📜
२. रूपकण्डो
उद्देसवण्णना
इदानि ¶ ¶ रूपकण्डं भाजेत्वा दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ किञ्चापि हेट्ठा चित्तुप्पादकण्डे विपाकाब्याकतञ्चेव किरियाब्याकतञ्च निस्सेसं कत्वा भाजितं, रूपाब्याकतनिब्बानाब्याकतानि पन अकथितानि, तानि कथेतुं चतुब्बिधम्पि अब्याकतं समोधानेत्वा दस्सेन्तो कुसलाकुसलानं धम्मानं विपाकातिआदिमाह. तत्थ कुसलाकुसलानन्ति चतुभूमककुसलानञ्चेव अकुसलानञ्च. एवं ताव विपाकाब्याकतं कुसलविपाकाकुसलविपाकवसेन द्वीहि पदेहि परियादियित्वा दस्सितं. यस्मा पन तं सब्बम्पि कामावचरं वा होति, रूपावचरादीसु वा अञ्ञतरं, तस्मा ‘कामावचरा’तिआदिना नयेन तदेव विपाकाब्याकतं भूमन्तरवसेन परियादियित्वा दस्सितं. यस्मा पन तं वेदनाक्खन्धोपि होति…पे… विञ्ञाणक्खन्धोपि, तस्मा पुन सम्पयुत्तचतुक्खन्धवसेन परियादियित्वा दस्सितं.
एवं विपाकाब्याकतं कुसलाकुसलवसेन भूमन्तरवसेन सम्पयुत्तक्खन्धवसेनाति तीहि नयेहि परियादाय दस्सेत्वा, पुन किरियाब्याकतं ¶ दस्सेन्तो ये च धम्मा किरियातिआदिमाह. तत्थ ‘कामावचरा रूपावचरा अरूपावचरा वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’ति वत्तब्बं भवेय्य. हेट्ठा पन गहितमेवाति नयं दस्सेत्वा निस्सज्जितं. इदानि अविभत्तं दस्सेन्तो सब्बञ्च रूपं असङ्खता च धातूति आह. तत्थ ‘सब्बञ्च रूप’न्ति पदेन पञ्चवीसति रूपानि छन्नवुतिरूपकोट्ठासा निप्पदेसतो गहिताति वेदितब्बा. ‘असङ्खता च ¶ धातू’ति पदेन निब्बानं निप्पदेसतो गहितन्ति. एत्तावता ‘अब्याकता धम्मा’ति पदं निट्ठितं होति.
५८४. तत्थ कतमं सब्बं रूपन्ति इदं कस्मा गहितं? हेट्ठा रूपाब्याकतं सङ्खेपेन कथितं. इदानि तं एककदुकतिकचतुक्क…पे… एकादसकवसेन वित्थारतो भाजेत्वा दस्सेतुं इदं गहितं. तस्सत्थो – यं वुत्तं ‘सब्बञ्च रूपं, असङ्खता च धातू’ति, तस्मिं पदद्वये ‘कतमं सब्बं रूपं नाम’? इदानि तं दस्सेन्तो चत्तारो च महाभूतातिआदिमाह ¶ . तत्थ चत्तारोति गणनपरिच्छेदो. तेन तेसं ऊनाधिकभावं निवारेति. ‘च’-सद्दो सम्पिण्डनत्थो. तेन न केवलं ‘चत्तारो महाभूताव’ रूपं, अञ्ञम्पि अत्थीति ‘उपादारूपं’ सम्पिण्डेति.
महाभूताति एत्थ महन्तपातुभावादीहि कारणेहि महाभूतता वेदितब्बा. एतानि हि महन्तपातुभावतो, महाभूतसामञ्ञतो, महापरिहारतो, महाविकारतो, महन्तभूतत्ता चाति इमेहि कारणेहि महाभूतानीति वुच्चन्ति. तत्थ ‘महन्तपातुभावतो’ति, एतानि हि अनुपादिन्नकसन्तानेपि उपादिन्नकसन्तानेपि महन्तानि पातुभूतानि. तेसं अनुपादिन्नकसन्ताने एवं महन्तपातुभावता वेदितब्बा – एकञ्हि चक्कवाळं आयामतो च वित्थारतो च योजनानं द्वादस सतसहस्सानि तीणि सहस्सानि चत्तारि सतानि पञ्ञासञ्च योजनानि. परिक्खेपतो –
सब्बं ¶ सतसहस्सानि, छत्तिंस परिमण्डलं;
दस चेव सहस्सानि, अड्ढुड्ढानि सतानि च. (पारा. अट्ठ. १.१; विसुद्धि. १.१३७);
तत्थ –
दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा. (पारा. अट्ठ. १.१; विसुद्धि. १.१३७);
तस्सायेव सन्धारकं –
चत्तारि ¶ सतसहस्सानि, अट्ठेव नहुतानि च;
एत्तकं बहलत्तेन, जलं वाते पतिट्ठितं.
तस्सापि सन्धारको –
नवसतसहस्सानि, मालुतो नभमुग्गतो;
सट्ठि चेव सहस्सानि, एसा लोकस्स सण्ठिति.
एवं सण्ठिते चेत्थ योजनानं –
चतुरासीतिसहस्सानि, अज्झोगाळ्हो महण्णवे;
अच्चुग्गतो तावदेव, सिनेरु पब्बतुत्तमो.
ततो ¶ उपड्ढुपड्ढेन, पमाणेन यथाक्कमं;
अज्झोगाळ्हुग्गता दिब्बा, नानारतनचित्तिता.
युगन्धरो ईसधरो, करवीको सुदस्सनो;
नेमिन्धरो विनतको, अस्सकण्णो गिरि ब्रहा.
एते सत्त महासेला, सिनेरुस्स समन्ततो;
महाराजानमावासा देवयक्खनिसेविता.
योजनानं सतानुच्चो, हिमवा पञ्च पब्बतो;
योजनानं सहस्सानि, तीणि आयतवित्थतो;
चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितो.
तिपञ्चयोजनक्खन्धपरिक्खेपा नगव्हया;
पञ्ञासयोजनक्खन्धसाखायामा समन्ततो.
सतयोजनवित्थिण्णा ¶ , तावदेव च उग्गता;
जम्बू यस्सानुभावेन, जम्बुदीपो पकासितो. (पारा. अट्ठ. १.१; विसुद्धि. १.१३७);
यञ्चेतं जम्बुया पमाणं तदेव असुरानं चित्तपाटलिया, गरुळानं सिम्बलिरुक्खस्स, अपरगोयाने कदम्बरुक्खस्स, उत्तरकुरुम्हि कप्परुक्खस्स, पुब्बविदेहे सिरीसस्स, तावतिंसेसु पारिच्छत्तकस्साति. तेनाहु ¶ पोराणा –
पाटली सिम्बली जम्बू, देवानं पारिच्छत्तको;
कदम्बो कप्परुक्खो च, सिरीसेन भवति सत्तमन्ति.
द्वेअसीतिसहस्सानि, अज्झोगाळ्हो महण्णवे;
उअच्चुग्गतो तावदेव, चक्कवाळसिलुच्चयो;
परिक्खिपित्वा तं सब्बं, लोकधातुमयं ठितोति.
उपादिन्नकसन्तानेपि मच्छकच्छपदेवदानवादिसरीरवसेन महन्तानेव पातुभूतानि. वुत्तञ्हेतं भगवता – ‘‘सन्ति, भिक्खवे, महासमुद्दे योजनसतिकापि अत्तभावाति’’आदि.
‘महाभूतसामञ्ञतो’ति ¶ एतानि हि यथा मायाकारो अमणिंयेव उदकं मणिं कत्वा दस्सेति, असुवण्णंयेव लेड्डुं सुवण्णं कत्वा दस्सेति, यथा च सयं नेव यक्खो न पक्खी समानो यक्खभावम्पि पक्खिभावम्पि दस्सेति, एवमेव सयं अनीलानेव हुत्वा नीलं उपादारूपं दस्सेन्ति, अपीतानि… अलोहितानि… अनोदातानेव हुत्वा ओदातं उपादारूपं दस्सेन्तीति मायाकारमहाभूतसामञ्ञतो महाभूतानि. यथा च यक्खादीनि महाभूतानि यं गण्हन्ति नेव तेसं तस्स अन्तो न बहिठानं उपलब्भति, न च तं निस्साय न तिट्ठन्ति, एवमेव एतानिपि नेव अञ्ञमञ्ञस्स अन्तो न बहि ठितानि हुत्वा उपलब्भन्ति, न च अञ्ञमञ्ञं निस्साय न तिट्ठन्तीति. अचिन्तेय्यट्ठानताय यक्खादिमहाभूतसामञ्ञतोपि महाभूतानि.
यथा च यक्खिनीसङ्खातानि महाभूतानि मनापेहि वण्णसण्ठानविक्खेपेहि अत्तनो भयानकभावं ¶ पटिच्छादेत्वा सत्ते वञ्चेन्ति, एवमेव एतानिपि इत्थिपुरिससरीरादीसु मनापेन छविवण्णेन, मनापेन अङ्गपच्चङ्गसण्ठानेन, मनापेन च हत्थपादङ्गुलिभमुकविक्खेपेन अत्तनो कक्खळतादिभेदं सरसलक्खणं पटिच्छादेत्वा बालजनं वञ्चेन्ति, अत्तनो सभावं दट्ठुं न देन्ति. इति वञ्चकट्ठेन यक्खिनीमहाभूतसामञ्ञतोपि महाभूतानि.
‘महापरिहारतो’ति ¶ महन्तेहि पच्चयेहि परिहरितब्बतो. एतानि हि दिवसे दिवसे उपनेतब्बत्ता महन्तेहि घासच्छादनादीहि भूतानि पवत्तानीति महाभूतानि. महापरिहारानि वा भूतानीति महाभूतानि.
‘महाविकारतो’ति भूतानं महाविकारतो. एतानि हि उपादिण्णानिपि अनुपादिण्णानिपि महाविकारानि होन्ति. तत्थ अनुपादिण्णानं कप्पवुट्ठाने विकारमहत्तं पाकटं होति, उपादिण्णानं धातुक्खोभकाले. तथा हि –
भूमितो वुट्ठिता याव, ब्रह्मलोका विधावति;
अच्चि अच्चिमतो लोके, दय्हमानम्हि तेजसा.
कोटिसतसहस्सेकं, चक्कवाळं विलीयति;
कुपितेन यदा लोको, सलिलेन विनस्सति.
कोटिसतसहस्सेकं ¶ , चक्कवाळं विकीरति;
वायोधातुप्पकोपेन, यदा लोको विनस्सति.
पत्थद्धो भवति कायो, दट्ठो कट्ठमुखेन वा;
पथवीधातुप्पकोपेन, होति कट्ठमुखेव सो.
पूतियो भवति कायो, दट्ठो पूतिमुखेन वा;
आपोधातुप्पकोपेन, होति पूतिमुखेव सो.
सन्तत्तो ¶ भवति कायो, दट्ठो अग्गिमुखेन वा;
तेजोधातुप्पकोपेन, होति अग्गिमुखेव सो.
सञ्छिन्नो भवति कायो, दट्ठो सत्थमुखेन वा;
वायोधातुप्पकोपेन, होति सत्थमुखेव सो. (सं. नि. अट्ठ. ३.४.२३८);
इति महाविकारानि भूतानीति महाभूतानि.
‘महन्तभूतत्ता चा’ति एतानि हि महन्तानि महता वायामेन परिग्गहेतब्बत्ता, भूतानि विज्जमानत्ताति, महन्तभूतत्ता च महाभूतानि. एवं महन्तपातुभावादीहि कारणेहि महाभूतानि.
चतुन्नञ्च महाभूतानं उपादाय रूपन्ति उपयोगत्थे सामिवचनं. चत्तारि महाभूतानि उपादाय, निस्साय, अमुञ्चित्वा पवत्तरूपन्ति अत्थो. इदं वुच्चति सब्बं रूपन्ति इदं चत्तारि महाभूतानि, पदपटिपाटिया निद्दिट्ठानि तेवीसति उपादारूपानीति, सत्तवीसतिप्पभेदं सब्बं रूपं नाम.
एकविधरूपसङ्गहो
इदानि ¶ तं वित्थारतो दस्सेतुं एकविधादीहि एकादसहि सङ्गहेहि मातिकं ठपेन्तो सब्बं रूपं न हेतूतिआदिमाह.
तत्थ ‘सब्बं रूप’न्ति इदं पदं ‘सब्बं रूपं न हेतु’ ‘सब्बं रूपं अहेतुक’न्ति एवं सब्बपदेहि सद्धिं योजेतब्बं. सब्बानेव चेतानि ‘न हेतू’तिआदीनि तेचत्तालीसपदानि उद्दिट्ठानि. तेसु पटिपाटिया चत्तालीसपदानि मातिकतो गहेत्वा ठपितानि, अवसाने तीणि मातिकामुत्तकानीति. एवं ताव पठमे सङ्गहे पाळिववत्थानमेव वेदितब्बं. तथा दुतियसङ्गहादीसु.
दुविधरूपसङ्गहो
तत्रायं ¶ ¶ नयो – दुतियसङ्गहे ताव सतं चत्तारो च दुका. तत्थ अत्थि रूपं उपादा, अत्थि रूपं नोउपादातिआदयो आदिम्हि चुद्दस दुका अञ्ञमञ्ञसम्बन्धाभावतो पकिण्णकदुका नाम. ततो अत्थि रूपं चक्खुसम्फस्सस्स वत्थूतिआदयो पञ्चवीसति दुका वत्थुअवत्थुउपपरिक्खणवसेन पवत्तत्ता वत्थुदुका नाम. ततो अत्थि रूपं चक्खुसम्फस्सस्स आरम्मणन्तिआदयो पञ्चवीसति आरम्मणानारम्मणउपपरिक्खणवसेन पवत्तत्ता आरम्मणदुका नाम. ततो अत्थि रूपं चक्खायतनन्ति आदयो दस आयतनानायतनउपपरिक्खणवसेन पवत्तत्ता आयतनदुका नाम. ततो अत्थि रूपं चक्खुधातूतिआदयो दस धातुअधातुउपपरिक्खणवसेन पवत्तत्ता धातुदुका नाम. ततो अत्थि रूपं चक्खुन्द्रियन्तिआदयो अट्ठ इन्द्रियानिन्द्रियउपपरिक्खणवसेन पवत्तत्ता इन्द्रियदुका नाम. ततो अत्थि रूपं कायविञ्ञत्तीतिआदयो द्वादस सुखुमासुखुमरूपउपपरिक्खणवसेन पवत्तत्ता सुखुमरूपदुका नामाति. इदं दुतियसङ्गहे पाळिववत्थानं.
तिविधरूपसङ्गहो
५८५. ततियसङ्गहे सतं तीणि च तिकानि. तत्थ दुतियसङ्गहे वुत्तेसु चुद्दससु पकिण्णकदुकेसु एकं अज्झत्तिकदुकं सेसेहि तेरसहि योजेत्वा यं तं रूपं अज्झत्तिकं तं उपादा; यं तं रूपं बाहिरं तं अत्थि उपादा ¶ , अत्थि नोउपादातिआदिना नयेन ठपिता तेरस पकिण्णकतिका नाम. ततो तमेव दुकं सेसदुकेहि सद्धिं योजेत्वा यं तं रूपं बाहिरं तं चक्खुसम्फस्सस्स न वत्थु, यं तं रूपं अज्झत्तिकं तं अत्थि चक्खुसम्फस्सस्स वत्थु, अत्थि चक्खुसम्फस्सस्स न वत्थूतिआदिना नयेन सेसतिका ठपिता. तेसं नामञ्च गणना च तेसंयेव वत्थुदुकादीनं वसेन वेदितब्बाति. इदं ततियसङ्गहे पाळिववत्थानं.
