📜
कामावचरकुसलपदभाजनीयं
१. इदानि ¶ ¶ यथानिक्खित्ताय मातिकाय सङ्गहिते धम्मे पभेदतो दस्सेतुं कतमे धम्मा कुसलाति इदं पदभाजनीयं आरद्धं. तत्थ यदेतं यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होतीति पठमं कामावचरकुसलं दस्सितं, तस्स ताव निद्देसे धम्मववत्थानवारो ¶ सङ्गहवारो सुञ्ञतवारोति तयो महावारा होन्ति. तेसु धम्मववत्थानवारो उद्देसनिद्देसवसेन द्विधा ठितो. तेसु उद्देसवारस्स पुच्छा, समयनिद्देसो, धम्मुद्देसो, अप्पनाति चत्तारो परिच्छेदा. तेसु ‘कतमे धम्मा कुसला’ति अयं पुच्छा नाम. ‘यस्मिं समये कामावचरं…पे… तस्मिं समये’ति अयं समयनिद्देसो नाम. ‘फस्सो होति…पे… अविक्खेपो होती’ति अयं धम्मुद्देसो नाम. ‘ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा इमे धम्मा कुसला’ति अयं अप्पना नाम.
एवं चतूहि परिच्छेदेहि ठितस्स उद्देसवारस्स य्वायं पठमो पुच्छापरिच्छेदो, तत्थ ‘कतमे धम्मा कुसला’ति अयं कथेतुकम्यतापुच्छा. पञ्चविधाहि पुच्छा – अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति. तासं इदं नानत्तं –
कतमा अदिट्ठजोतनापुच्छा? पकतिया लक्खणं अञ्ञातं होति, अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं. तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूतत्थाय विभावनत्थाय पञ्हं पुच्छति. अयं अदिट्ठजोतनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).
कतमा दिट्ठसंसन्दनापुच्छा? पकतिया लक्खणं ञातं होति, दिट्ठं तुलितं तीरितं विभूतं विभावितं, सो अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति. अयं दिट्ठसंसन्दनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).
कतमा ¶ विमतिच्छेदनापुच्छा? पकतिया संसयपक्खन्दो होति, विमतिपक्खन्दो द्वेळ्हकजातो – ‘एवं नु खो, ननु खो, किं नु खो, कथं नु खो’ति. सो विमतिच्छेदनत्थाय ¶ पञ्हं पुच्छति. अयं विमतिच्छेदनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).
कतमा अनुमतिपुच्छा? भगवा भिक्खूनं अनुमतिया पञ्हं पुच्छति – ‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’ति? ‘अनिच्चं, भन्ते’. ‘यं पनानिच्चं दुक्खं वा तं सुखं वा’ति? ‘दुक्खं, भन्ते’ ¶ . ‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं एतं मम, एसोहमस्मि, एसो मे अत्ता’ति? ‘नोहेतं, भन्ते’ति (सं. नि. ३.७९; महाव. २१). अयं अनुमतिपुच्छा.
कतमा कथेतुकम्यतापुच्छा? भगवा भिक्खूनं कथेतुकम्यताय पञ्हं पुच्छति. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो’’ति (दी. नि. २.३७३)? अयं कथेतुकम्यतापुच्छाति.
तत्थ बुद्धानं पुरिमा तिस्सो पुच्छा नत्थि. कस्मा? बुद्धानञ्हि तीसु अद्धासु किञ्चि सङ्खतं, अद्धाविमुत्तं वा असङ्खतं, अदिट्ठं अनञ्ञातं अजोतितं अतुलितं अतीरितं अविभूतं अविभावितं नाम नत्थि. तेन तेसं अदिट्ठजोतनापुच्छा नत्थि. यं पन भगवता अत्तनो ञाणेन पटिविद्धं, तस्स अञ्ञेन समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा सद्धिं संसन्दनकिच्चं नत्थि. तेनस्स दिट्ठसंसन्दनापुच्छा नत्थि. यस्मा पनेस अकथंकथी तिण्णविचिकिच्छो सब्बधम्मेसु विहतसंसयो, तेनस्स विमतिच्छेदनापुच्छा नत्थि. इतरा द्वे पन पुच्छा भगवतो अत्थि. तासु अयं कथेतुकम्यतापुच्छाति वेदितब्बा.
तत्थ ‘कतमे’तिपदेन निद्दिसितब्बधम्मे पुच्छति. ‘धम्मा कुसला’ति हि वचनमत्तेन ‘किं कता किं वा करोन्ती’ति न सक्का ञातुं. ‘कतमे’ति वुत्ते पन तेसं पुट्ठभावो पञ्ञायति. तेन वुत्तं ‘कतमेतिपदेन निद्दिसितब्बधम्मे पुच्छती’ति. ‘धम्मा कुसला’तिपदद्वयेन पुच्छाय पुट्ठधम्मे दस्सेति. तेसं अत्थो हेट्ठा पकासितोव.
कस्मा पनेत्थ मातिकायं विय ‘कुसला धम्मा’ति अवत्वा ‘धम्मा कुसला’ति पदानुक्कमो कतोति? पभेदतो धम्मानं देसनं दीपेत्वा पभेदवन्तदस्सनत्थं. इमस्मिञ्हि अभिधम्मे ¶ धम्माव देसेतब्बा. ते च कुसलादीहि पभेदेहि अनेकप्पभेदा. तस्मा धम्मायेव इध देसेतब्बा ¶ . नायं वोहारदेसना. ते च अनेकप्पभेदतो देसेतब्बा, न धम्ममत्ततो. पभेदतो हि देसना घनविनिब्भोगपटिसम्भिदाञाणावहा होतीति ‘कुसला धम्मा’ति एवं पभेदतो धम्मानं देसनं दीपेत्वा, इदानि ये तेन पभेदेन देसेतब्बा धम्मा ते ¶ दस्सेतुं, अयं ‘कतमे धम्मा कुसला’ति पदानुक्कमो कतोति वेदितब्बो. पभेदवन्तेसु हि दस्सितेसु पभेदो दस्सियमानो युज्जति सुविञ्ञेय्यो च होतीति.
इदानि यस्मिं समये कामावचरं कुसलं चित्तन्ति. एत्थ –
समये निद्दिसि चित्तं, चित्तेन समयं मुनि;
नियमेत्वान दीपेतुं, धम्मे तत्थ पभेदतो.
‘यस्मिं समये कामावचरं कुसलं चित्त’न्ति हि निद्दिसन्तो भगवा समये चित्तं निद्दिसि. किंकारणा? तेन समयनियमितेन चित्तेन परियोसाने ‘तस्मिं समये’ति एवं समयं नियमेत्वान, अथ विज्जमानेपि समयनानत्ते यस्मिं समये चित्तं तस्मिंयेव समये फस्सो होति, वेदना होतीति एवं तस्मिं चित्तनियमिते समये एते सन्ततिसमूहकिच्चारम्मणघनवसेन दुरनुबोधप्पभेदे फस्सवेदनादयो धम्मे बोधेतुन्ति अत्थो.
इदानि ‘यस्मिं समये’तिआदीसु अयमनुपुब्बपदवण्णना. यस्मिन्ति अनियमतो भुम्मनिद्देसो. समयेति अनियमनिद्दिट्ठपरिदीपनं. एत्तावता अनियमतो समयो निद्दिट्ठो होति. तत्थ समयसद्दो –
समवाये खणे काले, समूहे हेतु दिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति.
तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति (दी. नि. १.४४७) एवमादीसु समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु ¶ (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि ¶ – भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति ‘भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो ¶ समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि.
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९) –
आदीसु पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२८) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. २.८) पटिवेधो. एवमनेकेसु समयेसु –
समवायो खणो कालो, समूहो हेतुयेव च;
एते पञ्चपि विञ्ञेय्या, समया इध विञ्ञुना.
‘यस्मिं समये कामावचरं कुसल’न्ति इमस्मिञ्हि कुसलाधिकारे तेसु नवसु समयेसु एते समवायादयो पञ्च समया पण्डितेन वेदितब्बा.
तेसु पच्चयसामग्गी, समवायो खणो पन;
एकोव नवमो ञेय्यो, चक्कानि चतुरोपि वा.
या हि एसा साधारणफलनिप्फादकत्तेन सण्ठिता पच्चयानं सामग्गी, सा इध समवायोति ञातब्बा. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’ति (अ. नि. ८.२९) एवं वुत्तो पन नवमोव खणो एको खणोति वेदितब्बो. यानि वा ¶ पनेतानि ‘‘चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’ति – एत्थ ‘पतिरूपदेसवासो, सप्पुरिसूपनिस्सयो, अत्तसम्मापणिधि, पुब्बे च कतपुञ्ञता’ति (अ. नि. ४.३१) चत्तारि चक्कानि वुत्तानि, एतानि ¶ वा एकज्झं कत्वा ओकासट्ठेन खणोति वेदितब्बानि. तानि हि कुसलुप्पत्तिया ओकासभूतानि.
एवं समवायञ्च खणञ्च ञत्वा इतरेसु –
तं तं उपादाय पञ्ञत्तो, कालो वोहारमत्तको;
पुञ्जो फस्सादिधम्मानं, समूहोति विभावितो.
‘चित्तकालो रूपकालो’तिआदिना हि नयेन धम्मे वा, ‘अतीतो अनागतो’तिआदिना नयेन धम्मवुत्तिं वा, ‘बीजकालो अङ्कुरकालो’ति आदिना नयेन धम्मपटिपाटिं वा, ‘उप्पादकालो ¶ जराकालो’तिआदिना नयेन धम्मलक्खणं वा, ‘वेदियनकालो सञ्जाननकालो’तिआदिना नयेन धम्मकिच्चं वा, ‘न्हानकालो पानकालो’तिआदिना नयेन सत्तकिच्चं वा, ‘गमनकालो ठानकालो’तिआदिना नयेन इरियापथं वा, ‘पुब्बण्हो सायन्हो दिवा रत्ती’तिआदिना नयेन चन्दिमसूरियादिपरिवत्तनं वा, ‘अड्ढमासो मासो’तिआदिना नयेन अहोरत्तादिसङ्खातं कालसञ्चयं वाति – एवं तं तं उपादाय पञ्ञत्तो कालो नाम. सो पनेस सभावतो अविज्जमानत्ता पञ्ञत्तिमत्तको एवाति वेदितब्बो. यो पनेस फस्सवेदनादीनं धम्मानं पुञ्जो, सो इध समूहोति विभावितो. एवं कालसमूहेपि ञत्वा इतरो पन –
हेतूति पच्चयोवेत्थ, तस्स द्वारवसेन वा;
अनेकभावो विञ्ञेय्यो, पच्चयानं वसेन वा.
एत्थ हि पच्चयोव हेतु नाम, तस्स द्वारानं वा पच्चयानं वा वसेन अनेकभावो वेदितब्बो. कथं? चक्खुद्वारादीसु हि उप्पज्जमानानं चक्खुविञ्ञाणादीनं चक्खुरूपआलोकमनसिकारादयो पच्चया, महापकरणे च ‘‘हेतुपच्चयो आरम्मणपच्चयो’’तिआदिना नयेन चतुवीसति पच्चया वुत्ता. तेसु ठपेत्वा विपाकपच्चयञ्च पच्छाजातपच्चयञ्च, सेसा कुसलधम्मानं पच्चया होन्तियेव. ते सब्बेपि इध हेतूति अधिप्पेता. एवमस्स इमिना द्वारवसेन ¶ वा पच्चयवसेन वा अनेकभावो वेदितब्बो ¶ . एवमेते समवायादयो पञ्च अत्था इध समयसद्देन परिग्गहिताति वेदितब्बा.
‘कस्मा पन एतेसु यंकिञ्चि एकं अपरिग्गहेत्वा सब्बेसं परिग्गहो कतो’ति? ‘तेन तेन तस्स तस्स अत्थविसेसस्स दीपनतो. एतेसु हि समवायसङ्खातो समयो अनेकहेतुतो वुत्तिं दीपेति. तेन एककारणवादो पटिसेधितो होति. समवायो च नाम साधारणफलनिप्फादने अञ्ञमञ्ञापेक्खो होति. तस्मा ‘एको कत्ता नाम नत्थी’ति इमम्पि अत्थं दीपेति. सभावेन हि कारणे सति कारणन्तरापेक्खा अयुत्ताति. एवं एकस्स कस्सचि कारणस्स अभावदीपनेन ‘‘सयंकतं सुखदुक्ख’’न्तिआदि पटिसेधितं होति.
तत्थ सिया – ‘यं वुत्तं अनेकहेतुतो वुत्तिं दीपेती’ति, तं न युत्तं. ‘किंकारणा’ ¶ ?‘असामग्गियं अहेतूनं सामग्गियम्पि अहेतुभावापत्तितो’. ‘न हि एकस्मिं अन्धे दट्ठुं असक्कोन्ते अन्धसतं पस्सती’ति. ‘नो न युत्तं; साधारणफलनिप्फादकत्तेन हि ठितभावो सामग्गी; न अनेकेसं समोधानमत्तं. न च अन्धानं दस्सनं नाम साधारणफलं’. ‘कस्मा’?‘अन्धसते सतिपि तस्स अभावतो. चक्खादीनं पन तं साधारणफलं, तेसं भावे भावतो. असामग्गियं अहेतूनम्पि च सामग्गियं हेतुभावो सिद्धो. स्वायं असामग्गियं फलाभावेन, सामग्गियञ्चस्स भावेन, वेदितब्बो. चक्खादीनञ्हि वेकल्ले चक्खुविञ्ञाणादीनं अभावो, अवेकल्ले च भावो, पच्चक्खसिद्धो लोकस्सा’ति. अयं ताव समवायसङ्खातेन समयेन अत्थो दीपितो.
यो पनेस अट्ठहि अक्खणेहि परिवज्जितो नवमो खणो, पतिरूपदेसवासादिको च चतुचक्कसङ्खातो ओकासट्ठेन खणो वुत्तो, सो मनुस्सत्तबुद्धुप्पादसद्धम्मट्ठितिआदिकं खणसामग्गिं विना नत्थि. मनुस्सत्तादीनञ्च काणकच्छपोपमादीहि (म. नि. ३.२५२) दुल्लभभावो. इति खणस्स दुल्लभत्ता सुट्ठुतरं खणायत्तं लोकुत्तरधम्मानं उपकारभूतं कुसलं दुल्लभमेव ¶ . एवमेतेसु खणसङ्खातो समयो कुसलुप्पत्तिया दुल्लभभावं दीपेति. एवं दीपेन्तेन अनेन अधिगतखणानं खणायत्तस्सेव तस्स कुसलस्स अननुट्ठानेन मोघखणं कुरुमानानं पमादविहारो पटिसेधितो होति. अयं खणसङ्खातेन समयेन अत्थो दीपितो.
यो ¶ पनेतस्स कुसलचित्तस्स पवत्तिकालो नाम होति, सो अतिपरित्तो. सा चस्स अतिपरित्तता ‘‘यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति तासं देवतानं जवो, ततो सीघतरं आयुसङ्खारा खीयन्ती’’ति (सं. नि. २.२२८) – इमस्स सुत्तस्स अट्ठकथावसेन वेदितब्बा. तत्र हि सो रूपजीवितिन्द्रियस्स ताव परित्तको कालो वुत्तो. याव पटुप्पन्नं रूपं तिट्ठति ताव सोळस चित्तानि उप्पज्जित्वा भिज्जन्ति. इति तेसं कालपरित्तताय उपमापि ¶ नत्थि. तेनेवाह – ‘‘यावञ्चिदं, भिक्खवे, उपमापि न सुकरा याव लहुपरिवत्तं चित्त’’न्ति (अ. नि. १.४८). एवमेतेसु कालसङ्खातो समयो कुसलचित्तप्पवत्तिकालस्स अतिपरित्ततं दीपेति. एवं दीपेन्तेन चानेन अतिपरित्तकालताय, विज्जुलतोभासेन मुत्तावुणनं विय, दुप्पटिविज्झमिदं चित्तं, तस्मा एतस्स पटिवेधे महाउस्साहो च आदरो च कत्तब्बोति ओवादो दिन्नो होति. अयं कालसङ्खातेन समयेन अत्थो दीपितो.
समूहसङ्खातो पन समयो अनेकेसं सहुप्पत्तिं दीपेति. फस्सादीनञ्हि धम्मानं पुञ्जो समूहोति वुत्तो. तस्मिञ्च उप्पज्जमानं चित्तं सह तेहि धम्मेहि उप्पज्जतीति अनेकेसं सहुप्पत्ति दीपिता. एवं दीपेन्तेन चानेन एकस्सेव धम्मस्स उप्पत्ति पटिसेधिता होति. अयं समूहसङ्खातेन समयेन अत्थो दीपितो.
हेतुसङ्खातो पन समयो परायत्तवुत्तितं दीपेति. ‘यस्मिं समये’ति हि पदस्स यस्मा ‘यस्मिं हेतुम्हि सति’ उप्पन्नं होतीति अयमत्थो, तस्मा ‘हेतुम्हि सति’ पवत्तितो परायत्तवुत्तिता दीपिता. एवं ¶ दीपेन्तेन चानेन धम्मानं सवसवत्तिताभिमानो पटिसेधितो होति. अयं हेतुसङ्खातेन समयेन अत्थो दीपितो.
तत्थ ‘यस्मिं समये’ति कालसङ्खातस्स समयस्स वसेन ‘यस्मिं काले’ति अत्थो; समूहसङ्खातस्स ‘यस्मिं समूहे’ति. खणसमवायहेतुसङ्खातानं ‘यस्मिं खणे सति, याय सामग्गिया सति, यम्हि हेतुम्हि सति’ कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव सति ‘फस्सादयोपी’ति अयमत्थो वेदितब्बो. अधिकरणञ्हि कालसङ्खातो समूहसङ्खातो च समयो. तत्थ वुत्तधम्मानन्ति अधिकरणवसेनेत्थ भुम्मं. खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयतीति भावेनभावलक्खणवसेनेत्थ भुम्मं.
कामावचरन्ति ¶ ‘‘कतमे धम्मा कामावचरा? हेट्ठतो अवीचिनिरयं उपरितो परनिम्मितवसवत्तिं परियन्तं कत्वा’’तिआदिना (ध. स. १२८७) नयेन वुत्तेसु कामावचरधम्मेसु परियापन्नं. तत्रायं वचनत्थो – उद्दानतो ¶ द्वे कामा, वत्थुकामो च किलेसकामो च. तत्थ किलेसकामो अत्थतो छन्दरागोव वत्थुकामो तेभूमकवट्टं. किलेसकामो चेत्थ कामेतीति कामो; इतरो पन कामियतीति कामो. यस्मिं पन पदेसे दुविधोपेसो कामो पवत्तिवसेन अवचरति, सो चतुन्नं अपायानं, मनुस्सानं, छन्नञ्च देवलोकानं वसेन एकादसविधो पदेसो. कामो एत्थ अवचरतीति कामावचरो, ससत्थावचरो विय. यथा हि यस्मिं पदेसे ससत्था पुरिसा अवचरन्ति, सो विज्जमानेसुपि अञ्ञेसु द्विपदचतुप्पदेसु अवचरन्तेसु, तेसं अभिलक्खितत्ता ‘ससत्थावचरो’त्वेव वुच्चति, एवं विज्जमानेसुपि अञ्ञेसु रूपावचरादीसु तत्थ अवचरन्तेसु, तेसं अभिलक्खितत्ता अयं पदेसो ‘कामावचरो’त्वेव वुच्चति. स्वायं यथा रूपभवो रूपं, एवं उत्तरपदलोपं कत्वा ‘कामो’त्वेव वुच्चति. एवमिदं चित्तं इमस्मिं एकादसपदेससङ्खाते कामे अवचरतीति कामावचरं.
किञ्चापि हि एतं रूपारूपभवेसुपि अवचरति, यथा पन सङ्गामे अवचरणतो सङ्गामावचरोति लद्धनामको नागो नगरे चरन्तोपि ‘सङ्गामावचरो’त्वेव वुच्चति, थलजलचरा च पाणा अथले ¶ अजले च ठितापि ‘थलचरा जलचरा’त्वेव वुच्चन्ति, एवमिदं अञ्ञत्थ अवचरन्तम्पि कामावचरमेवाति वेदितब्बं. आरम्मणकरणवसेन वा एत्थ कामो अवचरतीतिपि कामावचरं. कामञ्चेस रूपारूपावचरेसुपि अवचरति, यथा पन वदतीति ‘वच्छो’, महियं सेतीति ‘महिंसो’ति वुत्ते, न सत्ता यत्तका वदन्ति, महियं वा सेन्ति सब्बेसं तं नामं होति, एवंसम्पदमिदं वेदितब्बं. अपिच कामभवसङ्खाते कामे पटिसन्धिं अवचारेतीतिपि कामावचरं.
कुसलन्ति कुच्छितानं सलनादीहि अत्थेहि कुसलं. अपिच आरोग्यट्ठेन अनवज्जट्ठेन कोसल्लसम्भूतट्ठेन च कुसलं. यथेव हि ‘कच्चि नु भोतो कुसल’न्ति (जा. १.१५.१४६; २.२०.१२९) रूपकाये अनातुरताय अगेलञ्ञेन निब्याधिताय आरोग्यट्ठेन कुसलं वुत्तं, एवं अरूपधम्मेपि किलेसातुरताय किलेसगेलञ्ञस्स च किलेसब्याधिनो ¶ अभावेन आरोग्यट्ठेन कुसलं वेदितब्बं. किलेसवज्जस्स पन किलेसदोसस्स किलेसदरथस्स च अभावा अनवज्जट्ठेन ¶ कुसलं. कोसल्लं वुच्चति पञ्ञा; कोसल्लतो सम्भूतत्ता कोसल्लसम्भूतट्ठेन कुसलं.
‘ञाणसम्पयुत्तं’ ताव एवं होतु; ञाणविप्पयुत्तं कथन्ति. तम्पि रुळ्हीसद्देन कुसलमेव. यथा हि तालपण्णेहि अकत्वा किलञ्जादीहि कतम्पि तंसरिक्खत्ता रुळ्हीसद्देन तालवण्टन्त्वेव वुच्चति, एवं ‘ञाणविप्पयुत्त’म्पि कुसलन्त्वेव वेदितब्बं. निप्परियायेन पन ‘ञाणसम्पयुत्तं’ आरोग्यट्ठेन अनवज्जट्ठेन कोसल्लसम्भूतट्ठेनाति तिविधेनपि कुसलन्ति नामं लभति, ञाणविप्पयुत्तं दुविधेनेव. इति यञ्च जातकपरियायेन यञ्च बाहितिकसुत्तपरियायेन यञ्च अभिधम्मपरियायेन कुसलं कथितं सब्बं तं तीहिपि अत्थेहि इमस्मिं चित्ते लब्भति.
तदेतं लक्खणादिवसेन अनवज्जसुखविपाकलक्खणं, अकुसलविद्धंसनरसं, वोदानपच्चुपट्ठानं, योनिसोमनसिकारपदट्ठानं. अवज्जपटिपक्खत्ता वा अनवज्जलक्खणमेव कुसलं, वोदानभावरसं, इट्ठविपाकपच्चुपट्ठानं, यथावुत्तपदट्ठानमेव. लक्खणादीसु हि तेसं तेसं धम्मानं सभावो वा सामञ्ञं वा लक्खणं नाम. किच्चं वा सम्पत्ति वा रसो नाम. उपट्ठानाकारो वा फलं वा पच्चुपट्ठानं नाम. आसन्नकारणं पदट्ठानं नाम. इति यत्थ यत्थ लक्खणादीनि वक्खाम तत्थ तत्थ इमिनाव नयेन तेसं नानत्तं वेदितब्बं.
चित्तन्ति ¶ आरम्मणं चिन्तेतीति चित्तं; विजानातीति अत्थो. यस्मा वा ‘चित्त’न्ति सब्बचित्तसाधारणो एस सद्दो, तस्मा यदेत्थ लोकियकुसलाकुसलकिरियचित्तं, तं जवनवीथिवसेन अत्तनो सन्तानं चिनोतीति चित्तं. विपाकं कम्मकिलेसेहि चितन्ति चित्तं. अपिच सब्बम्पि यथानुरूपतो चित्तताय चित्तं. चित्तकरणताय चित्तन्ति एवम्पेत्थ अत्थो वेदितब्बो. तत्थ यस्मा अञ्ञदेव सरागं चित्तं, अञ्ञं सदोसं ¶ , अञ्ञं समोहं; अञ्ञं कामावचरं, अञ्ञं रूपावचरादिभेदं; अञ्ञं रूपारम्मणं, अञ्ञं सद्दादिआरम्मणं; रूपारम्मणेसु चापि अञ्ञं नीलारम्मणं, अञ्ञं पीतादिआरम्मणं; सद्दादिआरम्मणेसुपि एसेव नयो; सब्बेसुपि चेतेसु अञ्ञं हीनं अञ्ञं मज्झिमं अञ्ञं पणीतं; हीनादीसुपि अञ्ञं छन्दाधिपतेय्यं, अञ्ञं वीरियाधिपतेय्यं अञ्ञं चित्ताधिपतेय्यं, अञ्ञं वीमंसाधिपतेय्यं, तस्मा अस्स इमेसं सम्पयुत्तभूमिआरम्मणहीनमज्झिमपणीताधिपतीनं वसेन चित्तता वेदितब्बा. कामञ्चेत्थ ¶ एकमेव एवं चित्तं न होति, चित्तानं पन अन्तोगधत्ता एतेसु यंकिञ्चि एकम्पि चित्तताय चित्तन्ति वत्तुं वट्टति. एवं ताव चित्तताय चित्तं.
कथं चित्तकरणतायाति? लोकस्मिञ्हि चित्तकम्मतो उत्तरि अञ्ञं चित्तं नाम नत्थि. तस्मिम्पि चरणं नाम चित्तं अतिचित्तमेव होति. तं करोन्तानं चित्तकारानं ‘एवंविधानि एत्थ रूपानि कातब्बानी’ति चित्तसञ्ञा उप्पज्जति. ताय चित्तसञ्ञाय लेखागहनरञ्जनउज्जोतनवत्तनादिनिप्फादिका चित्तकिरिया उप्पज्जन्ति, ततो चरणसङ्खाते चित्ते अञ्ञतरं विचित्तरूपं निप्फज्जति. ततो ‘इमस्स रूपस्स उपरि इदं होतु, हेट्ठा इदं, उभयपस्से इद’न्ति चिन्तेत्वा यथाचिन्तितेन कमेन सेसचित्तरूपनिप्फादनं होति, एवं यंकिञ्चि लोके विचित्तं सिप्पजातं सब्बं तं चित्तेनेव करियति, एवं इमाय करणविचित्तताय तस्स तस्स चित्तस्स निप्फादकं चित्तम्पि तथेव चित्तं होति. यथाचिन्तितस्स वा अनवसेसस्स अनिप्फज्जनतो ततोपि चित्तमेव चित्ततरं. तेनाह भगवा –
‘‘दिट्ठं वो, भिक्खवे, चरणं नाम चित्तन्ति? ‘एवं, भन्ते’. तम्पि खो, भिक्खवे, चरणं नाम चित्तं चित्तेनेव चिन्तितं. तेनपि खो, भिक्खवे, चरणेन चित्तेन चित्तंयेव चित्ततर’’न्ति (सं. नि. ३.१००).
तथा ¶ यदेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कम्मलिङ्गसञ्ञावोहारादिभेदं अज्झत्तिकं चित्तं तम्पि चित्तकतमेव. कायकम्मादिभेदञ्हि दानसीलविहिंसासाठेय्यादिनयप्पवत्तं कुसलाकुसलकम्मं चित्तनिप्फादितं कम्मनानत्तं. कम्मनानत्तेनेव च तासु तासु गतीसु ¶ हत्थपादकण्णउदरगीवामुखादिसण्ठानभिन्नं लिङ्गनानत्तं. लिङ्गनानत्ततो यथागहितसण्ठानवसेन ‘अयं इत्थी अयं पुरिसो’ति उप्पज्जमानाय सञ्ञाय सञ्ञानानत्तं. सञ्ञानानत्ततो सञ्ञानुरूपेन ‘इत्थी’ति वा ‘पुरिसो’ति वा वोहरन्तानं वोहारनानत्तं. वोहारनानत्तवसेन पन यस्मा ‘इत्थी भविस्सामि पुरिसो भविस्सामि, खत्तियो भविस्सामि ब्राह्मणो भविस्सामी’ति एवं तस्स तस्स अत्तभावस्स जनकं कम्मं करीयति, तस्मा वोहारनानत्ततो कम्मनानत्तं. तं पनेतं कम्मनानत्तं यथापत्थितं भवं निब्बत्तेन्तं यस्मा गतिवसेन निब्बत्तेति तस्मा कम्मनानत्ततो गतिनानत्तं. कम्मनानत्तेनेव च तेसं तेसं सत्तानं तस्सा तस्सा गतिया अपादकद्विपादकादिता, तस्सा तस्सा उपपत्तिया उच्चनीचादिता, तस्मिं ¶ तस्मिं अत्तभावे सुवण्णदुब्बण्णादिता, लोकधम्मेसु लाभालाभादिता च पञ्ञायति. तस्मा सब्बमेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कम्मलिङ्गसञ्ञावोहारादिभेदं अज्झत्तिकं चित्तं चित्तेनेव कतन्ति वेदितब्बं. स्वायमत्थो इमस्स सङ्गीतिअनारुळ्हस्स सुत्तस्स वसेन वेदितब्बो. वुत्तञ्हेतं –
‘‘कम्मनानत्तपुथुत्तप्पभेदववत्थानवसेन लिङ्गनानत्तपुथुत्तप्पभेदववत्थानं भवति, लिङ्गनानत्तपुथुत्तप्पभेदववत्थानवसेन सञ्ञानानत्तपुथुत्तप्पभेदववत्थानं भवति, सञ्ञानानत्तपुथुत्तप्पभेदववत्थानवसेन वोहारनानत्तपुथुत्तप्पभेदववत्थानं भवति, वोहारनानत्तपुथुत्तप्पभेदववत्थानवसेन कम्मनानत्तपुथुत्तप्पभेदववत्थानं भवति. कम्मनानाकरणं पटिच्च सत्तानं गतिया नानाकरणं पञ्ञायति – अपदा द्विपदा चतुप्पदा बहुप्पदा, रूपिनो अरूपिनो, सञ्ञिनो असञ्ञिनो नेवसञ्ञीनासञ्ञिनो. कम्मनानाकरणं पटिच्च सत्तानं उपपत्तिया नानाकरणं पञ्ञायति – उच्चनीचता हीनपणीतता सुगतदुग्गतता. कम्मनानाकरणं ¶ पटिच्च सत्तानं अत्तभावे नानाकरणं पञ्ञायति – सुवण्णदुब्बण्णता सुजातदुज्जातता सुसण्ठितदुस्सण्ठितता. कम्मनानाकरणं पटिच्च सत्तानं लोकधम्मे नानाकरणं पञ्ञायति – लाभालाभे यसायसे निन्दापसंसायं सुखदुक्खे’’ति.
अपरम्पि वुत्तं –
कम्मतो ¶ लिङ्गतो चेव, लिङ्गसञ्ञा पवत्तरे;
सञ्ञातो भेदं गच्छन्ति, इत्थायं पुरिसोति वा.
‘‘कम्मुना वत्तते लोको, कम्मुना वत्तते पजा;
कम्मनिबन्धना सत्ता, रथस्साणीव यायतो’’. (म. नि. २.४६०; सु. नि. ६५९);
कम्मेन कित्तिं लभते पसंसं,
कम्मेन जानिञ्च वधञ्च बन्धं;
तं ¶ कम्मनानाकरणं विदित्वा,
कस्मा वदे नत्थि कम्मन्ति लोके. (कथा. ७८५);
‘‘कम्मस्सका माणव सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मपटिसरणा; कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया’’ति (म. नि. ३.२८९).
एवं इमाय करणचित्ततायपि चित्तस्स चित्तता वेदितब्बा. सब्बानिपि हि एतानि विचित्रानि चित्तेनेव कतानि. अलद्धोकासस्स पन चित्तस्स यं वा पन अवसेसपच्चयविकलं तस्स एकच्चचित्तकरणाभावतो यदेतं चित्तेन कतं अज्झत्तिकं चित्तं वुत्तं, ततोपि चित्तमेव चित्ततरं. तेनाह भगवा –
‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं यथयिदं, भिक्खवे, तिरच्छानगता पाणा… तेहिपि खो, भिक्खवे, तिरच्छानगतेहि पाणेहि चित्तंयेव चित्ततर’’न्ति (सं. नि. ३.१००).
उप्पन्नं होतीति एत्थ वत्तमानभूतापगतोकासकतभूमिलद्धवसेन उप्पन्नं नाम अनेकप्पभेदं. तत्थ सब्बम्पि उप्पादजराभङ्गसमङ्गीसङ्खातं वत्तमानुप्पन्नं नाम. आरम्मणरसं अनुभवित्वा निरुद्धं, अनुभूतापगतसङ्खातं कुसलाकुसलं ¶ , उप्पादादित्तयं अनुप्पत्वा निरुद्धं, भूतापगतसङ्खातं, सेससङ्खतञ्च भूतापगतुप्पन्नं नाम. ‘‘यानिस्स तानि पुब्बे कतानि कम्मानी’’ति (म. नि. ३.२४८) एवमादिना नयेन वुत्तं कम्मं अतीतम्पि समानं, अञ्ञं विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता, तथा कतोकासञ्च विपाकं अनुप्पन्नम्पि समानं एवं कते ओकासे एकन्तेन उप्पज्जनतो ओकासकतुप्पन्नं नाम. तासु ¶ तासु भूमीसु असमूहतं अकुसलं भूमिलद्धुप्पन्नं नाम. एत्थ च भूमिया भूमिलद्धस्स च नानत्तं वेदितब्बं. भूमीति विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा. भूमिलद्धं नाम तेसु खन्धेसु उप्पत्तारहं किलेसजातं. तेन हेसा भूमि लद्धा नाम होति, तस्मा भूमिलद्धन्ति वुच्चति. एवमेतेसु चतूसु उप्पन्नेसु इध ‘वत्तमानुप्पन्नं’ अधिप्पेतं.
तत्रायं वचनत्थो – पुब्बन्ततो उद्धं उप्पादादिअभिमुखं पन्नन्ति उप्पन्नं. ‘उप्पन्न’-सद्दो पनेस ¶ अतीते पटिलद्धे समुट्ठिते अविक्खम्भिते असमुच्छिन्ने खणत्तयगतेति अनेकेसु अत्थेसु दिस्सति. अयञ्हि ‘‘तेन खो पन, भिक्खवे, समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो’’ति (सं. नि. २.१४३) एत्थ अतीते आगतो. ‘‘आयस्मतो आनन्दस्स अतिरेकचीवरं उप्पन्नं होती’’ति (पारा. ४६१) एत्थ पटिलद्धे. ‘‘सेय्यथापि, भिक्खवे, उप्पन्नं महामेघं तमेनं महावातो अन्तरायेव अन्तरधापेती’’ति (सं. नि. ५.१५७) एत्थ समुट्ठिते. ‘‘उप्पन्नं गमियचित्तं दुप्पटिविनोदनीयं (अ. नि. ५.१६०; परि. ३२५); उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरधापेती’’ति (पारा. १६५) एत्थ अविक्खम्भिते. ‘‘अरियं अट्ठङ्गिकं मग्गं भावेन्तो बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरायेव अन्तरधापेती’’ति (सं. नि. ५.१५६-१५७) एत्थ असमुच्छिन्ने. ‘‘उप्पज्जमानं उप्पन्नन्ति? आमन्ता’’ति (यम. २.चित्तयमक.८१) एत्थ खणत्तयगते. स्वायमिधापि खणत्तयगतेव दट्ठब्बो. तस्मा ‘उप्पन्नं होती’ति एत्थ खणत्तयगतं होति, वत्तमानं होति, पच्चुप्पन्नं होतीति. अयं सङ्खेपत्थो.
चित्तं उप्पन्नं होतीति चेतं देसनासीसमेव. न पन चित्तं एककमेव उप्पज्जति. तस्मा यथा राजा आगतोति वुत्ते न परिसं पहाय एककोव आगतो, राजपरिसाय पन सद्धिंयेव आगतोति पञ्ञायति ¶ , एवमिदम्पि परोपण्णासकुसलधम्मेहि सद्धिंयेव उप्पन्नन्ति वेदितब्बं. पुब्बङ्गमट्ठेन पन ‘‘चित्तं उप्पन्नं होति’’च्चेव वुत्तं.
लोकियधम्मञ्हि पत्वा चित्तं जेट्ठकं चित्तं धुरं चित्तं पुब्बङ्गमं होति. लोकुत्तरधम्मं ¶ पत्वा पञ्ञा जेट्ठिका पञ्ञा धुरा पञ्ञा पुब्बङ्गमा. तेनेव भगवा विनयपरियायं पत्वा पञ्हं पुच्छन्तो ‘किंफस्सोसि, किंवेदनोसि, किंसञ्ञोसि, किंचेतनोसी’ति अपुच्छित्वा ‘‘किंचित्तो त्वं भिक्खू’’ति चित्तमेव धुरं कत्वा पुच्छति. ‘‘अथेय्यचित्तो अहं भगवा’’ति च वुत्ते ‘अनापत्ति अथेय्यफस्सस्सा’तिआदीनि अवत्वा ‘‘अनापत्ति भिक्खु अथेय्यचित्तस्सा’’ति वदति.
न केवलञ्च विनयपरियायं, अञ्ञम्पि लोकियदेसनं देसेन्तो चित्तमेव धुरं कत्वा देसेति. यथाह – ‘‘ये केचि, भिक्खवे, धम्मा अकुसला अकुसलभागिया अकुसलपक्खिका सब्बेते मनोपुब्बङ्गमा. मनो तेसं धम्मानं पठमं उप्पज्जति’’ (अ. नि. १.५६).
‘‘मनोपुब्बङ्गमा ¶ धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पदं.
‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पसन्नेन, भासति वा करोति वा;
ततो नं सुखमन्वेति, छायाव अनपायिनी’’. (ध. प. १,२);
‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सति;
चित्तस्स एकधम्मस्स, सब्बेव वसमन्वगू’’. (सं. नि. १.६२);
‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति चित्तवोदाना विसुज्झन्ति’’ (सं. नि. ३.१००);
‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठं’’ (अ. नि. १.४९);
‘‘चित्ते ¶ , गहपति, अरक्खिते कायकम्मम्पि अरक्खितं होति, वचीकम्मम्पि अरक्खितं होति, मनोकम्मम्पि अरक्खितं होति; चित्ते, गहपति, रक्खिते…पे… चित्ते, गहपति, ब्यापन्ने…पे… चित्ते, गहपति, अब्यापन्ने…पे… चित्ते, गहपति, अवस्सुते…पे… चित्ते, गहपति, अनवस्सुते कायकम्मम्पि अनवस्सुतं होति, वचीकम्मम्पि अनवस्सुतं होति, मनोकम्मम्पि अनवस्सुतं होती’’ति (अ. नि. ३.११०).
एवं लोकियधम्मं पत्वा चित्तं जेट्ठकं होति, चित्तं धुरं होति, चित्तं पुब्बङ्गमं होतीति वेदितब्बं. इमेसु ¶ पन सुत्तेसु एकं वा द्वे वा अग्गहेत्वा सुत्तानुरक्खणत्थाय सब्बानिपि गहितानीति वेदितब्बानि.
लोकुत्तरधम्मं पुच्छन्तो पन ‘कतरफस्सं अधिगतोसि, कतरवेदनं कतरसञ्ञं कतरचेतनं ¶ कतरचित्त’न्ति अपुच्छित्वा, ‘कतरपञ्ञं त्वं भिक्खु अधिगतो’सि, ‘किं पठमं मग्गपञ्ञं, उदाहु दुतियं…पे… ततियं…पे… चतुत्थं मग्गपञ्ञं अधिगतो’ति पञ्ञं जेट्ठिकं पञ्ञं धुरं कत्वा पुच्छति. पञ्ञुत्तरा सब्बे कुसला धम्मा न परिहायन्ति. पञ्ञा पन किमत्थिया (म. नि. १.४५१)? ‘‘पञ्ञवतो, भिक्खवे, अरियसावकस्स तदन्वया सद्धा सण्ठाति, तदन्वयं वीरियं सण्ठाति, तदन्वया सति सण्ठाति, तदन्वयो समाधि सण्ठाती’’ति (सं. नि. ५.५१५) एवमादीनि पनेत्थ सुत्तानि दट्ठब्बानि. इति लोकुत्तरधम्मं पत्वा पञ्ञा जेट्ठिका होति पञ्ञा धुरा पञ्ञा पुब्बङ्गमाति वेदितब्बा. अयं पन लोकियदेसना. तस्मा चित्तं धुरं कत्वा देसेन्तो ‘‘चित्तं उप्पन्नं होती’’ति आह.
सोमनस्ससहगतन्ति सातमधुरवेदयितसङ्खातेन सोमनस्सेन सह एकुप्पादादिभावं गतं. अयं पन ‘सहगत’-सद्दो तब्भावे वोकिण्णे निस्सये आरम्मणे संसट्ठेति इमेसु अत्थेसु दिस्सति. तत्थ ‘‘यायं तण्हा पोनोब्भविका नन्दिरागसहगता’’ति (विभ. २०३) तब्भावे वेदितब्बो; नन्दिरागभूताति अत्थो. ‘‘या, भिक्खवे, वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’ति (सं. नि. ५.८३२) वोकिण्णे वेदितब्बो; अन्तरन्तरा उप्पज्जमानेन कोसज्जेन वोकिण्णाति अयमेत्थ अत्थो. ‘‘अट्ठिकसञ्ञासहगतं ¶ सतिसम्बोज्झङ्गं भावेती’’ति (सं. नि. ५.२३८) निस्सये वेदितब्बो; अट्ठिकसञ्ञं निस्साय अट्ठिकसञ्ञं भावेत्वा पटिलद्धन्ति अत्थो. ‘‘लाभी होति रूपसहगतानं वा समापत्तीनं अरूपसहगतानं वा’’ति (पु. प. ३-५) आरम्मणे; वेदितब्बो रूपारूपारम्मणानन्ति अत्थो. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं ¶ संसट्ठं सम्पयुत्त’’न्ति (विभ. ५७८) संसट्ठे. इमस्मिम्पि पदे अयमेवत्थो अधिप्पेतो. सोमनस्ससंसट्ठञ्हि इध सोमनस्ससहगतन्ति वुत्तं.
‘संसट्ठ’-सद्दोपि चेस सदिसे अवस्सुते मित्तसन्थवे सहजातेति बहूसु अत्थेसु दिस्सति. अयञ्हि ‘‘किसे थूले विवज्जेत्वा संसट्ठा योजिता हया’’ति (जा. २.२२.७०) एत्थ सदिसे आगतो. ‘‘संसट्ठाव तुम्हे अय्ये विहरथा’’ति (पाचि. ७२७) अवस्सुते. ‘‘गिहि संसट्ठो विहरती’’ति (सं. नि. ३.३) मित्तसन्थवे. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्त’’न्ति सहजाते. इधापि सहजाते अधिप्पेतो. तत्थ ‘सहगतं’ असहजातं असंसट्ठं असम्पयुत्तं नाम नत्थि. सहजातं पन संसट्ठं सम्पयुत्तं होतिपि, न होतिपि ¶ . रूपारूपधम्मेसु हि एकतो जातेसु रूपं अरूपेन सहजातं होति, न संसट्ठं, न सम्पयुत्तं; तथा अरूपं रूपेन; रूपञ्च रूपेन; अरूपं पन अरूपेन सद्धिं नियमतोव सहगतं सहजातं संसट्ठं सम्पयुत्तमेव होतीति. तं सन्धाय वुत्तं ‘सोमनस्ससहगत’न्ति.
ञाणसम्पयुत्तन्ति ञाणेन सम्पयुत्तं, समं एकुप्पादादिप्पकारेहि युत्तन्ति अत्थो. यं पनेत्थ वत्तब्बं सिया तं मातिकावण्णनाय वेदनात्तिके वुत्तनयमेव. तस्मा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणाति इमिना लक्खणेनेतं सम्पयुत्तन्ति वेदितब्बं. उक्कट्ठनिद्देसो चेस. अरूपे पन विनापि एकवत्थुकभावं सम्पयोगो लब्भति.
एत्तावता किं कथितं? कामावचरकुसलेसु सोमनस्ससहगतं तिहेतुकं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तं कथितं. ‘‘कतमे धम्मा कुसला’’ति हि अनियमितपुच्छाय चतुभूमककुसलं गहितं. ‘कामावचरं कुसलं चित्तं उप्पन्नं होती’ति वचनेन पन तेभूमकं कुसलं ¶ परिच्चजित्वा, अट्ठविधं कामावचरकुसलमेव गहितं. ‘सोमनस्ससहगत’न्ति वचनेन ततो चतुब्बिधं उपेक्खासहगतं परिच्चजित्वा चतुब्बिधं सोमनस्ससहगतमेव गहितं. ‘ञाणसम्पयुत्त’न्ति वचनेन ततो दुविधं ञाणविप्पयुत्तं परिच्चजित्वा द्वे ¶ ञाणसम्पयुत्तानेव गहितानि. असङ्खारिकभावो पन अनाभट्ठतायेव न गहितो. किञ्चापि न गहितो, परतो पन ‘ससङ्खारेना’ति वचनतो इध ‘असङ्खारेना’ति अवुत्तेपि असङ्खारिकभावो वेदितब्बो. सम्मासम्बुद्धो हि आदितोव इदं महाचित्तं भाजेत्वा दस्सेतुं नियमेत्वाव इमं देसनं आरभीति एवमेत्थ सन्निट्ठानं कतन्ति वेदितब्बं.
इदानि तमेव चित्तं आरम्मणतो दस्सेतुं रूपारम्मणं वातिआदिमाह. भगवा हि अरूपधम्मं दस्सेन्तो वत्थुना वा दस्सेति, आरम्मणेन वा, वत्थारम्मणेहि वा, सरसभावेन वा. ‘‘चक्खुसम्फस्सो…पे… मनोसम्फस्सो; चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना; चक्खुविञ्ञाणं…पे… मनोविञ्ञाण’’न्तिआदीसु हि वत्थुना अरूपधम्मा दस्सिता. ‘‘रूपसञ्ञा…पे… धम्मसञ्ञा, रूपसञ्चेतना…पे… धम्मसञ्चेतना’’तिआदीसु आरम्मणेन. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदीसु (सं. नि. ४.६०) वत्थारम्मणेहि. ‘‘अविज्जापच्चया ¶ , भिक्खवे, सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्तिआदीसु (सं. नि. २.१) सरसभावेन अरूपधम्मा दस्सिता. इमस्मिं पन ठाने आरम्मणेन दस्सेन्तो ‘रूपारम्मणं’ वातिआदिमाह.
तत्थ चतुसमुट्ठानं अतीतानागतपच्चुप्पन्नं रूपमेव रूपारम्मणं. द्विसमुट्ठानो अतीतानागतपच्चुप्पन्नो सद्दोव सद्दारम्मणं. चतुसमुट्ठानो अतीतानागतपच्चुप्पन्नो गन्धोव गन्धारम्मणं. चतुसमुट्ठानो अतीतानागतपच्चुप्पन्नो रसोव रसारम्मणं. चतुसमुट्ठानं अतीतानागतपच्चुप्पन्नं फोट्ठब्बमेव फोट्ठब्बारम्मणं. एकसमुट्ठाना द्विसमुट्ठाना तिसमुट्ठाना चतुसमुट्ठाना नकुतोचिसमुट्ठाना अतीतानागतपच्चुप्पन्ना चित्तचेतसिका, तथा नवत्तब्बा च, वुत्तावसेसा चित्तगोचरसङ्खाता धम्मायेव धम्मारम्मणं. ये ¶ पन अनापाथगता रूपादयोपि धम्मारम्मणमिच्चेव वदन्ति ते इमिना सुत्तेन पटिक्खिपितब्बा. वुत्तञ्हेतं –
‘‘इमेसं ¶ खो, आवुसो, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं मनो पटिसरणं मनो नेसं गोचरविसयं पच्चनुभोती’’ति (म. नि. १.४५५).
एतेसञ्हि रूपारम्मणादीनि गोचरविसयो नाम. तानि मनेन पच्चनुभवियमानानिपि रूपारम्मणादीनियेवाति अयमत्थो सिद्धो होति. दिब्बचक्खुञाणादीनञ्च रूपादिआरम्मणत्तापि अयमत्थो सिद्धोयेव होति. अनापाथगतानेव हि रूपारम्मणादीनि दिब्बचक्खुआदीनं आरम्मणानि, न च तानि धम्मारम्मणानि भवन्तीति वुत्तनयेनेव आरम्मणववत्थानं वेदितब्बं.
तत्थ एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु आपाथमागच्छति. रूपारम्मणञ्हि चक्खुपसादं घट्टेत्वा तङ्खणञ्ञेव मनोद्वारे आपाथमागच्छति; भवङ्गचलनस्स पच्चयो होतीति अत्थो. सद्दगन्धरसफोट्ठब्बारम्मणेसुपि एसेव नयो. यथा हि सकुणो आकासेनागन्त्वा रुक्खग्गे निलीयमानोव रुक्खसाखञ्च घट्टेति, छाया चस्स पथवियं पटिहञ्ञति साखाघट्टनछायाफरणानि अपुब्बं अचरिमं एकक्खणेयेव भवन्ति, एवं पच्चुप्पन्नरूपादीनं चक्खुपसादादिघट्टनञ्च भवङ्गचलनसमत्थताय मनोद्वारे आपाथगमनञ्च अपुब्बं अचरिमं एकक्खणेयेव ¶ होति. ततो भवङ्गं विच्छिन्दित्वा चक्खुद्वारादीसु उप्पन्नानं आवज्जनादीनं वोट्ठब्बनपरियोसानानं अनन्तरा तेसं आरम्मणानं अञ्ञतरस्मिं इदं महाचित्तं उप्पज्जति.
सुद्धमनोद्वारे पन पसादघट्टनकिच्चं नत्थि. पकतिया दिट्ठसुतघायितसायितफुट्ठवसेनेव एतानि आरम्मणानि आपाथमागच्छन्ति. कथं? इधेकच्चो कतसुधाकम्मं हरितालमनोसिलादिवण्णविचित्तं पग्गहितनानप्पकारधजपटाकं मालादामविनद्धं दीपमालापरिक्खित्तं अतिमनोरमाय सिरिया विरोचमानं अलङ्कतपटियत्तं महाचेतियं पदक्खिणं कत्वा सोळससु पादपिट्ठिकासु पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह उल्लोकेन्तो बुद्धारम्मणं ¶ पीतिं गहेत्वा तिट्ठति. तस्स एवं चेतियं पस्सित्वा बुद्धारम्मणं पीतिं निब्बत्तेत्वा अपरभागे यत्थ कत्थचि गतस्स रत्तिट्ठानदिवाट्ठानेसु ¶ निसिन्नस्स आवज्जमानस्स अलङ्कतपटियत्तं महाचेतियं चक्खुद्वारे आपाथमागतसदिसमेव होति, पदक्खिणं कत्वा चेतियवन्दनकालो विय होति. एवं ताव दिट्ठवसेन रूपारम्मणं आपाथमागच्छति.
मधुरेन पन सरेन धम्मकथिकस्स वा धम्मं कथेन्तस्स, सरभाणकस्स वा सरेन भणन्तस्स सद्दं सुत्वा अपरभागे यत्थ कत्थचि निसीदित्वा आवज्जमानस्स धम्मकथा वा सरभञ्ञं वा सोतद्वारे आपाथमागतं विय होति, साधुकारं दत्वा सुणनकालो विय होति. एवं सुतवसेन सद्दारम्मणं आपाथमागच्छति.
सुगन्धं पन गन्धं वा मालं वा लभित्वा आसने वा चेतिये वा गन्धारम्मणेन चित्तेन पूजं कत्वा अपरभागे यत्थ कत्थचि निसीदित्वा आवज्जमानस्स तं गन्धारम्मणं घानद्वारे आपाथमागतं विय होति, पूजाकरणकालो विय होति. एवं घायितवसेन गन्धारम्मणं आपाथमागच्छति.
पणीतं पन खादनीयं वा भोजनीयं वा सब्रह्मचारीहि सद्धिं संविभजित्वा परिभुञ्जित्वा अपरभागे यत्थ कत्थचि कुद्रूसकादिभोजनं लभित्वा ‘असुककाले पणीतं भोजनं सब्रह्मचारीहि सद्धिं संविभजित्वा परिभुत्त’न्ति आवज्जमानस्स तं रसारम्मणं जिव्हाद्वारे आपाथमागतं विय होति, परिभुञ्जनकालो विय होति. एवं सायितवसेन रसारम्मणं आपाथमागच्छति.
मुदुकं ¶ पन सुखसम्फस्सं मञ्चं वा पीठं वा अत्थरणपापुरणं वा परिभुञ्जित्वा अपरभागे यत्थ कत्थचि दुक्खसेय्यं कप्पेत्वा ‘असुककाले मे मुदुकं मञ्चपीठं अत्थरणपावुरणं परिभुत्त’न्ति आवज्जमानस्स तं फोट्ठब्बारम्मणं कायद्वारे आपाथमागतं विय होति. सुखसम्फस्सं वेदयितकालो विय होति. एवं फुट्ठवसेन फोट्ठब्बारम्मणं आपाथमागच्छति. एवं सुद्धमनोद्वारे पसादघट्टनकिच्चं नत्थि. पकतिया दिट्ठसुतघायितसायितफुट्ठवसेनेव एतानि आरम्मणानि आपाथमागच्छन्तीति वेदितब्बानि.
इदानि ¶ पकतिया दिट्ठादीनं वसेन आपाथगमने अयमपरोपि ¶ अट्ठकथामुत्तको नयो होति. दिट्ठं सुतं उभयसम्बन्धन्ति इमे ताव दिट्ठादयो वेदितब्बा. तत्थ ‘दिट्ठं’ नाम पञ्चद्वारवसेन गहितपुब्बं. ‘सुत’न्ति पच्चक्खतो अदिस्वा अनुस्सववसेन गहिता रूपादयोव. तेहि द्वीहिपि सम्बन्धं ‘उभयसम्बन्धं’ नाम. इति इमेसम्पि दिट्ठादीनं वसेन एतानि मनोद्वारे आपाथमागच्छन्तीति वेदितब्बानि. तत्थ दिट्ठवसेन ताव आपाथगमनं हेट्ठा पञ्चहि नयेहि वुत्तमेव.
एकच्चो पन सुणाति – ‘भगवतो पुञ्ञातिसयनिब्बत्तं एवरूपं नाम रूपं, अतिमधुरो सद्दो, किस्मिञ्चि पदेसे केसञ्चि पुप्फानं अतिमनुञ्ञो गन्धो, केसञ्चि फलानं अतिमधुरो रसो, केसञ्चि पावुरणादीनं अतिसुखो सम्फस्सो’ति. तस्स, चक्खुपसादादिघट्टनं विना, सुतमत्तानेव तानि मनोद्वारे आपाथमागच्छन्ति. अथस्स तं चित्तं तस्मिं रूपे वा सद्दे वा पसादवसेन गन्धादीसु अरियानं दातुकामतावसेन अञ्ञेहि दिन्नेसु अनुमोदनावसेन वा पवत्तति. एवं सुतवसेन एतानि मनोद्वारे आपाथमागच्छन्ति.
अपरेन पन यथावुत्तानि रूपादीनि दिट्ठानि वा सुतानि वा होन्ति. तस्स ‘ईदिसं रूपं आयतिं उप्पज्जनकबुद्धस्सापि भविस्सती’तिआदिना नयेन चक्खुपसादादिघट्टनं विना दिट्ठसुतसम्बन्धेनेव तानि मनोद्वारे आपाथमागच्छन्ति. अथस्स हेट्ठा वुत्तनयेनेव तेसु अञ्ञतरारम्मणं इदं महाचित्तं पवत्तति. एवं उभयसम्बन्धवसेन एतानि मनोद्वारे आपाथमागच्छन्ति.
इदम्पि च मुखमत्तमेव. सद्धारुचिआकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिआदीनं पन वसेन ¶ वित्थारतो एतेसं मनोद्वारे आपाथगमनं वेदितब्बमेव. यस्मा पन एवं आपाथं आगच्छन्तानि भूतानिपि होन्ति अभूतानिपि, तस्मा अयं नयो अट्ठकथायं न गहितो. एवं एकेकारम्मणं जवनं द्वीसु द्वीसु द्वारेसु उप्पज्जतीति वेदितब्बं. रूपारम्मणञ्हि जवनं चक्खुद्वारेपि उप्पज्जति मनोद्वारेपि. सद्दादिआरम्मणेसुपि एसेव नयो.
तत्थ मनोद्वारे उप्पज्जमानं रूपारम्मणं जवनं दानमयं सीलमयं भावनामयन्ति तिविधं होति ¶ . तेसु एकेकं कायकम्मं वचीकम्मं मनोकम्मन्ति ¶ तिविधमेव होति. सद्दगन्धरसफोट्ठब्बधम्मारम्मणेसुपि एसेव नयो.
तत्थ रूपं ताव आरम्मणं कत्वा उप्पज्जमानं एतं महाकुसलचित्तं नीलपीतलोहितोदातवण्णेसु पुप्फवत्थधातूसु अञ्ञतरं सुभनिमित्तसङ्खातं इट्ठं कन्तं मनापं रजनीयं वण्णं आरम्मणं कत्वा उप्पज्जति. ननु चेतं इट्ठारम्मणं लोभस्स वत्थु? कथं एतं चित्तं कुसलं नाम जातन्ति? नियमितवसेन परिणामितवसेन समुदाचारवसेन आभुजितवसेनाति. यस्स हि ‘कुसलमेव मया कत्तब्ब’न्ति कुसलकरणे चित्तं नियमितं होति, अकुसलप्पवत्तितो निवत्तेत्वा कुसलकरणेयेव परिणामितं, अभिण्हकरणेन कुसलसमुदाचारेनेव समुदाचरितं, पतिरूपदेसवाससप्पुरिसूपनिस्सयसद्धम्मसवनपुब्बेकतपुञ्ञतादीहि च उपनिस्सयेहि योनिसो च आभोगो पवत्तति, तस्स इमिना नियमितवसेन परिणामितवसेन समुदाचारवसेन आभुजितवसेन च कुसलं नाम जातं होति.
आरम्मणवसेन पनेत्थ सोमनस्ससहगतभावो वेदितब्बो. इट्ठारम्मणस्मिञ्हि उप्पन्नत्ता एतं सोमनस्ससहगतं जातं. सद्धाबहुलतादीनिपेत्थ कारणानियेव. अस्सद्धानञ्हि मिच्छादिट्ठीनञ्च एकन्तइट्ठारम्मणभूतं तथागतरूपम्पि दिस्वा सोमनस्सं नुप्पज्जति. ये च कुसलप्पवत्तियं आनिसंसं न पस्सन्ति तेसं परेहि उस्साहितानं कुसलं करोन्तानम्पि सोमनस्सं नुप्पज्जति. तस्मा सद्धाबहुलता विसुद्धदिट्ठिता आनिसंसदस्साविताति. एवम्पेत्थ सोमनस्ससहगतभावो वेदितब्बो. अपिच एकादसधम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति उपसमानुस्सति लूखपुग्गलपरिवज्जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्चवेक्खणता तदधिमुत्तताति ¶ . इमेहिपि ¶ कारणेहेत्थ सोमनस्ससहगतभावो वेदितब्बो. इमेसं पन वित्थारो बोज्झङ्गविभङ्गे (विभ. अट्ठ. ३६७ बोज्झङ्गपब्बवण्णना, ४६८-४६९) आवि भविस्सति.
कम्मतो, उपपत्तितो, इन्द्रियपरिपाकतो, किलेसदूरीभावतोति इमेहि पनेत्थ कारणेहि ञाणसम्पयुत्तता वेदितब्बा. यो हि परेसं ¶ धम्मं देसेति अनवज्जानि सिप्पायतनकम्मायतनविज्जाट्ठानानि सिक्खापेति धम्मकथिकं सक्कारं कत्वा धम्मं कथापेति, ‘आयतिं पञ्ञवा भविस्सामी’ति पत्थनं पट्ठपेत्वा नानप्पकारं दानं देति, तस्स एवरूपं कम्मं उपनिस्साय कुसलं उप्पज्जमानं ञाणसम्पयुत्तं उप्पज्जति. अब्यापज्जे लोके उप्पन्नस्स वापि ‘‘तस्स तत्थ सुखिनो धम्मपदा पिलवन्ति… दन्धो, भिक्खवे, सतुप्पादो, अथ सो सत्तो खिप्पंयेव विसेसगामी होती’’ति (अ. नि. ४.१९१) इमिना नयेन उपपत्तिं निस्सायपि उप्पज्जमानं कुसलं ञाणसम्पयुत्तं उप्पज्जति. तथा इन्द्रियपरिपाकं उपगतानं पञ्ञादसकप्पत्तानं इन्द्रियपरिपाकं निस्सायपि कुसलं उप्पज्जमानं ञाणसम्पयुत्तं उप्पज्जति. येहि पन किलेसा विक्खम्भिता तेसं किलेसदूरीभावं निस्सायपि उप्पज्जमानं कुसलं ञाणसम्पयुत्तं उप्पज्जति. वुत्तम्पि चेतं –
‘‘योगा वे जायती भूरि, अयोगा भूरिसङ्खयो’’ति (ध. प. २८२).
एवं कम्मतो उपपत्तितो इन्द्रियपरिपाकतो किलेसदूरीभावतोति इमेहि कारणेहि ञाणसम्पयुत्तता वेदितब्बा.
अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्चवेक्खणा, तदधिमुत्तताति. इमेहिपि कारणेहि ञाणसम्पयुत्तता वेदितब्बा. इमेसं पन वित्थारो बोज्झङ्गविभङ्गे (विभ. अट्ठ. ३६७ बोज्झङ्गपब्बवण्णना) आवि भविस्सति.
एवं ञाणसम्पयुत्तं हुत्वा उप्पन्नञ्चेतं असङ्खारेन ¶ अप्पयोगेन अनुपायचिन्तनाय उप्पन्नत्ता ¶ असङ्खारं नाम जातं. तयिदं रजनीयवण्णारम्मणं हुत्वा उप्पज्जमानमेव तिविधेन नियमेन उप्पज्जति – दानमयं वा होति, सीलमयं वा, भावनामयं वा.
कथं? यदा हि नीलपीतलोहितोदातेसु पुप्फादीसु अञ्ञतरं लभित्वा वण्णवसेन आभुजित्वा ‘वण्णदानं मय्ह’न्ति बुद्धरतनादीनि पूजेति, तदा दानमयं होति. तत्रिदं वत्थु – भण्डागारिकसङ्घमित्तो किर एकं सुवण्णखचितं वत्थं लभित्वा इदम्पि वत्थं सुवण्णवण्णं, सम्मासम्बुद्धोपि सुवण्णवण्णो, सुवण्णवण्णं वत्थं सुवण्णवण्णस्सेव अनुच्छविकं, अम्हाकञ्च वण्णदानं भविस्सतीति महाचेतिये आरोपेसि. एवरूपे ¶ काले दानमयं होतीति वेदितब्बं. यदा पन तथारूपमेव देय्यधम्मं लभित्वा ‘मय्हं कुलवंसो, कुलतन्ति कुलप्पवेणी एसा, कुलवत्तं एत’न्ति बुद्धरतनादीनि पूजेति तदा सीलमयं होति. यदा पन तादिसेनेव वत्थुना रतनत्तयस्स पूजं कत्वा ‘अयं वण्णो खयं गच्छिस्सति, वयं गच्छिस्सती’ति खयवयं पट्ठपेति, तदा भावनामयं होति.
दानमयं पन हुत्वा वत्तमानम्पि यदा तीणि रतनानि सहत्थेन पूजेन्तस्स पवत्तत्ति, तदा कायकम्मं होति. यदा तीणि रतनानि पूजेन्तो पुत्तदारदासकम्मकरपोरिसादयोपि आणापेत्वा पूजापेति तदा वचीकम्मं होति. यदा तदेव वुत्तप्पकारं विज्जमानकवत्थुं आरब्भ वण्णदानं दस्सामीति चिन्तेति तदा मनोकम्मं होति. विनयपरियायं पत्वा हि ‘दस्सामि करिस्सामी’ति वाचा भिन्ना होतीति (पारा. ६५९) इमिना लक्खणेन दानं नाम होति. अभिधम्मपरियायं पत्वा पन विज्जमानकवत्थुं आरब्भ ‘दस्सामी’ति मनसा चिन्तितकालतो पट्ठाय कुसलं होति. अपरभागे कायेन वा वाचाय वा कत्तब्बं करिस्सतीति वुत्तं. एवं दानमयं कायवचीमनोकम्मवसेनेव तिविधं होति.
यदा पन तं वुत्तप्पकारं वत्थुं लभित्वा कुलवंसादिवसेन सहत्था रतनत्तयं पूजेति तदा सीलमयं कायकम्मं होति. यदा कुलवंसादिवसेनेव पुत्तदारादयो आणापेत्वा पूजापेति तदा वचीकम्मं होति. यदा ¶ ‘मय्हं कुलवंसो, कुलतन्ति कुलप्पवेणी एसा, कुलवत्तमेत’न्ति विज्जमानकवत्थुं आरब्भ ‘वण्णदानं दस्सामी’ति चिन्तेति तदा मनोकम्मं होति. एवं सीलमयं कायवचीमनोकम्मवसेन तिविधं होति.
यदा ¶ पन तं वुत्तप्पकारं वत्थुं लभित्वा तीणि रतनानि पूजेत्वा चङ्कमन्तो खयवयं पट्ठपेति तदा भावनामयं कायकम्मं होति. वाचाय सम्मसनं पट्ठपेन्तस्स वचीकम्मं होति, कायङ्गवाचङ्गानि अचोपेत्वा मनसाव सम्मसनं पट्ठपेन्तस्स मनोकम्मं होति. एवं भावनामयं कायवचीमनोकम्मवसेन तिविधं होति. एवमेतं रूपारम्मणं कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा. सद्दारम्मणादीसुपि एसेव नयो.
भेरिसद्दादीसु ¶ हि रजनीयसद्दं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ सद्दं कन्दमूलं विय उप्पाटेत्वा नीलुप्पलहत्थकं विय च हत्थे ठपेत्वा दातुं नाम न सक्का, सवत्थुकं पन कत्वा देन्तो सद्ददानं देति नाम. तस्मा यदा ‘सद्ददानं दस्सामी’ति भेरिमुदिङ्गादीसु अञ्ञतरतूरियेन तिण्णं रतनानं उपहारं करोति, ‘सद्ददानं मे’ति भेरिआदीनि ठपापेति, धम्मकथिकभिक्खूनं सरभेसज्जतेलफाणितादीनि देति, धम्मसवनं घोसेति, सरभञ्ञं भणति, धम्मकथं कथेति, उपनिसिन्नककथं अनुमोदनकथं करोति, तदा दानमयंयेव होति. यदा एतदेव विधानं कुलवंसादिवसेन वत्तवसेन करोति तदा सीलमयं होति. यदा सब्बम्पेतं कत्वा अयं एत्तको सद्दो ब्रह्मलोकप्पमाणोपि हुत्वा ‘खयं गमिस्सति, वयं गमिस्सती’ति सम्मसनं पट्ठपेति तदा भावनामयं होति.
तत्थ दानमयं ताव यदा भेरिआदीनि गहेत्वा सहत्था उपहारं करोति, निच्चुपहारत्थाय ठपेन्तोपि सहत्था ठपेति, ‘सद्ददानं मे’ति धम्मसवनं घोसेतुं गच्छति, धम्मकथं सरभञ्ञं कातुं वा गच्छति, तदा कायकम्मं होति. यदा ‘गच्छथ, ताता, अम्हाकं सद्ददानं तिण्णं रतनानं ¶ उपहारं करोथा’ति आणापेति, ‘सद्ददानं मे’ति चेतियङ्गणेसु ‘इमं भेरिं, इमं मुदिङ्गं ठपेथा’ति आणापेति, सयमेव धम्मसवनं घोसेति, धम्मकथं कथेति, सरभञ्ञं भणति, तदा वचीकम्मं होति. यदा कायङ्गवाचङ्गानि अचोपेत्वा ‘सद्ददानं दस्सामी’ति विज्जमानकवत्थुं मनसा परिच्चजति, तदा मनोकम्मं होति.
सीलमयम्पि ‘सद्ददानं नाम मय्हं कुलवंसो कुलतन्ति कुलप्पवेणी’ति भेरिआदीहि सहत्था उपहारं करोन्तस्स, भेरिआदीनि सहत्था चेतियङ्गणादीसु ठपेन्तस्स, धम्मकथिकानं सरभेसज्जं सहत्था ददन्तस्स, वत्तसीसेन धम्मसवनघोसनधम्मकथाकथनसरभञ्ञभणनत्थाय च गच्छन्तस्स कायकम्मं होति. ‘सद्ददानं नाम अम्हाकं कुलवंसो कुलतन्ति कुलप्पवेणी, गच्छथ ¶ , ताता, बुद्धरतनादीनं उपहारं करोथा’ति आणापेन्तस्स कुलवंसवसेनेव अत्तना धम्मकथं वा सरभञ्ञं वा करोन्तस्स च वचीकम्मं होति. ‘सद्ददानं नाम मय्हं कुलवंसो ¶ सद्ददानं दस्सामी’ति कायङ्गवाचङ्गानि अचोपेत्वा मनसाव विज्जमानकवत्थुं परिच्चजन्तस्स मनोकम्मं होति.
भावनामयम्पि यदा चङ्कमन्तो सद्दे खयवयं पट्ठपेति तदा कायकम्मं होति. कायङ्गं पन अचोपेत्वा वाचाय सम्मसन्तस्स वचीकम्मं होति. कायङ्गवाचङ्गं अचोपेत्वा मनसाव सद्दायतनं सम्मसन्तस्स मनोकम्मं होति. एवं सद्दारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.
मूलगन्धादीसुपि रजनीयगन्धं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ यदा मूलगन्धादीसु यंकिञ्चि गन्धं लभित्वा गन्धवसेन आभुजित्वा ‘गन्धदानं मय्ह’न्ति बुद्धरतनादीनि पूजेति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. एवं गन्धारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.
मूलरसादीसु पन रजनीयरसं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ यदा मूलरसादीसु यंकिञ्चि रजनीयं रसवत्थुं लभित्वा ¶ रसवसेन आभुजित्वा ‘रसदानं मय्ह’न्ति देति परिच्चजति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. सीलमये पनेत्थ ‘सङ्घस्स अदत्वा परिभुञ्जनं नाम अम्हाकं न आचिण्ण’न्ति द्वादसन्नं भिक्खुसहस्सानं दापेत्वा सादुरसं परिभुत्तस्स दुट्ठगामणिअभयरञ्ञो वत्थुं आदिं कत्वा महाअट्ठकथायं वत्थूनि आगतानि. अयमेव विसेसो. एवं रसारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.
फोट्ठब्बारम्मणेपि पथवीधातु तेजोधातु वायोधातूति तीणि महाभूतानि फोट्ठब्बारम्मणं नाम. इमस्मिं ठाने एतेसं वसेन योजनं अकत्वा मञ्चपीठादिवसेन कातब्बा. यदा हि मञ्चपीठादीसु यंकिञ्चि रजनीयं फोट्ठब्बवत्थुं लभित्वा फोट्ठब्बवसेन आभुजित्वा ‘फोट्ठब्बदानं ¶ मय्ह’न्ति देति परिच्चजति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. एवं फोट्ठब्बारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.
धम्मारम्मणे ¶ छ अज्झत्तिकानि आयतनानि, तीणि लक्खणानि, तयो अरूपिनो खन्धा, पन्नरस सुखुमरूपानि, निब्बानपञ्ञत्तीति इमे धम्मायतने परियापन्ना च, अपरियापन्ना च, धम्मा धम्मारम्मणं नाम. इमस्मिं पन ठाने एतेसं वसेन योजनं अकत्वा ओजदानपानदानजीवितदानवसेन कातब्बा. ओजादीसु हि रजनीयं धम्मारम्मणं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति.
तत्थ यदा ‘ओजदानं मय्ह’न्ति सप्पिनवनीतादीनि देति, पानदानन्ति अट्ठ पानानि देति, जीवितदानन्ति सलाकभत्तसङ्घभत्तादीनि देति, अफासुकानं भिक्खूनं भेसज्जं देति, वेज्जं पच्चुपट्ठापेति, जालं फालापेति, कुमीनं विद्धंसापेति, सकुणपञ्जरं विद्धंसापेति, बन्धनमोक्खं कारापेति, माघातभेरिं चरापेति, अञ्ञानिपि जीवितपरित्ताणत्थं एवरूपानि कम्मानि करोति तदा दानमयं होति. यदा पन ‘ओजदानपानदानजीवितदानानि मय्हं कुलवंसो कुलतन्ति कुलप्पवेणी’ति वत्तसीसेन ओजदानादीनि पवत्तेति तदा सीलमयं होति. यदा धम्मारम्मणस्मिं खयवयं पट्ठपेति तदा ¶ भावनामयं होति.
दानमयं पन हुत्वा पवत्तमानम्पि यदा ओजदानपानदानजीवितदानानि सहत्था देति, तदा कायकम्मं होति. यदा पुत्तदारादयो आणापेत्वा दापेति, तदा वचीकम्मं होति. यदा कायङ्गवाचङ्गानि अचोपेत्वा ओजदानपानदानजीवितदानवसेन विज्जमानकवत्थुं ‘दस्सामी’ति मनसा चिन्तेति, तदा मनोकम्मं होति.
यदा पन वुत्तप्पकारं विज्जमानकवत्थुं कुलवंसादिवसेन सहत्था देति, तदा सीलमयं कायकम्मं होति. यदा कुलवंसादिवसेनेव पुत्तदारादयो आणापेत्वा दापेति, तदा वचीकम्मं होति. यदा कुलवंसादिवसेनेव वुत्तप्पकारं विज्जमानकवत्थुं ‘दस्सामी’ति मनसाव चिन्तेति, तदा मनोकम्मं होति.
चङ्कमित्वा ¶ धम्मारम्मणे खयवयं पट्ठपेन्तस्स पन भावनामयं कायकम्मं होति. कायङ्गं अचोपेत्वा वाचाय खयवयं पट्ठपेन्तस्स वचीकम्मं होति. कायङ्गवाचङ्गानि अचोपेत्वा मनसाव धम्मारम्मणे खयवयं ¶ पट्ठपेन्तस्स मनोकम्मं होति. एवं भावनामयं कायवचीमनोकम्मवसेन तिविधं होति. एवमेतं धम्मारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.
एवमिदं चित्तं नानावत्थूसु नानारम्मणवसेन दीपितं. इदं पन एकवत्थुस्मिम्पि नानारम्मणवसेन लब्भतियेव. कथं? चतूसु हि पच्चयेसु चीवरे छ आरम्मणानि लब्भन्ति – नवरत्तस्स हि चीवरस्स वण्णो मनापो होति दस्सनीयो, इदं वण्णारम्मणं. परिभोगकाले पटपटसद्दं करोति, इदं सद्दारम्मणं. यो तत्थ काळकच्छकादिगन्धो, इदं गन्धारम्मणं. रसारम्मणं पन परिभोगरसवसेन कथितं. या तत्थ सुखसम्फस्सता, इदं फोट्ठब्बारम्मणं. चीवरं पटिच्च उप्पन्ना सुखा वेदना, धम्मारम्मणं. पिण्डपाते रसारम्मणं निप्परियायेनेव लब्भति. एवं चतूसु पच्चयेसु नानारम्मणवसेन योजनं कत्वा दानमयादिभेदो वेदितब्बो.
इमस्स पन चित्तस्स आरम्मणमेव निबद्धं, विना आरम्मणेन अनुप्पज्जनतो. द्वारं पन अनिबद्धं. कस्मा? कम्मस्स अनिबद्धत्ता. कम्मस्मिञ्हि अनिबद्धे द्वारम्पि अनिबद्धमेव होति.
कामावचरकुसलं द्वारकथा
कायकम्मद्वारकथा
इमस्स पनत्थस्स ¶ पकासनत्थं इमस्मिं ठाने महाअट्ठकथायं द्वारकथा कथिता. तत्थ तीणि कम्मानि, तीणि कम्मद्वारानि, पञ्च विञ्ञाणानि, पञ्च विञ्ञाणद्वारानि, छ फस्सा, छ फस्सद्वारानि, अट्ठ असंवरा, अट्ठ असंवरद्वारानि, अट्ठ संवरा, अट्ठ संवरद्वारानि, दस कुसलकम्मपथा, दस अकुसलकम्मपथाति, इदं एत्तकं द्वारकथाय मातिकाठपनं नाम.
तत्थ ¶ किञ्चापि तीणि कम्मानि पठमं वुत्तानि, तानि पन ठपेत्वा आदितो ताव तीणि कम्मद्वारानि भाजेत्वा दस्सितानि. कतमानि तीणि? कायकम्मद्वारं, वचीकम्मद्वारं, मनोकम्मद्वारन्ति.
तत्थ ¶ चतुब्बिधो कायो – उपादिन्नको, आहारसमुट्ठानो, उतुसमुट्ठानो, चित्तसमुट्ठानोति. तत्थ चक्खायतनादीनि जीवितिन्द्रियपरियन्तानि अट्ठ कम्मसमुट्ठानरूपानिपि, कम्मसमुट्ठानानेव चतस्सो धातुयो वण्णो गन्धो रसो ओजाति अट्ठ उपादिन्नककायो नाम. तानेव अट्ठ आहारजानि आहारसमुट्ठानिककायो नाम. अट्ठ उतुजानि उतुसमुट्ठानिककायो नाम. अट्ठ चित्तजानि चित्तसमुट्ठानिककायो नाम.
तेसु कायकम्मद्वारन्ति नेव उपादिन्नककायस्स नामं न इतरेसं. चित्तसमुट्ठानेसु पन अट्ठसु रूपेसु एका विञ्ञत्ति अत्थि, इदं कायकम्मद्वारं नाम. यं सन्धाय वुत्तं – ‘‘कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा, अकुसलचित्तस्स वा, अब्याकतचित्तस्स वा, अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा, आलोकेन्तस्स वा विलोकेन्तस्स वा, समिञ्जेन्तस्स वा पसारेन्तस्स वा, कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं, विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं, इदं तं रूपं कायविञ्ञत्ती’’ति (ध. स. ७२०). ‘अभिक्कमिस्सामि पटिक्कमिस्सामी’ति हि चित्तं उप्पज्जमानं रूपं समुट्ठापेति. तत्थ या पथवीधातु आपोधातु तेजोधातु वायोधातु तन्निस्सितो वण्णो गन्धो रसो ओजाति इमेसं अट्ठन्नं रूपकलापानं अब्भन्तरे चित्तसमुट्ठाना वायोधातु, सा अत्तना सहजातं रूपकायं सन्थम्भेति सन्धारेति चालेति अभिक्कमापेति पटिक्कमापेति.
तत्थ एकावज्जनवीथियं सत्तसु जवनेसु पठमचित्तसमुट्ठिता वायोधातु ¶ अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं सक्कोति, अपरापरं पन चालेतुं न सक्कोति. दुतियादीसुपि एसेव नयो. सत्तमचित्तेन पन समुट्ठिता वायोधातु हेट्ठा छहि चित्तेहि समुट्ठितं वायोधातुं उपत्थम्भनपच्चयं लभित्वा अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं अभिक्कमापेतुं पटिक्कमापेतुं आलोकापेतुं विलोकापेतुं सम्मिञ्जापेतुं पसारापेतुं सक्कोति. तेन गमनं नाम जायति, आगमनं नाम जायति, गमनागमनं नाम जायति. ‘योजनं गतो दसयोजनं गतो’ति वत्तब्बतं आपज्जापेति.
यथा ¶ ¶ हि सत्तहि युगेहि आकड्ढितब्बे सकटे पठमयुगे युत्तगोणा युगं ताव सन्थम्भेतुं सन्धारेतुं सक्कोन्ति, चक्कं पन नपवट्टेन्ति; दुतियादीसुपि एसेव नयो; सत्तमयुगे पन गोणे योजेत्वा यदा छेको सारथि धुरे निसीदित्वा योत्तानि आदाय सब्बपुरिमतो पट्ठाय पतोदलट्ठिया गोणे आकोटेति, तदा सब्बेव एकबला हुत्वा धुरञ्च सन्धारेन्ति चक्कानि च पवट्टेन्ति. ‘सकटं गहेत्वा दसयोजनं वीसतियोजनं गता’ति वत्तब्बतं आपादेन्ति – एवंसम्पदमिदं वेदितब्बं.
तत्थ यो चित्तसमुट्ठानिककायो न सो विञ्ञत्ति, चित्तसमुट्ठानाय पन वायोधातुया सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं पच्चयो भवितुं समत्थो एको आकारविकारो अत्थि, अयं विञ्ञत्ति नाम. सा अट्ठ रूपानि विय न चित्तसमुट्ठाना. यथा पन अनिच्चादिभेदानं धम्मानं जरामरणत्ता, ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खत’’न्तिआदि (सं. नि. २.२०) वुत्तं, एवं चित्तसमुट्ठानानं रूपानं विञ्ञत्तिताय सापि चित्तसमुट्ठाना नाम होति.
विञ्ञापनत्ता पनेसा विञ्ञत्तीति वुच्चति. किं विञ्ञापेतीति? एकं कायिककरणं. चक्खुपथस्मिञ्हि ठितो हत्थं वा पादं वा उक्खिपति, सीसं वा भमुकं वा चालेति, अयं हत्थादीनं आकारो चक्खुविञ्ञेय्यो होति. विञ्ञत्ति पन न चक्खुविञ्ञेय्या मनोविञ्ञेय्या एव. चक्खुना हि हत्थविकारादिवसेन विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति.
यथा हि अरञ्ञे निदाघसमये उदकट्ठाने मनुस्सा ‘इमाय सञ्ञाय इध उदकस्स अत्थिभावं जानिस्सन्ती’ति रुक्खग्गे तालपण्णादीनि बन्धापेन्ति, सुरापानद्वारे धजं उस्सापेन्ति, उच्चं वा ¶ पन रुक्खं वातो पहरित्वा चालेति, अन्तोउदके मच्छे चलन्ते उपरि बुब्बुळकानि उट्ठहन्ति, महोघस्स गतमग्गपरियन्ते तिणपण्णकसटं उस्सारितं होति. तत्थ तालपण्णधजसाखाचलनबुब्बुळकतिणपण्णकसटे दिस्वा यथा चक्खुना अदिट्ठम्पि ‘एत्थ उदकं भविस्सति, सुरा भविस्सति, अयं रुक्खो वातेन पहतो भविस्सति, अन्तोउदके मच्छो भविस्सति, एत्तकं ¶ ठानं अज्झोत्थरित्वा ओघो गतो भविस्सती’ति मनोविञ्ञाणेन जानाति, एवमेव विञ्ञत्तिपि न चक्खुविञ्ञेय्या मनोविञ्ञेय्याव. चक्खुना हि हत्थविकारादिवसेन ¶ विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति.
