📜

कामावचरकुसलं

निद्देसवारकथावण्णना

. फुसनकवसेनाति सन्ते असन्तेपि विसये आपाथगते चित्तस्स सन्निपतनवसेन ‘‘चित्तं मनो’’तिआदीसु (ध. स. ६, १७) विय किच्चविसेसं, ‘‘मानस’’न्तिआदीसु (ध. स. ६, १७) विय समाने अत्थे सद्दविसेसं, ‘‘पण्डर’’न्तिआदीसु (ध. स. ६, १७) विय गुणविसेसं, ‘‘चेतसिकं सात’’न्तिआदीसु (ध. स. २, १८) विय निस्सयविसेसं, ‘‘चित्तस्स ठिती’’तिआदीसु (ध. स. १५, २४) विय अञ्ञस्स अवत्थाभावविसेसं, ‘‘अलुब्भना’’तिआदीसु (ध. स. ३२) विय अञ्ञस्स किरियाभावविसेसं, ‘‘अलुब्भितत्त’’न्तिआदीसु (ध. स. ३२) विय अञ्ञस्स किरियाभावभूतताविसेसन्तिआदिकं अनपेक्खित्वा धम्ममत्तदीपनं सभावपदं. फुसन्तस्स हि चित्तस्स फुसनकिरिया फुसनाकारो. सम्फुसनाति आरम्मणसमागमफुसना, न पटिलाभसम्फुसना. सम्फुसितस्स आरम्मणेन समागतस्स चित्तस्स भावो सम्फुसितत्तं. यस्मिं सति चित्तं सम्फुसितन्ति वुच्चति, सो तस्स भावो. एवं अञ्ञेसुपि भावनिद्देसेसु दट्ठब्बं.

अपरस्स वेवचनस्स, अपरेन वा पुरिमत्थस्स दीपना अपरदीपना. ‘‘पण्डिच्चं कोसल्ल’’न्ति एवमादयो पञ्ञाविसेसा नानाकाले लब्भमानापि एकस्मिं चित्ते लब्भन्ति. एकस्मिञ्च विसेसे इतरेपि अनुगता होन्तीति दस्सेतुं तथा विभत्ति अत्थतो विभत्ति होति अत्थनानत्तेन कतत्ता. अथ वा यथा ‘‘कोधो कुज्झना कुज्झितत्त’’न्ति (ध. स. १०६६) सभावाकारभावनिद्देसेहि कोधोति एवमाकारोव अत्थो वुत्तो, न एवमिध, इध पन पण्डितादिभावाकारभिन्नो अत्थो वुत्तोति इदं विभत्तिगमनं अत्थवसेन होति. सम्फुसितत्तन्ति एत्थापि न ‘‘फस्सो’’ति एवमाकारोव अत्थो वुत्तो. सम्फस्सोति एवमाकारो पन वुत्तोति अत्थतो विभत्तिगमनन्ति वुत्तं.

दोसो ब्यापादोति उद्देसेपि नामनानत्तेन नानाभूतो उद्दिट्ठो. निद्देसेपि तेनेव नानत्तेन निद्दिट्ठो. एकोव खन्धो होतीति एकेन खन्धसद्देन वत्तब्बतं सन्धायाह. चेतनाति सङ्खारक्खन्धं दस्सेति तप्पमुखत्ता. असद्धम्माति असतं, असन्तो वा धम्मा, न वा सद्धम्माति असद्धम्माति असद्धम्मवचनीयभावेन एकीभूतोपि असद्धम्मो कोधगरुतादिविसिट्ठेन सद्धम्मगरुतापटिक्खेपनानत्तेन नानत्तं गतोति ‘‘चत्तारो’’ति वुत्तं. न सद्धम्मगरुताति वुच्चमाना वा असद्धम्मगरुता असद्धम्मगरुताभावेन एकीभूतापि कोधादिविसिट्ठपटिक्खेपनानत्तेन नानत्तं गता. पटिपक्खो वा पटिक्खिपीयति तेन, सयं वा पटिक्खिपतीति पटिक्खेपोति वुच्चतीति सद्धम्मगरुतापटिक्खेपनानत्तेन असद्धम्मगरुता असद्धम्मा वा नानत्तं गता. अलोभोतिआदीनं फस्सादीहि नानत्तं लोभादिविसिट्ठेन पटिक्खेपेन लोभादिपटिपक्खेन वा वेदितब्बं. अलोभादोसामोहानं अञ्ञमञ्ञनानत्तं यथावुत्तेन पटिक्खेपनानत्तेन योजेतब्बं. पदत्थस्स पदन्तरेन विभावनं पदत्थुति. तेन हि तं पदं महत्थन्ति दीपितं होति अलङ्कतञ्चाति. अत्थविसेसाभावेपि आभरणवसेन च आदरवसेन च पुन वचनं दळ्हीकम्मं.

. तज्जन्ति तस्स फलस्स अनुच्छविकं. न केवलं निद्दिसियमानं सातमेव अधिकतं , अथ खो यथानिद्दिट्ठानि आरम्मणानिपीति ‘‘तेहि वा’’तिआदि वुत्तं. तस्स वा जाता कारणभावेन फस्सत्थं पवत्ताति तज्जा. तंसमङ्गीपुग्गलं, सम्पयुत्तधम्मे वा अत्तनि सादयतीति सातं द-कारस्स त-कारं कत्वा. सुट्ठु खादति, खणति वा दुक्खन्ति सुखं.

. पासोति रागपासो. सो हि निरावरणत्ता अन्तलिक्खचरो. अकुसलम्पि पण्डरन्ति वुत्तं, को पन वादो कुसलन्ति अधिप्पायो. तञ्हि पण्डरतो निक्खन्तं सयञ्च पण्डरन्ति. अथ वा सब्बम्पि चित्तं सभावतो पण्डरमेव, आगन्तुकोपक्किलेसवोदानेहि पन सावज्जानवज्जानं उपक्किलिट्ठविसुद्धतरता होन्तीति. दारुप्पमाणेसु सिलादीसु खन्धपञ्ञत्तिया अभावा किञ्चि निमित्तं अनपेक्खित्वा दारुम्हि पवत्ता खन्धपञ्ञत्तीति ‘‘पण्णत्तिमत्तट्ठेना’’ति वुत्तं. तं-सद्देन मनोविञ्ञाणधातुयेव वुच्चेय्य निद्दिसितब्बत्ताति न तस्सा तज्जता. तेहि आरम्मणेहि जाता तज्जाति च वुच्चमाने सम्फस्सजता न वत्तब्बा. न हि सो आरम्मणं, नापि विसेसपच्चयो. ‘‘तिण्णं सङ्गति फस्सो’’ति विञ्ञाणमेव फस्सस्स विसेसपच्चयोति वुत्तोति तस्मा न विञ्ञाणं विसेसपच्चयभूतं सम्फस्सजताय तज्जामनोविञ्ञाणधातुसम्फस्सजापञ्ञत्तिं लभति, न च तदेव तस्स कारणभावेन फलभावेन च वुच्चमानं सुविञ्ञेय्यं होतीति. किं वा एतेन, यथा भगवता वुत्ता तंसभावायेव ते धम्माति न एवंविधेसु कारणं मग्गितब्बं.

. एवंतक्कनवसेन लोकसिद्धेनाति अधिप्पायो. एवञ्चेवञ्च भवितब्बन्ति विविधं तक्कनं कूपे विय उदकस्स आरम्मणस्स आकड्ढनं वितक्कनं.

. समन्ततो चरणं विचरणं.

. अत्तमनताति एत्थ अत्त-सद्देन न चित्तं वुत्तं. न हि चित्तस्स मनो अत्थीति. अत्तमनस्स पन पुग्गलस्स भावो अत्तमनताति वत्वा पुन पुग्गलदिट्ठिनिसेधनत्थं ‘‘चित्तस्सा’’ति वुत्तं.

११. न बलवती, कस्मा अवट्ठिति वुत्ताति? एकग्गचित्तेन पाणवधादिकरणे तथा अवट्ठानमत्तभावतो . विरूपं, विविधं वा संहरणं विकिरणं विसाहारो, संहरणं वा सम्पिण्डनं, तदभावो विसाहारो.

१२. अञ्ञस्मिं परियायेति अञ्ञस्मिं कारणे. समानाधिकरणभावो द्विन्नं बहूनं वा पदानं एकस्मिं अत्थे पवत्ति.

१३. आरम्भति चाति आपज्जति च. उद्धं यमनं उय्यामो. धुरन्ति निप्फादेतुं आरद्धं कुसलं, पटिञ्ञं वा.

१४. तिण्णन्ति बुद्धादीनं. चित्ते आरम्मणस्स उपट्ठानं जोतनञ्च सतियेवाति तस्सा एतं लक्खणं.

१६. पासाणसक्खरवालिकादिरहिता भूमि सण्हाति ‘‘सण्हट्ठेना’’ति वुत्तं.

१९. अयन्तीति एककम्मनिब्बत्तमनुस्सादिसन्ततिअविच्छेदवसेन पवत्तन्ति. कुसलाकुसलेसुपि हि जीवितं इन्द्रियपच्चयभावेन सम्पयुत्ते पवत्तयमानमेव तदविच्छेदस्स पच्चयो होति.

३०. यं हिरीयतीति हिरीयति-सद्देन वुत्तो भावो यं-सद्देन वुच्चतीति न्ति भावनपुंसकं वा एतं दट्ठब्बं. हिरियितब्बेनाति च हेतुअत्थे करणवचनं युज्जति.

३२. अलुब्भनकवसेनाति एत्थ अलुब्भनमेव अलुब्भनकन्ति भावनिद्देसो दट्ठब्बो.

३३. अब्यापज्जोति ब्यापादेन दुक्खेन दोमनस्ससङ्खातेन दोसेन विय न ब्यापादेतब्बोतिपि अत्थो युज्जति.

४२-४३. थिनमिद्धादिपटिपक्खभावेन कुसलधम्मे अनिच्चादिमनसिकारे च सीघं सीघं परिवत्तनसमत्थता लहुपरिणामता, अविज्जानीवरणानञ्हि तण्हासंयोजनानं सत्तानं अकुसलप्पवत्ति पकतिभूताति न तत्थ लहुपरिणामताय अत्थो. तेसञ्च भावो गरुतायेवाति तब्बिधुरसभावानं लहुता दट्ठब्बा. सा हि पवत्तमाना सीघं भवङ्गवुट्ठानस्स पच्चयो होति.

४४-४५. ये च धम्मा मोहसम्पयुत्ता विय अविपन्नलहुता, तेसञ्च कुसलकरणे अप्पटिघातो मुदुता. अप्पटिघातेन मुदुतादिरूपसदिसताय अरूपधम्मानम्पि मुदुता मद्दवतातिआदि वुत्तं.

४६-४७. सिनेहवसेन किलिन्नं अतिमुदुकं चित्तं अकम्मञ्ञं होति विलीनं विय सुवण्णं, मानादिवसेन अतिथद्धञ्च अतापितं विय सुवण्णं, यं पनानुरूपमुदुतायुत्तं, तं कम्मञ्ञं होति युत्तमद्दवं विय सुवण्णं. तस्सेव मुदुकस्स यो कम्मञ्ञाकारो, सा कम्मञ्ञताति मुदुताविसिट्ठा कम्मञ्ञता वेदितब्बा.

५०-५१. पच्चोसक्कनभावेन पवत्तं अकुसलमेव पच्चोसक्कनं. एकवीसति अनेसना नाम वेज्जकम्मं करोति, दूतकम्मं करोति, पहिणकम्मं करोति, गण्डं फालेति, अरुमक्खनं देति, उद्धंविरेचनं देति, अधोविरेचनं देति, नत्थुतेलं पचति, चक्खुतेलं पचति, वेळुदानं देति, पण्णदानं देति, पुप्फदानं देति, फलदानं देति, सिनानदानं देति, दन्तकट्ठदानं देति, मुखोदकदानं देति, चुण्णदानं देति, मत्तिकादानं देति, चाटुककम्मं करोति, मुग्गसूपियं, पारिभट्यं, जङ्घपेसनियं द्वावीसतिमं दूतकम्मेन सदिसं, तस्मा एकवीसति. छ अगोचरा वेसियागोचरो, विधवा, थुल्लकुमारी, पण्डक, पानागार, भिक्खुनीअगोचरोति. सङ्खेपतोति सरूपेन अनुद्दिट्ठत्ता ‘‘तत्थ कतमो छन्दो’’तिआदि न सक्का वत्तुन्ति ‘‘यो छन्दो छन्दिकता’’तिआदिनिद्देसं सङ्खिपित्वा ‘‘ये वा पना’’ति निद्देसो कतोति अत्थो.

निद्देसवारकथावण्णना निट्ठिता.

कोट्ठासवारवण्णना

५८-१२०. निद्देसवारे पुच्छादीनं पच्चेकं अनेकत्तेपि पुच्छादिभावेन एकत्तं उपनेत्वा चतुपरिच्छेदता वुत्ता. चत्तारो द्वेति एवमादिकं सङ्खिपित्वा सह वा गहणं सङ्गहो. ठपेत्वा येवापनकेति सङ्गहेतब्बे सन्धाय वुत्तं. ते हि विसुं विसुं उद्दिट्ठत्ता निद्दिट्ठत्ता च विप्पकिण्णाति सङ्गहेतब्बा होन्ति, न येवापनका सङ्गहगमनेनेव तथा अविप्पकिण्णत्ता. यस्मा पन सङ्खारक्खन्धपरियापन्ना होन्ति, तस्मा तंनिद्देसे अखन्धभावनिवारणत्थं येवापनात्वेव वुत्ताति न येवापनका ठपेतब्बाति. पच्चयसङ्खातेनाति आहारपच्चयसङ्खातेनाति वुत्तं होति. अथ वा ‘‘हेतु पच्चयो’’ति एतेसु द्वीसु जनको हेतु उपत्थम्भको पच्चयोति एवं विसेसवन्तेसु पच्चयसङ्खातेन. यथा हि कबळीकाराहारो ओजट्ठमकरूपाहरणेन रूपकायं उपत्थम्भेति, एवमिमेपि वेदनादिआहरणेन नामकायन्ति. तथा च होन्तीति साधारणे सहजातादिपच्चये सन्धायाह. अञ्ञथा चाति अञ्ञेन च एकेनाकारेन पच्चया होन्तियेवाति आहाराति वुच्चन्तीति अत्थो. तस्मा आहरणकिच्चरहितानं हेतुअधिपतिआदीनं नत्थि आहारभावप्पसङ्गो. तिस्सो च वेदना आहरतीतिआदि यथासम्भववसेन वुत्तं, न इमस्मिंयेव चित्ते फस्सादिवसेन. तयो च भवेति कामादिभवभूतं विञ्ञाणं विसेसेन, अविसेसेन च पञ्चुपादानक्खन्धे.

आरम्मणं उपगन्त्वा निज्झायनं चिन्तनं उपनिज्झायनं. हेत्वट्ठेनाति उपायत्थेन, न मूलत्थेन. पुब्बभागे गतो पटिपन्नो नानाक्खणिको अट्ठङ्गिको मग्गो लोकुत्तरक्खणेव सह पवत्तो यथागतमग्गोति वुत्तो. विपस्सनाक्खणतो पुब्बेव कायकम्मादीनं सुपरिसुद्धताय अट्ठङ्गिकमग्गुपनिस्सयस्स ‘‘अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति (म. नि. ३.४३१) एवं वुत्तेन परियायेन पुब्बभागमग्गस्स अट्ठङ्गिकता यथागतवचनेन दीपिता, न एकक्खणे अट्ठन्नं अङ्गानं सब्भावाति एवमस्सपि परियायदेसनता वेदितब्बा. विजाननमेव चित्तविचित्तताति ‘‘चित्तविचित्तट्ठेन एकोव धम्मो विञ्ञाणक्खन्धो’’ति आह. चत्तारो खन्धा होन्तीतिआदीसु वेदनाक्खन्धादीनं सङ्गहे कतेपि पुन ‘‘एको वेदनाक्खन्धो होती’’तिआदिवचनं न अनेके वेदनाक्खन्धादयो जातिनिद्देसेन इध वुत्ताति दस्सनत्थं. इन्द्रियेसु च एकस्स जातिनिद्देसभावे पटिक्खित्ते अञ्ञेसं इन्द्रियानं आहारादीनञ्च तप्पटिक्खेपो कतो होतीति पुब्बङ्गमस्स मनिन्द्रियस्सेव कतोति दट्ठब्बो.

