा अरणा धम्माति इमे सतं दुका. अपरेपि विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा…पे… खये ञाणं, अनुप्पादे ञाणन्ति द्वाचत्तालीस सुत्तन्तिकदुका नाम. तेसु द्वावीसति तिका सतं दुकाति अयं आहच्चभासिता जिनवचनभूता सब्बञ्ञुबुद्धेन देसिता सत्तन्नं पकरणानं मातिका नाम.

अथापरे द्वाचत्तालीस सुत्तन्तिकदुका कुतोपभवा केन ठपिता केन देसिताति? धम्मसेनापतिसारिपुत्तत्थेरप्पभवा, तेन ठपिता, तेन देसिताति. इमे ठपेन्तो पन थेरो न सामुक्कंसिकेन अत्तनो ञाणेन ठपेसि. एकुत्तरियं पन एकनिपातदुकनिपातसङ्गीति दसुत्तरसुत्तन्तेहि समोधानेत्वा आभिधम्मिकत्थेरानं सुत्तन्तं पत्वा अकिलमत्थं ठपिता. ते पनेते एकस्मिं निक्खेपकण्डेयेव मत्थकं पापेत्वा विभत्ता. सेसट्ठानेसु याव सरणदुका अभिधम्मो विभत्तो.

सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसति तिके निस्साय तिकपट्ठानं नाम निद्दिट्ठं. सतं दुके निस्साय दुकपट्ठानं नाम निद्दिट्ठं. ततो परं द्वावीसति तिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम दस्सितं. ततो परं दुकसतं गहेत्वा द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम दस्सितं. तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम दस्सितं. दुके च दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नाम दस्सितं. एवं –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमम्हि नया सुगम्भीराति. (पट्ठा. १.१.३९);

पच्चनीयपट्ठानेपि द्वावीसतितिके निस्साय तिकपट्ठानं नाम. दुकसतं निस्साय दुकपट्ठानं नाम. द्वावीसतितिके दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम. दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम. तिके तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम. दुके दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नामाति पच्चनीयेपि छहि नयेहि पट्ठानं निद्दिट्ठं. तेन वुत्तं –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. १.१.४४);

ततो परं अनुलोमपच्चनीयेपि एतेनेव उपायेन छ नया दस्सिता. तेनाह –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमपच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. १.१.४८);

तदनन्तरं पच्चनीयानुलोमेपि एतेहेव छहि नयेहि निद्दिट्ठं. तेनाह –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयानुलोमम्हि नया सुगम्भीराति. (पट्ठा. १.१.५२);

एवं अनुलोमे छ पट्ठानानि, पटिलोमे छ, अनुलोमपच्चनीये छ, पच्चनीयानुलोमे छ पट्ठानानीति इदं चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानं महापकरणं नाम.

इदानि इमस्स अभिधम्मस्स गम्भीरभावविजाननत्थं चत्तारो सागरा वेदितब्बा – संसारसागरो, जलसागरो, नयसागरो, ञाणसागरोति. तत्थ संसारसागरो नाम –

खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चतीति.

एवं वुत्तं संसारवट्टं. स्वायं यस्मा इमेसं सत्तानं उप्पत्तिया पुरिमा कोटि न पञ्ञायति एत्तकानञ्हि वस्ससतानं वा वस्ससहस्सानं वा वस्ससतसहस्सानं वा, कप्पसतानं वा कप्पसहस्सानं वा कप्पसतसहस्सानं वा मत्थके सत्ता उप्पन्ना, ततो पुब्बे नाहेसुन्ति वा, असुकस्स नाम रञ्ञो काले उप्पन्ना, असुकस्स बुद्धस्स काले उप्पन्ना ततो पुब्बे नाहेसुन्ति वा, अयं परिच्छेदो नत्थि; ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसि अथ पच्छा समभवी’’ति (अ. नि. १०.६१) इमिना पन नयेन संसारसागरो अनमतग्गोव.

महासमुद्दो पन जलसागरो नामाति वेदितब्बो. सो चतुरासीतियोजनसहस्सगम्भीरो. तत्थ उदकस्स आळ्हकसतेहि वा आळ्हकसहस्सेहि वा आळ्हकसतसहस्सेहि वा पमाणं नाम नत्थि . अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छति. अयं जलसागरो नाम.

कतमो नयसागरो? तेपिटकं बुद्धवचनं. द्वेपि हि तन्तियो पच्चवेक्खन्तानं सद्धासम्पन्नानं पसादबहुलानं ञाणुत्तरानं कुलपुत्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. कतमा द्वे? विनयञ्च अभिधम्मञ्च. विनयधरभिक्खूनञ्हि विनयतन्तिं पच्चवेक्खन्तानं दोसानुरूपं सिक्खापदपञ्ञापनं नाम – इमस्मिं दोसे इमस्मिं वीतिक्कमे इदं नाम होतीति सिक्खापदपञ्ञापनं – अञ्ञेसं अविसयो, बुद्धानमेव विसयोति. उत्तरिमनुस्सधम्मपेय्यालं पच्चवेक्खन्तानं नीलपेय्यालं पच्चवेक्खन्तानं सञ्चरित्तपेय्यालं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. आभिधम्मिकभिक्खूनम्पि खन्धन्तरं आयतनन्तरं धात्वन्तरं इन्द्रियन्तरं बलबोज्झङ्गकम्मविपाकन्तरं रूपारूपपरिच्छेदं सण्हसुखुमधम्मं गगनतले तारकरूपानि गण्हन्तो विय रूपारूपधम्मे पब्बं पब्बं कोट्ठासं कोट्ठासं कत्वा विभजन्तो दस्सेसि वत नो सत्थाति अभिधम्मतन्तिं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति.

एवं उप्पत्तिया पनस्स इदं वत्थुपि वेदितब्बं – महागतिगमियतिस्सदत्तत्थेरो किर नाम महाबोधिं वन्दिस्सामीति परतीरं गच्छन्तो नावाय उपरितले निसिन्नो महासमुद्दं ओलोकेसि. अथस्स तस्मिं समये नेव परतीरं पञ्ञायित्थ, न ओरिमतीरं, ऊमिवेगप्पभेदसमुग्गतजलचुण्णपरिकिण्णो पन पसारितरजतपट्टसुमनपुप्फसन्थरसदिसो महासमुद्दोव पञ्ञायित्थ. सो किं नु खो महासमुद्दस्स ऊमिवेगो बलवा उदाहु चतुवीसतिप्पभेदे समन्तपट्ठाने नयमुखं बलवन्ति चिन्तेसि. अथस्स महासमुद्दे परिच्छेदो पञ्ञायति – अयञ्हि हेट्ठा महापथविया परिच्छिन्नो, उपरि आकासेन, एकतो चक्कवाळपब्बतेन, एकतो वेलन्तेन परिच्छिन्नो; समन्तपट्ठानस्स पन परिच्छेदो न पञ्ञायतीति सण्हसुखुमधम्मं पच्चवेक्खन्तस्स बलवपीति उप्पन्ना. सो पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेत्वा यथानिसिन्नोव सब्बकिलेसे खेपेत्वा अग्गफले अरहत्ते पतिट्ठाय उदानं उदानेसि –

अत्थेव गम्भीरगतं सुदुब्बुधं,

सयं अभिञ्ञाय सहेतुसम्भवं;

यथानुपुब्बं निखिलेन देसितं,

महेसिना रूपगतंव पस्सतीति.

अयं नयसागरो नाम.

कतमो ञाणसागरो? सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. अयं संसारसागरो नाम, अयं जलसागरो नाम, अयं नयसागरो नामाति हि अञ्ञेन न सक्का जानितुं, सब्बञ्ञुतञ्ञाणेनेव सक्का जानितुन्ति सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. इमेसु चतूसु सागरेसु इमस्मिं ठाने नयसागरो अधिप्पेतो. इमञ्हि सब्बञ्ञुबुद्धाव पटिविज्झन्ति.

अयम्पि भगवा बोधिमूले निसिन्नो ‘इमं पटिविज्झित्वा इमं वत मे धम्मं एसन्तस्स गवेसन्तस्स कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि वीतिवत्तानि, अथ मे इमस्मिं पल्लङ्के निसिन्नेन दियड्ढकिलेससहस्सं खेपेत्वा अयं धम्मो पटिविद्धो’ति पटिविद्धधम्मं पच्चवेक्खन्तो सत्ताहं एकपल्लङ्केन निसीदि. ततो तम्हा पल्लङ्का वुट्ठाय ‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्ध’न्ति अनिमिसेहि चक्खूहि सत्ताहं पल्लङ्कं ओलोकेन्तो अट्ठासि. ततो देवतानं ‘अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती’ति परिवितक्को उदपादि.

सत्था देवतानं वितक्कं ञत्वा तावदेव तासं वितक्कवूपसमनत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिपल्लङ्कस्मिञ्हि कतपाटिहारियञ्च, ञातिसमागमे कतपाटिहारियञ्च, पाटियपुत्तसमागमे कतपाटिहारियञ्च, सब्बं कण्डम्बरुक्खमूले कतयमकपाटिहारियसदिसमेव अहोसि. एवं यमकपाटिहारियं कत्वा पल्लङ्कस्स ठितट्ठानस्स च अन्तरे आकासतो ओरुय्ह सत्ताहं चङ्कमि. इमेसु च एकवीसतिया दिवसेसु एकदिवसेपि सत्थु सरीरतो रस्मियो न निक्खन्ता.

चतुत्थे पन सत्ताहे पच्छिमुत्तराय दिसाय रतनघरे निसीदि – रतनघरं नाम नेव सत्तरतनमयं गेहं. सत्तन्नं पन पकरणानं सम्मसितट्ठानं रतनघरन्ति वेदितब्बं – तत्थ धम्मसङ्गणिं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. विभङ्गप्पकरणं धातुकथं पुग्गलपञ्ञत्तिं कथावत्थुप्पकरणं यमकप्पकरणं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. यदा पन महापकरणं ओरुय्ह ‘‘हेतुपच्चयो आरम्मणपच्चयो…पे… अविगतपच्चयो’’ति सम्मसनं आरभि, अथस्स चतुवीसतिसमन्तपट्ठानं सम्मसन्तस्स एकन्ततो सब्बञ्ञुतञ्ञाणं महापकरणेयेव ओकासं लभि. यथा हि तिमिरपिङ्गलमहामच्छो चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव ओकासं लभति, एवमेव सब्बञ्ञुतञ्ञाणं एकन्ततो महापकरणेयेव ओकासं लभि.

सत्थु एवं लद्धोकासेन सब्बञ्ञुतञ्ञाणेन यथासुखं सण्हसुखुमधम्मं सम्मसन्तस्स सरीरतो नीलपीतलोहितोदातमञ्जिट्ठपभस्सरवसेन छब्बण्णरस्मियो निक्खमिंसु. केसमस्सूहि चेव अक्खीनञ्च नीलट्ठानेहि नीलरस्मियो निक्खमिंसु, यासं वसेन गगनतलं अञ्जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्नं विय वीतिपतन्तमणितालवण्टं विय सम्पसारितमेचकपटं विय च अहोसि.

छवितो चेव अक्खीनञ्च पीतट्ठानेहि पीतरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा सुवण्णरसधाराभिसिञ्चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचिंसु.

मंसलोहितेहि चेव अक्खीनञ्च रत्तट्ठानेहि लोहितरस्मियो निक्खमिंसु यासं वसेन दिसाभागा चीनपिट्ठचुण्णरञ्जिता विय सुपक्कलाखारससिञ्चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपारिभद्दकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचिंसु.

अट्ठीहि चेव दन्तेहि च अक्खीनञ्च सेतट्ठानेहि ओदातरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा रजतघटेहि आसिञ्चमानखीरधारासम्परिकिण्णा विय सम्पसारितरजतपट्टविताना विय, वीतिपतन्तरजततालवण्टा विय, कुन्दकुमुदसिन्दुवारसुमनमल्लिकादिकुसुमसञ्छन्ना विय च विरोचिंसु.

मञ्जिट्ठपभस्सरा पन तम्हा तम्हा सरीरप्पदेसा निक्खमिंसु. इति ता छब्बण्णरस्मियो निक्खमित्वा घनमहापथविं गण्हिंसु.

चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी निद्धन्तसुवण्णपिण्डि विय अहोसि. अथ महापथविं भिन्दित्वा हेट्ठा उदकं गण्हिंसु. पथविसन्धारकं अट्ठनहुताधिकचतुयोजनसतसहस्सबहलं उदकं सुवण्णकलसेहि आसिञ्चमानविलीनसुवण्णं विय अहोसि. उदकं विनिविज्झित्वा वातं अग्गहेसुं. छनहुताधिकनवयोजनसतसहस्सबहलो वातो समुस्सितसुवण्णक्खन्धो विय अहोसि. वातं विनिविज्झित्वा हेट्ठा अजटाकासं पक्खन्दिंसु.

उपरिभागेन उग्गन्त्वापि चातुमहाराजिके गण्हिंसु. ते विनिविज्झित्वा तावतिंसे ततो यामे ततो तुसिते ततो निम्मानरती ततो परनिम्मितवसवत्ती ततो नव ब्रह्मलोके ततो वेहप्फले ततो पञ्च सुद्धावासे विनिविज्झित्वा चत्तारो आरुप्पे गण्हिंसु. चत्तारो च आरुप्पे विनिविज्झित्वा अजटाकासं पक्खन्दिंसु.

तिरियभागेहि अनन्ता लोकधातुयो पक्खन्दिंसु. एत्तकेसु ठानेसु चन्दम्हि चन्दप्पभा नत्थि, सूरिये सूरियप्पभा नत्थि, तारकरूपेसु तारकरूपप्पभा नत्थि, देवतानं उय्यानविमानकप्परुक्खेसु चेव सरीरेसु च आभरणेसु चाति सब्बत्थ पभा नत्थि. तिसहस्सिमहासहस्सिलोकधातुया आलोकफरणसमत्थो महाब्रह्मापि सूरियुग्गमने खज्जोपनको विय अहोसि. चन्दसूरियतारकरूपदेवतुय्यानविमानकप्परुक्खानं परिच्छेदमत्तकमेव पञ्ञायित्थ. एत्तकं ठानं बुद्धरस्मीहियेव अज्झोत्थटं अहोसि. अयञ्च नेव बुद्धानं अधिट्ठानिद्धि, न भावनामयिद्धि. सण्हसुखुमधम्मं पन सम्मसतो लोकनाथस्स लोहितं पसीदि, वत्थुरूपं पसीदि, छविवण्णो पसीदि. चित्तसमुट्ठाना वण्णधातु समन्ता असीतिहत्थमत्ते पदेसे निच्चलाव अट्ठासि. इमिना नीहारेन सत्ताहं सम्मसि.

सत्त रत्तिन्दिवानि सम्मसितधम्मो कित्तको अहोसीति? अनन्तो अपरिमाणो अहोसि. अयं ताव मनसादेसना नाम. सत्था पन एवं सत्ताहं मनसा चिन्तितधम्मं वचीभेदं कत्वा देसेन्तो वस्ससतेनपि वस्ससहस्सेनपि वस्ससतसहस्सेनपि मत्थकं पापेत्वा देसेतुं न सक्कोतीति न वत्तब्बं. अपरभागेपि हि तथागतो तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं दससहस्सचक्कवाळदेवतानं मज्झे निसिन्नो मातरं कायसक्खिं कत्वा कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्माति धम्मं देसेन्तो सतभागेन सहस्सभागेन सतसहस्सभागेन धम्मन्तरा धम्मन्तरं सङ्कमित्वा सङ्कमित्वाव देसेसि. तयो मासे निरन्तरं पवत्तितदेसना वेगेन पवत्ता आकासगङ्गा विय अधोमुखठपितउदकघटा निक्खन्तउदकधारा विय च हुत्वा अनन्ता अपरिमाणा अहोसि.

