📜

कामावचरकुसलपदभाजनीयवण्णना

. ‘‘ये वा पन…पे… अरूपिनो धम्मा’’ति इदं ‘‘फस्सो होती’’ति एवमादिकं विय न विसुं ‘‘तेपि होन्ती’’ति होति-सद्देन सम्बन्धं कत्वा वुत्तं, उद्दिट्ठावसेसे च पन गहेत्वा ‘‘इमे धम्मा कुसला’’ति अप्पेतुं वुत्तन्ति अप्पनाय अवरोधितं. एवञ्च कत्वा निद्देसेपि एतस्स पदभाजनीयं न वुत्तन्ति. सरूपेन पन अदस्सितत्ता ‘‘अत्थी’’ति वत्वा दुतियेन होति-सद्देन सम्बन्धो निद्देसो च न कतो, सङ्खेपेन पन उद्दिसित्वा सङ्खेपेनेव ये वा पन धम्मा निद्दिट्ठाति एतस्स धम्मस्स उद्देसे अवरोधो युत्तो. धम्मनिद्देसे च निद्देसावसाने वुत्तस्साति.

पुच्छापरिच्छेदवचनेनेव पुच्छाभावे विञ्ञाते पुच्छाविसेसञापनत्थं आह ‘‘अयं कथेतुकम्यतापुच्छा’’ति. पञ्चविधा हीति महानिद्देसे (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२; मेत्तगूमाणवपुच्छानिद्देस १८) आगता पुच्छा दस्सेति. लक्खणन्ति ञातुं इच्छितो यो कोचि सभावो. अञ्ञातन्ति येन केनचि ञाणेन अञ्ञातभावं आह. अदिट्ठन्ति दस्सनभूतेन ञाणेन पच्चक्खं विय अदिट्ठतं. अतुलितन्ति ‘‘एत्तकं इद’’न्ति तुलाभूताय पञ्ञाय अतुलिततं. अतीरितन्ति तीरणभूताय पञ्ञाय अकतञाणकिरियासमापनतं. अविभूतन्ति ञाणस्स अपाकटभावं . अविभावितन्ति ञाणेन अपाकटीकतभावं. अदिट्ठं जोतीयति एतायाति अदिट्ठजोतना. अनुमतिया पुच्छा अनुमतिपुच्छा. ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदिपुच्छाय हि ‘‘का तुम्हाकं अनुमती’’ति अनुमति पुच्छिता होति. कथेतुकम्यताति कथेतुकम्यताय.

पभेदतो धम्मानं देसनन्ति मातिकादेसनं आह. तत्थ हि पुरतो कुसलादिके पभेदे वत्वा पच्छतो धम्मा वुत्ताति ‘‘पभेदवन्तदस्सनत्थ’’न्ति निद्देसं आह. इदं वुत्तं होति – मातिकाय सविसेसना धम्मा वुत्ता, ते च विसेसितब्बत्ता पधाना, पधानञ्च इतिकत्तब्बताय युज्जतीति धम्मानमेव पधानानं पुच्छितब्बता विस्सज्जितब्बता च होति, तस्मा ते पुच्छितब्बे दस्सेतुं ‘‘कतमे धम्मा’’ति वुत्तं, ते पन विसेसवन्तो पुच्छिताति दस्सेतुं पुन ‘‘कुसला’’ति वुत्तन्ति एवं पभेदवन्तदस्सनत्थं अयं पदानुक्कमो कतोति. ‘‘इमे धम्मा कुसला’’ति विस्सज्जनेपि एवमेव योजना कातब्बा. ‘‘पभेदतो धम्मानं देसनं दीपेत्वा’’ति एतस्स अत्थं विवरितुं ‘‘इमस्मिञ्ही’’तिआदिमाह. अनेकप्पभेदा देसेतब्बाति सम्बन्धो. तस्माति अवोहारदेसनतो धम्मानमेव देसेतब्बत्ता तेसञ्च घनविनिब्भोगपटिसम्भिदाञाणावहनतो पभेदवन्तानं देसेतब्बत्ता ‘‘कुसला…पे… दीपेत्वा’’ति एतेन सम्बन्धो. एवमेव हि यथावुत्तदीपनस्स हेतुं सकारणं पकासेतुं पुन ‘‘धम्मायेवा’’तिआदि वुत्तन्ति. धम्माति सामञ्ञमत्तवचनेन समूहादिघनवसेन एकत्तग्गहणं होतीति एकत्तविनिब्भोगकरणं घनविनिब्भोगञाणं आवहति पभेददेसना, तथा कुसलादिधम्मानं अब्याकतादिअत्थानञ्च दीपनतो धम्मपटिसम्भिदादिञाणञ्च आवहति. ‘‘पभेदवन्तदस्सनत्थ’’न्ति एतं विवरितुं ‘‘इदानि ये तेना’’तिआदिमाह. पभेद…पे… युज्जति इतिकत्तब्बतायुत्तस्स विसेसनत्ता. अथ वा उद्देसो धम्मप्पधानो, पुच्छा संसयितप्पधाना, न च धम्मभावो संसयितो, कुसलादिभेदो पन संसयितोति निच्छितसंसयितवसेनायं पदानुक्कमो कतो.

एत्थाति एतस्मिं वचने. किमत्थमाह भगवाति तं दस्सेतुं आह ‘‘समये निद्दिसि चित्त’’न्ति. परियोसानेति समये चित्तनिद्देसस्स ‘‘यस्मिं…पे… आरब्भा’’ति एतस्स परियोसाने. तस्मिं समयेति तस्मिं चित्तुप्पादसमये . चित्तेन समयं नियमेत्वान अथ पच्छा बोधेतुन्ति सम्बन्धो. विज्जमानेपि भोजनगमनादिसमयनानत्ते समवायादिनानत्ते च यथावुत्तचित्तनियमिता विसेसिता अञ्ञस्मिं समये यथाधिप्पेतानं फस्सादीनं अभावा चित्तनियमिते समये फस्सादयो बोधेतुं विसेसनमेव ताव चित्तं दस्सेतुं समये चित्तं निद्दिसीति अत्थो. विसेसितब्बोपि हि समयो अत्तनो उपकारत्थं विसेसनभावं आपज्जति, विसेसनभूतञ्च चित्तं तदुपकारत्थं विसेसितब्बभावन्ति. सन्ततिघनादीनं अयं विसेसो – पुरिमपच्छिमानं निरन्तरताय एकीभूतानमिव पवत्ति सन्ततिघनता, तथा फस्सादीनं एकसमूहवसेन दुब्बिञ्ञेय्यकिच्चभेदवसेन एकारम्मणतावसेन च एकीभूतानमिव पवत्ति समूहादिघनताति.

कालञ्च समयञ्चाति युत्तकालञ्च पच्चयसामग्गिञ्च. खणोति ओकासो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयपटिलाभहेतुत्ता. खणो एव च समयो. यो ‘‘खणो’’ति च ‘‘समयो’’ति च वुच्चति, सो एकोवाति अत्थो. महासमयोति महासमूहो. समयोपि खोति सिक्खापरिपूरणस्स हेतुपि. समयप्पवादकेति दिट्ठिप्पवादके. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो समयं पवदन्तीति. अत्थाभिसमयाति हितपटिलाभा. अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमितब्बभावेन एकीभावं उपनेत्वा वुत्तानि, अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव तथा एकत्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिं सनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिभावेन सन्तापनं परिदहनं.

‘‘इधा’’ति वचनं अकुसलेसु अब्याकतेसु च केसुचि खणस्स असम्भवतो. ननु कुसलानञ्च नवमेन खणेन विना उप्पत्ति होतीति? नो न होति, न पन नवमो एव खणो, चतुचक्कानिपि खणोति वुत्तानि. सब्बन्तिमेन परिच्छेदेन अत्तसम्मापणिधिखणमन्तरेन नत्थि कुसलस्स उप्पत्तीति खणो इध गहितो. इन्द्रियविसयमनसिकाराधीनं विञ्ञाणन्ति एवमादि साधारणफलं दट्ठब्बं. नवमोति अट्ठक्खणे उपादाय वुत्तं. चतुचक्कं वत्ततीति पुन पतिरूपदेसवासादिसम्पत्ति चतुचक्कं विपरिवत्ततीति अत्थो. ओकासभूतानीति अत्तनो निब्बत्तिया ‘‘इदानि उप्पज्जन्तु कुसलानी’’ति अनुमतिदानं विय भूतानि.

चित्तकालोति धम्मेनेव सता कालो विसेसितो, न तस्स पवत्तित्थ पवत्तिस्सति पवत्ततीति एतेन अवत्थाविसेसेन, नापि तस्स विजाननकिच्चेन, तस्मा एवंविधे धम्मे उपादाय पञ्ञत्तोति वुत्तो. कमप्पवत्ता विसेसा एव पटिपाटीति बीजभावो च पटिपाटीति वत्तुमरहतीति इमिनाधिप्पायेन ‘‘बीजकालोति धम्मपटिपाटिं उपादाय पञ्ञत्तो’’ति आह. धम्मपटिपाटिं वाति अट्ठकलापधम्मे सन्धायाह. सञ्चिता विय गय्हमानकाला एव कालसञ्चयो, यथा वा तथा वा कालोति एकं सभावं गहेत्वा अभिनिवेसं करोन्तस्स तदभिनिवेसनिसेधनत्थं ‘‘सो पनेस सभावतो अविज्जमानत्ता पञ्ञत्तिमत्तको’’ति आह. ञत्वा विञ्ञेय्योति सम्बन्धो. इतरो पन हेतूति एस समयो पच्चयोव विञ्ञेय्यो. एत्थाति एतस्मिं अधिकारे न हेतुहेतु साधारणहेतु चाति अत्थो. समवायो पच्चयसामग्गी, हेतु पन एकेको पच्चयोति अयमेतेसं विसेसो वेदितब्बो. चक्खुविञ्ञाणादीनं अनेकपच्चयदस्सनेन तंतंद्वारिकानं कुसलानञ्च तप्पच्चयतं दस्सेति.

परिग्गहो कतो अट्ठकथाचरियेहि. एककारणवादोति पकतिकारणवादो, इस्सरकारणवादो वा. अञ्ञमञ्ञापेक्खोति अवयवानं अञ्ञमञ्ञापेक्खताय समुदायो वुत्तो. अपेक्खा च याव सहायकारणसमागमो न होति, ताव फलस्स अनिप्फादनं समागमे निप्फादनसमत्थस्स निप्फादनञ्च. समागमो च येसु युज्जमानेसु निब्यापारेसुपि फलस्स पवत्ति, तेसं सब्भावोति.

असामग्गी…पे… पत्तितोति चक्खुरूपालोकमनसिकारानं असमवेतानं चक्खुविञ्ञाणस्स अहेतुभावे सति समवेतानञ्च तंसभावाविनिवत्तितो हेतुभावानापत्तितोति अत्थो. न हि सभावन्तरं अञ्ञेन सहितं सभावन्तरं होतीति. एकस्मिन्ति अन्धसते एकेकस्मिं अन्धेति अधिप्पायो. अञ्ञथा यथारुतवसेन अत्थे गय्हमाने एकस्स अन्धस्स दस्सनासमत्थता सब्बेसम्पि न होति, नापि एकस्स असमत्थताय सब्बेसम्पि असमत्थता वुत्ता, किन्तु सब्बेसं विसुं असमत्थताय एवाति उपमावचनं न युज्जेय्य, नापि उपमोपमितब्बसम्बन्धो. न हि उपमितब्बेसु चक्खादीसु एकस्स असमत्थताय सब्बेसम्पि असमत्थता वुत्ता, किन्तु सब्बेसं विसुं असमत्थताय सहितानं असमत्थताति. अन्धसतं पस्सतीति च अन्धसतं सहितं पस्सतीति अधिप्पायो अञ्ञथा वुत्तनयेन उपमितब्बासमानतापत्तितो. साधा…पे… ठितभावोति येसु विज्जमानेसु फलप्पवत्ति तेसं समोधाने, यथा पवत्तमानेसु तेसु फलप्पवत्ति, तथा पवत्तिमाह. न येसं केसञ्चि अनेकेसं समोधानमत्तं सामग्गी. न हि सद्दगन्धरसफोट्ठब्बसमोधानं चक्खुविञ्ञाणस्स, कट्ठकपालपासाणसमोधानं वा सोतविञ्ञाणस्स हेतूति. न्ति तं दस्सनं. असा…पे… सिद्धोति नायमत्थो साधेतब्बो विसुं अहेतूनं चक्खादीनं सहितानं हेतुभावस्स पच्चक्खसिद्धत्ताति अत्थो. न हि पच्चक्खसिद्धे युत्तिमग्गनं युत्तन्ति.

मनुस्सत्तादीनं खणावयवानं सामग्गी खणसामग्गी, तं विना सो नवमचक्कसम्पत्तिसङ्खातो खणो नत्थि. सा एव हि खणसामग्गी सो खणोति अत्थो. खण…पे… दीपेति अत्तनो दुल्लभतायाति अत्थो. खणत्थो वा समयसद्दो खणसङ्खातो समयोति वुत्तो. सो यस्मिं दुल्लभे खणे सतीति इमस्सत्थस्स विभावनवसेन तदायत्ताय कुसलुप्पत्तिया दुल्लभभावं दीपेति. एतेनुपायेन समवाय…पे… वुत्तिं दीपेतीति एत्थ इतो परेसु च योजना तस्स तस्स तंतंदीपने कातब्बा.

तस्स पुरिसस्साति ‘‘सेय्यथापि भिक्खवे चत्तारो दळ्हधम्मा धनुग्गहा सिक्खिता कतहत्था कतुपासना चतुद्दिसा ठिता अस्सु, अथ पुरिसो आगच्छेय्य ‘अहं इमेसं…पे… कतुपासनानं कण्डे खित्ते खित्ते अप्पतिट्ठिते पथवियं गहेत्वा आहरिस्सामी’’’ति (सं. नि. २.२२८) एवं वुत्तजवनपुरिसस्स. ताव परित्तकोति गमनस्सादानं देवपुत्तानं हेट्ठुपरियायेन पटिमुखं धावन्तानं सिरसि पादे च बद्धखुरधारासन्निपाततो च परित्ततरो कालो. कालसङ्खातो समयो चित्तपरिच्छिन्नो वुच्चमानो तेनेव परिच्छेदकचित्तेन ‘‘एवं परित्तो अह’’न्ति अत्तनो परित्ततं दीपेति. यथा चाहं, एवं सब्बो कुसलचित्तप्पवत्तिकालोति तस्स परित्ततं दीपेति. सद्दस्स दीपना वुत्तनयानुसारेन वेदितब्बा.