कोट्ठासवारवण्णना निट्ठिता.

सुञ्ञतवारवण्णना

१२१-१४५. एत्थाति एतस्मिं यथावुत्ते समये, एतेसु वा धम्मेसु. भावोति सत्तो, यो कोचि वा अत्थो.

दुतियचित्तादिवण्णना

१४६. सप्पयोगेनाति लीनस्स चित्तस्स उस्साहनपयोगसहितेन. सउपायेनाति कुसलस्स करणाकरणेसु आदीनवानिसंसपच्चवेक्खणं परेहि उस्साहनन्ति एवमादिउपायसहितेन.

१५६-१५९. महाअट्ठकथायं अनुञ्ञाता नातिसमाहिताय भावनायाति येवापनकेहिपि निब्बिसेसतं दस्सेति.

पुञ्ञकिरियवत्थादिकथावण्णना

अपचिति एव अपचितिसहगतं पुञ्ञकिरियावत्थु यथा ‘‘नन्दिरागसहगता’’ति. अपचिति वा चेतनासम्पयुत्तकधम्मा कायवचीकिरिया वा, तंसहिता चेतना अपचितिसहगतं. हितफरणेनाति देसके मेत्ताफरणेन, ‘‘एवं मे हितं भविस्सती’’ति पवत्तेन हितचित्तेन वा. कम्मस्सकताञाणं दिट्ठिजुकम्मं. नियमलक्खणन्ति महप्फलतानियमस्स लक्खणं. सीलमये सङ्गहं गच्छन्ति चारित्तवसेन. अनवज्जवत्थुं परिच्चजन्तो विय अब्भनुमोदमानोपि परस्स सम्पत्तिया मोदतीति अब्भनुमोदना दानमये सङ्गहिता. भावेन्तोपीति असमत्तभावनं सन्धायाह. समत्ता हि अप्पना होतीति. अट्ठेव कोट्ठासे कत्वाति एकस्स सत्तस्स एकस्मिं खणे उप्पन्नमेकं पठमचित्तं दस्सेत्वा अञ्ञानि तादिसानि अदस्सेन्तेन सब्बानि तानि सरिक्खट्ठेन एकीकतानि होन्ति, तथा सेसानिपीति एवं अट्ठ कत्वा.

कामावचरकुसलवण्णना निट्ठिता.

रूपावचरकुसलं

चतुक्कनयो

पठमज्झानकथावण्णना

१६०. उत्तरपदलोपं कत्वा रूपभवो रूपन्ति वुत्तो. झानस्स अमग्गभावेपि सति मग्गवचनं अञ्ञमग्गभावनिवारणत्थन्ति इमस्मिं अत्थे मग्गग्गहणस्स पयोजनं वुत्तं, न सब्बस्स कुसलज्झानस्स मग्गभावोति. तत्थ मग्गस्स भावनाय समयववत्थानस्स कतत्ता अमग्गभावनासमये पवत्तानं फस्सादीनं कुसलभावो न दस्सितो सिया, तस्मा सब्बस्स मग्गभावो दस्सेतब्बोति. इतो अञ्ञो मग्गो नत्थीति एवं अञ्ञभूमिकविधुरो सति पच्चयन्तरे रूपूपपत्तिजनकसभावो विपाकधम्मसभावो विय विपाकधम्मवसेन सब्बसमानो मग्गसद्देन वुत्तोति दस्सेतीति वेदितब्बं. कुसलं दानन्ति अलोभो दट्ठब्बो. अथ वा चेतना दानं, तं वज्जेत्वा इतरे द्वे चेतनासम्पयुत्तकाति वुत्ता. वट्टन्तीति मग्गभावतो झानवचनेन सङ्गहेत्वा मग्गोति वत्तुं वट्टन्तीति अत्थो. ओकप्पनाति सद्दहना. अञ्ञत्थ दिट्ठं अत्थं परिच्चजित्वा ‘‘जनेति वड्ढेती’’ति अयमत्थो कस्मा वुत्तोति निरुपसग्गस्स अञ्ञत्थ एवमत्थस्सेव दिट्ठत्ताति इममत्थं विभावेतुं ‘‘पुन चपरं उदायी’’ति (म. नि. २.२४६ आदयो) सुत्तमाहटं. केसञ्चि अरियानं अरियमग्गेन सिद्धानि अञ्ञानि च झानानि भावनासभावानेवाति तेसुपि भावेन्तेन समयववत्थानं इज्झतीति.

निस्सरन्ति निग्गच्छन्ति एतेन, एत्थ वाति निस्सरणं. के निग्गच्छन्ति? कामा. तेसं कामानं निस्सरणं पहानन्ति अत्थो. एवञ्हि ‘‘कामान’’न्ति कत्तरि सामिवचनं युज्जति. वत्थुकामेहिपीति वत्थुकामेहि विविच्चेवातिपि अत्थो युज्जतीति एवं युज्जमानत्थन्तरसमुच्चयत्थो पि-सद्दो, न किलेसकामसमुच्चयत्थो. कस्मा? इमस्मिं अत्थे किलेसकामानं दुतियपदेन विवेकस्स वुत्तत्ता. अकुसलसद्देन यदिपि किलेसकामा, अथापि सब्बाकुसला गहिता, सब्बथा पन किलेसकामेहि विवेको वुत्तोति आह ‘‘दुतियेन किलेसकामेहि विवेकवचनतो’’ति. कामगुणाधिगमहेतुपि पाणातिपातादिअसुद्धप्पयोगो होतीति तब्बिवेकेन पयोगसुद्धि विभाविता. तण्हासंकिलेससोधनेन आसयपोसनं.

अञ्ञेसम्पिचाति दिट्ठिमानादीनं फस्सादीनञ्च. उपरि वुच्चमानानि झानङ्गानि उपरिज्झानङ्गानि, तेसं अत्तनो विपच्चनीकानं पटिपक्खभावदस्सनत्थं तप्पच्चनीकनीवरणवचनं. ब्यापादविवेकवचनेन ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुभेदविसयस्स दोसस्स मोहाधिकानं थिनमिद्धादीनं विवेकवचनेन पटिच्छादनवसेन दुक्खादिपुब्बन्तादिभेदविसयस्स मोहस्स विक्खम्भनविवेको वुत्तो. कामरागब्यापादतदेकट्ठथिनमिद्धादिविक्खम्भनकञ्चेदं सब्बाकुसलपटिपक्खसभावत्ता सब्बकुसलानं तेन सभावेन सब्बाकुसलानं पहानं होन्तम्पि कामरागादिविक्खम्भनसभावमेवाति तंसभावत्ता अविसेसेत्वा नीवरणाकुसलमूलादीनं विक्खम्भनविवेको वुत्तो होतीति आह.

वितक्कस्स किच्चविसेसेन थिरभावप्पत्ते पठमज्झानसमाधिम्हि पच्चनीकदूरीभावकतेन थिरभावेन तंसदिसेसु वितक्करहितेसु दुतियज्झानादिसमाधीसु च अप्पनाति अट्ठकथावोहारोति वितक्कस्स अप्पनायोगो वुत्तो, अञ्ञथा वितक्कोव अप्पनाति तस्स तंसम्पयोगो न सियाति. अत्थो…पे… दट्ठब्बो झानसमङ्गिनो वितक्कविचारसमङ्गितादस्सनेन झानस्सेव सवितक्कसविचारभावस्स वुत्तत्ता.

विवेकजं पीतिसुखन्ति एत्थ पुरिमस्मिं अत्थे विवेकजन्ति झानं. पीतिसुखसद्दतो च अत्थिअत्थविसेसवतो अस्स, अस्मिं वाति एत्थ -कारो वुत्तो. दुतिये पीतिसुखमेव विवेकजं. विवेकजंपीतिसुखन्ति च अञ्ञपदत्थे समासो पच्चत्तनिद्देसस्स च अलोपो कतो, लोपे वा सति ‘‘विवेकजपीतिसुख’’न्ति पाठोति अयं विसेसो. गणनानुपुब्बताति गणनानुपुब्बताय, गणनानुपुब्बतामत्तं वा पठमन्ति वचनन्ति अत्थो. निच्चादिविपल्लासप्पहानेन मग्गो असम्मोहतो अनिच्चादिलक्खणानि पटिविज्झतीति लक्खणूपनिज्झानं. असम्मोसधम्मं निब्बानं अविपरीतलक्खणत्ता अनञ्ञथाभावतो तथलक्खणं.

दुतियज्झानकथावण्णना

१६१-२. वितक्कविचारानं वूपसमाति एतेन येहि वितक्कविचारेहि पठमज्झानस्स ओळारिकता, तेसं समतिक्कमा दुतियज्झानस्स समधिगमो, न सभावतो अनोळारिकानं फस्सादीनं समतिक्कमाति अयमत्थो दीपितो होति. एवं ‘‘पीतिया च विरागा’’तिआदीसु नयो . तस्मा वितक्कविचारपीतिसुखसमतिक्कमवचनानि ओळारिकोळारिकङ्गसमतिक्कमा दुतियादिअधिगमपरिदीपकानीति तेसं एकदेसभूतं वितक्कविचारसमतिक्कमवचनं तंदीपकन्ति वुत्तं. अथ वा वितक्कविचारवूपसमवचनेनेव तंसमतिक्कमा दुतियाधिगमदीपकेन पीतिविरागादिवचनानं पीतियादिसमतिक्कमा ततियादिअधिगमदीपकता होतीति तस्स तंदीपकता वुत्ता.

नीलवण्णयोगतो नीलवत्थं वियाति नीलयोगतो वत्थं नीलं वियाति अधिप्पायो. येन सम्पसादनेन योगा झानं सम्पसादनं, तस्मिं दस्सिते ‘‘सम्पसादनं झान’’न्ति समानाधिकरणनिद्देसेनेव तंयोगा झाने तंसद्दप्पवत्ति दस्सिताति अविरोधो युत्तो. एकोदिभावे कथन्ति एकोदिम्हि दस्सिते ‘‘एकोदिभावं झान’’न्ति समानाधिकरणनिद्देसेनेव झानस्स एकोदिवड्ढनता वुत्ता होतीति. एकोदिभावन्ति पनिदं उद्धरित्वा एकोदिस्स निद्देसो न कत्तब्बो सियाति एकोदिभावसद्दो एव समाधिम्हि पवत्तो सम्पसादनसद्दो विय झानम्हि पवत्ततीति युत्तं.

अप्पिताति गमिता विनासं. दुतियज्झानादिअधिगमुपायदीपकेन अज्झत्तसम्पसादनताय चेतसो एकोदिभावताय च हेतुदीपकेन अवितक्काविचारभावहेतुदीपकेन च वितक्कविचारवूपसमवचनेनेव वितक्कविचाराभावो दीपितोति किं पुन अवितक्कअविचारवचनेन कतेनाति? न, अदीपितत्ता. न हि वितक्कविचारवूपसमवचनेन वितक्कविचारानं अप्पवत्ति वुत्ता होति. वितक्कविचारेसु हि तण्हापहानञ्च एतेसं वूपसमनं. ये च सङ्खारेसु तण्हापहानं करोन्ति, तेसु मग्गेसु पहीनतण्हेसु फलेसु च सङ्खारप्पवत्ति होति, एवमिधापि विक्खम्भितवितक्कविचारतण्हस्स दुतियज्झानस्स वितक्कविचारसम्पयोगो पुरिमेन न निवारितो सियाति तंनिवारणत्थं आवज्जितुकामतादिअतिक्कमोव तेसं वूपसमोति दस्सनत्थञ्च ‘‘अवितक्कं अविचार’’न्ति वुत्तं.

ततियज्झानकथावण्णना

१६३. परिसुद्धपकति खीणासवपकति निक्किलेसता. उपेक्खानिमित्तन्ति एत्थ लीनुद्धच्चपक्खपातरहितं मज्झत्तं वीरियं ‘‘उपेक्खा’’ति वुत्तं, तदेव तं आकारं गहेत्वा पवत्तेतब्बस्स तादिसस्स वीरियस्स निमित्तभावतो उपेक्खानिमित्तं. पठमज्झानप्पटिलाभत्थाय नीवरणे…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिपटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं पटिसङ्खासन्तिट्ठनापञ्ञासङ्खारुपेक्खासु ञाणन्ति इमा अट्ठ समापत्तिवसेन उप्पज्जन्ति. सोतापत्तिमग्गपटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरामरणसोकपरिदेवदुक्खदोमनस्सउपायासे. सोतापत्तिफलसमापत्तत्थाय उप्पादं…पे… उपायासे…पे… अरहत्तमग्गपटिलाभत्थाय उप्पादं…पे… उपायासे. अरहत्तफलसमापत्तत्थाय…पे… सुञ्ञतविहारसमापत्तत्थाय…पे… अनिमित्तविहारसमापत्तत्थाय उप्पादं पवत्तं आयूहनं पटिसन्धिं…पे… पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणन्ति इमा दस विपस्सनावसेन उप्पज्जन्ति.

यदत्थि यं भूतन्ति खन्धपञ्चकं, तं मुञ्चितुकम्यताञाणेन पजहति. दिट्ठसोवत्थिकत्तयस्स सप्पलक्खणविचिनने विय दिट्ठलक्खणत्तयस्स भूतस्स सङ्खारलक्खणविचिनने उपेक्खं पटिलभति. अनाभोगरसाति पणीतसुखेपि तस्मिं अवनति पटिपक्खकिच्चाति अत्थो. नामकायेन चेतसिकसुखं कायिकसुखहेतु रूपसमुट्ठापनेन कायिकसुखञ्च झानसमङ्गी पटिसंवेदेतीति वुच्चति. फुटत्ता ब्यापितत्ता. यथा हि उदकेन फुटसरीरस्स तादिसे नातिपच्चनीके वातादिके फोट्ठब्बे फुट्ठे सुखं उप्पज्जति, एवं एतेहि फुटसरीरस्सपि.

चतुत्थज्झानकथावण्णना

१६५. अविभूतपच्चुपट्ठानाति सुखदुक्खानि विय अविभूताकारा पिट्ठिपासाणगतमिगमग्गो विय तदनुमातब्बाविभूताकारोपट्ठाना.

चतुक्कनयवण्णना निट्ठिता.

पञ्चकनयवण्णना

१६७. यस्सा पन धम्मधातुयाति सब्बञ्ञुतञ्ञाणस्स. तेन हि धम्मानं आकारभेदं ञत्वा तदनुरूपं देसनं नियामेतीति. एत्थ च पञ्चकनये दुतियज्झानं चतुक्कनये दुतियज्झानपक्खिकं कत्वा विभत्तं ‘‘यस्मिं…पे… मग्गं भावेति अवितक्कं विचारमत्तं समाधिजं पीतिसुखं दुतियज्झानं उपसम्पज्ज विहरती’’ति. कस्मा? एकत्तकायनानत्तसञ्ञीसत्तावासफलताय दुतियज्झानेन समानफलत्ता पठमज्झानसमाधितो जातत्ता च. पठमज्झानमेव हि कामेहि अकुसलेहि च विवित्तन्ति तदभावा न इध ‘‘विविच्चेव कामेहि विविच्च अकुसलेही’’ति सक्का वत्तुं, नापि ‘‘विवेकज’’न्ति. सुत्तन्तदेसनासु च पञ्चकनये दुतियततियज्झानानि दुतियज्झानमेव भजन्ति वितक्कवूपसमा विचारवूपसमा अवितक्कत्ता अविचारत्ता चाति.

पटिपदाचतुक्कवण्णना

१७६-१८०. तस्स तस्स झानस्स उपचारन्ति नीवरणवितक्कविचारनिकन्तियादीनं वूपसमा थिरभूतो कामावचरसमाधि. तदनुधम्मताति तदनुरूपताभूता, सा पन तदस्सादसङ्खाता तदस्सादसम्पयुत्तक्खन्धसङ्खाता वा मिच्छासतीति वदन्ति. अविगतनिकन्तिका तंतंपरिहरणसतीतिपि वत्तुं वट्टतीति एवञ्च कत्वा ‘‘सतिया वा निकन्तिया वा’’ति विकप्पो कतो. आगमनवसेनापि च पटिपदा होन्तियेवाति इदं कदाचि दुतियादीनं पठमादिआगमनकतपटिपदतं सन्धाय वुत्तं. अपि-सद्दो हि अनेकन्तिकतं दीपेति, एतस्स अनेकन्तिकत्ता एव च पाळियं एकेकस्मिं झाने चतस्सो पटिपदा चत्तारि आरम्मणानि सोळसक्खत्तुकञ्च विसुं विसुं योजितं. अञ्ञथा एकेकस्मिं पटिपदादिम्हि नव नव झानानि योजेतब्बानि सियुन्ति.

