📜
दुकमातिकापदवण्णना
१-६. मूलट्ठेनाति सुप्पतिट्ठितभावसाधनेन मूलभावेन, न पच्चयमत्तट्ठेन हेतुधम्मा हेतू धम्माति समासासमासनिद्देसभावो द्विन्नं पाठानं विसेसो. तथेवाति सम्पयोगतोव. सहेतुकानं हेतुसम्पयुत्तभावतो ¶ ‘‘सम्पयोगतो’’ति वुत्तन्ति वेदितब्बं, न सहसद्दस्स सम्पयोगत्थत्ता. सह-सद्दो पन एकपुञ्जे उप्पादतो याव भङ्गा सहेतुकानं हेतूहि समानदेसगहणानं हेतुआदिसब्भावं दीपेति, सम्पयुत्त-सद्दो एकुप्पादादिवसेन सह हेतूहि एकीभावुपगमनं, ततो एव च द्विन्नं दुकानं नानत्तं वेदितब्बं. धम्मनानत्ताभावेपि हि पदत्थनानत्तेन दुकन्तरं वुच्चति. न हि हेतुदुकसङ्गहितेहि धम्मेहि अञ्ञे सहेतुकदुकादीहि वुच्चन्ति, ते एव पन सहेतुकाहेतुकादिभावतो सहेतुकदुकादीहि वुत्ता. एवं सहेतुकदुकसङ्गहिता एव हेतुसम्पयुत्तविप्पयुत्तभावतो हेतुसम्पयुत्तदुकेन वुत्ता. न हि धम्मानं अवुत्ततापेक्खं दुकन्तरवचनन्ति नत्थि पुनरुत्तिदोसो. देसेतब्बप्पकारजाननञ्हि देसनाविलासो तथा देसनाञाणञ्चाति. तेन धम्मानं तप्पकारता वुत्ता होति. सकलेकदेसवसेन पठमदुकं दुतियततियेहि सद्धिं योजेत्वा चतुत्थादयो तयो दुका वुत्ता. सकलञ्हि पठमदुकं दुतियदुकेकदेसेन सहेतुकपदेन ततियदुकेकदेसेन हेतुसम्पयुत्तपदेन च योजेत्वा यथाक्कमं चतुत्थपञ्चमदुका वुत्ता, तथा पठमदुकेकदेसं नहेतुपदं सकलेन दुतियदुकेन योजेत्वा छट्ठदुको वुत्तो. इदम्पि सम्भवतीति एतेन अवुत्तम्पि सम्भववसेन दीपितन्ति दस्सेति. सम्भवो हि गहणस्स कारणन्ति. यथा हेतुसहेतुकाति इदं सम्भवतीति कत्वा गहितं, एवं हेतुअहेतुकाति इदम्पि सम्भवतीति कत्वा गहेतब्बमेवाति एवं अञ्ञत्थापि योजेतब्बं.
