📜

दुकमातिकापदवण्णना

१-६. दुकमातिकायं पन तिकेसु अनागतपदवण्णनंयेव करिस्साम. हेतुगोच्छके ताव हेतुधम्माति मूलट्ठेन हेतुसङ्खाता धम्मा. हेतू धम्मातिपि पाठो. हेतूति तेसंयेव पटिक्खेपवचनं. सम्पयोगतो पवत्तेन सह हेतुनाति सहेतुका. तथेव पवत्तो नत्थि एतेसं हेतूति अहेतुका. एकुप्पादादिताय हेतुना सम्पयुत्ताति हेतुसम्पयुत्ता. हेतुना विप्पयुत्ताति हेतुविप्पयुत्ता. इमेसं द्विन्नम्पि दुकानं किञ्चापि अत्थतो नानत्तं नत्थि, देसनाविलासेन पन तथा बुज्झन्तानं वा पुग्गलानं अज्झासयवसेन वुत्ता. ततो परं पठमदुकं दुतियततियेहि सद्धिं योजेत्वा तेसं ‘हेतू न हेतू’तिआदीनं पदानं वसेन यथासम्भवतो अपरेपि तयो दुका वुत्ता. तत्थ यथेव ‘हेतू चेव धम्मा सहेतुका चा’ति एतं सम्भवति, तथा ‘हेतू चेव धम्मा अहेतुका चा’ति इदम्पि. यथा च ‘सहेतुका चेव धम्मा न च हेतू’ति एतं सम्भवति, तथा ‘अहेतुका चेव धम्मा न च हेतू’ति इदम्पि. हेतुसम्पयुत्तदुकेन सद्धिं योजनायपि एसेव नयो.

तत्र यदेतं ‘न हेतू धम्मा सहेतुकापि अहेतुकापी’ति सिद्धे, ‘न हेतू खो पन धम्मा’ति अतिरित्तं ‘खो पना’ति पदं वुत्तं, तस्स वसेन अयं अतिरेकत्थो सङ्गहितोति वेदितब्बो. कथं? न केवलं ‘न हेतु धम्मा अथ खो अञ्ञेपि न च सहेतुकापि अहेतुकापि इच्चेव, अथ खो अञ्ञथापीति. इदं वुत्तं होति – यथेव हि ‘न हेतू धम्मा सहेतुकापि अहेतुकापि’, एवं ‘हेतू धम्मा सहेतुकापि अहेतुकापि’. यथा च ‘न हेतू धम्मा सहेतुकापि अहेतुकापि’, एवं ‘न हेतू धम्मा हेतुसम्पयुत्तापि हेतुविप्पयुत्तापी’ति.

७-१३. चूळन्तरदुकेसु अत्तनो निप्फादकेन सह पच्चयेनाति सप्पच्चया. नत्थि एतेसं उप्पादे वा ठितियं वा पच्चयोति अप्पच्चया. पच्चयेहि समागन्त्वा कताति सङ्खता. न सङ्खताति असङ्खता. अविनिब्भोगवसेन रूपं एतेसं अत्थीति रूपिनो. तथाविधं नत्थि एतेसं रूपन्ति अरूपिनो. रुप्पनलक्खणं वा रूपं; तं एतेसं अत्थीति रूपिनो. न रूपिनो अरूपिनो. लोकिया धम्माति लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टं; तस्मिं परियापन्नभावेन लोके नियुत्ताति लोकिया. ततो उत्तिण्णाति उत्तरा; लोके अपरियापन्नभावेन लोकतो उत्तराति लोकुत्तरा. केनचि विञ्ञेय्याति चक्खुविञ्ञाणादीसु केनचि एकेन चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा विजानितब्बा. केनचि न विञ्ञेय्याति तेनेव चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा न विजानितब्बा. एवं सन्ते द्विन्नम्पि पदानं अत्थनानत्ततो दुको होति.