आरम्मणचतुक्कवण्णना

१८१. अप्पगुणन्ति पञ्चहि वसिताहि अवसीकतं.

आरम्मणपटिपदामिस्सकवण्णना

१८६. हेट्ठाति सोळसक्खत्तुकतो पुब्बे. ये केचि झानं उप्पादेन्ति नामाति वचनेन ये कताधिकारा सेक्खा मग्गेनेव उप्पादितज्झाना, तेसं झानानि मग्गपटिबद्धताय सुद्धिकनवकसङ्गहितानीति वेदितब्बानि. न हि ते उप्पादेन्ति नामाति.

कसिणकथावण्णना

२०३. निरोधपादकतावचनेन आरुप्पपादकता च दस्सिता. खिप्पदस्सनं खिप्पाभिञ्ञता खिप्पनिसन्तिभावो.

अभिभायतनकथावण्णना

२०४. अञ्ञम्पीति केवलं कसिणायतनसङ्खातमेव अहुत्वा अभिभायतनसङ्खातम्पि पवत्ततीति सतिपि अभिभायतनानं कसिणायतनत्ते कसिणायतनभावतो अञ्ञो अभिभायतनभावो कसिणनिमित्ताभिभवनकभावनानिमित्तनानत्ततोति दस्सेति. तत्थ अभिभवतीति अभिभु, परिकम्मं, ञाणं वा. अभिभु आयतनं एतस्साति अभिभायतनं, झानं. अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनं, झानं. आरम्मणाभिभवनतो अभिभु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चातिपि ससम्पयुत्तं झानं अभिभायतनं. मग्गप्पटिबद्धताय तदा समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनावसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तो वुत्तोति दट्ठब्बो. आगमेसु पन ‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. अप्पमाणानि सुवण्णदुब्बण्णानि. अज्झत्तं अरूपसञ्ञी एको…पे… परित्तानि सुवण्णदुब्बण्णानि. अप्पमाणानि सुवण्णदुब्बण्णानी’’ति (दी. नि. २.१७३; म. नि. २.२४९; अ. नि. ८.६५) इमेसं चतुन्नं अभिभायतनानं आगतत्ता आगमट्ठकथासु (दी. नि. अट्ठ. २.१७३; म. नि. अट्ठ. २. २४९-२५०; अ. नि. अट्ठ. ३.८.६५) ‘‘वण्णवसेन आभोगे विज्जमानेपि परित्तअप्पमाणवसेनेव इमानि अभिभायतनानि देसितानी’’ति वुत्तं. परित्तअप्पमाणता हि अभिभवनस्स कारणं वण्णाभोगे सतिपि असतिपि. तत्थ च वण्णाभोगरहितानि सहितानि च सब्बानि परित्तानि ‘‘सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा अप्पमाणानीति दट्ठब्बानि. अत्थि हि एसो परियायो परित्तानि अभिभुय्य तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्याति. इध पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि सहितानि च. अत्थि हि उभयत्थ अभिभवनविसेसोति.

तत्थ च परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति ‘‘अज्झत्तं रूपसञ्ञी’’ति अभिभायतनद्वयं वुत्तं, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो, इध पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि. सब्बानि च विमोक्खकिच्चानि विमोक्खदेसनाय वुत्तानि, तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति.

अज्झत्तरूपानं अनभिभवनीयतोति इदं कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स कारणवचनं. तेन यं अञ्ञहेतुकं, तं तेन हेतुना वुत्तं. यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव इध वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति. अज्झत्तरूपानं अनभिभवनीयता च बहिद्धारूपानं विय अविभूतत्ता, देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो. सुवण्णदुब्बण्णानीति एतेनेव सिद्धत्ता नीलादिअभिभायतनानि न वत्तब्बानीति चे? न, नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता. न हि तेसं परिसुद्धापरिसुद्धवण्णपरित्तता तदप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति.

अभिभायतनकथावण्णना निट्ठिता.

विमोक्खकथावण्णना

२४८. रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठं रूपं होति. येन विसिट्ठेन रूपीति वुच्चेय्य, तदेव ससन्ततिपरियापन्नरूपनिमित्तं झानमिव परमत्थतो रूपीभावसाधकन्ति दट्ठब्बं. कसिणदेसना झानानमेव कसिणभावेन पवत्ता अभिधम्मे, सुत्ते पन आरम्मणानन्ति ‘‘अभिधम्मवसेना’’ति वुत्तं.

विमोक्खकथावण्णना निट्ठिता.

ब्रह्मविहारकथावण्णना

२५१. सोमनस्सदोमनस्सरहितं अञ्ञाणमेव अञ्ञाणुपेक्खा. किलेसोधीनं मग्गोधीहि अजितत्ता अनोधिजिनस्स. सत्तमभवादितो उद्धं पवत्तविपाकस्स अजितत्ता अविपाकजिनस्स. निद्दोसभावेनाति निप्पटिघभावेन. एकस्सपि सत्तस्स अप्पटिभागनिमित्तत्ता परिच्छेदग्गहणं नत्थि, न च सम्मुतिसच्चवसेन पवत्तं सत्तग्गहणं परिच्छिन्नरूपादिग्गहणं होतीति अप्पनाप्पत्तियापि अपरामाससत्तग्गहणमुद्धभूतानं मेत्तादीनं एकसत्तारम्मणानम्पि अप्पमाणगोचरता वुत्ताति वेदितब्बा.

ब्रह्मविहारकथावण्णना निट्ठिता.

असुभकथावण्णना

२६३. उद्धं धुमातत्ता उद्धुमातं. सेतरत्तेहि परिभिन्नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलं विनीलं. सङ्घाटो अङ्गानं सुसम्बद्धता. आरम्मणस्स दुब्बलता पटिपक्खभावेन चित्तं ठपेतुं असमत्थता. अत्तनि आनिसंसदस्सननीवरणरोगवूपसमानं यथाक्कमं पुप्फछड्डकवमनविरेचनउपमा योजेतब्बा. पटिकूलमनसिकारसामञ्ञेन असुभेहि केसादीहि पटिकूलज्झानस्स गहणं सिवथिकावण्णज्झानस्स च. तम्पि हि पटिकूलमनसिकारवसेनेव उप्पज्जतीति, सिवथिकप्पकारानि वा सिवथिकावण्णानि.

असुभकथावण्णना निट्ठिता.

रूपावचरकुसलकथावण्णना निट्ठिता.

अरूपावचरकुसलकथावण्णना

२६५. सब्बाकारेनाति एवं रूपनिमित्तं दण्डादानसम्भवदस्सनादिना सब्बेन रूपरूपनिमित्तेसु तदारम्मणज्झानेसु दोसदस्सनाकारेन, रूपादीसु निकन्तिप्पहानअनावज्जितुकामतादिना वा. विरागाति जिगुच्छना. आनेञ्जाभिसङ्खारवचनादीहि आनेञ्जता ‘‘सन्ता इमे चुन्द अरियस्स विनये विमोक्खा’’तिआदिना सन्तविमोक्खता च वुत्ता. दोसदस्सनपटिपक्खभावनावसेन पटिघसञ्ञानं सुप्पहीनत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्ठाति. तथा पन न सुप्पहीनत्ता सब्बरूपसमापत्तितो वुट्ठानं सिया, पठमज्झानं पन अप्पकम्पि सद्दं न सहतीति तं समापन्नस्स सद्दो कण्टकोति वुत्तं.

आरुप्पभावनाय अभावे चुतितो उद्धं उप्पत्तिरहानं रूपसञ्ञापटिघसञ्ञानं याव अत्तनो विपाकप्पवत्ति, ताव अनुप्पत्तिधम्मतापादनेन समतिक्कमो अत्थङ्गमो च वुत्तो. नानत्तसञ्ञासु पन या तस्मिं भवे न उप्पज्जन्ति, ता अनोकासताय न उप्पज्जन्ति, न आरुप्पभावनाय निवारितत्ता. अनिवारितत्ता च काचि उप्पज्जन्ति. तस्मा तासं अमनसिकारो अनावज्जनं अपच्चवेक्खणं, जवनपटिपादकेन वा भवङ्गमनस्स अन्तरे अकरणं अप्पवेसनं वुत्तं, तेन च नानत्तसञ्ञामनसिकारहेतूनं रूपानं समतिक्कमा समाधिस्स थिरभावं दस्सेति. रूपसमतिक्कमाभावेनेव हि रूपसमापत्तीसु ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति एकस्स अवचनन्ति. को आनिसंसो, न हि सब्बस्सादवत्थुरहिते आकासे पवत्तितसञ्ञाय आनिसंसो दिस्सतीति वुत्तं होति. रूपसञ्ञासमतिक्कमनादिकं वचनं आनिसंसस्स पकासनं, न अत्थो.

अञ्ञत्थाति सुत्तेसु. तत्थ हि परित्तकसिणुग्घाटनेपि रूपविवेकमत्तग्गहणेन परिच्छेदस्स अग्गहणतो अनन्तफरणता च वुत्ता, इध पन अनन्तफरणतासब्भावेपि उग्घाटितकसिणवसेन परित्तानन्तता होतीति दस्सनत्थं ‘‘अनन्तो आकासो’’ति न वुत्तन्ति अधिप्पायो. समयववत्थापनझानविसेसनेनेवेत्थ अत्थो, न पटिपत्तियाति तदवचनं.

२६६. पठमारुप्पविञ्ञाणं अत्तनो फरणाकारेनेव अनन्तन्ति मनसिकातब्बत्ता ‘‘अनन्त’’न्ति वुत्तं. उग्घाटभावो उग्घाटिमं.

२६७. अकिञ्चनन्ति विञ्ञाणस्स किञ्चि पकारं अग्गहेत्वा सब्बेन सब्बं विभावनं आह.

२६८. यायाति सङ्खारावसेससञ्ञाय. तं ताव पटिपत्तिं. आवज्जिस्सामीतिआदिना तन्निन्नावज्जनादिपवत्तिया अभावं दस्सेति, न तदतिक्कमनत्थाय आवज्जनभावनापवत्तिया. नासञ्ञाति सञ्ञाभावो च एतिस्सा अत्थीति अत्थो. समूहगहणवसेन पवत्तं कलापसम्मसनं. फस्सादिएकेकधम्मगहणवसेन पवत्ता अनुपदधम्मविपस्सना.

आकासे पवत्तितविञ्ञाणातिक्कमतो ततिया. तदतिक्कमतो हि तस्सेव विभावनं होति. दुतियारुप्पविञ्ञाणविभावने हि तदेव अतिक्कन्तं सिया, न तस्स आरम्मणं, न चारम्मणे दोसं दिस्वा अनारम्मणस्स विभावनातिक्कमो युज्जति. पाळियञ्च ‘‘विञ्ञाणञ्चायतनसमापत्तिं सतो समापज्जित्वा ततो वुट्ठहित्वा तञ्ञेव विञ्ञाणं अभावेती’’ति (चूळनि. उपसीवमाणवपुच्छानिद्देस ३९) त्तं, न वुत्तं ‘‘तञ्ञेव विञ्ञाणञ्चायतनं अभावेती’’ति, ‘‘तञ्ञेव अभावेती’’ति वा. ‘‘अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्जा’’ति (विभ. ५०८) एत्थ पन द्वयं वुत्तं आरम्मणञ्च विञ्ञाणं विञ्ञाणञ्चायतनञ्च. तस्मिं द्वये येन केनचि यतो वा वुट्ठितो, तेनेव पट्ठाननिद्दिट्ठेन तंसद्दस्स सम्बन्धे आपन्ने विञ्ञाणञ्चायतनस्स निवत्तनत्थं विञ्ञाणवचनं, तस्मा पठमारुप्पविञ्ञाणस्सेव अभावनातिक्कमो वुत्तो. तन्निस्सितन्ति तेन निस्सितं. तं मण्डपलग्गं अनिस्साय तेन विनाभूते विवित्ते बहि ओकासे ठानं विय आकासलग्गविञ्ञाणस्स विवेके तदपगमे ततियारुप्पस्स ठानं.

अरूपावचरकुसलकथावण्णना निट्ठिता.

तेभूमककुसलवण्णना

२६९. इमेताव छन्दाधिपतेय्ये पञ्च नयाति छन्दाधिपतेय्यनये अन्ते पुरिमनयानं तंनयाभिमुखप्पवत्तिं सन्धाय वुत्तं, अयं पन पकारो न पाळिअनुगतो. न हि पाळियं सुद्धिकनयादयो वत्वा वीरियाधिपतेय्यादिनया वुत्ताति. महापकरणे सत्तहि महावारेहि अनुलोमादिनयविचित्तेहि हीनत्तिको विभत्तो. तत्थ च मज्झिमधम्मेकदेसभूता इमे वीसति लोकियमहानयाति कत्वा ‘‘तत्थ विभत्ता’’ति वुत्तं, न एतेन कमेन इमेसं नयानं तत्थ आगतत्ता.

एवमेतेसं विभत्तट्ठानं दस्सेत्वा इदानि एतस्मिं तेभूमककुसलकथावसानट्ठाने अट्ठारसकम्मद्वारदस्सनत्थं ‘‘इमस्मिं पन ठाने’’तिआदिमाह. अथ वा हीनपणीतेहि विनिवत्तेत्वा मज्झिमरासिअन्तोगधभावं दस्सेन्तेन एतेसं तेभूमककुसलनयानं हीनत्तिके विभागो कतो. ‘‘इमस्मिं पन ठाने’’तिआदिकस्स यथावुत्तोव सम्बन्धो. हीनत्तिके मज्झिमरासिम्हि ये सविपाका वट्टनिस्सितेनेव दानादिवसेन पवत्तिता, ते हीनाति कातब्बा. ये विवट्टनिस्सितेन दानादिवसेन पवत्तिता, ते पणीताति कातब्बा. अविपाका मज्झिमाति कातब्बा. अविपाकत्ता च तेसु मज्झिमरासिं ठपेत्वा इतरे द्वे एकन्तवट्टनिस्सिता नव, विवट्टुपनिस्सयभूता च नवाति अट्ठारस कम्मद्वारानि, कम्मानि च तानि तस्स तस्स फलस्स कारणभावेन द्वारानि चाति कम्मद्वारानि. तत्थ तत्थ वा चित्तानि कम्मद्वारानीति आह. तंतंद्वारानि वा कायादीनि. अट्ठारस खत्तिया च अभब्बा हीनहीनत्तयादयो नव, भब्बा च पणीतपणीतत्तयादयो नवाति कम्मानुरूपेनेव वेदितब्बा. एवं ब्राह्मणादयो देवा च योजेतब्बा. अट्ठचत्तालीस गोत्तचरणानि तेसञ्ञेव खत्तियादीनं भेदा. ‘‘कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… चित्ताधिपतेय्य’’न्ति (ध. स. २६९-२७०) एवं वुत्तो चित्तस्स चित्ताधिपतेय्यभावो, चित्तचेतसिकसमुदाये समयववत्थापको चित्तसद्दो पवत्तोति ‘‘सम्पयुत्तधम्मानं वसेन वुत्तो’’ति आह.

तेभूमककुसलवण्णना निट्ठिता.

लोकुत्तरकुसलवण्णना

२७७. लोकंतरतीति एतेन लोकसमतिक्कमपटिपत्तिमाह. उत्तरतीति एतेन लोकस्सन्तगमनं फले पतिट्ठानं फलं. समतिक्कम्मातिआदिना निब्बानं. समतिक्कम्माति हि निस्सरित्वा. अभिभुय्याति विसंयुत्तं हुत्वाति अत्थो. तिविधोपि चत्थो मग्गादीसु एकेकस्मिं योजेतब्बो, मग्गेयेव वा इध तस्स अधिप्पेतत्ता. एकचित्तक्खणिकन्ति एकमग्गस्स द्वे वारे अनुप्पत्तिं सन्धायाह. अञ्ञमञ्ञं धम्मानं अनतिवत्तनादिसाधिकाय पञ्ञाय वड्ढेति. ‘‘निय्यातीति निय्यानीय’’न्ति वत्तब्बे ई-कारस्स रस्सत्तं य-कारस्स च क-कारं कत्वा ‘‘निय्यानिक’’न्ति वुत्तं. निय्याति एतेनाति निय्यानं, निय्यानमेव निय्यानिकं वेनयिको विय. एत्थ ‘‘नेय्यानिक’’न्ति वत्तब्बे इ-कारस्स ए-कारत्तं अकत्वा वुत्तं.