चतुब्बिधादिरूपसङ्गहा
५८६. चतुत्थसङ्गहे द्वावीसति चतुक्का. तत्थ सब्बपच्छिमो अत्थि रूपं उपादा अत्थि रूपं नोउपादाति एवं इध वुत्तं मातिकं अनामसित्वा ठपितो ¶ . इतरे पन आमसित्वा ठपिता. कथं? ये ताव इध दुविधसङ्गहे पकिण्णकेसु आदितो तयो दुका, तेसु एकेकं गहेत्वा ¶ यं तं रूपं उपादा तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णन्तिआदिना नयेन पञ्चहि पञ्चहि दुकेहि सद्धिं योजेत्वा दुकत्तयमूलका आदिम्हि पञ्चदस चतुक्का ठपिता.
इदानि यो यं चतुक्को सनिदस्सनदुको सो यस्मा यं तं रूपं सनिदस्सनं तं अत्थि सप्पटिघं, अत्थि अप्पटिघन्तिआदिना नयेन परेहि वा, अत्थि उपादा अत्थि नोउपादातिआदिना नयेन पुरिमेहि वा, दुकेहि सद्धिं अत्थाभावतो कमाभावतो विसेसाभावतो च योगं न गच्छति. सनिदस्सनञ्हि ‘अप्पटिघं’ नाम, ‘नो उपादा’ वा नत्थीति अत्थाभावतो योगं न गच्छति. ‘उपादिण्णं पन अनुपादिण्णञ्च अत्थि तं कमाभावा योगं न गच्छति. सब्बदुका हि पच्छिमपच्छिमेहेव सद्धिं योजिता. अयमेत्थ कमो. पुरिमेहि पन सद्धिं कमाभावोति. ‘सति अत्थे कमाभावो अकारणं. तस्मा उपादिण्णपदादीहि सद्धिं योजेतब्बो’ति चे – न, विसेसाभावा; उपादिण्णपदादीनि हि इमिना सद्धिं योजितानि. तत्थ ‘उपादिण्णं वा सनिदस्सनं, सनिदस्सनं वा उपादिण्ण’न्ति वुत्ते विसेसो नत्थीति विसेसाभावापि योगं न गच्छति. तस्मा तं चतुत्थदुकं अनामसित्वा, ततो परेहि अत्थि रूपं सप्पटिघन्तिआदीहि तीहि दुकेहि सद्धिं ‘यं ¶ तं रूपं सप्पटिघं तं अत्थि इन्द्रियं, अत्थि न इन्द्रियं, यं तं रूपं अप्पटिघं तं अत्थि इन्द्रियं, अत्थि न इन्द्रिय’न्तिआदिना नयेन युज्जमाने द्वे द्वे दुके योजेत्वा छ चतुक्का ठपिता.
यथा चायं चतुत्थदुको योगं न गच्छति, तथा तेन सद्धिं आदिदुकोपि. कस्मा? अनुपादारूपस्स एकन्तेन अनिदस्सनत्ता. सो हि यं तं रूपं नोउपादा तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनन्ति – एवं चतुत्थेन दुकेन सद्धिं योजियमानो योगं न गच्छति. तस्मा तं अतिक्कमित्वा पञ्चमेन सह योजितो. एवं यो येन सद्धिं योगं गच्छति, यो च न गच्छति सो वेदितब्बोति. इदं चतुत्थसङ्गहे पाळिववत्थानं. इतो परे पन पञ्चविधसङ्गहादयो सत्त सङ्गहा असम्मिस्सा एव. एवं सकलायपि मातिकाय पाळिववत्थानं वेदितब्बं.
रूपविभत्तिएककनिद्देसवण्णना
५९४. इदानि ¶ ¶ तस्सा अत्थं भाजेत्वा दस्सेतुं सब्बं रूपं न हेतुमेवातिआदि आरद्धं. कस्मा पनेत्थ ‘कतमं तं सब्बं रूपं न हेतू’ति पुच्छा न कताति? भेदाभावतो. यथा हि दुकादीसु ‘उपादारूप’म्पि अत्थि ‘नोउपादारूप’म्पि, एवमिध हेतु न हेतूतिपि सहेतुकमहेतुकन्तिपि भेदो नत्थि, तस्मा पुच्छं अकत्वाव विभत्तं. तत्थ ‘सब्ब’न्ति सकलं, निरवसेसं. ‘रूप’न्ति अयमस्स सीतादीहि रुप्पनभावदीपनो सामञ्ञलक्खणनिद्देसो. न हेतुमेवाति साधारणहेतुपटिक्खेपनिद्देसो.
तत्थ हेतुहेतु पच्चयहेतु उत्तमहेतु साधारणहेतूति चतुब्बिधो हेतु. तेसु ‘तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू’ति (ध. स. १०५९) अयं ‘हेतुहेतु’ नाम. ‘‘चत्तारो खो, भिक्खु, महाभूता हेतु, चत्तारो महाभूता पच्चयो रूपक्खन्धस्स पञ्ञापनाया’’ति (म. नि. ३.८५; सं. नि. ३.८२) अयं ‘पच्चयहेतु’ नाम. ‘‘कुसलाकुसलं अत्तनो विपाकट्ठाने, उत्तमं इट्ठारम्मणं कुसलविपाकट्ठाने, उत्तमं अनिट्ठारम्मणं अकुसलविपाकट्ठाने’’ति अयं ‘उत्तमहेतु’ नाम. यथाह – ‘अतीतानागतपच्चुप्पन्नानं ¶ कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाती’ति (म. नि. १.१४८; विभ. ८१०; पाटि. म. २.४४), ‘‘एसेव हेतु एस पच्चयो सङ्खारानं यदिदं अविज्जा’’ति अविज्जा सङ्खारानं साधारणहेतु हुत्वा पच्चयट्ठं फरतीति अयं ‘साधारणहेतु’ नाम. यथा हि पथवीरसो आपोरसो च मधुरस्सापि अमधुरस्सापि पच्चयो, एवं अविज्जा कुसलसङ्खारानम्पि अकुसलसङ्खारानम्पि साधारणपच्चयो होति. इमस्मिं पनत्थे ‘हेतुहेतु’ अधिप्पेतो. इति ‘हेतू धम्मा न हेतू धम्मा’ति (ध. स. दुकमातिका १) मातिकाय आगतं हेतुभावं रूपस्स नियमेत्वा पटिक्खिपन्तो ‘न हेतुमेवा’ति आह. इमिना नयेन सब्बपदेसु पटिक्खेपनिद्देसो च अप्पटिक्खेपनिद्देसो च वेदितब्बो. वचनत्थो पन सब्बपदानं मातिकावण्णनायं वुत्तोयेव.
सप्पच्चयमेवाति एत्थ पन कम्मसमुट्ठानं कम्मपच्चयमेव होति, आहारसमुट्ठानादीनि आहारादिपच्चयानेवाति एवं रूपस्सेव वुत्तचतुपच्चयवसेन ¶ अत्थो वेदितब्बो. रूपमेवाति ‘रूपिनो धम्मा अरूपिनो धम्मा’ति मातिकाय वुत्तं अरूपीभावं पटिक्खिपति. उप्पन्नं छहि विञ्ञाणेहीति ¶ पच्चुप्पन्नरूपमेव चक्खुविञ्ञाणादीहि छहि वेदितब्बं. नियामो पन चक्खुविञ्ञाणादीनि सन्धाय गहितो. न हि तानि अतीतानागतं विजानन्ति. मनोविञ्ञाणं पन अतीतम्पि अनागतम्पि विजानाति. तं इमस्मिं पञ्चविञ्ञाणसोते पतितत्ता सोतपतितमेव हुत्वा गतं. हुत्वा अभावट्ठेन पन अनिच्चमेव. जराय अभिभवितब्बधम्मकत्ता जराभिभूतमेव. यस्मा वा रूपकाये जरा पाकटा होति, तस्मापि ‘जराभिभूतमेवा’ति वुत्तं.
एवं एकविधेन रूपसङ्गहोति एत्थ ‘विधा’-सद्दो मानसण्ठानकोट्ठासेसु दिस्सति. ‘‘सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा’’तिआदीसु (विभ. ९६२) हि मानो विधा नाम. ‘‘कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ती’’तिआदीसु (सं. नि. १.९५) सण्ठानं. ‘कथंविध’न्ति ¶ हि पदस्स कथंसण्ठानन्ति अत्थो. ‘‘एकविधेन ञाणवत्थुं दुविधेन ञाणवत्थू’’तिआदीसु (विभ. ७५१-७५२) कोट्ठासो विधा नाम. इधापि कोट्ठासोव अधिप्पेतो.
सङ्गहसद्दोपि सजातिसञ्जातिकिरियागणनवसेन चतुब्बिधो. तत्थ ‘‘सब्बे खत्तिया आगच्छन्तु, सब्बे ब्राह्मणा सब्बे वेस्सा सब्बे सुद्दा आगच्छन्तु’’, ‘‘या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो – इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं ‘सजातिसङ्गहो’ नाम. ‘एकजातिका आगच्छन्तू’ति वुत्तट्ठाने विय हि इध सब्बे जातिया एकसङ्गहं गता. ‘‘सब्बे कोसलका आगच्छन्तु, सब्बे मागधका, सब्बे भारुकच्छका आगच्छन्तु’’, ‘‘यो चावुसो विसाख, सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि – इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति अयं ‘सञ्जातिसङ्गहो’ नाम. एकट्ठाने जाता संवुद्धा आगच्छन्तूति वुत्तट्ठाने विय हि इध सब्बे सञ्जातिट्ठानेन निवुत्थोकासेन एकसङ्गहं गता. ‘‘सब्बे हत्थारोहा आगच्छन्तु, सब्बे अस्सारोहा, सब्बे रथिका आगच्छन्तु’’, ‘‘या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो – इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं ‘किरियासङ्गहो’ नाम. सब्बेव ¶ हेते अत्तनो किरियाकरणेन एकसङ्गहं गता. ‘‘चक्खायतनं कतमक्खन्धगणनं गच्छति? चक्खायतनं रूपक्खन्धगणनं गच्छति. हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – चक्खायतनं रूपक्खन्धेन ¶ सङ्गहित’’न्ति (कथा. ४७१), अयं ‘गणनसङ्गहो’ नाम. अयमिध अधिप्पेतो. एककोट्ठासेन रूपगणनाति अयञ्हेत्थ अत्थो. एस नयो सब्बत्थ.
दुकनिद्देसवण्णना
उपादाभाजनीयकथा
५९५. इदानि दुविधसङ्गहादीसु ‘अत्थि रूपं उपादा, अत्थि रूपं नोउपादा’ति एवं भेदसब्भावतो पुच्छापुब्बङ्गमं पदभाजनं दस्सेन्तो कतमं तं रूपं उपादातिआदिमाह. तत्थ उपादियतीति ‘उपादा’; महाभूतानि गहेत्वा, अमुञ्चित्वा, तानि निस्साय पवत्ततीति अत्थो. इदानि ¶ तं पभेदतो दस्सेन्तो चक्खायतनन्तिआदिमाह.
५९६. एवं तेवीसतिविधं उपादारूपं सङ्खेपतो उद्दिसित्वा पुन तदेव वित्थारतो निद्दिसन्तो कतमं तं रूपं चक्खायतनन्तिआदिमाह. तत्थ दुविधं चक्खु – मंसचक्खु पञ्ञाचक्खु च. एतेसु ‘बुद्धचक्खु समन्तचक्खु ञाणचक्खु दिब्बचक्खु धम्मचक्खू’ति पञ्चविधं पञ्ञाचक्खु. तत्थ ‘‘अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे…पे… दुविञ्ञापये’’ति (म. नि. १.२८३) इदं बुद्धचक्खु नाम. ‘‘समन्तचक्खु वुच्चति सब्बञ्ञुतञ्ञाण’’न्ति इदं समन्तचक्खु नाम. ‘‘चक्खुं उदपादि ञाणं उदपादी’’ति (सं. नि. ५.१०८१; महाव. १५) इदं ञाणचक्खु नाम. ‘‘अद्दसं खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेना’’ति (म. नि. १.२८४) इदं दिब्बचक्खु नाम. ‘‘तस्मिं येवासने विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (म. नि. २.३९५) इदं हेट्ठिममग्गत्तयसङ्खातं ञाणं धम्मचक्खु नाम.
मंसचक्खुपि पसादचक्खु ससम्भारचक्खूति दुविधं होति. तत्थ योयं अक्खिकूपके पतिट्ठितो हेट्ठा अक्खिकूपकट्ठिकेन, उपरि भमुकट्ठिकेन, उभतो अक्खिकूटेहि, अन्तो मत्थलुङ्गेन, बहिद्धा अक्खिलोमेहि परिच्छिन्नो ¶ मंसपिण्डो. सङ्खेपतो ‘चतस्सो धातुयो, वण्णो गन्धो रसो ओजा, सम्भवो सण्ठानं, जीवितं भावो कायपसादो चक्खुपसादो’ति चुद्दससम्भारो. वित्थारतो ‘चतस्सो धातुयो, तंसन्निस्सितवण्णगन्धरसओजासण्ठानसम्भवा चा’ति ¶ इमानि दस चतुसमुट्ठानिकत्ता चत्तालीसं होन्ति. जीवितं भावो कायपसादो चक्खुपसादोति चत्तारि एकन्तकम्मसमुट्ठानानेवाति इमेसं चतुचत्तालीसाय ¶ रूपानं वसेन चतुचत्तालीससम्भारो. यं लोको सेतं चक्खुं पुथुलं विसटं वित्थिण्णं ‘चक्खु’न्ति सञ्जानन्तो न चक्खुं सञ्जानाति, वत्थुं चक्खुतो सञ्जानाति, सो मंसपिण्डो अक्खिकूपे पतिट्ठितो, न्हारुसुत्तकेन मत्थलुङ्गे आबद्धो, यत्थ सेतम्पि अत्थि, कण्हम्पि लोहितकम्पि, पथवीपि आपोपि तेजोपि वायोपि, यं सेम्हूस्सदत्ता सेतं, पित्तुस्सदत्ता कण्हं, रुहिरुस्सदत्ता लोहितकं, पथवुस्सदत्ता पत्थिण्णं होति, आपुस्सदत्ता पग्घरति, तेजुस्सदत्ता परिदय्हति, वायुस्सदत्ता सम्भमति, इदं ससम्भारचक्खु नाम.
यो पनेत्थ सितो एत्थ पटिबद्धो चतुन्नं महाभूतानं उपादाय पसादो, इदं पसादचक्खु नाम. तदेतं तस्स ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे, अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिदेसभूते दिट्ठिमण्डले, सत्तसु पिचुपटलेसु आसित्ततेलं पिचुपटलानि विय, सत्तक्खिपटलानि ब्यापेत्वा, धारणन्हापनमण्डनबीजनकिच्चाहि चतूहि धातीहि खत्तियकुमारो विय, सन्धारणआबन्धनपरिपाचनसमुदीरणकिच्चाहि चतूहि धातूहि कतूपकारं, उतुचित्ताहारेहि उपत्थम्भियमानं, आयुना अनुपालियमानं, वण्णगन्धरसादीहि परिवुतं, पमाणतो ऊकासिरमत्तं, चक्खुविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. वुत्तम्पि चेतं धम्मसेनापतिना –
‘‘येन चक्खुप्पसादेन, रूपानि मनुपस्सति;
परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति.
चक्खु च तं आयतनञ्चाति चक्खायतनं. यं चक्खु चतुन्नं महाभूतानं उपादाय पसादोति इधापि उपयोगत्थेयेव सामिवचनं; चत्तारि महाभूतानि ¶ उपादियित्वा पवत्तप्पसादोति अत्थो. इमिना पसादचक्खुमेव गण्हाति, सेसचक्खुं पटिक्खिपति. यं पन इन्द्रियगोचरसुत्ते ‘‘एकं महाभूतं उपादाय ¶ पसादो पथवीधातुया तीहि महाभूतेहि सङ्गहितो आपोधातुया च तेजोधातुया च वायोधातुया च,’’ चतुपरिवत्तसुत्ते ‘‘द्विन्नं महाभूतानं उपादाय पसादो पथवीधातुया च आपोधातुया च द्वीहि महाभूतेहि सङ्गहितो तेजोधातुया च वायोधातुया चा’’ति वुत्तं, तं परियायेन वुत्तं. अयञ्हि सुत्तन्तिककथा नाम परियायदेसना ¶ . यो च चतुन्नं महाभूतानं उपादाय पसादो सो तेसु एकेकस्सापि दिन्नं द्विन्नम्पि पसादोयेवाति इमिना परियायेन तत्थ देसना आगता. अभिधम्मो पन निप्परियायदेसना नाम. तस्मा इध ‘चतुन्नं महाभूतानं उपादाय पसादो’ति वुत्तं.