१४-१९. आसवगोच्छके आसवन्तीति आसवा. चक्खुतोपि…पे… मनतोपि सन्दन्ति पवत्तन्तीति वुत्तं होति. धम्मतो याव गोत्रभुं, ओकासतो याव भवग्गं सवन्तीति वा आसवा. एते धम्मे एतञ्च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो. अन्तोकरणत्थो हि अयं ‘आ’कारो. चिरपारिवासियट्ठेन मदिरादयो आसवा. आसवा वियातिपि आसवा. लोकस्मिञ्हि चिरपारिवासिका मदिरादयो आसवाति वुच्चन्ति. यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति. वुत्तञ्हेतं – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसी’’तिआदि (अ. नि. १०.६१). आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा. ततो अञ्ञे नो आसवा नाम. अत्तानं आरम्मणं कत्वा पवत्तेहि सह आसवेहीति सासवा. एवं पवत्तमाना नत्थि एतेसं आसवाति अनासवा. सेसं हेतुगोच्छके वुत्तनयेन वेदितब्बं. अयं पन विसेसो – यथा तत्थ ‘न हेतू खो पन धम्मा सहेतुकापि अहेतुकापीति अयं ओसानदुको पठमदुकस्स दुतियपदं आदिम्हि ठपेत्वा वुत्तो, एवं इध ‘नो आसवा खो पन धम्मा सासवापि अनासवापी’ति न वुत्तो. किञ्चापि न वुत्तो, अथ खो अयञ्च अञ्ञो च भेदो तत्थ वुत्तनयेनेव वेदितब्बो.

२०-२५. संयोजनगोच्छके यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजना. ततो अञ्ञे नो संयोजना नाम. आरम्मणभावं उपगन्त्वा संयोजनसम्बन्धने संयोजनानं हिताति संयोजनिया. संयोजनस्स आरम्मणपच्चयभूतानं एतं अधिवचनं. न संयोजनिया असंयोजनिया. सेसं हेतुगोच्छके वुत्तनयेनेव योजेतब्बं.

२६-३१. गन्थगोच्छके यस्स संविज्जन्ति तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ततो अञ्ञे नो गन्था. आरम्मणकरणवसेन गन्थेहि गन्थितब्बाति गन्थनिया. सेसं हेतुगोच्छके वुत्तनयेनेव योजेतब्बं. यथा च इध, एवं इतो परेसुपि वुत्तावसेसं तत्थ तत्थ वुत्तनयेनेव वेदितब्बं.

३२-३७. ओघगोच्छके यस्स संविज्जन्ति तं वट्टस्मिंयेव ओहनन्ति ओसीदापेन्तीति ओघा. आरम्मणं कत्वा अतिक्कमनीयतो ओघेहि अतिक्कमितब्बाति ओघनिया. ओघानं आरम्मणधम्मा एव वेदितब्बा.

३८-४३. योगगोच्छके वट्टस्मिं योजेन्तीति योगा. योगनिया ओघनिया विय वेदितब्बा.

४४-४९. नीवरणगोच्छके चित्तं नीवरन्ति परियोनन्धन्तीति नीवरणा. नीवरणिया संयोजनिया विय वेदितब्बा.

५०-५४. परामासगोच्छके धम्मानं यथाभूतं अनिच्चादिआकारं अतिक्कमित्वा ‘निच्च’न्ति आदिवसेन पवत्तमाना परतो आमसन्तीति परामासा. परामासेहि आरम्मणकरणवसेन परामट्ठत्ता परामट्ठा.

५५-६८. महन्तरदुकेसु आरम्मणं अग्गहेत्वा अप्पवत्तितो सह आरम्मणेनाति सारम्मणा. नत्थि एतेसं आरम्मणन्ति अनारम्मणा. चिन्तनट्ठेन चित्ता, विचित्तट्ठेन वा चित्ता. अविप्पयोगवसेन चेतसि नियुत्ताति चेतसिका. निरन्तरभावूपगमनताय, उप्पादतो याव भङ्गा, चित्तेन संसट्ठाति चित्तसंसट्ठा. एकतो वत्तमानापि निरन्तरभावं अनुपगमनताय चित्तेन विसंसट्ठाति चित्तविसंसट्ठा. समुट्ठहन्ति एतेनाति समुट्ठानं. चित्तं समुट्ठानं एतेसन्ति चित्तसमुट्ठाना. सह भवन्तीति सहभुनो. चित्तेन सहभुनो चित्तसहभुनो. अनुपरिवत्तन्तीति अनुपरिवत्तिनो. किं अनुपरिवत्तन्ति? चित्तं. चित्तस्स अनुपरिवत्तिनो चित्तानुपरिवत्तिनो. चित्तसंसट्ठा च ते चित्तसमुट्ठाना चाति चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तसहभुनो एव चाति चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तानुपरिवत्तिनो एव चाति चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. सेसानि सब्बपदानि वुत्तपदानं पटिक्खेपवसेन वेदितब्बानि. अज्झत्तज्झत्तं सन्धाय अज्झत्तत्तिके वुत्तवसेन अज्झत्ताव अज्झत्तिका. ततो बहिभूताति बाहिरा. उपादियन्तेव भूतानि, न भूतानि विय उपादियन्तीति उपादा. न उपादियन्तेवाति नोउपादा.