फलन्ति चित्तचेतसिकरासि वुच्चति, तं अञ्ञमञ्ञं सम्पयुत्तानं धम्मानं अत्तनो अवयवभूतानं निस्सयो होति. फलञाणं वा फलं, सम्मादिट्ठिआदयो अङ्गानि वा. लोकुत्तरभावेति लोकं उत्तिण्णभावे. तेन फलनिब्बानानि सङ्गण्हाति. तेसु यं भवति फलं, तं ‘‘भूमी’’ति वुच्चति. यथा वा कम्मनिब्बत्ता कामभवादयो तंसमङ्गिनो निस्सयभावेन ‘‘भूमी’’ति वुच्चन्ति, एवं मग्गेन निब्बत्तं फलं अरियसावकस्स कालेन कालं समापज्जितब्बताय निस्सयभावतो ‘‘भूमी’’ति वुच्चति, ततोयेव अरिया चिरतरं तिट्ठन्ति. समुच्छेदविवेकवसेनाति एत्थ अपायगमनीयानं अच्चन्तसमुच्छेदो इतरेसञ्च विज्जुतोभासेन विय तमस्स समुच्छेदो दट्ठब्बो. लोकियज्झानम्पि पुथुज्जनस्स अरियस्स च अकताधिकारस्स न विना पटिपदाय इज्झति, कताधिकारस्स पन अरियस्स मग्गेनेव समिज्झनतो विपाकानं विय कुसलेन तथा समिद्धस्स अरियमग्गेन सदिसताय अभावतो अतब्बिपाकत्ता च न मग्गपटिपदा तस्स झानस्स पटिपदाति सक्का वत्तुन्ति तत्थ तथा गरुं कत्वा पटिपदाहि एव देसना न कता, यथावुत्तज्झानसङ्गहत्थं सुद्धिकदेसनापि कता.

इध पन कस्सचि विना पटिपदाय असिद्धितो गरुं कत्वा दस्सेतुं ‘‘दुक्खपटिपद’’न्तिआदि वुत्तं. यो कोचि वारोति सकिं द्विक्खत्तुं तिक्खत्तुं चतुक्खत्तुं अनेकक्खत्तुन्ति एवमादीसु विक्खम्भनवारेसु यो कोचि. सकिं द्विक्खत्तुञ्च विक्खम्भनवारा सुखा पटिपदा एव, न च ततो उद्धं सुखा पटिपदा होतीति तिक्खत्तुं विक्खम्भनवारं दुक्खा पटिपदाति रोचेसुं अट्ठकथाचरिया. तस्मिं तथारोचिते ततो परेसु चतुक्खत्तुं विक्खम्भनवारादीसु वत्तब्बमेव नत्थीति. रूपारूपानं लक्खणादीहि परिच्छिन्दित्वा गहणं रूपारूपपरिग्गहो, नामरूपमत्तमेतं, न अञ्ञो कोचि सत्तादिकोति ववत्थापनं नामरूपववत्थापनं. परिग्गहितरूपारूपस्स मग्गपातुभावदन्धता च नामरूपववत्थापनादीनं किच्छसिद्धितो सियाति न रूपारूपपरिग्गहकिच्छताय एव दुक्खपटिपदता वत्तब्बाति चे? तं न, नामरूपववत्थापनादीनं पच्चनीककिलेसमन्दताय सुखसिद्धियम्पि तथासिद्धविपस्सनासहगतानं इन्द्रियानं मन्दताय मग्गपातुभावदन्धभावतो.

रूपारूपं परिग्गहेत्वाति अकिच्छेनपि परिग्गहेत्वा. किच्छेन परिग्गहिते वत्तब्बमेव नत्थि. एवं सेसेसुपि. इमं वारं रोचेसुन्ति कलापसम्मसनावसाने उदयब्बयानुपस्सनाय वत्तमानाय उप्पन्नस्स विपस्सनुपक्किलेसस्स तिक्खत्तुं विक्खम्भनेन किच्छतावारं दुक्खा पटिपदाति रोचेसुं एतदन्तत्ता पटिपदाय. एतस्स अकिच्छत्तेपि पुरिमानं किच्छत्ते दुक्खपटिपदता वुत्तनयावाति न पटिसिद्धाति दट्ठब्बं. यथावुत्तं वा सब्बं रूपारूपपरिग्गहादिकिच्छतं तिक्खत्तुं विक्खम्भनवारतावसेन ‘‘इमं वार’’न्ति आह. यस्स पन सब्बत्थ अकिच्छता, तस्स सुखा पटिपदा वेदितब्बा.

मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा. सा सिनिद्धभावतो सम्पयुत्तधम्मे परिग्गण्हाति सम्मावाचापच्चयसुभासितसोतारञ्च जनं. कायिककिरियाकिच्चं कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होतीति सम्माकम्मन्तसङ्खाता विरतिपि समुट्ठानसभावाति वुत्ता. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठहनं कायिककिरियाय भारुक्खिपनं विय, जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा सुद्धि वोदानं आजीवस्सेव वा जीवितिन्द्रियवुत्तिया.

२८३. मग्गसन्निस्सितन्ति परमत्थमग्गसभावत्ता मग्गावयवभावेन समुदायसन्निस्सितन्ति अत्थो.

२८५. पतिट्ठानं किलेसवसेन, आयूहनं अभिसङ्खारवसेन. तण्हावसेन वा पतिट्ठानं, दिट्ठिवसेन आयूहनं. बोधीति या अयं धम्मसामग्गी वुच्चतीति योजेतब्बा. सेनङ्गरथङ्गादयो वियाति एतेन पुग्गलपञ्ञत्तिया अविज्जमानपञ्ञत्तिभावं दस्सेति. अङ्ग-सद्दो कारणत्थोपि होतीति चतुसच्चबोधाय संवत्तन्तीति बोज्झङ्गा. बुज्झन्तीति बोधियो, बोधियो एव अङ्गाति ‘‘अनुबुज्झन्तीति बोज्झङ्गा’’ति वुत्तं. विपस्सनादीनं कारणानं बुज्झितब्बानञ्च सच्चानं अनुरूपं पच्चक्खभावेन पटिमुखं अविपरीतताय सम्मा च बुज्झन्तीति एवमत्थविसेसदीपकेहि उपसग्गेहि ‘‘अनुबुज्झन्ती’’तिआदि वुत्तं. बोधि-सद्दो हि सब्बविसेसयुत्तं बुज्झनं सामञ्ञेन सङ्गण्हातीति.

२९९. तिण्णन्ति रागादीनं. करोति नाम किं दुच्चरितानि अनुवत्तमानानि.

३०१. पाणातिपातादिनिप्फादितपच्चयानं निच्चसेवनं धुवपटिसेवनं. सकिच्चकोति विसुं अत्तनो किच्चवा. न होतीति अत्थन्तरभावं पटिक्खिपति. पच्चयपटिसेवनसामन्तजप्पनइरियापथप्पवत्तनानि पापिच्छतानिब्बत्तानि तीणि कुहनवत्थूनीति.

३४३. वुट्ठानगामिनीविपस्सना सङ्खारुपेक्खा सानुलोमा, सा सुञ्ञतो पस्सन्ती ‘‘सुञ्ञता’’ति वुच्चति, दुक्खतो पस्सन्ती तण्हापणिधिसोसनतो ‘‘अप्पणिहित’’न्ति. सा आगमनीयट्ठाने मग्गाधिगमत्थं आगमनपटिपदाठाने ठत्वा सुञ्ञताप्पणिहितन्ति नामं देति. आगमनतो नामे लद्धे सगुणतो आरम्मणतो च नामं सिद्धमेव होति, न पन सगुणारम्मणेहि नामलाभे सब्बत्थ आगमनतो नामं सिद्धं होतीति परिपुण्णनामसिद्धिहेतुत्ता सगुणारम्मणेहि सब्बेसम्पि नामत्तययोगो, न आगमनतोति ववत्थानकरत्ता च निप्परियायदेसनाय आगमनतोव इध नामं लभति, न इतरेहीति वुत्तं.

३५०. अनिमित्तविपस्सनन्ति अनिच्चानुपस्सनं. निमित्तधम्मेसूति समूहादिघनवसेन च सकिच्चपरिच्छेदताय च सपरिग्गहेसु खन्धेसु. अनिमित्तविमोक्खोति अनिच्चानुपस्सनमाह. एवंसम्पदमिदन्ति कथमिध उपमासंसन्दनं होति. न हि छन्दचित्तानं मग्गसङ्खातअधिपतिभावाभावो विय सद्धिन्द्रियाधिकस्स अनिमित्तविमोक्खस्स अनिमित्तभावाभावो अत्थि, न च अमग्गाधिपतीनं मग्गाधिपतिनामदानाभावो विय अनिमित्तस्स अनिमित्तनामदानाभावोति सक्का वत्तुं अनिमित्तविमोक्खस्स अननिमित्तताय अभावतो . मग्गो अधिपति एतेसन्ति च मग्गाधिपतिनोति युत्तो तत्थ छन्दचित्तेहि तंसम्पयुत्तानं मग्गाधिपतिभावाभावो. इध पन मग्गो अनिमित्तं एतस्साति मग्गानिमित्तोति अयमत्थो न सम्भवतीति न तेन अमग्गेन मग्गस्स अनिमित्तभावो न युज्जति, किं वा एत्थ सामञ्ञं अधिप्पेतन्ति. अमग्गङ्गमग्गनामाभावो. यथा सतिपि अधिपतिभावे छन्दचित्तानं न मग्गाधिपतीति मग्गनामं, न च तेहि मग्गस्स तेसं अमग्गङ्गत्ता, तथा सतिपि सद्धाय आगमनभावेन तस्सा अनिमित्तन्ति मग्गनामं, न च ताय मग्गस्स तस्सा अमग्गङ्गत्ता. एवं अनिमित्तविपस्सनायपि अनिमित्तभावो निप्परियायेन नत्थीति दीपितो होति.

ननु च इध झानं सुञ्ञतादिनामेन वुत्तं, न मग्गोति चे? न, मग्गसम्पयोगतो झानस्स सुञ्ञतादिनामकत्ता. सुत्तन्तपरियायेन सगुणारम्मणेहि इध अभिधम्मेपि नामं लभतीति आहंसु. तस्मा पटिक्खित्ता ‘‘न पन लभन्ती’’ति. किं कारणा? अभिधम्मे सरसं अनामसित्वा पच्चनीकतोव नामलाभाति अधिप्पायो. यो हि सगुणारम्मणेहि नामलाभो, सो सरसप्पधानो होति. सरसेनेव च नामलाभे सब्बमग्गानं सुञ्ञतादिभावोति ववत्थानं न सिया. तस्मा अभिधम्मे सतिपि द्वीहि नामलाभे पच्चनीकतो नामववत्थानकरं गहितन्ति सगुणारम्मणेहि सुञ्ञताप्पणिहितमग्गा नामं न लभन्तीति आह. अथ वा न पन लभन्तीति अञ्ञनिरपेक्खेहि सगुणारम्मणेहि न लभन्ति. किं कारणा? अभिधम्मे सरसपच्चनीकेहि सहितेहि नामलाभाति अत्थो. पच्चनीकञ्हि ववत्थानकरं अनपेक्खित्वा केवलस्स सरसस्स नामहेतुभावो अभिधम्मे नत्थि अववत्थानापत्तितो. तस्मा अत्ताभिनिवेसपणिधिपटिपक्खविपस्सनानुलोमा मग्गा सतिपि सरसन्तरे पच्चनीकसहितेन सरसेन नामं लभन्ति. अनिमित्तमग्गस्स पन विपस्सना निमित्तपटिपक्खा न होति सयं निमित्तग्गहणतो निमित्तग्गहणानिवारणाति तदनुलोममग्गोपि न निमित्तस्स पटिपक्खो. यदि सिया, निमित्तगतविपस्सनायपि पटिपक्खो सियाति. तस्मा विज्जमानोपि सरसो ववत्थानकरपच्चनीकाभावा अभिधम्मे अनिमित्तन्ति नामदायको न गहितो. अनिच्चानुपस्सनानुलोमो पन मग्गो सुद्धिकपटिपदानयेयेव सङ्गहितोति दट्ठब्बो. तस्मा एव च सो नयो वुत्तोति. एवन्ति यं वक्खति ‘‘अनिच्चतो वुट्ठहन्तस्स मग्गो अनिमित्तो होती’’ति (ध. स. अट्ठ. ३५०), एवं आहरित्वा अट्ठकथाचरियेहि सो अनिमित्तमग्गो दीपितोति अत्थो.

वुट्ठान…पे… किमारम्मणाति अनिच्चादितो वुट्ठहन्तस्स वुट्ठानगामिनिया लक्खणारम्मणत्ते सति सङ्खारेहि वुट्ठानं न सिया, सङ्खारारम्मणत्ते च लक्खणपटिवेधोति मञ्ञमानो पुच्छति. ‘‘अनिच्च’’न्तिआदिना सङ्खारेसु पवत्तमानेन ञाणेन लक्खणानिपि पटिविद्धानि होन्ति तदाकारसङ्खारगहणतोति आह ‘‘लक्खणारम्मणा’’ति. सङ्खारारम्मणा एव यथावुत्ताधिप्पायेन ‘‘लक्खणारम्मणा’’ति वुत्ताति दस्सेन्तो ‘‘लक्खणं नामा’’तिआदिमाह. अनिच्चता दुक्खता अनत्तताति हि विसुं गय्हमानं लक्खणं पञ्ञत्तिगतिकं परमत्थतो अविज्जमानं, अविज्जमानत्ता एव परित्तादिवसेन नवत्तब्बधम्मभूतं. तस्मा विसुं गहेतब्बस्स लक्खणस्स परमत्थतो अभावा ‘‘अनिच्चं दुक्खमनत्ता’’ति सङ्खारे सभावतो सल्लक्खेन्तोव लक्खणानि सल्लक्खेति नामाति आह ‘‘यो पन अनिच्चं दुक्खमनत्ताति तीणि लक्खणानि सल्लक्खेती’’ति. यस्मा च अनिच्चन्तिआदिना सङ्खाराव दिस्समाना, तस्मा ते कण्ठे बद्धकुणपं विय पटिनिस्सज्जनीया होन्ति.

लोकुत्तरकुसलं

पकिण्णककथावण्णना

तत्राति लोकुत्तरज्झाने. अज्झत्तञ्चाति उपड्ढगाथाय अभिनिविसितब्बं वुट्ठातब्बं विपस्सनाभूमिं पञ्चधा उद्दिसति. सत्तअट्ठादीनि अङ्गानि सत्तट्ठङ्गानीति आदिसद्दस्स लोपो दट्ठब्बो. निमित्तन्ति यतो वुट्ठानं, तानि निमित्तपवत्तानि निमित्तवचनेनेव उद्दिसति. सङ्खारुपेक्खाञाणमेव अरियमग्गस्स बोज्झङ्गादिविसेसं नियमेति. कस्मा? ततो ततो दुतियादिपादकज्झानतो उप्पन्नस्स ससङ्खारुपेक्खाञाणस्स पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावनाभावतो इतरस्स च अतब्भावतो. तेसम्पि वादेसु…पे… विपस्सनाव नियमेतीति वेदितब्बा. कस्मा? विपस्सनानियमेनेव हि पठमत्थेरवादेपि अपादकपठमज्झानपादकमग्गा पठमज्झानिकाव होन्ति, इतरे च पादकज्झानविपस्सनानियमेहि तंतंझानिका. एवं सेसवादेसुपि विपस्सनानियमो यथासम्भवं योजेतब्बो.

पकिण्णकसङ्खारेति पादकज्झानतो अञ्ञसङ्खारे. तेन पादकज्झानसङ्खारेसु सम्मसितेसु वत्तब्बमेव नत्थीति दस्सेति. तत्रापीति दुतियत्थेरवादेपि. तंतंझानिकता तंतंसम्मसितसङ्खारविपस्सनानियमेहि होति. तत्रापि हि विपस्सना तंतंविरागाविरागभावनाभावेन सोमनस्ससहगता उपेक्खासहगता च हुत्वा झानङ्गादिनियमं मग्गस्स करोतीति एवं विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.