एवं ¶ पठमदुकं दुतियततियदुकेसु दुतियपदेहि योजेत्वा ‘‘हेतू चेव धम्मा अहेतुका च, अहेतुका चेव धम्मा न च हेतू, हेतू चेव धम्मा हेतुविप्पयुत्ता च, हेतुविप्पयुत्ता चेव धम्मा न च हेतू’’ति ये द्वे दुका कातब्बा, तेसं सम्भववसेनेव सङ्गहं दस्सेत्वा खो पन-पदेन अपरेसम्पि दुकानं सङ्गहं दस्सेतुं ‘‘तत्र यदेत’’न्तिआदिमाह. तत्राति पाळियं. अयं अतिरेकत्थोति इदानि यं वक्खति, तमत्थमाह. तत्थ पन अञ्ञेपि अञ्ञथापीति एतेसं विसुं पवत्तिया द्वे दुका दस्सिता, सह पवत्तिया पन अयम्पि दुको वेदितब्बो ‘‘हेतू चेव धम्मा हेतुसम्पयुत्तापि हेतुविप्पयुत्तापी’’ति, एतेसु पन पञ्चसु दुकेसु दुतियदुकेन ततियदुको विय, चतुत्थदुकेन पञ्चमदुको विय च छट्ठदुकेन निन्नानत्थत्ता ‘‘न हेतु खो पन धम्मा हेतुसम्पयुत्तापि हेतुविप्पयुत्तापी’’ति अयं दुको न वुत्तो. दस्सितनिन्नानत्थनयो हि सो पुरिमदुकेहीति. इतरेसु चतूसु हेतू चेव अहेतुकदुकेन समानत्थत्ता हेतू चेव हेतुविप्पयुत्तदुको, हेतुसहेतुकदुकेन समानत्थत्ता हेतुहेतुसम्पयुत्तदुको च नहेतुहेतुसम्पयुत्तदुको विय न वत्तब्बो. तेसु पन द्वीसु पच्छिमदुके ‘‘हेतू खो पन धम्मा सहेतुका’’ति पदं चतुत्थदुके पठमपदेन निन्नानाकरणत्ता ¶ न वत्तब्बं, ‘‘हेतू खो पन धम्मा अहेतुका’’ति पदं ‘‘हेतू चेव धम्मा अहेतुका’’ति एतेन निन्नानत्ता न वत्तब्बं. अवसिट्ठे पन एकस्मिं दुके ‘‘अहेतुका चेव धम्मा न च हेतू’’ति पदं छट्ठदुके दुतियपदेन एकत्थत्ता न वत्तब्बं. इदानि ‘‘हेतू चेव धम्मा अहेतुका चा’’ति इदमेवेकं पदं अवसिट्ठं, न च एकेन पदेन दुको होतीति तञ्च न वुत्तन्ति. चतुत्थदुके दुतियपदेन पन समानत्थस्स छट्ठदुके पठमपदस्स वचनं दुकपूरणत्थं, एतेन वा गतिदस्सनेन सब्बस्स सम्भवन्तस्स सङ्गहो कतोति दट्ठब्बो. तथा हि सब्बो सम्भवदुको पठमदुके दुतियततियदुकपक्खेपेन दस्सितो, तेसु च पठमदुकपक्खेपेनाति.
७-१३. समानकालेन असमानकालेन कालविमुत्तेन च पच्चयेन निप्फन्नानं पच्चयायत्तानं पच्चयभावमत्तेन तेसं पच्चयानं अत्थितं दीपेतुं सप्पच्चयवचनं, न सहेतुकवचनं विय समानकालानमेव, नापि सनिदस्सनं विय तंसभावस्स अनत्थन्तरभूतस्स. सङ्खत-सद्दो पन समेतेहि ¶ निप्फादितभावं दीपेतीति अयमेतेसं विसेसो दुकन्तरवचने कारणं. एत्थ च अप्पच्चया असङ्खताति बहुवचननिद्देसो अविनिच्छितत्थपरिच्छेददस्सनवसेन मातिकाठपनतो कतोति वेदितब्बो. उद्देसेन हि कुसलादिसभावानं धम्मानं अत्थितामत्तं वुच्चति, न परिच्छेदोति अपरिच्छेदेन बहुवचनेन उद्देसो वुत्तोति. रूपन्ति रूपायतनं पथवियादि वा. पुरिमस्मिं अत्थविकप्पे रूपायतनस्स असङ्गहितता आपज्जतीति रुप्पनलक्खणं वा रूपन्ति अयं अत्थनयो वुत्तो. तत्थ रूपन्ति रुप्पनसभावो. न लुज्जति न पलुज्जतीति यो गहितो तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. दुक्खसच्चं वा लोको, तत्थ तेनेव लोकसभावेन विदिताति लोकिया.