‘अयं मे अत्ता’ति बालजनेन परिग्गहितत्ता अत्तभावो वुच्चति सरीरम्पि खन्धपञ्चकम्पि. तस्मिं परियापन्नो तन्निस्सितोति अत्तभावपरियापन्नो चक्खुविञ्ञाणेन पस्सितुं न सक्काति अनिदस्सनो. पटिघट्टनानिघंसो एत्थ जायतीति सप्पटिघो.
येनातिआदीसु अयं सङ्खेपत्थो – येन करणभूतेन चक्खुना अयं सत्तो इदं वुत्तप्पकारं रूपं अतीते पस्सि वा, वत्तमाने पस्सति वा, अनागते पस्सिस्सति वा, सचस्स अपरिभिन्नं चक्खु भवेय्य, अथानेन आपाथगतं रूपं पस्से वा, अतीतं वा रूपं अतीतेन चक्खुना पस्सि, पच्चुप्पन्नं पच्चुप्पन्नेन पस्सति, अनागतं अनागतेन पस्सिस्सति, सचे तं रूपं चक्खुस्स आपाथं आगच्छेय्य चक्खुना तं रूपं पस्सेय्याति इदमेत्थ परिकप्पवचनं. दस्सनपरिणायकट्ठेन चक्खुंपेतं, सञ्जातिसमोसरणट्ठेन चक्खायतनंपेतं, सुञ्ञतभावनिस्सत्तट्ठेन चक्खुधातुपेसा. दस्सनलक्खणे इन्दट्ठं कारेतीति चक्खुन्द्रियंपेतं. लुज्जनपलुज्जनट्ठेन लोकोपेसो. वळञ्जनट्ठेन द्वारापेसा. अपूरणीयट्ठेन समुद्दोपेसो. परिसुद्धट्ठेन पण्डरंपेतं. फस्सादीनं अभिजायनट्ठेन खेत्तंपेतं. तेसंयेव पतिट्ठानट्ठेन वत्थुंपेतं. समविसमं दस्सेन्तं अत्तभावं नेतीति नेत्तंपेतं. तेनेवट्ठेन नयनंपेतं ¶ . सक्कायपरियापन्नट्ठेन ¶ ओरिमं तीरंपेतं. बहुसाधारणट्ठेन अस्सामिकट्ठेन च सुञ्ञो गामोपेसोति.
एत्तावता ‘पस्सि वा’तिआदीहि चतूहि पदेहि चक्खुंपेतन्तिआदीनि चुद्दस नामानि योजेत्वा चक्खायतनस्स चत्तारो ववत्थापननया वुत्ताति वेदितब्बा. कथं? एत्थ हि येन चक्खुना अनिदस्सनेन सप्पटिघेन रूपं सनिदस्सनं सप्पटिघं पस्सि वा चक्खुंपेतं…पे… सुञ्ञो गामोपेसो, इदं तं रूपं चक्खायतनन्ति अयमेको नयो. एवं सेसापि वेदितब्बा.
५९७. इदानि यस्मा विज्जुनिच्छरणादिकालेसु अनोलोकेतुकामस्सापि रूपं चक्खुपसादं घट्टेति, तस्मा तं आकारं दस्सेतुं दुतियो निद्देसवारो आरद्धो. तत्थ यम्हि चक्खुम्हीति यम्हि अधिकरणभूते चक्खुम्हि. रूपन्ति पच्चत्तवचनमेतं. तत्थ पटिहञ्ञि वाति अतीतत्थो. पटिहञ्ञति ¶ वाति पच्चुप्पन्नत्थो. पटिहञ्ञिस्सति वाति अनागतत्थो. पटिहञ्ञे वाति विकप्पनत्थो. अतीतञ्हि रूपं अतीते चक्खुस्मिं पटिहञ्ञि नाम. पच्चुप्पन्नं पच्चुप्पन्ने पटिहञ्ञति नाम. अनागतं अनागते पटिहञ्ञिस्सति नाम. सचे तं रूपं चक्खुस्स आपाथं आगच्छेय्य, चक्खुम्हि पटिहञ्ञेय्य तं रूपन्ति अयमेत्थ परिकप्पो. अत्थतो पन पसादं घट्टयमानमेव रूपं पटिहञ्ञति नाम. इधापि पुरिमनयेनेव चत्तारो ववत्थापननया वेदितब्बा.
५९८. इदानि यस्मा अत्तनो इच्छाय ओलोकेतुकामस्स रूपे चक्खुं उपसंहरतो चक्खु रूपस्मिं पटिहञ्ञति, तस्मा तं आकारं दस्सेतुं ततियो निद्देसवारो आरद्धो. सो अत्थतो पाकटोयेव. एत्थ पन चक्खु आरम्मणं सम्पटिच्छमानमेव रूपम्हि पटिहञ्ञति नाम. इधापि पुरिमनयेनेव चत्तारो ववत्थापननया वेदितब्बा.
५९९. इतो ¶ परं फस्सपञ्चमकानं उप्पत्तिदस्सनवसेन पञ्च, तेसंयेव आरम्मणपटिबद्धउप्पत्तिदस्सनवसेन पञ्चाति, दस वारा दस्सिता. तत्थ चक्खुं निस्सायाति चक्खुं निस्साय, पच्चयं कत्वा. रूपं आरब्भाति रूपारम्मणं आगम्म, सन्धाय, पटिच्च. इमिना चक्खुपसादवत्थुकानं फस्सादीनं पुरेजातपच्चयेन ¶ चक्खुद्वारजवनवीथिपरियापन्नानं आरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयेहि रूपस्स पच्चयभावो दस्सितो. इतरेसु पञ्चसु वारेसु रूपं आरम्मणमस्साति रूपारम्मणोति एवं आरम्मणपच्चयमत्तेनेव पच्चयभावो दस्सितो. यथा पन पुरिमेसु तीसु, एवं इमेसुपि दससु वारेसु चत्तारो चत्तारो ववत्थापननया वेदितब्बा. एवं कतमं तं रूपं चक्खायतनन्ति पुच्छाय उद्धटं चक्खुं ‘इदं त’न्ति नानप्पकारतो दस्सेतुं, पुरिमा तयो, इमे दसाति, तेरस निद्देसवारा दस्सिता. एकेकस्मिञ्चेत्थ चतुन्नं चतुन्नं ववत्थापननयानं आगतत्ता द्विपञ्ञासाय नयेहि पटिमण्डेत्वाव दस्सिताति वेदितब्बा.
६००. इतो परेसु सोतायतनादिनिद्देसेसुपि एसेव नयो. विसेसमत्तं पनेत्थ एवं वेदितब्बं – सुणातीति सोतं. तं ससम्भारसोतबिलस्स अन्तो तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे वुत्तप्पकाराहि धातूहि कतूपकारं, उतुचित्ताहारेहि उपत्थम्भियमानं, आयुना अनुपालियमानं, वण्णादीहि परिवुतं सोतविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.
घायतीति ¶ घानं. तं ससम्भारघानबिलस्स अन्तो अजप्पदसण्ठाने पदेसे यथावुत्तप्पकारउपकारुपत्थम्भनानुपालनपरिवारं हुत्वा घानविञ्ञाणादीनं ¶ यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.
सायनट्ठेन जिव्हा. सा ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे यथावुत्तप्पकारउपकारुपत्थम्भनानुपालनपरिवारा हुत्वा जिव्हाविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमाना तिट्ठति.
यावता पन इमस्मिं काये उपादिण्णकरूपं नाम अत्थि, सब्बत्थ कायायतनं, कप्पासपटले स्नेहो विय, यथावुत्तप्पकारउपकारुपत्थम्भनानुपालनपरिवारमेव हुत्वा कायविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. अयमेत्थ विसेसो. सेसो पाळिप्पभेदो च अत्थो च चक्खुनिद्देसे वुत्तनयेनेव वेदितब्बो. केवलञ्हि इध चक्खुपदस्स ठाने सोतपदादीनि, रूपपदस्स ठाने सद्दपदादीनि, पस्सीति आदीनं ठाने सुणीतिआदिपदानि च आगतानि. ‘नेत्तंपेतं ¶ , नयनंपेत’न्ति इमस्स च पदद्वयस्स अभावा द्वादस द्वादस नामानि होन्ति. सेसं सब्बत्थ वुत्तसदिसमेव.
तत्थ सिया – यदि यावता इमस्मिं काये उपादिण्णकरूपं नाम अत्थि, सब्बत्थ कायायतनं, कप्पासपटले स्नेहो विय. ‘एवं सन्ते लक्खणसम्मिस्सता आपज्जती’ति. ‘नापज्जती’ति. ‘कस्मा’? ‘अञ्ञस्स अञ्ञत्थ अभावतो’. ‘यदि एवं, न सब्बत्थ कायायतन’न्ति? ‘नेव परमत्थतो सब्बत्थ. विनिब्भुजित्वा पनस्स नानाकरणं पञ्ञापेतुं न सक्का, तस्मा एवं वुत्तं. यथा हि रूपरसादयो, वालिकाचुण्णानि विय, विवेचेतुं असक्कुणेय्यताय अञ्ञमञ्ञब्यापिनोति वुच्चन्ति, न च परमत्थतो रूपे रसो अत्थि. यदि सिया रूपग्गहणेनेव रसग्गहणं गच्छेय्य. एवं कायायतनम्पि परमत्थतो नेव सब्बत्थ अत्थि, न च सब्बत्थ नत्थि, विवेचेतुं असक्कुणेय्यतायाति. एवमेत्थ न लक्खणसम्मिस्सता आपज्जतीति वेदितब्बा’.
अपिच ¶ लक्खणादिववत्थापनतोपेतेसं असम्मिस्सता वेदितब्बा – एतेसु हि रूपाभिघातारहभूतप्पसादलक्खणं दट्ठुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा चक्खु, रूपेसु ¶ आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं.
सद्दाभिघातारहभूतप्पसादलक्खणं सोतुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं.
गन्धाभिघातारहभूतप्पसादलक्खणं घायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं घायितुकामतानिदानकम्मजभूतपदट्ठानं.
रसाभिघातारहभूतप्पसादलक्खणा सायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणा वा जिव्हा, रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना.
फोट्ठब्बाभिघातारहभूतप्पसादलक्खणो ¶ फुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणो वा कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो.
केचि पन ‘तेजाधिकानं भूतानं पसादो चक्खु, वायुपथवीआपाधिकानं भूतानं पसादा सोतघानजिव्हा, कायो सब्बेस’न्ति वदन्ति. अपरे ‘तेजाधिकानं पसादो चक्खु, विवरवायुआपपथवाधिकानं पसादा सोतघानजिव्हाकाया’ति वदन्ति. ते वत्तब्बा – ‘सुत्तं आहरथा’ति. अद्धा सुत्तमेव न दक्खिस्सन्ति. केचि पनेत्थ ‘तेजादीनं गुणेहि रूपादीहि अनुग्गय्हभावतो’ति कारणं वदन्ति. ते च वत्तब्बा – ‘को पनेवमाह ¶ – रूपादयो तेजादीनं गुणा’ति? अविनिब्भोगेसु हि रूपेसु ‘अयं इमस्स गुणो, अयं इमस्स गुणो’ति न लब्भा वत्तुं. अथापि वदेय्युं – ‘यथा तेसु तेसु सम्भारेसु तस्स तस्स भूतस्स अधिकताय पथवीआदीनं सन्धारणादीनि किच्चानि इच्छथ, एवं तेजादिअधिकेसु सम्भारेसु रूपादीनं अधिकभावदस्सनतो इच्छितब्बमेतं रूपादयो तेसं गुणा’ति. ते वत्तब्बा – इच्छेय्याम ¶ , यदि आपाधिकस्स आसवस्स गन्धतो पथवीअधिके कप्पासे गन्धो अधिकतरो सिया, तेजाधिकस्स च उण्होदकस्स वण्णतोपि सीतूदकस्स वण्णो परिहायेथ. यस्मा पनेतं उभयम्पि नत्थि, तस्मा पहायेथेतं एतेसं निस्सयभूतानं विसेसकप्पनं, यथा अविसेसेपि एककलापे भूतानं रूपरसादयो अञ्ञमञ्ञं विसदिसा होन्ति, एवं चक्खुपसादादयो, अविज्जमानेपि अञ्ञस्मिं विसेसकारणेति गहेतब्बमेतं.
किं पन तं यं अञ्ञमञ्ञस्स असाधारणं? कम्ममेव नेसं विसेसकारणं. तस्मा कम्मविसेसतो एतेसं विसेसो, न भूतविसेसतो. भूतविसेसे हि सति पसादोव नुप्पज्जति. समानानञ्हि पसादो, न विसमानानन्ति पोराणा. एवं कम्मेविससतो विसेसवन्तेसु च एतेसु चक्खुसोतानि असम्पत्तविसयग्गाहकानि अत्तनो निस्सयं अनल्लीननिस्सये एव विसये विञ्ञाणहेतुत्ता. घानजिव्हाकाया ¶ सम्पत्तविसयग्गाहका, निस्सयवसेन चेव सयञ्च अत्तनो निस्सयं अल्लीनेयेव विसये विञ्ञाणहेतुत्ता.
अट्ठकथायं पन ‘‘आपाथगतत्ताव आरम्मणं सम्पत्तं नाम. चन्दमण्डलसूरियमण्डलानञ्हि द्वाचत्तालीसयोजनसहस्समत्थके ठितानं वण्णो चक्खुपसादं घट्टेति. सो दूरे ठत्वा पञ्ञायमानोपि सम्पत्तोयेव नाम. तंगोचरत्ता चक्खु सम्पत्तगोचरमेव नाम. दूरे रुक्खं छिन्दन्तानम्पि, रजकानञ्च वत्थं धोवन्तानं दूरतोव कायविकारो पञ्ञायति. सद्दो पन धातुपरम्पराय आगन्त्वा सोतं घट्टेत्वा सणिकं ववत्थानं गच्छती’’ति वुत्तं.
तत्थ ¶ किञ्चापि आपाथगतत्ता आरम्मणं सम्पत्तन्ति वुत्तं, चन्दमण्डलादिवण्णो पन चक्खुं असम्पत्तो दूरे ठितोव पञ्ञायति. सद्दोपि सचे सणिकं आगच्छेय्य, दूरे उप्पन्नो चिरेन सुय्येय्य, परम्परघट्टनाय च आगन्त्वा सोतं घट्टेन्तो असुकदिसाय नामाति न पञ्ञायेय्य. तस्मा असम्पत्तगोचरानेव तानि.
अहिआदिसमानानि चेतानि. यथा हि अहि नाम बहि सित्तसम्मट्ठट्ठाने नाभिरमति, सङ्कारट्ठानतिणपण्णगहनवम्मिकानियेव पन पविसित्वा निपन्नकाले अभिरमति, एकग्गतं आपज्जति, एवमेव चक्खुपेतं विसमज्झासयं मट्ठेसु सुवण्णभित्तिआदीसु नाभिरमति, ओलोकेतुम्पि ¶ न इच्छति, रूपचित्तपुप्फलतादिचित्तेसुयेव पन अभिरमति. तादिसेसु हि ठानेसु चक्खुम्हि अप्पहोन्ते मुखम्पि विवरित्वा ओलोकेतुकामा होन्ति.