न्ति तंतंझानसदिसभवनं. स्वायमत्थो पादकज्झानसम्मसितज्झानुपनिस्सयेहि विना अज्झासयमत्तेन असिज्झना उपनिस्सयेन विना सङ्कप्पमत्तेन सकदागामिफलादीनं असिज्झनदीपकेन नन्दकोवादेन (म. नि. ३.३९८ आदयो) दीपेतब्बो. तत्थ हि सोतापन्नायपि परिपुण्णसङ्कप्पभावं वदन्तेन भगवता यस्स यस्स उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्साति तेन तेन परिपुण्णसङ्कप्पता होति, न ततो परं सङ्कप्पसब्भावेपि असिज्झनतोति अयमत्थो दीपितो होति. एवमिधापि यस्स यस्स दुतियादिझानिकस्स मग्गस्स यथावुत्तो उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्स सतिपि तस्मिं असिज्झनतो. इमस्मिं पन वादे पादकसम्मसितज्झानुपनिस्सयसब्भावे अज्झासयो एकन्तेन होति, तंतंफलूपनिस्सयसब्भावे तंतंसङ्कप्पो वियाति तदभावाभावतो अज्झासयो नियमेतीति वुत्तं.

यस्मिं पन पादकज्झानं नत्थीति चतुत्थज्झानिकवज्जानं पादकानि लोकियज्झानानि सन्धाय वुत्तं. अप्पनाप्पत्ति च ओळारिकङ्गातिक्कमनुपनिस्सयाभावे पञ्चहि अङ्गेहि विना न होतीति ‘‘सोमनस्ससहगतमग्गो होती’’ति आह. उपेक्खासहगतमग्गोति एतेन चतुत्थज्झानिकतापि समाना अनुसयसमुग्घाटनसमत्थस्स न सङ्खारावसेसताति दस्सेति. ते च वादा न विरुज्झन्ति अज्झासयवसेन पञ्चमज्झानिकताय पठमादिज्झानिकताय च सम्भवतोति अधिप्पायो. अज्झासयो च सात्थको होति, अञ्ञथा पादकसम्मसितज्झानेहेव नियमस्स सिद्धत्ता अज्झासयो नियामको वुच्चमानो निरत्थको सियाति. इध पन अट्ठसालिनिया नियामने एकन्तिकं विपस्सनासङ्खातं अत्थमेव उद्धरित्वा ‘‘तेसम्पि वादेसु अयं…पे… विपस्सनाव नियमेती’’ति वदन्तेन तयोपेते वादे विपस्सनाव नियमेतीति दस्सितं. तंतंवादानञ्हि विपस्सनासहितानमेव सिद्धि, नाञ्ञथाति दस्सितन्ति.

पवेधतीति गोत्रभुस्स पच्चयो भवितुं न सक्कोतीति अत्थो. यदि पञ्चमचित्तक्खणे जवनं पतितं नाम होति, कथं तदा गोत्रभु तदनन्तरञ्च मग्गो जवनस्स पतितक्खणे उप्पज्जतीति? अपुब्बस्स जवनन्तरस्स पतितताभावतो. तदेव हि जवनं अनेकक्खत्तुं पवत्तमानं पतितं सियाति, गोत्रभु पन आरम्मणन्तरे उप्पन्नं अपुब्बं जवनं, तथा मग्गो भूमन्तरतो चाति. ननु च सत्तमजवनचेतनाय बलवताय उपपज्जवेदनीयभावो होति आनन्तरियतापीति, तत्थायं अधिप्पायो सिया ‘‘पटिसन्धिया अनन्तरपच्चयभाविनो विपाकसन्तानस्स अनन्तरपच्चयभावेन अन्तिमजवनचेतनाय सुसङ्खतत्ता सा सत्तमजवनचेतना उपपज्जवेदनीया आनन्तरिका च होति, न अपतितजवनचेतना विय बलवताया’’ति.

पुन अनुलोमं तं अनुबन्धेय्याति गोत्रभुस्स हि सङ्खारारम्मणत्ते सति तदपि अनुलोममेवाति पुरिमअनुलोमं विय तं तदपि अञ्ञं अनुलोमं अनुबन्धेय्य, न मग्गोति मग्गवुट्ठानमेव च न भवेय्य अत्तनो सदिसालम्बनस्स आवज्जनट्ठानियस्स पच्चयस्स अलाभा. अप्पहीनभावेन पञ्चसु उपादानक्खन्धेसु अनुसयिता किलेसा सा भूमि एतेहि लद्धाति कत्वा भूमिलद्धा. वट्टं सिनोन्ति बन्धन्तीति कत्वा वट्टसेतू च, तेसं समुग्घातकरणन्तिपि एतदेवस्स लोभक्खन्धादिपदालनं वुच्चति. न्ति पवत्तं. एकं भवन्ति अनागामिनो अनेकक्खत्तुञ्च तत्थेव उपपज्जन्तस्स हेट्ठा अनागमनवसेन एको भवोति गहेत्वा वुत्तं.

इमस्स पनत्थस्साति यथावुत्तस्स उपादिन्नकपवत्ततो वुट्ठानस्स. अपायेसु सत्तमभवतो उद्धं सुगतियञ्च विपाकदायकस्स अभिसङ्खारविञ्ञाणस्स पच्चयघातो सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधो दट्ठब्बो. द्वीसु भवेसूति अनागामिमग्गे अभाविते सकदागामिस्स कामधातुयं ये द्वे भवा उप्पज्जेय्युं, तेसूति अत्थो. चलतीति एतेन चलनसभावमेव दस्सेति, न अचलनाभावं, तस्मा अचलनं दस्सेत्वा पुन चलनं दस्सेतुं ‘‘तथागतस्स ही’’तिआदिमाह. येपि वा कत्थचि चत्तारोपि मग्गे समानपटिपदे दिस्वा सभावतो अचलनमेव गण्हेय्युं, तेसं तंगहणनिवारणत्थं ‘‘चलती’’ति वुत्तं, न चलनावधारणत्थन्ति युत्तं उभयदस्सनं. अथ वा यदिपि केसञ्चि चत्तारोपि मग्गा समानपटिपदा, तथापि किलेसिन्द्रियेहि सिज्झमाना पटिपदा तेसं वसेन चलनपकतिका एवाति ‘‘चलति’’च्चेव वुत्तं, न ‘‘न चलती’’ति.

लोकुत्तरकुसलपकिण्णककथावण्णना निट्ठिता.

पठममग्गवीसतिमहानयवण्णना

३५७. यस्स पुब्बभागे ‘‘मग्गं भावेमी’’ति अज्झासयो पवत्तो, सो मग्गं भावेति. एवं सब्बत्थ अज्झासयविसेसेन तंतंभावनाविसेसो दट्ठब्बो.

३५८. छन्दाधिपतेय्यन्तिआदीसु एकचित्तक्खणे वत्तमानेसु धम्मेसु कथं छन्दस्स तंसहजातस्स अधिपतिभावो वीरियादीनञ्चाति? उपनिस्सयवसेन. यस्स हि सचे छन्दवतो कुसलं निप्फज्जति, ‘‘अहं निप्फादेस्सामी’’ति पवत्तमानस्स कुसलं निप्फन्नं, तस्स तंसहजातो छन्दो तेन पुरिमुपनिस्सयेन विसिट्ठो सहजातधम्मे अत्तनो वसे वत्तेति. तस्मिञ्च पवत्तमाने ते पवत्तन्ति, निवत्तमाने निवत्तन्ति, तदनुरूपबला च होन्ति राजपुरिसा वियाति. एवं वीरियादीसु. सेसधम्मानं पन कत्थचि वुत्तप्पकारप्पवत्तिसब्भावेपि अतंसभावत्ता अधिपतिभावो नत्थीति दट्ठब्बो.

दुतियमग्गवण्णना

३६१. आ-कारस्स रस्सत्तं कत्वा अञ्ञिन्द्रियं वुत्तं, आ-कारो च धम्ममरियादत्थो.

ततियचतुत्थमग्गवण्णना

३६२. मग्गङ्गानि न पूरेन्ति अकिच्चकत्ता सम्मादिट्ठियाति अधिप्पायो. मारेन्तो गच्छतीति हि मग्गो, न चेताय मारेतब्बं अत्थीति. मानस्स दिट्ठिसदिसा पवत्ति अहमस्मीति पवत्तमानस्स दिट्ठिट्ठाने ठानं. आलोकस्सेव पवत्तिकालो वियाति चिरप्पवत्तिं सन्धायाह. एकदेससामञ्ञेन हि यथाधिप्पेतेन उपमा होतीति. खारे वाति कट्ठादीनं खारच्छारिकायं. सम्मद्दित्वाति किलेदेत्वा. छन्दोति तण्हा. अनुसयोति तण्हा मानानुसयो च. एतस्मिञ्च सुत्ते असमूहतस्स गन्धस्स समुग्घाटनं विय असमूहतमानादिसमुग्घातं दस्सेन्तेन अञ्ञमञ्ञे किलेसे पजहतीति दस्सितन्ति आनीतं, न यथावुत्तनयेन उपमाय वुत्तत्ताति दट्ठब्बं. निरन्तरं पवत्तमाने चित्ते तस्स संकिलेसवोदानकरा सावज्जानवज्जा चेतसिका उप्पज्जमाना तस्सङ्गभूता अवयवा विय होन्तीति ‘‘चित्तङ्गवसेना’’ति वुत्तं.

लोकुत्तरकुसलवण्णना निट्ठिता.

कुसलकथावण्णना निट्ठिता.

अकुसलपदं

धम्मुद्देसवारो

पठमचित्तकथावण्णना

३६५. कुसले वुत्तनयं अनुगन्त्वा यथानुरूपं वेदितब्बताय ‘‘वुत्तनयेना’’ति आह. गन्तब्बाभावतोति बुज्झितब्बाभावतो. दिट्ठिया गतमत्तन्ति दिट्ठिया गतिमत्तं गहणमत्तं. आसन्नकारणत्ता अयोनिसोमनसिकारस्स विसुं गहणं एकन्तकारणत्ता च. सतिसंवरोति इध सीतादीहि फुट्ठस्स अप्पमज्जनं खमनं दट्ठब्बं. पहानसंवरोति वीरियसंवरो.

अस्साददस्सनन्ति अस्साददिट्ठि. फलट्ठेन पच्चुपट्ठानेन असम्मापटिपत्तिपच्चुपट्ठानोमोहो, सम्मापटिपत्तिपटिपक्खभावग्गहणाकारो वा. सब्बस्स लोभस्स अभिज्झाभावे सतिपि विसेसयुत्ताय अभिज्झाय कम्मपथप्पत्ताय इधुप्पज्जमानाय लक्खणादिं दस्सेतुं ‘‘सा परसम्पत्तीन’’न्तिआदिमाह. अत्तनो परिणामनस्स पुरेचारिका तण्हाभिरति अभिरति.

अनुपपरिक्खा मोहो. मोहवसेन हि दिट्ठिवसेन वा अवत्थुस्मिं सानुनयो अधिमोक्खो उप्पज्जतीति. असतियचित्तेति अहिरिकादीहि आरक्खरहितचित्ते. सतिरहितत्ता सतिपटिपक्खत्ता चाति एतेन सतिरहिता सतिपटिपक्खा च अकुसला खन्धा एव मिच्छासतीति दस्सेति. ते पन उपनाहादिप्पवत्तियं चिरकतादिसल्लक्खणे पटुसञ्ञासम्पयुत्ता दट्ठब्बा. सदरथादिभावो अविसेसेन किलेससम्पयोगतो वुत्तो लहुतादिएकन्तपटिपक्खानं थिनमिद्धादीनं केसञ्चि इध अभावा. अवूपसमोति असन्निसिन्नसब्भावमाह. अनवट्ठानरसन्ति चलनकिच्चं. चेतसो अवूपसमेति निप्फादेतब्बे पयोजने भुम्मं, अवूपसमपच्चयभूतं आरम्मणं वा ‘‘अवूपसमो’’ति वुत्तं.

धम्मुद्देसवारकथावण्णना निट्ठिता.

निद्देसवारकथावण्णना

३७७. सहजातधम्मेसुअकम्पनं न कोसज्जेसु अकम्पनं विय तप्पटिपक्खभावतो दट्ठब्बं, तंतंपापकिरियाय उस्सहनवसेन पन थिरता तत्थ अकम्पनं.

३८१. दिट्ठिया विरूपं फन्दितन्ति तथा तथा सस्सतादिवसेन पवत्ता दिट्ठि एव वुच्चति. तरन्तीति तित्थे विय पिलवन्ति. विपरियेसतोति वत्थुस्स विपरीततो.

३९०. सभावपटिच्छादनवसेन पकतिअत्तादिअसन्तगहणस्स अनिच्चादीनं निच्चादिविसमगहणस्स च सञ्ञादिविपरियेसस्स निस्सयत्ता ‘‘असन्तं असमञ्च बुज्झती’’ति वुत्तं.

दुतियचित्तवण्णना

३९९. किञ्चापि…पे… परामसन्तस्स उप्पज्जतीति पुरिमचित्तेन अविसेसं दस्सेति. अनुस्साहनावसीदनभावेन संहतभावो थिनं.

ततियचित्तवण्णना

४००. इध मानेन सद्धिं पञ्च अपण्णकङ्गानीति अविरज्झनकङ्गानि उप्पत्तिअरहङ्गानि होन्तीति अत्थो दट्ठब्बो. मानस्स अनियतत्ता न नियतयेवापनकाति . पट्ठाने हि ‘‘संयोजनं धम्मं पटिच्च संयोजनो धम्मो उप्पज्जति हेतुपच्चया’’ति (पट्ठा. ३.४.१) एत्थ ‘‘चतुक्खत्तुं कामरागेन तिक्खत्तुं पटिघेन च मानो विचिकिच्छा भवरागो तयोपेते सकदागामिनो संयोजनानं संयोजनेहि दसविधा योजना’’ति दस्सिताय दसविधाय योजनाय ‘‘कामरागसंयोजनं पटिच्च मानसंयोजनं अविज्जासंयोजन’’न्ति वत्वा ‘‘कामरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति ‘‘मानसंयोजनं पटिच्च भवरागसंयोजनं अविज्जासंयोजन’’न्ति च वत्वा ‘‘भवरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति वुत्ताहि योजनाहि मानस्स अनियतभावो पकासितो, तथा किलेसदुकेपि. इध च वक्खति ‘‘दसविधा संयोजनानं योजना, तथा दसविधा किलेसान’’न्ति च. उन्नमनवसेनेव सम्पग्गहरसो, न वीरियं विय तंतंकिच्चसाधने अब्भुस्साहनवसेन. ओमानस्सपि अत्तानं अवंकत्वा गहणं सम्पग्गहोति दट्ठब्बो.

चतुत्थचित्तवण्णना

४०२. परिहरणत्थं विक्खित्ता हुत्वा उस्साहं जनेन्ता ‘‘परिहरणत्थं सउस्साहा’’ति वुत्ता, तेसं.

नवमचित्तवण्णना

४१३. विसप्पनअनिट्ठरूपसमुट्ठानवसेन अत्तनो पवत्तिआकारवसेन च विसप्पनरसो. दोसो उपयोगफलेसु अनिट्ठत्ता विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. अनभिरतिरसाति एवंपकारेसु पटिक्खेपेन रसवचनेसु तंतंपटिपक्खकिच्चगहणं दट्ठब्बं. कटुकाकारगति कटुकञ्चुकता, अत्तसम्पत्ति आवासादि, परायत्तताय दासब्यं विय दट्ठब्बं. यथा हि दासब्ये सति दासो परायत्तो होति, एवं कुक्कुच्चे सति तंसमङ्गी. न हि सो अत्तनो धम्मताय पवत्तितुं सक्कोति कुसलेति. अथ वा कताकताकुसलकुसलानुसोचने आयत्तताय तदुभयवसेन कुक्कुच्चेन तंसमङ्गी होतीति दासब्यं विय तं होति.

४१८. विरुद्धाकारोति विरुद्धस्स पुग्गलस्स, चित्तस्स वा आकारो विरुद्धभावो. तेन विरुज्झनं विरोधोति दस्सेति. वचनन्ति एतं निदस्सनमत्तं दट्ठब्बं. सब्बमेव हि किच्चं एतेन करियमानं सुरोपितं सुजनितं न होतीति. रोपसद्दवचनत्थमेव केचि वण्णेन्ति. तं अप्पमाणन्ति कोधस्स तथापवत्तनसभावाभावा अञ्ञेन केनचि कारणेन परिपुण्णता सियाति सन्धाय वुत्तं.

एकादसमचित्तवण्णना

४२२. विगता चिकिच्छाति चिकिच्छितुं दुक्करताय वुत्तं, न सब्बथा चिकिच्छाभावा विचिकिच्छायाति तदत्थं दस्सेति.

