📜
तिकमातिकापदवण्णना
इदानि ¶ ¶ पटिञ्ञातकथं कातुं ‘‘इदानि इति मे…पे… कथनोकासो सम्पत्तो’’तिआदिमाह. इतो पट्ठायाति कुसलधम्मपदतो पट्ठाय.
१. सब्बपदेहि लद्धनामोति तीसुपि पदेसु वेदनासद्दस्स विज्जमानत्ता तेन लद्धनामो सब्बपदेहि लद्धनामो होति. ननु सुखाय वेदनाय सम्पयुत्ता धम्माति चत्तारि पदानि, एवं सेसेसुपीति द्वादसेतानि पदानि, न तीणीति वेदनासद्दस्स पदत्तयावयवत्तं सन्धाय ‘‘सब्बपदेही’’ति वुच्चेय्य, न युत्तं. ‘‘वेदनाया’’ति हि विसुं पदं न कस्सचि पदस्स अवयवो होति, नापि सुखादिपदभावं भजतीति तेन लद्धनामो कथं सब्बपदेहि लद्धनामो सियाति? अधिप्पेतप्पकारत्थगमकस्स पदसमुदायस्स पदत्ता. पज्जति अवबुज्झीयति एतेनाति हि पदं, ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा’’ति एतेन च पदसमुदायेन यथाधिप्पेतो अत्थो समत्तो विञ्ञायति, तस्मा सो पदसमुदायो ‘‘पद’’न्ति वुच्चति. एवं इतरेपि वेदितब्बा. तस्मा तेसं तिण्णं समुदायानं अवयवेन लद्धनामो सब्बपदेहि लद्धनामोति युत्तो.
गन्थतो च अत्थतो चाति एत्थ हेतुपदसहेतुकपदादीहि सम्बन्धत्ता गन्थतो च हेतुअत्थसहेतुकत्थादीहि सम्बन्धत्ता अत्थतो च अञ्ञमञ्ञसम्बन्धो वेदितब्बो. सहेतुकहेतुसम्पयुत्तदुका हि हेतुदुके हेतूहि सम्बन्धत्ता हेतुदुकसम्बन्धा, हेतुसहेतुकदुको हेतुदुकसहेतुकदुकसम्बन्धो उभयेकपदवसेन. तथा हेतुहेतुसम्पयुत्तदुको हेतुदुकहेतुसम्पयुत्तदुकसम्बन्धो ¶ , नहेतुसहेतुकदुको एकद्विपदवसेन हेतुदुकसहेतुकदुकसम्बन्धोति. कण्णिका वियाति पुप्फमयकण्णिका विय. घटा वियाति पुप्फहत्थकादीसु पुप्फादीनं समूहो विय. कण्णिकाघटादीसु हि पुप्फादीनि वण्टादीहि अञ्ञमञ्ञसम्बन्धानि होन्तीति तथासम्बन्धता एतेसं दुकानं वुत्ता. दुकसामञ्ञतोति अञ्ञेहि हेतुदुकादीहि दुकवसेन समानभावा. अञ्ञेहीति सारम्मणदुकादीहि. असङ्गहितो पदेसो येसं अत्थि, ते सप्पदेसा. येसं पन नत्थि, ते निप्पदेसा.
‘‘कच्चि ¶ नु भोतो कुसल’’न्ति एवं पुच्छितमेवत्थं पाकटं कत्वा पुच्छितुं ‘‘कच्चि भोतो अनामय’’न्ति वुत्तं, तस्मा कुसलसद्दो अनामयत्थो होति. बाहितिकसुत्ते (म. नि. २.३६१) भगवतो कायसमाचारादयो वण्णेन्तेन धम्मभण्डागारिकेन ‘‘यो खो, महाराज, कायसमाचारो अनवज्जो’’ति कुसलो कायसमाचारो वुत्तो. न हि भगवतो सुखविपाकं कम्मं अत्थीति सब्बसावज्जरहिता कायसमाचारादयो कुसलाति वुत्ता. कुसलेसु धम्मेसूति च बोधिपक्खियधम्मा ‘‘कुसला’’ति वुत्ता. ते च विपस्सनामग्गफलसम्पयुत्ता न एकन्तेन सुखविपाकायेवाति अनवज्जत्थो कुसलसद्दो. अङ्गपच्चङ्गानन्ति कुसलसद्दयोगेन भुम्मत्थे सामिवचनं, अङ्गपच्चङ्गानं वा नामकिरियापयोजनादीसूति अत्थो. नच्चगीतस्साति च सामिवचनं भुम्मत्थे, नच्चगीतस्स विसेसेसूति वा योजेतब्बं. कुसलानं धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढतीति पुञ्ञविपाकनिब्बत्तककम्मं ‘‘कुसल’’न्ति वुत्तं. धम्मा होन्तीति सुञ्ञधम्मत्ता सभावमत्ता होन्तीति अत्थो. एवं धम्मेसु धम्मानुपस्सीति एत्थापि सुञ्ञतत्थो धम्मसद्दो दट्ठब्बो.
सलयन्ति…पे… विद्धंसेन्तीति एत्थ पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं. अथ वा सलनस्स अत्थदीपनानि चलनादीनि तीणि तदङ्गप्पहानादीहि योजेतब्बानि. अप्पहीनभावेन सन्ताने सयमाना अकुसला धम्मा रागादिअसुचिसम्पयोगतो नानाविधदुक्खहेतुतो च कुच्छितेन आकारेन सयन्ति. ञाणविप्पयुत्तानम्पि ञाणं उपनिस्सयपच्चयो होतीति सब्बेपि कुसला धम्मा कुसेन ञाणेन पवत्तेतब्बाति कुसला. उप्पन्नंसानुप्पन्नंसभागेसु सङ्गहितत्ता उभयभागगतं संकिलेसपक्खं पहानानुप्पादनेहि लुनन्ति सम्मप्पधानद्वयं विय.
सत्तादिगाहकानं ¶ चित्तानं गोचरा सत्तादयो विय पञ्ञाय उपपरिक्खियमाना न निस्सभावा, किन्तु अत्तनो सभावं धारेन्तीति धम्मा. न च धारियमानसभावा अञ्ञो धम्मो नाम अत्थि. न हि रुप्पनादीहि अञ्ञे रूपादयो, कक्खळादीहि च अञ्ञे पथवीआदयो धम्मा विज्जन्तीति. अञ्ञथा पन अवबोधेतुं न सक्काति नामवसेन विञ्ञाताविञ्ञाते सभावधम्मे अञ्ञे विय कत्वा ‘‘अत्तनो सभावं धारेन्ती’’ति ¶ वुत्तं. सप्पच्चयधम्मेसु विसेसं दस्सेन्तो ‘‘धारीयन्ति वा पच्चयेही’’ति आह. धारीयन्तीति उपधारीयन्ति, लक्खीयन्तीति अत्थो.
अकुसलाति कुसलपटिसेधनमत्तं कुसलाभावमत्तवचनं तदञ्ञमत्तवचनं वा एतं न होति, किन्तु तप्पटिपक्खवचनन्ति दस्सेतुं ‘‘मित्तपटिपक्खा अमित्ता विया’’तिआदि वुत्तं. तप्पटिपक्खवचनता च अब्याकतततियरासिवचनेन विञ्ञायति. यदि हि कुसलाभावमत्तवचनं अकुसलसद्दो, तेन न कोचि धम्मो वुत्तोति अब्याकतवचनेनेव च ततियो रासि वुत्तो न सिया, कुसला चेव धम्मा अब्याकता चाति दुकोवायं आपज्जति, न तिको, एवञ्च सति अकुसलवचनेन न कोचि अत्थो. अथ सिया, ‘‘अनब्याकता’’ति च वत्तब्बं सिया कुसलानं विय अब्याकतानञ्च अभावमत्तसम्भवा, तस्मा अभावमत्तवचने अब्याकतभावमत्तं विय कुसलाभावमत्तं अकुसलं न कोचि रासीति ‘‘अब्याकता’’ति ततियो रासि न सिया. ततियरासिभावेन च अब्याकता वुत्ताति अकुसलो च एको रासीति विञ्ञायति. तस्मा नाभाववचनता, सभावधारणादिअत्थेन धम्मसद्देन समानाधिकरणभावतो च अकुसलसद्दस्स कुसलाभावमत्तवचनता न होति, नापि तदञ्ञमत्तवचनता ततियरासिवचनतो एव. यदि हि कुसलेहि अञ्ञे अकुसला चेतसिकेहि अञ्ञे अचेतसिका विय, कुसलाकुसलवचनेहि सब्बेसं धम्मानं सङ्गहितत्ता असङ्गहितस्स ततियरासिस्स अभावा चेतसिकदुको विय अयञ्च दुको वत्तब्बो सिया ‘‘कुसला धम्मा अकुसला धम्मा’’ति, न ‘‘अब्याकता’’ति ततियो रासि वत्तब्बो, वुत्तो च सो, तस्मा न तदञ्ञमत्तवचनं अकुसलसद्दो, पारिसेसेन तप्पटिपक्खेसु अ-कारस्स पयोगदस्सनतो लोके ‘‘अमित्ता’’ति सासने ‘‘अलोभो’’ति इधापि तप्पटिपक्खवचनता अकुसलसद्दस्स सिद्धा, तत्थ निरुळ्हत्ता च न इतरवचनता, तप्पटिपक्खभावो च विरुद्धसभावत्ता तप्पहेय्यभावतो च वेदितब्बो, न कुसलविनासनतो. न हि कुसला अकुसलेहि पहातब्बा, महाबलवताय पन कुसलायेव पयोगनिप्फादिता सदानुसयिते अकुसले तदङ्गविक्खम्भनसमुच्छेदवसेन पजहन्तीति.
