📜
तिकमातिकापदवण्णना
इदानि
इति ¶ ¶ ¶ मे भासमानस्स, अभिधम्मकथं इमं;
अविक्खित्ता निसामेथ, दुल्लभा हि अयं कथाति.
एवं पटिञ्ञाताय अभिधम्मकथाय कथनोकासो सम्पत्तो. तत्थ यस्मा अभिधम्मो नाम धम्मसङ्गणीआदीनि सत्तप्पकरणानि; धम्मसङ्गणीपि चित्तुप्पादकण्डादीनं वसेन चत्तारि कण्डानि; चित्तुप्पादकण्डम्पि मातिकापदभाजनीयवसेन दुविधं; तत्थ मातिका आदि; सापि तिकमातिका दुकमातिकाति दुविधा; तत्थ तिकमातिका आदि; तिकमातिकायपि कुसलत्तिकं कुसलत्तिकेपि कुसला धम्माति इदं पदं; तस्मा –
इतो पट्ठाय गम्भीरं, अभिधम्मकथं इमं;
वुच्चमानं निसामेथ, एकग्गा साधु साधवोति.
१. ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति अयं ताव आदिपदेन लद्धनामो कुसलत्तिको नाम. ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा, दुक्खाय वेदनाय सम्पयुत्ता धम्मा, अदुक्खमसुखाय वेदनाय सम्पयुत्ता धम्मा’’ति अयं सब्बपदेहि लद्धनामो वेदनात्तिको नाम. एवं आदिपदवसेन वा सब्बपदवसेन वा सब्बेसम्पि तिकदुकानं नामं वेदितब्बं ¶ . सब्बेव चेते पञ्चदसहि परिच्छेदेहि ववत्थिता. तिकानञ्हि एको परिच्छेदो, दुकानं चतुद्दस. ‘‘हेतू धम्मा, नहेतू धम्मा’’तिआदयो हि छ दुका गन्थतो च अत्थतो च अञ्ञमञ्ञसम्बन्धेन कण्णिका विय घटा विय हुत्वा ठितत्ता ‘हेतुगोच्छको’ति वुच्चति. ततो अपरे ‘‘सप्पच्चया धम्मा अप्पच्चया धम्मा’’तिआदयो सत्त दुका, अञ्ञमञ्ञं असम्बन्धा, केवलं ¶ दुकसामञ्ञतो उच्चिनित्वा उच्चिनित्वा विसुं विसुं गोच्छकन्तरे ठपितत्ता अञ्ञेहि च महन्तरदुकेहि चूळकत्ता ‘चूळन्तरदुका’ति वेदितब्बा. ततो परं आसवदुकादीनं छन्नं वसेन ‘आसवगोच्छको’ ¶ ; तथा संयोजनदुकादीनं वसेन ‘संयोजनगोच्छको’; तथा गन्थओघयोगनीवरणदुकादीनं वसेन ‘गन्थओघयोगनीवरणगोच्छका’; परामासदुकादीनं पञ्चन्नं वसेन ‘परामासगोच्छको’ति. सब्बेपि सत्त गोच्छका वेदितब्बा. ततो परं ‘‘सारम्मणा धम्मा’’तिआदयो चतुद्दस दुका ‘महन्तरदुका’ नाम. ततो उपादानदुकादयो छ दुका ‘उपादानगोच्छको’ नाम. ततो किलेसदुकादयो अट्ठ दुका ‘किलेसगोच्छको’ नाम. ततो परं दस्सनेनपहातब्बदुकादयो अट्ठारस दुका अभिधम्ममातिकाय परियोसाने ठपितत्ता ‘पिट्ठिदुका’ नाम. ‘‘विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा’’तिआदयो पन द्वाचत्तालीस दुका ‘सुत्तन्तिकदुका’ नाम. एवं सब्बेपेते पञ्चदसहि परिच्छेदेहि ववत्थिताति वेदितब्बा.