न केवलञ्चेसा विञ्ञापनतोव विञ्ञत्ति नाम. विञ्ञेय्यतोपि पन विञ्ञत्तियेव नाम. अयञ्हि परेसं अन्तमसो तिरच्छानगतानम्पि पाकटा होति. तत्थ तत्थ सन्निपतिता हि सोणसिङ्गालकाकगोणादयो दण्डं वा लेड्डुं वा गहेत्वा पहरणाकारे दस्सिते ‘अयं नो पहरितुकामो’ति ञत्वा येन वा तेन वा पलायन्ति. पाकारकुट्टादिअन्तरिकस्स पन परस्स अपाकटकालोपि अत्थि. किञ्चापि तस्मिं खणे अपाकटा सम्मुखीभूतानं पन पाकटत्ता विञ्ञत्तियेव नाम होति.
चित्तसमुट्ठानिके पन काये चलन्ते तिसमुट्ठानिको चलति न चलतीति? सोपि तथेव चलति. तंगतिको तदनुवत्तकोव होति. यथा हि उदके गच्छन्ते उदके पतितानि सुक्खदण्डकतिणपण्णादीनिपि उदकगतिकानेव भवन्ति, तस्मिं गच्छन्ते गच्छन्ति, तिट्ठन्ते तिट्ठन्ति – एवंसम्पदमिदं वेदितब्बं. एवमेसा चित्तसमुट्ठानेसु रूपेसु विञ्ञत्ति कायकम्मद्वारं नामाति वेदितब्बा.
या पन तस्मिं द्वारे सिद्धा चेतना याय पाणं हनति, अदिन्नं आदियति, मिच्छाचारं चरति, पाणातिपातादीहि विरमति, इदं कायकम्मं नाम. एवं परवादिम्हि सति कायो द्वारं, तम्हि द्वारे सिद्धा चेतना कायकम्मं ‘कुसलं वा अकुसलं वा’ति ठपेतब्बं. परवादिम्हि पन असति ‘अब्याकतं वा’ति तिकं पूरेत्वाव ठपेतब्बं. तत्थ यथा नगरद्वारं कतट्ठानेयेव तिट्ठति, अङ्गुलमत्तम्पि अपरापरं न सङ्कमति, तेन तेन पन द्वारेन महाजनो सञ्चरति, एवमेव द्वारे द्वारं न सञ्चरति, कम्मं पन तस्मिं तस्मिं द्वारे उप्पज्जनतो चरति. तेनाहु पोराणा –
द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो;
तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिताति.
तत्थ ¶ ¶ कम्मेनापि द्वारं नामं लभति, द्वारेनापि कम्मं. यथा हि विञ्ञाणादीनं उप्पज्जनट्ठानानि ¶ विञ्ञाणद्वारं फस्सद्वारं असंवरद्वारं संवरद्वारन्ति नामं लभन्ति, एवं कायकम्मस्स उप्पज्जनट्ठानं कायकम्मद्वारन्ति नामं लभति. वचीमनोकम्मद्वारेसुपि एसेव नयो. यथा पन तस्मिं तस्मिं रुक्खे अधिवत्था देवता सिम्बलिदेवता पलासदेवता पुचिमन्ददेवता फन्दनदेवताति तेन तेन रुक्खेन नामं लभति, एवमेव कायद्वारेन कतं कम्मम्पि कायकम्मन्ति द्वारेन नामं लभति. वचीकम्ममनोकम्मेसुपि एसेव नयो. तत्थ अञ्ञो कायो, अञ्ञं कम्मं, कायेन पन कतत्ता तं कायकम्मन्ति वुच्चति. तेनाहु अट्ठकथाचरिया –
कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;
कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
सूचिया चे कतं कम्मं, सूचिकम्मन्ति वुच्चति;
सूचि च सूचिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
वासिया चे कतं कम्मं, वासिकम्मन्ति वुच्चति;
वासि च वासिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
पुरिसेन चे कतं कम्मं, पुरिसकम्मन्ति वुच्चति;
पुरिसो च पुरिसकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.
एवमेवं.
कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;
कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिताति.
एवं सन्ते नेव द्वारववत्थानं युज्जति, न कम्मववत्थानं. कथं? कायविञ्ञत्तियञ्हि ‘‘द्वारे चरन्ति कम्मानी’’ति वचनतो वचीकम्मम्पि पवत्तति, तेनस्सा कायकम्मद्वारन्ति ववत्थानं न युत्तं. कायकम्मञ्च वचीविञ्ञत्तियम्पि पवत्तति, तेनस्स कायकम्मन्ति ववत्थानं न युज्जती’ति. ‘नो न युज्जति. कस्मा? येभुय्यवुत्तिताय चेव तब्बहुलवुत्तिताय च. कायकम्ममेव हि येभुय्येन कायविञ्ञत्तियं पवत्तति न इतरानि, तस्मा कायकम्मस्स येभुय्येन पवत्तितो तस्सा कायकम्मद्वारभावो सिद्धो. ब्राह्मणगामअम्बवननागवनादीनं ब्राह्मणगामादिभावो वियाति द्वारववत्थानं युज्जति. कायकम्मं पन कायद्वारम्हियेव बहुलं पवत्तति ¶ अप्पं वचीद्वारे ¶ . तस्मा कायद्वारे बहुलं पवत्तितो एतस्स ¶ कायकम्मभावो सिद्धो, वनचरकथुल्लकुमारिकादिगोचरानं वनचरकादिभावो वियाति. एवं कम्मववत्थानम्पि युज्जती’ति.
कायकम्मद्वारकथा निट्ठिता.
वचीकम्मद्वारकथा
वचीकम्मद्वारकथायं पन चेतनाविरतिसद्दवसेन तिविधा वाचा नाम. तत्थ ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होति नो दुब्भासिता, अनवज्जा च अननुवज्जा च विञ्ञून’’न्ति (सं. नि. १.२१३); अयं चेतनावाचा नाम. या ‘‘चतूहि वचीदुच्चरितेहि आरति विरति…पे… अयं वुच्चति सम्मावाचा’’ति (विभ. २०६), अयं विरतिवाचा नाम. ‘‘वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो’’ति (ध. स. ८५०), अयं सद्दवाचा नाम. तासु वचीकम्मद्वारन्ति नेव चेतनाय नामं न विरतिया. सहसद्दा पन एका विञ्ञत्ति अत्थि, इदं वचीकम्मद्वारं नाम. यं सन्धाय वुत्तं – ‘‘कतमं तं रूपं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो, अयं वुच्चति वाचा. या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं, इदं तं रूपं वचीविञ्ञत्ती’’ति (ध. स. ६३६).
‘इदं वक्खामि एतं वक्खामी’ति हि वितक्कयतो वितक्कविप्फारसद्दो नाम उप्पज्जति. अयं न सोतविञ्ञेय्यो मनोविञ्ञेय्योति महाअट्ठकथायं आगतो. आगमट्ठकथासु पन ‘वितक्कविप्फारसद्द’न्ति वितक्कविप्फारवसेन उप्पन्नं विप्पलपन्तानं सुत्तप्पमत्तादीनं सद्दं; ‘सुत्वा’ति तं सुत्वा, यं वितक्कयतो तस्स सो सद्दो उप्पन्नो; तस्स वसेन ‘एवम्पि ते मनो, इत्थम्पि ते मनो’ति आदिसतीति वत्वा वत्थूनिपि कथितानि. पट्ठानेपि ‘‘चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति आगतं. तस्मा विना विञ्ञत्तिघट्टनाय ¶ उप्पज्जमानो असोतविञ्ञेय्यो वितक्कविप्फारसद्दो नाम नत्थि. ‘इदं वक्खामि ¶ एतं वक्खामी’ति उप्पज्जमानं पन चित्तं पथवीधातु आपोधातु ¶ तेजोधातु वायोधातु वण्णो गन्धो रसो ओजाति अट्ठ रूपानि समुट्ठापेति. तेसं अब्भन्तरे चित्तसमुट्ठाना पथवीधातु उपादिन्नकं घट्टयमानाव उप्पज्जति. तेन धातुसङ्घट्टनेन सहेव सद्दो उप्पज्जतीति. अयं चित्तसमुट्ठानसद्दो नाम. अयं न विञ्ञत्ति. तस्सा पन चित्तसमुट्ठानाय पथवीधातुया उपादिन्नकघट्टनस्स पच्चयभूतो एको आकारविकारो अत्थि, अयं वचीविञ्ञत्ति नाम. इतो परं सा अट्ठ रूपानि विय न चित्तसमुट्ठानातिआदि सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं.
इधापि हि ‘तिस्स, दत्त, मित्ता’ति पक्कोसन्तस्स सद्दं सुत्वा विञ्ञत्तिं मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति. कायविञ्ञत्ति विय च अयम्पि तिरच्छानगतानम्पि पाकटा होति. ‘एहि, याही’ति हि सद्दं सुत्वा तिरच्छानगतापि ‘इदं नामेस कारेति मञ्ञे’ति ञत्वा आगच्छन्ति चेव गच्छन्ति च. तिसमुट्ठानिककायं चालेति न चालेतीति, अयं पन वारो इध न लब्भति. पुरिमचित्तसमुट्ठानाय उपत्थम्भनकिच्चम्पि नत्थि. या पन तस्मिं वचीद्वारे सिद्धा चेतना, याय मुसा कथेति, पेसुञ्ञं कथेति, फरुसं कथेति, सम्फं पलपति, मुसावादादीहि विरमति, इदं वचीकम्मं नाम. इतो परं सब्बं कम्मववत्थानञ्च द्वारववत्थानञ्च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.
वचीकम्मद्वारकथा निट्ठिता.
मनोकम्मद्वारकथा
मनोकम्मद्वारकथायं पन कामावचरादिवसेन चतुब्बिधो मनो मनो नाम. तत्थ कामावचरो चतुपञ्ञासविधो होति, रूपावचरो पन्नरसविधो, अरूपावचरो द्वादसविधो, लोकुत्तरो अट्ठविधोति सब्बोपि एकूननवुतिविधो होति. तत्थ अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो. यथा हि अयं नाम चेतना कम्मं न होतीति न वत्तब्बा, अन्तमसो पञ्चविञ्ञाणसम्पयुत्तापि ¶ हि चेतना महापकरणे कम्मन्त्वेव निद्दिट्ठा, एवमेव अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो.
एत्थाह ¶ – कम्मं नामेतं किं करोतीति? आयूहति, अभिसङ्खरोति, पिण्डं करोति, चेतेति, कप्पेति, पकप्पेतीति. एवं सन्ते पञ्चविञ्ञाणचेतना किं आयूहति, अभिसङ्खरोति, पिण्डं ¶ करोति, चेतेति, कप्पेति, पकप्पेतीति?. सहजातधम्मे. सापि हि सहजाते सम्पयुत्तक्खन्धे आयूहति अभिसङ्खरोति पिण्डं करोति चेतेति कप्पेति पकप्पेतीति. किं वा इमिना वादेन? सब्बसङ्गाहिकवसेन हेतं वुत्तं. इदं पनेत्थ सन्निट्ठानं – तेभूमककुसलाकुसलो एकूनतिंसविधो मनो मनोकम्मद्वारं नाम. या पन तस्मिं मनोद्वारे सिद्धा चेतना याय अभिज्झाब्यापादमिच्छादस्सनानि चेव अनभिज्झाअब्यापादसम्मादस्सनानि च गण्हाति, इदं मनोकम्मं नाम. इतो परं सब्बं कम्मववत्थानञ्च द्वारववत्थानञ्च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति. इमानि तीणि कम्मद्वारानि नाम.
मनोकम्मद्वारकथा निट्ठिता.
कम्मकथा
इदानि यानि तीणि कम्मानि ठपेत्वा इमानि कम्मद्वारानि दस्सितानि, तानि आदिं कत्वा अवसेसस्स द्वारकथाय मातिकाठपनस्स वित्थारकथा होति. तीणि हि कम्मानि – कायकम्मं वचीकम्मं मनोकम्मन्ति. किं पनेतं कम्मं नामाति? चेतना चेव, एकच्चे च चेतनासम्पयुत्तका धम्मा. तत्थ चेतनाय कम्मभावे इमानि सुत्तानि –
‘‘चेतनाहं, भिक्खवे, कम्मं वदामि, चेतयित्वा कम्मं करोति कायेन वाचाय मनसा’’ (अ. नि. ६.६३; कथा. ५३९). ‘‘काये वा हि, आनन्द, सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं, वाचाय वा, आनन्द, सति वचीसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं; मने वा, आनन्द, सति मनोसञ्चेतनाहेतु ¶ उप्पज्जति अज्झत्तं सुखदुक्खं’’ (सं. नि. २.२५; अ. नि. ४.१७१). ‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्मं दुक्खुद्रयं, दुक्खविपाकं; चतुब्बिधा, भिक्खवे, वचीसञ्चेतना…पे… तिविधा, भिक्खवे, मनोसञ्चेतना अकुसलं मनोकम्मं दुक्खुद्रयं दुक्खविपाकं तिविधा ¶ , भिक्खवे, कायसञ्चेतना कुसलं कायकम्मं सुखुद्रयं सुखविपाकं चतुब्बिधा, भिक्खवे, वचीसञ्चेतना…पे… तिविधा, भिक्खवे, मनोसञ्चेतना, कुसलं मनोकम्मं सुखुद्रयं सुखविपाकं’’ (कथा. ५३९; अ. नि. १०.२१७ थोकं विसदिसं). ‘‘सचायं, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स एवं पुट्ठो एवं ब्याकरेय्य – सञ्चेतनियं, आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा, सुखवेदनीयं सुखं सो वेदयति…पे… अदुक्खमसुखवेदनीयं अदुक्खमसुखं सो वेदयतीति; एवं ब्याकरमानो खो, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स सम्मा ब्याकरमानो ब्याकरेय्या’’ति (म. नि. ३.३००; कथा. ५३९).
इमानि ताव चेतनाय कम्मभावे सुत्तानि. चेतनासम्पयुत्तधम्मानं पन कम्मभावो कम्मचतुक्केन दीपितो. वुत्तञ्हेतं –
‘‘चत्तारिमानि ¶ , भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं, अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं, अत्थि, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं, अत्थि, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति (अ. नि. ४.२३२-२३३).… कतमञ्च, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? यदिदं सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो, इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति (अ. नि. ४.२३८).… कतमञ्च, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो – सेय्यथिदं, सम्मादिट्ठि ¶ …पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तती’’ति (अ. नि. ४.२३७).
एवं इमे बोज्झङ्गमग्गङ्गप्पभेदतो पन्नरस धम्मा कम्मचतुक्केन दीपिता. अभिज्झा, ब्यापादो, मिच्छादिट्ठि, अनभिज्झा, अब्यापादो, सम्मादिट्ठीति इमेहि पन छहि सद्धिं एकवीसति चेतनासम्पयुत्तका धम्मा वेदितब्बा.
तत्थ ¶ लोकुत्तरमग्गो भजापियमानो कायकम्मादीनि तीणि कम्मानि भजति. यञ्हि कायेन दुस्सील्यं अज्झाचरति, तम्हा संवरो कायिकोति वेदितब्बो. यं वाचाय दुस्सील्यं अज्झाचरति, तम्हा संवरो वाचसिकोति वेदितब्बो. इति सम्माकम्मन्तो कायकम्मं, सम्मावाचा वचीकम्मं. एतस्मिं द्वये गहिते सम्माआजीवो तप्पक्खिकत्ता गहितोव होति. यं पन मनेन दुस्सील्यं अज्झाचरति, तम्हा संवरो मानसिकोति वेदितब्बो. सो दिट्ठिसङ्कप्पवायामसतिसमाधिवसेन पञ्चविधो होति. अयं पञ्चविधोपि मनोकम्मं नाम. एवं लोकुत्तरमग्गो भजापियमानो तीणि कम्मानि भजति.
इमस्मिं ठाने द्वारसंसन्दनं नाम होति. कायवचीद्वारेसु हि चोपनं पत्वा कम्मपथं अप्पत्तम्पि अत्थि, मनोद्वारे च समुदाचारं पत्वा कम्मपथं अप्पत्तम्पि ¶ अत्थि; तं गहेत्वा तंतंद्वारपक्खिकमेव अकंसु.
तत्रायं नयो – यो ‘मिगवं गमिस्सामी’ति धनुं सज्जेति, जियं वट्टेति, सत्तिं निसेति, भत्तं भुञ्जति, वत्थं परिदहति, एत्तावता कायद्वारे चोपनं पत्तं होति. सो अरञ्ञे दिवसं चरित्वा अन्तमसो ससबिळारमत्तम्पि न लभति, इदं अकुसलं कायकम्मं नाम होति न होतीति? न होति. कस्मा? कम्मपथं अप्पत्तताय. केवलं पन कायदुच्चरितं नाम होतीति वेदितब्बं. मच्छग्गहणादी सुपयोगेसुपि एसेव नयो.
वचीद्वारेपि ‘मिगवं गमिस्सामि’ ‘वेगेन धनुआदीनि सज्जेथा’ति आणापेत्वा पुरिमनयेनेव अरञ्ञे किञ्चि अलभन्तस्स किञ्चापि वचीद्वारे चोपनं पत्तं, कम्मपथं अप्पत्तताय पन कायकम्मं न होति. केवलं वचीदुच्चरितं नाम होतीति वेदितब्बं.
मनोद्वारे ¶ पन वधकचेतनाय उप्पन्नमत्ताय एव कम्मपथभेदोव होति. सो च खो ब्यापादवसेन न पाणातिपातवसेन. अकुसलञ्हि कायकम्मं कायवचीद्वारेसु समुट्ठाति, न मनोद्वारे; तथा अकुसलं वचीकम्मं. अकुसलं मनोकम्मं पन तीसुपि द्वारेसु समुट्ठाति; तथा कुसलानि कायवचीमनोकम्मानि.
कथं ¶ ? सहत्था हि पाणं हनन्तस्स अदिन्नं आदियन्तस्स मिच्छाचारं चरन्तस्स कम्मं कायकम्ममेव होति. द्वारम्पि कायद्वारमेव होति. एवं ताव अकुसलं कायकम्मं कायद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति, अब्बोहारिका वा. ‘गच्छ इत्थन्नामं जीविता वोरोपेहि, इत्थन्नामं भण्डं अवहरा’ति आणापेन्तस्स पन कम्मं कायकम्मं होति, द्वारं पन वचीद्वारं. एवं अकुसलं कायकम्मं वचीद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति अब्बोहारिका वा. एत्तका आचरियानं समानत्थकथा नाम.
वितण्डवादी पनाह – ‘अकुसलं कायकम्मं मनोद्वारेपि समुट्ठाती’ति. सो ‘तयो सङ्गहे आरुळ्हं सुत्तं आहराही’ति वुत्तो इदं कुलुम्बसुत्तं नाम आहरि –
‘‘पुन चपरं ¶ , भिक्खवे, इधेकच्चो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसा अनुपेक्खको होति – ‘अहो वतायं कुच्छिगतो गब्भो न सोत्थिना अभिनिक्खमेय्या’ति. एवं, भिक्खवे, कुलुम्बस्स उपघातो होती’’ति.
इदं सुत्तं आहरित्वा आह – ‘एवं चिन्तितमत्तेयेव मनसा कुच्छिगतो गब्भो फेणपिण्डो विय विलीयति. एत्थ कुतो कायङ्गचोपनं वा वाचङ्गचोपनं वा? मनोद्वारस्मिंयेव पन इदं अकुसलं कायकम्मं समुट्ठाती’ति.
तमेनं ‘तव सुत्तस्स अत्थं तुलयिस्सामा’ति वत्वा एवं तुलयिंसु – ‘त्वं इद्धिया परूपघातं वदेसि. इद्धि नाम चेसा – अधिट्ठानिद्धि, विकुब्बनिद्धि, मनोमयिद्धि, ञाणविप्फारिद्धि, समाधिविप्फारिद्धि, अरियिद्धि, कम्मविपाकजिद्धि, पुञ्ञवतो इद्धि, विज्जामयिद्धि ¶ , तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन ¶ इद्धीति दसविधा (पटि. म. ३.१०). तत्थ कतरं इद्धिं वदेसी’ति? ‘भावनामय’न्ति. ‘किं पन भावनामयिद्धिया परूपघातकम्मं होती’ति? ‘आम, एकच्चे आचरिया एकवारं होती’ति; वदन्ति यथा हि परं पहरितुकामेन उदकभरिते घटे खित्ते घटोपि भिज्जति, उदकम्पि नस्सति, एवमेव भावनामयिद्धिया एकवारं परूपघातकम्मं होति. ततो पट्ठाय पन सा नस्सतीति. अथ नं ‘भावनामयिद्धिया नेव एकवारं न द्वे वारे परूपघातकम्मं होती’ति वत्वा तं सञ्ञत्तिं आगच्छन्तं पुच्छिंसु – ‘भावनामयिद्धि किं कुसला, अकुसला, अब्याकता? सुखाय वेदनाय सम्पयुत्ता, दुक्खाय वेदनाय सम्पयुत्ता, अदुक्खमसुखाय वेदनाय सम्पयुत्ता? सवितक्कसविचारा, अवितक्कविचारमत्ता, अवितक्कअविचारा? कामावचरा, रूपावचरा, अरूपावचरा’ति?
इमं पन पञ्हं यो जानाति सो एवं वक्खति – ‘भावनामयिद्धि कुसला वा होति, अब्याकता वा; अदुक्खमसुखवेदनीया एव, अवितक्कअविचारा एव, रूपावचरा एवा’ति. सो वत्तब्बो – ‘पाणातिपातचेतना कुसलादीसु कतरं कोट्ठासं भजती’ति? जानन्तो वक्खति – ‘पाणातिपातचेतना अकुसला एव, दुक्खवेदनीया एव, सवितक्कसविचारा एव कामावचरा एवा’ति. ‘एवं सन्ते तव पञ्हो नेव कुसलत्तिकेन समेति, न वेदनात्तिकेन ¶ , न वितक्कत्तिकेन, न भूमन्तरेना’ति.
‘किं पन एवं महन्तं सुत्तं निरत्थक’न्ति? ‘नो निरत्थकं; त्वं पनस्स अत्थं न जानासि. ‘‘इद्धिमा चेतोवसिप्पत्तो’’ति एत्थ हि नेव भावनामयिद्धि अधिप्पेता, आथब्बणिद्धि पन अधिप्पेता. सा हि एत्थ लब्भमाना लब्भति. सा पन कायवचीद्वारानि मुञ्चित्वा कातुं न सक्का. आथब्बणिद्धिका हि सत्ताहं अलोणकं भुञ्जित्वा दब्बे अत्थरित्वा पथवियं सयमाना तपं चरित्वा सत्तमे दिवसे सुसानभूमिं सज्जेत्वा सत्तमे पदे ठत्वा हत्थं वट्टेत्वा वट्टेत्वा मुखेन विज्जं परिजप्पन्ति. अथ नेसं कम्मं समिज्झति. एवं अयम्पि इद्धि कायवचीद्वारानि मुञ्चित्वा कातुं न सक्काति. ‘न कायकम्मं मनोद्वारे समुट्ठाती’ति निट्ठमेत्थ गन्तब्बं.
हत्थमुद्दाय ¶ पन मुसावादादीनि कथेन्तस्स कम्मं वचीकम्मं, द्वारं पन कायद्वारं होति ¶ . एवं अकुसलं वचीकम्मम्पि कायद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति, अब्बोहारिका वा. वचीभेदं पन कत्वा मुसावादादीनि कथेन्तस्स कम्मम्पि वचीकम्मं द्वारम्पि वचीद्वारमेव. एवं अकुसलं वचीकम्मं वचीद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति अब्बोहारिका वा. एत्तका आचरियानं समानत्थकथा नाम.
वितण्डवादी पनाह – ‘अकुसलं वचीकम्मं मनोद्वारेपि समुट्ठाती’ति. सो ‘तयो सङ्गहे आरुळ्हं सुत्तं आहराही’ति वुत्तो इदं उपोसथक्खन्धकतो सुत्तं आहरि –
‘‘यो पन भिक्खु यावततियं अनुस्सावियमाने सरमानो सन्तिं आपत्तिं नाविकरेय्य सम्पजानमुसावादस्स होती’’ति (महाव. १३४).
इदं सुत्तं आहरित्वा आह – ‘एवं आपत्तिं अनाविकरोन्तो तुण्हीभूतोव अञ्ञं आपत्तिं आपज्जति, एत्थ कुतो कायङ्गचोपनं वा वाचङ्गचोपनं वा? मनोद्वारस्मिंयेव पन इदं अकुसलं वचीकम्मं समुट्ठाती’ति.
सो वत्तब्बो – ‘किं पनेतं सुत्तं नेय्यत्थं उदाहु नीतत्थ’न्ति? ‘नीतत्थमेव मय्हं सुत्त’न्ति. सो ‘मा एवं अवच, तुलयिस्सामस्स अत्थ’न्ति वत्वा एवं पुच्छितब्बो – ‘सम्पजानमुसावादे किं होती’ति? जानन्तो ‘सम्पजानमुसावादे दुक्कटं होती’ति वक्खति. ततो वत्तब्बो ‘विनयस्स द्वे ¶ मूलानि – कायो च वाचा च; सम्मासम्बुद्धेन हि सब्बापत्तियो इमेसुयेव द्वीसु द्वारेसु पञ्ञत्ता, मनोद्वारे आपत्तिपञ्ञपनं नाम नत्थि. त्वं अतिविय विनये पकतञ्ञू, यो सत्थारा अपञ्ञत्ते ठाने आपत्तिं पञ्ञपेसि, सम्मासम्बुद्धं अब्भाचिक्खसि, जिनचक्कं पहरसी’तिआदिवचनेहि निग्गण्हित्वा उत्तरि पञ्हं पुच्छितब्बो – ‘सम्पजानमुसावादो किरियतो समुट्ठाति उदाहु अकिरियतो’ति? जानन्तो ‘किरियतो’ति वक्खति. ततो वत्तब्बो – ‘अनाविकरोन्तो कतरं किरियं करोती’ति? अद्धा हि किरियं अपस्सन्तो विघातं आपज्जिस्सति. ततो इमस्स सुत्तस्स ¶ अत्थेन सञ्ञापेतब्बो. अयञ्हेत्थ अत्थो – य्वायं ‘सम्पजानमुसावादो होती’ति वुत्तो, सो आपत्तितो किं होति? ‘कतरापत्ति होती’ति ¶ अत्थो. ‘दुक्कटापत्ति होति’. सा च खो न मुसावादलक्खणेन, भगवतो पन वचनेन वचीद्वारे अकिरियसमुट्ठाना आपत्ति होतीति वेदितब्बा. वुत्तम्पि चेतं –
‘‘अनालपन्तो मनुजेन केनचि,
वाचागिरं नो च परे भणेय्य;
आपज्जेय्य वाचसिकं न कायिकं,
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (पटि. ४७९);
एवं अकुसलं वचीकम्मं न मनोद्वारे समुट्ठातीति निट्ठमेत्थ गन्तब्बं.
यदा पन अभिज्झासहगतेन चेतसा कायङ्गं चोपेन्तो हत्थग्गाहादीनि करोति, ब्यापादसहगतेन चेतसा दण्डपरामासादीनि, मिच्छादिट्ठिसहगतेन चेतसा ‘खन्दसिवादयो सेट्ठा’ति तेसं अभिवादनअञ्जलिकम्मभूतपीठकपरिभण्डादीनि करोति, तदा कम्मं मनोकम्मं होति, द्वारं पन कायद्वारं. एवं अकुसलं मनोकम्मं कायद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका.
यदा पन अभिज्झासहगतेन चेतसा वाचङ्गं चोपेन्तो ‘अहो वत यं परस्स, तं ममस्सा’ति परवित्तूपकरणं अभिज्झायति, ब्यापादसहगतेन चेतसा ‘इमे सत्ता हञ्ञन्तु वा, बज्झन्तु वा, उच्छिज्जन्तु वा, मा वा अहेसु’न्ति वदति, मिच्छादिट्ठिसहगतेन चेतसा ‘नत्थि दिन्नं, नत्थि यिट्ठ’न्तिआदीनि वदति, तदा कम्मं मनोकम्मं होति, द्वारं पन वचीद्वारं. एवं अकुसलं मनोकम्मं वचीद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका.
यदा पन कायङ्गवाचङ्गानि अचोपेत्वा रहो निसिन्नो अभिज्झाब्यापादमिच्छादिट्ठिसहगतानि ¶ चित्तानि उप्पादेति, तदा कम्मं मनोकम्मं, द्वारम्पि मनोद्वारमेव. एवं अकुसलं मनोकम्मं मनोद्वारे समुट्ठाति. इमस्मिं पन ठाने चेतनापि चेतनासम्पयुत्तका धम्मापि मनोद्वारेयेव समुट्ठहन्ति. एवं अकुसलं मनोकम्मं तीसुपि द्वारेसु समुट्ठातीति वेदितब्बं.
यं ¶ पन वुत्तं ‘तथा कुसलानि कायवचीमनोकम्मानी’ति, तत्रायं नयो – यदा हि केनचि ¶ कारणेन वत्तुं असक्कोन्तो ‘पाणातिपाता अदिन्नादाना कामेसुमिच्छाचारा पटिविरमामी’ति इमानि सिक्खापदानि हत्थमुद्दाय गण्हाति, तदा कम्मं कायकम्मं द्वारम्पि कायद्वारमेव. एवं कुसलं कायकम्मं कायद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.
यदा पन तानेव सिक्खापदानि वचीभेदं कत्वा गण्हाति, तदा कम्मं कायकम्मं, द्वारं पन वचीद्वारं होति. एवं कुसलं कायकम्मं वचीद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.
यदा पन तेसु सिक्खापदेसु दिय्यमानेसु कायङ्गवाचङ्गानि अचोपेत्वा मनसाव ‘पाणातिपाता अदिन्नादाना कामेसुमिच्छाचारा पटिविरमामी’ति गण्हाति, तदा कम्मं कायकम्मं, द्वारं पन मनोद्वारं होति. एवं कुसलं कायकम्मं मनोद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.
‘मुसावादा वेरमणी’आदीनि पन चत्तारि सिक्खापदानि वुत्तनयेनेव कायादीहि गण्हन्तस्स कुसलं वचीकम्मं तीसु द्वारेसु समुट्ठातीति वेदितब्बं. इधापि अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.
अनभिज्झादिसहगतेहि पन चित्तेहि कायङ्गं चोपेत्वा चेतियङ्गणसम्मज्जनगन्धमालादिपूजनचेतियवन्दनादीनि करोन्तस्स कम्मं मनोकम्मं होति, द्वारं पन कायद्वारं. एवं कुसलं मनोकम्मं कायद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका. अनभिज्झासहगतेन चित्तेन वाचङ्गं चोपेत्वा ‘अहो वत यं परस्स वित्तूपकरणं न तं ममस्सा’ति अनभिज्झायतो अब्यापादसहगतेन चित्तेन ‘सब्बे सत्ता ¶ अवेरा अब्याबज्झा अनीघा सुखी अत्तानं परिहरन्तू’ति वदन्तस्स सम्मादिट्ठिसहगतेन चित्तेन ‘अत्थि दिन्न’न्तिआदीनि उदाहरन्तस्स कम्मं मनोकम्मं होति, द्वारं पन वचीद्वारं. एवं कुसलं मनोकम्मं वचीद्वारे समुट्ठाति. चेतना ¶ पनेत्थ अब्बोहारिका. कायङ्गवाचङ्गानि पन अचोपेत्वा रहो निसिन्नस्स मनसाव अनभिज्झादिसहगतानि चित्तानि उप्पादेन्तस्स कम्मं मनोकम्मं, द्वारम्पि मनोद्वारमेव. एवं कुसलं ¶ मनोकम्मं मनोद्वारे समुट्ठाति. इमस्मिं पन ठाने चेतनापि चेतनासम्पयुत्तका धम्मापि मनोद्वारेयेव समुट्ठहन्ति.
तत्थ आणत्तिसमुट्ठितेसु पाणातिपातअदिन्नादानेसु कम्मम्पि कायकम्मं द्वारम्पि कम्मवसेनेव कायद्वारन्ति वदन्तो कम्मं रक्खति, द्वारं भिन्दति नाम. हत्थमुद्दाय समुट्ठितेसु मुसावादादीसु द्वारम्पि कायद्वारं, कम्मम्पि द्वारवसेनेव कायकम्मन्ति वदन्तो द्वारं रक्खति कम्मं भिन्दति नाम. तस्मा ‘कम्मं रक्खामी’ति द्वारं न भिन्दितब्बं, ‘द्वारं रक्खामी’ति कम्मं न भिन्दितब्बं. यथावुत्तेनेव पन नयेन कम्मञ्च द्वारञ्च वेदितब्बं. एवं कथेन्तो हि नेव कम्मं न द्वारं भिन्दतीति.
कम्मकथा निट्ठिता.
इदानि ‘पञ्च विञ्ञाणानि पञ्चविञ्ञाणद्वारानी’तिआदीसु चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणन्ति इमानि पञ्च विञ्ञाणानि नाम. चक्खुविञ्ञाणद्वारं सोत… घान… जिव्हा… कायविञ्ञाणद्वारन्ति इमानि पञ्च विञ्ञाणद्वारानि नाम. इमेसं पञ्चन्नं द्वारानं वसेन उप्पन्ना चेतना नेव कायकम्मं होति, न वचीकम्मं, मनोकम्ममेव होतीति वेदितब्बा. चक्खुसम्फस्सो सोत… घान… जिव्हा… काय… मनोसम्फस्सोति इमे पन छ सम्फस्सा नाम. चक्खुसम्फस्सद्वारं सोत… घान… जिव्हा… काय… मनोसम्फस्सद्वारन्ति इमानि छ सम्फस्सद्वारानि नाम.
चक्खुअसंवरो सोत… घान… जिव्हा… पसादकाय… चोपनकायअसंवरो वाचाअसंवरो मनोअसंवरोति – इमे अट्ठ असंवरा नाम. ते अत्थतो ‘दुस्सील्यं मुट्ठस्सच्चं अञ्ञाणं अक्खन्ति कोसज्ज’न्ति इमे पञ्च धम्मा होन्ति. तेसु एकधम्मोपि पञ्चद्वारे ¶ वोट्ठब्बनपरियोसानेसु चित्तेसु नुप्पज्जति, जवनक्खणेयेव उप्पज्जति. जवने उप्पन्नोपि पञ्चद्वारे असंवरोति वुच्चति.
चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थ पञ्चविधो असंवरो नत्थि ¶ . सम्पटिच्छनसहजातो फस्सो मनोसम्फस्सो ¶ नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थापि असंवरो नत्थि. सन्तीरणवोट्ठब्बनेसुपि एसेव नयो. जवनसहजातो पन फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थ असंवरो चक्खुअसंवरो नाम होति. सोतघानजिव्हापसादकायद्वारेसुपि एसेव नयो. यदा पन रूपादीसु अञ्ञतरारम्मणं मनोद्वारिकजवनं विना वचीद्वारेन सुद्धं कायद्वारसङ्खातं चोपनं पापयमानं उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना कायकम्मं नाम, तं पन चित्तं अब्बोहारिकं, चोपनस्स उप्पन्नत्ता मनोद्वारन्ति सङ्ख्यं न गच्छति. एत्थ असंवरो चोपनकायअसंवरो नाम. यदा तादिसंयेव जवनं विना कायद्वारेन सुद्धं वचीद्वारसङ्खातं चोपनं पापयमानं उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना वचीकम्मं नाम, तं पन चित्तं अब्बोहारिकं, चोपनस्स उप्पन्नत्ता मनोद्वारन्ति सङ्ख्यं न गच्छति. एत्थ असंवरो वाचाअसंवरो नाम. यदा पन तादिसं जवनचित्तं विना कायवचीद्वारेहि सुद्धं मनोद्वारमेव हुत्वा उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं पन चित्तं मनोकम्मद्वारं नाम. एत्थ असंवरो मनोअसंवरो नाम. इति इमेसं अट्ठन्नं असंवरानं वसेन चक्खुअसंवरद्वारं, सोत… घान… जिव्हा… पसादकाय… चोपनकाय… वाचा… मनोअसंवरद्वारन्ति इमानि अट्ठ असंवरद्वारानि वेदितब्बानि.
चक्खुसंवरो सोत… घान… जिव्हा… पसादकाय… चोपनकाय… वाचा… मनोसंवरोति इमे पन अट्ठ संवरा नाम. ते अत्थतो ‘सीलं सति ञाणं खन्ति वीरिय’न्ति इमे पञ्च ¶ धम्मा होन्ति. तेसुपि एकधम्मोपि पञ्चद्वारे वोट्ठब्बनपरियोसानेसु चित्तेसु नुप्पज्जति. जवनक्खणेयेव उप्पज्जति. जवने उप्पन्नोपि पञ्चद्वारे संवरोति वुच्चति. तस्स सब्बस्सापि चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सोतिआदिना असंवरे वुत्तनयेनेव उप्पत्ति वेदितब्बा. इति इमेसं अट्ठन्नं संवरानं वसेन चक्खुसंवरद्वारं…पे… मनोसंवरद्वारन्ति इमानि अट्ठ संवरद्वारानि वेदितब्बानि.
अकुसलकम्मपथकथा
पाणातिपातो ¶ ¶ , अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणवाचा, फरुसवाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठीति इमे पन दस अकुसलकम्मपथा नाम.
तत्थ पाणस्स अतिपातो पाणातिपातो नाम; पाणवधो, पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो.
तस्स पञ्च सम्भारा होन्ति – पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति. छ पयोगा – साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति. इमस्मिं पनत्थे वित्थारियमाने अतिपपञ्चो होति. तस्मा तं न वित्थारयाम. अञ्ञञ्च एवरूपं अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं (पारा. अट्ठ. २.१७२) ओलोकेत्वा गहेतब्बं.
अदिन्नस्स आदानं ‘अदिन्नादानं’; परस्सहरणं, थेय्यं, चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति. तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो ¶ तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं. तंतंगुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.
तस्स ¶ पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो ¶ , तेन हरणन्ति. छ पयोगा – साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं पञ्चन्नं अवहारानं वसेन पवत्तन्ति. अयमेत्थ सङ्खेपो. वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. १.१३८) वुत्तो.
‘कामेसु मिच्छाचारो’ति एत्थ पन ‘कामेसू’ति मेथुनसमाचारेसु; ‘मिच्छाचारो’ति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो.
तत्थ अगमनीयट्ठानं नाम – पुरिसानं ताव मातुरक्खिता, पितुरक्खिता, मातापितुरक्खिता, भातुरक्खिता, भगिनिरक्खिता, ञातिरक्खिता, गोत्तरक्खिता, धम्मरक्खिता, सारक्खा, सपरिदण्डाति मातुरक्खितादयो दस; धनक्कीता, छन्दवासिनी, भोगवासिनी, पटवासिनी, ओदपत्तकिनी, ओभटचुम्बटा, दासी च भरिया, कम्मकारी च भरिया, धजाहटा, मुहुत्तिकाति एता धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं, दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा इदं अगमनीयट्ठानं नाम.
सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनप्पयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.
‘मुसा’ति विसंवादनपुरेक्खारस्स अत्थभञ्जको वचीपयोगो, कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना ¶ मुसावादो. अपरो नयो – ‘मुसा’ति अभूतं अतच्छं वत्थु. ‘वादो’ति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपिच गहट्ठानं ¶ अत्तनो सन्तकं अदातुकामताय ‘नत्थी’तिआदिनयप्पवत्तो अप्पसावज्जो. सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा ¶ लभित्वा हसाधिप्पायेन ‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’ति पूरणकथानयेन पवत्तो अप्पसावज्जो. अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो.
तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति. एको पयोगो – साहत्थिकोव. सो च कायेन वा कायप्पटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति. यस्मा पन यथा कायकायप्पटिबद्धवाचाहि परं विसंवादेति, तथा इमस्स ‘इमं भणाही’ति आणापेन्तोपि, पण्णं लिखित्वा पुरतो निस्सज्जन्तोपि, ‘अयमत्थो एवं दट्ठब्बो’ति कुट्टादीसु लिखित्वा ठपेन्तोपि; तस्मा एत्थ आणत्तिकनिस्सग्गियथावरापि पयोगा युज्जन्ति. अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा.
‘पिसुणवाचा’तिआदीसु याय वाचाय यस्स तं वाचं भासति तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा नेव कण्णसुखा, न हदयङ्गमा, अयं ‘फरुसवाचा’. येन सम्फं पलपति, निरत्थकं, सो ‘सम्फप्पलापो’. तेसं मूलभूता चेतनापि पिसुणवाचादिनाममेव लभति. सा एव च इध अधिप्पेताति.
तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा नाम. सा यस्स ¶ भेदं करोति तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा.
तस्सा चत्तारो सम्भारा – ‘भिन्दितब्बो परो’ इति ‘इमे नाना भविस्स’न्ति विना भविस्सन्तीति भेदपुरेक्खारता वा, ‘इति अहं पियो भविस्सामि विस्सासिको’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति ¶ . परे पन अभिन्ने कम्मपथभेदो नत्थि, भिन्ने एव होति.
परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना ‘फरुसवाचा’. तस्सा आविभावत्थमिदं ¶ वत्थु – एको किर दारको मातु वचनं अनादियित्वा अरञ्ञं गच्छति. तं माता निवत्तेतुं असक्कोन्ती ‘चण्डा तं महिंसी अनुबन्धतू’ति अक्कोसि. अथस्स तथेव अरञ्ञे महिंसी उट्ठासि. दारको ‘यं मम माता मुखेन कथेसि तं मा होतु, यं चित्तेन चिन्तेसि तं होतू’ति सच्चकिरियं अकासि. महिंसी तत्थेव बद्धा विय अट्ठासि. एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति. मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति – ‘चोरा वो खण्डाखण्डिकं करोन्तू’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति – ‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’ति; अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति. न हि मारापेतुकामस्स ‘इमं सुखं सयापेथा’ति वचनं अफरुसवाचा होति. चित्तफरुसताय पनेसा फरुसवाचाव. सा यं सन्धाय पवत्तिता तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनन्ति.
अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना ‘सम्फप्पलापो’. सो आसेवनमन्दताय अप्पसावज्जो. आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपीकथाकथनञ्चाति. परे पन तं ¶ कथं अगण्हन्ते कम्मपथभेदो नत्थि, परेन सम्फप्पलापे गहितेयेव होति.
अभिज्झायतीति ‘अभिज्झा’. परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘अहो तव इदं ममस्सा’ति एवं परभण्डाभिज्झायनलक्खणा. अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्सा ¶ द्वे सम्भारा – परभण्डं, अत्तनो परिणामनञ्चाति. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति याव न ‘अहो वत इदं ममस्सा’ति अत्तनो परिणामेति.
हितसुखं ब्यापादयतीति ‘ब्यापादो’. सो परविनासाय मनोपदोसलक्खणो. फरुसवाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा – परसत्तो च, तस्स च ¶ विनासचिन्ताति. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति याव ‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’ति तस्स विनासनं न चिन्तेसि.
यथाभुच्चगहणाभावेन मिच्छा पस्सतीति ‘मिच्छादिट्ठि’. सा ‘नत्थि दिन्न’न्तिआदिना नयेन विपरीतदस्सनलक्खणा. सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च. अपिच अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा – वत्थुनो च गहिताकारविपरीतता, यथा च तं गण्हाति तथाभावेन तस्सुपट्ठानन्ति. तत्थ नत्थिकाहेतुकअकिरियदिट्ठीहि एव कम्मपथभेदो होति, न अञ्ञदिट्ठीहि.
इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतो चाति पञ्चहाकारेहि विनिच्छयो वेदितब्बो –
तत्थ ‘धम्मतो’ति एतेसु हि पटिपाटिया सत्त चेतनाधम्माव होन्ति, अभिज्झादयो तयो चेतनासम्पयुत्ता.
‘कोट्ठासतो’ति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति; नो मूलानि. अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा ‘लोभो अकुसलमूलं’ होति, ब्यापादो ‘दोसो अकुसलमूलं’.
‘आरम्मणतो’ति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो होति. अदिन्नादानं सत्तारम्मणं वा होति सङ्खारारम्मणं वा. मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणो होति; सत्तारम्मणोतिपि एके. मुसावादो सत्तारम्मणो वा, सङ्खारारम्मणो वा. तथा पिसुणवाचा. फरुसवाचा ¶ सत्तारम्मणाव. सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो वा. तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणाव.
‘वेदनातो’ति ¶ पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘गच्छथ नं घातेथा’ति वदन्ति, सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होति ¶ . अदिन्नादानं तिवेदनं. तञ्हि परभण्डं दिस्वा हट्ठतुट्ठस्स गण्हतो सुखवेदनं होति, भीततसितस्स गण्हतो दुक्खवेदनं. तथा विपाकनिस्सन्दफलानि पच्चवेक्खन्तस्स. गहणकाले मज्झत्तभावे ठितस्स पन गण्हतो अदुक्खमसुखवेदनं होतीति. मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो. सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो अदिन्नादाने वुत्तनयेनेव तिवेदनो; तथा पिसुणवाचा. फरुसवाचा दुक्खवेदना. सम्फप्पलापो तिवेदनो. परेसु हि साधुकारं देन्तेसु चेलुक्खेपादीनि खिपन्तेसु हट्ठतुट्ठस्स सीताहरणभारतयुद्धादीनि कथनकाले सो सुखवेदनो होति. पठमं दिन्नवेतनेन एकेन पच्छा आगन्त्वा ‘आदितो पट्ठाय कथेही’ति वुत्ते ‘अननुसन्धिकं पकिण्णककथं कथेस्सामि नु खो नो’ति दोमनस्सितस्स कथनकाले दुक्खवेदनो होति, मज्झत्तस्स कथयतो अदुक्खमसुखवेदनो होति. अभिज्झा सुखमज्झत्तवसेन द्विवेदना; तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.
‘मूलतो’ति पाणातिपातो दोसमोहवसेन द्विमूलको होति. अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा. मिच्छाचारो लोभमोहवसेन. मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा; तथा पिसुणवाचा सम्फप्पलापो च. फरुसवाचा दोसमोहवसेन. अभिज्झा मोहवसेन एकमूला; तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.
अकुसलकम्मपथकथा निट्ठिता.
कुसलकम्मपथकथा
पाणातिपातादीहि पन विरतियो अनभिज्झाअब्यापादसम्मादिट्ठियो चाति इमे दस कुसलकम्मपथा नाम. तत्थ पाणातिपातादयो वुत्तत्था एव. पाणातिपातादीहि एताय विरमन्ति, सयं वा विरमति, विरमणमत्तमेव ¶ वा एतन्ति विरति. या पाणातिपाता विरमन्तस्स ‘‘या तस्मिं समये पाणातिपाता आरति विरती’’ति (ध. स. २९९-३०१) एवं वुत्ता कुसलचित्तसम्पयुत्ता विरति, सा पभेदतो ¶ तिविधा होति – सम्पत्तविरति, समादानविरति, समुच्छेदविरतीति.
तत्थ ¶ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘अयुत्तं अम्हाकं एवरूपं पापं कातु’न्ति सम्पत्तं वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति ‘सम्पत्तविरती’ति वेदितब्बा – सीहळदीपे चक्कनउपासकस्स विय. तस्स किर दहरकालेयेव मातुया रोगो उप्पज्जि. वेज्जेन च ‘अल्लससमंसं लद्धुं वट्टती’ति वुत्तं. ततो चक्कनस्स भाता ‘गच्छ, तात, खेत्तं आहिण्डाही’ति चक्कनं पेसेसि. सो तत्थ गतो. तस्मिञ्च समये एको ससो तरुणसस्सं खादितुं आगतो होति. सो तं दिस्वाव वेगेन धावन्तो वल्लिया बद्धो ‘किरि किरी’ति सद्दमकासि. चक्कनो तेन सद्देन गन्त्वा तं गहेत्वा चिन्तेसि – ‘मातु भेसज्जं करोमी’ति. पुन चिन्तेसि – ‘न मेतं पतिरूपं य्वाहं मातु जीवितकारणा परं जीविता वोरोपेय्य’न्ति. अथ नं ‘गच्छ, अरञ्ञे ससेहि सद्धिं तिणोदकं परिभुञ्जा’ति मुञ्चि. भातरा च ‘किं तात ससो लद्धो’ति पुच्छितो तं पवत्तिं आचिक्खि. ततो नं भाता परिभासि. सो मातुसन्तिकं गन्त्वा ‘यतो अहं जातो नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता’ति सच्चं वत्वा अट्ठासि. तावदेवस्स माता अरोगा अहोसि.
समादिन्नसिक्खापदानं पन सिक्खापदसमादाने च ततुत्तरिञ्च अत्तनो जीवितम्पि परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति ‘समादानविरती’ति वेदितब्बा. उत्तरवड्ढमानपब्बतवासीउपासकस्स विय. सो किर अम्बरियविहारवासिनो पिङ्गलबुद्धरक्खितत्थेरस्स सन्तिके सिक्खापदानि गहेत्वा खेत्तं कसति. अथस्स गोणो नट्ठो. सो तं गवेसन्तो उत्तरवड्ढमानपब्बतं आरुहि. तत्र नं महासप्पो अग्गहेसि. सो चिन्तेसि – ‘इमायस्स तिखिणवासिया सीसं छिन्दामी’ति. पुन चिन्तेसि – ‘न मेतं पतिरूपं य्वाहं भावनीयस्स गरुनो सन्तिके सिक्खापदानि गहेत्वा भिन्देय्य’न्ति एवं यावततियं चिन्तेत्वा ¶ ‘जीवितं परिच्चजामि, न सिक्खापद’न्ति अंसे ठपितं तिखिणदण्डवासिं अरञ्ञे छड्डेसि. तावदेव नं महावाळो मुञ्चित्वा अगमासीति.
अरियमग्गसम्पयुत्ता ¶ पन विरति ‘समुच्छेदविरती’ति वेदितब्बा, यस्सा उप्पत्तितो पभुति ‘पाणं घातेस्सामी’ति अरियपुग्गलानं चित्तम्पि नुप्पज्जतीति.
इदानि ¶ यथा अकुसलानं एवं इमेसम्पि कुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो –
तत्थ ‘धम्मतो’ति एतेसु हि पटिपाटिया सत्त चेतनापि वट्टन्ति, विरतियोपि; अन्ते तयो चेतनासम्पयुत्ताव.
‘कोट्ठासतो’ति पटिपाटिया सत्त कम्मपथा एव, नो मूलानि. अन्ते तयो कम्मपथा चेव मूलानि च. अनभिज्झा हि मूलं पत्वा ‘अलोभो कुसलमूलं’ होति. अब्यापादो ‘अदोसो कुसलमूलं’, सम्मादिट्ठि ‘अमोहो कुसलमूलं’.
‘आरम्मणतो’ति पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि. वीतिक्कमितब्बतोयेव हि वेरमणी नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा.
‘वेदनातो’ति सब्बे सुखवेदना वा होन्ति मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खवेदना नाम नत्थि.
‘मूलतो’ति पटिपाटिया सत्त कम्मपथा ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति; ञाणविप्पयुत्तचित्तेन विरमन्तस्स द्विमूला. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला होति; ञाणविप्पयुत्तचित्तेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति. अब्यापादेपि एसेव नयो. सम्मादिट्ठि अलोभादोसवसेन द्विमूलाव होति. इमे दस कुसलकम्मपथा नाम.
कम्मपथसंसन्दनकथा
इदानि ¶ इमस्मिं ठाने कम्मपथसंसन्दनं नाम वेदितब्बं. पञ्चफस्सद्वारवसेन हि उप्पन्नो असंवरो अकुसलं मनोकम्ममेव होति. मनोफस्सद्वारवसेन उप्पन्नो तीणिपि कम्मानि ¶ होन्ति – सो हि कायद्वारे चोपनप्पत्तो अकुसलं कायकम्मं होति, वचीद्वारे अकुसलं वचीकम्मं, उभयत्थ चोपनं अप्पत्तो अकुसलं मनोकम्मं. पञ्चअसंवरद्वारवसेन उप्पन्नोपि अकुसलं मनोकम्ममेव होति. चोपनकायअसंवरद्वारवसेन उप्पन्नो अकुसलं कायकम्ममेव होति, वाचाअसंवरद्वारवसेन उप्पन्नो अकुसलं वचीकम्ममेव होति, मनोअसंवरद्वारवसेन उप्पन्नो ¶ अकुसलं मनोकम्ममेव होति. तिविधं कायदुच्चरितं अकुसलं कायकम्ममेव होति, चतुब्बिधं वचीदुच्चरितं अकुसलं वचीकम्ममेव होति, तिविधं मनोदुच्चरितं अकुसलं मनोकम्ममेव होति.
पञ्चफस्सद्वारवसेन उप्पन्नो संवरोपि कुसलं मनोकम्ममेव होति. मनोफस्सद्वारवसेन उप्पन्नो पन अयम्पि, असंवरो विय, तीणिपि कम्मानि होन्ति. पञ्चसंवरद्वारवसेन उप्पन्नोपि कुसलं मनोकम्ममेव होति, चोपनकायसंवरद्वारवसेन उप्पन्नो कुसलं कायकम्ममेव होति, वाचासंवरद्वारवसेन उप्पन्नो कुसलं वचीकम्ममेव होति, मनोसंवरद्वारवसेन उप्पन्नो कुसलं मनोकम्ममेव होति. तिविधं कायसुचरितं कुसलं कायकम्ममेव होति, चतुब्बिधं वचीसुचरितं कुसलं वचीकम्ममेव होति, तिविधं मनोसुचरितं कुसलं मनोकम्ममेव होति.
अकुसलं कायकम्मं पञ्चफस्सद्वारवसेन नुप्पज्जति; मनोफस्सद्वारवसेनेव उप्पज्जति. तथा अकुसलं वचीकम्मं. अकुसलं मनोकम्मं पन छफस्सद्वारवसेन उप्पज्जति; तं कायवचीद्वारेसु चोपनं पत्तं अकुसलं कायवचीकम्मं होति, चोपनं अप्पत्तं अकुसलं मनोकम्ममेव. यथा च पञ्चफस्सद्वारवसेन, एवं पञ्चअसंवरद्वारवसेनपि अकुसलं कायकम्मं नुप्पज्जति, चोपनकायअसंवरद्वारवसेन पन वाचाअसंवरद्वारवसेन च उप्पज्जति; मनोअसंवरद्वारवसेन नुप्पज्जति. अकुसलं वचीकम्मम्पि पञ्चअसंवरद्वारवसेन नुप्पज्जति, चोपनकायवाचाअसंवरद्वारवसेन उप्पज्जति; मनोअसंवरद्वारवसेन नुप्पज्जति. अकुसलं मनोकम्मं अट्ठअसंवरद्वारवसेनपि उप्पज्जतेव. कुसलकायकम्मादीसुपि एसेव नयो.
अयं ¶ पन विसेसो – यथा अकुसलकायकम्मवचीकम्मानि मनोअसंवरद्वारवसेन नुप्पज्जन्ति, न तथा एतानि. एतानि पन कायङ्गवाचङ्गं अचोपेत्वा सिक्खापदानि गण्हन्तस्स मनोसंवरद्वारेपि उप्पज्जन्ति एव. तत्थ कामावचरं कुसलं चित्तं तिविधकम्मद्वारवसेन उप्पज्जति, पञ्चविञ्ञाणद्वारवसेन नुप्पज्जति; ‘यमिदं चक्खुसम्फस्सपच्चया ¶ उप्पज्जति वेदयितं, सुखं वा दुक्खं वा अदुक्खमसुखं वा’ति इमिना पन नयेन छफस्सद्वारवसेन उप्पज्जति; अट्ठअसंवरद्वारवसेन नुप्पज्जति, अट्ठसंवरद्वारवसेन उप्पज्जति; दसअकुसलकम्मपथवसेन ¶ नुप्पज्जति, दसकुसलकम्मपथवसेन उप्पज्जति; तस्मा इदम्पि चित्तं तिविधकम्मद्वारवसेन वा उप्पन्नं होतु, छफस्सद्वारवसेन वा, अट्ठसंवरद्वारवसेन वा दसकुसलकम्मपथवसेन वा. ‘‘कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… रूपारम्मणं वा…पे… धम्मारम्मणं वा’’ति वुत्ते सब्बं वुत्तमेव होतीति.
द्वारकथा निट्ठिता.
यं यं वा पनारब्भाति एत्थ अयं योजना – हेट्ठा वुत्तेसु रूपारम्मणादीसु रूपारम्मणं वा आरब्भ, आरम्मणं कत्वाति अत्थो. सद्दारम्मणं वा…पे… धम्मारम्मणं वा आरब्भ उप्पन्नं होति. एत्तावता एतस्स चित्तस्स एतेसु आरम्मणेसु यंकिञ्चि एकमेव आरम्मणं अनुञ्ञातसदिसं होति. इदञ्च एकस्मिं समये एकस्स वा पुग्गलस्स रूपारम्मणं आरब्भ उप्पन्नं पुन अञ्ञस्मिं समये अञ्ञस्स वा पुग्गलस्स सद्दादीसुपि अञ्ञतरं आरम्मणं आरब्भ उप्पज्जति एव. एवं उप्पज्जमानस्स चस्स एकस्मिं भवे पठमं रूपारम्मणं आरब्भ पवत्ति होति, पच्छा सद्दारम्मणन्ति अयम्पि कमो नत्थि. रूपादीसु चापि पठमं नीलारम्मणं पच्छा पीतारम्मणन्ति अयम्पि नियमो नत्थि. इति इमं सब्बारम्मणतञ्चेव, कमाभावञ्च, कमाभावेपि च नीलपीतादीसु नियमाभावं दस्सेतुं ‘यं यं वा पनारब्भा’ति आह. इदं वुत्तं होति – इमेसु रूपादीसु न यंकिञ्चि एकमेव, अथ खो यं यं वा पनारब्भ उप्पन्नं होति. एवं उप्पज्जमानम्पि च ‘पठमं रूपारम्मणं पच्छा सद्दारम्मणं आरब्भा’ति एवम्पि अनुप्पज्जित्वा यं यं वा पनारब्भ उप्पन्नं होति; ‘पटिलोमतो वा अनुलोमतो वा, एकन्तरिकद्वन्तरिकादिनयेन वा, रूपारम्मणादीसु यं वा तं वा आरम्मणं कत्वा उप्पन्नं होती’ति अत्थो. रूपारम्मणेसुपि च ‘पठमं ¶ नीलारम्मणं पच्छा पीतारम्मण’न्ति इमिनापि नियमेन अनुप्पज्जित्वा, यं यं वा पनारब्भ ‘नीलपीतकादीसु रूपारम्मणेसु यं वा तं वा रूपारम्मणं आरब्भ उप्पन्नं होती’ति अत्थो. सद्दारम्मणादीसुपि एसेव नयो. अयं ताव एका योजना.
अयं पन अपरा – रूपं आरम्मणं एतस्साति रूपारम्मणं…पे… धम्मो आरम्मणं एतस्साति ¶ धम्मारम्मणं ¶ . इति रूपारम्मणं वा…पे… धम्मारम्मणं वा चित्तं उप्पन्नं होतीति वत्वा पुन ‘यं यं वा पनारब्भा’ति आह. तस्सत्थो – एतेसु रूपादीसु हेट्ठा वुत्तनयेनेव यं वा तं वा पन आरब्भ उप्पन्नं होतीति. महाअट्ठकथायं पन येवापनके अभिनवं नत्थि, हेट्ठा गहितमेव गहित’न्ति वत्वा ‘रूपं वा आरब्भ…पे… धम्मं वा आरब्भ, इदं वा इदं वा आरब्भाति कथेतुं इदं वुत्त’न्ति एत्तकमेव आगतं.
धम्मुद्देसवारो
फस्सपञ्चमकरासिवण्णना
तस्मिं समयेति इदं अनियमनिद्दिट्ठस्स समयस्स नियमतो पटिनिद्देसवचनं. तस्मा ‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव समये फस्सो होति…पे… अविक्खेपो होती’ति अयमत्थो वेदितब्बो. तत्थ यथेव चित्तं एवं फस्सादीसुपि फस्सो होति. किं होति? ‘कामावचरो होति, कुसलो होति, उप्पन्नो होति, सोमनस्ससहगतो होती’तिआदिना नयेन लब्भमानपदवसेन योजना कातब्बा. वेदनायञ्हि ‘सोमनस्ससहगता’ति पञ्ञिन्द्रिये च ‘ञाणसम्पयुत्त’न्ति न लब्भति, तस्मा ‘लब्भमानपदवसेना’ति वुत्तं. इदं अट्ठकथामुत्तकं आचरियानं मतं; न पनेतं सारतो दट्ठब्बं.
कस्मा पनेत्थ फस्सोव पठमं वुत्तोति? चित्तस्स पठमाभिनिपातत्ता. आरम्मणस्मिञ्हि चित्तस्स पठमाभिनिपातो हुत्वा फस्सो आरम्मणं फुसमानो उप्पज्जति, तस्मा पठमं वुत्तो. फस्सेन पन फुसित्वा वेदनाय वेदयति, सञ्ञाय सञ्जानाति, चेतनाय चेतेति. तेन वुत्तं – ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति फुट्ठो चेतेती’’ति.
अपिच ¶ , अयं फस्सो नाम यथा पासादं पत्वा थम्भो नाम सेसदब्बसम्भारानं बलवपच्चयो, तुलासङ्घाटभित्तिपादकूटगोपानसीपक्खपासकमुखवट्टियो थम्भाबद्धा थम्भे पतिट्ठिता, एवमेव सहजातसम्पयुत्तधम्मानं बलवपच्चयो होति. थम्भसदिसो हि एस. अवसेसा दब्बसम्भारसदिसाति. तस्मापि पठमं वुत्तो. इदं पन अकारणं. एकचित्तस्मिञ्हि उप्पन्नधम्मानं ‘अयं पठमं उप्पन्नो अयं पच्छा’ति इदं वत्तुं न लब्भा. बलवपच्चयभावेपि फस्सस्स कारणं न ¶ दिस्सति. देसनावारेनेव पन ¶ फस्सो पठमं वुत्तो. वेदना होति फस्सो होति, सञ्ञा होति फस्सो होति, चेतना होति फस्सो होति, चित्तं होति फस्सो होति, वेदना होति सञ्ञा होति, चेतना होति वितक्को होतीति आहरितुम्पि हि वट्टेय्य. देसनावारेन पन फस्सोव पठमं वुत्तोति वेदितब्बो. यथा चेत्थ एवं सेसधम्मेसुपि पुब्बापरक्कमो नाम न परियेसितब्बो. वचनत्थलक्खणरसादीहि पन धम्मा एव परियेसितब्बा.
सेय्यथिदं – फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो.
अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्ततीति फुसनलक्खणो. एकदेसेन च अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं, चित्तं आरम्मणञ्च सङ्घट्टेतीति सङ्घट्टनरसो. वत्थारम्मणसङ्घट्टनतो वा उप्पन्नत्ता सम्पत्तिअत्थेनपि रसेन सङ्घट्टनरसोति वेदितब्बो. वुत्तञ्हेतं अट्ठकथायं – ‘‘चतुभूमकफस्सो हि नोफुसनलक्खणो नाम नत्थि. सङ्घट्टनरसो पन पञ्चद्वारिकोव होति. पञ्चद्वारिकस्स हि फुसनलक्खणोतिपि सङ्घट्टनरसोतिपि नामं; मनोद्वारिकस्स फुसनलक्खणोत्वेव नामं, न सङ्घट्टनरसो’’ति.
इदञ्च वत्वा इदं सुत्तं आभतं – ‘‘यथा, महाराज, द्वे मेण्डा युज्झेय्युं, तेसु यथा एको मेण्डो एवं चक्खु दट्ठब्बं, यथा दुतियो मेण्डो एवं रूपं दट्ठब्बं; यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो’’. एवं फुसनलक्खणो च फस्सो, सङ्घट्टनरसो च. ‘‘यथा, महाराज, द्वे ¶ सम्मा वज्जेय्युं…पे… द्वे पाणी वज्जेय्युं, यथा एको पाणि एवं चक्खु दट्ठब्बं, यथा दुतियो पाणि एवं रूपं दट्ठब्बं, यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो. एवं फुसनलक्खणो च फस्सो सङ्घट्टनरसो चा’’ति (मि. प. २.३.८) वित्थारो.
यथा वा ‘‘चक्खुना रूपं दिस्वा’’तिआदीसु (ध. स. १३५२, १३५४) चक्खुविञ्ञाणादीनि चक्खुआदिनामेन वुत्तानि, एवमिधापि तानि चक्खुआदिनामेन वुत्तानीति वेदितब्बानि. तस्मा ‘एवं चक्खु दट्ठब्ब’न्तिआदीसु एवं चक्खुविञ्ञाणं दट्ठब्बन्ति इमिना नयेन अत्थो वेदितब्बो. एवं सन्ते चित्तारम्मणसङ्घट्टनतो ¶ इमस्मिम्पि सुत्ते किच्चट्ठेनेव रसेन सङ्घट्टनरसोति सिद्धो होति.
तिकसन्निपातसङ्खातस्स ¶ पन अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो. अयञ्हि तत्थ तत्थ ‘‘तिण्णं सङ्गति फस्सो’’ति एवं कारणस्स वसेन पवेदितोति. इमस्स च सुत्तपदस्स तिण्णं सङ्गतिया फस्सोति अयमत्थो; न सङ्गतिमत्तमेव फस्सोति.
एवं पवेदितत्ता पन तेनेवाकारेन पच्चुपट्ठातीति सन्निपातपच्चुपट्ठानोति वुत्तो. फलट्ठेन पन पच्चुपट्ठानेनेस वेदनापच्चुपट्ठानो नाम होति. वेदनञ्हेस पच्चुपट्ठापेति उप्पादेतीति अत्थो. उप्पादयमानो च यथा बहिद्धा उण्हपच्चयापि लाखासङ्खातधातुनिस्सिता उस्मा अत्तनो निस्सये मुदुभावकारी होति, न अत्तनो पच्चयभूतेपि बहिद्धा वीतच्चितङ्गारसङ्खाते उण्हभावे, एवं वत्थारम्मणसङ्खातअञ्ञपच्चयोपि समानो, चित्तनिस्सितत्ता अत्तनो निस्सयभूते चित्ते एव एस वेदनुप्पादको होति, न अत्तनो पच्चयभूतेपि वत्थुम्हि आरम्मणे वाति वेदितब्बो. तज्जासमन्नाहारेन पन इन्द्रियेन च परिक्खते विसये अनन्तरायेन उप्पज्जनतो एस आपाथगतविसयपदट्ठानोति वुच्चति.
वेदयतीति वेदना. सा वेदयितलक्खणा, अनुभवनरसा इट्ठाकारसम्भोगरसा वा, चेतसिकअस्सादपच्चुपट्ठाना, पस्सद्धिपदट्ठाना.
‘चतुभूमिकवेदना ¶ हि नोवेदयितलक्खणा नाम नत्थि. अनुभवनरसता पन सुखवेदनायमेव लब्भती’ति वत्वा पुन तं वादं पटिक्खिपित्वा ‘सुखवेदना वा होतु, दुक्खवेदना वा, अदुक्खमसुखवेदना वा, सब्बा अनुभवनरसा’ति वत्वा अयमत्थो दीपितो – आरम्मणरसानुभवनट्ठानं पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तकमेव अनुभवन्ति. फस्सस्स हि फुसनमत्तकमेव होति, सञ्ञाय सञ्जाननमत्तकमेव, चेतनाय चेतनामत्तकमेव, विञ्ञाणस्स विजाननमत्तकमेव. एकंसतो पन इस्सरवताय विस्सविताय सामिभावेन वेदनाव आरम्मणरसं अनुभवति.
राजा विय हि वेदना, सूदो विय सेसधम्मा. यथा सूदो नानारसभोजनं सम्पादेत्वा पेळाय पक्खिपित्वा लञ्छनं दत्वा रञ्ञो सन्तिके ओतारेत्वा लञ्छनं भिन्दित्वा पेळं विवरित्वा सब्बसूपब्यञ्जनेहि अग्गग्गं ¶ आदाय भाजने पक्खिपित्वा सदोसनिद्दोसभाववीमंसनत्थं अज्झोहरति, ततो रञ्ञो नानग्गरसभोजनं उपनामेति. राजा इस्सरवताय विस्सविताय ¶ सामी हुत्वा इच्छितिच्छितं भुञ्जति. तत्थ हि सूदस्स भत्तवीमंसनमत्तमिव अवसेसधम्मानं आरम्मणरसस्स एकदेसानुभवनं. यथा हि सूदो भत्तेकदेसमत्तमेव वीमंसति एवं सेसधम्मापि आरम्मणरसेकदेसमेव अनुभवन्ति. यथा पन राजा इस्सरवताय विस्सविताय सामी हुत्वा यदिच्छकं भुञ्जति, एवं वेदनापि इस्सरवताय विस्सविताय सामिभावेन आरम्मणरसं अनुभवति. तस्मा अनुभवनरसाति वुच्चति.
दुतिये अत्थविकप्पे अयं इध अधिप्पेता वेदना यथा वा तथा वा आरम्मणस्स इट्ठाकारमेव सम्भुञ्जतीति इट्ठाकारसम्भोगरसाति वुत्ता. चेतसिकअस्सादतो पनेसा अत्तनो सभावेनेव उपट्ठानं सन्धाय चेतसिकअस्सादपच्चुपट्ठानाति वुत्ता. यस्मा पन ‘‘पस्सद्धिकायो सुखं वेदेति’’ तस्मा पस्सद्धिपदट्ठानाति वेदितब्बा.
नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा पच्चाभिञ्ञाणरसा. चतुभूमिकसञ्ञा हि नोसञ्जाननलक्खणा नाम नत्थि ¶ . सब्बा सञ्जाननलक्खणाव. या पनेत्थ अभिञ्ञाणेन सञ्जानाति सा पच्चाभिञ्ञाणरसा नाम होति.
तस्सा, वड्ढकिस्स दारुम्हि अभिञ्ञाणं कत्वा पुन तेन अभिञ्ञाणेन तं पच्चाभिजाननकाले, पुरिसस्स काळतिलकादिअभिञ्ञाणं सल्लक्खेत्वा पुन तेन अभिञ्ञाणेन असुको नाम एसोति तस्स पच्चाभिजाननकाले, रञ्ञो पिळन्धनगोपकभण्डागारिकस्स तस्मिं तस्मिं पिळन्धने नामपण्णकं बन्धित्वा ‘असुकं पिळन्धनं नाम आहरा’ति वुत्ते दीपं जालेत्वा रतनगब्भं पविसित्वा पण्णं वाचेत्वा तस्स तस्सेव पिळन्धनस्स आहरणकाले च पवत्ति वेदितब्बा.
अपरो नयो – सब्बसङ्गाहिकवसेन हि सञ्जाननलक्खणा सञ्ञा. पुनसञ्जाननपच्चयनिमित्तकरणरसा, दारुआदीसु तच्छकादयो विय. यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना, हत्थिदस्सकअन्धा विय. आरम्मणे अनोगाळ्हवुत्तिताय ¶ अचिरट्ठानपच्चुपट्ठाना वा, विज्जु विय. यथाउपट्ठितविसयपदट्ठाना, तिणपुरिसकेसु मिगपोतकानं ‘पुरिसा’ति उप्पन्नसञ्ञा विय. या पनेत्थ ञाणसम्पयुत्ता होति सा सञ्ञा ञाणमेव अनुवत्तति. ससम्भारपथवीआदीसु सेसधम्मा पथवीआदीनि वियाति वेदितब्बा.
चेतयतीति ¶ चेतना सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतयितलक्खणा, चेतनाभावलक्खणाति अत्थो. आयूहनरसा. चतुभूमिकचेतना हि नोचेतयितलक्खणा नाम नत्थि. सब्बा चेतयितलक्खणाव. आयूहनरसता पन कुसलाकुसलेसु एव होति. कुसलाकुसलकम्मायूहनट्ठानञ्हि पत्वा सेससम्पयुत्तधम्मानं एकदेसमत्तकमेव किच्चं होति. चेतना पन अतिरेकउस्साहा अतिरेकवायामा, दिगुणुस्साहा दिगुणवायामा. तेनाहु पोराणा – ‘‘थावरियसभावसण्ठिता च पनेसा चेतना’’ति. थावरियोति खेत्तसामी वुच्चति. यथा खेत्तसामी पुरिसो पञ्चपण्णास बलिपुरिसे गहेत्वा ‘लायिस्सामी’ति एकतो खेत्तं ओतरति. तस्स अतिरेको उस्साहो अतिरेको वायामो, दिगुणो उस्साहो दिगुणो वायामो होति, ‘निरन्तरं गण्हथा’तिआदीनि वदति, सीमं आचिक्खति, तेसं सुराभत्तगन्धमालादीनि जानाति, मग्गं समकं हरति. एवंसम्पदमिदं वेदितब्बं ¶ . खेत्तसामिपुरिसो विय हि चेतना. पञ्चपण्णास बलिपुरिसा विय चित्तङ्गवसेन उप्पन्ना पञ्चपण्णास कुसला धम्मा. खेत्तसामिपुरिसस्स दिगुणुस्साहदिगुणवायामकरणकालो विय कुसलाकुसलकम्मायूहनट्ठानं पत्वा चेतनाय दिगुणुस्साहो दिगुणवायामो होति. एवमस्सा आयूहनरसता वेदितब्बा.
सा पनेसा संविदहनपच्चुपट्ठाना. संविदहमाना हि अयं उपट्ठाति, सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विय. यथा हि जेट्ठसिस्सो उपज्झायं दूरतोव आगच्छन्तं दिस्वा सयं अधीयमानो इतरेपि दारके अत्तनो अत्तनो अज्झयनकम्मे पवत्तयति, तस्मिञ्हि अधीयितुं आरद्धे तेपि अधीयन्ति, तदनुवत्तिताय. यथा च महावड्ढकी सयं तच्छन्तो इतरेपि तच्छके अत्तनो अत्तनो ¶ तच्छनकम्मे पवत्तयति, तस्मिञ्हि तच्छितुं आरद्धे तेपि तच्छन्ति, तदनुवत्तिताय. यथा च योधनायको सयं युज्झमानो इतरेपि योधे सम्पहारवुत्तियं पवत्तयति, तस्मिञ्हि युज्झितुं आरद्धे तेपि अनिवत्तमाना युज्झन्ति, तदनुवत्तिताय. एवमेसापि अत्तनो किच्चेन आरम्मणे पवत्तमाना अञ्ञेपि सम्पयुत्तधम्मे अत्तनो अत्तनो किरियाय पवत्तेति. तस्सा हि अत्तनो किच्चं आरद्धाय, तंसम्पयुत्तापि आरभन्ति. तेन वुत्तं – ‘सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विया’ति. अच्चायिककम्मानुस्सरणादीसु च पनायं सम्पयुत्तानं उस्साहनभावेन पवत्तमाना पाकटा होतीति वेदितब्बा.
‘आरम्मणं ¶ चिन्तेती’ति चित्तन्ति नयेन चित्तस्स वचनत्थो वुत्तो एव. लक्खणादितो पन विजाननलक्खणं चित्तं, पुब्बङ्गमरसं, सन्दहनपच्चुपट्ठानं, नामरूपपदट्ठानं. चतुभूमकचित्तञ्हि नोविजाननलक्खणं नाम नत्थि. सब्बं विजाननलक्खणमेव. द्वारं पन पत्वा आरम्मणविभावनट्ठाने चित्तं पुब्बङ्गमं पुरेचारिकं होति. चक्खुना हि दिट्ठं रूपारम्मणं चित्तेनेव विजानाति…पे… मनेन विञ्ञातं धम्मारम्मणं चित्तेनेव विजानाति. यथा हि नगरगुत्तिको नाम नगरमज्झे सिङ्घाटके निसीदित्वा ‘अयं नेवासिको अयं आगन्तुको’ति आगतागतं जनं उपधारेति ववत्थपेति – एवंसम्पदमिदं दट्ठब्बं. वुत्तम्पि चेतं महाथेरेन – ‘‘यथा, महाराज ¶ , नगरगुत्तिको नाम मज्झे नगरस्स सिङ्घाटके निसिन्नो पुरत्थिमतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य… पच्छिमतो… दक्खिणतो… उत्तरतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य, एवमेव खो, महाराज, यं चक्खुना रूपं पस्सति तं विञ्ञाणेन विजानाति, यं सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति, तं विञ्ञाणेन विजानाती’’ति (मि. प. २.३.१२). एवं द्वारं पत्वा आरम्मणविभावनट्ठाने चित्तमेव पुब्बङ्गमं पुरेचारिकं. तस्मा पुब्बङ्गमरसन्ति ¶ वुच्चति.
तदेतं पच्छिमं पच्छिमं उप्पज्जमानं पुरिमं पुरिमं निरन्तरं कत्वा सन्दहनमेव उपट्ठातीति सन्दहनपच्चुपट्ठानं. पञ्चवोकारभवे पनस्स नियमतो नामरूपं, चतुवोकारभवे नाममेव पदट्ठानं. तस्मा नामरूपपदट्ठानन्ति वुत्तं.
किं पनेतं चित्तं पुरिमनिद्दिट्ठचित्तेन सद्धिं एकमेव उदाहु अञ्ञन्ति? एकमेव. अथ कस्मा पुरिमनिद्दिट्ठं पुन वुत्तन्ति? अविचारितं एतं अट्ठकथायं. अयं पनेत्थ युत्ति – यथा हि रूपादीनि उपादाय पञ्ञत्ता सूरियादयो न अत्थतो रूपादीहि अञ्ञे होन्ति, तेनेव यस्मिं समये सूरियो उदेति तस्मिं समये तस्स तेजसङ्खातं रूपम्पीति. एवं वुच्चमानेपि न रूपादीहि अञ्ञो सूरियो नाम अत्थि. न तथा चित्तं; फस्सादयो धम्मे उपादाय पञ्ञापियति; अत्थतो पनेतं तेहि अञ्ञमेव. तेन ‘यस्मिं समये चित्तं उप्पन्नं होति एकंसेनेव तस्मिं समये फस्सादीहि अत्थतो अञ्ञमेव तं होती’ति इमस्सत्थस्स दीपनत्थाय एतं पुन वुत्तन्ति वेदितब्बं.
यथा च ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति…पे… पथवीकसिणं, तस्मिं समये ¶ फस्सो होति वेदना होती’’तिआदीसु (ध. स. १६०) पन भावेन्तेन ववत्थापिते समये यो भावेति न सो अत्थतो उप्पज्जति नाम, तेनेव तत्थ यथा ‘‘फस्सो होति वेदना होती’’ति वुत्तं, न एवं ‘‘यो भावेति सो होती’’ति वुत्तं. ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’तिआदीसु पन चित्तेन ववत्थापिते समये समयववत्थापितं चित्तं न तथा अत्थतो नुप्पज्जति ¶ . यथेव पन तदा ‘फस्सो होति वेदना होति’, तथा ‘चित्तम्पि होती’ति इमस्सपि अत्थस्स दीपनत्थमिदं पुन वुत्तन्ति वेदितब्बं. इदं पनेत्थ सन्निट्ठानं – उद्देसवारे सङ्गण्हनत्थं निद्देसवारे च विभजनत्थं पुरिमेन हि ‘चित्त’-सद्देन केवलं समयो ववत्थापितो. तस्मिं पन चित्तेन ववत्थापितसमये ये धम्मा होन्ति तेसं दस्सनत्थं ‘‘फस्सो होती’’तिआदि आरद्धं. चित्तञ्चापि तस्मिं समये होतियेव. तस्मा तस्सापि सङ्गण्हनत्थमेतं ¶ पुन वुत्तं. इमस्मिञ्च ठाने एतस्मिं अवुच्चमाने ‘‘कतमं तस्मिं समये चित्त’’न्ति न सक्का भवेय्य निद्देसवारे विभजितुं. एवमस्स विभजनंयेव परिहायेथ. तस्मा तस्स निद्देसवारे विभजनत्थम्पि एतञ्च वुत्तन्ति वेदितब्बं.
यस्मा वा ‘‘उप्पन्नं होती’’ति एत्थ चित्तं उप्पन्नन्ति एतं देसनासीसमेव, ‘न पन चित्तं एकमेव उप्पज्जती’ति अट्ठकथायं विचारितं, तस्मा चित्तं ‘‘उप्पन्न’’न्ति एत्थापि चित्तमत्तमेव अग्गहेत्वा परोपण्णासकुसलधम्मेहि सद्धिंयेव चित्तं गहितं. एवं तत्थ सङ्खेपतो सब्बेपि चित्तचेतसिकधम्मे गहेत्वा इध सरूपेन पभेदतो दस्सेतुं ‘‘फस्सो होती’’तिआदि आरद्धं. इति फस्सादयो विय चित्तम्पि वुत्तमेवाति वेदितब्बं.
धम्मुद्देसवारो
झानङ्गरासिवण्णना
वितक्केतीति वितक्को; वितक्कनं वा वितक्को; ऊहनन्ति वुत्तं होति. स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो. सो हि आरम्मणे चित्तं आरोपेति. यथा हि कोचि राजवल्लभं ञातिं वा मित्तं वा निस्साय राजगेहं आरोहति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति. तस्मा सो आरम्मणे चित्तस्स अभिनिरोपनलक्खणोति वुत्तो. नागसेनत्थेरो पनाह – आकोटनलक्खणो वितक्को. ‘‘यथा, महाराज, भेरी आकोटिता अथ पच्छा ¶ अनुरवति अनुसद्दायति, एवमेव खो, महाराज, यथा आकोटना एवं वितक्को दट्ठब्बो. यथा पच्छा अनुरवना अनुसद्दायना एवं विचारो दट्ठब्बो’’ति (मि. प. २.३.१४ थोकं विसदिसं). स्वायं आहननपरियाहननरसो. तथा हि तेन योगावचरो आरम्मणं वितक्काहतं वितक्कपरियाहतं करोतीति वुच्चति. आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.
आरम्मणे ¶ तेन चित्तं विचरतीति विचारो; विचरणं वा विचारो. अनुसञ्चरणन्ति वुत्तं होति. स्वायं आरम्मणानुमज्जनलक्खणो. तत्थ सहजातानुयोजनरसो. चित्तस्स अनुप्पबन्धपच्चुपट्ठानो. सन्तेपि च नेसं कत्थचि अवियोगे ओळारिकट्ठेन पुब्बङ्गमट्ठेन च घण्टाभिघातो विय अभिनिरोपनट्ठेन च चेतसो पठमाभिनिपातो वितक्को ¶ . सुखुमट्ठेन अनुमज्जनसभावट्ठेन च घण्टानुरवो विय अनुप्पबन्धो विचारो. विप्फारवा चेत्थ वितक्को, पठमुप्पत्तिकाले परिप्फन्दभूतो चित्तस्स. आकासे उप्पतितुकामस्स पक्खिनो पक्खविक्खेपो विय. पदुमाभिमुखपातो विय च गन्धानुबद्धचेतसो भमरस्स. सन्तवुत्ति विचारो नातिपरिप्फन्दनभावो चित्तस्स, आकासे उप्पतितस्स पक्खिनो पक्खप्पसारणं विय, परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स पदुमस्स उपरिभागे.
