📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

धम्मसङ्गणी-मूलटीका

वीसतिगाथावण्णना

. धम्मसंवण्णनायं सत्थरि पणामकरणं धम्मस्स स्वाक्खातभावेन सत्थरि पसादजननत्थं, सत्थु च अवितथदेसनभावप्पकासनेन धम्मे पसादजननत्थं. तदुभयप्पसादा हि धम्मसम्पटिपत्ति महतो च अत्थस्स सिद्धि होतीति. अथ वा रतनत्तयपणामवचनं अत्तनो रतनत्तयपसादस्स विञ्ञापनत्थं, तं पन विञ्ञूनं चित्ताराधनत्थं, तं अट्ठकथाय गाहणत्थं, तं सब्बसम्पत्तिनिप्फादनत्थन्ति. इदं पन आचरियेन अधिप्पेतप्पयोजनं अन्तरायविसोसनं. वक्खति हि ‘‘निपच्चकारस्सेतस्स…पे… असेसतो’’ति. रतनत्तयपणामकरणञ्हि अन्तरायकरापुञ्ञविघातकरपुञ्ञविसेसभावतो मङ्गलभावतो भयादिउपद्दवनिवारणतो च अन्तरायविसोसने समत्थं होति. कथं पनेतस्सापुञ्ञविघातकरादिभावो विजानितब्बोति? ‘‘यस्मिं महानाम समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होती’’तिआदिवचनतो (अ. नि. ६.१०; ११.११), ‘‘पूजा च पूजनेय्यानं, एतं मङ्गलमुत्तम’’न्ति (खु. पा. ५.३; सु. नि. २६२) च, ‘‘एवं बुद्धं सरन्तानं, धम्मं सङ्घञ्च भिक्खवो. भयं वा छम्भितत्तं वा, लोमहंसो न हेस्सती’’ति (सं. नि. १.२४९) च वचनतोति.

तत्थ यस्स सत्थुनो पणामं कत्तुकामो, तस्स गुणविसेसदस्सनत्थं ‘‘करुणा विया’’तिआदिमाह. गुणविसेसवा हि पणामारहो होति, पणामारहे च कतो पणामो वुत्तप्पयोजनसिद्धिकरोव होतीति. भगवतो च देसना विनयपिटके करुणाप्पधाना, सुत्तन्तपिटके पञ्ञाकरुणाप्पधाना. तेनेव च कारणेन विनयपिटकस्स संवण्णनं करोन्तेन करुणाप्पधाना भगवतो थोमना कता, आगमसंवण्णनञ्च करोन्तेन उभयप्पधाना, अभिधम्मदेसना पन पञ्ञाप्पधानाति कत्वा पञ्ञाप्पधानमेव थोमनं करोन्तो ‘‘करुणा विय सत्तेसू’’ति करुणं उपमाभावेन गहेत्वा पञ्ञाय थोमेति.

तत्थ करुणा वियाति निदस्सनवचनमेतं, यस्स यथा करुणा सब्बेसु सत्तेसु पवत्तित्थ, एवं सब्बेसु ञेय्यधम्मेसु पञ्ञापि पवत्तित्थाति अत्थो. सत्तेसूति विसयनिदस्सनमेतं. पञ्ञाति निदस्सेतब्बधम्मनिदस्सनं. यस्साति तदधिट्ठानपुग्गलनिदस्सनं. महेसिनोति तब्बिसेसनं. ञेय्यधम्मेसूति पञ्ञाविसयनिदस्सनं. सब्बेसूति तब्बिसेसनं. पवत्तित्थाति किरियानिदस्सनं. यथारुचीति वसीभावनिदस्सनं.

तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो. रूपादीसु सत्ता विसत्ताति सत्ता. तस्सा पन पञ्ञत्तिया खन्धसन्ताने निरुळ्हभावतो निच्छन्दरागापि ‘‘सत्ता’’ति वुच्चन्ति. पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो. यस्साति अनियमनं. ‘‘तस्स पादे नमस्सित्वा’’ति एतेन नियमनं वेदितब्बं. महेसीति महन्ते सीलक्खन्धादयो एसि गवेसीति महेसि. ञातब्बाति ञेय्या, सभावधारणादिना अत्थेन धम्मा. तत्थ ‘‘ञेय्या’’ति वचनेन धम्मानं अञेय्यत्तं पटिक्खिपति. ‘‘धम्मा’’ति वचनेन ञेय्यानं सत्तजीवादिभावं पटिक्खिपति. ञेय्या च ते धम्मा चाति ञेय्यधम्मा. सब्बेसूति अनवसेसपरियादानं. तेन अञ्ञाताभावं दस्सेति. पवत्तित्थाति उप्पज्जित्थ. यथारुचीति या या रुचि यथारुचि, रुचीति च इच्छा, कत्तुकामता सा. या या पवत्ता तप्पभेदा, यथा वा रुचि तथा, रुचिअनुरूपं पवत्ता ‘‘यथारुचि पवत्तित्था’’ति वुच्चति. यथा यथा वा रुचि पवत्ता, तथा तथा पवत्ता पञ्ञा ‘‘यथारुचि पवत्तित्था’’ति वुच्चति.

तत्थ भगवति पवत्ताव करुणा भगवतो पञ्ञाय निदस्सनन्ति गहेतब्बा. सा हि असाधारणा महाकरुणा, न अञ्ञा. यस्साति च करुणापञ्ञानं उभिन्नम्पि आधारपुग्गलनिदस्सनं. न हि निराधारा करुणा अत्थीति ‘‘करुणा’’ति वुत्ते तदाधारभूतो पुग्गलो निदस्सेतब्बो होति, सो च इध अञ्ञो वुत्तो नत्थि, न च आसन्नं वज्जेत्वा दूरस्स गहणे पयोजनं अत्थीति ‘‘यस्सा’’ति निदस्सितपुग्गलोव करुणाय आधारो. तेन इदं वुत्तं होति ‘‘यस्स अत्तनो करुणा विय पञ्ञापि पवत्तित्था’’ति. कथं पन करुणा सत्तेसु पवत्तित्थ यथा पञ्ञापि धम्मेसु पवत्तित्थाति? निरवसेसतो यथारुचि च. भगवतो हि करुणा कञ्चि सत्तं अवज्जेत्वा सब्बेसु सत्तेसु निरवसेसेसु पवत्तति, पवत्तमाना च रुचिवसेन एकस्मिं अनेकेसु च अञ्ञेहि असाधारणा पवत्तति. न हि अञ्ञेसं ‘‘महोघपक्खन्दानं सत्तानं नत्थञ्ञो कोचि ओघा उद्धता अञ्ञत्र मया’’ति पस्सन्तानं करुणोक्कमनं होति यथा भगवतोति. पञ्ञापि भगवतो सब्बेसु धम्मेसु निरवसेसेसु पवत्तति, पवत्तमाना च एकस्मिं अनेकेसु च धम्मेसु सभावकिच्चादिजाननेन अनावरणा असाधारणा पवत्तति यथारुचि, यथा च पस्सन्तस्स भगवतो करुणा यथारुचि पवत्तति. तं सब्बं पटिसम्भिदामग्गे महाकरुणाञाणविभङ्गवसेन जानितब्बं, पञ्ञाय च यथारुचि पवत्ति सेसासाधारणञाणविभङ्गादिवसेन. पञ्ञागहणेन च तीसु कालेसु अप्पटिहतञाणं चतुसच्चञाणं चतुपटिसम्भिदाञाणं, करुणागहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता तं वज्जेत्वा अञ्ञानि असाधारणञाणानि चतुवेसारज्जञाणं दसबलानि छ अभिञ्ञा चतुचत्तालीस ञाणवत्थूनि सत्तसत्तति ञाणवत्थूनीति एवमादयो अनेके पञ्ञाप्पभेदा सङ्गय्हन्ति, तस्मा तस्सा तस्सा पञ्ञाय पवत्तिवसेन यथारुचि पवत्ति वेदितब्बा. तेनाह ‘‘करुणा विय…पे… यथारुची’’ति.

तत्थ करुणागहणेन महाबोधिया मूलं दस्सेति. महादुक्खसम्बाधप्पटिपन्नञ्हि सत्तनिकायं दिस्वा ‘‘तस्स नत्थञ्ञो कोचि सरणं, अहमेतं मुत्तो मोचेस्सामी’’ति करुणाय सञ्चोदितमानसो अभिनीहारं दीपङ्करस्स भगवतो पादमूले कत्वा बोधिसम्भारे समोधानेत्वा अनुपुब्बेन सम्बोधिं पत्तोति करुणा महाबोधिया मूलन्ति. सत्तेसूति एतेन महाबोधिया पयोजनं दस्सेति. सत्ता हि महाबोधिं पयोजेन्ति. सत्तसन्तारणत्थञ्हि सब्बञ्ञुता अभिपत्थिता. यथाह –

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवक’’न्ति. (बु. वं. २. ५६);

पञ्ञागहणेन महाबोधिं दस्सेति. सब्बञ्ञुताय हि पदट्ठानभूतं मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं ‘‘महाबोधी’’ति वुच्चतीति. ञेय्यधम्मेसु सब्बेसूति एतेन सन्तारेतब्बानं सत्तानं अभिञ्ञेय्यपरिञ्ञेय्यपहातब्बभावेतब्बसच्छिकातब्बे खन्धायतनधातुसच्चिन्द्रियपटिच्चसमुप्पादसतिपट्ठानादिभेदे कुसलादिभेदे च सब्बधम्मे दस्सेति. पवत्तित्थ यथारुचीति एतेन पटिवेधपच्चवेक्खणपुब्बङ्गमदेसनाञाणप्पवत्तिदीपनेन पयोजनसम्पत्तिं दस्सेति. सब्बधम्मानञ्हि पटिवेधञाणं बोधिपल्लङ्के अहोसि. मग्गञाणमेव हि तन्ति. पच्चवेक्खणञाणञ्च विसेसेन रतनघरसत्ताहे अहोसि. एवं पटिविद्धपच्चवेक्खितानं धम्मानं धम्मचक्कप्पवत्तनादीसु देसनाञाणं अहोसि, विसेसेन च पण्डुकम्बलसिलायं सत्तप्पकरणदेसनायन्ति. देसनाञाणेन च देसेन्तो भगवा सत्तेसु हितपटिपत्तिं पटिपज्जतीति. एतेन सब्बेन अत्तहितपटिपत्तिं परहितपटिपत्तिञ्च दस्सेति. महाबोधिदस्सनेन हि अत्तहितपटिपत्ति, इतरेहिपि परहितपटिपत्ति दस्सिताति. तेन अत्तहितपटिपन्नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति, तेन च अनुत्तरदक्खिणेय्यभावं निरतिसयपणामारहभावञ्च अत्तनो च किरियाय खेत्तङ्गतभावं दस्सेति.