एवं सन्ते चक्खुविञ्ञाणेन विजानितब्बस्स रूपायतनस्स तेनेव नविजानितब्बस्स सद्दायतनादिकस्स च नानत्ता द्विन्नम्पि पदानं अत्थनानत्ततो दुको होति. एवं पन दुके वुच्चमाने दुकबहुता आपज्जति, यत्तकानि विञ्ञाणानि, तत्तका दुका वुत्ता समत्ता ठपेत्वा सब्बधम्मारम्मणानि विञ्ञाणानि. तेसु च दुकस्स पच्छेदो आपज्जति, तथा च सति ‘‘केनची’’ति पदं सब्बविञ्ञाणसङ्गाहकं न सिया, निद्देसेन च विरुद्धं इदं वचनं. यो च तत्थ ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्याति अयं दुको न होती’’ति पटिसेधो कतो, सो च कथं युज्जेय्य. न हि समत्था अट्ठकथा पाळिं पटिसेधेतुन्ति, न च केनचि-सद्दस्स तेनेवाति अयं पदत्थो सम्भवति, ‘‘केनची’’ति एतस्स आदिपदस्स अनियमितं यं ¶ किञ्चि एकं पदत्थो, तं वत्वा वुच्चमानस्स ‘‘केनची’’ति दुतियपदस्स यं किञ्चि अपरं अनियमितं पदत्थोति लोकसिद्धमेतं, तथेव च निद्देसो पवत्तो, न चेत्थ विञ्ञातब्बधम्मभेदेन दुकभेदो समत्तो आपज्जति यत्तका विञ्ञातब्बा, तत्तका दुकाति, तस्मा नत्थि दुकबहुता. न हि एकंयेव विञ्ञातब्बं केनचि विञ्ञेय्यं केनचि न विञ्ञेय्यञ्च, किन्तु अपरम्पि अपरम्पीति सब्बविञ्ञातब्बसङ्गहे दुको समत्तो होति, एवञ्च सति ‘‘केनची’’ति पदं अनियमेन सब्बविञ्ञाणसङ्गाहकन्ति सिद्धं होति, विञ्ञाणनानत्तेन च विञ्ञातब्बं भिन्दित्वा अयं दुको वुत्तो, न विञ्ञातब्बानं अत्थन्तरतायाति. एतस्स पन दुकस्स निक्खेपरासिनिद्देसो दुकसङ्गहितधम्मेकदेसेसु ¶ दुकपदद्वयप्पवत्तिदस्सनवसेन पवत्तो. अत्थुद्धारनिद्देसो निरवसेसदुकसङ्गहितधम्मदस्सनवसेनाति वेदितब्बो.
१४-१९. चक्खुतोपि…पे… मनतोपीति चक्खुविञ्ञाणादिवीथीसु तदनुगतमनोविञ्ञाणवीथीसु च किञ्चापि कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति. तत्थ हि पग्घरणकअसुचिम्हि निरुळ्हो आसवसद्दोति. धम्मतो याव गोत्रभुन्ति ततो परं मग्गफलेसु अप्पवत्तितो वुत्तं. एते हि आरम्मणकरणवसेन धम्मे गच्छन्ता ततो परं न गच्छन्तीति. ननु ततो परं भवङ्गादीनिपि गच्छन्तीति चे? न, तेसम्पि पुब्बे आलम्बितेसु लोकियधम्मेसु सासवभावेन अन्तोगधत्ता ततो परताभावतो. एत्थ च गोत्रभुवचनेन गोत्रभुवोदानफलसमापत्तिपुरेचारिकपरिकम्मानि वुत्तानीति वेदितब्बानि, पठममग्गपुरेचारिकमेव वा गोत्रभु अवधिनिदस्सनभावेन गहितं, ततो परं मग्गफलसमानताय पन अञ्ञेसु मग्गेसु मग्गवीथियं फलसमापत्तिवीथियं निरोधानन्तरञ्च पवत्तमानेसु फलेसु निब्बाने च पवत्ति निवारिता आसवानन्ति वेदितब्बा. सवन्तीति गच्छन्ति. दुविधो हि अवधि अभिविधिविसयो अनभिविधिविसयो च. अभिविधिविसयं किरिया ब्यापेत्वा पवत्तति ‘‘आभवग्गा भगवतो यसो गतो’’ति, इतरं बहि कत्वा ‘‘आपाटलिपुत्ता वुट्ठो देवो’’ति. अयञ्च आ-कारो अभिविधिअत्थो इध गहितोति ‘‘अन्तोकरणत्थो’’ति वुत्तं.