अट्ठकथायं पन ‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्को. सो हि एकग्गो हुत्वा अप्पेति वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय. अनुमज्जभावेन पवत्तो विचारो. सो हि आरम्मणं अनुमज्जतीति वुत्तं, तं अनुप्पबन्धनेन पवत्तियं अतिविय युज्जति. सो पन नेसं विसेसो पठमदुतियज्झानेसु पाकटो होति. अपिच मलग्गहितं कंसभाजनं एकेन हत्थेन दळ्हं गहेत्वा इतरेन हत्थेन चुण्णतेलवालण्डुपकेन परिमज्जन्तस्स दळ्हग्गहणहत्थो विय वितक्को, परिमज्जनहत्थो विय विचारो. तथा कुम्भकारस्स दण्डप्पहारेन चक्कं भमयित्वा भाजनं करोन्तस्स उप्पीळनहत्थो विय वितक्को, इतो चितो च सञ्चरणहत्थो विय विचारो. तथा मण्डलं करोन्तस्स मज्झे सन्निरुम्भित्वा ठितकण्टको विय अभिनिरोपनो वितक्को, बहिपरिब्भमनकण्टको विय अनुमज्जमानो विचारो.
पिणयतीति ¶ पीति. सा सम्पियायनलक्खणा. कायचित्तपीणनरसा, फरणरसा वा. ओदग्यपच्चुपट्ठाना. सा पनेसा खुद्दिकापीति, खणिकापीति, ओक्कन्तिकापीति, उब्बेगापीति, फरणापीतीति पञ्चविधा होति.
तत्थ ¶ खुद्दिकापीति सरीरे लोमहंसमत्तमेव कातुं सक्कोति. खणिकापीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिकापीति ¶ , समुद्दतीरं वीचि विय, कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगापीति बलवती होति, कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणप्पत्ता. तथा हि पुण्णवल्लिकवासी महातिस्सत्थेरो पुण्णमदिवसे सायं चेतियङ्गणं गन्त्वा चन्दालोकं दिस्वा महाचेतियाभिमुखो हुत्वा ‘इमाय वत वेलाय चतस्सो परिसा महाचेतियं वन्दन्ती’ति पकतिया दिट्ठारम्मणवसेन बुद्धारम्मणं उब्बेगं पीतिं उप्पादेत्वा सुधातले पहटचित्रगेण्डुको विय आकासे उप्पतित्वा महाचेतियङ्गणेयेव अट्ठासि.
तथा गिरिकण्डकविहारस्स उपनिस्सये वत्तकालकगामे एका कुलधीतापि बलवबुद्धारम्मणाय उब्बेगाय पीतिया आकासे लङ्घेसि. तस्सा किर मातापितरो सायं धम्मसवनत्थाय विहारं गच्छन्ता ‘अम्म, त्वं गरुभारा, अकाले विचरितुं न सक्कोसि, मयं तुय्हं पत्तिं कत्वा धम्मं सोस्सामा’ति अगमंसु. सा गन्तुकामापि तेसं वचनं पटिबाहितुं असक्कोन्ती घरे ओहीयित्वा घरद्वारे ठत्वा चन्दालोकेन गिरिकण्डके आकासचेतियङ्गणं ओलोकेन्ती चेतियस्स दीपपूजं अद्दस. चतस्सो च परिसा मालागन्धादीहि चेतियपूजं कत्वा पदक्खिणं करोन्तियो भिक्खुसङ्घस्स च गणसज्झायसद्दं अस्सोसि. अथस्सा ‘धञ्ञा वतिमे मनुस्सा ये विहारं गन्त्वा एवरूपे चेतियङ्गणे अनुसञ्चरितुं एवरूपञ्च मधुरं धम्मकथं सोतुं लभन्ती’ति मुत्तरासिसदिसं चेतियं पस्सन्तिया एव उब्बेगापीति उदपादि. सा आकासे लङ्घित्वा मातापितूनं पुरिमतरंयेव आकासतो चेतियङ्गणे ओरुय्ह चेतियं वन्दित्वा धम्मं सुणमाना अट्ठासि. अथ नं मातापितरो आगन्त्वा ‘अम्म, त्वं कतरेन मग्गेन आगतासी’ति पुच्छिंसु. सा ‘आकासेन आगताम्हि, न मग्गेना’ति वत्वा ‘अम्म, आकासेन नाम खीणासवा सञ्चरन्ति, त्वं कथं आगता’ति पुट्ठा आह – ‘मय्हं चन्दालोकेन चेतियं ओलोकेन्तिया ठिताय बुद्धारम्मणा बलवपीति उप्पज्जति, अथाहं नेव अत्तनो ठितभावं न निसिन्नभावं अञ्ञासिं, गहितनिमित्तेनेव पन आकासं ¶ लङ्घित्वा चेतियङ्गणे पतिट्ठिताम्ही’ति. एवं उब्बेगापीति आकासे लङ्घापनप्पमाणा होति.
फरणपीतिया ¶ ¶ पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय, महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिप्फुटं होति. सा पनेसा पञ्चविधा पीति गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं पस्सद्धिं परिपूरेति – कायपस्सद्धिञ्च चित्तपस्सद्धिञ्च. पस्सद्धि गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं सुखं परिपूरेति – कायिकं चेतसिकञ्च. सुखं गब्भं गण्हन्तं परिपाकं गच्छन्तं तिविधं समाधिं परिपूरेति – खणिकसमाधिं उपचारसमाधिं अप्पनासमाधिन्ति. तासु ठपेत्वा अप्पनासमाधिपूरिकं इतरा द्वेपि इध युज्जन्ति.
सुखयतीति सुखं; यस्स उप्पज्जति तं सुखितं करोतीति अत्थो. सुट्ठु वा खादति, खनति च कायचित्ताबाधन्ति सुखं. सोमनस्सवेदनायेतं नामं. तस्स लक्खणादीनि वेदनापदे वुत्तनयेनेव वेदितब्बानि.
अपरो नयो – सातलक्खणं सुखं, सम्पयुत्तानं उपब्रूहनरसं, अनुग्गहणपच्चुपट्ठानं. सतिपि च नेसं पीतिसुखानं कत्थचि अविप्पयोगे, इट्ठारम्मणपटिलाभतुट्ठि पीति; पटिलद्धरसानुभवनं सुखं. यत्थ पीति तत्थ सुखं. यत्थ सुखं तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति, वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तोदकदस्सनसवनेसु विय पीति. वनच्छायापवेसनउदकपरिभोगेसु विय सुखं.
यथा हि पुरिसो महाकन्तारमग्गं पटिपन्नो घम्मपरेतो तसितो पिपासितो पटिपथे पुरिसं दिस्वा ‘कत्थ पानीयं अत्थी’ति पुच्छेय्य. सो ‘अटविं उत्तरित्वा जातस्सरवनसण्डो अत्थि, तत्थ गन्त्वा लभिस्ससी’ति वदेय्य. सो तस्स कथं सुत्वा हट्ठपहट्ठो भवेय्य. ततो गच्छन्तो भूमियं पतितानि उप्पलदलनालपत्तादीनि दिस्वा सुट्ठुतरं हट्ठपहट्ठो हुत्वा गच्छन्तो अल्लवत्थे अल्लकेसे पुरिसे पस्सेय्य, वनकुक्कुटमोरादीनं सद्दं सुणेय्य, जातस्सरपरियन्ते जातं मणिजालसदिसं नीलवनसण्डं पस्सेय्य, सरे जातानि उप्पलपदुमकुमुदादीनि पस्सेय्य, अच्छं विप्पसन्नं उदकं पस्सेय्य. सो भिय्यो ¶ भिय्यो हट्ठपहट्ठो हुत्वा जातस्सरं ¶ ओतरित्वा यथारुचि न्हत्वा च पिवित्वा च पटिप्पस्सद्धदरथो भिसमुळालपोक्खरादीनि खादित्वा नीलुप्पलादीनि पिळन्धित्वा मन्दालकमूलानि खन्धे करित्वा उत्तरित्वा साटकं निवासेत्वा, उदकसाटकं आतपे कत्वा, सीतच्छायाय मन्दमन्दे वाते पहरन्ते निपन्नो ‘अहो सुखं, अहो सुख’न्ति वदेय्य. एवंसम्पदमिदं दट्ठब्बं.
तस्स ¶ हि पुरिसस्स जातस्सरवनसण्डसवनतो पट्ठाय याव उदकदस्सना हट्ठपहट्ठकालो विय पुब्बभागारम्मणे हट्ठपहट्ठाकारा पीति. न्हत्वा च पिवित्वा च सीतच्छायाय मन्दमन्दे वाते पहरन्ते ‘अहो सुखं, अहो सुख’न्ति वदतो निपन्नकालो विय बलवप्पत्तं आरम्मणरसानुभवनाकारसण्ठितं सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं. यत्थ पन पीति सुखम्पि तत्थ अत्थीति वुत्तमेवेतं.
चित्तस्सेकग्गताति चित्तस्स एकग्गभावो; समाधिस्सेतं नामं. लक्खणादीसु पनस्स अट्ठकथायं ताव वुत्तं – ‘‘पामोक्खलक्खणो च समाधि अविक्खेपलक्खणो च’’. यथा हि कूटागारकण्णिका सेसदब्बसम्भारानं आबन्धनतो पमुखा होति एवमेव सब्बकुसलधम्मानं समाधिचित्तेन इज्झनतो सब्बेसम्पि तेसं धम्मानं समाधि पामोक्खो होति. तेन वुत्तं –
‘‘यथा, महाराज, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा होन्ति, कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायति, एवमेव खो, महाराज, ये केचि कुसला धम्मा सब्बे ते समाधिनिन्ना होन्ति, समाधिपोणा, समाधिपब्भारा, समाधि तेसं अग्गमक्खायती’’ति (मि. प. २.१.१४).
यथा च सेनङ्गं पत्वा राजा नाम यत्थ यत्थ सेना ओसीदति तं तं ठानं गच्छति, तस्स गतगतट्ठाने सेना परिपूरति, परसेना भिज्जित्वा राजानमेव अनुवत्तति, एवमेव सहजातधम्मानं विक्खिपितुं विप्पकिरितुं अप्पदानतो समाधि अविक्खेपलक्खणो नाम होतीति.
अपरो ¶ पन नयो – अयं चित्तस्सेकग्गतासङ्खातो समाधि नाम अविसारलक्खणो वा अविक्खेपलक्खणो वा, सहजातधम्मानं, सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो ञाणपच्चुपट्ठानो ¶ वा. ‘‘समाहितो यथाभूतं जानाति पस्सती’’ति हि वुत्तं. विसेसतो सुखपदट्ठानो, निवाते दीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बो.
इन्द्रियरासिवण्णना
सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. साव अस्सद्धियस्स ¶ अभिभवनतो अधिपतियट्ठेन इन्द्रियं. अधिमोक्खलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. सद्धाव इन्द्रियं सद्धिन्द्रियं. सा पनेसा सम्पसादनलक्खणा च सद्धा सम्पक्खन्दनलक्खणा च.
यथा हि रञ्ञो चक्कवत्तिस्स उदकप्पसादको मणि उदके पक्खित्तो पङ्कसेवालपणककद्दमं सन्निसीदापेति, उदकं अच्छं करोति विप्पसन्नं अनाविलं, एवमेव सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, किलेसे सन्निसीदापेति, चित्तं पसादेति, अनाविलं करोति. पसन्नेन चित्तेन योगावचरो कुलपुत्तो दानं देति, सीलं समादियति, उपोसथकम्मं करोति, भावनं आरभति. एवं ताव सद्धा सम्पसादनलक्खणाति वेदितब्बा. तेनाह आयस्मा नागसेनो –
‘‘यथा, महाराज, राजा चक्कवत्ति चतुरङ्गिनिया सेनाय सद्धिं अद्धानमग्गप्पटिपन्नो परित्तं उदकं तरेय्य, तं उदकं हत्थीहि च अस्सेहि च रथेहि च पत्तीहि च सङ्खुभितं भवेय्य आविलं लुलितं कललीभूतं, उत्तिण्णो च राजा चक्कवत्ति मनुस्से आणापेय्य ‘पानीयं भणे आहरथ, तं पिविस्सामी’ति. रञ्ञो च उदकप्पसादको मणि भवेय्य. ‘एवं देवा’ति खो ते मनुस्सा रञ्ञो चक्कवत्तिस्स पटिस्सुत्वा तं उदकप्पसादकं मणिं उदके पक्खिपेय्युं. तस्मिं उदके पक्खित्तमत्ते पङ्कसेवालपणकं विगच्छेय्य, कद्दमो च सन्निसीदेय्य, अच्छं भवेय्य उदकं विप्पसन्नं अनाविलं, ततो रञ्ञो चक्कवत्तिस्स पानीयं उपनामेय्युं – ‘पिवतु देवो पानीय’न्ति.
‘‘यथा ¶ , महाराज, उदकं एवं चित्तं दट्ठब्बं. यथा ते मनुस्सा एवं योगावचरो दट्ठब्बो. यथा पङ्कसेवालपणकं कद्दमो च एवं किलेसा दट्ठब्बा. यथा उदकप्पसादको मणि एवं सद्धा दट्ठब्बा. यथा उदकप्पसादके मणिम्हि पक्खित्तमत्ते पङ्कसेवालपणकं विगच्छति कद्दमो च सन्निसीदति, अच्छं भवति उदकं विप्पसन्नं अनाविलं, एवमेव खो, महाराज, सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, विनीवरणं ¶ चित्तं होति अच्छं विप्पसन्नं अनाविल’’न्ति (मि. प. २.१.१०).
यथा पन कुम्भिलमकरगाहरक्खसादिकिण्णं पूरं महानदिं आगम्म भीरुकजनो उभोसु तीरेसु ¶ तिट्ठति. सङ्गामसूरो पन महायोधो आगन्त्वा ‘कस्मा ठितत्था’ति पुच्छित्वा ‘सप्पटिभयभावेन ओतरितुं न विसहामा’ति वुत्ते सुनिसितं असिं गहेत्वा ‘मम पच्छतो एथ, मा भायित्था’ति वत्वा नदिं ओतरित्वा आगतागते कुम्भिलादयो पटिबाहित्वा ओरिमतीरतो मनुस्सानं सोत्थिभावं करोन्तो पारिमतीरं नेति. पारिमतीरतोपि सोत्थिना ओरिमतीरं आनेति. एवमेव दानं ददतो सीलं रक्खतो उपोसथकम्मं करोतो भावनं आरभतो सद्धा पुब्बङ्गमा पुरेचारिका होति. तेन वुत्तं ‘सम्पक्खन्दनलक्खणा च सद्धा’ति.
अपरो नयो – सद्दहनलक्खणा सद्धा, ओकप्पनलक्खणा वा. पसादनरसा उदकप्पसादकमणि विय, पक्खन्दनरसा वा ओघुत्तरणो विय. अकालुसियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा. सद्धेय्यवत्थुपदट्ठाना सोतापत्तियङ्गपदट्ठाना वा, सा हत्थवित्तबीजानि विय दट्ठब्बा.
वीरस्स भावो वीरियं, वीरानं वा कम्मं वीरियं. विधिना वा नयेन उपायेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. तदेव कोसज्जस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. पग्गहणलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. वीरियमेव इन्द्रियं वीरियिन्द्रियं. तं पनेतं उपत्थम्भनलक्खणञ्च वीरियं पग्गहणलक्खणञ्च. यथा हि जिण्णघरं आगन्तुकेन थूणुपत्थम्भेन तिट्ठति, एवमेव योगावचरो वीरियुपत्थम्भेन उपत्थम्भितो हुत्वा सब्बकुसलधम्मेहि न हायति, न परिहायति. एवं तावस्स उपत्थम्भनलक्खणता वेदितब्बा. तेनाह थेरो नागसेनो –
‘‘यथा ¶ , महाराज, पुरिसो गेहे पतन्ते तमञ्ञेन दारुना उपत्थम्भेय्य, उपत्थम्भितं सन्तं एवं तं गेहं न पतेय्य, एवमेव खो महाराज उपत्थम्भनलक्खणं ¶ वीरियं, वीरियुपत्थम्भिता सब्बे कुसला धम्मा न हायन्ति न परिहायन्ती’’ति (मि. प. २.१.१२).
यथा वा पन खुद्दिकाय च महतिकाय च सेनाय सङ्गामे पवत्ते खुद्दिका सेना ओलीयेय्य, ततो रञ्ञो आरोचेय्य, राजा बलवाहनं पेसेय्य, तेन पग्गहिता सकसेना परसेनं पराजेय्य, एवमेव वीरियं सहजातसम्पयुत्तधम्मानं ओलीयितुं ओसक्कितुं न देति, उक्खिपति, पग्गण्हाति. तेन वुत्तं ‘पग्गहणलक्खणञ्च वीरिय’न्ति.
अपरो ¶ नयो – उस्साहलक्खणं वीरियं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, ‘‘संविग्गो योनिसो पदहती’’ति (अ. नि. ४.११३) वचनतो संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा. सम्मा आरद्धं सब्बासं सम्पत्तीनं मूलं होतीति दट्ठब्बं.
सरन्ति एताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. साव मुट्ठस्सच्चस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं, उपट्ठानलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. सति एव इन्द्रियं सतिन्द्रियं. सा पनेसा अपिलापनलक्खणा च सति उपग्गण्हनलक्खणा च. यथा हि रञ्ञो भण्डागारिको दसविधं रतनं गोपयन्तो सायंपातं राजानं इस्सरियसम्पत्तिं सल्लक्खापेति सारेति, एवमेव सति कुसलं धम्मं सल्लक्खापेति सरापेति. तेनाह थेरो –
‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स भण्डागारिको राजानं चक्कवत्तिं सायंपातं यसं सरापेति – ‘एत्तका, देव, हत्थी, एत्तका अस्सा, एत्तका रथा, एत्तका पत्ती, एत्तकं हिरञ्ञं, एत्तकं सुवण्णं, एत्तकं सब्बं सापतेय्यं, तं देवो सरतू’ति, एवमेव खो, महाराज, सति कुसले धम्मे अपिलापेति – इमे चत्तारो सतिपट्ठाना, इमे चत्तारो सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्च बलानि, इमे सत्त बोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा, अयं विमुत्ति, इमे लोकुत्तरा धम्माति. एवं खो, महाराज, अपिलापनलक्खणा सती’’ति (मि. प. २.१.१३).
यथा ¶ पन रञ्ञो चक्कवत्तिस्स परिणायकरतनं रञ्ञो अहिते च हिते च ञत्वा अहिते अपयापेति, हिते उपयापेति, एवमेव सति हिताहितानं धम्मानं गतियो समन्वेसित्वा ‘इमे कायदुच्चरितादयो धम्मा अहिता’ति अहिते धम्मे अपनुदेति ¶ , ‘इमे कायसुचरितादयो धम्मा हिता’ति हिते धम्मे उपग्गण्हाति. तेनाह थेरो –
‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स परिणायकरतनं रञ्ञो हिताहिते जानाति ‘इमे रञ्ञो हिता इमे अहिता, इमे उपकारा इमे अनुपकारा’ति, ततो अहिते अपनुदेति हिते उपग्गण्हाति, एवमेव खो, महाराज, सति उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्वेसति ‘इमे धम्मा हिता इमे धम्मा अहिता, इमे धम्मा उपकारा इमे धम्मा अनुपकारा’ति ¶ , ततो अहिते धम्मे अपनुदेति हिते धम्मे उपग्गण्हाति. एवं खो, महाराज, उपग्गण्हनलक्खणा सती’’ति (मि. प. २.१.१३).
अपरो नयो – अपिलापनलक्खणा सति, असम्मोसनरसा, आरक्खपच्चुपट्ठाना विसयाभिमुखीभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा, आरम्मणे दळ्हं पतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादिरक्खणतो दोवारिको विय च दट्ठब्बा.
आरम्मणे चित्तं सम्मा अधियति ठपेतीति समाधि. सोव विक्खेपस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. अविक्खेपलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. समाधियेव इन्द्रियं समाधिन्द्रियं. लक्खणादीनि पनस्स हेट्ठा वुत्तनयेनेव वेदितब्बानि.
पजानातीति पञ्ञा. किं पजानाति? ‘इदं दुक्ख’न्तिआदिना नयेन अरियसच्चानि. अट्ठकथायं पन ‘पञ्ञापेतीति पञ्ञा’ति वुत्तं. किन्ति पञ्ञापेतीति? अनिच्चं दुक्खं अनत्ताति पञ्ञापेति. साव अविज्जाय अभिभवनतो अधिपतियट्ठेन इन्द्रियं. दस्सनलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. पञ्ञाव इन्द्रियं पञ्ञिन्द्रियं. सा पनेसा ओभासनलक्खणा च पञ्ञा पजाननलक्खणा च. यथा हि चतुभित्तिके गेहे रत्तिभागे दीपे जलिते अन्धकारो निरुज्झति आलोको पातुभवति, एवमेव ओभासनलक्खणा ¶ पञ्ञा. पञ्ञोभाससमो ओभासो नाम नत्थि. पञ्ञवतो हि एकपल्लङ्केन निसिन्नस्स दससहस्सिलोकधातु एकालोका होति. तेनाह थेरो –
‘‘यथा, महाराज, पुरिसो अन्धकारे गेहे पदीपं पवेसेय्य, पविट्ठो पदीपो अन्धकारं विद्धंसेति, ओभासं जनेति, आलोकं ¶ विदंसेति, पाकटानि च रूपानि करोति, एवमेव खो, महाराज, पञ्ञा उप्पज्जमाना अविज्जन्धकारं विद्धंसेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, पाकटानि च अरियसच्चानि करोति. एवं खो, महाराज, ओभासनलक्खणा पञ्ञा’’ति (मि. प. २.१.१५).
यथा पन छेको भिसक्को आतुरानं सप्पायासप्पायानि भोजनानि जानाति, एवं पञ्ञा उप्पज्जमाना कुसलाकुसले सेवितब्बासेवितब्बे हीनप्पणीतकण्हसुक्कसप्पटिभागअप्पटिभागे ¶ धम्मे पजानाति. वुत्तम्पि चेतं धम्मसेनापतिना – ‘‘पजानाति पजानातीति खो, आवुसो, तस्मा पञ्ञवाति वुच्चति. किञ्च पजानाति? इदं दुक्खन्ति पजानाती’’ति (म. नि. १.४४९) वित्थारेतब्बं. एवमस्सा पजाननलक्खणता वेदितब्बा.
अपरो नयो – यथासभावपटिवेधलक्खणा पञ्ञा; अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय. विसयोभासरसा पदीपो विय. असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय.
मनतीति मनो; विजानातीति अत्थो. अट्ठकथाचरिया पनाहु – नाळिया मिनमानो विय, महातुलाय धारयमानो विय च, आरम्मणं मिनति पजानातीति मनोति. तदेव मननलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. मनोव इन्द्रियं मनिन्द्रियं. हेट्ठा वुत्तचित्तस्सेवेतं वेवचनं.
पीतिसोमनस्ससम्पयोगतो सोभनं मनो अस्साति सुमनो. सुमनस्स भावो सोमनस्सं. सातलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. सोमनस्समेव इन्द्रियं सोमनस्सिन्द्रियं. हेट्ठा वुत्तवेदनायेवेतं वेवचनं.
जीवन्ति ¶ तेन तंसम्पयुत्तका धम्माति जीवितं. अनुपालनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. जीवितमेव इन्द्रियं जीवितिन्द्रियं. तं पवत्तसन्तताधिपतेय्यं होति. लक्खणादीहि पन अत्तना अविनिभुत्तानं धम्मानं अनुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. सन्तेपि च अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव ¶ तं ते धम्मे अनुपालेति उदकं विय उप्पलादीनि, यथासकंपच्चयुप्पन्नेपि च धम्मे पालेति धाती विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव च पवत्तति नियामको विय, न भङ्गतो उद्धं पवत्तयति अत्तनो च पवत्तयितब्बानञ्च अभावा, न भङ्गक्खणे ठपेति सयं भिज्जमानत्ता खीयमानो विय वट्टिसिनेहो दीपसिखं. न च अनुपालनपवत्तनट्ठपनानुभावविरहितं यथावुत्तक्खणे तस्स तस्स साधनतोति दट्ठब्बं.
मग्गङ्गरासिवण्णना
सम्मादिट्ठिआदीसु ¶ दस्सनट्ठेन सम्मादिट्ठि. अभिनिरोपनट्ठेन सम्मासङ्कप्पो, पग्गहनट्ठेन सम्मावायामो, उपट्ठानट्ठेन सम्मासति, अविक्खेपनट्ठेन सम्मासमाधीति वेदितब्बो. वचनत्थतो पन सम्मा पस्सति, सम्मा वा ताय पस्सन्तीति सम्मादिट्ठि. सम्मा सङ्कप्पेति, सम्मा वा तेन सङ्कप्पेन्तीति सम्मासङ्कप्पो. सम्मा वायामेति, सम्मा वा तेन वायमन्तीति सम्मावायामो. सम्मा सरति, सम्मा वा ताय सरन्तीति सम्मासति. सम्मा समाधियति, सम्मा वा तेन समाधियन्तीति सम्मासमाधि. अपिच, पसत्था सुन्दरा वा दिट्ठि सम्मादिट्ठीति. इमिनापि नयेन तेसं वचनत्थो वेदितब्बो. लक्खणादीनि पन हेट्ठा वुत्तानेव.
बलरासिवण्णना
सद्धाबलादीसुपि सद्धादीनि वुत्तत्थानेव. अकम्पियट्ठेन पन बलन्ति वेदितब्बं. एवमेतेसु अस्सद्धिये न कम्पतीति सद्धाबलं. कोसज्जे न कम्पतीति वीरियबलं. मुट्ठस्सच्चे न कम्पतीति सतिबलं. उद्धच्चे न कम्पतीति समाधिबलं. अविज्जाय न कम्पतीति पञ्ञाबलं. अहिरिके न कम्पतीति हिरिबलं ¶ . अनोत्तप्पे न कम्पतीति ओत्तप्पबलन्ति. अयं उभयपदवसेन अत्थवण्णना होति.
तत्थ पुरिमानि पञ्च हेट्ठा लक्खणादीहि पकासितानेव. पच्छिमद्वये कायदुच्चरितादीहि हिरियतीति हिरी; लज्जायेतं अधिवचनं. तेहि एव ओत्तप्पतीति ओत्तप्पं; पापतो उब्बेगस्सेतं अधिवचनं. तेसं नानाकरणदीपनत्थं ‘समुट्ठानं अधिपति लज्जा भयलक्खणेन चा’ति इमं मातिकं ठपेत्वा अयं ¶ वित्थारकथा वुत्ता.
अज्झत्तसमुट्ठाना हिरी नाम; बहिद्धासमुट्ठानं ओत्तप्पं नाम. अत्ताधिपति हिरी नाम; लोकाधिपति ओत्तप्पं नाम. लज्जासभावसण्ठिता हिरी नाम; भयसभावसण्ठितं ओत्तप्पं नाम. सप्पतिस्सवलक्खणा हिरी नाम; वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं नाम.
तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति – जातिं पच्चवेक्खित्वा, वयं पच्चवेक्खित्वा, सूरभावं पच्चवेक्खित्वा, बाहुसच्चं पच्चवेक्खित्वा. कथं? ‘पापकरणं नामेतं न ¶ जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं इदं कम्मं. मादिसस्स जातिसम्पन्नस्स इदं कम्मं कातुं न युत्त’न्ति, एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्त’न्ति, एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकम्मं नामेतं दुब्बलजातिकानं कम्मं, न सूरभावानं. मादिसस्स सूरभावसम्पन्नस्स इदं कम्मं कातुं न युत्त’न्ति, एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं. मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्त’न्ति, एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. एवं अज्झत्तसमुट्ठानहिरिं चतूहि कारणेहि समुट्ठापेति. समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति. एवं अज्झत्तसमुट्ठाना हिरी नाम होति.
कथं ¶ बहिद्धासमुट्ठानं ओत्तप्पं नाम? सचे त्वं पापकम्मं करिस्ससि चतूसु परिसासु गरहप्पत्तो भविस्ससि.
गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;
वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससीति.
एवं पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति. एवं बहिद्धासमुट्ठानं ओत्तप्पं नाम होति.
कथं अत्ताधिपति हिरी नाम? इधेकच्चो कुलपुत्तो अत्तानं ¶ अधिपतिं जेट्ठकं कत्वा ‘मादिसस्स सद्धापब्बजितस्स बहुस्सुतस्स धुतङ्गधरस्स न युत्तं पापकम्मं कातु’न्ति पापं न करोति. एवं अत्ताधिपति हिरी नाम होति. तेनाह भगवा – ‘‘सो अत्तानंयेव अधिपतिं जेट्ठकं करित्वा अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.४०).
कथं लोकाधिपति ओत्तप्पं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं ¶ न करोति. यथाह – ‘‘महा खो पनायं लोकसन्निवासो. महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तेपिमं एवं जानिस्सन्ति ‘पस्सथ भो इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सन्ति देवता इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो. ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तापि मं जानिस्सन्ति ‘पस्सथ भो इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति… सो लोकंयेव अधिपतिं जेट्ठकं कत्वा अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.१४६). एवं लोकाधिपति ओत्तप्पं नाम होति.
लज्जासभावसण्ठिता ¶ हिरी, भयसभावसण्ठितं ओत्तप्पन्ति. एत्थ पन लज्जाति लज्जनाकारो; तेन सभावेन सण्ठिता हिरी. भयन्ति अपायभयं; तेन सभावेन सण्ठितं ओत्तप्पं. तदुभयम्पि पापपरिवज्जने पाकटं होति. एकच्चो हि, यथा नाम एको कुलपुत्तो उच्चारपस्सावादीनि करोन्तो लज्जितब्बयुत्तकं एकं दिस्वा लज्जनाकारप्पत्तो भवेय्य हीळितो, एवमेव अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापकम्मं न करोति. एकच्चो अपायभयभीतो हुत्वा पापकम्मं न करोति.
तत्रिदं ओपम्मं – यथा हि द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो. तत्थ पण्डितो सीतलं गूथमक्खितत्ता जिगुच्छन्तो न गण्हाति, इतरं डाहभयेन. तत्थ सीतलस्स गूथमक्खनजिगुच्छाय अगण्हनं विय अज्झत्तं लज्जिधम्मं ओक्कमित्वा ¶ पापस्स अकरणं. उण्हस्स डाहभयेन अगण्हनं विय अपायभयेन पापस्स अकरणं वेदितब्बं.
सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पन्ति. इदम्पि द्वयं पापपरिवज्जने एव पाकटं होति. एकच्चो हि जातिमहत्तपच्चवेक्खणा सत्थुमहत्तपच्चवेक्खणा दायज्जमहत्तपच्चवेक्खणा सब्रह्मचारीमहत्तपच्चवेक्खणाति चतूहि कारणेहि ¶ सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति. एकच्चो अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयन्ति चतूहि कारणेहि वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं समुट्ठापेत्वा पापं न करोति. तत्थ जातिमहत्तपच्चवेक्खणादीनि चेव अत्तानुवादभयादीनि च वित्थारेत्वा कथेतब्बानि.
मूलरासिवण्णना
न लुब्भन्ति एतेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. अदोसामोहेसुपि एसेव नयो. तेसु अलोभो आरम्मणे चित्तस्स अगेधलक्खणो, अलग्गभावलक्खणो वा कमलदले जलबिन्दु विय. अपरिग्गहणरसो मुत्तभिक्खु विय ¶ . अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय. अदोसो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय. आघातविनयरसो परिळाहविनयरसो वा चन्दनं विय. सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय. अमोहो लक्खणादीहि हेट्ठा पञ्ञिन्द्रियपदे विभावितो एव.
इमेसु पन तीसु अलोभो मच्छेरमलस्स पटिपक्खो, अदोसो दुस्सील्यमलस्स, अमोहो कुसलेसु धम्मेसु अभावनाय पटिपक्खो. अलोभो चेत्थ दानहेतु, अदोसो सीलहेतु, अमोहो भावनाहेतु. तेसु च अलोभेन अनधिकं गण्हाति, लुद्धस्स अधिकग्गहणतो. अदोसेन अनूनं, दुट्ठस्स ऊनग्गहणतो. अमोहेन अविपरीतं, मूळ्हस्स विपरीतग्गहणतो.
अलोभेन चेत्थ विज्जमानं दोसं दोसतो धारेन्तो दोसे पवत्तति; लुद्धो हि दोसं पटिच्छादेति. अदोसेन विज्जमानं गुणं गुणतो धारेन्तो गुणे पवत्तति; दुट्ठो हि गुणं ¶ मक्खेति. अमोहेन याथावसभावं याथावसभावतो धारेन्तो याथावसभावे पवत्तति. मूळ्हो हि ‘तच्छं अतच्छन्ति अतच्छं च तच्छ’न्ति गण्हाति. अलोभेन च पियविप्पयोगदुक्खं न होति, लुद्धस्स पियसभावतो पियविप्पयोगासहनतो च. अदोसेन अप्पियसम्पयोगदुक्खं न होति, दुट्ठस्स हि अप्पियसभावतो अप्पियसम्पयोगासहनतो च. अमोहेन इच्छितालाभदुक्खं न होति, अमूळ्हस्स हि ‘तं कुतेत्थ लब्भा’तिएवमादिपच्चवेक्खणसम्भवतो (दी. नि. ३.३४; अ. नि. ९.३०).
अलोभेन ¶ चेत्थ जातिदुक्खं न होति, अलोभस्स तण्हापटिपक्खतो तण्हामूलकत्ता च जातिदुक्खस्स. अदोसेन जरादुक्खं न होति, तिक्खदोसस्स खिप्पं जरासम्भवतो. अमोहेन मरणदुक्खं न होति, सम्मोहमरणञ्हि दुक्खं, न चेतं अमूळ्हस्स होति. अलोभेन च गहट्ठानं, अमोहेन पब्बजितानं, अदोसेन पन सब्बेसम्पि सुखसंवासता होति.
विसेसतो ¶ चेत्थ अलोभेन पेत्तिविसये उपपत्ति न होति. येभुय्येन हि सत्ता तण्हाय पेत्तिविसयं उपपज्जन्ति, तण्हाय च पटिपक्खो अलोभो. अदोसेन निरये उपपत्ति न होति. दोसेन हि चण्डजातिताय दोससदिसं निरयं उपपज्जन्ति. दोसस्स च पटिपक्खो अदोसो. अमोहेन तिरच्छानयोनियं निब्बत्ति न होति. मोहेन हि निच्चसम्मूळ्हं तिरच्छानयोनिं उपपज्जन्ति. मोहस्स पटिपक्खो च अमोहो. एतेसु च अलोभो रागवसेन उपगमनस्स अभावकरो, अदोसो दोसवसेन अपगमनस्स, अमोहो मोहवसेन अमज्झत्तभावस्स.
तीहिपि चेतेहि यथापटिपाटिया नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञाति इमा तिस्सो. असुभसञ्ञा अप्पमाणसञ्ञा धातुसञ्ञाति इमा च तिस्सो सञ्ञायो होन्ति. अलोभेन पन कामसुखल्लिकानुयोगअन्तस्स, अदोसेन अत्तकिलमथानुयोगअन्तस्स परिवज्जनं होति; अमोहेन मज्झिमाय पटिपत्तिया पटिपज्जनं. तथा अलोभेन अभिज्झाकायगन्थस्स पभेदनं होति, अदोसेन ब्यापादकायगन्थस्स, अमोहेन सेसगन्थद्वयस्स. पुरिमानि च द्वे सतिपट्ठानानि पुरिमानं द्विन्नं आनुभावेन, पच्छिमानि पच्छिमस्सेव आनुभावेन इज्झन्ति.
अलोभो चेत्थ आरोग्यस्स पच्चयो होति; अलुद्धो हि लोभनीयम्पि असप्पायं न सेवति, तेन खो अरोगो होति. अदोसो ¶ योब्बनस्स; अदुट्ठो हि वलिपलितावहेन दोसग्गिना अडय्हमानो दीघरत्तं युवा होति. अमोहो दीघायुकताय; अमूळ्हो हि हिताहितं ञत्वा अहितं परिवज्जन्तो हितञ्च पटिसेवमानो दीघायुको होति.
अलोभो चेत्थ भोगसम्पत्तिया पच्चयो होति, अलुद्धस्स हि चागेन भोगपटिलाभो. अदोसो मित्तसम्पत्तिया, मेत्ताय मित्तानं पटिलाभतो चेव अपरिहानतो च. अमोहो अत्तसम्पत्तिया ¶ , अमूळ्हो हि अत्तनो हितमेव करोन्तो अत्तानं सम्पादेति ¶ . अलोभो च दिब्बविहारस्स पच्चयो होति, अदोसो ब्रह्मविहारस्स, अमोहो अरियविहारस्स.
अलोभेन चेत्थ सकपक्खेसु सत्तसङ्खारेसु निब्बुतो होति, तेसं विनासेन अभिसङ्गहेतुकस्स दुक्खस्स अभावा; अदोसेन परपक्खेसु, अदुट्ठस्स हि वेरीसुपि वेरिसञ्ञाय अभावतो; अमोहेन उदासीनपक्खेसु, अमूळ्हस्स सब्बाभिसङ्गताय अभावतो.
अलोभेन च अनिच्चदस्सनं होति; लुद्धो हि उपभोगासाय अनिच्चेपि सङ्खारे अनिच्चतो न पस्सति. अदोसेन दुक्खदस्सनं; अदोसज्झासयो हि परिच्चत्तआघातवत्थुपरिग्गहो सङ्खारेयेव दुक्खतो पस्सति. अमोहेन अनत्तदस्सनं; अमूळ्हो हि याथावगहणकुसलो अपरिणायकं खन्धपञ्चकं अपरिणायकतो बुज्झति. यथा च एतेहि अनिच्चदस्सनादीनि एवमेतेपि अनिच्चदस्सनादीहि होन्ति. अनिच्चदस्सनेन हि अलोभो होति, दुक्खदस्सनेन अदोसो, अनत्तदस्सनेन अमोहो होति. को हि नाम ‘अनिच्चमिद’न्ति सम्मा ञत्वा तस्सत्थाय पिहं उप्पादेय्य, सङ्खारे वा ‘दुक्ख’न्ति जानन्तो अपरम्पि अच्चन्ततिखिणं कोधदुक्खं उप्पादेय्य, अत्तसुञ्ञतञ्च बुज्झित्वा पुन सम्मोहमापज्जेय्याति?
कम्मपथरासिवण्णना
नाभिज्झायतीति अनभिज्झा. कायिकचेतसिकसुखं इधलोकपरलोकहितं गुणानुभावपटिलद्धं कित्तिसद्दञ्च न ब्यापादेतीति अब्यापादो. सम्मा पस्सति, सोभना वा दिट्ठीति सम्मादिट्ठि. अलोभादीनंयेव तानि नामानि. हेट्ठा पनेते धम्मा मूलवसेन गहिता, इध कम्मपथवसेनाति वेदितब्बा.
लोकपालदुकवण्णना
हिरोत्तप्पानिपि हेट्ठा बलवसेन गहितानि, इध लोकपालवसेन. लोकञ्हि इमे द्वे धम्मा पालयन्ति. यथाह –
‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी च ओत्तप्पञ्च ¶ . इमे खो, भिक्खवे, द्वे ¶ सुक्का धम्मा लोकं पालेन्ति ¶ . सचे, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ माताति वा, मातुच्छाति वा, मातुलानीति वा, आचरियभरियाति वा, गरूनं दाराति वा. सम्भेदं लोको अगमिस्स यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला. यस्मा च खो, भिक्खवे, इमे द्वे सुक्का धम्मा लोकं पालेन्ति, तस्मा पञ्ञायति माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा’’ति (अ. नि. २.९).
पस्सद्धादियुगलवण्णना
कायस्स पस्सम्भनं कायपस्सद्धि. चित्तस्स पस्सम्भनं चित्तपस्सद्धि. कायोति चेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता एकतो कत्वा कायचित्तदरथवूपसमलक्खणा कायचित्तपस्सद्धियो, कायचित्तदरथनिम्मद्दनरसा, कायचित्तानं अपरिप्फन्दसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अवूपसमकरउद्धच्चादिकिलेसपटिपक्खभूताति दट्ठब्बा.
कायस्स लहुभावो कायलहुता. चित्तस्स लहुभावो चित्तलहुता. ता कायचित्तगरुभाववूपसमलक्खणा, कायचित्तगरुभावनिम्मद्दनरसा, कायचित्तानं अदन्धतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा.
कायस्स मुदुभावो कायमुदुता. चित्तस्स मुदुभावो चित्तमुदुता. ता कायचित्तथद्धभाववूपसमलक्खणा, कायचित्तथद्धभावनिम्मद्दनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा.
कायस्स कम्मञ्ञभावो कायकम्मञ्ञता. चित्तस्स कम्मञ्ञभावो चित्तकम्मञ्ञता. ता कायचित्तअकम्मञ्ञभाववूपसमलक्खणा, कायचित्तानं अकम्मञ्ञभावनिम्मद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अकम्मञ्ञभावकरावसेसनीवरणपटिपक्खभूताति दट्ठब्बा. ता पसादनीयवत्थूसु पसादावहा, हितकिरियासु ¶ विनियोगक्खेमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा.
कायस्स ¶ ¶ पागुञ्ञभावो कायपागुञ्ञता. चित्तस्स पागुञ्ञभावो चित्तपागुञ्ञता. ता कायचित्तानं अगेलञ्ञभावलक्खणा, कायचित्तगेलञ्ञनिम्मद्दनरसा, निरादीनवपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तगेलञ्ञकरअस्सद्धियादिकिलेसपटिपक्खभूताति दट्ठब्बा.
कायस्स उजुकभावो कायुजुकता. चित्तस्स उजुकभावो चित्तुजुकता. ता कायचित्तानं अज्जवलक्खणा, कायचित्तकुटिलभावनिम्मद्दनरसा, अजिम्हतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं कुटिलभावकरमायासाठेय्यादिकिलेसपटिपक्खभूताति दट्ठब्बा.
सरतीति सति. सम्पजानातीति सम्पजञ्ञं; समन्ततो पकारेहि जानातीति अत्थो. सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति इमेसं चतुन्नं पनस्स वसेन भेदो वेदितब्बो. लक्खणादीनि च तेसं सतिन्द्रियपञ्ञिन्द्रियेसु वुत्तनयेनेव वेदितब्बानि. इति हेट्ठा वुत्तमेवेतं धम्मद्वयं पुन इमस्मिं ठाने उपकारवसेन गहितं.
कामच्छन्दादयो पच्चनीकधम्मे समेतीति समथो. अनिच्चादिवसेन विविधेहि आकारेहि धम्मे पस्सतीति विपस्सना. पञ्ञावेसा अत्थतो. इमेसम्पि द्विन्नं लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेते युगनद्धवसेन गहिता.
सहजातधम्मे पग्गण्हातीति पग्गाहो. उद्धच्चसङ्खातस्स विक्खेपस्स पटिपक्खभावतो न विक्खेपोति अविक्खेपो. एतेसम्पि लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेतं द्वयं वीरियसमाधियोजनत्थाय गहितन्ति वेदितब्बं.
येवापनकवण्णना
ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा, इमे धम्मा कुसलाति ‘फस्सो होति…पे… अविक्खेपो होती’ति न केवलं पदपटिपाटिया उद्दिट्ठा इमे परोपण्णासधम्मा एव, अथ खो यस्मिं ¶ समये कामावचरं तिहेतुकं सोमनस्ससहगतं पठमं असङ्खारिकं महाचित्तं उप्पन्नं होति, तस्मिं समये ये वा पन अञ्ञेपि तेहियेव फस्सादीहि सम्पयुत्ता ¶ हुत्वा पवत्तमाना अत्थि, अत्तनो ¶ अत्तनो अनुरूपं पच्चयं पटिच्च समुप्पन्ना रूपाभावेन अरूपिनो, सभावतो उपलब्भमाना धम्मा सब्बेपि इमे धम्मा कुसला.
एत्तावता चित्तङ्गवसेन पाळियं आरुळ्हे परोपण्णासधम्मे दीपेत्वा येवापनकवसेन अपरेपि नव धम्मे धम्मराजा दीपेति. तेसु तेसु हि सुत्तपदेसु ‘छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता करुणा मुदिता कायदुच्चरितविरति वचीदुच्चरितविरति मिच्छाजीवविरती’ति इमे नव धम्मा पञ्ञायन्ति. इमस्मिञ्चापि महाचित्ते कत्तुकम्यताकुसलधम्मच्छन्दो अत्थि, चित्तङ्गवसेन पन पाळियं न आरुळ्हो. सो इध येवापनकवसेन गहितो.
अधिमोक्खो अत्थि, मनसिकारो अत्थि, तत्रमज्झत्तता अत्थि. मेत्तापुब्बभागो अत्थि; सो अदोसे गहिते गहितो एव होति. करुणापुब्बभागो अत्थि, मुदितापुब्बभागो अत्थि. उपेक्खापुब्बभागो अत्थि; सो पन तत्रमज्झत्तताय गहिताय गहितोव होति. सम्मावाचा अत्थि, सम्माकम्मन्तो अत्थि. सम्माआजीवो अत्थि; चित्तङ्गवसेन पन पाळियं न आरुळ्हो. सोपि इध येवापनकवसेन गहितो.
इमेसु पन नवसु छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तताति इमे चत्तारोव एकक्खणे लब्भन्ति, सेसा नानाक्खणे. यदा हि इमिना चित्तेन मिच्छावाचं पजहति, विरतिवसेन सम्मावाचं पूरेति, तदा छन्दादयो चत्तारो, सम्मावाचा चाति इमे पञ्च एकक्खणे लब्भन्ति. यदा मिच्छाकम्मन्तं पजहति, विरतिवसेन सम्माकम्मन्तं पूरेति…पे… मिच्छाआजीवं पजहति, विरतिवसेन सम्माआजीवं पूरेति…पे… यदा करुणाय परिकम्मं करोति…पे… यदा मुदिताय परिकम्मं करोति, तदा छन्दादयो चत्तारो, मुदितापुब्बभागो चाति इमे पञ्च एकक्खणे लब्भन्ति. इतो पन मुञ्चित्वा, दानं देन्तस्स सीलं पूरेन्तस्स योगे कम्मं करोन्तस्स चत्तारि अपण्णकङ्गानेव लब्भन्ति.
एवमेतेसु नवसु येवापनकधम्मेसु ‘छन्दो’ति कत्तुकम्यतायेतं अधिवचनं. तस्मा सो कत्तुकम्यतालक्खणो छन्दो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो ¶ . तदेवस्स पदट्ठानं ¶ . आरम्मणस्स गहणे चायं चेतसो हत्थप्पसारणं विय दट्ठब्बो.
अधिमुच्चनं ¶ ‘अधिमोक्खो’. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो सन्निट्ठातब्बधम्मपदट्ठानो. आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो.
किरिया कारो, मनस्मिं कारो ‘मनसिकारो’. पुरिममनतो विसदिसं मनं करोतीतिपि मनसिकारो. स्वायं आरम्मणपटिपादको वीथिपटिपादको जवनपटिपादकोति तिप्पकारो. तत्थ आरम्मणपटिपादको मनस्मिं कारोति मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणे सम्पयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, सङ्खारक्खन्धपरियापन्नो. आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथि विय दट्ठब्बो. वीथिपटिपादकोति पन पञ्चद्वारावज्जनस्सेतं अधिवचनं. जवनपटिपादकोति मनोद्वारावज्जनस्स. न ते इध अधिप्पेता.
तेसु धम्मेसु मज्झत्तता ‘तत्रमज्झत्तता’. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकनिवारणरसा, पक्खपातुपच्छेदनरसा वा; मज्झत्तभावपच्चुपट्ठाना. चित्तचेतसिकानं अज्झुपेक्खनवसेन समप्पवत्तानं आजानेय्यानं अज्झुपेक्खनसारथि विय दट्ठब्बा.
‘करुणामुदिता’ ब्रह्मविहारनिद्देसे आवि भविस्सन्ति. केवलञ्हि ता अप्पनप्पत्ता रूपावचरा, इध कामावचराति अयमेव विसेसो.
कायदुच्चरिततो विरति ‘कायदुच्चरितविरति’. सेसपदद्वयेपि एसेव नयो. लक्खणादितो पनेता तिस्सोपि कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा; अमद्दनलक्खणाति वुत्तं होति. कायदुच्चरितादिवत्थुतो सङ्कोचनरसा, अकिरियपच्चुपट्ठाना, सद्धाहिरोत्तप्पअप्पिच्छतादिगुणपदट्ठाना. पापकिरियतो चित्तस्स विमुखीभावभूताति दट्ठब्बा.
इति फस्सादीनि छप्पञ्ञास येवापनकवसेन वुत्तानि नवाति सब्बानिपि इमस्मिं धम्मुद्देसवारे पञ्चसट्ठि धम्मपदानि भवन्ति. तेसु एकक्खणे कदाचि एकसट्ठि भवन्ति, कदाचि समसट्ठि. तानि हि सम्मावाचापूरणादिवसेन. उप्पत्तियं ¶ पञ्चसु ठानेसु एकसट्ठि भवन्ति. तेहि मुत्ते एकस्मिं ठाने समसट्ठि भवन्ति. ठपेत्वा ¶ पन येवापनके पाळियं यथारुतवसेन गय्हमानानि छप्पञ्ञासाव होन्ति. अग्गहितग्गहणेन पनेत्थ फस्सपञ्चकं, वितक्को विचारो पीति चित्तेकग्गता, पञ्चिन्द्रियानि, हिरिबलं ओत्तप्पबलन्ति द्वे बलानि, अलोभो ¶ अदोसोति द्वे मूलानि, कायपस्सद्धिचित्तपस्सद्धिआदयो द्वादस धम्माति समतिंस धम्मा होन्ति.
तेसु समतिंसाय धम्मेसु अट्ठारस धम्मा अविभत्तिका होन्ति, द्वादस सविभत्तिका. कतमे अट्ठारस? फस्सो सञ्ञा चेतना विचारो पीति जीवितिन्द्रियं, कायपस्सद्धिआदयो द्वादस धम्माति इमे अट्ठारस अविभत्तिका. वेदना चित्तं वितक्को चित्तेकग्गता, सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं पञ्ञिन्द्रियं, हिरिबलं ओत्तप्पबलं, अलोभो अदोसोति इमे द्वादस धम्मा सविभत्तिका. तेसु सत्त धम्मा द्वीसु ठानेसु विभत्ता, एको तीसु, द्वे चतूसु, एको छसु, एको सत्तसु ठानेसु विभत्तो.
कथं? चित्तं वितक्को सद्धा हिरी ओत्तप्पं अलोभो अदोसोति इमे सत्त द्वीसु ठानेसु विभत्ता.
एतेसु हि चित्तं ताव फस्सपञ्चकं पत्वा चित्तं होतीति वुत्तं, इन्द्रियानि पत्वा मनिन्द्रियन्ति. वितक्को झानङ्गानि पत्वा वितक्को होतीति वुत्तो, मग्गङ्गानि पत्वा सम्मासङ्कप्पोति. सद्धा इन्द्रियानि पत्वा सद्धिन्द्रियं होतीति वुत्ता, बलानि पत्वा सद्धाबलन्ति. हिरी बलानि पत्वा हिरिबलं होतीति वुत्ता, लोकपालदुकं पत्वा हिरीति. ओत्तप्पेपि एसेव नयो. अलोभो मूलं पत्वा अलोभो होतीति वुत्तो, कम्मपथं पत्वा अनभिज्झाति. अदोसो मूलं पत्वा अदोसो होतीति वुत्तो, कम्मपथं पत्वा अब्यापादोति. इमे सत्त द्वीसु ठानेसु विभत्ता.
वेदना पन फस्सपञ्चकं पत्वा वेदना होतीति वुत्ता, झानङ्गानि पत्वा सुखन्ति, इन्द्रियानि पत्वा सोमनस्सिन्द्रियन्ति. एवं एको धम्मो तीसु ठानेसु विभत्तो.
वीरियं पन इन्द्रियानि पत्वा वीरियिन्द्रियं होतीति वुत्तं, मग्गङ्गानि पत्वा सम्मावायामोति, बलानि पत्वा वीरियबलन्ति, पिट्ठिदुकं पत्वा पग्गाहोति. सतिपि ¶ इन्द्रियानि पत्वा सतिन्द्रियं होतीति वुत्ता, मग्गङ्गानि पत्वा सम्मासतीति, बलानि पत्वा सतिबलन्ति, पिट्ठिदुकं ¶ पत्वा सति होतीति वुत्ता. एवं इमे द्वे धम्मा चतूसु ठानेसु विभत्ता.
समाधि ¶ पन झानङ्गानि पत्वा चित्तस्सेकग्गता होतीति वुत्तो, इन्द्रियानि पत्वा समाधिन्द्रियन्ति, मग्गङ्गानि पत्वा सम्मासमाधीति. बलानि पत्वा समाधिबलन्ति, पिट्ठिदुकं पत्वा समथो अविक्खेपोति. एवमयं एको धम्मो छसु ठानेसु विभत्तो.
पञ्ञा पन इन्द्रियानि पत्वा पञ्ञिन्द्रियं होतीति वुत्ता, मग्गङ्गानि पत्वा सम्मादिट्ठीति, बलानि पत्वा पञ्ञाबलन्ति, मूलानि पत्वा अमोहोति, कम्मपथं पत्वा सम्मादिट्ठीति, पिट्ठिदुकं पत्वा सम्पजञ्ञं विपस्सनाति. एवं एको धम्मो सत्तसु ठानेसु विभत्तो.
सचे पन कोचि वदेय्य – ‘एत्थ अपुब्बं नाम नत्थि, हेट्ठा गहितमेव गण्हित्वा तस्मिं तस्मिं ठाने पदं पूरितं, अननुसन्धिका कथा उप्पटिपाटिया चोरेहि आभतभण्डसदिसा, गोयूथेन गतमग्गे आलुलिततिणसदिसा अजानित्वा कथिता’ति, सो ‘माहेव’न्ति पटिसेधेत्वा वत्तब्बो – ‘बुद्धानं देसना अननुसन्धिका नाम नत्थि, सानुसन्धिका व होति. अजानित्वा कथितापि नत्थि, सब्बा जानित्वा कथितायेव. सम्मासम्बुद्धो हि तेसं तेसं धम्मानं किच्चं जानाति, तं ञत्वा किच्चवसेन विभत्तिं आरोपेन्तो अट्ठारस धम्मा एकेककिच्चाति ञत्वा एकेकस्मिं ठाने विभत्तिं आरोपेसि. सत्त धम्मा द्वेद्वेकिच्चाति ञत्वा द्वीसु द्वीसु ठानेसु विभत्तिं आरोपेसि. वेदना तिकिच्चाति ञत्वा तीसु ठानेसु विभत्तिं आरोपेसि. वीरियसतीनं चत्तारि चत्तारि किच्चानीति ञत्वा चतूसु चतूसु ठानेसु विभत्तिं आरोपेसि. समाधि छकिच्चोति ञत्वा छसु ठानेसु विभत्तिं आरोपेसि. पञ्ञा सत्तकिच्चाति ञत्वा सत्तसु ठानेसु विभत्तिं आरोपेसि’.
तत्रिदं ओपम्मं – एको किर पण्डितो राजा रहोगतो चिन्तेसि – ‘इमं राजकुलसन्तकं न यथा वा तथा वा खादितब्बं, सिप्पानुच्छविकं वेतनं ¶ वड्ढेस्सामी’ति. सो सब्बे सिप्पिके सन्निपातापेत्वा ‘एकेकसिप्पजाननके पक्कोसथा’ति आह. एवं पक्कोसियमाना अट्ठारस जना उट्ठहिंसु. तेसं एकेकं पटिवीसं दापेत्वा विस्सज्जेसि. ‘द्वे द्वे सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते पन सत्त जना आगमंसु. तेसं द्वे द्वे पटिवीसे दापेसि. ‘तीणि सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स तयो पटिवीसे दापेसि. ‘चत्तारि सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते द्वे जना आगमंसु. तेसं चत्तारि चत्तारि पटिवीसे दापेसि. ‘पञ्च सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोपि नागच्छि ¶ . ‘छ सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स छ पटिवीसे दापेसि. ‘सत्त सिप्पानि जानन्ता ¶ आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स सत्त पटिवीसे दापेसि.
तत्थ पण्डितो राजा विय अनुत्तरो धम्मराजा. सिप्पजाननका विय चित्तचित्तङ्गवसेन उप्पन्ना धम्मा. सिप्पानुच्छविकवेतनवड्ढनं विय किच्चवसेन तेसं तेसं धम्मानं विभत्तिआरोपनं.
सब्बेपि पनेते धम्मा फस्सपञ्चकवसेन झानङ्गवसेन इन्द्रियवसेन मग्गवसेन बलवसेन मूलवसेन कम्मपथवसेन लोकपालवसेन पस्सद्धिवसेन लहुतावसेन मुदुतावसेन कम्मञ्ञतावसेन पागुञ्ञतावसेन उजुकतावसेन सतिसम्पजञ्ञवसेन समथविपस्सनावसेन पग्गाहाविक्खेपवसेनाति सत्तरस रासयो होन्तीति.
धम्मुद्देसवारकथा निट्ठिता.
कामावचरकुसलं निद्देसवारकथा
२. इदानि तानेव धम्मुद्देसवारे पाळिआरुळ्हानि छप्पञ्ञास पदानि विभजित्वा दस्सेतुं ‘कतमो तस्मिं समये फस्सो होती’तिआदिना नयेन निद्देसवारो आरद्धो.
तत्थ पुच्छाय ताव अयमत्थो – यस्मिं समये कामावचरं कुसलं सोमनस्ससहगतं तिहेतुकं असङ्खारिकं महाचित्तं उप्पज्जति, तस्मिं ¶ समये फस्सो होतीति वुत्तो, कतमो सो फस्सोति इमिना नयेन सब्बपुच्छासु अत्थो वेदितब्बो.
यो तस्मिं समये फस्सोति तस्मिं समये यो फुसनकवसेन उप्पन्नो फस्सो, सो फस्सोति. इदं फस्सस्स सभावदीपनतो सभावपदं नाम. फुसनाति फुसनाकारो. सम्फुसनाति फुसनाकारोव उपसग्गेन पदं वड्ढेत्वा वुत्तो. सम्फुसितत्तन्ति सम्फुसितभावो. अयं पनेत्थ योजना ¶ – यो तस्मिं समये फुसनकवसेन फस्सो, या तस्मिं समये फुसना, या तस्मिं समये सम्फुसना, यं तस्मिं समये सम्फुसितत्तं; अथ वा, यो तस्मिं समये फुसनवसेन फस्सो, अञ्ञेनापि परियायेन फुसना सम्फुसना सम्फुसितत्तन्ति वुच्चति, अयं तस्मिं समये फस्सो होतीति. वेदनादीनम्पि निद्देसेसु इमिनाव नयेन पदयोजना वेदितब्बा.
अयं पनेत्थ सब्बसाधारणो विभत्तिविनिच्छयो. यानिमानि भगवता पठमं कामावचरं कुसलं ¶ महाचित्तं भाजेत्वा दस्सेन्तेन अतिरेकपण्णासपदानि मातिकावसेन ठपेत्वा पुन एकेकपदं गहेत्वा विभत्तिं आरोपितानि, तानि विभत्तिं गच्छन्तानि तीहि कारणेहि विभत्तिं गच्छन्ति; नाना होन्तानि चतूहि कारणेहि नाना भवन्ति. अपरदीपना पनेत्थ द्वे ठानानि गच्छति. कथं? एतानिहि ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेनाति इमेहि तीहि कारणेहि विभत्तिं गच्छन्ति. तत्थ कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्तन्ति एवं ब्यञ्जनवसेन विभत्तिगमनं वेदितब्बं. एत्थ हि एकोव कोधो ब्यञ्जनवसेन एवं विभत्तिं गतो. चारो विचारो अनुविचारो उपविचारोति एवं पन उपसग्गवसेन विभत्तिगमनं वेदितब्बं. पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खाति एवं अत्थवसेन विभत्तिगमनं वेदितब्बं. तेसु फस्सपदनिद्देसे ताव इमा तिस्सोपि विभत्तियो लब्भन्ति. ‘फस्सो फुसना’ति हि ब्यञ्जनवसेन विभत्तिगमनं होति. ‘सम्फुसना’ति उपसग्गवसेन. ‘सम्फुसितत्त’न्ति अत्थवसेन. इमिना नयेन सब्बपदनिद्देसेसु विभत्तिगमनं वेदितब्बं.
नाना होन्तानिपि पन नामनानत्तेन लक्खणनानत्तेन किच्चनानत्तेन पटिक्खेपनानत्तेनाति इमेहि चतूहि कारणेहि नाना होन्ति. तत्थ कतमो तस्मिं समये ब्यापादो होति? यो तस्मिं ¶ समये दोसो दुस्सनाति (ध. स. ४१९) एत्थ ब्यापादोति वा, दोसोति वा, द्वेपि एते कोधो एव, नामेन नानत्तं गताति. एवं ‘नामनानत्तेन’ नानत्तं वेदितब्बं.
रासट्ठेन च पञ्चपि खन्धा एकोव खन्धो होति. एत्थ पन रूपं रुप्पनलक्खणं, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणन्ति इमिना लक्खणनानत्तेन पञ्चक्खन्धा होन्ति. एवं ‘लक्खणनानत्तेन’ नानत्तं वेदितब्बं.
चत्तारो ¶ सम्मप्पधाना – ‘‘इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय…पे… ¶ चित्तं पग्गण्हाति पदहती’’ति (विभ. ३९०; दी. नि. २.४०२) एकमेव वीरियं किच्चनानत्तेन चतूसु ठानेसु आगतं. एवं ‘किच्चनानत्तेन’ नानत्तं वेदितब्बं.
चत्तारो असद्धम्मा – कोधगरुता न सद्धम्मगरुता, मक्खगरुता न सद्धम्मगरुता, लाभगरुता न सद्धम्मगरुता, सक्कारगरुता न सद्धम्मगरुताति, एवमादीसु (अ. नि. ४.४४) पन ‘पटिक्खेपनानत्तेन’ नानत्तं वेदितब्बं.
इमानि पन चत्तारि नानत्तानि न फस्सेयेव लब्भन्ति, सब्बेसुपि फस्सपञ्चकादीसु लब्भन्ति. फस्सस्स हि फस्सोति नामं…पे… चित्तस्स चित्तन्ति. फस्सो च फुसनलक्खणो, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणं. तथा फस्सो फुसनकिच्चो, वेदना अनुभवनकिच्चा, सञ्ञा सञ्जाननकिच्चा, चेतना चेतयितकिच्चा, विञ्ञाणं विजाननकिच्चन्ति. एवं किच्चनानत्तेन नानत्तं वेदितब्बं.
पटिक्खेपनानत्तं फस्सपञ्चमके नत्थि. अलोभादिनिद्देसे पन अलोभो अलुब्भना अलुब्भितत्तन्तिआदिना नयेन लब्भतीति एवं पटिक्खेपनानत्तेन नानत्तं वेदितब्बं. एवं सब्बपदनिद्देसेसु लब्भमानवसेन चतुब्बिधम्पि नानत्तं वेदितब्बं.
अपरदीपना पन पदत्थुति वा होति दळ्हीकम्मं वाति एवं द्वे ठानानि गच्छति. यट्ठिकोटिया उप्पीळेन्तेन विय हि सकिमेव फस्सोति वुत्ते एतं पदं फुल्लितमण्डितविभूसितं नाम न होति. पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन ¶ अत्थवसेन ‘फस्सो फुसना सम्फुसना सम्फुसितत्त’न्ति वुत्ते फुल्लितमण्डितविभूसितं नाम होति. यथा हि दहरकुमारं न्हापेत्वा, मनोरमं वत्थं परिदहापेत्वा पुप्फानि पिळन्धापेत्वा अक्खीनि अञ्जेत्वा अथस्स नलाटे एकमेव मनोसिलाबिन्दुं करेय्युं, तस्स न एत्तावता चित्ततिलको नाम होति. नानावण्णेहि पन परिवारेत्वा बिन्दूसु कतेसु चित्ततिलको नाम होति. एवंसम्पदमिदं वेदितब्बं. अयं ‘पदत्थुति’ नाम.
ब्यञ्जनवसेन ¶ उपसग्गवसेन अत्थवसेन च पुनप्पुनं भणनमेव दळ्हीकम्मं नाम. यथा हि ‘आवुसो’ति वा ‘भन्ते’ति वा ‘यक्खो’ति वा ‘सप्पो’ति ¶ वा वुत्ते दळ्हीकम्मं नाम न होति. ‘आवुसो आवुसो’‘भन्ते भन्ते’‘यक्खो यक्खो’‘सप्पो सप्पो’ति वुत्ते पन दळ्हीकम्मं नाम होति. एवमेव सकिदेव यट्ठिकोटिया उप्पीळेन्तेन विय ‘फस्सो’ति वुत्ते पदं दळ्हीकम्मं नाम न होति. पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘फस्सो फुसना सम्फुसना सम्फुसितत्त’न्ति वुत्तेयेव ‘दळ्हीकम्मं’ नाम होतीति. एवं अपरदीपना द्वे ठानानि गच्छति. एतस्सापि वसेन लब्भमानकपदनिद्देसेसु सब्बत्थ अत्थो वेदितब्बो.
अयं तस्मिं समये फस्सो होतीति यस्मिं समये पठमं कामावचरं महाकुसलचित्तं उप्पज्जति, तस्मिं समये अयं फस्सो नाम होतीति अत्थो. अयं ताव फस्सपदनिद्देसस्स वण्णना. इतो परेसु पन वेदनादीनं पदानं निद्देसेसु विसेसमत्तमेव वण्णयिस्साम. सेसं इध वुत्तनयेनेव वेदितब्बं.
३. यं तस्मिं समयेति एत्थ किञ्चापि कतमा तस्मिं समये वेदना होतीति आरद्धं, ‘सातपदवसेन पन ‘य’न्ति वुत्तं. तज्जामनोविञ्ञाणधातुसम्फस्सजन्ति एत्थ ‘तज्जा’ वुच्चति तस्स सातसुखस्स अनुच्छविका सारुप्पा. अनुच्छविकत्थोपि हि अयं ‘तज्जा’-सद्दो होति. यथाह – ‘‘तज्जं तस्सारुप्पं कथं मन्तेती’’ति (म. नि. ३.२४६). तेहि वा रूपादीहि आरम्मणेहि इमस्स च सुखस्स पच्चयेहि जातातिपि तज्जा. मनोविञ्ञाणमेव निस्सत्तट्ठेन धातूति मनोविञ्ञाणधातु. सम्फस्सतो जातं, सम्फस्से वा जातन्ति सम्फस्सजं. चित्तनिस्सितत्ता चेतसिकं. मधुरट्ठेन ¶ सातं. इदं वुत्तं होति – यं तस्मिं समये यथावुत्तेन अत्थेन तज्जाय मनोविञ्ञाणधातुया सम्फस्सजं चेतसिकं सातं, अयं तस्मिं समये वेदना होतीति. एवं सब्बपदेहि सद्धिं योजना वेदितब्बा.
इदानि चेतसिकं सुखन्तिआदीसु चेतसिकपदेन कायिकसुखं पटिक्खिपति, सुखपदेन चेतसिकं दुक्खं. चेतोसम्फस्सजन्ति चित्तसम्फस्से जातं. सातं सुखं वेदयितन्ति ¶ सातं वेदयितं, न असातं वेदयितं; सुखं वेदयितं, न दुक्खं वेदयितं. परतो तीणि पदानि इत्थिलिङ्गवसेन वुत्तानि. साता वेदना, न असाता; सुखा वेदना, न दुक्खाति. अयमेव पनेत्थ अत्थो.
४. सञ्ञानिद्देसे ¶ तज्जामनोविञ्ञाणधातुसम्फस्सजाति तस्साकुसलसञ्ञाय अनुच्छविकाय मनोविञ्ञाणधातुया सम्फस्सम्हि जाता. सञ्ञाति सभावनामं. सञ्जाननाति सञ्जाननाकारो. सञ्जानितत्तन्ति सञ्जानितभावो.
५. चेतनानिद्देसेपि इमिनाव नयेन वेदितब्बो.
चित्तनिद्देसे चित्तविचित्तताय चित्तं. आरम्मणं मिनमानं जानातीति मनो. मानसन्ति मनो एव. ‘‘अन्तलिक्खचरो पासो य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) हि एत्थ पन सम्पयुत्तकधम्मो ‘मानसो’ति वुत्तो.
‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;
अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुता’’ति. (सं. नि. १.१५९);
एत्थ अरहत्तं ‘मानस’न्ति वुत्तं. इध पन ‘मनोव’ मानसं. ब्यञ्जनवसेन हेतं पदं वड्ढितं.
हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सं. नि. १.२३७; सु. नि. आळवकसुत्त) एत्थ उरो हदयन्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (दी. नि. २.३७७; म. नि. १.११०) एत्थ हदयवत्थु. इध ¶ पन चित्तमेव अब्भन्तरट्ठेन ‘हदय’न्ति वुत्तं. तमेव परिसुद्धट्ठेन पण्डरं. भवङ्गं सन्धायेतं वुत्तं. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि, गङ्गाय निक्खन्ता नदी गङ्गा विय, गोधावरितो निक्खन्ता गोधावरी विय च, पण्डरन्त्वेव वुत्तं.
मनो मनायतनन्ति इध पन मनोग्गहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति – ‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं ¶ मनायतन’न्ति. तत्थ निवासठानट्ठेन आकरट्ठेन समोसरणठानट्ठेन ¶ सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘इस्सरायतनं वासुदेवायतन’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति. ‘सुवण्णायतनं रजतायतन’न्तिआदीसु आकरो. सासने पन ‘‘मनोरमे आयतने सेवन्ति नं विहङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (म. नि. ३.१५८) कारणं. इध पन सञ्जातिदेसट्ठेन समोसरणठानट्ठेन कारणट्ठेनाति तिधापि वट्टति.
फस्सादयो हि धम्मा एत्थ सञ्जायन्तीति सञ्जातिदेसट्ठेनपि एतं आयतनं. बहिद्धा रूपसद्दगन्धरसफोट्ठब्बा आरम्मणभावेनेत्थ ओसरन्तीति समोसरणठानट्ठेनपि आयतनं. फस्सादीनं पन सहजातादिपच्चयट्ठेन कारणत्ता कारणट्ठेनपि आयतनन्ति वेदितब्बं. मनिन्द्रियं वुत्तत्थमेव.
विजानातीति विञ्ञाणं विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. तस्स रासिआदिवसेन अत्थो वेदितब्बो. महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छतीति (अ. नि. ४.५१). एत्थ हि रासट्ठेन खन्धो वुत्तो. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.३५५) गुणट्ठेन. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्ध’’न्ति (सं. नि. ४.२४१) एत्थ पण्णत्तिमत्तट्ठेन. इध पन रुळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स ¶ एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो रुक्खं छिन्दतीति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रुळ्हितो विञ्ञाणक्खन्धोति वुत्तं.
तज्जामनोविञ्ञाणधातूति तेसं फस्सादीनं धम्मानं अनुच्छविका मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन निस्सत्तट्ठेन वा धातूति तीहि नामेहि वुत्तं. इति इमस्मिं फस्सपञ्चमके फस्सो ताव यस्मा फस्सो एव, न तज्जामनोविञ्ञाणधातुसम्फस्सजो, चित्तञ्च यस्मा तज्जामनोविञ्ञाणधातु एव, तस्मा इमस्मिं पदद्वये ¶ ‘तज्जामनोविञ्ञाणधातुसम्फस्सजा’ति पञ्ञत्ति न आरोपिता. वितक्कपदादीसु पन लब्भमानापि इध पच्छिन्नत्ता न उद्धटा.
इमेसञ्च ¶ पन फस्सपञ्चमकानं धम्मानं पाटियेक्कं पाटियेक्कं विनिब्भोगं कत्वा पञ्ञत्तिं उद्धरमानेन भगवता दुक्करं कतं. नानाउदकानञ्हि नानातेलानं वा एकभाजने पक्खिपित्वा दिवसं निम्मथितानं वण्ण गन्धरसानं नानताय दिस्वा वा घायित्वा वा सायित्वा वा नानाकरणं सक्का भवेय्य ञातुं. एवं सन्तेपि तं दुक्करन्ति वुत्तं. सम्मासम्बुद्धेन पन इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं पाटियेक्कं पाटियेक्कं विनिब्भोगं कत्वा पञ्ञत्तिं उद्धरमानेन अतिदुक्करं कतं. तेनाह आयस्मा नागसेनत्थेरो –
‘‘दुक्करं, महाराज, भगवता कतन्ति. ‘किं, भन्ते नागसेन, भगवता दुक्करं कत’न्ति. ‘दुक्करं, महाराज, भगवता कतं, यं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं – अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त’न्ति. ‘ओपम्मं, भन्ते, करोही’ति. ‘यथा, महाराज, कोचिदेव पुरिसो नावाय समुद्दं अज्झोगाहेत्वा हत्थपुटेन उदकं गहेत्वा जिव्हाय सायित्वा जानेय्य नु खो, महाराज, सो पुरिसो – इदं गङ्गाय उदकं, इदं यमुनाय उदकं, इदं अचिरवतिया उदकं, इदं सरभुया उदकं, इदं महिया उदक’न्ति? ‘दुक्करं, भन्ते, जानितु’न्ति. ‘ततो दुक्करतरं ¶ खो, महाराज, भगवता कतं यं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं…पे… इदं चित्त’’’न्ति (मि. प. २.७.१६).
७. वितक्कनिद्देसे तक्कनवसेन तक्को. तस्स तित्तकं तक्केसि कुम्भं तक्केसि सकटं तक्केसि योजनं तक्केसि अद्धयोजनं तक्केसीति एवं तक्कनवसेन पवत्ति वेदितब्बा. इदं तक्कस्स सभावपदं. वितक्कनवसेन वितक्को. बलवतरतक्कस्सेतं नामं. सुट्ठु कप्पनवसेन सङ्कप्पो. एकग्गं चित्तं आरम्मणे अप्पेतीति अप्पना. दुतियपदं उपसग्गवसेन वड्ढितं ¶ . बलवतरा वा अप्पना ब्यप्पना. आरम्मणे चित्तं अभिनिरोपेति पतिट्ठापेतीति चेतसो अभिनिरोपना. याथावताय निय्यानिकताय च कुसलभावप्पत्तो पसत्थो सङ्कप्पोति सम्मासङ्कप्पो.
८. विचारनिद्देसे आरम्मणे चरणकवसेन चारो. इदमस्स सभावपदं. विचरणवसेन विचारो ¶ . अनुगन्त्वा विचरणवसेन अनुविचारो. उपगन्त्वा विचरणवसेन उपविचारोति. उपसग्गवसेन वा पदानि वड्ढितानि. आरम्मणे चित्तं, सरं विय जियाय, अनुसन्दहित्वा ठपनतो चित्तस्स अनुसन्धानता. आरम्मणं अनुपेक्खमानो विय तिट्ठतीति अनुपेक्खनता. विचरणवसेन वा उपेक्खनता अनुपेक्खनता.
९. पीतिनिद्देसे पीतीति सभावपदं. पमुदितस्स भावो पामोज्जं. आमोदनाकारो आमोदना. पमोदनाकारो पमोदना. यथा वा भेसज्जानं वा तेलानं वा उण्होदकसीतोदकानं वा एकतोकरणं मोदनाति वुच्चति, एवमयम्पि पीति धम्मानं एकतोकरणेन मोदना. उपसग्गवसेन पन मण्डेत्वा आमोदना पमोदनाति वुत्ता. हासेतीति हासो. पहासेतीति पहासो. हट्ठपहट्ठाकारानमेतं अधिवचनं. वित्तीति वित्तं; धनस्सेतं नामं. अयं पन सोमनस्सपच्चयत्ता वित्तिसरिक्खताय वित्ति. यथा हि धनिनो धनं पटिच्च सोमनस्सं उप्पज्जति, एवं पीतिमतोपि पीतिं पटिच्च सोमनस्सं उप्पज्जति, तस्मा वित्तीति वुत्ता. तुट्ठिसभावसण्ठिताय पीतिया एतं नामं. पीतिमा पन पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता उदग्गोति वुच्चति ¶ . उदग्गस्स भावो ओदग्यं. अत्तनो मनता अत्तमनता. अनभिरद्धस्स हि मनो दुक्खपदट्ठानत्ता अत्तनो मनो नाम न होति, अभिरद्धस्स पन सुखपदट्ठानत्ता अत्तनो मनो नाम होति. इति अत्तनो मनता अत्तमनता, सकमनता. सकमनस्स भावोति अत्थो. सा पन यस्मा न अञ्ञस्स कस्सचि अत्तनो मनता, चित्तस्सेव पनेसो भावो, चेतसिको धम्मो, तस्मा अत्तमनता चित्तस्साति वुत्ता.
११. एकग्गतानिद्देसे अचलभावेन आरम्मणे तिट्ठतीति ठिति. परतो पदद्वयं उपसग्गवसेन वड्ढितं. अपिच सम्पयुत्तधम्मे आरम्मणम्हि सम्पिण्डेत्वा तिट्ठतीति ¶ सण्ठिति. आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिति. कुसलपक्खस्मिञ्हि चत्तारो धम्मा आरम्मणं ओगाहन्ति – सद्धा सति समाधि पञ्ञाति. तेनेव सद्धा ओकप्पनाति वुत्ता, सति अपिलापनताति, समाधि अवट्ठितीति, पञ्ञा परियोगाहनाति. अकुसलपक्खे पन तयो धम्मा आरम्मणं ओगाहन्ति – तण्हा दिट्ठि अविज्जाति. तेनेव ते ओघाति वुत्ता. चित्तेकग्गता पनेत्थ न बलवती होति. यथा हि रजुट्ठानट्ठाने उदकेन सिञ्चित्वा सम्मट्ठे थोकमेव कालं रजो सन्निसीदति, सुक्खन्ते सुक्खन्ते पुन पकतिभावेन वुट्ठाति, एवमेव अकुसलपक्खे चित्तेकग्गता न बलवती होति. यथा पन तस्मिं ठाने घटेहि उदकं आसिञ्चित्वा ¶ कुदालेन खनित्वा आकोटनमद्दनघट्टनानि कत्वा उपलित्ते आदासे विय छाया पञ्ञायति, वस्ससतातिक्कमेपि तंमुहुत्तकतं विय होति, एवमेव कुसलपक्खे चित्तेकग्गता बलवती होति.
उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम. अयं पन तथाविधो विक्खेपो न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव च चित्तं विसाहटं नाम होति, इतो चितो च हरीयति. अयं पन एवं अविसाहटस्स मानसस्स भावोति अविसाहटमानसता.
समथोति तिविधो समथो – चित्तसमथो, अधिकरणसमथो, सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो ¶ नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दितं सम्मति वूपसम्मति, तस्मा सो चित्तसमथोति वुच्चति. सम्मुखाविनयादिसत्तविधो समथो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो अधिकरणसमथोति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति, तस्मा तं सब्बसङ्खारसमथोति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि कुसलसमाधि.
१२. सद्धिन्द्रियनिद्देसे ¶ बुद्धादिगुणानं सद्दहनवसेन सद्धा. बुद्धादीनि वा रतनानि सद्दहति पत्तियायतीति सद्धा. सद्दहनाति सद्दहनाकारो. बुद्धादीनं गुणे ओगाहति, भिन्दित्वा विय अनुपविसतीति ओकप्पना. बुद्धादीनं गुणेसु एताय सत्ता अतिविय पसीदन्ति, सयं वा अभिप्पसीदतीति अभिप्पसादो. इदानि यस्मा सद्धिन्द्रियादीनं समासपदानं वसेन अञ्ञस्मिं परियाये आरद्धे आदिपदं गहेत्वाव पदभाजनं करीयति – अयं अभिधम्मे धम्मता – तस्मा पुन सद्धाति वुत्तं. यथा वा इत्थिया इन्द्रियं इत्थिन्द्रियं, न तथा इदं. इदं पन सद्धाव इन्द्रियं सद्धिन्द्रियन्ति. एवं समानाधिकरणभावञापनत्थम्पि पुन सद्धाति वुत्तं. एवं सब्बपदनिद्देसेसु आदिपदस्स पुन वचने पयोजनं वेदितब्बं. अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं. असद्धिये न कम्पतीति सद्धाबलं.
१३. वीरियिन्द्रियनिद्देसे ¶ चेतसिकोति इदं वीरियस्स नियमतो चेतसिकभावदीपनत्थं वुत्तं. इदञ्हि वीरियं ‘‘यदपि, भिक्खवे, कायिकं वीरियं तदपि वीरियसम्बोज्झङ्गो, यदपि चेतसिकं वीरियं तदपि वीरियसम्बोज्झङ्गोति. इतिहिदं उद्देसं गच्छती’’ति (सं. नि. ५.२३३) एवमादीसु सुत्तेसु चङ्कमादीनि करोन्तस्स उप्पन्नत्ता ‘कायिक’न्ति वुच्चमानम्पि कायविञ्ञाणं विय कायिकं नाम नत्थि, चेतसिकमेव पनेतन्ति दस्सेतुं ‘चेतसिको’ति वुत्तं. वीरियारम्भोति वीरियसङ्खातो आरम्भो. इमिना सेसारम्भे पटिक्खिपति. अयञ्हि ‘आरम्भ’-सद्दो कम्मे आपत्तियं किरियायं वीरिये हिंसाय विकोपनेति अनेकेसु अत्थेसु आगतो.
‘‘यंकिञ्चि ¶ दुक्खं सम्भोति, सब्बं आरम्भपच्चया;
आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो’’ति. (सु. नि. ७४९);
एत्थ हि कम्मं ‘आरम्भो’ति आगतं. ‘‘आरम्भति च विप्पटिसारी च होती’’ति (अ. नि. ५.१४२; पु. प. १९१) एत्थ आपत्ति. ‘‘महायञ्ञा महारम्भा न ते होन्ति महप्फला’’ति (अ. नि. ४.३९; सं. नि. १.१२०) एत्थ यूपुस्सापनादिकिरिया. ‘‘आरम्भथ ¶ निक्कमथ युञ्जथ बुद्धसासने’’ति (सं. नि. १.१८५) एत्थ वीरियं. ‘‘समणं गोतमं उद्दिस्स पाणं आरभन्ती’’ति (म. नि. २.५१-५२) एत्थ हिंसा. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति (दी. नि. १.१०; म. नि. १.२९३) एत्थ छेदनभञ्जनादिकं विकोपनं. इध पन वीरियमेव अधिप्पेतं. तेनाह – ‘वीरियारम्भोति वीरियसङ्खातो आरम्भो’ति. वीरियञ्हि आरम्भनकवसेन आरम्भोति वुच्चति. इदमस्स सभावपदं. कोसज्जतो निक्खमनवसेन निक्कमो. परं परं ठानं अक्कमनवसेन परक्कमो. उग्गन्त्वा यमनवसेन उय्यामो. ब्यायमनवसेन वायामो. उस्साहनवसेन उस्साहो. अधिमत्तुस्साहनवसेन उस्सोळ्ही. थिरभावट्ठेन थामो. चित्तचेतसिकानं धारणवसेन अविच्छेदतो वा पवत्तनवसेन कुसलसन्तानं धारेतीति धिति.
अपरो नयो – निक्कमो चेसो कामानं पनुदनाय, परक्कमो चेसो बन्धनच्छेदाय, उय्यामो चेसो ओघनित्थरणाय, वायामो चेसो पारङ्गमनट्ठेन, उस्साहो चेसो पुब्बङ्गमट्ठेन, उस्सोळ्ही ¶ चेसो अधिमत्तट्ठेन, थामो चेसो पलिघुग्घाटनताय, धिति चेसो अवट्ठितिकारितायाति.
‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतू’’ति (म. नि. २.१८४; सं. नि. २.२२, २३७; अ. नि. २.५; महानि. १९६; चूळनि. खग्गविसाणसुत्तनिद्देस १५४) एवं पवत्तिकाले असिथिलपरक्कमवसेन असिथिलपरक्कमता; थिरपरक्कमो, दळ्हपरक्कमोति अत्थो. यस्मा पनेतं वीरियं कुसलकम्मकरणट्ठाने छन्दं न निक्खिपति, धुरं न निक्खिपति, न ओतारेति, न विस्सज्जेति, अनोसक्कितमानसतं आवहति, तस्मा अनिक्खित्तछन्दता अनिक्खित्तधुरताति वुत्तं. यथा पन तज्जातिके उदकसम्भिन्नट्ठाने धुरवाहगोणं गण्हथाति वदन्ति ¶ , सो जण्णुना भूमिं उप्पीळेत्वापि धुरं वहति, भूमियं पतितुं न देति, एवमेव वीरियं कुसलकम्मकरणट्ठाने धुरं उक्खिपति पग्गण्हाति, तस्मा धुरसम्पग्गाहोति वुत्तं. पग्गहलक्खणे इन्दट्ठं कारेतीति वीरियिन्द्रियं. कोसज्जे ¶ न कम्पतीति वीरियबलं. याथावनिय्यानिककुसलवायामताय सम्मावायामो.
१४. सतिन्द्रियनिद्देसे सरणकवसेन सति. इदं सतिया सभावपदं. पुनप्पुनं सरणतो अनुस्सरणवसेन अनुस्सति. अभिमुखं गन्त्वा विय सरणतो पटिसरणवसेन पटिस्सति. उपसग्गवसेन वा वड्ढितमत्तमेतं. सरणाकारो सरणता. यस्मा पन सरणताति तिण्णं सरणानम्पि नामं, तस्मा तं पटिसेधेतुं पुन सतिग्गहणं कतं. सतिसङ्खाता सरणताति अयञ्हेत्थ अत्थो. सुतपरियत्तस्स धारणभावतो धारणता. अनुपविसनसङ्खातेन ओगाहनट्ठेन अपिलापनभावो अपिलापनता. यथा हि लाबुकटाहादीनि उदके प्लवन्ति, न अनुपविसन्ति, न तथा आरम्मणे सति. आरम्मणञ्हेसा अनुपविसति, तस्मा अपिलापनताति वुत्ता. चिरकतचिरभासितानं असम्मुस्सनभावतो असम्मुस्सनता. उपट्ठानलक्खणे जोतनलक्खणे च इन्दट्ठं कारेतीति इन्द्रियं. सतिसङ्खातं इन्द्रियं सतिन्द्रियं. पमादे न कम्पतीति सतिबलं. याथावसति निय्यानिकसति कुसलसतीति सम्मासति.
१६. पञ्ञिन्द्रियनिद्देसे तस्स तस्स अत्थस्स पाकटकरणसङ्खातेन पञ्ञापनट्ठेन पञ्ञा. तेन तेन वा अनिच्चादिना पकारेन धम्मे जानातीतिपि पञ्ञा. इदमस्सा सभावपदं. पजाननाकारो पजानना. अनिच्चादीनि विचिनातीति विचयो. पविचयोति उपसग्गेन पदं वड्ढितं ¶ . चतुसच्चधम्मे विचिनातीति धम्मविचयो. अनिच्चादीनं सल्लक्खणवसेन सल्लक्खणा. सायेव पुन उपसग्गनानत्तेन उपलक्खणा पच्चुपलक्खणाति वुत्ता. पण्डितस्स भावो पण्डिच्चं. कुसलस्स भावो कोसल्लं. निपुणस्स भावो नेपुञ्ञं. अनिच्चादीनं विभावनवसेन वेभब्या. अनिच्चादीनं चिन्तनकवसेन चिन्ता. यस्स वा उप्पज्जति तं अनिच्चादीनि चिन्तापेतीतिपि चिन्ता. अनिच्चादीनि उपपरिक्खतीति उपपरिक्खा. भूरीति पथविया ¶ नामं. अयम्पि सण्हट्ठेन वित्थटट्ठेन च भूरी वियाति भूरी. तेन वुत्तं – ‘‘भूरी वुच्चति पथवी ¶ . ताय पथवीसमाय वित्थटाय विपुलाय पञ्ञाय समन्नागतोति भूरिपञ्ञोति (महानि. २७). अपिच पञ्ञाय एतं अधिवचनं भूरी’’ति. भूते अत्थे रमतीतिपि भूरी. असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा. खिप्पं गहणधारणट्ठेन वा मेधा. यस्स उप्पज्जति तं अत्तहितपटिपत्तियं सम्पयुत्तधम्मे च याथावलक्खणपटिवेधे परिनेतीति परिणायिका. अनिच्चादिवसेन धम्मे विपस्सतीति विपस्सना. सम्मा पकारेहि अनिच्चादीनि जानातीति सम्पजञ्ञं. उप्पथपटिपन्ने सिन्धवे वीथिआरोपनत्थं पतोदो विय उप्पथे धावनकं कूटचित्तं वीथिआरोपनत्थं विज्झतीति पतोदो विय पतोदो. दस्सनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. पञ्ञासङ्खातं इन्द्रियं पञ्ञिन्द्रियं. अविज्जाय न कम्पतीति पञ्ञाबलं. किलेसच्छेदनट्ठेन पञ्ञाव सत्थं पञ्ञासत्थं. अच्चुग्गतट्ठेन पञ्ञाव पासादो पञ्ञापासादो.
आलोकनट्ठेन पञ्ञाव आलोको पञ्ञाआलोको. ओभासनट्ठेन पञ्ञाव ओभासो पञ्ञाओभासो. पज्जोतनट्ठेन पञ्ञाव पज्जोतो पञ्ञापज्जोतो. पञ्ञवतो हि एकपल्लङ्केन निसिन्नस्स दससहस्सिलोकधातु एकालोका एकोभासा एकपज्जोता होति, तेनेतं वुत्तं. इमेसु पन तीसु पदेसु एकपदेनपि एतस्मिं अत्थे सिद्धे, यानि पनेतानि ‘‘चत्तारोमे, भिक्खवे, आलोका. कतमे चत्तारो? चन्दालोको सूरियालोको अग्यालोको पञ्ञालोको. इमे खो, भिक्खवे, चत्तारो आलोका. एतदग्गं, भिक्खवे, इमेसं चतुन्नं आलोकानं यदिदं पञ्ञालोको’’. तथा ‘‘चत्तारोमे, भिक्खवे, ओभासा…पे… चत्तारोमे, भिक्खवे, पज्जोता’’ति (अ. नि. ४.१४४) सत्तानं अज्झासयवसेन सुत्तानि देसितानि, तदनुरूपेनेव इधापि देसना कता. अत्थो हि अनेकेहि आकारेहि विभज्जमानो सुविभत्तो होति. अञ्ञथा च अञ्ञो बुज्झति, अञ्ञथा च अञ्ञोति.
रतिकरणट्ठेन पन रतिदायकट्ठेन रतिजनकट्ठेन चित्तीकतट्ठेन दुल्लभपातुभावट्ठेन अतुलट्ठेन ¶ अनोमसत्तपरिभोगट्ठेन च पञ्ञाव रतनं पञ्ञारतनं. न तेन सत्ता मुय्हन्ति, सयं वा आरम्मणे न मुय्हतीति ¶ अमोहो. धम्मविचयपदं वुत्तत्थमेव. कस्मा पनेतं पुन वुत्तन्ति? अमोहस्स मोहपटिपक्खभावदीपनत्थं ¶ . तेनेतं दीपेति – य्वायं अमोहो सो न केवलं मोहतो अञ्ञो धम्मो, मोहस्स पन पटिपक्खो, धम्मविचयसङ्खातो अमोहो नाम इध अधिप्पेतोति. सम्मादिट्ठीति याथावनिय्यानिककुसलदिट्ठि.
१९. जीवितिन्द्रियनिद्देसे यो तेसं अरूपीनं धम्मानं आयूति तेसं सम्पयुत्तकानं अरूपधम्मानं यो आयापनट्ठेन आयु, तस्मिञ्हि सति अरूपधम्मा अयन्ति गच्छन्ति पवत्तन्ति, तस्मा आयूति वुच्चति. इदमस्स सभावपदं. यस्मा पनेते धम्मा आयुस्मिंयेव सति तिट्ठन्ति यपेन्ति यापेन्ति इरियन्ति वत्तन्ति पालयन्ति, तस्मा ठितीतिआदीनि वुत्तानि. वचनत्थो पनेत्थ – एताय तिट्ठन्तीति ठिति. यपेन्तीति यपना. तथा यापना. एवं बुज्झन्तानं पन वसेन पुरिमपदे रस्सत्तं कतं. एताय इरियन्तीति इरियना. वत्तन्तीति वत्तना. पालयन्तीति पालना. जीवन्ति एतेनाति जीवितं. अनुपालनलक्खणे इन्दट्ठं कारेतीति जीवितिन्द्रियं.
३०. हिरिबलनिद्देसे यं तस्मिं समयेति येन धम्मेन तस्मिं समये. लिङ्गविपल्लासं वा कत्वा यो धम्मो तस्मिं समयेतिपि अत्थो वेदितब्बो. हिरियितब्बेनाति उपयोगत्थे करणवचनं. हिरियितब्बयुत्तकं कायदुच्चरितादिधम्मं हिरियति जिगुच्छतीति अत्थो. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं धम्मानं. समापत्तियाति इदम्पि उपयोगत्थे करणवचनं. तेसं धम्मानं समापत्तिं पटिलाभं समङ्गीभावं हिरियति जिगुच्छतीति अत्थो.
३१. ओत्तप्पबलनिद्देसे ओत्तप्पितब्बेनाति हेत्वत्थे करणवचनं. ओत्तप्पितब्बयुत्तकेन ओत्तप्पस्स हेतुभूतेन कायदुच्चरितादिना वुत्तप्पकाराय च समापत्तिया ओत्तप्पस्स हेतुभूताय ओत्तप्पति, भायतीति अत्थो.
३२. अलोभनिद्देसे अलुब्भनकवसेन अलोभो. न लुब्भतीतिपि अलोभो. इदमस्स सभावपदं. अलुब्भनाति अलुब्भनाकारो. लोभसमङ्गी पुग्गलो लुब्भितो नाम. न लुब्भितो अलुब्भितो ¶ ¶ . अलुब्भितस्स ¶ भावो अलुब्भितत्तं. सारागपटिपक्खतो न सारागोति असारागो. असारज्जनाति असारज्जनाकारो. असारज्जितस्स भावो असारज्जितत्तं. न अभिज्झायतीति अनभिज्झा. अलोभो कुसलमूलन्ति अलोभसङ्खातं कुसलमूलं. अलोभो हि कुसलानं धम्मानं मूलं पच्चयट्ठेनाति कुसलमूलं. कुसलञ्च तं पच्चयट्ठेन मूलञ्चातिपि कुसलमूलं.
३३. अदोसनिद्देसे अदुस्सनकवसेन अदोसो. न दुस्सतीतिपि अदोसो. इदमस्स सभावपदं. अदुस्सनाति अदुस्सनाकारो. अदुस्सितस्स भावो अदुस्सितत्तं. ब्यापादपटिपक्खतो न ब्यापादोति अब्यापादो. कोधदुक्खपटिपक्खतो न ब्यापज्जोति अब्यापज्जो. अदोससङ्खातं कुसलमूलं अदोसो कुसलमूलं. तं वुत्तत्थमेव.
४०-४१. कायपस्सद्धिनिद्देसादीसु यस्मा कायोति तयो खन्धा अधिप्पेता, तस्मा वेदनाक्खन्धस्सातिआदि वुत्तं. पस्सम्भन्ति एताय ते धम्मा, विगतदरथा भवन्ति, समस्सासप्पत्ताति पस्सद्धि. दुतियपदं उपसग्गवसेन वड्ढितं. पस्सम्भनाति पस्सम्भनाकारो. दुतियपदं उपसग्गवसेन वड्ढितं. पस्सद्धिसमङ्गिताय पटिप्पस्सम्भितस्स खन्धत्तयस्स भावो पटिप्पस्सम्भितत्तं. सब्बपदेहिपि तिण्णं खन्धानं किलेसदरथपटिप्पस्सद्धि एव कथिता. दुतियनयेन विञ्ञाणक्खन्धस्स दरथपटिप्पस्सद्धि कथिता.
४२-४३. लहुताति लहुताकारो. लहुपरिणामताति लहुपरिणामो एतेसं धम्मानन्ति लहुपरिणामा; तेसं भावो लहुपरिणामता; सीघं सीघं परिवत्तनसमत्थताति वुत्तं होति. अदन्धनताति गरुभावपटिक्खेपवचनमेतं; अभारियताति अत्थो. अवित्थनताति मानादिकिलेसभारस्स अभावेन अथद्धता. एवं पठमेन तिण्णं खन्धानं लहुताकारो कथितो. दुतियेन विञ्ञाणक्खन्धस्स लहुताकारो कथितो.
४४-४५. मुदुताति ¶ मुदुभावो. मद्दवताति मद्दवं वुच्चति सिनिद्धं, मट्ठं; मद्दवस्स भावो मद्दवता. अकक्खळताति अकक्खळभावो. अकथिनताति अकथिनभावो. इधापि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स मुदुताकारोव कथितो.
४६-४७. कम्मञ्ञताति ¶ ¶ कम्मनि साधुता; कुसलकिरियाय विनियोगक्खमताति अत्थो. सेसपदद्वयं ब्यञ्जनवसेन वड्ढितं. पदद्वयेनापि हि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स कम्मनियाकारोव कथितो.
४८-४९. पगुणताति पगुणभावो, अनातुरता निग्गिलानताति अत्थो. सेसपदद्वयं ब्यञ्जनवसेन वड्ढितं. इधापि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स निग्गिलानाकारोव कथितो.
५०-५१. उजुकताति उजुकभावो, उजुकेनाकारेन पवत्तनताति अत्थो. उजुकस्स खन्धत्तयस्स विञ्ञाणक्खन्धस्स च भावो उजुकता. अजिम्हताति गोमुत्तवङ्कभावपटिक्खेपो. अवङ्कताति चन्दलेखावङ्कभावपटिक्खेपो. अकुटिलताति नङ्गलकोटिवङ्कभावपटिक्खेपो.
यो हि पापं कत्वाव ‘न करोमी’ति भासति, सो गन्त्वा पच्चोसक्कनताय ‘गोमुत्तवङ्को’ नाम होति. यो पापं करोन्तोव ‘भायामहं पापस्सा’ति भासति, सो येभुय्येन कुटिलताय ‘चन्दलेखावङ्को’ नाम होति. यो पापं करोन्तोव ‘को पापस्स न भायेय्या’ति भासति, सो नातिकुटिलताय ‘नङ्गलकोटिवङ्को’ नाम होति. यस्स वा तीणिपि कम्मद्वारानि असुद्धानि, सो ‘गोमुत्तवङ्को’ नाम होति. यस्स यानि कानिचि द्वे, सो ‘चन्दलेखावङ्को’ नाम. यस्स यंकिञ्चि एकं, सो ‘नङ्गलकोटिवङ्को नाम.
दीघभाणका पनाहु – एकच्चो भिक्खु सब्बवये एकवीसतिया अनेसनासु, छसु च अगोचरेसु चरति, अयं ‘गोमुत्तवङ्को’ नाम. एको पठमवये चतुपारिसुद्धिसीलं परिपूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, मज्झिमवयपच्छिमवयेसु पुरिमसदिसो, अयं ¶ ‘चन्दलेखावङ्को’ नाम. एको पठमवये मज्झिमवयेपि चतुपारिसुद्धिसीलं पूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, पच्छिमवये पुरिमसदिसो. अयं ‘नङ्गलकोटिवङ्को’ नाम.
तस्स किलेसवसेन एवं वङ्कस्स पुग्गलस्स भावो जिम्हता वङ्कता कुटिलताति वुच्चति. तासं पटिक्खेपवसेन अजिम्हतादिका वुत्ता. खन्धाधिट्ठानाव ¶ देसना कता. खन्धानञ्हि एता अजिम्हतादिका, नो पुग्गलस्साति. एवं सब्बेहिपि इमेहि पदेहि पुरिमनयेन ¶ तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्साति अरूपीनं धम्मानं निक्किलेसताय उजुताकारोव कथितोति वेदितब्बो.
इदानि य्वायं येवापनाति अप्पनावारो वुत्तो, तेन धम्मुद्देसवारे दस्सितानं ‘येवापनकानं’येव सङ्खेपतो निद्देसो कथितो होतीति.
निद्देसवारकथा निट्ठिता.
एत्तावता पुच्छा समयनिद्देसो धम्मुद्देसो अप्पनाति उद्देसवारे चतूहि परिच्छेदेहि, पुच्छा समयनिद्देसो धम्मुद्देसो अप्पनाति निद्देसवारे चतूहि परिच्छेदेहीति अट्ठपरिच्छेदपटिमण्डितो धम्मववत्थानवारो निट्ठितोव होति.
कोट्ठासवारो
५८-१२०. इदानि तस्मिं खो पन समये चत्तारो खन्धा होन्तीति सङ्गहवारो आरद्धो. सो उद्देसनिद्देसपटिनिद्देसानं वसेन तिविधो होति. तत्थ ‘तस्मिं खो पन समये चत्तारो खन्धा’ति एवमादिको उद्देसो. कतमे तस्मिं समये चत्तारो खन्धा’तिआदिको निद्देसो. कतमो तस्मिं समये वेदनाक्खन्धोतिआदिको पटिनिद्देसोति वेदितब्बो.
तत्थ उद्देसवारे चत्तारो खन्धातिआदयो तेवीसति कोट्ठासा होन्ति. तेसं एवमत्थो वेदितब्बो – यस्मिं समये कामावचरं पठमं महाकुसलचित्तं उप्पज्जति, ये तस्मिं समये चित्तङ्गवसेन उप्पन्ना, ठपेत्वा येवापनके, पाळिआरुळ्हा अतिरेकपण्णासधम्मा, ते सब्बेपि सङ्गय्हमाना रासट्ठेन चत्तारोव खन्धा होन्ति ¶ . हेट्ठा वुत्तेन आयतनट्ठेन द्वे आयतनानि होन्ति. सभावट्ठेन सुञ्ञतट्ठेन निस्सत्तट्ठेन द्वेव धातुयो होन्ति. पच्चयसङ्खातेन आहारट्ठेन तयोवेत्थ धम्मा आहारा होन्ति. अवसेसा नो आहारा.
‘किं ¶ पनेते अञ्ञमञ्ञं वा तंसमुट्ठानरूपस्स वा पच्चया न होन्ती’ति? ‘नो न होन्ति. इमे पन तथा च होन्ति, अञ्ञथा चाति समानेपि पच्चयत्ते अतिरेकपच्चया होन्ति, तस्मा ¶ आहाराति वुत्ता. कथं? एतेसु हि फस्साहारो, येसं धम्मानं अवसेसा चित्तचेतसिका पच्चया होन्ति, तेसञ्च पच्चयो होति, तिस्सो च वेदना आहरति. मनोसञ्चेतनाहारो तेसञ्च पच्चयो होति तयो च भवे आहरति. विञ्ञाणाहारो तेसञ्च पच्चयो होति पटिसन्धिनामरूपञ्च आहरती’ति. ‘ननु च सो विपाकोव इदं पन कुसलविञ्ञाण’न्ति? ‘किञ्चापि कुसलविञ्ञाणं, तंसरिक्खताय पन विञ्ञाणाहारो’त्वेव वुत्तं. उपत्थम्भकट्ठेन वा इमे तयो आहाराति वुत्ता. इमे हि सम्पयुत्तधम्मानं, कबळीकाराहारो विय रूपकायस्स, उपत्थम्भकपच्चया होन्ति. तेनेव वुत्तं – ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५).
अपरो नयो – अज्झत्तिकसन्ततिया विसेसपच्चयत्ता कबळीकाराहारो च इमे च तयो धम्मा आहाराति वुत्ता. विसेसपच्चयो हि कबळीकाराहारभक्खानं सत्तानं रूपकायस्स कबळीकारो आहारो; नामकाये वेदनाय फस्सो, विञ्ञाणस्स मनोसञ्चेतना, नामरूपस्स विञ्ञाणं. यथाह –
‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति’’ (सं. नि. ५.१८३). तथा फस्सपच्चया वेदना, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपन्ति (सं. नि. २.१).
अधिपतियट्ठेन पन अट्ठेव धम्मा इन्द्रियानि होन्ति, न अवसेसा. तेन वुत्तं – अट्ठिन्द्रियानि होन्तीति. उपनिज्झायनट्ठेन पञ्चेव धम्मा झानङ्गानि होन्ति. तेन वुत्तं – पञ्चङ्गिकं झानं होतीति.
निय्यानट्ठेन ¶ च हेत्वट्ठेन च पञ्चेव धम्मा मग्गङ्गानि होन्ति. तेन वुत्तं – पञ्चङ्गिको मग्गो होतीति. किञ्चापि हि अट्ठङ्गिको अरियमग्गो, लोकियचित्ते ¶ पन एकक्खणे तिस्सो विरतियो न लब्भन्ति, तस्मा पञ्चङ्गिकोति वुत्तो. ‘ननु च ‘‘यथागतमग्गोति खो, भिक्खु, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचन’’न्ति (सं. नि. ४.२४५) इमस्मिं सुत्ते ‘यथेव लोकुत्तरमग्गो अट्ठङ्गिको, पुब्बभागविपस्सनामग्गोपि तथेव अट्ठङ्गिको’ति यथागतवचनेन इमस्सत्थस्स दीपितत्ता, लोकियमग्गेनापि अट्ठङ्गिकेन भवितब्बन्ति? न भवितब्बं ¶ . अयञ्हि सुत्तन्तिकदेसना नाम परियायदेसना. तेनाह – ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म. नि. ३.४३१). अयं पन निप्परियायदेसना. लोकियचित्तस्मिञ्हि तिस्सो विरतियो एकक्खणे न लब्भन्ति, तस्मा ‘पञ्चङ्गिको’व वुत्तोति.
अकम्पियट्ठेन पन सत्तेव धम्मा बलानि होन्ति. मूलट्ठेन तयोव धम्मा हेतू. फुसनट्ठेन एकोव धम्मो फस्सो. वेदयितट्ठेन एकोव धम्मो वेदना. सञ्जाननट्ठेन एकोव धम्मो सञ्ञा. चेतयनट्ठेन एकोव धम्मो चेतना. चित्तविचित्तट्ठेन एकोव धम्मो चित्तं. रासट्ठेन चेव वेदयितट्ठेन च एकोव धम्मो वेदनाक्खन्धो. रासट्ठेन च सञ्जाननट्ठेन च एकोव धम्मो सञ्ञाक्खन्धो. रासट्ठेन च अभिसङ्खरणट्ठेन च एकोव धम्मो सङ्खारक्खन्धो. रासट्ठेन च चित्तविचित्तट्ठेन च एकोव धम्मो विञ्ञाणक्खन्धो. विजाननट्ठेन चेव हेट्ठा वुत्तआयतनट्ठेन च एकमेव मनायतनं. विजाननट्ठेन च अधिपतियट्ठेन च एकमेव मनिन्द्रियं. विजाननट्ठेन च सभावसुञ्ञतनिस्सत्तट्ठेन च एकोव धम्मो मनोविञ्ञाणधातु नाम होति, न अवसेसा. ठपेत्वा पन चित्तं, यथावुत्तेन अत्थेन अवसेसा सब्बेपि धम्मा एकं धम्मायतनमेव, एका च धम्मधातुयेव होतीति.
ये वा पन तस्मिं समयेति इमिना पन अप्पनावारेन इधापि हेट्ठा वुत्ता येवापनकाव सङ्गहिता. यथा च इध एवं सब्बत्थ ¶ . इतो परञ्हि एत्तकम्पि न विचारयिस्साम. निद्देसपटिनिद्देसवारेसु हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बोति.
सङ्गहवारो निट्ठितो.
कोट्ठासवारोतिपि एतस्सेव नामं.
सुञ्ञतवारो
१२१-१४५. इदानि ¶ तस्मिं खो पन समये धम्मा होन्तीति सुञ्ञतवारो आरद्धो. सो ¶ उद्देसनिद्देसवसेन द्विधा ववत्थितो. तत्थ उद्देसवारे ‘धम्मा होन्ती’ति इमिना सद्धिं चतुवीसति कोट्ठासा होन्ति. सब्बकोट्ठासेसु च ‘चत्तारो द्वे तयो’ति गणनपरिच्छेदो न वुत्तो. कस्मा? सङ्गहवारे परिच्छिन्नत्ता. तत्थ परिच्छिन्नधम्मायेव हि इधापि वुत्ता. न हेत्थ सत्तो वा भावो वा अत्ता वा उपलब्भति. धम्माव एते धम्ममत्ता असारा अपरिणायकाति इमिस्सा सुञ्ञताय दीपनत्थं वुत्ता. तस्मा एवमेत्थ अत्थो वेदितब्बो – यस्मिं समये कामावचरं पठमं महाकुसलचित्तं उप्पज्जति, तस्मिं समये चित्तङ्गवसेन उप्पन्ना अतिरेकपण्णासधम्मा सभावट्ठेन धम्मा एव होन्ति. न अञ्ञो कोचि सत्तो वा भावो वा पोसो वा पुग्गलो वा होतीति. तथा रासट्ठेन खन्धाव होन्तीति. एवं पुरिमनयेनेव सब्बपदेसु अत्थयोजना वेदितब्बा. यस्मा पन झानतो अञ्ञं झानङ्गं, मग्गतो वा अञ्ञं मग्गङ्गं नत्थि, तस्मा इध ‘झानं होति, मग्गो होति’ इच्चेव वुत्तं. उपनिज्झायनट्ठेन हि झानमेव हेत्वट्ठेन मग्गोव होति. न अञ्ञो कोचि सत्तो वा भावो वाति. एवं सब्बपदेसु अत्थयोजना कातब्बा. निद्देसवारो उत्तानत्थोयेवाति.
सुञ्ञतवारो निट्ठितो.
निट्ठिता च तीहि महावारेहि मण्डेत्वा निद्दिट्ठस्स
पठमचित्तस्स अत्थवण्णना.
दुतियचित्तं
१४६. इदानि दुतियचित्तादीनि दस्सेतुं पुन ‘‘कतमे धम्मा’’तिआदि आरद्धं. तेसु सब्बेसुपि पठमचित्ते वुत्तनयेनेव ¶ तयो तयो महावारा वेदितब्बा. न केवलञ्च महावारा एव, पठमचित्ते वुत्तसदिसानं सब्बपदानं अत्थोपि वुत्तनयेनेव वेदितब्बो. इतो परम्पि अपुब्बपदवण्णनंयेव करिस्साम. इमस्मिं ताव दुतियचित्तनिद्देसे ससङ्खारेनाति इदमेव अपुब्बं. तस्सत्थो – सह सङ्खारेनाति ससङ्खारो. तेन ससङ्खारेन ¶ सप्पयोगेन सउपायेन पच्चयगणेनाति अत्थो. येन हि आरम्मणादिना पच्चयगणेन पठमं महाचित्तं उप्पज्जति, तेनेव सप्पयोगेन सउपायेन इदं उप्पज्जति.
तस्सेवं ¶ उप्पत्ति वेदितब्बा – इधेकच्चो भिक्खु विहारपच्चन्ते वसमानो चेतियङ्गणसम्मज्जनवेलाय वा थेरुपट्ठानवेलाय वा सम्पत्ताय, धम्मसवनदिवसे वा सम्पत्ते ‘मय्हं गन्त्वा पच्चागच्छतो अतिदूरं भविस्सति, न गमिस्सामी’ति चिन्तेत्वा पुन चिन्तेति – ‘भिक्खुस्स नाम चेतियङ्गणं वा थेरुपट्ठानं वा धम्मसवनं वा अगन्तुं असारुप्पं, गमिस्सामी’ति गच्छति. तस्सेवं अत्तनो पयोगेन वा, परेन वा वत्तादीनं अकरणे च आदीनवं करणे च आनिसंसं दस्सेत्वा ओवदियमानस्स, निग्गहवसेनेव वा ‘एहि, इदं करोही’ति कारियमानस्स उप्पन्नं कुसलचित्तं ससङ्खारेन पच्चयगणेन उप्पन्नं नाम होतीति.
दुतियचित्तं.
ततियचित्तं
१४७-१४८. ततिये ञाणेन विप्पयुत्तन्ति ञाणविप्पयुत्तं. इदम्पि हि आरम्मणे हट्ठपहट्ठं होति परिच्छिन्दकञाणं पनेत्थ न होति. तस्मा इदं दहरकुमारकानं भिक्खुं दिस्वा ‘अयं थेरो मय्ह’न्ति वन्दनकाले, तेनेव नयेन चेतियवन्दनधम्मसवनकालादीसु च उप्पज्जतीति वेदितब्बं. पाळियं पनेत्थ सत्तसु ठानेसु पञ्ञा परिहायति. सेसं पाकतिकमेवाति.
ततियचित्तं.
चतुत्थचित्तं
१४९. चतुत्थचित्तेपि एसेव नयो. इदं पन ससङ्खारेनाति वचनतो यदा मातापितरो दहरकुमारके सीसे गहेत्वा चेतियादीनि वन्दापेन्ति ते च अनत्थिका समानापि हट्ठपहट्ठाव वन्दन्ति. एवरूपे काले लब्भतीति वेदितब्बं.
चतुत्थचित्तं.
पञ्चमचित्तं
१५०. पञ्चमे ¶ ¶ उपेक्खासहगतन्ति उपेक्खावेदनाय सम्पयुत्तं ¶ . इदञ्हि आरम्मणे मज्झत्तं होति. परिच्छिन्दकञाणं पनेत्थ होतियेव. पाळियं पनेत्थ झानचतुक्के उपेक्खा होतीति इन्द्रियट्ठके उपेक्खिन्द्रियं होतीति वत्वा सब्बेसम्पि वेदनादिपदानं निद्देसे सातासातसुखदुक्खपटिक्खेपवसेन देसनं कत्वा अदुक्खमसुखवेदना कथिता. तस्सा मज्झत्तलक्खणे इन्दत्तकरणवसेन उपेक्खिन्द्रियभावो वेदितब्बो. पदपटिपाटिया च एकस्मिं ठाने पीति परिहीना. तस्मा चित्तङ्गवसेन पाळिआरुळ्हा पञ्चपण्णासेव धम्मा होन्ति. तेसं वसेन सब्बकोट्ठासेसु सब्बवारेसु च विनिच्छयो वेदितब्बो.
पञ्चमचित्तं.
छट्ठचित्तादि
१५६-९. छट्ठसत्तमअट्ठमानि दुतियततियचतुत्थेसु वुत्तनयेनेव वेदितब्बानि. केवलञ्हि इमेसु वेदनापरिवत्तनञ्चेव पीतिपरिहानञ्च होति. सेसं सद्धिं उप्पत्तिनयेन तादिसमेव. करुणामुदिता परिकम्मकालेपि हि इमेसं उप्पत्ति महाअट्ठकथायं अनुञ्ञाता एव. इमानि अट्ठ कामावचरकुसलचित्तानि नाम.
पुञ्ञकिरियवत्थादिकथा
तानि सब्बानिपि दसहि पुञ्ञकिरियवत्थूहि दीपेतब्बानि. कथं? दानमयं पुञ्ञकिरियवत्थु, सीलमयं… भावनामयं… अपचितिसहगतं… वेय्यावच्चसहगतं… पत्तानुप्पदानं… अब्भनुमोदनं… देसनामयं… सवनमयं… दिट्ठिजुकम्मं पुञ्ञकिरियवत्थूति इमानि दस पुञ्ञकिरियवत्थूनि नाम. तत्थ दानमेव दानमयं. पुञ्ञकिरिया च सा तेसं तेसं आनिसंसानं वत्थु चाति पुञ्ञकिरियवत्थु. सेसेसुपि एसेव नयो.
तत्थ ¶ चीवरादीसु चतूसु पच्चयेसु, रूपादीसु वा छसु आरम्मणेसु, अन्नादीसु वा दससु दानवत्थूसु, तं तं देन्तस्स तेसं तेसं उप्पादनतो पट्ठाय ¶ पुब्बभागे, परिच्चागकाले, पच्छा सोमनस्सचित्तेन अनुस्सरणकाले चाति तीसु कालेसु पवत्ता चेतना ‘दानमयं पुञ्ञकिरियवत्थु’ नाम.
पञ्चसीलं अट्ठसीलं दससीलं समादियन्तस्स, ‘पब्बजिस्सामी’ति विहारं गच्छन्तस्स, पब्बजन्तस्स, ‘मनोरथं मत्थकं पापेत्वा पब्बजितो वत’म्हि, ‘साधु साधू’ति आवज्जेन्तस्स, पातिमोक्खं संवरन्तस्स, चीवरादयो पच्चये पच्चवेक्खन्तस्स, आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स ¶ , आजीवं सोधेन्तस्स च पवत्ता चेतना ‘सीलमयं पुञ्ञकिरियवत्थु’ नाम.
पटिसम्भिदायं वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स…पे… मनं… रूपे…पे… धम्मे… चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं,… चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, …पे… रूपसञ्ञं…पे… जरामरणं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स पवत्ता चेतना, अट्ठतिंसाय वा आरम्मणेसु अप्पनं अप्पत्ता सब्बापि चेतना ‘भावनामयं पुञ्ञकिरियवत्थु’ नाम.
महल्लकं पन दिस्वा पच्चुग्गमनपत्तचीवरपटिग्गहणअभिवादनमग्गसम्पदानादिवसेन ‘अपचितिसहगतं’ वेदितब्बं.
वुड्ढतरानं वत्तप्पटिपत्तिकरणवसेन गामं पिण्डाय पविट्ठं भिक्खुं दिस्वा पत्तं गहेत्वा गामे भिक्खं समादपेत्वा उपसंहरणवसेन, ‘गच्छ भिक्खूनं पत्तं आहरा’ति सुत्वा वेगेन गन्त्वा पत्ताहरणादिवसेन च कायवेय्यावटिककाले ‘वेय्यावच्चसहगतं’ वेदितब्बं.
दानं दत्वा गन्धादीहि पूजं कत्वा ‘असुकस्स नाम पत्ति होतू’ति वा, ‘सब्बसत्तानं होतू’ति वा पत्तिं ददतो ‘पत्तानुप्पदानं’ वेदितब्बं. किं पनेवं पत्तिं ददतो पुञ्ञक्खयो होतीति? न होति. यथा पन एकं दीपं जालेत्वा ततो दीपसहस्सं जालेन्तस्स पठमदीपो खीणोति ¶ न वत्तब्बो; पुरिमालोकेन पन सद्धिं पच्छिमालोको एकतो हुत्वा अतिमहा होति. एवमेव पत्तिं ददतो परिहानि नाम नत्थि. वुड्ढियेव पन होतीति वेदितब्बो.
परेहि ¶ दिन्नाय पत्तिया वा अञ्ञाय वा पुञ्ञकिरियाय ‘साधु साधू’ति अनुमोदनवसेन ‘अब्भनुमोदनं’ वेदितब्बं.
एको ‘एवं मं धम्मकथिकोति मं जानिस्सन्ती’ति इच्छाय ठत्वा लाभगरुको हुत्वा देसेति, तं न महप्फलं. एको अत्तनो पगुणं धम्मं अपच्चासीसमानो विमुत्तायतनसीसेन परेसं देसेति, इदं ‘देसनामयं पुञ्ञकिरियवत्थु’ नाम.
एको सुणन्तो ‘इति मं सद्धोति जानिस्सन्ती’ति सुणाति, तं न महप्फलं. एको ‘एवं मे महप्फलं भविस्सती’ति हितफरणेन मुदुचित्तेन धम्मं सुणाति, इदं ‘सवनमयं पुञ्ञकिरियवत्थु’ नाम.
दिट्ठिं ¶ उजुं करोन्तस्स ‘दिट्ठिजुकम्मं पुञ्ञकिरियवत्थु’ नाम. दीघभाणका पनाहु – ‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खणं, यंकिञ्चि पुञ्ञं करोन्तस्स हि दिट्ठिया उजुकभावेनेव महप्फलं होती’ति.
एतेसु पन पुञ्ञकिरियवत्थूसु दानमयं ताव ‘दानं दस्सामी’ति चिन्तेन्तस्स उप्पज्जति, दानं ददतो उप्पज्जति, ‘दिन्नं मे’ति पच्चवेक्खन्तस्स उप्पज्जति. एवं पुब्बचेतनं मुञ्चनचेतनं अपरचेतनन्ति तिस्सोपि चेतना एकतो कत्वा ‘दानमयं पुञ्ञकिरियवत्थु’ नाम होति. सीलमयम्पि ‘सीलं पूरेस्सामी’ति चिन्तेन्तस्स उप्पज्जति, सीलपूरणकाले उप्पज्जति, ‘पूरितं मे’ति पच्चवेक्खन्तस्स उप्पज्जति. ता सब्बापि एकतो कत्वा ‘सीलमयं पुञ्ञकिरियवत्थु’ नाम होति…पे… दिट्ठिजुकम्मम्पि ‘दिट्ठिं उजुकं करिस्सामी’ति चिन्तेन्तस्स उप्पज्जति, दिट्ठिं उजुं करोन्तस्स उप्पज्जति, ‘दिट्ठि मे उजुका कता’ति पच्चवेक्खन्तस्स उप्पज्जति. ता सब्बापि एकतो कत्वा ‘दिट्ठिजुकम्मं पुञ्ञकिरियवत्थु’ नाम होति.
सुत्ते ¶ पन तीणियेव पुञ्ञकिरियवत्थूनि आगतानि. तेसु इतरेसम्पि सङ्गहो वेदितब्बो. अपचितिवेय्यावच्चानि हि सीलमये सङ्गहं गच्छन्ति. पत्तानुप्पदानअब्भनुमोदनानि दानमये. देसनासवनदिट्ठिजुकम्मानि भावनामये. ये पन ‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खण’न्ति वदन्ति तेसं तं तीसुपि सङ्गहं गच्छति. एवमेतानि सङ्खेपतो तीणि हुत्वा वित्थारतो दस होन्ति.
तेसु ¶ ‘दानं दस्सामी’ति चिन्तेन्तो अट्ठन्नं कामावचरकुसलचित्तानं अञ्ञतरेनेव चिन्तेति; ददमानोपि तेसंयेव अञ्ञतरेन देति; ‘दानं मे दिन्न’न्ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘सीलं पूरेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; सीलं पूरेन्तोपि तेसंयेव अञ्ञतरेन पूरेति, ‘सीलं मे पूरित’न्ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘भावनं भावेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; भावेन्तोपि तेसंयेव अञ्ञतरेन भावेति; ‘भावना मे भाविता’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति.
‘जेट्ठापचितिकम्मं ¶ करिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, करोन्तोपि तेसंयेव अञ्ञतरेन करोति, ‘कतं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘कायवेय्यावटिककम्मं करिस्सामी’ति चिन्तेन्तोपि, करोन्तोपि, ‘कतं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘पत्तिं दस्सामी’ति चिन्तेन्तोपि, ददन्तोपि, ‘दिन्नं मे’ति पच्चवेक्खन्तोपि, ‘पत्तिं वा सेसकुसलं वा अनुमोदिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; अनुमोदन्तोपि तेसंयेव अञ्ञतरेन अनुमोदति, ‘अनुमोदितं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘धम्मं देसेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, देसेन्तोपि तेसंयेव अञ्ञतरेन देसेति, ‘देसितो मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘धम्मं सोस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, सुणन्तोपि तेसंयेव अञ्ञतरेन सुणाति, ‘सुतो मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘दिट्ठिं उजुकं करिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, उजुं करोन्तो पन चतुन्नं ञाणसम्पयुत्तानं अञ्ञतरेन करोति, ‘दिट्ठि मे उजुका कता’ति पच्चवेक्खन्तो अट्ठन्नं अञ्ञतरेन पच्चवेक्खति.
इमस्मिं ¶ ठाने चत्तारि अनन्तानि नाम गहितानि. चत्तारि हि अनन्तानि – आकासो अनन्तो, चक्कवाळानि अनन्तानि, सत्तनिकायो अनन्तो, बुद्धञ्ञाणं ¶ अनन्तं. आकासस्स हि पुरत्थिमाय दिसाय वा पच्छिमुत्तरदक्खिणासु वा एत्तकानि वा योजनसतानि एत्तकानि वा योजनसहस्सानीति परिच्छेदो नत्थि. सिनेरुमत्तम्पि अयोकूटं पथविं द्विधा कत्वा हेट्ठा खित्तं भस्सेथेव, नो पतिट्ठं लभेथ, एवं आकासं अनन्तं नाम.
चक्कवाळानम्पि सतेहि वा सहस्सेहि वा परिच्छेदो नत्थि. सचेपि हि अकनिट्ठभवने निब्बत्ता, दळ्हथामधनुग्गहस्स लहुकेन सरेन तिरियं तालच्छायं अतिक्कमनमत्तेन कालेन चक्कवाळसतसहस्सं अतिक्कमनसमत्थेन जवेन समन्नागता चत्तारो महाब्रह्मानो ¶ ‘चक्कवाळपरियन्तं पस्सिस्सामा’ति तेन जवेन धावेय्युं, चक्कवाळपरियन्तं अदिस्वाव परिनिब्बायेय्युं, एवं चक्कवाळानि अनन्तानि नाम.
एत्तकेसु पन चक्कवाळेसु उदकट्ठकथलट्ठकसत्तानं पमाणं नत्थि. एवं सत्तनिकायो अनन्तो नाम. ततोपि बुद्धञाणं अनन्तमेव.
एवं अपरिमाणेसु चक्कवाळेसु अपरिमाणानं सत्तानं कामावचरसोमनस्ससहगतञाणसम्पयुत्तअसङ्खारिककुसलचित्तानि एकस्स बहूनि उप्पज्जन्ति. बहूनम्पि बहूनि उप्पज्जन्ति. तानि सब्बानिपि कामावचरट्ठेन सोमनस्ससहगतट्ठेन ञाणसम्पयुत्तट्ठेन असङ्खारिकट्ठेन एकत्तं गच्छन्ति. एकमेव सोमनस्ससहगतं तिहेतुकं असङ्खारिकं महाचित्तं होति. तथा ससङ्खारिकं महाचित्तं…पे… तथा उपेक्खासहगतं ञाणविप्पयुत्तं द्विहेतुकं ससङ्खारिकचित्तन्ति. एवं सब्बानिपि अपरिमाणेसु चक्कवाळेसु अपरिमाणानं सत्तानं उप्पज्जमानानि कामावचरकुसलचित्तानि सम्मासम्बुद्धो महातुलाय तुलयमानो विय, तुम्बे पक्खिपित्वा मिनमानो विय, सब्बञ्ञुतञ्ञाणेन परिच्छिन्दित्वा ‘अट्ठेवेतानी’ति सरिक्खट्ठेन अट्ठेव कोट्ठासे कत्वा दस्सेसि.
पुन इमस्मिं ठाने छब्बिधेन पुञ्ञायूहनं नाम गहितं. पुञ्ञञ्हि अत्थि सयंकारं अत्थि परंकारं, अत्थि साहत्थिकं अत्थि आणत्तिकं, अत्थि सम्पजानकतं अत्थि असम्पजानकतन्ति.
तत्थ ¶ अत्तनो धम्मताय कतं ‘सयंकारं’ नाम. परं करोन्तं दिस्वा कतं ‘परंकारं’ नाम. सहत्थेन कतं ‘साहत्थिकं’ नाम. आणापेत्वा कारितं ¶ ‘आणत्तिकं’ नाम. कम्मञ्च फलञ्च सद्दहित्वा कतं ‘सम्पजानकतं’ नाम. कम्मम्पि फलम्पि अजानित्वा कतं ‘असम्पजानकतं’ नाम. तेसु सयंकारं करोन्तोपि इमेसं अट्ठन्नं कुसलचित्तानं अञ्ञतरेनेव करोति. परंकारं करोन्तोपि, सहत्थेन करोन्तोपि, आणापेत्वा करोन्तोपि इमेसं अट्ठन्नं कुसलचित्तानं अञ्ञतरेनेव करोति. सम्पजानकरणं पन चतूहि ञाणसम्पयुत्तेहि होति. असम्पजानकरणं चतूहि ञाणविप्पयुत्तेहि.
अपरापि इमस्मिं ठाने चतस्सो दक्खिणाविसुद्धियो गहिता – पच्चयानं धम्मिकता, चेतनामहत्तं, वत्थुसम्पत्ति, गुणातिरेकताति. तत्थ धम्मेन समेन उप्पन्ना पच्चया ‘धम्मिका’ नाम. सद्दहित्वा ¶ ओकप्पेत्वा ददतो पन ‘चेतनामहत्तं’ नाम होति. खीणासवभावो ‘वत्थुसम्पत्ति’ नाम. खीणासवस्सेव निरोधा वुट्ठितभावो ‘गुणातिरेकता’ नाम. इमानि चत्तारि समोधानेत्वा दातुं सक्कोन्तस्स कामावचरं कुसलं इमस्मिंयेव अत्तभावे विपाकं देति. पुण्णकसेट्ठिकाकवलियसुमनमालाकारादीनं (ध. प. अट्ठ. २.२२५ पुण्णदासीवत्थु) (ध. प. अट्ठ. १.६७ सुमनमालाकारवत्थु) विय.
सङ्खेपतो पनेतं सब्बम्पि कामावचरकुसलचित्तं ‘चित्त’न्ति करित्वा चित्तविचित्तट्ठेन एकमेव होति. वेदनावसेन सोमनस्ससहगतं उपेक्खासहगतन्ति दुविधं होति. ञाणविभत्तिदेसनावसेन चतुब्बिधं होति. सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तञ्हि उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तञ्च ञाणसम्पयुत्तट्ठेन असङ्खारिकट्ठेन च एकमेव होति. तथा ञाणसम्पयुत्तं ससङ्खारिकं, ञाणविप्पयुत्तं असङ्खारिकं, ञाणविप्पयुत्तं ससङ्खारिकञ्चाति. एवं ञाणविभत्तिदेसनावसेन चतुब्बिधे पनेतस्मिं असङ्खारससङ्खारविभत्तितो चत्तारि असङ्खारिकानि चत्तारि ससङ्खारिकानीति अट्ठेव कुसलचित्तानि होन्ति. तानि याथावतो ञत्वा भगवा सब्बञ्ञू गणीवरो मुनिसेट्ठो आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोतीति.
अट्ठसालिनिया धम्मसङ्गहट्ठकथाय
कामावचरकुसलनिद्देसो समत्तो.
रूपावचरकुसलवण्णना
चतुक्कनयो पठमज्झानं
१६०. इदानि ¶ ¶ रूपावचरकुसलं दस्सेतुं कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ रूपूपपत्तिया मग्गं भावेतीति रूपं वुच्चति रूपभवो. उपपत्तीति निब्बत्ति जाति सञ्जाति. मग्गोति उपायो. वचनत्थो पनेत्थ – तं उपपत्तिं मग्गति गवेसति जनेति निप्फादेतीति मग्गो. इदं वुत्तं होति – येन मग्गेन रूपभवे उपपत्ति होति निब्बत्ति जाति सञ्जाति, तं मग्गं भावेतीति. किं पनेतेन नियमतो रूपभवे उपपत्ति होतीति? न होति. ‘‘समाधिं, भिक्खवे, भावेथ, समाहितो यथाभूतं पजानाति पस्सती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१; नेत्ति. ४०; मि. प. २.१.१५) एवं वुत्तेन हि निब्बेधभागियेन रूपभवातिक्कमोपि होति. रूपूपपत्तिया पन इतो अञ्ञो मग्गो नाम ¶ नत्थि, तेन वुत्तं ‘रूपूपपत्तिया मग्गं भावेती’ति. अत्थतो चायं मग्गो नाम चेतनापि होति, चेतनाय सम्पयुत्तधम्मापि, तदुभयम्पि. ‘‘निरयञ्चाहं, सारिपुत्त, पजानामि निरयगामिञ्च मग्ग’’न्ति (म. नि. १.१५३) हि एत्थ चेतना मग्गो नाम.
‘‘सद्धा हिरियं कुसलञ्च दानं, धम्मा एते सप्पुरिसानुयाता;
एतञ्हि मग्गं दिवियं वदन्ति, एतेन हि गच्छति देवलोक’’न्ति. (अ. नि. ८.३२);
एत्थ चेतनासम्पयुत्तधम्मा मग्गो नाम. ‘‘अयं, भिक्खवे, मग्गो, अयं पटिपदा’’ति सङ्खारुपपत्तिसुत्तादीसु (म. नि. ३.१६१ आदयो) चेतनापि चेतनासम्पयुत्तधम्मापि मग्गो नाम. इमस्मिं पन ठाने ‘झान’न्ति वचनतो चेतनासम्पयुत्ता अधिप्पेता. यस्मा पन झानचेतना पटिसन्धिं आकड्ढति, तस्मा चेतनापि चेतनासम्पयुत्तधम्मापि वट्टन्तियेव.
भावेतीति जनेति उप्पादेति वड्ढेति. अयं ताव इध भावनाय अत्थो. अञ्ञत्थ पन उपसग्गवसेन सम्भावना परिभावना विभावनाति एवं अञ्ञथापि अत्थो होति. तत्थ ‘‘इधुदायि मम सावका अधिसीले सम्भावेन्ति – सीलवा समणो गोतमो, परमेन सीलक्खन्धेन समन्नागतो’’ति ¶ ¶ (म. नि. २.२४३) अयं सम्भावना नाम; ओकप्पनाति अत्थो. ‘‘सीलपरिभावितो समाधि महप्फलो होति महानिसंसो, समाधिपरिभाविता पञ्ञा महप्फला होति महानिसंसा, पञ्ञापरिभावितं चित्तं सम्मदेव आसवेहि विमुच्चती’’ति (दी. नि. २.१८६) अयं परिभावना नाम; वासनाति अत्थो. ‘‘इङ्घ रूपं विभावेहि, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं विभावेही’’ति अयं विभावना नाम; अन्तरधापनाति अत्थो. ‘‘पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’ति (म. नि. २.२४७), अयं पन उप्पादनवड्ढनट्ठेन भावना नाम. इमस्मिम्पि ठाने अयमेव अधिप्पेता. तेन वुत्तं – ‘भावेतीति जनेति उप्पादेति वड्ढेती’ति.
कस्मा पनेत्थ, यथा कामावचरकुसलनिद्देसे धम्मपुब्बङ्गमा देसना कता तथा अकत्वा, पुग्गलपुब्बङ्गमा ¶ कताति? पटिपदाय साधेतब्बतो. इदञ्हि चतूसु पटिपदासु अञ्ञतराय साधेतब्बं; न कामावचरं विय विना पटिपदाय उप्पज्जति. पटिपदा च नामेसा पटिपन्नके सति होतीति एतमत्थं दस्सेतुं पुग्गलपुब्बङ्गमं देसनं करोन्तो ‘रूपूपपत्तिया मग्गं भावेती’ति आह.
विविच्चेव कामेहीति कामेहि विविच्चित्वा, विना हुत्वा, अपक्कमित्वा. यो पनायमेत्थ ‘एव’-कारो सो नियमत्थोति वेदितब्बो. यस्मा च नियमत्थो, तस्मा तस्मिं पठमं झानं उपसम्पज्ज विहरणसमये अविज्जमानानम्पि कामानं तस्स पठमज्झानस्स पटिपक्खभावं, कामपरिच्चागेनेव चस्स अधिगमं दीपेति. कथं? ‘विविच्चेव कामेही’ति एवञ्हि नियमे करियमाने इदं पञ्ञायति – नूनिमस्स कामा पटिपक्खभूता येसु सति इदं न पवत्तति, अन्धकारे सति पदीपोभासो विय? तेसं परिच्चागेनेव चस्स अधिगमो होति ओरिमतीरपरिच्चागेन पारिमतीरस्सेव. तस्मा नियमं करोतीति.
तत्थ सिया – ‘कस्मा पनेस पुब्बपदेयेव वुत्तो, न उत्तरपदे? किं अकुसलेहि धम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरेय्या’ति? न खो पनेतं एवं दट्ठब्बं. तंनिस्सरणतो हि पुब्बपदे एस वुत्तो. कामधातुसमतिक्कमनतो ¶ हि कामरागपटिपक्खतो च इदं झानं कामानमेव निस्सरणं. यथाह – ‘‘कामानमेतं निस्सरणं यदिदं नेक्खम्म’’न्ति (इतिवु. ७२; दी. नि. ३.३५३). उत्तरपदेपि पन, यथा ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति ¶ (म. नि. १.१३९; अ. नि. ४.२४१) एत्थ ‘एव’-कारो आनेत्वा वुच्चति, एवं वत्तब्बो. न हि सक्का इतो अञ्ञेहिपि नीवरणसङ्खातेहि अकुसलेहि धम्मेहि अविविच्च झानं उपसम्पज्ज विहरितुं, तस्मा ‘विविच्चेव कामेहि विविच्चेव अकुसलेहि धम्मेही’ति एवं पदद्वयेपि एस दट्ठब्बो. पदद्वयेपि च किञ्चापि विविच्चाति इमिना साधारणवचनेन तदङ्गविवेकादयो कायविवेकादयो च सब्बेपि विवेका सङ्गहं गच्छन्ति, तथापि कायविवेको चित्तविवेको विक्खम्भनविवेकोति तयो एव इध दट्ठब्बा.
कामेहीति इमिना पन पदेन ये च निद्देसे ‘‘कतमे वत्थुकामा? मनापिया रूपा’’तिआदिना (महानि. १) नयेन वत्थुकामा वुत्ता, ये च तत्थेव विभङ्गे च ‘‘छन्दो कामो, रागो ¶ कामो, छन्दरागो कामो; सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो; इमे वुच्चन्ति कामा’’ति (महानि. १; विभ. ५६४) एवं किलेसकामा वुत्ता, ते सब्बेपि सङ्गहिताइच्चेव दट्ठब्बा. एवञ्हि सति विविच्चेव कामेहीति वत्थुकामेहिपि विविच्चेवाति अत्थो युज्जति. तेन कायविवेको वुत्तो होति.
विविच्च अकुसलेहि धम्मेहीति किलेसकामेहि सब्बाकुसलेहि वा विविच्चाति अत्थो युज्जति. तेन चित्तविवेको वुत्तो होति. पुरिमेन चेत्थ वत्थुकामेहि विवेकवचनतो एव कामसुखपरिच्चागो, दुतियेन किलेसकामेहि विवेकवचनतो नेक्खम्मसुखपरिग्गहो विभावितो होति. एवं वत्थुकामकिलेसकामविवेकवचनतोयेव च एतेसं पठमेन संकिलेसवत्थुप्पहानं, दुतियेन संकिलेसप्पहानं; पठमेन लोलभावस्स हेतुपरिच्चागो, दुतियेन बालभावस्स; पठमेन च पयोगसुद्धि, दुतियेन आसयपोसनं विभावितं होतीति ञातब्बं. एस ताव नयो ‘कामेही’ति एत्थ वुत्तकामेसु वत्थुकामपक्खे.
किलेसकामपक्खे पन ‘छन्दोति च रागो’ति च एवमादीहि अनेकभेदो कामच्छन्दोयेव कामोति अधिप्पेतो. सो च अकुसलपरियापन्नोपि ¶ समानो ‘‘तत्थ कतमो कामच्छन्दो कामो’’तिआदिना नयेन विभङ्गे (विभ. ५६४) झानपटिपक्खतो विसुं वुत्तो. किलेसकामत्ता वा पुरिमपदे वुत्तो, अकुसलपरियापन्नत्ता दुतियपदे. अनेकभेदतो चस्स ‘कामतो’ति अवत्वा ‘कामेही’ति वुत्तं. अञ्ञेसम्पि च धम्मानं अकुसलभावे विज्जमाने ‘‘तत्थ कतमे अकुसला धम्मा? कामच्छन्दो’’तिआदिना नयेन विभङ्गे उपरिझानङ्गपच्चनीकपटिपक्खभावदस्सनतो ¶ नीवरणानेव वुत्तानि. नीवरणानि हि झानङ्गपच्चनीकानि. तेसं झानङ्गानेव पटिपक्खानि, विद्धंसकानि, विघातकानीति वुत्तं होति. तथा हि ‘‘समाधि कामच्छन्दस्स पटिपक्खो, पीति ब्यापादस्स, वितक्को थिनमिद्धस्स, सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छाया’’ति पेटके वुत्तं.
एवमेत्थ ‘विविच्चेव कामेही’ति इमिना कामच्छन्दस्स विक्खम्भनविवेको वुत्तो होति. ‘विविच्च अकुसलेहि धम्मेही’ति इमिना पञ्चन्नम्पि नीवरणानं. अग्गहितग्गहणेन पन पठमेन कामच्छन्दस्स, दुतियेन सेसनीवरणानं; तथा पठमेन तीसु अकुसलमूलेसु पञ्चकामगुणभेदविसयस्स लोभस्स, दुतियेन आघातवत्थुभेदादिविसयानं ¶ दोसमोहानं. ओघादीसु वा धम्मेसु पठमेन कामोघकामयोगकामासवकामुपादानअभिज्झाकायगन्थकामरागसंयोजनानं, दुतियेन अवसेसओघयोगासवउपादानगन्थसंयोजनानं. पठमेन च तण्हाय तंसम्पयुत्तकानञ्च, दुतियेन अविज्जाय तंसम्पयुत्तकानञ्च. अपिच पठमेन लोभसम्पयुत्तअट्ठचित्तुप्पादानं, दुतियेन सेसानं चतुन्नं अकुसलचित्तुप्पादानं विक्खम्भनविवेको वुत्तो होतीति वेदितब्बो. अयं ताव ‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’ति एत्थ अत्थप्पकासना.
एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेतुं सवितक्कं सविचारन्तिआदि वुत्तं. तत्थ हेट्ठा वुत्तलक्खणादिविभागेन अप्पनासम्पयोगतो रूपावचरभावप्पत्तेन वितक्केन चेव विचारेन च सह वत्तति. रुक्खो विय पुप्फेन च फलेन चाति इदं झानं सवितक्कं सविचारन्ति वुच्चति. विभङ्गे पन ‘‘इमिना च वितक्केन इमिना च विचारेन ¶ उपेतो होति समुपेतो’’तिआदिना (विभ. ५६५) नयेन पुग्गलाधिट्ठाना देसना कता. अत्थो पन तत्रपि एवमेव दट्ठब्बो.
विवेकजन्ति – एत्थ विवित्ति विवेको. नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो. तस्मा विवेका, तस्मिं वा विवेके, जातन्ति विवेकजं. पीतिसुखन्ति – एत्थ पीतिसुखानि हेट्ठा पकासितानेव. तेसु पन वुत्तप्पकाराय पञ्चविधाय पीतिया या अप्पनासमाधिस्स मूलं हुत्वा वड्ढमाना समाधिसम्पयोगं गता फरणापीति – अयं इमस्मिं अत्थे अधिप्पेता पीतीति. अयञ्च पीति इदञ्च सुखं अस्स ¶ झानस्स, अस्मिं वा झाने अत्थीति इदं झानं पीतिसुखन्ति वुच्चति. अथ वा पीति च सुखञ्च पीतिसुखं, धम्मविनयादयो विय. विवेकजं पीतिसुखमस्स झानस्स, अस्मिं वा झाने, अत्थीति एवम्पि विवेकजं पीतिसुखं. यथेव हि झानं एवं पीतिसुखम्पेत्थ विवेकजमेव होति. तञ्चस्स अत्थि. तस्मा एकपदेनेव ‘विवेकजं पीतिसुख’न्ति वत्तुं युज्जति. विभङ्गे पन ‘‘इदं सुखं इमाय पीतिया सहगत’’न्तिआदिना नयेन वुत्तं. अत्थो पन तत्थापि एवमेव दट्ठब्बो.
पठमं ¶ झानन्ति – एत्थ गणनानुपुब्बता पठमं. पठमं उप्पन्नन्ति पठमं. पठमं समापज्जितब्बन्तिपि पठमं. इदं पन न एकन्तलक्खणं. चिण्णवसीभावो हि अट्ठसमापत्तिलाभी आदितो पट्ठाय मत्थकं पापेन्तोपि समापज्जितुं सक्कोति. मत्थकतो पट्ठाय आदिं पापेन्तोपि समापज्जितुं सक्कोति. अन्तरन्तरा ओक्कमन्तोपि सक्कोति. एवं पुब्बुप्पत्तियट्ठेन पन पठमं नाम होति.
झानन्ति दुविधं झानं – आरम्मणूपनिज्झानं लक्खणूपनिज्झानन्ति. तत्थ अट्ठ समापत्तियो पथविकसिणादिआरम्मणं उपनिज्झायन्तीति आरम्मणूपनिज्झानन्ति सङ्ख्यं गता. विपस्सनामग्गफलानि पन लक्खणूपनिज्झानं नाम. तत्थ विपस्सना अनिच्चादिलक्खणस्स उपनिज्झानतो लक्खणूपनिज्झानं. विपस्सनाय कतकिच्चस्स मग्गेन इज्झनतो मग्गो लक्खणूपनिज्झानं. फलं पन निरोधसच्चं तथलक्खणं उपनिज्झायतीति लक्खणूपनिज्झानं नाम. तेसु इमस्मिं अत्थे आरम्मणूपनिज्झानं अधिप्पेतं. तस्मा आरम्मणूपनिज्झानतो पच्चनीकज्झापनतो वा झानन्ति वेदितब्बं.
उपसम्पज्जाति ¶ उपगन्त्वा, पापुणित्वाति वुत्तं होति. उपसम्पादयित्वा वा निप्फादेत्वाति वुत्तं होति. विभङ्गे पन ‘‘उपसम्पज्जाति पठमस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा’’ति (विभ. ५७०) वुत्तं. तस्सापि एवमेवत्थो दट्ठब्बो. विहरतीति तदनुरूपेन इरियापथविहारेन इतिवुत्तप्पकारज्झानसमङ्गी हुत्वा अत्तभावस्स इरियनं वुत्तिं पालनं यपनं यापनं चारं विहारं अभिनिप्फादेति. वुत्तञ्हेतं विभङ्गे – ‘‘विहरतीति इरियति वत्तति पालेति यपेति यापेति चरति विहरति, तेन वुच्चति विहरती’’ति (विभ. ५१२, ५७१).
पथविकसिणन्ति ¶ एत्थ पथविमण्डलम्पि सकलट्ठेन पथविकसिणन्ति वुच्चति. तं निस्साय पटिलद्धं निमित्तम्पि. पथविकसिणनिमित्ते पटिलद्धज्झानम्पि. तत्थ इमस्मिं अत्थे झानं पथवीकसिणन्ति वेदितब्बं. पथविकसिणसङ्खातं झानं उपसम्पज्ज विहरतीति अयञ्हेत्थ सङ्खेपत्थो. इमस्मिं पन ¶ पथविकसिणे परिकम्मं कत्वा चतुक्कपञ्चकज्झानानि निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा अरहत्तं पत्तुकामेन कुलपुत्तेन किं कत्तब्बन्ति? आदितो ताव पातिमोक्खसंवरइन्द्रियसंवरआजीवपारिसुद्धिपच्चयसन्निस्सितसङ्खातानि चत्तारि सीलानि विसोधेत्वा सुपरिसुद्धे सीले पतिट्ठितेन, य्वास्स आवासादीसु दससु पलिबोधेसु पलिबोधो अत्थि, तं उपच्छिन्दित्वा कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वा पाळिया आगतेसु अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चरियानुकूलं कम्मट्ठानं उपपरिक्खन्तेन सचस्स इदं पथविकसिणं अनुकूलं होति, इदमेव कम्मट्ठानं गहेत्वा झानभावनाय अननुरूपं विहारं पहाय अनुरूपे विहारे विहरन्तेन खुद्दकपलिबोधुपच्छेदं कत्वा कसिणपरिकम्मनिमित्तानुरक्खणसत्तअसप्पायपरिवज्जनसत्तसप्पायसेवनदसविधअप्पनाकोसल्लप्पभेदं सब्बं भावनाविधानं अपरिहापेन्तेन झानाधिगमत्थाय पटिपज्जितब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.५१ आदयो) वुत्तनयेनेव वेदितब्बो. यथा चेत्थ एवं इतो परेसुपि. सब्बकम्मट्ठानानञ्हि भावनाविधानं सब्बं अट्ठकथानयेन गहेत्वा विसुद्धिमग्गे ¶ वित्थारितं. किं तेन तत्थ तत्थ पुन वुत्तेनाति न नं पुन वित्थारयाम. पाळिया पन हेट्ठा अनागतं अत्थं अपरिहापेन्ता निरन्तरं अनुपदवण्णनमेव करिस्साम.
तस्मिं समयेति तस्मिं पठमज्झानं उपसम्पज्ज विहरणसमये. फस्सो होति…पे… अविक्खेपो होतीति इमे कामावचरपठमकुसलचित्ते वुत्तप्पकाराय पदपटिपाटिया छपण्णास धम्मा होन्ति. केवलञ्हि ते कामावचरा, इमे भूमन्तरवसेन महग्गता रूपावचराति अयमेत्थ विसेसो. सेसं तादिसमेव. येवापनका पनेत्थ छन्दादयो चत्तारोव लब्भन्ति. कोट्ठासवारसुञ्ञतवारा पाकतिका एवाति.
पठमं.
दुतियज्झानं
१६१-१६२. दुतियज्झाननिद्देसे ¶ वितक्कविचारानं वूपसमाति ¶ वितक्कस्स च विचारस्स चाति इमेसं द्विन्नं वूपसमा, समतिक्कमा; दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. तत्थ किञ्चापि दुतियज्झाने सब्बेपि पठमज्झानधम्मा न सन्ति, अञ्ञेयेव हि पठमज्झाने फस्सादयो अञ्ञे इध, ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं अधिगमो होतीति दीपनत्थं वितक्कविचारानं वूपसमाति एवं वुत्तन्ति वेदितब्बं. अज्झत्तन्ति इध – नियकज्झत्तं अधिप्पेतं. विभङ्गे पन ‘‘अज्झत्तं पच्चत्त’’न्ति (विभ. ५७३) एत्तकमेव वुत्तं. यस्मा नियकज्झत्तं अधिप्पेतं, तस्मा अत्तनि जातं, अत्तनो सन्ताने निब्बत्तन्ति अयमेत्थ अत्थो.
सम्पसादनन्ति सम्पसादनं वुच्चति सद्धा. सम्पसादनयोगतो झानम्पि सम्पसादनं, नीलवण्णयोगतो नीलवत्थं विय. यस्मा वा तं झानं सम्पसादनसमन्नागतत्ता वितक्कविचारक्खोभवूपसमनेन च चेतो सम्पसादयति, तस्मापि सम्पसादनन्ति वुत्तं. इमस्मिञ्च अत्थविकप्पे ‘सम्पसादनं चेतसो’ति एवं पदसम्बन्धो वेदितब्बो. पुरिमस्मिं पन अत्थविकप्पे ‘चेतसो’ति एतं एकोदिभावेन सद्धिं योजेतब्बं.
तत्रायं अत्थयोजना – एको उदेतीति एकोदि, वितक्कविचारेहि अनज्झारुळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति अत्थो. सेट्ठोपि ¶ हि लोके एकोति वुच्चति. वितक्कविचारविरहतो वा एको असहायो हुत्वातिपि वत्तुं वट्टति. अथ वा सम्पयुत्तधम्मे उदायतीति उदि. उट्ठापेतीति अत्थो. सेट्ठट्ठेन एको च सो उदि चाति एकोदि. समाधिस्सेतं अधिवचनं. इति इमं एकोदिं भावेति वड्ढेतीति इदं दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स, न जीवस्स, तस्मा एतं ‘चेतसो एकोदिभाव’न्ति वुत्तं.
‘ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि, अथ कस्मा इदमेव सम्पसादनं चेतसो एकोदिभावञ्चाति वुत्तन्ति? वुच्चते – ‘अदुञ्हि पठमज्झानं वितक्कविचारक्खोभेन वीचितरङ्गसमाकुलमिव जलं न सुप्पसन्नं होति, तस्मा सतियापि सद्धाय ¶ सम्पसादन’न्ति ¶ न वुत्तं. न सुप्पसन्नत्ता एव चेत्थ समाधिपि न सुट्ठु पाकटो. तस्मा एकोदिभावन्तिपि न वुत्तं. इमस्मिं पन झाने वितक्कविचारपलिबोधाभावेन लद्धोकासा बलवती सद्धा, बलवसद्धासहायपटिलाभेनेव समाधिपि पाकटो. तस्मा इदमेव एवं वुत्तन्ति वेदितब्बं. विभङ्गे पन ‘‘सम्पसादनन्ति या सद्धा सद्दहना ओकप्पना अभिप्पसादो; चेतसो एकोदिभावन्ति या चित्तस्स ठिति…पे… सम्मासमाधी’’ति (विभ. ५७४-५७५) एत्तकमेव वुत्तं. एवं वुत्तेन पनेतेन सद्धिं अयं अत्थवण्णना यथा न विरुज्झति अञ्ञदत्थु संसन्दति चेव समेति च, एवं वेदितब्बा.
अवितक्कं अविचारन्ति भावनाय पहीनत्ता एतस्मिं एतस्स वा वितक्को नत्थीति अवितक्कं. इमिनाव नयेन अविचारं. विभङ्गेपि वुत्तं – ‘‘इति अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता, तेन वुच्चति अवितक्कं अविचार’’न्ति.
एत्थाह – ननु च वितक्कविचारानं वूपसमाति इमिनापि अयमत्थो सिद्धो? अथ कस्मा पुन ‘वुत्तं अवितक्कं अविचार’न्ति? वुच्चते – एवमेतं, सिद्धोवायमत्थो, न पनेतं तदत्थदीपकं. ननु अवोचुम्ह – ‘ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं ¶ समधिगमो होतीति दीपनत्थं वितक्कविचारानं वूपसमाति एवं वुत्त’न्ति.
अपिच वितक्कविचारानं वूपसमा इदं सम्पसादनं, न किलेसकालुसियस्स; वितक्कविचारानञ्च वूपसमा एकोदिभावं, न उपचारज्झानमिव नीवरणप्पहाना; न पठमज्झानमिव च अङ्गपातुभावाति एवं सम्पसादनएकोदिभावानं हेतुपरिदीपकमिदं वचनं. तथा वितक्कविचारानं वूपसमा इदं अवितक्कं अविचारं, न ततियचतुत्थज्झानानि विय, चक्खुविञ्ञाणादीनि विय च, अभावाति एवं अवितक्कअविचारभावस्स हेतुपरिदीपकञ्च, न वितक्कविचाराभावमत्तपरिदीपकं. वितक्कविचाराभावमत्तपरिदीपकमेव पन अवितक्कं अविचारन्ति इदं वचनं, तस्मा पुरिमं वत्वापि पुन वत्तब्बमेवाति.
समाधिजन्ति पठमज्झानसमाधितो सम्पयुत्तसमाधितो वा जातन्ति अत्थो. तत्थ किञ्चापि ¶ ¶ पठमम्पि सम्पयुत्तसमाधितो जातं, अथ खो अयमेव समाधि ‘समाधी’ति वत्तब्बतं अरहति, वितक्कविचारक्खोभविरहेन अतिविय अचलत्ता सुप्पसन्नत्ता च. तस्मा इमस्स वण्णभणनत्थं इदमेव समाधिजन्ति वुत्तं. पीतिसुखन्ति इदं वुत्तनयमेव.
दुतियन्ति गणनानुपुब्बता दुतियं. इदं दुतियं समापज्जतीतिपि दुतियं. तस्मिं समये फस्सो होतीतिआदीसु झानपञ्चके वितक्कविचारपदानि मग्गपञ्चके च सम्मासङ्कप्पपदं परिहीनं. तेसं वसेन सविभत्तिकाविभत्तिकपदविनिच्छयो वेदितब्बो. कोट्ठासवारेपि तिवङ्गिकं झानं होति, चतुरङ्गिको मग्गो होतीति आगतं. सेसं पठमज्झानसदिसमेवाति.
दुतियं.
ततियज्झानं
१६३. ततियज्झाननिद्देसे पीतिया च विरागाति विरागो नाम वुत्तप्पकाराय पीतिया जिगुच्छनं वा समतिक्कमो वा. उभिन्नं पन अन्तरा ‘च’-सद्दो सम्पिण्डनत्थो. सो वूपसमं वा सम्पिण्डेति वितक्कविचारवूपसमं वा. तत्थ यदा वूपसममेव सम्पिण्डेति तदा पीतिया विरागा च, किञ्च भिय्यो ‘वूपसमा’ चाति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो जिगुच्छनत्थो होति. तस्मा पीतिया जिगुच्छना च वूपसमा ¶ चाति अयमत्थो दट्ठब्बो. यदा पन वितक्कविचारानं वूपसमं सम्पिण्डेति तदा पीतिया च विरागा किञ्च भिय्यो ‘वितक्कविचारानञ्च वूपसमा’ति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो समतिक्कमनत्थो होति, तस्मा पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमाति अयमत्थो दट्ठब्बो.
कामञ्चेते वितक्कविचारा दुतियज्झानेयेव वूपसन्ता, इमस्स पन झानस्स मग्गपरिदीपनत्थं वण्णभणनत्थञ्चेतं वुत्तं. वितक्कविचारानञ्च वूपसमाति हि वुत्ते इदं पञ्ञायति – नून वितक्कविचारवूपसमो मग्गो इमस्स झानस्साति? यथा च ततिये अरियमग्गे ¶ अप्पहीनानम्पि सक्कायदिट्ठादीनं ‘‘पञ्चन्नं ओरम्भागियानं ¶ संयोजनानं पहाना’’ति (म. नि. २.१३२) एवं पहानं वुच्चमानं वण्णभणनं होति, तदधिगमाय उस्सुक्कानं उस्साहजनकं, एवमेव इध अवूपसन्तानम्पि वितक्कविचारानं वूपसमो वुच्चमानो वण्णभणनं होति. तेनायमत्थो वुत्तो – ‘पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमा’ति.
उपेक्खको च विहरतीति – एत्थ उपपत्तितो इक्खतीति उपेक्खा. समं पस्सति, अपक्खपतिता हुत्वा पस्सतीति अत्थो. ताय विसदाय विपुलाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी उपेक्खकोति वुच्चति.
उपेक्खा पन दसविधा होति – छळङ्गुपेक्खा ब्रह्मविहारुपेक्खा बोज्झङ्गुपेक्खा वीरियुपेक्खा सङ्खारुपेक्खा वेदनुपेक्खा विपस्सनुपेक्खा तत्रमज्झत्तुपेक्खा झानुपेक्खा पारिसुद्धुपेक्खाति.
तत्थ या ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति, न दुम्मनो, उपेक्खको च विहरति सतो सम्पजानो’’ति (अ. नि. ५.१; महानि. ९०; चूळनि. मेत्तगूमाणवपुच्छानिद्देस १८; पटि. म. ३.१७) एवमागता खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा, अयं ‘छळङ्गुपेक्खा’ नाम.
या ¶ पन ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी. नि. १.५५६; म. नि. १.७७) एवमागता सत्तेसु मज्झत्ताकारभूता उपेक्खा, अयं ‘ब्रह्मविहारुपेक्खा’ नाम.
या ‘‘उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सित’’न्ति (म. नि. १.२७; ३.२४७) एवमागता सहजातधम्मानं मज्झत्ताकारभूता उपेक्खा, अयं ‘बोज्झङ्गुपेक्खा’ नाम.
या ¶ पन ‘‘कालेन कालं उपेक्खानिमित्तं मनसि करोती’’ति (अ. नि. ३.१०३) एवमागता अनच्चारद्धनातिसिथिलवीरियसङ्खाता उपेक्खा, अयं ‘वीरियुपेक्खा’ नाम.
या ‘‘कति सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि. म. १.५७) एवमागता नीवरणादिपटिसङ्खासन्तिट्ठनागहणे मज्झत्तभूता उपेक्खा, अयं ‘सङ्खारुपेक्खा’ नाम.
या पन ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगत’’न्ति (ध. स. १५०) एवमागता अदुक्खमसुखसङ्खाता उपेक्खा अयं ‘वेदनुपेक्खा’ नाम.
या ‘‘यदत्थि, यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति ¶ (म. नि. ३.७१; अ. नि. ७.५५) एवमागता विचिनने मज्झत्तभूता उपेक्खा, अयं ‘विपस्सनुपेक्खा’ नाम.
या पन छन्दादीसु येवापनकेसु आगता सहजातानं समवाहितभूता उपेक्खा अयं, ‘तत्रमज्झत्तुपेक्खा’ नाम.
या ‘‘उपेक्खको च विहरती’’ति (ध. स. १६३; दी. नि. १.२३०) एवमागता अग्गसुखेपि तस्मिं अपक्खपातजननी उपेक्खा, अयं ‘झानुपेक्खा’ नाम.
या ‘‘उपेक्खासतिपारिसुद्धिं चतुत्थं झान’’न्ति एवमागता सब्बपच्चनीकपरिसुद्धा पच्चनीकवूपसमनेपि अब्यापारभूता उपेक्खा, अयं ‘पारिसुद्धुपेक्खा’ नाम.
तत्थ छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च बोज्झङ्गुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एका तत्रमज्झत्तुपेक्खाव होति. तेन तेन अवत्थाभेदेन पनस्सा अयं भेदो ¶ . एकस्सापि सतो सत्तस्स कुमारयुवथेर सेनापतिराजादिवसेन भेदो विय. तस्मा तासु यत्थ छळङ्गुपेक्खा न तत्थ बोज्झङ्गुपेक्खादयो, यत्थ वा पन बोज्झङ्गुपेक्खा न तत्थ छळङ्गुपेक्खादयो होन्तीति वेदितब्बा.
यथा ¶ चेतासं अत्थतो एकीभावो, एवं सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि. पञ्ञा एव हि एसा किच्चवसेन द्विधा भिन्ना. यथा हि पुरिसस्स सायं गेहं पविट्ठं सप्पं अजपददण्डं गहेत्वा परियेसमानस्स तं थुसकोट्ठके निपन्नं दिस्वा ‘सप्पो नु खो नो’ति अवलोकेन्तस्स सोवत्थिकत्तयं दिस्वा निब्बेमतिकस्स ‘सप्पो, न सप्पो’ति विचिनने मज्झत्तता होति; एवमेव या आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तता उप्पज्जति, अयं ‘विपस्सनुपेक्खा’. यथा पन तस्स पुरिसस्स अजपददण्डकेन गाळ्हं सप्पं गहेत्वा ‘किन्ताहं इमं सप्पं अविहेठेन्तो अत्तानञ्च इमिना अडंसापेन्तो मुञ्चेय्य’न्ति मुञ्चनाकारमेव परियेसतो गहणे मज्झत्तता होति; एवमेव या लक्खणत्तयस्स दिट्ठत्ता, आदित्ते विय तयो भवे पस्सतो, सङ्खारग्गहणे मज्झत्तता, अयं ‘सङ्खारुपेक्खा’. इति विपस्सनुपेक्खाय सिद्धाय सङ्खारुपेक्खापि सिद्धाव होति. इमिना पनेसा विचिननग्गहणेसु मज्झत्तसङ्खातेन किच्चेन द्विधा भिन्नाति. विरियुपेक्खा पन वेदनुपेक्खा च अञ्ञमञ्ञञ्च अवसेसाहि ¶ च अत्थतो भिन्नायेवाति.
इमासु दससु उपेक्खासु ‘झानुपेक्खा’ इध अधिप्पेता. सा मज्झत्तलक्खणा अनाभोगरसा अब्यापारपच्चुपट्ठाना पीतिविरागपदट्ठानाति. एत्थाह – ननु चायं अत्थतो तत्रमज्झत्तुपेक्खाव होति? सा च पठमदुतियज्झानेसुपि अत्थि, तस्मा तत्रापि ‘उपेक्खको च विहरती’ति एवमयं वत्तब्बा सिया. सा कस्मा न वुत्ताति? अपरिब्यत्तकिच्चतो. अपरिब्यत्तञ्हि तस्सा तत्थ किच्चं, वितक्कादीहि अभिभूतत्ता. इध पनायं वितक्कविचारपीतीहि अनभिभूतत्ता उक्खित्तसिरा विय हुत्वा परिब्यत्तकिच्चा जाता, तस्मा वुत्ताति.
निट्ठिता उपेक्खको च विहरतीति एतस्स
सब्बसो अत्थवण्णना.
इदानि ¶ सतो च सम्पजानोति एत्थ सरतीति सतो. सम्पजानातीति सम्पजानो. इति पुग्गलेन सति च सम्पजञ्ञञ्च वुत्तं. तत्थ सरणलक्खणा सति, असम्मुस्सनरसा, आरक्खपच्चुपट्ठाना. असम्मोहलक्खणं सम्पजञ्ञं, तीरणरसं, पविचयपच्चुपट्ठानं.
तत्थ किञ्चापि इदं सतिसम्पजञ्ञं पुरिमज्झानेसुपि अत्थि – मुट्ठस्सतिस्स हि असम्पजानस्स ¶ उपचारमत्तम्पि न सम्पज्जति, पगेव अप्पना – ओळारिकत्ता पन तेसं झानानं, भूमियं विय पुरिसस्स, चित्तस्स गति सुखा होति, अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चं. ओळारिकङ्गप्पहानेन पन सुखुमत्ता इमस्स झानस्स, पुरिसस्स खुरधारायं विय, सतिसम्पजञ्ञकिच्चपरिग्गहिता एव चित्तस्स गति इच्छितब्बाति इधेव वुत्तं. किञ्च भिय्यो? यथा धेनुपगो वच्छो धेनुतो अपनीतो अरक्खियमानो पुनदेव धेनुं उपगच्छति, एवमिदं ततियज्झानसुखं पीतितो अपनीतम्पि सतिसम्पजञ्ञारक्खेन अरक्खियमानं पुनदेव पीतिं उपगच्छेय्य, पीतिसम्पयुत्तमेव सिया. सुखे वापि सत्ता सारज्जन्ति, इदञ्च अतिमधुरं सुखं, ततो परं सुखाभावा. सतिसम्पजञ्ञानुभावेन पनेत्थ सुखे असारज्जना होति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इदमिधेव वुत्तन्ति वेदितब्बं.
इदानि सुखञ्च कायेन पटिसंवेदेतीति एत्थ ¶ किञ्चापि ततियज्झानसमङ्गिनो सुखपटिसंवेदनाभोगो नत्थि, एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं सुखं, यं वा तं नामकायसम्पयुत्तं सुखं, तंसमुट्ठानेनस्स यस्मा अतिपणीतेन रूपेन रूपकायो फुटो, यस्स फुटत्ता झाना वुट्ठितोपि सुखं पटिसंवेदेय्य, तस्मा एतमत्थं दस्सेन्तो ‘सुखञ्च कायेन पटिसंवेदेती’ति आह.
