📜
३. निक्खेपकण्डं
तिकनिक्खेपकथावण्णना
९८५. सब्बेसन्ति ¶ ¶ चित्तुप्पादवसेन रूपासङ्खतवसेन च भिन्नानं सब्बेसं फस्सादिचक्खादिपदभाजननयेन वित्थारितो. तत्थ पन असङ्खतस्स भेदाभावतो असङ्खता धातूत्वेव पदभाजनं दट्ठब्बं. येवापनकानं पन सुखुमुपादायरूपस्स च इन्द्रियविकारपरिच्छेदलक्खणरूपुपत्थम्भकभावरहितस्स हदयवत्थुस्स पदुद्धारेन इध निद्देसानरहत्ता निद्देसो न कतोति दट्ठब्बो. न हि तथागतस्स धम्मेसु आचरियमुट्ठि अत्थीति. निक्खिपित्वाति वित्थारदेसनं ठपेत्वा, अपनेत्वाति अत्थो, वित्थारदेसनं अन्तोगधं कत्वाति वा. गाथात्थो निदाने वुत्तो एव.
मूलवसेन पच्चयभावो हेतुपच्चयत्थो. पभवति एतस्माति पभवो, सो एव ‘‘जनको’’ति विसेसितो. समुट्ठाति एतेनाति समुट्ठानं, तस्स विसेसनं निब्बत्तकन्ति. सब्बानि वा एतानि परियायवचनानि. अत्थवसेनाति कस्मा वुत्तं, ननु कुसलमूलानं हेतुभावतो धम्मवसेनाति युत्तन्ति? सच्चमेतं, अलोभादीनं पन तिण्णं समानस्स मूलट्ठस्स वसेन दस्सिततं सन्धाय ‘‘अत्थवसेना’’ति वुत्तं. इमिना धम्मोति भावो, अत्थोति धम्मकिच्चं अधिप्पेतन्ति विञ्ञायति. ‘‘अलोभो निदानं कम्मानं समुदयाया’’तिआदिवचनतो (अ. नि. ३.३४) तानि कुसलमूलानि समुट्ठानं एतस्सातिपि तंसमुट्ठानं. तं पन तेहि समुट्ठितं होतीति ‘‘अलोभादीहि समुट्ठित’’न्ति आह. ते कुसलमूलतंसम्पयुत्ता समुट्ठानं एतस्सातिपि अत्थो सम्भवति. एत्थ पन चेतनं ठपेत्वा अञ्ञे ‘‘तंसम्पयुत्ता’’ति समुट्ठानभावे वत्तब्बा. तत्थ मूलेहि अत्तनो पच्चयतो कुसले परियादियति, खन्धेहि सभावतो ¶ , कम्मेहि अञ्ञस्स निब्बत्तनकिच्चतो. मूलेहि च कुसलानं अनवज्जताय हेतुं दस्सेति, खन्धेहि तंसम्पयोगकतं अनवज्जसभावं, कम्मेहि सुखविपाकतं. मूलेहि वा निदानसम्पत्तिया आदिकल्याणतं, खन्धेहि सभावसम्पत्तिया मज्झेकल्याणतं, कम्मेहि निब्बत्तिसम्पत्तिया परियोसानकल्याणतं.
९८६. तं ¶ …पे… उद्धं अकुसलं नाम नत्थीति कस्मा वुत्तं, ननु विचिकिच्छुद्धच्चसहगतमोहो अत्थीति? सच्चमेतं, तेन पन विना तंसम्पयुत्तता नत्थीति तंसम्पयुत्तेसु गहितेसु मोहो गहितो एवाति कत्वा ‘‘ततो उद्धं नत्थी’’ति वुत्तं अञ्ञत्थ अभावा. एकस्मिं ठितं एकट्ठं, सहजभावेन एकट्ठं सहजेकट्ठं. पहातब्बन्ति पहानं, पहानभावेन एकट्ठं पहानेकट्ठं. येन हि यं सह पहातब्बं, तेन तं एकस्मिं पुग्गले ठितं होति, एकस्मिं समुच्छिन्ने असमुच्छिन्ने च इतरस्स समुच्छिन्नताय असमुच्छिन्नताय च वसेन अञ्ञमञ्ञाविरहिततो.
९८७. तीणि लक्खणानीति अनिच्चदुक्खअनत्तता. नामकसिणसत्तपञ्ञत्तियो तिस्सो पञ्ञत्तियो. परमत्थे अमुञ्चित्वा वोहरियमाना विहारमञ्चादिका उपादापञ्ञत्ति सत्तपञ्ञत्तिग्गहणेन गहिताति वेदितब्बा, एतानि च लक्खणादीनि हेट्ठा द्वीसु कण्डेसु विञ्ञत्तिआदीनि विय न वुत्तानि, न च सभावधम्माति कत्वा न लब्भन्तीति वुत्तानि. न हि कोचि सभावो कुसलत्तिकासङ्गहितोति वत्तुं युत्तन्ति.
९८८. सुखभूमीति कामावचरादयोपि युज्जन्ति. सुखसहगता हि कामावचरादिभूमि सुखभूमि. कामावचरादिभूमीति च कामावचरादिताय धम्मा एव वुच्चन्तीति कामावचरादिचित्तुप्पादेसूति अत्थतो विञ्ञायति. एवञ्च कत्वा ‘‘सुखभूमिय’’न्ति वत्वा तस्सा एव विभागदस्सनत्थं ‘‘कामावचरे’’तिआदि वुत्तं. भूमि-सद्दो च अभिधम्मे कामावचरादीसु निरुळ्होति ‘‘चतूसु भूमीसु कुसल’’न्तिआदीसु (ध. स. १३८४) अञ्ञभूमिग्गहणं न होतीति. पाळितो चाति ‘‘विसिट्ठानं पाकाति विपाका’’तिआदिवचनत्थविभावनेन पाळितो. ‘‘विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचन’’न्तिआदिना भासितत्थविभावनेन अत्थतो च. नामपरिच्छेदादीहि तिकदुकानं ववत्थानदस्सनेन वा पाळितो, तदत्थविञ्ञापनेन अत्थतो.
९९१. सालिफलन्ति ¶ सालिपाकमाह.
९९४. अम्हाकं मातुलत्थेरोति पुग्गलारम्मणस्सपि उपादानस्स उपादानक्खन्धा एव पच्चयो, न लोकुत्तरा, को पन वादो खन्धारम्मणस्स. तेनाह ‘‘अग्गहितानी’’ति.
९९८. यथा ¶ उपादानेहि अग्गहेतब्बा अनुपादानिया, एवं संकिलेसेहि अग्गहेतब्बा असंकिलेसिकाति कत्वा ‘‘असं…पे… एसेव नयो’’ति आह.