एत्थ च करुणागहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो सब्बलोकियगुणसम्पत्ति भगवतो दस्सिता होति, पञ्ञागहणेनपि सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति. करुणावचनेन च उपगमनं निरुपक्किलेसं, पञ्ञावचनेन अपगमनं दस्सेति. उपगमनं दस्सेन्तो च लोके सञ्जातसंवड्ढभावं दस्सेति, अपगमनं दस्सेन्तो लोकेन अनुपलित्ततं. ‘‘करुणा विय सत्तेसू’’ति च लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति, ‘‘ञेय्यधम्मेसु सब्बेसु यथारुचि पञ्ञा पवत्तित्था’’ति एतेन समञ्ञाय अनतिधावनं. सब्बधम्मसभावानवबोधे हि सति समञ्ञं अतिधावित्वा ‘‘सत्तो जीवो अत्थी’’ति परामसनं होतीति. सब्बेसञ्च बुद्धगुणानं करुणा आदि तन्निदानभावतो, पञ्ञा परियोसानं ततो उत्तरिकरणीयाभावतो. आदिपरियोसानदस्सनेन च सब्बे बुद्धगुणा दस्सिताव होन्ति. करुणागहणेन च सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति. करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो तस्सा च झानत्तयसम्पयोगतो. पञ्ञावचनेन पञ्ञाक्खन्धो. सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मज्झं, पञ्ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणा सब्बे बुद्धगुणा दस्सिता होन्ति.

. एवं सङ्खेपेन सब्बबुद्धगुणेहि भगवन्तं थोमेत्वा यस्सा संवण्णनं कत्तुकामो, ताय अभिधम्मदेसनाय अञ्ञेहि असाधारणाय थोमेतुं ‘‘दयाय ताया’’तिआदिमाह. तस्सा पन देसनाय निदानञ्च समुट्ठानञ्च दस्सेतुं ‘‘दयाय ताया’’तिआदि वुत्तं. निदानञ्च दुविधं अब्भन्तरं बाहिरञ्चाति. अब्भन्तरं करुणा, बाहिरं देसकालादि. समुट्ठानं देसनापञ्ञा. तत्थ अब्भन्तरनिदानं दस्सेन्तो ‘‘दयाय ताय सत्तेसु, समुस्साहितमानसो’’ति आह. तत्थ दयाति करुणा अधिप्पेता. ताय हि समुस्साहितो अभिधम्मकथामग्गं सम्पवत्तयीति. तायाति अयं -सद्दो पुब्बे वुत्तस्स पटिनिद्देसो होति.

पुरिमगाथाय च पधानभावेन पञ्ञा निद्दिट्ठा, तब्बिसेसनभावेन करुणा. सा हि तस्सा निदस्सनभूता अप्पधाना तं विसेसेत्वा विनिवत्ता, तस्मा ‘‘ताया’’ति पटिनिद्देसं नारहति. या च पधानभूता पञ्ञा, सा देसनाय समुट्ठानं, न समुस्साहिनीति तस्सा च पटिनिद्देसो न युत्तोति? पञ्ञाय ताव पटिनिद्देसो न युत्तोति सुवुत्तमेतं, करुणाय पन पटिनिद्देसो नो न युत्तो ‘‘दयाय ताया’’ति द्विन्नं पदानं समानाधिकरणभावतो. समानाधिकरणानञ्हि द्विन्नं पदानं रूपक्खन्धादीनं विय विसेसनविसेसितब्बभावो होति. रूप-सद्दो हि अञ्ञक्खन्धनिवत्तनत्थं वुच्चमानो विसेसनं होति, खन्ध-सद्दो च निवत्तेतब्बगहेतब्बसाधारणवचनभावतो विसेसितब्बो, एवमिधापि ‘‘दयाय ताया’’ति द्विन्नं पदानं एकविभत्तियुत्तानं समानाधिकरणभावतो विसेसनविसेसितब्बभावो होति. तत्थ दया समुस्साहिनीति पधाना, निवत्तेतब्बगहेतब्बसाधारणवचनञ्चिदं. तस्मा ‘‘दयाया’’ति विसेसितब्बवचनमेतं, तस्स च यथा विसेसनं होति ‘‘ताया’’ति इदं वचनं, तथा तस्स पटिनिद्देसभावो योजेतब्बो. न हि पञ्ञापटिनिद्देसभावे दयाविसेसनं त-सद्दो होति, करुणापटिनिद्देसभावे च होतीति. पधानञ्च पञ्ञं वज्जेत्वा ‘‘दयाया’’ति एतेन सम्बज्झमानो ‘‘ताया’’ति अयं त-सद्दो अप्पधानाय करुणाय पटिनिद्देसो भवितुमरहति. अयमेत्थ अत्थो – याय दयाय समुस्साहितो, न सा या काचि, सब्बञ्ञुतञ्ञाणस्स पन निदस्सनभूता महाकरुणा, ताय समुस्साहितोति.

कथं पन करुणा ‘‘दया’’ति ञातब्बा, ननु वुत्तं ‘‘दयापन्नो’’ति एतस्स अट्ठकथायं (दी. नि. अट्ठ. १.८) ‘‘मेत्तचित्ततं आपन्नो’’ति, तस्मा दया मेत्ताति युज्जेय्य, न करुणाति? यदि एवं ‘‘अदयापन्नो’’ति एतस्स अट्ठकथायं ‘‘निक्करुणतं आपन्नो’’ति वुत्तन्ति दया मेत्ताति च न युज्जेय्य, तस्मा दया-सद्दो यत्थ यत्थ पवत्तति, तत्थ तत्थ अधिप्पायवसेन योजेतब्बो. दया-सद्दो हि अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय च करुणाय च पवत्ततीति नो न युज्जति. एवञ्हि अट्ठकथानं अविरोधो होतीति. करुणा च देसनाय निदानभावेन वुत्ता, न मेत्ता ‘‘अच्चन्तमेव हि तं समयं भगवा करुणाविहारेन विहासी’’ति (दी. नि. अट्ठ. १.१; म. नि. अट्ठ. १.१ मूलपरियायसुत्तवण्णना; सं. नि. अट्ठ. १.१.१; अ. नि. अट्ठ. १.१.१) एवमादीसु, तस्मा इध करुणाव दयावचनेन गहिताति वेदितब्बा. सा हि समुस्साहिनी, न मेत्ता, मेत्ता पन पञ्ञागतिकपवत्तिनी होतीति.

‘‘सत्तेसू’’ति कस्मा एवं वुत्तं, ननु ‘‘ताया’’ति एतेन वचनेन सत्तविसया करुणा गहिताति? नो न गहिता, पुरिमगाथाय पन ‘‘सत्तेसु करुणा यथारुचि पवत्तित्था’’ति सप्पदेससत्तविसया निप्पदेससत्तविसया च सब्बा वुत्ता, इध पन निप्पदेससत्तविसयतं गहेतुं ‘‘सत्तेसू’’ति निप्पदेससत्तविसयभूता दस्सिता. तेन सब्बसत्तविसयाय करुणाय समुस्साहितो अभिधम्मकथामग्गं देवानं सम्पवत्तयि, न देवविसयाय एव, तस्मा सब्बसत्तहितत्थं अभिधम्मकथामग्गं देवानं सम्पवत्तयि, न देवानंयेव अत्थायाति अयमत्थो दस्सितोव होति. अथ वा ‘‘सत्तेसू’’ति इदं न दयाय आलम्बननिदस्सनं, समुस्साहनविसयो पन एतेन दस्सितो. अभिधम्मकथामग्गप्पवत्तनत्थञ्हि भगवा करुणाय न देवेसुयेव समुस्साहितो , सब्बबोधनेय्येसु पन सत्तेसु समुस्साहितो सब्बेसं अत्थाय पवत्तत्ता, तस्मा सत्तेसु समुस्साहितमानसोति सत्तेसु विसयभूतेसु निमित्तभूतेसु वा समुस्साहितमानसो उय्योजितचित्तोति अत्थो दट्ठब्बो.

एवं अब्भन्तरनिदानं दस्सेत्वा बाहिरनिदानं दस्सेन्तो ‘‘पाटिहीरावसानम्ही’’तिआदिमाह. तत्थ यस्मिं काले भगवता अभिधम्मकथामग्गो पवत्तितो, तं दस्सेतुं ‘‘पाटिहीरावसानम्हि वसन्तो’’ति वुत्तं. ‘‘अवसानम्हि वसन्तो तिदसालये’’ति वचनतो यस्सावसानम्हि तिदसालये वसि, तं कण्डम्बमूले कतं यमकपाटिहारियं इध ‘‘पाटिहीर’’न्ति वुत्तं, न बोधिमूलादीसु कतं पाटिहारियं, नापि आदेसनानुसासनियोति विञ्ञायति, पाकटत्ता च आसन्नत्ता च तदेव गहितन्ति दट्ठब्बं. पाटिहारियपदस्स वचनत्थं (उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना) ‘‘पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारिय’’न्ति वदन्ति, भगवतो पन पटिपक्खा रागादयो न सन्ति ये हरितब्बा. पुथुज्जनानम्पि हि विगतुपक्किलेसे अट्ठङ्गगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध ‘‘पाटिहारिय’’न्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति. अथ वा पटीति अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु. नि. ९८५; चूळनि. पारायनवग्ग, वत्थुगाथा ४) विय, तस्मा समाहिते चित्ते विगतुपक्किलेसे च कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतुपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति, पटिहारियमेव पाटिहारियं. पटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं. पाटिहारियमेव इध ‘‘पाटिहीर’’न्ति वुत्तं. अवसानम्हि वसन्तोति एतेहि कालं निदस्सेति. पाटिहीरकरणावसानेन हि तिदसालयवासेन च परिच्छिन्नो अभिधम्मकथामग्गप्पवत्तनस्स कालोति . तिदसालयेति देसं निदस्सेति. सो हि अभिधम्मकथामग्गप्पवत्तनस्स देसो तत्थ वसन्तेन पवत्तितत्ताति.

