📜
४. अट्ठकथाकण्डो
तिकअत्थुद्धारवण्णना
१३८४. इदानि ¶ ¶ निक्खेपकण्डानन्तरं ठपितस्स अट्ठकथाकण्डस्स वण्णनाक्कमो अनुप्पत्तो. कस्मा पनेतं अट्ठकथाकण्डं नाम जातन्ति? तेपिटकस्स बुद्धवचनस्स अत्थं उद्धरित्वा ठपितत्ता. तीसुपि हि पिटकेसु धम्मन्तरं आगतं अट्ठकथाकण्डेनेव परिच्छिन्दित्वा विनिच्छितं सुविनिच्छितं नाम होति. सकले अभिधम्मपिटके नयमग्गं महापकरणे पञ्हुद्धारं गणनचारं असल्लक्खेन्तेनापि अट्ठकथाकण्डतोयेव समानेतुं वट्टति.
कुतो ¶ पभवं पन एतन्ति? सारिपुत्तत्थेरप्पभवं. सारिपुत्तत्थेरो हि एकस्स अत्तनो सद्धिविहारिकस्स निक्खेपकण्डे अत्थुद्धारं सल्लक्खेतुं असक्कोन्तस्स अट्ठकथाकण्डं कथेत्वा अदासि. इदं पन महाअट्ठकथायं पटिक्खिपित्वा इदं वुत्तं – अभिधम्मो नाम न सावकविसयो, न सावकगोचरो; बुद्धविसयो एस, बुद्धगोचरो. धम्मसेनापति पन सद्धिविहारिकेन पुच्छितो तं आदाय सत्थु सन्तिकं गन्त्वा सम्मासम्बुद्धस्स कथेसि. सम्मासम्बुद्धो तस्स भिक्खुनो अट्ठकथाकण्डं कथेत्वा अदासि. कथं? भगवा हि ‘कतमे धम्मा कुसला’ति पुच्छि. ‘कुसला धम्मा नाम कतमे’ति सल्लक्खेसीति अत्थो. अथस्स तुण्हीभूतस्स ‘ननु यं मया कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होतीतिआदिना नयेन भूमिभेदतो कुसलं दस्सितं, सब्बम्पि तं चतूसु भूमीसु कुसलं, इमे धम्मा कुसला’ति इमिना नयेन कण्णिकं कण्णिकं घटं घटं गोच्छकं गोच्छकं कत्वा अत्थुद्धारवसेन कुसलादिधम्मे दस्सेन्तो कथेत्वा अदासि.
तत्थ ¶ चतूसूति कामावचररूपावचरारूपावचरअपरियापन्नासु. कुसलन्ति फस्सादिभेदं कुसलं. इमे धम्मा कुसलाति इमे सब्बेपि तासु तासु भूमीसु वुत्ता फस्सादयो धम्मा कुसला नाम.
१३८५. अकुसलानं पन भूमिवसेन भेदाभावतो द्वादस अकुसलचित्तुप्पादाति आह. तत्थ उप्पज्जतीति उप्पादो. चित्तमेव उप्पादो ¶ चित्तुप्पादो. देसनासीसमेव चेतं. यथा पन ‘राजा आगतो’ति वुत्ते अमच्चादीनम्पि आगमनं वुत्तमेव होति, एवं ‘चित्तुप्पादा’ति वुत्ते तेहि सम्पयुत्तधम्मापि वुत्ताव होन्तीति. सब्बत्थ चित्तुप्पादग्गहणेन ससम्पयुत्तधम्मं चित्तं गहितन्ति वेदितब्बं. इतो परं चतूसु भूमीसु विपाकोतिआदीनं सब्बेसम्पि तिकदुकभाजनीयपदानं अत्थो, वेदनात्तिकादीसु च सुखादीनं नवत्तब्बता हेट्ठा वुत्तनयेनेव पाळियत्थं ¶ वीमंसित्वा वेदितब्बा. विसेसमत्तमेव पन वक्खाम.
१४२०. तत्थ परित्तारम्मणत्तिके ताव सब्बो कामावचरस्स विपाकोति एत्थ द्विपञ्चविञ्ञाणानि चक्खुपसादादयो निस्साय नियमेनेव इट्ठानिट्ठादिभेदे रूपसद्दगन्धरसफोट्ठब्बधम्मे आरब्भ पवत्तन्तीति परित्तारम्मणानि. कुसलाकुसलविपाका पन द्वे मनोधातुयो हदयवत्थुं निस्साय चक्खुविञ्ञाणादीनं अनन्तरा नियमतो रूपादीनेव आरब्भ पवत्तन्तीति परित्तारम्मणा. कुसलविपाकाहेतुकमनोविञ्ञाणधातु सोमनस्ससहगता पञ्चद्वारे सन्तीरणवसेन छसु द्वारेसु तदारम्मणवसेनाति नियमतो रूपादीनि छ परित्तारम्मणानेव आरब्भ पवत्ततीति परित्तारम्मणा. कुसलाकुसलविपाकाहेतुकमनोविञ्ञाणधातुद्वयं पञ्चद्वारे सन्तीरणवसेन छसु द्वारेसु तदारम्मणवसेन नियमतो रूपादीनि छ परित्तारम्मणानेव आरब्भ पवत्तति. पटिसन्धिवसेन पवत्तमानम्पि परित्तं कम्मं कम्मनिमित्तं गतिनिमित्तं वा आरम्मणं करोति, पवत्तियं भवङ्गवसेन, परियोसाने चुतिवसेन पवत्तमानम्पि तदेव आरम्मणं करोतीति परित्तारम्मणं. अट्ठ पन सहेतुकविपाकचित्तुप्पादा एत्थ वुत्तनयेनेव तदारम्मणवसेन पटिसन्धिभवङ्गचुतिवसेन च परित्तधम्मेयेव आरब्भ पवत्तन्ति. किरियमनोधातु पञ्चद्वारे रूपादीनि आरब्भ पवत्तति. सोमनस्ससहगताहेतुककिरियमनोविञ्ञाणधातु छसु द्वारेसु पच्चुप्पन्ने मनोद्वारे अतीतानागतेपि परित्ते रूपादिधम्मेयेव आरब्भ खीणासवानं पहट्ठाकारं कुरुमाना पवत्ततीति परित्तारम्मणा. एवमिमे पञ्चवीसति चित्तुप्पादा एकन्तेनेव परित्तारम्मणाति वेदितब्बा.
१४२१. विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनधम्मा ¶ अत्तनो अत्तनो हेट्ठिमं समापत्तिं आरब्भ पवत्तनतो ¶ महग्गतारम्मणा. एव मग्गफलधम्मा निब्बानारम्मणत्ता अप्पमाणारम्मणा.