१००६. दिट्ठिया गहितो अत्ता न विज्जति. येसु पन विपल्लत्थगाहो, ते उपादानक्खन्धाव विज्जन्ति. तस्मा यस्मिं अविज्जमाननिच्चादिविपरियासाकारगहणं अत्थि, सोव उपादानक्खन्धपञ्चकसङ्खातो कायो. तत्थ निच्चादिआकारस्स अविज्जमानतादस्सनत्थं रुप्पनादिसभावस्सेव च विज्जमानतादस्सनत्थं विज्जमानो कायोति विसेसेत्वा वुत्तो, लोकुत्तरा पन न कदाचि अविज्जमानाकारेन गय्हन्तीति न इदं विसेसनं अरहन्ति. सक्काये दिट्ठि, सती वा काये दिट्ठि सक्कायदिट्ठि. अत्तना गहिताकारस्स अविज्जमानताय सयमेव सती, न ताय गहितो अत्ता अत्तनियं वाति अत्थो. अयं पनत्थो सम्भवतीति कत्वा वुत्तो, पुरिमो एव पन पधानो. दुतिये हि दिट्ठिया वत्थु अविसेसितं होति. कायोति हि खन्धपञ्चके वुच्चमाने लोकुत्तरापनयनं नत्थि. न हि लोकुत्तरेसु काय-सद्दो न वत्तति. कायपस्सद्धिआदीसु हि लोकुत्तरेसु काय-सद्दोपि लोकुत्तरक्खन्धवाचकोति. सीलेनाति सुद्धिया अहेतुभूतेन सीलेन. गहितसमादानन्ति उप्पादितपरामासोव. सो हि समादियन्ति एतेन कुक्कुरसीलवतादीनीति ‘‘समादान’’न्ति वुत्तो. तत्थ अवीतिक्कमनीयताय सीलं, भत्तिवसेन सततं चरितब्बताय वतं दट्ठब्बं.
१००७. इधेव तिट्ठमानस्साति इमिस्सायेव इन्दसालगुहायं तिट्ठमानस्स. वाचुग्गतकरणं उग्गहो. अत्थपरिपुच्छनं परिपुच्छा. कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयकरणं विनिच्छयो. बहूनं नानप्पकारानं सक्कायदिट्ठीनं अविहतत्ता ता जनेन्ति, ताहि जनिताति वा पुथुज्जना. अविघातमेव वा जन-सद्दो वदति. पुथु सत्थारानं मुखुल्लोकिकाति एत्थ पुथू जना एतेसन्ति पुथुज्जनाति वचनत्थो. पुथु…पे… अवुट्ठिताति एत्थ जनेतब्बा, जायन्ति वा एत्थाति जना, गतियो. पुथू जना एतेसन्ति पुथुज्जना. इतो परे ¶ जायन्ति एतेहीति जना, अभिसङ्खारादयो. ते एतेसं पुथू विज्जन्तीति पुथुज्जना. अभिसङ्खरणादिअत्थो एव वा जन-सद्दो दट्ठब्बो. रागग्गिआदयो सन्तापा. ते एव सब्बेपि वा किलेसा परिळाहा. पुथु पञ्चसु ¶ कामगुणेसूति एत्थ जायतीति जनो, ‘‘रागो गेधो’’ति एवमादिको. पुथु जनो एतेसन्ति पुथुज्जना. पुथूसु वा जना जाता रत्ताति एवं रागादिअत्थो एव जन-सद्दो दट्ठब्बो. पलिबुद्धाति सम्बद्धा उपद्दुता वा. अस्सुतवाति एतेन अन्धता वुत्ताति ‘‘अन्धपुथुज्जनो वुत्तो’’ति आह.
अनयेति अवड्ढियं. सब्बत्थ निरुत्तिलक्खणेन पदसिद्धि वेदितब्बा. अनेकेसु च कप्पसतसहस्सेसु कतं जानन्ति, पाकटञ्च करोन्ति उपकारं सतिजननआमिसपटिग्गहणादिना पच्चेकसम्बुद्धा, तथेव दुक्खितस्स सक्कच्चं कातब्बं करोन्ति. सम्मासम्बुद्धो पन असङ्ख्येय्यअप्पमेय्येसुपि कतं उपकारं मग्गफलानं उपनिस्सयञ्च जानाति, पाकटञ्च करोति, सीहो विय च जवं सब्बत्थ सक्कच्चमेव धम्मदेसनं करोति. अरियभावोति येहि योगतो अरिया वुच्चन्ति, ते मग्गफलधम्मा दट्ठब्बा. अरियकरधम्मा अनिच्चदस्सनादयो, विपस्सियमाना वा अनिच्चादयो.
सोतानीति तण्हादिट्ठिकिलेसदुच्चरितअविज्जासोतानि. ‘‘सोतानं संवरं ब्रूमी’’ति वत्वा ‘‘पञ्ञायेते पिधीयरे’’ति वचनेन सोतानं संवरो पिदहनं समुच्छेदञाणन्ति विञ्ञायति. खन्तीति अधिवासना, सा च तथापवत्ता खन्धा. पञ्ञाति एके, अदोसो एव वा. कायदुच्चरितादीनन्ति दुस्सील्यसङ्खातानं कायवचीदुच्चरितानं मुट्ठस्सच्चसङ्खातस्स पमादस्स अभिज्झादोमनस्सानं पापकानं अक्खन्तिअञ्ञाणकोसज्जानञ्च. अनुपेक्खा सङ्खारेहि अविवट्टनं, सालयताति अत्थो. धम्मट्ठितियं पटिच्चसमुप्पादे पटिलोमभावो सस्सतुच्छेदगाहो, तप्पटिच्छादकमोहो वा. निब्बाने पटिलोमभावो सङ्खारेसु रति, निब्बानपटिच्छादको मोहो वा. सङ्खारनिमित्तग्गाहोति यादिसस्स किलेसस्स अप्पहीनत्ता विपस्सना सङ्खारनिमित्तं न मुञ्चति, सो किलेसो दट्ठब्बो. सङ्खारनिमित्तग्गहणस्स अतिक्कमनं वा पहानं.
चतुन्नं अरियमग्गानं भावितत्ता अच्चन्तं अप्पवत्तिभावेन यं पहानन्ति योजना वेदितब्बा. केन पन पहानन्ति? अरियमग्गेहेवाति विञ्ञायमानो अयमत्थो तेसं भावितत्ता अप्पवत्तिवचनेन. समुदयपक्खिकस्साति एत्थ चत्तारोपि मग्गा चतुसच्चाभिसमयाति कत्वा तेहि ¶ पहातब्बेन ¶ तेन तेन समुदयेन सह पहातब्बत्ता समुदयसभागत्ता च सच्चविभङ्गे च सब्बकिलेसानं समुदयभावस्स वुत्तत्ता ‘‘समुदयपक्खिका’’ति दिट्ठिआदयो वुच्चन्ति. कायवाचाचित्तानं विरूपप्पवत्तिया नयनं अपयापनं, कायदुच्चरितादीनं विनासनयनं वा विनयो, तेसं वा जिम्हप्पवत्तिं विच्छिन्दित्वा उजुकनयनं विनयनं. एसेसेति एसो सो एव, अत्थतो अनञ्ञोति अत्थो. तज्जातेति अत्थतो तंसभावोव. सप्पुरिसो अरियसभावो, अरियो च सप्पुरिसभावोति अत्थो.
अद्वयन्ति द्वयतारहितं, वण्णमेव ‘‘अच्ची’’ति गहेत्वा अच्चिं वा ‘‘वण्णो एवा’’ति तेसं एकत्तं पस्सन्तो विय यथातक्कितं अत्तानं ‘‘रूप’’न्ति, यथादिट्ठं वा रूपं ‘‘अत्ता’’ति गहेत्वा तेसं एकत्तं पस्सन्तो दट्ठब्बो. एत्थ च ‘‘रूपं अत्ता’’ति इमिस्सा पवत्तिया अभावेपि रूपे अत्तग्गहणं पवत्तमानं अच्चियं वण्णग्गहणं विय. उपमायो च अनञ्ञत्तादिग्गहणनिदस्सनवसेनेव वुत्ता, न वण्णादीनं विय अत्तनो विज्जमानत्तस्स, अत्तनो विय वा वण्णादीनं अविज्जमानत्तस्स दस्सनत्थं.