एवं ववत्थिता पनेते सप्पदेसनिप्पदेसवसेन द्वे कोट्ठासा होन्ति. तेसु हि नव तिका एकसत्तति च दुका सप्पदेसानं रूपारूपधम्मानं परिग्गहितत्ता सप्पदेसा नाम. अवसेसा तेरस तिका एकसत्तति च दुका निप्पदेसा नाम. तत्थ तिकेसु ताव वेदनात्तिको वितक्कत्तिको पीतित्तिको उप्पन्नत्तिको अतीतत्तिको चत्तारो आरम्मणत्तिकाति इमे नव तिका सप्पदेसा नाम. दुकेसु हेतुगोच्छकादीनं उपादानगोच्छकपरियोसानानं नवन्नं गोच्छकानं परियोसाने तयो तयो दुका, किलेसगोच्छकपरियोसाने ¶ चत्तारो दुका, ‘‘चित्तसम्पयुत्ता धम्मा, चित्तविप्पयुत्ता धम्मा’’‘‘चित्तसंसट्ठा धम्मा, चित्तविसंसट्ठा धम्मा’’ति द्वे महन्तरदुका, सुत्तन्तिकदुकेसु अधिवचनदुकं निरुत्तिदुकं पञ्ञत्तिदुकं नामरूपदुकन्ति इमे चत्तारो दुके ठपेत्वा अवसेसा अट्ठतिंस दुका चाति एते सप्पदेसा नाम. वुत्तावसेसा तिकदुका सब्बेपि निप्पदेसाति वेदितब्बा.
इदानि कुसला धम्मातिआदीनं मातिकापदानं अयमनुपुब्बपदवण्णना – ‘कुसल’-सद्दो ताव ¶ आरोग्यअनवज्जछेकसुखविपाकेसु दिस्सति. अयञ्हि ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.१४६; २.२०.१२९) आरोग्ये दिस्सति. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो? यो खो, महाराज, कायसमाचारो अनवज्जो’’ति (म. नि. २.३६१) च, ‘‘अपरं पन, भन्ते, एतदानुत्तरियं ¶ यथा भगवा धम्मं देसेति कुसलेसु धम्मेसू’’ति (दी. नि. ३.१४५) च एवमादीसु अनवज्जे. ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गानं’’ (म. नि. २.८७), ‘‘कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो’’तिआदीसु (जा. २.२२.९४) छेके. ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु’’ (दी. नि. ३.८०), ‘‘कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’तिआदीसु (ध. स. ४३१) सुखविपाके. स्वायमिध आरोग्येपि अनवज्जेपि सुखविपाकेपि वत्तति.
धम्मसद्दो पनायं परियत्तिहेतुगुणनिस्सत्तनिज्जीवतादीसु दिस्सति. अयञ्हि ‘‘धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु (अ. नि. ४.१०२) परियत्तियं दिस्सति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) हेतुम्हि.
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४; जा. १.१५.३८६) –
आदीसु गुणे. ‘‘तस्मिं खो पन समये धम्मा होन्ति’’ (ध. स. १२१), ‘‘धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) निस्सत्तनिज्जीवतायं. स्वायमिधापि निस्सत्तनिज्जीवतायमेव वट्टति.
वचनत्थो ¶ पनेत्थ – कुच्छिते पापके धम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला. कुच्छितेन वा आकारेन सयन्तीति कुसा. ते अकुसलसङ्खाते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो ओसानकरणतो ञाणं कुसं नाम. तेन कुसेन लातब्बाति कुसला; गहेतब्बा पवत्तेतब्बाति अत्थो. यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं किलेसपक्खं लुनन्ति. तस्मा कुसा विय लुनन्तीतिपि कुसला. अत्तनो पन सभावं धारेन्तीति धम्मा. धारियन्ति ¶ वा पच्चयेहि, धारीयन्ति वा यथासभावतोति धम्मा. न कुसला अकुसला. मित्तपटिपक्खा अमित्ता विय, लोभादिपटिपक्खा अलोभादयो विय च, कुसलपटिपक्खाति अत्थो. न ब्याकताति अब्याकता, कुसलाकुसलभावेन अकथिताति अत्थो. तेसु पन ¶ अनवज्जसुखविपाकलक्खणा कुसला, सावज्जदुक्खविपाकलक्खणा अकुसला, अविपाकलक्खणा अब्याकता.
किं पनेतानि ‘कुसला’ति वा ‘धम्मा’ति वातिआदीनि एकत्थानि उदाहु नानत्थानीति? किञ्चेत्थ? यदि ताव एकत्थानि ‘कुसला धम्मा’ति इदं ‘कुसलाकुसला’तिवुत्तसदिसं होति. अथ नानत्थानि तिकदुकानं छक्कचतुक्कभावो आपज्जति पदानञ्च असम्बन्धो.