सुसुमारोपि बहि निक्खन्तो गहेतब्बं न पस्सति, अक्खीनि निम्मीलेत्वाव चरति. यदा पन ब्यामसतमत्तं उदकं ओगाहित्वा बिलं पविसित्वा निपन्नो होति, तदा तस्स चित्तं एकग्गं होति सुखं सुपति, एवमेव सोतं तम्पे बिलज्झासयं आकाससन्निस्सितं कण्णच्छिद्दकूपकेयेव अज्झासयं करोति. कण्णच्छिद्दाकासोयेव तस्स सद्दसवने पच्चयो होति. अजटाकासोपि वट्टतियेव. अन्तोलेणस्मिञ्हि सज्झाये करियमाने न लेणच्छदनं भिन्दित्वा सद्दो बहि निक्खमति, द्वारवातपानच्छिद्देहि पन निक्खमित्वा धातुपरम्परायेव घट्टेन्तो गन्त्वा सोतपसादं घट्टेति. अथ ¶ तस्मिं काले ‘असुको नाम सज्झायती’ति लेणपिट्ठे निसिन्ना जानन्ति.
एवं सन्ते सम्पत्तगोचरता होति. ‘किं पनेतं सम्पत्तगोचर’न्ति? ‘आम, सम्पत्तगोचरं’. ‘यदि एवं, दूरे भेरीआदीसु वज्जमानेसु दूरे सद्दोति जाननं न भवेय्या’ति? ‘नो न भवति. सोतपसादस्मिञ्हि घट्टिते दूरे सद्दो आसन्ने सद्दो, परतीरे ओरिमतीरेति तथा तथा जाननाकारो होति. धम्मता एसा’ति. ‘किं एताय धम्मताय? यतो यतो छिद्दं ततो ततो ¶ सवनं होति, चन्दिमसूरियादीनं दस्सनं वियाति असम्पत्तगोचरमेवेतं’.
पक्खीपि रुक्खे वा भूमियं वा न रमति. यदा पन एकं वा द्वे वा लेड्डुपाते अतिक्कम्म अजटाकासं पक्खन्दो होति, तदा एकग्गचित्ततं आपज्जति, एवमेव घानम्पि आकासज्झासयं वातूपनिस्सयगन्धगोचरं. तथा हि गावो नववुट्ठे देवे भूमियं घायित्वा घायित्वा आकासाभिमुखा हुत्वा वातं आकड्ढन्ति. अङ्गुलीहि गन्धपिण्डं गहेत्वापि च उपसिङ्घनकाले वातं अनाकड्ढन्तो नेव तस्स गन्धं जानाति.
कुक्कुरोपि बहि विचरन्तो खेमट्ठानं न पस्सति लेड्डुपहारादीहि उपद्दुतो होति. अन्तोगामं पविसित्वा उद्धनट्ठाने छारिकं ब्यूहित्वा निपन्नस्स पन फासुकं होति, एवमेव जिव्हापि गामज्झासया आपोसन्निस्सितरसारम्मणा. तथा हि तियामरत्तिं समणधम्मं कत्वापि पातोव ¶ पत्तचीवरमादाय गामो पविसितब्बो होति. सुक्खखादनीयस्स च न सक्का खेळेन अतेमितस्स रसं जानितुं.
सिङ्गालोपि बहि चरन्तो रतिं न विन्दति, आमकसुसाने मनुस्समंसं खादित्वा निपन्नस्सेव पनस्स फासुकं होति, एवमेव कायोपि उपादिण्णकज्झासयो पथवीनिस्सितफोट्ठब्बारम्मणो. तथा हि अञ्ञं उपादिण्णकं अलभमाना सत्ता अत्तनोव हत्थतले सीसं कत्वा निपज्जन्ति. अज्झत्तिकबाहिरा चस्स पथवी आरम्मणग्गहणे पच्चयो होति. सुसन्थतस्सपि हि सयनस्स, हत्थे ठपितानम्पि वा फलानं, न सक्का अनिसीदन्तेन वा अनिप्पीळेन्तेन वा थद्धमुदुभावो जानितुन्ति. अज्झत्तिकबाहिरापथवी ¶ एतस्स कायपसादस्स फोट्ठब्बजानने पच्चयो होति. एवं लक्खणादिववत्थानतोपेतेसं असम्मिस्सता वेदितब्बा. अञ्ञेयेव हि चक्खुपसादस्स लक्खणरसपच्चुपट्ठानपदट्ठानगोचरज्झासयनिस्सया अञ्ञे सोतपसादादीनन्ति ¶ असम्मिस्सानेव चक्खायतनादीनि.
अपिच नेसं असम्मिस्सताय अयं उपमापि वेदितब्बा – यथा हि पञ्चवण्णानं धजानं उस्सापितानं किञ्चापि छाया एकाबद्धा विय होति, तस्स तस्स पन अञ्ञमञ्ञं असम्मिस्साव यथा च पञ्चवण्णेन कप्पासेन वट्टिं कत्वा दीपे जालिते किञ्चापि जाला एकाबद्धा विय होति, तस्स तस्स पन अंसुनो पाटियेक्का पाटियेक्का जाला असम्मिस्सा एव, एवमेव किञ्चापि इमानि पञ्चायतनानि एकस्मिं अत्तभावे समोसटानि अञ्ञमञ्ञं पन असम्मिस्सानेव. न केवलञ्च इमानेव पञ्च, सेसरूपानिपि असम्मिस्सानेव. इमस्मिञ्हि सरीरे हेट्ठिमकायो मज्झिमकायो उपरिमकायोति तयो कोट्ठासा. तत्थ नाभितो पट्ठाय हेट्ठा हेट्ठिमकायो नाम. तस्मिं कायदसकं, भावदसकं, आहारसमुट्ठानानि अट्ठ, उतुसमुट्ठानानि अट्ठ, चित्तसमुट्ठानानि अट्ठाति चतुचत्तालीस रूपानि. नाभितो उद्धं याव गलवाटका मज्झिमकायो नाम. तत्थ च कायदसकं, भावदसकं, वत्थुदसकं, आहारसमुट्ठानादीनि तीणि अट्ठकानीति चतुपञ्ञास रूपानि. गलवाटकतो उद्धं उपरिमकायो नाम. तत्थ चक्खुदसकं, सोतदसकं, घानदसकं, जिव्हादसकं, कायदसकं, भावदसकं, आहारसमुट्ठानादीनि तीणि अट्ठकानीति चतुरासीति रूपानि.
तत्थ चक्खुपसादस्स पच्चयानि चत्तारि महाभूतानि, वण्णो गन्धो रसो ओजा, जीवितिन्द्रियं ¶ चक्खुपसादोति इदं एकन्ततो अविनिभुत्तानं दसन्नं निप्फन्नरूपानं वसेन चक्खुदसकं नाम. इमिना नयेन सेसानिपि वेदितब्बानि. तेसु हेट्ठिमकाये रूपं मज्झिमकायउपरिमकायरूपेहि सद्धिं असम्मिस्सं. सेसकायद्वयेपि रूपं इतरेहि सद्धिं असम्मिस्समेव. यथा हि सायन्हसमये पब्बतच्छाया च रुक्खच्छाया च किञ्चापि एकाबद्धा विय होन्ति अञ्ञमञ्ञं पन असम्मिस्साव एवं इमेसुपि कायेसु चतुचत्तालीस चतुपञ्ञास चतुरासीति रूपानि च किञ्चापि एकाबद्धानि विय होन्ति, अञ्ञमञ्ञं पन असम्मिस्सानेवाति.
६१६. रूपायतननिद्देसे ¶ वण्णोव वण्णनिभा; निभातीति वा निभा. चक्खुविञ्ञाणस्स पाकटा होतीति अत्थो. वण्णोव ¶ निभा वण्णनिभा. सद्धिं निदस्सनेन सनिदस्सनं, चक्खुविञ्ञाणेन पस्सितब्बन्ति अत्थो. सद्धिं पटिघेन सप्पटिघं, पटिघट्टननिघंसजनकन्ति अत्थो. नीलादीसु उमापुप्फसमानं नीलं, कणिकारपुप्फसमानं पीतकं, बन्धुजीवकपुप्फसमानं लोहितकं, ओसधितारकसमानं ओदातं. झामङ्गारसमानं काळकं, मन्दरत्तं सिन्दुवारकरवीरमकुळसमानं मञ्जिट्ठकं. ‘‘हरित्तचहेमवण्णकामंसुमुखपक्कमा’’ति (जा. १.१५.१३३) एत्थ पन किञ्चापि ‘हरी’ति सुवण्णं वुत्तं, परतो पनस्स जातरूपग्गहणेन गहितत्ता इध सामं हरि नाम. इमानि सत्त वत्थुं अनामसित्वा सभावेनेव दस्सितानि.
हरिवण्णन्ति हरितसद्दलवण्णं. अम्बङ्कुरवण्णन्ति अम्बङ्कुरेन समानवण्णं. इमानि द्वे वत्थुं आमसित्वा दस्सितानि. दीघादीनि द्वादस वोहारतो दस्सितानि. सो च नेसं वोहारो उपनिधायसिद्धो चेव सन्निवेससिद्धो च. दीघादीनि हि अञ्ञमञ्ञं उपनिधायसिद्धानि, वट्टादीनि सन्निवेसविसेसेन. तत्थ रस्सं उपनिधाय ततो उच्चतरं दीघं, तं उपनिधाय ततो नीचतरं रस्सं. थूलं उपनिधाय ततो खुद्दकतरं अणुं, तं उपनिधाय ततो महन्ततरं थूलं. चक्कसण्ठानं वट्टं, कुक्कुटण्डसण्ठानं परिमण्डलं. चतूहि अंसेहि युत्तं चतुरंसं. छळंसादीसुपि एसेव नयो. निन्नन्ति ओनतं, थलन्ति उन्नतं.
तत्थ यस्मा दीघादीनि फुसित्वा सक्का जानितुं, नीलादीनि पनेवं न सक्का, तस्मा न निप्परियायेन दीघं रूपायतनं; तथा रस्सादीनि. तं तं निस्साय पन तथा तथा ठितं दीघं रस्सन्ति ¶ तेन तेन वोहारेन रूपायतनमेवेत्थ भासितन्ति वेदितब्बं. छाया आतपोति इदं अञ्ञमञ्ञपरिच्छिन्नं; तथा आलोको अन्धकारो च. अब्भा महिकातिआदीनि चत्तारि वत्थुनाव दस्सितानि. तत्थ ‘अब्भा’ति वलाहको. ‘महिका’ति हिमं. इमेहि चतूहि अब्भादीनं वण्णा दस्सिता. चन्दमण्डलस्स वण्णनिभातिआदीहि तेसं तेसं पभावण्णा ¶ दस्सिता.
तत्थ चन्दमण्डलादीनं वत्थूनं एवं विसेसो वेदितब्बो – मणिमयं रजतपटिच्छन्नं एकूनपञ्ञासयोजनायामवित्थारं चन्दस्स देवपुत्तस्स विमानं ¶ चन्दमण्डलं नाम. सोवण्णमयं फलिकपटिच्छन्नं समपण्णासयोजनायामवित्थारं सूरियस्स देवपुत्तस्स विमानं सूरियमण्डलं नाम. सत्तरतनमयानि सत्तट्ठदसद्वादसयोजनायामवित्थारानि तेसं तेसं देवपुत्तानं विमानानि तारकरूपानि नाम.
तत्थ हेट्ठा चन्दो, सूरियो उपरि, उभिन्नमन्तरं योजनं होति. चन्दस्स हेट्ठिमन्ततो सूरियस्स उपरिमन्तो योजनसतं होति. द्वीसु पस्सेसु नक्खत्ततारका गच्छन्ति. एतेसु पन तीसु चन्दो दन्धगमनो, सूरियो सीघगमनो, नक्खत्ततारका सब्बसीघगमना. कालेन चन्दिमसूरियानं पुरतो होन्ति कालेन पच्छा.
आदासमण्डलन्ति कंसमयं. मणीति ठपेत्वा वेळुरियं सेसो जोतिरसादिअनेकप्पभेदो. सङ्खोति सामुद्दिको; मुत्ता सामुद्दिकापि, सेसापि. वेळुरियोति वेळुवण्णमणि. जातरूपं वुच्चति सत्थुवण्णो. सत्था हि सुवण्णवण्णो, सुवण्णम्पि सत्थुवण्णं. रजतं वुच्चति कहापणो – लोहमासको दारुमासको जतुमासको, ये ‘वोहारं गच्छन्ती’ति (पारा. ५८४) वुत्तं तं सब्बम्पि इध गहितं.
यं वा पनञ्ञम्पीति इमिना पाळिआगतं ठपेत्वा सेसं तट्टिकपिलोतिककण्णिकवण्णादिभेदं रूपं गहितं. तञ्हि सब्बं येवापनकेसु पविट्ठं.
एवमेतं नीलादिना भेदेन भिन्नम्पि रूपं सब्बं लक्खणादीहि अभिन्नमेव. सब्बञ्हेतं चक्खुपटिहननलक्खणं रूपं, चक्खुविञ्ञाणस्स विसयभावरसं, तस्सेव गोचरपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं. यथा चेतं तथा सब्बानिपि उपादारूपानि. यत्थ पन विसेसो अत्थि तत्थ ¶ वक्खाम. सेसमेत्थ चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. केवलञ्हि ¶ तत्थ चक्खुपुब्बङ्गमो निद्देसो इध रूपपुब्बङ्गमो. तत्थ ‘चक्खुं पेत’न्तिआदीनि चुद्दस नामानि, इध ‘रूपंपेत’न्तिआदीनि तीणि. सेसं तादिसमेव. यथा हि चतूहि चतूहि नयेहि पटिमण्डेत्वा चक्खुं ववत्थापेतुं तेरस वारा वुत्ता, इधापि ते तथेव वुत्ताति.
६२०. सद्दायतननिद्देसे भेरिसद्दोति महाभेरीपहटभेरीनं सद्दो. मुदिङ्गसङ्खपणवसद्दापि मुदिङ्गादिपच्चया सद्दा. गीतसङ्खातो सद्दो गीतसद्दो ¶ . वुत्तावसेसानं वीणादीनं तन्तिबद्धानं सद्दो वादितसद्दो. सम्मसद्दोति कंसतालकट्ठतालसद्दो. पाणिसद्दोति पाणिप्पहारसद्दो. सत्तानं निग्घोससद्दोति बहूनं सन्निपतितानं अपञ्ञायमानपदब्यञ्जननिग्घोससद्दो. धातूनं सन्निघातसद्दोति रुक्खानं अञ्ञमञ्ञनिघंसनघण्टिकाकोटनादिसद्दो. वातस्स वायतो सद्दो वातसद्दो. उदकस्स सन्दमानस्स वा पटिहतस्स वा सद्दो उदकसद्दो. मनुस्सानं सल्लापादिसद्दो मनुस्ससद्दो. तं ठपेत्वा सेसो सब्बोपि अमनुस्ससद्दो. इमिना पदद्वयेन सब्बोपि सद्दो परियादिन्नो. एवं सन्तेपि वंसफालनपिलोतिकफालनादीसु पवत्तो पाळियं अनागतसद्दो येवापनकट्ठानं पविट्ठोति वेदितब्बो.
एवमयं भेरीसद्दादिना भेदेन भिन्नोपि सद्दो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस सोतपटिहननलक्खणो सद्दो सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. सेसं चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. इधापि हि चतूहि चतूहि नयेहि पटिमण्डिता तेरस वारा वुत्ता. तेसं अत्थो सक्का वुत्तनयेनेव जानितुन्ति न वित्थारितो.
६२४. गन्धायतननिद्देसे मूलगन्धोति यं किञ्चि मूलं पटिच्च निब्बत्तो गन्धो. सारगन्धादीसुपि एसेव नयो. असिद्धदुसिद्धानं डाकादीनं गन्धो आमकगन्धो. मच्छसकलिकापूतिमंससंकिलिट्ठसप्पिआदीनं गन्धो विस्सगन्धो. सुगन्धोति ¶ इट्ठगन्धो. दुग्गन्धोति अनिट्ठगन्धो. इमिना पदद्वयेन सब्बोपि गन्धो परियादिन्नो. एवं सन्तेपि कण्णकगन्धपिलोतिकगन्धादयो पाळियं अनागता सब्बेपि गन्धा येवापनकट्ठानं पविट्ठाति वेदितब्बा.
एवमयं मूलगन्धादिना भेदेन भिन्नोपि गन्धो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस घानपटिहननलक्खणो ¶ गन्धो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. सेसं चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. इधापि हि तथेव द्विपञ्ञासनयपटिमण्डिता तेरस वारा वुत्ता. ते अत्थतो पाकटायेव.