१००८. सरीरनिप्फत्तियाति सरीरपारिपूरिया. निच्छेतुं असक्कोन्तो विचिनन्तो किच्छतीति विचिकिच्छा. इदप्पच्चयानं भावोति जातिआदिसभावमेव आह, जातिआदीनं वा जरामरणादिउप्पादनसमत्थतं. सा पन जातिआदिविनिमुत्ता नत्थीति तेसंयेवाधिवचनं होति ‘‘इदप्पच्चयता’’ति.
१००९. इध अनागतकिलेसा ‘‘तदेकट्ठा किलेसा’’ति वुच्चन्तीति ते दस्सेतुं ‘‘इमिस्सा च पाळिया’’तिआदि आरद्धं. सहजेकट्ठवसेनाति तत्थ उप्पन्नदिट्ठिया सहजेकट्ठवसेनाति अत्थतो विञ्ञायति. तंसम्पयुत्तोति तेहि संयोजनकिलेसेहि सम्पयुत्तोतिपि अत्थो युज्जति. तथा ते संयोजनकिलेसा समुट्ठानं एतस्साति तंसमुट्ठानन्ति वा. संयोजनरहितेहि च पन किलेसेहि सम्पयुत्तानं समुट्ठितानञ्च सब्भावतो किलेसेहेव योजना कता.
१०११. संयोजनादीनं वियाति संयोजनतदेकट्ठकिलेसादीनं यथावुत्तानं विय. तेहीति दस्सनभावनामग्गेहि. अभिसङ्खारविञ्ञाणं कुसलाकुसलं, ¶ नामरूपञ्च विपाकन्ति कत्वा ‘‘कुसलादीनम्पि पहानं अनुञ्ञात’’न्ति आह.
१०१३. हेतू ¶ चेवाति ‘‘पहातब्बहेतुका’’ति एतस्मिं समासपदे एकदेसेन समासपदत्थं वदति. एत्थ च पुरिमनयेन ‘‘इमे धम्मा दस्सनेनपहातब्बहेतुका’’ति इमेयेव दस्सनेनपहातब्बहेतुका, न इतो अञ्ञेति अयं नियमो पञ्ञायति, न इमे दस्सनेनपहातब्बहेतुकायेवाति. तस्मा इमेसं दस्सनेनपहातब्बहेतुकभावो अनियतो विचिकिच्छासहगतमोहस्स अहेतुकत्ताति पुरिमनयो विवरणीयत्थवा होति. तस्मा पुरिमनयेन धम्मतो दस्सनेनपहातब्बहेतुके निक्खिपित्वा अत्थतो निक्खिपितुं दुतियनयो वुत्तो.
१०२९. महग्गता वा इद्धिविधादयो. अप्पमाणारम्मणा महग्गता चेतोपरियपुब्बेनिवासानागतंसञाणसम्पयुत्ता.
१०३५. अनन्तरे नियुत्तानि, अनन्तरफलप्पयोजनानि, अनन्तरफलकरणसीलानि वा आनन्तरिकानि. तानि पन पटिपक्खेन अनिवारणीयफलत्ता अन्तरायरहितानीति ‘‘अनन्तरायेन फलदायकानी’’ति वुत्तं. अनन्तरायानि वा आनन्तरिकानीति निरुत्तिवसेन पदसिद्धि वेदितब्बा. एकस्मिम्पीति पि-सद्देन अनेकस्मिम्पि आयूहिते वत्तब्बमेवनत्थीति दस्सेति. न च तेसं अञ्ञमञ्ञपटिबाहकत्तं अत्थि अप्पटिपक्खत्ता, अप्पटिपक्खता च समानफलत्ता अनुबलप्पदानतो च. ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’ति (दी. नि. १.१६८) एवमादिको अहेतुकवादो. ‘‘करोतो खो कारयतो छिन्दतो छेदापयतो…पे… करोतो न करीयति पाप’’न्ति (दी. नि. १.१६६) एवमादिको अकिरियवादो. ‘‘नत्थि दिन्न’’न्ति (दी. नि. १.१७१; म. नि. २.९४; ३.९१) एवमादिको नत्थिकवादो. एतेसु पुरिमवादो बन्धमोक्खानं हेतुं पटिसेधेति, दुतियो कम्मं, ततियो विपाकन्ति अयमेतेसं विसेसो. तञ्हीति अहेतुकादिनियतमिच्छादिट्ठिं, न पन नियतभावं अप्पत्तं.
१०३९. पच्चयट्ठेनाति मग्गपच्चयसङ्खातेन सम्पयोगविसिट्ठेन पच्चयभावेनाति वेदितब्बं. एत्थ च मग्गङ्गानं ठपनं मग्गपच्चयभावरहिते मग्गहेतुके ¶ दस्सेतुं, तेन मग्गहेतुके असङ्करतो ववत्थपेति. सचे पन कोचि वदेय्य ‘‘एकेकं अङ्गं ठपेत्वा तंतंसम्पयुत्तानं मग्गहेतुकभावेपि ‘मग्गङ्गानि ठपेत्वा’ति इदं वचनं युज्जती’’ति. एवञ्हि सति ततियनये विय इधापि ‘‘ठपेत्वा’’ति न वत्तब्बं सिया, वुत्तञ्चेतं, तस्मा वुत्तनयेनेवत्थो वेदितब्बो. मग्गङ्गामग्गङ्गानञ्हि ¶ सम्पयुत्तानं विसेसदस्सनत्थो अयं नयोति. सेसमग्गङ्गानं पुब्बे ठपितानन्ति अधिप्पायो. फस्सादीनञ्हि पुरिमनयेपि मग्गहेतुकता सिद्धाति.