न ¶ ¶ ब्याकताति अकथिता. कथं पनेते अकथिता होन्ति, ननु ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिआदीहि तिकदुकपदेहि चक्खुविञ्ञाणादिवचनेहि फस्सादिवचनेहि च कथिताति? नो न कथिता, तानि पन वचनानि इध अनधिप्पेतानि अवुत्तत्ता अननुवत्तनतो. न हि ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा’’तिआदिं वत्वा ‘‘अब्याकता’’ति वुत्तं, तस्मा न तानि इध अनुवत्तन्तीति तब्बचनीयभावेन अकथितता न होति, कुसलाकुसलवचनानि पन इध वुत्तत्ता अनुवत्तन्तीति तब्बचनीयभावेन अकथितता ञायतीति ‘‘कुसलाकुसलभावेन अकथिताति अत्थो’’ति आह. न ब्याकताति वा अविपाका, अब्याकतवचनेनेव च अविपाकत्था ञायन्ति. न हि भगवतो वचनं ञापकसाधनीयं, आसयानुसयचरियादिकुसलेन भगवता येसं अवबोधनत्थं धम्मा वुत्ता तेसं वचनानन्तरं तदत्थपटिवेधतो, पच्छिमेहि पन यथा तेसं अवबोधनत्थं भगवता तं तं वचनं वुत्तं, यथा च तेहि तदत्थो पटिविद्धो, तं सब्बं आचरिये पयिरुपासित्वा सुत्वा वेदितब्बं होति, तस्मा कारणं अवत्वा ‘‘कुसलाकुसलभावेन अकथिताति अत्थो’’ति आह. यो च वदेय्य ‘‘अकुसलविपाकभावेन अकथितत्ता, कुसला अब्याकताति आपज्जन्ति, कुसलविपाकभावेन अकथितत्ता अकुसलापी’’ति, सोपि ‘‘अञ्ञापकसाधनीयवचनो भगवा’’ति निवारेतब्बो अनुवत्तमानवचनवचनीयभावेन अकथितस्स च अब्याकतभावतो. न हि अविपाकवचनं वुत्तं कुसलवचनञ्च अवुत्तं, यतो अविपाकवचनस्स अधिकतभावो कुसलस्स च तब्बचनीयभावेन अकथितभावो सिया, तस्मा न कुसलानं अब्याकतता, एवं अकुसलानञ्च अनब्याकतभावे योजना कातब्बा.
अथ वा वि-सद्दो विरोधवचनो, आ-सद्दो अभिमुखभावप्पकासनो, तस्मा अत्तनो पच्चयेहि अञ्ञमञ्ञविरोधाभिमुखा कता, लक्खणविरोधतो विनासकविनासितब्बतो चाति ब्याकता, कुसलाकुसला. न ब्याकताति अब्याकता. ते हि लक्खणतो कुसलाकुसला विय विरुद्धा न होन्ति. न हि अविपाकता दुक्खविपाकता विय सुखविपाकताय सुखविपाकता विय च दुक्खविपाकताय सुखदुक्खविपाकताहि विरुज्झतीति नापि ते किञ्चि पजहन्ति, न च ते केनचि पहातब्बाति अयमेत्थ अत्तनोमति.
अनवज्जसुखविपाकलक्खणाति ¶ एत्थ नत्थि एतेसं अवज्जन्ति अनवज्जा, गरहितब्बभावरहिता निद्दोसाति अत्थो. तेन नेसं अगरहितब्बभावं दस्सेति, न गारय्हविरहमत्तं ¶ . अञ्ञेपि अत्थि निद्दोसा अब्याकताति अनवज्जवचनमत्तेन तेसम्पि कुसलतापत्तिदोसं दिस्वा तं परिहरितुं सुखविपाकवचनं आह. अवज्जपटिपक्खा वा इध अनवज्जाति वुत्ता, न बाहितिकसुत्ते (म. नि. २.३६१) विय पटिप्पस्सद्धावज्जा विरहितावज्जमत्ता वा, तस्मा अनवज्जवचनेन अवज्जविनासनभावो दस्सितो. अब्याकतेहि पन विसिट्ठं कुसलाकुसलानं साधारणं सविपाकतालक्खणन्ति तस्मिं लक्खणे विसेसदस्सनत्तं सुखविपाकवचनं अवोच. सिद्धो हि पुरिमेनेव अकुसलाब्याकतेहि कुसलानं विसेसोति. सुखो विपाको एतेसन्ति सुखविपाका. तेन कुसलाकुसलानं सामञ्ञे विपाकधम्मभावे सुखविपाकविपच्चनसभावं दस्सेति, न तेसं सुखविपाकसब्भावमेव. अनवज्जा च ते सुखविपाका चाति अनवज्जसुखविपाका. कुसला लक्खीयन्ति एतेनाति लक्खणं, अनवज्जसुखविपाकलक्खणं एतेसन्ति अनवज्जसुखविपाकलक्खणा. ननु ते एव कुसला अनवज्जसुखविपाका, कथं ते सयमेव अत्तनो लक्खणं होन्तीति? विञ्ञाताविञ्ञातसद्दत्थभावेन लक्खणलक्खितब्बभावयुत्तितो. कुसलसद्दत्थवसेन हि अविञ्ञाता कुसला लक्खितब्बा होन्ति, अनवज्जसुखविपाकसद्दत्थभावेन विञ्ञाता लक्खणन्ति युत्तमेतं. अथ वा लक्खीयतीति लक्खणं, सभावो. अनवज्जसुखविपाका च ते लक्खणञ्चाति अनवज्जसुखविपाकलक्खणा, अनवज्जसुखविपाका हुत्वा लक्खियमाना सभावा कुसला नामाति अत्थो.
अथ वा अनवज्जवचनेन अनवज्जत्तं आह, सुखविपाकवचनेन सुखविपाकत्तं, तस्मा अनवज्जञ्च सुखविपाको च अनवज्जसुखविपाकं, तं लक्खणं एतेसं करणत्थे च कम्मत्थे च लक्खणसद्दे सभावभूतन्ति अनवज्जसुखविपाकलक्खणा, अनवज्जसुखविपाकसभावेन लक्खियमाना तंसभाववन्तो च कुसलाति वुत्तं होति. तत्थ अनवज्जवचनेन पवत्तिसुखतं कुसलानं दस्सेति, सुखविपाकवचनेन विपाकसुखतं. पुरिमञ्हि अत्तनो पवत्तिसभाववसेन लक्खणतावचनं, पच्छिमं कालन्तरे विपाकुप्पादनसमत्थतायाति. तथा पुरिमेन कुसलानं अत्तसुद्धिं दस्सेति ¶ , पच्छिमेन विसुद्धविपाकतं. पुरिमेन च कुसलं अकुसलसभावतो निवत्तेति, पच्छिमेन अब्याकतसभावतो सविपाकत्तदीपकत्ता पच्छिमस्स. पुरिमेन वा वज्जपटिपक्खभावदस्सनतो किच्चट्ठेन रसेन अकुसलविद्धंसनरसतं दीपेति, पच्छिमेन सम्पत्तिअत्थेन इट्ठविपाकरसतं. पुरिमेन च उपट्ठानाकारट्ठेन पच्चुपट्ठानेन वोदानपच्चुपट्ठानतं दस्सेति, पच्छिमेन फलत्थेन सुखविपाकपच्चुपट्ठानतं. पुरिमेन च योनिसोमनसिकारं कुसलानं ¶ पदट्ठानं विभावेति. ततो हि ते अनवज्जा जाताति. पच्छिमेन कुसलानं अञ्ञेसं पदट्ठानभावं दस्सेति. ते हि सुखविपाकस्स कारणं होन्तीति. एत्थ च सुखविपाकसद्दे सुखसद्दो इट्ठपरियायवचनन्ति दट्ठब्बो. इट्ठचतुक्खन्धविपाका हि कुसला, न सुखवेदनाविपाकाव. सङ्खारदुक्खोपसमसुखविपाकताय च सम्भवो एव नत्थि. न हि तंविपाकोति. यदि पन विपाकसद्दो फलपरियायवचनं, निस्सन्दविपाकेन इट्ठरूपेनापि सुखविपाकता योजेतब्बा.
सावज्जदुक्खविपाकलक्खणाति एत्थ च वुत्तविधिअनुसारेन अत्थो च योजना च यथासम्भवं वेदितब्बा. विपाकारहता कुसलाकुसलानं लक्खणभावेन वुत्ता, तब्भावेन अकथिता अब्याकता अविपाकारहसभावा होन्तीति आह ‘‘अविपाकलक्खणा अब्याकता’’ति. यथेव हि सुखदुक्खविपाकारहा सुखदुक्खविपाकाति एवंलक्खणता कुसलाकुसलानं वुत्ता, एवमिधापि अविपाकारहा अविपाकाति एवंलक्खणता अब्याकतानं वुत्ता. तस्मा ‘‘अहोसि कम्मं नाहोसि कम्मविपाको न भविस्सति कम्मविपाको नत्थि कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको न भविस्सति कम्मविपाको, भविस्सति कम्मं न भविस्सति कम्मविपाको’’ति (पटि. म. १.२३४) एवंपकारानं कुसलाकुसलानं कुसलाकुसलभावानापत्ति अब्याकतभावापत्ति वा न होति. न हि ते सुखदुक्खविपाकारहा न होन्ति विपाकधम्मत्ता, अविपाकारहा वा न होन्ति अविपाकधम्मत्ताभावाति.