. तत्थापि देसविसेसदस्सनत्थं ‘‘पारिच्छत्तकमूलम्ही’’तिआदि वुत्तं. युगन्धरेति सीतपब्बतेस्वेको द्वेचत्तालीसयोजनसहस्सुब्बेधो, आदिच्चो च तदुब्बेधमग्गचारी, सो सति सम्भवे यथा युगन्धरे सोभेय्य, एवं सोभमानो निसिन्नोति अत्थो.

४-५. इदानि पुग्गले धम्मपटिग्गाहके अपदिसन्तो ‘‘चक्कवाळसहस्सेही’’तिआदिमाह. सब्बसोति समन्ततो आगम्म सब्बेहि दिसाभागेहि, सन्निवेसवसेन वा समन्ततो सन्निविट्ठेहि दसहि चक्कवाळसहस्सेहीति अधिप्पायो, न सब्बसो चक्कवाळसहस्सेहि दसहि दसहीति. एवं सति चत्तालीसचक्कवाळसहस्सेहि अधिकेहि वा आगमनं वुत्तं सिया, न चेतं अधिप्पेतन्ति. समन्ततो सन्निसिन्नेनाति वा योजेतब्बं. समं, सम्मा वा निसिन्नेन सन्निसिन्नेन, अञ्ञमञ्ञं अब्याबाधेत्वा भगवति गारवं कत्वा सोतं ओदहित्वा निसज्जदोसे वज्जितब्बे वज्जेत्वा निसिन्नेनाति अत्थो. मातरं पमुखं कत्वा सन्निसिन्नेन देवानं गणेन परिवारितोति वा, मातरं पमुखं कत्वा अभिधम्मकथामग्गं सम्पवत्तयीति वा योजना कातब्बा.

इदानि देसनाय समुट्ठानं दस्सेन्तो ‘‘तस्सा पञ्ञाय तेजसा’’ति आह. या सा आदिम्हि करुणाय उपमिता सब्बञेय्यधम्मानं यथासभावजाननसमत्था, तेसं देसेतब्बप्पकारजाननसमत्था, बोधेतब्बपुग्गलानं आसयाधिमुत्तियादिविभावनसमत्था च पञ्ञा, तस्सा च यथावुत्तबलयोगतोति अत्थो. तेन सब्बञ्ञुतञ्ञाणमेव अभिधम्मकथाय समुट्ठानभावे समत्थं, नाञ्ञन्ति इममत्थं दीपेन्तो अभिधम्मकथाय असाधारणभावं दस्सेति. मग्गोति उपायो. खन्धायतनादीनं कुसलादीनञ्च धम्मानं अवबोधस्स, सच्चप्पटिवेधस्सेव वा उपायभावतो ‘‘अभिधम्मकथामग्गो’’ति वुत्तो. पबन्धो वा ‘‘मग्गो’’ति वुच्चति. सो हि दीघत्ता मग्गो वियाति मग्गो, तस्मा अभिधम्मकथापबन्धो ‘‘अभिधम्मकथामग्गो’’ति वुत्तो. देवानं गणेन परिवारितोति वत्वा पुन देवानन्ति वचनं तेसं गहणसमत्थतं दीपेति. न हि असमत्थानं भगवा देसेतीति.

. एवं करुणापञ्ञामुखेहि गुणेहि भगवतो अभिधम्मकथामग्गप्पवत्तनेन च हितप्पटिपत्तिया परमपणामारहतं दस्सेत्वा इदानि अधिप्पेतं पणामं करोन्तो आह ‘‘तस्स पादे नमस्सित्वा’’ति. भगवतो थोमनेनेव च धम्मस्स स्वाक्खातता सङ्घस्स च सुप्पटिपन्नता दस्सिता होति तप्पभवस्स अनञ्ञथाभावतो, तस्मा पणामारहं तञ्च रतनद्वयं पणमन्तो ‘‘सद्धम्मञ्चस्स…पे… चञ्जलि’’न्ति आह. तत्थ यस्मा बुद्धो ‘‘सदेवके लोके तथागतो वन्दनीयो’’ति, सङ्घो च ‘‘सुप्पटिपन्नो…पे… अञ्जलिकरणीयो’’ति (अ. नि. ६.१०) वुत्तो, तस्मा ‘‘तस्स पादे नमस्सित्वा, कत्वा सङ्घस्स चञ्जलि’’न्ति वुत्तं. धम्मो पन स्वाक्खाततादिगुणयुत्तो तथानुस्सरणेन पूजेतब्बो होति ‘‘तमेव धम्मं सक्कत्वा गरुंकत्वा उपनिस्साय विहरेय्य’’न्ति (सं. नि. १.१७३; अ. नि. ४.२१) वचनतो, कायवाचाचित्तेहि सब्बथा पूजेतब्बो, तस्मा ‘‘सद्धम्मञ्चस्स पूजेत्वा’’ति वुत्तं. सिरीमतोति एत्थ सिरीति पञ्ञापुञ्ञानं अधिवचनन्ति वदन्ति. अथ वा पुञ्ञनिब्बत्ता सरीरसोभग्गादिसम्पत्ति कतपुञ्ञे निस्सयति, कतपुञ्ञेहि वा निस्सीयतीति ‘‘सिरी’’ति वुच्चति, सा च अतिसयवती भगवतो अत्थीति सिरीमा, भगवा, तस्स सिरीमतो.

. निपच्चकारस्साति पणामकिरियाय. आनुभावेनाति बलेन. सोसेत्वाति सुक्खापेत्वा अन्तरधापेत्वा अत्थं पकासयिस्सामीति सम्बन्धो. अन्तरायेति अत्थप्पकासनस्स उपघातके. असेसतोति निस्सेसे सकले.

. इदानि अभिधम्मस्स गम्भीरत्थत्ता अत्थप्पकासनस्स दुक्करभावं दीपेतुं ‘‘विसुद्धाचारसीलेना’’तिआदिना अभियाचनं दस्सेति. थुल्लच्चयादिविसुद्धिया विसुद्धाचारो, पाराजिकसङ्घादिसेसविसुद्धिया विसुद्धसीलो. चारित्तवारित्तविसुद्धिया वा विसुद्धाचारसीलो, तेन. सक्कच्चन्ति चित्तिं कत्वा. अभियाचितोति अभिमुखं याचितो. तेन अनादरियं अत्थप्पकासने कातुं असक्कुणेय्यं दस्सेति.

. इदानि यस्स अत्थं पकासेतुकामो, तं दस्सेतुं ‘‘यं देवदेवो’’तिआदिमाह. तत्थ न्ति अभिधम्मं. देवदेवोति विसुद्धिसम्मुतिउपपत्तिदेवानं देवो. लोके हि ये ‘‘सरणं परायण’’न्ति गन्तब्बा गतिभूता, ते ‘‘देवा’’ति वुच्चन्ति, भगवा च सब्बदेवानं गतिभूतोति . नयतोति सङ्खेपतो. समाचिक्खीति सम्मा आचिक्खि यथा थेरो बुज्झति. वेनेय्यसत्ते विनेतीति विनायको, नायकविरहितो वा, सयम्भूति अत्थो.

१०-१२. यञ्चाति यञ्च अभिधम्मं भिक्खूनं पयिरुदाहासीति सम्बन्धो. पयिरुदाहासीति कथेसि. इतीति इमिना अनुक्कमेन. ‘‘यो धारितो’’ति न्ति उपयोगवसेन वुत्तो यं-सद्दो धारितोति पच्चत्तेन सम्बज्झमानो पच्चत्तवसेन परिणमति, तस्मा यो धारितो, यो च सङ्गीतो, तस्स अत्थं पकासयिस्सामीति योजना कातब्बा. वेदेन पञ्ञाय ईहति पवत्ततीति वेदेहो, तेन मुनिना. अभिण्हसोति बहुसो. अभिधम्मस्साति एतं ‘‘अत्थं पकासयिस्सामी’’ति एतेन योजेतब्बं. इदानि यो अत्थप्पकासनस्स निस्सयो, तं दस्सेतुं ‘‘आदितो’’तिआदिमाह. तत्थ आदितोति आदिम्हि पठमसङ्गीतियं.

१३. या अट्ठकथा सङ्गीता, कस्स पन सा अट्ठकथाति? अञ्ञस्स वुत्तस्स अभावा ‘‘यस्स अत्थं पकासयिस्सामी’’ति वुत्तं, अधिकारवसेन ‘‘तस्स अभिधम्मस्सा’’ति विञ्ञायति. सङ्गीताति अत्थं पकासेतुं युत्तट्ठाने ‘‘अयं एतस्स अत्थो, अयं एतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता, पच्छापि च दुतियततियसङ्गीतीसु अनुसङ्गीता.

१४-१६. अभिसङ्खताति रचिता. ततोति अट्ठकथातो. तन्तिनयानुगन्ति तन्तिगतिं अनुगतं. भासन्ति मागधभासं. निकायन्तरलद्धीहीति अन्तरन्तरा अनुप्पवेसिताहि. असम्मिस्सन्ति अवोकिण्णं. अनाकुलन्ति सनिकायेपि अनाविलं परिच्छिन्नं. असम्मिस्सो अनाकुलो च यो महाविहारवासीनं अत्थविनिच्छयो, तं दीपयन्तो अत्थं पकासयिस्सामीति . एतेन तिपिटकचूळनागत्थेरादीहि वुत्तो थेरवादोपि सङ्गहितो होति. अथ वा तम्बपण्णिभासं अपनेत्वा मागधभासञ्च आरोपेत्वा पकासियमानो यो अभिधम्मस्स अत्थो असम्मिस्सो अनाकुलोयेव च होति महाविहारवासीनञ्च विनिच्छयभूतो, तं अत्थं ‘‘एसो महाविहारवासीनं विनिच्छयो’’ति दीपयन्तो पकासयिस्सामि. तप्पकासनेनेव हि सो तथा दीपितो होतीति.