चिरपारिवासियट्ठो चिरपरिवुत्थता पुराणभावो. आदि-सद्देन ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाया’’ति (अ. नि. १०.६२) इदं सुत्तं सङ्गहितं. अविज्जासवभवासवानञ्च ¶ चिरपरिवुत्थताय दस्सिताय तब्भावभावीनं कामासवदिट्ठासवानञ्च चिरपरिवुत्थता दस्सिता होति. अञ्ञेसुपि यथावुत्ते धम्मे ओकासञ्च आरम्मणं कत्वा पवत्तमानेसु मानादीसु विज्जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदकरणवसेन आसवसदिसता च एतेसंयेव, नाञ्ञेसन्ति एतेस्वेव आसवसद्दो निरुळ्हो दट्ठब्बो. आयतं वा सवन्ति फलन्तीति आसवा ¶ . न हि किञ्चि संसारदुक्खं आसवेहि विना उप्पज्जमानं अत्थीति. आरम्मणभावेन ये धम्मा वणो विय आसवे पग्घरन्ति, ते असम्पयोगे अतब्भावेपि सह आसवेहीति सासवा, आसववन्तोति अत्थो.
ओसानदुके ‘‘नो आसवा खो पना’’ति अवत्वा ‘‘आसवविप्पयुत्ता खो पना’’ति वचनं सासवानं सहेतुकानं विय सम्पयुत्तेहि तंसहितता न होतीति दस्सनत्थं. एवं सेसगोच्छकेसुपि यथासम्भवं विप्पयुत्तग्गहणे पयोजनं दट्ठब्बं. अपिच ‘‘नो आसवा खो पन धम्मा सासवा’’ति इदं पदं चतुत्थदुके दुतियपदेन निन्नानं, न च एकेन दुको होति, तस्मा आसवविप्पयुत्तपदमेव गहेत्वा ओसानदुकयोजना ञायागताति कता. हेतुगोच्छके पन हेतुविप्पयुत्तानं सहेतुकता नत्थीति ते गहेत्वा दुकयोजनाय असक्कुणेय्यत्ता नहेतुपदं गहेत्वा ओसानदुकयोजना कता. ये वा पन पठमे दुके दुतियस्स पक्खेपे एको, ततियस्स द्वे, पठमस्स दुतिये एको, ततिये द्वे, दुतियस्स ततिये एको, दुतिये च ततियस्स एकोति अट्ठ दुका लब्भन्ति, तेसु तीहि इतरे च नयतो दस्सिताति वेदितब्बा. एस नयो सेसगोच्छकेसुपि.
२०-२५. किलेसकम्मविपाकवट्टानं पच्चयभावेन तत्थ संयोजेन्ति, सतिपि अञ्ञेसं तप्पच्चयभावे न विना संयोजनानि तेसं तप्पच्चयभावो अत्थि, ओरम्भागियुद्धम्भागियसङ्गहितेहि च तंतंभवनिब्बत्तककम्मनियमो भवनियमो च होति, न च उपच्छिन्नसंयोजनस्स कतानिपि कम्मानि भवं निब्बत्तेन्तीति. संयोजेतब्बाति वा संयोजनिया, संयोजने नियुत्ताति वा. दूरगतस्सपि आकड्ढनतो निस्सरितुं अप्पदानवसेन बन्धनं संयोजनं, गन्थकरणं सङ्खलिकचक्कलकानं विय पटिबद्धताकरणं वा गन्थनं गन्थो, संसिलिसकरणं योजनं योगोति अयमेतेसं विसेसोति वेदितब्बो. धम्मानं सभावकिच्चविसेसञ्ञुना पन भगवता सम्पयुत्तेसु आरम्मणेसु तप्पच्चयेसु च तेहि तेहि निप्फादियमानं तं तं किच्चविसेसं पस्सन्तेन ते ते धम्मा तथा तथा आसवसंयोजनगन्थादिवसेन ¶ वुत्ताति ‘‘किमत्थं एतेयेव धम्मा एवं वुत्ता, कस्मा च वुत्ता एव पुन वुत्ता’’ति न चोदेतब्बमेतं.