पकतिवादीनं महतो विय अणुवादीनं द्विअणुकस्स विय च एकस्सेव. हेतु…पे… वुत्तितं दीपेतीति पच्चयायत्तवुत्तिदीपनतो तप्परभावा हेतुसङ्खातस्स परायत्तवुत्तिदीपनता वुत्ता. सति पन पच्चयायत्तभावे पच्चयसामग्गीआयत्तता समवायसङ्खातेन दीपियतीति अतप्परभावतो तस्स तंदीपनता न वुत्ता. अनेन समयेन कत्तुभूतेन, अनेन समयेन वा करणभूतेन भगवता पटिसेधितोति अत्थो. एस नयो पुरिमासु दीपनासु.

अधिकरणवसेनाति आधारवसेन. एत्थाति कालसमूहसङ्खाते समये गहितेति अत्थो. कालोपि हि चित्तपरिच्छिन्नो सभावतो अविज्जमानोपि आधारभावेनेव सञ्ञातो ‘‘अधिकरण’’न्ति वुत्तो तंखणप्पवत्तानं ततो पुब्बे परतो च अभावा. भावोति किरिया. किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं. यथा गावीसु दुय्हमानासु गतो, दुद्धासु आगतोति दोहनकिरिया गमनकिरियाय लक्खणं होति, एवमिहापि ‘‘यस्मिं समये तस्मिं समये’’ति च वुत्ते सतीति अयमत्थो विञ्ञायमानो एव होति अञ्ञकिरियासम्बन्धाभावेन पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तुप्पादकिरिया फस्सादिभवनकिरिया च लक्खीयतीति उभयत्थ समयसद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति.

उद्दानतोति उद्देसतो सङ्खेपतो. किलेसकामो वत्थुकामभावं भजन्तो कामनीयवसेन भजति, न कामनवसेनाति कामनवसेन किलेसकामो एव होति, न वत्थुकामो. दुविधोपेसोति वचनेन दुविधस्सपि सहितस्स अवचरणप्पदेसं सङ्गण्हाति. तेन वत्थुकामस्सेव पवत्तिदेसो रूपारूपधातुद्वयं अपनीतं होति. ननु च दुविधोपि सहितो रूपारूपधातूसु पवत्तति रूपारूपावचरधम्मानं वत्थुकामत्ता तदारम्मणानं रूपारूपरागानञ्च किलेसकामभावसिद्धितोति? तं न, बहलकिलेसस्स कामरागस्स किलेसकामभावेन इध सङ्गहितत्ता. एवञ्च कत्वा रूपारूपधातूसु पवत्तमानेसु कामावचरधम्मेसु निकन्ति इध न सङ्गहिता सुखुमत्ता. ‘‘उद्दानतो द्वे कामा’’ति सब्बकामे उद्दिसित्वापि हि ‘‘दुविधोपेसो’’ति एत्थ तदेकदेसभूता अञ्ञमञ्ञसहिततापरिच्छिन्ना कामरागतब्बत्थुकधम्माव सङ्गहिताति, निरवसेसो वा किलेसकामो कामरागो कामतण्हारूपतण्हाअरूपतण्हानिरोधतण्हाभेदो इध पवत्ततीति अनवसेसप्पवत्तितं सन्धाय ‘‘दुविधोपेसो’’ति वुत्तं, वत्थुकामोपि च अप्पको इधापि न वत्तति रूपारूपावचरविपाकमत्तो, तथापि परिपुण्णवत्थुकामत्ता कामावचरधम्माव इध गहिता. एवञ्च कत्वा ससत्थावचरोपमा युत्ता होति. ‘‘रूपूपपत्तिया मग्गं भावेती’’ति (ध. स. १६३; विभ. ६२५) एत्थ रूपभवो उत्तरपदलोपं कत्वा ‘‘रूप’’न्ति वुत्तो, एवमिधापि उत्तरपदलोपो दट्ठब्बो. अञ्ञथा हि चित्तं कामावचरावचरन्ति वुच्चेय्याति. आरम्मणकरणवसेनातिआदिके ‘‘कामो’’ति सब्बं तण्हमाह, तस्मा ‘‘कामञ्चेसा’’तिआदि वुत्तं, ‘‘कामे अवचारेतीति कामावचार’’न्ति वत्तब्बे चा-सद्दस्स रस्सत्तं कतं.

रुळ्हिसद्देनाति ञाणसम्पयुत्तेसु रुळ्हेन सद्देन, ञाणसम्पयुत्तेसु वा पवत्तित्वा अनवज्जसुखविपाकताय तंसदिसेसु ञाणविप्पयुत्तेसु रुळ्हेन सद्देन. अथ वा किञ्चि निमित्तं गहेत्वा सतिपि अञ्ञस्मिं तंनिमित्तयुत्ते किस्मिञ्चिदेव विसये सम्मुतिया चिरकालतावसेन निमित्तविरहेपि पवत्ति रुळ्हि नाम यथा ‘‘महियं सेतीति महिंसो, गच्छन्तीति गावो’’ति, एवं कुसलसद्दस्सपि रुळ्हिभावो वेदितब्बो. पञ्ञानिद्देसे ‘‘कोसल्ल’’न्ति अभिधम्मे (ध. स. १६) वुत्तं, तस्स च भावा कुसलसद्दप्पवत्तीति कोसल्लयोगा कुसलन्ति अयं अभिधम्मपरियायो होति. कुसलन्ति कुसलभावं आह.

विपाकादीनं अवज्जपटिपक्खता नत्थीति कुसलमेव अनवज्जलक्खणं वुत्तं. अनवज्जलक्खणमेवाति सुखविपाकसभावस्स लक्खणभावनिवारणत्थं अवधारणं कतं, तंनिवारणञ्च तस्स पच्चुपट्ठानतं वत्थुकामताय कतं. सम्पत्तिअत्थेन रसेन वोदानभावरसं. फलट्ठेन पच्चुपट्ठानेन इट्ठविपाकपच्चुपट्ठानं. सभावो कक्खळादिफुसनादिको असाधारणो. सामञ्ञं साधारणो अनिच्चादिसभावो. इध च कुसललक्खणं सब्बकुसलसाधारणसभावत्ता सामञ्ञं दट्ठब्बं, अकुसलादीहि असाधारणताय सभावो वा. उपट्ठानाकारोति गहेतब्बभावेन ञाणस्स उपट्ठहनाकारो. फलं पन अत्तनो कारणं पटिच्च तप्पटिबिम्बभावेन, पटिमुखं वा उपट्ठातीति पच्चुपट्ठानं.

विजानातीति सञ्ञापञ्ञाकिच्चविसिट्ठं विसयग्गहणं आह. सब्बचित्तसाधारणत्ता यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा गहेतब्बोति. यं आसेवनपच्चयभावेन चिनोति, यञ्च कम्मुना अभिसङ्खतत्ता चितं, तं तथा ‘‘चित्त’’न्ति वुत्तं. यं पन तथा न होति, तं परित्तकिरियद्वयं अन्तिमजवनञ्च लब्भमानचिन्तनविचित्ततादिवसेन ‘‘चित्त’’न्ति वेदितब्बं. हसितुप्पादो पन अञ्ञजवनगतिकोव. चित्तानं पनाति विचित्रानन्ति अत्थो. तदन्तोगधत्ता हि समुदायवोहारेन अवयवोपि ‘‘चित्त’’न्ति वुच्चति यथा पब्बतनदीसमुद्दादिएकदेसेसु दिट्ठेसु पब्बतादयो दिट्ठाति वुच्चन्तीति. चरणं नाम गहेत्वा चरितब्बचित्तपटो. रूपानीति बिम्बानि.

अज्झत्तिकन्ति इन्द्रियबद्धं वदति. चित्तकतमेवाति चित्तस्स मूलकारणतं सन्धाय वुत्तं. कम्मस्स हेतं चित्तं कारणन्ति. तं पन अत्थं विभावेतुं ‘‘कायकम्मादिभेद’’न्तिआदिमाह. लिङ्गनानत्तन्ति सण्ठाननानत्तं, भिन्नसण्ठानङ्गपच्चङ्गवतो सरीरस्स वा नानत्तं. वोहारवसेन इत्थिपुरिसादिभावेन वोहरितब्बेसु पत्थनाविसेसा उप्पज्जन्ति, ततो कम्मविसेसा. एवमिदं कम्मनानत्तं वोहारनानत्ततो होति. अपा…पे… कादिताति एवमादीसु आदि-सद्देहि गतिया उपपत्तिया अत्तभावे लोकधम्मेसु च नानाकरणानि सुत्तागतानि सङ्गण्हाति.

कम्मनानत्तादिवसेनाति एत्थ कुसलाकुसलवसेन कम्मनानत्तं वेदितब्बं. विसदिससभावता हि नानत्तन्ति. कुसलकम्मस्स दानादिवसेन कायसुचरितादिभावेन च पुथुत्तं, अकुसलकम्मस्स च मच्छरियादीहि कायदुच्चरितादीहि च पुथुत्तं वेदितब्बं. बहुप्पकारता हि पुथुत्तन्ति . अन्नदानादिवसेन दानादीनं पाणातिपाताविरतिआदिवसेन कायसुचरितादीनं आवासमच्छरियादिवसेन मच्छरियादीनं पाणातिपातादिवसेन कायदुच्चरितादीनञ्च पभेदो वेदितब्बो. एकेकस्स हि पकारस्स भेदो पभेदोति. नानत्तादीनं ववत्थानं तथा तथा ववत्थितता निच्छितता. एतेनुपायेन लिङ्गनानत्तादीनि वेदितब्बानि. कम्मनानत्तादीहि निब्बत्तानि हि तानीति.

पच्चुप्पन्नस्स लिङ्गस्स कम्मतो पवत्तिं तदनुक्कमेन पच्चुप्पन्नकम्मस्स निप्फत्तिञ्च दस्सेत्वा ततो अनागतलिङ्गनानत्तादिनिप्फत्तिदस्सनेन संसारं घटेन्तो ‘‘कम्मनानाकरणं पटिच्चा’’तिआदिमाह. तत्थ पुरिमेन कम्मवचनेन अविज्जासङ्खारा, लिङ्गादिवचनेन विञ्ञाणादीनि भवपरियोसानानि, गतिआदिवचनेन जातिजरामरणानि गहितानीति दट्ठब्बानि. तत्थ गतीति निरयादयो पञ्च गतियो वुच्चन्ति, तासं नानाकरणं अपदादिभावो. ता हि तथा भिन्नाति. उपपत्तीति गोमहिंसादिखत्तियादिचातुमहाराजिकादिउपपत्तियो, तासं नानाकरणं उच्चादिता. खत्तियो एव हि एकच्चो कुलभोगइस्सरियादीहि उच्चो होति, एकच्चो नीचो. तेहि एव हीनताय हीनो, पधानभावं नीतताय पणीतो, अड्ढताय सुगतो, दलिद्दताय दुग्गतो. कुलवसेन वा उच्चनीचता, इस्सरियवसेन हीनपणीतता, भोगवसेन सुगतदुग्गतता योजेतब्बा. सुवण्णदुब्बण्णताति ओदातसामादिवण्णसुद्धिअसुद्धिवसेन वुत्तं. सुजातदुज्जातताति निग्रोधपरिमण्डलादिआरोहपरिणाहेहि लक्खणेहि वा अत्तभावपरिपुण्णापरिपुण्णजाततावसेन. सुसण्ठितदुस्सण्ठितताति अङ्गपच्चङ्गानं सण्ठानवसेन.

अपरम्पि वुत्तं अज्झत्तिकचित्तस्स यथावुत्तस्स चित्तकतभावसाधकं सुत्तं ‘‘कम्मतो’’तिआदि. कम्मञ्हि चित्ततो निब्बत्तन्ति ततो निप्फज्जमानं सब्बम्पि चित्तं चित्तकतमेवाति साधेति. कम्मनिब्बत्ततो लिङ्गतो पवत्तमानलिङ्गसञ्ञा मूलकारणतो कम्मतो आसन्नकारणतो लिङ्गतो च पवत्ता होतीति ‘‘कम्मतो…पे… पवत्तरे’’ति आह. अथ वा लिङ्गञ्च सञ्ञा च लिङ्गसञ्ञा, ता यथासङ्ख्यं कम्मतो लिङ्गतो च पवत्तरेति अत्थो. सञ्ञातो भेदं गच्छन्तीति ते इत्थिपुरिसादिलिङ्गसञ्ञातो इत्थिपुरिसादिवोहारभेदं धम्मा गच्छन्ति, तथा तथा वोहरितब्बाति अत्थो. इमाय गाथाय अतीतपच्चुप्पन्नद्धपटिच्चसमुप्पादवसेन चित्तकतं चित्तं दस्सितं.

लोको एव पजातत्ता पजाति पुरिमपादस्स विवरणं पच्छिमपादो दट्ठब्बो. यथा रथस्स आणि निबन्धना, एवं सत्तलोकरथस्स कम्मं निबन्धनन्ति उपमासंसन्दनं वेदितब्बं. इमाय च गाथाय अद्धद्वयवसेन चित्तस्स कम्मविञ्ञाणकतता दस्सिता. कित्तिन्ति परम्मुखा कित्तनं पत्थटयसतं. पसंसन्ति सम्मुखा पसंसनं थुतिं. कम्मनानाकरणन्ति कम्मतो निब्बत्तनानाकरणं कम्मजेहि अनुमियमानं कम्मस्सेव वा नानाकरणं.

कम्मस्सकाति कम्मसया. कम्मस्स दायं तेन दातब्बं आदियन्तीति कम्मदायादा. अण्डजादीनञ्च योनीनं कम्मतो निब्बत्तत्ता कम्ममेव योनि अत्तभावपटिलाभनिमित्तं एतेसन्ति कम्मयोनी. बन्धनट्ठेन कम्मं बन्धु एतेसन्ति कम्मबन्धू.

चित्तस्साति कम्मविञ्ञाणस्स. तस्स पन अलद्धोकासता अञ्ञेन कम्मेन पटिबाहितत्ता तदविपच्चनोकासे पुग्गलस्स निब्बत्तत्ता च वेदितब्बा. विज्जमानम्पि अपरापरियवेदनीयकम्मविञ्ञाणं कालगतिपयोगादिसहकारीपच्चयविकलताय अवसेसपच्चयवेकल्लं दट्ठब्बं. एकच्चचित्तन्ति चित्तेन कत्तब्बचित्रेन एकच्चभूतं तेन कत्तब्बचित्रमाह.