१७. तोसयन्तो विचक्खणेति विचक्खणे तोसयन्तो गहेतब्बं गहेत्वानाति एवं योजेत्वा ‘‘गहेतब्बट्ठानेयेव गहितं सुट्ठु कत’’न्ति एवं तोसयन्तोति अत्थं वदन्ति. एवं सति गहेतब्बग्गहणेनेव तोसनं कतं, न अञ्ञेन अत्थप्पकासनेनाति एतं आपज्जेय्य. तोसयन्तो अत्थं पकासयिस्सामीति एवं पन योजनाय सति गहेतब्बग्गहणं अञ्ञञ्च सब्बं अत्थप्पकासनं होतीति सब्बेन तेन तोसनं कतं होति, तस्मा तोसयन्तो अत्थं पकासयिस्सामीति युत्तरूपा.

१८-२०. इदानि यं अत्थप्पकासनं कत्तुकामो, तस्स महत्तं परिहरितुं ‘‘कम्मट्ठानानी’’तिआदिमाह. अत्थवण्णनन्ति एत्थ वण्णना नाम विवरित्वा वित्थारेत्वा वचनं. इतीति ‘‘अपनेत्वा ततो भास’’न्ति एवमादिना यथादस्सितप्पकारेन. इति सोतूनं उस्साहुप्पादनस्स हेतुं दस्सेति. अभिधम्मकथन्ति अभिधम्मट्ठकथं. निसामेथाति सुणाथ. इदानि अवस्सं अयं सोतब्बायेवाति दळ्हं उस्साहेन्तो आह ‘‘दुल्लभा हि अयं कथा’’ति.

वीसतिगाथावण्णना निट्ठिता.

निदानकथावण्णना

अट्ठसालिनिं ताव वण्णेन्तेहि आचरियेहि तस्सा सन्निवेसो विभावेतब्बो. तस्मा इदं वुच्चति –

‘‘वचनत्थो परिच्छेदो, सन्निवेसो च पाळिया;

सागरेहि तथा चिन्ता, देसनाहि गम्भीरता.

‘‘देसनाय सरीरस्स, पवत्तिग्गहणं तथा;

थेरस्स वाचनामग्ग-तप्पभाविततापि च.

‘‘पटिवेधा तथा बुद्ध-वचनादीहि आदितो;

आभिधम्मिकभावस्स, साधनं सब्बदस्सिनो.

‘‘विनयेनाथ गोसिङ्ग-सुत्तेन च महेसिना;

भासितत्तस्स संसिद्धि, निदानेन च दीपिता.

‘‘पकासेत्वा इमं सब्बं, पटिञ्ञातकथा कता;

अट्ठसालिनिया एतं, सन्निवेसं विभावये’’ति.

वचनत्थविजाननेन विदिताभिधम्मसामञ्ञत्थस्स अभिधम्मकथा वुच्चमाना सोभेय्याति अभिधम्मपरिजाननमेव आदिम्हि युत्तरूपन्ति तदत्थं पुच्छति ‘‘तत्थ केनट्ठेन अभिधम्मो’’ति. तत्थ तत्थाति ‘‘अभिधम्मस्स अत्थं पकासयिस्सामी’’ति यदिदं वुत्तं, तस्मिं. ‘‘यस्स अत्थं पकासयिस्सामी’’ति पटिञ्ञातं, सो अभिधम्मो केनट्ठेन अभिधम्मोति अत्थो. तत्थाति वा ‘‘अभिधम्मकथ’’न्ति एतस्मिं वचने यो अभिधम्मो वुत्तो, सो केनट्ठेन अभिधम्मोति अत्थो. धम्मातिरेकधम्मविसेसट्ठेनाति एत्थ धम्मो अतिरेको धम्मातिरेको, सुत्तन्ताधिका पाळीति अत्थो. धम्मो विसेसो धम्मविसेसो धम्मातिसयो, विचित्ता पाळीति अत्थो, धम्मातिरेकधम्मविसेसा एव अत्थो धम्मातिरेकधम्मविसेसट्ठो. द्विन्नम्पि अत्थानं अभिधम्मसद्दस्स अत्थभावेन सामञ्ञतो एकवचननिद्देसो कतो. तस्माति यस्मा ‘‘अभिक्कमन्ति, अभिक्कन्तवण्णा’’तिआदीसु विय अतिरेकविसेसट्ठदीपको अभिसद्दो, तस्मा अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चतीति सम्बन्धो.

तत्थ सिया – ‘‘अभिक्कमन्ति, अभिक्कन्तवण्णा’’ति एत्थ धातुसद्दस्स पुरतो पयुज्जमानो अभिसद्दो किरियाय अतिरेकविसेसभावदीपको होतीति युत्तं उपसग्गभावतो, धम्मसद्दो पन न धातुसद्दोति एतस्मा पुरतो अभिसद्दो पयोगमेव नारहति. अथापि पयुज्जेय्य, किरियाविसेसका उपसग्गा, न च धम्मो किरियाति धम्मस्स अतिरेकविसेसभावदीपनं न युत्तन्ति? नो न युत्तं. अञ्ञस्सपि हि उपसग्गस्स अधातुसद्दा पुरतो पयुज्जमानस्स अकिरियायपि अतिरेकविसेसभावदीपकस्स दस्सनतोति एतमत्थं विभावेतुं अतिछत्तादिउदाहरणं दस्सेन्तो आह ‘‘यथा’’तिआदि. एवमेवाति यथा छत्तातिरेकछत्तविसेसादिअत्थेन अतिछत्तादयो होन्ति अतिसद्दस्स उपसग्गस्स अधातुसद्दस्सपि पुरतो पयुज्जमानस्स अकिरियाय च तब्भावदीपकत्ता, एवमयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चति अभि-सद्दस्स उपसग्गस्स अधातुसद्दस्सपि पुरतो पयुज्जमानस्स अकिरियाय च तब्भावदीपकत्ताति अधिप्पायो.

एकदेसेनेव विभत्ताति ‘‘कतमे च, भिक्खवे, पञ्चक्खन्धा? रूपक्खन्धो…पे… विञ्ञाणक्खन्धो. कतमो च, भिक्खवे, रूपक्खन्धो? यं किञ्चि रूपं अतीता…पे… सन्तिके वा, अयं वुच्चति रूपक्खन्धो’’तिएवमादिना (सं. नि. ३.४८; विभ. २) उद्देसनिद्देसमत्तेनेव विभत्ता, ‘‘तत्थ कतमं रूपं अतीत’’न्तिएवमादिना (विभ. ३) पटिनिद्देसस्स अभिधम्मभाजनीयस्स पञ्हपुच्छकस्स च अभावा न निप्पदेसेन. अभिधम्मं पत्वा पन…पे… निप्पदेसतोव विभत्ता, तस्मा अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चति निप्पदेसानं तिण्णम्पि नयानं अतिरेकपाळिभावतो विसेसपाळिभावतो चाति अधिप्पायो. सुत्तन्ते बावीसतिया इन्द्रियानं एकतो अनागतत्ता इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि. ‘‘अविज्जापच्चया सङ्खारा सम्भवन्ती’’तिआदिना पटिच्चसमुप्पादे तस्स तस्स पच्चयधम्मस्स पच्चयुप्पन्नधम्मानं पच्चयभावो उद्दिट्ठो, उद्दिट्ठधम्मानञ्च कुसलादिभावो पुच्छित्वा विस्सज्जेतब्बो, न चेत्थ ‘‘अविज्जासङ्खारा’’ति एवं वुत्तो उद्देसो अत्थीति पञ्हपुच्छकं नत्थि. सुत्तन्ते पञ्च सिक्खापदानि उद्दिट्ठानि पाणातिपाता वेरमणीतिआदीनि. सा पन वेरमणी यदि सभावकिच्चादिवसेन विभजीयेय्य, ‘‘आरति विरती’’तिआदिना अभिधम्मभाजनीयमेव होति. अथापि चित्तुप्पादवसेन विभजीयेय्य, तथापि अभिधम्मभाजनीयमेव होति. अञ्ञो पन वेरमणीनं विभजितब्बप्पकारो नत्थि, येन पकारेन सुत्तन्तभाजनीयं वत्तब्बं सिया. तस्मा सिक्खापदविभङ्गे सुत्तन्तभाजनीयं नत्थि.

वचनत्थतो अभिधम्मे ञाते परिच्छेदतो ञापेतुं आह ‘‘पकरणपरिच्छेदतो’’तिआदि. कतिपयाव पञ्हवारा अवसेसाति धम्महदयविभङ्गे अनागता हुत्वा महाधम्महदये आगता धम्महदयविभङ्गवचनवसेन अवसेसा कतिपयाव पञ्हवाराति अत्थो. एत्थेव सङ्गहिताति ‘‘अपुब्बं नत्थी’’ति वुत्तं. अप्पमत्तिकाव तन्ति अवसेसाति धम्महदयविभङ्गे अनागन्त्वा महाधम्महदये आगततन्तितो यदि पथवीआदीनं वित्थारकथा महाधातुकथा रूपकण्डधातुविभङ्गादीसु, अथ धातुकथाय वित्थारकथा धातुकथाय अनागन्त्वा महाधातुकथाय आगततन्ति अप्पमत्तिकावाति अधिप्पायो.