६२८. रसायतननिद्देसे ¶ मूलरसोति यंकिञ्चि मूलं पटिच्च निब्बत्तरसो. खन्धरसादीसुपि एसेव नयो. अम्बिलन्ति तक्कम्बिलादि. मधुरन्ति एकन्ततो गोसप्पिआदि. मधु पन कसावयुत्तं चिरनिक्खित्तं कसावं होति. फाणितं खारियुत्तं चिरनिक्खित्तं खारियं होति. सप्पि पन चिरनिक्खित्तं वण्णगन्धे जहन्तम्पि रसं न जहतीति तदेव एकन्तमधुरं. तित्तकन्ति निम्बपण्णादि. कटुकन्ति सिङ्गिवेरमरिचादि. लोणिकन्ति सामुद्दिकलोणादि. खारिकन्ति वातिङ्गणकळीरादि. लम्बिलन्ति बदरामलककपिट्ठसालवादि. कसावन्ति हरितकादि. इमे सब्बेपि रसा वत्थुवसेन वुत्ता. तंतंवत्थुतो पनेत्थ रसोव अम्बिलादीहि नामेहि वुत्तोति वेदितब्बो. सादूति इट्ठरसो, असादूति अनिट्ठरसो. इमिना पदद्वयेन सब्बोपि रसो परियादिन्नो. एवं सन्तेपि लेड्डुरसभित्तिरसपिलोतिकरसादयो पाळियं अनागता सब्बेपि रसा येवापनकट्ठानं पविट्ठाति वेदितब्बा.
एवमयं मूलरसादिनाभेदेन भिन्नोपि रसो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस जिव्हापटिहननलक्खणो रसो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. सेसं चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. इधापि ¶ हि तथेव द्विपञ्ञासनयपटिमण्डिता तेरस वारा वुत्ता.
६३२. इत्थिन्द्रियनिद्देसे यन्ति करणवचनं. येन कारणेन इत्थिया इत्थिलिङ्गादीनि होन्तीति अयमेत्थ अत्थो. तत्थ ‘लिङ्ग’न्ति सण्ठानं. इत्थिया हि हत्थपादगीवाउरादीनं सण्ठानं न पुरिसस्स विय होति. इत्थीनञ्हि हेट्ठिमकायो विसदो होति, उपरिमकायो अविसदो. हत्थपादा खुद्दका, मुखं खुद्दकं. निमित्तन्ति सञ्जाननं. इत्थीनञ्हि उरमंसं अविसदं होति, मुखं निम्मस्सुदाठिकं. केसबन्धवत्थग्गहणम्पि न पुरिसानं विय होति. कुत्तन्ति किरिया. इत्थियो हि दहरकाले सुप्पकमुसलकेहि कीळन्ति, चित्तधीतलिकाय कीळन्ति, मत्तिकवाकेन सुत्तकं नाम कन्तन्ति. आकप्पोति गमनादिआकारो. इत्थियो हि गच्छमाना अविसदा गच्छन्ति, तिट्ठमाना निपज्जमाना निसीदमाना खादमाना भुञ्जमाना अविसदा ¶ भुञ्जन्ति. पुरिसम्पि हि अविसदं दिस्वा मातुगामो ¶ विय गच्छति तिट्ठति निपज्जति निसीदति खादति भुञ्जतीति वदन्ति.
इत्थत्तं इत्थिभावोति उभयम्पि एकत्थं; इत्थिसभावोति अत्थो. अयं कम्मजो पटिसन्धिसमुट्ठितो. इत्थिलिङ्गादीनि पन इत्थिन्द्रियं पटिच्च पवत्ते समुट्ठितानि. यथा हि बीजे सति, बीजं पटिच्च, बीजपच्चया रुक्खो वड्ढित्वा साखाविटपसम्पन्नो हुत्वा आकासं पूरेत्वा तिट्ठति, एवमेव इत्थिभावसङ्खाते इत्थिन्द्रिये सति इत्थिलिङ्गादीनि होन्ति. बीजं विय हि इत्थिन्द्रियं, बीजं पटिच्च वड्ढित्वा आकासं पूरेत्वा ठितरुक्खो विय इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनि पवत्ते समुट्ठहन्ति. तत्थ इत्थिन्द्रियं न चक्खुविञ्ञेय्यं, मनोविञ्ञेय्यमेव. इत्थिलिङ्गादीनि चक्खुविञ्ञेय्यानिपि मनोविञ्ञेय्यानिपि.
इदं तं रूपं इत्थिन्द्रियन्ति इदं तं रूपं, यथा चक्खुन्द्रियादीनि पुरिसस्सापि होन्ति, न एवं; नियमतो पन इत्थिया एव इन्द्रियं ‘इत्थिन्द्रियं’.
६३३. पुरिसिन्द्रियेपि एसेव ¶ नयो. पुरिसलिङ्गादीनि पन इत्थिलिङ्गादीनं पटिपक्खतो वेदितब्बानि. पुरिसस्स हि हत्थपादगीवाउरादीनं सण्ठानं न इत्थिया विय होति. पुरिसानञ्हि उपरिमकायो विसदो होति हेट्ठिमकायो अविसदो, हत्थपादा महन्ता, मुखं महन्तं, उरमंसं विसदं, मस्सुदाठिका उप्पज्जन्ति. केसबन्धनवत्थग्गहणं न इत्थीनं विय होति. दहरकाले रथनङ्गलादीहि कीळन्ति, वालिकपाळिं कत्वा वापिं नाम खनन्ति, गमनादीनि विसदानि होन्ति. इत्थिम्पि गमनादीनि विसदानि कुरुमानं दिस्वा ‘पुरिसो विय गच्छती’तिआदीनि वदन्ति. सेसं इत्थिन्द्रिये वुत्तसदिसमेव.
तत्थ इत्थिभावलक्खणं इत्थिन्द्रियं, इत्थीति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. पुरिसभावलक्खणं पुरिसिन्द्रियं, पुरिसोति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. उभयम्पेतं पठमकप्पिकानं पवत्ते समुट्ठाति. अपरभागे पटिसन्धियं. पटिसन्धिसमुट्ठितम्पि पवत्ते चलति परिवत्तति.
यथाह ¶ –
‘‘तेन ¶ खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभूतं होति. तेन खो पन समयेन अञ्ञतरिस्सा भिक्खुनिया पुरिसलिङ्गं पातुभूतं होती’’ति (पारा. ६९).
इमेसु पन द्वीसु पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनं. तस्मा पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाति. इत्थिलिङ्गं पन अन्तरधायन्तं दुब्बलअकुसलेन अन्तरधायति, पुरिसलिङ्गं बलवकुसलेन पतिट्ठाति. एवं उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पतिट्ठातीति वेदितब्बं.
उभतोब्यञ्जनकस्स पन किं एकं इन्द्रियं उदाहु द्वेति? एकं. तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियं. ‘एवं सन्ते दुतियब्यञ्जनकस्स अभावो आपज्जति. इन्द्रियञ्हि ब्यञ्जनकारणं वुत्तं. तञ्चस्स नत्थी’ति? ‘न तस्स इन्द्रियं ब्यञ्जनकारणं’. ‘कस्मा’? ‘सदा ¶ अभावतो. इत्थिउभतोब्यञ्जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदाव पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति. तथा इतरस्स इतरं.
यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य. न पन तिट्ठति. तस्मा वेदितब्बमेतं न तस्स तं ब्यञ्जनकारणं. कम्मसहायं पन रागचित्तमेवेत्थ कारणं. यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गब्भं गण्हापेति, सयं पन न गण्हातीति.
६३४. जीवितिन्द्रियनिद्देसे यं वत्तब्बं तं हेट्ठा अरूपजीवितिन्द्रिये वुत्तमेव. केवलञ्हि तत्थ यो तेसं अरूपीनं धम्मानन्ति वुत्तं, इध रूपजीवितिन्द्रियत्ता यो तेसं रूपीनं धम्मानन्ति अयमेव विसेसो. लक्खणादीनि पनस्स एवं वेदितब्बानि – सहजातरूपानुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसं येव ठपनपच्चुपट्ठानं, यापयितब्बभूतपदट्ठानन्ति.
६३५. कायविञ्ञत्तिनिद्देसे ¶ ¶ कायविञ्ञत्तीति एत्थ ताव कायेन अत्तनो भावं विञ्ञापेन्तानं तिरच्छानेहिपि पुरिसानं, पुरिसेहि वा तिरच्छानानम्पि कायगहणानुसारेन गहिताय एताय भावो विञ्ञायतीति ‘विञ्ञत्ति’. सयं कायगहणानुसारेन विञ्ञायतीतिपि ‘विञ्ञत्ति’. ‘‘कायेन संवरो साधू’’तिआदीसु (ध. प. ३६१) आगतो चोपनसङ्खातो कायोव विञ्ञत्ति ‘कायविञ्ञत्ति’. कायविप्फन्दनेन अधिप्पायविञ्ञापनहेतुत्ता, सयञ्च तथा विञ्ञेय्यत्ता कायेन विञ्ञत्तीतिपि ‘कायविञ्ञत्ति’.
कुसलचित्तस्स वातिआदीसु अट्ठहि कामावचरेहि अभिञ्ञाचित्तेन चाति नवहि कुसलचित्तेहि कुसलचित्तस्स वा, द्वादसहिपि अकुसलचित्तेहि अकुसलचित्तस्स वा, अट्ठहि महाकिरियेहि द्वीहि अहेतुककिरियेहि अभिञ्ञाप्पत्तेन एकेन रूपावचरकिरियेनाति एकादसहि किरियचित्तेहि अब्याकतचित्तस्स वा. इतो अञ्ञानि हि चित्तानि विञ्ञत्तिं न जनेन्ति. सेक्खासेक्खपुथुज्जनानं ¶ पन एत्तकेहेव चित्तेहि विञ्ञत्ति होतीति एतेसं कुसलादीनं वसेन तीहि पदेहि ‘हेतुतो’ दस्सिता.
इदानि छहि पदेहि ‘फलतो’ दस्सेतुं अभिक्कमन्तस्स वातिआदि वुत्तं. अभिक्कमादयो हि विञ्ञत्तिवसेन पवत्तत्ता विञ्ञत्तिफलं नाम. तत्थ ‘अभिक्कमन्तस्सा’ति पुरतो कायं अभिहरन्तस्स. पटिक्कमन्तस्साति पच्छतो पच्चाहरन्तस्स. आलोकेन्तस्साति उजुकं पेक्खन्तस्स. विलोकेन्तस्साति इतो चितो च पेक्खन्तस्स. समिञ्जेन्तस्साति सन्धयो सङ्कोचेन्तस्स. पसारेन्तस्साति सन्धयो पटिपणामेन्तस्स.
इदानि छहि पदेहि ‘सभावतो’ दस्सेतुं कायस्स थम्भनाति आदि वुत्तं. तत्थ ‘कायस्सा’ति सरीरस्स. कायं थम्भेत्वा थद्धं करोतीति थम्भना. तमेव उपसग्गेन वड्ढेत्वा सन्थम्भनाति आह. बलवतरा वा थम्भना ‘सन्थम्भना’. सन्थम्भितत्तन्ति सन्थम्भितभावो. विञ्ञापनवसेन विञ्ञत्ति. विञ्ञापनाति विञ्ञापनाकारो. विञ्ञापितभावो विञ्ञापितत्तं. सेसमेत्थ यं वत्तब्बं तं हेट्ठा द्वारकथायं वुत्तमेव. तथा वचीविञ्ञत्तियं.
६३६. वचीविञ्ञत्तीतिपदस्स ¶ पन निद्देसपदानञ्च अत्थो तत्थ न वुत्तो, सो एवं वेदितब्बो – वाचाय अत्तनो भावं विञ्ञापेन्तानं तिरच्छानेहिपि पुरिसानं, पुरिसेहि वा तिरच्छानानम्पि ¶ , वचीगहणानुसारेन गहिताय एताय भावो विञ्ञायतीति विञ्ञत्ति. सयञ्च वचीगहणानुसारेन विञ्ञायतीतिपि विञ्ञत्ति. ‘‘साधु वाचाय संवरो’’तिआदीसु (ध. प. ३६१) आगता चोपनसङ्खाता वची एव विञ्ञत्ति ‘वचीविञ्ञत्ति’. वचीघोसेन अधिप्पायविञ्ञापनहेतुत्ता सयञ्च तथाविञ्ञेय्यत्ता वाचाय विञ्ञत्तीतिपि ‘वचीविञ्ञत्ति’. वाचा गिरातिआदीसु वुच्चतीति ‘वाचा’. गिरियतीति ‘गिरा’. ब्यप्पथोति वाक्यभेदो. वाक्यञ्च तं पथो च अत्थं ञातुकामानं ञापेतुकामानञ्चातिपि ‘ब्यप्पथो’. उदीरियतीति उदीरणं. घुस्सतीति घोसो. करियतीति कम्मं. घोसोव कम्मं घोसकम्मं. नानप्पकारेहि कतो ¶ घोसोति अत्थो. वचिया भेदो वचीभेदो. सो पन ‘न भङ्गो, पभेदगता वाचा एवा’ति ञापनत्थं वाचा वचीभेदोति वुत्तं. इमेहि सब्बेहिपि पदेहि ‘सद्दवाचाव’ दस्सिता. इदानि ताय वाचाय सद्धिं योजेत्वा हेट्ठा वुत्तत्थानं विञ्ञत्तिआदीनं पदानं वसेन तीहाकारेहि सभावतो तं दस्सेतुं या ताय वाचाय विञ्ञत्तीतिआदि वुत्तं. तं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.
इदानि विञ्ञत्तिसमुट्ठापकचित्तेसु असम्मोहत्थं द्वत्तिंस छब्बीस एकूनवीसति सोळस पच्छिमानीति इदं पकिण्णकं वेदितब्बं – द्वत्तिंस चित्तानि हि रूपं समुट्ठापेन्ति, इरियापथम्पि उपत्थम्भेन्ति, दुविधम्पि विञ्ञत्तिं जनेन्ति. छब्बीसति विञ्ञत्तिमेव न जनेन्ति, इतरद्वयं करोन्ति. एकूनवीसति रूपमेव समुट्ठापेन्ति, इतरद्वयं न करोन्ति. सोळस इमेसु तीसु एकम्पि न करोन्ति.
तत्थ द्वत्तिंसाति हेट्ठा वुत्तानेव कामावचरतो अट्ठ कुसलानि, द्वादस अकुसलानि, किरियतो दस चित्तानि, सेक्खपुथुज्जनानं अभिञ्ञाचित्तं, खीणासवानं अभिञ्ञाचित्तन्ति. छब्बीसाति रूपावचरतो पञ्च कुसलानि, पञ्च किरियानि, अरूपावचरतो चत्तारि कुसलानि, चत्तारि किरियानि, चत्तारि मग्गचित्तानि, चत्तारि फलचित्तानीति. एकूनवीसतीति कामावचरकुसलविपाकतो एकादस, अकुसलविपाकतो द्वे ¶ , किरियतो किरियमनोधातु, रूपावचरतो पञ्च विपाकचित्तानीति. सोळसाति द्वे पञ्चविञ्ञाणानि, सब्बसत्तानं पटिसन्धिचित्तं, खीणासवानं चुतिचित्तं, अरूपे चत्तारि विपाकचित्तानीति. इमानि सोळस रूपिरियापथविञ्ञत्तीसु एकम्पि न करोन्ति. अञ्ञानिपि बहूनि अरूपे उप्पन्नानि अनोकासगतत्ता रूपं न समुट्ठापेन्ति. न तानेव, कायवचीविञ्ञत्तियोपि.