अनुभवित्वा भवित्वा च अपगतं भूतापगतं. अनुभूतभूतता हि भूततासामञ्ञेन भूतसद्देन वुत्ता. सामञ्ञमेव हि उपसग्गेन विसेसीयतीति. अनुभूतसद्दो च कम्मवचनिच्छाभावतो अनुभवकवाचको दट्ठब्बो. विकप्पगाहवसेन रागादीहि तब्बिपक्खेहि च अकुसलं कुसलञ्च आरम्मणरसं अनुभवति, न विपाको कम्मवेगक्खित्तत्ता, नापि किरिया अहेतुकानं अतिदुब्बलताय सहेतुकानञ्च खीणकिलेसस्स छळङ्गुपेक्खावतो उप्पज्जमानानं अतिसन्तवुत्तित्ता. एत्थ च पुरिमनये कुसलाकुसलमेव वत्तुं अधिप्पायवसेन ‘‘भूतापगत’’न्ति वुत्तं. यं ‘‘उप्पन्नानं अकुसलानं धम्मानं पहानाय उप्पन्नानं कुसलानं धम्मानं ठितिया’’ति (सं. नि. ५.६५१-६६२; विभ. ३९०-३९१) एत्थ उप्पन्नन्ति गहेत्वा तंसदिसानं पहानं, वुद्धि च वुत्ता, पच्छिमनये पन -सद्देन कुसलाकुसलञ्च आकड्ढित्वा सब्बं सङ्खतं वुत्तं भूतापगतभावाभिधानाधिप्पायेन.

विपच्चितुं ओकासकरणवसेन उप्पतितं अतीतकम्मञ्च ततो उप्पज्जितुं आरद्धो अनागतो विपाको च ‘‘ओकासकतुप्पन्न’’न्ति वुत्तो. यं उप्पन्नसद्देन विनापि विञ्ञायमानं उप्पन्नं , तं सन्धाय ‘‘नाहं, भिक्खवे, सञ्चेतनिकान’’न्तिआदि (अ. नि. १०.२१७, २१९) वुत्तं. तासु तासु भूमीसूति मनुस्सदेवादिअत्तभावसङ्खातेसु उपादानक्खन्धेसु. तस्मिं तस्मिं सन्ताने अनुप्पत्तिअनापादितताय असमूहतं. एत्थ च लद्धभूमिकं ‘‘भूमिलद्ध’’न्ति वुत्तं अग्गिआहितो विय. ओकासकतुप्पन्नसद्देपि च ओकासो कतो एतेनाति, ओकासो कतो एतस्साति च दुविधत्थेपि एवमेव कतसद्दस्स परनिपातो वेदितब्बो.

सब्बदा अवत्तमानम्पि गमियचित्तं पटिपक्खपच्चवेक्खणाय अविक्खम्भितत्ता ‘‘उप्पन्न’’न्ति वुत्तं. अन्तरधापेतीति विक्खम्भिका आनापानस्सति विक्खम्भेति. अन्तरायेवाति भूमिलद्धे सभूमियं अब्बोच्छिन्ने विच्छिन्दित्वाति अत्थो. अनतीतं अननागतञ्च खणत्तयेकदेसगतम्पि उप्पज्जमानं ‘‘खणत्तयगत’’न्ति वुत्तं. देसनाय पधानेन गहितो अत्थो ‘‘सीस’’न्ति वुच्चति. लोकियधम्मञ्हि देसेतब्बं पत्वा देसनाय चित्तं पुब्बङ्गमं होति, धम्मसभावं वा सन्धायेतं वुत्तं. अकुसलाति सब्बेपि अकुसला धम्मा वुत्ता. चेतनाति केचि. अकुसलभागियाति रागादयो एकन्तअकुसला. अकुसलपक्खिकाति फस्सादयोपि तप्पक्खिका. मनो तेसं धम्मानं पठमं उप्पज्जतीति सहजातोपि मनो सम्पयुत्ते सङ्गण्हित्वा अधिपतिभावेन पवत्तमानो पठमं उप्पन्नो विय होतीति एवं वुत्तो. सम्पयुत्तापि तदनुवत्तनताय अन्वदेव अकुसला धम्माति वुत्ता, अनन्तरपच्चयमनं वा सन्धाय मनोपुब्बङ्गमता वुत्ता. चित्तेन नीयतीति अभिसङ्खारविञ्ञाणं सन्धायाह, तण्हासम्पयुत्तं वा. पभस्सरन्ति सभावपण्डरतं सन्धायाह. अरक्खितेति सतिया अनुनयपटिघादीहि अरक्खिते, रागादीहि ब्यापन्ने, तेहि एव अवस्सुते. चित्तस्स पुब्बङ्गमभावसाधने अञ्ञमञ्ञं बलदानवसेन सुत्तानुरक्खणं, इध वा उपसंहतानं आभिधम्मिकेहि विञ्ञातानं चिरकालप्पवत्तिवसेन वेदितब्बं.

कतरपञ्ञं त्वन्तिआदि न पाळिआरुळ्हं, एवं भगवा पुच्छतीति अट्ठकथायमेव वुत्तं. पञ्ञा पन किमत्थियाति इदम्पि एकं सुत्तं. ‘‘अभिञ्ञत्था परिञ्ञत्था पहानत्था’’ति तस्स विस्सज्जनं.

सातन्ति सभाववसेन वुत्तं, मधुरन्ति मधुरं वियाति उपमावसेन. पोनोब्भविकाति पुनब्भवकरणसीला. तत्रतत्राभिनन्दनतो नन्दी, नन्दिभूतो रागो नन्दिरागो, नन्दिरागभावेन सहगताति नन्दिरागसहगताति न एत्थ सम्पयोगवसेन सहगतभावो अत्थीति सहगतसद्दो तण्हाय नन्दिरागभावं जोतेति. नन्दिरागभूताति चस्स अत्थो. निस्सयेति पादके. रूपारूपारम्मणानन्ति पथवीकसिणादिआकासादिआरम्मणानं. संसट्ठेति खीरोदकं विय समोदिते एकीभावमिव गते. सहजातेति सम्पयुत्तसहजाते, न सहजातमत्ते. इधापीति ‘‘इमस्मिम्पि पदे अयमेव अत्थो अधिप्पेतो’’ति इमिस्सा अट्ठकथाय यथादस्सितसंसट्ठसद्दो सहजाते अधिप्पेतोति. अरूपं रूपेनाति पटिसन्धिक्खणे वत्थुना. उक्कट्ठनिद्देसोति अनवसेससङ्गहेन कतो अतिसयनिद्देसो.

अनाभट्ठतायेवाति ‘‘दिट्ठं सुत’’न्तिआदीसु दिट्ठतादयो विय अभासितब्बता अनाभट्ठता. सब्बाकारेन सदिसस्स दुतियचित्तस्स ससङ्खारिकतावचनेन इमस्स असङ्खारिकता विञ्ञायति, तस्मा अभासितब्बताय न गहितोति अत्थो युज्जति. अधिप्पायो पन पाळियं अभासितत्ता एव तत्थ देसेतब्बभावेन न गहितो न सङ्गहितो न तस्सत्थस्स अभावाति. अथ वा पाळियं अनाभट्ठताय एव अट्ठकथायं न गहितो न तस्सत्थो वुत्तो. नियमेत्वावाति परतो एवंविधस्सेव ससङ्खारिकभाववचनतो इध तदवचनेनेव असङ्खारिकभावं नियमेत्वा.

मनोविञ्ञाणन्ति एत्थ द्वारं वत्थूति वुत्तं, द्वारेन वा तंसहायभूतं हदयवत्थु वुत्तं. सरसभावेनाति सकिच्चभावेन. अविज्जा हि सङ्खारानं पच्चयभावकिच्चा, अञ्ञासाधारणो वा रसितब्बो विञ्ञातब्बो भावो सरसभावो, अविज्जासभावो सङ्खारसभावोति एवमादिको. ‘‘सरससभावेना’’तिपि पाठो, सोयेव अत्थो. अविज्जापच्चयाति वा सरसेन, सङ्खाराति सभावेन.

एकसमुट्ठानादिता रूपधम्मेसु एव योजेतब्बा तेसु तब्बोहारबाहुल्लतो. अतीतादिभावो रूपारूपधम्मेसु, चित्तचेतसिकनिब्बानानम्पि वा यथासभावं एकद्विनकुतोचिसमुट्ठानता योजेतब्बा. अनापाथगताति चक्खादीनं अगोचरगता सुखुमरजादिरूपं विय वत्थुपरित्तताय तत्तायोगुळे पतितोदकबिन्दुरूपं विय खणपरित्तताय अतिदूरताय अच्चासन्नादिताय अतीतानागतताय च. विसयो अनञ्ञत्थभावेन, गोचरो च तत्थ चरणेन वुत्तो, तब्बिसयनिच्छयेन मनो पटिसरणं. अयमत्थो सिद्धो होति अञ्ञथा तेसं धम्मारम्मणभावेन ‘‘नेसं गोचरविसयं पच्चनुभोती’’ति वचनस्स अनुपपत्तितो. दिब्बचक्खुदिब्बसोतइद्धिविधञाणेहि यथावुत्तनयेन अनापाथगतानि रूपादीनि आलम्बियमानानि न धम्मारम्मणन्ति कत्थचि वुच्चमानानि दिट्ठानि, इतरथा च दिट्ठानि ‘‘दिब्बेन चक्खुना रूपं पस्सती’’तिआदीसूति.

आपाथमागच्छति मनसा पञ्चविञ्ञाणेहि च गहेतब्बभावूपगमनेन. घट्टेत्वाति पटिमुखभावापाथं गन्त्वा. सरभाणकस्स ओसारकस्स. पकतिया दिट्ठादिवसेन आपाथगमनञ्च भोजनपरिणामउतुभोजनविसेसउस्साहादीहि कल्यं, रोगिनो वातादीहि च उपद्दुतं वा कायं अनुवत्तन्तस्स जागरस्स भवङ्गस्स चलनपच्चयानं कायिकसुखदुक्खउतुभोजनादिउपनिस्सयानं चित्तपणिदहनसदिसासदिससम्बन्धदस्सनादिपच्चयानं, सुत्तस्स च सुपिनदस्सने धातुक्खोभादिपच्चयानं वसेन वेदितब्बं. अदिट्ठस्स असुतस्स अनागतबुद्धरूपादिनो पसाददातुकामतावत्थुस्स तंसदिसतासङ्खातेन दिट्ठसुतसम्बन्धेनेव. न केवलं तंसदिसताव उभयसम्बन्धो, किन्तु तब्बिपक्खता तदेकदेसता तंसम्पयुत्ततादिको च वेदितब्बो. केनचि वुत्ते किस्मिञ्चि सुते अविचारेत्वा सद्दहनं सद्धा, सयमेव तं विचारेत्वा रोचनं रुचि, ‘‘एवं वा एवं वा भविस्सती’’ति आकारविचारणं आकारपरिवितक्को, विचारेन्तस्स कत्थचि दिट्ठिया निज्झानक्खमनं दिट्ठिनिज्झानक्खन्ति.

गेरुकहरितालञ्जनादिधातूसु. सुभनिमित्तं सुभग्गहणस्स निमित्तं. तं सुभनिमित्तत्ता रञ्जनीयत्ता च लोभस्स वत्थु. नियमितस्स चित्तस्स वसेन नियमितवसेन. एवमितरेसु द्वीसु. आभोगो आभुजितं. लूखपुग्गला दोसबहुला. अदोसबहुला सिनिद्धपुग्गला. तदधिमुत्तताति पीतिनिन्नचित्तता. इमेहि…पे… वेदितब्बो पीतिया सोमनस्सविप्पयोगासम्भवतोति अधिप्पायो.

जीवितवुत्तिया आयतनभावतो हत्थारोहादिसिप्पमेव सिप्पायतनं. कसिवाणिज्जादिकम्ममेव कम्मायतनं. आयुवेदादिविज्जा एव विज्जाट्ठानं. अब्यापज्जेति दोमनस्सब्यापादरहिते रूपभवे. धम्मपदाति धम्मकोट्ठासा. पिलवन्तीति उपट्ठहन्ति पदिस्सन्ति. योगाति भावनाभियोगा समाधितो. वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं निम्मलभावकिरिया. सद्धादीनं इन्द्रियानं अञ्ञमञ्ञानतिवत्तनं इन्द्रियसमत्तपटिपादनता. गम्भीरानं ञाणेन चरितब्बानं, गम्भीरञाणेन वा चरितब्बानं सुत्तन्तानं पच्चवेक्खणा गम्भीरञाणचरियपच्चवेक्खणा.

वंसोति अनुक्कमो. तन्तीति सन्तति. पवेणीति सम्बन्धो. सब्बमेतं चारित्तकिरियापबन्धस्स वचनं. चारित्तसीलत्ता सीलमयं. ‘‘दस्सामी’’ति वचीभेदेन वत्थुस्स परिणतत्ता ततो पट्ठाय दानं आरद्धं नाम होति , यतो तस्स अत्तनो परिणामनादीसु आपत्ति होति. विज्जमानवत्थुस्मिं चिन्तनकालतो पट्ठाय दानं आरद्धन्ति तत्थ दानमयं कुसलं होतीति अधिप्पायो. न हि दानवत्थुं अविज्जमानकम्पि सङ्खरोन्तस्स कुसलं न होतीति. तं पन दानमयस्स पुब्बभागोति तदेव भजेय्य, वुत्तं अट्ठकथायं. कुलवंसादिवसेनाति उदाहरणमत्तमेवेतं. अत्तना समादिन्नवत्तवसेन सप्पुरिसवत्तगामजनपदवत्तादिवसेन च चारित्तसीलता वेदितब्बा.

सवत्थुकन्ति भेरिआदिवत्थुसहितं कत्वा. विज्जमानकवत्थुन्ति भेरिआदिवत्थुं. धम्मस्सवनघोसनादीसु च सवत्थुकं कत्वा सद्दस्स दानं सद्दवत्थूनं ठानकरणानं ससद्दप्पवत्तिकरणमेवाति तस्स चिन्तनं विज्जमानवत्थुपरिच्चागो वेदितब्बो. भाजेत्वा दस्सेसि धम्मराजा इध च रूपारम्मणादिभावं, अञ्ञत्थ च ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनी’’ति (दी. नि. ३.३०५) दानमयादिभावं, अपरत्थ च ‘‘कतमे धम्मा कुसला? तीणि…पे… तंसमुट्ठानं कायकम्म’’न्तिआदिना कायकम्मादिभावञ्च वदन्तो. अपरियापन्ना चाति परमत्थतो अविज्जमानत्ता अञ्ञायतनत्ता च असङ्गहिता.