कुसलतो ¶ चत्तारो किरियतो चत्तारोति अट्ठ ञाणविप्पयुत्तचित्तुप्पादा सेक्खपुथुज्जनखीणासवानं असक्कच्चदानपच्चवेक्खणधम्मसवनादीसु कामावचरधम्मे आरब्भ पवत्तिकाले परित्तारम्मणा. अतिपगुणानं पठमज्झानादीनं पच्चवेक्खणकाले महग्गतारम्मणा. कसिणनिमित्तादिपञ्ञत्तिपच्चवेक्खणकाले नवत्तब्बारम्मणा. अकुसलतो चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा पञ्चपण्णासाय कामावचरधम्मानं ‘सत्तो सत्तो’ति परामसनअस्सादनाभिनन्दनकाले परित्तारम्मणा. तेनेवाकारेन सत्तवीसति महग्गतधम्मे आरब्भ पवत्तिकाले महग्गतारम्मणा. पण्णत्तिधम्मे आरब्भ पवत्तनकाले सिया नवत्तब्बारम्मणा. दिट्ठिविप्पयुत्तानं तेयेव धम्मे आरब्भ केवलं अस्सादनाभिनन्दनवसेन, पवत्तियं पटिघसम्पयुत्तानं दोमनस्सवसेन, विचिकिच्छासम्पयुत्तचित्तुप्पादस्स अनिट्ठङ्गतवसेन, उद्धच्चसहगतस्स विक्खेपवसेन अवूपसमवसेन च पवत्तियं परित्तमहग्गतनवत्तब्बारम्मणता वेदितब्बा. एतेसु पन एकधम्मोपि अप्पमाणे आरब्भ पवत्तितुं न सक्कोति, तस्मा न अप्पमाणारम्मणा.
कुसलतो चत्तारो किरियतो चत्तारोति अट्ठ ञाणसम्पयुत्तचित्तुप्पादा सेक्खपुथुज्जनखीणासवानं सक्कच्चदानपच्चवेक्खणधम्मसवनादीसु यथावुत्तप्पकारे धम्मे आरब्भ पवत्तिकाले परित्तमहग्गतनवत्तब्बारम्मणा होन्ति. गोत्रभुकाले लोकुत्तरधम्मे पच्चवेक्खणकाले च नेसं अप्पमाणारम्मणता वेदितब्बा.
यं पनेतं रूपावचरचतुत्थज्झानं तं सब्बत्थपादकचतुत्थं आकासकसिणचतुत्थं आलोककसिणचतुत्थं ब्रह्मविहारचतुत्थं आनापानचतुत्थं ¶ इद्धिविधचतुत्थं दिब्बसोतचतुत्थं चेतोपरियञाणचतुत्थं यथाकम्मुपगञाणचतुत्थं दिब्बचक्खुञाणचतुत्थं पुब्बेनिवासञाणचतुत्थं अनागतंसञाणचतुत्थन्ति कुसलतोपि किरियतोपि द्वादसविधं होति.
तत्थ ‘सब्बत्थपादकचतुत्थं’ नाम अट्ठसु कसिणेसु चतुत्थज्झानं. तञ्हि विपस्सनायपि पादकं ¶ होति, अभिञ्ञानम्पि, निरोधस्सापि, वट्टस्सापि पादकं होतियेवाति सब्बत्थपादकन्ति वुत्तं. ‘आकासकसिणआलोककसिणचतुत्थानि’ पन विपस्सनायपि अभिञ्ञानम्पि वट्टस्सापि पादकानि ¶ होन्ति, निरोधपादकानेव न होन्ति. ‘ब्रह्मविहारआनापानचतुत्थानि’ विपस्सनाय चेव वट्टस्स च पादकानि होन्ति, अभिञ्ञानं पन निरोधस्स च पादकानि न होन्ति. तत्थ दसविधम्पि कसिणज्झानं कसिणपण्णत्तिं आरब्भ पवत्तत्ता, ब्रह्मविहारचतुत्थं सत्तपण्णत्तिं आरब्भ पवत्तत्ता, आनापानचतुत्थं निमित्तं आरब्भ पवत्तत्ता परित्तादिवसेन नवत्तब्बधम्मारम्मणतो नवत्तब्बारम्मणं नाम होति.
‘इद्धिविधचतुत्थं’ परित्तमहग्गतारम्मणं होति. कथं? तञ्हि यदा कायं चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गन्तुकामो चित्तवसेन कायं परिणामेति, महग्गतचित्ते समोदहति, समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा रूपकायारम्मणतो परित्तारम्मणं होति. यदा चित्तं कायसन्निस्सितं कत्वा दिस्समानेन कायेन गन्तुकामो कायवसेन चित्तं परिणामेति, पादकज्झानचित्तं रूपकाये समोदहति, समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा महग्गतचित्तारम्मणतो महग्गतारम्मणं होति.
‘दिब्बसोतचतुत्थं’ सद्दं आरब्भ पवत्तत्ता एकन्तपरित्तारम्मणमेव. ‘चेतोपरियञाणचतुत्थं’ परित्तमहग्गतअप्पमाणारम्मणं होति. कथं? तञ्हि ¶ परेसं कामावचरचित्तजाननकाले परित्तारम्मणं होति, रूपावचरारूपावचरचित्तजाननकाले महग्गतारम्मणं, मग्गफलजाननकाले अप्पमाणारम्मणं होति. एत्थ च पुथुज्जनो सोतापन्नस्स चित्तं न जानाति, सोतापन्नो वा सकदागामिस्साति एवं याव अरहतो नेतब्बं. अरहा पन सब्बेसं चित्तं जानाति. अञ्ञोपि च उपरिमो हेट्ठिमस्साति अयं विसेसो वेदितब्बो. ‘यथाकम्मुपगञाणचतुत्थं’ कामावचरकम्मजाननकाले परित्तारम्मणं होति, रूपावचरारूपावचरकम्मजाननकाले महग्गतारम्मणं.
‘दिब्बचक्खुञाणचतुत्थं’ रूपारम्मणत्ता एकन्तपरित्तारम्मणमेव. ‘पुब्बेनिवासञाणचतुत्थं’ परित्तमहग्गतअप्पमाणनवत्तब्बारम्मणं होति. कथं? तञ्हि कामावचरक्खन्धानुस्सरणकाले परित्तारम्मणं होति. रूपावचरारूपावचरक्खन्धानुस्सरणकाले महग्गतारम्मणं. अतीते अत्तना वा परेहि वा भावितमग्गं सच्छिकतफलञ्च अनुस्सरणकाले अप्पमाणारम्मणं. अतीते बुद्धा मग्गं ¶ भावयिंसु, फलं सच्छाकंसु, निब्बानधातुया परिनिब्बायिंसूति ¶ छिन्नवटुमकानुस्सरणवसेन मग्गफलनिब्बानपच्चवेक्खणतोपि अप्पमाणारम्मणं. अतीते ‘विपस्सी नाम भगवा’ अहोसि ¶ . तस्स ‘बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता, बन्धुमती नाम माता’तिआदिना नयेन नामगोत्तपथवीनिमित्तादिअनुस्सरणकाले नवत्तब्बारम्मणं होति.