यथा हि ‘कुसला’ ‘रूपं’‘चक्खुमा’ति वुत्ते अत्थवसेन अञ्ञमञ्ञं अनोलोकेन्तानं पदानं न कोचि सम्बन्धो, एवमिधापि पदानं असम्बन्धो आपज्जति. पुब्बापरसम्बन्धरहितानि च पदानि निप्पयोजनानि नाम होन्ति. यापि चेसा परतो ‘कतमे धम्मा कुसला’ति पुच्छा, तायपि सद्धिं विरोधो आपज्जति. नेव हि धम्मा कुसला; अथ च पनिदं वुच्चति – कतमे धम्मा ‘कुसला’ति. अपरो नयो – यदि एतानि एकत्थानि, तिण्णं ‘धम्मानं’ एकत्ता कुसलादीनम्पि एकत्तं आपज्जति. कुसलादिपरानञ्हि तिण्णम्पि ‘धम्मानं’ धम्मभावेन एकत्तं. तस्मा धम्मत्तयेन सद्धिं अत्थतो निन्नानत्थानं कुसलादीनम्पि एकत्तं आपज्जति. ‘यदेव कुसलं, तं अकुसलं, तं अब्याकत’न्ति. ‘अथापि तिण्णं धम्मानं एकत्तं न सम्पटिच्छथ, अञ्ञोव कुसलपरो धम्मो, अञ्ञो ¶ अकुसलपरो धम्मो, अञ्ञो अब्याकतपरो धम्मोति वदथ, एवं सन्ते धम्मो नाम भावो, भावतो च अञ्ञो अभावोति कुसलपरा भावसङ्खाता धम्मा अञ्ञो अकुसलपरो धम्मो अभावो सिया, तथा अब्याकतपरो. तेहि च अञ्ञो कुसलपरोपि. एवं अभावत्तं आपन्नेहि धम्मेहि अनञ्ञे कुसलादयोपि अभावायेव सियु’न्ति.
सब्बमेतं अकारणं. कस्मा? यथानुमतिवोहारसिद्धितोति. वोहारो हि यथा यथा अत्थेसु अनुमतो सम्पटिच्छितो तथा तथेव सिद्धो. न चायं ‘‘कुसला धम्मा’’तिआदीसु कुसलपुब्बो धम्माभिलापो धम्मपरो च कुसलाभिलापो, यथा ‘कुसला कुसला’ति एवं, अत्तनो अत्थविसेसाभावेन पण्डितेहि सम्पटिच्छितो; न च ‘कुसला’ ‘रूपं’चक्खुमासद्दा विय अञ्ञमञ्ञं अनोलोकितत्थभावेन. ‘कुसल’-सद्दो पनेत्थ अनवज्जसुखविपाकसङ्खातस्स अत्थस्स ¶ ¶ जोतकभावेन सम्पटिच्छितो, ‘अकुसल’-सद्दो सावज्जदुक्खविपाकत्थजोतकत्तेन, ‘अब्याकत’-सद्दो अविपाकत्थजोतकत्तेन, ‘धम्म’-सद्दो सभावधारणादिअत्थजोतकत्तेन. सो एतेसं अञ्ञतरानन्तरे वुच्चमानो अत्तनो अत्थसामञ्ञं दीपेति. सब्बेव हि एते सभावधारणादिना लक्खणेन धम्मा. कुसलादिसद्दा चापि धम्मसद्दस्स पुरतो वुच्चमाना अत्तनो अत्तनो अत्थविसेसं तस्स दीपेन्ति. धम्मो हि कुसलो वा होति अकुसलो वा अब्याकतो वा. एवमेते विसुं विसुं वुच्चमाना अत्तनो अत्तनो अत्थमत्तदीपकत्तेन सम्पटिच्छिता. धम्मसद्देन सह वुच्चमाना अत्तनो अत्तनो अत्थसामञ्ञं अत्थविसेसं वा दीपकत्तेन लोके पण्डितेहि सम्पटिच्छिता. तस्मा यदेतमेत्थ एकत्थनानात्थतं विकप्पेत्वा दोसारोपनकारणं वुत्तं सब्बमेतं अकारणं. अयं ताव कुसलत्तिकस्स अनुपुब्बपदवण्णना. इमिनाव नयेन सेसतिकदुकानम्पि नयो वेदितब्बो. इतो परं पन विसेसमत्तमेव वक्खाम.