४२४. निच्छयाभावा असण्ठहनतो चेतसो पवत्तिपच्चयमत्तताय ‘‘पवत्तिट्ठितिमत्त’’न्ति वुत्तं.

४२५. एकं आकारं गन्तुं असमत्थताय अत्तनो आमुखं सप्पनतो ओसक्कति.

द्वादसमचित्तवण्णना

४२९. उद्धच्चं अत्तनो गहिताकारे एव ठत्वा भमतीति एकारम्मणस्मिंयेव विप्फन्दनं होति. विचिकिच्छा पन यदिपि रूपादीसु एकस्मिञ्ञेवारम्मणे उप्पज्जति, तथापि ‘‘एवं नु खो, इदं नु खो’’ति उप्पज्जमाना ‘‘ननु खो, अञ्ञं नु खो’’ति अञ्ञं गहेतब्बाकारं अपेक्खतीति नानारम्मणे चलनं होति.

‘‘एवंसम्पदमिदं वेदितब्ब’’न्ति एत्तावता इमस्मिं चित्तद्वये वुत्तपकिण्णकं दस्सेत्वा द्वादससु दस्सेतुं ‘‘सब्बेसुपी’’तिआदिमाह. कुसलेसुपि आरम्मणाधिपतिं अनुद्धरित्वा सहजाताधिपतिनो एव उद्धटत्ता इधापि सो एव उद्धरितब्बो सियाति ‘‘सहजाताधिपति लब्भमानोपि न उद्धटो’’ति वुत्तं नारम्मणाधिपतिनो अलब्भमानत्ता. सोपि हि अट्ठसु लोभसहगतेसु लब्भतीति. सेसोपीति वीमंसतो अञ्ञोपि सहजाताधिपति नत्थि, यो उद्धरितब्बो सिया. आरम्मणाधिपतिम्हि वत्तब्बमेव नत्थि. कञ्चि धम्मन्ति छन्दादीसु एकम्पि सहजातं. कुसलत्तिके ताव पटिच्चवारादीसु ‘‘न हेतुपच्चया अधिपतिपच्चया’’ति एकस्सपि पञ्हस्स अनुद्धटत्ता पट्ठाने पटिसिद्धता वेदितब्बा. अञ्ञथा हि ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति न हेतुपच्चया अधिपतिपच्चया’’ति (पट्ठा. १.१.८६) एतस्स वसेन ‘‘एक’’न्ति वत्तब्बं सिया.

दस्सनेन पहातब्बाभावतोति दस्सनेन पहातब्बस्स अभावतो, दस्सनेन पहातब्बेसु वा अभावतो. एतेन पटिसन्धिअनाकड्ढनतो दस्सनेन पहातब्बेसु अनागमनन्ति तत्थ अनागमनेन पटिसन्धिअनाकड्ढनं साधेति. अनाकड्ढनतो अनागमनं पन साधेतुं ‘‘तेसु ही’’तिआदिमाह. एत्थेव पटिसन्धिदानं भवेय्य. तथा च सति दस्सनेन पहातब्बं सिया अपायगमनीयस्स दस्सनेन पहातब्बभावतो. न चेतं दस्सनेन पहातब्बं सिया, तस्मा दस्सनेन पहातब्बविभङ्गे नागतन्ति अधिप्पायो.

कथं पनेतं ञायति ‘‘पटिसन्धिअनाकड्ढनतो दस्सनेन पहातब्बेसु अनागमन’’न्ति? दस्सनेन पहातब्बानञ्ञेव नानाक्खणिककम्मपच्चयभावस्स वुत्तत्ता. दुविधा हि अकुसला दस्सनेन पहातब्बा भावनाय पहातब्बाति. तत्थ भावनाय पहातब्बचेतनानं नानाक्खणिककम्मपच्चयभावो न वुत्तो, इतरासञ्ञेव वुत्तो. ‘‘भावनाय पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति एत्थ हि सहजातमेव विभत्तं, न नानाक्खणिकन्ति. तथा पच्चनीयेपि ‘‘भावनाय पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे… सहजातपच्चयेन…पे… उपनिस्सयपच्चयेन…पे…. पच्छाजातपच्चयेन पच्चयो’’ति एत्तकमेव वुत्तं, न वुत्तं ‘‘कम्मपच्चयेन पच्चयो’’ति. इतरत्थ च वुत्तं. उद्धच्चसहगता च चेतना भावनाय पहातब्बेसु एव आगताति नानाक्खणिककम्मपच्चयो न सियाति. यदि सिया, भावनाय पहातब्बचेतनाय च नानाक्खणिककम्मपच्चयभावो वुच्चेय्य, न तु वुत्तो. तस्मा उद्धच्चसहगता नानाक्खणिककम्मपच्चयभावे सति दस्सनेन पहातब्बेसु वत्तब्बा सिया, तदभावा न वुत्ताति. पटिसन्धिअनाकड्ढनतो तत्थ अनागताति अयमेत्थाधिप्पायो. नानाक्खणिककम्मपच्चयावचनेन पन भावनाय पहातब्बानं पवत्तिविपाकता पटिक्खित्ता. पवत्तिविपाकस्सपि हि नानाक्खणिककम्मपच्चयता न सक्का निवारेतुं. वुत्तञ्च ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो, नानाक्खणिका’’तिआदि (पट्ठा. १.३.५६-५७). यदि भावनाय पहातब्बानं विपाकदानं नत्थि, कथं ते विपाकधम्मधम्मा होन्तीति? अभिञ्ञाचित्तादीनं विय विपाकारहसभावत्ता. यं पन वुत्तं ‘‘यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं…पे… अविक्खेपो होति, इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७३०-७३१) इदम्पि तेसं विपाकारहतञ्ञेव सन्धाय वुत्तं सिया. इदं पन ठानं सुट्ठु विचारेतब्बं. अत्थि हि एत्थ वचनोकासो. न हि विपाकेति वचनं विपाकधम्मवचनं विय विपाकारहतं वदतीति.

अकुसलपदवण्णना निट्ठिता.

अब्याकतपदं

अहेतुककुसलविपाकवण्णना

४३१. तेसुविपाकाब्याकतन्तिआदीनं ‘‘भाजेत्वा दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्ध’’न्ति एतेन सम्बन्धो. तस्सापीति एतस्स ‘‘उप्पत्तिं दीपेतुं कामा…पे… आदि वुत्त’’न्ति एतेन सम्बन्धो. उपचितत्ताति यथा अञ्ञस्स विपाकं पटिबाहित्वा अत्तनो विपाकाभिमुखं होति तथा वड्ढितत्ता. रूपादीनं पच्चयानं अञ्ञविञ्ञाणसाधारणत्ता असाधारणेन वत्थुना चक्खुविञ्ञाणं सोतविञ्ञाणन्ति नामं उद्धटं. चक्खादीनं तिक्खमन्दभावे विञ्ञाणानं तिक्खमन्दभावा विसेसपच्चयत्ता च.

चक्खुसन्निस्सितञ्च तं रूपविजाननञ्चाति चक्खुसन्निस्सितरूपविजाननं. एवंलक्खणं चक्खुविञ्ञाणं. तत्थ चक्खुसन्निस्सितवचनेन रूपारम्मणं अञ्ञविञ्ञाणं पटिक्खिपति. रूपविजाननवचनेन चक्खुनिस्सये फस्सादयो निवत्तेति. चक्खुरूपवचनेहि च निस्सयतो आरम्मणतो च विजाननं विभावेति. रूपमत्तस्स आरम्मणस्स गहणं किच्चमेतस्साति रूपमत्तारम्मणरसं. झानङ्गवसेनाति इदं द्विपञ्चविञ्ञाणवज्जेसु विज्जमानानं उपेक्खासुखदुक्खेकग्गतानं झानङ्गिकत्ता इधापि तंसदिसानं तदुपचारं कत्वा वुत्तं. न हि झानपच्चयत्ताभावे झानङ्गता अत्थि. वुत्तञ्हि ‘‘झानङ्गानि झानसम्पयुत्त…पे… रूपानं झानपच्चयेन पच्चयो’’ति (पट्ठा. १.३.११२). एतेसञ्च झानपच्चयभावो पटिक्खित्तो. यथाह ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न झानपच्चया. पञ्चविञ्ञाणसहगतं एकं खन्धं पटिच्च तयो खन्धा’’तिआदि (पट्ठा. १.१.९८). झानपच्चयत्ताभावेपि वेदनाचित्तट्ठितीनं उपेक्खादिभावतो तथाभूतानं वचने अञ्ञट्ठानाभावतो च दुतियरासिनिद्देसो.

४३६. वत्थुपण्डरत्ताति सयं कण्हधम्मानं अप्पटिपक्खत्ता सभावपरिसुद्धानं पसादहदयवत्थुनिस्सयानं वसेन पण्डरसभावं जातन्ति अधिप्पायो. अयं पन नयो चतुवोकारे न लब्भतीति तत्थ भवङ्गस्स ततो निक्खन्ताकुसलस्स च पण्डरता न सिया, तस्मा तत्थ पण्डरताय कारणं वत्तब्बं. सभावो वायं चित्तस्स पण्डरताति.

४३९. इदम्पीति पि-सद्दो ठितिमत्तसहितं पुब्बे वुत्तं विचिकिच्छासहगतं अपेक्खित्वा वुत्तो. पकतियाति अनतिक्कमनेन. सोपि विसेसो. कायप्पसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञतीति आपाथं गन्त्वा पटिहञ्ञतीति अत्थो. यथा च ‘‘रूपं आरब्भ उप्पन्न’’न्ति वुत्ते न आरम्मणुप्पादानं पुब्बापरकालता होति, एवमिधापि घट्टनपटिहननेसु दट्ठब्बं. उपमापि उभयघट्टनदस्सनत्थं वुत्ता, न निस्सितनिस्सयघट्टनानं पुब्बापरतादस्सनत्थं. एत्थ च बहिद्धाति एतं निदस्सनमत्तं. अज्झत्तम्पि हि आरम्मणं होतीति. विञ्ञाणधातुनिस्सयभूतेहि वा अञ्ञं ‘‘बहिद्धा’’ति वुत्तं. पटिघट्टनानिघंसो बलवा होति, ततो एव इट्ठानिट्ठफोट्ठब्बसमायोगे सुखदुक्खपच्चया धातुअनुग्गहधातुक्खोभा चिरं अनुवत्तन्ति.

४५५. अञ्ञेसं चित्तानं सभावसुञ्ञतसब्भावा मनोधातुभावो आपज्जतीति चे? न, विसेससब्भावा. चक्खुविञ्ञाणादीनञ्हि चक्खादिनिस्सितता चक्खादीनं सविसयेसु दस्सनादिप्पवत्तिभावता च विसेसो. मनोविञ्ञाणस्स पन अनञ्ञनिस्सयमनोपुब्बङ्गमताय अञ्ञनिस्सयविञ्ञाणस्स अनन्तरपच्चयत्ताभावेन मनोद्वारनिग्गमनमुखभावाभावतो च सातिसयविजाननकिच्चता विसेसो. तब्बिसेसविरहा मनोमत्ता धातु मनोधातूति तिविधा मनोधातु एव वुच्चति, न विसेसमनो. तस्मा एत्थ मनो एव धातु मनोधातूति एव-सद्दो मत्तसद्दत्थो दट्ठब्बो. विसेसनिवत्तनत्थो हि सो विञ्ञाणस्साति. मनोद्वारनिग्गमनपवेसमुखभावतो पन मनोधातुया विजाननविसेसविरहो दट्ठब्बो, ततो एव मनोविञ्ञाणन्तिपि न वुच्चति. न हि तं विञ्ञाणं मनतो पवत्तं मनसो पच्चयो, नापि मनसो पच्चयभूतं मनतो पवत्तं, दस्सनादीनं पन पच्चयो, तेहि च पवत्तं तेसं पुरेचरं अनुचरञ्चाति. सम्मासङ्कप्पोति अवचनं महाविपाकानं विय जनकसदिसत्ताभावतो. तत्थ हि तिहेतुकतो दुहेतुकम्पि उप्पज्जमानं सम्मासङ्कप्पतादीहि सदिसं सहेतुकतायाति. पञ्चविञ्ञाणसोतेति एत्थ यथा पगुणं गन्थं सज्झायन्तो सज्झायसोते पतितं कञ्चि कञ्चि वाचनामग्गं न सल्लक्खेति, एवं तथागतस्स असल्लक्खणा नाम नत्थि, न च पञ्चविञ्ञाणसोते झानङ्गाभावो इध अवचनस्स कारणं. यदि तदनन्तरं निद्देसो तंसोतपतितता, इतो परेसं द्विन्नं मनोविञ्ञाणधातूनं तंसोतपतितता न सिया. तस्मा पञ्चविञ्ञाणानं विय अहेतुकताय मग्गपच्चयविरहा च विज्जमानेसुपि वितक्कविचारेसु झानङ्गधम्मानं दुब्बलत्ता पञ्चविञ्ञाणेसु विय अगणनुपगभावा च पञ्चविञ्ञाणसोतपतितता. ततो एव हि अहेतुककिरियत्तयेपि झानङ्गानि बलानि च सङ्गहवारे न उद्धटानि, झानपच्चयकिच्चमत्ततो पन पट्ठाने दुब्बलानं एत्थ वितक्कादीनं झानपच्चयता वुत्ता.

४६९. समानवत्थुकं अनन्तरपच्चयं लभित्वा उप्पज्जमानं सन्तीरणं मनोधातुतो बलवतरं होतीति तं यथारम्मणं आरम्मणरसं अनुभवन्तं इट्ठे सोमनस्ससहगतं होति, इट्ठमज्झत्ते उपेक्खासहगतं सातिसयानुभवत्ता, तस्मा ‘‘अयञ्हि इट्ठारम्मणस्मिं येवा’’तिआदि वुत्तं. वोट्ठब्बनं पन सतिपि बलवभावे विपाकप्पवत्तिं निवत्तेत्वा विसदिसं मनं करोन्तं मनसिकारकिच्चन्तरयोगतो विपाको विय अनुभवनमेव न होतीति सब्बत्थ उपेक्खासहगतमेव होति, तथा पञ्चद्वारावज्जनं मनोद्वारावज्जनञ्च किच्चवसेन अपुब्बत्ता.

अहेतुककुसलविपाकवण्णना निट्ठिता.

अट्ठमहाविपाकचित्तवण्णना

४९८. अलोभोअब्याकतमूलन्तिआदीसु कुसलपक्खे ताव अलोभादोसानं निद्देसेसु ‘‘यो तस्मिं समये अलोभो अलुब्भना…पे… अलोभो कुसलमूल’’न्ति (ध. स. ३२), ‘‘यो तस्मिं समये अदोसो अदुस्सना…पे… अदोसो कुसलमूल’’न्ति (ध. स. ३३) च वुत्तत्ता इधापि तंनिद्देसेसु ‘‘अलोभो अब्याकतमूल’’न्ति ‘‘अदोसो अब्याकतमूल’’न्ति वचनं युज्जेय्य. पञ्ञिन्द्रियादिनिद्देसेसु पन ‘‘पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठी’’ति (ध. स. ३४, ३७) एवं तत्थपि वुत्तं, न वुत्तं ‘‘अमोहो कुसलमूल’’न्ति. तस्मा इधापि ‘‘अमोहो अब्याकतमूल’’न्ति पाठेन न भवितब्बं सिया. अलोभादोसानं विय अमोहस्सपि अब्याकतमूलदस्सनत्थं पनेतं वुत्तन्ति वेदितब्बं. अविञ्ञत्तिजनकतोति कायवचीकम्मद्वारनिवारणं करोति. अविपाकधम्मतोति मनोकम्मद्वारनिवारणञ्च. विपाकधम्मानञ्हि कम्मद्वारं वुत्तन्ति. तथा अप्पवत्तितोति दानादिपुञ्ञकिरियभावेन अप्पवत्तितो. एतेन पुञ्ञकिरियवत्थुभेदमेव निवारेति.