‘अनागतंसञाणचतुत्थे’पि एसेव नयो. तम्पि अयं अनागते ‘कामावचरे निब्बत्तिस्सती’ति जाननकाले परित्तारम्मणं होति. ‘रूपावचरे वा अरूपावचरे वा निब्बत्तिस्सती’ति जाननकाले महग्गतारम्मणं. ‘मग्गं भावेस्सति फलं सच्छिकरिस्सति’ ‘निब्बानधातुया परिनिब्बायिस्सती’ति जाननकाले अप्पमाणारम्मणं. अनागते ‘‘मेत्तेय्यो नाम भगवा उप्पज्जिस्सति, सुब्रह्मा नामस्स ब्राह्मणो पिता भविस्सति, ब्रह्मवती नाम ब्राह्मणी माता भविस्सती’’तिआदिना नयेन नामगोत्तजाननकाले नवत्तब्बारम्मणं होति.
अरूपावचरचतुत्थं पन आसवानं खयचतुत्थञ्च पाळियं आगतट्ठानेयेव कथेस्सामि. किरियाहेतुकमनोविञ्ञाणधातु उपेक्खासहगता सब्बेसम्पि एतेसं कुसलाकुसलकिरियचित्तानं पुरेचारिका. तस्सा तेसु वुत्तनयेनेव आरम्मणभेदो वेदितब्बो. पञ्चद्वारे पन वोट्ठब्बनवसेन पवत्तियं एकन्तपरित्तारम्मणाव होति. रूपावचरतिकचतुक्कज्झानादीनि परित्तादिभावेन नवत्तब्बधम्मं आरब्भ पवत्तितो नवत्तब्बारम्मणानि. एत्थ हि रूपावचरानि पथवीकसिणादीसु पवत्तन्ति, आकासानञ्चायतनं उग्घाटिमाकासे, आकिञ्चञ्ञायतनं विञ्ञाणापगमेति.
१४२९. मग्गारम्मणत्तिके आदिम्हि वुत्ता अट्ठ ञाणसम्पयुत्तचित्तुप्पादा सेक्खासेक्खानं अत्तना पटिविद्धमग्गानं पच्चवेक्खणकाले मग्गारम्मणा, मग्गेन पन असहजातत्ता न मग्गहेतुका, अत्तना पटिविद्धमग्गं गरुं कत्वा पच्चवेक्खणकाले आरम्मणाधिपतिवसेन मग्गाधिपतिनो, अञ्ञधम्मारम्मणकाले न वत्तब्बा मग्गारम्मणातिपि मग्गाधिपतिनोतिपि. चत्तारो अरियमग्गा मग्गसङ्खातस्स मग्गसम्पयुत्तस्स वा हेतुनो अत्थिताय एकन्ततो मग्गहेतुकाव. वीरियं पन वीमंसं वा ¶ जेट्ठकं कत्वा मग्गभावनाकाले ¶ सहजाताधिपतिना सिया मग्गाधिपतिनो, छन्दचित्तानं अञ्ञतरजेट्ठककाले सिया न वत्तब्बा मग्गाधिपतिनोति.
द्वादसविधे ¶ रूपावचरचतुत्थज्झाने सब्बत्थपादकचतुत्थादीनि नव झानानि नेव मग्गारम्मणानि न मग्गहेतुकानि न मग्गाधिपतीनि. चेतोपरियञाणपुब्बेनिवासञाणअनागतंसञाणचतुत्थानि पन अरियानं मग्गचित्तजाननकाले मग्गारम्मणानि होन्ति, मग्गेन पन असहजातत्ता न मग्गहेतुकानि, मग्गं गरुं कत्वा अप्पवत्तितो न मग्गाधिपतीनि. कस्मा पनेतानि न मग्गं गरुं करोन्तीति? अत्तनो महग्गतताय. यथा हि राजानं सब्बो लोको गरुं करोति, मातापितरो पन न करोन्ति. न हि ते राजानं दिस्वा आसना वुट्ठहन्ति, न अञ्जलिकम्मादीनि करोन्ति, दहरकाले वोहरितनयेनेव वोहरन्ति. एवमेतानिपि अत्तनो महग्गतताय न मग्गं गरुं करोन्ति.
किरियाहेतुकमनोविञ्ञाणधातुपि अरियानं मग्गपच्चवेक्खणकाले पच्चवेक्खणपुरेचारिकत्ता मग्गारम्मणा होति, मग्गेन असहजातत्ता पन न मग्गहेतुका, मग्गं गरुं कत्वा अप्पवत्तितो न मग्गाधिपति. कस्मा गरुं न करोतीति? अत्तनो अहेतुकताय हीनताय जळताय. यथा हि राजानं सब्बो लोको गरुं करोति, अत्तनो परिजना पन खुज्जवामनकचेटकादयो अत्तनो अञ्ञाणताय पण्डितमनुस्सा विय नातिगरुं करोन्ति, एवमेव इदम्पि चित्तं अत्तनो अहेतुकताय हीनताय जळताय मग्गं गरुं न करोति.
ञाणविप्पयुत्तकुसलादीनि ञाणाभावेन चेव लोकियधम्मारम्मणताय च मग्गारम्मणादिभावं न लभन्ति, नवत्तब्बारम्मणानेव होन्तीति वेदितब्बानीति.
१४३२. अतीतारम्मणत्तिके ¶ विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनधम्मा हेट्ठा अतीतसमापत्तिं आरब्भ पवत्तिता एकन्तेन अतीतारम्मणाव.
१४३३. नियोगा अनागतारम्मणा नत्थीति नियमेन पाटियेक्कं चित्तं अनागतारम्मणं नाम नत्थि. ननु च अनागतंसञाणं एकन्तेन अनागतारम्मणं, चेतोपरियञाणम्पि अनागतं आरब्भ पवत्ततीति? नो ¶ न पवत्तति. पाटियेक्कं पन एतं एकं चित्तं नाम नत्थि. रूपावचरचतुत्थज्झानेन सङ्गहितत्ता अञ्ञेहि महग्गतचित्तेहि मिस्सकं होति. तेन वुत्तं ‘नियोगा अनागतारम्मणा नत्थी’ति.