बुद्धानञ्हि भत्तानुमोदनकालेपि थोकं वड्ढेत्वा अनुमोदेन्तानं देसना दीघमज्झिमनिकायप्पमाणा होति. पच्छाभत्तं पन सम्पत्तपरिसाय धम्मं देसेन्तानं देसना संयुत्तअङ्गुत्तरिकद्वेमहानिकायप्पमाणाव होति. कस्मा? बुद्धानञ्हि भवङ्गपरिवासो लहुको दन्तावरणं सुफुसितं मुखादानं सिलिट्ठं जिव्हा मुदुका सरो मधुरो वचनं लहुपरिवत्तं. तस्मा तं मुहुत्तं देसितधम्मोपि एत्तको होति. तेमासं देसितधम्मो पन अनन्तो अपरिमाणोयेव.

आनन्दत्थेरो हि बहुस्सुतो तिपिटकधरो पञ्चदस गाथासहस्सानि सट्ठि पदसहस्सानि लतापुप्फानि आकड्ढन्तो विय ठितपदेनेव ठत्वा गण्हाति वा वाचेति वा देसेति वा. एत्तको थेरस्स एको उद्देसमग्गो नाम होति. थेरस्स हि अनुपदं उद्देसं ददमानो अञ्ञो दातुं न सक्कोति, न सम्पापुणाति. सम्मासम्बुद्धोव सम्पापुणेय्य. एवं अधिमत्तसतिमा अधिमत्तगतिमा अधिमत्तधितिमा सावको सत्थारा तेमासं इमिना नीहारेन देसितदेसनं वस्ससतं वस्ससहस्सं उग्गण्हन्तोपि मत्थकं पापेतुं न सक्कोति.

एवं तेमासं निरन्तरं देसेन्तस्स पन तथागतस्स कबळीकाराहारप्पटिबद्धं उपादिन्नकसरीरं कथं यापेसीति? पटिजग्गनेनेव. बुद्धानञ्हि सो सो कालो सुववत्थितो सुपरिच्छिन्नो सुपच्चक्खो. तस्मा भगवा धम्मं देसेन्तोव मनुस्सलोके कालं ओलोकेति. सो भिक्खाचारवेलं सल्लक्खेत्वा निम्मितबुद्धं मापेत्वा ‘इमस्स चीवरग्गहणं पत्तग्गहणं सरकुत्ति आकप्पो च एवरूपो नाम होतु, एत्तकं नाम धम्मं देसेतू’ति अधिट्ठाय पत्तचीवरमादाय अनोतत्तदहं गच्छति. देवता नागलतादन्तकट्ठं देन्ति. तं खादित्वा अनोतत्तदहे सरीरं पटिजग्गित्वा मनोसिलातले ठितो सुरत्तदुपट्टं निवासेत्वा चीवरं पारुपित्वा चातुमहाराजदत्तियं सेलमयं पत्तं आदाय उत्तरकुरुं गच्छति. ततो पिण्डपातं आहरित्वा अनोतत्तदहतीरे निसिन्नो तं परिभुञ्जित्वा दिवाविहाराय चन्दनवनं गच्छति.

धम्मसेनापतिसारिपुत्तत्थेरोपि तत्थ गन्त्वा सम्मासम्बुद्धस्स वत्तं कत्वा एकमन्तं निसीदति. अथस्स सत्था नयं देति. ‘सारिपुत्त, एत्तको धम्मो मया देसितो’ति आचिक्खति. एवं सम्मासम्बुद्धे नयं देन्ते पटिसम्भिदाप्पत्तस्स अग्गसावकस्स वेलन्ते ठत्वा हत्थं पसारेत्वा दस्सितसमुद्दसदिसं नयदानं होति. थेरस्सापि नयसतेन नयसहस्सेन नयसतसहस्सेन भगवता देसितधम्मो उपट्ठातियेव.

सत्था दिवाविहारं निसीदित्वा धम्मं देसेतुं काय वेलाय गच्छतीति? सावत्थिवासीनं कुलपुत्तानं सम्पत्तानं धम्मदेसनवेला नाम अत्थि, ताय वेलाय गच्छति. धम्मं देसेत्वा गच्छन्तं वा आगच्छन्तं वा के जानन्ति के न जानन्तीति? महेसक्खा देवता जानन्ति, अप्पेसक्खा देवता न जानन्ति. कस्मा न जानन्तीति? सम्मासम्बुद्धस्स वा निम्मितबुद्धस्स वा रस्मिआदीसु नानत्ताभावा. उभिन्नम्पि हि तेसं रस्मीसु वा सरेसु वा वचनेसु वा नानत्तं नत्थि.

सारिपुत्तत्थेरोपि सत्थारा देसितं देसितं धम्मं आहरित्वा अत्तनो सद्धिविहारिकानं पञ्चन्नं भिक्खुसतानं देसेसि. तेसं अयं पुब्बयोगो – ते किर कस्सपदसबलस्स काले खुद्दकवग्गुलियोनियं निब्बत्ता पब्भारे ओलम्बन्ता द्विन्नं आभिधम्मिकभिक्खूनं अभिधम्मं सज्झायन्तानं सरे निमित्तं गहेत्वा कण्हपक्खसुक्कपक्खे अजानित्वापि सरे निमित्तग्गाहमत्तकेनेव कालं कत्वा देवलोके निब्बत्तिंसु. एकं बुद्धन्तरं देवलोके वसित्वा तस्मिं काले मनुस्सलोके निब्बत्ता यमकपाटिहारिये पसीदित्वा थेरस्स सन्तिके पब्बजिंसु. थेरो सत्थारा देसितं देसितं धम्मं आहरित्वा तेसं देसेसि. सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरणउग्गहणञ्च एकप्पहारेनेव अहोसि.

अभिधम्मे वाचनामग्गो नाम सारिपुत्तत्थेरप्पभवो. महापकरणे गणनचारोपि थेरेनेव ठपितो. थेरो हि इमिना नीहारेन धम्मन्तरं अमक्खेत्वाव सुखं गहेतुं धारेतुं परियापुणितुं वाचेतुञ्च पहोतीति गणनचारं ठपेसि. एवं सन्ते थेरोव पठमतरं आभिधम्मिको होतीति? न होति. सम्मासम्बुद्धोव पठमतरं आभिधम्मिको. सो हि नं महाबोधिपल्लङ्के निसीदित्वा पटिविज्झि. बुद्धो हुत्वा च पन सत्ताहं एकपल्लङ्केन निसिन्नो उदानं उदानेसि –

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

अथस्स कङ्खा वपयन्ति सब्बा,

यतो पजानाति सहेतुधम्मं.

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

अथस्स कङ्खा वपयन्ति सब्बा,

यतो खयं पच्चयानं अवेदि.

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

विधूपयं तिट्ठति मारसेनं,

सूरियोव ओभासयमन्तलिक्ख’’न्ति. (महाव. १-३; उदा. १-३);

इदं पठमबुद्धवचनं नाम. धम्मपदभाणका पन –

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४);

इदं पठमबुद्धवचनं नामाति वदन्ति.

यमकसालानमन्तरे निपन्नेन परिनिब्बानसमये ‘‘हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा’’ति (दी. नि. २.२१८) वुत्तवचनं पच्छिमबुद्धवचनं नाम.

उभिन्नमन्तरे पञ्चचत्तालीस वस्सानि पुप्फदामं गन्थेन्तेन विय, रतनावलिं आवुनन्तेन विय, च कथितो अमतप्पकासनो सद्धम्मो मज्झिमबुद्धवचनं नाम.

तं सब्बम्पि सङ्गय्हमानं पिटकतो तीणि पिटकानि होन्ति, निकायतो पञ्च निकाया, अङ्गतो नवङ्गानि, धम्मक्खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानि. कथं? सब्बम्पि हेतं पिटकतो विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तिप्पभेदमेव होति. तत्थ उभयानि पातिमोक्खानि द्वे विभङ्गा द्वावीसति खन्धका सोळस परिवाराति इदं विनयपिटकं नाम. ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो दीघनिकायो. मूलपरियायसुत्तादिदियड्ढसतद्वेसुत्तसङ्गहो मज्झिमनिकायो. ओघतरणसुत्तादिसत्तसुत्तसहस्ससत्तसतद्वासट्ठिसुत्तसङ्गहो संयुत्तनिकायो. चित्तपरियादानसुत्तादिनवसुत्तसहस्सपञ्चसतसत्तपञ्ञाससुत्तसङ्गहो अङ्गुत्तरनिकायो. खुद्दकपाठधम्मपदउदानइतिवुत्तकसुत्तनिपातविमानवत्थुपेतवत्थुथेरगाथाथेरीगाथाजातकनिद्देसपटिसम्भिदाअपदानबुद्धवंसचरियापिटकवसेन पन्नरसप्पभेदो खुद्दकनिकायोति इदं सुत्तन्तपिटकं नाम. धम्मसङ्गणीआदीनि सत्त पकरणानि अभिधम्मपिटकं नाम. तत्थ

विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;

विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो.

विविधा हि एत्थ पञ्चविधपातिमोक्खुद्देसपाराजिकादिसत्तआपत्तिक्खन्धमातिकाविभङ्गादिप्पभेदा नया विसेसभूता च दळ्हीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया. कायिकवाचसिकअज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति. तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानञ्च विनयनतो अयं विनयो विनयोति अक्खातो. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘विविधविसेसनयत्ता , विनयनतो चेव कायवाचानं;

विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो’’ति.

इतरं पन –

अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;

सुत्ताणा सुत्तसभागतो च ‘सुत्त’न्ति अक्खातं.

तञ्हि अत्तत्थपरत्थादिभेदे अत्थे सूचेति. सुवुत्ता चेत्थ अत्था वेनेय्यज्झासयानुलोमेन वुत्तत्ता. सवति चेतं अत्थे, सस्समिव फलं, पसवतीति वुत्तं होति. सूदति चेतं, धेनु विय खीरं, पग्घरतीति वुत्तं होति. सुट्ठु च ने तायति रक्खतीति वुत्तं होति. सुत्तसभागञ्चेतं. यथा हि तच्छकानं सुत्तं पमाणं होति एवमेतम्पि विञ्ञूनं. यथा च सुत्तेन सङ्गहितानि पुप्फानि न विकिरियन्ति न विद्धंसियन्ति एवमेतेन सङ्गहिता अत्था. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;

सुत्ताणा सुत्तसभागतो च सुत्तन्ति अक्खात’’न्ति.

अभिधम्मस्स वचनत्थो वुत्तोयेव. अपरो नयो –

यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;

वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो.

अयञ्हि अभिसद्दो वुड्ढिलक्खणपूजितपरिच्छिन्नाधिकेसु दिस्सति. तथा हेस ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ती’’तिआदीसु (म. नि. ३.३८४; सं. नि. ५.१९५) वुड्ढियं आगतो. ‘‘या ता रत्तियो अभिञ्ञाता अभिलक्खिता’’तिआदीसु (म. नि. १.४९) लक्खणे. ‘‘राजाभिराजा मनुजिन्दो’’तिआदीसु (म. नि. २.३९९; सु. नि. ५५८) पूजिते. ‘‘पटिबलो विनेतुं अभिधम्मे अभिविनये’’तिआदीसु (महाव. ८५) परिच्छिन्ने; अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति वुत्तं होति. ‘‘अभिक्कन्तेन वण्णेना’’तिआदीसु (वि. व. ७५) अधिके.

एत्थ च ‘‘रूपूपपत्तिया मग्गं भावेति मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (ध. स. १६३ आदयो) नयेन वुड्ढिमन्तोपि धम्मा वुत्ता. ‘‘रूपारम्मणं वा सद्दारम्मणं वा’’तिआदिना (ध. स. १) नयेन आरम्मणादीहि लक्खणीयत्ता सलक्खणापि. ‘‘सेक्खा धम्मा, असेक्खा धम्मा, लोकुत्तरा धम्मा’’तिआदिना (ध. स. तिकमातिका ११; दुकमातिका १२) नयेन पूजितापि; पूजारहाति अधिप्पायो. ‘‘फस्सो होति, वेदना होती’’तिआदिना (ध. स. १) नयेन सभावपरिच्छिन्नत्ता परिच्छिन्नापि. ‘‘महग्गता धम्मा, अप्पमाणा धम्मा, अनुत्तरा धम्मा’’तिआदिना (ध. स. तिकमातिका १२; दुकमातिका ९९) नयेन अधिकापि धम्मा वुत्ता. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;

वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो’’ति.

यं पनेत्थ अविसिट्ठं, तं –

पिटकं पिटकत्थविदू, परियत्तिब्भाजनत्थतो आहु;

तेन समोधानेत्वा, तयोपि विनयादयो ञेय्या.

परियत्तिपि हि ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) पिटकन्ति वुच्चति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटकंआदाया’’तिआदीसु (म. नि. १.२२८; अ. नि. ३.७०) यंकिञ्चि भाजनम्पि. तस्मा पिटकं पिटकत्थविदू परियत्तिभाजनत्थतो आहु.

इदानि तेन समोधानेत्वा तयोपि विनयादयो ञेय्याति. तेन एवं दुविधत्थेन पिटकसद्देन सह समासं कत्वा विनयो च सो पिटकञ्च परियत्तिभावतो, तस्स तस्स अत्थस्स भाजनतो चाति विनयपिटकं. यथावुत्तेनेव नयेन सुत्तन्तञ्च तं पिटकञ्चाति सुत्तन्तपिटकं. अभिधम्मो च सो पिटकञ्चाति अभिधम्मपिटकन्ति एवमेते तयोपि विनयादयो ञेय्या.

एवं ञत्वा च पुनपि तेस्वेव पिटकेसु नानप्पकारकोसल्लत्थं –

देसनासासनकथाभेदं तेसु यथारहं;

सिक्खापहानगम्भीरभावञ्च परिदीपये.

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये.

तत्रायं परिदीपना विभावना च – एतानि हि तीणि पिटकानि यथाक्कमं आणावोहारपरमत्थदेसना, यथापराधयथानुलोमयथाधम्मसासनानि, संवरासंवरदिट्ठिविनिवेठननामरूपपरिच्छेदकथाति च वुच्चन्ति.

एत्थ हि विनयपिटकं आणारहेन भगवता आणाबाहुल्लतो देसितत्ता आणादेसना; सुत्तन्तपिटकं वोहारकुसलेन भगवता वोहारबाहुल्लतो देसितत्ता वोहारदेसना; अभिधम्मपिटकं परमत्थकुसलेन भगवता परमत्थबाहुल्लतो देसितत्ता परमत्थदेसनाति वुच्चति.

तथा पठमं ये ते पचुरापराधा सत्ता ते यथापराधं एत्थ सासिताति यथापराधसासनं; दुतियं अनेकज्झासयानुसयचरियाधिमुत्तिका सत्ता यथानुलोमं एत्थ सासिताति यथानुलोमसासनं; ततियं धम्मपुञ्जमत्ते ‘अहं ममा’ति सञ्ञिनो सत्ता यथाधम्मं एत्थ सासिताति यथाधम्मसासनन्ति वुच्चति.

तथा पठमं अज्झाचारपटिपक्खभूतो संवरासंवरो एत्थ कथितोति संवरासंवरकथा; संवरासंवरोति खुद्दको चेव महन्तो च संवरासंवरो, कम्माकम्मं विय च फलाफलं विय च; दुतियं द्वासट्ठिदिट्ठिपटिपक्खभूता दिट्ठिविनिवेठना एत्थ कथिताति दिट्ठिविनिवेठनकथा; ततियं रागादिपटिपक्खभूतो नामरूपपरिच्छेदो एत्थ कथितोति नामरूपपरिच्छेदकथाति वुच्चति.