बलवपच्चयेहीति पयोगेन विना निप्फन्नेहि आरम्मणादिपच्चयेहि. असङ्खारिकादीसु हि येन केनचि चित्तेन कम्मे आयूहिते असङ्खारेन अप्पयोगेन कम्मकम्मनिमित्तगतिनिमित्तपच्चुपट्ठाने पटिसन्धि उप्पज्जमाना असङ्खारिका होति, ससङ्खारेन सप्पयोगेन कम्मादिपच्चुपट्ठाने ससङ्खारिका. भवङ्गचुतियो पन पटिसन्धिसदिसाव. तदारम्मणञ्च कुसलाकुसलानि विय असङ्खारिकं ससङ्खारिकञ्च दट्ठब्बन्ति. एतेसु बलवं दुब्बलञ्च विचारेतुं ‘‘तत्थ सब्बेपि सब्बञ्ञुबोधिसत्ता’’तिआदिमाह. कालवसेन पन परिणमतीति अप्पायुकसंवत्तनिककम्मबहुले काले तंकम्मसहितसन्तानजनितसुक्कसोणितपच्चयानं तंमूलकानं चन्दसूरियविसमपरिवत्तादिजनितउताहारादिविसमपच्चयानञ्च वसेन परिणमति.

विपाकुद्धारकथावण्णना

यतो यत्तको च विपाको होति, यस्मिञ्च ठाने विपच्चति, तं दस्सेतुं विपाकुद्धारकथा आरद्धा. एत्थेवाति एकाय चेतनाय कम्मे आयूहितेयेव. दुहेतुकपटिसन्धिवसेन द्वादसकमग्गोपि होति , द्वादसकप्पकारोपीति अत्थो. अहेतुकपटिसन्धिवसेन अहेतुकट्ठकम्पि. असङ्खारिकससङ्खारिकानं ससङ्खारिकअसङ्खारिकविपाकसङ्करं अनिच्छन्तो दुतियत्थेरो ‘‘द्वादसा’’तिआदिमाह. पुरिमस्स हि पच्चयतोससङ्खारिकअसङ्खारिकभावो, इतरेसं कम्मतो. ततियो तिहेतुकतो दुहेतुकम्पि अनिच्छन्तो ‘‘दसा’’तिआदिमाह.

इमस्मिं विपाकुद्धारट्ठाने कम्मपटिसन्धिववत्थानत्थं साकेतपञ्हं गण्हिंसु. कम्मवसेन विपाकस्स तंतंगुणदोसुस्सदनिमित्ततं दस्सेतुं उस्सदकित्तनं गण्हिंसु. हेतुकित्तनं इध पठमत्थेरस्स अधिप्पायेन वुत्तं. दुतियत्थेरवादादीसु विसेसं तत्थ तत्थेव वक्खामि. ञाणस्स जच्चन्धादिविपत्तिनिमित्तपटिपक्खभावतो तिहेतुकं अतिदुब्बलम्पि समानं पटिसन्धिं आकड्ढन्तं दुहेतुकं आकड्ढेय्याति ‘‘अहेतुका न होती’’ति आह. यं पन पटिसम्भिदामग्गे सुगतियं जच्चन्धबधिरादिविपत्तिया अहेतुकउपपत्तिं वज्जेत्वा गतिसम्पत्तिया सहेतुकोपपत्तिं दस्सेन्तेन ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति’’च्चेव (पटि. म. १.२३२) वुत्तं. तेन ञाणविप्पयुत्तेन कम्मुना ञाणसम्पयुत्तपटिसन्धि न होतीति दीपितं होति. अञ्ञथा ‘‘सत्तन्नं हेतूनं पच्चया उपपत्ति होती’’ति इदम्पि वुच्चेय्य. तथा हि ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति कुसलमूलपच्चयापि सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति अकुसलमूलपच्चयापि सङ्खारा. पटिसन्धिक्खणे तयो हेतू अब्याकता तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूप’’न्ति विस्सज्जितं ञाणसम्पयुत्तोपपत्तियं.

एवं ञाणविप्पयुत्ततो ञाणसम्पयुत्तुपपत्तिया च विज्जमानाय ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं सत्तन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे द्वे हेतू कुसला’’ति वत्वा अञ्ञत्थ च पुब्बे वुत्तनयेनेव सक्का विस्सज्जनं कातुन्ति. यथा पन ‘‘ञाणसम्पयुत्ते सत्तन्नं हेतूनं पच्चया’’ति अवचनतो ञाणविप्पयुत्ततो ञाणसम्पयुत्ता पटिसन्धि न होति, एवं ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होति’’च्चेव (पटि. म. १.२३३) वत्वा ‘‘सत्तन्नं हेतूनं पच्चया’’ति अवचनतो ञाणसम्पयुत्ततो ञाणविप्पयुत्तापि पटिसन्धि न होतीति आपन्नं. एत्थापि हि न न सक्का कम्मनिकन्तिक्खणेसु तयो च द्वे च हेतू योजेत्वा पटिसन्धिक्खणे द्वे योजेतुन्ति. इमस्स पन थेरस्स अयमधिप्पायो सिया ‘‘कम्मसरिक्खकविपाकदस्सनवसेन इध पाठो सावसेसो कथितो’’ति. ‘‘ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया’’ति एत्थापि पाठस्स सावसेसतापत्तीति चे? न, दुब्बलस्स दुहेतुककम्मस्स ञाणसम्पयुत्तविपाकदाने असमत्थत्ता. तिहेतुकस्स पन अहेतुकविपच्चने विय दुहेतुकविपच्चनेपि नत्थि समत्थताविघातोति. आरम्मणेन वेदना परिवत्तेतब्बाति सन्तीरणतदारम्मणे सन्धाय वुत्तं. विभागग्गहणसमत्थताभावतो हि चक्खुविञ्ञाणादीनि इट्ठइट्ठमज्झत्तेसु उपेक्खासहगतानेव होन्ति, कायविञ्ञाणञ्च सुखसहगतमेव पटिघट्टनाविसेसेनाति.

विसेसवता कालेन तदारम्मणपच्चयसब्बजवनवता विपाकप्पवत्तिं दस्सेतुं ‘‘संवरासंवरे…पे… उपगतस्सा’’ति वुत्तं अञ्ञकाले पञ्चविञ्ञाणादिपरिपुण्णविपाकप्पवत्तिअभावा. कक्कटक…पे… भवङ्गोतरणन्ति एतेन इदं दस्सेति – केदारे पूरेत्वा नदीपवेसनमग्गभूतं मातिकं अप्पविसित्वा कक्कटकमग्गादिना अमग्गेन नदीओतरणं विय चित्तस्स जवित्वा भवङ्गप्पवेसनमग्गभूते तदारम्मणे अनुप्पन्ने मग्गेन विना भवङ्गोतरणन्ति.

एतेसु तीसु मोघवारेसु दुतियो उपपरिक्खित्वा गहेतब्बो. यदि हि अनुलोमे वेदनात्तिके पटिच्चवारादीसु ‘‘आसेवनपच्चया न मग्गे द्वे’’ति ‘‘न मग्गपच्चया आसेवने द्वे’’ति च वुत्तं सिया, सोपि मोघवारो लब्भेय्य. यदि पन वोट्ठब्बनम्पि आसेवनपच्चयो सिया, कुसलाकुसलानम्पि सिया. न हि आसेवनपच्चयं लद्धुं युत्तस्स आसेवनपच्चयभावी धम्मो आसेवनपच्चयोति अवुत्तो अत्थि. वोट्ठब्बनस्स पन कुसलाकुसलानं आसेवनपच्चयभावो अवुत्तो. ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नासेवनपच्चया. अकुसलं धम्मं…पे… नासेवनपच्चया’’ति (पट्ठा. १.१.९३) वचनतो पटिक्खित्तोव. अथापि सिया ‘‘असमानवेदनानं वसेन एवं वुत्त’’न्ति, एवमपि यथा ‘‘आवज्जना कुसलानं खन्धानं अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयोति’’पि वत्तब्बं सिया, जातिभेदा न वुत्तन्ति चे? भूमिभिन्नस्स कामावचरस्स रूपावचरादीनं आसेवनपच्चयभावो विय जातिभिन्नस्सपि भवेय्याति वत्तब्बो एव सिया. अभिन्नजातिकस्स च वसेन यथा ‘‘आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, न तु वुत्तं. तस्मा वेदनात्तिकेपि सङ्खित्ताय गणनाय ‘‘आसेवनपच्चया न मग्गे एकं, न मग्गपच्चया आसेवने एक’’न्ति एवं गणनाय निद्धारियमानाय वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावा यथावुत्तप्पकारो दुतियो मोघवारो वीमंसितब्बो.

वोट्ठब्बनं पन वीथिविपाकसन्ततिया आवट्टनतो आवज्जना, ततो विसदिसस्स जवनस्स करणतो मनसिकारो च. एवञ्च कत्वा पट्ठाने ‘‘वोट्ठब्बनं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’तिआदि न वुत्तं, ‘‘आवज्जना’’इच्चेव वुत्तं. तस्मा वोट्ठब्बनतो चतुन्नं वा पञ्चन्नं वा जवनानं आरम्मणपुरेजातं भवितुं असक्कोन्तं रूपादिआवज्जनादीनं पच्चयो भवितुं न सक्कोति, अयमेतस्स सभावोति जवनापारिपूरिया दुतियो मोघवारो दस्सेतुं युत्तो सिया, अयम्पि अट्ठकथायं अनागतत्ता सुट्ठु विचारेतब्बो. भवङ्गस्स जवनानुबन्धनभूतत्ता ‘‘तदारम्मणं भवङ्ग’’न्ति वुत्तं. पट्ठाने (पट्ठा. ३.१.१०२) च वुत्तं ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति, ‘‘अहेतुकं भवङ्गं सहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति च. कुसलाकुसलानं सुखदुक्खविपाकमत्तो विपाको न इट्ठानिट्ठानं विभागं करोति, जवनं पन रज्जनविरज्जनादिवसेन इट्ठानिट्ठविभागं करोतीति ‘‘आरम्मणरसं जवनमेव अनुभवती’’ति वुत्तं.

अविज्जमाने कारके कथं आवज्जनादिभावेन पवत्ति होतीति तं दस्सेतुं पञ्चविधं नियामं नाम गण्हिंसु. नियामो च धम्मानं सभावकिच्चपच्चयभावविसेसोव. तंतंसदिसफलदानन्ति तस्स तस्स अत्तनो अनुरूपफलस्स दानं. सदिसविपाकदानन्ति च अनुरूपविपाकदानन्ति अत्थो. इदं वत्थुन्ति एकवचननिद्देसो एकगाथावत्थुभावेन कतो. जगतिप्पदेसोति यथावुत्ततो अञ्ञोपि लोकप्पदेसो. कालगतिउपधिपयोगपटिबाळ्हञ्हि पापं न विपच्चेय्य, न पदेसपटिबाळ्हन्ति. सब्बञ्ञुतञ्ञाणपदट्ठानपटिसन्धियादिधम्मानं नियामो दससहस्सिकम्पनपच्चयभावो धम्मनियामो. अयं इध अधिप्पेतोति एतेन नियामवसेन आवज्जनादिभावो, न कारकवसेनाति एतमत्थं दस्सेति.

इमस्मिं ठानेति सोळसविपाककथाठाने. द्वादसहि वाहेतब्बा नाळियन्तोपमा न द्वादसन्नं चित्तानं एकस्मिं द्वारे एकारम्मणे सह किच्चकरणवसेन वुत्ता, अथ खो द्वादसन्नं एकस्मिं द्वारे सकिच्चकरणमत्तवसेन. अहेतुकपटिसन्धिजनकसदिसजवनानन्तरं अहेतुकतदारम्मणं दस्सेन्तो ‘‘चतुन्नं पन दुहेतुककुसलचित्तानं अञ्ञतरजवनस्स…पे… पतिट्ठाती’’ति आह. अहेतुकपटिसन्धिकस्स पन तिहेतुकजवने जविते पटिसन्धिदायकेन कम्मेन अहेतुकस्स तदारम्मणस्स निब्बत्ति न पटिसेधिता. एवं दुहेतुकपटिसन्धिकस्सपि तिहेतुकानन्तरं दुहेतुकतदारम्मणं अप्पटिसिद्धं दट्ठब्बं. परिपुण्णविपाकस्स च पटिसन्धिजनककम्मस्स वसेनायं विपाकविभावना तस्सा मुखनिदस्सनमत्तमेवाति पवत्तिविपाकस्स च एकस्स तिहेतुकादिकम्मस्स सोळसविपाकचित्तादीनि वुत्तनयेन योजेतब्बानि. तस्मा येन केनचि कम्मुना एकेन अनेकं तदारम्मणं पवत्तमानं कम्मविसेसाभावा येसं तं अनुबन्धभूतं, तेसं जवनसङ्खातानं पच्चयानं विसेसेन विसिट्ठं होतीति जवनेनायं तदारम्मणनियामो वुत्तो, न नानाकम्मुना निब्बत्तमानस्स वसेन. एवञ्च कत्वा पट्ठाने (पट्ठा. ३.१.९८) ‘‘सहेतुके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जती’’ति ञाणानन्तरं अहेतुकतदारम्मणं, ‘‘कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जती’’ति अकुसलानन्तरञ्च सहेतुकतदारम्मणं वुत्तं, न च ‘‘तं एतेन थेरेन अदस्सित’’न्ति कत्वा तस्स पटिसेधो कतो होतीति.

यंपन जवनेन…पे… तं कुसलं सन्धाय वुत्तन्ति इदं कुसलस्स विय अकुसलस्स सदिसो विपाको नत्थीति कत्वा वुत्तं. ससङ्खारिकासङ्खारिकनियमनं पन सन्धाय तस्मिं वुत्ते अकुसलेपि न तं न युज्जतीति. अट्ठानमेतन्ति इदं नियमितादिवसेन योनिसो अयोनिसो वा आवट्टिते अयोनिसो योनिसो वा ववत्थापनस्स अभावं सन्धाय वुत्तं.

पटिसिद्धन्ति अवचनमेव पटिसेधोति कत्वा वुत्तं. कामतण्हानिब्बत्तेन कम्मुना महग्गतलोकुत्तरानुभवनविपाको न होतीति तत्थ तदारम्मणाभावो वेदितब्बो. आपाथगते विसये तन्निन्नं भवङ्गं आवज्जनं उप्पादेतीति आवज्जनं विसये निन्नत्ता उप्पज्जति. भवङ्गं पन सब्बदा सविसये निन्नमेवाति विसयन्तरविञ्ञाणस्स पच्चयो हुत्वापि तदभावा विना आवज्जनेन सविसये निन्नत्ताव उप्पज्जति. चिण्णत्ताति आवज्जनेन विना बहुलं उप्पन्नपुब्बत्ता. समुदाचारत्ताति आपाथगते विसये पटिसन्धिविसये च बहुलं उप्पादितपुब्बत्ता. चिण्णत्ताति वा पुग्गलेन आसेवितभावो वुत्तो. समुदाचारत्ताति सयं बहुलं पवत्तभावो. निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनन्ति इदं तदनन्तरमेव निरोधफुसनं सन्धाय वुत्तं, न अरूपक्खन्धानं विय निरोधस्स अनन्तरपच्चयभावं. नेवसञ्ञानासञ्ञायतनं पन किञ्चि परिकम्मेन विना उप्पज्जमानं नत्थि. परिकम्मावज्जनमेव तस्स आवज्जनन्ति अञ्ञस्स विय एतस्सपि सावज्जनताय भवितब्बं.

अयं पनेत्थाधिप्पायो दट्ठब्बो – नेवसञ्ञानासञ्ञायतनस्स न निरोधस्स अनन्तरपच्चयभावे निन्नादिता अञ्ञत्थ दिट्ठा अतदत्थपरिकम्मभावे च उप्पत्तिया, अथ च तं तस्स अनन्तरपच्चयो होति, तथा च उप्पज्जति. एवं यथावुत्ता मनोविञ्ञाणधातु असतिपि निरावज्जनुप्पत्तियं निन्नादिभावे निरावज्जना उप्पज्जतीति. एवञ्च कत्वा ‘‘अरियमग्गचित्तं मग्गानन्तरानि फलचित्तानी’’ति इदं वुत्तं. यदि हि निब्बानारम्मणावज्जनाभावं सन्धायेतं वुत्तं सिया, गोत्रभुवोदानानि निदस्सनानि सियुं तेहेव एतेसं निरावज्जनतासिद्धितो. फलसमापत्तिकाले च ‘‘परित्तारम्मणं महग्गतारम्मणं अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति वचनतो समानारम्मणावज्जनरहितत्ता ‘‘मग्गानन्तरानि फलचित्तानी’’ति एवं फलसमापत्तिचित्तानि न वज्जेतब्बानि सियुं, गोत्रभुवोदानानि पन यदिपि निब्बाने चिण्णानि समुदाचारानि च न होन्ति, आरम्मणन्तरे चिण्णसमुदाचारानेव. फलसमापत्तिचित्तानि च मग्गवीथितो उद्धं तदत्थपरिकम्मसब्भावाति तेसं गहणं न कतं, अनुलोमानन्तरञ्च फलसमापत्तिचित्तं चिण्णं समुदाचारं, न नेवसञ्ञानासञ्ञायतनानन्तरं मग्गानन्तरस्स विय तदत्थपरिकम्माभावाति ‘‘निरोधा वुट्ठहन्तस्सा’’ति तञ्च निदस्सनं. आरम्मणेन पन विना नुप्पज्जतीति इदं एतस्स महग्गतारम्मणत्ताभावा पुच्छं कारेत्वा आरम्मणनिद्धारणत्थं वुत्तं.