कुसलाति वा धम्माति वातिआदीनीति कुसलधम्मपदानि द्वे, अकुसलधम्मपदानि द्वे, अब्याकतधम्मपदानि द्वेति. एकत्थनानत्थानीति विसुं विसुं द्विन्नं द्विन्नं अञ्ञमञ्ञापेक्खं एकत्थनानत्थतं चोदेति, न छन्नं. दोसमेत्थ वत्तुकामो चोदको पुच्छतीति ञत्वा आचरियो आह ‘‘किञ्चेत्था’’ति. एत्थ ¶ एकत्थनानत्थतायं किञ्चि वत्तब्बं असमत्ता ते चोदना, अवसिट्ठं ताव ब्रूहीति वुत्तं होति. यदि एकत्थानि इन्दसक्कसद्दानं विय सद्दमत्ते एव भेदो, एवं कुसलधम्मसद्दानं, न अत्थेति. यथा ‘‘इन्दो सक्को’’ति वुत्ते ‘‘इन्दो इन्दो’’ति वुत्तसदिसं होति, एवं ‘‘कुसला धम्मा’’ति इदं वचनं ‘‘कुसला कुसला’’ति वुत्तसदिसं होति. एवं इतरेसुपि ‘‘अकुसला अकुसला’’ति वुत्तसदिसता ‘‘अब्याकता अब्याकता’’ति वुत्तसदिसता च योजेतब्बा. अथ नानत्थानि, इन्दकुवेरसद्दानं विय सद्दतो अत्थतो च कुसलधम्मसद्दानं भेदो, तथा अकुसलधम्मसद्दादीनन्ति छहि पदेहि चतूहि पदेहि च छ चत्तारो ¶ च अत्था भिन्ना वुत्ताति कुसलत्तिकादीनं कुसलछक्कादिभावो, हेतुदुकादीनञ्च हेतुचतुक्कादिभावो आपज्जतीति.
ननु तिण्णं धम्मसद्दानं तिण्णं इन्दसद्दानं विय रूपाभेदा अत्थाभेदोति छक्कभावो न भविस्सति, तस्मा एवमिदं वत्तब्बं सिया ‘‘तिकदुकानं चतुक्कतिकभावो आपज्जती’’ति, न वत्तब्बं, तिण्णं धम्मसद्दानं एकत्थानं तिण्णं इन्दसद्दानं विय वचने पयोजनाभावा वुत्तानं तेसं माससद्दानं विय अभिन्नरूपानञ्च अत्थभेदो उपपज्जतीति, एवमपि यथा एको माससद्दो अभिन्नरूपो कालं अपरण्णविसेसं सुवण्णमासञ्च वदति, एवं धम्मसद्दोपि एको भिन्ने अत्थे वत्तुमरहतीति कालादीनं मासपदत्थताय विय तब्बचनीयभिन्नत्थानं धम्मपदत्थताय अभेदोति चतुक्कतिकभावो एव आपज्जतीति, नापज्जति एकस्स सद्दस्स जातिगुणकिरियाभिन्नानं अनभिधानतो. न हि मास-सद्दो एको जातिभिन्नानं कालादीनं अन्तरेन सरूपेकसेसं वाचको होति. इध च यदि सरूपेकसेसो कतो सिया, दुतियो ततियो च धम्म-सद्दो न वत्तब्बो सिया, वुत्तो च सो, तस्मा कुसलादि-सद्दा विय अभिन्नकुसलादिजातीसु रूपसामञ्ञेपि मास-सद्दा विय तयो विनिवत्तअञ्ञजातीसु वत्तमाना तयो द्वे च धम्म-सद्दा आपन्नाति तिकदुकानं छक्कचतुक्कभावो एव आपज्जतीति.
पदानञ्च असम्बन्धोति कुसलधम्मपदानं अञ्ञमञ्ञं तथा अकुसलधम्मपदानं अब्याकतधम्मपदानञ्च असम्बन्धो आपज्जतीति अत्थो. द्विन्नं द्विन्नञ्हि इच्छितो सम्बन्धो, न सब्बेसं छन्नं चतुन्नं वा अञ्ञमञ्ञन्ति. इदं पन कस्मा चोदेति, ननु नानत्थत्ते सति अत्थन्तरदस्सनत्थं वुच्चमानेसु धम्म-सद्देसु कुसलाकुसलाब्याकत-सद्दानं ¶ विय असम्बन्धो वुत्तो युत्तो एवाति? सच्चमेतं, असम्बन्धं पन सिद्धं कत्वा पुरिमचोदना कता ‘‘तिकदुकानं छक्कचतुक्कभावो आपज्जती’’ति, इध पन तं असम्बन्धं साधेतुं इदं चोदितन्ति वेदितब्बं. अथ वा एवमेत्थ योजना कातब्बा – यदि पन छक्कचतुक्कभावं न इच्छसि, पदानं सम्बन्धेन भवितब्बं यथावुत्तनयेन, सो च समानविभत्तीनं द्विन्नं द्विन्नं सम्बन्धो एकत्थत्ते सति युज्जेय्य, त्वं पन नानत्थतं वदसीति पदानञ्च ते असम्बन्धो आपज्जति, नेव नापज्जतीति. नियमनत्थो च-सद्दो. पुब्बापर…पे… निप्पयोजनानि नाम होन्तीति छक्कचतुक्कभावं अनिच्छन्तस्स, नानत्थतं पन इच्छन्तस्साति अधिप्पायो. अवस्सञ्च सम्बन्धो इच्छितब्बो पुब्बापरविरोधापत्तितोति दस्सेतुं ‘‘यापि चेसा’’तिआदिमाह. पुच्छा हि पदविपल्लासकरणेन ¶ धम्मा एव कुसलाति कुसलधम्म-सद्दानं इध उद्दिट्ठानं एकत्थतं दीपेति, तव च नानत्थतं वदन्तस्स नेव हि धम्मा कुसलाति कत्वा तायपि पुच्छाय विरोधो आपज्जति, वुच्चति च तथा सा पुच्छाति न नानत्थता युज्जति.
अपरो नयोति ‘‘कुसला धम्मा’’तिआदीनं द्विन्नं द्विन्नं एकत्थत्तमेव तिण्णं धम्मसद्दानं एकत्थनानत्थत्तेहि चोदेति. तिण्णं धम्मानं एकत्तातिआदिम्हि यथा तीहि इन्द-सद्देहि वुच्चमानानं इन्दत्थानं इन्दभावेन एकत्ता ततो अनञ्ञेसं सक्कपुरिन्ददसहस्सक्खसद्दत्थानं एकत्तं, एवं तिण्णं धम्म-सद्दत्थानं धम्मभावेन एकत्ता ततो अनञ्ञेसं कुसलाकुसलाब्याकत-सद्दत्थानं एकत्तं आपज्जतीति अत्थो. धम्मो नाम भावोति सभावधारणादिना अत्थेन धम्मोति वुत्तो, सो च सभावस्सेव होति, नासभावस्साति इमिना अधिप्पायेन वदति. होतु भावो, ततो किन्ति? यदि तिण्णं धम्मसद्दानं नानत्थता, तीसु धम्मेसु यो कोचि एको धम्मो भावो, ततो अनञ्ञं कुसलं अकुसलं अब्याकतं वा एकेकमेव भावो. भावभूता पन धम्मा अञ्ञे द्वे अभावा होन्तीति तेहि अनञ्ञे कुसलादीसु द्वे ये केचि अभावा. योपि च सो एको धम्मो भावोति गहितो, सोपि समानरूपेसु तीसु धम्मसद्देसु अयमेव भावत्थो होतीति नियमस्स अभावा अञ्ञस्स भावत्थत्ते सति अभावो होतीति ततो अनञ्ञस्सपि अभावत्तं आपन्नन्ति कुसलादीनं सब्बेसम्पि अभावत्तापत्ति होति. न हि इन्दस्स अमनुस्सत्ते ततो अनञ्ञेसं सक्कादीनं मनुस्सत्तं अत्थीति.
ननु ¶ एवमपि एकस्स भावत्तं विना अञ्ञेसं अभावत्तं न सक्का वत्तुं, तत्थ च एकेनेव भावेन भवितब्बन्ति नियमाभावतो तिण्णम्पि भावत्ते सिद्धे तेहि अनञ्ञेसं कुसलादीनम्पि भावत्तं सिद्धं होतीति? न होति तिण्णं धम्म-सद्दानं नानत्थभावस्स अनुञ्ञातत्ता. न हि तिण्णं भावत्ते नानत्थता अत्थि, अनुञ्ञाता च सा तयाति. ननु तिण्णं धम्मानं अभावत्तेपि नानत्थता न सियाति? मा होतु नानत्थता, तव पन नानत्थतं पटिजानन्तस्स ‘‘एसो दोसो’’ति वदामि, न पन मया नानत्थता एकत्थता वा अनुञ्ञाताति कुतो मे विरोधो सियाति. अथ वा अभावत्तं आपन्नेहि धम्मेहि अनञ्ञे कुसलादयोपि अभावा एव सियुन्ति इदं वचनं अनियमेन ये केचि द्वे धम्मा अभावत्तं आपन्ना, तेहि अनञ्ञेसं कुसलादीसु येसं केसञ्चि द्विन्नं कुसलादीनं अभावत्तापत्तिं सन्धाय वुत्तं ¶ एकस्स भावत्ता. यम्पि वुत्तं ‘‘तेहि च अञ्ञो कुसलपरोपि अभावो सिया’’ति, तं अनियमदस्सनत्थं वुत्तं, न सब्बेसं अभावसाधनत्थं. अयञ्हि तत्थ अत्थो अकुसलपरस्स वा अब्याकतपरस्स वा धम्मस्स भावत्ते सति तेहि अञ्ञो कुसलपरोपि अभावो सियाति.