१४३४. द्विपञ्चविञ्ञाणानि ¶ , तिस्सो मनोधातुयो च पच्चुप्पन्नेसु रूपादीसु पवत्तितो पच्चुप्पन्नारम्मणा नाम. दस चित्तुप्पादाति एत्थ अट्ठ ताव सहेतुका देवमनुस्सानं पटिसन्धिग्गहणकाले कम्मं वा कम्मनिमित्तं वा आरब्भ पवत्तियं अतीतारम्मणा. भवङ्गचुतिकालेसुपि एसेव नयो. गतिनिमित्तं पन आरब्भ पटिसन्धिग्गहणकाले ततो परं भवङ्गकाले च पच्चुप्पन्नारम्मणा. तथा पञ्चद्वारे तदारम्मणवसेन पवत्तियं. मनोद्वारे पन अतीतानागतपच्चुप्पन्नारम्मणानं जवनानं आरम्मणं गहेत्वा पवत्तितो अतीतानागतपच्चुप्पन्नारम्मणा. ‘कुसलविपाकाहेतुकउपेक्खासहगतमनोविञ्ञाणधातुय’म्पि एसेव नयो. केवलञ्हि सा मनुस्सेसु जच्चन्धादीनं पटिसन्धि होति. पञ्चद्वारे च सन्तीरणवसेनापि पच्चुप्पन्नारम्मणा होतीति अयमेत्थ विसेसो. ‘सोमनस्ससहगता’ पन पञ्चद्वारे सन्तीरणवसेन तदारम्मणवसेन च पच्चुप्पन्नारम्मणा होति. मनोद्वारे तदारम्मणवसेन सहेतुकविपाका विय अतीतानागतपच्चुप्पन्नारम्मणाति वेदितब्बा.
‘अकुसलविपाकाहेतुकमनोविञ्ञाणधातु’ पन कुसलविपाकाय उपेक्खासहगताहेतुकाय समानगतिका एव. केवलञ्हि ¶ सा आपायिकानं पटिसन्धिभवङ्गचुतिवसेन पवत्ततीति अयमेत्थ विसेसो. ‘किरियाहेतुकमनोविञ्ञाणधातु’ सोमनस्ससहगता खीणासवानं पञ्चद्वारे पहट्ठाकारं कुरुमाना पच्चुप्पन्नारम्मणा होति. मनोद्वारे अतीतादिभेदे धम्मे आरब्भ हसितुप्पादवसेन पवत्तियं अतीतानागतपच्चुप्पन्नारम्मणा होति.
कामावचरकुसलन्तिआदीसु कुसलतो ताव चत्तारो ञाणसम्पयुत्तचित्तुप्पादा. सेक्खपुथुज्जनानं अतीतादिभेदानि खन्धधातुआयतनानि सम्मसन्तानं पच्चवेक्खन्तानं अतीतानागतपच्चुप्पन्नारम्मणा होन्ति. पण्णत्तिनिब्बानपच्चवेक्खणे नवत्तब्बारम्मणा. ञाणविप्पयुत्तेसुपि एसेव नयो ¶ . केवलञ्हि तेहि मग्गफलनिब्बानपच्चवेक्खणा नत्थि. अयमेवेत्थ विसेसो.
अकुसलतो चत्तारो दिट्ठिसम्पयुत्तचित्तुप्पादा अतीतादिभेदानं खन्धधातुआयतनानं अस्सादनाभिनन्दनपरामासकाले अतीतादिआरम्मणा होन्ति. पण्णत्तिं आरब्भ अस्सादेन्तस्स अभिनन्दन्तस्स ‘सत्तो सत्तो’ति परामसित्वा गण्हन्तस्स नवत्तब्बारम्मणा होन्ति. दिट्ठिविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेहि परामासग्गहणं नत्थि. द्वे पटिघसम्पयुत्तचित्तुप्पादा ¶ अतीतादिभेदे धम्मे आरब्भ दोमनस्सितानं अतीतादिआरम्मणा, पण्णत्तिं आरब्भ दोमनस्सितानं नवत्तब्बारम्मणा. विचिकिच्छुद्धच्चसम्पयुत्ता तेसु एव धम्मेसु अनिट्ठङ्गतभावेन चेव उद्धतभावेन च पवत्तियं अतीतानागतपच्चुप्पन्ननवत्तब्बारम्मणा. किरियतो अट्ठ सहेतुकचित्तुप्पादा कुसलचित्तुप्पादगतिका एव. किरियाहेतुकमनोविञ्ञाणधातु उपेक्खासहगता पञ्चद्वारे वोट्ठब्बनवसेन पवत्तियं पच्चुप्पन्नारम्मणाव ¶ . मनोद्वारे अतीतानागतपच्चुप्पन्नारम्मणानञ्चेव पण्णत्तिनिब्बानारम्मणानञ्च जवनानं पुरेचारिककाले अतीतानागतपच्चुप्पन्ननवत्तब्बारम्मणा.
यथावुत्तप्पभेदे रूपावचरज्झाने सब्बत्थपादकचतुत्थं आकासकसिणचतुत्थं आलोककसिणचतुत्थं ब्रह्मविहारचतुत्थं आनापानचतुत्थन्ति इमानि पञ्च नवत्तब्बारम्मणानेव. ‘इद्धिविधचतुत्थं’ कायवसेन चित्तं परिणामेन्तस्स अतीतपादकज्झानचित्तं आरब्भ पवत्तनतो अतीतारम्मणं. महाधातुनिधाने महाकस्सपत्थेरादीनं विय अनागतं अधिट्ठहन्तानं अनागतारम्मणं होति. महाकस्सपत्थेरो किर महाधातुनिधानं करोन्तो अनागते अट्ठारसवस्साधिकानि द्वे वस्ससतानि इमे गन्धा मा सुस्सिंसु, पुप्फानि मा मिलायिंसु, दीपा मा निब्बायिंसूति अधिट्ठहि. सब्बं तथेव अहोसि. अस्सगुत्तत्थेरो वत्तनियसेनासने भिक्खुसङ्घं सुक्खभत्तं भुञ्जमानं दिस्वा ‘उदकसोण्डि दिवसे दिवसे, पुरेभत्तं दधिरसा होतू’ति अधिट्ठहि. पुरेभत्तं गहितं दधिरसं होति पच्छाभत्ते पाकतिकमेव. कायं पन चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गमनकाले, अञ्ञस्स वा पाटिहारियस्स ¶ करणकाले, कायं आरब्भ पवत्तत्ता पच्चुप्पन्नारम्मणं होति.
‘दिब्बसोतचतुत्थं’ विज्जमानसद्दमेव आरब्भ पवत्तितो पच्चुप्पन्नारम्मणं होति. चेतोपरियञाणचतुत्थं अतीते सत्तदिवसब्भन्तरे अनागते सत्तदिवसब्भन्तरे परेसं चित्तं जानन्तस्स अतीतारम्मणं अनागतारम्मणञ्च होति. सत्तदिवसातिक्कमे पन तं जानितुं न सक्कोति. अतीतानागतंसञाणानञ्हि एस विसयो. न एतस्स पच्चुप्पन्नजाननकाले पन पच्चुप्पन्नारम्मणं होति.