तत्थाति विपाककथायं. जच्चन्धपीठसप्पिउपमानिदस्सनं विपाकस्स निस्सयेन विना अप्पवत्तिदस्सनत्थं. विसयग्गाहोति इदं चक्खादीनं सविसयग्गहणेन चक्खुविञ्ञाणादिविपाकस्स दस्सनत्थं वुत्तं. उपनिस्सयतो चक्खादीनं दस्सनादिअत्थतो च तस्सेव विपाकस्स दस्सनत्थं ‘‘उपनिस्सयमत्थसो’’ति वुत्तं. हदयवत्थुमेवाति यथा पुरिमचित्तानि हदयवत्थुनिस्सितानि च पसादवत्थुअनुगतानि च अञ्ञारम्मणानि होन्ति, न एवं भवङ्गं, तं पनेतं वत्थारम्मणन्तररहितं केवलं हदयवत्थुमेव निस्साय पवत्ततीति वुत्तं होति. हदयरूपवत्थुकन्ति इधापि अञ्ञवत्थानुगतन्ति अधिप्पायो वेदितब्बो. मक्कटकस्स हि सुत्तारोहणं विय पसादवत्थुकं चित्तं, सुत्तेन गमनादीनि विय तदनुगतानि सेसचित्तानीति. सुत्तघट्टनमक्कटकचलनानि विय पसादघट्टनभवङ्गचलनानि सह होन्तीति दीपनतो ‘‘एकेकं…पे… आगच्छती’’तिपि दीपेति.

भवङ्गस्स आवट्टितकालोति इदं दोवारिकसदिसानं चक्खुविञ्ञाणादीनं पादपरिमज्जकसदिसस्स आवज्जनस्स सञ्ञादानसदिसो अनन्तरपच्चयभावो एव भवङ्गावट्टनन्ति कत्वा वुत्तं. विपाकमनोधातुआदीनं अदिस्वाव सम्पटिच्छनादिकरणं गाळ्हग्गहणमत्तपुथुलचतुरस्सभावविजाननमत्तकहापणभावविजाननमत्तकम्मोपनयनमत्तसामञ्ञवसेन वुत्तं, न गाळ्हग्गाहकादीनं कहापणदस्सनस्स अभावो तंसमानभावो च सम्पटिच्छनादीनं अधिप्पेतोति वेदितब्बो.

पण्डरंएतन्ति पण्डररूपदस्सनसामञ्ञतो चक्खुविञ्ञाणमेव दस्सनकिच्चं साधेतीति दीपनं वेदितब्बं. एवं सोतद्वारादीसुपि योजेतब्बं सवनादिवसेन. सन्तापनवसेन गुळसीलो गुळप्पयोजनो वा गोळियको. उपनिस्सयतोति न उपनिस्सयपच्चयं सन्धाय वुत्तं. यस्मिं पन असति यो न होति, सो इध ‘‘उपनिस्सयो’’ति अधिप्पेतो. आलोकसन्निस्सितन्ति इदम्पि आलोके सति सब्भावं सन्धाय वुत्तं, न उपनिस्सयपच्चयतं. मन्दथामगतं नाम किरियचित्तस्स पच्चयभावं अनुपगन्त्वा सयमेव पवत्तमानं.

असङ्खारिकससङ्खारिकेसुदोसं दिस्वाति न कम्मस्स विरुद्धसभावेन विपाकेन भवितब्बन्ति असङ्खारिककम्मस्स ससङ्खारिकविपाकेसु, ससङ्खारिककम्मस्स च असङ्खारिकविपाकेसु दोसं दिस्वा. अहेतुकानं पन रूपादीसु अभिनिपातमत्तादिकिच्चानं न ससङ्खारिकविरुद्धो सभावोति असङ्खारिकता नत्थि, असङ्खारिकविरुद्धसभावाभावा नापि ससङ्खारिकताति उभयाविरोधा उभयेनपि तेसं निब्बत्तिं अनुजानाति. चित्तनियामन्ति तदारम्मणनियामं. किरियतो पञ्चाति इमेसं…पे… पतिट्ठातीति किरियजवनानन्तरञ्च तदारम्मणं वुत्तं. पट्ठाने (पट्ठा. १.३.९४) पन ‘‘कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति विपाकधम्मधम्मानमेव अनन्तरा तदारम्मणं वुत्तं. कुसलत्तिके च ‘‘सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो’’तिआदिना (पट्ठा. १.१.४०६) कुसलाकुसलजवनमेव वत्वा तदनन्तरं तदारम्मणं वुत्तं, न अब्याकतानन्तरं, न च कत्थचि किरियानन्तरं तदारम्मणस्स वुत्तट्ठानं दिस्सति. विज्जमाने च तस्मिं अवचने कारणं नत्थि, तस्मा उपपरिक्खितब्बो एसो थेरवादो. विप्फारिकञ्हि जवनं नावं विय नदीसोतो भवङ्गं अनुबन्धतीति युत्तं, न पन छळङ्गुपेक्खवतो सन्तवुत्तिं किरियजवनं पण्णपुटं विय नदीसोतोति.

पिण्डजवनं जवतीति कुसलाकुसलकिरियजवनानि पिण्डेत्वा कथितानीति तथा कथितानि जवनानि पिण्डितानि विय वुत्तानि, एकस्मिं वा तदारम्मणे पिण्डेत्वा दस्सितानि हुत्वा जवितानेव वुत्तानि. इमञ्च पन पिण्डजवनं वदन्तेन अकुसलतो चत्तारियेव उपेक्खासहगतानि गहेत्वा द्वादसुपेक्खासहगतजवनानि पिण्डितानि विय वुत्तानि. पट्ठाने पन ‘‘कुसलं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति. दिट्ठि, विचिकिच्छा , उद्धच्चं, दोमनस्सं उप्पज्जति. अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति वुत्तत्ता इतरानि द्वे इट्ठारम्मणे पवत्तविचिकिच्छुद्धच्चसहगतानिपि कुसलविपाके तदारम्मणे पिण्डेतब्बानि सियुं. तेसं पन अनन्तरं अहेतुकविपाकेनेव तदारम्मणेन भवितब्बं, सो च सन्तीरणभावेनेव गहितोति अपुब्बं गहेतब्बं नत्थि. अहेतुके च पिण्डेतब्बं नारहन्तीति अधिप्पायेन न पिण्डेतीति.

तिहेतुकजवनावसाने पनेत्थाति एतस्मिं दुतियवादे तिहेतुकजवनावसाने तिहेतुकतदारम्मणं युत्तन्ति दस्सेतुं युत्तं वदति जवनसमानत्ता, नालब्भमानत्ता अञ्ञस्स. पठमत्थेरेन अकुसलानन्तरं वुत्तस्स अहेतुकतदारम्मणस्स, कुसलानन्तरं वुत्तस्स च सहेतुकतदारम्मणस्स अकुसलानन्तरं उप्पत्तिं वदन्तस्स हि पटिसन्धिजनकं तिहेतुककम्मं दुहेतुकाहेतुकं विपाकं जनयन्तम्पि तिहेतुकजवनानन्तरं न जनेतीति न एत्थ कारणं दिस्सतीति एवं युत्तं गहेतब्बं अवुत्तम्पीति अधिप्पायो. अथ वा तस्मिं तस्मिं थेरवादे येन अधिप्पायेन ससङ्खारासङ्खारविधानादि वुत्तं, तं तेनेव अधिप्पायेन युत्तं गहेतब्बं, न अधिप्पायन्तरं अधिप्पायन्तरेन आलोळेतब्बन्ति अत्थो. हेतुसदिसमेवाति जनककम्महेतुसदिसमेव. महापकरणे आवि भविस्सतीति महापकरणे आगतपाळिया पाकटं उप्पत्तिविधानं आवि भविस्सतीति अधिप्पायेन वदति.

कामावचरकुसलविपाककथावण्णना निट्ठिता.

रूपावचरारूपावचरविपाककथावण्णना

४९९. अनन्तरायेनाति परिहानिपच्चयविरहेन. पटिपदादिभेदोति पटिपदारम्मणभेदो. तथा हि दुक्खपटिपदं दन्धाभिञ्ञं झानं उप्पादेत्वा पुनप्पुनं समापज्जन्तस्स तं झानं तंपटिपदमेव होति. एतस्मिं अपरिहीने तस्स विपाको निब्बत्तमानो तप्पटिपदोव भवितुं अरहतीति. छन्दाधिपतेय्यादिभावो पन तस्मिं खणे विज्जमानानं छन्दादीनं अधिपतिपच्चयभावेन होति, न आगमनवसेन. तथा हि एकमेव झानं नानाक्खणेसु नानाधिपतेय्यं होति. चतुत्थज्झानस्सेव हि चतुरिद्धिपादभावेन भावना होति, तस्मा विपाकस्स आगमनवसेन छन्दाधिपतेय्यादिता न वुत्ता.

रूपावचरारूपावचरविपाककथावण्णना निट्ठिता.

लोकुत्तरविपाककथावण्णना

५०५. यथा वट्टं आचिनति, तथा तण्हादीहि अभिसङ्खतं लोकियकम्मं उपचितन्ति वुच्चति . लोकुत्तरं पन एवं न होतीति तथा न वुत्तं. सुद्धागमनवसेनाति अनिमित्ताप्पणिहितनामदायकेहि सगुणारम्मणेहि विज्जमानेहिपि फलस्स सुञ्ञतनामदानदीपने अग्गहितभावेनेव अवोमिस्सेनाति अत्थो. आगमनतो सुञ्ञताप्पणिहितनामवतो मग्गस्स आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामत्तयदानं योजितं, इतरस्सपि पन तथेव योजेतब्बं. नयमत्तदस्सनञ्हेतं. सगुणारम्मणेहि पन नामत्तयवतो अनिच्चानुपस्सनानन्तरस्सपि मग्गस्स आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामत्तयदानं न निवारितन्ति. वळञ्जनकफलसमापत्तिया च विपस्सनागमनवसेन नामलाभे मग्गस्स विय अनिमित्तनामलाभो न सिया. यथा पन मग्गानन्तरस्स विय वळञ्जनकफलसमापत्तियापि झानपटिपदाभेदो होति, एवं सुञ्ञतादिनामलाभे सति अनिमित्तनामञ्च लभतीति. अवूपसन्तायाति इदं केनचि अञ्ञेन अनन्तरितत्ता तादिसाय एव सद्धाय…पे… पञ्ञाय च अनन्तरपच्चयभावं सन्धाय वुत्तं. तेन छन्दादयोपि अत्तनो अनन्तरसदिसानं छन्दादीनं उप्पादका अधिपतिभूता अधिपतिभूते एव उप्पादेन्तीति इममत्थं दीपेति.

५५५. किलेससमुच्छेदकस्स मग्गस्स सम्मादिट्ठिआदिकस्स निय्यानिकसभावस्स फलेनपि पटिप्पस्सद्धकिलेसेन निय्यानसभावेनेव भवितब्बं, तस्मा फलेपि ‘‘मग्गङ्गं मग्गपरियापन्न’’न्ति वुत्तं. एवञ्च कत्वा मग्गविभङ्गे फलेसु च अट्ठङ्गिको पञ्चङ्गिको च मग्गो उद्धटो, एवं बोज्झङ्गापीति. मग्गं उपादायाति मग्गसदिसताय मग्गोति इममत्थं सन्धायाह.

लोकुत्तरविपाककथावण्णना निट्ठिता.

अकुसलविपाककथावण्णना

५५६. इट्ठइट्ठमज्झत्तेसु विय न अनिट्ठअनिट्ठमज्झत्तेसु सन्तीरणविसेसो अत्थि, अनिट्ठारम्मणमेव पन अधिमत्तं मन्दञ्च एवं द्विधा वुत्तं.

अकुसलविपाककथावण्णना निट्ठिता.

किरियाब्याकतं

मनोधातुचित्तवण्णना

५६६. वातपुप्फन्ति मोघपुप्फं. तं अच्छिन्नेपि रुक्खे न फलति, छिन्नरुक्खपुप्फं पन अच्छिन्ने फलेय्य. एवं अच्छिन्नभवमूलस्सपि पवत्तमानं यं न फलति, तं वातपुप्फसदिसं. इतरस्सेव पन पवत्तमानं छिन्नरुक्खपुप्फसदिसं. तञ्हि अच्छिन्ने भवमूले फलेय्याति.

किरियमनोविञ्ञाणधातुचित्तवण्णना

५६८. लोलुप्पतण्हा पहीनाति इमस्स चित्तस्स पच्चयभूता पुरिमा पवत्ति दस्सिता. इदं पन चित्तं विचारणपञ्ञारहितन्ति केवलं सोमनस्समत्तं उप्पादेन्तस्स होतीति. एवं चेतियपूजादीसुपि दट्ठब्बं. वत्तं करोन्तोति इदं वत्तं करोन्तस्स फोट्ठब्बारम्मणे कायद्वारचित्तप्पवत्तिं सन्धाय वुत्तं. पञ्चद्वारानुगतं हुत्वा लब्भमानं सन्धाय पञ्चद्वारे एव वा लोलुप्पतण्हापहानादिपच्चवेक्खणहेतुभूतं इदमेव पवत्तिं सन्धाय तत्थ तत्थ ‘‘इमिना चित्तेन सोमनस्सितो होती’’ति वुत्तन्ति ‘‘एवं ताव पञ्चद्वारे लब्भती’’ति आह. अतीतंसादीसु अप्पटिहतं ञाणं वत्वा ‘‘इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणानुपरिवत्ती’’तिआदिवचनतो (महानि. १५६ अत्थतो समानं) ‘‘भगवतो इदं उप्पज्जती’’ति वुत्तवचनं विचारेतब्बं. अहेतुकस्स मूलाभावेन सुप्पतिट्ठितता नत्थीति बलभावो अपरिपुण्णो, तस्मा उद्देसवारे ‘‘समाधिबलं होति, वीरियबलं होती’’ति न वुत्तं. ततो एव हि अहेतुकानं सङ्गहवारे झानङ्गानि च न उद्धटानि. तेनेव इमस्मिम्पि अहेतुकद्वये बलानि अनुद्देसासङ्गहितानि. यस्मा पन वीरियस्स विज्जमानत्ता सेसाहेतुकेहि बलवं, यस्मा च एत्थ वितक्कादीनं झानपच्चयमत्तता विय समाधिवीरियानं बलमत्तता अत्थि, तस्मा निद्देसवारे ‘‘समाधिबलं वीरियबल’’न्ति वत्वा ठपितं. यस्मा पन नेव कुसलं नाकुसलं, तस्मा सम्मासमाधि मिच्छासमाधीति, सम्मावायामो मिच्छावायामोति च न वुत्तन्ति अधिप्पायो. एवं सति महाकिरियचित्तेसु च एतं न वत्तब्बं सिया, वुत्तञ्च, तस्मा सम्मा, मिच्छा वा निय्यानिकसभावाभावतो मग्गपच्चयभावं अप्पत्ता समाधिवायामा इध तथा न वुत्ताति दट्ठब्बा.

५७४. इन्द्रियपरोपरियत्तआसयानुसयसब्बञ्ञुतानावरणञाणानि इमस्सानन्तरं उप्पज्जमानानि यमकपाटिहारियमहाकरुणासमापत्तिञाणानि च इमस्स अनन्तरं उप्पन्नपरिकम्मानन्तरानि इमिना आवज्जितारम्मणेयेव पवत्तन्तीति आह ‘‘छ…पे… गण्हन्ती’’ति. महाविसयत्ता महागजो विय महन्तन्ति महागजं.

रूपावचरारूपावचरकिरियचित्तवण्णना

५७७. इदानि यानि किरियानि जातानि, तानि वेदितब्बानीति एवं योजना कातब्बा. अत्तभावोति पञ्चक्खन्धा वुच्चन्ति.

चित्तुप्पादकण्डवण्णना निट्ठिता.