सम्मादिट्ठिया दुतियनयेपि ठपिताय ततियनये सहेतुकभावो दस्सितो. कथं दस्सितो, ननु अरियमग्गसमङ्गिस्स ‘‘अलोभो अदोसो इमे धम्मा मग्गहेतू’’ति (ध. स. १०३९) अवत्वा ‘‘अलोभो अदोसो अमोहो इमे धम्मा मग्गहेतू’’ति विसुं सम्मादिट्ठिआदिके मग्गहेतू दस्सेत्वा ‘‘तंसम्पयुत्तो…पे… विञ्ञाणक्खन्धो’’ति (ध. स. १०३९) विसुं मग्गहेतुकानं दस्सितत्ता ‘‘मग्गहेतूसु अमोहो’’ति (ध. स. १०३९) वुत्ताय सम्मादिट्ठिया मग्गहेतुकता न दस्सिता सिया? नो न दस्सिता. यथा हि तीणि संयोजनानि दस्सेत्वा ‘‘तदेकट्ठो लोभो दोसो मोहो, इमे धम्मा दस्सनेन पहातब्बहेतू’’ति (ध. स. १०१७) विसुं पहातब्बहेतू नियमेत्वा ‘‘तदेकट्ठा च किलेसा’’तिआदिवचनेन (ध. स. १०१७) लोभदोसमोहा च अञ्ञमञ्ञसहजेकट्ठा अञ्ञमञ्ञसम्पयुत्ता सङ्खारक्खन्धभूता च दस्सनेनपहातब्बहेतुकाति दस्सिता होन्ति, एवमिधापि ‘‘अलोभादयो इमे धम्मा मग्गहेतू’’ति निगमितापि अञ्ञमञ्ञसम्पयुत्तसङ्खारक्खन्धभावतो तंसम्पयुत्तसङ्खारक्खन्धवचनेन ‘‘मग्गहेतुका’’ति दस्सिता एवाति सिद्धं होति, सम्मादिट्ठियापि अमोहोति वुत्ताय मग्गहेतुकभावदस्सनं. सचे पन यो दुतियनये मग्गो चेव हेतु चाति वुत्तो, ततो अञ्ञस्सेव अञ्ञेन असाधारणेन परियायेन मग्गहेतुभावं दस्सेत्वा तंसम्पयोगतो सम्मादिट्ठिया मग्गहेतुकभावदस्सनत्थो ततियनयो सिया. ‘‘अरियमग्गसमङ्गिस्स अलोभो अदोसो इमे धम्मा मग्गहेतू’’तिआदि वत्तब्बं सिया. यस्मा पन ‘‘मग्गहेतू’’ति इमिना अञ्ञेन साधारणेन परियायेन येसं मग्गहेतुभावो सम्भवति, ते सब्बे ‘‘मग्गहेतू’’ति दस्सेत्वा तंसम्पयुत्तानं ¶ तेसं अञ्ञेसञ्च मग्गहेतुकभावदस्सनत्थो ततियनयो, तस्मा तत्थ ‘‘अमोहो’’तिपि वुत्तं. न हि सो मग्गहेतु न होतीति. इमे पन तयोपि नया अत्थविसेसवसेन निक्खित्तत्ता अत्थतो निक्खेपा दट्ठब्बा. अथ वा सरूपेन वचनं धम्मतो निक्खेपो, अत्थेन अत्थतोति एवम्पि योजना सम्भवति. तत्थ दुतियततियनया सरूपतो हेतुहेतुमन्तुदस्सनवसेन धम्मतो निक्खेपो. पठमनयो तथाअदस्सनतो अत्थेन च मग्गङ्गतंसम्पयुत्तानं हेतुहेतुमन्तुभावावगमनतो अत्थतो निक्खेपोति.
१०४०. यस्मिं सभावधम्मे निन्नपोणपब्भारभावेन चित्तं पवत्तति, सो तस्स आरम्मणाधिपति ¶ वेदितब्बो. चेतोपरियञाणेन जानित्वा पच्चवेक्खमानो तेन पच्चवेक्खमानोति वुत्तो. एत्थापीति एतस्मिम्पि अट्ठकथावचने, एत्थ वा पट्ठाने मग्गादीनि ठपेत्वा अञ्ञेसं अधिपतिपच्चयभावस्स अवचनेनेव पटिक्खेपपाळियं. अयमेवत्थोति अत्तनो मग्गफलं ठपेत्वाति अत्थो. वीमंसाधिपतेय्यन्ति पधानेन अधिपतिना सहजाताधिपति निदस्सितो, तयिदं नयदस्सनमत्तमेव होतीति अञ्ञोपि एवंपकारो सहजातो मग्गाधिपति निदस्सितो होति, तस्मा वीरियाधिपतेय्यन्ति च योजेतब्बं. इदम्पि हि अत्थतो वुत्तमेवाति.
१०४१. अत्तनो सभावो अत्तभावो. लद्धोकासस्स कम्मस्स विपाको कप्पसहस्सातिक्कमे उप्पज्जति अनेककप्पसहस्सायुकानं सत्तानं, कप्पसहस्सातिक्कमेपि वा लद्धोकासं यं भविस्सति, तदपि लद्धोकासमेवाति अत्तनो विपाकं सन्धाय वुच्चति. नत्थि नाम न होतीति अनुप्पन्नो नाम न होतीति अधिप्पायो. उप्पादीसु अन्तोगधत्ता ‘‘उप्पादिनो धम्मा’’ति एतेन वचनेन वुच्चतीति कत्वा आह ‘‘उप्पादिनो धम्मा नाम जातो’’ति. अरूपसङ्खातो अत्ताति अरूपभवङ्गं आह. तत्थ आकासानञ्चायतनसञ्ञादिमयो अत्ताति हि अत्थतो वोहारो पवत्तोति.
यदि पन आयू…पे… सब्बं विपाकं ददेय्य, अलद्धोकासञ्च विपाकं देतीति कत्वा विपक्कविपाकञ्च ददेय्य, ततो एकस्सेव कम्मस्स सब्बविपाकेन भवितब्बन्ति अञ्ञस्स कम्मस्स ओकासो न भवेय्य निरत्थकत्ता ¶ , उप्पत्तियायेव ओकासो न भवेय्य, उप्पन्नस्स वा फलदाने. अथ वा अलद्धोकासस्स विपाकदाने पच्चयन्तररहितस्सपि विपाकदानं आपन्नन्ति अविज्जातण्हादिपच्चयन्तरखेपकस्स अञ्ञस्स अपचयगामिकम्मस्स कम्मक्खयकरस्स ओकासो न भवेय्य. भावितेपि मग्गे अविज्जादिपच्चयन्तररहितस्स च कम्मस्स विपच्चनतो समत्थता न सियाति अत्थो. सब्बदा वा विपाकप्पवत्तिया एव भवितब्बत्ता विपाकतो अञ्ञस्स पवत्तिओकासो न भवेय्य. तं पनाति आयूहितं कम्मं. इदं पन धुवविपाकस्स विपाकेन अधुवविपाकस्सपि लद्धोकासस्स विपाकं उप्पादीति दस्सेतुं आरद्धन्ति दट्ठब्बं. अट्ठ समापत्तियो च बलवविरहे अग्गमग्गभावनाविरहे च अप्पहीनसभावतो धुवं विपच्चन्तीति धुवविपाकाति वुत्ता. आयूहितकम्मे वुच्चमाने अनुप्पन्नं कस्मा वुत्तन्ति? यं आयूहितं भविस्सति, तत्थापि आयूहित-सद्दप्पवत्तिसब्भावा.
१०५०. उपादिन्नाति ¶ एत्थ न उपेतेन आदिन्नाति अयमत्थो, उपसद्दो पन उपसग्गमत्तमेव, तस्मा उपादानारम्मणा उपादानेहि, अञ्ञे च अनभिनिवेसेन ‘‘अहं मग्गं भावयिं, मम मग्गो उप्पन्नो’’तिआदिकेन गहणेन आदिन्ना इच्चेव उपादिन्ना. उपादिन्न-सद्देन वा अमग्गफलधम्मायेव वुत्ता, इतरेहि मग्गफलधम्मा चाति वेदितब्बं.
तिकनिक्खेपकथावण्णना निट्ठिता.
दुकनिक्खेपकथावण्णना
१०६२. मेत्तायनवसेनाति मेत्ताफरणवसेन. ‘‘मेत्तयनवसेना’’ति वत्तब्बे दीघं कत्वा वुत्तन्ति दट्ठब्बं. मेत्ता, मेदनं वा मेत्तायनं, तञ्च सिनेहवसेन. अनुदयतीति अनुदाति वत्तब्बे ‘‘अनुद्दा’’ति द-कारागमनं कत्वा वुत्तं. अनुद्दायनाकारोति अनुरक्खणाकारो. रक्खणञ्हि दायना. अनुद्दायितस्साति अनुद्दाय अयितस्स. ‘‘जातिपि दुक्खा’’तिआदिं सुणन्तस्स सवने, अनिच्चादितो सम्मसन्तस्स सम्मसने, मग्गेनेत्थ सम्मोहं विद्धंसेन्तस्स पटिवेधे, पटिविज्झित्वा पच्चवेक्खन्तस्स पच्चवेक्खणेति चतूसु कालेसु दुक्खे ञाणं वत्तति.