परिभोगरसो परिभोगपच्चयं पीतिसोमनस्सं. अयं पन रससमानतावसेन गहणं उपादाय रसारम्मणन्ति वुत्तो, न सभावतो. सभावेन पन गहणं उपादाय पीतिसोमनस्सं धम्मारम्मणमेव होतीति ‘‘सुखा वेदना धम्मारम्मण’’न्ति वुत्तं. आरम्मणमेव निबद्धन्ति रूपारम्मणं…पे… धम्मारम्मणन्ति एवं नियमेत्वा वुत्तं. कम्मस्स अनिबद्धत्ताति कम्मस्स अनियतत्ता. यथा हि रूपादीसु एकारम्मणं चित्तं अनञ्ञारम्मणं होति, न एवं कायद्वारादीसु एकद्वारिककम्मं अञ्ञस्मिं द्वारे नुप्पज्जति, तस्मा कम्मस्स द्वारनियमरहितत्ता द्वारम्पि कम्मनियमरहितन्ति इध आरम्मणं विय नियमेत्वा न वुत्तं. विना आरम्मणेन अनुप्पज्जनतोति एतस्सपि चत्थो ‘‘यथा कायकम्मादीसु एकं कम्मं तेन द्वारेन विना अञ्ञस्मिं द्वारे चरति, न एवं रूपादीसु एकारम्मणं चित्तं तेनारम्मणेन विना आरम्मणन्तरे उप्पज्जती’’ति वेदितब्बो. न हि यथा वचीद्वारे उप्पज्जमानम्पि ‘‘कायकम्म’’न्ति वुच्चति, एवं सद्दारम्मणे उप्पज्जमानं ‘‘रूपारम्मण’’न्ति वुच्चति.

कामावचरकुसलं

कायकम्मद्वारकथावण्णना

इमस्सपनत्थस्साति कम्मद्वारानं अञ्ञमञ्ञस्मिं अनियतताय ‘‘द्वारे चरन्ति कम्मानी’’तिआदिना पकासनत्थं. पञ्च विञ्ञाणानीति एत्थ छट्ठस्स विञ्ञाणस्स तस्स च द्वारस्स अनुद्देसो द्वारद्वारवन्तानं सहाभावा. नियतरूपरूपवसेन चतुसमुट्ठानिककाया वुत्ताति सद्दस्स विकाररूपादीनञ्च असङ्गहो.

पठमजवनसमुट्ठिता वायोधातु यदिपि तस्मिं खणे रूपानं देसन्तरुप्पत्तिहेतुभावेन चालेतुं न सक्कोति, तथापि विञ्ञत्तिविकारसहिताव सा वेदितब्बा. दससु हि दिसासु यं दिसं गन्तुकामो अङ्गपच्चङ्गानि वा खिपितुकामो, तंदिसाभिमुखानेव रूपानि सा सन्थम्भेति सन्धारेति चाति तदभिमुखभावविकारवती होति, अधिप्पायसहभावी च विकारो विञ्ञत्तीति. एवञ्च कत्वा आवज्जनस्सपि विञ्ञत्तिसमुट्ठापकभावो यथाधिप्पायविकाररूपुप्पादनेन उपपन्नो होति, यतो बात्तिंस चित्तानि रूपिरियापथविञ्ञत्तिजनकानि वुत्तानीति. योजनं गतो, दसयोजनं गतोति वत्तब्बतं आपज्जापेति अनेकसहस्सवारं उप्पन्ना.

वायोधातुया…पे… पच्चयो भवितुन्ति थम्भनचलनेसु वायोधातुया पच्चयो भवितुं समत्थो चित्तसमुट्ठानमहाभूतानं एको आकारविसेसो अत्थि, अयं विञ्ञत्ति नाम. तेसञ्हि तदाकारत्ता वायोधातु थम्भेति चालेति चाति. न चित्तसमुट्ठानाति एतेन परमत्थतो अभावं दस्सेति. न हि रूपं अप्पच्चयं अत्थि, न च निब्बानवज्जो अत्थो निच्चो अत्थीति. विञ्ञत्तितायाति विञ्ञत्तिविकारताय. चित्तसमुट्ठानभावो विय महाभूतविकारताय उपादारूपभावो च अधिप्पेतोति वेदितब्बो.

कायिककरणन्ति कायद्वारप्पवत्तं चित्तकिरियं, अधिप्पायन्ति अत्थो. कारेति मञ्ञेति एतेन वण्णग्गहणानुसारेन गहिताय विञ्ञत्तिया यं करणं विञ्ञातब्बं, तस्स विजाननेन विञ्ञत्तिया विञ्ञातत्तं दस्सेति. न हि विञ्ञत्तिरहितेसु रुक्खचलनादीसु ‘‘इदमेस कारेती’’ति विजाननं होतीति. चक्खुविञ्ञाणस्स हि रूपे अभिनिपातमत्तं किच्चं, न अधिप्पायसहभुनो चलनविकारस्स गहणं. चित्तस्स पन लहुपरिवत्तिताय चक्खुविञ्ञाणवीथिया अनन्तरं मनोविञ्ञाणेन विञ्ञातम्पि चलनं चक्खुना दिट्ठं विय मञ्ञन्ति अविसेसविदुनो, तस्मा यथा नीलाभिनिपातवसप्पवत्ताय चक्खुविञ्ञाणवीथिया नीलन्ति पवत्ताय मनोविञ्ञाणवीथिया च अन्तरं न विञ्ञायति, एवं अविञ्ञायमानन्तरेन मनोद्वारविञ्ञाणेन गहिते तस्मिं चित्तेन सहेव अनुपरिवत्ते कायथम्भनविकारचोपनसङ्खाते ‘‘इदमेस कारेति, अयमस्स अधिप्पायो’’ति विजाननं होति.

तालपण्णादिरूपानि दिस्वा तदनन्तरप्पवत्ताय मनोद्वारवीथिया अविञ्ञायमानन्तराय तालपण्णादीनं उदकादिसहचारिप्पकारतं सञ्ञाणाकारं गहेत्वा उदकादिग्गहणं विय. एत्थ उदकं भविस्सतीतिआदिना च उदकादिसम्बन्धनाकारेन रूपग्गहणानुसारविञ्ञाणेन यं उदकादि विञ्ञातब्बं, तस्स विजाननेन तदाकारस्स विञ्ञातता वुत्ताति दट्ठब्बा. एतस्स पन कायिककरणग्गहणस्स उदकादिग्गहणस्स च पुरिमसिद्धसम्बन्धग्गहणं उपनिस्सयो होतीति दट्ठब्बं. अथ पन नालम्बितापि विञ्ञत्ति कायिककरणग्गहणस्स च पच्चयो पुरिमसिद्धसम्बन्धग्गहणोपनिस्सयवसेन साधिप्पायविकारभूतवण्णग्गहणानन्तरं पवत्तमानस्स अधिप्पायग्गहणस्स अधिप्पायसहभूविकाराभावे अभावतो, एवं सति वण्णग्गहणानन्तरेन उदकादिग्गहणेनेव तालपण्णादिसञ्ञाणाकारो विय वण्णग्गहणानन्तरेन अधिप्पायग्गहणेनेव विञ्ञत्ति पाकटा होतीति ‘‘इदञ्चिदञ्च एस कारेति मञ्ञे’’ति अधिप्पायविजाननेनेव विञ्ञत्तिया विञ्ञातता वुत्ता.

अयं नो पहरितुकामोति अधिप्पायविजाननेन विञ्ञत्तिया पाकटभावं दस्सेति. न हि तदपाकटभावे अधिप्पायविजाननं होतीति. सम्मुखी…पे… येव नाम होतीति असम्मुखीभूतताय अनापाथगतानं रूपादीनं चक्खुविञ्ञेय्यादिभावो विय सभावभूतं तं द्विधा विञ्ञत्तिभावं साधेति. परं बोधेतुकामताय विनापि अभिक्कमनादिप्पवत्तनेन सो चित्तसहभूविकारो अधिप्पायं विञ्ञापेति, सयञ्च विञ्ञायतीति द्विधापि विञ्ञत्तियेवाति वेदितब्बा.

तस्मिं द्वारे सिद्धाति तेन द्वारेन विञ्ञातब्बभावतो तेनेव द्वारेन नामलाभतो तस्मिं द्वारे पाकटभाववसेन सिद्धा. कुसलं वा अकुसलं वाति ठपेतब्बं. कस्मा? यस्मा परवादिनो अविपाकस्स कम्मभावो न सिद्धो, इतरस्स पन सिद्धोति विञ्ञत्तिसमुट्ठापकानं एकादसन्नं किरियचित्तानं वसेन तिकं पूरेत्वा ठपेतब्बं.

द्वारे चरन्ति कम्मानीति एत्थ अयमधिप्पायो – यदि द्वारा द्वारन्तरचारिनो होन्ति, द्वारसम्भेदा कम्मसम्भेदोपीति कायकम्मं कायकम्मद्वारन्ति अञ्ञमञ्ञववत्थानं न सिया, कम्मानम्पि कम्मन्तरचरणे एसेव नयो. यदि पन द्वारानम्पि द्वारभावेन कम्मन्तरचरणं कम्मानञ्च द्वारन्तरचरणं न सिया, सुट्ठुतरं कम्मद्वारववत्थानं सिया. न पन कम्मानं द्वारन्तरे अचरणं अत्थि, किन्तु द्वारे अञ्ञस्मिञ्च चरन्ति कम्मानि अञ्ञानिपि. यस्मा पन द्वारे द्वारानि न चरन्ति, तस्मा अद्वारचारीहि द्वारेहि कारणभूतेहि कम्मानि द्वारन्तरे चरन्तानिपि ववत्थितानि. न केवलं कम्मानेव, तेहि पन द्वारानिपीति एवं कम्मद्वारानि अञ्ञमञ्ञं ववत्थितानि ‘‘येभुय्येनवुत्तिताय तब्बहुलवुत्तिताय चा’’ति वुच्चमानाय ववत्थानयुत्तिया. तत्थ द्वारापेक्खत्ता कम्मानं कायकम्मादिभावस्स अद्वारचारीहि द्वारेहि ववत्थानं होति, न पन द्वारन्तरचारीहि कम्मेहि द्वारानं अववत्थानं कम्मानपेक्खकायद्वारादिभावेहि द्वारेहि ववत्थितानं कायकम्मादीनं कायकम्मद्वारादिववत्थानकरत्ता. अथ वा द्वारन्तरे चरन्तानिपि कायादीहि उपलक्खितानेव चरन्ति पाणातिपातादीनं एवंसभावत्ता आणत्तिहत्थविकारादीहि वुच्चमानस्सपि कायादीहि साधेतब्बसभावावबोधतो, तस्मा न कम्मन्तरस्स अत्तनि चरन्तस्सपि द्वारन्तरं सनामं देति, नापि कम्मं द्वारस्स, तंतंद्वारमेव पन कम्मस्स कम्मञ्च द्वारन्तरे चरन्तम्पि अत्तनोयेव द्वारस्स नामं देतीति सिद्धं अञ्ञमञ्ञववत्थानं. पुब्बे पन द्वारेसु अनिबद्धता कम्मानं द्वारन्तरचरणमेव सन्धाय वुत्ता, न एतं ववत्थानन्ति.

तत्थाति तेसु द्वारकम्मेसु. कायकम्मस्स उप्पज्जनट्ठानन्ति तंसहजाता विञ्ञत्तियेव वुच्चति. किञ्चापि हि सा तस्स केनचि पकारेन पच्चयो न होति, तथापि कम्मस्स विसेसिका विञ्ञत्ति तंसहजाता होतीति तस्स उप्पत्तिट्ठानभावेन वुत्ता यथावुत्तनियमेन अञ्ञविसेसनस्स कम्मस्स विसेसनन्तरे उप्पत्तिअभावा. कायेन पन कतत्ताति कायविञ्ञत्तिं जनेत्वा ताय जीवितिन्द्रियुपच्छेदादिनिप्फादनतो अत्तनो निप्फत्तिवसेन ‘‘कायेन कतं कम्म’’न्ति वुत्तं. कारणभूतो हि पनेत्थ कायोति.

अञ्ञमञ्ञंववत्थिताति एत्थ कम्मुना कायो कायकम्मद्वारन्ति एवं ववत्थितो, न कायो इच्चेव. यथा सूचिकम्मुना सूचिकम्मकरणन्ति ववत्थिता, न सूचि इच्चेव, तथा इदम्पि दट्ठब्बं. अञ्ञमञ्ञं ववत्थिताति च अञ्ञमञ्ञं विसेसिताति अत्थो. एवं सन्तेति यथावुत्तं ववत्थाननियमं अग्गहेत्वा ‘‘द्वारे चरन्ति कम्मानी’’तिआदिवचनमेव गहेत्वा चोदेति. तत्थ एवं सन्तेति कम्मानं द्वारचरणे अञ्ञमञ्ञेन च ववत्थाने नामलाभे विसेसने सतीति अत्थो.

कायकम्मद्वारकथावण्णना निट्ठिता.

वचीकम्मद्वारकथावण्णना

चतूहि, भिक्खवे, अङ्गेहि समन्नागताति एत्थ सुभासितभासनसङ्खाता अपिसुणवाचा, धम्मभासनसङ्खातो असम्फप्पलापो, पियभासनसङ्खाता अफरुसवाचा, सच्चभासनसङ्खातो अमुसावादो चाति एता वाचा तथापवत्ता चेतना दट्ठब्बा. सहसद्दा पनाति तस्स विकारस्स सद्देन सह सम्भूतत्ता वुत्तं. चित्तानुपरिवत्तिताय पन सो न याव सद्दभावीति दट्ठब्बो, वितक्कविप्फारसद्दो न सोतविञ्ञेय्योति पवत्तेन महाअट्ठकथावादेन चित्तसमुट्ठानसद्दो विनापि विञ्ञत्तिघट्टनेन उप्पज्जतीति आपज्जति. ‘‘या ताय वाचाय विञ्ञत्ती’’ति (ध. स. ६३६) हि वचनतो असोतविञ्ञेय्यसद्देन सह विञ्ञत्तिया उप्पत्ति नत्थीति विञ्ञायतीति.