२६-३७. गन्थनियाति ¶ एत्थ अयमञ्ञो अत्थो ‘‘गन्थकरणं गन्थनं, गन्थने नियुत्ताति गन्थनिया, गन्थयितुं सक्कुणेय्या, गन्थयितुं अरहन्तीति वा गन्थनिया’’ति. एवं ओघनियादीसुपि दट्ठब्बं. तेनातिक्कमतीति एतं धात्वत्थं गहेत्वा ओघनियाति पदसिद्धि कता.
५०-५४. धम्मसभावं अग्गहेत्वा परतो आमसन्तीति परामासा. परतोति निच्चादितो. आमसन्तीति सभावपटिसेधेन परिमज्जन्ति.
५५-६८. सभावतो विज्जमानं अविज्जमानं वा विचित्तसञ्ञाय सञ्ञितं आरम्मणं अग्गहेत्वा अप्पवत्तितो आलम्बमाना धम्मा सारम्मणा. चिन्तनं गहणं आरम्मणूपलद्धि. चेतसि नियुत्ता, चेतसा संसट्ठा वा चेतसिका. दुब्बिञ्ञेय्यनानत्तताय एकीभावमिवुपगमनं निरन्तरभावुपगमनं. येसं रूपानं चित्तं सहजातपच्चयो होति, तेसं चित्तस्स च सुविञ्ञेय्यनानत्तन्ति निरन्तरभावानुपगमनं वेदितब्बं. एकतो वत्तमानापीति अपि-सद्दो को पन वादो एकतो अवत्तमानाति एतमत्थं दीपेति. इदमेत्थ विचारेतब्बं – अविनिब्भोगरूपानं किं अञ्ञमञ्ञं संसट्ठता, उदाहु विसंसट्ठताति? विसुं आरम्मणभावेन सुविञ्ञेय्यनानत्तत्ता न संसट्ठता, नापि विसंसट्ठता संसट्ठाति अनासङ्कनीयसभावत्ता. चतुन्नञ्हि खन्धानं अञ्ञमञ्ञं संसट्ठसभावत्ता रूपनिब्बानेहिपि सो संसट्ठभावो अत्थि नत्थीति सिया आसङ्का, तस्मा तेसं इतरेहि, इतरेसञ्च तेहि विसंसट्ठसभावता वुच्चति, न पन रूपानं रूपेहि कत्थचि संसट्ठता अत्थीति तदासङ्काभावतो विसंसट्ठता च रूपानं रूपेहि न वुच्चतीति. एस हि तेसं सभावोति. चित्तसंसट्ठसमुट्ठानादिपदेसु संसट्ठसमुट्ठानादिसद्दा चित्तसद्दापेक्खाति पच्चेकं चित्तसद्दसम्बन्धत्ता चित्तसंसट्ठा च ते चित्तसमुट्ठाना चाति पच्चेकं योजेत्वा अत्थो वुत्तो. उपादियन्तेवाति भूतानि गण्हन्ति एव, निस्सयन्ति एवाति अत्थो. यथा भूतानि उपादियन्ति गय्हन्ति निस्सीयन्ति, न तथा एतानि गय्हन्ति निस्सीयन्ति, तस्मा उपादा. अथ वा भूतानि अमुञ्चित्वा तेसं वण्णनिभादिभावेन गहेतब्बतो उपादा.