६९-७४. उपादानगोच्छके भुसं आदियन्तीति उपादाना; दळ्हग्गाहं गण्हन्तीति अत्थो. ततो अञ्ञे नोउपादाना.

७५-८२. किलेसगोच्छके संकिलिट्ठत्तिके वुत्तनयेनेव अत्थो वेदितब्बो.

८३-१००. पिट्ठिदुकेसु कामे अवचरन्तीति कामावचरा रूपे अवचरन्तीति रूपावचरा. अरूपे अवचरन्तीति अरूपावचरा. अयमेत्थ सङ्खेपो. वित्थारो पन परतो आवि भविस्सति. तेभूमकवट्टे परियापन्ना अन्तोगधाति परियापन्ना. तस्मिं न परियापन्नाति अपरियापन्ना. वट्टमूलं छिन्दन्ता निब्बानं आरम्मणं कत्वा वट्टतो निय्यन्तीति निय्यानिका. इमिना लक्खणेन न निय्यन्तीति अनिय्यानिका. चुतिया वा अत्तनो वा पवत्तिया अनन्तरं फलदाने नियतत्ता नियता. तथा अनियतत्ता अनियता. अञ्ञे धम्मे उत्तरन्ति पजहन्तीति उत्तरा. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरा. नत्थि एतेसं उत्तराति अनुत्तरा. रणन्ति एतेहीति रणा; येहि अभिभूता सत्ता नानप्पकारेन कन्दन्ति परिदेवन्ति, तेसं रागादीनं एतं अधिवचनं. सम्पयोगवसेन पहानेकट्ठतावसेन च सह रणेहीति सरणा. तेनाकारेन नत्थि एतेसं रणाति अरणा.

सुत्तन्तिकदुकमातिकापदवण्णना

१०१-१०८. सुत्तन्तिकदुकेसु सम्पयोगवसेन विज्जं भजन्तीति विज्जाभागिनो; विज्जाभागे विज्जाकोट्ठासे वत्तन्तीतिपि विज्जाभागिनो. तत्थ विपस्सनाञाणं, मनोमयिद्धि, छ अभिञ्ञाति अट्ठ विज्जा. पुरिमेन अत्थेन ताहि सम्पयुत्तधम्मापि विज्जाभागिनो. पच्छिमेन अत्थेन तासु या काचि एका विज्जा विज्जा. सेसा विज्जाभागिनोति. एवं विज्जापि विज्जाय सम्पयुत्तधम्मापि विज्जाभागिनोत्वेव वेदितब्बा. इध पन सम्पयुत्तधम्माव अधिप्पेता. सम्पयोगवसेनेव अविज्जं भजन्तीति अविज्जाभागिनो. अविज्जाभागे अविज्जाकोट्ठासे वत्तन्तीतिपि अविज्जाभागिनो. तत्थ दुक्खपटिच्छादकं तमो समुदयादिपटिच्छादकन्ति चतस्सो अविज्जा. पुरिमनयेनेव ताहि सम्पयुत्तधम्मापि अविज्जाभागिनो. तासु या काचि एका अविज्जा अविज्जा. सेसा अविज्जाभागिनोति. एवं अविज्जापि अविज्जाय सम्पयुत्तधम्मापि अविज्जाभागिनोत्वेव वेदितब्बा. इध पन सम्पयुत्तधम्माव अधिप्पेता.

पुन अनज्झोत्थरणभावेन किलेसन्धकारं विद्धंसेतुं असमत्थताय विज्जु उपमा एतेसन्ति विज्जूपमा. निस्सेसं विद्धंसनसमत्थताय वजिरं उपमा एतेसन्ति वजिरूपमा. बालेसु ठितत्ता यत्थ ठिता तदुपचारेन बाला. पण्डितेसु ठितत्ता पण्डिता. बालकरत्ता वा बाला, पण्डितकरत्ता पण्डिता. कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता , चित्तस्स पभस्सरभावकरणा. कण्हाभिजातिहेतुतो वा कण्हा; सुक्काभिजातिहेतुतो सुक्का. इध चेव सम्पराये च तपेन्तीति तपनीया. न तपनीया अतपनीया.