१०६५. चित्तस्स ¶ संरञ्जनं चित्तस्स सारागो. गिज्झन्तीति अभिकङ्खन्ति. सञ्जंन्तीति बन्धन्ति. लग्गनट्ठेनाति संवरणट्ठेन, ओलम्बनट्ठेन वा. तस्स तस्सेव भवस्साति कामभवादिसङ्खातस्स विपाककटत्तारूपस्स अभिनिब्बत्तिअत्थं पटिसन्धिया पच्चयभाववसेन परिकड्ढति. चित्तमस्स भवन्तरे विधावति निब्बत्तति. तण्हाविप्फन्दितनिवेसो अट्ठसततण्हाविचरितादिभावेन तण्हापवत्तियेव.
सरितानीति रागवसेन अल्लानि. तंसम्पयुत्तपीतिवसेन सिनिद्धानि सिनेहितानि. विसताति वित्थता. रूपादीसु तेभूमकधम्मेसु ब्यापनवसेन विसटा. पुरिमवचनमेव त-कारस्स ट-कारं कत्वा वुत्तं. विसालाति विपुला. विसक्कतीति परिसप्पति, सहति वा. रत्तो हि रागवत्थुना पादेन तालियमानोपि सहतीति. ओसक्कनं, विप्फन्दनं वा विसक्कनन्ति वदन्ति ¶ . अनिच्चादिं निच्चादितो गण्हन्ती विसंवादिका होति. विसंहरतीति तथा तथा कामेसु आनिसंसं पस्सन्ती विविधेहाकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति सङ्खिपति. विसं वा दुक्खं, तं हरति वहतीति अत्थो. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला, विसं वा दुक्खवेदनामूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला. तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा ‘‘विसपरिभोगा’’ति वुत्ता. सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा. यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसता वा पना’’तिआदि वुत्तं. इत्थभावञ्ञथाभावन्ति मनुस्सभावदेवादिभावभूतं.
पणिधानकवसेनाति चित्तस्स रूपादीसु ठपनकवसेन. अञ्ञोपि बन्धु तण्हाय एव होति, सो पन अबन्धुपि होति. तण्हा पन निच्चसन्निस्सिताति ‘‘पाटियेक्को बन्धू’’ति वुत्ता. असनतोति ब्यापनतो भुञ्जनतो च. तदुभयं दस्सेति ‘‘अज्झोत्थरणतो’’तिआदिना. आसीसनवसेनाति इच्छनवसेन. अञ्ञेनाकारेनाति जप्पनाजप्पितत्तानं जप्पाय अनञ्ञत्तदस्सनाकारेन. चित्तं परियुट्ठातीति चित्तं मूसति. मारपासोति मारेन गहितताय रागो मारपासो.
१०६६. सङ्खारेसु उप्पन्नो कम्मपथभेदं न करोतीति एतेन सत्तेसु उप्पन्नो अट्ठानकोपो करोतीति विञ्ञायति. ‘‘अत्थं मे नाचरि ¶ , न चरति, न चरिस्सति, पियस्स मे मनापस्स अत्थं नाचरि, न चरति, न चरिस्सति, अप्पियस्स मे अमनापस्स अनत्थं नाचरि, न चरति, न चरिस्सती’’ति उप्पज्जमानोपि हि कोपो अवत्थुस्मिं उप्पन्नत्ता अट्ठानकोपो एव भवितुं युत्तो. आघातेन्तोति हनन्तो. पुनरुत्तिदोसो पटिसेधितोति दोस-पदस्स पटिविरोध-पदस्स च द्विक्खत्तुं आगतत्ता वुत्तं. पटिघस्स वा विसेसनत्थं पुब्बे ‘‘पटिविरोधो’’ति, पदोसादिविसेसनत्थं ‘‘दोसो’’ति च वुत्तं, दुस्सनादिविसेसनत्थं पच्छा ‘‘दोसो’’ति, विरोधविसेसनत्थञ्च ‘‘पटिविरोधो’’ति वुत्तन्ति नत्थि पुनरुत्तिदोसो.
१०९१. अनिद्धारितपरिच्छेदे धम्मानं अत्थितामत्तदीपके मातिकुद्देसे अपरिच्छेदेन बहुवचनेन उद्देसो कतोति बहुवचनेनेव पुच्छति – ‘‘कतमे धम्मा अप्पच्चया’’ति. सभावसङ्खापरिच्छेदादिवसेन हि धम्मे अजानन्तस्स वसेन उद्देसो पुच्छा च करीयतीति. तस्मा ¶ परिच्छेदं अकत्वा उद्दिट्ठा पुच्छिता च. इमेति असङ्खतधातुतो उद्धं नत्थीति दीपनत्थं एकम्पि तं निद्दिसित्वा बहुवचनेनेव निगमनं कतं निद्देसतो पुब्बे बोधनेय्यस्स अजाननकालं उपादाय.
११०१. किं पन नत्थि, किं तेन न वुत्ताति योजना कातब्बा. इदमेव मनोविञ्ञेय्यन्ति नियमाभावो ववत्थानाभावो. चक्खुविञ्ञाणादिविञ्ञेय्यमेव चक्खादिविञ्ञेय्यन्ति पाळियं वुत्तन्ति मनोविञ्ञाणविञ्ञेय्येनपि मनोविञ्ञेय्येन भवितब्बन्ति कत्वा अट्ठकथाय ‘‘किं पन मनोविञ्ञाणेना’’तिआदि वुत्तं. केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्याति इदं कामावचरं मनोविञ्ञाणं आरम्मणादिवसेन भिन्दित्वा योजेतब्बं. रूपावचरादिआरम्मणेन हि कामावचरमनोविञ्ञाणेन रूपरागादिसम्पयुत्तेन च कामावचरधम्मा न विञ्ञेय्या, इतरेन च विञ्ञेय्या. एवं कामावचरानमेव आरम्मणानं केसञ्चि सद्दादीनं रूपारम्मणादीहि अविञ्ञेय्यता विञ्ञेय्यता च योजेतब्बा, तथा द्वारभेदवसेन. अथ वा सोमनस्ससहगतसन्तीरणं इट्ठारम्मणमेवाति इतरं तेन न विञ्ञेय्यं. एवं उपेक्खासहगते कुसलविपाके अकुसलविपाके चाति सब्बत्थ यथायोगं योजेतब्बं. रूपावचरादयो कामावचरविपाकादीहि अविञ्ञेय्या, केचिदेव विञ्ञेय्या ¶ अरूपावचरेहीति योजेतब्बं अनुवत्तमानत्ता. निब्बानेन अविञ्ञेय्यत्ताति ‘‘केहिचि अविञ्ञेय्या’’ति इमस्स पदस्स अत्थसम्भवमत्तं सन्धाय वुत्तं, न निब्बानस्स अनुवत्तमानमनोविञ्ञाणभावतो.