इदानि यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति एत्थ यंझानहेतु यंझानकारणा तं ततियज्झानसमङ्गीपुग्गलं बुद्धादयो अरिया ‘‘आचिक्खन्ति देसेन्ति पञ्ञापेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति पकासे’’न्ति पसंसन्तीति अधिप्पायो – किन्ति? ‘उपेक्खको सतिमा सुखविहारी’ति – तं ततियज्झानं उपसम्पज्ज विहरतीति एवमेत्थ योजना वेदितब्बा.
कस्मा ¶ पन तं ते एवं पसंसन्तीति? पसंसारहतो. अयञ्हि यस्मा अतिमधुरसुखे सुखपारमिप्पत्तेपि ततियज्झाने उपेक्खको, न तत्थ सुखाभिसङ्गेन आकड्ढीयति, ‘यथा च पीति न उप्पज्जति’ एवं उपट्ठितसतिताय सतिमा, यस्मा च अरियकन्तं अरियजनसेवितमेव असंकिलिट्ठं सुखं नामकायेन पटिसंवेदेति तस्मा पसंसारहो; इति पसंसारहतो नं अरिया ते एवं पसंसाहेतुभूते गुणे पकासेन्ता ‘उपेक्खको सतिमा सुखविहारी’ति एवं पसंसन्तीति वेदितब्बं.
ततियन्ति ¶ गणनानुपुब्बता ततियं. इदं ततियं समापज्जतीतिपि ततियं. तस्मिं समये फस्सो होतीतिआदीसु झानपञ्चके पीतिपदम्पि परिहीनं. तस्सापि वसेन सविभत्तिकाविभत्तिकपदविनिच्छयो वेदितब्बो. कोट्ठासवारेपि दुवङ्गिकं झानं होतीति आगतं. सेसं दुतियज्झानसदिसमेवाति.
ततियं.
चतुत्थज्झानं
१६५. चतुत्थज्झाननिद्देसे सुखस्स च पहाना दुक्खस्स च पहानाति कायिकसुखस्स च कायिकदुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव न चतुत्थज्झानक्खणे. सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकसुखस्स च चेतसिकदुक्खस्स चाति इमेसम्पि ¶ द्विन्नं पुब्बेव अत्थङ्गमा; पहाना इच्चेव वुत्तं होति. कदा पन नेसं पहानं होति? चतुन्नं झानानं उपचारक्खणे. सोमनस्सञ्हि चतुत्थज्झानस्स उपचारक्खणेयेव पहीयति. दुक्खदोमनस्ससुखानि पठमदुतियततियज्झानानं उपचारक्खणेसु. एवमेतेसं पहानक्कमेन अवुत्तानं इन्द्रियविभङ्गे पन इन्द्रियानं उद्देसक्कमेनेव इधापि वुत्तानं सुखदुक्खसोमनस्सदोमनस्सानं पहानं वेदितब्बं.
यदि पनेतानि तस्स तस्स झानस्स उपचारक्खणेयेव पहीयन्ति, अथ कस्मा ‘‘कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु विविच्चेव ¶ कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति. कत्थ चुप्पन्नं दोमनस्सिन्द्रियं… सुखिन्द्रियं… सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एत्थुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं झानेस्वेव निरोधो वुत्तोति? अतिसयनिरोधत्ता. अतिसयनिरोधो हि तेसं पठमज्झानादीसु, न निरोधोयेव. निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो. तथा हि नानावज्जने पठमज्झानुपचारे ¶ निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा, विसमासनुपतापेन वा सिया उप्पत्ति, नत्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति, पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति. सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं, पटिपक्खेन विहतत्ता. नानावज्जनेयेव च दुतियज्झानुपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति; यत्थ पन उप्पज्जति तत्थ वितक्कविचारभावे; अप्पहीना एव च दुतियज्झानुपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति, नत्वेव दुतियज्झाने, पहीनपच्चयत्ता. तथा ततियज्झानुपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुटकायस्स सिया उप्पत्ति, नत्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धाति. तथा ¶ चतुत्थज्झानुपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता, अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च, सिया उप्पत्ति, नत्वेव चतुत्थज्झाने. तस्मा एव च ‘एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’ति तत्थ तत्थ अपरिसेसग्गहणं कतन्ति.
एत्थाह – ‘अथेवं तस्स तस्स झानस्सुपचारे पहीनापि एता वेदना इध कस्मा समाहटा’ति? ‘सुखग्गहणत्थं’. या हि अयं ‘अदुक्खमसुख’न्ति एत्थ अदुक्खमसुखा वेदना वुत्ता, सा सुखुमा, दुब्बिञ्ञेय्या, न सक्का सुखेन गहेतुं. तस्मा यथा नाम दुट्ठस्स यथा तथा वा उपसङ्कमित्वा गहेतुं असक्कुणेय्यस्स गोणस्स गहणत्थं गोपो एकस्मिं वजे सब्बा गावो समाहरति, अथेकेकं नीहरन्तो पटिपाटिया आगतं ‘अयं ¶ सो, गण्हथ न’न्ति तम्पि गाहापयति; एवमेव भगवा सुखगहणत्थं सब्बापि एता समाहरीति. एवञ्हि समाहटा एता दस्सेत्वा यं नेव सुखं न दुक्खं, न सोमनस्सं न दोमनस्सं, अयं अदुक्खमसुखावेदनाति सक्का होति एसा गाहयितुं.
अपिच अदुक्खमसुखाय चेतोविमुत्तिया पच्चयदस्सनत्थञ्चापि एता वुत्ताति वेदितब्बा. सुखदुक्खप्पहानादयो हि तस्सा पच्चया. यथाह – ‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया. इधावुसो भिक्खु, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, इमे खो, आवुसो, चत्तारो पच्चया अदुक्खमसुखाय ¶ चेतोविमुत्तिया समापत्तिया’’ति (म. नि. १.४५८). यथा वा अञ्ञत्थ पहीनापि सक्कायदिट्ठिआदयो ततियमग्गस्स वण्णभणनत्थं तत्थ पहीनाति वुत्ता, एवं वण्णभणनत्थम्पेतस्स झानस्सेता इध वुत्ताति वेदितब्बा. पच्चयघातेन वा एत्थ रागदोसानं अतिदूरभावं दस्सेतुम्पेता वुत्ताति वेदितब्बा. एतासु हि सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स; दुक्खं दोमनस्सस्स, दोमनस्सं दोसस्स. सुखादिघातेन च सप्पच्चया रागदोसा हताति अतिदूरे होन्तीति.
अदुक्खमसुखन्ति दुक्खाभावेन अदुक्खं, सुखाभावेन असुखं. एतेनेत्थ दुक्खसुखप्पटिपक्खभूतं ततियवेदनं दीपेति, न दुक्खसुखाभावमत्तं. ततियवेदना नाम अदुक्खमसुखा. उपेक्खातिपि वुच्चति. सा ¶ इट्ठानिट्ठविपरीतानुभवनलक्खणा, मज्झत्तरसा, अविभूतपच्चुपट्ठाना, सुखनिरोधपदट्ठानाति वेदितब्बा.
उपेक्खासतिपारिसुद्धिन्ति उपेक्खाय जनितसतिपारिसुद्धिं. इमस्मिञ्हि झाने सुपरिसुद्धा सति. या च तस्सा सतिया पारिसुद्धि सा उपेक्खाय कता, न अञ्ञेन. तस्मा एतं उपेक्खासतिपारिसुद्धीति वुच्चति. विभङ्गेपि वुत्तं – ‘‘अयं सति इमाय उपेक्खाय विसदा होति परिसुद्धा परियोदाता, तेन वुच्चति उपेक्खासतिपारिसुद्धी’’ति (विभ. ५९७). याय च उपेक्खाय एत्थ सति पारिसुद्धि होति सा अत्थतो तत्रमज्झत्तताति वेदितब्बा. न केवलञ्चेत्थ ताय सतियेव परिसुद्धा अपिच खो सब्बेपि सम्पयुत्तधम्मा. सतिसीसेन पन देसना वुत्ता.
तत्थ ¶ किञ्चापि अयं उपेक्खा हेट्ठापि तीसु झानेसु विज्जति – यथा पन दिवा सूरियप्पभाभिभवा सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया अलाभा दिवा विज्जमानापि चन्दलेखा अपरिसुद्धा होति अपरियोदाता – एवमयम्पि तत्रमज्झत्तुपेक्खाचन्दलेखा वितक्कादिपच्चनीकधम्मतेजाभिभवा सभागाय च उपेक्खावेदनारत्तिया अप्पटिलाभा विज्जमानापि पठमादिज्झानभेदेसु अपरिसुद्धा होति. तस्सा च अपरिसुद्धाय दिवा अपरिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो अपरिसुद्धाव होन्ति. तस्मा तेसु एकम्पि ‘उपेक्खासतिपारिसुद्धी’ति न वुत्तं. इध पन वितक्कादिपच्चनीकधम्मतेजाभिभवाभावा सभागाय च उपेक्खा वेदनारत्तिया पटिलाभा अयं तत्रमज्झत्तुपेक्खाचन्दलेखा ¶ अतिविय परिसुद्धा. तस्सा परिसुद्धत्ता परिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो परिसुद्धा होन्ति परियोदाता. तस्मा इदमेव उपेक्खासतिपारिसुद्धीति वुत्तन्ति वेदितब्बं.
चतुत्थन्ति गणनानुपुब्बता चतुत्थं. इदं चतुत्थं समापज्जतीतिपि चतुत्थं. फस्सो होतीतिआदीसु फस्सपञ्चके ताव वेदनाति उपेक्खावेदना वेदितब्बा. झानपञ्चकइन्द्रियअट्ठकेसु पन उपेक्खा होति उपेक्खिन्द्रियं ¶ होतीति (ध. स. १६५) वुत्तमेव. सेसानि ततिये परिहीनपदानि इधापि परिहीनानेव. कोट्ठासवारेपि दुवङ्गिकं झानन्ति उपेक्खाचित्तेकग्गतावसेनेव वेदितब्बं. सेसं सब्बं ततियसदिसमेवाति.
चतुक्कनयो निट्ठितो.
पञ्चकनयो
१६७. इदानि कतमे धम्मा कुसलाति पञ्चकनयो आरद्धो. कस्माति चे, पुग्गलज्झासयवसेन चेव देसनाविलासेन च. सन्निसिन्नदेवपरिसाय किर एकच्चानं देवानं वितक्को एव ओळारिकतो उपट्ठासि, विचारपीतिसुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन सत्था चतुरङ्गिकं अवितक्कं विचारमत्तं दुतियज्झानं नाम भाजेसि. एकच्चानं ¶ विचारो ओळारिकतो उपट्ठासि, पीतिसुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन तिवङ्गिकं ततियज्झानं नाम भाजेसि. एकच्चानं पीति ओळारिकतो उपट्ठासि, सुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन दुवङ्गिकं चतुत्थज्झानं नाम भाजेसि. एकच्चानं सुखं ओळारिकतो उपट्ठासि, उपेक्खाचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन दुवङ्गिकं पञ्चमज्झानं नाम भाजेसि. अयं ताव ‘पुग्गलज्झासयो’.
यस्सा पन धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासप्पत्तो नाम होति – सा तथागतस्स सुट्ठु पटिविद्धा – तस्मा ञाणमहत्तताय देसनाविधानेसु कुसलो देसनाविलासप्पत्तो सत्था यं यं ¶ अङ्गं लब्भति तस्स तस्स वसेन यथा यथा इच्छति तथा तथा देसनं नियामेतीति सो इध पञ्चङ्गिकं पठमज्झानं भाजेसि, चतुरङ्गिकं अवितक्कं विचारमत्तं दुतियज्झानं, भाजेसि तिवङ्गिकं ततियज्झानं, भाजेसि दुवङ्गिकं चतुत्थज्झानं, दुवङ्गिकमेव पञ्चमज्झानं भाजेसि. अयं ‘देसनाविलासो’ नाम.
अपिच ये भगवता ‘‘तयोमे, भिक्खवे, समाधी – सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधी’’ति (दी. नि. ३.३०५) सुत्तन्ते तयो समाधी देसिता, तेसु हेट्ठा सवितक्कसविचारो समाधि अवितक्कअविचारो ¶ समाधि च भाजेत्वा दस्सितो, अवितक्कविचारमत्तो न दस्सितो. तं दस्सेतुम्पि अयं पञ्चकनयो आरद्धोति वेदितब्बो.
तत्थ दुतियज्झाननिद्देसे फस्सादीसु वितक्कमत्तं परिहायति, कोट्ठासवारे ‘‘चतुरङ्गिकं झानं होति चतुरङ्गिको मग्गो होती’’ति अयमेव विसेसो. सेसं सब्बं पठमज्झानसदिसमेव. यानि च चतुक्कनये दुतियततियचतुत्थानि तानेव इध ततियचतुत्थपञ्चमानि. तेसं अधिगमपटिपाटिदीपनत्थं अयं नयो वेदितब्बो –
एको किर अमच्चपुत्तो राजानं उपट्ठातुं जनपदतो नगरं आगतो. सो एकदिवसमेव राजानं दिस्वा पानब्यसनेन सब्बं विभवजातं नासेसि. तं एकदिवसं सुरामदमत्तं निच्चोळं कत्वा जिण्णकटसारकमत्तेन ¶ पटिच्छादेत्वा पानागारतो नीहरिंसु. तमेनं सङ्कारकूटे निपज्जित्वा निद्दायन्तं एको अङ्गविज्जापाठको दिस्वा ‘अयं पुरिसो महाजनस्स अवस्सयो भविस्सति, पटिजग्गितब्बो एसो’ति सन्निट्ठानं कत्वा मत्तिकाय न्हापेत्वा थूलसाटकयुगं निवासापेत्वा पुन गन्धोदकेन न्हापेत्वा सुखुमेन दुकूलयुगळेन अच्छादेत्वा पासादं आरोपेत्वा सुभोजनं भोजेत्वा ‘एवं नं परिचारेय्याथा’ति परिचारके पटिपादेत्वा पक्कामि. अथ नं ते सयनं आरोपेसुं. पानागारगमनपटिबाहनत्थञ्च नं चत्तारो ताव जना चतूसु हत्थपादेसु उप्पीळेत्वा अट्ठंसु. एको पादे परिमज्जि. एको तालवण्टं गहेत्वा बीजि. एको वीणं वादयमानो गायन्तो निसीदि.
सो सयनुपगमनेन विगतकिलमथो थोकं निद्दायित्वा वुट्ठितो हत्थपादनिप्पीळनं असहमानो ¶ ‘को मे हत्थपादे उप्पीळेति? अपगच्छथा’ति तज्जेसि. ते एकवचनेनेव अपगच्छिंसु. ततो पुन थोकं निद्दायित्वा वुट्ठितो पादपरिमज्जनं असहमानो ‘को मे पादे परिमज्जति? अपगच्छा’ति आह. सोपि एकवचनेनेव अपगच्छि. पुन थोकं निद्दायित्वा वुट्ठितो वातवुट्ठि विय तालवण्टवातं असहन्तो ‘को एस? अपगच्छतू’ति आह. सोपि एकवचनेनेव अपगच्छि. पुन थोकं निद्दायित्वा वुट्ठितो कण्णसूलं विय गीतवादितसद्दं असहमानो वीणावादकं तज्जेसि. सोपि एकवचनेनेव अपगच्छि. अथेवं ¶ अनुक्कमेन पहीनकिलमथुप्पीळनपरिमज्जनवातप्पहारगीतवादितसद्दुपद्दवो सुखं सयित्वा वुट्ठाय रञ्ञो सन्तिकं अगमासि. राजापिस्स महन्तं इस्सरियमदासि. सो महाजनस्स अवस्सयो जातो.
तत्थ पानब्यसनेन पारिजुञ्ञप्पत्तो सो अमच्चपुत्तो विय अनेकब्यसनपारिजुञ्ञप्पत्तो घरावासगतो कुलपुत्तो दट्ठब्बो. अङ्गविज्जापाठको पुरिसो विय तथागतो. तस्स पुरिसस्स ‘अयं महाजनस्स अवस्सयो भविस्सति, पटिजग्गनं अरहती’ति सन्निट्ठानं विय तथागतस्स ‘अयं महाजनस्स अवस्सयो भविस्सति, पब्बज्जं अरहति कुलपुत्तो’ति सन्निट्ठानकरणं.
अथस्स ¶ अमच्चपुत्तस्स मत्तिकामत्तेन न्हापनं विय कुलपुत्तस्सापि पब्बज्जापटिलाभो. अथस्स थूलसाटकनिवासनं विय इमस्सापि दससिक्खापदसङ्खातसीलवत्थनिवासनं. पुन तस्स गन्धोदकन्हापनं विय इमस्सापि पातिमोक्खसंवरादिसीलगन्धोदकन्हापनं. पुन तस्स सुखुमदुकूलयुगळच्छादनं विय इमस्सापि यथावुत्तसीलविसुद्धिसम्पदासङ्खातदुकूलच्छादनं.
दुकूलच्छादितस्स पनस्स पासादारोपनं विय इमस्सापि सीलविसुद्धिदुकूलच्छादितस्स समाधिभावनापासादारोहनं. ततो तस्स सुभोजनभुञ्जनं विय इमस्सापि समाधिउपकारकसतिसम्पजञ्ञादिधम्मामतपरिभुञ्जनं.
भुत्तभोजनस्स पन तस्स परिचारकेहि सयनारोपनं विय इमस्सापि वितक्कादीहि उपचारज्झानारोपनं. पुन तस्स पानागारगमनपटिबाहनत्थं हत्थपादुप्पीळनकपुरिसचतुक्कं विय इमस्सापि कामसञ्ञाभिमुखगमनपटिबाहनत्थं आरम्मणे चित्तुप्पीळनको नेक्खम्मवितक्को. तस्स ¶ पादपरिमज्जकपुरिसो विय इमस्सापि आरम्मणे चित्तानुमज्जनको विचारो. तस्स तालवण्टवातदायको विय इमस्सापि चेतसो सीतलभावदायिका पीति.
तस्स सोतानुग्गहकरो गन्धब्बपुरिसो विय इमस्सापि चित्तानुग्गाहकं सोमनस्सं. तस्स सयनुपगमनेन विगतकिलमथस्स थोकं निद्दुपगमनं विय इमस्सापि उपचारज्झानसन्निस्सयेन विगतनीवरणकिलमथस्स पठमज्झानुपगमनं.
अथस्स निद्दायित्वा वुट्ठितस्स हत्थपादुप्पीळनासहनेन हत्थपादुप्पीळकानं सन्तज्जनं तेसञ्च अपगमनेन पुन थोकं निद्दुपगमनं विय इमस्सापि पठमज्झानतो वुट्ठितस्स ¶ चित्तुप्पीळकवितक्कासहनेन वितक्कदोसदस्सनं, वितक्कप्पहाना च पुन अवितक्कविचारमत्तदुतियज्झानुपगमनं.
ततो तस्स पुनप्पुनं निद्दायित्वा वुट्ठितस्स यथावुत्तेन कमेन पादपरिमज्जनादीनं असहनेन पटिपाटिया पादपरिमज्जकादीनं सन्तज्जनं, तेसं तेसञ्च अपगमनेन पुनप्पुनं थोकं निद्दुपगमनं विय इमस्सापि पुनप्पुनं दुतियादीहि झानेहि वुट्ठितस्स यथावुत्तदोसानं विचारादीनं असहनेन ¶ पटिपाटिया विचारादिदोसदस्सनं. तेसं तेसञ्च पहाना पुनप्पुनं अवितक्कअविचारनिप्पीतिक पहीनसोमनस्सज्झानुपगमनं.
तस्स पन सयना वुट्ठाय रञ्ञो सन्तिकं गतस्स इस्सरियप्पत्ति विय इमस्सापि पञ्चमज्झानतो वुट्ठितस्स विपस्सना मग्गं उपगतस्स अरहत्तप्पत्ति.
तस्स पत्तिस्सरियस्स बहूनं जनानं अवस्सयभावो विय इमस्सापि अरहत्तप्पत्तस्स बहूनं अवस्सयभावो वेदितब्बो. एत्तावता हि एस अनुत्तरं पुञ्ञक्खेत्तं नाम होतीति.
पञ्चकनयो निट्ठितो.
एत्तावता चतुक्कपञ्चकनयद्वयभेदो सुद्धिकनवको नाम पकासितो होति. अत्थतो पनेस पञ्चकनये चतुक्कनयस्स पविट्ठत्ता झानपञ्चको एवाति वेदितब्बो.
पटिपदाचतुक्कं
१७६-१८०. इदानि ¶ यस्मा एतं झानं नाम पटिपदाकमेन सिज्झति, तस्मा तस्स पटिपदाभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ दुक्खा पटिपदा अस्साति दुक्खपटिपदं. दन्धा अभिञ्ञा अस्साति दन्धाभिञ्ञं. इति दुक्खपटिपदन्ति वा दन्धाभिञ्ञन्ति वा पथवीकसिणन्ति वा तीणिपि झानस्सेव नामानि. दुक्खपटिपदं खिप्पाभिञ्ञन्तिआदीसुपि एसेव नयो.
तत्थ पठमसमन्नाहारतो पट्ठाय याव तस्स तस्स झानस्स उपचारं उप्पज्जति ताव पवत्ता झानभावना ‘पटिपदा’ति वुच्चति. उपचारतो पन पट्ठाय याव अप्पना ताव पवत्ता पञ्ञा ‘अभिञ्ञा’ति वुच्चति. सा पनेसा पटिपदा एकच्चस्स दुक्खा होति. नीवरणादिपच्चनीकधम्मसमुदाचारगहनताय ¶ किच्छा असुखसेवनाति अत्थो. एकच्चस्स तदभावेन सुखा. अभिञ्ञापि एकच्चस्स दन्धा होति, मन्दा, असीघप्पवत्ति. एकच्चस्स खिप्पा अमन्दा सीघप्पवत्ति. तस्मा यो आदितो किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति ¶ , तस्स दुक्खा पटिपदा नाम होति. यो पन विक्खम्भितकिलेसो अप्पनापरिवासं वसन्तो चिरेन अङ्गपातुभावं पापुणाति, तस्स दन्धाभिञ्ञा नाम होति. यो खिप्पं अङ्गपातुभावं पापुणाति तस्स खिप्पाभिञ्ञा नाम होति. यो किलेसे विक्खम्भेन्तो सुखेन अकिलमन्तो विक्खम्भेति, तस्स सुखा पटिपदा नाम होति.
तत्थ यानि सप्पायासप्पायानि च पलिबोधुपच्छेदादीनि पुब्बकिच्चानि च अप्पनाकोसल्लानि च विसुद्धिमग्गे चित्तभावनानिद्देसे निद्दिट्ठानि, तेसु यो असप्पायसेवी होति, तस्स दुक्खा पटिपदा दन्धा च अभिञ्ञा होति. सप्पायसेविनो सुखा पटिपदा खिप्पा च अभिञ्ञा. यो पन पुब्बभागे असप्पायं सेवित्वा अपरभागे सप्पायसेवी होति, पुब्बभागे वा सप्पायं सेवित्वा अपरभागे असप्पायसेवी, तस्स वोमिस्सकता वेदितब्बा. तथा पलिबोधुपच्छेदादिकं पुब्बकिच्चं असम्पादेत्वा भावनं अनुयुत्तस्स दुक्खा पटिपदा होति, विपरियायेन सुखा. अप्पनाकोसल्लानि पन असम्पादेन्तस्स दन्धा अभिञ्ञा होति, सम्पादेन्तस्स खिप्पा.
अपिच ¶ तण्हाअविज्जावसेन समथविपस्सनाकताधिकारवसेन चापि एतासं पभेदो वेदितब्बो. तण्हाभिभूतस्स हि दुक्खा पटिपदा होति, अनभिभूतस्स सुखा. अविज्जाभिभूतस्स च दन्धा अभिञ्ञा होति, अनभिभूतस्स खिप्पा. यो च समथे अकताधिकारो तस्स दुक्खा पटिपदा होति, कताधिकारस्स सुखा. यो पन विपस्सनाय अकताधिकारो होति, तस्स दन्धा अभिञ्ञा होति, कताधिकारस्स खिप्पा.
किलेसिन्द्रियवसेन चापि एतासं पभेदो वेदितब्बो. तिब्बकिलेसस्स हि मुदिन्द्रियस्स दुक्खा पटिपदा होति दन्धा च अभिञ्ञा, तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञा. मन्दकिलेसस्स च मुदिन्द्रियस्स सुखा पटिपदा होति दन्धा च अभिञ्ञा, तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञाति.
इति इमासु पटिपदाअभिञ्ञासु यो पुग्गलो दुक्खाय पटिपदाय ¶ दन्धाय अभिञ्ञाय झानं पापुणाति, तस्स तं झानं दुक्खपटिपदं दन्धाभिञ्ञन्ति वुच्चति. सेसेसुपि एसेव नयो.
तत्थ ¶ ‘तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा’ति (विभ. ७९९) एवं वुत्तसतिया वा तंतंझाननिकन्तिया वा विक्खम्भने पटिपदा, तंतंझानुपचारप्पत्तस्स अप्पनाय परिवासे अभिञ्ञा च वेदितब्बा. आगमनवसेनापि च पटिपदा अभिञ्ञा होन्तियेव. दुक्खपटिपदञ्हि दन्धाभिञ्ञं पठमज्झानं पत्वा पवत्तं दुतियम्पि तादिसमेव होति. ततियचतुत्थेसुपि एसेव नयो. यथा च चतुक्कनये एवं पञ्चकनयेपि पटिपदावसेन चतुधा भेदो वेदितब्बो. इति पटिपदावसेनपि चत्तारो नवका वुत्ता होन्ति. तेसु पाठतो छत्तिंस चित्तानि, अत्थतो पन पञ्चकनये चतुक्कनयस्स पविट्ठत्ता वीसतिमेव भवन्तीति.
पटिपदाचतुक्कं.
आरम्मणचतुक्कं
१८१. इदानि ¶ यस्मा एतं झानं नाम यथा पटिपदाभेदेन एवं आरम्मणभेदेनापि चतुब्बिधं होति. तस्मास्स तं पभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ परित्तं परित्तारम्मणन्तिआदीसु यं अप्पगुणं होति, उपरिज्झानस्स पच्चयो भवितुं न सक्कोति, इदं परित्तं नाम. यं पन अवड्ढिते सुप्पमत्ते वा सरावमत्ते वा आरम्मणे पवत्तं, तं परित्तं आरम्मणं अस्साति परित्तारम्मणं. यं पगुणं सुभावितं उपरिज्झानस्स पच्चयो भवितुं सक्कोति, इदं अप्पमाणं नाम. यं विपुले आरम्मणे पवत्तं तं वुड्ढिप्पमाणत्ता अप्पमाणं आरम्मणं अस्साति अप्पमाणारम्मणं. वुत्तलक्खणवोमिस्सकताय पन वोमिस्सकनयो वेदितब्बो. इति आरम्मणवसेनपि चत्तारो नवका वुत्ता होन्ति. चित्तगणनापेत्थ पुरिमसदिसा एवाति.
आरम्मणचतुक्कं.
आरम्मणपटिपदामिस्सकं
१८६. इदानि आरम्मणपटिपदामिस्सकं सोळसक्खत्तुकनयं ¶ दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ पठमनये वुत्तज्झानं ¶ दुक्खपटिपदत्ता दन्धाभिञ्ञत्ता परित्तत्ता परित्तारम्मणत्ताति चतूहि कारणेहि हीनं, सोळसमनये वुत्तज्झानं सुखपटिपदत्ता खिप्पाभिञ्ञत्ता अप्पमाणत्ता अप्पमाणारम्मणत्ताति चतूहि कारणेहि पणीतं. सेसेसु चुद्दससु एकेन द्वीहि तीहि च कारणेहि हीनप्पणीतता वेदितब्बा.
कस्मा पनायं नयो देसितोति? झानुप्पत्तिकारणत्ता. सम्मासम्बुद्धेन हि पथवीकसिणे सुद्धिकज्झानं चतुक्कनयवसेन पञ्चकनयवसेन च दस्सितं; तथा सुद्धिकपटिपदा, तथा सुद्धिकारम्मणं. तत्थ या देवता पथवीकसिणे सुद्धिकज्झानं चतुक्कनयवसेन देसियमानं बुज्झितुं सक्कोन्ति, तासं सप्पायवसेन सुद्धिकज्झाने चतुक्कनयो देसितो. या पञ्चकनयवसेन देसियमानं बुज्झितुं सक्कोन्ति, तासं सप्पायवसेन पञ्चकनयो. या सुद्धिकपटिपदाय ¶ , सुद्धिकारम्मणे चतुक्कनयवसेन देसियमानं बुज्झितुं सक्कोन्ति, तासं सप्पायवसेन सुद्धिकपटिपदाय सुद्धिकारम्मणे चतुक्कनयो देसितो. या पञ्चकनयवसेन देसियमानं बुज्झितुं सक्कोन्ति तासं सप्पायवसेन पञ्चकनयो. इति हेट्ठा पुग्गलज्झासयवसेन देसना कता.
देसनाविलासप्पत्तो चेस पभिन्नपटिसम्भिदो दसबलचतुवेसारज्जविसदञाणो धम्मानं याथावसरसलक्खणस्स सुप्पटिविद्धत्ता धम्मपञ्ञत्तिकुसलताय यो यो नयो लब्भति तस्स तस्स वसेन देसनं नियमेतुं सक्कोति, तस्मा इमाय देसनाविलासप्पत्तियापि तेन एसा पथवीकसिणे सुद्धिकचतुक्कनयादिवसेन देसना कता.
यस्मा पन ये केचि झानं उप्पादेन्ति नाम न ते आरम्मणपटिपदाहि विना उप्पादेतुं सक्कोन्ति, तस्मा नियमतो झानुप्पत्तिकारणत्ता अयं सोळसक्खत्तुकनयो कथितो.
एत्तावता सुद्धिकनवको, चत्तारो पटिपदानवका, चत्तारो आरम्मणनवका, इमे च सोळस नवकाति पञ्चवीसति नवका कथिता होन्ति. तत्थ एकेकस्मिं नवके चतुक्कपञ्चकवसेन द्वे द्वे नयाति पञ्ञास नया. तत्थ ‘‘पञ्चवीसतिया चतुक्कनयेसु ¶ सतं, पञ्चकनयेसु पञ्चवीससत’’न्ति पाठतो पञ्चवीसाधिकानि द्वे झानचित्तसतानि होन्ति. पञ्चकनये पन चतुक्कनयस्स पविट्ठत्ता अत्थतो पञ्चवीसाधिकमेव चित्तसतं ¶ होति. यानि चेतानि पाठे पञ्चवीसाधिकानि द्वे चित्तसतानि तेसु एकेकस्स निद्देसे धम्मववत्थानादयो तयो तयो महावारा होन्ति. ते पन तत्थ तत्थ नयमत्तमेव दस्सेत्वा संखित्ताति.
पथवीकसिणं.
२०३. इदानि यस्मा आपोकसिणादीसुपि एतानि झानानि उप्पज्जन्ति, तस्मा तेसं दस्सनत्थं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तेसु सब्बो पाळिनयो च अत्थविभावना च चित्तगणना च वारसङ्खेपो च पथवीकसिणे वुत्तनयेनेव वेदितब्बो. भावनानयो पन कसिणपरिकम्मं आदिं कत्वा सब्बो विसुद्धिमग्गे (विसुद्धि १.९१ आदयो) पकासितोयेव. महासकुलुदायिसुत्ते पन दसकसिणानि (म. नि. २.२५०) वुत्तानि. तेसु विञ्ञाणकसिणं आकासे ¶ पवत्तितमहग्गतविञ्ञाणम्पि तत्थ परिकम्मं कत्वा निब्बत्ता विञ्ञाणञ्चायतनसमापत्तिपि होतीति सब्बप्पकारेन आरुप्पदेसनमेव भजति, तस्मा इमस्मिं ठाने न कथितं.
आकासकसिणन्ति पन कसिणुग्घाटिममाकासम्पि, तं आरम्मणं कत्वा पवत्तक्खन्धापि, भित्तिच्छिद्दादीसु अञ्ञतरस्मिं गहेतब्बनिमित्तपरिच्छेदाकासम्पि, तं आरम्मणं कत्वा उप्पन्नं चतुक्कपञ्चकज्झानम्पि वुच्चति. तत्थ पुरिमनयो आरुप्पदेसनं भजति, पच्छिमनयो रूपावचरदेसनं. इति मिस्सकत्ता इमं रूपावचरदेसनं न आरुळ्हं. परिच्छेदाकासे निब्बत्तज्झानं पन रूपूपपत्तिया मग्गो होति तस्मा तं गहेतब्बं. तस्मिं पन चतुक्कपञ्चकज्झानमेव उप्पज्जति, अरूपज्झानं नुप्पज्जति. कस्मा? कसिणुग्घाटनस्स अलाभतो. तञ्हि पुनप्पुनं उग्घाटियमानम्पि आकासमेव होतीति न तत्थ कसिणुग्घाटनं लब्भति, तस्मा तत्थुप्पन्नं झानं दिट्ठधम्मसुखविहाराय संवत्तति, अभिञ्ञापादकं होति, विपस्सनापादकं होति, निरोधपादकं न होति. अनुपुब्बनिरोधो पनेत्थ याव ¶ पञ्चमज्झाना लब्भति वट्टपादकं होतियेव. यथा चेतं एवं पुरिमकसिणेसु उप्पन्नं झानम्पि. निरोधपादकभावो पनेत्थ विसेसो. सेसमेत्थ आकासकसिणे यं वत्तब्बं सिया तं सब्बं विसुद्धिमग्गे (विसुद्धि. १.९८-९९) वुत्तमेव.
‘एकोपि ¶ हुत्वा बहुधा होती’तिआदिनयं (दी. नि. १.२३९; पटि. म. १.१०२) पन विकुब्बनं इच्छन्तेन पुरिमेसु अट्ठसु कसिणेसु अट्ठ समापत्तियो निब्बत्तेत्वा कसिणानुलोमतो कसिणपटिलोमतो, कसिणानुलोमपटिलोमतो; झानानुलोमतो, झानपटिलोमतो, झानानुलोमपटिलोमतो; झानुक्कन्तिकतो, कसिणुक्कन्तिकतो, झानकसिणुक्कन्तिकतो; अङ्गसङ्कन्तिकतो, आरम्मणसङ्कन्तिकतो, अङ्गारम्मणसङ्कन्तिकतो; अङ्गववत्थानतो, आरम्मणववत्थानतोति इमेहि चुद्दसहाकारेहि चित्तं परिदमेतब्बं. तेसं वित्थारकथा विसुद्धिमग्गे (विसुद्धि. २.३६५-३६६) वुत्तायेव.
एवं पन चुद्दसहाकारेहि चित्तं अपरिदमेत्वा, पुब्बे अभावितभावनो आदिकम्मिको योगावचरो इद्धिविकुब्बनं सम्पादेस्सतीति नेतं ठानं विज्जति. आदिकम्मिकस्स हि कसिणपरिकम्मम्पि भारो; सतेसु सहस्सेसु वा एकोव सक्कोति. कतकसिणपरिकम्मस्स निमित्तुप्पादनं भारो; सतेसु सहस्सेसु वा एकोव सक्कोति. उप्पन्ने निमित्ते तं वड्ढेत्वा अप्पनाधिगमो ¶ भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. अधिगतप्पनस्स चुद्दसहाकारेहि चित्तपरिदमनं भारो; सतेसु सहस्सेसु वा एकोव सक्कोति. चुद्दसहाकारेहि परिदमितचित्तस्सापि इद्धिविकुब्बनं नाम भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. विकुब्बनप्पत्तस्सापि खिप्पनिसन्तिभावो नाम भारो; सतेसु सहस्सेसु वा एकोव खिप्पनिसन्ति होति. थेरम्बत्थले महारोहनगुत्तत्थेरस्स गिलानुपट्ठानं आगतेसु तिंसमत्तेसु इद्धिमन्तसहस्सेसु उपसम्पदाय अट्ठवस्सिको रक्खितत्थेरो विय. सब्बं वत्थु विसुद्धिमग्गे (विसुद्धि. २.३६७) वित्थारितमेवाति.
कसिणकथा.
अभिभायतनकथा
२०४. एवं अट्ठसु कसिणेसु रूपावचरकुसलं निद्दिसित्वा, इदानि यस्मा समानेपि आरम्मणे भावनाय असमानं इमेसु अट्ठसु कसिणेसु अञ्ञम्पि अभिभायतनसङ्खातं रूपावचरकुसलं ¶ पवत्तति, तस्मा ¶ तं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे परिकम्मसञ्ञाविरहितो. बहिद्धा रूपानि पस्सतीति बहिद्धा अट्ठसु कसिणेसु कतपरिकम्मताय परिकम्मवसेन चेव अप्पनावसेन च तानि बहिद्धा अट्ठसु कसिणेसु रूपानि पस्सति. परित्तानीति अवड्ढितानि. तानि अभिभुय्याति यथा नाम सम्पन्नगहणिको कटच्छुमत्तं भत्तं लभित्वा ‘किं एत्थ भुञ्जितब्बं अत्थी’ति सङ्कड्ढित्वा एककबळमेव करोति, एवमेव ञाणुत्तरिको पुग्गलो विसदञाणो ‘किमेत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’ति तानि रूपानि अभिभवित्वा समापज्जति. सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेतीति अत्थो. जानामि पस्सामीति इमिना पनस्स पुब्बभागो कथितो. आगमट्ठकथासु पन वुत्तं – इमिनास्स पन आभोगो कथितो. सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तियन्ति (अ. नि. अट्ठ. ३.८.६५).
अप्पमाणानीति ¶ वड्ढितप्पमाणानि. अभिभुय्याति एत्थ पन यथा महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा ‘अञ्ञापि होतु ‘किमेसा मय्हं करिस्सती’ति तं न महन्ततो पस्सति, एवमेव ञाणुत्तरो पुग्गलो विसदञ्ञाणो ‘किमेत्थ समापज्जितब्बं, न इदं अप्पमाणं, न मय्हं चित्तेकग्गताकरणे भारो अत्थी’ति तानि अभिभवित्वा समापज्जति. सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेतीति अत्थो.
परित्तं परित्तारम्मणं अप्पमाणं परित्तारम्मणन्ति इध परित्तानीति आगतत्ता अप्पमाणारम्मणता न गहिता, परतो अप्पमाणानीति आगतत्ता परित्तारम्मणता. अट्ठकथायं पन वुत्तं – ‘इमस्मिं ठाने चत्तारि चत्तारि आरम्मणानि अग्गहेत्वा द्वे द्वेव गहितानि ¶ . किं कारणा? चतूसु हि गहितेसु देसना सोळसक्खत्तुका होति, सत्थारा च हेट्ठा सोळसक्खत्तुका देसना किलञ्जम्हि तिले पत्थरन्तेन विय वित्थारतो कथिता. तस्स इमस्मिं ठाने अट्ठक्खत्तुकं देसनं कातुं अज्झासयो. तस्मा द्वे द्वेयेव गहितानीति वेदितब्बानीति.
सुवण्णदुब्बण्णानीति ¶ परिसुद्धापरिसुद्धवण्णानि. परिसुद्धानि हि नीलादीनि सुवण्णानि, अपरिसुद्धानि च दुब्बण्णानीति इध अधिप्पेतानि. आगमट्ठकथासु पन ‘सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तअप्पमाणवसेनेव इमानि अभिभायतनानि देसितानी’ति (अ. नि. अट्ठ. ३.८.६५) वुत्तं. इमेसु पन चतूसु परित्तं वितक्कचरितवसेन आगतं, अप्पमाणं मोहचरितवसेन, सुवण्णं दोसचरितवसेन, दुब्बण्णं रागचरितवसेन. एतेसञ्हि एतानि सप्पायानि. सा च तेसं सप्पायता वित्थारतो विसुद्धिमग्गे (विसुद्धि. १.४३) चरियनिद्देसे वुत्ता.
कस्मा पन, यथा सुत्तन्ते ‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानी’’तिआदि (दी. नि. २.१७३; म. नि. २.२४९; अ. नि. ८.६५) वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ताति? अज्झत्तरूपानं अनभिभवनीयतो. तत्थ वा हि इध वा बहिद्धारूपानेव अभिभवितब्बानि, तस्मा तानि नियमतो वत्तब्बानीति तत्रपि इधपि वुत्तानि. अज्झत्तं अरूपसञ्ञीति इदं पन सत्थु देसनाविलासमत्तमेव. अयं ताव चतूसु अभिभायतनेसु अपुब्बपदवण्णना. सुद्धिकनयपटिपदाभेदो पनेत्थ पथवीकसिणे वुत्तनयेनेव एकेकस्मिं अभिभायतने वेदितब्बो. केवलञ्चेत्थ ¶ आरम्मणचतुक्कं आरम्मणदुकं होति, सोळसक्खत्तुकञ्च अट्ठक्खत्तुकं. सेसं तादिसमेव. एवमेत्थ एकेकस्मिं अभिभायतने एको सुद्धिकनवको, चत्तारो पटिपदानवका, द्वे आरम्मणनवका, आरम्मणपटिपदामिस्सके अट्ठ नवकाति पन्नरस नवकाति चतूसुपि अभिभायतनेसु समसट्ठि नवका वेदितब्बा.
२४६. पञ्चमअभिभायतनादीसु ¶ नीलानीति सब्बसङ्गाहिकवसेन वुत्तं. नीलवण्णानीति वण्णवसेन, नीलनिदस्सनानीति निदस्सनवसेन, अपञ्ञायमानविवरानि, असम्भिन्नवण्णानि, एकनीलानेव हुत्वा दिस्सन्तीति वुत्तं होति. नीलनिभासानीति इदं पन ओभासनवसेन वुत्तं; नीलोभासानि नीलप्पभायुत्तानीति अत्थो. एतेन नेसं सुविसुद्धतं दस्सेति. सुविसुद्धवण्णवसेन हि इमानि चत्तारि अभिभायतनानि वुत्तानि. पीतानीतिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो. नीलकसिणं उग्गण्हन्तो नीलस्मिं निमित्तं गण्हाति. पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वातिआदिकं ¶ पनेत्थ कसिणकरणञ्च परिकम्मञ्च अप्पनाविधानञ्च सब्बं विसुद्धिमग्गे (विसुद्धि. १.९३ आदयो) वित्थारतो वुत्तमेव. यथा च पथवीकसिणे एवमेत्थ एकेकस्मिं अभिभायतने पञ्चवीसति पञ्चवीसति नवका वेदितब्बा.
अभिभायतनकथा.
विमोक्खकथा
२४८. इदानि यस्मा इदं रूपावचरकुसलं नाम न केवलं आरम्मणसङ्खातानं आयतनानं अभिभवनतो अभिभायतनवसेनेव उप्पज्जति, अथ खो विमोक्खवसेनपि उप्पज्जति, तस्मा तम्पि नयं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं.
केनट्ठेन पन विमोक्खो वेदितब्बोति? अधिमुच्चनट्ठेन. को अयं अधिमुच्चनट्ठो नाम? पच्चनीकधम्मेहि च सुट्ठु विमुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु विमुच्चनट्ठो ¶ . पितुअङ्के विस्सट्ठअङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति. एवंलक्खणञ्हि विमोक्खभावप्पत्तं रूपावचरकुसलं दस्सेतुं अयं नयो आरद्धो.
तत्थ रूपीति अज्झत्तं केसादीसु उप्पादितं रूपज्झानं रूपं, तदस्सत्थीति रूपी. अज्झत्तञ्हि नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकाय वा करोति. पीतपरिकम्मं करोन्तो मेदे वा छविया वा अक्खीनं ¶ पीतट्ठाने वा करोति. लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा हत्थतलपादतलेसु वा अक्खीनं रत्तट्ठाने वा करोति. ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति. एवं परिकम्मं कत्वा उप्पन्नज्झानसमङ्गिनं सन्धायेतं वुत्तं. रूपानि पस्सतीति बहिद्धापि नीलकसिणादिरूपानि झानचक्खुना पस्सति. इमिना अज्झत्तबहिद्धावत्थुकेसु कसिणेसु झानपटिलाभो दस्सितो.
अज्झत्तं ¶ अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी. अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव पटिलद्धज्झानता दस्सिता.
सुभन्ति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि. तत्थ किञ्चापि अन्तोअप्पनाय ‘सुभ’न्ति आभोगो नत्थि, यो पन सुविसुद्धं सुभकसिणं आरम्मणं कत्वा विहरति, सो यस्मा ‘सुभ’न्ति…पे… पठमं झानं उपसम्पज्ज विहरति, तथा दुतियादीनि, तस्मा एवं देसना कता. पटिसम्भिदामग्गे पन ‘‘कथं सुभन्त्वेव अधिमुत्तो होतीति विमोक्खो? इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं…पे… विहरति, मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति; करुणा… मुदिता… उपेक्खासहगतेन चेतसा एकं दिसं…पे… विहरति, उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति, एवं सुभन्त्वेव अधिमुत्तो होती’’ति विमोक्खोति (पटि. म. १.२१२) वुत्तं. इध पन उपरि पाळियंयेव ब्रह्मविहारानं आगतत्ता तं नयं पटिक्खिपित्वा सुनीलकसुपीतकसुलोहितकसुओदातकपरिसुद्धनीलकपरिसुद्धपीतकपरिसुद्धलोहितकपरिसुद्धओदातकवसेनेव सुभविमोक्खो अनुञ्ञातो. इति कसिणन्ति वा अभिभायतनन्ति वा विमोक्खोति वा रूपावचरज्झानमेव ¶ . तञ्हि आरम्मणस्स सकलट्ठेन कसिणं नाम, आरम्मणं अभिभवनट्ठेन अभिभायतनं नाम, आरम्मणे अधिमुच्चनट्ठेन पच्चनीकधम्मेहि च विमुच्चनट्ठेन ¶ विमोक्खो नामाति वुत्तं. तत्थ कसिणदेसना अभिधम्मवसेन, इतरा पन सुत्तन्तदेसनावसेन वुत्ताति वेदितब्बा. अयमेत्थ अपुब्बपदवण्णना. एकेकस्मिं पन विमोक्खे पथवीकसिणे विय पञ्चवीसति पञ्चवीसतीति कत्वा पञ्चसत्तति नवका वेदितब्बा.
विमोक्खकथा.
ब्रह्मविहारकथा
२५१. इदानि मेत्तादिब्रह्मविहारवसेन पवत्तमानं रूपावचरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ मेत्तासहगतन्ति ¶ मेत्ताय समन्नागतं. परतो करुणासहगतादीसुपि एसेव नयो. येन पनेस विधानेन पटिपन्नो मेत्तादिसहगतानि झानानि उपसम्पज्ज विहरति, तं मेत्तादीनं भावनाविधानं सब्बं विसुद्धिमग्गे (विसुद्धि. १.२४०) वित्थारितमेव. अवसेसाय पाळिया अत्थो पथवीकसिणे वुत्तनयेनेव वेदितब्बो.
केवलञ्हि पथवीकसिणे पञ्चवीसति नवका, इध पुरिमासु तीसु तिकचतुक्कज्झानिकवसेन पञ्चवीसति सत्तका, उपेक्खाय चतुत्थज्झानवसेन पञ्चवीसति एकका, करुणामुदितासु च छन्दादीहि चतूहि सद्धिं करुणामुदिताति इमेपि येवापनका लब्भन्ति. दुक्खपटिपदादिभावो चेत्थ मेत्ताय ताव ब्यापादविक्खम्भनवसेन, करुणाय विहिंसाविक्खम्भनवसेन, मुदिताय अरतिविक्खम्भनवसेन, उपेक्खाय रागपटिघविक्खम्भनवसेन वेदितब्बो. परित्तारम्मणता पन नबहुसत्तारम्मणवसेन; अप्पमाणारम्मणता बहुसत्तारम्मणवसेन होतीति अयं विसेसो. सेसं तादिसमेव.
एवं ताव पाळिवसेनेव –
ब्रह्मुत्तमेन ¶ कथिते, ब्रह्मविहारे इमे इति विदित्वा;
भिय्यो एतेसु अयं, पकिण्णककथापि विञ्ञेय्या.
एतासु हि मेत्ताकरुणामुदिताउपेक्खासु अत्थतो ताव मेज्जतीति मेत्ता, सिनिय्हतीति अत्थो. मित्ते वा भवा, मित्तस्स वा एसा पवत्ततीपि मेत्ता. परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा. किणाति वा परदुक्खं हिंसति विनासेतीति करुणा ¶ . किरीयति वा दुक्खितेसु फरणवसेन पसारियतीति करुणा. मोदन्ति ताय तंसमङ्गिनो, सयं वा मोदति, मोदनमत्तमेव वा तन्ति मुदिता. ‘अवेरा होन्तू’तिआदिब्यापारप्पहानेन मज्झत्तभावूपगमनेन च उपेक्खतीति उपेक्खा.
लक्खणादितो पनेत्थ हिताकारप्पवत्तिलक्खणा ‘मेत्ता’, हितूपसंहाररसा, आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहसम्भवो विपत्ति. दुक्खापनयनाकारप्पवत्तिलक्खणा ‘करुणा’, परदुक्खासहनरसा, अविहिंसापच्चुपट्ठाना ¶ , दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना. विहिंसूपसमो तस्सा सम्पत्ति, सोकसम्भवो विपत्ति. सत्तेसु पमोदनलक्खणा ‘मुदिता’, अनिस्सायनरसा, अरतिविघातपच्चुपट्ठाना, सत्तानं सम्पत्तिदस्सनपदट्ठाना. अरतिवूपसमो तस्सा सम्पत्ति, पहाससम्भवो विपत्ति. सत्तेसु मज्झत्ताकारप्पवत्तिलक्खणा ‘उपेक्खा’, सत्तेसु समभावदस्सनरसा, पटिघानुनयवूपसमपच्चुपट्ठाना, ‘‘कम्मस्सका सत्ता, ते कस्स रुचिया सुखिता वा भविस्सन्ति, दुक्खतो वा मुच्चिस्सन्ति, पत्तसम्पत्तितो वा न परिहायिस्सन्ती’’ति? एवं पवत्तकम्मस्सकतादस्सनपदट्ठाना. पटिघानुनयवूपसमो तस्सा सम्पत्ति, गेहस्सिताय अञ्ञाणुपेक्खाय सम्भवो विपत्ति.
चतुन्नम्पि पनेतेसं ब्रह्मविहारानं विपस्सनासुखञ्चेव भवसम्पत्ति च साधारणप्पयोजनं, ब्यापादादिपटिघातो आवेणिकं. ब्यापादपटिघातप्पयोजना हेत्थ मेत्ता, विहिंसाअरतिरागपटिघातप्पयोजना इतरा. वुत्तम्पि चेतं –
‘‘निस्सरणञ्हेतं, आवुसो, ब्यापादस्स यदिदं मेत्ताचेतोविमुत्ति, निस्सरणञ्हेतं, आवुसो, विहेसाय यदिदं करुणाचेतोविमुत्ति; निस्सरणञ्हेतं, आवुसो, अरतिया यदिदं ¶ मुदिताचेतोविमुत्ति, निस्सरणञ्हेतं, आवुसो, रागस्स यदिदं उपेक्खाचेतोविमुत्ती’’ति (दी. नि. ३.३२६; अ. नि. ६.१३).
एकमेकस्स चेत्थ आसन्नदूरवसेन द्वे द्वे पच्चत्थिका. मेत्ताब्रह्मविहारस्स हि, समीपचारो विय पुरिसस्स सपत्तो, गुणदस्सनसभागताय रागो आसन्नपच्चत्थिको. सो लहुं ओतारं लभति. तस्मा ततो सुट्ठु मेत्ता रक्खितब्बा. पब्बतादिगहननिस्सितो विय पुरिसस्स सपत्तो सभावविसभागताय ब्यापादो दूरपच्चत्थिको. तस्मा ततो ¶ निब्भयेन मेत्तायितब्बं. मेत्तायिस्सति च नाम कोपञ्च करिस्सतीति अट्ठानमेतं.
करुणाब्रह्मविहारस्स ‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं अप्पटिलाभं वा अप्पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो ¶ उप्पज्जति दोमनस्सं. यं एवरूपं दोमनस्सं इदं वुच्चति गेहस्सितं दोमनस्स’’न्तिआदिना नयेन आगतं गेहस्सितं दोमनस्सं विपत्तिदस्सनसभागताय आसन्नपच्चत्थिकं. सभावविसभागताय विहेसा दूरपच्चत्थिका. तस्मा ततो निब्भयेन करुणायितब्बं. करुणञ्च नाम करिस्सति पाणिआदीहि च विहेसिस्सतीति अट्ठानमेतं.
मुदिताब्रह्मविहारस्स ‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सं. यं एवरूपं सोमनस्सं इदं वुच्चति गेहस्सितं सोमनस्स’’न्तिआदिना (म. नि. ३.३०६) नयेन आगतं गेहस्सितं सोमनस्सं सम्पत्तिदस्सनसभागताय आसन्नपच्चत्थिकं. सभावविसभागताय अरति दूरपच्चत्थिका. तस्मा ततो निब्भयेन मुदिता भावेतब्बा. पमुदितो च नाम भविस्सति पन्तसेनासनेसु च अधिकुसलधम्मेसु च उक्कण्ठिस्सतीति अट्ठानमेतं.
उपेक्खाब्रह्मविहारस्स पन ‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स. या एवरूपा उपेक्खा रूपं सा नातिवत्तति. तस्मा सा उपेक्खा गेहस्सिताति वुच्चती’’तिआदिना ¶ (म. नि. ३.३०८) नयेन आगता गेहस्सिता अञ्ञाणुपेक्खा दोसगुणानं अविचारणवसेन सभागत्ता आसन्नपच्चत्थिका. सभावविसभागताय रागपटिघा दूरपच्चत्थिका. तस्मा ततो निब्भयेन उपेक्खितब्बं. उपेक्खिस्सति च नाम रज्जिस्सति च पटिहञ्ञिस्सति चाति अट्ठानमेतं.
सब्बेसम्पि च एतेसं कत्तुकामताछन्दो आदि, नीवरणादिविक्खम्भनं मज्झं, अप्पना परियोसानं, पञ्ञत्तिधम्मवसेन ¶ एको वा सत्तो अनेका वा सत्ता आरम्मणं, उपचारे वा अप्पनाय वा पत्ताय आरम्मणवड्ढनं.
तत्रायं वड्ढनक्कमो – यथा हि कुसलो कस्सको कसितब्बट्ठानं परिच्छिन्दित्वा कसति, एवं पठममेव एकं आवासं परिच्छिन्दित्वा तत्थ सत्तेसु ‘इमस्मिं आवासे सत्ता अवेरा होन्तू’तिआदिना नयेन मेत्ता भावेतब्बा. तत्थ चित्तं मुदुं कम्मनियं कत्वा द्वे आवासा परिच्छिन्दितब्बा ¶ . ततो अनुक्कमेन तयो चत्तारो पञ्च छ सत्त अट्ठ नव दस, एका रच्छा, उपड्ढगामो, गामो, जनपदो, रज्जं, एका दिसाति एवं याव एकं चक्कवाळं, ततो वा पन भिय्यो तत्थ तत्थ सत्तेसु मेत्ता भावेतब्बा. तथा करुणादयोति. अयमेत्थ आरम्मणवड्ढनक्कमो.
यथा पन कसिणानं निस्सन्दो आरुप्पा, समाधीनं निस्सन्दो नेवसञ्ञानासञ्ञायतनं, विपस्सनानं निस्सन्दो फलसमापत्ति, समथविपस्सनानं निस्सन्दो निरोधसमापत्ति, एवं पुरिमब्रह्मविहारत्तयस्स निस्सन्दो एत्थ उपेक्खाब्रह्मविहारो. यथा हि थम्भे अनुस्सापेत्वा तुलासङ्घाटं अनारोपेत्वा न सक्का आकासे कूटगोपानसियो ठपेतुं, एवं पुरिमेसु ततियज्झानं विना न सक्का चतुत्थं भावेतुं. कसिणेसु पन उप्पन्नततियज्झानस्सपेसा नुप्पज्जति विसभागारम्मणत्ताति.
एत्थ सिया – ‘कस्मा पनेता मेत्ता करुणा मुदिता उपेक्खा ब्रह्मविहाराति वुच्चन्ति? कस्मा च, चतस्सोव? को च एतासं कमो? विभङ्गे च कस्मा अप्पमञ्ञाति वुत्ता’ति? वुच्चते – सेट्ठट्ठेन ताव निद्दोसभावेन चेत्थ ब्रह्मविहारता वेदितब्बा. सत्तेसु सम्मापटिपत्तिभावेन हि सेट्ठा एते विहारा. यथा च ब्रह्मानो निद्दोसचित्ता विहरन्ति, एवं एतेहि ¶ सम्पयुत्ता योगिनो ब्रह्मसमाव हुत्वा विहरन्तीति सेट्ठट्ठेन निद्दोसभावेन च ब्रह्मविहाराति वुच्चन्ति.
कस्मा च चतस्सोतिआदिपञ्हस्स पन इदं विस्सज्जनं –
विसुद्धिमग्गादिवसा चतस्सो,
हितादिआकारवसा पनासं;
कमो पवत्तन्ति च अप्पमाणे,
ता गोचरे येन तदप्पमञ्ञा.
एतासु हि यस्मा मेत्ता ब्यापादबहुलस्स, करुणा विहिंसाबहुलस्स, मुदिता अरतिबहुलस्स, उपेक्खा रागबहुलस्स विसुद्धिमग्गो; यस्मा च हितूपसंहारअहितापनयनसम्पत्तिमोदनअनाभोगवसेन ¶ चतुब्बिधोयेव सत्तेसु मनसिकारो; यस्मा च यथा माता दहरगिलानयोब्बनप्पत्तसकिच्चपसुतेसु ¶ चतूसु पुत्तेसु दहरस्स अभिवुड्ढिकामा होति, गिलानस्स गेलञ्ञापनयनकामा, योब्बनप्पत्तस्स योब्बनसम्पत्तिया चिरट्ठितिकामा, सकिच्चपसुतस्स किस्मिञ्चिपि परियाये अब्यावटा होति, तथा अप्पमञ्ञाविहारिकेनापि सब्बसत्तेसु मेत्तादिवसेन भवितब्बं, तस्मा इतो विसुद्धिमग्गादिवसा चतस्सोव अप्पमञ्ञा.
यस्मा पन चतस्सोपेता भावेतुकामेन पठमं हिताकारप्पवत्तिवसेन सत्तेसु पटिपज्जितब्बं, हिताकारप्पवत्तिलक्खणा च मेत्ता; ततो एवं पत्थितहितानं सत्तानं दुक्खाभिभवं दिस्वा वा सुत्वा वा सम्भावेत्वा वा दुक्खापनयनाकारप्पवत्तिवसेन, दुक्खापनयनाकारप्पवत्तिलक्खणा च करुणा; अथेवं पत्थितहितानं पत्थितदुक्खापगमानञ्च नेसं सम्पत्तिं दिस्वा सम्पत्तिप्पमोदनवसेन, पमोदनलक्खणा च मुदिता; ततो परं पन कत्तब्बाभावतो अज्झुपेक्खकतासङ्खातेन मज्झत्ताकारेन पटिपज्जितब्बं, मज्झत्ताकारप्पवत्तिलक्खणा च उपेक्खा; तस्मा इतो हितादिआकारवसा पनासं पठमं मेत्ता वुत्ता. अथ करुणा मुदिता उपेक्खाति अयं कमो वेदितब्बो.
यस्मा पन सब्बापेता अप्पमाणे गोचरे पवत्तन्ति, तस्मा अप्पमञ्ञाति वुच्चन्ति. अप्पमाणा ¶ हि सत्ता एतासं गोचरभूता, ‘एकसत्तस्सापि च एत्तके पदेसे मेत्तादयो भावेतब्बा’ति एवं पमाणं अग्गहेत्वा सकलफरणवसेनेव पवत्ताति, तेन वुत्तं –
विसुद्धिमग्गादिवसा चतस्सो,
हितादिआकारवसा पनासं;
कमो पवत्तन्ति च अप्पमाणे,
ता गोचरे येन तदप्पमञ्ञाति.
एवं अप्पमाणगोचरताय एकलक्खणासु चापि एतासु पुरिमा तिस्सो तिकचतुक्कज्झानिकाव होन्ति. कस्मा? सोमनस्साविप्पयोगतो. कस्मा पनासं सोमनस्सेन अविप्पयोगोति? दोमनस्ससमुट्ठितानं ¶ ब्यापादादीनं निस्सरणत्ता. पच्छिमा पन अवसेसेकज्झानिकाव. कस्मा? उपेक्खावेदनासम्पयोगतो. न हि सत्तेसु मज्झत्ताकारप्पवत्ता ¶ ब्रह्मविहारुपेक्खा उपेक्खावेदनं विना वत्ततीति.
ब्रह्मविहारकथा.
असुभकथा
२६३. इदानि रागचरितसत्तानं एकन्तहितं नानारम्मणेसु एकेकज्झानवसेनेव पवत्तमानं रूपावचरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं.
तत्थ उद्धुमातकसञ्ञासहगतन्तिआदीसु, भस्ता विय वायुना, उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन धुमातत्ता उद्धुमातं. उद्धुमातमेव उद्धुमातकं. पटिकूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विनीलं वुच्चति विपरिभिन्ननीलवण्णं. विनीलमेव विनीलकं. पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं. मंसुस्सदट्ठानेसु रत्तवण्णस्स, पुब्बसन्निचयट्ठानेसु सेतवण्णस्स, येभुय्येन च नीलवण्णस्स ¶ , नीलट्ठाने नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं. परिभिन्नट्ठानेसु विस्सन्दमानं पुब्बं विपुब्बं. विपुब्बमेव विपुब्बकं. पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विच्छिद्दं वुच्चति द्विधा छिन्दनेन अपधारितं, विच्छिद्दमेव विच्छिद्दकं. पटिकूलत्ता वा कुच्छितं विच्छिद्दन्ति विच्छिद्दकं. वेमज्झे छिन्नस्स छवसरीरस्सेतं अधिवचनं. इतो च एत्तो च विविधाकारेन सोणसिङ्गालादीहि खायितं विक्खायितं. विक्खायितमेव विक्खायितकं. पटिकूलत्ता वा कुच्छितं विक्खायितन्ति विक्खायितकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विविधा खित्तं विक्खित्तं. विक्खित्तमेव विक्खित्तकं. पटिकूलत्ता वा कुच्छितं विक्खित्तन्ति विक्खित्तकं. ‘अञ्ञेन हत्थं अञ्ञेन पादं अञ्ञेन सीस’न्ति एवं ततो ततो खित्तस्स छवसरीरस्सेतं अधिवचनं. हतञ्च तं पुरिमनयेनेव विक्खित्तकञ्चाति हतविक्खित्तकं. काकपदाकारेन अङ्गपच्चङ्गेसु सत्थेन हनित्वा ¶ वुत्तनयेन विक्खित्तकस्स छवसरीरस्सेतं ¶ अधिवचनं. लोहितं किरति, विक्खिपति, इतो चितो च पग्घरतीति लोहितकं. पग्घरितलोहितमक्खितस्स छवसरीरस्सेतं अधिवचनं. पुळवा वुच्चन्ति किमयो. पुळवे विकिरतीति पुळवकं. किमिपरिपुण्णस्स छवसरीरस्सेतं अधिवचनं. अट्ठियेव अट्ठिकं. पटिकूलत्ता वा कुच्छितं अट्ठीति अट्ठिकं. अट्ठिसङ्खलिकायपि एकट्ठिकस्सपि एतं अधिवचनं. इमानि च पन उद्धुमातकादीनि निस्साय उप्पन्ननिमित्तानम्पि निमित्तेसु पटिलद्धज्झानानम्पि एतानेव नामानि.
तत्थ उद्धुमातकनिमित्ते अप्पनावसेन उप्पन्ना सञ्ञा उद्धुमातकसञ्ञा. ताय उद्धुमातकसञ्ञाय सम्पयोगट्ठेन सहगतं उद्धुमातकसञ्ञासहगतं. विनीलकसञ्ञासहगतादीसुपि एसेव नयो. यं पनेत्थ भावनाविधानं वत्तब्बं भवेय्य, तं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.१०३ आदयो) वुत्तमेव. अवसेसा पाळिवण्णना हेट्ठा वुत्तनयेनेव वेदितब्बा. केवलञ्हि इध, चतुत्थज्झानवसेन उपेक्खाब्रह्मविहारे विय, पठमज्झानवसेन एकेकस्मिं पञ्चवीसति एकका होन्ति. असुभारम्मणस्स च अवड्ढनीयत्ता, परित्ते उद्धुमातकट्ठाने उप्पन्ननिमित्तारम्मणं परित्तारम्मणं, महन्ते अप्पमाणारम्मणं वेदितब्बं. सेसेसुपि एसेव नयोति.
इति ¶ असुभानि सुभगुणो,
दससतलोचनेन थुतकित्ति;
यानि अवोच दसबलो,
एकेकज्झानहेतूनि.
एवं पाळिनयेनेव, ताव सब्बानि तानि जानित्वा;
तेस्वेव अयं भिय्यो, पकिण्णककथापि विञ्ञेय्या. (विसुद्धि. १.१२०);
एतेसु हि यत्थ कत्थचि अधिगतज्झानो सुविक्खम्भितरागत्ता वीतरागो विय निल्लोलुप्पचारो होति. एवं सन्तेपि य्वायं असुभभेदो वुत्तो, सो सरीरसभावप्पत्तिवसेन च रागचरितभेदवसेन चाति वेदितब्बो.
छवसरीरञ्हि पटिकूलभावं आपज्जमानं उद्धुमातकसभावप्पत्तं वा सिया, विनीलकादीनं वा अञ्ञतरसभावप्पत्तं. इति यादिसं यादिसं सक्का ¶ होति लद्धुं तादिसे ¶ तादिसे उद्धुमातकपटिकूलं विनीलकपटिकूलन्ति एवं निमित्तं गण्हितब्बमेवाति सरीरसभावप्पत्तिवसेन दसधा असुभप्पभेदो वुत्तोति वेदितब्बो.
विसेसतो चेत्थ उद्धुमातकं सरीरसण्ठानविपत्तिप्पकासनतो सरीरसण्ठानरागिनो सप्पायं. विनीलकं छविरागविपत्तिप्पकासनतो सरीरवण्णरागिनो सप्पायं. विपुब्बकं कायवणपटिबद्धस्स दुग्गन्धभावस्स पकासनतो मालागन्धादिवसेन समुट्ठापितसरीरगन्धरागिनो सप्पायं. विच्छिद्दकं अन्तोसुसिरभावप्पकासनतो सरीरे घनभावरागिनो सप्पायं. विक्खायितकं मंसूपचयसम्पत्तिविनासप्पकासनतो थनादीसु सरीरप्पदेसेसु मंसूपचयरागिनो सप्पायं. विक्खित्तकं अङ्गपच्चङ्गानं विक्खेपप्पकासनतो अङ्गपच्चङ्गलीलारागिनो सप्पायं. हतविक्खित्तकं सरीरसङ्घाटभेदविकारप्पकासनतो सरीरसङ्घाटसम्पत्तिरागिनो सप्पायं. लोहितकं लोहितमक्खितपटिकूलभावप्पकासनतो अलङ्कारजनितसोभरागिनो सप्पायं. पुळवकं कायस्स अनेककिमिकुलसाधारणभावप्पकासनतो काये ममत्तरागिनो सप्पायं. अट्ठिकं सरीरट्ठीनं पटिकूलभावप्पकासनतो दन्तसम्पत्तिरागिनो सप्पायन्ति. एवं रागचरितवसेनापि दसधा असुभप्पभेदो वुत्तोति वेदितब्बो.
यस्मा ¶ पन दसविधेपि एतस्मिं असुभे सेय्यथापि नाम अपरिसण्ठितजलाय सीघसोताय नदिया अरित्तबलेनेव नावा तिट्ठति, विना अरित्तेन न सक्का ठपेतुं, एवमेव दुब्बलत्ता आरम्मणस्स वितक्कबलेनेव चित्तं एकग्गं हुत्वा तिट्ठति, विना वितक्केन न सक्का ठपेतुं, तस्मा पठमज्झानमेवेत्थ होति, न दुतियादीनि. पटिकूलेपि चेतस्मिं आरम्मणे ‘अद्धा इमाय पटिपदाय जरामरणम्हा परिमुच्चिस्सामी’ति एवं आनिसंसदस्साविताय चेव नीवरणसन्तापप्पहानेन च पीतिसोमनस्सं ¶ उप्पज्जति, ‘बहुं दानि वेतनं लभिस्सामी’ति आनिसंसदस्साविनो पुप्फछड्डकस्स गूथरासिम्हि विय, उस्सन्नब्याधिदुक्खस्स रोगिनो वमनविरेचनप्पवत्तियं विय च.
दसविधम्पि चेतं असुभं लक्खणतो एकमेव होति. दसविधस्सपि हि एतस्स असुचिदुग्गन्धजेगुच्छपटिकूलभावो एव लक्खणं. तदेतं इमिना ¶ लक्खणेन न केवलं मतसरीरेयेव दन्तट्ठिकदस्साविनो पन चेतियपब्बतवासिनो महातिस्सत्थेरस्स विय, हत्थिक्खन्धगतं राजानं उल्लोकेन्तस्स सङ्घरक्खितत्थेरुपट्ठाकसामणेरस्स विय च, जीवमानकसरीरेपि उपट्ठाति. यथेव हि मतसरीरं एवं जीवमानकम्पि असुभमेव. असुभलक्खणं पनेत्थ आगन्तुकेन अलङ्कारेन पटिच्छन्नत्ता न पञ्ञायतीति.
असुभकथा.
किं पन पथवीकसिणं आदिं कत्वा अट्ठिकसञ्ञापरियोसानावेसा रूपावचरप्पना, उदाहु अञ्ञापि अत्थीति? अत्थि; आनापानज्झानञ्हि कायगतासतिभावना च इध न कथिता. किञ्चापि न कथिता वायोकसिणे पन गहिते आनापानज्झानं गहितमेव; वण्णकसिणेसु च गहितेसु केसादीसु चतुक्कपञ्चकज्झानवसेन उप्पन्ना कायगतासति, दससु असुभेसु गहितेसु द्वत्तिंसाकारे पटिकूलमनसिकारज्झानवसेन चेव नवसिवथिकावण्णज्झानवसेन च पवत्ता कायगतासति गहितावाति. सब्बापि रूपावचरप्पना इध कथिताव होतीति.
रूपावचरकुसलकथा निट्ठिता.
अरूपावचरकुसलवण्णना
आकासानञ्चायतनं
२६५. इदानि ¶ अरूपावचरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ अरूपूपपत्तियाति अरूपभवो अरूपं, अरूपे उपपत्ति अरूपूपपत्ति, तस्सा अरूपूपपत्तिया. मग्गं भावेतीति उपायं हेतुं कारणं उप्पादेति वड्ढेति. सब्बसोति सब्बाकारेन. सब्बासं वा अनवसेसानन्ति अत्थो. रूपसञ्ञानन्ति सञ्ञासीसेन वुत्तरूपावचरज्झानानञ्चेव ¶ तदारम्मणानञ्च. रूपावचरज्झानम्पि हि रूपन्ति वुच्चति ‘रूपी रूपानि पस्सती’तिआदीसु (ध. स. २४८; दी. नि. २.१२९). तस्स आरम्मणम्पि ‘‘बहिद्धा रूपानि पस्सति सुवण्णदुब्बण्णानी’’तिआदीसु (ध. स. २४४-२४६; दी. नि. २.१७३); तस्मा इध रूपे सञ्ञा रूपसञ्ञाति एवं सञ्ञासीसेन ¶ वुत्तरूपावचरज्झानस्सेतं अधिवचनं. रूपं सञ्ञा अस्साति रूपसञ्ञं, रूपमस्स नामन्ति वुत्तं होति. एवं पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं अधिवचनन्ति वेदितब्बं.
समतिक्कमाति विरागा निरोधा च. किं वुत्तं होति? एतासं कुसलविपाककिरियवसेन पञ्चदसन्नं झानसङ्खातानं रूपसञ्ञानं, एतेसञ्च पथवीकसिणादिवसेन अट्ठन्नं आरम्मणसङ्खातानं रूपसञ्ञानं, सब्बाकारेन अनवसेसानं वा विरागा च निरोधा च विरागहेतु चेव निरोधहेतु च आकासानञ्चायतनं उपसम्पज्ज विहरति. न हि सक्का सब्बसो अनतिक्कन्तरूपसञ्ञेन एतं उपसम्पज्ज विहरितुन्ति.
तत्थ यस्मा आरम्मणे अविरत्तस्स सञ्ञासमतिक्कमो न होति, समतिक्कन्तासु च सञ्ञासु आरम्मणं समतिक्कन्तमेव होति, तस्मा आरम्मणसमतिक्कमं अवत्वा ‘‘तत्थ कतमा रूपसञ्ञा? रूपावचरसमापत्तिं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं, इमा वुच्चन्ति रूपसञ्ञायो. इमा रूपसञ्ञायो अतिक्कन्तो होति, वीतिक्कन्तो, समतिक्कन्तो, तेन वुच्चति सब्बसो रूपसञ्ञानं समतिक्कमा’’ति (विभ. ६०२) एवं विभङ्गे सञ्ञानंयेव समतिक्कमो वुत्तो. यस्मा पन आरम्मणसमतिक्कमेन ¶ पत्तब्बा एता समापत्तियो, न एकस्मिंयेव आरम्मणे पठमज्झानादीनि विय, तस्मा अयं आरम्मणसमतिक्कमवसेनापि अत्थवण्णना कताति वेदितब्बा.
पटिघसञ्ञानं अत्थङ्गमाति चक्खादीनं वत्थूनं रूपादीनं आरम्मणानञ्च पटिघातेन समुप्पन्ना सञ्ञा पटिघसञ्ञा. रूपसञ्ञादीनं एतं अधिवचनं. यथाह – ‘‘तत्थ कतमा पटिघसञ्ञा? रूपसञ्ञा सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा फोट्ठब्बसञ्ञा, इमा वुच्चन्ति पटिघसञ्ञायो’’ति (विभ. ६०३). तासं कुसलविपाकानं पञ्चन्नं अकुसलविपाकानं पञ्चन्नन्ति सब्बसो ¶ दसन्नम्पि पटिघसञ्ञानं अत्थङ्गमा पहाना असमुप्पादा अप्पवत्तिं कत्वाति वुत्तं होति.
कामञ्चेता पठमज्झानादीनि समापन्नस्सापि न सन्ति – न हि तस्मिं समये पञ्चद्वारवसेन चित्तं पवत्तति – एवं सन्तेपि, अञ्ञत्थ पहीनानं सुखदुक्खानं ¶ चतुत्थज्झाने विय, सक्कायदिट्ठादीनं ततियमग्गे विय च, इमस्मिं झाने उस्साहजननत्थं इमस्स झानस्स पसंसावसेन एतासं एत्थ वचनं वेदितब्बं. अथ वा किञ्चापि ता रूपावचरं समापन्नस्स न सन्ति, अथ खो न पहीनत्ता न सन्ति. न हि रूपविरागाय रूपावचरभावना संवत्तति, रूपायत्ता च एतासं पवत्ति. अयं पन भावना रूपविरागाय संवत्तति. तस्मा ता एत्थ पहीनाति वत्तुं वट्टति. न केवलञ्च वत्तुं, एकंसेनेव एवं धारेतुम्पि वट्टति. तासञ्हि इतो पुब्बे अप्पहीनत्तायेव पठमज्झानं समापन्नस्स ‘‘सद्दो कण्टको’’ति (अ. नि. १०.७२) वुत्तो भगवता. इध च पहीनत्तायेव अरूपसमापत्तीनं आनेञ्जता सन्तविमोक्खता च वुत्ता. आळारो च काळामो आरुप्पसमापन्नो पञ्चमत्तानि सकटसतानि निस्साय निस्साय अतिक्कन्तानि नेव अद्दस, न पन सद्दं अस्सोसीति (दी. नि. २.१९२).
नानत्तसञ्ञानं अमनसिकाराति नानत्ते गोचरे पवत्तानं सञ्ञानं नानत्तानं वा सञ्ञानं. यस्मा हि एता ‘‘तत्थ कतमा नानत्तसञ्ञा? असमापन्नस्स मनोधातुसमङ्गिस्स वा मनोविञ्ञाणधातुसमङ्गिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं, इमा वुच्चन्ति नानत्तसञ्ञायो’’ति (विभ. ६०४) एवं विभङ्गे विभजित्वा वुत्ता इध अधिप्पेता; असमापन्नस्स मनोधातुमनोविञ्ञाणधातुसङ्गहिता सञ्ञा रूपसद्दादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति; यस्मा चेता अट्ठ कामावचरकुसलसञ्ञा, द्वादस अकुसलसञ्ञा, एकादस कामावचरकुसलविपाकसञ्ञा ¶ , द्वे अकुसलविपाकसञ्ञा, एकादस कामावचरकिरियसञ्ञाति एवं चतुचत्तालीसम्पि सञ्ञा नानत्ता नानासभावा अञ्ञमञ्ञं असदिसा, तस्मा नानत्तसञ्ञाति वुत्ता. तासं सब्बसो नानत्तसञ्ञानं अमनसिकारा अनावज्जना असमन्नाहारा अपच्चवेक्खणा. यस्मा ता नावज्जति, न मनसिकरोति, न पच्चवेक्खति, तस्माति ¶ वुत्तं होति.
यस्मा चेत्थ पुरिमा रूपसञ्ञा पटिघसञ्ञा च इमिना झानेन निब्बत्ते भवेपि न विज्जन्ति, पगेव तस्मिं भवे इमं झानं उपसम्पज्ज विहरणकाले, तस्मा तासं ‘समतिक्कमा अत्थङ्गमा’ति द्वेधापि अभावोयेव वुत्तो. नानत्तसञ्ञासु पन यस्मा अट्ठ कामावचरकुसलसञ्ञा, नव ¶ किरियासञ्ञा, दस अकुसलसञ्ञाति इमा सत्तवीसति सञ्ञा इमिना झानेन निब्बत्ते भवे विज्जन्ति, तस्मा तासं अमनसिकाराति वुत्तन्ति वेदितब्बं. तत्रापि हि इमं झानं उपसम्पज्ज विहरन्तो तासं अमनसिकारायेव उपसम्पज्ज विहरति. ता पन मनसिकरोन्तो असमापन्नो होतीति. सङ्खेपतो चेत्थ ‘रूपसञ्ञानं समतिक्कमा’ति इमिना सब्बरूपावचरधम्मानं पहानं वुत्तं. ‘पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा’ति इमिना सब्बेसं कामावचरचित्तचेतसिकानञ्च पहानं अमनसिकारो च वुत्तोति वेदितब्बो.
इति भगवा ‘पन्नरसन्नं रूपसञ्ञानं समतिक्कमेन, दसन्नं पटिघसञ्ञानं अत्थङ्गमेन, चतुचत्तालीसाय नानत्तसञ्ञानं अमनसिकारेना’ति तीहि पदेहि आकासानञ्चायतनसमापत्तिया वण्णं कथेसि. किं कारणाति चे सोतूनं उस्साहजननत्थञ्चेव पलोभनत्थञ्च. सचे हि केचि अपण्डिता वदेय्युं ‘सत्था आकासानञ्चायतनसमापत्तिं निब्बत्तेथाति वदति, को नु खो एताय निब्बत्तिताय अत्थो? को आनिसंसो’ति ते एवं वत्तुं मा लभन्तूति इमेहि आकारेहि समापत्तिया वण्णं कथेसि. तञ्हि नेसं सुत्वा एवं भविस्सति – ‘एवंसन्ता किर अयं समापत्ति, एवंपणीता, निब्बत्तेस्साम न’न्ति. अथस्स निब्बत्तनत्थाय उस्साहं करिस्सन्तीति.
पलोभनत्थञ्चापि नेसं एतिस्सा वण्णं कथेसि, विसकण्टकवाणिजो विय. विसकण्टकवाणिजो नाम गुळवाणिजो वुच्चति. सो किर गुळफाणितखण्डसक्करादीनि सकटेनादाय ¶ पच्चन्तगामं गन्त्वा ‘विसकण्टकं गण्हथ विसकण्टकं गण्हथा’ति उग्घोसेसि. तं सुत्वा गामिका ‘विसं नाम कक्खळं, यो नं खादति सो मरति, कण्टकोपि विज्झित्वा मारेति. उभोपेते कक्खळा, को एत्थ आनिसंसो’ति गेहद्वारानि थकेसुं, दारके च पलापेसुं. तं दिस्वा वाणिजो ‘अवोहारकुसला इमे ¶ गामिका, हन्द ने उपायेन गण्हापेमी’ति ‘अतिमधुरं गण्हथ अतिसादुं गण्हथ, गुळं फाणितं सक्करं समग्घं लब्भति, कूटमासककूटकहापणादीहिपि लब्भती’ति उग्घोसेसि. तं सुत्वा गामिका हट्ठपहट्ठा निग्गन्त्वा बहुम्पि मूलं दत्वा गहेसुं.
तत्थ वाणिजस्स ‘विसकण्टकं गण्हथा’ति उग्घोसनं विय भगवतो ‘आकासानञ्चायतनसमापत्तिं निब्बत्तेथा’ति वचनं. ‘उभोपेते कक्खळा ¶ , को एत्थ आनिसंसो’ति? गामिकानं चिन्तनं विय ‘भगवा आकासानञ्चायतनं निब्बत्तेथाति आह, को एत्थ आनिसंसो? नास्स गुणं जानामा’ति सोतूनं चिन्तनं. अथस्स वाणिजस्स ‘अतिमधुरं गण्हथा’तिआदिवचनं विय भगवतो रूपसञ्ञासमतिक्कमनादिकं आनिसंसप्पकासनं. इदञ्हि सुत्वा ते बहुम्पि मूलं दत्वा, गामिका विय गुळं, इमिना आनिसंसेन पलोभितचित्ता महन्तम्पि उस्साहं कत्वा इमं समापत्तिं निब्बत्तेस्सन्तीति उस्साहजननत्थं पलोभनत्थञ्च कथेसि.
आकासानञ्चायतनसञ्ञासहगतन्ति एत्थ नास्स अन्तोति अनन्तं. आकासं अनन्तं आकासानन्तं. आकासानन्तमेव आकासानञ्चं. तं आकासानञ्चं अधिट्ठानट्ठेन आयतनमस्स ससम्पयुत्तधम्मस्स झानस्स, देवानं देवायतनमिवाति आकासानञ्चायतनं. इति आकासानञ्चं च तं आयतनञ्चातिपि आकासानञ्चायतनं. कसिणुग्घाटिमाकासस्सेतं अधिवचनं. तस्मिं आकासानञ्चायतने अप्पनाप्पत्ताय सञ्ञाय सहगतं आकासानञ्चायतनसञ्ञासहगतं.