पच्चुप्पन्नञ्च ¶ नामेतं तिविधं – खणपच्चुप्पन्नं सन्ततिपच्चुप्पन्नं अद्धापच्चुप्पन्नञ्च. तत्थ उप्पादट्ठितिभङ्गप्पत्तं ‘खणपच्चुप्पन्नं’. एकद्विसन्ततिवारपरियापन्नं ‘सन्ततिपच्चुप्पन्नं’. तत्थ अन्धकारे ¶ निसीदित्वा आलोकट्ठानं गतस्स न ताव आरम्मणं पाकटं होति; याव पन तं पाकटं होति, एत्थन्तरे एकद्विसन्ततिवारा वेदितब्बा. आलोकट्ठाने विचरित्वा ओवरकं पविट्ठस्सापि न ताव सहसा रूपं पाकटं होति; याव तं पाकटं होति, एत्थन्तरे एकद्विसन्ततिवारा वेदितब्बा. दूरे ठत्वा पन रजकानं हत्थविकारं घण्डिभेरीआदिआकोटनविकारञ्च दिस्वापि न ताव सद्दं सुणाति; याव पन तं सुणाति, एतस्मिम्पि अन्तरे एकद्विसन्ततिवारा वेदितब्बा. एवं ताव मज्झिमभाणका. संयुत्तभाणका पन ‘रूपसन्तति अरूपसन्तती’ति द्वे सन्ततियो वत्वा, ‘उदकं अक्कमित्वा गतस्स याव तीरे अक्कन्तउदकलेखा न विप्पसीदति, अद्धानतो आगतस्स याव काये उसुमभावो न वूपसम्मति, आतपा आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे कम्मट्ठानं मनसिकरित्वा दिवा वातपानं विवरित्वा ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम; द्वे तयो जवनवारा अरूपसन्तति नामा’ति वत्वा ‘तदुभयम्पि सन्ततिपच्चुप्पन्नं नामा’ति वदन्ति.
एकभवपरिच्छिन्नं पन अद्धापच्चुप्पन्नं नाम. यं सन्धाय भद्देकरत्तसुत्ते ‘‘यो चावुसो, मनो ये च धम्मा उभयमेतं पच्चुप्पन्नं. तस्मिं चे पच्चुप्पन्ने छन्दरागपटिबद्धं होति विञ्ञाणं, छन्दरागपटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरती’’ति (म. नि. ३.२८४) वुत्तं. सन्ततिपच्चुप्पन्नञ्चेत्थ ¶ अट्ठकथासु आगतं. अद्धापच्चुप्पन्नं सुत्ते.
तत्थ ¶ केचि ‘खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होती’ति वदन्ति. किंकारणा? यस्मा इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जतीति. इदञ्च नेसं ओपम्मं – यथा आकासे खित्ते पुप्फमुट्ठिम्हि अवस्सं एकं पुप्फं एकस्स वण्टं पटिविज्झति वण्टेन वण्टं पटिविज्झति, एवं परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते अवस्सं एकस्स चित्तं एकेन चित्तेन उप्पादक्खणे वा ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झतीति. तं पन वस्ससतम्पि वस्ससहस्सम्पि आवज्जन्तो येन चित्तेन आवज्जेति, येन च जानाति तेसं द्विन्नं सहट्ठानाभावतो आवज्जनजवनानञ्च अनिट्ठे ठाने नानारम्मणभावप्पत्तिदोसतो अयुत्तन्ति अट्ठकथासु पटिक्खित्तं. सन्ततिपच्चुप्पन्नं पन अद्धापच्चुप्पन्नञ्च आरम्मणं होतीति वेदितब्बं.
तत्थ ¶ यं वत्तमानजवनवीथितो अतीतानागतवसेन द्वितिजवनवीथिपरिमाणकाले परस्स चित्तं, तं सब्बम्पि सन्ततिपच्चुप्पन्नं नाम. अद्धापच्चुप्पन्नं पन जवनवारेन दीपेतब्बन्ति यं अट्ठकथायं वुत्तं तं सुवुत्तं. तत्रायं दीपना – इद्धिमा परस्स चित्तं जानितुकामो आवज्जेति. आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति. ततो चत्तारि पञ्च जवनानि येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि. तेसं सब्बेसम्पि तदेव निरुद्धं चित्तमारम्मणं होति. न च तानि नानारम्मणानि होन्ति. अद्धापच्चुप्पन्नवसेन पच्चुप्पन्नारम्मणत्ता एकारम्मणानि. एकारम्मणत्तेपि च इद्धिचित्तमेव परस्स चित्तं पजानाति, न इतरानि; यथा चक्खुद्वारे चक्खुविञ्ञाणमेव रूपं पस्सति, न इतरानीति. इति इदं सन्ततिपच्चुप्पन्नस्स चेव अद्धापच्चुप्पन्नस्स च वसेन पच्चुप्पन्नारम्मणं ¶ होति. यस्मा वा सन्ततिपच्चुप्पन्नम्पि अद्धापच्चुप्पन्नेयेव पतति, तस्मा अद्धापच्चुप्पन्नवसेनेतं पच्चुप्पन्नारम्मणन्ति वेदितब्बं.
‘पुब्बेनिवासञाणचतुत्थं’ नामगोत्तानुस्सरणे निब्बाननिमित्तपच्चवेक्खणे च नवत्तब्बारम्मणं, सेसकाले अतीतारम्मणमेव. यथाकम्मुपगञाणचतुत्थम्पि अतीतारम्मणमेव. तत्थ किञ्चापि पुब्बेनिवासचेतोपरियञाणानिपि अतीतारम्मणानि होन्ति, अथ खो तेसं पुब्बेनिवासञाणस्स अतीतक्खन्धा खन्धपटिबद्धञ्च किञ्चि अनारम्मणं नाम नत्थि. तञ्हि अतीतक्खन्धखन्धपटिबद्धेसु धम्मेसु सब्बञ्ञुतञ्ञाणसमगतिकं होति. चेतोपरियञाणस्स च सत्तदिवसब्भन्तरातीतं चित्तमेव आरम्मणं. तञ्हि अञ्ञं ¶ खन्धं वा खन्धपटिबद्धं वा न जानाति, मग्गसम्पयुत्तचित्तारम्मणत्ता पन परियायतो मग्गारम्मणन्ति वुत्तं. यथाकम्मुपगञाणस्स च अतीतचेतनामत्तमेवारम्मणन्ति. अयं विसेसो वेदितब्बो. अयमेत्थ अट्ठकथानयो. यस्मा पन ‘‘कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मुपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०४) पट्ठाने वुत्तं, तस्मा चत्तारोपि खन्धा चेतोपरियञाणयथाकम्मुपगञाणानं आरम्मणं होन्ति. तत्रापि यथाकम्मुपगञाणस्स कुसलाकुसला एवाति.