११०२. पञ्चकामगुणिकरागोति उक्कट्ठवसेन वुत्तं. भवासवं ठपेत्वा सब्बो लोभो कामासवोति युत्तं सिया. सस्सतदिट्ठिसहगतो रागो भवदिट्ठिसम्पयुत्तत्ता ‘‘भवासवो’’ति अट्ठकथायं वुत्तो. भवासवो पन ‘‘दिट्ठिगतविप्पयुत्तेसु एव उप्पज्जती’’ति पाळियं वुत्तो. सोपि रागो कामासवो भवितुं युत्तो. दिट्ठधम्मिकसम्परायिकदुक्खानं कारणभूता कामासवादयोपि द्विधा वुत्ता.
११०३. कामासवनिद्देसे च कामेसूति कामरागदिट्ठिरागादिआरम्मणभूतेसु तेभूमकेसु वत्थुकामेसूति अत्थो सम्भवति. तत्थ हि उप्पज्जमाना सा तण्हा सब्बापि न कामच्छन्दादिनामं न लभतीति. कत्तुकम्यताछन्दो अकुसलेपि उप्पज्जति, न पन धम्मच्छन्दो.
११०५. अञ्ञं ¶ जीवन्ति गहणं यदिपि उपादानक्खन्धेस्वेव पवत्तति, रूपे…पे… विञ्ञाणे वा पन न पतिट्ठाति. ततो अञ्ञं कत्वा जीवं गण्हातीति सस्सतदिट्ठि होतीति. ब्रह्मादिं एकच्चं अत्तानं ‘‘होती’’ति निच्चतो अञ्ञञ्च ‘‘न होती’’ति अनिच्चतो गण्हन्तस्स ‘‘होति च न च होती’’ति एकच्चसस्सतदिट्ठि. ‘‘होती’’ति च पुट्ठे ‘‘नेवा’’ति, ‘‘न होती’’ति च पुट्ठे ‘‘न’’इति सब्बत्थ पटिक्खिपन्तस्स अमराविक्खेपदिट्ठि, अमरा अनुपच्छेदा, अमरमच्छसदिसी वा विक्खेपदिट्ठीति अत्थो.
पञ्चकामगुणिको रागो कामासवोति वुत्तोति कत्वा ब्रह्मानं विमानादीसु रागस्स दिट्ठिरागस्स च कामासवभावं पटिक्खिपति. यदि पन लोभो कामासवभवासवविनिमुत्तो अत्थि, सो यदा दिट्ठिगतविप्पयुत्तेसु उप्पज्जति, तदा तेन सम्पयुत्तो अविज्जासवो आसवविप्पयुत्तोति दोमनस्सविचिकिच्छुद्धच्चसम्पयुत्तस्स विय तस्सपि आसवविप्पयुत्तता वत्तब्बा सिया ‘‘चतूसु दिट्ठिगतविप्पयुत्तेसु लोभसहगतेसु चित्तुप्पादेसु उप्पन्नो मोहो सिया आसवसम्पयुत्तो सिया आसवविप्पयुत्तो’’ति. ‘‘कामासवो अट्ठसु लोभसहगतेसु चित्तुप्पादेसु उप्पज्जती’’ति, ‘‘कामासवं पटिच्च दिट्ठासवो अविज्जासवो’’ति ¶ (पट्ठा. ३.३.१) च वचनतो दिट्ठिसहगतो रागो कामासवो न होतीति न सक्का वत्तुं. किलेसपटिपाटियापि आहरितुं वट्टतीति आसवानं वचनं पहातब्बदस्सनत्थन्ति कत्वा ते पहाने आहरियमाना पहातब्बानम्पि तेसं किलेसानं उद्देसक्कमेन आहरितुं वट्टन्ति पजहनकानं मग्गानम्पीति अत्थो.
११२१. पठमकमानभाजनीयेति ‘‘सेय्योहमस्मी’’ति मानस्स निद्देसे. तत्थ हि ‘‘एकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना मानं जप्पेति, यो एवरूपो मानो मञ्ञना…पे… केतुकम्यता चित्तस्सा’’ति (विभ. ८६६) सेय्यस्स सदिसस्स हीनस्स च पवत्तमानो पुग्गलविसेसं अनामसित्वा सेय्यमानो विभत्तोति इममत्थं सन्धाय ‘‘एको मानो तिण्णं जनानं उप्पज्जतीति कथितो’’ति आह. न केवलञ्चायं पठमकमानभाजनीये एव एवं कथितो, दुतियकततियकमानभाजनीयेपि कथितो एवाति निदस्सनमत्थं एतं दट्ठब्बं. अथ वा पुग्गले अनिस्साय वुत्तानं तिण्णम्पि मानानं भाजनीयं ‘‘पठमकमानभाजनीये’’ति आह. सेय्यस्स ‘‘सेय्योहमस्मीति मानो’’तिआदीनञ्हि पुग्गलं आमसित्वा वुत्तानं नवन्नं मानानं भाजनीयं दुतियकमानभाजनीयं ¶ होति, तस्स मानरासिस्स पुग्गलं अनामसित्वा वुत्तमानरासितो दुतियततियकत्ताति, अथापि च यथावुत्ते दुतियकमानभाजनीये ‘‘एकेकस्स तयो तयो माना उप्पज्जन्तीति कथित’’न्ति इध वुत्ताय अत्थवण्णनाय समानदस्सनत्थं ‘‘पठमकमानभाजनीये’’ति वुत्तं. सो एव मानो इधागतोति तत्थ कथितो एव अत्थो युज्जतीति अधिप्पायो. मानकरणवसेनाति ‘‘सेय्यो’’तिआदिकिच्चकरणवसेन. अपरापरे उपादायाति इदं पुरिमपुरिमा माना अपरापरे उपनिस्सयभावेन ते उप्पादेन्ता अच्चुग्गच्छन्तीति इममत्थं सन्धाय वुत्तं. केतुकम्यताचित्तं अच्चुग्गतभावं गच्छतीति कत्वा चित्तेनेव विसेसितं.
११२६. अक्खमनभावप्पकासनं खिय्यनं. मनेन पियकरणन्ति एवंपकारं पूजनं माननन्ति वुच्चतीति अत्थो. इस्साकरणवसेनाति लाभादिअक्खमनकिच्चवसेन.
११२७. अरियसावकाति ¶ वचनं ‘‘अरियसावकानंयेव पटिवेधो अत्थि, ते च तं न मच्छरायन्ती’’ति पटिवेधधम्मे मच्छरियाभावदस्सनत्थं. गन्थोति पाळि. कथामग्गोति अट्ठकथापबन्धो. धम्मन्तरन्ति कुसलादिधम्मं भिन्दित्वा अकुसलादिं अत्तनो लोलताय तथागतभासितं तित्थियभासितं वा करोन्तो आलोलेस्सति. अत्तानं आविकत्वाति अत्तानं अञ्ञथा सन्तं अञ्ञथा पवेदयित्वा. यो पनाति तित्थियो गहट्ठो वा अत्तनो समयस्स सदोसभावं दट्ठुं अनिच्छन्तो अञ्ञाणेन अभिनिवेसेन वा.