६३७. आकासधातुनिद्देसे ¶ न कस्सति, न निकस्सति, कसितुं वा छिन्दितुं वा भिन्दितुं वा न सक्काति आकासो. आकासोव आकासगतं ¶ , खेळगतादि विय. आकासोति वा गतन्ति ‘आकासगतं’. न हञ्ञतीति अघं, अघट्टनीयन्ति अत्थो. अघमेव अघगतं. छिद्दट्ठेन विवरो. विवरोव विवरगतं. असम्फुट्ठं चतूहि महाभूतेहीति एतेहि असम्फुट्ठं निज्जटाकासंव कथितं. लक्खणादितो पन रूपपरिच्छेदलक्खणा आकासधातु, रूपपरियन्तप्पकासनरसा, रूपमरियादपच्चुपट्ठाना असम्फुट्ठभावछिद्दविवरभावपच्चुपट्ठाना वा, परिच्छिन्नरूपपदट्ठाना, याय परिच्छिन्नेसु रूपेसु ‘इदमितो उद्धं अधो तिरिय’न्ति च होति.
६३८. इतो परे रूपस्सलहुतादीनं निद्देसा चित्तस्सलहुतादीसु वुत्तनयेनेव वेदितब्बा. लक्खणादितो पनेत्थ अदन्धतालक्खणा रूपस्स लहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्चुपट्ठाना, लहुरूपपदट्ठाना. अथद्धतालक्खणा रूपस्स मुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना. सरीरकिरियानुकूलकम्मञ्ञभावलक्खणा रूपस्स कम्मञ्ञता, अकम्मञ्ञताविनोदनरसा, अदुब्बलभावपच्चुपट्ठाना, कम्मञ्ञरूपपदट्ठाना.
एता पन तिस्सो न अञ्ञमञ्ञं विजहन्ति. एवं सन्तेपि यो अरोगिनो विय रूपानं लहुभावो, अदन्धतालहुपरिवत्तिप्पकारो, रूपदन्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो ‘रूपस्सलहुता’. यो सुपरिमद्दितचम्मस्सेव रूपानं मुदुभावो सब्बकिरियाविसेसेसु सरसवत्तनभावो वसवत्तनभावमद्दवप्पकारो रूपथद्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो ¶ , सो रूपविकारो ‘रूपस्स मुदुता’. यो पन सुधन्तसुवण्णस्सेव रूपानं कम्मञ्ञभावो सरीरकिरियानुकूलभावप्पकारो सरीरकिरियानं ¶ अननुकूलकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो ‘रूपस्स कम्मञ्ञता’ति. एवमेतासं विसेसो वेदितब्बो.
एता पन तिस्सोपि कम्मं कातुं न सक्कोति, आहारादयोव करोन्ति. तथा हि योगिनो ‘अज्ज अम्हेहि भोजनसप्पायं लद्धं, कायो नो लहु मुदु कम्मञ्ञो’ति वदन्ति. ‘अज्ज उतुसप्पायं लद्धं, अज्ज अम्हाकं चित्तं एकग्गं, कायो नो लहु मुदु कम्मञ्ञो’ति वदन्तीति.
६४१. उपचयसन्ततिनिद्देसेसु ¶ आयतनानन्ति अड्ढेकादसन्नं रूपायतनानं. आचयोति निब्बत्ति. सो रूपस्स उपचयोति यो आयतनानं आचयो पुनप्पुनं निब्बत्तमानानं, सोव रूपस्स उपचयो नाम होति; वड्ढीति अत्थो. यो रूपस्स उपचयो सा रूपस्स सन्ततीति या एवं उपचितानं रूपानं वड्ढि, ततो उत्तरितरं पवत्तिकाले सा रूपस्स सन्तति नाम होति; पवत्तीति अत्थो. नदितीरे खतकूपस्मिञ्हि उदकुग्गमनकालो विय आचयो, निब्बत्ति; परिपुण्णकालो विय उपचयो, वड्ढि; अज्झोत्थरित्वा गमनकालो विय सन्तति, पवत्तीति वेदितब्बा.
एवं किं कथितं होतीति? आयतनेन हि आचयो कथितो, आचयेन आयतनं कथितं. आचयोव कथितो आयतनमेव कथितं. एवम्पि किं कथितं होतीति? चतुसन्ततिरूपानं आचयो उपचयो निब्बत्ति वड्ढि कथिता. अत्थतो हि उभयम्पेतं जातिरूपस्सेव अधिवचनं. आकारनानत्तेन पन वेनेय्यवसेन च उपचयो सन्ततीति उद्देसदेसनं कत्वा यस्मा एत्थ अत्थतो नानत्तं नत्थि, तस्मा निद्देसे ‘‘यो आयतनानं आचयो सो रूपस्स उपचयो, यो रूपस्स उपचयो सा रूपस्स सन्तती’’ति वुत्तं.
यस्मा च उभयम्पेतं जातिरूपस्सेव अधिवचनं तस्मा एत्थ आचयलक्खणो रूपस्स उपचयो, पुब्बन्ततो रूपानं उम्मुज्जापनरसो, निय्यातनपच्चुपट्ठानो ¶ परिपुण्णभावपच्चुपट्ठानो वा, उपचितरूपपदट्ठानो. पवत्तिलक्खणा रूपस्स सन्तति, अनुप्पबन्धरसा, अनुपच्छेदपच्चुपट्ठाना, अनुप्पबन्धरूपपदट्ठानाति वेदितब्बा.
६४३. जरतानिद्देसे जीरणकवसेन जरा; अयमेत्थ सभावनिद्देसो ¶ . जीरणाकारो जीरणता. खण्डिच्चन्ति आदयो तयो कालातिक्कमे किच्चनिद्देसा. पच्छिमा द्वे पकतिनिद्देसा. अयञ्हि ‘जरा’ति इमिना पदेन सभावतो दीपिता; तेनस्सायं सभावनिद्देसो. ‘जीरणता’ति इमिना आकारतो; तेनस्सायं आकारनिद्देसो. खण्डिच्चन्ति इमिना कालातिक्कमे दन्तनखानं खण्डितभावकरणकिच्चतो. पालिच्चन्ति इमिना केसलोमानं पलितभावकरणकिच्चतो. वलित्तचताति इमिना मंसं मिलापेत्वा तचे वलिभावकरणकिच्चतो दीपिता. तेनस्सा इमे ‘खण्डिच्च’न्तिआदयो तयो कालातिक्कमे किच्चनिद्देसा. तेहि इमेसं विकारानं दस्सनवसेन पाकटीभूता पाकटजरा दस्सिता. यथेव हि ¶ उदकस्स वा अग्गिनो वा तिणरुक्खादीनं संभग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीसु खण्डिच्चादिवसेन गतमग्गो पाकटो, चक्खुं उम्मीलेत्वापि गय्हति, न च खण्डिच्चादीनेव जरा. न हि जरा चक्खुविञ्ञेय्या होति.
आयुनो संहानि इन्द्रियानं परिपाकोति इमेहि पन पदेहि कालातिक्कमेयेव अभिब्यत्ताय आयुक्खयचक्खादिइन्द्रियपरिपाकसञ्ञिताय पकतिया दीपिता. तेनस्सिमे पच्छिमा द्वे पकतिनिद्देसाति वेदितब्बा. तत्थ यस्मा जरं पत्तस्स आयु हायति, तस्मा जरा ‘आयुनो संहानी’ति फलूपचारेन वुत्ता. यस्मा च दहरकाले सुप्पसन्नानि, सुखुमम्पि अत्तनो विसयं सुखेनेव गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुळितानि अविसदानि, ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा ‘इन्द्रियानं परिपाको’तिपि फलूपचारेनेव वुत्ता.
सा पनायं एवं निद्दिट्ठा सब्बापि जरा पाकटा पटिच्छन्नाति दुविधा होति. तत्थ दन्तादीसु खण्डभावादिदस्सनतो रूपधम्मेसु जरा पाकटजरा नाम ¶ . अरूपधम्मेसु पन जरा तादिसस्स विकारस्स अदस्सनतो पटिच्छन्नजरा नाम. पुन अवीचि सवीचीति एवम्पि दुविधा होति. तत्थ मणिकनकरजतपवाळचन्दिमसूरियादीनं विय, मन्ददसकादीसु पाणीनं विय च, पुप्फफलपल्लवादीसु ¶ च अपाणीनं विय, अन्तरन्तरा वण्णविसेसादीनं दुविञ्ञेय्यत्ता जरा अवीचिजरा नाम; निरन्तरजराति अत्थो. ततो अञ्ञेसु पन यथावुत्तेसु अन्तरन्तरा वण्णविसेसादीनं सुविञ्ञेय्यत्ता जरा सवीचिजरा नामाति वेदितब्बा.
लक्खणादितोपि रूपपरिपाकलक्खणा रूपस्स जरता, उपनयनरसा, सभावानपगमेपि नवभावापगमपच्चुपट्ठाना, वीहिपुराणभावो विय परिपच्चमानरूपपदट्ठानाति वेदितब्बा.
६४४. अनिच्चतानिद्देसे खयगमनवसेन खयो, वयगमनवसेन वयो, भिज्जनवसेन भेदो. अथ वा, यस्मा तं पत्वा रूपं खीयति, वेति, भिज्जति च, तस्मा खीयति एतस्मिन्ति ‘खयो’, वेति एतस्मिन्ति ‘वयो’, भिज्जति एतस्मिन्ति ‘भेदो’. उपसग्गवसेन पदं वड्ढेत्वा भेदोव परिभेदो. हुत्वा अभावट्ठेन, न निच्चन्ति अनिच्चं. तस्स भावो अनिच्चता ¶ . अन्तरधायति एत्थाति अन्तरधानं. मरणञ्हि पत्वा रूपं अन्तरधायति, अदस्सनं गच्छति. न केवलञ्च रूपमेव, सब्बेपि पञ्चक्खन्धा. तस्मा पञ्चन्नम्पि खन्धानं अनिच्चताय इदमेव लक्खणन्ति वेदितब्बं. लक्खणादितो पन परिभेदलक्खणा रूपस्स अनिच्चता, संसीदनरसा, खयवयपच्चुपट्ठाना, परिभिज्जमानरूपपदट्ठानाति वेदितब्बा.
हेट्ठा जाति गहिता जरा गहिता, इमस्मिं ठाने मरणं गहितं. इमे तयो धम्मा इमेसं सत्तानं उक्खित्तासिकपच्चामित्तसदिसा. यथा हि पुरिसस्स तयो पच्चामित्ता ओतारं गवेसमाना विचरेय्युं. तेसु एको एवं वदेय्य – ‘एतं नीहरित्वा अटविपवेसनं मय्हं भारो होतू’ति. दुतियो ‘अटविगतकाले पोथेत्वा पथवियं पातनं मय्हं भारो’ति. ततियो ‘पथविगतकालतो पट्ठाय असिना सीसच्छेदनं मय्हं भारो’ति. एवरूपा इमे जाति आदयो. नीहरित्वा अटविपवेसनपच्चामित्तसदिसा हेत्थ जाति, तस्मिं तस्मिं ठाने निब्बत्तापनतो. अटविगतं पोथेत्वा पथवियं पातनपच्चामित्तसदिसा जरा ¶ , निब्बत्तक्खन्धानं दुब्बलपराधीनमञ्चपरायणभावकरणतो. पथविगतस्स ¶ असिना सीसच्छेदकपच्चामित्तसदिसं मरणं, जराप्पत्तानं खन्धानं जीवितक्खयपापनतोति.
६४५. कबळीकाराहारनिद्देसे कबळं करीयतीति कबळीकारो. आहरीयतीति आहारो. कबळं कत्वा अज्झोहरीयतीति अत्थो. रूपं वा आहरतीतिपि ‘आहारो’. एवं वत्थुवसेन नामं उद्धरित्वा पुन वत्थुवसेनेवेतं पभेदतो दस्सेतुं ओदनो कुम्मासोतिआदि वुत्तं. ओदनादीनि हि फाणितपरियन्तानि द्वादस इधाधिप्पेतस्स आहारस्स वत्थूनि. पाळियं अनागतानि मूलफलादीनि येवापनकं पविट्ठानि.
इदानि तानि मूलफलादीनि कत्तब्बतो दस्सेतुं यम्हि यम्हि जनपदेतिआदिमाह. तत्थ मुखेन असितब्बं भुञ्जितब्बन्ति मुखासियं. दन्तेहि विखादितब्बन्ति दन्तविखादनं. गलेन अज्झोहरितब्बन्ति गलज्झोहरणीयं. इदानि तं किच्चवसेन दस्सेतुं कुच्छिवित्थम्भनन्ति आह. तञ्हि मूलफलादि ओदनकुम्मासादि वा अज्झोहटं कुच्छिं वित्थम्भेति. इदमस्स किच्चं. याय ओजाय सत्ता यापेन्तीति हेट्ठा सब्बपदेहि सवत्थुकं आहारं दस्सेत्वा इदानि निब्बट्टितओजमेव दस्सेतुं इदं वुत्तं.
किं ¶ पनेत्थ वत्थुस्स किच्चं? किं ओजाय? परिस्सयहरणपालनानि. वत्थुहि परिस्सयं हरति पालेतुं न सक्कोति, ओजा पालेति परिस्सयं हरितुं न सक्कोति. द्वेपि एकतो हुत्वा पालेतुम्पि सक्कोन्ति परिस्सयम्पि हरितुं. को पनेस परिस्सयो नाम? कम्मजतेजो. अन्तोकुच्छियञ्हि ओदनादिवत्थुस्मिं असति, कम्मजतेजो उट्ठहित्वा उदरपटलं गण्हाति, ‘छातोम्हि, आहारं मे देथा’ति वदापेति. भुत्तकाले उदरपटलं मुञ्चित्वा वत्थुं गण्हाति. अथ सत्तो एकग्गो होति.
यथा हि छायारक्खसो छायं पविट्ठं गहेत्वा देवसङ्खलिकाय बन्धित्वा अत्तनो भवने मोदन्तो छातकाले आगन्त्वा सीसे डंसति. सो डट्ठत्ता विरवति. तं विरवं सुत्वा ‘दुक्खप्पत्तो एत्थ अत्थी’ति ततो ततो मनुस्सा आगच्छन्ति. सो आगतागते ¶ गहेत्वा खादित्वा ¶ भवने मोदति. एवंसम्पदमिदं वेदितब्बं. छायारक्खसो विय हि कम्मजतेजो, देवसङ्खलिकाय बन्धित्वा ठपितसत्तो विय उदरपटलं, पुन आगतमनुस्सा विय ओदनादिवत्थु, ओतरित्वा सीसे डंसनं विय कम्मजतेजस्स वत्थुतो मुत्तस्स उदरपटलग्गहणं, डट्ठस्स विरवनकालो विय ‘आहारं देथा’ति वचनकालो, ताय सञ्ञाय आगतागते गहेत्वा खादित्वा भवने मोदनकालो विय कम्मजतेजेन उदरपटलं मुञ्चित्वा वत्थुस्मिं गहिते एकग्गचित्तता.
तत्थ ओळारिके वत्थुस्मिं ओजा मन्दा होति. सुखुमे बलवती. कुद्रूसकभत्तादीनि हि भुञ्जित्वा मुहुत्तेनेव छातो होति. सप्पिआदीनि पिवित्वा ठितस्स दिवसम्पि भत्तं न रुच्चति. एत्थ च उपादायुपादाय ओळारिकसुखुमता वेदितब्बा. कुम्भीलानञ्हि आहारं उपादाय मोरानं आहारो सुखुमो. कुम्भीला किर पासाणे गिलन्ति. ते च नेसं कुच्छिप्पत्ता विलीयन्ति. मोरा सप्पविच्छिकादिपाणे खादन्ति. मोरानं पन आहारं उपादाय तरच्छानं आहारो सुखुमो. ते किर तिवस्सछड्डितानि विसाणानि चेव अट्ठीनि च खादन्ति. तानि च नेसं खेळेन तेमितमत्तानेव कन्दमूलं विय मुदुकानि होन्ति. तरच्छानम्पि आहारमुपादाय हत्थीनं आहारो सुखुमो. ते हि नानारुक्खसाखादयो खादन्ति. हत्थीनं आहारतो गवयगोकण्णमिगादीनं आहारो सुखुमो. ते किर निस्सारानि नानारुक्खपण्णादीनि खादन्ति. तेसम्पि आहारतो गुन्नं आहारो सुखुमो. ते अल्लसुक्खतिणानि खादन्ति. तेसम्पि आहारतो ससानं आहारो सुखुमो. ससानं आहारतो सकुणानं आहारो सुखुमो. सकुणानं आहारतो पच्चन्तवासीनं आहारो सुखुमो. पच्चन्तवासीनं ¶ आहारतो गामभोजकानं आहारो सुखुमो. गामभोजकानं आहारतो राजराजमहामत्तानं आहारो सुखुमो. तेसम्पि आहारतो चक्कवत्तिनो आहारो सुखुमो. चक्कवत्तिनो आहारतो भुम्मदेवानं आहारो सुखुमो. भुम्मदेवानं आहारतो चातुमहाराजिकानं आहारो सुखुमो. एवं याव परनिम्मितवसवत्तीनं ¶ ¶ आहारो वित्थारेतब्बो. तेसं पनाहारो सुखुमोत्वेव निट्ठं पत्तो.