‘दिब्बचक्खुञाणचतुत्थं’ विज्जमानवण्णारम्मणत्ता पच्चुप्पन्नारम्मणमेव. अनागतंसञाणचतुत्थं अनागतारम्मणमेव. तञ्हि अनागतक्खन्धखन्धपटिबद्धेसु धम्मेसु पुब्बेनिवासञाणं विय सब्बञ्ञुतञ्ञाणसमगतिकं ¶ होति. तत्थ किञ्चापि चेतोपरियञाणम्पि अनागतारम्मणं होति, तं पन सत्तदिवसब्भन्तरे उप्पज्जनकचित्तमेव आरम्मणं ¶ करोति. इदं अनागते कप्पसतसहस्से उप्पज्जनकचित्तम्पि खन्धेपि खन्धपटिबद्धम्पि. रूपावचरतिकचतुक्कज्झानादीनि अतीतानागतपच्चुप्पन्नेसु एकधम्मम्पि आरब्भ अप्पवत्तितो एकन्तनवत्तब्बारम्मणानेवाति वेदितब्बानि.
१४३५. अज्झत्तत्तिके अनिन्द्रियबद्धरूपञ्च निब्बानञ्च बहिद्धाति इदं यथा इन्द्रियबद्धं परपुग्गलसन्ताने बहिद्धाति वुच्चमानम्पि तस्स अत्तनो सन्तानपरियापन्नत्ता नियकज्झत्तं होति, एवं न केनचि परियायेन अज्झत्तं होतीति नियकज्झत्तपरियायस्स अभावेन बहिद्धाति वुत्तं, न नियकज्झत्तमत्तस्स असम्भवतो. नियकज्झत्तमत्तस्स पन असम्भवमत्तं सन्धाय अज्झत्तारम्मणत्तिके बहिद्धारम्मणता वुत्ता. अज्झत्तधम्मापगममत्ततोव आकिञ्चञ्ञायतनारम्मणस्स अज्झत्तभावम्पि बहिद्धाभावम्पि अज्झत्तबहिद्धाभावम्पि अननुजानित्वा आकिञ्चञ्ञायतनं न वत्तब्बं अज्झत्तारम्मणन्तिपीतिआदि वुत्तं.
तत्थ न केवलं तदेव नवत्तब्बारम्मणं, तस्स पन आवज्जनम्पि, उपचारचित्तानिपि, तस्सारम्मणस्स पच्चवेक्खणचित्तानिपि, तस्सेव अस्सादनादिवसेन पवत्तानि अकुसलचित्तानिपि नवत्तब्बारम्मणानेवाति. तानि ¶ पन तस्मिं वुत्ते वुत्तानेव होन्तीति विसुं न वुत्तानि. कथं वुत्तानेव होन्तीति? एतञ्हि आकिञ्चञ्ञायतनं, यञ्च तस्स पुरेचारिकं आवज्जनउपचारादिवसेन पवत्तं, तेन सह एकारम्मणं भवेय्य. तं सब्बं अतीतारम्मणत्तिके ‘कामावचरकुसलं, अकुसलं, किरियतो नव चित्तुप्पादा, रूपावचरचतुत्थज्झान’न्ति एवं वुत्तानं एतेसं चित्तुप्पादानं ‘सिया न वत्तब्बा अतीतारम्मणातिपी’तिआदिना नयेन नवत्तब्बारम्मणभावस्स अनुञ्ञातत्ता, आकिञ्चञ्ञायतनस्स च ‘आकिञ्चञ्ञायतनं, चत्तारो मग्गा अपरियापन्ना, चत्तारि च सामञ्ञफलानि, इमे धम्मा न वत्तब्बा अतीतारम्मणातिपी’ति एवं एकन्तेन नवत्तब्बारम्मणत्तवचनतो नवत्तब्बारम्मणन्ति वुत्तं. इदानि ¶ तं अज्झत्तारम्मणत्तिके एकम्पि वुच्चमानं यस्मा हेट्ठा तेन सह एकारम्मणभावम्पि सन्धाय कामावचरकुसलादीनं नवत्तब्बारम्मणता वुत्ता, तस्मा इधापि तेसं नवत्तब्बारम्मणभावं दीपेति. को हि तेन सह एकारम्मणानं नवत्तब्बारम्मणभावे अन्तरायोति ¶ ? एवं तस्मिं वुत्ते ‘वुत्तानेव होन्ती’ति वेदितब्बानि. सेसमेत्थ अज्झत्तारम्मणत्तिके पाळितो उत्तानमेव.
आरम्मणविभागे पन विञ्ञाणञ्चायतनं नेवसञ्ञानासञ्ञायतनन्ति इमेसं ताव कुसलविपाककिरियवसेन छन्नं चित्तुप्पादानं अत्तनो सन्तानसम्बन्धं हेट्ठिमसमापत्तिं आरब्भ पवत्तितो अज्झत्तारम्मणता वेदितब्बा. एत्थ च किरियआकासानञ्चायतनं किरियविञ्ञाणञ्चायतनस्सेव आरम्मणं होति, न इतरस्स. कस्मा? आकासानञ्चायतनकिरियसमङ्गिनो कुसलस्स वा विपाकस्स वा विञ्ञाणञ्चायतनस्स अभावतो. कुसलं पन कुसलविपाककिरियानं तिण्णम्पि आरम्मणं होति. कस्मा? आकासानञ्चायतनकुसलं निब्बत्तेत्वा ठितस्स ततो उद्धं तिविधस्सपि विञ्ञाणञ्चायतनस्स उप्पत्तिसम्भवतो. विपाकं पन न कस्सचि आरम्मणं होति. कस्मा? विपाकतो वुट्ठहित्वा चित्तस्स अभिनीहारासम्भवतो. नेवसञ्ञानासञ्ञायतनस्स आरम्मणकरणेपि एसेव नयो. रूपावचरत्तिकचतुक्कज्झानादीनं सब्बेसम्पि नियकज्झत्ततो बहिद्धाभावेन बहिद्धाभूतानि पथवीकसिणादीनि आरब्भ पवत्तितो बहिद्धारम्मणता वेदितब्बा.
सब्बेव कामावचरा कुसलाकुसलाब्याकता धम्मा, रूपावचरं चतुत्थं झानन्ति एत्थ कुसलतो ताव चत्तारो ञाणसम्पयुत्तचित्तुप्पादा अत्तनो ¶ खन्धादीनि पच्चवेक्खन्तस्स अज्झत्तारम्मणा. परेसं खन्धादिपच्चवेक्खणे पण्णत्तिनिब्बानपच्चवेक्खणे च बहिद्धारम्मणा. तदुभयवसेन अज्झत्तबहिद्धारम्मणा. ञाणविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेसं निब्बानपच्चवेक्खणं ¶ नत्थि. अकुसलतो चत्तारो दिट्ठिसम्पयुत्तचित्तुप्पादा अत्तनो खन्धादीनं अस्सादनाभिनन्दनपरामासगहणकाले अज्झत्तारम्मणा, परस्स खन्धादीसु चेव अनिन्द्रियबद्धरूपकसिणादीसु च तथेव पवत्तिकाले बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. दिट्ठिविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेसं परामासगहणं नत्थि. द्वेपि पटिघसम्पयुत्ता अत्तनो खन्धादीसु दोमनस्सितस्स अज्झत्तारम्मणा, परस्स खन्धादीसु चेव अनिन्द्रियबद्धरूपपण्णत्तीसु च बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. विचिकिच्छुद्धच्चसम्पयुत्तानम्पि वुत्तपकारेसु धम्मेसु विचिकिच्छनफन्दनभाववसेन पवत्तियं अज्झत्तादिआरम्मणता वेदितब्बा.