७५-८२. संकिलिट्ठत्तिके ¶ वुत्तनयेनाति सं-सद्दं अपनेत्वा किलिसन्तीति किलेसातिआदिना नयेन.
८३-१००. कामावचरादीसु ¶ अयमपरो अत्थो – कामतण्हा कामो, एवं रूपारूपतण्हा रूपं अरूपञ्च. आरम्मणकरणवसेन तानि यत्थ अवचरन्ति, ते कामावचरादयोति. एवञ्हि सति अञ्ञभूमीसु उप्पज्जमानानं अकामावचरादिता कामावचरादिता च नापज्जतीति सिद्धं होति. निक्खेपकण्डेपि ‘‘एत्थावचरा’’ति वचनं अवीचिपरनिम्मितपरिच्छिन्नोकासाय कामतण्हाय आरम्मणभावं सन्धाय वुत्तन्ति वेदितब्बं, तदोकासता च तण्हाय तन्निन्नताय वेदितब्बा. यदि परियापन्नसद्दस्स अन्तोगधाति अयमत्थो, मग्गादिधम्मानञ्च लोकुत्तरन्तोगधत्ता परियापन्नता आपज्जति. न हि ‘‘परियापन्ना’’ति एत्थ तेभूमकगहणं अत्थीति? नापज्जति सब्बदा पवत्तमानस्स पच्चक्खस्स लोकस्स वसेन परियापन्ननिच्छयतो. अथ वा परिच्छेदकारिकाय तण्हाय परिच्छिन्दित्वा आपन्ना पटिपन्ना गहिताति परियापन्ना.
अनीय-सद्दो बहुला कत्तुअभिधायकोति वट्टचारकतो निय्यन्तीति निय्यानीया, नी-कारस्स रस्सत्तं य-कारस्स च क-कारत्तं कत्वा ‘‘निय्यानिका’’ति वुत्तं, निय्यानकरणसीला वा निय्यानिका. उत्तरितब्बस्स अञ्ञस्स निद्दिट्ठस्स अभावा निद्दिसियमाना सउत्तरा धम्माव उत्तरितब्बाति ‘‘अत्तान’’न्ति आह. रागादीनन्ति रागादीनं दसन्नं किलेसानं सब्बनियताकुसलानं वा. तेहि नानप्पकारदुक्खनिब्बत्तकेहि अभिभूता सत्ता कन्दन्ति अकन्दन्तापि कन्दनकारणभावतो. यस्मा पन पहानेकट्ठतावसेन च ‘‘सरणा’’ति आह, तस्मा ‘‘रागादीन’’न्ति वचनेन रागदोसमोहाव गहिताति ञायति. रण-सद्दो वा रागादिरेणूसु निरुळ्हो दट्ठब्बो, रणं वा युद्धं, ‘‘कामा ते पठमा सेना’’ति (सु. नि. ४३८; महानि. २८, ६८, १४९; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) एवमादिका च अकुसला सेना अरियमग्गयुद्धेन जेतब्बत्ता सयुद्धत्ता ‘‘सरणा’’ति वुच्चन्तीति. अरणविभङ्गसुत्ते (म. नि. ३.३२३ आदयो) पन सदुक्खा सउपघाता सउपायासा सपरिळाहा मिच्छापटिपदाभूता कामसुखानुयोगादयो ‘‘सरणा’’ति वुत्ताति दुक्खादीनं रणभावो तन्निब्बत्तकसभावानं अकुसलानं सरणता च वेदितब्बा.
पिट्ठिदुका समत्ता.