अधिवचनदुकादयो तयो अत्थतो निन्नानाकरणा; ब्यञ्जनमेवेत्थ नानं. सिरिवड्ढको धनवड्ढकोति आदयो हि वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम. अधिवचनानं पथा अधिवचनपथा. ‘‘अभिसङ्खरोन्तीति खो, भिक्खवे, तस्मा सङ्खारा’’ति (सं. नि. ३.७९) एवं निद्धारेत्वा सहेतुकं कत्वा वुच्चमाना अभिलापा निरुत्ति नाम. निरुत्तीनं पथा निरुत्तिपथा. तक्को वितक्को सङ्कप्पोति (ध. स. ७) एवं तेन तेन पकारेन ञापनतो पञ्ञत्ति नाम. पञ्ञत्तीनं पथा पञ्ञत्तिपथा. एत्थ च एकं दुकं वत्वापि इतरेसं वचने पयोजनं हेतुगोच्छके वुत्तनयेनेव वेदितब्बं.

१०९-११८. नामरूपदुके नामकरणट्ठेन नमनट्ठेन नामनट्ठेन च नामं. रुप्पनट्ठेन रूपं. अयमेत्थ सङ्खेपो. वित्थारो पन निक्खेपकण्डे आवि भविस्सति. अविज्जाति दुक्खादीसु अञ्ञाणं. भवतण्हाति भवपत्थना. भवदिट्ठीति भवो वुच्चति सस्सतं; सस्सतवसेन उप्पज्जनदिट्ठि. विभवदिट्ठीति विभवो वुच्चति उच्छेदं; उच्छेदवसेन उप्पज्जनदिट्ठि. सस्सतो अत्ता च लोको चाति पवत्ता दिट्ठि सस्सतदिट्ठि. उच्छिज्जिस्सतीति पवत्ता दिट्ठि उच्छेददिट्ठि. अन्तवाति पवत्ता दिट्ठि अन्तवादिट्ठि. अनन्तवाति पवत्ता दिट्ठि अनन्तवादिट्ठि. पुब्बन्तं अनुगता दिट्ठि पुब्बन्तानुदिट्ठि. अपरन्तं अनुगता दिट्ठि अपरन्तानुदिट्ठि. अहिरिकन्ति यं न हिरियति हिरियितब्बेनाति (ध. स. ३८७) एवं वित्थारिता निल्लज्जता. अनोत्तप्पन्ति यं न ओत्तप्पति ओत्तप्पितब्बेनाति एवं वित्थारितो अभायनकआकारो. हिरियना हिरी, ओत्तप्पना ओत्तप्पं. दोवचस्सतादीसु दुक्खं वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो. तस्स कम्मं दोवचस्सं. तस्स भावो दोवचस्सता. पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो; तस्स भावो पापमित्तता. सोवचस्सता च कल्याणमित्तता च वुत्तपटिपक्खनयेन वेदितब्बा.

११९-१२३. ‘पञ्चपि आपत्तिक्खन्धा आपत्तियो, सत्तपि आपत्तिक्खन्धा आपत्तियो’ति (ध. स. १३३६) एवं वुत्तासु आपत्तीसु कुसलभावो आपत्तिकुसलता. ताहि आपत्तीहि वुट्ठाने कुसलभावो आपत्तिवुट्ठानकुसलता. समापत्तीसु कुसलभावो समापत्तिकुसलता. समापत्तीनं अप्पनापरिच्छेदपञ्ञायेतं अधिवचनं. समापत्तीहि वुट्ठाने कुसलभावो समापत्तिवुट्ठानकुसलता. अट्ठारससु धातूसु कुसलभावो धातुकुसलता. तासंयेव धातूनं मनसिकारे कुसलभावो मनसिकारकुसलता. चक्खायतनादीसु कुसलभावो आयतनकुसलता. द्वादसङ्गे पटिच्चसमुप्पादे कुसलभावो पटिच्चसमुप्पादकुसलता. तस्मिं तस्मिं ठाने कुसलभावो ठानकुसलता. ठानन्ति कारणं वुच्चति. तस्मिञ्हि तदायत्तवुत्तिताय फलं तिट्ठति नाम, तस्मा ठानन्ति वुत्तं. अट्ठाने कुसलभावो अट्ठानकुसलता.