ब्यापितुमनिच्छोति विविच्छो, तस्स भावो वेविच्छं. अनादरोति मच्छरियेन दाने आदररहितो. कटच्छुना गाहो भत्तस्स कटच्छुग्गाहो, कटच्छुग्गाहो विय कटच्छुग्गाहो. यथा हि कटच्छुग्गाहो यथावुत्ते भत्ते न संपसारयति, एवं मच्छरियम्पि आवासादीसूति. गय्हति एतेनाति वा गाहो, कटच्छु एव गाहो कटच्छुग्गाहो. सो यथा सङ्कुटितग्गो न संपसारयति, एवं मच्छरियम्पीति. आवरित्वा गहितं अग्गहितं, तस्स भावो अग्गहितत्तं, मच्छरियं. ‘‘आवासादि परेहि साधारणमसाधारणं वा मय्हेव होतू’’ति पवत्तिवसेन अत्तसम्पत्तिग्गहणलक्खणता, ‘‘मा अञ्ञस्सा’’ति पवत्तिवसेन अत्तसम्पत्तिनिगूहणलक्खणता च योजेतब्बा. यं पन ‘‘परसन्तकं गण्हितुकामो’’ति वुत्तं, तं मच्छरियस्स परसन्तकलोभस्स उपनिस्सयभावं दस्सेतुं वुत्तन्ति दट्ठब्बं. यदि हि तं मच्छरियप्पवत्तिदस्सनं, परसम्पत्तिग्गहणलक्खणता च वत्तब्बा सियाति.
११४०. अभिज्झाकामरागानं ¶ विसेसो आसवद्वयएकासवभावो सिया, नअभिज्झाय नोआसवभावो चाति नोआसवलोभस्स सब्भावो विचारेतब्बो. न हि अत्थि ‘‘आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयेन पच्चयो’’ति सत्तमो च नवमो च पञ्हो. गणनाय च ‘‘हेतुया सत्ता’’ति वुत्तं, न ‘‘नवा’’ति. दिट्ठिसम्पयुत्ते पन लोभे नोआसवे विज्जमाने सत्तमनवमापि पञ्हविस्सज्जनं लभेय्युं, गणना च ‘‘हेतुया नवा’’ति वत्तब्बा सिया. दिट्ठिविप्पयुत्ते च लोभे नोआसवे विज्जमाने पुब्बे दस्सितो दोसोति.
११५९. कामच्छन्दनीवरणनिद्देसे ¶ कामेसूति तेभूमकेसु सासवेसु सब्बेसु वत्थुकामेसु. सब्बो हि लोभो कामच्छन्दनीवरणं. तेनेव तस्स आरुप्पे उप्पत्ति वुत्ता ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति न पुरेजातपच्चया. आरुप्पे कामच्छन्दनीवरणं पटिच्च उद्धच्चनीवरणं अविज्जानीवरणं. आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरण’’न्ति (पट्ठा. ३.८.१).
११६२. इरियापथिकचित्तन्ति इरियापथूपत्थम्भकं अट्ठपञ्ञासविधं चित्तं. तत्थ पन बलवथिनमिद्धसहगतं चित्तं ‘‘इरियापथं सन्धारेतुं असक्कोन्त’’न्ति वुत्तं. ओलीयतीति ओलम्बति.
११६३. ओनय्हतीति छादेति, अवत्थरति वा. नानारम्मणेसु पवत्तिनिवारणेन, विप्फारिकतानिवारणेनेव वा अन्तोसमोरोधो. एकच्चानन्ति सिरीसादिरुक्खानं. रूपकायेनेव सियुं, तेन सुखप्पटिसंवेदननिब्बानसच्छिकिरियानं रूपतापत्ति सियाति अधिप्पायो. तस्माति ‘‘कायस्सा’’ति वचनस्स रूपत्तासाधकत्ता. न हि नामकायो सुपतीति इदं थिनमिद्धसमुट्ठितरूपेहि रूपकायस्स गरुभावप्पत्तं अङ्गपच्चङ्गादीनं संसीदनं सोप्पन्ति सन्धाय वुत्तं, न जागरणचित्तरहितं भवङ्गसन्ततिन्ति. तस्स फलत्ताति फलूपचारेन इन्द्रियं विय मिद्धं दस्सेतुं मिद्धस्स फलत्ता इन्द्रियनिद्देसे विय लिङ्गादीनि मिद्धनिद्देसेपि सोप्पादीनि वुत्तानीति अत्थो.
रूपकायस्स अन्तोसमोरोधो नत्थीति सो नामकाये वुत्तोति विञ्ञायति. तेन सह वुत्ता ¶ ओनाहपरियोनाहा च. रूपकायस्स वा विप्फारिकाविप्फारिकभावो नाम अत्तनो सभावेन नत्थि, नामकायस्स नामकाये विप्फारिके लहुको, अविप्फारिके गरुकोति अविप्फारिकभावेन ओनाहनादि नामकायस्सेव होतीति ओनाहनादयोपि नामकाये विञ्ञायन्ति. तेनाह ‘‘न हि रूपं नामकायस्स ओनाहो…पे… होती’’ति. आवरणभावो विय हि ओनाहनादिभावोपि नामकायस्सेव होतीति. इतरो अधिप्पायं अजानन्तो मेघादीहि रूपेहि रूपानं ओनाहनादिं पस्सन्तो ‘‘ननु चा’’तिआदिमाह. यदि एवन्ति यदि रूपस्स ओनाहनादिता सिद्धा, अरूपस्स न सिया ¶ , सेतुबन्धादीसु रूपस्स आवरणं दिट्ठन्ति आवरणम्पि अरूपस्स न भवेय्याति अत्थो.
सुरामेरयपानं अकुसलन्ति कत्वा युत्तो तस्स उपक्किलेसभावो, सुरा…पे… पमादट्ठानानुयोगस्स च अकुसलत्ता पञ्ञाय दुब्बलीकरणभावो युत्तो, तथापि परस्स अधिप्पायं अनुजानित्वा सुरामेरयस्स उपक्किलेसता पञ्ञाय दुब्बलीकरणता च उपक्किलेसानं पञ्ञाय दुब्बलीकरणानञ्च पच्चयत्ता फलवोहारेन वुत्ताति दस्सेन्तो आह ‘‘न, पच्चयनिद्देसतो’’ति. एवमेव खोति यथा जातरूपस्स अयो लोहं तिपु सीसं सज्जन्ति पञ्चुपक्किलेसेहि उपक्किलिट्ठं जातरूपं न चेव मुदु होति, न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय, एवमेव. पच्चयनिद्देसतोति उपक्किलेसपञ्ञादुब्बलीकरणानं पच्चयभावनिद्देसतो, पच्चये फलनिद्देसतोति अत्थो. सयमेव किलेसो उपक्किलेसनिद्देसेसु निद्दिट्ठोति अधिप्पायो.
नीवरणं हुत्वाव नीवरणसम्पयुत्ते दस्सियमाने न नीवरणतादस्सनत्थो आरम्भो, अथ खो सिद्धनीवरणभावस्स नीवरणसम्पयुत्ततादस्सनत्थोति यथालाभवसेन च असम्पयुत्तस्स वचनं न युज्जति. यथा हि तिट्ठन्तम्पि चरन्तम्पीति सिप्पिसम्बुकादीसु यथालाभसम्भवं तं द्वयं वुत्तं, न एवं ‘‘थिनमिद्धनीवरणं सम्पयुत्तम्पि असम्पयुत्तम्पी’’ति वचनं अत्थि, यं यथालाभं सम्भवेय्याति. चित्तजस्सासम्भववचनतोति ‘‘चत्तत्ता’’तिआदिवचनस्स झानक्खणे चित्तजस्स थिनमिद्धस्स असम्भववचनभावतोति अत्थो, ‘‘चत्तत्ता’’तिआदिवचनेन वा असम्भवस्स वचनतो पकासनतोति अत्थो.