सुत्तन्तिकदुकमातिकापदवण्णना
१०१-१०८. विज्जारासन्तोगधधम्मा ¶ ¶ विज्जासभागताय तदेकदेसे विज्जाकोट्ठासे वत्तन्तीति वुत्ता. वजिरस्स यत्थ तं पतति, तत्थ अभेज्जं नाम किञ्चि मणिपासाणादि नत्थि, न च तेन गमनमग्गो विरुहति, एवमेव अरहत्तमग्गेन यत्थ सो उप्पज्जति, तस्मिं सन्ताने अभेज्जो किलेसो नाम नत्थि, न च भिन्नो पुन विरुहतीति वजिरुपमता वेदितब्बा. तदुपचारेन बाला यथा ‘‘मञ्चा घोसन्ती’’ति. कण्हाभिजातीति अपाया वुच्चन्ति मनुस्सेसु च दोभग्गियं. तपनस्स वा दुक्खस्स हिताति तपनिया.
दासादीसुपि सिरिवड्ढकादिसद्दा विय अतथत्ता वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना. यस्मा पन अधिवचननिरुत्तिपञ्ञत्तिपदानि समानत्थानि, सब्बञ्च वचनं अधिवचनादिभावं भजति, तस्मा तेसुपि वचनविसेसेसु विसेसेन पवत्तेहि अधिवचनादिसद्देहि सब्बानि वचनानि अत्थप्पकासनसामञ्ञेन वुत्तानीति एतेनाधिप्पायेन अयं अत्थयोजना कताति वेदितब्बा. अथ वा अधि-सद्दो उपरिभागे, उपरि वचनं अधिवचनं. कस्स उपरि? पकासेतब्बस्स अत्थस्साति विदितोवायमत्थो. अधीनं वा वचनं अधिवचनं. केन अधीनं? अत्थेन. तथा तंतंअत्थप्पकासने निच्छितं, नियतं वा वचनं निरुत्ति. पथवीधातुपुरिसादितंतंपकारेन ञापनतो पञ्ञत्तीति एवं अधिवचनादिपदानं सब्बवचनेसु पवत्ति वेदितब्बा. अञ्ञथा सिरिवड्ढकधनवड्ढकप्पकारानमेव अभिलापानं अधिवचनता, अभिसङ्खरोन्तीति एवंपकारानमेव निद्धारणवचनानं निरुत्तिता, तक्को वितक्कोति एवंपकारानमेव एकमेवत्थं तेन तेन पकारेन ञापेन्तानं पञ्ञत्तिता च आपज्जेय्याति.
१०९-११८. फस्सो वेदनाति सब्बदापि अरूपधम्मानं फस्सादिनामकत्ता पथवियादीनं केसकुम्भादिनामन्तरापत्ति विय नामन्तरानापज्जनतो च सदा अत्तनाव कतनामताय चतुक्खन्धनिब्बानानि नामकरणट्ठेन नामं. नमनं अविनाभावतो आरम्मणाभिमुखता, नमनहेतुभूतता नामनं. अथ वा अधिवचनसम्फस्सो विय अधिवचनं नाममन्तरेन ये अनुपचितबोधिसम्भारानं गहणं न गच्छन्ति, ते नामायत्तग्गहणा नामं. रूपं पन विनापि नामसाधनं अत्तनो रुप्पनसभावेन गहणं उपयातीति रूपं.
११९-१२३. इतो ¶ ¶ पुब्बे परिकम्मं पवत्तं, इतो परं भवङ्गं, मज्झे समापत्तीति एवं समापत्तीनं अप्पनापरिच्छेदपञ्ञा समापत्तिकुसलता. वुट्ठाने कुसलभावो पुब्बे वुट्ठाने परिच्छेदकरणञाणं. लक्खणादिवसेन अनिच्चादिवसेन च मनसि करणं मनसिकारो.