द्विपञ्चविञ्ञाणानि ¶ , तिस्सो च मनोधातुयोति, इमे तेरस चित्तुप्पादा अत्तनो रूपादीनि आरब्भ पवत्तियं अज्झत्तारम्मणा, परस्स रूपादीसु पवत्ता बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. सोमनस्ससहगतअहेतुकविपाकमनोविञ्ञाणधातु पञ्चद्वारे सन्तीरणतदारम्मणवसेन अत्तनो पञ्च रूपादिधम्मे, मनोद्वारे तदारम्मणवसेनेव अञ्ञेपि अज्झत्तिके कामावचरधम्मे आरब्भ पवत्तियं अज्झत्तारम्मणा, परेसं धम्मेसु पवत्तमाना बहिद्धारम्मणा, उभयवसेन अज्झत्तबहिद्धारम्मणा. उपेक्खासहगतविपाकाहेतुकमनोविञ्ञाणधातुद्वयेपि एसेव नयो. केवलं पनेता सुगतियं दुग्गतियञ्च पटिसन्धिभवङ्गचुतिवसेनापि अज्झत्तादिभेदेसु कम्मादीसु पवत्तन्ति.
अट्ठ महाविपाकचित्तानिपि तासंयेव द्विन्नं समानगतिकानि. केवलं पनेतानि सन्तीरणवसेन न पवत्तन्ति. पटिसन्धिभवङ्गचुतिवसेनेव एतानि सुगतियंयेव पवत्तन्ति. सोमनस्ससहगताहेतुककिरिया पञ्चद्वारे अत्तनो रूपादीनि आरब्भ पहट्ठाकारकरणवसेन पवत्तियं अज्झत्तारम्मणा, परस्स ¶ रूपादीसु पवत्ता बहिद्धारम्मणा. मनोद्वारे तथागतस्स जोतिपालमाणवमघदेवराजकण्हतापसादिकालेसु अत्तना कतकिरियं पच्चवेक्खन्तस्स हसितुप्पादवसेन पवत्ता अज्झत्तारम्मणा ¶ .
मल्लिकाय देविया सन्ततिमहामत्तस्स सुमनमालाकारस्साति एवमादीनं किरियाकरणं आरब्भ पवत्तिकाले बहिद्धारम्मणा. उभयवसेन अज्झत्तबहिद्धारम्मणा. उपेक्खासहगतकिरियाहेतुकमनोविञ्ञाणधातु पञ्चद्वारे वोट्ठब्बनवसेन मनोद्वारे च आवज्जनवसेन पवत्तियं अज्झत्तादिआरम्मणा. अट्ठ महाकिरिया कुसलचित्तगतिका एव. केवलञ्हि ता खीणासवानं उप्पज्जन्ति, कुसलानि सेक्खपुथुज्जनानन्ति एत्तकमेवेत्थ नानाकरणं.
वुत्तप्पकारे रूपावचरचतुत्थज्झाने सब्बत्थपादकचतुत्थादीनि पञ्च झानानि इमस्मिं तिके ओकासं लभन्ति. एतानि हि कसिणपण्णत्तिनिमित्तारम्मणत्ता बहिद्धारम्मणानि.
‘इद्धिविधचतुत्थं’ कायवसेन चित्तं, चित्तवसेन वा कायं परिणामनकाले अत्तनो कुमारकवण्णादिनिम्मानकाले च सकायचित्तानं आरम्मणकरणतो अज्झत्तारम्मणं, बहिद्धा हत्थिअस्सादिदस्सनकाले बहिद्धारम्मणं, कालेन अज्झत्तं कालेन बहिद्धा, पवत्तियं अज्झत्तबहिद्धारम्मणं.
‘दिब्बसोतचतुत्थं’ ¶ अत्तनो कुच्छिसद्दसवनकाले अज्झत्तारम्मणं, परेसं सद्दसवनकाले बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं. ‘चेतोपरियञाणचतुत्थं’ परेसं चित्तारम्मणतो बहिद्धारम्मणमेव. अत्तनो चित्तजानने पन तेन पयोजनं नत्थि. ‘पुब्बेनिवासचतुत्थं’ अत्तनो खन्धानुस्सरणकाले अज्झत्तारम्मणं, परस्स खन्धे, अनिद्रियबद्धरूपं, तिस्सो च पण्णत्तियो अनुस्सरणतो बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं.
‘दिब्बचक्खुचतुत्थं’ ¶ अत्तनो कुच्छिगतादिरूपदस्सनकाले अज्झत्तारम्मणं, अवसेसरूपदस्सनकाले बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं. ‘अनागतंसञाणचतुत्थं’ अत्तनो अनागतक्खन्धानुस्सरणकाले अज्झत्तारम्मणं, परस्स अनागतक्खन्धानं वा अनिन्द्रियबद्धस्स वा रूपस्स अनुस्सरणकाले बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं. आकिञ्चञ्ञायतनस्स नवत्तब्बारम्मणताय कारणं हेट्ठा वुत्तमेव.
दुकअत्थुद्धारवण्णना
१४४१. हेतुगोच्छकनिद्देसे ¶ तयो कुसलहेतूतिआदिना नयेन हेतू दस्सेत्वा पुन तेयेव उप्पत्तिट्ठानतो दस्सेतुं चतूसु भूमीसु कुसलेसु उप्पज्जन्तीतिआदि वुत्तं. इमिना उपायेन सेसगोच्छकेसुपि देसनानयो वेदितब्बो.
१४७३. यत्थ द्वे तयो आसवा एकतो उप्पज्जन्तीति एत्थ तिविधेन आसवानं एकतो उप्पत्ति वेदितब्बा. तत्थ चतूसु दिट्ठिविप्पयुत्तेसु अविज्जासवेन, दिट्ठिसम्पयुत्तेसु दिट्ठासवअविज्जासवेहि सद्धिन्ति कामासवो दुविधेन एकतो उप्पज्जति. भवासवो चतूसु दिट्ठिविप्पयुत्तेसु अविज्जासवेन सद्धिन्ति एकधाव एकतो उप्पज्जति. यथा चेत्थ एवं यत्थ द्वे तीणि संयोजनानि एकतो उप्पज्जन्तीति एत्थापि संयोजनानं उप्पत्ति एकतो दसधा भवे. तत्थ कामरागो चतुधा एकतो उप्पज्जति, पटिघो तिधा, मानो एकधा. तथा विचिकिच्छा चेव भवरागो च. कथं? कामरागो ताव मानसंयोजनअविज्जासंयोजनेहि चेव, दिट्ठिसंयोजनअविज्जासंयोजनेहि च, सीलब्बतपरामासअविज्जासंयोजनेहि च, अविज्जासंयोजनमत्तेनेव च सद्धिन्ति एवं चतुधा एकतो उप्पज्जति. पटिघो पन इस्सासंयोजनअविज्जासंयोजनेहि चेव, मच्छरियसंयोजनअविज्जासंयोजनेहि च, अविज्जासंयोजनमत्तेनेव ¶ च सद्धिन्ति एवं तिधा एकतो उप्पज्जति. मानो भवरागाविज्जासंयोजनेहि सद्धिं एकधाव एकतो उप्पज्जति ¶ . तथा विचिकिच्छा. सा हि अविज्जासंयोजनेन सद्धिं एकधा उप्पज्जति. भवरागेपि एसेव नयोति. एवमेत्थ द्वे तीणि संयोजनानि एकतो उप्पज्जन्ति.