सब्बमेतं अकारणन्ति एत्थ कारणं नाम युत्ति. कुसलकुसलसद्दानं विय एकन्तएकत्थतं, कुसलरूपचक्खुम-सद्दानं विय एकन्तनानत्थतञ्च विकप्पेत्वा यायं पुनरुत्ति छक्कचतुक्कापत्ति असम्बन्धविरोधाभावापत्ति दोसारोपनयुत्ति वुत्ता, सब्बा सा अयुत्ति, तथा एकत्थनानत्थताभावतोति वुत्तं होति. या या अनुमति यथानुमति अनुमतिया अनुमतिया वोहारसिद्धितो. अनुमतिया अनुरूपं वा यथानुमति, यथा अनुमति पवत्ता, तथा तदनुरूपं वोहारसिद्धितोति अत्थो. अनुमति हि विसेसनविसेसितब्बाभावतो अच्चन्तमभिन्नेसु कत्थचि किरियागुणादिपरिग्गहविसेसेन अविवटसद्दत्थविवरणत्थं पवत्ता यथा ‘‘सक्को इन्दो पुरिन्ददो’’ति. कत्थचि अच्चन्तं भिन्नेसु यथा ‘‘धवो खदिरो पलासो च आनीयन्तू’’ति. कत्थचि विसेसनविसेसितब्बभावतो भेदाभेदवन्तेसु सेय्यथापि ‘‘नीलुप्पलं पण्डितपुरिसो’’ति, ताय ताय अनुमतिया तदनुरूपञ्च ते ते वोहारा सिद्धा. तस्मा इहापि कुसलधम्म-सद्दानं विसेसनविसेसितब्बभावतो विसेसत्थसामञ्ञत्थपरिग्गहेन समाने अत्थे भेदाभेदयुत्ते पवत्ति अनुमताति ¶ ताय ताय अनुमतिया तदनुरूपञ्च सिद्धो एसो वोहारो. तस्मा वुत्तं ‘‘सब्बमेतं अकारण’’न्ति.
अत्तनो अत्तनो अत्थविसेसं तस्स दीपेन्तीति अत्तना परिग्गहितं अत्तना वुच्चमानं अनवज्जसुखविपाकादिकुसलादिभावं धम्म-सद्दस्स दीपेन्ति तदत्थस्स तब्भावदीपनवसेनाति अधिप्पायो. न हि धम्म-सद्दो कुसलादिभावो होतीति. इमिनावाति ‘‘धम्म-सद्दो परियत्तिआदीसु दिस्सती’’तिआदिना ‘‘अत्तनो सभावं धारेन्ती’’तिआदिना च नयेन. सो हि सब्बत्थ समानो, न कुसल-सद्दो आरोग्यादीसु दिस्सतीति ‘‘कुच्छिते सलयन्ती’’तिआदिको, सो च विसेसनयो ‘‘इतो परं विसेसमत्तमेव वक्खामा’’ति एतेन अपनीतोति दट्ठब्बो. न हि कुसलादिविसेसं गहेत्वा पवत्ता सुखाय वेदनाय सम्पयुत्तातिआदयो विसेसाति.
२. सुखस्स च पहानाति एत्थ सुखिन्द्रियं ‘‘सुख’’न्ति वुत्तं, तञ्च सुखवेदनाव होतीति ¶ ‘‘सुखवेदनायं दिस्सती’’ति वुत्तं, न पन ‘‘तिस्सो इमा, भिक्खवे, वेदना सुखा वेदना’’तिएवमादीसु (सं. नि. ४.२४९ आदयो) सुख-सद्दो विय सुखवेदनासद्देन समानत्थत्ता. अयञ्हि सुखिन्द्रियत्थो सुख-सद्दो कायसुखनं कायानुग्गहं सातविसेसं गहेत्वा पवत्तो, न पन सुखा वेदना ‘‘यं किञ्चि वेदनं वेदेति सुखं वा (म. नि. १.४०९), यो सुखं दुक्खतो’’तिएवमादीसु (सं. नि. ४.२५३) सुख-सद्दो विय सातसामञ्ञं गहेत्वा पवत्तोति. यस्मिं सति सुखहेतूनं पवत्ति, तं सुखमूलं. बुद्धुप्पादे च कामसमतिक्कमादिके विरागे च सति सुखहेतूनं पुञ्ञपस्सद्धिआदीनं पवत्ति होतीति तं ‘‘सुखमूलं सुख’’न्ति वुत्तं. सुखस्स च आरम्मणत्ता ‘‘रूपं सुख’’न्ति वुत्तं. पुञ्ञानीति यदिदं वचनं, तं सुखस्स च अधिवचनं इट्ठविपाकस्स अधिवचनं तदत्थस्स इट्ठविपाकविपच्चनतोति अत्थो. सुखपच्चयानं रूपादीनं इट्ठानं ठानं ओकासो सग्गा नन्दनञ्चाति ‘‘सुखा सग्गा सुखं नन्दन’’न्ति वुत्तं. दिट्ठधम्मेति इमस्मिं अत्तभावे. सुखविहाराति पठमज्झानविहारादी. नीवरणादिब्याबाधरहितत्ता ‘‘अब्याबज्झा’’ति वुत्ता. सब्बसङ्खारदुक्खनिब्बापनतो तंनिरोधत्ता वा ‘‘निब्बानं सुख’’न्ति वुत्तं. आदि-सद्देन ‘‘अदुक्खमसुखं सन्तं, सुखमिच्चेव भासित’’न्ति अदुक्खमसुखे. ‘‘द्वेपि मया, आनन्द, ¶ वेदना वुत्ता परियायेन सुखा वेदना दुक्खा वेदना’’ति (सं. नि. ४.२६७) सुखोपेक्खासु च इट्ठासूति एवमादीसु पवत्ति सङ्गहिता.
दुक्खवत्थूति दुक्खस्स ओकासो. अत्तनो पच्चयेहि उप्पज्जमानम्पि हि तं दुक्खं जातिआदीसु विज्जमानेसु तब्बत्थुकं हुत्वा उप्पज्जति. दुक्खपच्चयेति दुक्खहेतुम्हि, दुक्खस्स जनकेति अत्थो. दुक्खपच्चयट्ठानेति दुक्खजनककम्मस्स सहायभूतानं अनिट्ठरूपादिपच्चयानं ठाने. पच्चयसद्दो हि जनके जनकसहाये च पवत्ततीति. आदि-सद्देन ‘‘यदनिच्चं तं दुक्ख’’न्तिआदिना (सं. नि. ३.१५, ४५-४६, ७६) सङ्खारदुक्खादीसु पवत्ति दट्ठब्बा. सम्पयुत्ते वत्थुञ्च करजकायं सुखयति लद्धस्सादे अनुग्गहिते करोतीति सुखा. सुखाति वेदनासद्दमपेक्खित्वा सुखभावमत्तस्स अप्पकासनेन नपुंसकलिङ्गता न कता. सभावतो सङ्कप्पतो च यं इट्ठं, तदनुभवनं इट्ठाकारानुभवनं वा इट्ठानुभवनं.
समन्ति अविसमं. समा एकीभावूपगता विय युत्ता, समं वा सह युत्ताति योजेतब्बं. एकुप्पादाति एको समानो उप्पादो एतेसन्ति एकुप्पादा, समानपच्चयेहि सहुप्पत्तिकाति ¶ अत्थो. सहुप्पत्तिकानं रूपारूपानञ्च अञ्ञमञ्ञसम्पयुत्तता आपज्जेय्याति ‘‘एकनिरोधा’’ति वुत्तं, ये समानुप्पादा समाननिरोधा च, ते सम्पयुत्ताति रूपारूपानं अञ्ञमञ्ञसम्पयोगो निवारितो होति. एवमपि अविनिब्भोगरूपानं अञ्ञमञ्ञसम्पयुत्तता आपज्जेय्याति ‘‘एकवत्थुका’’ति वुत्तं, ये एकुप्पादा एकनिरोधा एकवत्थुका च, ते सम्पयुत्ताति. एवमपि अविनिब्भोगरूपेसु एकं महाभूतं सेसमहाभूतोपादारूपानं निस्सयपच्चयो होतीति तेन तानि एकवत्थुकानीति, चक्खादिनिस्सयभूतानि वा भूतानि एकं वत्थु एतेसु सन्निस्सितन्ति एकवत्थुकानीति कप्पेन्तस्स तेसं सम्पयुत्ततापत्ति सियाति तन्निवारणत्थं ‘‘एकारम्मणा’’ति वुत्तं, ये एकुप्पादा…पे… एकारम्मणा च होन्ति, ते सम्पयुत्ताति. पटिलोमतो वा एकारम्मणाति वुत्ते एकवीथियञ्च पञ्चविञ्ञाणसम्पटिच्छनानं नानावीथियं परसन्ताने च एकस्मिं आरम्मणे उप्पज्जमानानं भिन्नवत्थुकानं सम्पयुत्तता आपज्जेय्याति ‘‘एकवत्थुका’’ति वुत्तं, ये एकवत्थुका हुत्वा एकारम्मणा, ते सम्पयुत्ताति. एवमपि सम्पटिच्छनसन्तीरणादीनं सम्पयुत्तता आपज्जेय्याति ‘‘एकनिरोधा’’ति वुत्तं, ये एकनिरोधा ¶ हुत्वा एकवत्थुका एकारम्मणा, ते सम्पयुत्ताति. किं पन नानुप्पादापि एवं तिविधलक्खणा होन्ति, अथ एकुप्पादा एवाति विचारणाय एकुप्पादा एव एवं तिविधलक्खणा होन्तीति दस्सनत्थं ‘‘एकुप्पादा’’ति वुत्तं.