तीसुपि चेतेसु तिस्सो सिक्खा तीणि पहानानि चतुब्बिधो च गम्भीरभावो वेदितब्बो. तथा हि विनयपिटके विसेसेन अधिसीलसिक्खा वुत्ता, सुत्तन्तपिटके अधिचित्तसिक्खा, अभिधम्मपिटके अधिपञ्ञासिक्खा.

विनयपिटके च वीतिक्कमप्पहानं, किलेसानं वीतिक्कमपटिपक्खत्ता सीलस्स; सुत्तन्तपिटके परियुट्ठानप्पहानं, परियुट्ठानपटिपक्खत्ता समाधिस्स; अभिधम्मपिटके अनुसयप्पहानं, अनुसयपटिपक्खत्ता पञ्ञाय.

पठमे तदङ्गप्पहानं किलेसानं, इतरेसु विक्खम्भनसमुच्छेदप्पहानानि. पठमे च दुच्चरितसंकिलेसस्स पहानं, इतरेसु तण्हादिट्ठिसंकिलेसानं पहानं.

एकमेकस्मिञ्चेत्थ चतुब्बिधोपि धम्मत्थदेसनापटिवेधगम्भीरभावो वेदितब्बो – तत्थ धम्मोति तन्ति. अत्थोति तस्सायेवत्थो. देसनाति तस्सा मनसा ववत्थापिताय तन्तिया देसना. पटिवेधोति तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो. तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा. यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा अलब्भनेय्यपतिट्ठा च तस्मा गम्भीरा. एवं एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो.

अपरो नयो – धम्मोति हेतु. वुत्तञ्हेतं – ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०). अत्थोति हेतुफलं. वुत्तञ्हेतं – ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०). देसनाति पञ्ञत्ति, यथाधम्मं धम्माभिलापोति अधिप्पायो; अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनं. पटिवेधोति अभिसमयो. सो च लोकियलोकुत्तरो. विसयतो च असम्मोहतो च; अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो. तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो.

इदानि यस्मा एतेसु पिटकेसु यं यं धम्मजातं वा अत्थजातं वा या चायं यथा यथा ञापेतब्बो अत्थो सोतूनं ञाणस्स अभिमुखो होति तथा तथा तदत्थजोतिका देसना, यो चेत्थ अविपरीतावबोधसङ्खातो पटिवेधो तेसं तेसं वा धम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो – सब्बम्पेतं अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि, ससादीहि विय महासमुद्दो, दुक्खोगाहं अलब्भनेय्यपतिट्ठञ्च, तस्मा गम्भीरं. एवम्पि एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो. एत्तावता च –

देसनासासनकथाभेदं तेसु यथारहं;

सिक्खापहानगम्भीरभावञ्च परिदीपयेति –

अयं गाथा वुत्तत्था होति.

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावयेति.

एत्थ पन तीसु पिटकेसु तिविधो परियत्तिभेदो दट्ठब्बो. तिस्सो हि परियत्तियो – अलगद्दूपमा निस्सरणत्था भण्डागारिकपरियत्तीति.

तत्थ या दुग्गहिता उपारम्भादिहेतु परियापुटा अयं अलगद्दूपमा. यं सन्धाय वुत्तं – ‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद्दं, तमेनं भोगे वा नङ्गुट्ठे वा गण्हेय्य, तस्स सो अलगद्दो पटिपरिवत्तित्वा हत्थे वा बाहाय वा अञ्ञतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य, सो ततो निदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स. एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति सुत्तं…पे… वेदल्लं, ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति, तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति, ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च. यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं नानुभोन्ति. तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३८).

या पन सुग्गहिता सीलक्खन्धादिपारिपूरिंयेव आकङ्खमानेन परियापुटा न उपारम्भादिहेतु, अयं निस्सरणत्था. यं सन्धाय वुत्तं – ‘‘तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३९).

यं पन परिञ्ञातक्खन्धो पहीनकिलेसो भावितमग्गो पटिविद्धाकुप्पो सच्छिकतनिरोधो खीणासवो केवलं पवेणिपालनत्थाय वंसानुरक्खणत्थाय परियापुणाति, अयं भण्डागारिकपरियत्तीति.

विनये पन सुप्पटिपन्नो भिक्खु सीलसम्पदं निस्साय तिस्सो विज्जा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. सुत्ते सुप्पटिपन्नो समाधिसम्पदं निस्साय छळभिञ्ञा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. अभिधम्मे सुप्पटिपन्नो पञ्ञासम्पदं निस्साय चतस्सो पटिसम्भिदा पापुणाति तासञ्च तत्थेव पभेदवचनतो. एवमेतेसु सुप्पटिपन्नो यथाक्कमेन इमं विज्जात्तयछळभिञ्ञाचतुपटिसम्भिदाप्पभेदं सम्पत्तिं पापुणाति.

विनये पन दुप्पटिपन्नो अनुञ्ञातसुखसम्फस्सअत्थरणपावुरणादिफस्ससामञ्ञतो पटिक्खित्तेसु उपादिन्नकफस्सादीसु अनवज्जसञ्ञी होति. वुत्तञ्हेतं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति (पाचि. ४१७; म. नि. १.२३४). ततो दुस्सीलभावं पापुणाति. सुत्ते दुप्पटिपन्नो ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्तिआदीसु (अ. नि. ४.५) अधिप्पायं अजानन्तो दुग्गहितं गण्हाति. यं सन्धाय वुत्तं – ‘‘अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति अत्तानञ्च खनति बहुञ्च अपुञ्ञं पसवती’’ति (पाचि. ४१७; म. नि. १.२३६). ततो मिच्छादिट्ठितं पापुणाति. अभिधम्मे दुप्पटिपन्नो धम्मचिन्तं अतिधावन्तो अचिन्तेय्यानिपि चिन्तेति, ततो चित्तक्खेपं पापुणाति. वुत्तञ्हेतं – ‘‘चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). एवमेतेसु दुप्पटिपन्नो यथाक्कमेन इमं दुस्सीलभावमिच्छादिट्ठिताचित्तक्खेपप्पभेदं विपत्तिं पापुणातीति. एत्तावता च –

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावयेति.

अयम्पि गाथा वुत्तत्था होति. एवं नानप्पकारतो पिटकानि ञत्वा तेसं वसेन सब्बम्पेतं सङ्गय्हमानं तीणि पिटकानि होन्ति.

कथं निकायतो पञ्च निकायाति? सब्बमेव हेतं दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चप्पभेदं होति. तत्थ कतमो दीघनिकायो? तिवग्गसङ्गहानि ब्रह्मजालादीनि चतुत्तिंस सुत्तानि.

चतुत्तिंसेव सुत्तन्ता, तिवग्गो यस्स सङ्गहो;

एस दीघनिकायोति, पठमो अनुलोमिको.

कस्मा पनेस दीघनिकायोति वुच्चति? दीघप्पमाणानं सुत्तानं समूहतो निवासतो च. समूहनिवासा हि निकायोति वुच्चन्ति. ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं यथयिदं, भिक्खवे, तिरच्छानगता पाणा (सं. नि. ३.१००), पोणिकनिकायो, चिक्खल्लिकनिकायो’’ति. एवमादीनि चेत्थ साधकानि सासनतो लोकतो च. एवं सेसानम्पि निकायभावे वचनत्थो वेदितब्बो.

कतमो मज्झिमनिकायो? मज्झिमप्पमाणानि पञ्चदसवग्गसङ्गहानि मूलपरियायसुत्तादीनि दियड्ढसतं द्वे च सुत्तानि.

दियड्ढसतसुत्तन्ता, द्वे च सुत्तानि यत्थ सो;

निकायो मज्झिमो पञ्च, दसवग्गपरिग्गहो.

कतमो संयुत्तनिकायो? देवतासंयुत्तादिवसेन ठितानि ओघतरणादीनि सत्त सुत्तसहस्सानि सत्त सुत्तसतानि च द्वासट्ठि च सुत्तानि.

सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि च;

द्वासट्ठि चेव सुत्तन्ता, एसो संयुत्तसङ्गहो.

कतमो अङ्गुत्तरनिकायो? एकेकअङ्गातिरेकवसेन ठितानि चित्तपरियादानादीनि नव सुत्तसहस्सानि पञ्च सुत्तसतानि सत्तपञ्ञासञ्च सुत्तानि.

नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च;

सत्तपञ्ञाससुत्तानि, सङ्ख्या अङ्गुत्तरे अयं.

कतमो खुद्दकनिकायो? सकलं विनयपिटकं, अभिधम्मपिटकं, खुद्दकपाठ, धम्मपदादयो च पुब्बे दस्सिता पञ्चदसप्पभेदा; ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचनन्ति.

ठपेत्वा चतुरोपेते, निकाये दीघआदिके;

तदञ्ञं बुद्धवचनं, निकायो खुद्दको मतोति.

एवं निकायतो पञ्च निकाया होन्ति.

कथं अङ्गवसेन नवङ्गानीति? सब्बमेव हिदं ‘सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्ल’न्ति नवप्पभेदं होति. तत्थ उभतोविभङ्गनिद्देसखन्धकपरिवारा सुत्तनिपाते मङ्गलसुत्तरतनसुत्तनालकसुत्ततुवट्टकसुत्तानि अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं. विसेसेन संयुत्तनिकाये सकलोपि सगाथावग्गो. सकलम्पि अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं थेरगाथा थेरीगाथा सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा. सोमनस्सञाणमयिकगाथाप्पटिसंयुत्ता द्वासीति सुत्तन्ता उदानन्ति वेदितब्बं. ‘वुत्तञ्हेतं भगवता’तिआदिनयप्पवत्ता (इतिवु. १) दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बं. अपण्णकजातकादीनि पञ्ञासाधिकानि पञ्च जातकसतानि जातकन्ति वेदितब्बं. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’तिआदिनयपवत्ता (दी. नि. २.२०९; अ. नि. ४.१२९) सब्बेपि अच्छरियअब्भुतधम्मप्पटिसंयुत्ता सुत्तन्ता अब्भुतधम्मन्ति वेदितब्बं.

चूळवेदल्लमहावेदल्लसम्मादिट्ठिसक्कपञ्हसङ्खारभाजनीयमहापुण्णमसुत्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बं. एवमेतं अङ्गतो नवङ्गानि.

कथं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानीति? सब्बमेव हिदं बुद्धवचनं.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७);

एवं परिदीपितधम्मक्खन्धवसेन चतुरासीतिसहस्सप्पभेदं होति. तत्थ एकानुसन्धिकं सुत्तं एको धम्मक्खन्धो. यं अनेकानुसन्धिकं तत्थ अनुसन्धिवसेन धम्मक्खन्धगणना. गाथाबन्धेसु पञ्हापुच्छनं एको धम्मक्खन्धो, विस्सज्जनं एको. अभिधम्मे एकमेकं तिकदुकभाजनं एकमेकञ्च चित्तवारभाजनं एको धम्मक्खन्धो. विनये अत्थि वत्थु, अत्थि मातिका, अत्थि पदभाजनीयं, अत्थि आपत्ति, अत्थि अनापत्ति, अत्थि अन्तरापत्ति, अत्थि तिकच्छेदो. तत्थ एकमेको कोट्ठासो एकमेको धम्मक्खन्धोति वेदितब्बो. एवं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानि.

एवमेतं सब्बम्पि बुद्धवचनं पञ्चसतिकसङ्गीतिकाले सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन अयं धम्मो अयं विनयो, इदं पठमबुद्धवचनं, इदं मज्झिमबुद्धवचनं, इदं पच्छिमबुद्धवचनं, इदं विनयपिटकं, इदं सुत्तन्तपिटकं, इदं अभिधम्मपिटकं, अयं दीघनिकायो…पे… अयं खुद्दकनिकायो, इमानि सुत्तादीनि नवङ्गानि, इमानि चतुरासीति धम्मक्खन्धसहस्सानीति इमं पभेदं ववत्थपेत्वाव सङ्गीतं. न केवलञ्च इममेव अञ्ञम्पि उद्दानसङ्गहवग्गसङ्गहपेय्यालसङ्गहएकनिपातदुकनिपातादिनिपातसङ्गहसंयुत्तसङ्गह पण्णाससङ्गहादिअनेकविधं, तीसु पिटकेसु सन्दिस्समानं सङ्गहप्पभेदं ववत्थपेत्वाव सत्तहि मासेहि सङ्गीतं.

सङ्गीतिपरियोसाने चस्स इदं महाकस्सपत्थेरेन दसबलस्स सासनं पञ्चवस्ससहस्सपरिमाणकालं पवत्तनसमत्थं कतन्ति सञ्जातप्पमोदा साधुकारं विय ददमाना अयं महापथवी उदकपरियन्तं कत्वा अनेकप्पकारं कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि. अनेकानि च अच्छरियानि पातुरहेसुं.

एवं सङ्गीते पनेत्थ अयं अभिधम्मो पिटकतो अभिधम्मपिटकं, निकायतो खुद्दकनिकायो, अङ्गतो वेय्याकरणं, धम्मक्खन्धतो कतिपयानि धम्मक्खन्धसहस्सानि होन्ति.

तं धारयन्तेसु भिक्खूसु पुब्बे एको भिक्खु सब्बसामयिकपरिसाय निसीदित्वा अभिधम्मतो सुत्तं आहरित्वा धम्मं कथेन्तो ‘‘रूपक्खन्धो अब्याकतो, चत्तारो खन्धा सिया कुसला सिया अकुसला सिया अब्याकता; दसायतना अब्याकता, द्वे आयतना सिया कुसला सिया अकुसला सिया अब्याकता; सोळस धातुयो अब्याकता, द्वे धातुयो सिया कुसला सिया अकुसला सिया अब्याकता; समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं सिया कुसलं सिया अकुसलं सिया अब्याकतं; दसिन्द्रिया अब्याकता, दोमनस्सिन्द्रियं अकुसलं, अनञ्ञातञ्ञस्सामीतिन्द्रियं कुसलं, चत्तारि इन्द्रियानि सिया कुसला सिया अब्याकता, छ इन्द्रियानि सिया कुसला सिया अकुसला सिया अब्याकता’’ति धम्मकथं कथेसि.

तस्मिं ठाने एको भिक्खु निसिन्नो ‘धम्मकथिक त्वं सिनेरुं परिक्खिपन्तो विय दीघसुत्तं आहरसि, किं सुत्तं नामेत’न्ति आह. ‘अभिधम्मसुत्तं नाम, आवुसो’ति. ‘अभिधम्मसुत्तं कस्मा आहरसि? किं अञ्ञं बुद्धभासितं सुत्तं आहरितुं न वट्टती’ति? ‘अभिधम्मो केन भासितो’ति? ‘न एसो बुद्धभासितो’ति. ‘किं पन ते, आवुसो, विनयपिटकं उग्गहित’न्ति? ‘न उग्गहितं, आवुसो’ति. ‘अविनयधारिताय मञ्ञे त्वं अजानन्तो एवं वदेसी’ति. ‘विनयमत्तमेव, आवुसो, उग्गहित’न्ति. ‘तम्पि ते दुग्गहितं, परिसपरियन्ते निसीदित्वा निद्दायन्तेन उग्गहितं भविस्सति; तुम्हादिसे हि पब्बाजेन्तो वा उपसम्पादेन्तो वा सातिसारो होति’. ‘किं कारणा’? विनयमत्तस्सपि दुग्गहितत्ता; वुत्तञ्हेतं – ‘‘तत्थ अनापत्ति, न विवण्णेतुकामो इङ्घ ताव, आवुसो, सुत्तन्तं वा गाथायो वा अभिधम्मं वा परियापुणस्सु, पच्छापि विनयं परियापुणिस्ससी’’ति (पाचि. ४४२) भणति. ‘‘सुत्तन्ते ओकासं कारापेत्वा अभिधम्मं वा विनयं वा पुच्छति, अभिधम्मे ओकासं कारापेत्वा सुत्तन्तं वा विनयं वा पुच्छति, विनये ओकासं कारापेत्वा सुत्तन्तं वा अभिधम्मं वा पुच्छती’’ति (पाचि. १२२१). ‘त्वं पन एत्तकम्पि न जानासी’ति एत्तकेनपि परवादी निग्गहितो होति.