१२४-१३४. उजुभावो अज्जवो. मुदुभावो मद्दवो. अधिवासनसङ्खातो खमनभावो खन्ति. सुरतस्स भावो सोरच्चं. सम्मोदकमुदुभावसङ्खातो सखिलभावो साखल्यं. यथा परेहि सद्धिं अत्तनो छिद्दं न होति एवं धम्मामिसेहि पटिसन्थरणं पटिसन्थारो. इन्द्रियसंवरभेदसङ्खातो मनच्छट्ठेसु इन्द्रियेसु अगुत्तद्वारभावो इन्द्रियेसु अगुत्तद्वारता. पटिग्गहणपरिभोगवसेन भोजने मत्तं अजाननभावो भोजने अमत्तञ्ञुता. अनन्तरदुको वुत्तपटिपक्खनयेन वेदितब्बो. सतिविप्पवाससङ्खातो मुट्ठस्सतिभावो मुट्ठस्सच्चं. असम्पजानभावो असम्पजञ्ञं. सरतीति सति. सम्पजानातीति सम्पजञ्ञं. अप्पटिसङ्खाने अकम्पनट्ठेन पटिसङ्खानसङ्खातं बलं पटिसङ्खानबलं. वीरियसीसेन सत्त बोज्झङ्गे भावेन्तस्स उप्पन्नं बलं भावनाबलं. पच्चनीकधम्मे समेतीति समथो. अनिच्चादिवसेन विविधेन आकारेन पस्सतीति विपस्सना. समथोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स समथस्स निमित्तवसेन समथनिमित्तं. पग्गाहनिमित्तेपि एसेव नयो. सम्पयुत्तधम्मे पग्गण्हातीति पग्गाहो. न विक्खिपतीति अविक्खेपो.

१३५-१४२. सीलविनासिका असंवरसङ्खाता सीलस्स विपत्ति सीलविपत्ति. सम्मादिट्ठिविनासिका मिच्छादिट्ठिसङ्खाता दिट्ठिया विपत्ति दिट्ठिविपत्ति. सोरच्चमेव सीलस्स सम्पादनतो सीलपरिपूरणतो सीलस्स सम्पदाति सीलसम्पदा. दिट्ठिपारिपूरिभूतं ञाणं दिट्ठिया सम्पदाति दिट्ठिसम्पदा. विसुद्धिभावं सम्पत्ता सीलसङ्खाता सीलस्स विसुद्धि, सीलविसुद्धि. निब्बानसङ्खातं विसुद्धिं पापेतुं समत्था, दस्सनसङ्खाता, दिट्ठिया विसुद्धि दिट्ठिविसुद्धि. दिट्ठिविसुद्धि खो पन यथादिट्ठिस्स च पधानन्ति कम्मस्सकतञ्ञाणादिसङ्खाता दिट्ठिविसुद्धि चेव यथादिट्ठिस्स च अनुरूपदिट्ठिस्स कल्याणदिट्ठिस्स तंसम्पयुत्तमेव पधानं. संवेगोति जातिआदीनि पटिच्च उप्पन्नभयसङ्खातं संविज्जनं. संवेजनियट्ठानन्ति संवेगजनकं जातिआदिकारणं. संविग्गस्स च योनिसोपधानन्ति एवं संवेगजातस्स उपायपधानं. असन्तुट्ठिता च कुसलेसु धम्मेसूति कुसलधम्मपूरणे असन्तुट्ठिभावो. अप्पटिवानिता च पधानस्मिन्ति अरहत्तं अपत्वा पधानस्मिं अनिवत्तनता अनोसक्कनता. विजाननतो विज्जा. विमुच्चनतो विमुत्ति. खये ञाणन्ति किलेसक्खयकरे अरियमग्गे ञाणं. अनुप्पादे ञाणन्ति पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं अनुप्पादपरियोसाने उप्पन्ने अरियफले ञाणं. अयं मातिकाय अनुपुब्बपदवण्णना.

दुकमातिकापदवण्णना निट्ठिता.