यथा पन अञ्ञत्थ ‘अनन्तो आकासो’ति (विभ. ५०८; दी. नि. २.१२९) वुत्तं, एवमिध अनन्तन्ति वा परित्तन्ति वा न गहितं. कस्मा? अनन्ते हि गहिते परित्तं न गय्हति, परित्ते गहिते अनन्तं न गय्हति. एवं सन्ते आरम्मणचतुक्कं न पूरति, देसना सोळसक्खत्तुका न होति. सम्मासम्बुद्धस्स च इमस्मिं ठाने देसनं सोळसक्खत्तुकं कातुं ¶ अज्झासयो, तस्मा अनन्तन्ति वा परित्तन्ति वा अवत्वा ‘आकासानञ्चायतनसञ्ञासहगत’न्ति आह. एवञ्हि सति उभयम्पि गहितमेव होति. आरम्मणचतुक्कं पूरति, देसना सोळसक्खत्तुका सम्पज्जति. अवसेसो पाळिअत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो. रूपावचरचतुत्थज्झाननिकन्तिपरियादानदुक्खताय ¶ चेत्थ दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पनापरिवासदन्धताय दन्धाभिञ्ञा होति. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च वेदितब्बा. परित्तकसिणुग्घाटिमाकासे पन पवत्तं झानं परित्तारम्मणं विपुलकसिणुग्घाटिमाकासे पवत्तं अप्पमाणारम्मणन्ति वेदितब्बं. उपेक्खाब्रह्मविहारे विय च इधापि चतुत्थज्झानवसेन पञ्चवीसति एकका होन्ति ¶ . यथा चेत्थ एवं इतो परेसुपि. विसेसमत्तमेव पन तेसु वण्णयिस्साम.
विञ्ञाणञ्चायतनं
२६६. आकासानञ्चायतनं समतिक्कम्माति, एत्थ ताव पुब्बे वुत्तनयेन आकासानञ्चं आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि आकासानञ्चायतनं. वुत्तनयेनेव आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं विञ्ञाणञ्चायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘आकासानञ्चायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं.
विञ्ञाणञ्चायतनसञ्ञासहगतन्ति, एत्थ पन अनन्तन्ति मनसिकातब्बवसेन नास्स अन्तोति अनन्तं. अनन्तमेव आनञ्चं. विञ्ञाणं आनञ्चं विञ्ञाणानञ्चन्ति अवत्वा विञ्ञाणञ्चन्ति वुत्तं. अयञ्हेत्थ रूळ्हीसद्दो. तदेव विञ्ञाणञ्चं अधिट्ठानट्ठेन इमाय सञ्ञाय आयतनन्ति विञ्ञाणञ्चायतनं. तस्मिं विञ्ञाणञ्चायतने पवत्ताय सञ्ञाय सहगतन्ति विञ्ञाणञ्चायतनसञ्ञासहगतं. आकासे पवत्तविञ्ञाणारम्मणस्स झानस्सेतं अधिवचनं. इध आकासानञ्चायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पनापरिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासारम्मणं समापत्तिं आरब्भ पवत्तिया परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.
आकिञ्चञ्ञायतनं
२६७. विञ्ञाणञ्चायतनं ¶ समतिक्कम्माति एत्थापि पुब्बे वुत्तनयेनेव विञ्ञाणञ्च आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि विञ्ञाणञ्चायतनं. वुत्तनयेनेव च आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति ¶ उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं आकिञ्चञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘विञ्ञाणञ्चायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं.
आकिञ्चञ्ञायतनसञ्ञासहगतन्ति ¶ एत्थ पन नास्स किञ्चनन्ति अकिञ्चनं; अन्तमसो भङ्गमत्तम्पि अस्स अवसिट्ठं नत्थीति वुत्तं होति. अकिञ्चनस्स भावो आकिञ्चञ्ञं. आकासानञ्चायतनविञ्ञाणापगमस्सेतं अधिवचनं. तं आकिञ्चञ्ञं अधिट्ठानट्ठेन इमिस्सा सञ्ञाय आयतनन्ति आकिञ्चञ्ञायतनं. तस्मिं आकिञ्चञ्ञायतने पवत्ताय सञ्ञाय सहगतन्ति आकिञ्चञ्ञायतनसञ्ञासहगतं. आकासे पवत्तितविञ्ञाणापगमारम्मणस्स झानस्सेतं अधिवचनं. इध विञ्ञाणञ्चायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पना परिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासे पवत्तितविञ्ञाणापगमारम्मणताय परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.
नेवसञ्ञानासञ्ञायतनं
आकिञ्चञ्ञायतनं समतिक्कम्माति एत्थापि पुब्बे वुत्तनयेनेव आकिञ्चञ्ञं आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि आकिञ्चञ्ञायतनं. वुत्तनयेनेव आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणे च समतिक्कमित्वाव यस्मा इदं नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘आकिञ्चञ्ञायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं.
नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति एत्थ पन याय सञ्ञाय भावतो तं नेवसञ्ञानासञ्ञायतनन्ति वुच्चति, यथा पटिपन्नस्स सा सञ्ञा होति, तं ताव दस्सेतुं विभङ्गे ‘‘नेवसञ्ञीनासञ्ञी’’ति उद्धरित्वा ‘‘तञ्ञेव आकिञ्चञ्ञायतनं सन्ततो मनसिकरोति ¶ ¶ सङ्खारावसेससमापत्तिं भावेति, तेन वुच्चति नेवसञ्ञीनासञ्ञी’’ति (विभ. ६१९) वुत्तं. तत्थ ‘सन्ततो मनसिकरोती’ति ‘सन्ता वतायं समापत्ति, यत्र हि नाम नत्थिभावम्पि आरम्मणं करित्वा ठस्सती’ति एवं सन्तारम्मणताय नं ‘सन्ता’ति मनसिकरोति. सन्ततो चे मनसिकरोति, कथं समतिक्कमो होतीति? अनावज्जितुकामताय. सो हि किञ्चापि नं सन्ततो ¶ मनसिकरोति, अथ ख्वस्स ‘अहमेतं आवज्जिस्सामि समापज्जिस्सामि अधिट्ठहिस्सामि वुट्ठहिस्सामि पच्चवेक्खिस्सामी’ति एस आभोगो समन्नाहारो मनसिकारो न होति. कस्मा? आकिञ्चञ्ञायतनतो नेवसञ्ञानासञ्ञायतनस्स सन्ततरपणीततरताय.
यथा हि राजा महच्चराजानुभावेन हत्थिक्खन्धगतो नगरवीथियं विचरन्तो दन्तकारादयो सिप्पिके एकं वत्थं दळ्हं निवासेत्वा एकेन सीसं वेठेत्वा दन्तचुण्णादीहि समोकिण्णगत्ते अनेकानि दन्तविकतिआदीनि करोन्ते दिस्वा ‘अहो वत रे छेका आचरिया, ईदिसानिपि नाम सिप्पानि करिस्सन्ती’ति, एवं तेसं छेकताय तुस्सति, न चस्स एवं होति – ‘अहो वताहं रज्जं पहाय एवरूपो सिप्पिको भवेय्य’न्ति. तं किस्स हेतु? रज्जसिरिया महानिसंसताय. सो सिप्पिके समतिक्कमित्वाव गच्छति. एवमेवेस किञ्चापि तं समापत्तिं सन्ततो मनसिकरोति, अथ ख्वस्स ‘अहमेतं समापत्तिं आवज्जिस्सामि समापज्जिस्सामि अधिट्ठहिस्सामि वुट्ठहिस्सामि पच्चवेक्खिस्सामी’ति नेव एस आभोगो समन्नाहारो मनसिकारो होति. सो तं सन्ततो मनसि करोन्तो तं परमसुखुमं अप्पनाप्पत्तं सञ्ञं पापुणाति, याय ‘नेवसञ्ञीनासञ्ञी नाम होति, सङ्खारावसेससमापत्तिं भावेती’ति वुच्चति. ‘सङ्खारावसेससमापत्ति’न्ति अच्चन्तसुखुमभावप्पत्तसङ्खारं चतुत्थारुप्पसमापत्तिं.
इदानि यं तं एवं अधिगताय सञ्ञाय वसेन नेवसञ्ञानासञ्ञायतनन्ति वुच्चति, तं अत्थतो दस्सेतुं ‘‘नेवसञ्ञानासञ्ञायतनन्ति नेवसञ्ञानासञ्ञायतनं समापन्नस्स वा, उपपन्नस्स वा, दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा’’ति (विभ. ६२०) वुत्तं. तेसु इध समापन्नस्स चित्तचेतसिका धम्मा अधिप्पेता.
वचनत्थो पनेत्थ – ओळारिकाय सञ्ञाय अभावतो, सुखुमाय च भावतो, नेवस्स ससम्पयुत्तधम्मस्स झानस्स सञ्ञा, नासञ्ञाति नेवसञ्ञानासञ्ञं. नेवसञ्ञानासञ्ञञ्च तं मनायतनधम्मायतनपरियापन्नत्ता ¶ आयतनञ्चाति ¶ नेवसञ्ञानासञ्ञायतनं. अथ वा यायमेत्थ सञ्ञा, सा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेवसञ्ञा ¶ , सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञाति नेवसञ्ञानासञ्ञा. नेवसञ्ञानासञ्ञा च सा सेसधम्मानं अधिट्ठानट्ठेन आयतनञ्चाति नेवसञ्ञानासञ्ञायतनं.
न केवलञ्चेत्थ सञ्ञाव एदिसी, अथ खो वेदनापि नेववेदना नावेदना, चित्तम्पि नेवचित्तं नाचित्तं, फस्सोपि नेवफस्सो नाफस्सोति. एस नयो सेससम्पयुत्तधम्मेसु. सञ्ञासीसेन पनायं देसना कताति वेदितब्बा. पत्तमक्खनतेलप्पभुतीहि च उपमाहि एसमत्थो विभावेतब्बो – सामणेरो किर तेलेन पत्तं मक्खेत्वा ठपेसि. तं यागुपानकाले थेरो ‘पत्तमाहरा’ति आह. सो ‘पत्ते तेलमत्थि, भन्ते’ति आह. ततो ‘आहर, सामणेर, तेलं नाळिं पूरेस्सामी’ति वुत्ते ‘नत्थि, भन्ते, तेल’न्ति आह. तत्थ यथा अन्तोवुत्थत्ता यागुया सद्धिं अकप्पियट्ठेन तेलं अत्थीति होति, नाळिपूरणादीनं अभाववसेन नत्थीति होति, एवं सापि सञ्ञा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेवसञ्ञा, सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञा होति.
किम्पनेत्थ सञ्ञाकिच्चन्ति? आरम्मणसञ्जाननञ्चेव विपस्सनाय च विसयभावं उपगन्त्वा निब्बिदाजननं. दहनकिच्चमिव हि सुखोदके तेजोधातु, सञ्जाननकिच्चम्पेसा पटुं कातुं न सक्कोति. सेससमापत्तीसु सञ्ञा विय विपस्सनाय विसयभावं उपगन्त्वा निब्बिदाजननम्पि कातुं न सक्कोति. अञ्ञेसु हि खन्धेसु अकताभिनिवेसो भिक्खु नेवसञ्ञानासञ्ञायतनक्खन्धे सम्मसित्वा निब्बिदं पत्तुं समत्थो नाम नत्थि. अपिच आयस्मा सारिपुत्तो, पकतिविपस्सको पन महापञ्ञो सारिपुत्तसदिसोव सक्कुणेय्य. सोपि ‘‘एवं किरिमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति (म. नि. ३.९५) एवं कलापसम्मसनवसेनेव, नो अनुपदधम्मविपस्सनावसेन. एवं सुखुमत्तं गता एसा समापत्ति.
यथा च पत्तमक्खनतेलूपमाय एवं मग्गुदकूपमायपि अयमत्थो विभावेतब्बो. मग्गपटिपन्नस्स ¶ किर थेरस्स पुरतो गच्छन्तो सामणेरो थोकमुदकं दिस्वा ‘उदकं, भन्ते, उपाहना ओमुञ्चथा’ति आह. ततो थेरेन ‘सचे उदकमत्थि, आहर न्हानसाटकं, न्हायिस्सामी’ति ¶ वुत्ते ‘नत्थि, भन्ते’ति आह. तत्थ यथा उपाहनतेमनमत्तट्ठेन उदकं अत्थीति होति ¶ , न्हानट्ठेन नत्थीति होति, एवम्पि सा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेव सञ्ञा, सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञा होति. न केवलञ्च एताहेव, अञ्ञाहिपि अनुरूपाहि उपमाहि एस अत्थो विभावेतब्बो. इति इमाय नेवसञ्ञानासञ्ञायतने पवत्ताय सञ्ञाय नेवसञ्ञानासञ्ञायतनभूताय वा सञ्ञाय सहगतन्ति नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं. आकिञ्चञ्ञायतनसमापत्तिआरम्मणस्स झानस्सेतं अधिवचनं.
इध आकिञ्चञ्ञायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पनापरिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासे पवत्तितविञ्ञाणापगमारम्मणं समापत्तिं आरब्भ पवत्तिताय परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.
असदिसरूपो नाथो, आरुप्पं यं चतुब्बिधं आह;
तं इति ञत्वा तस्मिं, पकिण्णककथापि विञ्ञेय्या.
अरूपसमापत्तियो हि –
आरम्मणातिक्कमतो, चतस्सोपि भवन्तिमा;
अङ्गातिक्कममेतासं, न इच्छन्ति विभाविनो.
एतासु हि रूपनिमित्तातिक्कमतो पठमा, आकासातिक्कमतो दुतिया, आकासे पवत्तितविञ्ञाणातिक्कमतो ततिया, आकासे पवत्तितविञ्ञाणस्स अपगमातिक्कमतो चतुत्थाति सब्बथा ‘आरम्मणातिक्कमतो चतस्सोपि भवन्तिमा’ अरूपसमापत्तियोति वेदितब्बा. अङ्गातिक्कमं पन एतासं न इच्छन्ति पण्डिता. न हि रूपावचरसमापत्तीसु विय एतासु अङ्गातिक्कमो अत्थि. सब्बासुपि हि एतासु उपेक्खा चित्तेकग्गताति द्वे एव झानङ्गानि होन्ति. एवं सन्तेपि –
सुपणीततरा होन्ति, पच्छिमा पच्छिमा इध;
उपमा तत्थ विञ्ञेय्या, पासादतलसाटिका.
यथा ¶ ¶ ¶ हि चतुभूमकपासादस्स हेट्ठिमतले दिब्बनच्चगीतवादितसुरभिगन्धमालासादुरसपानभोजनसयनच्छादनादिवसेन पणीता पञ्च कामगुणा पच्चुपट्ठिता अस्सु, दुतिये ततो पणीततरा, ततिये ततो पणीततमा, चतुत्थे सब्बपणीता; तत्थ किञ्चापि तानि चत्तारिपि पासादतलानेव, नत्थि नेसं पासादतलभावेन विसेसो, पञ्चकामगुणसमिद्धिविसेसेन पन हेट्ठिमतो हेट्ठिमतो उपरिमं उपरिमं पणीततरं होति.
यथा च एकाय इत्थिया कन्तितथूलसण्हसण्हतरसण्हतमसुत्तानं चतुपलतिपलद्विपलएकपलसाटिका अस्सु, आयामेन वित्थारेन च समप्पमाणा; तत्थ किञ्चापि ता साटिका चतस्सोपि आयामतो च वित्थारतो च समप्पमाणा, नत्थि तासं पमाणतो विसेसो, सुखसम्फस्ससुखुमभावमहग्घभावेहि पन पुरिमाय पुरिमाय पच्छिमा पच्छिमा पणीततरा होन्ति, एवमेव किञ्चापि चतूसुपि एतासु उपेक्खा चित्तेकग्गताति एतानि द्वेयेव अङ्गानि होन्ति, अथ खो भावनाविसेसेन तेसं अङ्गानं पणीतपणीततरभावेन सुपणीततरा होन्ति पच्छिमा पच्छिमा इधाति वेदितब्बा. एवं अनुपुब्बेन पणीतपणीता चेता –
असुचिम्हि मण्डपे लग्गो, एको तं निस्सितो परो;
अञ्ञो बहि अनिस्साय, तं तं निस्साय चापरो.
ठितो चतूहि एतेहि, पुरिसेहि यथाक्कमं;
समानताय ञातब्बा, चतस्सोपि विभाविना. (विसुद्धि. १.२९१);
तत्रायमत्थयोजना – असुचिम्हि किर देसे एको मण्डपो. अथेको पुरिसो आगन्त्वा तं असुचिं जिगुच्छमानो तं मण्डपं हत्थेहि आलम्बित्वा तत्थ लग्गो, लग्गितो विय अट्ठासि. अथापरो आगन्त्वा तं मण्डपलग्गं पुरिसं निस्सितो. अथञ्ञो आगन्त्वा चिन्तेसि – ‘यो एस मण्डपे लग्गो, यो च तं निस्सितो, उभोपेते दुट्ठिता; धुवो च नेसं मण्डपपपाते पातो, हन्दाहं बहियेव तिट्ठामी’ति सो तन्निस्सितं अनिस्साय बहियेव अट्ठासि. अथापरो आगन्त्वा मण्डपलग्गस्स ¶ तन्निस्सितस्स च अखेमभावं चिन्तेत्वा बहिठितञ्च सुट्ठितोति मन्त्वा तं निस्साय अट्ठासि.
तत्थ ¶ असुचिम्हि देसे मण्डपो विय कसिणुग्घाटिमाकासं दट्ठब्बं. असुचिजिगुच्छाय मण्डपलग्गो पुरिसो विय रूपनिमित्तजिगुच्छाय आकासारम्मणं आकासानञ्चायतनं ¶ . मण्डपलग्गं पुरिसं निस्सितो विय आकासारम्मणं आकासानञ्चायतनं आरब्भ पवत्तं विञ्ञाणञ्चायतनं. तेसं द्विन्नम्पि अखेमभावं चिन्तेत्वा अनिस्साय तं मण्डपलग्गं, बहिठितो विय, आकासानञ्चायतनं आरम्मणं अकत्वा तदभावारम्मणं आकिञ्चञ्ञायतनं. मण्डपलग्गस्स तन्निस्सितस्स च अखेमतं चिन्तेत्वा बहिठितञ्च ‘सुट्ठितो’ति मन्त्वा तं निस्साय ठितो विय विञ्ञाणाभावसङ्खाते बहिपदेसे ठितं आकिञ्चञ्ञायतनं आरब्भ पवत्तं नेवसञ्ञानासञ्ञायतनं दट्ठब्बं. एवं पवत्तमानञ्च –
आरम्मणं करोतेव, अञ्ञाभावेन तं इदं;
दिट्ठदोसम्पि राजानं, वुत्तिहेतु यथा जनो. (विसुद्धि. १.२९२);
इदञ्हि नेवसञ्ञानासञ्ञायतनं ‘आसन्नविञ्ञाणञ्चायतनपच्चत्थिका अयं समापत्ती’ति एवं दिट्ठदोसम्पि तं आकिञ्चञ्ञायतनं अञ्ञस्स आरम्मणस्स अभावा आरम्मणं करोतेव. यथा किं? ‘दिट्ठदोसम्पि राजानं वुत्तिहेतु यथा जनो’. यथा हि असंयतं फरुसकायवचीमनोसमाचारं कञ्चि सब्बदिसम्पतिं राजानं ‘फरुससमाचारो अय’न्ति एवं दिट्ठदोसम्पि अञ्ञत्थ वुत्तिं अलभमानो जनो वुत्तिहेतु निस्साय वत्तति, एवं दिट्ठदोसम्पि तं आकिञ्चञ्ञायतनं अञ्ञं आरम्मणं अलभमानमिदं नेवसञ्ञानासञ्ञायतनं आरम्मणं करोतेव. एवं कुरुमानञ्च –
आरुळ्हो दीघनिस्सेणिं, यथा निस्सेणिबाहुकं;
पब्बतग्गञ्च आरुळ्हो, यथा पब्बतमत्थकं.
यथा वा गिरिमारुळ्हो, अत्तनोयेव जण्णुकं;
ओलुब्भति तथेवेतं, झानमोलुब्भ वत्ततीति. (विसुद्धि. १.२९३);
अरूपावचरकुसलकथा निट्ठिता.
तेभूमककुसलवण्णना
२६९. इदानि ¶ ¶ यस्मा सब्बानिपेतानि तेभूमककुसलानि हीनादिना पभेदेन वत्तन्ति, तस्मा तेसं तं पभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ हीनन्ति लामकं. तं आयूहनवसेन वेदितब्बं. हीनुत्तमानं ¶ मज्झे भवं मज्झिमं. पधानभावं नीतं पणीतं, उत्तमन्ति अत्थो. तानिपि आयूहनवसेनेव वेदितब्बानि. यस्स हि आयूहनक्खणे छन्दो वा हीनो होति, वीरियं वा, चित्तं वा, वीमंसा वा, तं हीनं नाम. यस्स ते धम्मा मज्झिमा चेव पणीता, च तं मज्झिमञ्चेव पणीतञ्च. यं पन कत्तुकामतासङ्खातं छन्दं धुरं छन्दं जेट्ठकं छन्दं पुब्बङ्गमं कत्वा आयूहितं, तं छन्दाधिपतितो आगतत्ता छन्दाधिपतेय्यं नाम. वीरियाधिपतेय्यादीसुपि एसेव नयो.
इमस्मिं पन ठाने ठत्वा नया गणेतब्बा. सब्बपठमं विभत्तो हि एको नयो, हीनन्ति एको, मज्झिमन्ति एको, पणीतन्ति एको, छन्दाधिपतेय्यन्ति एको. इमे ताव छन्दाधिपतेय्ये पञ्च नया. एवं वीरियाधिपतेय्यादीसुपीति चत्तारो पञ्चका वीसति होन्ति. पुरिमो वा एको सुद्धिकनयो, हीनन्तिआदयो तयो, छन्दाधिपतेय्यन्तिआदयो चत्तारो, छन्दाधिपतेय्यं हीनन्तिआदयो द्वादसाति एवम्पि वीसति नया होन्ति.
इमे वीसति महानया कत्थ विभत्ताति? महापकरणे (पट्ठा. २.१४.१) हीनत्तिके विभत्ता. इमस्मिं पन ठाने हीनत्तिकतो मज्झिमरासिं गहेत्वा हीनमज्झिमपणीतवसेन तयो कोट्ठासा कातब्बा. ततोपि मज्झिमरासिं ठपेत्वा हीनपणीते गहेत्वा नव नव कोट्ठासा कातब्बा. हीनस्मिंयेव हि हीनं अत्थि मज्झिमं अत्थि पणीतं अत्थि. पणीतस्मिम्पि हीनं अत्थि मज्झिमं अत्थि पणीतं अत्थि. तथा हीनहीनस्मिं हीनं, हीनहीनस्मिं मज्झिमं, हीनहीनस्मिं पणीतं. हीनमज्झिमस्मिं हीनं, हीनमज्झिमस्मिं मज्झिमं, हीनमज्झिमस्मिं पणीतं. हीनपणीतस्मिं हीनं, हीनपणीतस्मिं मज्झिमं, हीनपणीतस्मिं पणीतन्ति अयमेको नवको. पणीतहीनस्मिम्पि हीनं नाम अत्थि, पणीतहीनस्मिं मज्झिमं, पणीतहीनस्मिं पणीतं. तथा पणीतमज्झिमस्मिं हीनं, पणीतमज्झिमस्मिं मज्झिमं, पणीतमज्झिमस्मिं पणीतं. पणीतपणीतस्मिं हीनं, पणीतपणीतस्मिं मज्झिमं, पणीतपणीतस्मिं पणीतन्ति. अयं दुतियो नवकोति द्वे नवका अट्ठारस. इमानि अट्ठारस कम्मद्वारानि ¶ नाम ¶ . इमेहि पभावितत्ता ¶ , इमेसं वसेन, अट्ठारस खत्तिया, अट्ठारस ब्राह्मणा, अट्ठारस वेस्सा, अट्ठारस सुद्दा, अट्ठचत्तालीस गोत्तचरणानि वेदितब्बानि.
इमेसु च पन तेभूमकेसु कुसलेसु कामावचरकुसलं तिहेतुकम्पि दुहेतुकम्पि होति ञाणसम्पयुत्तविप्पयुत्तवसेन. रूपावचरारूपावचरं पन तिहेतुकमेव ञाणसम्पयुत्तमेव. कामावचरम्पेत्थ अधिपतिना सहापि उप्पज्जति विनापि. रूपावचरारूपावचरं अधिपतिसम्पन्नमेव होति. कामावचरकुसले चेत्थ आरम्मणाधिपति सहजाताधिपतीति द्वेपि अधिपतयो लब्भन्ति. रूपावचरारूपावचरेसु आरम्मणाधिपति न लब्भति, सहजाताधिपतियेव लब्भति. तत्थ चित्तस्स चित्ताधिपतेय्यभावो सम्पयुत्तधम्मानं वसेन वुत्तो. द्विन्नं पन चित्तानं एकतो अभावेन सम्पयुत्तचित्तस्स चित्ताधिपति नाम नत्थि. तथा छन्दादीनं छन्दाधिपतिआदयो. केचि पन ‘सचे चित्तवतो कुसलं होति, मय्हं भविस्सतीति एवं यं चित्तं धुरं कत्वा जेट्ठकं कत्वा अपरं कुसलचित्तं आयूहितं, तस्स तं पुरिमचित्तं चित्ताधिपति नाम होति, ततो आगतत्ता इदं चित्ताधिपतेय्यं नामा’ति एवं आगमनवसेनापि अधिपतिं नाम इच्छन्ति. अयं पन नयो नेव पाळियं न अट्ठकथायं दिस्सति. तस्मा वुत्तनयेनेव अधिपतिभावो वेदितब्बो. इमेसु च एकूनवीसतिया महानयेसु पुरिमे सुद्धिकनये वुत्तपरिमाणानेव चित्तानि च नवका च पाठवारा च होन्ति. तस्मा ञाणसम्पयुत्तेसु वुत्तपरिमाणतो वीसतिगुणो चित्तनवकवारभेदो वेदितब्बो, चतूसु ञाणविप्पयुत्तेसु सोळसगुणोति, अयं तेभूमककुसले पकिण्णककथा नामाति.
तेभूमककुसलं.
लोकुत्तरकुसलवण्णना
२७७. एवं भवत्तयसम्पत्तिनिब्बत्तकं कुसलं दस्सेत्वा इदानि सब्बभवसमतिक्कमनाय लोकुत्तरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ लोकुत्तरन्ति केनट्ठेन लोकुत्तरं? लोकं ¶ ¶ तरतीति, लोकुत्तरं लोकं उत्तरतीति लोकुत्तरं; लोकं ¶ समतिक्कम्म अभिभुय्य तिट्ठतीति लोकुत्तरं (पटि. म. २.४३). झानं भावेतीति एकचित्तक्खणिकं अप्पनाझानं भावेति जनेति वड्ढेति.
लोकतो निय्याति वट्टतो निय्यातीति निय्यानिकं. निय्याति वा एतेनाति निय्यानिकं. तंसमङ्गी हि पुग्गलो दुक्खं परिजानन्तो निय्याति, समुदयं पजहन्तो निय्याति, निरोधं सच्छिकरोन्तो निय्याति, मग्गं भावेन्तो निय्याति. यथा च पन तेभूमककुसलं वट्टस्मिं चुतिपटिसन्धियो आचिनाति वड्ढेतीति आचयगामी नाम होति, न तथा इदं. इदं पन यथा एकस्मिं पुरिसे अट्ठारसहत्थं पाकारं चिनन्ते अपरो महामुग्गरं गहेत्वा तेन चितचितट्ठानं अपचिनन्तो विद्धंसेन्तो एव गच्छेय्य, एवमेव तेभूमककुसलेन चिता चुतिपटिसन्धियो पच्चयवेकल्लकरणेन अपचिनन्तं विद्धंसेन्तं गच्छतीति अपचयगामि.
दिट्ठिगतानं पहानायाति, एत्थ दिट्ठियो एव दिट्ठिगतानि, गूथगतं मुत्तगतन्तिआदीनि (अ. नि. ९.११) विय. द्वासट्ठिया वा दिट्ठीनं अन्तोगधत्ता दिट्ठीसु गतानीतिपि दिट्ठिगतानि. दिट्ठिया वा गतं एतेसन्तिपि दिट्ठिगतानि. दिट्ठिसदिसगमनानि दिट्ठिसदिसप्पवत्तानीति अत्थो. कानि पन तानीति? ससम्पयुत्तानि सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासअपायगमनीयरागदोसमोहाकुसलानि. तानि हि याव पठममग्गभावना ताव पवत्तिसब्भावतो दिट्ठिसदिसगमनानीति वुच्चन्ति. इति दिट्ठियो च दिट्ठिगतानि च दिट्ठिगतानि. तेसं दिट्ठिगतानं. पहानायाति समुच्छेदवसेनेव पजहनत्थाय. पठमायाति गणनवसेनपि पठमुप्पत्तिवसेनपि पठमाय. भूमियाति ‘‘अनन्तरहिताय भूमिया’’तिआदीसु (पारा. २७; म. नि. २.२९६) ताव अयं महापथवी भूमीति वुच्चति. ‘‘सुखभूमियं कामावचरे’’तिआदीसु (ध. स. ९८८) चित्तुप्पादो. इध पन सामञ्ञफलं अधिप्पेतं. तञ्हि सम्पयुत्तानं निस्सयभावतो ते धम्मा भवन्ति एत्थाति भूमि. यस्मा वा समानेपि लोकुत्तरभावे सयम्पि भवति उप्पज्जति, न निब्बानं विय अपातुभावं, तस्मापि भूमीति वुच्चति; तस्सा पठमाय भूमिया. पत्तियाति सोतापत्तिफलसङ्खातस्स ¶ पठमस्स सामञ्ञफलस्स ¶ पत्तत्थाय पटिलाभत्थायाति एवमेत्थ अत्थो वेदितब्बो. विविच्चाति समुच्छेदविवेकवसेन विविच्चित्वा, विना हुत्वा.
इदानि किञ्चापि लोकियज्झानम्पि न विना पटिपदाय इज्झति, एवं सन्तेपि इध सुद्धिकनयं ¶ पहाय लोकुत्तरज्झानं पटिपदाय सद्धिंयेव गरुं कत्वा देसेतुकामताय दुक्खपटिपदं दन्धाभिञ्ञन्तिआदिमाह.
तत्थ यो आदितोव किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति तस्स दुक्खा पटिपदा होति; यो पन विक्खम्भित किलेसो विपस्सनापरिवासं वसन्तो चिरेन मग्गपातुभावं पापुणाति तस्स दन्धाभिञ्ञा होति. इति यो कोचि वारो दुक्खपटिपददन्धाभिञ्ञो नाम कतो.
कतमं पन वारं रोचेसुन्ति? यत्थ सकिं विक्खम्भिता किलेसा समुदाचरित्वा दुतियम्पि विक्खम्भिता पुन समुदाचरन्ति, ततियं विक्खम्भिते पन तथाविक्खम्भितेव कत्वा मग्गेन समुग्घातं पापेति, इमं वारं रोचेसुं. इमस्स वारस्स दुक्खापटिपदा दन्धाभिञ्ञाति नामं कतं. एत्तकेन पन न पाकटं होति. तस्मा एवमेत्थ आदितो पट्ठाय विभावना वेदितब्बा – यो हि चत्तारि महाभूतानि परिग्गहेत्वा उपादारूपं परिग्गण्हाति, अरूपं परिग्गण्हाति, ‘रूपारूपं’ पन परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गहेतुं सक्कोति, तस्स दुक्खा पटिपदा नाम होति. परिग्गहितरूपारूपस्स पन विपस्सनापरिवासे मग्गपातुभावदन्धताय दन्धाभिञ्ञा नाम होति.
योपि रूपारूपं परिग्गहेत्वा ‘नामरूपं’ ववत्थपेन्तो दुक्खेन कसिरेन किलमन्तो ववत्थपेति, ववत्थापिते च नामरूपे विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेतुं सक्कोति, तस्सापि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.
अपरो नामरूपम्पि ववत्थपेत्वा ‘पच्चये’ परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गण्हाति, पच्चये च परिग्गहेत्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं ¶ उप्पादेति, एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.
अपरो ¶ पच्चयेपि परिग्गहेत्वा ‘लक्खणानि’ पटिविज्झन्तो दुक्खेन कसिरेन किलमन्तो पटिविज्झति, पटिविद्धलक्खणो च विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.
अपरो ¶ लक्खणानिपि पटिविज्झित्वा विपस्सनाञाणे तिक्खे सूरे पसन्ने वहन्ते उप्पन्नं ‘विपस्सनानिकन्तिं’ परियादियमानो दुक्खेन कसिरेन किलमन्तो परियादियति, निकन्तिञ्च परियादियित्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति. इमं वारं रोचेसुं. इमस्स वारस्स एतं नामं कतं. इमिनाव उपायेन परतो तिस्सो पटिपदा वेदितब्बा.
फस्सो होतीतिआदीसु अनञ्ञातञ्ञस्सामीतिन्द्रियं, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवोति चत्तारि पदानि अधिकानि. निद्देसवारे च वितक्कादिनिद्देसेसु ‘मग्गङ्ग’न्तिआदीनि पदानि अधिकानि. सेसं सब्बं हेट्ठा वुत्तसदिसमेव. भूमन्तरवसेन पन लोकुत्तरताव इध विसेसो.
तत्थ अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति ‘अनमतग्गे संसारवट्टे अनञ्ञातं अमतं पदं चतुसच्चधम्ममेव वा जानिस्सामी’ति पटिपन्नस्स इमिना पुब्बाभोगेन उप्पन्नं इन्द्रियं. लक्खणादीनि पनस्स हेट्ठा पञ्ञिन्द्रिये वुत्तनयेनेव वेदितब्बानि.
सुन्दरा पसत्था वा वाचा सम्मावाचा. वचीदुच्चरितसमुग्घाटिकाय मिच्छावाचाविरतिया एतं अधिवचनं. सा परिग्गहलक्खणा विरमणरसा मिच्छावाचप्पहानपच्चुपट्ठाना. सुन्दरो पसत्थो वा कम्मन्तो सम्माकम्मन्तो. मिच्छाकम्मन्तसमुच्छेदिकाय पाणातिपातादिविरतिया एतं नामं. सो समुट्ठानलक्खणो विरमणरसो मिच्छाकम्मन्तप्पहानपच्चुपट्ठानो. सुन्दरो पसत्थो वा आजीवो सम्माआजीवो. मिच्छाजीवविरतिया एतं अधिवचनं. सो वोदानलक्खणो ञायाजीवप्पवत्तिरसो ¶ मिच्छाजीवप्पहानपच्चुपट्ठानो.
अपिच हेट्ठा विरतित्तये वुत्तवसेनपेत्थ लक्खणादीनि वेदितब्बानि. इति इमेसं तिण्णं धम्मानं वसेन हेट्ठा वुत्तं मग्गपञ्चकं इध मग्गट्ठकं वेदितब्बं. येवापनकेसु च इमेसं अभावो. तथा करुणामुदितानं. इमे ¶ हि तयो धम्मा इध पाळियं आगतत्ताव येवापनकेसु न गहिता. करुणामुदिता पन सत्तारम्मणा, इमे धम्मा निब्बानारम्मणाति तापेत्थ न गहिता. अयं ताव उद्देसवारे विसेसत्थो.
२८३. निद्देसवारे ¶ पन मग्गङ्गं मग्गपरियापन्नन्ति एत्थ ताव मग्गस्स अङ्गन्ति मग्गङ्गं; मग्गकोट्ठासोति अत्थो. यथा पन अरञ्ञे परियापन्नं अरञ्ञपरियापन्नं नाम होति, एवं मग्गे परियापन्नन्ति मग्गपरियापन्नं. मग्गसन्निस्सितन्ति अत्थो.
२८५. पीतिसम्बोज्झङ्गोति एत्थ पीति एव सम्बोज्झङ्गोति पीतिसम्बोज्झङ्गो. तत्थ बोधिया बोधिस्स वा अङ्गोति बोज्झङ्गो. इदं वुत्तं होति – या अयं धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति. बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोति. तस्सा धम्मसामग्गीसङ्खाताय बोधिया अङ्गोतिपि बोज्झङ्गो, झानङ्गमग्गङ्गादीनि विय. योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गोतिपि बोज्झङ्गो; सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति (विभ. अट्ठ. ४६६; सं. नि. अट्ठ. ३.५.१८२).
अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति ¶ बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’ति (पटि. म. २.१७) इमिना पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो. पसत्थो सुन्दरो वा बोज्झङ्गोति सम्बोज्झङ्गो. एवं पीति एव सम्बोज्झङ्गो पीतिसम्बोज्झङ्गोति. चित्तेकग्गतानिद्देसादीसुपि इमिनाव नयेन अत्थो वेदितब्बो.
२९६. तेसं धम्मानन्ति ये तस्मिं समये पटिवेधं गच्छन्ति चतुसच्चधम्मा, तेसं धम्मानं. अनञ्ञातानन्ति किञ्चापि पठममग्गेन ते धम्मा ञाता ¶ नाम होन्ति, यथा पन पकतिया अनागतपुब्बं विहारं आगन्त्वा विहारमज्झे ठितोपि पुग्गलो पकतिया अनागतभावं उपादाय ‘अनागतपुब्बं ठानं आगतोम्ही’ति वदति, यथा च पकतिया अपिळन्धपुब्बं मालं पिळन्धित्वा, अनिवत्थपुब्बं वत्थं निवासेत्वा, अभुत्तपुब्बं भोजनं भुञ्जित्वा, पकतिया अभुत्तभावं उपादाय अभुत्तपुब्बं भोजनं भुत्तोम्हीति वदति, एवमिधापि ¶ यस्मा पकतिया इमिना पुग्गलेन इमे धम्मा न ञातपुब्बा तस्मा अनञ्ञातानन्ति वुत्तं. अदिट्ठादीसुपि एसेव नयो. तत्थ अदिट्ठानन्ति इतो पुब्बे पञ्ञाचक्खुना अदिट्ठानं. अप्पत्तानन्ति अधिगमनवसेन अप्पत्तानं. अविदितानन्ति ञाणेन अपाकटकतानं. असच्छिकतानन्ति अपच्चक्खकतानं. सच्छिकिरियायाति पच्चक्खकरणत्थं. यथा च इमिना पदेन, एवं सेसेहिपि सद्धिं अनञ्ञातानं ञाणाय, अदिट्ठानं दस्सनाय, अप्पत्तानं पत्तिया, अविदितानं वेदायाति योजना कातब्बा.
२९९. चतूहि वचीदुच्चरितेहीतिआदीसु वचीति वचीविञ्ञत्ति वेदितब्बा. तिण्णं दोसानं येन केनचि दुट्ठानि चरितानीति दुच्चरितानि. वचीतो पवत्तानि दुच्चरितानि वचीदुच्चरितानि, वचिया वा निप्फादितानि दुच्चरितानि वचीदुच्चरितानि. तेहि वचीदुच्चरितेहि. आरका रमतीति आरति. विना तेहि रमतीति विरति. ततो ततो पटिनिवत्ताव हुत्वा तेहि विना रमतीति पटिविरति. उपसग्गवसेन वा पदं वड्ढितं. सब्बमिदं ओरमणभावस्सेवाधिवचनं. वेरं मणति, विनासेतीति वेरमणी. इदम्पि ओरमणस्सेव वेवचनं. याय ¶ पन चेतनाय मुसावादादीनि भासमानो करोति नाम, अयं लोकुत्तरमग्गविरति. उप्पज्जित्वा तं किरियं कातुं न देति, किरियापथं पच्छिन्दतीति अकिरिया. तथा तं करणं कातुं न देति, करणपथं पच्छिन्दतीति अकरणं. याय च चेतनाय चतुब्बिधं वचीदुच्चरितं भासमानो अज्झापज्जति नाम, अयं उप्पज्जित्वा तथा अज्झापज्जितुं न देतीति अनज्झापत्ति.
वेलाअनतिक्कमोति एत्थ ‘‘ताय वेलाया’’तिआदीसु (दी. नि. २.१५४; महाव. १-३; उदा. १ आदयो) ताव कालो वेलाति आगतो. ‘‘उरुवेलायं विहरती’’ति (महाव. १; सं. नि. १.१३७) एत्थ रासि. ‘‘ठितधम्मो वेलं नातिवत्तती’’ति (चूळव. ३८४; अ. नि. ८.१९; उदा. ४५) एत्थ सीमा. इधापि सीमाव. अनतिक्कमनीयट्ठेन ¶ हि चत्तारि वचीसुचरितानि वेलाति अधिप्पेतानि. इति याय चेतनाय चत्तारि वचीदुच्चरितानि भासमानो वेलं अतिक्कमति नाम, अयं उप्पज्जित्वा तं वेलं अतिक्कमितुं न देतीति वेलाअनतिक्कमोति वुत्ता. वेलायतीति वा वेला, चलयति विद्धंसेतीति अत्थो. किं वेलायति? चतुब्बिधं वचीदुच्चरितं. इति वेलायनतो ‘वेला’. पुरिसस्स ¶ पन हितसुखं अनतिक्कमित्वा वत्ततीति ‘अनतिक्कमो’. एवमेत्थ पदद्वयवसेनापि अत्थो वेदितब्बो.
सेतुं हनतीति सेतुघातो; चतुन्नं वचीदुच्चरितानं पदघातो पच्चयघातोति अत्थो. पच्चयो हि इध सेतूति अधिप्पेतो. तत्रायं वचनत्थो – रागादिको चतुन्नं वचीदुच्चरितानं पच्चयो वट्टस्मिं पुग्गलं सिनोति बन्धतीति सेतु. सेतुस्स घातो सेतुघातो. वचीदुच्चरितपच्चयसमुग्घाटिकाय विरतिया एतं अधिवचनं. अयं पन सम्मावाचासङ्खाता विरति पुब्बभागे नानाचित्तेसु लब्भति. अञ्ञेनेव हि चित्तेन मुसावादा विरमति, अञ्ञेन पेसुञ्ञादीहि. लोकुत्तरमग्गक्खणे पन एकचित्तस्मिंयेव लब्भति. चतुब्बिधाय हि वचीदुच्चरितचेतनाय पदपच्छेदं कुरुमाना मग्गङ्गं पूरयमाना एकाव विरति उप्पज्जति.
३००. कायदुच्चरितेहीति कायतो पवत्तेहि कायेन वा निप्फादितेहि पाणातिपातादीहि दुच्चरितेहि. सेसं पुरिमनयेनेव वेदितब्बं. अयम्पि सम्माकम्मन्तसङ्खाता विरति पुब्बभागे नानाचित्तेसु लब्भति. अञ्ञेनेव हि चित्तेन पाणातिपाता ¶ विरमति, अञ्ञेन अदिन्नादानमिच्छाचारेहि. लोकुत्तरमग्गक्खणे पन एकचित्तस्मिंयेव लब्भति. तिविधाय हि कायदुच्चरितचेतनाय पदपच्छेदं कुरुमाना मग्गङ्गं पूरयमाना एकाव विरति उप्पज्जति.
३०१. सम्माआजीवनिद्देसे अकिरियातिआदीसु याय चेतनाय मिच्छाजीवं आजीवमानो किरियं करोति नाम, अयं उप्पज्जित्वा तं किरियं कातुं न देतीति अकिरियाति. इमिना नयेन योजना वेदितब्बा. आजीवो च नामेस पाटियेक्को नत्थि, वाचाकम्मन्तेसु गहितेसु गहितोव होति, तप्पक्खिकत्ता. धुवपटिसेवनवसेन पनायं ततो नीहरित्वा दस्सितोति. एवं सन्ते सम्माआजीवो सकिच्चको न होति ¶ , अट्ठ मग्गङ्गानि न परिपूरेन्ति, तस्मा सम्माआजीवो सकिच्चको कातब्बो, अट्ठ मग्गङ्गानि परिपूरेतब्बानीति. तत्रायं नयो – आजीवो नाम भिज्जमानो कायवचीद्वारेसुयेव भिज्जति. मनोद्वारे आजीवभेदो नाम नत्थि. पूरयमानोपि तस्मिंयेव द्वारद्वये पूरति. मनोद्वारे आजीवपूरणं नाम नत्थि. कायद्वारे पन वीतिक्कमो आजीवहेतुकोपि अत्थि नआजीवहेतुकोपि. तथा वचीद्वारे.
तत्थ ¶ यं राजराजमहामत्ता खिड्डापसुता सूरभावं दस्सेन्ता मिगवधं वा पन्थदुहनं वा परदारवीतिक्कमं वा करोन्ति, इदं अकुसलं कायकम्मं नाम. ततो विरतिपि ‘सम्माकम्मन्तो’ नाम. यं पन नआजीवहेतुकं चतुब्बिधं वचीदुच्चरितं भासन्ति, इदं अकुसलं वचीकम्मं नाम. ततो विरतिपि ‘सम्मावाचा’ नाम.
यं पन आजीवहेतु नेसादमच्छबन्धादयो पाणं हनन्ति, अदिन्नं आदियन्ति, मिच्छाचारं चरन्ति, अयं मिच्छाजीवो नाम. ततो विरति ‘सम्माआजीवो’ नाम. यम्पि लञ्जं गहेत्वा मुसा भणन्ति, पेसुञ्ञफरुससम्फप्पलापे पवत्तेन्ति, अयम्पि मिच्छाजीवो नाम. ततो विरति सम्माआजीवो नाम.
महासीवत्थेरो पनाह – ‘कायवचीद्वारेसुपि वीतिक्कमो आजीवहेतुको ¶ वा होतु नो वा आजीवहेतुको, अकुसलं कायकम्मं वचीकम्मन्त्वेव सङ्ख्यं गच्छति. ततो विरतिपि सम्माकम्मन्तो सम्मावाचात्वेव वुच्चती’ति. ‘आजीवो कुहि’न्ति वुत्ते पन ‘तीणि कुहनवत्थूनि निस्साय चत्तारो पच्चये उप्पादेत्वा तेसं परिभोगो’ति आह. अयं पन कोटिप्पत्तो मिच्छाजीवो. ततो विरति सम्माआजीवो नाम.
अयम्पि सम्माआजीवो पुब्बभागे नानाचित्तेसु लब्भति, अञ्ञेनेव हि चित्तेन कायद्वारवीतिक्कमा विरमति, अञ्ञेन वचीद्वारवीतिक्कमा. लोकुत्तरमग्गक्खणे पन एकचित्तस्मिंयेव लब्भति. कायवचीद्वारेसु हि सत्तकम्मपथवसेन उप्पन्नाय मिच्छाजीवसङ्खाताय दुस्सील्यचेतनाय पदपच्छेदं कुरुमाना मग्गङ्गं पूरयमाना एकाव विरति उप्पज्जतीति. अयं निद्देसवारे विसेसो.
यं ¶ पनेतं इन्द्रियेसु अनञ्ञातञ्ञस्सामीतिन्द्रियं वड्ढितं, मग्गङ्गेसु च सम्मावाचादीनि, तेसं वसेन सङ्गहवारे ‘‘नविन्द्रियानि, अट्ठङ्गिको मग्गो’’ति वुत्तं. सुञ्ञतवारो पाकतिकोयेवाति. अयं ताव सुद्धिकपटिपदाय विसेसो.
३४३. इतो परं सुद्धिकसुञ्ञता सुञ्ञतपटिपदा सुद्धिकअप्पणिहिता अप्पणिहितपटिपदाति अयं देसनाभेदो होति. तत्थ सुञ्ञतन्ति लोकुत्तरमग्गस्स नामं. सो हि ¶ आगमनतो सगुणतो आरम्मणतोति तीहि कारणेहि नामं लभति. कथं? इध भिक्खु अनत्ततो अभिनिविसित्वा अनत्ततो सङ्खारे पस्सति. यस्मा पन अनत्ततो दिट्ठमत्तेनेव मग्गवुट्ठानं नाम न होति, अनिच्चतोपि दुक्खतोपि दट्ठुमेव वट्टति, तस्मा ‘अनिच्चं दुक्खमनत्ता’ति तिविधं अनुपस्सनं आरोपेत्वा सम्मसन्तो चरति. वुट्ठानगामिनिविपस्सना पनस्स तेभूमकेपि सङ्खारे सुञ्ञतोव पस्सति. अयं विपस्सना सुञ्ञता नाम होति. सा आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स ‘सुञ्ञत’न्ति नामं देति. एवं मग्गो ‘आगमनतो’ सुञ्ञतनामं लभति. यस्मा पन सो रागादीहि सुञ्ञो तस्मा ‘सगुणेनेव’ सुञ्ञतनामं लभति. निब्बानम्पि रागादीहि सुञ्ञत्ता सुञ्ञतन्ति वुच्चति. तं आरम्मणं कत्वा उप्पन्नत्ता मग्गो ‘आरम्मणतो’ सुञ्ञतनामं लभति.
तत्थ सुत्तन्तिकपरियायेन ¶ सगुणतोपि आरम्मणतोपि नामं लभति. परियायदेसना हेसा. अभिधम्मकथा पन निप्परियायदेसना. तस्मा इध सगुणतो वा आरम्मणतो वा नामं न लभति, आगमनतोव लभति. आगमनमेव हि धुरं. तं दुविधं होति – विपस्सनागमनं मग्गागमनन्ति. तत्थ मग्गस्स आगतट्ठाने विपस्सनागमनं धुरं, फलस्स आगतट्ठाने मग्गागमनं धुरं. इध मग्गस्स आगतत्ता विपस्सनागमनमेव धुरं जातं.
३५०. अप्पणिहितन्ति, एत्थापि अप्पणिहितन्ति मग्गस्सेव नामं. इदम्पि नामं मग्गो तीहेव कारणेहि लभति. कथं? इध भिक्खु आदितोव दुक्खतो अभिनिविसित्वा दुक्खतोव सङ्खारे पस्सति. यस्मा पन दुक्खतो दिट्ठमत्तेनेव मग्गवुट्ठानं नाम न होति, अनिच्चतोपि अनत्ततोपि दट्ठुमेव वट्टति, तस्मा अनिच्चं दुक्खमनत्ता’ति तिविधं अनुपस्सनं आरोपेत्वा ¶ सम्मसन्तो चरति. वुट्ठानगामिनिविपस्सना पनस्स तेभूमकसङ्खारेसु पणिधिं सोसेत्वा परियादियित्वा विस्सज्जेति. अयं विपस्सना अप्पणिहिता नाम होति. सा आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स ‘अप्पणिहित’न्ति नामं देति. एवं मग्गो ‘आगमनतो’ अप्पणिहितनामं लभति. यस्मा पन तत्थ रागदोसमोहपणिधयो नत्थि, तस्मा ‘सगुणेनेव’ अप्पणिहितनामं लभति. निब्बानम्पि तेसं पणिधीनं अभावा अप्पणिहितन्ति वुच्चति. तं आरम्मणं कत्वा उप्पन्नत्ता मग्गो अप्पणिहितनामं लभति.
तत्थ सुत्तन्तिकपरियायेन सगुणतोपि आरम्मणतोपि नामं लभति. परियायदेसना हेसा ¶ . अभिधम्मकथा पन निप्परियायदेसना. तस्मा इध सगुणतो वा आरम्मणतो वा नामं न लभति, आगमनतोव लभति. आगमनमेव हि धुरं. तं दुविधं होति – विपस्सनागमनं मग्गागमनन्ति. तत्थ मग्गस्स आगतट्ठाने विपस्सनागमनं धुरं, फलस्स आगतट्ठाने ¶ मग्गागमनं धुरं. इध मग्गस्स आगतत्ता विपस्सनागमनमेव धुरं जातं.
ननु च सुञ्ञतो अनिमित्तो अप्पणिहितोति तीणि मग्गस्स नामानि? यथाह – ‘‘तयोमे, भिक्खवे, विमोक्खा – सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो’’ति (पटि. म. १.२०९). तेसु इध द्वे मग्गे गहेत्वा अनिमित्तो कस्मा न गहितोति? आगमनाभावतो. अनिमित्तविपस्सना हि सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं दातुं न सक्कोति. सम्मासम्बुद्धो पन अत्तनो पुत्तस्स राहुलत्थेरस्स.
‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;
ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति. (सु. नि. ३४४);
अनिमित्तविपस्सनं कथेसि. विपस्सना हि निच्चनिमित्तं धुवनिमित्तं सुखनिमित्तं अत्तनिमित्तञ्च उग्घाटेति. तस्मा अनिमित्ताति कथिता. सा च किञ्चापि तं निमित्तं उग्घाटेति, सयं पन निमित्तधम्मेसु चरतीति सनिमित्ताव होति. तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं दातुं न सक्कोति.
अपरो ¶ नयो – अभिधम्मो नाम परमत्थदेसना. अनिमित्तमग्गस्स च परमत्थतो हेतुवेकल्लमेव होति. कथं? अनिच्चानुपस्सनाय हि वसेन अनिमित्तविमोक्खो कथितो. तेन च विमोक्खेन सद्धिन्द्रियं अधिमत्तं होति. तं अरियमग्गे एकङ्गम्पि न होति, अमग्गङ्गत्ता अत्तनो मग्गस्स परमत्थतो नामं दातुं न सक्कोति. इतरेसु पन द्वीसु अनत्तानुपस्सनाय ताव वसेन सुञ्ञतविमोक्खो, दुक्खानुपस्सनाय वसेन अप्पणिहितविमोक्खो कथितो. तेसु सुञ्ञतविमोक्खेन पञ्ञिन्द्रियं अधिमत्तं होति, अप्पणिहितविमोक्खेन समाधिन्द्रियं. तानि अरियमग्गस्स अङ्गत्ता अत्तनो मग्गस्स परमत्थतो नामं दातुं सक्कोन्ति. मग्गारम्मणत्तिकेपि हि मग्गाधिपतिधम्मविभजने छन्दचित्तानं अधिपतिकाले ¶ तेसं धम्मानं अमग्गङ्गत्ताव मग्गाधिपतिभावो न वुत्तो. एवंसम्पदमिदं वेदितब्बन्ति. अयमेत्थ अट्ठकथामुत्तको एकस्स आचरियस्स मतिविनिच्छयो.
एवं ¶ सब्बथापि अनिमित्तविपस्सना सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं दातुं न सक्कोतीति अनिमित्तमग्गो न गहितो. केचि पन ‘अनिमित्तमग्गो आगमनतो नामं अलभन्तोपि सुत्तन्तपरियायेन सगुणतो च आरम्मणतो च नामं लभती’ति आहंसु. ते इदं वत्वा पटिक्खित्ता – अनिमित्तमग्गे सगुणतो च आरम्मणतो च नामं लभन्ते सुञ्ञतअप्पणिहितमग्गापि सगुणतोयेव आरम्मणतोयेव च इध नामं लभेय्युं. न पन लभन्ति. किं कारणा? अयञ्हि मग्गो नाम द्वीहि कारणेहि नामं लभति – सरसतो च पच्चनीकतो च; सभावतो च पटिपक्खतो चाति अत्थो. तत्थ सुञ्ञतअप्पणिहितमग्गा सरसतोपि पच्चनीकतोपि नामं लभन्ति. सुञ्ञतअप्पणिहितमग्गा हि रागादीहि सुञ्ञा, रागपणिधिआदीहि च अप्पणिहिताति एवं ‘सरसतो’ नामं लभन्ति. सुञ्ञतो च अत्ताभिनिवेसस्स पटिपक्खो, अप्पणिहितो पणिधिस्साति एवं ‘पच्चनीकतो’ नामं लभन्ति. अनिमित्तमग्गो पन रागादिनिमित्तानं निच्चनिमित्तादीनञ्च अभावेन सरसतोव नामं लभति, नो पच्चनीकतो. न हि सो सङ्खारनिमित्तारम्मणाय अनिच्चानुपस्सनाय पटिपक्खो. अनिच्चानुपस्सना पनस्स अनुलोमभावे ठिताति. सब्बथापि अभिधम्मपरियायेन अनिमित्तमग्गो नाम नत्थीति.
सुत्तन्तिकपरियायेन ¶ पनेस एवं आहरित्वा दीपितो – यस्मिञ्हि वारे मग्गवुट्ठानं होति, तीणि लक्खणानि एकावज्जनेन विय आपाथमागच्छन्ति, तिण्णञ्च एकतो आपाथगमनं नाम नत्थि. कम्मट्ठानस्स पन विभूतभावदीपनत्थं एवं वुत्तं. आदितो हि यत्थ कत्थचि अभिनिवेसो होतु, वुट्ठानगामिनी पन विपस्सना यं यं सम्मसित्वा वुट्ठाति तस्स तस्सेव वसेन आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं देति. कथं? अनिच्चादीसु हि यत्थ कत्थचि अभिनिविसित्वा इतरम्पि लक्खणद्वयं दट्ठुं वट्टति एव. एकलक्खणदस्सनमत्तेनेव हि मग्गवुट्ठानं नाम न होति, तस्मा अनिच्चतो अभिनिविट्ठो भिक्खु ¶ न केवलं अनिच्चतोव वुट्ठाति, दुक्खतोपि अनत्ततोपि वुट्ठातियेव. दुक्खतो अनत्ततो अभिनिविट्ठेपि एसेव नयो. इति आदितो यत्थ कत्थचि अभिनिवेसो होतु, वुट्ठानगामिनी पन विपस्सना यं यं सम्मसित्वा वुट्ठाति तस्स तस्सेव वसेन आगमनीयट्ठाने ठत्वा ¶ अत्तनो मग्गस्स नामं देति. तत्थ अनिच्चतो वुट्ठहन्तस्स मग्गो अनिमित्तो नाम होति, दुक्खतो वुट्ठहन्तस्स अप्पणिहितो, अनत्ततो वुट्ठहन्तस्स सुञ्ञतोति. एवं सुत्तन्तपरियायेन आहरित्वा दीपितो.
वुट्ठानगामिनी पन विपस्सना किमारम्मणाति? लक्खणारम्मणाति. लक्खणं नाम पञ्ञत्तिगतिकं न वत्तब्बधम्मभूतं. यो पन अनिच्चं दुक्खमनत्ताति तीणि लक्खणानि सल्लक्खेति, तस्स पञ्चक्खन्धा कण्ठे बद्धकुणपं विय होन्ति. सङ्खारारम्मणमेव ञाणं सङ्खारतो वुट्ठाति. यथा हि एको भिक्खु पत्तं किणितुकामो पत्तवाणिजेन पत्तं आभतं दिस्वा हट्ठपहट्ठो गण्हिस्सामीति चिन्तेत्वा वीमंसमानो तीणि छिद्दानि पस्सेय्य, सो न छिद्देसु निरालयो होति, पत्ते पन निरालयो होति; एवमेव तीणि लक्खणानि सल्लक्खेत्वा सङ्खारेसु निरालयो होति. सङ्खारारम्मणेनेव ञाणेन सङ्खारतो वुट्ठातीति वेदितब्बं. दुस्सोपमायपि एसेव नयो.
इति भगवा लोकुत्तरं झानं भाजेन्तो सुद्धिकपटिपदाय चतुक्कनयं पञ्चकनयन्ति द्वेपि नये आहरि. तथा सुद्धिकसुञ्ञताय सुञ्ञतपटिपदाय सुद्धिकअप्पणिहिताय अप्पणिहितपटिपदायाति. कस्मा एवं आहरीति? पुग्गलज्झासयेन चेव देसनाविलासेन च. तदुभयम्पि हेट्ठा ¶ वुत्तनयेनेव वेदितब्बं. एवं लोकुत्तरं झानं भावेतीति एत्थ सुद्धिकपटिपदाय चतुक्कपञ्चकवसेन द्वे नया, तथा सेसेसूति सब्बेसुपि पञ्चसु कोट्ठासेसु दस नया भाजिता.
लोकुत्तरकुसलं पकिण्णककथा
तत्रिदं पकिण्णकं –
अज्झत्तञ्च बहिद्धा च, रूपारूपेसु पञ्चसु;
सत्तट्ठङ्गपरिणामं, निमित्तं पटिपदापतीति.
लोकुत्तरमग्गो हि अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठाति ¶ , अज्झत्तं अभिनिविसित्वा बहिद्धा वुट्ठाति, बहिद्धा अभिनिविसित्वा ¶ बहिद्धा वुट्ठाति, बहिद्धा अभिनिविसित्वा अज्झत्तं वुट्ठाति. रूपे अभिनिविसित्वा रूपा वुट्ठाति, रूपे अभिनिविसित्वा अरूपा वुट्ठाति. अरूपे अभिनिविसित्वा अरूपा वुट्ठाति, अरूपे अभिनिविसित्वा रूपा वुट्ठाति, एकप्पहारेनेव पञ्चहि खन्धेहि वुट्ठाति.
‘सत्तट्ठङ्गपरिणाम’न्ति सो पनेस मग्गो अट्ठङ्गिकोपि होति सत्तङ्गिकोपि. बोज्झङ्गापि सत्त वा होन्ति छ वा. झानं पन पञ्चङ्गिकं वा होति चतुरङ्गिकं वा; तिवङ्गिकं वा दुवङ्गिकं वा. एवं सत्तअट्ठादीनं अङ्गानं परिणामो वेदितब्बोति अत्थो.
‘निमित्तं पटिपदापती’ति निमित्तन्ति यतो वुट्ठानं होति; ‘पटिपदापती’ति पटिपदाय च अधिपतिनो च चलनाचलनं वेदितब्बं.
तत्थ अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठातीतिआदीसु ताव इधेकच्चो आदितोव अज्झत्तं पञ्चसु खन्धेसु अभिनिविसति, अभिनिविसित्वा ते अनिच्चादितो पस्सति, यस्मा पन न सुद्धअज्झत्तदस्सनमत्तेनेव मग्गवुट्ठानं होति, बहिद्धापि दट्ठब्बमेव, तस्मा परस्स खन्धेपि अनुपादिन्नसङ्खारेपि अनिच्चं दुक्खमनत्ताति पस्सति. सो कालेन अज्झत्तं सम्मसति कालेन बहिद्धाति. तस्सेवं सम्मसतो अज्झत्तं सम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति. एवं अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठाति नाम. सचे पनस्स बहिद्धा सम्मसनकाले विपस्सना मग्गेन ¶ सद्धिं घटियति, एवं अज्झत्तं अभिनिविसित्वा बहिद्धा वुट्ठाति नाम. एसेव नयो बहिद्धा अभिनिविसित्वा बहिद्धा च अज्झत्तञ्च वुट्ठानेपि.
अपरो आदितोव रूपे अभिनिविसति अभिनिविसित्वा भूतरूपञ्च उपादारूपञ्च परिच्छिन्दित्वा अनिच्चादितो पस्सति, यस्मा पन न सुद्धरूपदस्सनमत्तेनेव वुट्ठानं होति अरूपम्पि दट्ठब्बमेव, तस्मा तं रूपं आरम्मणं कत्वा ¶ उप्पन्नं वेदनं सञ्ञं सङ्खारे विञ्ञाणञ्च इदं अरूपन्ति परिच्छिन्दित्वा अनिच्चादितो पस्सति. सो कालेन रूपं सम्मसति कालेन अरूपं. तस्सेवं सम्मसतो रूपसम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति. एवं रूपे अभिनिविसित्वा रूपा वुट्ठाति नाम. सचे पनस्स अरूपसम्मसनकाले विपस्सना ¶ मग्गेन सद्धिं घटियति, एवं रूपे अभिनिविसित्वा अरूपा वुट्ठाति नाम. एस नयो अरूपे अभिनिविसित्वा अरूपा च रूपा च वुट्ठानेपि.
‘‘यंकिञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति (महाव. १६; दी. नि. १.२९८) एवं अभिनिविसित्वा एवमेव वुट्ठानकाले पन एकप्पहारेन पञ्चहि खन्धेहि वुट्ठाति नामाति. अयं तिक्खविपस्सकस्स महापञ्ञस्स भिक्खुनो विपस्सना.
यथा हि छातज्झत्तस्स पुरिसस्स मज्झे गूथपिण्डं ठपेत्वा नानग्गरसभोजनपुण्णं पातिं उपनेय्युं, सो ब्यञ्जनं हत्थेन वियूहन्तो तं गूथपिण्डं दिस्वा ‘किमिद’न्ति पुच्छित्वा गूथपिण्डोति वुत्ते ‘धि धि, अपनेथा’ति भत्तेपि पातियम्पि निरालयो होति. एवंसम्पदमिदं दट्ठब्बं.
भोजनपातिदस्सनस्मिञ्हि तस्स अत्तमनकालो विय इमस्स भिक्खुनो बालपुथुज्जनकाले पञ्चक्खन्धे ‘अहं ममा’ति गहितकालो. गूथपिण्डस्स दिट्ठकालो विय तिण्णं लक्खणानं सल्लक्खितकालो. भत्तेपि पातियम्पि निरालयकालो विय तिक्खविपस्सकस्स महापञ्ञस्स भिक्खुनो ‘‘यंकिञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति पञ्चहि खन्धेहि एकप्पहारेन वुट्ठितकालो वेदितब्बो.
‘सत्तट्ठङ्गपरिणाम’न्ति एत्थ अयं वुत्तप्पभेदो अङ्गपरिणामो यथा होति तथा वेदितब्बो. सङ्खारुपेक्खाञाणमेव हि अरियमग्गस्स बोज्झङ्गमग्गङ्गझानङ्गविसेसं ¶ नियमेति. केचि पन थेरा ‘बोज्झङ्गमग्गङ्गझानङ्गविसेसं पादकज्झानं नियमेती’ति वदन्ति. केचि ‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ती’ति वदन्ति. केचि ‘पुग्गलज्झासयो नियमेती’ति वदन्ति. तेसम्पि वादेसु अयं सङ्खारुपेक्खासङ्खाता पुब्बभागा वुट्ठानगामिनिविपस्सनाव नियमेतीति वेदितब्बा.
तत्रायं अनुपुब्बीकथा – विपस्सनानियमेन हि सुक्खविपस्सकस्स ¶ उप्पन्नमग्गोपि समापत्तिलाभिनो झानं पादकं अकत्वा उप्पन्नमग्गोपि पठमज्झानं पादकं कत्वा पकिण्णकसङ्खारे सम्मसित्वा उप्पादितमग्गोपि पठमज्झानिकोव होति. सब्बेसु सत्त बोज्झङ्गानि अट्ठ मग्गङ्गानि पञ्च झानङ्गानि होन्ति. तेसञ्हि पुब्बभागविपस्सना सोमनस्ससहगतापि ¶ उपेक्खासहगतापि हुत्वा वुट्ठानकाले सङ्खारुपेक्खाभावं पत्ता सोमनस्ससहगताव होति.
पञ्चकनये दुतियततियचतुत्थज्झानानि पादकानि कत्वा उप्पादितमग्गेसु यथाक्कमेनेव झानं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकञ्च होति. सब्बेसु पन सत्त मग्गङ्गानि होन्ति, चतुत्थे छ बोज्झङ्गानि. अयं विसेसो पादकज्झाननियमेन चेव विपस्सनानियमेन च होति. तेसम्पि हि पुब्बभागविपस्सना सोमनस्ससहगतापि उपेक्खासहगतापि होति. वुट्ठानगामिनी सोमनस्ससहगताव.
पञ्चमज्झानं पादकं कत्वा निब्बत्तितमग्गे पन उपेक्खाचित्तेकग्गतावसेन द्वे झानङ्गानि बोज्झङ्गमग्गङ्गानि छ सत्त चेव. अयम्पि विसेसो उभयनियमवसेन होति. इमस्मिञ्हि नये पुब्बभागविपस्सना सोमनस्ससहगता वा उपेक्खासहगता वा होति, वुट्ठानगामिनी उपेक्खासहगताव. अरूपज्झानानि पादकानि कत्वा उप्पादितमग्गेपि एसेव नयो. एवं पादकज्झानतो वुट्ठाय ये केचि सङ्खारे सम्मसित्वा निब्बत्तितमग्गस्स आसन्नपदेसे वुट्ठिता समापत्ति अत्तना सदिसभावं करोति, भूमिवण्णो विय गोधावण्णस्स.
दुतियत्थेरवादे पन यतो यतो समापत्तितो वुट्ठाय ये ये समापत्तिधम्मे सम्मसित्वा मग्गो निब्बत्तितो होति तंतंसमापत्तिसदिसोव होति, सम्मसितसमापत्तिसदिसोति अत्थो. सचे ¶ पन कामावचरधम्मे सम्मसति पठमज्झानिकोव होति. तत्रापि विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.
ततियत्थेरवादे ¶ ‘अहो वताहं सत्तङ्गिकं मग्गं पापुणेय्यं, अट्ठङ्गिकं मग्गं पापुणेय्य’न्ति अत्तनो अज्झासयानुरूपेन यं यं झानं पादकं कत्वा ये वा ये वा झानधम्मे सम्मसित्वा मग्गो निब्बत्तितो तंतंझानसदिसोव होति. पादकज्झानं पन सम्मसितज्झानं वा विना, अज्झासयमत्तेनेव तं न इज्झति. स्वायमत्थो नन्दकोवादसुत्तेन दीपेतब्बो. वुत्तञ्हेतं –
‘‘सेय्यथापि, भिक्खवे, तदहुपोसथे पन्नरसे न होति बहुनो जनस्स कङ्खा वा विमति ¶ वा ‘ऊनो नु खो चन्दो पुण्णो नु खो चन्दो’ति, अथ खो पुण्णो चन्दोत्वेव होति, एवमेव खो, भिक्खवे, ता भिक्खुनियो नन्दकस्स धम्मदेसनाय अत्तमना चेव परिपुण्णसङ्कप्पा च. तासं, भिक्खवे, पञ्चन्नं भिक्खुनिसतानं या पच्छिमिका भिक्खुनी सा सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति (म. नि. ३.४१५).
तासु हि यस्सा भिक्खुनिया सोतापत्तिफलस्स उपनिस्सयो, सा सोतापत्तिफलेनेव परिपुण्णसङ्कप्पा अहोसि…पे… यस्सा अरहत्तस्स उपनिस्सयो सा अरहत्तेनेव. एवमेव अत्तनो अज्झासयानुरूपेन यं यं झानं पादकं कत्वा ये वा ये वा झानधम्मे सम्मसित्वा मग्गो निब्बत्तितो तंतंझानसदिसोव सो होति. पादकज्झानं पन सम्मसितज्झानं वा विना, अज्झासयमत्तेनेव तं न इज्झतीति. एत्थापि च विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.
तत्थ ‘पादकज्झानमेव नियमेती’ति एवंवादिं तिपिटकचूळनागत्थेरं अन्तेवासिका आहंसु – ‘भन्ते, यत्थ ताव पादकज्झानं अत्थि तत्थ तं नियमेतु; यस्मिं पन पादकज्झानं नत्थि, तस्मिं अरूपभवे किं नियमेती’ति? ‘आवुसो, तत्थपि पादकज्झानमेव नियमेति. यो हि भिक्खु अट्ठसमापत्तिलाभी पठमज्झानं पादकं कत्वा सोतापत्तिमग्गफलानि निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा अरूपभवे निब्बत्तो, पठमज्झानिकाय सोतापत्तिफलसमापत्तिया वुट्ठाय विपस्सनं पट्ठपेत्वा उपरि ¶ तीणि मग्गफलानि निब्बत्तेति, तस्स तानि पठमज्झानिकानेव होन्ति. दुतियज्झानिकादीसुपि एसेव नयो. अरूपे ¶ तिकचतुक्कज्झानं उप्पज्जति, तञ्च खो लोकुत्तरं न लोकियं. एवं तत्थापि पादकज्झानमेव नियमेति आवुसो’ति. ‘सुकथितो, भन्ते, पञ्हो’ति.
‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ति; यं यं हि पञ्चक्खन्धं सम्मसित्वा वुट्ठाति तंतंसदिसोव मग्गो होती’ति वादिं मोरवापिवासिमहादत्तत्थेरम्पि अन्तेवासिका आहंसु ‘भन्ते, तुम्हाकं वादे दोसो पञ्ञायति – रूपं सम्मसित्वा वुट्ठितभिक्खुनो हि रूपसदिसेन अब्याकतेन मग्गेन भवितब्बं, नेवसञ्ञानासञ्ञायतनं नयतो परिग्गहेत्वा वुट्ठितस्स तंसदिसेनेव नेवसञ्ञानासञ्ञाभावप्पत्तेन मग्गेन भवितब्ब’न्ति. ‘न, आवुसो, एवं होति. लोकुत्तरमग्गो हि अप्पनं अप्पत्तो नाम नत्थि, तस्मा रूपं सम्मसित्वा वुट्ठितस्स अट्ठङ्गिको सोमनस्ससहगतमग्गो ¶ होति, नेवसञ्ञानासञ्ञायतनं सम्मसित्वा वुट्ठितस्सपि न सब्बाकारेन तादिसो होति, सत्तङ्गिको पन उपेक्खासहगतमग्गो होती’ति.
‘पुग्गलज्झासयो नियमेती’तिवादिनो चूळाभयत्थेरस्सापि वादं आहरित्वा तिपिटकचूळनागत्थेरस्स कथयिंसु. सो आह – ‘यस्स ताव पादकज्झानं अत्थि तस्स पुग्गलज्झासयो नियमेतु, यस्स तं नत्थि तस्स कतरज्झासयो नियमेस्सति निद्धनस्स वुड्ढिगवेसनकालो विय होती’ति.
तं कथं आहरित्वा तिपिटकचूळाभयत्थेरस्स पुन कथयिंसु. सो ‘पादकज्झानवतो इदं कथितं आवुसो’ति आह. यथा पन पादकज्झानवतो, सम्मसितज्झानवतोपि तथेव वेदितब्बं. पञ्चमज्झानतो वुट्ठाय हि पठमादीनि सम्मसतो उप्पन्नमग्गो पठमत्थेरवादेन पञ्चमज्झानिको. दुतियवादेन पठमादिज्झानिको आपज्जतीति द्वेपि वादा विरुज्झन्ति. ततियवादेन पनेत्थ ‘यं इच्छति तज्झानिको होती’ति ते च वादा न विरुज्झन्ति, अज्झासयो च सात्थको होतीति. एवं तयोपि थेरा पण्डिता ब्यत्ता बुद्धिसम्पन्नाव ¶ . तेन तेसं वादं तन्तिं कत्वा ठपयिंसु. इध पन अत्थमेव उद्धरित्वा तयोपेते वादे विपस्सनाव नियमेतीति दस्सितं.
इदानि ¶ ‘निमित्तं पटिपदापती’ति एत्थ एवं अङ्गपरिणामवतो मग्गस्स उप्पादकाले गोत्रभु कुतो वुट्ठाति? मग्गो कुतोति? गोत्रभु ताव निमित्ततो वुट्ठाति, पवत्तं छेत्तुं न सक्कोति, एकतोवुट्ठानो हेस. मग्गो निमित्ततो वुट्ठाति, पवत्तम्पि छिन्दति उभतोवुट्ठानो हेस. तेसं अयं उप्पत्तिनयो – यस्मिञ्हि वारे मग्गवुट्ठानं होति, तस्मिं अनुलोमं नेव एकं होति, न पञ्चमं. एकञ्हि आसेवनं न लभति, पञ्चमं भवङ्गस्स आसन्नत्ता पवेधति. तदा हि जवनं पतितं नाम होति. तस्मा नेव एकं होति न पञ्चमं. महापञ्ञस्स पन द्वे अनुलोमानि होन्ति, ततियं गोत्रभु, चतुत्थं मग्गचित्तं, तीणि फलानि, ततो भवङ्गोतरणं. मज्झिमपञ्ञस्स तीणि अनुलोमानि होन्ति, चतुत्थं गोत्रभु, पञ्चमं मग्गचित्तं, द्वे फलानि, ततो भवङ्गोतरणं. मन्दपञ्ञस्स चत्तारि अनुलोमानि, होन्ति पञ्चमं गोत्रभु, छट्ठं मग्गचित्तं, सत्तमं फलं, ततो भवङ्गोतरणं. तत्र महापञ्ञमन्दपञ्ञानं वसेन अकथेत्वा मज्झिमपञ्ञस्स वसेन कथेतब्बं.
यस्मिञ्हि ¶ वारे मग्गवुट्ठानं होति, तस्मिं किरियाहेतुकमनोविञ्ञाणधातु उपेक्खासहगता मनोद्वारावज्जनं हुत्वा विपस्सनागोचरे खन्धे आरम्मणं कत्वा भवङ्गं आवट्टेति. तदनन्तरं तेनेव आवज्जनेन गहितक्खन्धे गहेत्वा उप्पज्जति पठमं जवनं अनुलोमञाणं. तं तेसु खन्धेसु अनिच्चाति वा दुक्खाति वा अनत्ताति ¶ वा पवत्तित्वा ओळारिकं ओळारिकं सच्चपटिच्छादकतमं विनोदेत्वा तीणि लक्खणानि भिय्यो भिय्यो पाकटानि कत्वा निरुज्झति. तदनन्तरं उप्पज्जति दुतियानुलोमं. तेसु पुरिमं अनासेवनं. दुतियस्स पुरिमं आसेवनं होति. तम्पि लद्धासेवनत्ता तिक्खं सूरं पसन्नं हुत्वा तस्मिंयेवारम्मणे तेनेवाकारेन पवत्तित्वा मज्झिमप्पमाणं सच्चपटिच्छादकतमं विनोदेत्वा तीणि लक्खणानि भिय्यो भिय्यो पाकटानि कत्वा निरुज्झति. तदनन्तरं उप्पज्जति ततियानुलोमं. तस्स दुतियं आसेवनं होति. तम्पि लद्धासेवनत्ता तिक्खं सूरं पसन्नं हुत्वा तस्मिंयेवारम्मणे तेनेवाकारेन पवत्तित्वा तदवसेसं अणुसहगतं सच्चपटिच्छादकतमं विनोदेत्वा निरवसेसं कत्वा तीणि लक्खणानि भिय्यो भिय्यो पाकटानि ¶ कत्वा निरुज्झति. एवं तीहि अनुलोमेहि सच्चपटिच्छादकतमे विनोदिते तदनन्तरं उप्पज्जति गोत्रभुञ्ञाणं निब्बानं आरम्मणं कुरुमानं.
तत्रायं उपमा – एको किर चक्खुमा पुरिसो नक्खत्तयोगं जानिस्सामीति रत्तिभागे निक्खमित्वा चन्दं पस्सितुं उद्धं उल्लोकेसि. तस्स वलाहकेहि पटिच्छन्नत्ता चन्दो न पञ्ञायित्थ. अथेको वातो उट्ठहित्वा थूलथूले वलाहके विद्धंसेसि. अपरो मज्झिमे. अपरो सुखुमे. ततो सो पुरिसो विगतवलाहके नभे चन्दं दिस्वा नक्खत्तयोगं अञ्ञासि.
तत्थ तयो वलाहका विय सच्चपटिच्छादकथूलमज्झिमसुखुमकिलेसन्धकारा. तयो वाता विय तीणि अनुलोमचित्तानि. चक्खुमा पुरिसो विय गोत्रभुञ्ञाणं. चन्दो विय निब्बानं. एकेकस्स वातस्स यथाक्कमेन वलाहकत्तयविद्धंसनं विय एकेकस्स अनुलोमचित्तस्स सच्चपटिच्छादकतमविनोदनं. विगतवलाहके नभे तस्स पुरिसस्स विसुद्धचन्ददस्सनं विय विगते सच्चपटिच्छादके ¶ तमे गोत्रभुञ्ञाणस्स सुविसुद्धनिब्बानारम्मणकरणं.
यथेव हि तयो वाता चन्दपटिच्छादके वलाहकेयेव विद्धंसेतुं सक्कोन्ति, न चन्दं दट्ठुं, एवं अनुलोमानि सच्चपटिच्छादकतमेयेव विनोदेतुं सक्कोन्ति, न निब्बानं आरम्मणं कातुं ¶ . यथा सो पुरिसो चन्दमेव दट्ठुं सक्कोति न वलाहके विद्धंसेतुं, एवं गोत्रभुञ्ञाणं निब्बानमेव आरम्मणं कातुं सक्कोति न किलेसतमं विनोदेतुं. एवं अनुलोमं सङ्खारारम्मणं होति, गोत्रभु निब्बानारम्मणं.
यदि हि गोत्रभु अनुलोमेन गहितारम्मणं गण्हेय्य पुन अनुलोमं तं अनुबन्धेय्याति मग्गवुट्ठानमेव न भवेय्य. गोत्रभुञ्ञाणं पन अनुलोमस्स आरम्मणं अग्गहेत्वा तं अपच्छतोपवत्तिकं कत्वा सयं अनावज्जनम्पि समानं आवज्जनट्ठाने ठत्वा एवं निब्बत्ताहीति मग्गस्स सञ्ञं दत्वा विय निरुज्झति. मग्गोपि तेन दिन्नसञ्ञं अमुञ्चित्वाव अवीचिसन्ततिवसेन तं ञाणं अनुबन्धमानो अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं दोसक्खन्धं मोहक्खन्धं निब्बिज्झमानोव पदालयमानोव निब्बत्तति.
तत्रायं ¶ उपमा – एको किर इस्सासो धनुसतमत्थके फलकसतं ठपापेत्वा वत्थेन मुखं वेठेत्वा सरं सन्नय्हित्वा चक्कयन्ते अट्ठासि. अञ्ञो पुरिसो चक्कयन्तं आवञ्छित्वा यदा इस्सासस्स फलकसतं अभिमुखं होति तदा तत्थ दण्डकेन सञ्ञं देति, इस्सासो दण्डकसञ्ञं अमुञ्चित्वाव सरं खिपित्वा फलकसतं निब्बिज्झति. तत्थ दण्डकसञ्ञा विय गोत्रभुञ्ञाणं. इस्सासो विय मग्गञाणं. इस्सासस्स दण्डकसञ्ञं अमुञ्चित्वाव फलकसतनिब्बिज्झनं विय मग्गञाणस्स गोत्रभुञ्ञाणेन दिन्नसञ्ञं अमुञ्चित्वाव निब्बानं आरम्मणं कत्वा अनिब्बिद्धपुब्बअपदालितपुब्बानं लोभक्खन्धादीनं निब्बिज्झनपदालनं. भूमिलद्धवट्टसेतुसमुग्घातकरणन्तिपि ¶ एतदेव. मग्गस्स हि एकमेव किच्चं अनुसयप्पजहनं. इति सो अनुसये पजहन्तो निमित्ता वुट्ठाति नाम, पवत्तं छिन्दति नाम. ‘निमित्त’न्ति रूपवेदनासञ्ञासङ्खारविञ्ञाणनिमित्तं. ‘पवत्त’म्पि रूपवेदनासञ्ञासङ्खारविञ्ञाणपवत्तमेव. तं दुविधं होति – उपादिन्नकं अनुपादिन्नकन्ति. तेसु मग्गस्स अनुपादिन्नकतो वुट्ठानच्छाया दिस्सतीति वत्वा अनुपादिन्नकतो वुट्ठातीति वदिंसु.
सोतापत्तिमग्गेन हि चत्तारि दिट्ठिगतसम्पयुत्तानि विचिकिच्छासहगतन्ति पञ्च चित्तानि पहीयन्ति. तानि रूपं समुट्ठापेन्ति. तं अनुपादिन्नकरूपक्खन्धो. तानि चित्तानि विञ्ञाणक्खन्धो. तंसम्पयुत्ता वेदना सञ्ञा सङ्खारा तयो अरूपक्खन्धा. तत्थ सचे सोतापन्नस्स सोतापत्तिमग्गो अभावितो अभविस्स तानि पञ्च चित्तानि छसु आरम्मणेसु परियुट्ठानं ¶ पापुणेय्युं. सोतापत्तिमग्गो पन तेसं परियुट्ठानेनप्पत्तिं वारयमानो सेतुसमुग्घातं अभब्बुप्पत्तिकभावं कुरुमानो अनुपादिन्नकतो वुट्ठाति नाम.