महागोसिङ्गसुत्तं पन इतोपि बलवतरं. तत्र हि धम्मसेनापति सारिपुत्तत्थेरो अञ्ञमञ्ञं पुच्छितपञ्हञ्च विस्सज्जनञ्च आरोचेतुं सत्थु सन्तिकं गन्त्वा महामोग्गल्लानत्थेरस्स विस्सज्जनं आरोचेन्तो ‘‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति , ते अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञस्स पञ्हं पुट्ठा विस्सज्जेन्ति, नो च संसादेन्ति, धम्मी च नेसं कथापवत्तिनी होति, एवरूपेन खो, आवुसो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति (म. नि. १.३४३) आह. सत्था आभिधम्मिका नाम मम सासने परिबाहिराति अवत्वा सुवण्णालिङ्गसदिसं गीवं उन्नामेत्वा पुण्णचन्दसस्सिरीकं महामुखं पूरेत्वा ब्रह्मघोसं निच्छारेन्तो ‘‘साधु साधु सारिपुत्ता’’ति महामोग्गल्लानत्थेरस्स साधुकारं दत्वा ‘‘यथा तं मोग्गल्लानो च सम्मा ब्याकरमानो ब्याकरेय्य, मोग्गल्लानो हि सारिपुत्त धम्मकथिको’’ति (म. नि. १.३४३) आह. आभिधम्मिकभिक्खूयेव किर धम्मकथिका नाम, अवसेसा धम्मकथं कथेन्तापि न धम्मकथिका. कस्मा? ते हि धम्मकथं कथेन्ता कम्मन्तरं विपाकन्तरं रूपारूपपरिच्छेदं धम्मन्तरं आलोळेत्वा कथेन्ति. आभिधम्मिका पन धम्मन्तरं न आलोळेन्ति. तस्मा आभिधम्मिको भिक्खु धम्मं कथेतु वा मा वा, पुच्छितकाले पन पञ्हं कथेस्सतीति. अयमेव एकन्तधम्मकथिको नाम होति. इदं सन्धाय सत्था साधुकारं दत्वा ‘सुकथितं मोग्गल्लानेना’ति आह.

अभिधम्मं पटिबाहेन्तो इमस्मिं जिनचक्के पहारं देति, सब्बञ्ञुतञ्ञाणं पटिबाहति, सत्थु वेसारज्जञ्ञाणं पटिनिवत्तेति, सोतुकामं परिसं विसंवादेति, अरियमग्गे आवरणं बन्धति, अट्ठारससु भेदकरवत्थूसु एकस्मिं सन्दिस्सति उक्खेपनीयकम्मतज्जनीयकम्मारहो होति. तं तं कम्मं कत्वा उय्योजेतब्बो ‘गच्छ विघासादो हुत्वा जीविस्ससी’ति.

अथापि एवं वदेय्य – ‘‘सचे अभिधम्मो बुद्धभासितो, यथा अनेकेसु सुत्तसहस्सेसु ‘एकं समयं भगवा राजगहे विहरती’तिआदिना नयेन निदानं सज्जितं, एवमस्सापि निदानं सज्जितं भवेय्या’’ति. सो ‘जातकसुत्तनिपातधम्मपदादीनं एवरूपं निदानं नत्थि, न चेतानि न बुद्धभासितानी’ति पटिक्खिपित्वा उत्तरिपि एवं वत्तब्बो – ‘पण्डित, अभिधम्मो नामेस सब्बञ्ञुबुद्धानंयेव विसयो, न अञ्ञेसं विसयो. बुद्धानञ्हि ओक्कन्ति पाकटा, अभिजाति पाकटा, अभिसम्बोधि पाकटा, धम्मचक्कप्पवत्तनं पाकटं. यमकपाटिहारियं पाकटं, तिदिवक्कमो पाकटो, देवलोके देसितभावो पाकटो, देवोरोहनं पाकटं. यथा नाम चक्कवत्तिरञ्ञो हत्थिरतनं वा अस्सरतनं वा थेनेत्वा यानके योजेत्वा विचरणं नाम अट्ठानं अकारणं; चक्करतनं वा पन थेनेत्वा पलालसकटे ओलम्बित्वा विचरणं नाम अट्ठानं अकारणं; योजनप्पमाणं ओभासनसमत्थं मणिरतनं वा पन कप्पासपच्छियं पक्खिपित्वा वळञ्जनं नाम अट्ठानं अकारणं. कस्मा? राजारहभण्डताय; एवमेव अभिधम्मो नाम न अञ्ञेसं विसयो, सब्बञ्ञुबुद्धानंयेव विसयो. तेसं वसेन देसेतब्बदेसना. बुद्धानञ्हि ओक्कन्ति पाकटा…पे… देवोरोहनं पाकटं. अभिधम्मस्स निदानकिच्चं नाम नत्थि पण्डिता’ति. न हि सक्का एवं वुत्ते परवादिना सहधम्मिकं उदाहरणं उदाहरितुं.

मण्डलारामवासी तिस्सभूतित्थेरो पन महाबोधिनिदानो एस अभिधम्मो नामाति दस्सेतुं ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि तस्स पदेसेन विहासि’’न्ति (सं. नि. ५.११) इमं पदेसविहारसुत्तन्तं आहरित्वा कथेसि. दसविधो हि पदेसो नाम – खन्धपदेसो, आयतनपदेसो, धातुपदेसो, सच्चपदेसो, इन्द्रियपदेसो, पच्चयाकारपदेसो, सतिपट्ठानपदेसो, झानपदेसो, नामपदेसो, धम्मपदेसोति. तेसु सत्था महाबोधिमण्डे पञ्चक्खन्धे निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनाक्खन्धवसेनेव विहासि. द्वादसायतनानि अट्ठारस धातुयो निप्पदेसेन पटिविज्झि. इमं तेमासं धम्मायतने वेदनावसेन धम्मधातुयञ्च वेदनावसेनेव विहासि. चत्तारि सच्चानि निप्पदेसेन पटिविज्झि, इमं तेमासं दुक्खसच्चे वेदनावसेनेव विहासि. बावीसतिन्द्रियानि निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनापञ्चकइन्द्रियवसेन विहासि. द्वादसपदिकं पच्चयाकारवट्टं निप्पदेसेन पटिविज्झि, इमं तेमासं फस्सपच्चया वेदनावसेनेव विहासि. चत्तारो सतिपट्ठाने निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनासतिपट्ठानवसेनेव विहासि. चत्तारि झानानि निप्पदेसेन पटिविज्झि, इमं तेमासं झानङ्गेसु वेदनावसेनेव विहासि. नामं निप्पदेसेन पटिविज्झि, इमं तेमासं तत्थ वेदनावसेनेव विहासि. धम्मे निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनात्तिकवसेनेव विहासीति. एवं थेरो पदेसविहारसुत्तन्तवसेन अभिधम्मस्स निदानं कथेसि.

गामवासी सुमनदेवत्थेरो पन हेट्ठालोहपासादे धम्मं परिवत्तेन्तो ‘अयं परवादी बाहा पग्गय्ह अरञ्ञे कन्दन्तो विय, असक्खिकं अड्डं करोन्तो विय च, अभिधम्मे निदानस्स अत्थिभावम्पि न जानाती’ति वत्वा निदानं कथेन्तो एवमाह – एकं समयं भगवा देवेसु विहरति तावतिंसेसु पारिच्छत्तकमूले पण्डुकम्बलसिलायं. तत्र खो भगवा देवानं तावतिंसानं अभिधम्मकथं कथेसि – ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति.

अञ्ञेसु पन सुत्तेसु एकमेव निदानं. अभिधम्मे द्वे निदानानि – अधिगमनिदानञ्च देसनानिदानञ्च . तत्थ अधिगमनिदानं दीपङ्करदसबलतो पट्ठाय याव महाबोधिपल्लङ्का वेदितब्बं. देसनानिदानं याव धम्मचक्कप्पवत्तना. एवं उभयनिदानसम्पन्नस्स पनस्स अभिधम्मस्स निदानकोसल्लत्थं इदं ताव पञ्हाकम्मं वेदितब्बं – अयं अभिधम्मो नाम केन पभावितो? कत्थ परिपाचितो? कत्थ अधिगतो? कदा अधिगतो? केन अधिगतो? कत्थ विचितो? कदा विचितो? केन विचितो? कत्थ देसितो? कस्सत्थाय देसितो? किमत्थं देसितो? केहि पटिग्गहितो? के सिक्खन्ति? के सिक्खितसिक्खा? के धारेन्ति? कस्स वचनं? केनाभतोति?

तत्रिदं विस्सज्जनं – केन पभावितोति बोधिअभिनीहारसद्धाय पभावितो. कत्थ परिपाचितोति अड्ढछक्केसु जातकसतेसु. कत्थ अधिगतोति बोधिमूले. कदा अधिगतोति विसाखापुण्णमासियं. केनाधिगतोति सब्बञ्ञुबुद्धेन. कत्थ विचितोति बोधिमण्डे. कदाविचितोति रतनघरसत्ताहे. केन विचितोति सब्बञ्ञुबुद्धेन. कत्थ देसितोति देवेसु तावतिंसेसु. कस्सत्थाय देसितोति देवतानं. किमत्थं देसितोति चतुरोघनिद्धरणत्थं. केहि पटिग्गहितोति देवेहि. के सिक्खन्तीति सेक्खा च पुथुज्जनकल्याणा च. के सिक्खितसिक्खाति अरहन्तो खीणासवा. के धारेन्तीति येसं वत्तति ते धारेन्ति. कस्स वचनन्ति भगवतो वचनं, अरहतो सम्मासम्बुद्धस्स. केनाभतोति आचरियपरम्पराय.

अयञ्हि सारिपुत्तत्थेरो भद्दजि सोभितो पियजाली पियपालो पियदस्सी कोसियपुत्तो सिग्गवो सन्देहो मोग्गलिपुत्तो सुदत्तो धम्मियो दासको सोणको रेवतोति एवमादीहि याव ततियसङ्गीतिकाला आभतो. ततो उद्धं तेसंयेव सिस्सानुसिस्सेहीति एवं ताव जम्बुदीपतले आचरियपरम्पराय आभतो. इमं पन दीपं –

ततो महिन्दो इट्टियो, उत्तियो सम्बलो तथा;

पण्डितो भद्दनामो च, एते नागा महापञ्ञा.

जम्बुदीपा इधागताति (परि. ३, ८).

इमेहि महानागेहि आभतो. ततो उद्धं तेसंयेव सिस्सानुसिस्ससङ्खाताय आचरियपरम्पराय यावज्जतनकाला आभतो.

सुमेधकथा

एवं आभतस्स पनस्स यं तं दीपङ्करदसबलतो पट्ठाय याव महाबोधिपल्लङ्का अधिगमनिदानं, याव धम्मचक्कप्पवत्तना देसनानिदानञ्च वुत्तं, तस्स आविभावत्थं अयं अनुपुब्बिकथा वेदितब्बा –

इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो, मातितो च पितितो च, संसुद्धगहणिको, याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिपूरिते गब्भे विवरित्वा ‘एत्तकं ते कुमार मातु सन्तकं, एत्तकं पितु सन्तकं, एत्तका अय्यकपय्यकानं सन्तकाति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा एतं पटिपज्जाही’ति आह. सुमेधपण्डितो चिन्तेसि – ‘इमं धनं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’ति सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा तापसपब्बज्जं पब्बजि. इमस्मिं पन ठाने सुमेधकथा कथेतब्बा. वुत्तञ्हेतं बुद्धवंसे (बु. वं. २.१-३३) –

कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरमं.

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं;

हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसितं.

नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;

सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.

नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;

अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.

यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया.

यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.

यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकं.

यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

एवं किलेसमलधोवे, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके.

यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

एवमेव अयं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदनाभया.

एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;

अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.

साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

अट्ठदोससमाकिण्णं , पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणिन्ति. (बु. वं. २.१-३३);

तत्थ अस्समो सुकतो मय्हं, पण्णसाला सुमापिताति इमिस्सा पाळिया सुमेधपण्डितेन अस्समपण्णसालाचङ्कमा सहत्था मापिता विय वुत्ता. अयं पनेत्थ अत्थो – महासत्तञ्हि ‘‘हिमवन्तं अज्झोगाहेत्वा अज्ज धम्मिकपब्बतं पविसिस्सामी’’ति निक्खन्तं दिस्वा सक्को देवानमिन्दो विस्सकम्मदेवपुत्तं आमन्तेसि – ‘‘गच्छ, तात, अयं सुमेधपण्डितो ‘पब्बजिस्सामी’ति निक्खन्तो एतस्स वसनट्ठानं मापेही’’ति. सो तस्स वचनं सम्पटिच्छित्वा रमणीयं अस्समं सुगुत्तं पण्णसालं, मनोरमं चङ्कमञ्च मापेसि. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निप्फन्नं तं अस्समपदं सन्धाय ‘‘सारिपुत्त तस्मिं धम्मिकपब्बते –

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति. –

आह. तत्थ अस्समो सुकतो मय्हन्ति सुकतो मया. पण्णसाला सुमापिताति पण्णच्छन्ना सालापि मे सुमापिता अहोसि.

पञ्चदोसविवज्जितन्ति पञ्चिमे चङ्कमदोसा नाम थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति. थद्धविसमभूमिभागस्मिञ्हि चङ्कमे चङ्कमन्तस्स पादा रुज्जन्ति, फोटा उट्ठहन्ति, चित्तं एकग्गतं न लभति, कम्मट्ठानं विपज्जति. मुदुसमतले पन फासुविहारं आगम्म कम्मट्ठानं सम्पज्जति. तस्मा थद्धविसमभूमिभागता एको दोसोति वेदितब्बो. चङ्कमनस्स अन्तो वा मज्झे वा कोटियं वा रुक्खे सति पमादमागम्म चङ्कमन्तस्स नलाटं वा सीसं वा पटिहञ्ञतीति अन्तोरुक्खता दुतियो दोसो. तिणलतादिगहनच्छन्ने चङ्कमे चङ्कमन्तो अन्धकारवेलायं उरगादिके पाणे अक्कमित्वा वा मारेति, तेहि वा दट्ठो दुक्खं आपज्जतीति गहनच्छन्नता ततियो दोसो. अतिसम्बाधे चङ्कमे वित्थारतो रतनिके वा अड्ढरतनिके वा चङ्कमन्तस्स परिच्छेदे पक्खलित्वा नखापि अङ्गुलियोपि भिज्जन्तीति अतिसम्बाधता चतुत्थो दोसो. अतिविसाले चङ्कमे चङ्कमन्तस्स चित्तं विधावति, एकग्गतं न लभतीति अतिविसालता पञ्चमो दोसो. पुथुलतो पन दियड्ढरतनं द्वीसु पस्सेसु रतनमत्तअनुचङ्कमं दीघतो सट्ठिहत्थं मुदुतलं समविप्पकिण्णवालुकं चङ्कमं वट्टति, चेतियगिरिम्हि दीपप्पसादकमहामहिन्दत्थेरस्स चङ्कमनं विय, तादिसं तं अहोसि. तेनाह ‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति.