२. सुखाय वेदनायातिआदीसु ‘सुख’-सद्दो ताव सुखवेदनासुखमूलसुखारम्मणसुखहेतुसुखपच्चयट्ठानअब्याबज्झनिब्बानादीसु दिस्सति. अयञ्हि ‘‘सुखस्स च पहाना’’तिआदीसु (दी. नि. १.२३२) सुखवेदनायं दिस्सति. ‘‘सुखो बुद्धानं उप्पादो’’ (ध. प. १९४), ‘‘सुखा विरागता लोके’’तिआदीसु (उदा. ११; महाव. ५) सुखमूले ‘‘यस्मा ¶ च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘सुखस्सेतं, भिक्खवे, अधिवचनं यदिदं पुञ्ञानी’’तिआदीसु (अ. नि. ७.६२) सुखहेतुम्हि. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’ (म. नि. ३.२५५), ‘‘न ते सुखं पजानन्ति ये न पस्सन्ति नन्दन’’न्तिआदीसु (सं. नि. १.११) सुखपच्चयट्ठाने. ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु (म. नि. १.८२) अब्याबज्झे. ‘‘निब्बानं परमं सुख’’न्तिआदिसु (ध. प. २०३-२०४) निब्बाने. इध पनायं सुखवेदनायमेव दट्ठब्बो. ‘वेदना’-सद्दो ‘‘विदिता वेदना उप्पज्जन्ती’’तिआदीसु (म. नि. ३.२०८) वेदयितस्मिंयेव वत्तति.
‘दुक्ख’-सद्दो ¶ दुक्खवेदनादुक्खवत्थुदुक्खारम्मणदुक्खपच्चयदुक्खपच्चयट्ठानादीसु दिस्सति. अयञ्हि ‘‘दुक्खस्स च पहाना’’तिआदीसु दुक्खवेदनायं दिस्सति. ‘‘जातिपि दुक्खा’’तिआदीसु (दी. नि. २.३८७; विभ. १९०) दुक्खवत्थुस्मिं. ‘‘यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्त’’न्तिआदीसु दुक्खारम्मणे. ‘‘दुक्खो पापस्स ¶ उच्चयो’’तिआदीसु (ध. प. ११७) दुक्खपच्चये. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव दुक्खा निरया’’तिआदीसु (म. नि. ३.२५०) दुक्खपच्चयट्ठाने. इध पनायं दुक्खवेदनायमेव दट्ठब्बो.
वचनत्थो पनेत्थ – सुखयतीति सुखा. दुक्खयतीति दुक्खा. न दुक्खा न सुखाति अदुक्खमसुखा. ‘म-कारो पदसन्धिवसेन वुत्तो. सब्बापि आरम्मणरसं वेदयन्ति अनुभवन्तीति वेदना. तासु इट्ठानुभवनलक्खणा सुखा, अनिट्ठानुभवनलक्खणा दुक्खा, उभयविपरीतानुभवनलक्खणा अदुक्खमसुखा. योपनायं तीसुपि पदेसु ‘सम्पयुत्त’-सद्दो, तस्सत्थो – समं पकारेहि युत्ताति सम्पयुत्ता. कतरेहि पकारेहीति? एकुप्पादतादीहि. ‘‘नत्थि ¶ केचि धम्मा केहिचि धम्मेहि सम्पयुत्ताति? आमन्ता’’ति हि इमस्स पञ्हस्स पटिक्खेपे ‘‘ननु अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा’’ति (कथा. ४७३) एवं एकुप्पादतादीनं वसेन सम्पयोगत्थो वुत्तो. इति इमेहि एकुप्पादतादीहि समं पकारेहि युत्ताति सम्पयुत्ता.
३. विपाकत्तिके अञ्ञमञ्ञविसिट्ठानं कुसलाकुसलानं पाकाति विपाका. विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचनं. विपाकधम्मधम्माति विपाकसभावधम्मा. यथा जातिजरासभावा जातिजरापकतिका सत्ता जातिधम्मा जराधम्माति वुच्चन्ति एवं विपाकजनकट्ठेन विपाकसभावा विपाकपकतिका धम्माति अत्थो. ततियपदं उभयसभावपटिक्खेपवसेन वुत्तं.