३. विपक्कभावमापन्नानं अरूपधम्मानन्ति यथा सालिबीजादीनं फलानि तंसदिसानि निब्बत्तानि विपक्कानि नाम होन्ति, विपाकनिरुत्तिञ्च लभन्ति, न मूलङ्कुरपत्तखन्धनाळानि, एवं कुसलाकुसलानं फलानि अरूपधम्मभावेन सारम्मणभावेन सुक्ककण्हादिभावेन च तंसदिसानि विपक्कभावमापन्नानीति विपाकनिरुत्तिं लभन्ति, न रूपधम्मा कम्मनिब्बत्तापि कम्मासदिसाति दस्सेतुं वुत्तं. जातिजरासभावाति जायनजीरणसभावा. विपाकपकतिकाति विपच्चनपकतिका. विपच्चनसभावता च अनुपच्छिन्नाविज्जातण्हामानसन्ताने सब्यापारता, तेन अभिञ्ञादिकुसलानं भावनायपहातब्बादिअकुसलानञ्च विपाकानुप्पादनेपि विपाकधम्मता सिद्धा होति. विपक्कभावन्ति चेत्थ भाव-सद्देन सभावो एव वुत्तो. तं यथावुत्तं विपक्कसभावं दुतियस्स वुत्तं विपच्चनसभावञ्च गहेत्वा ‘‘उभयसभावपटिक्खेपवसेना’’ति आह.
४. उपेतेन आदिन्ना उपादिन्ना. किं पन तं उपेतं, केन च उपेतं, कथञ्च उपेतं, के च तेन आदिन्नाति? सति च लोकुत्तरानं केसञ्चि आरम्मणभावे तन्निवत्तनत्थं उपेतसद्दसम्बन्धिना ¶ उपय-सद्देन वुच्चमानाहि चतुब्बिधुपादानभूताहि तण्हादिट्ठीहि उपेतं, तेहि च आरम्मणकरणवसेन उपेतं, न समन्नागमवसेन. सति च सब्बतेभूमकधम्मानं उपादानारम्मणत्ते येहि विपाककटत्तारूपानि अम्हेहि निब्बत्तत्ता अम्हाकं एतानि फलानीति गण्हन्तेहि विय आदिन्नानि, तानि तेभूमककम्मानि कम्मभावेन एकत्तं उपनेत्वा उपेतन्ति इध गहितानि. तेहि च निब्बत्तानि विपाककटत्तारूपानि उपादिन्ना धम्माति सब्बमेतं दस्सेतुं ‘‘आरम्मणकरणवसेना’’तिआदि वुत्तं. अयञ्च अत्थनयो यथासम्भवं योजेतब्बो, न वचनानुपुब्बेनाति. एत्थाह – यदि आरम्मणकरणवसेन तण्हादिट्ठीहि उपेतेन आदिन्ना उपादिन्ना, सब्बतेभूमकधम्मा च तण्हादीनं आरम्मणा होन्ति, न च उपेतसद्दो कम्मे एव निरुळ्हो, तेन कम्मस्सेव गहणे कारणं नत्थि, तस्मा सब्बतेभूमकधम्मपच्चयुप्पन्नानं ¶ अविज्जादिहेतूहि निब्बत्तानं सङ्खारादिफलानं उपादिन्नत्तं आपज्जति तेसम्पि तेहिफलभावेन गहितत्ता. उप-सद्देन च उपेततामत्तं जोतितं, न आरम्मणकरणं समन्नागमनिवत्तकं, आदिन्न-सद्देन च गहिततामत्तं वुत्तं, न कम्मसमुट्ठानताविसेसो. तस्मा सब्बपच्चयुप्पन्नानं उपादिन्नत्तं आपज्जतीति? नापज्जति बोधनेय्यज्झासयवसेन देसनापवत्तितो. येसञ्हि बोधनत्थं ‘‘उपादिन्ना’’ति एतं वुत्तं, ते तेनेव वचनेन यथावुत्तप्पकारे धम्मे बुज्झिंसु, एतरहि पन तावता बुज्झितुं असक्कोन्तेन सुत्वा तदत्थो वेदितब्बोति एसा अत्थविभावना कता ‘‘कम्मुना’’ति.
अयं पन अपरो अत्थो दट्ठब्बो – उप-सद्दो उपेतं दीपेति. अयञ्हि उप-सद्दो समासे पयुज्जमानो ‘‘अतिमाला’’तिआदीसु अति-सद्दो विय अतिक्कमनं ससाधनं उपगमनं ससाधनं वदति, उपगमनञ्च उपादानउपयो, तेन उपगतं उपेतं. किं पन तन्ति? यं असति उपादाने न होति, तं ‘‘उपादानपच्चया भवो’’ति एवं वुत्तं तेभूमककम्मं पच्चयभावेन पुरिमजातुप्पन्नेन उपादानेन उपगतत्ता ‘‘उपेत’’न्ति वुच्चति. न हि कोचि अनुपग्गम्म अनिच्छन्तो कम्मं करोतीति. तेन उपेतेन कम्मुना पुनब्भवस्स आदानं होति. कम्मुना हि सासवेन सत्ता आदियन्ति पुनब्भवं, तस्मा आदातब्बभावेन पाकटो पुनब्भवो. सो च उपपत्तिभवो तेभूमकविपाककटत्तारूपसङ्गहो ‘‘भवपच्चया जाती’’ति एत्थ जातिवचने समवरुद्धोति उपादिन्नवचनेन उपपत्तिभवो वुच्चति, उपपत्तिभवो च तेभूमकविपाककटत्तारूपानीति धातुकथायं पकासितमेतं. तस्मा उपेतेन आदिन्नाति ते एव धम्मा वुच्चन्तीति सिद्धो अयमत्थोति. उपादिन्न-सद्दस्स अत्थं वत्वा तं विस्सज्जेत्वा उपादानिय-सद्दस्स ¶ विसुं उपादिन्नसद्दानपेक्खं अत्थं वत्तुं ‘‘आरम्मणभावं उपगन्त्वा’’तिआदिमाह. तस्मा एव अविसेसेत्वा ‘‘उपादानस्स आरम्मणपच्चयभूतानमेतं अधिवचन’’न्ति वुत्तं. तं पन उपादानियं उपादिन्नं अनुपादिन्नन्ति दुविधं. तस्मा तं विसेसनेन दस्सेन्तो ‘‘उपादिन्ना च ते उपादानिया चा’’तिआदिमाह.
५. संकिलेसोति दस किलेसवत्थूनि वुच्चन्ति. संकिलिट्ठाति तेहि विबाधिता उपतापिता च. ते पन यस्मा संकिलेससम्पयुत्ता एकुप्पादादीहि निन्नानत्ता एकीभावमिव गता विसादीहि विय सप्पिआदयो विदूसिता ¶ मलीना विबाधिता उपतापिता च नाम होन्ति, तस्मा आह ‘‘संकिलेसेन समन्नागता संकिलिट्ठा’’ति. संकिलेसं अरहन्तीति संकिलेसस्स आरम्मणभावेन तं लद्धुं अरहन्तीति अत्थो. आरम्मणभावानतिक्कमनतोति एतेन संकिलेसानतिक्कमनमेव दस्सेति, वत्थयुगिकसुङ्कसालिकसद्दानं विय संकिलेसिक-सद्दस्स पवत्ति वेदितब्बा.
६. सह वितक्केन होन्तीति वचनसेसो योजेतब्बो अवुच्चमानस्सपि भवति-अत्थस्स विञ्ञायमानत्ता. मत्ताति पमाणवाचकं एकं पदन्ति गहेत्वा ‘‘विचारोव मत्ता एतेस’’न्ति अत्थो वुत्तो. अञ्ञत्थ अविप्पयोगीसु वितक्कविचारेसु विचारोव एतेसं मत्ता, ततो उद्धं वितक्केन सम्पयोगं न गच्छन्तीति अत्थो. अयमपरो अत्थो – मत्त-सद्दो विसेसनिवत्तिअत्थो. सवितक्कसविचारा धम्मा हि वितक्कविसिट्ठेन विचारेन सविचारा, एते पन विचारमत्तेन वितक्कसङ्खातविसेसरहितेन, तस्मा ‘‘विचारमत्ता’’ति वुच्चन्ति, विचारमत्तवन्तोति अत्थो. विचारमत्तवचनेन अवितक्कत्ते सिद्धे अवितक्कानं अञ्ञेसम्पि अत्थिभावजोतनत्थं अवितक्कवचनं. अवितक्का हि विचारमत्ता च सन्ति अविचारा चाति निवत्तेतब्बा गहेतब्बा च होन्ति, तेसु अवुच्चमानेसु निवत्तेतब्बगहेतब्बस्स अदस्सितत्ता विचारमत्तावअवितक्काति आपज्जेय्याति. विसेसनविसेसितब्बभावो पन यथाकामं होतीति सामञ्ञेन अवितक्कभावेन सह विचारमत्तताय धम्मविसेसनभावं दस्सेतुं ‘‘अवितक्कविचारमत्ता’’ति पदानुक्कमो कतो.