अट्ठगुणसमुपेतन्ति अट्ठहि समणसुखेहि उपेतं. अट्ठिमानि समणसुखानि नाम धनधञ्ञपरिग्गहाभावो अनवज्जपिण्डपरियेसनभावो, निब्बुतपिण्डभुञ्जनभावो, रट्ठं पीळेत्वा धनसारं वा सीसकहापणादीनि वा गण्हन्तेसु राजकुलेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपे निब्भयभावो, राजराजमहामच्चेहि असंसट्ठभावो चतूसु दिसासु अप्पटिहतभावोति. इदं वुत्तं होति ‘‘यथा तस्मिं अस्समे वसन्तेन सक्का होन्ति इमानि अट्ठ समणसुखानि विन्दितुं, एवं अट्ठगुणसमुपेतं तं अस्समं मापेसि’’ न्ति.

अभिञ्ञाबलमाहरिन्ति पच्छा तस्मिं अस्समे वसन्तो कसिणपरिकम्मं कत्वा अभिञ्ञानञ्च समापत्तीनञ्च उप्पादनत्थाय अनिच्चतो दुक्खतो विपस्सनं आरभित्वा थामप्पत्तं विपस्सनाबलं आहरिं. यथा तस्मिं वसन्तो तं बलं आहरितुं सक्कोमि, एवं तं अस्समं तस्स अभिञ्ञत्थाय विपस्सनाबलस्स अनुच्छविकं कत्वा मापेसिन्ति अत्थो.

साटकं पजहिं तत्थ, नवदोसमुपागतन्ति एत्थायं अनुपुब्बिकथा, तदा किर कुटिलेणचङ्कमादिपटिमण्डितं पुप्फूपगफलूपगरुक्खसञ्छन्नं रमणीयं मधुरसलिलासयं अपगतवाळमिगभिंसनकसकुणं पविवेकक्खमं अस्समं मापेत्वा अलङ्कतचङ्कमस्स उभोसु अन्तेसु आलम्बनफलकं संविधाय निसीदनत्थाय चङ्कमवेमज्झे समतलं मुग्गवण्णसिलं मापेत्वा अन्तोपण्णसालायं जटामण्डलवाकचीरतिदण्डकुण्डिकादिके तापसपरिक्खारे मण्डपे पानीयघटपानीयसङ्खपानीयसरावानि अग्गिसालायं अङ्गारकपल्लदारुआदीनीति एवं यं यं पब्बजितानं उपकाराय संवत्तति, तं तं सब्बं मापेत्वा पण्णसालाय भित्तियं ‘‘ये केचि पब्बजितुकामा इमे परिक्खारे गहेत्वा पब्बजन्तू’’ति अक्खरानि छिन्दित्वा देवलोकमेव गते विस्सकम्मदेवपुत्ते सुमेधपण्डितो हिमवन्तपादे गिरिकन्दरानुसारेन अत्तनो निवासनानुरूपं फासुकट्ठानं ओलोकेन्तो नदीनिवत्तने विस्सकम्मनिम्मितं सक्कदत्तियं रमणीयं अस्समं दिस्वा चङ्कमकोटिं गन्त्वा पदवलञ्जं अपस्सन्तो ‘‘धुवं पब्बजिता धुरगामे भिक्खं परियेसित्वा किलन्तरूपा आगन्त्वा पण्णसालं पविसित्वा निसिन्ना भविस्सन्ती’’ति चिन्तेत्वा थोकं आगमेत्वा ‘‘अतिविय चिरायन्ति, जानिस्सामी’’ति पण्णसालकुटिद्वारं विवरित्वा अन्तो पविसित्वा इतो चितो च ओलोकेन्तो महाभित्तियं अक्खरानि वाचेत्वा ‘‘मय्हं कप्पियपरिक्खारा एते, इमे गहेत्वा पब्बजिस्सामी’’ति अत्तना निवत्थपारुतं साटकयुगं पजहि. तेनाह ‘‘साटकं पजहिं तत्था’’ति. एवं पविट्ठो अहं सारिपुत्त तस्सं पण्णसालायं साटकं पजहिं.

नवदोसमुपागतन्ति साटकं पजहन्तो नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा उपट्ठहन्ति. तेसु तस्स महग्घभावो एको दोसो, परपटिबद्धताय उप्पज्जनभावो एको, परिभोगेन लहुं किलिस्सनभावो एको, किलिट्ठो हि धोवितब्बो च रजितब्बो च होति, परिभोगेन लहुकं जीरणभावो एको जिण्णस्स हि तुन्नं वा अग्गळदानं वा कातब्बं होति. पुनपरियेसनाय दुरभिसम्भवभावो एको, तापसपब्बज्जाय असारुप्पभावो एको, पच्चत्थिकानं साधारणभावो एको, यथा हि नं पच्चत्थिका न गण्हन्ति, एवं गोपेतब्बो होति. परिभुञ्जन्तस्स विभूसनट्ठानभावो एको, गहेत्वा चरन्तस्स खन्धभारमहिच्छभावो एकोति.

वाकचीरं निवासेसिन्ति तदा अहं सारिपुत्त इमे नव दोसे दिस्वा साटकं पहाय वाकचीरं निवासेसिं मुञ्जतिणं हीरं हीरं कत्वा गन्थेत्वा कतं वाकचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो.

द्वादसगुणमुपागतन्ति द्वादसहि आनिसंसेहि समन्नागतं, वाकचीरस्मिञ्हि द्वादसानिसंसा – अप्पग्घं सुन्दरं कप्पियन्ति अयं ताव एको आनिसंसो, सहत्था कातुं सक्काति अयं दुतियो, परिभोगेन सणिकं किलिस्सति धोवियमानेपि पपञ्चो नत्थीति अयं ततियो, परिभोगेन जिण्णेपि सिब्बितब्बाभावो चतुत्थो, पुन परियेसन्तस्स सुखेन करणभावो पञ्चमो, तापसपब्बज्जाय सारुप्पभावो छट्ठो, पच्चत्थिकानं निरुपभोगभावो सत्तमो, परिभुञ्जन्तस्स विभूसनट्ठानाभावो अट्ठमो, धारणे सल्लहुकभावो नवमो, चीवरपच्चये अप्पिच्छभावो दसमो, वाकुप्पत्तिया धम्मिकअनवज्जभावो एकादसमो वाकचीरे नट्ठेपि अनपेक्खभावो द्वादसमोति.

अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्ति कथं पजहिं? सो किर वरसाटकयुगं ओमुञ्चन्तो चीवरवंसे लग्गितं अनोजपुप्फदामसदिसं रत्तवाकचीरं गहेत्वा निवासेत्वा तस्सुपरि अपरं सुवण्णवण्णं वाकचीरं परिदहित्वा पुन्नागपुप्फसन्थरसदिसं सखुरं अजिनचम्मं एकंसं कत्वा जटामण्डलं पटिमुञ्चित्वा चूळाय सद्धिं निच्चलभावकरणत्थं सारसूचिं पवेसेत्वा मुत्ताजालसदिसाय सिक्काय पवाळवण्णं कुण्डिकं ओदहित्वा तीसु ठानेसु वङ्ककाजं आदाय एकिस्सा काजकोटिया कुण्डिकं, एकिस्सा अङ्कुसकपच्छितिदण्डकादीनि ओलग्गेत्वा खारिकाजं अंसे कत्वा दक्खिणेन हत्थेन कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा सट्ठिहत्थे महाचङ्कमे अपरापरं चङ्कमन्तो अत्तनो वेसं ओलोकेत्वा ‘‘मय्हं मनोरथो मत्थकं पत्तो, सोभति वत मे पब्बज्जा, बुद्धपच्चेकबुद्धादीहि सब्बेहिपि धीरपुरिसेहि वण्णिता थोमिता अयं पब्बज्जा नाम, पहीनं मे गिहिबन्धनं, निक्खन्तोस्मि नेक्खम्मं, लद्धा मे उत्तमपब्बज्जा, करिस्सामि समणधम्मं, लभिस्सामि अग्गफलसुख’’न्ति उस्साहजातो खारिकाजं ओतारेत्वा चङ्कमवेमज्झे मुग्गवण्णसिलापट्टे सुवण्णपटिमा विय निसिन्नो दिवसभागं वीतिनामेत्वा सायन्हसमयं पण्णसालं पविसित्वा बिदलमञ्चकपस्से कट्ठत्थरिकाय निपन्नो सरीरं उतुं गाहापेत्वा बलवपच्चूसे पबुज्झित्वा अत्तनो आगमनं आवज्जेसि ‘‘अहं घरावासे आदीनवं दिस्वा अमितभोगं अनन्तयसं पहाय अरञ्ञं पविसित्वा नेक्खमगवेसको हुत्वा पब्बजितो, इतो दानि पट्ठाय पमादचारं चरितुं न वट्टति, पविवेकञ्हि पहाय विचरन्तं मिच्छावितक्कमक्खिका खादन्ति, इदानि मया पविवेकमनुब्रूहेतुं वट्टति, अहञ्हि घरावासं पलिबोधतो दिस्वा निक्खन्तो, अयञ्च मनापा पण्णसाला, बेलुवपक्कवण्णा परिभण्डकता भूमि, रजतवण्णा सेतभित्तियो, कपोतपादवण्णं पण्णच्छदनं, विचित्तत्थरणवण्णो बिदलमञ्चको, निवासफासुकं वसनट्ठानं, न एत्तो अतिरेकतरा विय मे गेहसम्पदा पञ्ञायती’’ति पण्णसालाय दोसे विचिनन्तो अट्ठ दोसे पस्सि.

पण्णसालापरिभोगस्मिञ्हि अट्ठ आदीनवा – महासमारम्भेन? दब्बसम्भारे समोधानेत्वा करणपरियेसनभावो एको आदीनवो. तिणपण्णमत्तिकासु पतितासु तासं पुनप्पुनं ठपेतब्बताय निबद्धजग्गनभावो दुतियो, सेनासनं नाम महल्लकस्स पापुणाति, अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति उट्ठापनीयभावो ततियो, सीतुण्हपटिघातेन कायस्स सुखुमालकरणभावो चतुत्थो, गेहं पविट्ठेन यंकिञ्चि पापं सक्का कातुन्ति गरहपटिच्छादनभावो पञ्चमो, ‘‘मय्ह’’न्ति परिग्गहकरणभावो छट्ठो, गेहस्स अत्थिभावो नामेस दुतियकवासो वियाति सत्तमो ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावो अट्ठमोति इमे अट्ठ आदीनवे दिस्वा महासत्तो पण्णसालं पजहि. तेनाह ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.

उपागमिं रुक्खमूलं गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं रुक्खमूलं उपागतोस्मीति वदति.

तत्रिमे दस गुणा – अप्पसमारम्भता एको गुणो उपगमनमत्तमेव हि तत्थ होतीति. अप्पटिजग्गनता दुतियो तञ्हि सम्मट्ठम्पि असम्मट्ठम्पि परिभोगफासुकं होतियेव. अनुट्ठापनीयभावो ततियो, गरहं नप्पटिच्छादेति, तत्थ हि पापं करोन्तो लज्जतीति गरहाय अप्पटिच्छादनभावो चतुत्थो, अब्भोकासावासो विय कायं न सन्थम्भेतीति कायस्स असन्थम्भनभावो पञ्चमो. परिग्गहकरणाभावो छट्ठो, गेहालयपटिक्खेपो सत्तमो, बहुसाधारणगेहे विय ‘‘पटिजग्गिस्सामि नं, निक्खमथा’’ति नीहरणाभावो अट्ठमो, वसन्तस्स सप्पीतिकभावो नवमो, रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावो दसमोति, इमे दस गुणे दिस्वा रुक्खमूलं उपागतोस्मीति वदति.

इमानि एत्तकानि कारणानि सल्लक्खेत्वा महासत्तो पुनदिवसे भिक्खाय गामं पाविसि. अथस्स सम्पत्तगामे मनुस्सा महन्तेन उस्साहेन भिक्खं अदंसु. सो भत्तकिच्चं निट्ठापेत्वा अस्समं आगम्म निसीदित्वा चिन्तेसि ‘‘नाहं ‘आहारं न लभामी’ति पब्बजितो सिनिद्धाहारो नामेस मानमदपुरिसमदे वड्ढेति. आहारमूलकस्स दुक्खस्स अन्तो नत्थि यंनूनाहं वापितं रोपितं धञ्ञनिब्बत्तकं आहारं पजहित्वा पवत्तफलभोजनो भवेय्य’’न्ति. सो ततो पट्ठाय तथा कत्वा घटेन्तो वायमन्तो सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. तेन वुत्तं –

‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

‘‘तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणि’’न्ति.

एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;

चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो.

पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

अहं तेन समयेन, निक्खमित्वा सकस्समा;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;

ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.

‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;

कस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

ते मे पुट्ठा वियाकंसु ‘‘बुद्धो लोके अनुत्तरो;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;

तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

‘‘बुद्धो’’ति वचनं सुत्वान, पीति उप्पज्जि तावदे;

‘‘बुद्धो बुद्धो’’ति कथयन्तो, सोमनस्सं पवेदयिं.

तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;

‘‘इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा’’.

यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;

अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं.

अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;

‘‘बुद्धो बुद्धो’’ति चिन्तेन्तो, मग्गं सोधेमहं तदा.

अनिट्ठिते पमोकासे, दीपङ्करो महामुनि;

चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;

खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.

पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;

आमोदिता नरमरू, साधुकारं पवत्तयुं.

देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;

उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.

देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च;

उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

चम्पकं सललं नीपं, नागपुन्नागकेतकं;

दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.

केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;

कलले पत्थरित्वान, अवकुज्जो निपज्जहं.

अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सति.

पथवियं निपन्नस्स, एवं मे आसि चेतसो;

‘‘इच्छमानो अहं अज्ज, किलेसे झापये मम.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं’’.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

उस्सीसके मं ठत्वान, इदं वचनमब्रवि.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

अपरिमेय्ये इतो कप्पे, बुद्धो लोके भविस्सति.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

‘‘अजपालरुक्खमूले, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;

अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता.

‘‘बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति;

चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;

उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका’’.

इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर अयं.

उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.

यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठा तित्थे गहेत्वान, उत्तरन्ति महानदिं.

एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.

ये तत्थासुं जिनपुत्ता, सब्बे पदक्खिणमकंसु मं;

नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमुं.

दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;

हट्ठतुट्ठेन चित्तेन, आसना वुट्ठहिं तदा.

सुखेन सुखितो होमि, पामोज्जेन पमोदितो;

पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.

पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;

‘‘वसीभूतो अहं झाने, अभिञ्ञापारमिं गतो.

‘‘दससहस्सिलोकम्हि , इसयो नत्थि मे समा;

असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं’’.

पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;

महानादं पवत्तेसुं, धुवं बुद्धो भविस्ससि.

या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;

निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.

सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

महावाता न वायन्ति, न सन्दन्ति सवन्तियो;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;

तेपज्ज पुप्फिता सब्बे, धुवं बुद्धो भविस्ससि.

लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;

तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.

आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;

तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.

मानुस्सका च दिब्बा च, तुरिया वज्जन्ति तावदे;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

विचित्तपुप्फा गगना, अभिवस्सन्ति तावदे;

तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.

महासमुद्दो आभुजति, दससहस्सी पकम्पति;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;

तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.

विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;

तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

अनोवट्ठेन उदकं, महिया उब्भिज्जि तावदे;

तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.

तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;

विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्ससि.

बिलासया दरीसया, निक्खमन्ति सकासया;

तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.

होति अरति सत्तानं, सन्तुट्ठा होन्ति तावदे;

तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.

रोगा तदुपसम्मन्ति, जिघच्छा च विनस्सति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

रोगो तदा तनु होति, दोसो मोहो विनस्सति;

तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.

भयं तदा न भवति, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

रजो नुद्धंसति उद्धं, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

अनिट्ठगन्धो पक्कमति, दिब्बगन्धो पवायति;

सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.

सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

यावता निरया नाम, सब्बे दिस्सन्ति तावदे;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

कुट्टा कवाटा सेला च, न होन्तावरणा तदा;

अकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.

चुती च उपपत्ति च, खणे तस्मिं न विज्जति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;

मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससि.

बुद्धस्स वचनं सुत्वा, दससहस्सीनचूभयं;

तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.

अद्वेज्झवचना बुद्धा, अमोघवचना जिना;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथापि सब्बसत्तानं, मरणं धुवसस्सतं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा आपन्नसत्तानं, भारमोरोपनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;

उद्धं अधो दस दिसा, यावता धम्मधातुया.

विचिनन्तो तदादक्खिं, पठमं दानपारमिं;

पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.

इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;

दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधोकतो;

वमते वुदकं निस्सेसं, न तत्थ परिरक्खति.

तथेव याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;

ददाहि दानं निस्सेसं, कुम्भो विय अधोकतो.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, दुतियं सीलपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;

सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;

उपेति मरणं तत्थ, न विकोपेति वालधिं.

तथेव चतूसु भूमीसु, सीलानि परिपूरय;

परिरक्ख सदा सीलं, चमरी विय वालधिं.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, ततियं नेक्खम्मपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;

नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;

न तत्थ रागं जनेति, मुत्तिमेव गवेसति.

तथेव त्वं सब्बभवे, पस्स अन्दुघरं विय;

नेक्खम्माभिमुखो होति, भवतो परिमुत्तिया.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, चतुत्थं पञ्ञापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;

पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;

कुलानि न विवज्जेन्तो, एवं लभति यापनं.

तथेव त्वं सब्बकालं, परिपुच्छं बुधं जनं;

पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, पञ्चमं वीरियपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;

वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि सीहो मिगराजा, निसज्जट्ठानचङ्कमे;

अलीनवीरियो होति, पग्गहितमनो सदा.

तथेव त्वं सब्बभवे, पग्गण्ह वीरियं दळ्हं;

वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, छट्ठमं खन्तिपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.

यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;

सब्बं सहति निक्खेपं, न करोति पटिघं तया.

तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;

खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, सत्तमं सच्चपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.

यथापि ओसमी नाम, तुलाभूता सदेवके;

समये उतुवस्से वा, न वोक्कमति, वीथितो.

तथेव त्वम्पि सच्चेसु, मा वोक्कमसि वीथितो;

सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, अट्ठमं अधिट्ठानपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.

यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.

तथेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;

अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, नवमं मेत्तापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;

मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.

यथापि उदकं नाम, कल्याणे पापके जने;

समं फरति सीतेन, पवाहेति रजोमलं.

तथेव त्वम्पि हिताहिते, समं मेत्ताय भावय;

मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, दसमं उपेक्खापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;

तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.

यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;

उपेक्खति उभोपेते, कोपानुनयवज्जिता.

तथेव त्वम्पि सुखदुक्खे, तुलाभूतो सदा भव;

उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;

ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.

इमे धम्मे सम्मसतो, सभावरसलक्खणे;

धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.

चलता रवति पथवी, उच्छुयन्तंव पीळितं;

तेलयन्ते यथा चक्कं, एवं कम्पति मेदिनी.

यावता परिसा आसि, बुद्धस्स परिवेसने;

पवेधमाना सा तत्थ, मुच्छिता सेसि भूमिया.

घटानेकसहस्सानि , कुम्भीनञ्च सता बहू;

सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.

उब्बिग्गा तसिता भीता, भन्ता ब्याथितमानसा;

महाजना समागम्म, दीपङ्करमुपागमुं.

किं भविस्सति लोकस्स, कल्याणमथ पापकं;

सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम.

तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;

विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.

यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;

एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.

तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;

तेनायं कम्पिता पथवी, दससहस्सी सदेवके.

बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;

सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.

समादयित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;

दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा.

दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;

समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.

वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;

महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.

सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;

मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.

यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;

तथेव त्वं महावीर, बुद्धञाणेन पुप्फसु.

यथा ये केचि सम्बुद्धा, पूरयुं दसपारमी;

तथेव त्वं महावीर, पूरेहि दसपारमी.

यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;

तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.

यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;

तथेव त्वं महावीर, धम्मचक्कं पवत्तय.

पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;

तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.

राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;

तथेव लोका मुञ्चित्वा, विरोच सिरिया तुवं.

यथा या काचि नदियो, ओसरन्ति महोदधिं;

एवं सदेवका लोका, ओसरन्तु तवन्तिके.

तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;

ते धम्मे परिपूरेन्तो, पवनं पाविसी तदा.

सुमेधकथा निट्ठिता.

तदा ते भोजयित्वान, ससङ्घं लोकनायकं;

उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.

सरणागमने कञ्चि, निवेसेसि तथागतो;

कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.

कस्सचि देति सामञ्ञं, चतुरो फलमुत्तमे;

कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.

कस्सचि वरसमापत्तियो, अट्ठ देति नरासभो;

तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.

तेन योगेन जनकायं, ओवदति महामुनि;

तेन वित्थारिकं आसि, लोकनाथस्स सासनं.

महाहनुसभक्खन्धो, दीपङ्करसनामको;

बहू जने तारयति, परिमोचेति दुग्गतिं.

बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;

खणेन उपगन्त्वान, बोधेति तं महामुनि.

पठमाभिसमये बुद्धो, कोटिसतमबोधयि;

दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.

यदा च देवभवनम्हि, बुद्धो धम्मदेसयि;

नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.

सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

पुन नारदकूटम्हि, पविवेकगते जिने;

खीणासवा वीतमला, समिंसु सतकोटियो.

यम्हि काले महावीरो, सुदस्सनसिलुच्चये;

नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.

अहं तेन समयेन, जटिलो उग्गतापनो;

अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू.

दसवीससहस्सानं, धम्माभिसमयो अहु;

एकद्विन्नं अभिसमया, गणनातो असङ्खिया.

वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहु तदा;

दीपङ्करस्स भगवतो, सासनं सुविसोधितं.

चत्तारि सतसहस्सानि, छळभिञ्ञा महिद्धिका;

दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.

ये केचि तेन समयेन, जहन्ति मानुसं भवं;

अप्पत्तमानसा सेखा, गरहिता भवन्ति ते.

सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;

खीणासवेहि विमलेहि, उपसोभति सदेवके.

नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;

सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.

सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;

सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.

नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.

असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;

सोभति दीपरुक्खोव, सालराजाव पुप्फितो;

पभा विधावति तस्स, समन्ता द्वादसयोजने.

सतसहस्सवस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खाराति.

दीपङ्करस्स भगवतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं. दुतिये कोटिसहस्सं, ततिये नवुतिकोटियो.

तदा बोधिसत्तो विजितावी नाम चक्कवत्ती हुत्वा कोटिसतसहस्ससङ्खस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्था बोधिसत्तं ‘‘बुद्धो भविस्सती’’ति ब्याकरित्वा धम्मं देसेसि. सो सत्थु धम्मकथं सुत्वा रज्जं निय्यातेत्वा पब्बजि. सो तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. कोण्डञ्ञबुद्धस्स पन रम्मवती नाम नगरं, सुनन्दो नाम खत्तियो पिता, सुजाता नाम माता, भद्दो च सुभद्दो च द्वे अग्गसावका, अनुरुद्धो नाम उपट्ठाको, तिस्सा च उपतिस्सा च द्वे अग्गसाविका, सालकल्याणी बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं, वस्ससतसहस्सं आयुप्पमाणं अहोसि.

तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे चत्तारो बुद्धा निब्बत्तिंसु मङ्गलो सुमनो रेवतो सोभितोति. मङ्गलस्स पन भगवतो तीसु सावकसन्निपातेसु पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं. दुतिये कोटिसहस्सं. ततिये नवुतिकोटियो. वेमातिकभाता पनस्स आनन्दकुमारो नाम नवुतिकोटिसङ्ख्याय परिसाय सद्धिं धम्मसवनत्थाय सत्थु सन्तिकं अगमासि, सत्था तस्स अनुपुब्बिकथं कथेसि. सो सद्धिं परिसाय सह पटिसम्भिदाहि अरहत्तं पापुणि. सत्था तेसं कुलपुत्तानं पुब्बचरियकं ओलोकेन्तो इद्धिमयपत्तचीवरस्स उपनिस्सयं दिस्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ भिक्खवो’’ति आह. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय आकप्पसम्पन्ना हुत्वा सत्थारं वन्दित्वा परिवारयिंसु अयमस्स ततियो सावकसन्निपातो अहोसि.

यथा पन अञ्ञेसं बुद्धानं समन्ता असीतिहत्थप्पमाणायेव सरीरप्पभा होति, न, एवं तस्स. तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. रुक्खपथवीपब्बतसमुद्दादयो अन्तमसो उक्खलियादीनि उपादाय सुवण्णपट परियोनद्धा विय अहेसुं. आयुप्पमाणं पनस्स नवुतिवस्ससहस्सानि अहोसि. एत्तकं कालं चन्दिमसूरियादयो अत्तनो पभाय विरोचितुं नासक्खिंसु, रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं बुद्धालोकेनेव विचरिंसु. सायं पुप्फितानं कुसुमानं, पातो रवनकसकुणानञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि . किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि, तेपि हि आकङ्खमाना दससहस्सिं वा लोकधातुं, ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि.

सो किर बोधिसत्तचरियकाले वेस्सन्तरसदिसे अत्तभावे ठितो सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो ‘‘ददामि ब्राह्मणस्स पुत्तके’’ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठत्वा पस्सन्तस्सेव महासत्तस्स मुळालकलापं विय द्वे दारके खादि. महापुरिसस्स यक्खं ओलोकेत्वा विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरमानं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं नुप्पज्जि, ‘‘सुदिन्नं वत मे दान’’न्ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्सं उदपादि. सो ‘‘इमस्स मे निस्सन्देन अनागते इमिनाव नीहारेन सरीरतो रस्मियो निक्खमन्तू’’ति पत्थनं अकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु.

अपरम्पिस्स पुब्बचरितं अत्थि. सो किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा ‘‘इमस्स बुद्धस्स मया जीवितं परिच्चजितुं वट्टती’’ति दण्डकदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुलं सतसहस्सग्घनिकं सुवण्णपातिं सप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालापेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा चेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि. एवं याव अरुणुग्गमना वायमन्तस्सापिस्स लोमकूपमत्तम्पि उसुमं न गण्हि, पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –

‘‘धम्मो हवे रक्खति धम्मचारिं,

धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे,

न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५);

इमस्सापि कम्मस्स निस्सन्देन तस्स भगवतो सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि.

तदा अम्हाकं बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा ‘‘सत्थारं निमन्तेस्सामी’’ति उपसङ्कमित्वा मधुरधम्मकथं सुत्वा ‘‘स्वे मय्हं भिक्खं गण्हथ भन्ते’’ति आह. ब्राह्मण कित्तकेहि ते भिक्खूहि अत्थोति, कित्तका पन वो भन्ते परिवारा भिक्खूति. तदा सत्थु पठमसन्निपातोयेव होति. तस्मा ‘‘कोटिसतसहस्स’’न्ति आह. ‘‘भन्ते, सब्बेहिपि सद्धिं मय्हं भिक्खं गण्हथा’’ति आह. सत्था अधिवासेसि. ब्राह्मणो स्वातनाय निमन्तेत्वा गेहं गच्छन्तो चिन्तेसि ‘‘अहं एत्तकानं भिक्खूनं यागुभत्तवत्थादीनि दातुं नो न सक्कोमि, निसीदनट्ठानं पन कथं भविस्सती’’ति. तस्स सा चिन्ता चतुरासीतियोजनसहस्समत्थके ठितस्स देवरञ्ञो पण्डुकम्बलसिलासनस्स उण्हभावं जनेसि. सक्को ‘‘को नु खो मं इमस्मा ठाना चावेतुकामो’’ति दिब्बचक्खुना ओलोकेन्तो महापुरिसं दिस्वा ‘‘अयं सुरुचि ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा निसीदनट्ठानत्थाय चिन्तेसि, मयापि तत्थ गन्त्वा पुञ्ञकोट्ठासं गहेतुं वट्टती’’ति वड्ढकिवण्णं निम्मिनित्वा वासिफरसुहत्थो महापुरिसस्स पुरतो पातुरहोसि. ‘‘अत्थि नु खो कस्सचि भतिया कत्तब्बकिच्च’’न्ति आह. महापुरिसो तं दिस्वा ‘‘किं कम्मं करिस्ससी’’ति आह. मम अजाननसिप्पं नाम नत्थि, गेहं वा मण्डपं वा यो यं कारेति, तस्स तं कातुं जानामीति. तेन हि मय्हं कम्मं अत्थीति. किं, अय्याति? स्वातनाय मे कोटिसतसहस्सभिक्खू निमन्तिता, तेसं निसीदनमण्डपं करिस्ससीति. अहं नाम करेय्यं, सचे मे भतिं दातुं सक्खिस्सथाति. सक्खिस्सामि, ताताति. ‘‘साधु करिस्सामी’’ति गन्त्वा एकं पदेसं ओलोकेसि.

द्वादसतेरसयोजनप्पमाणो पदेसो कसिणमण्डलं विय समतलो अहोसि. सो ‘‘एत्तके ठाने सत्तरतनमयो मण्डपो उट्ठहतू’’ति चिन्तेत्वा ओलोकेसि. तावदेव पथविं भिन्दित्वा मण्डपो उट्ठहि. तस्स सुवण्णमयेसु थम्भेसु रजतमया घटका अहेसुं, रजतमयेसु थम्भेसु सुवण्णमया, मणित्थम्भेसु पवाळमया, पवाळत्थम्भेसु मणिमया, सत्तरतनमयेसु थम्भेसु सत्तरतनमयाव घटका अहेसुं. ततो ‘‘मण्डपस्स अन्तरन्तेन किङ्किणिकजालं ओलम्बतू’’ति ओलोकेसि. सह ओलोकनेनेव किङ्किणिकजालं ओलम्बि, यस्स मन्दवातेरितस्स पञ्चङ्गिकस्सेव तूरियस्स मधुरसद्दो निग्गच्छति. दिब्बसङ्गीतिवत्तनकालो विय अहोसि. ‘‘अन्तरन्तरा गन्धदाममालादामानि ओलम्बन्तू’’ति चिन्तेसि. तावदेव दामानि ओलम्बिंसु. ‘‘कोटिसतसहस्ससङ्ख्यानं भिक्खूनं आसनानि च आधारकानि च पथविं भिन्दित्वा उट्ठहन्तू’’ति चिन्तेसि. तावदेव उट्ठहिंसु. ‘‘कोणे कोणे एकेका उदकचाटियो उट्ठहन्तू’’ति चिन्तेसि, तावदेव उदकचाटियो उट्ठहिंसु एत्तकं मापेत्वा ब्राह्मणस्स सन्तिकं गन्त्वा ‘‘एहि अय्य तव मण्डपं ओलोकेत्वा मय्हं भतिं देही’’ति आह. महापुरिसो गन्त्वा मण्डपं ओलोकेसि . ओलोकेन्तस्सेवस्स सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि. अथस्स मण्डपं ओलोकेत्वा एतदहोसि ‘‘नायं मण्डपो मनुस्सभूतेन कतो, मय्हं पन अज्झासयं मय्हं गुणं आगम्म अद्धा सक्कस्स भवनं उण्हं अहोसि. ततो सक्केन देवरञ्ञा अयं मण्डपो कारितो भविस्सती’’ति. ‘‘न खो पन मे युत्तं एवरूपे मण्डपे एकदिवसंयेव दानं दातुं, सत्ताहं दस्सामी’’ति चिन्तेसि.