४. उपादिन्नुपादानियत्तिके आरम्मणकरणवसेन तण्हादिट्ठीहि उपेतेन कम्मुना आदिन्ना, फलभावेन गहिताति उपादिन्ना. आरम्मणभावं ¶ उपगन्त्वा उपादानसम्बन्धेन उपादानानं हिताति उपादानिया. उपादानस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. उपादिण्णा च ते उपादानिया चाति उपादिण्णुपादानिया; सासवकम्मनिब्बत्तानं रूपारूपधम्मानमेतं अधिवचनं. इति इमिना नयेन सेसपदद्वयेपि पटिसेधसहितो अत्थो वेदितब्बो.
५. संकिलिट्ठसंकिलेसिकत्तिके संकिलेसेतीति संकिलेसो, विबाधति, उपतापेति चाति अत्थो. संकिलेसेन समन्नागताति संकिलिट्ठा. अत्तानं आरम्मणं कत्वा पवत्तनेन संकिलेसं अरहन्ति ¶ , संकिलेसे वा नियुत्ता, तस्स आरम्मणभावानतिक्कमनतोति संकिलेसिका. संकिलेसस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. संकिलिट्ठा च ते संकिलेसिका चाति संकिलिट्ठसंकिलेसिका. सेसपदद्वयम्पि पुरिमत्तिके वुत्तनयेनेव वेदितब्बं.
६. वितक्कत्तिके ¶ सम्पयोगवसेन वत्तमानेन सह वितक्केन सवितक्का. सह विचारेन सविचारा. सवितक्का च ते सविचारा चाति सवितक्कसविचारा. उभयरहिता अवितक्कअविचारा. वितक्कविचारेसु विचारोव मत्ता, पमाणं, एतेसन्ति विचारमत्ता. विचारतो उत्तरि वितक्केन सद्धिं सम्पयोगं न गच्छन्तीति अत्थो. अवितक्का च ते विचारमत्ता चाति अवितक्कविचारमत्ता.
७. पीतित्तिके पीतिया सह एकुप्पादादिभावं गताति पीतिसहगता, पीतिसम्पयुत्ताति अत्थो. सेसपदद्वयेपि एसेव नयो. उपेक्खाति चेत्थ अदुक्खमसुखा वेदना वुत्ता. सा हि सुखदुक्खाकारप्पवत्तिं उपेक्खति, मज्झत्ताकारसण्ठितत्ता तेनाकारेन पवत्ततीति उपेक्खा. इति वेदनात्तिकतो पदद्वयमेव गहेत्वा निप्पीतिकस्स सुखस्स सप्पीतिकसुखतो विसेसदस्सनवसेन अयं तिको वुत्तो.
८. दस्सनत्तिके दस्सनेनाति सोतापत्तिमग्गेन. सो हि पठमं निब्बानं दस्सनतो दस्सनन्ति वुत्तो. गोत्रभु पन किञ्चापि पठमतरं पस्सति, यथा पन रञ्ञो सन्तिकं केनचिदेव करणीयेन आगतो पुरिसो दूरतोव रथिकाय चरन्तं हत्थिक्खन्धगतं राजानं दिस्वापि ‘दिट्ठो ते ¶ राजा’ति पुट्ठो दिस्वापि कत्तब्बकिच्चस्स अकतत्ता ‘न पस्सामी’ति आह. एवमेव निब्बानं दिस्वापि कत्तब्बस्स किलेसप्पहानस्साभावा न दस्सनन्ति वुच्चति. तञ्हि ञाणं मग्गस्स आवज्जनट्ठाने तिट्ठति. भावनायाति सेसमग्गत्तयेन. सेसमग्गत्तयञ्हि पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, अदिट्ठपुब्बं किञ्चि न पस्सति, तस्मा भावनाति वुच्चति. ततियपदं उभयपटिक्खेपवसेन वुत्तं.