चित्तसमुट्ठानं सद्दायतनन्ति एत्थ च न कोचि चित्तसमुट्ठानो सद्दो असङ्गहितो नाम अत्थीति अधिप्पायेन महाअट्ठकथावादं पटिसेधेति. छब्बिधेन रूपसङ्गहादीसु हि ‘‘सोतविञ्ञेय्य’’न्ति ‘‘दिट्ठं सुत’’न्ति एत्थ ‘‘सुत’’न्ति च न कोचि सद्दो न सङ्गय्हतीति. महाअट्ठकथायं पन विञ्ञत्तिसहजमेव जिव्हातालुचलनादिकरवितक्कसमुट्ठितं सुखुमसद्दं ‘‘दिब्बसोतेन सुत्वा आदिसती’’ति सुत्ते पट्ठाने च ओळारिकसद्दं सन्धाय ‘‘सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति वुत्तन्ति इमिना अधिप्पायेन असोतविञ्ञेय्यता वुत्ता सिया. सद्दो च असोतविञ्ञेय्यो चाति विरुद्धमेतन्ति पन पटिक्खेपो वेदितब्बो. विञ्ञत्तिपच्चया घट्टना विञ्ञत्तिघट्टना. विञ्ञत्ति एव वा. घट्टनाकारप्पवत्तभूतविकारो हि ‘‘घट्टना’’ति वुत्तो. सङ्घट्टनेन सहेव सद्दो उप्पज्जति, न पुब्बापरभावेन. पथवीधातुयाति इदं वायोधातुया विय चालनं पथवीधातुया सङ्घट्टनं किच्चं अधिकन्ति कत्वा वुत्तं, विकारस्स च तप्पच्चयभावो वुत्तनयेनेव वेदितब्बो. तब्बिकारानञ्हि भूतानं अञ्ञमञ्ञस्स पच्चयभावोति. अञ्ञम्पि सब्बं विधानं कायविञ्ञत्तियं विय वेदितब्बं.

तिसमुट्ठानिककायं…पे… न लब्भति. न हि चालनं उपादिन्नघट्टनन्ति. चालनञ्हि देसन्तरुप्पादनपरम्परता, घट्टनं पच्चयविसेसेन भूतकलापानं आसन्नतरुप्पादोति. उपत्थम्भनकिच्चम्पि नत्थीति उपत्थम्भनेन विना पठमचित्तसमुट्ठानापि घट्टनाकारेन पवत्ततीति घट्टनत्थं उपत्थम्भनेन पयोजनं नत्थि, लद्धासेवनेन चित्तेनेव घट्टनस्स बलवभावतो चाति अधिप्पायो. उपत्थम्भनं नत्थि अत्थीति विचारेत्वा गहेतब्बं.

वचीकम्मद्वारकथावण्णना निट्ठिता.

मनोकम्मद्वारकथावण्णना

अयं नाम चेतना कम्मं न होतीति न वत्तब्बाति इदं यस्स द्वारं मनो, तंदस्सनत्थं वुत्तं. कप्पेतीति ‘‘त्वं फुसनं करोहि, त्वं वेदयित’’न्ति एवं कप्पेन्तं विय पवत्ततीति अत्थो. पकप्पनञ्च तदेव. किं पिण्डं करोतीति आयूहनत्थवसेन पुच्छति. फस्सादिधम्मे हि अविप्पकिण्णे कत्वा सकिच्चेसु पवत्तनं आयूहनं, तत्थेव ब्यापारणं चेतयनं, तथाकरणं अभिसङ्खरणन्ति. तेभूमकस्सेव गहणं लोकुत्तरकम्मस्स कम्मक्खयकरत्ता.

मनोकम्मद्वारकथावण्णना निट्ठिता.

कम्मकथावण्णना

चेतयित्वाकम्मं करोतीति एत्थ यस्मा पुरिमचेतनाय चेतयित्वा सन्निट्ठानकम्मं करोति, तस्मा चेतनापुब्बकं कम्मं तंचेतनासभावमेवाति चेतनं अहं कम्मं वदामीति अत्थो. अथ वा समानकालत्तेपि कारणकिरिया पुब्बकाला विय वत्तुं युत्ता, फलकिरिया च अपरकाला विय. यस्मा च चेतनाय चेतयित्वा कायवाचाहि चोपनकिरियं मनसा च अभिज्झादिकिरियं करोति, तस्मा तस्सा किरियाय कारिकं चेतनं अहं कम्मं वदामीति अत्थो. काये वाति कायविञ्ञत्तिसङ्खाते काये वा. सतीति धरमाने, अनिरोधिते वा. कायसमुट्ठापिका चेतना कायसञ्चेतना. एत्थ च सुखदुक्खुप्पादकेन कम्मेन भवितब्बं, चेतना च सुखदुक्खुप्पादिका वुत्ताति तस्सा कम्मभावो सिद्धो होति. सञ्चेतनियन्ति सञ्चेतनसभाववन्तं. समिद्धित्थेरेन ‘‘सञ्चेतनियं, आवुसो…पे… मनसा सुखं सो वेदयती’’ति (म. नि. ३.३००; कथा. ५३९) अविभजित्वा ब्याकतो. सुखवेदनीयन्तिआदिना पन विभजित्वा ब्याकातब्बो सो पञ्हो, तस्मा सम्मा ब्याकतो नाम न होति. इतरद्वयेपि एसेव नयो. यथा पन सुत्तानि ठितानि, तथा चोपनकिरियानिस्सयभूता कायवाचा अभिज्झादिकिरियानिस्सयो च मनोद्वारानि, याय पन चेतनाय तेहि कायादीहि करणभूतेहि चोपनाभिज्झादिकिरियं करोन्ति वासिआदीहि विय छेदनादिं, सा चेतना कम्मन्ति द्वारप्पवत्तियम्पि कम्मद्वाराभेदनञ्च कम्मद्वारववत्थानञ्च दिस्सति, एवञ्च सति ‘‘कायेन चे कतं कम्म’’न्तिआदिगाथायो (ध. स. अट्ठ. १ कायकम्मद्वार) अतिविय युज्जन्ति.

लोकुत्तरमग्गो इध लोकियकम्मकथायं अनधिप्पेतोपि भजापियमानो तीणि कम्मानि भजति. मनेन दुस्सील्यन्ति कायिकवाचसिकवीतिक्कमवज्जं सब्बं अकुसलं सङ्गण्हाति, मिच्छादिट्ठिसङ्कप्पवायामसतिसमाधिं वा. तम्पि चेतं ‘‘मनसा संवरो साधू’’ति (सं. नि. १.११६; ध. प. ३६१) वुत्तस्स संवरस्स पटिपक्खवसेन वुत्तं, न सीलविपत्तिवसेन. न हि सा मानसिका अत्थीति मग्गस्सेव भजापनं महाविसयत्ता. बोज्झङ्गा हि मनोकम्ममेव भजेय्युं, न च न सक्का मग्गभजापनेनेव तेसं भजापनं विञ्ञातुन्ति.

कम्मपथं अप्पत्तानम्पि तंतंद्वारे संसन्दनं अवरोधनं द्वारन्तरे कम्मन्तरुप्पत्तियम्पि कम्मद्वाराभेदनञ्च द्वारसंसन्दनं नाम. ‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिना (कथा. ५३९) कम्मपथप्पत्ताव सन्निट्ठापकचेतना कम्मन्ति वुत्ताति पुरिमचेतना सब्बा कायकम्मं न होतीति वुत्तं. आणापेत्वा…पे… अलभन्तस्साति आणत्तेहि अमारितभावं सन्धाय वुत्तं, वचीदुच्चरितं नाम होति अकम्मपथभावतोति अधिप्पायो. ‘‘इमे सत्ता हञ्ञन्तू’’ति पवत्तब्यापादवसेन चेतनापक्खिका वा भवन्ति कायकम्मवोहारलाभा. अब्बोहारिका वा मनोकम्मवोहारविरहा. ससम्भारपथवीआदीसु आपादयो एत्थ निदस्सनं.

कुलुम्बस्साति गब्भस्स, कुलस्सेव वा. तिस्सोपि सङ्गीतियो आरुळ्हताय अननुजाननतो ‘‘तव सुत्तस्सा’’ति वुत्तं. दसविधा इद्धि पटिसम्भिदामग्गे इद्धिकथाय गहेतब्बा. भावनामयन्ति अधिट्ठानिद्धिं सन्धाय वदति. घटभेदो विय परूपघातो, उदकविनासो विय इद्धिविनासो च होतीति उपमा संसन्दति. तव पञ्होति भावनामयाय परूपघातो होतीति वुत्तो ञापेतुं इच्छितो अत्थो. आथब्बणिद्धि विज्जामयिद्धि होति. सत्तमे पदेति मण्डलादितो सत्तमे पदे.

वचनन्तरेन गमेतब्बत्थं नेय्यत्थं, सयमेव गमितब्बत्थं नीतत्थं. किरियतो समुट्ठाति, उदाहु अकिरियतोति तेनाधिप्पेतं सम्पजानमुसावादं सन्धाय पुच्छति, न उपोसथक्खन्धके वुत्तं. तत्थ अवुत्तमेव हि सो अनरियवोहारं वुत्तन्ति गहेत्वा वोहरतीति. वाचागिरन्ति वाचासङ्खातं गिरं, वाचानुच्चारणं वा.

खन्दसिवादयो सेट्ठाति खन्दाति कुमारा. सिवाति महेस्सरा, मिच्छादिट्ठिया निदस्सनत्थमिदं वुत्तन्ति दट्ठब्बं. नत्थिकदिट्ठादयो एव हि कम्मपथप्पत्ता कम्मन्ति. चेतना पनेत्थ अब्बोहारिकाति कायद्वारे वचीद्वारे च समुट्ठितापि कायकम्मं वचीकम्मन्ति च वोहारं न लभति अभिज्झादिप्पधानत्ता. ‘‘तिविधा, भिक्खवे, मनोसञ्चेतना अकुसलं मनोकम्म’’न्ति पन वचनतो सभावेनेव सा मनोकम्मं, न अभिज्झादिपक्खिकत्ताति ‘‘अभिज्झादिपक्खिकावा’’ति न वुत्तं. इमस्मिं पन ठाने कायङ्गवाचङ्गानि अचोपेत्वा चिन्तनकाले चेतनापि चेतनासम्पयुत्तधम्मापि मनोद्वारे एव समुट्ठहन्ति, तस्मा चेतनाय अब्बोहारिकभावो कथञ्चि नत्थीति अधिप्पायो.

‘‘तिविधा , भिक्खवे, कायसञ्चेतना कुसलं कायकम्म’’न्तिआदिवचनतो (कथा. ५३९) पाणातिपातादिपटिपक्खभूता तब्बिरतिविसिट्ठा चेतनाव पाणातिपातविरतिआदिका होन्तीति ‘‘चेतनापक्खिका वा’’ति वुत्तं, न ‘‘विरतिपक्खिका’’ति. रक्खतीति अविनासेत्वा कथेति. भिन्दतीति विनासेत्वा कथेति.

कम्मकथावण्णना निट्ठिता.

चक्खुविञ्ञाणद्वारन्ति चक्खुविञ्ञाणस्स द्वारं. चक्खु च तं विञ्ञाणद्वारञ्चाति वा चक्खुविञ्ञाणद्वारं. चक्खु विञ्ञाणद्वारन्ति वा असमासनिद्देसो. तं पन चक्खुमेव. एस नयो सेसेसुपि. ‘‘चक्खुना संवरो साधू’’तिआदिकाय (ध. प. ३६०) गाथाय पसादकायचोपनकायसंवरे एकज्झं कत्वा कायेन संवरो वुत्तो, तं इध भिन्दित्वा अट्ठ संवरा, तप्पटिपक्खभावेन असंवरा अट्ठ कथिता. सीलसंवरादयोपि पञ्चेव संवरा सब्बद्वारेसु उप्पज्जमानापि, तप्पटिपक्खभावेन दुस्सील्यादीनि असंवराति वुत्तानि. तत्थ दुस्सील्यं पाणातिपातादिचेतना. मुट्ठस्सच्चं सतिपटिपक्खा अकुसला धम्मा. पमादन्ति केचि. सीतादीसु पटिघो अक्खन्ति. थिनमिद्धं कोसज्जं.

विना वचीद्वारेन सुद्धं कायद्वारसङ्खातन्ति इदं वचीद्वारसल्लक्खितस्स मुसावादादिनोपि कायद्वारे पवत्तिसब्भावा असुद्धता अत्थीति तंनिवारणत्थं वुत्तं. न हि तं कायकम्मं होति. सुद्धवचीद्वारोपलक्खितं पन वचीकम्ममेव होतीति. एत्थ असंवरोति एतेन सुद्धकायद्वारेन उपलक्खितो असंवरो द्वारन्तरे उप्पज्जमानोपि वुत्तो. द्वारन्तरानुपलक्खितं सब्बं तंद्वारिकाकुसलञ्चेति वेदितब्बं. एवञ्च कत्वा कम्मपथसंसन्दने ‘‘चोपनकायअसंवरद्वारवसेन उप्पज्जमानो असंवरो अकुसलं कायकम्ममेव होती’’तिआदि ‘‘अकुसलं कायकम्मं चोपनकायअसंवरद्वारवसेन वचीअसंवरवसेन च उप्पज्जती’’तिआदिना सह अविरुद्धं होति. असंवरो हि द्वारन्तरे उप्पज्जमानोपि सद्वारे एवाति वुच्चति, सद्वारवसेन उप्पन्नोति च, कम्मं अञ्ञद्वारे अञ्ञद्वारवसेन चाति एवं अविरुद्धं.

अथ वा एत्थाति सुद्धं असुद्धन्ति एतं अविचारेत्वा एतस्मिं चोपनेति वुत्तं होति. एवं सति द्वारन्तरोपलक्खितं कम्मपथभावप्पत्तताय वचीमनोकम्मं चोपनकायअसंवरद्वारे उप्पन्नं, सेसं सब्बं तंद्वारुप्पन्नाकुसलं विय ‘‘चोपनकायअसंवरो’’ति वुच्चति. कम्मपथभावप्पत्तिया द्वारन्तरुप्पन्नं कायकम्मञ्च तथा न वुच्चतीति कम्मपथसंसन्दनविरोधो सिया, तदविरोधं तत्थेव वक्खाम. सीलसंवरादयो पञ्च निक्खेपकण्डे आवि भविस्सन्ति. तत्थ ञाणसंवरे पच्चयसन्निस्सितसीलस्स, वीरियसंवरे च आजीवपारिसुद्धिया अन्तोगधता दट्ठब्बा.