यं पन वुत्तं ‘‘सावकभासितत्ता छड्डेथ न’’न्ति, तं बुद्धभासितभावदस्सनेन पटिसेधेतुं ‘‘सम्मासम्बुद्धो ही’’तिआदिमाह. चतूसु पञ्हेसूति ‘‘उपलब्भति नुपलब्भती’’ति पटिञ्ञाय गहिताय पटिक्खेपगहणत्थं ‘‘यो सच्चिकट्ठो’’ति वुत्तं सच्चिकट्ठं निस्सयं कत्वा उपादाय पवत्ता द्वेपि पञ्चका एको पञ्हो, ‘‘सब्बत्था’’ति सरीरं सब्बं वा देसं उपादाय पवत्ता एको, ‘‘सब्बदा’’ति कालमुपादाय एको, ‘‘सब्बेसू’’ति यदि खन्धायतनादयो गहिता, ते उपादाय पवत्ता, अथ पन ‘‘यो सच्चिकट्ठो सब्बत्थ सब्बदा’’ति एतेहि न कोचि सच्चिकट्ठो देसो कालो वा अग्गहितो अत्थि, ते पन सामञ्ञवसेन गहेत्वा अनुयोगो कतो, न भेदवसेनाति भेदवसेन गहेत्वा अनुयुञ्जितुं ‘‘सब्बेसू’’ति वुत्ता सच्चिकट्ठदेसकालप्पदेसे उपादाय च पवत्ता एकोति एतेसु चतूसु. द्विन्नं पञ्चकानन्ति एत्थ ‘‘पुग्गलो उपलब्भति…पे… मिच्छा’’ति एकं, ‘‘पुग्गलो नुपलब्भति…पे… मिच्छा’’ति (कथा. १८) एकं, ‘‘त्वं चे पन मञ्ञसि…पे… इदं ते मिच्छा’’ति (कथा. ३) एकं, ‘‘एसे चे दुन्निग्गहिते…पे… इदं ते मिच्छा’’ति एकं, ‘‘न हेवं निग्गहेतब्बे, तेन हि यं निग्गण्हासि…पे… सुकता पटिपादना’’ति (कथा. १०) एकन्ति एवं निग्गहकरणं, पटिकम्मकरणं, निग्गहस्स सुनिग्गहभावं इच्छतो पटिञ्ञाठपनेन पटिकम्मवेठनं, पटिकम्मस्स दुप्पटिकम्मभावं इच्छतो तंनिदस्सनेन निग्गहस्स दुन्निग्गहभावदस्सनेन निग्गहनिब्बेठनं, अनिग्गहभावारोपनादिना छेदोति अयं एको पञ्चको, यो अट्ठकथायं अनुलोमपञ्चकपटिकम्मचतुक्कनिग्गहचतुक्कउपनयनचतुक्कनिगमनचतुक्क नामेहि सकवादिपुब्बपक्खे अनुलोमपच्चनीकपञ्चकोति वुत्तो, परवादिपुब्बपक्खे च एवमेव पच्चनीयानुलोमपञ्चकोति वुत्तो. एवं द्वे पञ्चका वेदितब्बा. एवं सेसपञ्हेसुपीति अट्ठ पञ्चका अट्ठमुखा वादयुत्तीति वुत्ता. युत्तीति उपायो, वादस्स युत्ति वादयुत्ति, वादप्पवत्तनस्स उपायोति अत्थो.

अनुलोमपच्चनीकपञ्चके आदिनिग्गहं दस्सेत्वा पच्चनीयानुलोमपञ्चके च आदिनिग्गहमेव दस्सेत्वा मातिकं दीपेतुं ‘‘सा पनेसा’’तिआदिमाह. पुग्गलोति अत्ता सत्तो जीवो. उपलब्भतीति पञ्ञाय उपगन्त्वा लब्भति. सच्चिकट्ठपरमट्ठेनाति मायामरीचिआदयो विय नाभूताकारेन, अनुस्सवादीहि गहेतब्बा विय न अनुत्तमत्थभावेन, अथ खो भूतेन उत्तमत्थभावेन उपलब्भतीति पुच्छति. इतरो तादिसं इच्छन्तो पटिजानाति. पुन यो सच्चिकट्ठपरमट्ठेन उपलब्भति, सो सच्चिकट्ठपरमट्ठतो अञ्ञो तदाधारो, अञ्ञत्र वा तेहि, तेसं वा आधारभूतो, अनञ्ञो वा ततो रुप्पनादिसभावतो सप्पच्चयादिसभावतो वा उपलब्भमानो आपज्जतीति अनुयुञ्जति ‘‘यो सच्चिकट्ठो…पे… परमट्ठेना’’ति. इतरो पुग्गलस्स रूपादीहि अञ्ञत्तं अनञ्ञत्तञ्च अनिच्छन्तो ‘‘न हेव’’न्ति पटिक्खिपति. पुन सकवादी पटिञ्ञाय एकत्तापन्नं अप्पटिक्खिपितब्बं पटिक्खिपतीति कत्वा निग्गहं आरोपेन्तो आह ‘‘आजानाहि निग्गह’’न्ति. ‘‘पुग्गलो नुपलब्भती’’ति पुट्ठो सकवादी पुग्गलदिट्ठिं पटिसेधेन्तो ‘‘आमन्ता’’ति पटिजानाति. पुन इतरो यो सच्चिकट्ठेन नुपलब्भति पुग्गलो, सो सच्चिकट्ठपरमट्ठतो अञ्ञो वा अनञ्ञो वा नुपलब्भतीति आपज्जति अञ्ञस्स पकारस्स अभावाति अनुयुञ्जति ‘‘यो सच्चिकट्ठो…पे… परमट्ठेना’’ति. यस्मा पन पुग्गलो सब्बेन सब्बं नुपलब्भति, तस्मा तस्स अञ्ञत्तानञ्ञत्तानुयोगो अननुयोगो पुग्गललद्धिं पटिसेधेन्तस्स अनापज्जनतोति ‘‘न हेव’’न्ति पटिक्खिपति. इतरो पटिञ्ञाय आपज्जनलेसमेव पस्सन्तो अविपरीतं अत्थं असम्बुज्झन्तोयेव निग्गहं आरोपेति ‘‘आजानाहि निग्गह’’न्ति.

इतीति यं दिस्वा मातिका ठपिता, एवं देसितत्ताति अधिप्पायो. यथा किन्ति येन पकारेन बुद्धभासितं नाम जातं, तं निदस्सनं किन्ति अत्थो. यतोनिदानन्ति यंकारणा छअज्झत्तिकबाहिरायतनादिनिदानन्ति अत्थो. पपञ्चसञ्ञासङ्खाति तण्हामानदिट्ठिपपञ्चसम्पयुत्ता सञ्ञाकोट्ठासा. समुदाचरन्तीति अज्झाचरन्ति. एत्थ चेति एतेसु आयतनादीसु तण्हामानदिट्ठीहि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बञ्च नत्थि चे . ननु नत्थियेव, कस्मा ‘‘नत्थि चे’’ति वुत्तन्ति? सच्चं नत्थि, अप्पहीनाभिनन्दनाभिवदनज्झोसानानं पन पुथुज्जनानं अभिनन्दितब्बादिप्पकारानि आयतनादीनि होन्तीति तेसं न सक्का ‘‘नत्थी’’ति वत्तुं, पहीनाभिनन्दनादीनं पन सब्बथा नत्थीति ‘‘नत्थि चे’’ति वुत्तं. एसेवन्तोति अभिनन्दनादीनं नत्थिभावकरो मग्गो तप्पटिप्पस्सद्धिभूतं फलं वा रागानुसयादीनं अन्तो अवसानं, अप्पवत्तीति अत्थो.

जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं जानाति. न हि पदेसञाणवा जानितब्बं सब्बं जानातीति. पस्सं पस्सतीति दिब्बचक्खुपञ्ञाचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खुसङ्खातेहि पञ्चहि चक्खूहि पस्सितब्बं पस्सति. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा , भगवा पन पहीनविपल्लासत्ता जानन्तो जानातियेव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो. चक्खुभूतोति पञ्ञाचक्खुमयत्ता सत्तेसु च तदुप्पादनतो लोकस्स चक्खुभूतो. ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो. धम्मा बोधिपक्खिया. ब्रह्मा मग्गो, तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो तब्भूतो. वत्ताति चतुसच्चधम्मे वदतीति वत्ता. पवत्ताति चिरं सच्चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थस्स निन्नेताति अत्थं उद्धरित्वा दस्सेता, परमत्थं वा निब्बानं पापयिता. अमतस्स दाताति अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी. सुवण्णालिङ्गन्ति सुवण्णमयं आलिङ्गं खुद्दकमुदिङ्गं. सुपुप्फितसतपत्तपदुममिव सस्सिरिकं ससोभं सुपुप्फितसतपत्तसस्सिरिकं.

अनुमोदितकालतो पट्ठाय…पे… बुद्धभासितं नाम जातन्ति एतेन अनुमोदना बुद्धभासितभावस्स कारणन्ति अयमत्थो वुत्तो विय दिस्सति, एवञ्च सति कथावत्थुस्स बुद्धभासितभावो न सिया अननुमोदितत्ता, तस्मा एवमेत्थ अत्थो दट्ठब्बो – ‘‘महाकच्चायनो एवं विभजिस्सती’’ति दिस्वा भगवा मातिकं निक्खिपित्वा विहारं पविट्ठो, तथेव च थेरो भगवता दिन्ननयेन ठपितमातिकाय विभजीति बुद्धभासितं नाम जातं, तं पन अनुमोदनाय पाकटं जातन्ति एतमत्थं सन्धाय ‘‘एवं सत्थारा…पे… नाम जात’’न्ति वुत्तन्ति.

इदानि पाळिया सन्निवेसं दस्सेतुं ‘‘तत्थ धम्मसङ्गणीपकरणे’’तिआदिमाह. कामावचरकुसलतो अट्ठाति कामावचरकुसले चत्तारो खन्धे गहेत्वा ततो अट्ठ चित्तानि उद्धरति. पठमा विभत्तीतिपि वदन्ति. एकूननवुति चित्तानीति यत्थ एतानि चित्तानि विभत्तानि, ते पाळिप्पदेसा ‘‘एकूननवुति चित्तानी’’ति वुत्ता. तेसञ्च समुदायो चित्तविभत्ति, तस्मा उपपन्नमेतं ‘‘एकूननवुति चित्तानि चित्तविभत्ती’’ति. मातिकञ्च उद्दिसित्वा तत्थ एकेकं पदं उद्धरित्वा यस्मा चित्तानि विभत्तानि, तस्मा मातिकापि चित्तविभत्तिअन्तोगधायेवाति चित्तुप्पादकण्डं मातिकापदभाजनीयवसेन दुविधन्ति इदम्पि वचनं युज्जति.