९. तदनन्तरत्तिके दस्सनेन पहातब्बो हेतु एतेसन्ति दस्सनेन पहातब्बहेतुका. दुतियपदेपि एसेव नयो. ततियपदे नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसन्ति एवमत्थं अग्गहेत्वा नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति एवमत्थो गहेतब्बो ¶ ¶ . इतरथा हि अहेतुकानं अग्गहणं भवेय्य; हेतुयेव हि तेसं नत्थि यो दस्सनभावनाहि पहातब्बो सिया. सहेतुकेसुपि हेतुवज्जानं पहानं आपज्जति, न हेतूनं; हेतुयेव हि एतेसं ‘नेव दस्सनेन न भावनाय पहातब्बो’ति वुत्तो, न ते धम्मा. उभयम्पि चेतं अनधिप्पेतं. तस्मा नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति नेवदस्सनेन नभावनाय पहातब्बहेतुकाति अयमत्थो गहेतब्बो.
१०. आचयगामित्तिके कम्मकिलेसेहि आचियतीति आचयो. पटिसन्धिचुतिगतिप्पवत्तानं एतं नामं. तस्स कारणं हुत्वा निप्फादनकभावेन तं आचयं गच्छन्ति, यस्स वा पवत्तन्ति तं पुग्गलं यथावुत्तमेव आचयं गमेन्तीतिपि आचयगामिनो; सासवकुसलाकुसलानं एतं अधिवचनं. ततो एव आचयसङ्खाता चया अपेतत्ता, निब्बानं अपेतं चयाति अपचयो. तं आरम्मणं कत्वा पवत्तनतो अपचयं गच्छन्तीति अपचयगामिनो; अरियमग्गानमेतं अधिवचनं. अपिच पाकारं इट्ठकवड्ढकी विय पवत्तं आचिनन्ता गच्छन्तीति आचयगामिनो. तेन चितं चितं इट्ठकं विद्धंसयमानो पुरिसो विय तदेव पवत्तं अपचिनन्ता गच्छन्तीति अपचयगामिनो. ततियपदं उभयपटिक्खेपेन वुत्तं.
११. सेक्खत्तिके तीसु सिक्खासु जाताति सेक्खा. सत्तन्नं सेक्खानं एतेतिपि सेक्खा. अपरियोसितसिक्खत्ता सयमेव सिक्खन्तीतिपि सेक्खा ¶ . उपरि सिक्खितब्बाभावतो न सेक्खाति असेक्खा. वुड्ढिप्पत्ता वा सेक्खातिपि असेक्खा. अरहत्तफलधम्मानं एतं अधिवचनं. ततियपदं उभयपटिक्खेपेन वुत्तं.
१२. परित्तत्तिके समन्ततो खण्डितत्ता अप्पमत्तकं परित्तन्ति वुच्चति; ‘परित्तं गोमयपिण्ड’न्तिआदीसु (सं. नि. ३.९६) विय. इमेपि अप्पानुभावताय परित्ता वियाति परित्ता; कामावचरधम्मानमेतं अधिवचनं. किलेसविक्खम्भनसमत्थताय विपुलफलताय दीघसन्तानताय च महन्तभावं गता, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गता पटिपन्नातिपि महग्गता. पमाणकरा ¶ धम्मा रागादयो पमाणं नाम. आरम्मणतो वा सम्पयोगतो वा नत्थि एतेसं पमाणं, पमाणस्स च पटिपक्खाति अप्पमाणा.
१३. परित्तारम्मणत्तिके ¶ परित्तं आरम्मणं एतेसन्ति परित्तारम्मणा. सेसपदद्वयेपि एसेव नयो.
१४. हीनत्तिके हीनाति लामका अकुसला धम्मा. हीनप्पणीतानं मज्झे भवाति मज्झिमा. अवसेसा तेभूमका धम्मा उत्तमट्ठेन अतप्पकट्ठेन च पणीता; लोकुत्तरा धम्मा.
१५. मिच्छत्तत्तिके ‘हितसुखावहा मे भविस्सन्ती’ति एवं आसीसितापि तथा अभावतो, ‘असुभादीसुयेव सुभ’न्तिआदि विपरीतप्पवत्तितो च मिच्छासभावाति मिच्छत्ता; विपाकदाने सति खन्धभेदानन्तरमेव विपाकदानतो नियता; मिच्छत्ता च ते नियता चाति मिच्छत्तनियता. वुत्तविपरीतेन अत्थेन सम्मासभावाति सम्मत्ता; सम्मत्ता च ते नियता च अनन्तरमेव फलदानेनाति सम्मत्तनियता. उभयथापि न नियताति अनियता.