बाहिरकदानञ्हि तत्तकम्पि समानं बोधिसत्तानं तुट्ठिं कातुं न सक्कोति. अलङ्कतसीसं पन छिन्दित्वा अञ्जितअक्खीनि उप्पाटेत्वा, हदयमंसं वा उप्पाटेत्वा दिन्नकाले बोधिसत्तानं चागं निस्साय तुट्ठि नाम होति. अम्हाकम्पि हि बोधिसत्तस्स सिविजातके देवसिकं पञ्चसतसहस्सकहापणानि विस्सज्जेत्वा चतूसु नगरद्वारेसु, मज्झे नगरे च दानं ददन्तस्स तं दानं तुट्ठिं उप्पादेतुं नासक्खि. यदा पनस्स ब्राह्मणवण्णेन आगन्त्वा सक्को देवराजा अक्खीनि याचि, तदा तानि उप्पाटेत्वा ददमानस्सेव हासो उप्पज्जि, केसग्गमत्तम्पि चित्तस्स अञ्ञथत्तं नाहोसि. एवं दानं निस्साय बोधिसत्तानं तित्ति नाम नत्थि. तस्मा सोपि महापुरिसो ‘‘सत्ताहं मया कोटिसतसहस्ससङ्ख्यानं भिक्खूनं दानं दातुं वट्टती’’ति चिन्तेत्वा तस्मिं मण्डपे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा सत्ताहं गवपानं नाम अदासि. गवपानन्ति महन्ते महन्ते कोलम्बे खीरस्स पूरेत्वा उद्धनेसु आरोपेत्वा घनपाकपक्के खीरे थोके तण्डुले पक्खिपित्वा पक्कमधुसक्करचुण्णसप्पीहि अभिसङ्खतं भोजनं वुच्चति. मनुस्सायेव पन परिविसितुं नासक्खिंसु, देवापि एकन्तरिका हुत्वा परिविसिंसु. द्वादसतेरसयोजनप्पमाणं ठानम्पि भिक्खू गण्हितुं नप्पहोतियेव. ते पन भिक्खू अत्तनो आनुभावेन निसीदिंसु. परियोसानदिवसे सब्बभिक्खूनं पत्तानि धोवापेत्वा भेसज्जत्थाय सप्पिनवनीततेलमधुफाणितानं पूरेत्वा तिचीवरेहि सद्धिं अदासि. सङ्घनवकभिक्खुना लद्धतिचीवरसाटका सतसहस्सग्घनिका अहेसुं. सत्था अनुमोदनं करोन्तो ‘‘अयं पुरिसो एवरूपं महादानं अदासि, को नु खो भविस्सती’’ति उपधारेन्तो ‘‘अनागते कप्पसतसहस्साधिकानं द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती’’ति दिस्वा महापुरिसं आमन्तेत्वा ‘‘त्वं एत्तकं नाम कालं अतिक्कमित्वा गोतमो नाम बुद्धो भविस्ससी’’ति ब्याकासि.

महापुरिसो ब्याकरणं सुत्वा ‘‘अहं किर बुद्धो भविस्सामि, को मे घरावासेन अत्थो , पब्बजिस्सामी’’ति चिन्तेत्वा तथारूपं सम्पत्तिं खेळपिण्डं विय पहाय सत्थु सन्तिके पब्बजि. पब्बजित्वा च बुद्धवचनं उग्गण्हित्वा अभिञ्ञा, समापत्तियो च निब्बत्तेत्वा आयुपरियोसने ब्रह्मलोके निब्बत्ति.

मङ्गलस्स पन भगवतो उत्तरं नाम नगरं अहोसि. पितापि उत्तरो नाम खत्तियो, मातापि उत्तरा नाम, सुदेवो च धम्मसेनो च द्वे अग्गसावका, पालितो नाम उपट्ठाको, सीवली च असोका च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं अहोसि. नवुतिवस्ससहस्सानि ठत्वा परिनिब्बुते पन तस्मिं एकप्पहारेनेव दसचक्कवाळसहस्सानि एकन्धकारानि अहेसुं. सब्बचक्कवाळेसु मनुस्सानं महन्तं आरोदनपरिदेवनं अहोसि.

एवं दससहस्सिलोकधातुं अन्धकारं कत्वा परिनिब्बुतस्स तस्स भगवतो अपरभागे सुमनो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं. दुतिये कञ्चनपब्बतम्हि नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा महासत्तो अतुलो नाम नागराजा अहोसि महिद्धिको महानुभावो, सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्सभिक्खुपरिवारस्स तस्स भगवतो दिब्बतूरियेहि उपहारं कारापेत्वा महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो नगरं मेखलं नाम अहोसि, सुदत्तो नाम राजा पिता, सिरिमा नाम माता, सरणो च भावितत्तो च द्वे अग्गसावका, उदेनो नाम उपट्ठाको, सोणा च उपसोणा च द्वे अग्गसाविका, नागरुक्खोव बोधि, नवुतिहत्थुब्बेधं सरीरं, नवुतियेव वस्ससहस्सानि आयुप्पमाणं अहोसीति.

तस्स अपरभागे रेवतो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं, पठमसन्निपाते गणना नाम नत्थि, दुतिये कोटिसतसहस्सभिक्खू अहेसुं, तथा ततिये. तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय सिरस्मिं अञ्जलिं ठपेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं वत्वा उत्तरासङ्गेन पूजमकासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो नगरं सुधञ्ञवती नाम अहोसि, पिता विपुलो नाम खत्तियो, मातापि विपुला नाम, वरुणो च ब्रह्मदेवो च द्वे अग्गसावका, सम्भवो नाम उपट्ठाको, भद्दा च सुभद्दा च द्वे अग्गसाविका, नागरुक्खोव बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, आयु सट्ठिवस्ससहस्सानीति.

तस्स अपरभागे सोभितो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो नगरं सुधम्मं नाम अहोसि, पिता सुधम्मो नाम राजा, मातापि सुधम्मा नाम, असमो च सुनेत्तो च द्वे अग्गसावका, अनोमो नाम उपट्ठाको, नकुला च सुजाता च द्वे अग्गसाविका, नागरुक्खोव बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, नवुति वस्ससहस्सानि आयुप्पमाणन्ति.

तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे तयो बुद्धा निब्बत्तिंसु अनोमदस्सी, पदुमो, नारदोति. अनोमदस्सिस्स भगवतो तयो सावकसन्निपाता, पठमे अट्ठ भिक्खुसतसहस्सानि अहेसुं, दुतिये सत्त, ततिये छ तदा बोधिसत्तो एको यक्खसेनापति अहोसि महिद्धिको महानुभावो अनेककोटिसतसहस्सानं यक्खानं अधिपति. सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्थापि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

अनोमदस्सिस्स पन भगवतो चन्दवती नाम नगरं अहोसि, यसवा नाम राजा पिता, यसोधरा नाम माता, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको , सुन्दरी च सुमना च द्वे अग्गसाविका, अज्जुनरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे पदुमो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये तीणिसतसहस्सानि, ततिये अगामके अरञ्ञे महावनसण्डवासीनं भिक्खूनं द्वे सतसहस्सानि. तदा तथागते तस्मिंयेव वनसण्डे वसन्ते बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिसमापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणं पीतिंअविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जीवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि. सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ओलोकेत्वा ‘‘भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सती’’ति ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. भिक्खू तावदेव आगमिंसु. सीहो सङ्घे चित्तं पसादेति. सत्था तस्स मानसं ओलोकेत्वा ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

पदुमस्स पन भगवतो चम्पकं नगरं अहोसि असमो नाम राजा पिता, माता असमा नाम, सालो च उपसालो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, सोणरुक्खो नाम बोधि अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, आयु वस्ससतसहस्सन्ति.

तस्स अपरभागे नारदो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु, अट्ठसु च समापत्तीसु चिण्णवसी हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा लोहितचन्दनेन पूजमकासि, सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो धञ्ञवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, अनोमा नाम माता, भद्दसालो च जितमित्तो च द्वे अग्गसावका, वासिट्ठो नाम उपट्ठाको, उत्तरा च फग्गुनी च द्वे अग्गसाविका, महासोणरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.

नारदबुद्धस्स पन अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा इतो सतसहस्सकप्पमत्थके एकस्मिं कप्पे एकोव पदुमुत्तरो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये वेभारपब्बते नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो जटिलो नाम महारट्ठियो हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं दानं अदासि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. पदुमुत्तरस्स पन भगवतो काले तित्थिया नाम नाहेसुं सब्बे देवमनुस्सा बुद्धमेव सरणमकंसु.

तस्स नगरं हंसवती नाम अहोसि, पिता आनन्दो नाम खत्तियो, माता सुजाता नाम, देवलो च सुजातो च द्वे अग्गसावका सुमनो नाम उपट्ठाको, अमिता च असमा च द्वे अग्गसाविका, सललरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो द्वादस योजनानि गण्हि वस्ससतसहस्सं आयूति.

तस्स अपरभागे सत्ततिकप्पसहस्सानि अतिक्कमित्वा इतो तिंसकप्पसहस्समत्थके सुमेधोसुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. सुमेधस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सुदस्सननगरे कोटिसतखीणासवा अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उत्तरो नाम ब्राह्मणमाणवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

सुमेधस्स भगवतो सुदस्सनं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, मातापि सुदत्ता नाम, सरणो च सब्बकामो च द्वे अग्गसावका, सागरो नाम उपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, महानीपरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सानीति.

तस्स अपरभागे सुजातो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सट्ठिभिक्खुसतसहस्सानि अहेसुं , दुतिये पञ्ञासं, ततिये चत्तालीसं. तदा बोधिसत्तो चक्कवत्तिराजा हुत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा उपसङ्कमित्वा धम्मं सुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपरज्जं दत्वा सत्थु सन्तिके पब्बजि. सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिककिच्चं साधेन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स निच्चं महादानं अदंसु. सोपि नं सत्था ब्याकासि.

तस्स भगवतो नगरं सुमङ्गलं नाम अहोसि, उग्गतो नाम राजा पिता, पभावती नाम माता, सुदस्सनो च सुदेवो च द्वे अग्गसावका, नारदो नाम उपट्ठाको, नागा च नागसमाला च द्वे अग्गसाविका, महावेळुरुक्खो बोधि, सो किर मन्दच्छिद्दो घनक्खन्धो उपरिनिग्गताहि महासाखाहि मोरपिञ्छकलापो विय विरोचित्थ. तस्स भगवतो सरीरं पण्णासहत्थुब्बेधं अहोसि, आयु नवुतिवस्ससहस्सानीति.

तस्स अपरभागे इतो अट्ठारसकप्पसतमत्थके एकस्मिं कप्पे पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा निब्बत्तिंसु. पियदस्सिस्सापि तयो सावकसन्निपाता. पठमे कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारङ्गतो हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्सधनपरिच्चागेन सङ्घारामं कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि. अथ नं सत्था ‘‘अट्ठारसकप्पसतच्चयेन बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो अनोमं नाम नगरं अहोसि, पिता सुदिन्नो नाम राजा, माता चन्दा नाम, पालितो च सब्बदस्सी च द्वे अग्गसावका, सोभितो नाम उपट्ठाको, सुजाता च धम्मदिन्ना च द्वे अग्गसाविका, पियङ्गुरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, नवुतिवस्ससहस्सानि आयूति.

तस्स अपरभागे अत्थदस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता. पठमे अट्ठनवुतिभिक्खुसतसहस्सानि अहेसुं, दुतिये अट्ठासीतिसहस्सानि, तथा ततिये. तदा बोधिसत्तो सुसीमो नाम महिद्धिको तापसो हुत्वा देवलोकतो मन्दारवपुप्फच्छत्तं आहरित्वा सत्थारं पूजेसि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सोभणं नाम नगरं अहोसि, सागरो नाम राजा पिता, सुदस्सना नाम माता, सन्तो च उपसन्तो च द्वे अग्गसावका, अभयो नाम उपट्ठाको, धम्मा च सुधम्मा च द्वे अग्गसाविका, चम्पकरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो सब्बकालं योजनमत्तं फरित्वा अट्ठासि, आयु वस्ससतसहस्सन्ति.

तस्स अपरभागे धम्मदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो सक्को देवराजा हुत्वा दिब्बगन्धपुप्फेहि च दिब्बतूरियेहि च पूजमकासि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सरणं नाम नगरं अहोसि, पिता सरणो नाम राजा, माता सुनन्दा नाम, पदुमो च फुस्सदेवो च द्वे अग्गसावका, सुनेत्तो नाम उपट्ठाको, खेमा च सब्बनामा च द्वे अग्गसाविका, रत्तङ्कुररुक्खो बोधि, ‘‘ककुधरुक्खो’’तिपि ‘‘बिम्बिजालो’’तिपि वुच्चति सरीरं पनस्स असीतिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे इतो चतुनवुतिकप्पमत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटियो ततिये असीतिकोटियो. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबलसम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागतस्स अदासि. सत्था तं फलं परिभुञ्जित्वा ‘‘चतुनवुतिकप्पमत्थके बुद्धो भविस्ससी’’ति बोधिसत्तं ब्याकासि.

तस्स भगवतो नगरं वेभारं नाम अहोसि, पिता जयसेनो नाम राजा, माता सुफस्सा नाम, सम्बलो च सुमित्तो च द्वे अग्गसावका, रेवतो नाम उपट्ठाको, सीवला च सुरामा च द्वे अग्गसाविका, कणिकाररुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे इतो द्वेनवुतिकप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. तिस्सस्स पन भगवतो तयो सावकसन्निपाता. पठमसन्निपाते भिक्खूनं कोटिसतं अहोसि, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा दिब्बमन्दारवपदुमपारिच्छत्तकपुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं पूजेसि, आकासे पुप्फवितानं हुत्वा अट्ठासि. सोपि नं सत्था ‘‘इतो द्वेनवुतिकप्पमत्थके बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो खेमं नाम नगरं अहोसि, पिता जनसन्धो नाम खत्तियो, माता पदुमा नाम, ब्रह्मदेवो च उदयो च द्वे अग्गसावका समङ्गो नाम उपट्ठाको, फुस्सा च सुदत्ता च द्वे अग्गसाविका असनरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे फुस्सो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पण्णास, ततिये द्वत्तिंस. तदा बोधिसत्तो विजितावी नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा महाजनस्स धम्मकथं कथेसि. सीलपारमिञ्च पूरेसि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो कासि नाम नगरं अहोसि, जयसेनो नाम राजा पिता, सिरिमा नाम माता, सुरक्खितो च धम्मसेनो च द्वे अग्गसावका, सभियो नाम उपट्ठाको, चाला च उपचाला च द्वे अग्गसाविका , आमलकरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.

तस्स अपरभागे इतो एकनवुतिकप्पे विपस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता , पठमसन्निपाते अट्ठसट्ठिभिक्खुसतसहस्सानि अहेसुं, दुतिये एकसतसहस्सं, ततिये असीतिसहस्सानि. तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा सत्तरतनखचितं सोवण्णमयं महापीठं भगवतो अदासि. सोपि नं सत्था ‘‘इतो एकनवुतिकप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता. बन्धुमती नाम माता, खण्डो च तिस्सो च द्वे अग्गसावका, असोको नाम उपट्ठाको, चन्दा च चन्दमित्ता च द्वे अग्गसाविका पाटलिरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा सदा सत्त योजनानि फरित्वा अट्ठासि, असीतिवस्ससहस्सानि आयूति.