अकुसलकम्मपथकथावण्णना

सरसेनेव च पतनसभावस्स पाणस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वाव सीघं पातनन्ति अत्थो. अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो. पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो. यथावुत्तपच्चयविपरियायेपि तंतंपच्चयेहि उप्पज्जमानाय चेतनाय बलवाबलववसेनेव अप्पसावज्जमहासावज्जता वेदितब्बा. इद्धिमयो कम्मविपाकजिद्धिमयो दाठाकोटिकादीनं विय.

गोत्तरक्खिता सगोत्तेहि रक्खिता. धम्मरक्खिता सहधम्मिकेहि रक्खिता. ससामिका सारक्खा. यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा. अत्थभञ्जकोति कम्मपथप्पत्तं वुत्तं. कम्मपथकथा हेसाति. अत्तनो सन्तकं अदातुकामतायातिआदि मुसावादसामञ्ञतो वुत्तं. हसाधिप्पायेन विसंवादनपुरेक्खारस्सेव मुसावादो. सुञ्ञभावन्ति पीतिविरहितताय रित्ततं. अत्थविपन्नताय न हदयङ्गमा. अग्गण्हन्तेति असद्दहन्ते कम्मपथभेदो न होति. यो कोचि पन सम्फप्पलापो द्वीहि सम्भारेहि सिज्झतीति. अत्तनो परिणामनं चित्तेनेवाति वेदितब्बं. मिच्छा पस्सतीति वितथं पस्सति.

कोट्ठासतोति फस्सपञ्चमकादीसु चित्तङ्गकोट्ठासेसु ये कोट्ठासा होन्ति, ततोति अत्थो. ननु च चेतना कम्मपथेसु न वुत्ताति पटिपाटिया सत्तन्नं कम्मपथभावो न युत्तोति? न, अवचनस्स अञ्ञहेतुत्ता. न हि चेतनाय अकम्मपथत्ता कम्मपथरासिम्हि अवचनं, कदाचि पन कम्मपथो होति, न सब्बदाति कम्मपथभावस्स अनियतत्ता अवचनं. यदा पन कम्मपथो होति, तदा कम्मपथरासिसङ्गहो न निवारितोति. ‘‘पञ्च सिक्खापदा परित्तारम्मणा एवा’’ति एतेन अदिन्नादानादीनं सत्तारम्मणभावविरोधं ‘‘सत्तसङ्खाते सङ्खारे एव आरब्भ पवत्तितो’’ति सयमेव परिहरिस्सति. ‘‘नत्थि सत्ता ओपपातिका’’ति पवत्तमाना दिट्ठि तेभूमकधम्मविसयावाति सङ्खारारम्मणता वुत्ता. विपाकनिस्सन्दफलानि यथाक्कमं निरयादिविपाकदुग्गततादीनि.

अकुसलकम्मपथकथावण्णना निट्ठिता.

कुसलकम्मपथकथावण्णना

पाणातिपातादीहि पन विरतियोति एतं याहि विरतीहि सम्पयुत्ता चेतना ‘‘कायवचीकम्मानी’’ति वुच्चन्ति, तासञ्च कम्मपथभावो युत्तोति कत्वा वुत्तं. तथा हि वक्खति ‘‘पटिपाटिया सत्त चेतनापि वट्टन्ति विरतियोपी’’ति. अल्लससमंसन्ति जीवमानकससमंसं. वोरोपेता हुत्वा नाभिजानामि. दुस्सील्यादारम्मणा तदारम्मणा. जीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यादीनि पजहन्तीति तं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं. अनभिज्झा…पे… विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो. न हि मनोदुच्चरिता विरति अत्थि अनभिज्झादीहेव तप्पहानतो.

कम्मपथसंसन्दनकथावण्णना

कम्मपथप्पत्तानं दुस्सील्यादीनं असंवरानं तथा दुच्चरितानञ्च अकुसलकम्मपथेहि कम्मपथप्पत्तानमेव च सुसील्यादीनं संवरानं तथा सुचरितानञ्च कुसलकम्मपथेहि अत्थतो नानत्ताभावदस्सनं. अथ वा तेसं फस्सद्वारादीहि अविरोधभावेन दीपनं कम्मपथसंसन्दनन्ति केचि वदन्ति , तदेतं विचारेतब्बं. न हि पञ्चफस्सद्वारपञ्चअसंवरद्वारपञ्चसंवरद्वारेसु उप्पन्नानं असंवरानं संवरानञ्च कम्मपथता अत्थि पाणातिपातादीनं परसन्तकवत्थुलोभपरसत्तारम्मणब्यापादअहेतुकदिट्ठिआदीनञ्च तेसु द्वारेसु अनुप्पत्तितो. तिविधकआयदुच्चरितादीनि च कम्मपथाति पाकटा एवाति किं तेसं कम्मपथेहि नानत्ताभावदस्सनेन, न च दुच्चरितानं सुचरितानञ्च फस्सद्वारादिवसेन उप्पत्ति दीपिता, नापि असंवरानं संवरानञ्च यतो तेसं फस्सद्वारादीहि अविरोधभावेन दीपना सिया, केवलं पन फस्सद्वारादिवसेन उप्पन्नानं असंवरानं संवरानञ्च कायकम्मादिता दीपिता. यदि च एत्तकं कम्मपथसंसन्दनं, ‘‘अकुसलं कायकम्मं पञ्चफस्सद्वारवसेन नुप्पज्जती’’तिआदि कम्मपथसंसन्दनं न सिया. एसापि छफस्सद्वारादीहि अविरोधदीपनाति चे, वुत्तमेव पकारन्तरेन दस्सेतुं ‘‘अथ वा’’ति न वत्तब्बं. समुच्चयत्थे च अथ वा-सद्दे कम्मपथप्पत्तानेव दुस्सील्यादीनि कायकम्मादिनामेहि वदन्तेहि मनोकम्मस्स छफस्सद्वारवसेन उप्पत्ति न वत्तब्बा. न हि तं चक्खुद्वारादिवसेन उप्पज्जतीति. यदि च कम्मपथप्पत्ता एव असंवरादयो गहिता, दुच्चरितेहि अञ्ञेसं असंवरानं अभावा तेसञ्च तंतंकम्मभावस्स वुत्तत्ता ‘‘चोपनकायअसंवरद्वारवसेन उप्पन्नो असंवरो अकुसलं कायकम्ममेव होती’’तिआदि न वत्तब्बं सिया. वुच्चमाने हि तस्मिं सङ्करो सिया, वचीमनोकम्मानिपि हि कायद्वारे उप्पज्जन्ति, तथा सेसद्वारेसुपि कम्मन्तरानीति.

अथ पन द्वारन्तरे उप्पज्जमानं कम्मन्तरम्पि तंद्वारिककम्ममेव सिया, ‘‘तिविधं कायदुच्चरितं अकुसलं कायकम्ममेवा’’तिआदि, ‘‘अकुसलं कायकम्मं चोपनकायअसंवरद्वारवसेन वाचाअसंवरद्वारवसेन च उप्पज्जती’’तिआदि च विरुज्झेय्य. दुच्चरितानञ्हि अञ्ञद्वारचरणं अत्थि, न चस्स द्वारन्तरुप्पन्नं कम्मन्तरं होतीति. तस्मा हेट्ठा कम्मपथप्पत्तानं एव कायकम्मादिभावस्स वुत्तत्ता सेसानञ्च तंतंद्वारुप्पन्नानं कुसलाकुसलानं द्वारसंसन्दने तंतंद्वारपक्खिकभावस्स कतत्ता इध कम्मपथं अप्पत्तानञ्च चेतनाभावतो अकम्मानञ्च असंवरानं संवरानञ्च भजापियमानानं कम्मपथानं विय कायकम्मादितादीपनं, कम्मपथप्पत्तानं तिविधकायदुच्चरितादीनं तिविधकायसुचरितादीनञ्च द्वारन्तरचरणेपि कायकम्मादिभावाविजहनदीपनं, यथापकासितानञ्च कम्मपथभावं पत्तानं अपत्तानञ्च अकुसलकायकम्मादीनञ्च कुसलकायकम्मादीनञ्च फस्सद्वारादीहि उप्पत्तिपकासनञ्च कम्मपथसंसन्दनं नाम. कस्मा? अकम्मपथानं कम्मपथेसु कम्मपथानञ्च अकम्मपथेसु समाननामतावसेन, कम्मपथानं कम्मपथेसु सामञ्ञनामाविजहनवसेन, उभयेसञ्च उप्पत्तिवसेन द्वारेसु एत्थ संसन्दितत्ता.

तत्थ तिविधकम्मद्वारवसेन उप्पन्नानं कम्मानं ञातकम्मभावताय तंतंकम्मभावस्स अवचनीयत्ता कम्मद्वारेसु तेसं उप्पत्तिया च वुत्तत्ता पञ्चविञ्ञाणद्वारवसेन असंवरादीनं उप्पत्तिपरियायवचनाभावतो च कम्मद्वारविञ्ञाणद्वारानि विरज्झित्वा ‘‘पञ्चफस्सद्वारवसेन हि उप्पन्नो’’तिआदि वुत्तं. ‘‘यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति सुखं वा’’तिआदिना ‘‘चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो’’तिआदिना च पञ्चफस्सद्वारवसेन असंवरादीनं उप्पत्तिपरियायो वुत्तो, न च ‘‘यमिदं चक्खुविञ्ञाणपच्चया’’तिआदिवचनं अत्थीति. वुत्तम्पि चेतं ‘‘चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सो’’तिआदि (ध. स. १ कम्मकथा; महानि. अट्ठ. ८६). तेन हि असंवरानं संवरानञ्च चक्खुसम्फस्सादीहि असहजातत्ता मनोसम्फस्ससहजातानञ्च चक्खुसम्फस्सद्वारादिवसेन उप्पत्ति दीपिताति. ‘‘सो हि कायद्वारे चोपनं पत्तो अकुसलं कायकम्मं होती’’तिआदिना ‘‘चोपनकायअसंवरद्वारवसेन उप्पन्नो अकुसलं कायकम्ममेव होती’’तिआदिना च वचीकम्मादीनञ्च कम्मपथप्पत्तानं असंवरभूतानं कायकम्मादिभावे आपन्ने ‘‘चतुब्बिधं वचीदुच्चरितं अकुसलं वचीकम्ममेव होती’’तिआदिना अपवादेन निवत्ति दट्ठब्बा. एवञ्च कत्वा पुब्बे दस्सितेसु असंवरविनिच्छयेसु दुतियविनिच्छयेसु च न कोचि विरोधो. न हि वचीकम्मादिभूतो चोपनकायअसंवरो कायकम्मादि होतीति.

अकुसलं मनोकम्मं पन छफस्सद्वारवसेन उप्पज्जति, तं कायवचीद्वारेसु चोपनं पत्तं अकुसलं कायवचीकम्मं होतीति एत्थ किं तं अकुसलं मनोकम्मं नाम, हेट्ठा दस्सितनयेन च कायवचीद्वारेसु उप्पन्नं तिविधं मनोदुच्चरितं चोपनं अप्पत्तं सब्बाकुसलञ्च. यदि एवं तस्स कायवचीकम्मभावो नत्थीति ‘‘चोपनप्पत्तं कायवचीकम्मं होती’’ति न युज्जतीति ? नो न युज्जति चोपनप्पत्तं काये वाचाय च अकुसलं कम्मं होतीति अत्थसिद्धितो. कम्मं पन होन्तं किं कम्मं होतीति? मनोकम्ममेव होतीति. इदं वुत्तं होति – चोपनप्पत्तं अकुसलं कायद्वारे वचीद्वारे च मनोकम्मं होतीति. अथ वा तं-सद्दस्स मनोकम्मेन सम्बन्धं अकत्वा छफस्सद्वारवसेन यं उप्पज्जति, तन्ति यथावुत्तउप्पादमत्तपरिच्छिन्नेन सम्बन्धो कातब्बो. किं पन तन्ति? कम्मकथाय पवत्तमानत्ता कम्मन्ति विञ्ञायति, तञ्च मनोसम्फस्सद्वारे उप्पज्जमानम्पि तिविधं कम्मं होतीति. यथा तं होति, तं दस्सेतुं ‘‘कायवचीद्वारेसु चोपनं पत्त’’न्तिआदिमाह. तत्थ नियमस्स अकतत्ता चोपनप्पत्ति उपलक्खणभावेन कायवचीकम्मनामसाधिकाव, न पन सब्बम्पि चोपनप्पत्तं कायवचीकम्ममेव, नापि कुसलपक्खे चोपनं अप्पत्तं कायवचीकम्मं न होतीति अयमत्थो सिद्धोव होतीति.

अथ वा न्ति तं छफस्सद्वारवसेन उप्पज्जमानं मनोकम्मन्ति सब्बं मनसापि निप्फज्जमानं कम्मं मनोकम्मन्ति चोदकाधिप्पायेन गहेत्वा वदति, न पुब्बे दस्सितमनोकम्मन्ति. यो हि परस्स अधिप्पायो ‘‘मनसा निप्फत्तितो सब्बेन मनोकम्मेनेव भवितब्बं, न कायवचीकम्मेना’’ति, तं निवत्तेत्वा कम्मत्तयनियमं दस्सेतुं इदमारद्धं ‘‘तं कायवचीद्वारेसु चोपनं पत्त’’न्तिआदि. एत्थ च सङ्कराभावो पुरिमनयेनेव वेदितब्बो. अथ वा कम्मन्ति अविसेसेन कम्मसद्दमत्तेन सम्बन्धं कत्वा यथावुत्तो कम्मप्पभेदो यथा होति, तं पकारं दस्सेति. असङ्करो च वुत्तनयोव. यं पन वदन्ति ‘‘कायवचीकम्मसहजाता अभिज्झादयो यदा चेतनापक्खिका होन्ति, तदा तानि मनोकम्मानि कायवचीकम्मानि होन्ती’’ति, तञ्च न, चेतनापक्खिकानं मनोकम्मत्ताभावा. अब्बोहारिकत्ते च मनोकम्मता सुट्ठुतरं नत्थि. वुत्तम्पि चेतं ‘‘अब्बोहारिका वा’’ति. तस्मा मनोकम्मस्स कायवचीकम्मता न वत्तब्बा. अभिज्झादिकिरियाकारिकाय एव चेतनाय सम्पयुत्ता अभिज्झादयो मनोकम्मं, न पाणातिपातादिकायवचीकिरियाकारिकायाति भिय्योपि तेसं मनोकम्मताति न तेसं मनोकम्मानं सतं कायवचीकम्मता वत्तब्बाति. एवं कम्मानं द्वारेसु द्वारानञ्च कम्मेसु अनियतत्ता द्वारनिबन्धनं न कतं. इदानि अकतेपि च द्वारनिबन्धने येसं द्वारानं वसेन इदं चित्तं उप्पज्जति, तेसं तंतंद्वारकम्मपथानञ्च वसेन उप्पत्तिया यथाभट्ठपाळिया वुत्ताय च दीपनत्थं ‘‘तत्थ कामावचर’’न्तिआदिमाह. चित्तं तिविधकम्मद्वारवसेन उप्पज्जतीति इदं मनोकम्मद्वारभूतस्स तेन सभावेन उप्पत्तिं गहेत्वा वुत्तं. यथा वा चित्तं चित्ताधिपतेय्यन्ति सम्पयुत्तवसेन वुच्चति, एवमिधापीति वेदितब्बं. चोपनद्वयरहितस्स मनोपबन्धस्स मनोकम्मद्वारभावे पन वत्तब्बमेव नत्थि.