सकदागामिमग्गेन चत्तारि दिट्ठिगतविप्पयुत्तानि द्वे दोमनस्ससहगतानीति ओळारिककामरागब्यापादवसेन छ चित्तानि पहीयन्ति. अनागामिमग्गेन अणुसहगतकामरागब्यापादवसेन तानि एव छ चित्तानि पहीयन्ति. अरहत्तमग्गेन चत्तारि दिट्ठिगतविप्पयुत्तानि उद्धच्चसहगतञ्चाति पञ्च अकुसलचित्तानि पहीयन्ति. तत्थ सचे तेसं अरियानं ते मग्गा अभाविता अस्सु, तानि चित्तानि छसु आरम्मणेसु परियुट्ठानं पापुणेय्युं. ते पन तेसं मग्गा परियुट्ठानप्पत्तिं वारयमाना सेतुसमुग्घातं ¶ अभब्बुप्पत्तिकभावं कुरुमाना अनुपादिन्नकतो वुट्ठहन्ति नाम.
उपादिन्नकतो वुट्ठानच्छाया दिस्सतीति वत्वा उपादिन्नकतो ¶ वुट्ठातीतिपि वदिंसु. सचे हि सोतापन्नस्स सोतापत्तिमग्गो अभावितो अभविस्स, ठपेत्वा सत्त भवे अनमतग्गे संसारवट्टे उपादिन्नकप्पवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय. तीणि संयोजनानि दिट्ठानुसयो विचिकिच्छानुसयोति इमे पन पञ्च किलेसे सोतापत्तिमग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो सोतापन्नस्स सत्त भवे ठपेत्वा अनमतग्गे संसारवट्टे उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं सोतापत्तिमग्गो उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.
सचे सकदागामिस्स सकदागामिमग्गो अभावितो अभविस्स, ठपेत्वा द्वे भवे पञ्चसु भवेसु उपादिन्नकपवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय. ओळारिकानि कामरागपटिघसंयोजनानि ओळारिको कामरागानुसयो पटिघानुसयोति इमे पन चत्तारो किलेसे सो मग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो सकदागामिस्स द्वे भवे ठपेत्वा पञ्चसु भवेसु उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं सकदागामिमग्गो उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.
सचे अनागामिस्स अनागामिमग्गो अभावितो अभविस्स, ठपेत्वा एकं भवं दुतियभवे उपादिन्नकप्पवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय. अणुसहगतानि ¶ कामरागपटिघसंयोजनानि अणुसहगतो कामरागानुसयो पटिघानुसयोति इमे पन चत्तारो किलेसे सो मग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो अनागामिस्स एकं भवं ठपेत्वा दुतियभवे उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं अनागामिमग्गो उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.
सचे अरहतो अरहत्तमग्गो अभावितो अभविस्स, रूपारूपभवेसु उपादिन्नकप्पवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय ¶ . रूपरागो अरूपरागो मानो उद्धच्चं अविज्जा मानानुसयो भवरागानुसयो अविज्जानुसयोति इमे पन अट्ठ किलेसे सो मग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो खीणासवस्स पुनब्भवे उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं अरहत्तमग्गो ¶ उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.
सोतापत्तिमग्गो चेत्थ अपायभवतो वुट्ठाति, सकदागामिमग्गो सुगतिकामभवेकदेसतो, अनागामिमग्गो कामभवतो, अरहत्तमग्गो रूपारूपभवतो सब्बभवेहिपि वुट्ठाति एवाति वदन्ति.
इमस्स पनत्थस्स विभावनत्थं अयं पाळि – ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारवट्टे ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति.
‘सकदागामिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन द्वे भवे ठपेत्वा पञ्चसु भवेसु ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति.
‘अनागामिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन एकं भवं ठपेत्वा कामधातुया द्वीसु भवेसु ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति.
‘अरहत्तमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन रूपधातुया वा अरूपधातुया वा ये उप्पज्जेय्युं ¶ , नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति. अरहतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स चरिमविञ्ञाणस्स निरोधेन पञ्ञा च सति च नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ती’’ति (चूळनि. अजितमाणवपुच्छानिद्देस ६). अयं ताव निमित्ते विनिच्छयो.
‘पटिपदापती’ति – एत्थ पन पटिपदा चलति न चलतीति? चलति. तथागतस्स हि सारिपुत्तत्थेरस्स च चत्तारोपि मग्गा सुखपटिपदा खिप्पाभिञ्ञा अहेसुं. महामोग्गल्लानत्थेरस्स पठममग्गो सुखपटिपदो खिप्पाभिञ्ञो, उपरि तयो मग्गा दुक्खपटिपदा खिप्पाभिञ्ञा. कस्मा? निद्दाभिभूतत्ता. सम्मासम्बुद्धो ¶ किर सत्ताहं दहरकुमारकं विय थेरं परिहरि. थेरोपि एकदिवसं निद्दायमानो निसीदि. अथ नं सत्था आह – ‘‘पचलायसि नो त्वं, मोग्गल्लान, पचलायसि नो त्वं मोग्गल्लाना’’ति (अ. नि. ७.६१). एवरूपस्सपि महाभिञ्ञप्पत्तस्स सावकस्स पटिपदा ¶ चलति, सेसानं किं न चलिस्सति? एकच्चस्स हि भिक्खुनो चत्तारोपि मग्गा दुक्खपटिपदा दन्धाभिञ्ञा होन्ति, एकच्चस्स दुक्खपटिपदा खिप्पाभिञ्ञा, एकच्चस्स सुखपटिपदा दन्धाभिञ्ञा, एकच्चस्स सुखपटिपदा खिप्पाभिञ्ञा. एकच्चस्स पठममग्गो दुक्खपटिपदो दन्धाभिञ्ञो होति, दुतियमग्गो दुक्खपटिपदो खिप्पाभिञ्ञो, ततियमग्गो सुखपटिपदो दन्धाभिञ्ञो, चतुत्थमग्गो सुखपटिपदो खिप्पाभिञ्ञोति.
यथा च पटिपदा एवं अधिपतिपि चलति एव. एकच्चस्स हि भिक्खुनो चत्तारोपि मग्गा छन्दाधिपतेय्या होन्ति, एकच्चस्स वीरियाधिपतेय्या, एकच्चस्स चित्ताधिपतेय्या, एकच्चस्स वीमंसाधिपतेय्या. एकच्चस्स पन पठममग्गो छन्दाधिपतेय्यो होति, दुतियो वीरियाधिपतेय्यो, ततियो चित्ताधिपतेय्यो, चतुत्थो वीमंसाधिपतेय्योति.
पकिण्णककथा निट्ठिता.
पठममग्गवीसतिमहानयो
३५७. इदानि ¶ यस्मा लोकुत्तरकुसलं भावेन्तो न केवलं उपनिज्झायनट्ठेन झानंयेव भावेति, निय्यानट्ठेन पन मग्गम्पि भावेति, उपट्ठानट्ठेन सतिपट्ठानम्पि, पदहनट्ठेन सम्मप्पधानम्पि, इज्झनट्ठेन इद्धिपादम्पि, अधिपतियट्ठेन इन्द्रियम्पि, अकम्पियट्ठेन बलम्पि, बुज्झनट्ठेन बोज्झङ्गम्पि, तथट्ठेन सच्चम्पि, अविक्खेपट्ठेन समथम्पि, सुञ्ञतट्ठेन धम्मम्पि, रासट्ठेन खन्धम्पि, आयतनट्ठेन आयतनम्पि, सुञ्ञसभावनिस्सत्तट्ठेन धातुम्पि, पच्चयट्ठेन आहारम्पि, फुसनट्ठेन फस्सम्पि, वेदयितट्ठेन वेदनम्पि, सञ्जाननट्ठेन सञ्ञम्पि, चेतयितट्ठेन चेतनम्पि, विजाननट्ठेन चित्तम्पि भावेति, तस्मा एतेसं एकूनवीसतिया पदानं दस्सनत्थं पुन कतमे धम्मा कुसलातिआदि वुत्तं. एवं ‘इदम्पि भावेति, इदम्पि भावेती’ति पुग्गलज्झासयेन चेव देसनाविलासेन च वीसति नया देसिता होन्ति ¶ . धम्मं सोतुं निसिन्नदेवपरिसाय हि ये उपनिज्झायनट्ठेन लोकुत्तरं ¶ ‘झान’न्ति कथिते बुज्झन्ति, तेसं सप्पायवसेन झानन्ति कथितं…पे… ये विजाननट्ठेन ‘चित्त’न्ति वुत्ते बुज्झन्ति, तेसं सप्पायवसेन चित्तन्ति कथितं. अयमेत्थ ‘पुग्गलज्झासयो’.
सम्मासम्बुद्धो पन अत्तनो बुद्धसुबोधिताय दसबलचतुवेसारज्जचतुपटिसम्भिदताय छअसाधारणञाणयोगेन च देसनं यदिच्छकं नियमेत्वा दस्सेति. इच्छन्तो उपनिज्झायनट्ठेन लोकुत्तरं झानन्ति दस्सेति, इच्छन्तो निय्यानट्ठेन…पे… विजाननट्ठेन लोकुत्तरं चित्तन्ति. अयं ‘देसनाविलासो’ नाम. तत्थ यथेव लोकुत्तरं झानन्ति वुत्तट्ठाने दस नया विभत्ता, एवं मग्गादीसुपि तेयेव वेदितब्बा. इति वीसतिया ठानेसु दस दस कत्वा द्वे नयसतानि विभत्तानि होन्ति.
३५८. इदानि अधिपतिभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ छन्दं धुरं जेट्ठकं पुब्बङ्गमं कत्वा निब्बत्तितं लोकुत्तरं झानं छन्दाधिपतेय्यं नाम. सेसेसुपि एसेव नयो. इति पुरिमस्मिं सुद्धिके द्वेनयसतानि छन्दाधिपतेय्यादीसुपि द्वे द्वेति नयसहस्सेन भाजेत्वा पठममग्गं दस्सेसि धम्मराजा.
पठममग्गो निट्ठितो.
दुतियमग्गो
३६१. इदानि ¶ दुतियमग्गादीनं दस्सनत्थं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ कामरागब्यापादानं तनुभावायाति एतेसं किलेसानं तनुभावत्थाय. तत्थ द्वीहि कारणेहि तनुभावो वेदितब्बो – अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय च. सकदागामिस्स हि, वट्टानुसारिमहाजनस्सेव, किलेसा अभिण्हं नुप्पज्जन्ति, कदाचि कदाचि उप्पज्जन्ति; उप्पज्जन्तापि विरळाकारा हुत्वा उप्पज्जन्ति, विरळवापितखेत्ते अङ्कुरा विय. उप्पज्जमानापि, च वट्टानुसारिमहाजनस्सेव, मद्दन्ता फरन्ता छादेन्ता अन्धकारं ¶ करोन्ता नुप्पज्जन्ति. द्वीहि पन मग्गेहि पहीनत्ता मन्दा मन्दा ¶ उप्पज्जन्ति. तनुकाकारा हुत्वा उप्पज्जन्ति, अब्भपटलं विय मक्खिकापत्तं विय च.
तत्थ केचि थेरा वदन्ति – ‘सकदागामिस्स किलेसा किञ्चापि चिरेन उप्पज्जन्ति, बहलाव पन हुत्वा उप्पज्जन्ति, तथा हिस्स पुत्ता च धीतरो च दिस्सन्ती’ति. एतं पन अप्पमाणं. पुत्तधीतरो हि अङ्गपच्चङ्गपरामसनमत्तेनपि होन्ति. द्वीहि पन मग्गेहि पहीनत्ता नत्थि किलेसानं बहलताति. द्वीहि एव कारणेहिस्स किलेसानं तनुभावो वेदितब्बो – अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय चाति.
दुतियायाति गणनवसेनापि दुतियुप्पत्तिवसेनापि दुतियाय. भूमिया पत्तियाति सामञ्ञफलस्स पटिलाभत्थाय. ततियचतुत्थेसुपि एसेव नयो. विसेसमत्तंयेव पन वक्खाम.
अञ्ञिन्द्रियन्ति आजाननकं इन्द्रियं. पठममग्गेन ञातमरियादं अनतिक्कमित्वा तेसंयेव तेन मग्गेन ञातानं चतुसच्चधम्मानं जाननकं इन्द्रियन्ति वुत्तं होति. निद्देसवारेपिस्स इमिनाव नयेन अत्थो वेदितब्बो. कोट्ठासवारेपि इमिनाव सद्धिं नविन्द्रियानि होन्ति. सेसं पुरिमनयेनेव वेदितब्बं.
दुतियमग्गो निट्ठितो.
ततियचतुत्थमग्गा
३६२. ततिये ¶ अनवसेसप्पहानायाति तेसंयेव सकदागामिमग्गेन तनुभूतानं संयोजनानं निस्सेसपजहनत्थाय.
चतुत्थे रूपरागअरूपरागमानउद्धच्चअविज्जाय अनवसेसप्पहानायाति एतेसं पञ्चन्नं उद्धम्भागियसंयोजनानं निस्सेसपजहनत्थाय. तत्थ रूपरागोति रूपभवे छन्दरागो. अरूपरागोति अरूपभवे छन्दरागो. मानोति अरहत्तमग्गवज्झको मानो एव. तथा ¶ उद्धच्चाविज्जा. इमेसुपि द्वीसु मग्गेसु नवमं अञ्ञिन्द्रियमेव होति.
चतुमग्गनयसहस्सं
सब्बमग्गेसु ¶ पदपटिपाटिया समसट्ठिपदानि, चतूहि अपण्णकङ्गेहि सद्धिं चतुसट्ठि होन्ति. असम्भिन्नतो पन तेत्तिंस. कोट्ठासवारसुञ्ञतवारा पाकतिका एव. यथा च पन पठममग्गे एवं दुतियादीसुपि नयसहस्समेवाति चत्तारो मग्गे चतूहि नयसहस्सेहि भाजेत्वा दस्सेसि धम्मराजा.
सच्चविभङ्गे पन सट्ठि नयसहस्सानि लोकुत्तरानि इमेसं एव वसेन निक्खित्तानि. सतिपट्ठानविभङ्गे वीसति नयसहस्सानि लोकुत्तरानि, सम्मप्पधानविभङ्गे वीसति, इद्धिपादविभङ्गे द्वत्तिंस, बोज्झङ्गविभङ्गे द्वत्तिंस, मग्गङ्गविभङ्गे अट्ठवीसति नयसहस्सानि लोकुत्तरानि इमेसं एव वसेन निक्खित्तानि.
इध पन चतूसु मग्गेसु चत्तारियेव नयसहस्सानि. तेसु पठमज्झानिके पठममग्गे अट्ठङ्गानि भाजितानि; तथा दुतियादीसु. तत्थ पठममग्गे सम्मादिट्ठि मिच्छादिट्ठिं पजहतीति सम्मादिट्ठि. सम्मासङ्कप्पादयोपि मिच्छासङ्कप्पादीनं पजहनट्ठेनेव वेदितब्बा. एवं सन्ते ‘पठममग्गेनेव द्वासट्ठिया दिट्ठिगतानं पहीनत्ता उपरिमग्गत्तयेन पहातब्बा दिट्ठि नाम नत्थि. तत्थ सम्मादिट्ठीति नामं कथं होती’ति? ‘यथा विसं अत्थि वा, होतु मा वा, अगदो अगदो त्वेव वुच्चति, एवं मिच्छादिट्ठि अत्थि वा, होतु मा वा, अयं सम्मादिट्ठि एव नाम’.
‘यदि ¶ एवं नाममत्तमेवेतं होति, उपरिमग्गत्तये पन सम्मादिट्ठिया किच्चाभावो आपज्जति, मग्गङ्गानि न परिपूरेन्ति, तस्मा सम्मादिट्ठि सकिच्चका कातब्बा मग्गङ्गानि पूरेतब्बानी’ति. सकिच्चका चेत्थ सम्मादिट्ठि यथालाभनियमेन दीपेतब्बा. उपरिमग्गत्तयवज्झो हि एको मानो अत्थि, सो दिट्ठिट्ठाने तिट्ठति. सा तं मानं पजहतीति सम्मादिट्ठि. सोतापत्तिमग्गस्मिञ्हि सम्मादिट्ठि मिच्छादिट्ठिं पजहति. सोतापन्नस्स पन सकदागामिमग्गवज्झो मानो अत्थि, सो दिट्ठिट्ठाने तिट्ठति सा तं मानं पजहतीति सम्मादिट्ठि. तस्सेव सत्तअकुसलचित्तसहजातो सङ्कप्पो अत्थि. तेहेव चित्तेहि वाचङ्गचोपनं अत्थि, कायङ्गचोपनं अत्थि ¶ , पच्चयपरिभोगो अत्थि, सहजातवायामो ¶ अत्थि, असतिभावो अत्थि, सहजातचित्तेकग्गता अत्थि. एते मिच्छासङ्कप्पादयो नाम सकदागामिमग्गे सम्मासङ्कप्पादयो. तेसं पहानेन सम्मासङ्कप्पादयोति वेदितब्बा. एवं सकदागामिमग्गे अट्ठङ्गानि सकिच्चकानि कत्वा आगतानि. सकदागामिस्स अनागामिमग्गवज्झो मानो अत्थि. सो दिट्ठिट्ठाने तिट्ठति. तस्सेव सत्तहि चित्तेहि सहजाता सङ्कप्पादयो. तेसं पहानेन अनागामिमग्गे अट्ठन्नं अङ्गानं सकिच्चकता वेदितब्बा. अनागामिस्स अरहत्तमग्गवज्झो मानो अत्थि. सो दिट्ठिट्ठाने तिट्ठति. यानि पनस्स पञ्च अकुसलचित्तानि, तेहि सहजाता सङ्कप्पादयो. तेसं पहानेन अरहत्तमग्गे अट्ठन्नं अङ्गानं सकिच्चकता वेदितब्बा.
इमेसु चतूसु मग्गेसु पठममग्गेन चत्तारि सच्चानि दिट्ठानि. ‘उपरिमग्गत्तयं दिट्ठकमेव पस्सति, अदिट्ठकं पस्सती’ति दिट्ठकमेव पस्सतीति अयं आचरियानं समानत्थकथा. वितण्डवादी पनाह ‘अदिट्ठं पस्सती’ति. सो वत्तब्बो – ‘पठममग्गे कतमं इन्द्रियं भाजेसी’ति? जानमानो ‘अनञ्ञातञ्ञस्सामीतिन्द्रिय’न्ति वक्खति. ‘उपरिमग्गेसु कतर’न्ति? वुत्तेपि ‘अञ्ञिन्द्रिय’न्ति वक्खति. सो वत्तब्बो – ‘अदिट्ठसच्चदस्सने सति उपरिमग्गेसुपि अनञ्ञातञ्ञस्सामीतिन्द्रियमेव भाजेहि. एवं ते पञ्हो समेस्सती’ति. ‘किलेसे पन अञ्ञे अञ्ञो पजहति; पहीने एव पजहती’ति? ‘अञ्ञे अञ्ञो पजहती’ति. ‘यदि अञ्ञे अञ्ञो, अप्पहीने किलेसे पजहति. सच्चानिपि अदिट्ठानेव पस्सती’ति एवंवादी पुग्गलो पुच्छितब्बो – ‘सच्चानि नाम कती’ति? जानन्तो ‘चत्तारी’ति वक्खति. सो वत्तब्बो – ‘तव वादे सोळस सच्चानि आपज्जन्ति. त्वं बुद्धेहिपि अदिट्ठं पस्ससि. बहुसच्चको नाम त्वं. एवं मा गण्ह. सच्चदस्सनं नाम अपुब्बं नत्थि, किलेसे पन अप्पहीने पजहती’ति.
तत्थ ¶ ¶ सच्चदस्सनस्स अपुब्बाभावे पेळोपमं नाम गहितं – एकस्स किर चत्तारो रतनपेळा सारगब्भे ठपिता. सो रत्तिभागे पेळासु उप्पन्नकिच्चो द्वारं विवरित्वा, दीपं जालेत्वा, दीपेन विहते अन्धकारे, पेळासु पाकटभावं गतासु, तासु किच्चं कत्वा द्वारं पिदहित्वा गतो. पुन अन्धकारं अवत्थरि. दुतियवारेपि ततियवारेपि तथेव अकासि. चतुत्थवारे द्वारे विवटे अन्धकारे पेळा न पञ्ञायन्तीति वीमंसन्तस्सेव ¶ सूरियो उग्गञ्छि, सूरियोभासेन विहते अन्धकारे पेळासु किच्चं कत्वा पक्कामि.
तत्थ चत्तारो पेळा विय चत्तारि सच्चानि. तासु किच्चे उप्पन्ने द्वारविवरणकालो विय सोतापत्तिमग्गस्स विपस्सनाभिनीहरणकालो. अन्धकारं विय सच्चपटिच्छादकतमं. दीपो भासो विय सोतापत्तिमग्गोभासो. विहते अन्धकारे तस्स पुरिसस्स पेळानं पाकटभावो विय मग्गञाणस्स सच्चानं पाकटभावो. मग्गञाणस्स पाकटानि पन मग्गसमङ्गिस्स पुग्गलस्स पाकटानेव होन्ति. पेळासु किच्चं कत्वा गतकालो विय सोतापत्तिमग्गस्स अत्तना पहातब्बकिलेसे पजहित्वा निरुद्धकालो. पुन अन्धकारावत्थरणं विय उपरिमग्गत्तयवज्झसच्चपटिच्छादकतमं.
दुतियवारे द्वारविवरणकालो विय सकदागामिमग्गस्स विपस्सनाभिनीहरणकालो. दीपोभासो विय सकदागामिमग्गोभासो. पेळासु किच्चं कत्वा गतकालो विय सकदागामिमग्गस्स अत्तना पहातब्बकिलेसे पजहित्वा निरुद्धकालो. पुन अन्धकारावत्थरणं विय उपरिमग्गद्वयवज्झसच्चपटिच्छादकतमं.
ततियवारे द्वारविवरणकालो विय अनागामिमग्गस्स विपस्सनाभिनीहरणकालो. दीपोभासो विय अनागामिमग्गोभासो. पेळासु किच्चं कत्वा गतकालो विय अनागामिमग्गस्स अत्तना पहातब्बकिलेसे पजहित्वा निरुद्धकालो. पुन अन्धकारावत्थरणं विय उपरिअरहत्तमग्गवज्झसच्चपटिच्छादकतमं.
चतुत्थवारे द्वारविवरणकालो विय अरहत्तमग्गस्स विपस्सनाभिनीहरणकालो. सूरियुग्गमनं विय अरहत्तमग्गुप्पादो. अन्धकारविधमनं विय अरहत्तमग्गस्स सच्चपटिच्छादकतमविनोदनं ¶ . विहते अन्धकारे तस्स पेळानं पाकटभावो विय अरहत्तमग्गञाणस्स चतुन्नं ¶ सच्चानं पाकटभावो. ञाणस्स पाकटानि पन पुग्गलस्स पाकटानेव होन्ति. पेळासु किच्चं कत्वा गतकालो विय अरहत्तमग्गस्स सब्बकिलेसखेपनं. सूरियुग्गमनतो पट्ठाय आलोकस्सेव पवत्तिकालो विय अरहत्तमग्गस्स उप्पन्नकालतो पट्ठाय पुन सच्चपटिच्छादकतमाभावो ¶ . इदं ताव सच्चदस्सनस्स अपुब्बाभावे ओपम्मं.
दिट्ठकमेव हि पस्सति. ‘किलेसे पन अञ्ञे अञ्ञो पजहती’ति एत्थ खारोपमं नाम गहितं. एको पुरिसो किलिट्ठं वत्थं रजकस्स अदासि. रजको ऊसखारं छारिकखारं गोमयखारन्ति तयो खारे दत्वा खारेहि खादितभावं ञत्वा उदके विक्खालेत्वा ओळारिकोळारिकं मलं पवाहेसि. ततो न ताव परिसुद्धन्ति दुतियम्पि तथेव खारे दत्वा, उदके विक्खालेत्वा, ततो नातिसण्हतरं मलं पवाहेसि. ततो न ताव परिसुद्धन्ति ततियम्पि ते खारे दत्वा उदके विक्खालेत्वा ततो सण्हतरं मलं पवाहेसि. ततो न ताव परिसुद्धन्ति चतुत्थम्पि ते खारे दत्वा, उदके विक्खालेत्वा अंसुअब्भन्तरगतम्पि निस्सेसं मलं पवाहेत्वा सामिकस्स अदासि. सो गन्धकरण्डके पक्खिपित्वा इच्छितिच्छितकाले परिदहति.
तत्थ किलिट्ठवत्थं विय किलेसानुगतं चित्तं. तिविधखारदानकालो विय तीसु अनुपस्सनासु कम्मस्स पवत्तनकालो. उदके विक्खालेत्वा ओळारिकोळारिकमलप्पवाहनं विय सोतापत्तिमग्गेन पञ्चकिलेसखेपनं. दुतियम्पि तेसं खारानं अनुप्पदानं विय ‘न ताव परिसुद्धं इदं चित्त’न्ति तासुयेव तीसु अनुपस्सनासु कम्मप्पवत्तनं. ततो नातिसण्हतरमलप्पवाहनं विय सकदागामिमग्गेन ओळारिकसंयोजनद्वयखेपनं. ततो ‘न ताव परिसुद्धं वत्थ’न्ति पुन खारत्तयदानं विय ‘न ताव परिसुद्धं ¶ इदं चित्त’न्ति तासुयेव तीसु अनुपस्सनासु कम्मप्पवत्तनं. ततो सण्हतरमलप्पवाहनं विय अनागामिमग्गेन अणुसहगतसंयोजनद्वयखेपनं. ‘न ताव परिसुद्धं वत्थ’न्ति पुन खारत्तयदानं विय ‘न ताव परिसुद्धं इदं चित्त’न्ति तासुयेव तीसु अनुपस्सनासु कम्मप्पवत्तनं. ततो विक्खालनेन अंसुअब्भन्तरगते मले पवाहेत्वा परिसुद्धस्स रजतपट्टसदिसस्स गन्धकरण्डके निक्खित्तस्स वत्थस्स इच्छितिच्छितक्खणे परिदहनं विय अरहत्तमग्गेन अट्ठन्नं किलेसानं खेपितत्ता परिसुद्धस्स खीणासवचित्तस्स इच्छितिच्छितक्खणे फलसमापत्तिविहारेन वीतिनामनं. इदं ‘अञ्ञे अञ्ञो किलेसे पजहती’ति एत्थ ओपम्मं. वुत्तम्पि चेतं –
‘‘सेय्यथापि ¶ , आवुसो, वत्थं संकिलिट्ठं मलग्गहितं, तमेनं सामिका रजकस्स अनुपदज्जेय्युं. तमेनं रजको ऊसे वा ¶ खारे वा गोमये वा सम्मद्दित्वा अच्छे उदके विक्खालेति. किञ्चापि तं होति वत्थं परिसुद्धं परियोदातं, अथ ख्वस्स होतियेव ‘अणुसहगतो ऊसगन्धो वा खारगन्धो वा गोमयगन्धो वा असमूहतो’. तमेनं रजको सामिकानं देति. तमेनं सामिका गन्धपरिभाविते करण्डके निक्खिपन्ति. योपिस्स होति अणुसहगतो ऊसगन्धो वा खारगन्धो वा गोमयगन्धो वा असमूहतो, सोपि समुग्घातं गच्छति. एवमेव खो, आवुसो, किञ्चापि अरियसावकस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि भवन्ति, अथ ख्वस्स होतियेव पञ्चसु उपादानक्खन्धेसु अणुसहगतो ‘अस्मी’ति मानो, ‘अस्मी’ति छन्दो, ‘अस्मी’ति अनुसयो असमूहतो, सो अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना इति सञ्ञा इति सङ्खारा इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. तस्सिमेसु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिनो विहरतो योपिस्स होति पञ्चसु उपादानक्खन्धेसु अणुसहगतो ‘अस्मी’ति मानो, ‘अस्मी’ति छन्दो, ‘अस्मी’ति अनुसयो असमूहतो, सोपि समुग्घातं गच्छती’’ति (सं. नि. ३.८९).
तत्थ ¶ सोतापत्तिमग्गेन पञ्च अकुसलचित्तानि पहीयन्ति सद्धिं चित्तङ्गवसेन उप्पज्जनकपापधम्मेहि. सकदागामिमग्गेन द्वे दोमनस्ससहगतचित्तानि तनुकानि भवन्ति सद्धिं चित्तङ्गवसेन उप्पज्जनकपापधम्मेहि. अनागामिमग्गेन तानियेव पहीयन्ति सद्धिं सम्पयुत्तधम्मेहि. अरहत्तमग्गेन पञ्च अकुसलचित्तानि पहीयन्ति सद्धिं चित्तङ्गवसेन उप्पज्जनकपापधम्मेहि. इमेसं द्वादसन्नं अकुसलचित्तानं पहीनकालतो पट्ठाय खीणासवस्स चित्तङ्गवसेन पुन पच्छतोपवत्तनककिलेसो नाम न होति.
तत्रिदं ओपम्मं – एको किर महाराजा पच्चन्ते आरक्खं दत्वा महानगरे इस्सरियं अनुभवन्तो वसति. अथस्स पच्चन्तो कुप्पि. तस्मिं समये द्वादस चोरजेट्ठका अनेकेहि पुरिससहस्सेहि सद्धिं ¶ रट्ठं विलुम्पन्ति. पच्चन्तवासिनो महामत्ता ‘पच्चन्तो कुपितो’ति रञ्ञो पहिणिंसु. राजा ‘विस्सट्ठा गण्हथ, अहं तुम्हाकं कत्तब्बं करिस्सामी’ति सासनं पहिणि ¶ . ते पठमसम्पहारेनेव अनेकेहि पुरिससहस्सेहि सद्धिं पञ्च चोरजेट्ठके घातयिंसु. सेसा सत्त जना अत्तनो अत्तनो परिवारे गहेत्वा पब्बतं पविसिंसु. अमच्चा तं पवत्तिं रञ्ञो पेसयिंसु.
राजा ‘तुम्हाकं कत्तब्बयुत्तं अहं जानिस्सामि, तेपि गण्हथा’ति धनं पहिणि. ते दुतियसम्पहारेन द्वे चोरजेट्ठके पहरिंसु, परिवारेपि तेसं दुब्बले अकंसु. ते सब्बेपि पलायित्वा पब्बतं पविसिंसु. तम्पि पवत्तिं अमच्चा रञ्ञो पेसयिंसु.
पुन राजा ‘विस्सट्ठा गण्हन्तू’ति धनं पहिणि. ते ततियसम्पहारेन सद्धिं सहायपुरिसेहि द्वे चोरजेट्ठके घातयित्वा तं पवत्तिं रञ्ञो पेसयिंसु.
पुन राजा ‘अवसेसे विस्सट्ठा गण्हन्तू’ति धनं पहिणि. ते चतुत्थसम्पहारेन सपरिवारे पञ्च चोरजेट्ठके घातयिंसु. द्वादसन्नं चोरजेट्ठकानं घातितकालतो पट्ठाय कोचि चोरो नाम नत्थि. खेमा जनपदा उरे पुत्ते नच्चेन्ता मञ्ञे विहरन्ति. राजा विजितसङ्गामेहि योधेहि परिवुतो ¶ वरपासादगतो महासम्पत्तिं अनुभवि.
तत्थ महन्तो राजा विय धम्मराजा. पच्चन्तवासिनो अमच्चा विय योगावचरा कुलपुत्ता. द्वादस चोरजेट्ठका विय द्वादस अकुसलचित्तानि. तेसं सहाया अनेकसहस्सपुरिसा विय चित्तङ्गवसेन उप्पज्जनकपापधम्मा. रञ्ञो पच्चन्तो कुपितोति पहितकालो विय आरम्मणे किलेसेसु उप्पन्नेसु ‘भन्ते, किलेसो मे उप्पन्नो’ति सत्थु आरोचनकालो. ‘विस्सट्ठा गण्हन्तू’ति धनदानं विय ‘किलेसे निग्गण्ह भिक्खू’ति धम्मरञ्ञो कम्मट्ठानाचिक्खनं. सपरिवारानं पञ्चन्नं चोरजेट्ठकानं घातितकालो विय सोतापत्तिमग्गेन सम्पयुत्तानं पञ्चन्नं अकुसलचित्तानं पहानं.
पुन ¶ रञ्ञो पवत्तिपेसनं विय सम्मासम्बुद्धस्स पटिलद्धगुणारोचनं. ‘सेसके च गण्हन्तू’ति पुन धनदानं विय भगवतो सकदागामिमग्गस्स विपस्सनाचिक्खनं. दुतियसम्पहारेन सपरिवारानं द्विन्नं चोरजेट्ठकानं दुब्बलीकरणं विय सकदागामिमग्गेन ससम्पयुत्तानं द्विन्नं दोमनस्सचित्तानं तनुभावकरणं.
पुन ¶ रञ्ञो पवत्तिपेसनं विय सत्थु पटिलद्धगुणारोचनं. ‘विस्सट्ठा गण्हन्तू’ति पुन धनदानं विय भगवतो अनागामिमग्गस्स विपस्सनाचिक्खनं. ततियसम्पहारेन सपरिवारानं द्विन्नं चोरजेट्ठकानं घातनं विय अनागामिमग्गेन ससम्पयुत्तानं द्विन्नं दोमनस्सचित्तानं पहानं.
पुन रञ्ञो पवत्तिपेसनं विय तथागतस्स पटिलद्धगुणारोचनं. ‘विस्सट्ठा गण्हन्तू’ति पुन धनदानं विय भगवतो अरहत्तमग्गस्स विपस्सनाचिक्खनं. चतुत्थसम्पहारेन सपरिवारानं पञ्चन्नं चोरजेट्ठकानं घातितकालतो पट्ठाय जनपदस्स खेमकालो विय अरहत्तमग्गेन ससम्पयुत्तेसु पञ्चसु अकुसलचित्तेसु पहीनेसु द्वादसन्नं अकुसलचित्तानं पहीनकालतो पट्ठाय पुन चित्तङ्गवसेन उप्पज्जनकस्स अकुसलधम्मस्स अभावो. रञ्ञो विजितसङ्गामस्स अमच्चगणपरिवुतस्स वरपासादे महासम्पत्तिअनुभवनं विय खीणासवपरिवुतस्स धम्मरञ्ञो सुञ्ञतअनिमित्तअप्पणिहितभेदेसु समापत्तिसुखेसु ¶ इच्छितिच्छितफलसमापत्तिसुखानुभवनं वेदितब्बन्ति.
कुसला धम्मातिपदस्स वण्णना निट्ठिता.
अकुसलपदं
धम्मुद्देसवारकथा
पठमचित्तं
३६५. इदानि अकुसलधम्मपदं भाजेत्वा दस्सेतुं कतमे धम्मा अकुसलातिआदि आरद्धं. तत्थ धम्मववत्थानादिवारप्पभेदो च हेट्ठा आगतानं पदानं अत्थविनिच्छयो च हेट्ठा वुत्तनयेनेव वेदितब्बो. तत्थ तत्थ पन विसेसमत्तमेव वण्णयिस्साम. तत्थ समयववत्थाने ताव यस्मा, कुसलस्स विय, अकुसलस्स भूमिभेदो नत्थि, तस्मा एकन्तं कामावचरम्पि समानं एतं ‘कामावचर’न्ति न वुत्तं. दिट्ठिगतसम्पयुत्तन्ति एत्थ दिट्ठि ¶ एव दिट्ठिगतं ‘गूथगतं ¶ मुत्तगत’न्तिआदीनि (अ. नि. ९.११) विय. गन्तब्बाभावतो वा दिट्ठिया गतमत्तमेवेतन्तिपि दिट्ठिगतं. तेन सम्पयुत्तं दिट्ठिगतसम्पयुत्तं.
तत्थ असद्धम्मसवनं, अकल्याणमित्तता, अरियानं अदस्सनकामतादीनि अयोनिसो मनसिकारोति एवमादीहि कारणेहि इमस्स दिट्ठिगतसङ्खातस्स मिच्छादस्सनस्स उप्पत्ति वेदितब्बा. ये हि एते दिट्ठिवादपटिसंयुत्ता असद्धम्मा तेसं बहुमानपुब्बङ्गमेन अतिक्कन्तमज्झत्तेन उपपरिक्खारहितेन सवनेन, ये च दिट्ठिविपन्ना अकल्याणमित्ता तंसम्पवङ्कतासङ्खाताय अकल्याणमित्तताय, बुद्धादीनं अरियानञ्चेव सप्पुरिसानञ्च अदस्सनकामताय चतुसतिपट्ठानादिभेदे अरियधम्मे अकोविदत्तेन पातिमोक्खसंवरइन्द्रियसंवरसतिसंवरञाणसंवरपहानसंवरप्पभेदे अरियधम्मे चेव सप्पुरिसधम्मे च संवरभेदसङ्खातेन अविनयेन तेहेव कारणेहि परिभावितेन अयोनिसो मनसिकारेन कोतूहलमङ्गलादिपसुतताय च एतं उप्पज्जतीति वेदितब्बं. असङ्खारभावो पनस्स चित्तस्स हेट्ठा वुत्तनयेनेव वेदितब्बो.
धम्मुद्देसवारे ¶ फस्सोति अकुसलचित्तसहजातो फस्सो. वेदनादीसुपि एसेव नयो. इति अकुसलमत्तमेव एतेसं पुरिमेहि विसेसो.
चित्तस्सेकग्गता होतीति पाणातिपातादीसुपि अविक्खित्तभावेन चित्तस्स एकग्गता होति. मनुस्सा हि चित्तं समादहित्वा अविक्खित्ता हुत्वा अविरज्झमानानि सत्थानि पाणसरीरेसु निपातेन्ति, सुसमाहिता परेसं सन्तकं हरन्ति, एकरसेन चित्तेन मिच्छाचारं आपज्जन्ति. एवं अकुसलप्पवत्तियम्पि चित्तस्स एकग्गता होति.
मिच्छादिट्ठीति अयाथावदिट्ठि, विरज्झित्वा गहणतो वा वितथा दिट्ठि मिच्छादिट्ठि. अनत्थावहत्ता पण्डितेहि जिगुच्छिता दिट्ठीतिपि मिच्छादिट्ठि. मिच्छासङ्कप्पादीसुपि एसेव नयो. अपिच मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तमेव वा एसाति मिच्छादिट्ठि. सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना; परमं वज्जन्ति दट्ठब्बा. मिच्छासङ्कप्पादीसु ¶ ‘मिच्छा’ति पदमत्तमेव विसेसो. सेसं कुसलाधिकारे वुत्तनयेनेव वेदितब्बं.
अहिरिकबलं ¶ अनोत्तप्पबलन्ति एत्थ बलत्थो निद्देसवारे आवि भविस्सति. इतरेसु पन – न हिरियतीति अहिरिको. अहिरिकस्स भावो अहिरिकं. न ओत्तप्पं अनोत्तप्पं. तेसु अहिरिकं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा. अनोत्तप्पं तेहेव असारज्जनलक्खणं अनुत्तासनलक्खणं वा. अहिरिकमेव बलं अहिरिकबलं. अनोत्तप्पमेव बलं अनोत्तप्पबलं. अयमेत्थ सङ्खेपत्थो. वित्थारो पन हेट्ठा वुत्तपटिपक्खवसेन वेदितब्बो.
लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव ¶ वा तन्ति लोभो. मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. तेसु लोभो आरम्मणग्गहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले खित्तमंसपेसि विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, संयोजनियधम्मेसु अस्साददस्सनपदट्ठानो. सो तण्हानदीभावेन वड्ढमानो, सीघसोता नदी विय महासमुद्दं, अपायमेव गहेत्वा गच्छतीति दट्ठब्बो.
मोहो चित्तस्स अन्धभावलक्खणो अञ्ञाणलक्खणो वा, असम्पटिवेधरसो आरम्मणसभावच्छादनरसो वा, असम्मापटिपत्तिपच्चुपट्ठानो अन्धकारपच्चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो. सब्बाकुसलानं मूलन्ति दट्ठब्बो.
अभिज्झायन्ति ताय, सयं वा अभिज्झायति, अभिज्झायनमत्तमेव वा एसाति अभिज्झा. सा परसम्पत्तीनं सककरणइच्छालक्खणा, तेनाकारेन एसनभावरसा, परसम्पत्ति-अभिमुखभावपच्चुपट्ठाना, परसम्पत्तीसु अभिरतिपदट्ठाना. परसम्पत्तिअभिमुखा एव हि सा उपट्ठहति. तासु च अभिरतिया सति पवत्तति, परसम्पत्तीसु चेतसो हत्थप्पसारोवियाति दट्ठब्बा.
समथो होतीतिआदीसु अञ्ञेसु किच्चेसु विक्खेपसमनतो समथो. अकुसलप्पवत्तियं चित्तं पग्गण्हातीति पग्गाहो. न विक्खिपतीति अविक्खेपो.
इमस्मिं ¶ चित्ते सद्धा, सति, पञ्ञा, छ युगळकानीति इमे धम्मा न गहिता. कस्मा? अस्सद्धियचित्ते पसादो नाम नत्थि. तस्मा ताव सद्धा न गहिता. किं पन दिट्ठिगतिका ¶ अत्तनो अत्तनो सत्थारानं न सद्दहन्तीति? सद्दहन्ति. सा पन सद्धा नाम न होति, वचनसम्पटिच्छनमत्तमेवेतं. अत्थतो अनुपपरिक्खा वा ¶ होति, दिट्ठि वा. असतियचित्ते पन सति नत्थीति न गहिता. किं दिट्ठिगतिका अत्तना कतकम्मं न सरन्तीति? सरन्ति. सा पन सति नाम न होति. केवलं तेनाकारेन अकुसलचित्तप्पवत्ति. तस्मा सति न गहिता. अथ कस्मा ‘‘मिच्छासती’’ति (दी. नि. ३.३३३; सं. नि. ५.१) सुत्तन्ते वुत्ता? सा पन अकुसलक्खन्धानं सतिविरहितत्ता सतिपटिपक्खत्ता च मिच्छामग्गमिच्छत्तानं पूरणत्थं तत्थ परियायेन देसना कता. निप्परियायेन पनेसा नत्थि. तस्मा न गहिता. अन्धबालचित्ते पन पञ्ञा नत्थीति न गहिता. किं दिट्ठिगतिकानं वञ्चनापञ्ञा नत्थीति? अत्थि. न पनेसा पञ्ञा, माया नामेसा होति. सा अत्थतो तण्हाव. इदं पन चित्तं सदरथं गरुकं भारियं कक्खळं थद्धं अकम्मञ्ञं गिलानं वङ्कं कुटिलं. तस्मा पस्सद्धादीनि छ युगळकानि न गहितानि.
एत्तावता पदपटिपाटिया चित्तङ्गवसेन पाळिआरुळ्हानि द्वत्तिंस पदानि दस्सेत्वा इदानि येवापनकधम्मे दस्सेतुं ये वा पन तस्मिं समयेतिआदिमाह. तत्थ सब्बेसुपि अकुसलचित्तेसु छन्दो अधिमोक्खो मनसिकारो मानो इस्सा मच्छरियं थिनं मिद्धं उद्धच्चं कुक्कुच्चन्ति इमे दसेव येवापनका होन्ति धम्मा, सुत्तागता, सुत्तपदेसु दिस्सरेति वुत्ता. इमस्मिं पन चित्ते छन्दो अधिमोक्खो मनसिकारो उद्धच्चन्ति इमे अपण्णकङ्गसङ्खाता चत्तारोव येवापनका होन्ति.
तत्थ छन्दादयो हेट्ठा वुत्तनयेनेव वेदितब्बा. केवलञ्हि ते कुसला, इमे अकुसला. इतरं पन उद्धतस्स भावो ‘उद्धच्चं’. तं चेतसो अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाका विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मा विय, चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठानं. चित्तविक्खेपोति दट्ठब्बं.
इति फस्सादीनि द्वत्तिंस, येवापनकवसेन वुत्तानि चत्तारीति सब्बानिपि ¶ इमस्मिं धम्मुद्देसवारे छत्तिंस धम्मपदानि भवन्ति. चत्तारि अपण्णकङ्गानि हापेत्वा ¶ पाळियं आगतानि द्वत्तिंसमेव. अग्गहितग्गहणेन पनेत्थ फस्सपञ्चकं, वितक्को विचारो पीति चित्तस्सेकग्गता ¶ वीरियिन्द्रियं जीवितिन्द्रियं मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभो मोहोति सोळस धम्मा होन्ति.
तेसु सोळससु सत्त धम्मा अविभत्तिका नव सविभत्तिका होन्ति. कतमे सत्त? फस्सो सञ्ञा चेतना विचारो पीति जीवितिन्द्रियं मोहोति इमे सत्त अविभत्तिका. वेदना चित्तं वितक्को चित्तस्सेकग्गता वीरियिन्द्रियं मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभोति इमे नव सविभत्तिका.
तेसु छ धम्मा द्वीसु ठानेसु विभत्ता, एको तीसु, एको चतूसु, एको छसु. कथं? चित्तं वितक्को मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभोति इमे छ द्वीसु ठानेसु विभत्ता. तेसु हि चित्तं ताव फस्सपञ्चकं पत्वा चित्तं होतीति वुत्तं, इन्द्रियानि पत्वा मनिन्द्रियन्ति. वितक्को झानङ्गानि पत्वा वितक्को होतीति वुत्तो, मग्गङ्गानि पत्वा मिच्छासङ्कप्पोति. मिच्छादिट्ठि मग्गङ्गेसुपि कम्मपथेसुपि मिच्छादिट्ठियेव. अहिरिकं बलानि पत्वा अहिरिकबलं होतीति वुत्तं, लोकनासकदुकं पत्वा अहिरिकन्ति. अनोत्तप्पेपि एसेव नयो. लोभो मूलं पत्वा लोभो होतीति वुत्तो. कम्मपथं पत्वा अभिज्झाति. इमे छ द्वीसु ठानेसु विभत्ता.
वेदना पन फस्सपञ्चकं पत्वा वेदना होतीति वुत्ता, झानङ्गानि पत्वा सुखन्ति, इन्द्रियानि पत्वा सोमनस्सिन्द्रियन्ति. एवं एकोव धम्मो तीसु ठानेसु विभत्तो.
वीरियं पन इन्द्रियानि पत्वा वीरियिन्द्रियं होतीति वुत्तं, मग्गङ्गानि पत्वा मिच्छावायामो होतीति, बलानि पत्वा वीरियबलन्ति, पिट्ठिदुकं पत्वा पग्गाहो होतीति. एवं अयं एको धम्मो चतूसु ठानेसु विभत्तो.
समाधि पन झानङ्गानि पत्वा चित्तस्सेकग्गता होतीति वुत्तो, इन्द्रियानि पत्वा समाधिन्द्रियन्ति, मग्गङ्गानि पत्वा मिच्छासमाधीति, बलानि पत्वा समाधिबलन्ति, पिट्ठिदुकं पत्वा दुतियदुके ¶ एककवसेनेव समथोति ¶ , ततिये अविक्खेपोति. एवमयं एको धम्मो छसु ठानेसु विभत्तो.
सब्बेपि ¶ पनेते धम्मा फस्सपञ्चकवसेन झानङ्गवसेन इन्द्रियवसेन मग्गङ्गवसेन बलवसेन मूलवसेन कम्मपथवसेन लोकनासकवसेन पिट्ठिदुकवसेनाति नव रासयो होन्ति. तत्थ यं वत्तब्बं तं पठमकुसलचित्तनिद्देसे वुत्तमेवाति.
धम्मुद्देसवारकथा निट्ठिता.
निद्देसवारकथा
३७५. निद्देसवारे चित्तस्सेकग्गतानिद्देसे ताव सण्ठिति अवट्ठितीति. इदं द्वयं ठितिवेवचनमेव. यं पन कुसलनिद्देसे ‘आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिती’ति वुत्तं, तं इध न लब्भति. अकुसलस्मिञ्हि दुब्बला चित्तस्सेकग्गताति हेट्ठा दीपितमेव.
३८४. उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारोति एवरूपोपि अत्थो इध न लब्भति. सहजातधम्मे पन न विसाहरतीति अविसाहारो. न विक्खिपतीति अविक्खेपो. अकुसलचित्तेकग्गतावसेन अविसाहटस्स मानसस्स भावो अविसाहटमानसता. सहजातधम्मेसु न कम्पतीति समाधिबलं. अयाथावसमाधानतो मिच्छासमाधीति एवमिध अत्थो दट्ठब्बो.
३८५. वीरियिन्द्रियनिद्देसे यो हेट्ठा ‘निक्कमो चेसो कामानं पनुदनाया’तिआदि नयो वुत्तो, सो इध न लब्भति. सहजातधम्मेसु अकम्पनट्ठेनेव वीरियबलं वेदितब्बं.
३८६. मिच्छादिट्ठिनिद्देसे अयाथावदस्सनट्ठेन मिच्छादिट्ठि. दिट्ठीसु गतं इदं दस्सनं, द्वासट्ठिदिट्ठिअन्तोगतत्ताति दिट्ठिगतं. हेट्ठापिस्स अत्थो वुत्तोयेव. दिट्ठियेव दुरतिक्कमनट्ठेन दिट्ठिगहनं, तिणगहनवनगहनपब्बतगहनानि विय. दिट्ठियेव सासङ्कसप्पटिभयट्ठेन दिट्ठिकन्तारो ¶ , चोरकन्तारवाळकन्तारमरुकन्तारनिरुदककन्तारदुब्भिक्खकन्तारा ¶ विय. सम्मादिट्ठिया ¶ विनिविज्झनट्ठेन विलोमनट्ठेन च दिट्ठिविसूकायिकं. मिच्छादस्सनञ्हि उप्पज्जमानं सम्मादस्सनं विनिविज्झति चेव विलोमेति च. कदाचि सस्सतस्स कदाचि उच्छेदस्स गहणतो दिट्ठिया विरूपं फन्दितन्ति दिट्ठिविप्फन्दितं. दिट्ठिगतिको हि एकस्मिं पतिट्ठातुं न सक्कोति, कदाचि सस्सतं अनुपतति कदाचि उच्छेदं. दिट्ठियेव बन्धनट्ठेन संयोजनन्ति दिट्ठिसंयोजनं.
सुसुमारादयो विय पुरिसं, आरम्मणं दळ्हं गण्हातीति गाहो. पतिट्ठहनतो पतिट्ठाहो. अयञ्हि बलवप्पवत्तिभावेन पतिट्ठहित्वा गण्हाति. निच्चादिवसेन अभिनिविसतीति अभिनिवेसो. धम्मसभावं अतिक्कमित्वा निच्चादिवसेन परतो आमसतीति परामासो. अनत्थावहत्ता कुच्छितो मग्गो, कुच्छितानं वा अपायानं मग्गोति कुम्मग्गो. अयाथावपथतो मिच्छापथो. यथा हि दिसामूळ्हेन अयं असुकगामस्स नाम पथोति गहितोपि तं गामं न सम्पापेति, एवं दिट्ठिगतिकेन सुगतिपथोति गहितापि दिट्ठि सुगतिं न पापेतीति अयाथावपथतो, मिच्छापथो. मिच्छासभावतो मिच्छत्तं. तत्थेव परिब्भमनतो तरन्ति एत्थ बालाति तित्थं. तित्थञ्च तं अनत्थानञ्च आयतनन्ति तित्थायतनं. तित्थियानं वा सञ्जातिदेसट्ठेन निवासठानट्ठेन च आयतनन्तिपि तित्थायतनं. विपरियेसभूतो गाहो, विपरियेसतो वा गाहोति विपरियेसग्गाहो; विपल्लत्थ गाहोति अत्थो.
३८७-३८८. अहिरिकानोत्तप्पनिद्देसेसु हिरोत्तप्पनिद्देसविपरियायेन अत्थो वेदितब्बो. सहजातधम्मेसु पन अकम्पनट्ठेनेव अहिरिकबलं अनोत्तप्पबलञ्च वेदितब्बं.
३८९. लोभमोहनिद्देसेसु लुब्भतीति लोभो. लुब्भनाति लुब्भनाकारो. लोभसम्पयुत्तचित्तं, पुग्गलो वा लुब्भितो; लुब्भितस्स भावो लुब्भितत्तं. सारज्जतीति सारागो. सारज्जनाकारो सारज्जना. सारज्जितस्स भावो सारज्जितत्तं. अभिज्झायनट्ठेन अभिज्झा ¶ . पुन ‘लोभ’-वचने कारणं ¶ वुत्तमेव. अकुसलञ्च तं मूलञ्च अकुसलानं वा मूलन्ति अकुसलमूलं.
३९०. ञाणदस्सनपटिपक्खतो अञ्ञाणं अदस्सनं. अभिमुखो हुत्वा धम्मेन न समेति, न समागच्छतीति अनभिसमयो. अनुरूपतो धम्मे बुज्झतीति अनुबोधो. तप्पटिपक्खताय ¶ अननुबोधो. अनिच्चादीहि सद्धिं योजेत्वा न बुज्झतीति असम्बोधो. असन्तं असमञ्च बुज्झतीतिपि असम्बोधो. चतुसच्चधम्मं नप्पटिविज्झतीति अप्पटिवेधो. रूपादीसु एकधम्मम्पि अनिच्चादिसामञ्ञतो न सङ्गण्हातीति असंगाहना. तमेव धम्मं न परियोगाहतीति अपरियोगाहना. न समं पेक्खतीति असमपेक्खणा. धम्मानं सभावं पति न अपेक्खतीति अपच्चवेक्खणा.
कुसलाकुसलकम्मेसु विपरीतवुत्तिया सभावग्गहणाभावेन वा एकम्पि कम्मं एतस्स पच्चक्खं नत्थि, सयं वा कस्सचि कम्मस्स पच्चक्खकरणं नाम न होतीति अप्पच्चक्खकम्मं. यं एतस्मिं अनुप्पज्जमाने चित्तसन्तानं मेज्झं भवेय्य, सुचि, वोदानं, तं दुट्ठं मेज्झं इमिनाति दुम्मेज्झं. बालानं भावोति बाल्यं. मुय्हतीति मोहो. बलवतरो मोहो पमोहो. समन्ततो मुय्हतीति सम्मोहो. विज्जाय पटिपक्खभावतो न विज्जाति अविज्जा. ओघयोगत्थो वुत्तोयेव. थामगतट्ठेन अनुसेतीति अनुसयो. चित्तं परियुट्ठाति, अभिभवतीति परियुट्ठानं. हितग्गहणाभावेन हिताभिमुखं गन्तुं न सक्कोति, अञ्ञदत्थु लङ्गतियेवाति लङ्गी; खञ्जतीति अत्थो. दुरुग्घाटनट्ठेन वा लङ्गी. यथा हि महापलिघसङ्खाता लङ्गी दुरुग्घाटा होति, एवमयम्पि लङ्गी वियाति लङ्गी. सेसं उत्तानत्थमेव. सङ्गहवारसुञ्ञतवारापि ¶ हेट्ठा वुत्तनयेनेव अत्थतो वेदितब्बाति.
दुतियचित्तं
३९९. दुतियचित्ते ससङ्खारेनाति पदं विसेसं. तम्पि हेट्ठा वुत्तत्थमेव. इदं पन चित्तं किञ्चापि छसु आरम्मणेसु सोमनस्सितस्स लोभं उप्पादेत्वा ‘सत्तो सत्तो’तिआदिना नयेन परामसन्तस्स उप्पज्जति, तथापि ससङ्खारिकत्ता सप्पयोगेन सउपायेन उप्पज्जनतो – यदा ¶ कुलपुत्तो मिच्छादिट्ठिकस्स कुलस्स कुमारिकं पत्थेति. ते च ‘अञ्ञदिट्ठिका तुम्हे’ति कुमारिकं न देन्ति. अथञ्ञे ञातका ‘यं तुम्हे करोथ तमेवायं करिस्सती’ति दापेन्ति. सो तेहि सद्धिं तित्थिये उपसङ्कमति. आदितोव वेमतिको होति. गच्छन्ते गच्छन्ते काले एतेसं किरिया मनापाति लद्धिं रोचेति, दिट्ठिं गण्हाति – एवरूपे काले इदं लब्भतीति वेदितब्बं.
येवापनकेसु ¶ पनेत्थ थिनमिद्धं अधिकं. तत्थ थिननता ‘थिनं’. मिद्धनता ‘मिद्धं’; अनुस्साहसंहननता असत्तिविघातो चाति अत्थो. थिनञ्च मिद्धञ्च थिनमिद्धं. तत्थ थिनं अनुस्साहलक्खणं, वीरियविनोदनरसं, संसीदनपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनभावपच्चुपट्ठानं पचलायिकानिद्दापच्चुपट्ठानं वा. उभयम्पि अरतितन्दीविजम्भितादीसु अयोनिसोमनसिकारपदट्ठानन्ति.
ततियचित्तं
४००. ततियं छसु आरम्मणेसु सोमनस्सितस्स लोभं उप्पादेत्वा ‘सत्तो सत्तो’तिआदिना नयेन अपरामसन्तस्स नारायणविराजनमल्लयुद्धनटसमज्जादीनि पस्सतो मनापियसद्दसवनादिपसुतस्स ¶ वा उप्पज्जति. इध मानेन सद्धिं पञ्च अपण्णकङ्गानि होन्ति. तत्थ मञ्ञतीति ‘मानो’. सो उन्नतिलक्खणो, सम्पग्गहरसो, केतुकम्यतापच्चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो, उम्मादो विय दट्ठब्बोति.
चतुत्थचित्तं
४०२. चतुत्थं वुत्तप्पकारेसु एव ठानेसु यदा सीसे खेळं खिपन्ति, पादपंसुं ओकिरन्ति, तदा तस्स परिहरणत्थं सउस्साहेन अन्तरन्तरा ओलोकेन्तानं राजनाटकेसु निक्खन्तेसु उस्सारणाय वत्तमानाय तेन तेन छिद्देन ओलोकेन्तानञ्चाति एवमादीसु ठानेसु उप्पज्जति. इध ¶ पन थिनमिद्धेहि सद्धिं सत्त येवापनका होन्ति. उभयत्थापि मिच्छादिट्ठि परिहायति. तं ठपेत्वा सेसानं वसेन धम्मगणना वेदितब्बाति.
पञ्चमचित्तं
४०३. पञ्चमं छसु आरम्मणेसु वेदनावसेन मज्झत्तस्स लोभं उप्पादेत्वा ‘सत्तो सत्तो’तिआदिना नयेन परामसन्तस्स उप्पज्जति. सोमनस्सट्ठाने पनेत्थ उपेक्खावेदना होति, पीतिपदं परिहायति. सेसं सब्बं पठमचित्तसदिसमेव.
छट्ठचित्तादि
४०९-४१२. छट्ठसत्तमट्ठमानिपि ¶ वेदनं परिवत्तेत्वा पीतिपदञ्च हापेत्वा दुतियततियचतुत्थेसु वुत्तनयेनेव वेदितब्बानि. इमेसु अट्ठसु लोभसहगतचित्तेसु सहजाताधिपति आरम्मणाधिपतीति द्वेपि अधिपतयो लब्भन्ति.
नवमचित्तं
४१३. नवमं छसु आरम्मणेसु दोमनस्सितस्स पटिघं उप्पादयतो उप्पज्जति. तस्स समयववत्थानवारे ताव दुट्ठु मनो, हीनवेदनत्ता वा कुच्छितं मनोति दुम्मनो; दुम्मनस्स भावो दोमनस्सं. तेन सहगतन्ति दोमनस्ससहगतं. असम्पियायनभावेन आरम्मणस्मिं पटिहञ्ञतीति पटिघं. तेन सम्पयुत्तन्ति पटिघसम्पयुत्तं.
धम्मुद्देसे ¶ तीसुपि ठानेसु दोमनस्सवेदनाव आगता. तत्थ वेदनापदं वुत्तमेव. तथा दुक्खदोमनस्सपदानि लक्खणादितो पन अनिट्ठारम्मणानुभवनलक्खणं दोमनस्सं, यथातथा वा अनिट्ठाकारसम्भोगरसं, चेतसिकाबाधपच्चुपट्ठानं, एकन्तेनेव हदयवत्थुपदट्ठानं.
मूलकम्मपथेसु यथा पुरिमचित्तेसु लोभो होति, अभिज्झा होतीति आगतं, एवं दोसो होति, ब्यापादो होतीति वुत्तं. तत्थ दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो ¶ सो चण्डिक्कलक्खणो पहटासिविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय, दुस्सनपच्चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो विससंसट्ठपूतिमुत्तं विय दट्ठब्बो.
ब्यापज्जति तेन चित्तं, पूतिभावं उपगच्छति, ब्यापादयति वा विनयाचाररूपसम्पत्तिहितसुखादीनीति ब्यापादो. अत्थतो पनेस दोसोयेव. इध पदपटिपाटिया एकूनतिंस पदानि होन्ति. अग्गहितग्गहणेन चुद्दस. तेसं वसेन सविभत्तिकाविभत्तिकरासिभेदो वेदितब्बो.
येवापनकेसु छन्दाधिमोक्खमनसिकारउद्धच्चानि नियतानि. इस्सामच्छरियकुक्कुच्चेसु पन ¶ अञ्ञतरेन सद्धिं पञ्च पञ्च हुत्वापि उप्पज्जन्ति. एवमेपि तयो धम्मा अनियतयेवापनका नाम. तेसु इस्सतीति ‘इस्सा’. सा परसम्पत्तीनं उसूयनलक्खणा, तत्थेव अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना, परसम्पत्तिपदट्ठाना. संयोजनन्ति दट्ठब्बा. मच्छेरभावो ‘मच्छरियं’. तं लद्धानं वा लभितब्बानं वा अत्तनो सम्पत्तीनं निगूहनलक्खणं, तासंयेव परेहि साधारणभावअक्खमनरसं, सङ्कोचनपच्चुपट्ठानं ¶ कटुकञ्चुकतापच्चुपट्ठानं वा, अत्तसम्पत्तिपदट्ठानं. चेतसो विरूपभावोति दट्ठब्बं. कुच्छितं कतं कुकतं. तस्स भावो ‘कुक्कुच्चं’. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं. दासब्यं विय दट्ठब्बं. अयं ताव उद्देसवारे विसेसो.
४१५. निद्देसवारे वेदनानिद्देसे असातं सातपटिपक्खवसेन वेदितब्बं.
४१८. दोसनिद्देसे दुस्सतीति दोसो. दुस्सनाति दुस्सनाकारो. दुस्सितत्तन्ति दुस्सितभावो. पकतिभावविजहनट्ठेन ब्यापज्जनं ब्यापत्ति. ब्यापज्जनाति ब्यापज्जनाकारो. विरुज्झतीति विरोधो. पुनप्पुनं विरुज्झतीति पटिविरोधो. विरुद्धाकारपटिविरुद्धाकारवसेन वा इदं वुत्तं. चण्डिको वुच्चति चण्डो, थद्धपुग्गलो; तस्स भावो चण्डिक्कं. न एतेन सुरोपितं वचनं होति, दुरुत्तं अपरिपुण्णमेव होतीति असुरोपो. कुद्धकाले हि परिपुण्णवचनं नाम नत्थि. सचेपि कस्सचि होति तं अप्पमाणं. अपरे ¶ पन अस्सुजननट्ठेन अस्सुरोपनतो अस्सुरोपोति वदन्ति. तं अकारणं, सोमनस्सस्सापि अस्सुजननतो. हेट्ठा वुत्तअत्तमनतापटिपक्खतो न अत्तमनताति अनत्तमनता. सा पन यस्मा चित्तस्सेव, न सत्तस्स, तस्मा चित्तस्साति वुत्तं. सेसमेत्थ सङ्गहसुञ्ञतवारेसु च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.
दसमचित्तं
४२१. दसमं ससङ्खारत्ता परेहि उस्साहितस्स वा, परेसं वा अपराधं सारितस्स, सयमेव वा परेसं अपराधं अनुस्सरित्वा कुज्झमानस्स उप्पज्जति.
इधापि पदपटिपाटिया एकूनतिंस, अग्गहितग्गहणेन च चुद्दसेव पदानि होन्ति. येवापनकेसु ¶ पन थिनमिद्धम्पि लब्भति. तस्मा एत्थ विना इस्सामच्छरियकुक्कुच्चेहि चत्तारि अपण्णकङ्गानि थिनमिद्धन्ति इमे छ इस्सादीनं उप्पत्तिकाले तेसु अञ्ञतरेन सद्धिं सत्त येवापनका एकक्खणे उप्पज्जन्ति. सेसं सब्बं सब्बवारेसु नवमसदिसमेव. इमेसु पन द्वीसु दोमनस्सचित्तेसु सहजाताधिपतियेव ¶ लब्भति, न आरम्मणाधिपति. न हि कुद्धो किञ्चि गरुं करोतीति.
एकादसमचित्तं
४२२. एकादसमं छसु आरम्मणेसु वेदनावसेन मज्झत्तस्स कङ्खापवत्तिकाले उप्पज्जति. तस्स समयववत्थाने विचिकिच्छासम्पयुत्तन्ति पदं अपुब्बं. तस्सत्थो – विचिकिच्छाय सम्पयुत्तन्ति विचिकिच्छासम्पयुत्तं. धम्मुद्देसे ‘विचिकिच्छा होती’ति पदमेव विसेसो. तत्थ विगता चिकिच्छाति विचिकिच्छा. सभावं वा विचिनन्तो एताय किच्छति किलमतीति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना अनेकंसगाहपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना. पटिपत्तिअन्तरायकराति दट्ठब्बा.
इध पदपटिपाटिया तेवीसति पदानि होन्ति. अग्गहितग्गहणेन चुद्दस. तेसं वसेन सविभत्तिकाविभत्तिकरासिविनिच्छयो वेदितब्बो. मनसिकारो उद्धच्चन्ति द्वेयेव येवापनका.
४२४. निद्देसवारस्स ¶ चित्तस्सेकग्गतानिद्देसे यस्मा इदं दुब्बलं चित्तं पवत्तिट्ठितिमत्तकमेवेत्थ होति, तस्मा ‘सण्ठिती’तिआदीनि अवत्वा चित्तस्स ‘ठिती’ति एकमेव पदं वुत्तं. तेनेव च कारणेन उद्देसवारेपि ‘समाधिन्द्रिय’न्तिआदि न वुत्तं.
४२५. विचिकिच्छानिद्देसे कङ्खनवसेन कङ्खा. कङ्खाय आयनाति कङ्खायना. पुरिमकङ्खा हि उत्तरकङ्खं आनेति नाम. आकारवसेन वा एतं वुत्तं. कङ्खासमङ्गिचित्तं कङ्खाय आयितत्ता कङ्खायितं नाम. तस्स भावो कङ्खायितत्तं. विमतीति नमति. विचिकिच्छा वुत्तत्था एव. कम्पनट्ठेन द्विधा एळयतीति द्वेळ्हकं. पटिपत्तिनिवारणेन द्विधापथो वियाति द्वेधापथो. ‘निच्चं नु खो इदं, अनिच्चं नु खो’तिआदिपवत्तिया एकस्मिं आकारे सण्ठातुं असमत्थताय समन्ततो ¶ सेतीति संसयो. एकंसं गहेतुं असमत्थताय न एकंसग्गाहोति अनेकंसग्गाहो ¶ . निच्छेतुं असक्कोन्ती आरम्मणतो ओसक्कतीति आसप्पना. ओगाहितुं असक्कोन्ती परिसमन्ततो सप्पतीति परिसप्पना. परियोगाहितुं असमत्थताय अपरियोगाहना. निच्छयवसेन आरम्मणे पवत्तितुं असमत्थताय थम्भितत्तं; चित्तस्स थद्धभावोति अत्थो. विचिकिच्छा हि उप्पज्जित्वा चित्तं थद्धं करोति. यस्मा पनेसा उप्पज्जमाना आरम्मणं गहेत्वा मनं विलिखन्ती विय, तस्मा मनोविलेखोति वुत्ता. सेसं सब्बत्थ उत्तानत्थमेव.
द्वादसमचित्तं
४२७. द्वादसमस्स समयववत्थाने उद्धच्चेन सम्पयुत्तन्ति उद्धच्चसम्पयुत्तं. इदञ्हि चित्तं छसु आरम्मणेसु वेदनावसेन मज्झत्तं हुत्वा उद्धतं होति. इध धम्मुद्देसे ‘विचिकिच्छा’-ठाने ‘उद्धच्चं होती’ति आगतं. पदपटिपाटिया अट्ठवीसति पदानि होन्ति. अग्गहितग्गहणेन चुद्दस. तेसं वसेन सविभत्तिकाविभत्तिकरासिविधानं वेदितब्बं. अधिमोक्खो मनसिकारोति द्वेयेव येवापनका.
४२९. निद्देसवारस्स उद्धच्चनिद्देसे चित्तस्साति न सत्तस्स, न पोसस्स. उद्धच्चन्ति उद्धताकारो. न वूपसमोति अवूपसमो. चेतो विक्खिपतीति ¶ चेतसोविक्खेपो. भन्तत्तं चित्तस्साति चित्तस्स भन्तभावो, भन्तयानभन्तगोणादीनि विय. इमिना एकारम्मणस्मिंयेव विप्फन्दनं कथितं. उद्धच्चञ्हि एकारम्मणे विप्फन्दति, विचिकिच्छा नानारम्मणे. सेसं सब्बवारेसु हेट्ठा वुत्तनयेनेव वेदितब्बं.
इदानि इमस्मिं चित्तद्वये पकिण्णकविनिच्छयो होति. ‘आरम्मणे पवट्टनकचित्तानि नाम कती’ति? हि वुत्ते ‘इमानेव द्वे’ति वत्तब्बं. तत्थ विचिकिच्छासहगतं ¶ एकन्तेन पवट्टति, उद्धच्चसहगतं पन लद्धाधिमोक्खत्ता लद्धपतिट्ठं पवट्टति. यथा हि वट्टचतुरस्सेसु द्वीसु मणीसु पब्भारट्ठाने पवट्टेत्वा विस्सट्ठेसु वट्टमणि एकन्तेनेव पवट्टति, चतुरस्सो पतिट्ठाय पतिट्ठाय पवट्टति, एवंसम्पदमिदं वेदितब्बं. सब्बेसुपि हीनादिभेदो न उद्धटो, सब्बेसं एकन्तहीनत्ता. सहजाताधिपति लब्भमानोपि न उद्धटो, हेट्ठा दस्सितनयत्ता. ञाणाभावतो पनेत्थ वीमंसाधिपति नाम नत्थि. पच्छिमद्वये सेसोपि नत्थि एव. कस्मा? कञ्चि धम्मं धुरं कत्वा अनुप्पज्जनतो, पट्ठाने च पटिसिद्धतो.
इमेहि ¶ पन द्वादसहिपि अकुसलचित्तेहि कम्मे आयूहिते, ठपेत्वा उद्धच्चसहगतं, सेसानि एकादसेव पटिसन्धिं आकड्ढन्ति. विचिकिच्छासहगते अलद्धाधिमोक्खे दुब्बलेपि पटिसन्धिं आकड्ढमाने उद्धच्चसहगतं लद्धाधिमोक्खं बलवं कस्मा नाकड्ढतीति? दस्सनेन पहातब्बाभावतो. यदि हि आकड्ढेय्य ‘दस्सनेनपहातब्ब’-पदविभङ्गे आगच्छेय्य, तस्मा, ठपेत्वा तं, सेसानि एकादस आकड्ढन्ति. तेसु हि येन केनचि कम्मे आयूहिते ताय चेतनाय चतूसु अपायेसु पटिसन्धि होति. अकुसलविपाकेसु अहेतुकमनोविञ्ञाणधातुउपेक्खासहगताय पटिसन्धिं गण्हाति. इतरस्सापि एत्थेव पटिसन्धिदानं भवेय्य. यस्मा पनेतं नत्थि, तस्मा ‘दस्सनेनपहातब्ब’-पदविभङ्गे नागतन्ति.
अकुसला धम्मातिपदस्स वण्णना निट्ठिता.
अब्याकतपदं
अहेतुककुसलविपाको
४३१. इदानि ¶ अब्याकतपदं भाजेत्वा दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ चतुब्बिधं अब्याकतं – विपाकं किरियं रूपं निब्बानन्ति. तेसु विपाकाब्याकतं. विपाकाब्याकतेपि कुसलविपाकं. तस्मिम्पि परित्तविपाकं. तस्मिम्पि अहेतुकं. तस्मिम्पि पञ्चविञ्ञाणं. तस्मिम्पि द्वारपटिपाटिया चक्खुविञ्ञाणं ¶ . तस्सापि, ठपेत्वा द्वारारम्मणादिसाधारणपच्चयं, असाधारणकम्मपच्चयवसेनेव उप्पत्तिं दीपेतुं कामावचरस्स कुसलस्स कम्मस्स कतत्तातिआदि वुत्तं. तत्थ कतत्ताति कतकारणा. उपचितत्ताति आचितत्ता, वड्ढितकारणा. चक्खुविञ्ञाणन्ति कारणभूतस्स चक्खुस्स विञ्ञाणं, चक्खुतो वा पवत्तं, चक्खुस्मिं वा निस्सितं विञ्ञाणन्ति चक्खुविञ्ञाणं. परतो सोतविञ्ञाणादीसुपि एसेव नयो.
तत्थ चक्खुसन्निस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं, रूपमत्तारम्मणरसं, रूपाभिमुखभावपच्चुपट्ठानं ¶ , रूपारम्मणाय किरियमनोधातुया अपगमपदट्ठानं. परतो आगतानि सोतादिसन्निस्सितसद्दादिविजाननलक्खणानि सोतघानजिव्हाकायविञ्ञाणानि सद्दादिमत्तारम्मणरसानि, सद्दादिअभिमुखभावपच्चुपट्ठानानि, सद्दादिआरम्मणानं किरियमनोधातूनं अपगमपदट्ठानानि.
इध पदपटिपाटिया दस पदानि होन्ति. अग्गहितग्गहणेन सत्त. तेसु पञ्च अविभत्तिकानि, द्वे सविभत्तिकानि. तेसु चित्तं फस्सपञ्चकवसेन चेव इन्द्रियवसेन च द्वीसु ठानेसु विभत्तिं गच्छति, वेदना फस्सपञ्चकझानङ्गइन्द्रियवसेन तीसुयेव. रासयोपि इमेव तयो होन्ति. येवापनको एको मनसिकारो एव.
४३६. निद्देसवारे चक्खुविञ्ञाणं पण्डरन्ति वत्थुतो वुत्तं. कुसलञ्हि अत्तनो परिसुद्धताय पण्डरं नाम, अकुसलं भवङ्गनिस्सन्देन, विपाकं वत्थुपण्डरत्ता.
४३९. चित्तस्सेकग्गतानिद्देसे चित्तस्स ठितीति एकमेव पदं वुत्तं. इदम्पि हि दुब्बलं चित्तं पवत्तिट्ठितिमत्तमेवेत्थ लब्भति, ‘सण्ठितिअवट्ठिति’-भावं ¶ पापुणितुं न सक्कोति. सङ्गहवारे झानङ्गमग्गङ्गानि न उद्धटानि. कस्मा? वितक्कपच्छिमकञ्हि झानं नाम, हेतुपच्छिमको मग्गो नाम. पकतिया अवितक्कचित्ते झानङ्गं न लब्भति, अहेतुकचित्ते च मग्गङ्गानि. तस्मा इध उभयम्पि ¶ न उद्धटं. सङ्खारक्खन्धोपेत्थ चतुरङ्गिकोयेव भाजितो. सुञ्ञतवारो पाकतिकोयेव. सोतविञ्ञाणादिनिद्देसापि इमिनाव नयेन वेदितब्बा.
केवलञ्हि चक्खुविञ्ञाणादीसु ‘उपेक्खा’ भाजिता, कायविञ्ञाणे ‘सुख’न्ति, अयमेत्थ विसेसो. सोपि च घट्टनवसेन होतीति वेदितब्बो. चक्खुद्वारादीसु हि चतूसु उपादारूपमेव उपादारूपं घट्टेति, उपादारूपेयेव उपादारूपं घट्टेन्ते पटिघट्टनानिघंसो बलवा न होति. चतुन्नं अधिकरणीनं उपरि चत्तारो कप्पासपिचुपिण्डे ठपेत्वा पिचुपिण्डेहेव पहतकालो विय फुट्ठमत्तमेव होति. वेदना मज्झत्तट्ठाने तिट्ठति. कायद्वारे पन बहिद्धा महाभूतारम्मणं अज्झत्तिककायपसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञति. यथा अधिकरणीमत्थके कप्पासपिचुपिण्डं ठपेत्वा कूटेन पहरन्तस्स कप्पासपिचुपिण्डं छिन्दित्वा कूटं ¶ अधिकरणिं गण्हतीति, निघंसो बलवा होति, एवमेव पटिघट्टनानिघंसो बलवा होति. इट्ठे आरम्मणे सुखसहगतं कायविञ्ञाणं उप्पज्जति, अनिट्ठे दुक्खसहगतं.
इमेसं पन पञ्चन्नं चित्तानं वत्थुद्वारारम्मणानि निबद्धानेव होन्ति, वत्थादिसङ्कमनं नामेत्थ नत्थि. कुसलविपाकचक्खुविञ्ञाणञ्हि चक्खुपसादं वत्थुं कत्वा इट्ठे च इट्ठमज्झत्ते च चतुसमुट्ठानिकरूपारम्मणे दस्सनकिच्चं साधयमानं चक्खुद्वारे ठत्वा विपच्चति. सोतविञ्ञाणादीनि सोतपसादादीनि वत्थुं कत्वा इट्ठइट्ठमज्झत्तेसु सद्दादीसु सवनघायनसायनफुसनकिच्चानि साधयमानानि सोतद्वारादीसु ठत्वा विपच्चन्ति. सद्दो पनेत्थ द्विसमुट्ठानिकोयेव होति.
४५५. मनोधातुनिद्देसे सभावसुञ्ञतनिस्सत्तट्ठेन मनोयेव धातु मनोधातु. सा चक्खुविञ्ञाणादीनं अनन्तरं रूपादिविजाननलक्खणा, रूपादीनं सम्पटिच्छनरसा, तथाभावपच्चुपट्ठाना, चक्खुविञ्ञाणादिअपगमपदट्ठाना ¶ . इध धम्मुद्देसे द्वादस पदानि होन्ति. अग्गहितग्गहणेन ¶ नव. तेसु सत्त अविभत्तिकानि द्वे सविभत्तिकानि. अधिमोक्खो मनसिकारोति द्वे येवापनका. वितक्कनिद्देसो अभिनिरोपनं पापेत्वा ठपितो. यस्मा पनेतं चित्तं नेव कुसलं नाकुसलं, तस्मा सम्मासङ्कप्पोति वा मिच्छासङ्कप्पोति वा न वुत्तं. सङ्गहवारे लब्भमानम्पि झानङ्गं पञ्चविञ्ञाणसोते पतित्वा गतन्ति. मग्गङ्गं पन न लब्भतियेवाति न उद्धटं. सुञ्ञतवारो पाकतिकोयेव. इमस्स चित्तस्स वत्थु निबद्धं हदयवत्थुमेव होति. द्वारारम्मणानि अनिबद्धानि. तत्थ किञ्चापि द्वारारम्मणानि सङ्कमन्ति, ठानं पन एकं. सम्पटिच्छनकिच्चमेव हेतं होति. इदञ्हि पञ्चद्वारे पञ्चसु आरम्मणेसु सम्पटिच्छनं हुत्वा विपच्चति. कुसलविपाकेसु चक्खुविञ्ञाणादीसु निरुद्धेसु तंसमनन्तरा तानेव ठानप्पत्तानि रूपारम्मणादीनि सम्पटिच्छति.
४६९. मनोविञ्ञाणधातुनिद्देसेसु पठममनोविञ्ञाणधातुयं ‘पीति’पदं अधिकं. वेदनापि ‘सोमनस्स’-वेदना होति. अयञ्हि इट्ठारम्मणस्मिंयेव पवत्तति. दुतियमनोविञ्ञाणधातु इट्ठमज्झत्तारम्मणे. तस्मा तत्थ ‘उपेक्खा’ वेदना होतीति. पदानि मनोधातुनिद्देससदिसानेव. उभयत्थापि पञ्चविञ्ञाणसोते पतित्वा गतत्तायेव झानङ्गानि न उद्धटानि. मग्गङ्गानि अलाभतोयेव. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं. लक्खणादितो पनेसा दुविधापि मनोविञ्ञाणधातु ¶ अहेतुकविपाका, छळारम्मणविजाननलक्खणा, सन्तीरणादिरसा, तथाभावपच्चुपट्ठाना, हदयवत्थुपदट्ठानाति वेदितब्बा.
तत्थ पठमा द्वीसु ठानेसु विपच्चति. सा हि पञ्चद्वारे कुसलविपाकचक्खुविञ्ञाणादिअनन्तरं, विपाकमनोधातुया तं आरम्मणं सम्पटिच्छित्वा निरुद्धाय, तस्मिं येवारम्मणे सन्तीरणकिच्चं साधयमाना पञ्चसु द्वारेसु ठत्वा विपच्चति. छसु द्वारेसु पन बलवारम्मणे ¶ तदारम्मणा हुत्वा विपच्चति. कथं? यथा हि चण्डसोते, तिरियं नावाय गच्छन्तिया, उदकं छिज्जित्वा थोकं ठानं नावं अनुबन्धित्वा यथासोतमेव गच्छति, एवमेव छसु द्वारेसु बलवारम्मणे पलोभयमाने आपाथगते जवनं जवति. तस्मिं जविते भवङ्गस्स वारो. इदं पन चित्तं भवङ्गस्स वारं अदत्वा जवनेन गहितारम्मणं गहेत्वा एकं द्वे चित्तवारे पवत्तित्वा भवङ्गमेव ¶ ओतरति. गवक्खन्धे नदिं तरन्तेपि एवमेव उपमा वित्थारेतब्बा. एवमेसा यं जवनेन गहितारम्मणं तस्सेव गहितत्ता तदारम्मणं नाम हुत्वा विपच्चति.
दुतिया पन पञ्चसु ठानेसु विपच्चति. कथं? मनुस्सलोके ताव जच्चन्धजच्चबधिरजच्चएळजच्चुम्मत्तकउभतोब्यञ्जनकनपुंसकानं पटिसन्धिग्गहणकाले पटिसन्धि हुत्वा विपच्चति. पटिसन्धिया वीतिवत्ताय यावतायुकं भवङ्गं हुत्वा विपच्चति. इट्ठमज्झत्ते पञ्चारम्मणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति इमेसु पञ्चसु ठानेसु विपच्चतीति.
मनोविञ्ञाणधातुद्वयं निट्ठितं.
अट्ठमहाविपाकचित्तवण्णना
४९८. इदानि अट्ठमहाविपाकचित्तानि दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ पाळियं नयमत्तं दस्सेत्वा सब्बवारा संखित्ता. तेसं अत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो. यो पनेत्थ विसेसो तं दस्सेतुं अलोभो अब्याकतमूलन्तिआदि वुत्तं. यम्पि न वुत्तं ¶ तं एवं वेदितब्बं – यो हि कामावचरकुसलेसु कम्मद्वारकम्मपथपुञ्ञकिरियवत्थुभेदो वुत्तो सो इध नत्थि. कस्मा? अविञ्ञत्तिजनकतो अविपाकधम्मतो तथा अप्पवत्तितो च. यापि ता येवापनकेसु ¶ करुणामुदिता वुत्ता, ता सत्तारम्मणत्ता विपाकेसु न सन्ति. एकन्तपरित्तारम्मणानि हि कामावचरविपाकानि. न केवलञ्च करुणामुदिता, विरतियोपेत्थ न सन्ति. ‘पञ्च सिक्खापदानि कुसलानेवा’ति (विभ. ७१५) हि वुत्तं.