मूलतोति ‘‘तीणि कुसलमूलानी’’तिआदिना (ध. स. ९८५) कुसलादीनं मूलवसेन सङ्खिपित्वा वचनं. ‘‘वेदनाक्खन्धो’’तिआदिना खन्धतो. ‘‘कायकम्म’’न्तिआदिना द्वारतो. ‘‘सुखभूमियं कामावचरे’’तिआदिना (ध. स. ९८८) भूमितो. अत्थोति हेतुफलं. धम्मोति हेतु . ‘‘तीणि कुसलमूलानि तीणि अकुसलमूलानी’’तिआदिना (ध. स. ९८५-९८६) हेतुवसेन सङ्गहो धम्मतो निक्खेपो. ‘‘तंसम्पयुत्तो, तंसमुट्ठाना तदेकट्ठा च किलेसा’’तिआदिना (ध. स. ९८५-९८६) हेतुफलवसेन सङ्गहो अत्थतो निक्खेपो. अथ वा धम्मोति भासितो. अत्थोति भासितत्थो. ‘‘तयो कुसलहेतू’’ति (ध. स. १०५९) धम्मो. ‘‘तत्थ कतमे तयो कुसलहेतू अलोभो’’तिआदि (ध. स. १०६०) अत्थो, सो च धम्मो. ‘‘तत्थ कतमो अलोभो’’तिआदि (ध. स. १०६१) अत्थोति एवं अत्थधम्मवसेन निक्खेपो वेदितब्बो. नामतोति ‘‘तीणि कुसलमूलानी’’ति वुत्तधम्मानं अलोभोतिआदिनामवसेन. लिङ्गतोति उद्दिट्ठस्स एकस्सेव धम्मस्स ‘‘अलोभो अलुब्भना अलुब्भितत्त’’न्ति (ध. स. १०६१) पुरिसादिलिङ्गवसेन निक्खेपो.

गणनचारन्ति गणनप्पवत्तिं. समानेन्तीति समानं करोन्ति पूरेन्ति, तथा समानेतब्बन्ति एत्थापि. ‘‘विज्जाभागिनो अविज्जाभागिनो’’ति (ध. स. दुकमातिका १०१) एवमादीसु एत्थ विञ्ञातेसु आभिधम्मिकत्थेरा सुत्तन्तं सुणन्ता चिन्तेन्ता च सुत्तन्तेसु ‘‘विज्जाभागिनो’’तिआदीसु आगतेसु अत्थस्स विञ्ञातत्ता न किलमन्तीति एतमत्थं सन्धाय वुत्तं ‘‘आभिधम्मिकत्थेरानं…पे… अकिलमत्थं ठपिता’’ति.

अनमतग्गोति अञ्ञातग्गो. खन्धन्तरन्ति खन्धनानत्तं, खन्धमेव वा. गहेतुं असक्कुणेय्यत्ता सण्हं, सुखुमाय पञ्ञाय गहेतब्बतो सुखुमञ्च धम्मं सण्हसुखुमधम्मं. बलवता ञाणवेगेन पवत्तत्ता बलवतो ञाणवेगस्स निमित्तभावतो च बलवं. गम्भीरमेव गम्भीरगतं, गम्भीरानि वा गतानि गमनानि एतस्स सन्तीति गम्भीरगतं. यथानुपुब्बन्ति यथानुपुब्बेन. निखिलेनाति निरवसेसेन देसितं, पञ्चखिलरहितेन वा भगवता देसितं. रूपगतंवाति हत्थगतं रूपं विय चक्खुना. ‘‘पटिवेधञाणेन समन्तपट्ठानं यो पस्सति, सो अत्थेव, नो नत्थी’’ति अत्तानं सन्धाय थेरो वदतीति.

खुद्दकवत्थुविभङ्गे आगतेसु एकाधिकेसु अट्ठसु किलेससतेसु अट्ठसततण्हाविचरितानि अपनेत्वा सेसा द्वासट्ठि दिट्ठियो च उप्पन्नानुप्पन्नभावेन दिगुणितानि दियड्ढकिलेससहस्सानि दसाधिकानि होन्ति, अप्पकं पन ऊनमधिकं वा न गणनूपगं होतीति ‘‘दियड्ढकिलेससहस्स’’न्ति वुत्तं. इतरेसं अतीतादिभावामसना अग्गहणं खेपने दट्ठब्बं.

मेचकपटाति नीलनिभा पटा. चित्तसमुट्ठाना वण्णधातूति चित्तपच्चयउतुसमुट्ठाना वण्णधातूति अत्थो गहेतब्बो. कस्मा? न हि चित्तसमुट्ठानं रूपं बहि निगच्छतीति, चित्तसमुट्ठानरूपपरम्पराय आगतत्ता पन एवं वुत्तं. अथ वा चित्तसमुट्ठाना वण्णधातूति एत्थ पच्चयउतुसद्दानं लोपं कत्वा सोयेव पुब्बे वुत्तो अत्थो सुवण्णता सुस्सरता विय. एत्थ हि ‘‘सुस्सरता’’ति उपादिन्नकाधिकारे आगतं, न च सद्दो उपादिन्नको अत्थि, तस्मा उपादिन्नकरूपओट्ठतालुआदिनिस्सयत्ता एवं वुत्तन्ति, एवमेत्थापि चित्तपच्चयउतुसमुट्ठानं सन्धाय ‘‘चित्तसमुट्ठाना वण्णधातू’’ति वदति.

कायसक्खिन्ति पच्चक्खं. दन्तावरणन्ति ओट्ठद्वयं. मुखादानन्ति मुखविवरं. सिलिट्ठन्ति संगतं सुसण्ठितं. सरे निमित्तं गहेत्वाति ‘‘धम्मो एसो वुच्चती’’ति धम्मस्सरवसेन निमित्तं गहेत्वा, न किलेसानुब्यञ्जनवसेन. एकप्पहारेनाति एत्थ पहारोति दिवसस्स ततियो भागो वुच्चति. एवं सन्तेति पुब्बे वुत्तमग्गहेत्वा वाचनामग्गस्स थेरप्पभवत्तवचनमेव गहेत्वा तेन पुरिमवचनञ्च पटिक्खिपन्तो चोदेति.

तेनेतमेतस्साति विनयस्स. अत्तत्थपरत्थादिभेदेति यो तं सुत्तं सज्झायति सुणाति वाचेति चिन्तेति देसेति, सुत्तेन सङ्गहितो सीलादिअत्थो तस्सपि होति, तेन परस्स साधेतब्बतो परस्सपि होतीति तदुभयं तं सुत्तं सूचेति दीपेति. तथा दिट्ठधम्मिकसम्परायिकत्थे लोकियलोकुत्तरत्थेति एवमादिभेदे अत्थे आदिसद्देन सङ्गण्हाति. अत्थसद्दो चायं हितपरियायवचनं, न भासितत्थवचनं. यदि सिया, सुत्तं अत्तनोपि भासितत्थं सूचेति परसुत्तस्सपीति अयमत्थो सिया, सुत्तेन च यो अत्थो पकासितो, सो तस्सेव होतीति न तेन परत्थो सूचितो होति, तेन च सूचेतब्बस्स परत्थस्स निवत्तेतब्बस्स अभावा अत्तग्गहणं न कत्तब्बं, अत्तत्थपरत्थविनिमुत्तस्स भासितत्थस्स अभावा आदिग्गहणञ्च न कत्तब्बं, तस्मा यथावुत्तस्स अत्थस्स सुत्ते असम्भवतो सुत्ताधारस्स पुग्गलस्स वसेन अत्तत्थपरत्था वुत्ता.

अथ वा सुत्तं अनपेक्खित्वा ये अत्तत्थादयोपि अत्थप्पभेदा वुत्ता निद्देसे (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) ‘‘अत्तत्थो परत्थो उभयत्थो दिट्ठधम्मिको अत्थो सम्परायिको अत्थो उत्तानो अत्थो गम्भीरो अत्थो गुळ्हो अत्थो पटिच्छन्नो अत्थो नेय्यो अत्थो नीतो अत्थो अनवज्जो अत्थो निक्किलेसो अत्थो वोदानो अत्थो परमत्थो अत्थो’’ति, ते सुत्तं सूचेतीति अत्थो. अथ वा ‘‘अत्तना च अप्पिच्छो होती’’ति अत्तत्थं, ‘‘अप्पिच्छकथञ्च परेसं कत्ता होती’’ति परत्थं सूचेतीति. एवं ‘‘अत्तना च पाणातिपाता पटिविरतो होती’’तिआदिसुत्तानि (अ. नि. ४.९९) योजेतब्बानि. विनयाभिधम्मेहि च विसेसेत्वा सुत्तसद्दस्स अत्थो वत्तब्बो, तस्मा वेनेय्यज्झासयवसप्पवत्ताय देसनाय अत्तहितपरहितादीनि सातिसयं पकासितानि होन्ति, न आणाधम्मसभाववसप्पवत्तायाति इदमेव ‘‘अत्थानं सूचनतो सुत्त’’न्ति वुत्तं.

सुत्ते च आणाधम्मसभावा वेनेय्यज्झासयं अनुवत्तन्ति, न विनयाभिधम्मेसु विय वेनेय्यज्झासयो आणाधम्मसभावे अनुवत्तति, तस्मा वेनेय्यानं एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसना होतीति ‘‘सुवुत्ता चेत्थ अत्था’’तिआदि वुत्तं. पसवतीति फलति . ‘‘सुत्ताणा’’ति एतस्स अत्थं पकासेतुं ‘‘सुट्ठु च ने तायती’’ति वुत्तं. अत्तत्थपरत्थादिविधानेसु च सुत्तस्स पमाणभावो तेसञ्च सङ्गाहकत्तं योजेतब्बं, तदत्थप्पकासने पधानत्ता सुत्तस्स इतरेहि विसेसनञ्च. एतन्ति ‘‘अत्थानं सूचनतो’’तिआदिकं अत्थवचनं. एतस्साति सुत्तस्स.

अभिक्कमन्तीति एत्थ अभि-सद्दो कमनस्स वुद्धिभावं अतिरेकत्तं दीपेति. अभिक्कन्तेनाति च एत्थ कन्तिया अधिकत्तं विसेसभावन्ति युत्तं किरियाविसेसकत्ता उपसग्गस्स. अभिञ्ञाता, अभिराजा, अभिविनयेति एत्थ लक्खणपूजितपरिच्छिन्नेसु रत्तिआदीसु अभि-सद्दो वत्ततीति कथमेतं युज्जेय्याति? लक्खणकरणञाणपूजनपरिच्छेदकिरियादीपनतो ताहि च किरियाहि रत्तिराजविनयानं युत्तत्ता. भावनाफरणवुद्धीहि वुद्धिमन्तो. आरम्मणादीहीति आरम्मणसम्पयुत्तकम्मद्वारपटिपदादीहि. अविसिट्ठन्ति अञ्ञमञ्ञविसिट्ठेसु विनयसुत्तन्ताभिधम्मेसु अविसिट्ठं समानं पिटकसद्दन्ति अत्थो. यथावुत्तेनेवाति ‘‘एवं दुविधत्थेना’’तिआदिना नयेन.