अथ वा सविचारा दुविधा सवितक्का अवितक्का च, तेसु अवितक्के निवत्तेतुं आदिपदं वुत्तं. अविचारा च दुविधा सवितक्का अवितक्का च, तेसु सवितक्के निवत्तेतुं ततियपदं ¶ वुत्तं. ये पन द्वीहिपि निवत्तिता अवितक्का सवितक्का च सविचारा अविचारा च, तेसु अञ्ञतरदस्सनं वा कत्तब्बं सिया उभयदस्सनं वा. उभयदस्सने करियमाने यदि ‘‘सवितक्कसविचारा’’ति वुच्चेय्य, आदिपदत्थताव आपज्जति. अथ ‘‘अवितक्कअविचारा’’ति वुच्चेय्य, अन्तपदत्थता. अथ पन ‘‘अवितक्कसविचारा सवितक्कअविचारा’’ति वुच्चेय्य, अज्झत्तबहिद्धानं विय अत्थन्तराभावो वा सङ्करदोसो वा एकस्सेव सवितक्कावितक्कतासविचाराविचारताविरोधो वा आपज्जेय्य, तस्मा ¶ अञ्ञतरदस्सनेन इतरम्पि पकासेतुं अवितक्कवचनेन द्विप्पकारेसु वत्तब्बेसु सवितक्कअविचारे निवत्तेत्वा अवितक्कसविचारे दस्सेन्तो आह ‘‘अवितक्कविचारमत्ता’’ति. अथ वा वितक्काभावेन एते विचारमत्ता, न विचारतो अञ्ञस्स कस्सचि धम्मस्स अभावाति दस्सेतुं अवितक्कवचनेन विचारमत्ता विसेसिता.
७. उपेक्खतीति वेदयमानापि मज्झत्तवेदना सुखाकारे दुक्खाकारे च उदासिना होतीति अत्थो. अथ वा उपेता युत्ता सुखदुक्खानं अविरुद्धा इक्खा अनुभवनं उपेक्खा. विसेसदस्सनवसेनाति नानत्तदस्सनवसेन. यदि हि पीतिसहगता एव सुखसहगता सियुं, ‘‘पीतिसहगता’’ति एतेनेव सिद्धत्ता ‘‘सुखसहगता’’ति इदं न वत्तब्बं सिया, ‘‘सुखसहगता’’ति वा वुच्चमाने ‘‘पीतिसहगता’’ति न वत्तब्बं, ततो तिकं पूरेन्तेन दुक्खसहगतपदं वत्तब्बं सिया, एवञ्च सति ‘‘वेदनात्तिको एवाय’’न्ति वुत्तवचनं आपज्जति, तस्मा ‘‘पीतिसहगता’’ति वत्वा ‘‘सुखसहगता’’ति वदन्तो पीतिविप्पयुत्तम्पि सुखं अत्थीति ततियज्झानकायविञ्ञाणसम्पयुत्तं सुखं सप्पीतिकसुखतो भिन्नं कत्वा दस्सेतीति अधिप्पायो. अथ वा पीतिसुखानं दुब्बिञ्ञेय्यनानत्तानं नानत्तदस्सनत्थं अयं तिको वुत्तो. ‘‘पीतिसहगता’’ति एत्थ हि सुखेकदेसो सङ्गहितो, न पीति. ‘‘सुखसहगता’’ति एत्थ पीति सङ्गहिता, न सुखं. पीतिविप्पयुत्तसुखसहगता च पुरिमेन असङ्गहिता पच्छिमेन सङ्गहिताति सिद्धो पीतिसुखानं विसेसोति.
८. निब्बानं दस्सनतोति निब्बानारम्मणतं सन्धायाह. अथ वा धम्मचक्खु पुनप्पुनं निब्बत्तनेन भावनाभावं अप्पत्तं दस्सनं नाम, धम्मचक्खु च परिञ्ञादिकिच्चकरणेन चतुसच्चधम्मदस्सनं तदतिसयो, तस्मा नत्थेत्थ गोत्रभुस्स दस्सनभावापत्तीति. उभयपटिक्खेपवसेनाति द्वीहि पदेहि वुत्तधम्मपटिक्खेपवसेन, न पहायकपटिक्खेपवसेन. तथा ¶ हि सति दस्सनभावनाहि अञ्ञो समुच्छेदवसेन पहायको अत्थि, तेन पहातब्बा नेव दस्सनेन न भावनाय पहातब्बाति अयमत्थो आपज्जति, न च अञ्ञो पहायको अत्थि अञ्ञेहि विक्खम्भितानञ्च पुनप्पवत्तिसब्भावा, नापि पहातब्बा ततियपदेन सङ्गय्हन्ति, किन्तु ¶ अप्पहातब्बा एवाति. तस्मा पहातब्बपदं पच्चेकं योजेत्वा नेव दस्सनेन पहातब्बा न भावनाय पहातब्बाति दस्सनेन भावनाय पहातब्बेहि अञ्ञे गहिताति वेदितब्बा.
९. एवमत्थं अग्गहेत्वाति अत्थायुत्तितो च सद्दायुत्तितो च अग्गहेतब्बतं दस्सेति. दस्सनभावनाहि अप्पहातब्बहेतुमत्तेसु हि गय्हमानेसु अहेतुका असङ्गहिताति यथाधिप्पेतस्स अत्थस्स अपरिपुण्णत्ता अत्थायुत्ति, पहातब्बसद्दस्स निच्चसापेक्खत्ते च सति न सम्बन्धीसद्दतो पहायकतो अञ्ञं पटिसेधं अपेक्खमानस्स हेतुसद्देन समासो उपपज्जतीति सद्दायुत्ति च वेदितब्बा. एवमत्थो गहेतब्बोति पहातब्ब-सद्दं पटिसेधेन अयोजेत्वा येसं अञ्ञपदत्थे समासो, तब्बिसेसनं अत्थीति इदं पटिसेधेन योजेत्वा दस्सनभावनाहि पहातब्बो हेतु एतेसं नेवत्थीति अत्थो गहेतब्बोति वुत्तं होति. एवञ्च सति यथाधिप्पेतत्थो सब्बो सङ्गहितोति. अत्थायुत्ति मा होतु, सद्दो पन इधापि न युत्तो. एकन्तयोगीनं अत्थि-सद्दमेव हि अपेक्खमानानं उभिन्नं पहातब्बहेतु-सद्दानं समासो युत्तो, न पटिसेधं अपेक्खमानानन्ति, तस्मा गहेतब्बत्थदस्सनमत्तं एतं कतं, सद्दो पन यथा युज्जति, तथा योजेतब्बो. एवं पन युज्जति – पहातब्बो हेतु एतेसं अत्थीति पहातब्बहेतुका. केन पहातब्बोति? दस्सनेन भावनाय च. तयिदं पहातब्बहेतुकपदं दस्सनभावनापदेहि विसुं विसुं योजेत्वा तेहि युत्तेन ये दस्सनेन पहातब्बहेतुका नेव होन्ति, भावनाय पहातब्बहेतुका च न होन्तीति पटिसेधञ्च विसुं विसुं योजेत्वा ते नेव दस्सनेन न भावनाय पहातब्बहेतुकाति वुच्चन्ति. नेवविपाकनविपाकधम्मधम्मवचनं विय हि पुरिमपदद्वयसङ्गहितधम्मपटिसेधनेन तदञ्ञधम्मनिदस्सनमेतं होति, न अहेतुकपदं विय हेतुविरहप्पकासनेनाति. एवञ्च कत्वा द्वे पटिसेधा युत्ता होन्ति.
हेतुयेव हि तेसं नत्थि, यो दस्सनभावनाहि पहातब्बो सियाति पुरिमस्मिञ्हि अत्थे हेतूनं दस्सनभावनाहि पहातब्बता पटिक्खित्ता, पटिक्खेपो च पहातब्बासङ्कासब्भावे होति, पहातब्बासङ्का च हेतुम्हि सति सिया, तेसं पन अहेतुकानं हेतुयेव नत्थि, यो दस्सनभावनाहि पहातब्बो सिया, तदभावा पहातब्बासङ्का ¶ नत्थीति तंनिवारणत्थो पटिक्खेपो न सम्भवति, तस्मा ‘‘नेवदस्सनेन न भावनाय पहातब्बो हेतु एतेस’’न्ति एवं अहेतुकानं गहणं न ¶ भवेय्याति अत्थो. अथ वा इतरथा हि अहेतुकानं अग्गहणं भवेय्याति अत्थस्स पाकटत्ता न कारणसाधनीयो एसोति गहेतब्बत्थस्सेव कारणं वदन्तो ‘‘हेतुयेव हि तेसं नत्थी’’तिआदिमाह. तेसञ्हि नेवदस्सनेन न भावनायपहातब्बहेतुकपदवचनीयानं यो दस्सनभावनाहि पहातब्बो सिया, सो एवंपकारो हेतु नत्थि. ते हि अनेकप्पकारा सहेतुका अहेतुका चाति, तस्मा नेवदस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति अयमत्थो गहेतब्बोति अत्थो.