लक्खणादितोपि ओजालक्खणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्चुपट्ठानो, कबळं कत्वा आहरितब्बवत्थुपदट्ठानोति वेदितब्बो.
६४६. नोउपादानिद्देसे यथा उपादारूपं उपादियतेव, न अञ्ञेन उपादियति, एवमेतं न उपादियतेवाति नोउपादा.
६४७. फुसितब्बन्ति फोट्ठब्बं. फुसित्वा जानितब्बन्ति अत्थो. फोट्ठब्बञ्च तं आयतनञ्चाति फोट्ठब्बायतनं. आपो च तं निस्सत्तसुञ्ञतसभावट्ठेन धातु चाति आपोधातु. इदानि यस्मा तीणि रूपानि फुसित्वा जानितब्बानि तस्मा तानि भाजेत्वा दस्सेतुं कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातूतिआदिमाह. तत्थ कक्खळत्तलक्खणा पथवीधातु, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना. तेजोधातु उण्हत्तलक्खणा, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना. वायोधातु वित्थम्भनलक्खणा, समुदीरणरसा, अभिनीहारपच्चुपट्ठाना. पुरिमा पन ‘आपोधातु’ पग्घरणलक्खणा, ब्रूहनरसा, सङ्गहपच्चुपट्ठाना. एकेका चेत्थ सेसत्तयपदट्ठानाति वेदितब्बा.
कक्खळन्ति थद्धं. मुदुकन्ति अथद्धं. सण्हन्ति मट्ठं. फरुसन्ति खरं. सुखसम्फस्सन्ति सुखवेदनापच्चयं इट्ठफोट्ठब्बं. दुक्खसम्फस्सन्ति दुक्खवेदनापच्चयं अनिट्ठफोट्ठब्बं. गरुकन्ति भारियं. लहुकन्ति अभारियं, सल्लहुकन्ति अत्थो. एत्थ च ‘कक्खळं मुदुकं सण्हं फरुसं गरुकं लहुक’न्ति पदेहि पथवीधातु एव भाजिता. ‘‘यदायं कायो आयुसहगतो च होति उस्मासहगतो च विञ्ञाणसहगतो च तदा लहुतरो च होति मुदुतरो च कम्मञ्ञतरो ¶ चा’’ति (दी. नि. २.४२४) सुत्तेपि लहुमुदुभूतं पथवीधातुमेव सन्धाय वुत्तं.
‘सुखसम्फस्सं ¶ दुक्खसम्फस्स’न्ति पदद्वयेन पन तीणिपि महाभूतानि भाजितानि. पथवीधातु हि सुखसम्फस्सापि अत्थि दुक्खसम्फस्सापि. तथा तेजोधातुवायोधातुयो. तत्थ सुखसम्फस्सा पथवीधातु मुदुतलुणहत्थे ¶ दहरे पादे सम्बाहन्ते अस्सादेत्वा अस्सादेत्वा ‘सम्बाह तात, सम्बाह ताता’ति वदापनाकारं करोति. सुखसम्फस्सा तेजोधातु सीतसमये अङ्गारकपल्लं आहरित्वा गत्तं सेदेन्ते अस्सादेत्वा अस्सादेत्वा ‘सेदेहि तात, सेदेहि ताता’ति वदापनाकारं करोति. सुखसम्फस्सा वायोधातु उण्हसमये वत्तसम्पन्ने दहरे बीजनेन बीजन्ते अस्सादेत्वा अस्सादेत्वा ‘बीज तात, बीज ताता’ति वदापनाकारं करोति. थद्धहत्थे पन दहरे पादे सम्बाहन्ते अट्ठीनं भिज्जनकालो विय होति. सोपि ‘अपेही’ति वत्तब्बतं आपज्जति. उण्हसमये अङ्गारकपल्ले आभते ‘अपनेहि न’न्ति वत्तब्बं होति. सीतसमये बीजनेन बीजन्ते ‘अपेहि, मा बीजा’ति वत्तब्बं होति. एवमेतासं सुखसम्फस्सता दुक्खसम्फस्सता च वेदितब्बा.
यं फोट्ठब्बं अनिदस्सनं सप्पटिघन्तिआदिना नयेन वुत्ता पन चतूहि चतूहि नयेहि पटिमण्डिता तेरस वारा हेट्ठा रूपायतनादीसु वुत्तनयेनेव वेदितब्बा.
किं पनेतानि तीणि महाभूतानि एकप्पहारेनेव आपाथं आगच्छन्ति उदाहु नोति? आगच्छन्ति. एवं आगतानि कायपसादं घट्टेन्ति न घट्टेन्तीति? घट्टेन्ति. एकप्पहारेनेव तानि आरम्मणं कत्वा कायविञ्ञाणं उप्पज्जति नुप्पज्जतीति? नुप्पज्जति. आभुजितवसेन वा हि उस्सदवसेन वा आरम्मणकरणं होति.
तत्थ आभुजितवसेन ताव, पत्तस्मिञ्हि ओदनेन पूरेत्वा आभते एकं सित्थं गहेत्वा थद्धं वा मुदुकं वाति वीमंसन्तो किञ्चापि तत्थ तेजोपि अत्थि वायोपि अत्थि, पथवीधातुमेव पन आभुजति. उण्होदके हत्थं ओतारेत्वा वीमंसन्तो किञ्चापि तत्थ पथवीपि अत्थि वायोपि अत्थि, तेजोधातुमेव पन आभुजति. उण्हसमये वातपानं विवरित्वा वातेन सरीरं पहरापेन्तो ठितो मन्दमन्दे वाते पहरन्ते ¶ किञ्चापि तत्थ पथवीपि अत्थि तेजोपि अत्थि, वायोधातुमेव पन आभुजति. एवं आभुजितवसेन आरम्मणं करोति नाम.
यो ¶ पन उपक्खलति वा सीसेन वा रुक्खं पहरति भुञ्जन्तो वा सक्खरं डंसति, सो ¶ किञ्चापि तत्थ तेजोपि अत्थि वायोपि अत्थि, उस्सदवसेन पन पथवीधातुमेव आरम्मणं करोति. अग्गिं अक्कमन्तोपि किञ्चापि तत्थ पथवीपि अत्थि वायोपि अत्थि, उस्सदवसेन पन तेजोधातुमेव आरम्मणं करोति. बलववाते कण्णसक्खलिं पहरित्वा बधिरभावं करोन्ते. किञ्चापि तत्थ पथवीपि अत्थि तेजोपि अत्थि, उस्सदवसेन पन वायोधातुमेव आरम्मणं करोति.
यंकिञ्चि धातुं आरम्मणं करोन्तस्स कायविञ्ञाणम्पि एकप्पहारेन नुप्पज्जति. सूचिकलापेन विद्धस्स एकप्पहारेन कायो घट्टियति. यस्मिं यस्मिं पन ठाने कायपसादो उस्सन्नो होति, तत्थ तत्थ कायविञ्ञाणं उप्पज्जति. यत्थ यत्थापि पटिघट्टननिघंसो बलवा होति तत्थ तत्थ पठमं उप्पज्जति. कुक्कुटपत्तेन वणे धोवियमाने अंसुअंसु कायपसादं घट्टेति. यत्थ यत्थ पन पसादो उस्सन्नो होति, तत्थ तत्थेव कायविञ्ञाणं उप्पज्जति. एवं उस्सदवसेन आरम्मणं करोति. उस्सदवसेनेव च कायविञ्ञाणं उप्पज्जति नाम.
कथं पन चित्तस्स आरम्मणतो सङ्कन्ति होतीति? द्वीहाकारेहि होति – अज्झासयतो वा विसयाधिमत्ततो वा. विहारपूजादीसु हि ‘तानि तानि चेतियानि चेव पटिमायो च वन्दिस्सामि, पोत्थकम्मचित्तकम्मानि च ओलोकेस्सामी’ति अज्झासयेन गतो एकं वन्दित्वा वा पस्सित्वा वा इतरस्स वन्दनत्थाय वा दस्सनत्थाय वा मनं कत्वा वन्दितुम्पि पस्सितुम्पि गच्छतियेव, एवं अज्झासयतो सङ्कमति नाम.
केलासकूटपटिभागं पन महाचेतियं ओलोकेन्तो ठितोपि अपरभागे सब्बतूरियेसु पग्गहितेसु रूपारम्मणं विस्सज्जेत्वा सद्दारम्मणं सङ्कमति. मनुञ्ञगन्धेसु पुप्फेसु वा गन्धेसु वा आभतेसु सद्दारम्मणं विस्सज्जेत्वा गन्धारम्मणं सङ्कमति. एवं विसयाधिमत्ततो सङ्कमति नाम.
६५१. आपोधातुनिद्देसे ¶ आपोति सभावनिद्देसो. आपोव आपोगतं. सिनेहवसेन सिनेहो, सिनेहोव सिनेहगतं. बन्धनत्तं ¶ रूपस्साति पथवीधातुआदिकस्स भूतरूपस्स बन्धनभावो. अयोपिण्डिआदीनि हि आपोधातु आबन्धित्वा बद्धानि करोति. ताय आबद्धत्ता तानि बद्धानि नाम होन्ति. पासाणपब्बततालट्ठिहत्थिदन्तगोसिङ्गादीसुपि एसेव नयो ¶ . सब्बानि हेतानि आपोधातु एव आबन्धित्वा बद्धानि करोति. आपोधातुया आबद्धत्ताव बद्धानि होन्ति.
किं पन पथवीधातु सेसधातूनं पतिट्ठा होति न होतीति होति फुसित्वा होति उदाहु अफुसित्वा? आपोधातु वा सेसा आबन्धमाना फुसित्वा आबन्धति उदाहु अफुसित्वाति? पथवीधातु ताव आपोधातुया अफुसित्वाव पतिट्ठा होति, तेजोधातुया च वायोधातुया च फुसित्वा. आपोधातु पन पथवीधातुम्पि तेजोवायोधातुयोपि अफुसित्वाव आबन्धति. यदि फुसित्वा आबन्धेय्य फोट्ठब्बायतनं नाम भवेय्य.
तेजोधातुवायोधातूनम्पि सेसधातूसु सकसककिच्चकरणे एसेव नयो. तेजोधातु हि पथवीधातुं फुसित्वा झापेति. सा पन न उण्हा हुत्वा झायति. यदि उण्हा हुत्वा झायेय्य उण्हत्तलक्खणा नाम भवेय्य. आपोधातुं पन अफुसित्वाव तापेति. सापि तपमाना न उण्हा हुत्वा तपति. यदि उण्हा हुत्वा तपेय्य उण्हत्तलक्खणा नाम भवेय्य. वायोधातुं पन फुसित्वाव तापेति. सापि तपमाना न उण्हा हुत्वा तपति. यदि उण्हा हुत्वा तपेय्य उण्हत्तलक्खणा नाम भवेय्य. वायोधातु पथवीधातुं फुसित्वा वित्थम्भेति, तथा तेजोधातुं आपोधातुं ¶ पन अफुसित्वाव वित्थम्भेति.
उच्छुरसं पचित्वा फाणितपिण्डे करियमाने आपोधातु थद्धा होति न होतीति? न होति. सा हि पग्घरणलक्खणा. पथवीधातु कक्खळलक्खणा. ओमत्तं पन आपो अधिमत्तपथवीगतिकं जातं. सा हि रसाकारेन ठितभावं विजहति, लक्खणं न विजहति. फाणितपिण्डे विलीयमानेपि पथवीधातु न विलीयति. कक्खळलक्खणा हि पथवीधातु पग्घरणलक्खणा आपोधातु. ओमत्ता पन पथवी अधिमत्तआपगतिका होति. सा पिण्डाकारेन ठितभावं विजहति, लक्खणं न विजहति. चतुन्नञ्हि ¶ महाभूतानं भावञ्ञथत्तमेव होति, लक्खणञ्ञथत्तं नाम नत्थि. तस्स अभावो अट्ठानपरिकप्पसुत्तेन दीपितो. वुत्तञ्हेतं –
‘‘सिया, आनन्द, चतुन्नं महाभूतानं अञ्ञथत्तं, पथवीधातुया…पे… वायोधातुया ¶ ; न त्वेव बुद्धे अवेच्चप्पसादेन समन्नागतस्स अरियसावकस्स सिया अञ्ञथत्त’’न्ति (अ. नि. ३.७६).
अयञ्हेत्थ अत्थो – आनन्द, कक्खळत्तलक्खणा पथवीधातु परिवत्तित्वा पग्घरणलक्खणा आपोधातु नाम भवेय्य, अरियसावकस्स पन अञ्ञथत्तं नाम नत्थीति. एवमेत्थ अट्ठानपरिकप्पो आगतो.
६५२. इतो परेसु उपादिण्णरूपादिनिद्देसेसु उपादिण्णपदादीनं अत्थो मातिकाकथायं वुत्तनयेनेव वेदितब्बो. चक्खायतनादीनि हेट्ठा वित्थारितानेव. तत्थ तत्थ पन विसेसमत्तमेव वक्खाम.
उपादिण्णनिद्देसे ताव चक्खायतनादीनि एकन्तउपादिण्णत्ता वुत्तानि. यस्मा पन रूपायतनादीनि उपादिण्णानिपि अत्थि अनुपादिण्णानिपि, तस्मा तानि यं वा पनाति सङ्खेपतो दस्सेत्वा पुन कम्मस्स कतत्ता रूपायतनन्तिआदिना नयेन वित्थारितानि. इमिना उपायेन सब्बयेवापनकेसु अत्थो वेदितब्बो.
कस्मा पन ‘कम्मस्स कतत्ता’ति च ‘न कम्मस्स कतत्ता’ति च उभिन्नम्पि निद्देसे ‘जरता च अनिच्चता च’ न गहिता, अनुपादिण्णादीनंयेव निद्देसेसु गहिताति? न कम्मस्स ¶ कतत्ताति एत्थ ताव कम्मतो अञ्ञपच्चयसमुट्ठानं सङ्गहितं. ‘कम्मस्स कतत्ता’ति एत्थ कम्मसमुट्ठानमेव. इमानि च द्वे रूपानि नेव कम्मतो न अञ्ञस्मा रूपजनकपच्चया उप्पज्जन्ति, तस्मा न गहितानि. सा च नेसं अनुप्पत्ति परतो आवि भविस्सति. अनुपादिण्णन्तिआदीसु पन केवलं अनुपादिण्णादिग्गहणेन कम्मादिसमुट्ठानता पटिक्खित्ता, नअञ्ञपच्चयसमुट्ठानता अनुञ्ञाता. तस्मा तत्थ गहितानीति वेदितब्बानि.
६६६. चित्तसमुट्ठाननिद्देसे कायविञ्ञत्ति वचीविञ्ञत्तीति इदं द्वयं यस्मा एकन्तचित्तसमुट्ठानानि भूतानि उपादाय पञ्ञायति, तस्मा वुत्तं. परमत्थतो ¶ पन तस्स निस्सयभूतानि भूतानेव चित्तसमुट्ठानानि, तंनिस्सितत्ता. यथा अनिच्चस्स रूपस्स जरामरणं अनिच्चं नाम होति, एवमिदम्पि चित्तसमुट्ठानं नाम जातं.