१६. मग्गारम्मणत्तिके निब्बानं मग्गति, गवेसति, किलेसे वा मारेन्तो गच्छतीति मग्गो. मग्गो आरम्मणं एतेसन्ति मग्गारम्मणा. अट्ठङ्गिकोपि मग्गो पच्चयट्ठेन एतेसं हेतूति मग्गहेतुका. मग्गसम्पयुत्ता वा हेतू मग्गे वा हेतूति मग्गहेतू. ते एतेसं हेतूतिपि ¶ मग्गहेतुका. सम्मादिट्ठि सयं मग्गो चेव हेतु च. इति मग्गो हेतु एतेसन्तिपि मग्गहेतुका. अभिभवित्वा पवत्तनट्ठेन मग्गो अधिपति एतेसन्ति मग्गाधिपतिनो.
१७. उप्पन्नत्तिके उप्पादतो पट्ठाय याव भङ्गा उद्धं पन्ना गता पवत्ताति उप्पन्ना. न उप्पन्नाति अनुप्पन्ना. परिनिट्ठितकारणेकदेसत्ता अवस्सं उप्पज्जिस्सन्तीति उप्पादिनो.
१८. अतीतत्तिके अत्तनो सभावं उप्पादादिक्खणं वा पत्वा अतिक्कन्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना.
१९. अनन्तरत्तिके अतीतं आरम्मणं एतेसन्ति अतीतारम्मणा. सेसपदद्वयेपि एसेव नयो.
२०. अज्झत्तत्तिके ¶ ‘एवं पवत्तमाना मयं अत्ता’ति गहणं, ‘गमिस्सामा’ति इमिना विय ¶ अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ताति अज्झत्ता. ‘अज्झत्त’-सद्दो पनायं गोचरज्झत्ते नियकज्झत्ते अज्झत्तज्झत्ते विसयज्झत्तेति चतूसु अत्थेसु दिस्सति. ‘‘तेनानन्द, भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेतब्बं’’ (म. नि. ३.१८८), ‘‘अज्झत्तरतो समाहितो’’तिआदीसु (ध. प. ३६२) हि अयं गोचरज्झत्ते दिस्सति. ‘‘अज्झत्तं सम्पसादनं’’ (दी. नि. १.२२८; ध. स. १६१), ‘‘अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) नियकज्झत्ते. ‘‘छ अज्झत्तिकानि आयतनानी’’तिआदीसु (म. नि. ३.३०४) अज्झत्तज्झत्ते. ‘‘अयं खो पनानन्द, विहारो तथागतेन अभिसम्बुद्धो यदिदं सब्बनिमित्तानं अमनसिकारा अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’तिआदीसु (म. नि. ३.१८७) विसयज्झत्ते; इस्सरियट्ठानेति अत्थो. फलसमापत्ति हि बुद्धानं इस्सरियट्ठानं नाम. इध पन नियकज्झत्ते अधिप्पेतो. तस्मा अत्तनो सन्ताने पवत्ता पाटिपुग्गलिका धम्मा अज्झत्ताति वेदितब्बा. ततो बाहिरभूता पन इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा बहिद्धा नाम. ततियपदं तदुभयवसेन वुत्तं.
२१. अनन्तरत्तिको ¶ तेयेव तिप्पकारेपि धम्मे आरम्मणं कत्वा पवत्तनवसेन वुत्तो.
२२. सनिदस्सनत्तिके दट्ठब्बभावसङ्खातेन सह निदस्सनेनाति सनिदस्सना. पटिहननभावसङ्खातेन सह पटिघेनाति सप्पटिघा. सनिदस्सना च ते सप्पटिघा चाति सनिदस्सनसप्पटिघा. नत्थि एतेसं दट्ठब्बभावसङ्खातं निदस्सनन्ति अनिदस्सना. अनिदस्सना च ते वुत्तनयेनेव सप्पटिघा चाति अनिदस्सनसप्पटिघा. ततियपदं उभयपटिक्खेपेन वुत्तं. अयं ताव तिकमातिकाय अनुपुब्बपदवण्णना.
तिकमातिकापदवण्णना निट्ठिता.