कम्मपथसंसन्दनकथावण्णना निट्ठिता.

द्वारकथावण्णना निट्ठिता.

अयं योजनाति ‘‘रूपारम्मणं वा…पे… धम्मारम्मणं वा’’ति एतेन सह ‘‘यं यं वा पना’’ति एतस्स अयं सम्बन्धोति अत्थो. को पनायं सम्बन्धोति? येन वचनानि अञ्ञमञ्ञं सम्बज्झन्ति, तं पुब्बापरवचने पयोजनं सम्बन्धो. इध च सब्बारम्मणतादिदस्सनं ‘‘रूपारम्मणं वा…पे… धम्मारम्मणं वा’’ति एतस्स अनन्तरं ‘‘यं यं वा पना’’ति एतस्स वचने पयोजनं योजना दट्ठब्बं. तत्थ ‘‘रूपारम्मणं वा…पे… धम्मारम्मणं वा आरब्भा’’ति एत्तकेन आपन्नं दोसं दस्सेत्वा तन्निवत्तनवसेन ‘‘यं यं वा पना’’ति एतस्स पयोजनं दस्सेतुं ‘‘हेट्ठा’’तिआदिमाह. दुतिये अत्थविकप्पे ‘‘यं यं वापना’’ति एतेन अप्पधानम्पि रूपादिं आकड्ढति. न हि पधानस्स चित्तस्स अत्तनोयेव आरम्मणभावो अत्थीति. हेट्ठा वुत्तनयेनाति सब्बारम्मणतादिनयेन. ‘‘हेट्ठा गहितमेव गहितन्ति वत्वा तस्स वचने पयोजनं दस्सेतुं ‘रूपं वा…पे… इदं वा इदं वा आरब्भा’ति कथेतुं इदं वुत्त’’न्ति वुत्तं. तत्थ इदं वा इदं वाति एतं सब्बारम्मणतादिं सन्धाय कथितन्ति वेदितब्बं.

धम्मुद्देसवारकथा

फस्सपञ्चमकरासिवण्णना

आचरियानन्ति रेवताचरियस्स. न पनेतं सारतो दट्ठब्बं. न हि फस्सादीनं कामावचरादिभावदस्सनत्थं इदमारद्धं, किन्तु तस्मिं समये फस्सादिसभावदस्सनत्थन्ति.

चित्तस्स पठमाभिनिपातत्ताति सब्बे चेतसिका चित्तायत्ता चित्तकिरियाभावेन वुच्चन्तीति फस्सो ‘‘चित्तस्स पठमाभिनिपातो’’ति वुत्तो. कामं उप्पन्नफस्सो पुग्गलो चित्तचेतसिकरासि वा आरम्मणेन फुट्ठो फस्ससहजाताय वेदनाय तंसमकालमेव वेदेति, फस्सो पन ओभासस्स पदीपो विय वेदनादीनं पच्चयविसेसो होतीति पुरिमकालो विय वुत्तो. गोपानसीनं उपरि तिरियं ठपितकट्ठं पक्खपासो. कट्ठद्वयादि विय एकदेसेन एकपस्सेन अनल्लीयमानोपि रूपेन सह फस्सस्स सामञ्ञं अनल्लीयमानं सङ्घट्टनमेव, न विसयभावो, सङ्घट्टनञ्च फस्सस्स चित्तारम्मणानं सन्निपतनभावो एव. वत्थारम्मणसन्निपातेन सम्पज्जतीति सङ्घट्टनसम्पत्तिको फस्सो. पाणिद्वयस्स सन्निपातो विय चित्तारम्मणसन्निपातो फस्सो चित्तस्स आरम्मणे सन्निपतितप्पवत्तिया पच्चयो होतीति किच्चट्ठेनेव रसेन सङ्घट्टनरसो. तथा पच्चयभावो हि तस्स फस्सस्स सङ्घट्टनकिच्चन्ति. यथा हि पाणिया पाणिम्हि सङ्घट्टनं तब्बिसेसभूता रूपधम्मा, एवं चित्तस्स आरम्मणे सङ्घट्टनं तब्बिसेसभूतो एको चेतसिकधम्मो दट्ठब्बो. चित्तेयेवाति एतेन चेतसिकसभावतं वत्थारम्मणेहि असंसट्ठं सङ्घट्टनं वेदनाय दस्सेति, न पन वत्थुनिस्सयतं पटिक्खिपति. तस्स फस्सस्स कारणभूतो तदनुरूपो समन्नाहारो तज्जासमन्नाहारो. इन्द्रियस्स तदभिमुखभावो आवज्जनाय च आरम्मणकरणं विसयस्स परिक्खतता अभिसङ्खतता विञ्ञाणस्स विसयभावकरणन्ति अत्थो.

सुखवेदनायमेव लब्भति अस्सादभावतोति अधिप्पायो. विस्सवितायाति अरहताय. अनेकत्थत्ता हि धातूनं अरहत्थो विपुब्बो सुसद्दो. विस्सवं वा सजनं वसिता कामकारिता विस्सविता. आरम्मणरसेकदेसमेव अनुभवन्तीति इदं फुसनादिकिच्चं एकदेसानुभवनमिव होतीति कत्वा वुत्तं. वेदयितसभावो एव हि अनुभवनन्ति. फुसनादिभावेन वा आरम्मणग्गहणं एकदेसानुभवनं, वेदयितभावेन गहणं यथाकामं सब्बानुभवनं. एवं सभावानेव तानि गहणानीति न वेदनाय विय फस्सादीनम्पि यथासककिच्चकरणेन सामिभावानुभवनं चोदेतब्बं. अयं इधाति एतेन पञ्चसु वेदनासु इमस्मिं चित्ते अधिप्पेतं सोमनस्सवेदनं वदति, तस्मा असोमनस्सवेदनं अपनेत्वा गहिताय सोमनस्सवेदनाय समाना इट्ठाकारसम्भोगरसता वुत्ताति वेदितब्बा.

निमित्तेन पुनसञ्जाननकिच्चा पच्चाभिञ्ञाणरसा. पुनसञ्जाननस्स पच्चयो पुनसञ्जाननपच्चयो, तदेव निमित्तं पुन…पे… निमित्तं, तस्स करणं पुन…पे… करणं. पुनसञ्जाननपच्चयभूतं वा निमित्तकरणं पुन…पे… करणं, तदस्सा किच्चन्ति अत्थो. पुनसञ्जाननपच्चयनिमित्तकरणं निमित्तकारिकाय निमित्तेन सञ्जानन्तिया च सब्बाय सञ्ञाय समानं वेदितब्बं. ञाणमेव अनुवत्तति, तस्मा अभिनिवेसकारिका विपरीतग्गाहिका च न होतीति अधिप्पायो. एतेनुपायेन समाधिसम्पयुत्ताय अचिरट्ठानता च न होतीति दट्ठब्बा.

अभिसन्दहतीति पबन्धति पवत्तेति. चेतनाभावो ब्यापारभावो. दिगुणुस्साहाति न दिगुणं वीरिययोगं सन्धाय वुत्तं, अत्तनो एव पन ब्यापारकिच्चस्स महन्तभावं दीपेति. उस्साहनभावेनाति आदरभावेन. सा हि सयं आदरभूता सम्पयुत्ते आदरयतीति.

विजाननं आरम्मणस्स उपलद्धि. सन्दहनं चित्तन्तरस्स अनुप्पबन्धनं. चक्खुना हि दिट्ठन्ति चक्खुना दट्ठब्बं. यथा ‘‘दिट्ठं सुतं मुतं विञ्ञात’’न्ति दट्ठब्बादि वुच्चति, एवमिधापि वेदितब्बं. चक्खुना हीतिआदीसु चक्खुना…पे… मनसा द्वारेनाति अत्थो. नगरगुत्तिकस्स विय चित्तस्स आरम्मणविभावनमत्तं उपधारणमत्तं उपलद्धिमत्तं किच्चं, आरम्मणपटिवेधनपच्चाभिञ्ञाणादि पन किच्चं पञ्ञासञ्ञादीनन्ति वेदितब्बं. पुरिमनिद्दिट्ठन्ति समयववत्थाने निद्दिट्ठं. भावेन्तो विय न न उप्पज्जति, किन्तु उप्पज्जतीति दस्सेतुं ‘‘चित्तं होती’’ति वुत्तन्ति एतं होति-सद्दस्स उप्पज्जति-सद्दस्स च समानत्थत्ते सति युज्जेय्य, तदत्थत्ते च तत्थ उप्पन्नं होतीति न वुच्चेय्य. न हि युत्तं उप्पन्नं उप्पज्जतीति वत्तुं. चित्तस्स च उप्पन्नता समयववत्थाने वुत्ता एवाति किं तस्स पुन उप्पत्तिदस्सनेन. येन च समयववत्थानं कतं, तस्स निद्देसो न न सक्का कातुन्ति किं तं निद्देसत्थं उद्देसेन दुतियेन, निद्देसेनेव च फस्सादीहि च अञ्ञत्तं चित्तस्स सिज्झतीति किं तदत्थेन पुन वचनेन, अञ्ञप्पयोजनत्ता पन पुरिमस्स चित्तवचनस्स पच्छिमं वुत्तं. पुरिमञ्हि समयववत्थानत्थमेव वुत्तं, न ववत्थितसमये विज्जमानधम्मदस्सनत्थं, इतरञ्च तस्मिं समये विज्जमानधम्मदस्सनत्थं वुत्तं, न समयववत्थानत्थं, न च अञ्ञदत्थं वचनं अञ्ञदत्थं वदति, न च लेसेन वुत्तोति कत्वा महाकारुणिको अत्थं पाकटं न करोतीति.

फस्सपञ्चमकरासिवण्णना निट्ठिता.

झानङ्गरासिवण्णना

वितक्केतीति धम्मतो अञ्ञस्स कत्तुनिवत्तनत्थं धम्ममेव कत्तारं निद्दिसति. तस्स पन वसवत्तिभावनिवारणत्थं ‘‘वितक्कनं वा’’ति भावनिद्देसो. रूपं रूपन्ति पथवी पथवीति वा आकोटेन्तो विय होतीति आकोटनलक्खणो. आदितो, अभिमुखं वा हननं आहननं, परितो, परिवत्तेत्वा वा आहननं परियाहननं. विचारतो ओळारिकट्ठेन विचारस्सेव पुब्बङ्गमट्ठेन अनुरवतो ओळारिको तस्स च पुब्बङ्गमो घण्टाभिघातो विय होति वितक्को. सो यथा घण्टाभिघातो पठमाभिनिपातो होति, एवं आरम्मणाभिमुखनिरोपनट्ठेन पठमाभिनिपातो होति. विप्फारवाति विचलनयुत्तो. अनुप्पबन्धेन पवत्तियन्ति उपचारे वा अप्पनायं वा सन्तानेन पवत्तियं. तत्थ हि वितक्को निच्चलो हुत्वा आरम्मणं अनुपविसित्वा पवत्तति. मण्डलन्ति खलमण्डलं.

पिणयतीति तप्पेति, वड्ढेति वा. फरणरसाति पणीतरूपेहि कायस्स ब्यापनरसा. उदग्गभावो ओदग्यं. खुद्दिका लहुं लोमहंसनमत्तं कत्वा भिन्ना न पुन उप्पज्जति. खणिका बहुलं उप्पज्जति. उब्बेगतो फरणा निच्चलत्ता चिरट्ठितिकत्ता च पणीततरा. पस्सद्धिया निमित्तभावेन गब्भं गण्हन्ती. अप्पनासम्पयुत्ताव पीति अप्पनासमाधिपूरिकाति कत्वा सा ठपिता. इतरा द्वे खणिकोपचारसमाधिपूरिका पीती.

समाधिचित्तेनाति समाधिसहितचित्तेन. अविसारो अत्तनो एव अविसरणसभावो. अविक्खेपो सम्पयुत्तानं अविक्खित्तता. येन सम्पयुत्ता अविक्खित्ता होन्ति, सो धम्मो अविक्खेपोति. विसेसतोति येभुय्येन. सुखविरहितोपि हि अत्थि समाधीति. पदीपनिदस्सनेन सन्तानट्ठितिभावं समाधिस्स दस्सेति.

झानङ्गरासिवण्णना निट्ठिता.

इन्द्रियरासिवण्णना

सद्दहन्ति एतायाति सद्दहनकिरियाय पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सद्धाय पच्चयतं दस्सेति. तस्सा हि धम्मानं तथापच्चयभावे सति ‘‘पुग्गलो सद्दहती’’ति वोहारो होति. पसादनीयट्ठानेसु पसादस्स पटिपक्खभूतं अकुसलं अस्सद्धियं मिच्छाधिमोक्खो च. पसादभूतो निच्छयो वत्थुगतो अधिमोक्खलक्खणं, न येवापनकाधिमोक्खोति. इन्दट्ठं कारेतीति ‘‘मं अन्तरेन तुम्हाकं अधिमुच्चनं नत्थि, मया सद्दहथा’’ति विय अत्तानं अनुवत्तेति सम्पयुत्तधम्मे. एवं सेसेसुपि. पक्खन्दनन्ति संसीदनं. पङ्को कद्दमतो घनीभूतो होति. पणकं पिच्छिलं उदकमलं. पीतं उदकं. ओकप्पनलक्खणाति अनुपविसित्वा एवमेतन्ति कप्पनलक्खणा. अकलुसभावो अकालुसियं, अनाविलभावोति अत्थो. बुद्धादिवत्थूनि सद्धेय्यानि. सप्पुरिसूपसेवनसद्धम्मसवनयोनिसोमनसिकारधम्मानुधम्मपटिपत्तियो सोतापत्तियङ्गानि. कुसलधम्मानं आदाने हत्थो विय, सब्बसम्पत्तिनिप्फादने वित्तं विय, अमतकसिफलफलने बीजं विय दट्ठब्बा.