तस्स अपरभागे इतो एकतिंसकप्पे सिखी, वेस्सभू चाति द्वे बुद्धा अहेसुं. सिखिस्सापि भगवतो तयो सावकसन्निपाता, पठमसन्निपाते भिक्खुसतसहस्सं अहोसि, दुतिये असीतिसहस्सानि, ततिये सत्तति. तदा बोधिसत्तो अरिन्दमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं पवत्तेत्वा सत्तरतनपटिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पियभण्डं अदासि. सोपि नं ‘‘इतो एकतिंसकप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो अरुणवती नाम नगरं अहोसि, अरुणवा नाम खत्तियो पिता, पभावती नाम माता, अभिभू च सम्भवो च द्वे अग्गसावका खेमङ्करो नाम उपट्ठाको, सखिला च पदुमा च द्वे अग्गसाविका, पुण्डरीकरुक्खो बोधि, सरीरं सत्ततिहत्थुब्बेधं अहोसि, सरीरप्पभा योजनत्तयं फरित्वा अट्ठासि, सत्तहिवस्ससहस्सानि आयूति.

तस्स अपरभागे वेस्सभू नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता पठमसन्निपाते असीतिभिक्खुसहस्सानि अहेसुं दुतिये सत्तति, ततिये सट्ठि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं दत्वा सत्थु सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चित्तीकारपीतिबहुलो अहोसि. सोपि नं ‘‘इतो एकतिंसे कप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो अनोमं नाम नगरं अहोसि, सुप्पतीतो नाम राजा पिता, यसवती नाम माता, सोणो च उत्तरो च द्वे अग्गसावका उपसन्तो नाम उपट्ठाको दामा च समाला च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, सट्ठिवस्ससहस्सानि आयूति.

तस्स अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्ता ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवाति. ककुसन्धस्स भगवतो एको सावकसन्निपातो, तत्थ चत्तालीसभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सपत्तचीवरं महादानञ्च अञ्जनादिभेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि. सोपि नं सत्था ब्याकासि.

ककुसन्धस्स पन भगवतो खेमं नाम नगरं अहोसि, अग्गिदत्तो नाम ब्राह्मणो पिता, विसाखा नाम ब्राह्मणी माता, विधुरो च सञ्जीवो च द्वे अग्गसावका, बुद्धिजो नाम उपट्ठाको सामा च चम्पा च द्वे अग्गसाविका महासिरीसरुक्खो बोधि सरीरं चत्तालीसहत्थुब्बेधं अहोसि, चत्तालीसवस्ससहस्सानि आयूति.

तस्स अपरभागे कोणागमनो नाम सत्था उदपादि. तस्सापि एको सावकसन्निपातो, तत्थ तिंसभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो पब्बतो नाम राजा हुत्वा अमच्चगणपरिवुतो सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पत्तुण्णचीनपटकोसेय्यकम्बलदुकुलानि चेव सुवण्णपादुकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो पिता, उत्तरा नाम ब्राह्मणी माता, भिय्योसो च उत्तरो च द्वे अग्गसावका, सोत्थिजो नाम उपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंसवस्ससहस्सानि आयूति.

तस्स अपरभागे कस्सपो नाम सत्था उदपादि. तस्सापि एकोव सावकसन्निपातो, तत्थ वीसतिभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो जोतिपालो नाम माणवो तिण्णं वेदानं पारगू भूमियञ्चेव अन्तलिक्खे च पाकटो घटिकारस्स कुम्भकारस्स मित्तो अहोसि, सो तेन सद्धिं सत्थारं उपसङ्कमित्वा धम्मकथं सुत्वा पब्बजित्वा आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्तसम्पत्तिया बुद्धसासनं सोभेसि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो जातनगरं बाराणसी नाम अहोसि. ब्रह्मदत्तो नाम ब्राह्मणो पिता, धनवती नाम ब्राह्मणी माता, तिस्सो च भारद्वाजो च द्वे अग्गसावका, सब्बमित्तो नाम उपट्ठाको अनुळा च उरुवेळा च द्वे अग्गसाविका, निग्रोधरुक्खो बोधि सरीरं वीसतिहत्थुब्बेधं अहोसि, वीसतिवस्ससहस्सानि आयूति.

तस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९);

इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन ‘‘हन्द बुद्धकरे धम्मे विचिनामि इतो चितो’’ति उस्साहं कत्वा ‘‘विचिनन्तो तदादक्खिं, पठमं दानपारमि’’न्ति दानपारमितादयो बुद्धकरा धम्मा दिट्ठा, ते पूरेन्तो याव वेस्सन्तरत्तभावा आगमि. आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता –

‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;

संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.

‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;

निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जिका.

‘‘न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;

जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.

‘‘सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;

इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.

‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा;

मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.

‘‘मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;

वसमानापि सग्गेसु, असञ्ञं नुपपज्जरे.

‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;

नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;

चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति.

ते आनिसंसे अधिगन्त्वाव आगतो. पारमियो पूरेन्तस्स च तस्स अकित्तिब्राह्मणकाले सङ्खब्राह्मणकाले धनञ्चयराजकाले महासुदस्सनराजकाले महागोविन्दकाले निमिमहाराजकाले चन्दकुमारकाले विसय्हसेट्ठिकाले सिविराजकाले वेस्सन्तरराजकालेति दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातकाले –

‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;

दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.१४३ तस्सुद्दान –

एवं अत्तपरिच्चागं करोन्तस्स दानपारमिता परमत्थपारमी नाम जाता.

तथा सीलवनागराजकाले चम्पेय्यनागराजकाले भूरिदत्तनागराजकाले छद्दन्तनागराजकाले जयद्दिसराजपुत्तकाले अलीनसत्तुकुमारकालेति सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालजातकाले –

‘‘सूलेहिपि विज्झियन्तो, कोट्टियन्तोपि सत्तिहि;

भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति. (चरिया. २.९१) –

एवं अत्तपरिच्चागं करोन्तस्स सीलपारमिता परमत्थपारमी नाम जाता.

तथा सोमनस्सकुमारकाले हत्थिपालकुमारकाले अयोघरपण्डितकालेति महारज्जं पहाय नेक्खम्मपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातकाले –

‘‘महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;

चजतो न होति लगनं, एसा मे नेक्खम्मपारमी’’ति. –

एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमिता परमत्थपारमी नाम जाता.

तथा विधुरपण्डितकाले महागोविन्दपण्डितकाले कुदालपण्डितकाले अरकपण्डितकाले बोधिपरिब्बाजककाले महोसधपण्डितकालेति पञ्ञापारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभस्तजातके सेनकपण्डितकाले –

‘‘पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;

पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति. –

अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमिता परमत्थपारमी नाम जाता.

तथा वीरियपारमितादीनम्पि पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके –

‘‘अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;

चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति. –

एवं महासमुद्दं तरन्तस्स वीरियपारमिता परमत्थपारमी नाम जाता.

खन्तिवादीजातके –

‘‘अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;

कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति. –

एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमिता परमत्थपारमी नाम जाता.

महासुतसोमजातके –

‘‘सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;

मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति. –

एवं जीवितं चवित्वा सच्चमनुरक्खन्तस्स सच्चपारमिता परमत्थपारमी नाम जाता.

मूगपक्खजातके –

‘‘माता पिता न मे देस्सा, नपि देस्सं महायसं;

सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति. –

एवं जीवितं चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमिता परमत्थपारमी नाम जाता.

एकराजजातके –

‘‘न मं कोचि उत्तसति, नपिहं भायामि कस्सचि;

मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति. (चरिया. ३.११३) –

एवं जीवितं अनपलोकेत्वा मेत्तायन्तस्स मेत्तापारमिता परमत्थपारमी नाम जाता.

लोमहंसजातके

‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;

गामण्डला उपागन्त्वा, रूपं दस्सेन्ति नप्पक’’न्ति. –

एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खनं अनतिवत्तेन्तस्स उपेक्खापारमिता परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो, वित्थारतो पनेस अत्थो चरियापिटकतो गहेतब्बो.

एवं पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो –

‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;

सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४);

एवं महापथवीकम्पनानि महापुञ्ञानि कत्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति, तत्थ अञ्ञे देवे दसहि ठानेहि अधिगण्हित्वा ‘‘यावतायुकं दिब्बसम्पत्तिं अनुभवन्तो मनुस्सगणनाय इदानि सत्तहि दिवसेहि आयुक्खयं पापुणिस्सती’’ति वत्थानि किलिस्सन्ति, माला मिलायन्ति, कच्छेहि सेदा मुच्चन्ति, काये वेवण्णियं ओक्कमति, देवो देवासने न सण्ठहतीति इमेसु पञ्चसु पुब्बनिमित्तेसु उप्पन्नेसु तानि दिस्वा ‘‘सुञ्ञा वत भो सग्गा भविस्सन्ती’’ति संवेगजाताहि देवताहि महासत्तस्स पूरितपारमिभावं ञत्वा ‘‘इमस्मिं इदानि अञ्ञं देवलोकं अनुपगन्त्वा मनुस्सलोके उप्पज्जित्वा बुद्धभावं पत्ते पुञ्ञानि कत्वा चुता चुता मनुस्सा देवलोकं परिपूरेस्सन्ती’’ति चिन्तेत्वा –

‘‘यतोहं तुसिते काये, सन्तुसितो नामहं तदा;

दससहस्सी समागन्त्वा, याचन्ति पञ्जली ममं.

‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६६-६७);

एवं बुद्धभावत्थाय आयाचितो कालं, दीपं, देसं, कुलं, जनेत्तिया आयुप्पमाणन्ति इमानि पञ्च महाविलोकनानि विलोकेत्वा कतसन्निट्ठानो ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा तत्थ महासम्पत्तिया परिहरियमानो अनुक्कमेन भद्रयोब्बनं अनुपापुणि. इमस्मिं अन्तरे ‘‘सतो सम्पजानो आनन्द बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमी’’तिआदीनं (म. नि. ३.२००) सुत्तपदानञ्चेव तेसं अट्ठकथाय च वसेन वित्थारो वेदितब्बो.

सो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिं अनुभवमानो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्णब्याधिमतसङ्खाते तयो देवदूते दिस्वा सञ्जातसंवेगो निवत्तित्वा चतुत्थवारे पब्बजितं दिस्वा ‘साधु पब्बज्जा’ति पब्बज्जाय रुचिं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसभागं खेपेत्वा मङ्गलपोक्खरणीतीरे निसिन्नो कप्पकवेसं गहेत्वा आगतेन विस्सकम्मेन देवपुत्तेन अलङ्कतपटियत्तो राहुलभद्दस्स जातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा ‘याव इदं बन्धनं न वड्ढति तावदेव नं छिन्दिस्सामी’ति चिन्तेत्वा सायं नगरं पविसन्तो –

‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;

निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. (बु. वं. अट्ठ. २७ अविदूरेनिदानकथा; ध. प. अट्ठ. १.१० सारिपुत्तत्थेरवत्थु; अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा);

किसागोतमिया नाम पितुच्छाधीताय भासितं इमं गाथं सुत्वा, ‘अहं इमाय निब्बुतपदं सावितो’ति गीवतो सतसहस्सग्घनिकं मुत्ताहारं मुञ्चित्वा, तस्सा पेसेत्वा, अत्तनो भवनं पविसित्वा, सिरिसयने निसिन्नो निद्दावसेन नाटकानं विप्पकारं दिस्वा, निब्बिन्नहदयो छन्नं उट्ठापेत्वा, कण्डकं आहरापेत्वा, कण्डकं आरुय्ह, छन्नसहायोव दससहस्सिलोकधातुदेवताहि कतपरिवारो महाभिनिक्खमनं निक्खमित्वा, तेनेव रत्तावसेसेन तीणि महारज्जानि अतिक्कम्म अनोमानदीतीरे पब्बजित्वा, अनुक्कमेन राजगहं गन्त्वा, तत्थ पिण्डाय चरित्वा, पण्डवपब्बतपब्भारे निसिन्नो मगधराजेन रज्जेन निमन्तियमानो तं पटिक्खिपित्वा, सब्बञ्ञुतं पत्वा तस्स विजितं आगमनत्थाय तेन गहितपटिञ्ञो , आळारञ्च उदकञ्च उपसङ्कमित्वा, तेसं सन्तिके अधिगतविसेसेन अपरितुट्ठो छब्बस्सानि महापधानं पदहित्वा, विसाखापुण्णमदिवसे पातोव सेनानिगमे सुजाताय दिन्नं पायासं परिभुञ्जित्वा, नेरञ्जराय नदिया सुवण्णपातिं पवाहेत्वा, नेरञ्जराय तीरे महावनसण्डे नानासमापत्तीहि दिवसभागं वीतिनामेत्वा, सायन्हसमये सोत्थियेन दिन्नं अट्ठतिणमुट्ठिं गहेत्वा, काळेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि सन्थरित्वा, ‘न ताविमं पल्लङ्कं भिन्दिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’ति पटिञ्ञं कत्वा, पाचीनदिसाभिमुखो निसीदित्वा, सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा, पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे चुतूपपातञाणं पत्वा, पच्छिमयामावसाने दसबलचतुवेसारज्जादिसब्बबुद्धगुणपटिमण्डितं सब्बञ्ञुतञ्ञाणं पटिविज्झन्तोयेव इमं अभिधम्मनयसमुद्दं अधिगञ्छि. एवमस्स अधिगमनिदानं वेदितब्बं.

एवं अधिगताभिधम्मो एकपल्लङ्केन निसिन्नसत्ताहं अनिमिससत्ताहं चङ्कमनसत्ताहञ्च अतिक्कमित्वा, चतुत्थे सत्ताहे सयम्भूञाणाधिगमेन अधिगतं अभिधम्मं विचिनित्वा अपरानिपि अजपालमुचलिन्दराजायतनेसु तीणि सत्ताहानि वीतिनामेत्वा, अट्ठमे सत्ताहे अजपालनिग्रोधरुक्खमूले निसिन्नो धम्मगम्भीरतापच्चवेक्खणेन अप्पोस्सुक्कतं आपज्जमानो दससहस्सिमहाब्रह्मपरिवारेन सहम्पतिब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं ओलोकेत्वा, ब्रह्मुनो अज्झेसनं आदाय ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’न्ति ओलोकेन्तो आळारुदकानं कालङ्कतभावं ञत्वा, पञ्चवग्गियानं भिक्खूनं बहूपकारतं अनुस्सरित्वा, उट्ठायासना कासिपुरं गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा, आसाळ्हीपुण्णमदिवसे इसिपतने मिगदाये पञ्चवग्गियानं भिक्खूनं वसनट्ठानं पत्वा,ते अननुच्छविकेन समुदाचारेन समुदाचरन्ते सञ्ञापेत्वा, धम्मचक्कं पवत्तेन्तो अञ्ञासिकोण्डञ्ञत्थेरप्पमुखा अट्ठारस ब्रह्मकोटियो अमतपानं पायेसि. एवं याव धम्मचक्कप्पवत्तना देसनानिदानं वेदितब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन साट्ठकथानं अरियपरियेसन(म. नि. १.२७४) पब्बज्जसुत्तादीनं (सु. नि. ४०७ आदयो) वसेन वेदितब्बो.

एवं अधिगमनिदानदेसनानिदानसम्पन्नस्स पनस्स अभिधम्मस्स अपरानिपि दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति तीणि निदानानि. तत्थ दीपङ्करपादमूलतो पट्ठाय याव तुसितपुरा दूरेनिदानं वेदितब्बं. तुसितपुरतो पट्ठाय याव बोधिमण्डा अविदूरेनिदानं. ‘एकं समयं भगवा देवेसु विहरति तावतिंसेसु पारिच्छत्तकमूले पण्डुकम्बलसिलायं, तत्थ खो भगवा देवानं तावतिंसानं अभिधम्मकथं कथेसी’ति इदमस्स सन्तिकेनिदानं. अयं ताव निदानकथा.

निदानकथा निट्ठिता.