असङ्खारससङ्खारविधानञ्चेत्थ कुसलतो चेव पच्चयभेदतो च वेदितब्बं. असङ्खारिकस्स हि कुसलस्स असङ्खारिकमेव विपाकं, ससङ्खारिकस्स ससङ्खारिकं. बलवपच्चयेहि च उप्पन्नं असङ्खारिकं, इतरेहि इतरं. हीनादिभेदेपि इमानि हीनमज्झिमपणीतेहि छन्दादीहि अनिप्फादितत्ता हीनमज्झिमपणीतानि नाम न होन्ति. हीनस्स पन कुसलस्स विपाकं हीनं, मज्झिमस्स ¶ मज्झिमं, पणीतस्स पणीतं. अधिपतिनो पेत्थ न सन्ति. कस्मा? छन्दादीनि धुरं कत्वा अनुप्पादेतब्बतो. सेसं सब्बं अट्ठसु कुसलेसु वुत्तसदिसमेव.
इदानि इमेसं अट्ठन्नं महाविपाकचित्तानं विपच्चनट्ठानं वेदितब्बं. एतानि हि चतूसु ठानेसु विपच्चन्ति – पटिसन्धियं, भवङ्गे, चुतियं, तदारम्मणेति. कथं? मनुस्सेसु ताव कामावचरदेवेसु च पुञ्ञवन्तानं दुहेतुकतिहेतुकानं पटिसन्धिग्गहणकाले पटिसन्धि हुत्वा विपच्चन्ति. पटिसन्धिया वीतिवत्ताय पवत्ते सट्ठिपि असीतिपि वस्सानि असङ्ख्येय्यम्पि आयुकालं भवङ्गं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति. एवं चतूसु ठानेसु विपच्चन्ति.
तत्थ सब्बेपि सब्बञ्ञुबोधिसत्ता पच्छिमपटिसन्धिग्गहणे पठमेन सोमनस्ससहगततिहेतुकअसङ्खारिकमहाविपाकचित्तेन पटिसन्धिं गण्हन्ति. तं पन मेत्तापुब्बभागचित्तस्स विपाकं होति. तेन दिन्नाय पटिसन्धिया असङ्ख्येय्यं आयु. कालवसेन पन परिणमति. महासीवत्थेरो पनाह – ‘सोमनस्ससहगततो उपेक्खासहगतं बलवतरं. तेन पटिसन्धिं गण्हन्ति. तेन गहितपटिसन्धिका हि महज्झासया होन्ति. दिब्बेसुपि आरम्मणेसु उप्पिलाविनो न होन्ति, तिपिटकचूळनागत्थेरादयो विया’ति ¶ . अट्ठकथायं पन – ‘अयं थेरस्स मनोरथो,’‘नत्थि एत’न्ति पटिक्खिपित्वा ‘सब्बञ्ञुबोधिसत्तानं हितूपचारो बलवा होति ¶ , तस्मा मेत्तापुब्बभागकामावचरकुसलविपाकसोमनस्ससहगततिहेतुकअसङ्खारिकचित्तेन पटिसन्धिं गण्हन्ती’ति वुत्तं.
विपाकुद्धारकथा
इदानि विपाकुद्धारकथाय मातिका ठपेतब्बा – तिपिटकचूळनागत्थेरो ताव आह – एकाय कुसलचेतनाय सोळस विपाकचित्तानि उप्पज्जन्ति. एत्थेव द्वादसकमग्गोपि अहेतुकट्ठकम्पीति. मोरवापिवासी महादत्तत्थेरो पनाह – एकाय कुसलचेतनाय द्वादस विपाकचित्तानि उप्पज्जन्ति. एत्थेव दसकमग्गोपि अहेतुकट्ठकम्पीति. तिपिटकमहाधम्मरक्खितत्थेरो आह – एकाय कुसलचेतनाय दस विपाकचित्तानि उप्पज्जन्ति, एत्थेव अहेतुकट्ठकन्ति.
इमस्मिं ¶ ठाने साकेतपञ्हं नाम गण्हिंसु. साकेते किर उपासका सालायं निसीदित्वा ‘किं नु खो एकाय चेतनाय कम्मे आयूहिते एका पटिसन्धि होति उदाहु नाना’ति? पञ्हं नाम समुट्ठापेत्वा निच्छेतुं असक्कोन्ता आभिधम्मिकत्थेरे उपसङ्कमित्वा पुच्छिंसु. थेरा ‘यथा एकस्मा अम्बबीजा एकोव अङ्कुरो निक्खमति, एवं एकाव पटिसन्धि होती’ति सञ्ञापेसुं. अथेकदिवसं ‘किं नु खो नानाचेतनाहि कम्मे आयूहिते पटिसन्धियो नाना होन्ति उदाहु एका’ति? पञ्हं समुट्ठापेत्वा निच्छेतुं असक्कोन्ता थेरे पुच्छिंसु. थेरा ‘यथा बहूसु अम्बबीजेसु रोपितेसु बहू अङ्कुरा निक्खमन्ति, एवं बहुकाव पटिसन्धियो होन्ती’ति सञ्ञापेसुं.
अपरम्पि इमस्मिं ठाने उस्सदकित्तनं नाम गहितं. इमेसञ्हि सत्तानं लोभोपि उस्सन्नो होति, दोसोपि मोहोपि; अलोभोपि अदोसोपि अमोहोपि. तं नेसं उस्सन्नभावं को नियामेतीति? पुब्बहेतु नियामेति. कम्मायूहनक्खणेयेव नानत्तं होति. कथं? ‘‘यस्स हि कम्मायूहनक्खणे लोभो बलवा होति अलोभो मन्दो, अदोसामोहा बलवन्तो दोसमोहा मन्दा, तस्स मन्दो अलोभो लोभं परियादातुं न सक्कोति, अदोसामोहा पन बलवन्तो दोसमोहे ¶ परियादातुं सक्कोन्ति. तस्मा सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होति, सुखसीलो अक्कोधनो, पञ्ञवा पन होति वजिरूपमञाणो’’ति.
‘यस्स ¶ पन कम्मायूहनक्खणे लोभदोसा बलवन्तो होन्ति अलोभादोसा मन्दा, अमोहो बलवा मोहो मन्दो, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च, पञ्ञवा पन होति वजिरूपमञाणो दत्ताभयत्थेरो विय.
‘यस्स पन कम्मायूहनक्खणे लोभादोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दन्धो च, सुखसीलको पन होति अक्कोधनो.
‘तथा यस्स कम्मायूहनक्खणे तयोपि लोभदोसमोहा बलवन्तो होन्ति अलोभादयो मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च मूळ्हो च.
‘यस्स ¶ पन कम्मायूहनक्खणे अलोभदोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अप्पकिलेसो होति, दिब्बारम्मणम्पि दिस्वा निच्चलो, दुट्ठो पन होति दन्धपञ्ञो चाति.
‘यस्स पन कम्मायूहनक्खणे अलोभादोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति, सुखसीलको च, दन्धो पन होति.
‘तथा यस्स कम्मायूहनक्खणे अलोभदोसामोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति पञ्ञवा च, दुट्ठो च पन होति कोधनो.
‘यस्स पन कम्मायूहनक्खणे तयोपि अलोभादयो बलवन्तो होन्ति लोभादयो मन्दा, सो महासङ्घरक्खितत्थेरो विय अलुद्धो अदुट्ठो पञ्ञवा च होती’ति.
अपरम्पि इमस्मिं ठाने हेतुकित्तनं नाम गहितं. तिहेतुककम्मञ्हि तिहेतुकम्पि दुहेतुकम्पि अहेतुकम्पि विपाकं देति. दुहेतुककम्मं तिहेतुकविपाकं न देति, इतरं देति. तिहेतुककम्मेन पटिसन्धि तिहेतुकापि होति, दुहेतुकापि; अहेतुका न होति. दुहेतुकेन दुहेतुकापि होति अहेतुकापि; तिहेतुका न होति. असङ्खारिकं कुसलं असङ्खारिकम्पि ससङ्खारिकम्पि ¶ विपाकं देति. ससङ्खारिकं ¶ ससङ्खारिकम्पि असङ्खारिकम्पि विपाकं देति. आरम्मणेन वेदना परिवत्तेतब्बा. जवनेन तदारम्मणं नियामेतब्बं.
इदानि तस्स तस्स थेरस्स वादे सोळसमग्गादयो वेदितब्बा. पठमकामावचरकुसलसदिसेन हि पठममहाविपाकचित्तेन गहितपटिसन्धिकस्स गब्भावासतो निक्खमित्वा संवरासंवरे पट्ठपेतुं समत्थभावं उपगतस्स चक्खुद्वारस्मिं ‘इट्ठारम्मणे’ आपाथमागते किरियमनोधातुया भवङ्गे अनावट्टितेयेव अतिक्कमनआरम्मणानं पमाणं नत्थि. कस्मा एवं होति? आरम्मणदुब्बलताय. अयं ताव एको मोघवारो.
सचे पन भवङ्गं आवट्टेति, किरियमनोधातुया भवङ्गे आवट्टिते, वोट्ठब्बनं अपापेत्वाव अन्तरा, चक्खुविञ्ञाणे वा सम्पटिच्छने वा सन्तीरणे ¶ वा ठत्वा निवत्तिस्सतीति नेतं ठानं विज्जति. वोट्ठब्बनवसेन पन ठत्वा एकं वा द्वे वा चित्तानि पवत्तन्ति. ततो आसेवनं लभित्वा जवनट्ठाने ठत्वा पुन भवङ्गं ओतरति इदम्पि आरम्मणदुब्बलताय एव होति. अयं पन वारो ‘दिट्ठं विय मे, सुतं विय मे’तिआदीनि वदनकाले लब्भति. अयम्पि दुतियो मोघवारो.
अपरस्स किरियमनोधातुया भवङ्गे आवट्टिते वीथिचित्तानि उप्पज्जन्ति, जवनं जवति. जवनपरियोसाने पन तदारम्मणस्स वारो. तस्मिं अनुप्पन्नेयेव भवङ्गं ओतरति. तत्रायं उपमा – यथा हि नदिया आवरणं बन्धित्वा महामातिकाभिमुखे उदके कते उदकं गन्त्वा उभोसु तीरेसु केदारे पूरेत्वा अतिरेकं कक्कटकमग्गादीहि पलायित्वा पुन नदिंयेव ओतरति, एवमेतं दट्ठब्बं. एत्थ हि नदियं उदकप्पवत्तनकालो विय भवङ्गवीथिप्पवत्तनकालो ¶ . आवरणबन्धनकालो विय किरियमनोधातुया भवङ्गस्स आवट्टनकालो. महामातिकाय उदकप्पवत्तनकालो विय वीथिचित्तप्पवत्ति. उभोसु तीरेसु केदारपूरणं विय जवनं. कक्कटकमग्गादीहि पलायित्वा पुन उदकस्स नदीओतरणं विय जवनं जवित्वा तदारम्मणे अनुप्पन्नेयेव पुन भवङ्गोतरणं. एवं भवङ्गं ओतरणचित्तानम्पि गणनपथो नत्थि. इदञ्चापि आरम्मणदुब्बलताय एव होति. अयं ततियो मोघवारो.
सचे पन बलवारम्मणं आपाथगतं होति किरियमनोधातुया भवङ्गे आवट्टिते चक्खुविञ्ञाणादीनि ¶ उप्पज्जन्ति. जवनट्ठाने पन पठमकामावचरकुसलचित्तं जवनं हुत्वा छसत्तवारे जवित्वा तदारम्मणस्स वारं देति. तदारम्मणं पतिट्ठहमानं तंसदिसमेव महाविपाकचित्तं पतिट्ठाति. इदं द्वे नामानि लभति – पटिसन्धिचित्तसदिसत्ता ‘मूलभवङ्ग’न्ति च, यं जवनेन गहितं आरम्मणं तस्स गहितत्ता ‘तदारम्मण’न्ति च. इमस्मिं ठाने चक्खुविञ्ञाणं सम्पटिच्छनं सन्तीरणं तदारम्मणन्ति चत्तारि विपाकचित्तानि गणनूपगानि होन्ति.
यदा पन दुतियकुसलचित्तं जवनं होति, तदा तंसदिसं दुतियविपाकचित्तमेव तदारम्मणं हुत्वा पतिट्ठाति. इदञ्च द्वे नामानि लभति ¶ . पटिसन्धिचित्तेन असदिसत्ता ‘आगन्तुकभवङ्ग’न्ति च पुरिमनयेनेव ‘तदारम्मण’न्ति च. इमिना सद्धिं पुरिमानि चत्तारि पञ्च होन्ति.
यदा पन ततियकुसलचित्तं जवनं होति, तदा तंसदिसं ततियविपाकचित्तं तदारम्मणं हुत्वा पतिट्ठाति. इदम्पि वुत्तनयेनेव ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति च द्वे नामानि लभति. इमिना सद्धिं पुरिमानि पञ्च छ होन्ति.
यदा पन चतुत्थकुसलचित्तं जवनं होति, तदा तंसदिसं चतुत्थविपाकचित्तं तदारम्मणं हुत्वा पतिट्ठाति. इदम्पि वुत्तनयेनेव ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति ¶ च द्वे नामानि लभति. इमिना सद्धिं पुरिमानि छ सत्त होन्ति.
यदा पन तस्मिं द्वारे ‘इट्ठमज्झत्तारम्मणं’ आपाथमागच्छति, तत्रापि वुत्तनयेनेव तयो मोघवारा लब्भन्ति. यस्मा पन आरम्मणेन वेदना परिवत्तति तस्मा तत्थ उपेक्खासहगतसन्तीरणं. चतुन्नञ्च उपेक्खासहगतमहाकुसलजवनानं परियोसाने चत्तारि उपेक्खासहगतमहाविपाकचित्तानेव तदारम्मणभावेन पतिट्ठहन्ति. तानिपि वुत्तनयेनेव ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति च द्वे नामानि लभन्ति. ‘पिट्ठिभवङ्गानी’तिपि वुच्चन्ति एव. इति इमानि पञ्च पुरिमेहि सत्तहि सद्धिं द्वादस होन्ति. एवं चक्खुद्वारे द्वादस, सोतद्वारादीसु द्वादस द्वादसाति, समसट्ठि होन्ति. एवं एकाय चेतनाय कम्मे आयूहिते समसट्ठि ¶ विपाकचित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे द्वादस, सोतघानजिव्हाकायविञ्ञाणानि चत्तारीति सोळस होन्ति.
इमस्मिं ठाने अम्बोपमं नाम गण्हिंसु – एको किर पुरिसो फलितम्बरुक्खमूले ससीसं पारुपित्वा निपन्नो निद्दायति. अथेकं अम्बपक्कं वण्टतो मुच्चित्वा तस्स कण्णसक्खलिं पुञ्छमानं विय ‘थ’न्ति भूमियं पति. सो तस्स सद्देन पबुज्झित्वा उम्मीलेत्वा ओलोकेसि. ततो हत्थं पसारेत्वा फलं गहेत्वा मद्दित्वा उपसिङ्घित्वा परिभुञ्जि.
तत्थ, तस्स पुरिसस्स अम्बरुक्खमूले निद्दायनकालो विय भवङ्गसमङ्गिकालो. अम्बपक्कस्स वण्टतो मुच्चित्वा कण्णसक्खलिं पुञ्छमानस्स पतनकालो विय आरम्मणस्स पसादघट्टनकालो. तेन सद्देन पबुद्धकालो ¶ विय किरियमनोधातुया भवङ्गस्स आवट्टितकालो. उम्मीलेत्वा ओलोकितकालो विय चक्खुविञ्ञाणस्स दस्सनकिच्चसाधनकालो. हत्थं पसारेत्वा गहितकालो विय विपाकमनोधातुया आरम्मणस्स सम्पटिच्छितकालो. गहेत्वा मद्दितकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरणकालो. उपसिङ्घितकालो विय किरियमनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो ¶ . परिभुत्तकालो विय जवनस्स आरम्मणरसं अनुभवितकालो. अयं उपमा किं दीपेति? आरम्मणस्स पसादघट्टनमेव किच्चं. तेन पसादे घट्टिते किरियमनोधातुया भवङ्गावट्टनमेव, चक्खुविञ्ञाणस्स दस्सनमत्तकमेव, विपाकमनोधातुया आरम्मणसम्पटिच्छनमत्तकमेव, विपाकमनोविञ्ञाणधातुया आरम्मणसन्तीरणमत्तकमेव, किरियमनोविञ्ञाणधातुया आरम्मणववत्थापनमत्तकमेव किच्चं. एकन्तेन पन आरम्मणरसं जवनमेव अनुभवतीति दीपेति.
एत्थ च ‘त्वं भवङ्गं नाम होहि, त्वं आवज्जनं नाम, त्वं दस्सनं नाम, त्वं सम्पटिच्छनं नाम, त्वं सन्तीरणं नाम, त्वं वोट्ठब्बनं नाम, त्वं जवनं नाम, होही’ति कोचि कत्ता वा कारेता वा नत्थि.
इमस्मिं पन ठाने पञ्चविधं नियामं नाम गण्हिंसु – बीजनियामं उतुनियामं कम्मनियामं धम्मनियामं चित्तनियामन्ति. तत्थ कुलत्थगच्छस्स उत्तरग्गभावो, दक्खिणवल्लिया दक्खिणतो ¶ रुक्खपरिहरणं, सूरियावट्टपुप्फानं सूरियाभिमुखभावो, मालुवलताय रुक्खाभिमुखगमनमेव, नाळिकेरस्स मत्थके छिद्दसब्भावोति तेसं तेसं बीजानं तंतंसदिसफलदानं बीजनियामो नाम. तस्मिं तस्मिं समये तेसं तेसं रुक्खानं एकप्पहारेनेव पुप्फफलपल्लवग्गहणं उतुनियामो नाम. तिहेतुककम्मं तिहेतुकदुहेतुकाहेतुकविपाकं देति. दुहेतुककम्मं दुहेतुकाहेतुकविपाकं देति, तिहेतुकं न देतीति, एवं तस्स तस्स कम्मस्स तंतंसदिसविपाकदानमेव कम्मनियामो नाम.
अपरोपि कम्मसरिक्खकविपाकवसेनेव कम्मनियामो होति. तस्स दीपनत्थमिदं वत्थुं कथेन्ति – सम्मासम्बुद्धकाले सावत्थिया द्वारगामो झायि ¶ . ततो पज्जलितं तिणकरळं उट्ठहित्वा आकासेन गच्छतो काकस्स गीवाय पटिमुञ्चि. सो विरवन्तो भूमियं पतित्वा कालमकासि. महासमुद्देपि ¶ एका नावा निच्चला अट्ठासि. हेट्ठा केनचि निरुद्धभावं अपस्सन्ता काळकण्णिसलाकं विचारेसुं. सा नाविकस्सेव उपासिकाय हत्थे पति. ततो एकिस्सा कारणा मा सब्बे नस्सन्तु, उदके नं खिपामाति आहंसु. नाविको ‘न सक्खिस्सामि एतं उदके उप्पिलवमानं पस्सितु’न्ति वालिकाघटं गीवायं बन्धापेत्वा खिपापेसि. तङ्खणञ्ञेव नावा खित्तसरो विय पक्खन्दि. एको भिक्खु लेणे वसति. महन्तं पब्बतकूटं पतित्वा द्वारं पिदहि. तं सत्तमे दिवसे सयमेव अपगतं. सम्मासम्बुद्धस्स जेतवने निसीदित्वा धम्मं कथेन्तस्स इमानि तीणि वत्थूनि एकप्पहारेनेव आरोचेसुं. सत्था ‘न एतं अञ्ञेहि कतं, तेहि कतकम्ममेव त’न्ति अतीतं आहरित्वा दस्सेन्तो आह –
काको पुरिमत्तभावे मनुस्सो हुत्वा एकं दुट्ठगोणं दमेतुं असक्कोन्तो गीवाय पलालवेणिं बन्धित्वा अग्गिं अदासि. गोणो तेनेव मतो. इदानि तं कम्मं एतस्स आकासेन गच्छतोपि न मुच्चितुं अदासि. सापि इत्थी पुरिमत्तभावे एका इत्थीयेव. एको कुक्कुरो ताय परिचितो हुत्वा अरञ्ञं गच्छन्तिया सद्धिं गच्छति, सद्धिमेवागच्छति. मनुस्सा ‘निक्खन्तो इदानि अम्हाकं सुनखलुद्दको’ति उप्पण्डेन्ति. सा तेन अट्टीयमाना कुक्कुरं निवारेतुं असक्कोन्ती वालिकाघटं गीवाय बन्धित्वा उदके खिपि. तं कम्मं तस्सा समुद्दमज्झे मुच्चितुं नादासि. सोपि भिक्खु पुरिमत्तभावे गोपालको हुत्वा बिलं पविट्ठाय गोधाय साखाभङ्गमुट्ठिया द्वारं थकेसि. ततो सत्तमे दिवसे सयं आगन्त्वा विवरि. गोधा कम्पमाना ¶ निक्खमि. करुणाय तं न मारेसि. तं कम्मं तस्स पब्बतन्तरं पविसित्वा निसिन्नस्स मुच्चितुं नादासीति. इमानि तीणि वत्थूनि समोधानेत्वा इमं गाथमाह –
‘‘न अन्तलिक्खे न समुद्दमज्झे,
न ¶ पब्बतानं विवरं पविस्स;
न विज्जते सो जगतिप्पदेसो,
यत्थट्ठितो मुच्चेय्य पापकम्मा’’ति. (ध. प. १२७);
अयम्पि ¶ कम्मनियामोयेव नाम. अञ्ञानिपि एवरूपानि वत्थूनि कथेतब्बानि.
बोधिसत्तानं पन पटिसन्धिग्गहणे, मातुकुच्छितो निक्खमने, अभिसम्बोधियं तथागतस्स धम्मचक्कप्पवत्तने, आयुसङ्खारस्स ओस्सज्जने, परिनिब्बाने च दससहस्सचक्कवाळकम्पनं धम्मनियामो नाम.
आरम्मणेन पन पसादे घट्टिते ‘त्वं आवज्जनं नाम होहि…पे… त्वं जवनं नाम होही’ति कोचि कत्ता वा कारेता वा नत्थि, अत्तनो अत्तनो पन धम्मताय एव आरम्मणेन पसादस्स घट्टितकालतो पट्ठाय किरियमनोधातुचित्तं भवङ्गं आवट्टेति, चक्खुविञ्ञाणं दस्सनकिच्चं साधेति, विपाकमनोधातु सम्पटिच्छनकिच्चं साधेति, विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं साधेति, किरियमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधेति, जवनं आरम्मणरसं अनुभवतीति अयं चित्तनियामो नाम. अयं इध अधिप्पेतो.
ससङ्खारिकतिहेतुककुसलेनापि उपेक्खासहगतेहि असङ्खारिकससङ्खारिककुसलचित्तेहिपि कम्मे आयूहिते तंसदिसविपाकचित्तेहि आदिन्नाय पटिसन्धिया एसेव नयो. उपेक्खासहगतद्वये पन पठमं ‘इट्ठमज्झत्तारम्मणवसेन’ पवत्तिं दस्सेत्वा पच्छा ‘इट्ठारम्मणवसेन’ दस्सेतब्बा.
एवम्पि एकेकस्मिं द्वारे द्वादस द्वादस हुत्वा समसट्ठि होन्ति. अग्गहितग्गहणेन सोळस विपाकचित्तानि उप्पज्जन्ति.
इमस्मिं ¶ ठाने पञ्चउच्छुनाळियन्तोपमं नाम गण्हिंसु. उच्छुपीळनसमये किर एकस्मा गामा एकादस यन्तवाहा निक्खमित्वा एकं उच्छुवाटं दिस्वा तस्स परिपक्कभावं ञत्वा उच्छुसामिकं उपसङ्कमित्वा ‘यन्तवाहा ¶ मय’न्ति आरोचेसुं. सो ‘अहं तुम्हेयेव परियेसामी’ति उच्छुसालं ते गहेत्वा अगमासि. ते तत्थ नाळियन्तं सज्जेत्वा ‘मयं एकादस जना, अपरम्पि एकं लद्धुं वट्टति, वेतनेन गण्हथा’ति आहंसु. उच्छुसामिको ‘अहमेव सहायो भविस्सामी’ति उच्छूनं सालं पूरापेत्वा तेसं सहायो अहोसि. ते अत्तनो अत्तनो किच्चानि कत्वा, फाणितपाचकेन ¶ उच्छुरसे पक्के, गुळबन्धकेन बद्धे, उच्छुसामिकेन तुलयित्वा भागेसु दिन्नेसु, अत्तनो अत्तनो भागं आदाय उच्छुसालं सामिकस्स पटिच्छापेत्वा, एतेनेव उपायेन अपरासुपि चतूसु सालासु कम्मं कत्वा पक्कमिंसु.
तत्थ पञ्च यन्तसाला विय पञ्च पसादा दट्ठब्बा. पञ्च उच्छुवाटा विय पञ्च आरम्मणानि. एकादस विचरणकयन्तवाहा विय एकादस विपाकचित्तानि. पञ्च उच्छुसालासामिनो विय पञ्चविञ्ञाणानि. पठमकसालायं सामिकेन सद्धिं द्वादसन्नं जनानं एकतोव हुत्वा कतकम्मानं भागग्गहणकालो विय एकादसन्नं विपाकचित्तानं चक्खुविञ्ञाणेन सद्धिं एकतो हुत्वा चक्खुद्वारे रूपारम्मणे सकसककिच्चकरणकालो. सालासामिकस्स सालाय सम्पटिच्छनकालो विय चक्खुविञ्ञाणस्स द्वारसङ्कन्तिअकरणं. दुतिय ततिय चतुत्थ पञ्चमसालाय द्वादसन्नं एकतो हुत्वा कतकम्मानं भागग्गहणकालो विय एकादसन्नं विपाकचित्तानं कायविञ्ञाणेन सद्धिं एकतो हुत्वा कायद्वारे फोट्ठब्बारम्मणे सकसककिच्चकरणकालो. सालासामिकस्स सालाय सम्पटिच्छनकालो विय कायविञ्ञाणस्स द्वारसङ्कन्तिअकरणं वेदितब्बं. एत्तावता तिहेतुककम्मेन पटिसन्धि तिहेतुका होतीति वारो कथितो. या पन तेन दुहेतुकपटिसन्धि होति, सा पटिच्छन्नाव हुत्वा गता.
इदानि दुहेतुककम्मेन दुहेतुका पटिसन्धि होतीति वारो कथेतब्बो. दुहेतुकेन हि सोमनस्ससहगतअसङ्खारिकचित्तेन कम्मे आयूहिते तंसदिसेनेव दुहेतुकविपाकचित्तेन गहितपटिसन्धिकस्स वुत्तनयेनेव चक्खुद्वारे ¶ ‘इट्ठारम्मणे’ आपाथमागते तयो मोघवारा. दुहेतुकसोमनस्ससहगतअसङ्खारिकजवनावसाने तंसदिसमेव मूलभवङ्गसङ्खातं तदारम्मणं. ससङ्खारिकजवनावसाने तंसदिसमेव आगन्तुकभवङ्गसङ्खातं तदारम्मणं. ‘इट्ठमज्झत्तारम्मणे’ द्विन्नं उपेक्खासहगतजवनानं अवसाने तादिसानेव द्वे तदारम्मणानि उप्पज्जन्ति. इध एकेकस्मिं ¶ द्वारे अट्ठ अट्ठ कत्वा समचत्तालीस चित्तानि. अग्गहितग्गहणेन पन चक्खुद्वारे अट्ठ, सोतघानजिव्हाकायविञ्ञाणानि चत्तारीति द्वादस होन्ति. एवं एकाय चेतनाय कम्मे आयूहिते द्वादस ¶ विपाकचित्तानि उप्पज्जन्ति. अम्बोपमपञ्चनियामकथा पाकतिका एव. दुहेतुकसेसचित्तत्तयसदिसविपाकेन गहितपटिसन्धिकेपि एसेव नयो. यन्तवाहोपमाय पनेत्थ सत्त यन्तवाहा. तेहि तत्थ यन्ते नाम सज्जिते सालासामिकं अट्ठमं कत्वा वुत्तनयानुसारेन योजना वेदितब्बा. एत्तावता दुहेतुककम्मेन दुहेतुकपटिसन्धि होतीति वारो कथितो.
इदानि अहेतुकपटिसन्धिकथा होति – चतुन्नञ्हि दुहेतुककुसलचित्तानं अञ्ञतरेन कम्मे आयूहिते कुसलविपाकउपेक्खासहगताहेतुकमनोविञ्ञाणधातुचित्तेन गहितपटिसन्धिकस्स पटिसन्धि कम्मसदिसाति न वत्तब्बा. कम्मञ्हि दुहेतुकं पटिसन्धि अहेतुका. तस्स वुड्ढिप्पत्तस्स चक्खुद्वारे ‘इट्ठमज्झत्तारम्मणे’ आपाथमागते पुरिमनयेनेव तयो मोघवारा वेदितब्बा. चतुन्नं पन दुहेतुककुसलचित्तानं अञ्ञतरजवनस्स परियोसाने अहेतुकचित्तं तदारम्मणभावेन पतिट्ठाति. तं ‘मूलभवङ्गं’‘तदारम्मण’न्ति द्वे नामानि लभति. एवमेत्थ चक्खुविञ्ञाणं सम्पटिच्छनं उपेक्खासहगतसन्तीरणं तदारम्मणम्पि उपेक्खासहगतमेवाति तेसु एकं गहेत्वा गणनूपगानि तीणेव होन्ति.
‘इट्ठारम्मणे’ पन सन्तीरणम्पि तदारम्मणम्पि सोमनस्ससहगतमेव. तेसु एकं गहेत्वा पुरिमानि तीणि चत्तारि होन्ति. एवं पञ्चसु द्वारेसु चत्तारि चत्तारि कत्वा एकाय चेतनाय कम्मे आयूहिते वीसति विपाकचित्तानि उप्पज्जन्तीति ¶ वेदितब्बानि. अग्गहितग्गहणेन पन चक्खुद्वारे चत्तारि सोतघानजिव्हाकायविञ्ञाणानि चत्तारीति अट्ठ होन्ति. इदं ‘अहेतुकट्ठकं’ नाम. इदं मनुस्सलोकेन गहितं.
चतूसु पन अपायेसु पवत्ते लब्भति. यदा हि महामोग्गल्लानत्थेरो निरये पदुमं मापेत्वा पदुमकण्णिकाय निसिन्नो नेरयिकानं धम्मकथं कथेसि, तदा तेसं थेरं पस्सन्तानं कुसलविपाकं चक्खुविञ्ञाणं उप्पज्जति. सद्दं सुणन्तानं सोतविञ्ञाणं, चन्दनवने दिवाविहारं निसीदित्वा गतस्स चीवरगन्धघायनकाले घानविञ्ञाणं, निरयग्गिं निब्बापेतुं देवं वस्सापेत्वा पानीयदानकाले जिव्हाविञ्ञाणं, मन्दमन्दवातसमुट्ठापनकाले कायविञ्ञाणन्ति एवं चक्खुविञ्ञाणादीनि पञ्च ¶ , एकं सम्पटिच्छनं, द्वे सन्तीरणानीति अहेतुकट्ठकं लब्भति ¶ . नागसुपण्णवेमानिकपेतानम्पि अकुसलेन पटिसन्धि होति. पवत्ते कुसलं विपच्चति. तथा चक्कवत्तिनो मङ्गलहत्थिअस्सादीनं. अयं ताव ‘इट्ठइट्ठमज्झत्तारम्मणेसु’ कुसलजवनवसेन कथामग्गो.
‘इट्ठारम्मणे’ पन चतूसु सोमनस्ससहगताकुसलचित्तेसु जवितेसु कुसलविपाकं सोमनस्ससहगताहेतुकचित्तं तदारम्मणं होति. ‘इट्ठमज्झत्तारम्मणे’ चतूसु उपेक्खासहगतलोभसम्पयुत्तेसु जवितेसु कुसलविपाकं उपेक्खासहगताहेतुकचित्तं तदारम्मणं होति. यं पन ‘जवनेन तदारम्मणं नियमेतब्ब’न्ति वुत्तं तं कुसलं सन्धाय वुत्तन्ति वेदितब्बं. दोमनस्ससहगतजवनानन्तरं तदारम्मणं उप्पज्जमानं किं उप्पज्जतीति? अकुसलविपाकाहेतुकमनोविञ्ञाणधातुचित्तं उप्पज्जति.
इदं पन जवनं कुसलत्थाय वा अकुसलत्थाय वा को नियामेतीति? आवज्जनञ्चेव वोट्ठब्बनञ्च. आवज्जनेन हि योनिसो आवट्टिते वोट्ठब्बनेन योनिसो ववत्थापिते जवनं अकुसलं भविस्सतीति अट्ठानमेतं. आवज्जनेन ¶ अयोनिसो आवट्टिते वोट्ठब्बनेन अयोनिसो ववत्थापिते जवनं कुसलं भविस्सतीतिपि अट्ठानमेतं. उभयेन पन योनिसो आवट्टिते ववत्थापिते च जवनं कुसलं होति, अयोनिसो अकुसलन्ति वेदितब्बं.
‘इट्ठारम्मणे’ पन कङ्खतो उद्धतस्स च तदारम्मणं किं होतीति? इट्ठारम्मणस्मिं कङ्खतु वा मा वा, उद्धतो वा होतु मा वा, कुसलविपाकाहेतुकसोमनस्सचित्तमेव तदारम्मणं होति, ‘इट्ठमज्झत्तारम्मणे’ ‘कुसलविपाकाहेतुकउपेक्खासहगत’न्ति, अयं पनेत्थ सङ्खेपतो अत्थदीपनो महाधम्मरक्खितत्थेरवादो नाम. सोमनस्ससहगतस्मिञ्हि जवने जविते पञ्च तदारम्मणानि गवेसितब्बानीति. उपेक्खासहगतस्मिं जवने जविते छ गवेसितब्बानीति.
अथ यदा सोमनस्ससहगतपटिसन्धिकस्स पवत्ते झानं निब्बत्तेत्वा पमादेन परिहीनज्झानस्स ‘पणीतधम्मो मे नट्ठो’ति पच्चवेक्खतो विप्पटिसारवसेन ¶ दोमनस्सं उप्पज्जति, तदा किं उप्पज्जति? ‘सोमनस्सानन्तरञ्हि दोमनस्सं दोमनस्सानन्तरञ्च सोमनस्सं’ पट्ठाने पटिसिद्धं. महग्गतधम्मं आरब्भ जवने जविते तदारम्मणम्पि तत्थेव पटिसिद्धन्ति? कुसलविपाका वा अकुसलविपाका वा उपेक्खासहगताहेतुकमनोविञ्ञाणधातु उप्पज्जति ¶ , किमस्सा आवज्जनन्ति? ‘भवङ्गावज्जनानं विय नत्थस्सा आवज्जनकिच्च’न्ति. ‘एतानि ताव अत्तनो निन्नत्ता च चिण्णत्ता च समुदाचारत्ता च उप्पज्जन्तु, अयं कथं उप्पज्जती’ति? ‘यथा निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं, निरोधा वुट्ठहन्तस्स फलसमापत्तिचित्तं, अरियमग्गचित्तं, मग्गानन्तरानि फलचित्तानि, एवं असन्तेपि आवज्जने, निन्नचिण्णसमुदाचारभावेन उप्पज्जति. विना हि आवज्जनेन चित्तं उप्पज्जति, आरम्मणेन पन विना नुप्पज्जती’ति. ‘अथ किमस्सारम्मण’न्ति? ‘रूपादीसु परित्तधम्मेसु अञ्ञतरं. एतेसु हि यदेव तस्मिं समये आपाथमागतं होति, तं आरब्भ एतं चित्तं उप्पज्जती’ति वेदितब्बं.
इदानि सब्बेसम्पि ¶ एतेसं चित्तानं पाकटभावत्थं अयं पकिण्णकनयो वुत्तो –
सुत्तं दोवारिको च, गामिल्लो अम्बो कोलियकेन च;
जच्चन्धो पीठसप्पी च, विसयग्गाहो च उपनिस्सयमत्थसोति.
तत्थ ‘सुत्त’न्ति, एको पन्थमक्कटको पञ्चसु दिसासु सुत्तं पसारेत्वा जालं कत्वा मज्झे निपज्जति. पठमदिसाय पसारितसुत्ते पाणकेन वा पटङ्गेन वा मक्खिकाय वा पहटे निपन्नट्ठानतो चलित्वा निक्खमित्वा सुत्तानुसारेन गन्त्वा तस्स यूसं पिवित्वा पुनआगन्त्वा तत्थेव निपज्जति. दुतियदिसादीसु पहटकालेपि एवमेव करोति.
तत्थ पञ्चसु दिसासु पसारितसुत्तं विय पञ्चपसादा. मज्झे निपन्नमक्कटको विय चित्तं. पाणकादीहि सुत्तघट्टनकालो विय आरम्मणेन पसादस्स घट्टितकालो. मज्झे निपन्नमक्कटकस्स चलनं विय पसादघट्टनकं आरम्मणं गहेत्वा किरियमनोधातुया भवङ्गस्स आवट्टितकालो. सुत्तानुसारेन गमनकालो विय वीथिचित्तप्पवत्ति. सीसे विज्झित्वा ¶ यूसपिवनं विय जवनस्स आरम्मणे जवितकालो. पुनआगन्त्वा मज्झे निपज्जनं विय चित्तस्स हदयवत्थुमेव निस्साय पवत्तनं.
इदं ओपम्मं किं दीपेति? आरम्मणेन पसादे घट्टिते पसादवत्थुकचित्ततो हदयरूपवत्थुकचित्तं पठमतरं उप्पज्जतीति दीपेति. एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु आपाथमागच्छतीतिपि.
‘दोवारिको’ति ¶ , एको राजा सयनगतो निद्दायति. तस्स परिचारको पादे परिमज्जन्तो निसीदि. बधिरदोवारिको द्वारे ठितो. तयो पटिहारा पटिपाटिया ठिता. अथेको पच्चन्तवासी मनुस्सो पण्णाकारं आदाय आगन्त्वा द्वारं आकोटेसि. बधिरदोवारिको सद्दं न सुणाति. पादपरिमज्जको सञ्ञं अदासि. ताय सञ्ञाय द्वारं विवरित्वा पस्सि. पठमपटिहारो पण्णाकारं गहेत्वा दुतियस्स अदासि, दुतियो ततियस्स, ततियो रञ्ञो. राजा परिभुञ्जि.
तत्थ ¶ सो राजा विय जवनं दट्ठब्बं. पादपरिमज्जको विय आवज्जनं. बधिरदोवारिको विय चक्खुविञ्ञाणं. तयो पटिहारा विय सम्पटिच्छनादीनि तीणि वीथिचित्तानि. पच्चन्तवासिनो पण्णाकारं आदाय आगन्त्वा द्वाराकोटनं विय आरम्मणस्स पसादघट्टनं. पादपरिमज्जकेन सञ्ञाय दिन्नकालो विय किरियमनोधातुया भवङ्गस्स आवट्टितकालो. तेन दिन्नसञ्ञाय बधिरदोवारिकस्स द्वारविवरणकालो विय चक्खुविञ्ञाणस्स आरम्मणे दस्सनकिच्चसाधनकालो. पठमपटिहारेन पण्णाकारस्स गहितकालो विय विपाकमनोधातुया आरम्मणस्स सम्पटिच्छितकालो. पठमेन दुतियस्स दिन्नकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरणकालो. दुतियेन ततियस्स दिन्नकालो विय किरियमनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो. ततियेन रञ्ञो दिन्नकालो विय वोट्ठब्बनेन जवनस्स निय्यादितकालो. रञ्ञो परिभोगकालो विय जवनस्स आरम्मणरसानुभवनकालो.
इदं ओपम्मं किं दीपेति? आरम्मणस्स पसादघट्टमत्तनमेव किच्चं, किरियमनोधातुया भवङ्गावट्टनमत्तमेव, चक्खुविञ्ञाणादीनं दस्सनसम्पटिच्छनसन्तीरणववत्थापनमत्तानेव किच्चानि. एकन्तेन पन जवनमेव आरम्मणरसं अनुभोतीति दीपेति.
‘गामिल्लो’ति ¶ , सम्बहुला गामदारका अन्तरवीथियं पंसुकीळं कीळन्ति. तत्थेकस्स हत्थे कहापणो पटिहञ्ञि. सो ‘मय्हं हत्थे पटिहतं, किं नु खो एत’न्ति आह. अथेको ‘पण्डरं एत’न्ति आह. अपरो सह पंसुना गाळ्हं गण्हि. अञ्ञो ‘पुथुलं चतुरस्सं एत’न्ति आह. अपरो ‘कहापणो एसो’ति आह. अथ नं आहरित्वा मातु अदासि. सा कम्मे उपनेसि.
तत्थ ¶ सम्बहुलानं दारकानं अन्तरवीथियं कीळन्तानं निसिन्नकालो विय भवङ्गचित्तप्पवत्ति दट्ठब्बा. कहापणस्स हत्थे पटिहतकालो विय आरम्मणेन पसादस्स घट्टितकालो. ‘किं नु खो एत’न्ति वुत्तकालो विय तं आरम्मणं गहेत्वा किरियमनोधातुया भवङ्गस्स आवट्टितकालो. ‘पण्डरं एत’न्ति वुत्तकालो विय चक्खुविञ्ञाणेन दस्सनकिच्चस्स साधितकालो. सह पंसुना गाळ्हं गहितकालो विय विपाकमनोधातुया ¶ आरम्मणस्स सम्पटिच्छितकालो. ‘पुथुलं चतुरस्सं एत’न्ति वुत्तकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरणकालो. ‘एसो कहापणो’ति वुत्तकालो विय किरियमनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो. मातरा कम्मे उपनीतकालो विय जवनस्स आरम्मणरसानुभवनं वेदितब्बं.
इदं ओपम्मं किं दीपेति? किरियमनोधातु अदिस्वाव भवङ्गं आवट्टेति, विपाकमनोधातु अदिस्वाव सम्पटिच्छति, विपाकमनोविञ्ञाणधातु अदिस्वाव सन्तीरेति, किरियमनोविञ्ञाणधातु अदिस्वाव ववत्थापेति, जवनं अदिस्वाव आरम्मणरसं अनुभोति. एकन्तेन पन चक्खुविञ्ञाणमेव दस्सनकिच्चं साधेतीति दीपेति.
‘अम्बो कोलियकेन चा’ति, इदं हेट्ठा वुत्तं अम्बोपमञ्च उच्छुसालासामिकोपमञ्च सन्धाय वुत्तं.
‘जच्चन्धो पीठसप्पी चा’ति, उभोपि किर ते नगरद्वारे सालायं निसीदिंसु. तत्थ पीठसप्पी आह – ‘भो अन्धक, कस्मा त्वं इध सुस्समानो विचरसि, असुको पदेसो सुभिक्खो बह्वन्नपानो, किं तत्थ गन्त्वा सुखेन जीवितुं न वट्टती’ति? ‘मय्हं ताव तया आचिक्खितं, तुय्हं पन तत्थ गन्त्वा सुखेन जीवितुं किं न वट्टती’ति? ‘मय्हं गन्तुं पादा नत्थी’ति. ‘मय्हम्पि पस्सितुं चक्खूनि नत्थी’ति. ‘यदि एवं, तव पादा होन्तु, मम चक्खूनी’ति उभोपि ‘साधू’ति ¶ सम्पटिच्छित्वा जच्चन्धो पीठसप्पिं खन्धं आरोपेसि. सो तस्स खन्धे निसीदित्वा वामहत्थेनस्स सीसं परिक्खिपित्वा दक्खिणहत्थेन ‘इमस्मिं ठाने मूलं आवरित्वा ठितं, इमस्मिं पासाणो, वामं मुञ्च दक्खिणं गण्ह, दक्खिणं मुञ्च वामं गण्हा’ति मग्गं नियमेत्वा आचिक्खति. एवं जच्चन्धस्स पादा पीठसप्पिस्स चक्खूनीति उभोपि सम्पयोगेन इच्छितट्ठानं गन्त्वा सुखेन जीविंसु.
तत्थ ¶ जच्चन्धो विय रूपकायो, पीठसप्पी विय अरूपकायो. पीठसप्पिना विना जच्चन्धस्स दिसं गन्तुं गमनाभिसङ्खारस्स अनिब्बत्तितकालो ¶ विय रूपस्स अरूपेन विना आदानगहणचोपनं पापेतुं असमत्थता. जच्चन्धेन विना पीठसप्पिस्स दिसं गन्तुं गमनाभिसङ्खारस्स अप्पवत्तनं विय पञ्चवोकारे रूपं, विना अरूपस्स अप्पवत्ति. द्विन्नम्पि सम्पयोगेन इच्छितट्ठानं गन्त्वा सुखेन जीवितकालो विय रूपारूपधम्मानं अञ्ञमञ्ञयोगेन सब्बकिच्चेसु पवत्तिसम्भावोति. अयं पञ्हो पञ्चवोकारभववसेन कथितो.
‘विसयग्गाहो’ चाति, चक्खु रूपविसयं गण्हाति. सोतादीनि सद्दादिविसये.
‘उपनिस्सयमत्थसो’ति, ‘उपनिस्सयतो’ च ‘अत्थतो’ च. तत्थ असम्भिन्नत्ता चक्खुस्स, आपाथगतत्ता रूपानं, आलोकसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति चक्खुविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ मतस्सापि चक्खु सम्भिन्नं होति. जीवतो निरुद्धम्पि, पित्तेन वा सेम्हेन वा रुहिरेन वा पलिबुद्धम्पि, चक्खुविञ्ञाणस्स पच्चयो भवितुं असक्कोन्तं ‘सम्भिन्नं’ नाम होति. सक्कोन्तं असम्भिन्नं नाम. सोतादीसुपि एसेव नयो. चक्खुस्मिं पन असम्भिन्नेपि बहिद्धा रूपारम्मणे आपाथं अनागच्छन्ते चक्खुविञ्ञाणं नुप्पज्जति. तस्मिं पन आपाथं आगच्छन्तेपि आलोकसन्निस्सये असति नुप्पज्जति. तस्मिं सन्तेपि किरियमनोधातुया भवङ्गे अनावट्टिते नुप्पज्जति. आवट्टितेयेव उप्पज्जति. एवं उप्पज्जमानं सम्पयुत्तधम्मेहि सद्धिंयेव उप्पज्जति. इति इमे चत्तारो पच्चये लभित्वा उप्पज्जति चक्खुविञ्ञाणं (म. नि. १.३०६ थोकं विसदिसं).
असम्भिन्नत्ता ¶ सोतस्स, आपाथगतत्ता सद्दानं, आकाससन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति सोतविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘आकाससन्निस्सित’न्ति आकाससन्निस्सयं लद्धाव उप्पज्जति, न विना तेन. न हि पिहितकण्णच्छिद्दस्स सोतविञ्ञाणं पवत्तति. सेसं पुरिमनयेनेव वेदितब्बं. यथा चेत्थ एवं इतो परेसुपि. विसेसमत्तं पन वक्खाम.
असम्भिन्नत्ता घानस्स, आपाथगतत्ता गन्धानं, वायोसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि ¶ उप्पज्जति घानविञ्ञाणं ¶ , सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘वायोसन्निस्सित’न्ति घानबिलं वायुम्हि पविसन्तेयेव उप्पज्जति, तस्मिं असति नुप्पज्जतीति अत्थो.
असम्भिन्नत्ता जिव्हाय, आपाथगतत्ता रसानं, आपोसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति जिव्हाविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘आपोसन्निस्सित’न्ति जिव्हातेमनं आपं लद्धाव उप्पज्जति, न विना तेन. सुक्खजिव्हानञ्हि सुक्खखादनीये जिव्हाय ठपितेपि जिव्हाविञ्ञाणं नुप्पज्जतेव.
असम्भिन्नत्ता कायस्स, आपाथगतत्ता फोट्ठब्बानं, पथविसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति कायविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘पथविसन्निस्सित’न्ति कायपसादपच्चयं पथविसन्निस्सयं लद्धाव उप्पज्जति, न तेन विना. कायद्वारस्मिञ्हि बहिद्धामहाभूतारम्मणं अज्झत्तिकं कायपसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञति.
असम्भिन्नत्ता मनस्स, आपाथगतत्ता धम्मानं, वत्थुसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति मनोविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘मनो’ति भवङ्गचित्तं. तं निरुद्धम्पि, आवज्जनचित्तस्स पच्चयो भवितुं असमत्थं मन्दथामगतमेव पवत्तमानम्पि, सम्भिन्नं नाम होति. आवज्जनस्स पन पच्चयो भवितुं समत्थं असम्भिन्नं नाम. ‘आपाथगतत्ता धम्मान’न्ति धम्मारम्मणे आपाथगते. ‘वत्थुसन्निस्सित’न्ति हदयवत्थुसन्निस्सयं लद्धाव उप्पज्जति, न तेन विना. अयम्पि पञ्हो पञ्चवोकारभवं ¶ सन्धाय कथितो. ‘मनसिकारहेतुक’न्ति किरियमनोविञ्ञाणधातुया भवङ्गे आवट्टितेयेव उप्पज्जतीति अत्थो. अयं ताव ‘उपनिस्सयमत्थसो’ति एत्थ उपनिस्सयवण्णना.
‘अत्थतो’ पन चक्खु दस्सनत्थं, सोतं सवनत्थं, घानं घायनत्थं, जिव्हा सायनत्था, कायो फुसनत्थो ¶ , मनो विजाननत्थो. तत्थ दस्सनं अत्थो अस्स. तञ्हि तेन निप्फादेतब्बन्ति दस्सनत्थं. सेसेसुपि एसेव नयो. एत्तावता तिपिटकचूळनागत्थेरवादे सोळसकमग्गो निट्ठितो, सद्धिं द्वादसकमग्गेन चेव अहेतुकट्ठकेन चाति.
इदानि मोरवापीवासीमहादत्तत्थेरवादे द्वादसकमग्गकथा होति. तत्थ साकेतपञ्हउस्सदकित्तनहेतुकित्तनानि ¶ पाकतिकानेव. अयं पन थेरो असङ्खारिकससङ्खारिकेसु दोसं दिस्वा ‘असङ्खारिकं असङ्खारिकमेव विपाकं देति, नो ससङ्खारिकं; ससङ्खारिकम्पि ससङ्खारिकमेव नो असङ्खारिक’न्ति आह. जवनेन चेस चित्तनियामं न कथेति. आरम्मणेन पन वेदनानियामं कथेति. तेनस्स विपाकुद्धारे द्वादसकमग्गो नाम जातो. दसकमग्गोपि, अहेतुकट्ठकम्पि एत्थेव पविट्ठं.
तत्रायं नयो – सोमनस्ससहगततिहेतुकअसङ्खारिकचित्तेन हि कम्मे आयूहिते तादिसेनेव विपाकचित्तेन गहितपटिसन्धिकस्स वुड्ढिप्पत्तस्स चक्खुद्वारे ‘इट्ठारम्मणे’ आपाथगते हेट्ठा वुत्तनयेनेव तयो मोघवारा होन्ति. तस्स कुसलतो चत्तारि सोमनस्ससहगतानि, अकुसलतो चत्तारि, किरियतो पञ्चाति इमेसं तेरसन्नं चित्तानं अञ्ञतरेन जवितपरियोसाने तदारम्मणं पतिट्ठहमानं सोमनस्ससहगतअसङ्खारिकतिहेतुकचित्तम्पि दुहेतुकचित्तम्पि पतिट्ठाति. एवमस्स चक्खुद्वारे चक्खुविञ्ञाणादीनि तीणि, तदारम्मणानि द्वेति, पञ्च गणनूपगचित्तानि होन्ति.
आरम्मणेन पन वेदनं परिवत्तेत्वा कुसलतो चतुन्नं, अकुसलतो चतुन्नं, किरियतो चतुन्नन्ति, द्वादसन्नं उपेक्खासहगतचित्तानं अञ्ञतरेन जवितावसाने उपेक्खासहगततिहेतुकअसङ्खारिकविपाकम्पि दुहेतुकअसङ्खारिकविपाकम्पि तदारम्मणं हुत्वा उप्पज्जति. एवमस्स चक्खुद्वारे उपेक्खासहगतसन्तीरणं, इमानि द्वे तदारम्मणानीति, तीणि गणनूपगचित्तानि ¶ होन्ति. तानि पुरिमेहि पञ्चहि सद्धिं ¶ अट्ठ. सोतद्वारादीसुपि अट्ठ अट्ठाति एकाय चेतनाय कम्मे आयूहिते समचत्तालीस चित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे अट्ठ, सोतविञ्ञाणादीनि चत्तारीति, द्वादस होन्ति. तत्थ ‘मूलभवङ्गता’‘आगन्तुकभवङ्गता’‘अम्बोपमनियामकथा’ च वुत्तनयेनेव वेदितब्बा.
सोमनस्ससहगततिहेतुकससङ्खारिककुसलचित्तेन कम्मे आयूहितेपि उपेक्खासहगततिहेतुकअसङ्खारिकससङ्खारिकेहि कम्मे आयूहितेपि एसेव नयो. तत्थ यन्तोपमापि एत्थ पाकतिका एव. एत्तावता तिहेतुककम्मेन तिहेतुकपटिसन्धि होतीति वारो कथितो. तिहेतुककम्मेन दुहेतुकपटिसन्धि होतीति वारो पन पटिच्छन्नो हुत्वा गतो.
इदानि ¶ दुहेतुककम्मेन दुहेतुकपटिसन्धिकथा होति. सोमनस्ससहगतदुहेतुकअसङ्खारिकचित्तेन हि कम्मे आयूहिते तादिसेनेव विपाकचित्तेन गहितपटिसन्धिकस्स वुड्ढिप्पत्तस्स चक्खुद्वारे इट्ठारम्मणे आपाथगते हेट्ठा वुत्तनयेनेव तयो मोघवारा होन्ति. दुहेतुकस्स पन जवनकिरिया नत्थि. तस्मा कुसलतो चत्तारि सोमनस्ससहगतानि, अकुसलतो चत्तारीति इमेसं अट्ठन्नं अञ्ञतरेन जवितपरियोसाने दुहेतुकमेव सोमनस्ससहगतअसङ्खारिकं तदारम्मणं होति. एवमस्स चक्खुविञ्ञाणादीनि तीणि, इदञ्च तदारम्मणन्ति, चत्तारि गणनूपगचित्तानि होन्ति. ‘इट्ठमज्झत्तारम्मणे’ पन कुसलतो उपेक्खासहगतानं चतुन्नं, अकुसलतो चतुन्नन्ति, अट्ठन्नं अञ्ञतरेन जवितपरियोसाने दुहेतुकमेव उपेक्खासहगतं असङ्खारिकं तदारम्मणं होति. एवमस्स उपेक्खासहगतसन्तीरणं, इदञ्च तदारम्मणन्ति, द्वे गणनूपगचित्तानि होन्ति. तानि पुरिमेहि चतूहि सद्धिं छ. सोतद्वारादीसुपि छ छाति एकाय चेतनाय कम्मे आयूहिते समतिंस चित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे छ, सोतविञ्ञाणादीनि चत्तारीति दस होन्ति. अम्बोपमनियामकथा पाकतिका एव. यन्तोपमा इध न लब्भतीति वुत्तं.
सोमनस्ससहगतदुहेतुकससङ्खारिककुसलचित्तेन ¶ ¶ कम्मे आयूहितेपि उपेक्खासहगतदुहेतुकअसङ्खारिकससङ्खारिकेहि कम्मे आयूहितेपि एसेव नयो. एत्तावता दुहेतुककम्मेन दुहेतुकपटिसन्धि होतीति वारो कथितो.
अहेतुकपटिसन्धि होतीति वारो पन एवं वेदितब्बो – कुसलतो चतूहि ञाणविप्पयुत्तेहि कम्मे आयूहिते, कुसलविपाकाहेतुकमनोविञ्ञाणधातुया उपेक्खासहगताय पटिसन्धिया गहिताय, कम्मसदिसा पटिसन्धीति न वत्तब्बा. इतो पट्ठाय हेट्ठा वुत्तनयेनेव कथेत्वा इट्ठेपि इट्ठमज्झत्तेपि चित्तप्पवत्ति वेदितब्बा. इमस्स हि थेरस्स वादे पिण्डजवनं जवति. सेसा इदं पन जवनं कुसलत्थाय वा अकुसलत्थाय वा को नियामेतीतिआदिकथा सब्बा हेट्ठा वुत्तनयेनेव वेदितब्बाति. एत्तावता मोरवापीवासीमहादत्तत्थेरवादे द्वादसकमग्गो निट्ठितो सद्धिं दसकमग्गेन चेव अहेतुकट्ठकेन च.
इदानि महाधम्मरक्खितत्थेरवादे दसकमग्गकथा होति. तत्थ साकेतपञ्हउस्सदकित्तनानि पाकतिकानेव. हेतुकित्तने पन अयं विसेसो. तिहेतुककम्मं तिहेतुकविपाकम्पि दुहेतुकविपाकम्पि ¶ अहेतुकविपाकम्पि देति. दुहेतुककम्मं तिहेतुकमेव न देति, इतरं देति. तिहेतुककम्मेन पटिसन्धि तिहेतुकाव होति; दुहेतुकाहेतुका न होति. दुहेतुककम्मेन दुहेतुकाहेतुका होति, तिहेतुका न होति. असङ्खारिककम्मं विपाकं असङ्खारिकमेव देति, नो ससङ्खारिकं. ससङ्खारिकम्पि ससङ्खारिकमेव देति, नो असङ्खारिकं. आरम्मणेन वेदना परिवत्तेतब्बा. जवनं पिण्डजवनमेव जवति. आदितो पट्ठाय चित्तानि कथेतब्बानि.
तत्रायं कथा – एको पठमकुसलचित्तेन कम्मं आयूहति, पठमविपाकचित्तेनेव पटिसन्धिं गण्हाति. अयं कम्मसदिसा पटिसन्धि. तस्स वुड्ढिप्पत्तस्स चक्खुद्वारे ‘इट्ठारम्मणे’ आपाथगते वुत्तनयेनेव तयो मोघवारा होन्ति. अथस्स हेट्ठा वुत्तानं तेरसन्नं सोमनस्ससहगतजवनानं ¶ अञ्ञतरेन जवितपरियोसाने पठमविपाकचित्तमेव तदारम्मणं ¶ होति. तं ‘मूलभवङ्गं’ ‘तदारम्मण’न्ति द्वे नामानि लभति. एवमस्स चक्खुविञ्ञाणादीनि तीणि, इदञ्च तदारम्मणन्ति, चत्तारि गणनूपगचित्तानि होन्ति. ‘इट्ठमज्झत्तारम्मणे’ हेट्ठा वुत्तानंयेव द्वादसन्नं उपेक्खासहगतजवनानं अञ्ञतरेन जवितपरियोसाने उपेक्खासहगतं तिहेतुकं असङ्खारिकचित्तं तदारम्मणताय पवत्तति. तं ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति द्वे नामानि लभति. एवमस्स उपेक्खासहगतसन्तीरणं इदञ्च तदारम्मणन्ति द्वे गणनूपगचित्तानि. तानि पुरिमेहि चतूहि सद्धिं छ होन्ति. एवं एकाय चेतनाय कम्मे आयूहिते पञ्चसु द्वारेसु समतिंस चित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे छ, सोतविञ्ञाणादीनि चत्तारीति दस होन्ति. अम्बोपमनियामकथा पाकतिकायेव.
दुतियततियचतुत्थकुसलचित्तेहि कम्मे आयूहितेपि एत्तकानेव विपाकचित्तानि होन्ति. चतूहि उपेक्खासहगतचित्तेहि आयूहितेपि एसेव नयो. इध पन पठमं इट्ठमज्झत्तारम्मणं दस्सेतब्बं. पच्छा इट्ठारम्मणेन वेदना परिवत्तेतब्बा. अम्बोपमनियामकथा पाकतिका एव. यन्तोपमा न लब्भति. ‘कुसलतो पन चतुन्नं ञाणविप्पयुत्तानं अञ्ञतरेन कम्मे आयूहिते’ति इतो पट्ठाय सब्बं वित्थारेत्वा अहेतुकट्ठकं कथेतब्बं. एत्तावता महाधम्मरक्खितत्थेरवादे दसकमग्गो निट्ठितो होति, सद्धिं अहेतुकट्ठकेनाति.
इमेसं पन तिण्णं थेरानं कतरस्स वादो गहेतब्बोति? न कस्सचि एकंसेन. सब्बेसं पन वादेसु युत्तं गहेतब्बं. पठमवादस्मिञ्हि ससङ्खारासङ्खारविधानं पच्चयभेदतो अधिप्पेतं. तेनेत्थ ¶ , असङ्खारिककुसलस्स दुब्बलपच्चयेहि उप्पन्नं ससङ्खारिकविपाकं, ससङ्खारिककुसलस्स बलवपच्चयेहि उप्पन्नं असङ्खारिकविपाकञ्च गहेत्वा, लब्भमानानिपि किरियजवनानि पहाय, कुसलजवनेन तदारम्मणं आरम्मणेन च वेदनं ¶ नियामेत्वा, सेक्खपुथुज्जनवसेन सोळसकमग्गो कथितो. यं पनेत्थ अकुसलजवनावसाने अहेतुकविपाकमेव तदारम्मणं दस्सितं, तं इतरेसु न दस्सितमेव. तस्मा तं तत्थ तेसु वुत्तं सहेतुकविपाकञ्च, एत्थापि सब्बमिदं लब्भतेव. तत्रायं नयो – यदा हि कुसलजवनानं अन्तरन्तरा अकुसलं जवति, तदा कुसलावसाने आचिण्णसदिसमेव, अकुसलावसाने ¶ सहेतुकं तदारम्मणं युत्तं. यदा निरन्तरं अकुसलमेव तदा अहेतुकं. एवं ताव पठमवादे युत्तं गहेतब्बं.
दुतियवादे पन कुसलतो ससङ्खारासङ्खारविधानं अधिप्पेतं. तेनेत्थ असङ्खारिककुसलस्स असङ्खारिकमेव विपाकं, ससङ्खारिककुसलस्स च ससङ्खारिकमेव गहेत्वा, जवनेन तदारम्मणनियामं अकत्वा, सब्बेसम्पि सेक्खासेक्खपुथुज्जनानं उप्पत्तिरहो पिण्डजवनवसेनेव द्वादसकमग्गो कथितो. तिहेतुकजवनावसाने पनेत्थ तिहेतुकं तदारम्मणं युत्तं. दुहेतुकजवनावसाने दुहेतुकं, अहेतुकजवनावसाने अहेतुकं भाजेत्वा पन न वुत्तं. एवं दुतियवादे युत्तं गहेतब्बं.
ततियवादेपि कुसलतोव असङ्खारससङ्खारविधानं अधिप्पेतं. ‘तिहेतुककम्मं तिहेतुकविपाकम्पि दुहेतुकविपाकम्पि अहेतुकविपाकम्पि देती’ति पन वचनतो असङ्खारिकतिहेतुकपटिसन्धिकस्स असङ्खारिकदुहेतुकेनपि तदारम्मणेन भवितब्बं. तं अदस्सेत्वा हेतुसदिसमेव तदारम्मणं दस्सितं. तं पुरिमाय हेतुकित्तनलद्धिया न युज्जति. केवलं दसकमग्गविभावनत्थमेव वुत्तं. इतरम्पि पन लब्भतेव. एवं ततियवादेपि युत्तं गहेतब्बं. अयञ्च सब्बापि पटिसन्धिजनकस्सेव कम्मस्स विपाकं सन्धाय तदारम्मणकथा. ‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’ति (पट्ठा. ३.१.१०२) वचनतो पन नानाकम्मेन अहेतुकपटिसन्धिकस्सापि सहेतुकविपाकं तदारम्मणं उप्पज्जति. तस्स उप्पत्तिविधानं महापकरणे आवि भविस्सतीति.
कामावचरकुसलविपाककथा निट्ठिता.
रूपावचरारूपावचरविपाककथा
४९९. इदानि ¶ ¶ रूपावचरादिविपाकं दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ यस्मा कामावचरविपाकं अत्तनो कुसलेन सदिसम्पि होति, असदिसम्पि, तस्मा न तं कुसलानुगतिकं कत्वा भाजितं. रूपावचरारूपावचरविपाकं पन यथा हत्थिअस्सपब्बतादीनं छाया हत्थिआदिसदिसाव होन्ति, तथा अत्तनो कुसलसदिसमेव होतीति कुसलानुगतिकं कत्वा भाजितं. कामावचरकम्मञ्च यदा कदाचि ¶ विपाकं देति, रूपावचरारूपावचरं पन अनन्तरायेन, दुतियस्मिंयेव अत्तभावे, विपाकं देतीतिपि कुसलानुगतिकमेव कत्वा भाजितं. सेसं कुसले वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – पटिपदादिभेदो च हीनपणीतमज्झिमभावो च एतेसु झानागमनतो वेदितब्बो. छन्दादीनं पन अञ्ञतरं धुरं कत्वा अनुप्पादनीयत्ता निरधिपतिकानेव एतानीति.
रूपावचरारूपावचरविपाककथा निट्ठिता.
लोकुत्तरविपाककथा
५०५. लोकुत्तरविपाकम्पि कुसलसदिसत्ता कुसलानुगतिकमेव कत्वा भाजितं. यस्मा पन तेभूमककुसलं चुतिपटिसन्धिवसेन वट्टं आचिनाति वड्ढेति, तस्मा तत्थ कतत्ता उपचितत्ताति वुत्तं. लोकुत्तरं पन तेन आचितम्पि अपचिनाति, सयम्पि चुतिपटिसन्धिवसेन न आचिनाति, तेनेत्थ ‘कतत्ता उपचितत्ता’ति अवत्वा कतत्ता भावितत्ताति वुत्तं.
सुञ्ञतन्तिआदीसु ‘मग्गो’ ताव ‘आगमनतो सगुणतो आरम्मणतोति तीहि कारणेहि नामं लभती’ति, इदं हेट्ठा कुसलाधिकारे वित्थारितं. तत्थ सुत्तन्तिकपरियायेन सगुणतोपि आरम्मणतोपि नामं लभति. परियायदेसना हेसा. अभिधम्मकथा पन निप्परियायदेसना. तस्मा इध सगुणतो वा आरम्मणतो वा नामं न लभति, आगमनतोव लभति. आगमनमेव हि धुरं. तं दुविधं होति – विपस्सनागमनं मग्गागमनन्ति.
तत्थ ¶ मग्गस्स आगतट्ठाने विपस्सनागमनं धुरं, फलस्स ¶ आगतट्ठाने मग्गागमनं धुरन्ति, इदम्पि हेट्ठा वुत्तमेव. तेसु इदं फलस्स आगतट्ठानं, तस्मा इध मग्गागमनं धुरन्ति वेदितब्बं. सो पनेस मग्गो आगमनतो ‘सुञ्ञत’न्ति नामं लभित्वा सगुणतो च आरम्मणतो च ‘अनिमित्तो’‘अप्पणिहितो’तिपि वुच्चति. तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स तीणि नामानि देति. कथं? अयञ्हि सुद्धागमनवसेनेव लद्धनामो ‘सुञ्ञतमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘सुञ्ञत’न्ति नामं अकासि. ‘सुञ्ञतअनिमित्तमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘अनिमित्त’न्ति नामं अकासि. ‘सुञ्ञतअप्पणिहितमग्गो’ सयं आगमनीयट्ठाने ¶ ठत्वा अत्तनो फलस्स नामं ददमानो ‘अप्पणिहित’न्ति नामं अकासि. इमानि पन तीणि नामानि मग्गानन्तरे फलचित्तस्मिंयेव इमिना नयेन लब्भन्ति, नो अपरभागे वळञ्जनकफलसमापत्तिया. अपरभागे पन अनिच्चतादीहि तीहि विपस्सनाहि विपस्सितुं सक्कोति. अथस्स वुट्ठितवुट्ठितविपस्सनावसेन अनिमित्तअप्पणिहितसुञ्ञतसङ्खातानि तीणि फलानि उप्पज्जन्ति. तेसं तानेव सङ्खारारम्मणानि. अनिच्चानुपस्सनादीनि ञाणानि अनुलोमञाणानि नाम होन्ति.
यो चायं सुञ्ञतमग्गे वुत्तो. अप्पणिहितमग्गेपि एसेव नयो. अयम्पि हि सुद्धागमनवसेन लद्धनामो ‘अप्पणिहितमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘अप्पणिहित’न्ति नामं अकासि. ‘अप्पणिहितअनिमित्तमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘अनिमित्त’न्ति नामं अकासि. ‘अप्पणिहितसुञ्ञतमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘सुञ्ञत’न्ति नामं ¶ अकासि. इमानिपि तीणि नामानि मग्गानन्तरे फलचित्तस्मिंयेव इमिना नयेन लब्भन्ति, न अपरभागे वळञ्जनकफलसमापत्तियाति. एवं इमस्मिं विपाकनिद्देसे कुसलचित्तेहि तिगुणानि विपाकचित्तानि वेदितब्बानि.
यथा पन तेभूमककुसलानि अत्तनो विपाकं अधिपतिं लभापेतुं न सक्कोन्ति, न एवं लोकुत्तरकुसलानि. कस्मा? तेभूमककुसलानञ्हि अञ्ञो आयूहनकालो अञ्ञो विपच्चनकालो. तेन तानि अत्तनो विपाकं अधिपतिं लभापेतुं न सक्कोन्ति. लोकुत्तरानि पन ताय सद्धाय, तस्मिं वीरिये, ताय सतिया, तस्मिं समाधिम्हि, ताय पञ्ञाय अवूपसन्ताय ¶ , अपण्णकं अविरद्धं मग्गानन्तरमेव विपाकं पटिलभन्ति, तेन अत्तनो विपाकं अधिपतिं लभापेतुं सक्कोन्ति.
यथा हि परित्तकस्स अग्गिनो गतट्ठाने अग्गिस्मिं निब्बुतमत्तेयेव उण्हाकारो निब्बायित्वा किञ्चि न होति, महन्तं पन आदित्तं अग्गिक्खन्धं निब्बापेत्वा ¶ गोमयपरिभण्डे कतेपि उण्हाकारो अवूपसन्तोव होति, एवमेव तेभूमककुसले अञ्ञो कम्मक्खणो अञ्ञो विपाकक्खणो परित्तअग्गिट्ठाने उण्हभावनिब्बुतकालो विय होति. तस्मा तं अत्तनो विपाकं अधिपतिं लभापेतुं न सक्कोति. लोकुत्तरे पन ताय सद्धाय…पे… ताय पञ्ञाय अवूपसन्ताय, मग्गानन्तरमेव फलं उप्पज्जति, तस्मा तं अत्तनो विपाकं अधिपतिं लभापेतीति वेदितब्बं. तेनाहु पोराणा – ‘विपाके अधिपति नत्थि ठपेत्वा लोकुत्तर’न्ति.
५५५. चतुत्थफलनिद्देसे अञ्ञाताविन्द्रियन्ति अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञाणकिच्चस्स इन्द्रियं, अञ्ञातावीनं वा चतूसु सच्चेसु निट्ठितकिच्चानं चत्तारि सच्चानि ञत्वा पटिविज्झित्वा ठितानं धम्मानं अब्भन्तरे ¶ इन्दट्ठसाधनेन इन्द्रियं. निद्देसवारेपिस्स अञ्ञातावीनन्ति आजानित्वा ठितानं. धम्मानन्ति सम्पयुत्तधम्मानं अब्भन्तरे. अञ्ञाति आजानना, पञ्ञा पजाननातिआदीनि वुत्तत्थानेव. मग्गङ्गं मग्गपरियापन्नन्ति फलमग्गस्स अङ्गं, फलमग्गे च परियापन्नन्ति अत्थो.
अपिचेत्थ इदं पकिण्णकं – एकं इन्द्रियं एकं ठानं गच्छति, एकं छ ठानानि गच्छति, एकं एकं ठानं गच्छति. एकञ्हि ‘अनञ्ञातञ्ञस्सामीतिन्द्रियं’ एकं ठानं गच्छति सोतापत्तिमग्गं. एकं ‘अञ्ञिन्द्रियं’ हेट्ठा तीणि फलानि, उपरि तयो मग्गेति छ ठानानि गच्छति. एकं ‘अञ्ञाताविन्द्रियं’ एकं ठानं गच्छति अरहत्तफलं. सब्बेसुपि मग्गफलेसु अत्थतो अट्ठ अट्ठ इन्द्रियानीति चतुसट्ठि लोकुत्तरिन्द्रियानि कथितानि. पाळितो पन नव नव कत्वा द्वासत्तति होन्ति. मग्गे मग्गङ्गन्ति वुत्तं. फलेपि मग्गङ्गं. मग्गे बोज्झङ्गोति वुत्तो फलेपि बोज्झङ्गो. मग्गक्खणे आरति विरतीति वुत्ता फलक्खणेपि आरति विरतीति. तत्थ मग्गो मग्गभावेनेव मग्गो, फलं पन मग्गं उपादाय मग्गो नाम; फलङ्गं फलपरियापन्नन्ति वत्तुम्पि वट्टति. मग्गे बुज्झनकस्स अङ्गोति सम्बोज्झङ्गो, फले बुद्धस्स ¶ अङ्गोति सम्बोज्झङ्गो. मग्गे आरमणविरमणवसेनेव आरति विरति. फले पन आरतिविरतिवसेनाति.
लोकुत्तरविपाककथा निट्ठिता.
अकुसलविपाककथा
५५६. इतो ¶ परानि अकुसलविपाकानि – पञ्च चक्खुसोतघानजिव्हाकायविञ्ञाणानि, एका मनोधातु, एका मनोविञ्ञाणधातूति इमानि सत्त चित्तानि – पाळितो च अत्थतो च हेट्ठा वुत्तेहि तादिसेहेव कुसलविपाकचित्तेहि सदिसानि.
केवलञ्हि तानि कुसलकम्मपच्चयानि इमानि अकुसलकम्मपच्चयानि. तानि च इट्ठइट्ठमज्झत्तेसु आरम्मणेसु वत्तन्ति, इमानि अनिट्ठअनिट्ठमज्झत्तेसु. तत्थ च सुखसहगतं कायविञ्ञाणं, इध दुक्खसहगतं ¶ . तत्थ च उपेक्खासहगता मनोविञ्ञाणधातु मनुस्सेसु जच्चन्धादीनं पटिसन्धिं आदिं कत्वा पञ्चसु ठानेसु विपच्चति. इध पन एकादसविधेनापि अकुसलचित्तेन कम्मे आयूहिते कम्मकम्मनिमित्तगतिनिमित्तेसु अञ्ञतरं आरम्मणं कत्वा चतूसु अपायेसु पटिसन्धि हुत्वा विपच्चति; दुतियवारतो पट्ठाय यावतायुकं भवङ्गं हुत्वा, अनिट्ठअनिट्ठमज्झत्तारम्मणाय पञ्चविञ्ञाणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति, एवं पञ्चसु एव ठानेसु विपच्चतीति.
अकुसलविपाककथा निट्ठिता.
किरियाब्याकतवण्णना
मनोधातुचित्तं
५६६. इदानि ¶ किरियाब्याकतं भाजेत्वा दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ किरियाति करणमत्तं. सब्बेसुयेव हि किरियचित्तेसु यं जवनभावं अप्पत्तं तं वातपुप्फं विय. यं जवनभावप्पत्तं तं छिन्नमूलकरुक्खपुप्फं विय अफलं होति, तंतं किच्चसाधनवसेन पवत्तत्ता पन करणमत्तमेव होति. तस्मा किरियाति वुत्तं. नेवकुसलानाकुसलातिआदीसु कुसलमूलसङ्खातस्स कुसलहेतुनो अभावा ‘नेवकुसला’; अकुसलमूलसङ्खातस्स अकुसलहेतुनो अभावा ‘नेवअकुसला’; योनिसोमनसिकारअयोनिसोमनसिकारसङ्खातानम्पि ¶ कुसलाकुसलपच्चयानं अभावा ‘नेवकुसलानाकुसला’. कुसलाकुसलसङ्खातस्स जनकहेतुनो अभावा नेवकम्मविपाका.
इधापि चित्तस्सेकग्गतानिद्देसे पवत्तिट्ठितिमत्तमेव लब्भति. द्वे पञ्चविञ्ञाणानि, तिस्सो मनोधातुयो, तिस्सो मनोविञ्ञाणधातुयो, विचिकिच्छासहगतन्ति इमेसु सत्तरससु चित्तेसु दुब्बलत्ता सण्ठिति अवट्ठितिआदीनि न लब्भन्ति. सेसं सब्बं विपाकमनोधातुनिद्देसे वुत्तनयेनेव ¶ वेदितब्बं, अञ्ञत्र उप्पत्तिट्ठाना. तञ्हि चित्तं पञ्चविञ्ञाणानन्तरं उप्पज्जति. इदं पन पञ्चद्वारे वळञ्जनकप्पवत्तिकाले सब्बेसं पुरे उप्पज्जति. कथं? चक्खुद्वारे ताव इट्ठइट्ठमज्झत्तअनिट्ठअनिट्ठमज्झत्तेसु रूपारम्मणेसु येन केनचि पसादे घट्टिते तं आरम्मणं गहेत्वा आवज्जनवसेन पुरेचारिकं हुत्वा भवङ्गं आवट्टयमानं उप्पज्जति. सोतद्वारादीसुपि एसेव नयोति.
किरियमनोधातुचित्तं निट्ठितं.
किरियमनोविञ्ञाणधातुचित्तानि
५६८. मनोविञ्ञाणधातु ¶ उप्पन्ना होति…पे… सोमनस्ससहगताति, इदं चित्तं अञ्ञेसं असाधारणं. खीणासवस्सेव पाटिपुग्गलिकं. छसु द्वारेसु लब्भति. चक्खुद्वारे हि पधानसारुप्पं ठानं दिस्वा खीणासवो इमिना चित्तेन सोमनस्सितो होति. सोतद्वारे भण्डभाजनीयट्ठानं पत्वा महासद्दं कत्वा लुद्धलुद्धेसु गण्हन्तेसु ‘एवरूपा नाम मे लोलुप्पतण्हा पहीना’ति इमिना चित्तेन सोमनस्सितो होति. घानद्वारे गन्धेहि वा पुप्फेहि वा चेतियं पूजेन्तो इमिना चित्तेन सोमनस्सितो होति. जिव्हाद्वारे रससम्पन्नं पिण्डपातं लद्धा भाजेत्वा परिभुञ्जन्तो ‘सारणीयधम्मो वत मे पूरितो’ति इमिना चित्तेन सोमनस्सितो होति. कायद्वारे अभिसमाचारिकवत्तं करोन्तो ‘कायद्वारे मे वत्तं पूरित’न्ति इमिना चित्तेन सोमनस्सितो होति. एवं ताव पञ्चद्वारे लब्भति.
मनोद्वारे ¶ पन अतीतानागतमारब्भ उप्पज्जति. जोतिपालमाणव(म. नि. २.२८२ आदयो) मग्घदेवराज(म. नि. २.३०८ आदयो) कण्हतापसादिकालस्मिञ्हि (जा. १.१०.११ आदयो) कतं कारणं आवज्जेत्वा तथागतो सितं पात्वाकासि. तं पन पुब्बेनिवासञाणसब्बञ्ञुतञ्ञाणानं किच्चं. तेसं पन द्विन्नं ञाणानं चिण्णपरियन्ते इदं चित्तं हासयमानं उप्पज्जति. अनागते ‘तन्तिस्सरो मुदिङ्गस्सरो ¶ पच्चेकबुद्धो भविस्सती’ति सितं पात्वाकासि. तम्पि अनागतंसञाणसब्बञ्ञुतञ्ञाणानं किच्चं. तेसं पन द्विन्न ञाणानं चिण्णपरियन्ते इदं चित्तं हासयमानं उप्पज्जति.
निद्देसवारे पनस्स सेसअहेतुकचित्तेहि बलवतरताय चित्तेकग्गता समाधिबलं पापेत्वा ठपिता. वीरियम्पि वीरियबलं पापेत्वा. उद्देसवारे पन ‘समाधिबलं होति वीरियबलं होती’ति अनागतत्ता परिपुण्णेन बलट्ठेनेतं द्वयं बलं नाम न होति. यस्मा पन ‘नेव कुसलं नाकुसलं’ तस्मा बलन्ति वत्वान ठपितं. यस्मा च न निप्परियायेन बलं, तस्मा सङ्गहवारेपि ‘द्वे बलानि होन्ती’ति न वुत्तं. सेसं सब्बं सोमनस्ससहगताहेतुकमनोविञ्ञाणधातुनिद्देसे वुत्तनयेनेव वेदितब्बं.
५७४. उपेक्खासहगताति इदं चित्तं तीसु भवेसु सब्बेसं सचित्तकसत्तानं साधारणं, न ¶ कस्सचि सचित्तकस्स नुप्पज्जति नाम. उप्पज्जमानं पन पञ्चद्वारे वोट्ठब्बनं होति, मनोद्वारे आवज्जनं. छ असाधारणञाणानिपि इमिना गहितारम्मणमेव गण्हन्ति. महागजं नामेतं चित्तं; इमस्स अनारम्मणं नाम नत्थि. ‘असब्बञ्ञुतञ्ञाणं सब्बञ्ञुतञ्ञाणगतिकं नाम कतम’न्ति वुत्ते ‘इद’न्ति वत्तब्बं. सेसमेत्थ पुरिमचित्ते वुत्तनयेनेव वेदितब्बं. केवलञ्हि तत्थ सप्पीतिकत्ता नवङ्गिको सङ्खारक्खन्धो विभत्तो. इध निप्पीतिकत्ता अट्ठङ्गिको.
इदानि ¶ यानि कुसलतो अट्ठ महाचित्तानेव खीणासवस्स उप्पज्जनताय किरियानि जातानि, तस्मा तानि कुसलनिद्देसे वुत्तनयेनेव वेदितब्बानि.
इध ठत्वा हसनकचित्तानि समोधानेतब्बानि. कति पनेतानि होन्तीति? वुच्चते तेरस. पुथुज्जना हि कुसलतो चतूहि सोमनस्ससहगतेहि, अकुसलतो चतूहीति, अट्ठहि चित्तेहि हसन्ति. सेक्खा कुसलतो चतूहि सोमनस्ससहगतेहि, अकुसलतो द्वीहि दिट्ठिगतविप्पयुत्तेहि सोमनस्ससहगतेहीति, छहि चित्तेहि हसन्ति. खीणासवा किरियतो पञ्चहि सोमनस्ससहगतेहि हसन्तीति.
रूपावचरारूपावचरकिरियं
५७७. रूपावचरारूपावचरकिरियनिद्देसेसु ¶ दिट्ठधम्मसुखविहारन्ति दिट्ठधम्मे, इमस्मिंयेव अत्तभावे, सुखविहारमत्तं. तत्थ खीणासवस्स पुथुज्जनकाले निब्बत्तिता समापत्ति याव न नं समापज्जति ताव कुसलाव समापन्नकाले किरिया होति. खीणासवकाले पनस्स निब्बत्तिता समापत्ति किरियाव होति. सेसं सब्बं तंसदिसत्ता कुसलनिद्देसे वुत्तनयेनेव वेदितब्बन्ति.
अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय
चित्तुप्पादकण्डकथा निट्ठिता.
अब्याकतपदं पन नेव ताव निट्ठितन्ति.
चित्तुप्पादकण्डवण्णना निट्ठिता.