वीरभावोति येन वीरो नाम होति, सो धम्मोति अत्थो. अनुबलप्पदानं पग्गहो. मग्गो गन्तब्बो होति, मग्गो गतो, कम्मं कत्तब्बं, कम्मं कतं, अप्पमत्तको आबाधो उप्पन्नो, गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा, गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभति…पे… पारिपूरिन्ति एतानि अनुरूपपच्चवेक्खणासहितानि अट्ठ वीरियारम्भवत्थूनि तंमूलकानि वा पच्चवेक्खणानि.

चिरकतादिआरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा आरम्मणस्स उपट्ठानं. उदके अलाबु विय आरम्मणं पिलवित्वा गन्तुं अप्पदानं पासाणस्स विय निच्चलस्स आरम्मणस्स ठपनं सारणं असम्मुट्ठताकरणं अपिलापनं. अपिलापे करोति अपिलापेति. गतियोति निप्फत्तियो सम्भवतो फलतो च. अपरो नयोति रसादिदस्सनत्थं आरद्धं. सम्मोसपच्चनीकं किच्चं असम्मोसो, न सम्मोसाभावमत्तं. सतिया वत्थुभूता कायादयो कायादिसतिपट्ठाना, सतियोयेव वा पुरिमा पच्छिमानं पदट्ठानं.

विक्खेपस्स उद्धच्चस्स. पञ्ञापेतीति पकारेहि जानापेति. एकालोका होतीति विपस्सनुपक्किलेसोभासं सन्धायाह. मनते विजानाति एतेनाति वा मनो, एवञ्च कत्वा ‘‘मनञ्च पटिच्च धम्मे चा’’ति (म. नि. १.२०४, ४००; ३.४२१, ४२५) कारणभावेन मनो वुत्तो. सब्बो हि मनो अत्तनो अनन्तरस्स विञ्ञाणस्स कारणन्ति. विजानातीति परिच्छिन्नोपलद्धिवसेन जानाति, न सञ्ञापञ्ञा विय सञ्जाननपटिविज्झनवसेन.

पीतिसोमनस्ससम्पयोगतोति वुत्ते येन योगा सुमनो होति, तं सोमनस्सन्ति वुच्चतीति पीतिया च सोमनस्सभावो आपज्जति, तस्मा विनापि कायेन वत्थुना सातवेदनासम्पयोगतोति योजेतब्बं. एवञ्च निप्पीतिकं सोमनस्सञ्च सङ्गहितं होति, पीतिउपलक्खितं वा सोमनस्सं सप्पीतिकं निप्पीतिकञ्च सोमनस्सन्ति अत्थो दट्ठब्बो.

पवत्तसन्तताधिपतेय्यन्ति पवत्तसङ्खाताय सन्ततिया अधिपतिभूतं. जीवितिन्द्रियस्स हि अत्तनो विज्जमानक्खणे अनुपालेन्तस्स अनन्तरञ्च सानुपालनानं उप्पत्तिया हेतुभूतस्स वसेन पवत्तं चिरट्ठितिकं होति, तंतंकम्मविसेसेन विसेसयुत्तं याव चुति अविसेसेन वा याव परिनिब्बानं अविच्छिन्नं पवत्तति जीवमानताविसेसयुत्तञ्चाति रूपारूपजीवितिन्द्रियानं समानलक्खणादिं वत्तुं ‘‘अत्तना अविनिभुत्तधम्मान’’न्ति आह. अनुपालेतब्बानं अत्थिक्खणेयेव. असति हि अनुपालेतब्बे उप्पलादिम्हि किं उदकं अनुपालेय्याति. तस्स तस्साति अनुपालनादिकस्स. साधनतोति साधनेन. तंसाधनञ्च जीवमानविसेसपच्चयभावतो.

इन्द्रियरासिवण्णना निट्ठिता.

मग्गङ्गरासिवण्णना

सम्माति अविपरीतनिय्यानिकभावेन. पसत्थता च एवमेव दट्ठब्बा.

बलरासिवण्णना

अस्सद्धियेति अस्सद्धियकारणा. उभयपदवसेनाति सद्धापदं बलपदन्ति एवमादिपदद्वयवसेन. नियकज्झत्तं जातिआदिसमुट्ठानं एतिस्साति अज्झत्तसमुट्ठाना. गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेन सप्पतिस्सवं, पतिस्सवभूतं तंसभागञ्च यंकिञ्चि गारवन्ति अत्थो. जातिआदिमहत्तपच्चवेक्खणेन उप्पज्जमाना च हिरी तत्थ गारववसेन पवत्ततीति ‘‘सप्पतिस्सवलक्खणा’’ति वुच्चति. वज्जं भायति तञ्च भयतो पस्सतीति वज्जभीरुकभयदस्सावी. एवंसभावं ओत्तप्पं. हिरी पापधम्मे गूथं विय पस्सति, ओत्तप्पं उण्हं विय. दायज्जं नवलोकुत्तरधम्मादि. अज्झत्तसमुट्ठानादिता च हिरीओत्तप्पानं तत्थ तत्थ पाकटभावेन वुत्ता, न पन तेसं कदाचि अञ्ञमञ्ञं विप्पयोगा. न हि लज्जनं निब्भयं पापभयं वा अलज्जनं होतीति.

मूलरासिवण्णना

अगेधो अनभिज्झनं अनभिकङ्खनं. अनल्लीनो भावो अधिप्पायो एतस्साति अनल्लीनभावो, एवञ्हि उपमाय समेति. अनुकूलमित्तो अनुवत्तको. विनयरसोति विनयनरसो. अदोसो दुस्सील्यमलस्साति इदं दुस्सील्यस्स दोससमुट्ठानतं दोसूपनिस्सयतञ्च सन्धाय वुत्तं. अभावनायाति ‘‘तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावनाइन्द्रियानं एकरसट्ठेन भावना तदुपगवीरियवाहनट्ठेन भावना आसेवनट्ठेन भावना’’ति एवं वुत्ताय पञ्ञासाधनाय भावनाय अप्पवत्ति, तप्पटिपक्खभूता वा अकुसला अभावना. निग्गुणेपि गुणग्गहणं अधिकग्गहणं. विज्जमानम्पि गुणं विद्धंसेत्वा गहणं ऊनग्गहणं. चतुविपल्लासग्गहणं विपरीतग्गहणं.

याथावसभावेति ‘‘एत्तको एतस्स गुणो, एत्तको दोसो’’ति गुणदोसानं सभावे ‘‘जराधम्मो जीरति, तं कुतेत्थ लब्भा मा जीरी’’ति एवमादिपच्चवेक्खणसम्भवतो. अलोभेन च गहट्ठानं खेत्तवत्थादीसु विवादाभावतो. अमोहेन पब्बजितानं दिट्ठिगतविवादाभावतो. कामरागाभिनिवेसविनिबन्धा हि गहट्ठा गहट्ठेहि विवदन्ति, दिट्ठिरागाभिनिवेसविनिबन्धा समणा समणेहीति. रागवसेन मित्तसन्थवो दोसवसेन विरोधो च तब्बिसेसेन उपगमापगमा, आरम्मणे वा रूपादिम्हि अनुरोधविरोधा. अमज्झत्तभावस्स पटिघानुनयसङ्खातस्स मोहेन पवत्ति. सुखविपरिणामे दुक्खसमायोगे च पटिघपवत्तियं वेदनापरिग्गहो न सिज्झतीति अदोसानुभावेन वेदनासतिपट्ठानं सिज्झति. दिब्बविहारस्साति चतुन्नं झानानं. अरियविहारो फलसमापत्ति. मोहेन अविचारेन्तो उदासीनपक्खेसुपि सत्तसङ्खारेसु सब्बेसु अभिसङ्गं करोतीति अमूळ्हस्स तदभावो वेदितब्बो. दुक्खदस्सनस्स आसन्नपटिपक्खत्ता दोसस्स तप्पटिपक्खेन अदोसेन दुक्खदस्सनं होति.

कम्मपथरासिवण्णना

सुखादीनि अत्तनो न ब्यापादेति न विनासेति परस्स चाति दट्ठब्बं. कम्मपथतातंसभागताहि कम्मपथवसेन.

पस्सद्धादियुगलवण्णना

दरथो सारम्भो, दुक्खदोमनस्सपच्चयानं उद्धच्चादिकानं किलेसानं चतुन्नं वा खन्धानं एतं अधिवचनं. उद्धच्चप्पधाना किलेसा उद्धच्चादिकिलेसा, उद्धच्चं वा आदिं कत्वा सब्बकिलेसे सङ्गण्हाति. सुवण्णविसुद्धि वियाति यथा सुवण्णविसुद्धि अलङ्कारविकतिविनियोगक्खमा, एवं अयम्पि हितकिरियाविनियोगक्खमा.

समं , समन्ततो वा पकारेहि जाननं सम्पजञ्ञं. चेतियवन्दनादिअत्थं अभिक्कमादीसु अत्थानत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. सति च अत्थे सप्पायासप्पायरूपादिपरिग्गण्हनं सप्पायसम्पजञ्ञं. गोचरगामाभिक्कमनादीसु कम्मट्ठानाविजहनं गोचरसम्पजञ्ञं. अभिक्कमनादीनं धातुआदिवसेन पविचयो असम्मोहसम्पजञ्ञं. सब्बकम्मट्ठानभावनानुयुत्तानं सब्बयोगीनं सब्बदा उपकारका इमे द्वे धम्मा पारिपन्थकहरणतो भावनावड्ढनतो च. यथाह ‘‘द्वे धम्मा बहुकारा सति च सम्पजञ्ञञ्चा’’ति (दी. नि. ३.३५२). युगे नद्धा वियाति युगनद्धा, अञ्ञमञ्ञं निमित्तभावेन समं पवत्ताति अत्थो. ‘‘पुन चपरं, आवुसो, भिक्खु समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७०; पटि. म. २.१) हि सुत्ते एतेसं युगनद्धता वुत्ता. सब्बकुसलधम्मेसु लीनुद्धच्चाभावो एतेहि द्वीहि समं युत्तेहीति ‘‘वीरियसमाधियोजनत्थाया’’ति आह, योगवचनत्थायाति अत्थो.

येवापनकवण्णना

रूपाभावेनाति रुप्पनाभावेन. धम्माति एतस्स अत्थो सभावतो उपलब्भमानाति. मेत्तापुब्बभागोति अप्पनाप्पत्ताय मेत्ताय पुब्बभागो , परिकम्ममेत्ता एतस्मिं चित्ते अत्थीति अत्थो. विरतिवसेनाति वचीपवत्तिया न पूरेति, किन्तु विरतियोगेनाति अत्थो. अपण्णकङ्गानीति अविरद्धङ्गानि. यथा तथा वा आरम्मणे विनिच्छयनं अधिमुच्चनं. न हि अनधिमुच्चन्तो पाणातिपातादीसु दानादीसु वा पवत्तति, सद्धा पन पसादनीयेसु पसादाधिमोक्खोति अयमेतेसं विसेसो. दारकस्स विय इतो चितो च संसप्पनस्स करिस्सामि न करिस्सामीति अविनिच्छयस्स पटिपक्खकिरिया असंसप्पनं. पुरिममनतोति भवङ्गतो. विसदिसं वीथिजवनं मनं करोतीति मनसिकारसामञ्ञेन वीथिजवनपटिपादके दस्सेति. तेसु धम्मेसूति चित्तचेतसिकधम्मेसु. अतदारम्मणत्तेपि हि तेसु समप्पवत्तेसु उदासीनभावतो तत्रमज्झत्तताति वुच्चति. अलीनानुद्धतप्पवत्तिपच्चयत्ता ऊनाधिकनिवारणरसा. कायदुच्चरितादिवत्थूनन्ति पाणादीनं. अमद्दना मद्दनपटिपक्खभावोव.

तंतंरासिकिच्चवसेन विभागरहिता अविभत्तिका. एत्थाति एतेसु सविभत्तिकेसु दुतियट्ठानादीसुपि भाजियमानेसु अपुब्बं नत्थीति अत्थो. पदं पूरितन्ति झानादिपदं पञ्चकादिवसेन पूरितं. पञ्च हि अङ्गानि झानपदस्स अत्थो, तेसु एकस्मिञ्च ऊने झानपदं ऊनं होतीति. पदसमूहो पदकोट्ठासो वा तं तमेव वा पदं, अवुत्तं हापितं नाम होतीति वुत्तं ‘‘पूरित’’न्ति. वुत्तस्मिञ्ञेव वुच्चमाने अनेकेसं पुरिससद्दानं विय कोचि सम्बन्धो नत्थीति मञ्ञमानो आह ‘‘अननुसन्धिका कथा’’ति. अन्तरन्तरा वुत्तस्मिञ्ञेव वुच्चमाने अनुक्कमेन धम्मा कथिता न होन्तीति आह ‘‘उप्पटिपाटिया’’ति. फस्सपञ्चमकरासि सब्बचित्तुप्पादसाधारणवसेन चतुक्खन्धतप्पच्चयसङ्गहवसेन च वुत्तो. यथावुत्तेसु पन रासीसु एकरासिकिच्चस्सपि अभावा छन्दादयो येवापनकवसेन वुत्ता. वुत्तानम्पि च धम्मानं यथा वेदनादीनं झानङ्गादिभावो वुत्तो, न एवं सोवचस्सताकल्याणमित्ततादिविसेसो वुत्तोति तस्स सङ्गण्हनत्थं केचि धम्मे विसुं ठपेत्वा ते च तञ्च विसेसं ‘‘ये वा पना’’ति आह. वेनेय्यज्झासयवसेन वा सावसेसे धम्मे वत्वा ‘‘ये वा पना’’ति वुत्तं.

येवापनकवण्णना निट्ठिता.

धम्मुद्देसवारकथावण्णना निट्ठिता.