१५११. यं पनेतं नीवरणगोच्छके यत्थ द्वे तीणि नीवरणानि एकतो उप्पज्जन्तीति वुत्तं, तत्थापि अट्ठधा नीवरणानं एकतो उप्पत्ति वेदितब्बा. एतेसु हि कामच्छन्दो दुविधा एकतो उप्पज्जति, ब्यापादो चतुधा, उद्धच्चं एकधा. तथा विचिकिच्छा. कथं? कामच्छन्दो ताव असङ्खारिकचित्तेसु उद्धच्चनीवरणअविज्जानीवरणेहि, ससङ्खारिकेसु थिनमिद्धउद्धच्चअविज्जानीवरणेहि सद्धिं दुविधा एकतो उप्पज्जति. यं पनेतं द्वे तीणीति वुत्तं, तं हेट्ठिमपरिच्छेदवसेन वुत्तं. तस्मा चतुन्नम्पि एकतो उप्पज्जतीति ¶ वचनं युज्जति एव. ब्यापादो पन असङ्खारिकचित्ते उद्धच्चअविज्जानीवरणेहि, ससङ्खारिके थिनमिद्धउद्धच्चअविज्जानीवरणेहि, असङ्खारिकेयेव उद्धच्चकुक्कुच्चअविज्जानीवरणेहि, ससङ्खारिकेयेव थिनमिद्धउद्धच्चकुक्कुच्चअविज्जानीवरणेहि सद्धिन्ति चतुधा एकतो उप्पज्जति. उद्धच्चं पन अविज्जानीवरणमत्तेन सद्धिं एकधाव एकतो उप्पज्जति. विचिकिच्छुद्धच्चअविज्जानीवरणेहि सद्धिं एकधाव एकतो उप्पज्जति.
१५७७. यम्पिदं किलेसगोच्छके यत्थ द्वे तयो किलेसा एकतो उप्पज्जन्तीति वुत्तं, तत्थ ‘द्वे किलेसा अञ्ञेहि, तयो वा किलेसा अञ्ञेहि किलेसेहि सद्धिं उप्पज्जन्ती’ति एवमत्थो वेदितब्बो. कस्मा? द्विन्नं तिण्णंयेव वा एकतो उप्पत्तिया असम्भवतो.
तत्थ दसधा किलेसानं एकतो उप्पत्ति होति. एत्थ हि लोभो छधा एकतो उप्पज्जति. पटिघो द्विधा. तथा मोहोति वेदितब्बो. कथं? लोभो ताव असङ्खारिके दिट्ठिविप्पयुत्ते मोहउद्धच्चअहिरिकानोत्तप्पेहि, ससङ्खारिके मोहथिनउद्धच्चअहिरिकानोत्तप्पेहि, असङ्खारिकेयेव मोहमानुद्धच्चाहिरिकानोत्तप्पेहि ¶ , ससङ्खारिकेयेव मोहमानथिनउद्धच्चअहिरिकानोत्तप्पेहि, दिट्ठिसम्पयुत्ते पन असङ्खारिके मोहउद्धच्चदिट्ठिअहिरिकानोत्तप्पेहि, ससङ्खारिके मोहदिट्ठिथिनउद्धच्चअहिरिकानोत्तप्पेहि सद्धिन्ति छधा एकतो उप्पज्जति.
पटिघो ¶ पन असङ्खारिके मोहउद्धच्चअहिरिकानोत्तप्पेहि, ससङ्खारिके मोहथिनउद्धच्चअहिरिकानोत्तप्पेहि सद्धिन्ति एवं द्विधा एकतो उप्पज्जति. मोहो पन विचिकिच्छासम्पयुत्ते विचिकिच्छुद्धच्चअहिरिकानोत्तप्पेहि, उद्धच्चसम्पयुत्ते उद्धच्चअहिरिकानोत्तप्पेहि सद्धिन्ति एवं द्विधा एकतो उप्पज्जति. सेसं सब्बत्थ उत्तानत्थमेवाति.
अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय
अट्ठकथाकण्डवण्णना निट्ठिता.
निगमनकथा
एत्तावता च –
चित्तं ¶ रूपञ्च निक्खेपं, अत्थुद्धारं मनोरमं;
यं लोकनाथो भाजेन्तो, देसेसि धम्मसङ्गणिं.
अभिधम्मस्स सङ्गय्ह, धम्मे अनवसेसतो;
ठिताय तस्सा आरद्धा, या मया अत्थवण्णना.
अनाकुलानमत्थानं, सम्भवा अट्ठसालिनी;
इति नामेन सा एसा, सन्निट्ठानमुपागता.
एकूनचत्तालीसाय, पाळिया भाणवारतो;
चिरट्ठितत्थं धम्मस्स, निट्ठापेन्तेन तं मया.
यं ¶ पत्तं कुसलं तस्स, आनुभावेन पाणिनो;
सब्बे सद्धम्मराजस्स, ञत्वा धम्मं सुखावहं.
पापुणन्तु ¶ विसुद्धाय, सुखाय पटिपत्तिया;
असोकमनुपायासं, निब्बानसुखमुत्तमं.
चिरं तिट्ठतु सद्धम्मो, धम्मे होन्तु सगारवा;
सब्बेपि सत्ता कालेन, सम्मा देवो पवस्सतु.
यथा रक्खिंसु पोराणा, सुराजानो तथेविमं;
राजा रक्खतु धम्मेन, अत्तनोव पजं पजन्ति.
परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि ¶ गहितनामधेय्येन थेरेन कता अयं अट्ठसालिनी नाम धम्मसङ्गहट्ठकथा.
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;
दस्सेन्ती कुलपुत्तानं, नयं पञ्ञाविसुद्धिया.
याव ‘बुद्धो’ति नामम्पि, सुद्धचित्तस्स तादिनो;
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.
अट्ठसालिनी नाम
धम्मसङ्गह-अट्ठकथा निट्ठिता.