१०. तं आरम्मणं कत्वाति इदं चतुकिच्चसाधनवसेन आरम्मणकरणं सन्धाय वुत्तन्ति वेदितब्बं. अञ्ञथा गोत्रभुफलपच्चवेक्खणादीनम्पि अपचयगामिता आपज्जेय्याति. अथ वा हेतुभावेन अपचयं निब्बानं गच्छन्तीति अपचयगामिनो. निब्बानस्स हि अनिब्बत्तनियत्तेपि समुदयप्पहानसमुदयनिरोधानं अधिगमअधिगन्तब्बभावतो हेतुहेतुफलभावो मग्गनिब्बानानं युज्जति. यथाह ‘‘दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७१९). अत्थोति हि हेतुफलं. धम्मोति हेतूति. पुरिमपच्छिमानं पुरिमे ससम्पयुत्ता वुत्ता, पच्छिमे केवला. पुरिमे विय पन पच्छिमे अत्थेपि अरियमग्गसीसेन सब्बलोकुत्तरकुसलचित्तुप्पादा गहेतब्बा. दुतिये अत्थविकप्पे ‘‘आचयं गामिनो’’ति वत्तब्बे अनुनासिकलोपो कतोति दट्ठब्बो. आचिनन्तीति वा आचया, आचया हुत्वा गच्छन्ति पवत्तन्तीतिपि अत्थो दट्ठब्बो.
११. सत्त पन सेक्खा सिक्खनसीलाति सेक्खा, तेसं इमेति सेक्खा, अञ्ञासाधारणा मग्गफलत्तयधम्मा. सयमेव सिक्खन्तीति सिक्खनसीलानमेतं निदस्सनं. ये हि धम्मा सिक्खन्ति, ते सिक्खनसीला होन्तीति. अक्खरत्थो पन सिक्खा एतेसं सीलन्ति सेक्खाति. न सेक्खाति यत्थ सेक्खभावासङ्का अत्थि, तत्थायं पटिसेधोति लोकियनिब्बानेसु ¶ असेक्खभावानापत्ति दट्ठब्बा. सीलसमाधिपञ्ञासङ्खाता हि सिक्खा अत्तनो पटिपक्खकिलेसेहि विप्पमुत्ता परिसुद्धा उपक्किलेसानं आरम्मणभावम्पि अनुपगमनतो एता सिक्खाति वत्तुं युत्ता अट्ठसु मग्गफलेसु विज्जन्ति, तस्मा चतुमग्गहेट्ठिमफलत्तयधम्मा विय अरहत्तफलधम्मापि तासु सिक्खासु जाताति च, तंसिक्खासमङ्गिनो अरहतो इतरेसं विय सेक्खत्ते सति सेक्खस्स एतेति च, सिक्खा सीलं एतेसन्ति च सेक्खाति आसङ्कितब्बा सियुन्ति तदासङ्कानिवत्तनत्थं ‘‘असेक्खा’’ति ¶ यथावुत्तसेक्खभावपटिसेधो कतो. अरहत्तफले हि पवत्तमाना सिक्खा परिनिट्ठितसिक्खाकिच्चत्ता न सिक्खाकिच्चं करोन्ति, केवलं सिक्खाफलभावेनेव पवत्तन्ति, तस्मा ता न सिक्खावचनं अरहन्ति, नापि तंसमङ्गिनो सेक्खवचनं, न च तंसम्पयुत्ता सिक्खनसीलाति सिक्खासु जातातिआदिअत्थेहि अग्गफलधम्मा सेक्खा न होन्ति, हेट्ठिमफलेसु पन सिक्खा सकदागामिमग्गविपस्सनादीनं उपनिस्सयभावतो सिक्खाकिच्चं करोन्तीति सिक्खावचनं अरहन्ति, तंसमङ्गिनो च सेक्खवचनं, तंसम्पयुत्ता च सिक्खनसीलवुत्तीति तत्थ धम्मा यथावुत्तेहि अत्थेहि सेक्खा होन्ति एव.
सेक्खाति वा अपरियोसितसिक्खा दस्सिता. अनन्तरमेव ‘‘असेक्खा’’ति वचनं परियोसितसिक्खानं दस्सनन्ति न लोकियनिब्बानानं असेक्खतापत्ति. वुद्धिप्पत्ता वा सेक्खाति एतस्मिं अत्थे सेक्खधम्मेसु एव केसञ्चि वुद्धिप्पत्तानं असेक्खता आपज्जति, तेन अरहत्तमग्गधम्मा वुद्धिप्पत्ता च यथावुत्तेहि च अत्थेहि सेक्खाति कत्वा असेक्खा आपन्नाति? न, तंसदिसेसु तब्बोहारा. अरहत्तमग्गतो हि निन्नानाकरणं अरहत्तफलं ठपेत्वा परिञ्ञादिकिच्चकरणं विपाकभावञ्च, तस्मा ते एव सेक्खा धम्मा अरहत्तफलभावं आपन्नाति सक्का वत्तुं, कुसलसुखतो च विपाकसुखं सन्ततरताय पणीततरन्ति वुद्धिप्पत्ता च ते धम्मा होन्तीति असेक्खाति वुच्चन्तीति.
१२. किलेसविक्खम्भनासमत्थतादीहि परित्ता. ‘‘किलेस…पे… ताया’’ति अत्थत्तयम्पि कुसलेसु युज्जति, विपाककिरियेसु दीघसन्तानताव. पमाणकरेहि वा ओळारिकेहि कामतण्हादीहि परिच्छिन्ना परित्ता. तेहि अपरिच्छिन्नत्ता सुखुमेहि रूपतण्हादीहि परिच्छिन्ना पमाणमहत्तं गताति महग्गता. अपरिच्छिन्ना अप्पमाणा.
१४. अतप्पकट्ठेनाति ¶ दिवसम्पि पच्चवेक्खियमाना लोकुत्तरधम्मा तित्तिं न जनेन्ति समापज्जियमानापि फलधम्माति.
१५. मातुघातादीसु पवत्तमानापि हितसुखं इच्छन्ताव पवत्तन्तीति ते धम्मा हितसुखावहा मे भविस्सन्तीति आसीसिता होन्ति, तथा असुभासुखानिच्चानत्तेसु सुभादिविपरियासदळ्हताय आनन्तरियकम्मनियतमिच्छादिट्ठीसु पवत्ति होतीति ते धम्मा असुभादीसु ¶ सुभादिविपरीतप्पवत्तिका होन्ति. मिच्छासभावाति मुसासभावा. अनेकेसु आनन्तरियेसु कतेसु यं तत्थ बलवं, तं विपच्चति, न इतरानीति एकन्तविपाकजनकताय नियतता न सक्का वत्तुन्ति ‘‘विपाकदाने सती’’तिआदिमाह. तत्थ खन्धभेदानन्तरन्ति चुतिअनन्तरं. चुति हि मरणनिद्देसे (विभ. १९३) ‘‘खन्धानं भेदो’’ति वुत्ताति. एतेन वचनेन सति फलदाने चुतिअनन्तरो एव, न अञ्ञो एतेसं फलकालोति फलकालनियमेनेव नियतता वुत्ता होति, न फलदाननियमेनाति नियतफलकालानं अञ्ञेसम्पि उपपज्जवेदनीयानं दिट्ठधम्मवेदनीयानम्पि नियतता आपज्जति, तस्मा विपाकधम्मधम्मानं पच्चयन्तरविकलतादीहि अविपच्चमानानम्पि अत्तनो सभावेन विपाकधम्मता विय बलवता आनन्तरियेन विपाके दिन्ने अविपच्चमानानम्पि आनन्तरियानं फलदाने नियतसभावा आनन्तरियसभावा च पवत्तीति अत्तनो सभावेन फलदाननियमेनेव नियतता आनन्तरियता च वेदितब्बा. अवस्सञ्च नियतसभावा आनन्तरियसभावा च तेसं पवत्तीति सम्पटिच्छितब्बमेतं अञ्ञस्स बलवतो आनन्तरियस्स अभावे चुतिअनन्तरं एकन्तेन फलदानतो.
ननु एवं अञ्ञेसम्पि उपपज्जवेदनीयानं अञ्ञस्मिं विपाकदायके असति चुतिअनन्तरमेव एकन्तेन फलदानतो आनन्तरियसभावा नियतसभावा च पवत्ति आपज्जतीति? नापज्जति असमानजातिकेन चेतोपणिधिवसेन उपघातकेन च निवत्तेतब्बविपाकत्ता अनन्तरेकन्तफलदायकत्ताभावा, न पन आनन्तरियकानं पठमज्झानादीनं दुतियज्झानादीनि विय असमानजातिकं फलनिवत्तकं अत्थि सब्बानन्तरियकानं अवीचिफलत्ता, न च हेट्ठुपपत्तिं इच्छतो सीलवतो चेतोपणिधि विय उपरूपपत्तिजनककम्मफलं आनन्तरियकफलं निवत्तेतुं समत्थो ¶ चेतोपणिधि अत्थि अनिच्छन्तस्सेव अवीचिपातनतो, न च आनन्तरियकोपघातकं किञ्चि कम्मं अत्थि, तस्मा तेसंयेव अनन्तरेकन्तविपाकजनकसभावा पवत्तीति.
अनेकानि च आनन्तरियकानि कतानि एकन्ते विपाके सन्नियतत्ता उपरताविपच्चनसभावासङ्कत्ता निच्छितानि सभावतो नियतानेव. चुतिअनन्तरं पन फलं अनन्तरं नाम तस्मिं अनन्तरे नियुत्तानि तन्निब्बत्तनेन अनन्तरकरणसीलानि अनन्तरप्पयोजनानि चाति सभावतो आनन्तरियकानेव च होन्ति. तेसु पन समानसभावेसु एकेन विपाके दिन्ने इतरानि ¶ अत्तना कत्तब्बस्स किच्चस्स तेनेव कतत्ता न दुतियं ततियम्पि च पटिसन्धिं करोन्ति, न समत्थताविघातत्ताति नत्थि तेसं नियतानन्तरियतानिवत्तीति. न हि समानसभावं समानसभावस्स समत्थतं विहनतीति. एकस्स पन अञ्ञानिपि उपत्थम्भकानि होन्तीति दट्ठब्बानीति. सम्मा सभावाति सच्चसभावा.