६६८. चित्तसहभुनिद्देसेपि ¶ एसेव नयो. याव चित्तं ताव पञ्ञायनतो इदमेव द्वयं वुत्तं. न पनेतं चित्तेन सह भूतानि विय, चेतनादयो विय च उप्पज्जति.
६७०. चित्तानुपरिवत्तितायपि एसेव नयो. याव चित्तं ताव पञ्ञायनतो एव हेतं द्वयं चित्तानुपरिवत्तीति वुत्तं.
६७४. ओळारिकन्ति वत्थारम्मणभूतत्ता संङ्घट्टनवसेन गहेतब्बतो थूलं. वुत्तविपल्लासतो सुखुमं वेदितब्बं.
६७६. दूरेति घट्टनवसेन अग्गहेतब्बत्ता दुब्बिञ्ञेय्यभावेन समीपे ठितम्पि दूरे. इतरं पन घट्टनवसेन गहेतब्बत्ता सुविञ्ञेय्यभावेन दूरे ठितम्पि सन्तिके. चक्खायतनादिनिद्देसा हेट्ठा वुत्तनयेनेव वित्थारतो वेदितब्बा. इदं ¶ ताव दुविधेन रूपसङ्गहे विसेसमत्तं. तिविधसङ्गहो उत्तानत्थोव.
चतुक्कनिद्देसवण्णना
९६६. चतुब्बिधसङ्गहावसाने दिट्ठादीनं पच्छिमपदस्स भेदाभावेन आदितो पट्ठाय पुच्छं अकत्वाव रूपायतनं दिट्ठं सद्दायतनं सुतन्तिआदि वुत्तं. तत्थ रूपायतनं चक्खुना ओलोकेत्वा दक्खितुं सक्काति ‘दिट्ठं’ नाम जातं. सद्दायतनं सोतेन सुत्वा जानितुं सक्काति ‘सुतं’ नाम जातं. गन्धायतनादित्तयं घानजिव्हाकायेहि पत्वा गहेतब्बतो मुनित्वा जानितब्बट्ठेन मुतं नाम जातं. फुसित्वा विञ्ञाणुप्पत्तिकारणतो ‘मुतं’ नामातिपि वुत्तं. सब्बमेव पन रूपं मनोविञ्ञाणेन जानितब्बन्ति मनसा विञ्ञातं नाम जातं.
पञ्चकनिद्देसवण्णना
९६७. पञ्चविधसङ्गहनिद्देसे ¶ कक्खळन्ति थद्धं. खरमेव खरगतं, फरुसन्ति अत्थो. इतरे द्वेपि सभावनिद्देसा एव. अज्झत्तन्ति नियकज्झत्तं. बहिद्धाति बाहिरं. उपादिण्णन्ति न कम्मसमुट्ठानमेव. अविसेसेन पन सरीरट्ठकस्सेतं गहणं. सरीरट्ठकञ्हि उपादिण्णं वा होतु अनुपादिण्णं वा, आदिन्नगहितपरामट्ठवसेन सब्बं उपादिण्णमेव नाम.
९६९. तेजोगतन्ति ¶ सब्बतेजेसु गतं उण्हत्तलक्खणं, तेजो एव वा तेजोभावं गतन्ति ‘तेजोगतं’. उस्माति उस्माकारो. उस्मागतन्ति उस्माभावं गतं. उस्माकारस्सेवेतं नामं. उसुमन्ति बलवउस्मा. उसुममेव उसुमभावं गतन्ति उसुमगतं.
९७०. वायनकवसेन वायो. वायोव वायोभावं गतत्ता वायोगतं. थम्भितत्तन्ति उप्पलनाळतचादीनं विय वातपुण्णानं थम्भितभावो रूपस्स.
छक्कादिनिद्देसवण्णना
९७२-४. छब्बिधादिसङ्गहानं ¶ तिण्णं ओसानपदस्स भेदाभावतो आदितो पट्ठाय अपुच्छित्वाव निद्देसो कतो. तत्थ चक्खुविञ्ञाणेन जानितुं सक्काति चक्खुविञ्ञेय्यं…पे… मनोविञ्ञाणेन जानितुं सक्काति मनोविञ्ञेय्यं. तिविधाय मनोधातुया जानितुं सक्काति मनोधातुविञ्ञेय्यं सब्बं रूपन्ति एत्थ यस्मा एकं रूपम्पि मनोविञ्ञाणधातुया अजानितब्बं नाम नत्थि, तस्मा ‘सब्बं रूप’न्ति वुत्तं. सम्मासम्बुद्धेन हि अभिधम्मं पत्वा नयं कातुं युत्तट्ठाने नयो अकतो नाम नत्थि. इदञ्च एकरूपस्सापि मनोविञ्ञाणधातुया अजानितब्बस्स अभावेन नयं कातुं युत्तट्ठानं नाम, तस्मा नयं करोन्तो ‘सब्बं रूप’न्ति आह.
९७४. सुखसम्फस्सोति सुखवेदनापटिलाभपच्चयो. दुक्खसम्फस्सोति दुक्खवेदनापटिलाभपच्चयो. इधापि फोट्ठब्बारम्मणस्स सुखदुक्खस्स सब्भावतो अयं नयो दिन्नो.
नवकादिनिद्देसवण्णना
९७५. नवके ¶ पन इन्द्रियरूपस्स नाम अत्थिताय नयो दिन्नो. तस्सेव सप्पटिघअप्पटिघताय दसके नयो दिन्नो. एकादसके अड्ढेकादस आयतनानि विभत्तानि. तेसं निद्देसवारा हेट्ठा वुत्तनयेन वित्थारतो वेदितब्बा. सेसं सब्बत्थ उत्तानत्थमेव.
पकिण्णककथा
इमेसु ¶ पन रूपेसु असम्मोहत्थं समोधानं समुट्ठानं परिनिप्फन्नञ्च सङ्खतन्ति इदं ‘पकिण्णकं’ वेदितब्बं.
तत्थ ‘समोधान’न्ति सब्बमेव हिदं रूपं समोधानतो चक्खायतनं…पे… कबळीकारो आहारो, फोट्ठब्बायतनं आपोधातूति पञ्चवीसतिसङ्ख्यं होति. तं वत्थुरूपेन सद्धिं छब्बीसतिसङ्ख्यं वेदितब्बं. इतो ¶ अञ्ञं रूपं नाम नत्थि. केचि पन ‘मिद्धरूपं नाम अत्थी’ति वदन्ति. ते ‘‘अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा’’तिआदीनि (सु. नि. ५४६) वत्वा मिद्धरूपं नाम नत्थीति पटिसेधेतब्बा. अपरे बलरूपेन सद्धिं सत्तवीसति, सम्भवरूपेन सद्धिं अट्ठवीसति, जातिरूपेन सद्धिं एकूनतिंसति, रोगरूपेन सद्धिं समतिंसति रूपानीति वदन्ति. तेपि तेसं विसुं अभावं दस्सेत्वा पटिक्खिपितब्बा. वायोधातुया हि गहिताय बलरूपं गहितमेव, अञ्ञं बलरूपं नाम नत्थि. आपोधातुया सम्भवरूपं, उपचयसन्ततीहि जातिरूपं, जरताअनिच्चताहि गहिताहि रोगरूपं गहितमेव. अञ्ञं रोगरूपं नाम नत्थि. योपि कण्णरोगादि आबाधो सो विसमपच्चयसमुट्ठितधातुमत्तमेव. न अञ्ञो तत्थ रोगो नाम अत्थीति समोधानतो छब्बीसतिमेव रूपानि.
‘समुट्ठान’न्ति कति रूपानि कतिसमुट्ठानानि? दस एकसमुट्ठानानि, एकं द्विसमुट्ठानं, तीणि तिसमुट्ठानानि, नव चतुसमुट्ठानानि, द्वे न केनचि समुट्ठहन्ति.
तत्थ चक्खुपसादो…पे… जीवितिन्द्रियन्ति इमानि अट्ठ एकन्तं कम्मतोव समुट्ठहन्ति. कायविञ्ञत्तिवचीविञ्ञत्तिद्वयं एकन्तेन चित्ततो समुट्ठातीति दस ¶ ‘एकसमुट्ठानानि’ नाम. सद्दो उतुतो च चित्ततो च समुट्ठातीति एको ‘द्विसमुट्ठानो’ नाम. तत्थ अविञ्ञाणकसद्दो उतुतो समुट्ठाति, सविञ्ञाणकसद्दो चित्ततो. लहुतादित्तयं पन उतुचित्ताहारेहि समुट्ठातीति तीणि ‘तिसमुट्ठानानि’ नाम. अवसेसानि नव रूपानि तेहि कम्मेन चाति चतूहि समुट्ठहन्तीति नव ‘चतुसमुट्ठानानि’ नाम. जरता अनिच्चता पन एतेसु एकतोपि न समुट्ठहन्तीति द्वे ‘न केनचि समुट्ठहन्ति’ नाम. कस्मा? अजायनतो. न हि एतानि जायन्ति. कस्मा? जातस्स पाकभेदत्ता. उप्पन्नञ्हि रूपं जीरति भिज्जतीति ¶ अवस्सं ¶ पनेतं सम्पटिच्छितब्बं. न हि उप्पन्नं रूपं अरूपं वा अक्खयं नाम दिस्सति. याव पन न भिज्जति तावस्स परिपाकोति सिद्धमेतं. ‘जातस्स पाकभेदत्ता’ति यदि च तानि जायेय्युं तेसम्पि पाकभेदा भवेय्युं. न च पाको पच्चति, भेदो वा भिज्जतीति जातस्स पाकभेदत्ता नेतं द्वयं जायति.
तत्थ सिया – यथा ‘कम्मस्स कतत्ता’ति आदिनिद्देसेसु ‘रूपस्स उपचयो रूपस्स सन्तती’ति वचनेन ‘जाति’ जायतीति सम्पटिच्छितं होति, एवं ‘पाको’पि पच्चतु ‘भेदो’पि भिज्जतूति. ‘‘न तत्थ ‘जाति जायती’ति सम्पटिच्छितं. ये पन धम्मा कम्मादीहि निब्बत्तन्ति तेसं अभिनिब्बत्तिभावतो जातिया तप्पच्चयभाववोहारो अनुमतो. न पन परमत्थतो जाति जायति. जायमानस्स हि अभिनिब्बत्तिमत्तं जाती’’ति.
तत्थ सिया – ‘यथेव जाति येसं धम्मानं अभिनिब्बत्ति तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभति, तथा पाकभेदापि येसं धम्मानं पाकभेदा तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभन्तु. एवं इदम्पि द्वयं कम्मादिसमुट्ठानमेवाति वत्तब्बं भविस्सती’ति. ‘न पाकभेदा तं वोहारं लभन्ति. कस्मा? जनकपच्चयानुभावक्खणे अभावतो. जनकपच्चयानञ्हि उप्पादेतब्बधम्मस्स उप्पादक्खणेयेव आनुभावो, न ततो उत्तरि. तेहि अभिनिब्बत्तितधम्मक्खणस्मिञ्च जाति पञ्ञायमाना तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभति, तस्मिं खणे सब्भावतो; न इतरद्वयं, तस्मिं खणे अभावतोति नेवेतं जायती’ति वत्तब्बं. ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०) आगतत्ता ¶ इदम्पि द्वयं जायतीति चे – ‘न, परियायदेसितत्ता. तत्थ हि पटिच्चसमुप्पन्नानं धम्मानं जरामरणत्ता परियायेन तं पटिच्चसमुप्पन्न’न्ति वुत्तं.
‘यदि एवं, तयम्पेतं अजातत्ता ससविसाणं ¶ विय नत्थि; निब्बानं विय वा निच्च’न्ति चे – न, निस्सयपटिबद्धवुत्तितो; पथवीआदीनञ्हि निस्सयानं भावे जातिआदित्तयं पञ्ञायति, तस्मा न नत्थि. तेसञ्च अभावे न पञ्ञायति, तस्मा न निच्चं. एतम्पि च अभिनिवेसं पटिसेधेतुं एव इदं वुत्तं – ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं ¶ पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०). एवमादीहि नयेहि तानि द्वे रूपानि न केहिचि समुट्ठहन्तीति वेदितब्बं.
अपिच ‘समुट्ठान’न्ति एत्थ अयमञ्ञोपि अत्थो. तस्सायं मातिका – ‘कम्मजं कम्मपच्चयं कम्मपच्चयउतुसमुट्ठानं, आहारसमुट्ठानं आहारपच्चयं आहारपच्चयउतुसमुट्ठानं, उतुसमुट्ठानं उतुपच्चयं उतुपच्चयउतुसमुट्ठानं, चित्तसमुट्ठानं चित्तपच्चयं चित्तपच्चयउतुसमुट्ठान’न्ति.
तत्थ चक्खुपसादादि अट्ठविधं रूपं सद्धिं हदयवत्थुना ‘कम्मजं’ नाम. केसमस्सु हत्थिदन्ता अस्सवाला चमरवालाति एवमादि ‘कम्मपच्चयं’ नाम. चक्करतनं देवतानं उय्यानविमानादीनीति एवमादि ‘कम्मपच्चयउतुसमुट्ठानं’ नाम.
आहारतो समुट्ठितं सुद्धट्ठकं ‘आहारसमुट्ठानं’ नाम. कबळीकारो आहारो द्विन्नम्पि रूपसन्ततीनं पच्चयो होति आहारसमुट्ठानस्स च उपादिन्नस्स च. आहारसमुट्ठानस्स जनको हुत्वा पच्चयो होति, कम्मजस्स अनुपालको हुत्वाति इदं आहारानुपालितं कम्मजरूपं ‘आहारपच्चयं’ नाम. विसभागाहारं सेवित्वा आतपे गच्छन्तस्स तिलककाळकुट्ठादीनि उप्पज्जन्ति, इदं ‘आहारपच्चयउतुसमुट्ठानं’ नाम.
उतुतो समुट्ठितं सुद्धट्ठकं ‘उतुसमुट्ठानं’ नाम. तस्मिं उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं ‘उतुपच्चयं’ ¶ नाम. तस्मिम्पि उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं ‘उतुपच्चयउतुसमुट्ठानं’ नाम. एवं तिस्सोयेव सन्ततियो घट्टेतुं सक्कोति. न ततो परं. इममत्थं अनुपादिन्नकेनापि दीपेतुं वट्टति. उतुसमुट्ठानो नाम वलाहको. उतुपच्चया नाम ¶ वुट्ठिधारा. देवे पन वुट्ठे बीजानि विरूहन्ति, पथवी गन्धं मुञ्चति, पब्बता नीला खायन्ति, समुद्दो वड्ढति, एतं उतुपच्चयउतुसमुट्ठानं नाम.
चित्ततो समुट्ठितं सुद्धट्ठकं ‘चित्तसमुट्ठानं’ नाम. ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.११) इदं ‘चित्तपच्चयं’ नाम. आकासे अन्तलिक्खे हत्थिम्पि दस्सेति, अस्सम्पि दस्सेति, रथम्पि दस्सेति ¶ , विविधम्पि सेनाब्यूहं दस्सेतिती (पटि. म. ३.१८) इदं ‘चित्तपच्चयउतुसमुट्ठानं’ नाम.
‘परिनिप्फन्न’न्ति पन्नरस रूपानि परिनिप्फन्नानि नाम, दस अपरिनिप्फन्नानि नाम. ‘यदि अपरिनिप्फन्ना, असङ्खता नाम भवेय्युं’. ‘‘तेसंयेव पन रूपानं कायविकारो ‘कायविञ्ञत्ति’ नाम, वचीविकारो ‘वचीविञ्ञत्ति’ नाम, छिद्दं विवरं ‘आकासधातु’ नाम, लहुभावो ‘लहुता’ नाम, मुदुभावो ‘मुदुता’ नाम, कम्मञ्ञभावो ‘कम्मञ्ञता’ नाम, निब्बत्ति ‘उपचयो’ नाम, पवत्ति ‘सन्तति’ नाम, जीरणाकारो ‘जरता’ नाम, हुत्वा अभावाकारो ‘अनिच्चता’ नामाति. सब्बं परिनिप्फन्नं सङ्खतमेव होती’’ति.
अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय
रूपकण्डवण्णना निट्ठिता.