कथेतब्बानं अत्थानं देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसना. सासितब्बपुग्गलगतेन यथापराधादिना सासितब्बभावेन अनुसासनं विनयनं सासनं. कथेतब्बस्स संवरासंवरादिनो अत्थस्स कथनं वचनपटिबद्धकरणं कथा. भेद-सद्दो विसुं विसुं योजेतब्बो ‘‘देसनाभेदं सासनभेदं कथाभेदञ्च यथारहं परिदीपये’’ति. भेदन्ति नानत्तं, नानाकरणन्ति अत्थो. सिक्खा च पहानानि च गम्भीरभावो च सिक्खापहानगम्भीरभावं, तञ्च परिदीपये. न्ति परियत्तिआदिं. यथाति उपारम्भादिहेतु परियापुणनादिप्पकारेहि.

तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधाति एत्थ तन्तिअत्थो तन्तिदेसना तन्तिअत्थपटिवेधो च तन्तिविसया होन्तीति विनयपिटकादीनं अत्थदेसनापटिवेधाधारभावो युत्तो, पिटकानि पन तन्तियोयेवाति धम्माधारभावो कथं युज्जेय्याति? तन्तिसमुदायस्स अवयवतन्तिया आधारभावतो, धम्मादीनञ्च दुक्खोगाहभावतो तेहि विनयादयो गम्भीराति विनयादीनञ्च चतुब्बिधो गम्भीरभावो वुत्तो, तस्मा ‘‘धम्मादयो एव दुक्खोगाहत्ता गम्भीरा, न विनयादयो’’ति न चोदेतब्बमेतं. तत्थ पटिवेधस्स दुक्करभावतो धम्मत्थानं, देसनाञाणस्स दुक्करभावतो देसनाय च दुक्खोगाहभावो वेदितब्बो. पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा.

हेतुम्हि ञाणं धम्मपटिसम्भिदाति एतेन वचनत्थेन धम्मस्स हेतुभावो कथं ञातब्बोति? ‘‘धम्मपटिसम्भिदा’’ति एतस्स समासपदस्स अवयवपदत्थं दस्सेन्तेन ‘‘हेतुम्हि ञाण’’न्ति वुत्तत्ता. ‘‘धम्मे पटिसम्भिदा’’ति एत्थ हि ‘‘धम्मे’’ति एतस्स अत्थं दस्सेन्तेन ‘‘हेतुम्ही’’ति वुत्तं, ‘‘पटिसम्भिदा’’ति एतस्स च अत्थं दस्सेन्तेन ‘‘ञाण’’न्ति, तस्मा हेतुधम्मसद्दा एकत्था ञाणपटिसम्भिदासद्दा चाति इममत्थं दस्सेन्तेन साधितो धम्मस्स हेतुभावो. अत्थस्स हेतुफलभावो च एवमेव दट्ठब्बो. यथाधम्मन्ति एत्थ धम्म-सद्दो हेतुं हेतुफलञ्च सब्बं गण्हाति. सभाववाचको हेस, न परियत्तिहेतुभाववाचको, तस्मा यथाधम्मन्ति यो यो अविज्जासङ्खारादिधम्मो, तस्मिं तस्मिन्ति अत्थो. धम्माभिलापोति अत्थब्यञ्जनको अविपरीताभिलापो. एतेन ‘‘तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा’’ति (विभ. ७१८-७२०) एत्थ वुत्तधम्मनिरुत्तिं दस्सेति. अनुलोमादिवसेन वा कथनन्ति एतेन तस्सा धम्मनिरुत्तिया अभिलापं कथनं तस्स वचनस्स पवत्तनं दस्सेति. अधिप्पायोति एतेन ‘‘देसनाति पञ्ञत्ती’’ति एतं वचनं धम्मनिरुत्ताभिलापं सन्धाय वुत्तं, न तब्बिनिमुत्तं पञ्ञत्तिं सन्धायाति दस्सेति.

सो च लोकियलोकुत्तरोति एवं वुत्तं अभिसमयं येन पकारेन अभिसमेति, यञ्च अभिसमेति, यो च तस्स सभावो, तेहि पाकटं कातुं ‘‘विसयतो असम्मोहतो च अत्थादिअनुरूपंधम्मादीसु अवबोधो’’ति आह. तत्थ हि विसयतो अत्थादिअनुरूपं धम्मादीसु अवबोधो अविज्जादिधम्मसङ्खारादिअत्थतदुभयपञ्ञापनारम्मणो लोकियो अभिसमयो. असम्मोहतो अत्थादिअनुरूपं धम्मादीसु अवबोधो निब्बानारम्मणो मग्गसम्पयुत्तो यथावुत्तधम्मत्थपञ्ञत्तीसु सम्मोहविद्धंसनो लोकुत्तरो अभिसमयोति. अभिसमयतो अञ्ञम्पि पटिवेधत्थं दस्सेतुं ‘‘तेसं तेसं वा’’तिआदिमाह. ‘‘पटिवेधनं पटिवेधो’’ति इमिना हि वचनत्थेन अभिसमयो, पटिविज्झीयतीति पटिवेधोति इमिना तंतंरूपादिधम्मानं अविपरीतसभावो च पटिवेधोति युज्जति.

यथावुत्तेहि धम्मादीहि पिटकानं गम्भीरभावं दस्सेतुं ‘‘इदानि यस्मा एतेसु पिटकेसू’’तिआदिमाह. यो चेत्थाति एतेसु तंतंपिटकगतेसु धम्मादीसु यो पटिवेधो एतेसु च पिटकेसु तेसं तेसं धम्मानं यो अविपरीतसभावोति योजेतब्बो. दुक्खोगाहता च वुत्तनयेनेव वेदितब्बा. अयं पनेत्थ विसेसो ‘‘अविपरीतसभावसङ्खातो पटिवेधो दुब्बिञ्ञेय्यताय एव दुक्खोगाहो’’ति.

न्ति परियत्तिदुग्गहणं सन्धाय वुत्तं. अत्थन्ति भासितत्थं पयोजनत्थञ्च. न उपपरिक्खन्तीति न विचारेन्ति. न निज्झानं खमन्तीति निज्झानपञ्ञं न खमन्ति, निज्झायित्वा पञ्ञाय दिस्वा रोचेत्वा न गहेतब्बा होन्तीति अधिप्पायो. इतीति एवं एताय परियत्तिया वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स पमोक्खप्पयोजना हुत्वा धम्मं परियापुणन्ति. वादप्पमोक्खोति वा निन्दापमोक्खो. यस्स चत्थायाति यस्स च सीलादिपरिपूरणस्स अनुपादाविमोक्खस्स वा अत्थाय. धम्मं परियापुणन्तीति ञायेन परियापुणन्तीति अधिप्पायो. अस्साति अस्स धम्मस्स. नानुभोन्तीति न विन्दन्ति. तेसं ते धम्मा दुग्गहितत्ता उपारम्भमानदप्पमक्खपलासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको वियाति भण्डागारिको, धम्मरतनानुपालको. अञ्ञं अत्थं अनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति.

तासंयेवाति अवधारणं पापुणितब्बानं छळभिञ्ञाचतुपटिसम्भिदानं विनये पभेदवचनाभावं सन्धाय वुत्तं. वेरञ्जकण्डे हि तिस्सो विज्जाव विभत्ताति. दुतिये तासंयेवाति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं, न तिस्सो विज्जा. ता हि छसु अभिञ्ञासु अन्तोगधाति सुत्ते विभत्तायेवाति. ञत्वा सङ्गय्हमानन्ति योजना. तेसन्ति तेसं पिटकानं. सब्बम्पीति सब्बम्पि बुद्धवचनं.

अत्थानुलोमनामतो अनुलोमिको. अनुलोमिकत्तंयेव विभावेतुं ‘‘कस्मा पना’’तिआदि वुत्तं. एकनिकायम्पीति एकसमूहम्पि. पोणिका च चिक्खल्लिका च खत्तिया, तेसं निवासो पोणिकनिकायो चिक्खल्लिकनिकायो च. एवं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानीति बुद्धवचनपिटकादीनि निट्ठापेत्वा अनेकच्छरियपातुभावपटिमण्डिताय सङ्गीतिया पठमबुद्धवचनादिको सब्बो वुत्तप्पभेदो अञ्ञोपि उद्दानसङ्गहादिभेदो सङ्गीतिया ञायतीति एतस्स दस्सनत्थं ‘‘एवमेतं सब्बम्पी’’तिआदि आरद्धं. अयं अभिधम्मो पिटकतो अभिधम्मपिटकन्तिआदिना पिटकादिभावदस्सनेनेव मज्झिमबुद्धवचनभावो तथागतस्स च आदितो आभिधम्मिकभावो दस्सितोति वेदितब्बो.

एत्थ सिया ‘‘यदि तथागतभासितभावो अभिधम्मस्स सिद्धो सिया, मज्झिमबुद्धवचनभावो च सिद्धो भवेय्य, सो एव च न सिद्धो’’ति तस्स विनयादीहि बुद्धभासितभावं साधेतुं वत्थुं दस्सेन्तो ‘‘तं धारयन्तेसु भिक्खूसू’’तिआदिमाह. सब्बसामयिकपरिसायाति सब्बनिकायिकपरिसाय पञ्चपि निकाये परियापुणन्तिया. न उग्गहितन्ति सकलस्स विनयपिटकस्स अनुग्गहितत्ता आह. विनयमत्तं उग्गहितन्ति विभङ्गद्वयस्स उग्गहितत्ता आह. विनयं अविवण्णेतुकामताय ‘‘अभिधम्मं परियापुणस्सू’’ति भणन्तस्स अनापत्तिं, अभिधम्मे अनोकासकतं भिक्खुं पञ्हं पुच्छन्तिया पाचित्तियञ्च वदन्तेन भगवता अभिधम्मस्स बुद्धभासितभावो दीपितो बुद्धभासितेहि सुत्तादीहिसह वचनतो, बाहिरकभासितेसु च ईदिसस्स वचनस्स अभावा.

इतोपि बलवतरं आभिधम्मिकस्स साधुकारदानेन विचिकिच्छाविच्छेदस्स कतत्ता. कम्मतो अञ्ञं कम्मं कम्मन्तरं, तं कामावचरादिं रूपावचरादिभावेन, कण्हविपाकादिं सुक्कविपाकादिभावेन कथेन्तो आलोळेति.