१६. परिपुण्णमग्गकिच्चत्ता चत्तारो अरियमग्गाव इध ‘‘मग्गा’’ति वुत्ता. पच्चयट्ठेनाति मग्गपच्चयट्ठेन. निक्खेपकण्डेपि हि ये मग्गपच्चयं लभन्ति, न पन सयं मग्गपच्चयभावं गच्छन्ति, ते मग्गहेतुकाति दस्सेतुं ‘‘अरियमग्गसमङ्गिस्स मग्गङ्गानि ठपेत्वा’’तिआदि (ध. स. १०३९) वुत्तं. यो पन तत्थेव ‘‘अरियमग्गसमङ्गिस्स अलोभो अदोसो अमोहो, इमे धम्मा मग्गहेतू’’ति आदिनयो वुत्तो, तं दस्सेतुं ‘‘मग्गसम्पयुत्ता वा’’तिआदि वुत्तं. ‘‘अरियमग्गसमङ्गिस्स सम्मादिट्ठि मग्गो चेव हेतु चा’’तिआदिना पन वुत्तनयं दस्सेतुं ‘‘सम्मादिट्ठि सय’’न्तिआदिमाह. तत्थ पन असङ्गहितसङ्गण्हनवसेन पटिपाटिया तयो नया वुत्ता, हेतुबहुतावसेन ततियो नयो इध दुतियो वुत्तो.
अभिभवित्वा पवत्तनट्ठेनाति सहजाताधिपतिपि पुब्बाभिसङ्खारवसेन जेट्ठकभावे पवत्तमानो सहजाते अत्तनो वसे अनुवत्तयमानो ते अभिभवित्वा पवत्तति, आरम्मणाधिपतिपि तदारम्मणे धम्मे तथेव अत्तानं अनुवत्तयमानो ते धम्मे अभिभवित्वा आरम्मणभावेन पवत्तति, न पच्चुप्पन्नभावेन, तस्मा अधिपतिद्वयम्पि सङ्गहितन्ति वेदितब्बं. ‘‘मग्गो अधिपति एतेस’’न्ति अयञ्च अत्थो निक्खेपकण्डे उदाहरणवसेन ¶ आगतं अत्थनयं गहेत्वा वुत्तो. यस्मा पन पट्ठाने (पट्ठा. २.१६.११) ‘‘मग्गाधिपतिं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नाधिपतिपच्चया, मग्गाधिपती खन्धे पटिच्च मग्गाधिपति अधिपती’’ति वुत्तं, तस्मा मग्गो अधिपति मग्गाधिपतीति अयम्पि अत्थो पाळियं सरूपेकसेसवसेन समानसद्दत्थवसेन वा सङ्गहितोति वेदितब्बो.
१७. अनुप्पन्नाति एतेन सब्बो उप्पन्नभावो पटिसिद्धो, न उप्पन्नधम्मभावो एवाति तेन उप्पन्ना विगता अतीतापि न सङ्गहिताति दट्ठब्बा. यदि हि सङ्गहिता सियुं, ‘‘अनुप्पन्नो धम्मो उप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिएवमादि वुच्चेय्य, न तु वुत्तन्ति. अनागतानि विपाककटत्तारूपानि अतीते अनागते वा कम्मे पुरिमनिप्फन्ने एव उप्पज्जिस्सन्ति ¶ , नानिप्फन्नेति परिनिट्ठितकारणेकदेसानेव होन्ति, तस्मा तानि ‘‘अवस्सं उप्पज्जिस्सन्तीति उप्पादिनो धम्मा’’ति वुच्चन्ति.
१८. अत्तनो सभावन्ति कक्खळफुसनादिसभावं.
२०. एवं पवत्तमानाति एवं चक्खादिभावेन फुसनादिभावेन च एकसन्ततिपरियापन्नतावसेन पवत्तमाना. अत्तानं अधि अज्झत्ताति अधि-सद्दो समासविसये अधिकारत्थं पवत्तिअत्थञ्च गहेत्वा पवत्ततीति अत्तानं अधिकिच्च उद्दिस्स पवत्ता अज्झत्ता. तेनाति यस्स झाना वुट्ठहित्वा अज्झत्तं बहिद्धा अज्झत्तबहिद्धा च सुञ्ञतं आनेञ्जञ्च मनसिकरोतो अज्झत्तसुञ्ञतादीसु चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति नाधिमुच्चति, यो च इतिह तत्थ सम्पजानो, तेन भिक्खुना. तस्मिंयेव पुरिमस्मिं समाधिनिमित्तेति पठमज्झानादिसमाधिनिमित्ते. अज्झत्तमेवाति झानगोचरे कसिणादिम्हि. चित्तं सण्ठपेतब्बन्ति पठमज्झानादिचित्तं सण्ठपेतब्बं. अज्झत्तरतोति गोचरज्झत्ते निब्बाने रतो, समाधिगोचरे कम्मट्ठाने वा रतो. ‘‘समाहितो एको सन्तुसितो तमाहु भिक्खु’’न्ति (ध. प. ३६२) गाथासेसो.
अज्झत्तं सम्पसादनन्ति एत्थ झानं सकसन्ततिपरियापन्नत्ता ‘‘अज्झत्त’’न्ति वुत्तन्ति नियकज्झत्तत्थो अज्झत्त-सद्दो होति. अज्झत्तन्ति सकसन्ततिनियकं. अज्झत्ते भवा अज्झत्तिकाति नियकज्झत्तेसुपि अब्भन्तरा चक्खादयो वुच्चन्ति. एत्थ पन अज्झत्तिक-सद्दो चक्खादीसु पवत्तमानो दस्सितो ¶ , न अज्झत्तसद्दो, अत्थि च अज्झत्तअज्झत्तिकसद्दानं बहिद्धाबाहिर-सद्दानं विय विसेसो. अज्झत्तिकसद्दो हि सपरसन्तानिकेसु सब्बेसु चक्खादीसु रूपादीसु बाहिर-सद्दो विय पवत्तति, अज्झत्त-सद्दो पन सकसन्तानिकेस्वेव चक्खुरूपादीसु ततो अञ्ञेस्वेव बहिद्धा-सद्दो विय पवत्ततीति तस्मा सद्दतो अत्थतो च असमानत्ता न इदमेत्थ उदाहरणं युत्तन्ति. अयं पनेत्थ अधिप्पायो दट्ठब्बो – अज्झत्ते भवा अज्झत्तिकाति अयञ्हि वचनत्थो. यञ्च अज्झत्ते भवं, तेन अज्झत्तेनेव भवितब्बं, तेन तंवाचकस्स अज्झत्त-सद्दस्स अज्झत्तिक-सद्दस्स च समानत्थता. उभिन्नम्पि सद्दानं समानत्थभावतो अज्झत्तज्झत्ते पवत्तमाने अज्झत्तिक-सद्दे अज्झत्त-सद्दो तत्थ पवत्तोति सक्का वत्तुन्ति.
अयं ¶ खो पनानन्द, विहारोति विहारसुञ्ञतासुत्ते (म. नि. ३.१८७) सङ्गणिकारामताय रूपादिरतिया च आदीनवं वत्वा तप्पटिपक्खविहारदस्सनत्थं वुत्तं. अज्झत्तं सुञ्ञतन्ति विसयभूतं इस्सरियट्ठानभूतं सुञ्ञतं, सुञ्ञताफलसमापत्तिन्ति अत्थो. चित्तिस्सरा हि बुद्धा भगवन्तो धम्मं देसेन्तापि यं मुहुत्तं तुण्ही भवितब्बं होति, तं मुहुत्तं फलसमापत्तिं समापज्जन्ति, पगेव अञ्ञस्मिं काले, तस्मा सब्बत्थापि इस्सरियानं बहुलं फलसमापत्तियं इस्सरियस्स पवत्तनतो फलसमापत्ति ‘‘इस्सरियट्ठान’’न्ति वुत्ता. अरहत्तफलाधिगमेन वा तथागतानं इस्सरियं निब्बत्तं तंजनकेनेव मग्गेनाति तं तेसं इस्सरियट्ठानं. विसयो च अनञ्ञत्थभावोव यथा ‘‘आकासे सकुणा उदके मच्छा’’ति, बुद्धा च अञ्ञत्थ दिस्समानापि विवेकपब्भारताय फलसमापत्तिनिन्नाव, तेन तस्सा तस्सा किरियाय अनन्तरं फलसमापत्तियंयेव भवन्तीति सा तेसं विसयो, तब्बिसयता च सच्चकसुत्तेन (म. नि. १.३६४ आदयो) दीपेतब्बा.
२२. येसं दट्ठब्बभावो अत्थि, ते सनिदस्सना. चक्खुविञ्ञाणगोचरभावोव दट्ठब्बभावो, तस्स रूपायतना अनञ्ञत्तेपि अञ्ञेहि धम्मेहि रूपायतनं विसेसेतुं अञ्ञं विय कत्वा ‘‘सह निदस्सनेनाति सनिदस्सना’’ति वुत्तं. धम्मसभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो सभावो, सो अञ्ञो विय कत्वा उपचरितुं युत्तो ¶ . एवञ्हि अत्थविसेसावबोधो होतीति. सयञ्च निस्सयवसेन च सम्पत्तानं असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं पटिहननभावो, येन ब्यापारादिविकारपच्चयन्तरसहितेसु चक्खादीनं विसयेसु विकारुप्पत्ति.
तिकमातिकापदवण्णना निट्ठिता.