१२४-१३४. सुचिसीलता सोरच्चं. सा हि सोभनकम्मरतताति. सम्मोदकस्स, सम्मोदको वा मुदुभावो सम्मोदकमुदुभावो, सण्हवाचता. ‘‘अगुत्तद्वारता’’ति वुत्ते केसु द्वारेसूति न पञ्ञायतीति ‘‘इन्द्रियेसू’’ति वुत्तं. सम्पजानातीति सम्पजानो, तस्स भावो सम्पजञ्ञं. तदपि ञाणं यस्मा सम्पजानाति, तस्मा ‘‘सम्पजानातीति सम्पजञ्ञ’’न्ति आह. अप्पटिसङ्खाने निमित्ते विसये वा. वीरियसीसेनाति वीरियपामोक्खेन. उप्पन्नं बलन्ति वीरियोपत्थम्भेन हि कुसलभावना बलवती थिरा उप्पज्जतीति तथा उप्पन्ना बलवती कुसलभावना बलवन्तो सत्त बोज्झङ्गातिपि वुच्चन्ति. कसिणनिमित्तं विय सञ्ञाणं विय सविग्गहं विय च सुट्ठु उपलक्खेतब्बाकारं ‘‘निमित्त’’न्ति वुच्चति. समथो च एवं आकारोति ‘‘निमित्त’’न्ति वुत्तो. तथा हि सो पच्चवेक्खन्तेन पच्चवेक्खणतो गय्हतीति. उद्धच्चमिव चित्तं न विक्खिपतीति, विक्खेपपटिक्खेपो वा अविक्खेपो.
१३५-१४२. सीलमेव पुनप्पुनं आसेवियमानं लोकियं लोकुत्तरम्पि सीलं परिपूरेतीति ‘‘सीलपरिपूरणतो’’ति वुत्तं. सीलस्स सम्पदाति कारणसीलम्पि फलसीलम्पि सम्पन्नसमुदायस्स एकदेसवसेन वुत्तं. अथ वा ‘‘कतमे च थपति अकुसला सीला? अकुसलं कायकम्मं अकुसलं वचीकम्मं पापको आजीवो’’ति (म. नि. २.२६४) वुत्तत्ता सब्बम्पि कुसलाकुसलं ‘‘सील’’न्ति गहेत्वा तत्थ कुसलसीलं निद्धारेत्वा ‘‘सीलसम्पदा’’ति वुत्तं. एवं दिट्ठिसम्पदापि वेदितब्बा.
दिट्ठिविसुद्धि खो पन यथादिट्ठिस्स च पधानन्ति कम्मस्सकतञाणादिसङ्खाता दिट्ठिविसुद्धि चेवाति पटिपाटिया दिट्ठिविसुद्धि दिट्ठिविसुद्धि खो पनाति च पदद्वयस्स समानत्ता पञ्ञा. यथादिट्ठिस्साति निब्बत्तितप्पकारदिट्ठिस्स निब्बत्तेतब्बपधानानुरूपदिट्ठिस्स वा यथादिट्ठिपवत्तकिरियस्स वा. संवेगोति सहोत्तप्पं ञाणं, ओत्तप्पमेव वा. समत्तं तुस्सनं तित्ति ¶ सन्तुट्ठि, नत्थि एतस्स सन्तुट्ठीति असन्तुट्ठि, असन्तुट्ठिस्स भावो असन्तुट्ठिता. वीरियप्पवाहे पवत्तमाने अन्तरा एव पटिगमनं निवत्तनं पटिवानं, तं अस्स अत्थीति पटिवानी ¶ , न पटिवानी अप्पटिवानी, तस्स भावो अप्पटिवानिता. विमुच्चनं नाम आरम्मणे अधिमुत्तता किलेसेहि सब्बसङ्खारेहि च निस्सटता च. पटिसन्धिवसेनाति किलेसानं तंतंमग्गवज्झानं उप्पन्नमग्गे खन्धसन्ताने पुन संदहनवसेन. अनुप्पादभूतेति तंतंफले. अनुप्पादपरियोसानेति अनुप्पादकरो मग्गो अनुप्पादो, तस्स परियोसाने.
सुत्तन्तिकदुकमातिकापदवण्णना निट्ठिता.
दुकमातिकापदवण्णना निट्ठिता.