जिनचक्केति जिनसासने. विसंवादेतीति विप्पलम्भेति. भेदकरवत्थूसु एकस्मिन्ति ‘‘भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेती’’ति एकस्मिं सन्दिस्सति. उत्तरिपि एवं वत्तब्बो…पे… न अञ्ञेसं विसयो…पे… निदानकिच्चं नाम नत्थीति अपाकटानं कालदेसदेसकपरिसानं पाकटभावकरणत्थं तदुपदेससहितेन निदानेन भवितब्बं, अञ्ञेसं अविसयत्ता देसको पाकटो, ओक्कन्तिकालादीनं पाकटत्ता कालो च, देवलोके देसितभावस्स पाकटत्ता देसपरिसा च पाकटाति किं निदानकिच्चं सियाति.

यत्थ खन्धादयो निप्पदेसेन विभत्ता, सो अभिधम्मो नाम, तस्मा तस्स निदानेन खन्धादीनं निप्पदेसतोपि पटिविद्धट्ठानेन भवितब्बन्ति अधिप्पायेन थेरो ‘‘महाबोधिनिदानो अभिधम्मो’’ति दस्सेति. ‘‘सो एवं पजानामि सम्मादिट्ठिपच्चयापि वेदयित’’न्तिआदिना (सं. नि. ५.१२) नयेन पच्चयादीहि वेदनं उपपरिक्खन्तो खन्धादिपदेसानं वेदनाक्खन्धादीनं वसेन विहासि. धम्मेति कुसलादिअरणन्ते.

धम्मं परिवत्तेन्तोति साट्ठकथं पाळिं परिवत्तेन्तो एतं परवादीचोदनं पत्वा ‘‘अयं परवादी’’तिआदिमाह. अम्हादिसेसु निदानं जानन्तेसु पटिसरणेसु विज्जमानेसु अप्पटिसरणो अरञ्ञे कन्दन्तो विय निदानसब्भावे सक्खिभूतेसुपि अम्हेसु विज्जमानेसु असक्खिकं अड्डं करोन्तो विय होति, निदानस्स अत्थिभावम्पि न जानाति, ननु एतं निदानन्ति कथेन्तो एवमाह. एकमेवाति देसनानिदानमेव अज्झासयानुरूपेन देसितत्ता. द्वे निदानानीति अधिगन्तब्बदेसेतब्बधम्मानुरूपेन देसितत्ता. अभिधम्माधिगमस्स मूलं अधिगमं निदेतीति अधिगमनिदानं. बोधिअभिनीहारसद्धायाति याय सद्धाय दीपङ्करदसबलस्स सन्तिके बोधिया चित्तं अभिनीहरि पणिधानं अकासि.

सुमेधकथावण्णना

चतुरो च असङ्खियेति (बु. वं. अट्ठ. २.१-२) उद्धं आरोहनवसेन अतिक्कमित्वा अमरं नाम नगरं अहोसीति वचनसेसयोजना कातब्बा. दसहीति हत्थिअस्सरथभेरीसङ्खमुदिङ्गवीणागीतसम्मताळेहि ‘‘अस्नाथ पिवथ खादथा’’ति दसमेन सद्देन. ते पन एकदेसेन दस्सेतुं ‘‘हत्थिसद्द’’न्तिआदि वुत्तं. हत्थिसद्दन्ति करणत्थे उपयोगो दट्ठब्बो. भेरीसङ्खरथानञ्च सद्देहि अविवित्तन्ति वा घोसितन्ति वा योजेतब्बं. हत्थिसद्दन्ति वा हत्थिसद्दवन्तं नगरं. खादथ पिवथ चेवाति इति-सद्दो ञातत्थत्ता अप्पयुत्तो दट्ठब्बो.

सब्बङ्गसम्पन्नं उय्यानपोक्खरणीआदिसम्पन्नत्ता. लक्खणेति इत्थिलक्खणे पुरिसलक्खणे च. इतिहासेति पोराणे. सधम्मेति अत्तनो तेविज्जधम्मे च यञ्ञविधिआदिके च. पारमिन्ति पारञाणं पाराधिगमं गतो. चिन्तेसहन्ति चिन्तेसिं अहं सुमेधभूतोति सत्था वदति. अत्थिहेहितीति सो विज्जमानो भविस्सति. न हेतुयेति अभवितुं. एवमेवाति एवमेवं. न गवेसतीति न गन्तुं एसति न इच्छति नानुगच्छति वा. धोवेति धोवन्ते. सेरीति सायत्तिको. सयंवसीति सवसो. महाचोरसमो वियाति कायसारागवसेन दुच्चरितानेसनेहि कुसलभण्डच्छेदना. नाथाति नाथवन्तो. पञ्चदोसविवज्जितन्ति एवमादिकस्स अत्थो केसुचि अट्ठकथापोत्थकेसु लिखितोति कत्वा न वक्खाम.

सासनेति एत्थ तापससासनं झानाभिञ्ञा च. वसीभूतस्स सतो. मयि एवंभूते दीपङ्करो जिनो उप्पज्जि. सोधेति जनो. अञ्जसं वटुमायनन्ति परियायवचनेहि मग्गमेव वदति. मा नं अक्कमित्थाति एत्थ न्ति पदपूरणमत्ते निपातो. घातियामहन्ति एत्थ च -इति च हं-इति च निपाता, अहं-इति वा एको निपातो सानुनासिको कतो. आहुतीनन्ति दक्खिणाहुतीनं. न्ति मम, मं वा अब्र्वि.

कप्पे अतिक्कमित्वा वुत्तेपि बोधिम्हि मातादिसंकित्तने सङ्गण्हितुं ‘‘बोधि तस्स भगवतो’’तिआदिमाह. सुखेनाति उत्तमेन सुखेन. असमोति तापसेहि असमो. अभिञ्ञासुखतोपि विसिट्ठं ईदिसं बुद्धत्तब्याकरणजं सुखं अलभिं. याति यानि निमित्तानि. आभुजतीति आवत्तति. अभिरवन्तीति सद्दं करोन्ति. छुद्धाति निक्खन्ता. नुद्धंसतीति न उद्धं गच्छति. उभयन्ति उभयवचनं. धुवसस्सतन्ति एकन्तसस्सतं, अविपरीतमेवाति अत्थो. आपन्नसत्तानन्ति गब्भिनीनं. यावतादस दिसा, तत्थ. धम्मधातुयाति धम्मधातुयं, सब्बेसु धम्मेसु विचिनामीति अत्थो.

यस्स सम्पुण्णो, तं वमतेव उदकं निस्सेसं. एतेति एकिस्सापि दानपारमिताय अनेकप्पकारताय बहुवचननिद्देसो कतो. पटिलग्गितं रक्खतीति वचनसेसो, भुम्मत्थे वा उपयोगो . चतूसु भूमीसूति पातिमोक्खादीसु संवरभूमीसु. अद्वेज्झमानसोति कदाचि खमनं कदाचि अक्खमनं, कस्सचि खमनं कस्सचि अक्खमनन्ति एवं द्वेधाभावं अनापन्नमानसो हुत्वा. सच्चस्स वीथि नाम दिट्ठादि च अदिट्ठादि च यथाभूतंव वत्थु. अधिट्ठानन्ति कुसलसमादानाधिट्ठानं, समादिन्नेसु कुसलेसु अचलता अधिट्ठानं नाम. पथविया उपेक्खनं नाम विकारानापत्ति. अञ्ञत्राति अञ्ञं. सभावरसलक्खणेति एत्थ भावोति अविपरीतता विज्जमानता, सह भावेन सभावो, अविपरीतो अत्तनो बोधिपरिपाचनकिच्चसङ्खातो रसो, अनवज्जवत्थुपरिच्चागादिसङ्खातं लक्खणञ्च सभावरसलक्खणं, ततो सम्मसतो. धम्मतेजेनाति ञाणतेजेन. चलताति चलताय कम्पनताय. सेसीति सयि. मा भाथाति मा भायित्थ. सब्बीतियोति सब्बा ईतियो उपद्दवा तं विवज्जन्तु.

सुमेधकथावण्णना निट्ठिता.

पवच्छतीति देति. योगेनाति उपायेन. समिंसूति सन्निपतिंसु. अप्पत्तमानसाति अप्पत्तअरहत्ता भिक्खू गरहिता भवन्ति. रित्ताति सुञ्ञा अन्तरहिता. सालकल्याणी नाम एको रुक्खो. बुद्धचक्कवत्तिकालेयेव किर एकाहेनेव उप्पज्जति.

लिङ्गसम्पत्तीति पुरिसलिङ्गता. हेतूति तिहेतुकपटिसन्धिता. गुणसम्पत्तीति अभिञ्ञासमापत्तिलाभिता. अधिकारोति बुद्धानं सक्कारकरणं. छन्दताति बुद्धत्तप्पत्तियं छन्दसमायोगो. सब्बङ्गसम्पन्नाति अट्ठङ्गानि समोधानेत्वा कतपणिधाना. पक्खिकाति पीठसप्पिका. पण्डकाति उभयलिङ्गरहिता. बोधिसत्ता च ब्रह्मलोकूपपत्तिपठमकप्पिकेसु कालेसु उभयलिङ्गरहिता होन्ति, न पन पण्डकपरियापन्नाति एतमत्थं दस्सेतुं ‘‘परियापन्ना न भवन्ती’’ति वुत्तं, यथावुत्तेसु वा दोसेसु सब्बेसु परियापन्ना न भवन्ति, बोधिसत्तेसु वा परियापन्ना तदन्तोगधा, परिच्छिन्नसंसारत्ता वा परियापन्ना बोधिसत्ता उभतोब्यञ्जनपण्डका न भवन्तीति अत्थो. सब्बत्थ सुद्धगोचरा यस्मा, तस्मा मिच्छादिट्ठिं न सेवन्ति. मिच्छादिट्ठिन्ति नत्थिकाहेतुकाकिरियदिट्ठिं. भवाभवेति खुद्दके चेव महन्ते च भवे. भोजपुत्तेति लुद्दके. लगनन्ति सङ्गो. अञ्ञथाति लीनता. गामण्डलाति गामदारका. रूपन्ति विप्पकारं. अयं ताव निदानकथा याय अभिधम्मस्स बुद्धभासिततासिद्धीति अत्थयोजना कातब्बा.

निदानकथावण्णना निट्ठिता.