कामेसु खो पन…पे… सुदिट्ठोति इमिना कामादीनवे अञ्ञाणस्स पहानमाह. तं तत्थ ¶ पहानन्ति तं तत्थ रूपे पहानन्ति पहानं अपेक्खित्वा ‘‘त’’न्ति वुत्तं, तं विनयनन्ति वा अत्थो. तेन रूपस्स अप्पहातब्बत्तमेव दस्सेति, न पन ‘‘छ धम्मे पहाया’’तिआदीसु मिद्धस्स अप्पहातब्बतादस्सनतो अञ्ञो पकारो वुत्तो. न यथा…पे… वुत्तन्ति छ धम्मा पञ्च नीवरणानि च यथा पहातब्बानेव होन्तानि ¶ ‘‘पहातब्बानी’’ति वुत्तानि, न एवं रूपं पहातब्बमेव होन्तं ‘‘पहातब्ब’’न्ति वुत्तन्ति अत्थो.
अञ्ञेहि च सुत्तेहीति वुत्तसुत्तानं दस्सनत्थं ‘‘तथा ही’’तिआदिमाह. कुसलप्पवत्तिं आवरन्तीति आवरणा. नीवारेन्तीति नीवरणा. चित्तं अभिभवन्ता आरोहन्तीति चेतसो अज्झारुहा. आवरणादिकिच्चञ्च अरूपस्सेव युज्जति, तथा अन्धकरणादिकिच्चं. तत्थ चतूसु पदेसु पुरिमपुरिमस्स पच्छिमपच्छिमो अत्थो. संसारदुक्खं विघातो, तंजनकताय विघातपक्खिकं. चेतसो परियुट्ठानं अयोनिसोमनसिकारतो उप्पत्ति अकुसलरासिभावो च अरूपस्सेव होतीति अरूपमेव मिद्धं.
११६६. गणभोजनादिअकप्पियभोजनं कप्पियसञ्ञी भुञ्जित्वा पुन जानित्वा कोचि विप्पटिसारी होति, अनवज्जञ्च भिक्खुदस्सनचेतियवन्दनादिं वज्जसञ्ञी अकत्वा कत्वा च कोचि अस्सद्धो विप्पटिसारी होति. वत्थुन्ति मूलं. एवरूपन्ति मूलवसेन एवंपकारन्ति अत्थो. कुक्कुच्चपदं येवापनकेसु ‘‘कुच्छितं कतं कुकतं, तस्स भावो’’ति वुत्तत्थमेव. कुक्कुच्चायनाकारोति कुक्कुच्चभावनाकारो कुक्कुच्चकरणाकारो कुक्कुच्चगमनाकारो वा. एतेन कुक्कुच्चं किरियभावेन दस्सेति. ‘‘कप्पति न कप्पती’’ति पवत्तचित्तुप्पादोव विनयकुक्कुच्चं.
११७६. चित्तविक्खिपनकिच्चसामञ्ञेन उद्धच्चं कुक्कुच्चञ्च सह वुत्तन्ति वेदितब्बं. कामच्छन्दस्स अनागामिमग्गेन पहानं उक्कट्ठनीवरणवसेन वुत्तन्ति वेदितब्बं. यदि हि लोभो नोनीवरणो सिया, ‘‘नोनीवरणो धम्मो नीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदि वत्तब्बं सिया, न चेतं वुत्तं. गणनाय च ‘‘हेतुया चत्तारी’’ति वुत्तं, न ‘‘नवा’’ति. तस्मा सब्बो लोभो कामच्छन्दनीवरणन्ति अरहत्तमग्गेनस्स पहानवचनं युत्तं.
१२१९. कामो चाति किलेसकामो च. पुरिमदिट्ठिं उत्तरदिट्ठि उपादियतीति पुरिमदिट्ठिं ‘‘सस्सतो’’ति ¶ गण्हन्ती उपादियति, पुरिमदिट्ठिआकारेनेव वा उप्पज्जमाना उत्तरदिट्ठि तेनेव पुरिमदिट्ठिं दळ्हं करोन्ती तं उपादियतीति वुत्तं. गोसीलगोवतादीनीति तथाभूतं दिट्ठिमाह. अभिनिवेसतोति ¶ अभिनिवेसभावतो, अभिनिविसनतो वा. अत्तवादमत्तमेवाति अत्तस्स अभावा ‘‘अत्ता’’ति इदं वचनमत्तमेव. उपादियन्ति दळ्हं गण्हन्ति. कथं? अत्ताति. अत्ताति हि अभिनिविसन्ता वचनमेव दळ्हं कत्वा गण्हन्तीति अत्थो. एवं अत्तवादमत्तमेव उपादियन्तीति वुत्तं. ‘‘अत्तवादमत्त’’न्ति वा वाचावत्थुमत्तमाह. वाचावत्थुमत्तमेव हि ‘‘अत्ता’’ति उपादियन्ति अत्थस्स अभावाति.
१२२१. दिन्नन्ति दानमाह, तं अफलत्ता रूपं विय दानं नाम न होतीति पटिक्खिपति. महाविजितयञ्ञसदिसो यञ्ञो महायागो. आमन्तेत्वा हवनं दानं आहुनं, पाहुनानं अतिथीनं अतिथिकिरिया पाहुनं, आवाहादीसु मङ्गलत्थं दानं मङ्गलकिरिया. परलोके ठितो इमं लोकं ‘‘नत्थी’’ति गण्हातीति इमं लोकं अवेक्खित्वा परलोको, परञ्च अवेक्खित्वा अयं लोको होति गन्तब्बतो आगन्तब्बतो चाति परलोकतो इधागमनस्स अभावा तत्थेव उच्छिज्जनतो चित्तेन परलोके ठितो इमं लोकं ‘‘नत्थी’’ति गण्हातीति अत्थो वेदितब्बो. न हि अयं दिट्ठि परलोके निब्बत्तस्सेव होतीति. इधलोके ठितोति एत्थापि अयमेव नयो. अयं वा एत्थ अत्थो ‘‘संसरणप्पदेसो इधलोको च परलोको च नाम कोचि नत्थि संसरणस्स अभावा तत्थ तत्थेव उच्छिज्जनतो’’ति. पुरिमभवतो पच्छिमभवे उपपतनं उपपातो, सो येसं सीलं, ते ओपपातिका. ते पन चवनका उपपज्जनका होन्तीति कत्वा आह ‘‘चवनकउपपज्जनकसत्ता नत्थीति गण्हाती’’ति. अनुलोमप्पटिपदन्ति निब्बानानुकूलं सीलादिप्पटिपदं.
१२३६. निप्पदेसतोव गहितोति इमिना यं आसवगोच्छके ब्रह्मानं कप्परुक्खादीसु रागस्स च दिट्ठिरागस्स च असङ्गहणेन नीवरणगोच्छके च कामच्छन्दस्स अनागामिमग्गेन पहातब्बतादस्सनेन सप्पदेसत्तं वुत्तं, तं निवारितं होति. अरहत्तमग्गेनाति वचनेन चतूहि मग्गेहि पहातब्बता वुत्ताति दट्ठब्बं. न हि पुरिमेहि अतनुकता मोहादयो अरहत्तमग्गेन पहीयन्तीति.
१२८७. निरतिअत्थेनाति ¶ पीतिविरहेन, बलवनिकन्तिविरहेन वा. न हि दुक्खाय वेदनाय रज्जन्तीति. अव-सद्देन अवगाहत्थो अधोअत्थो चाति द्विधा अव-सद्दस्स अत्थो वुत्तो.
१३०१. विचिकिच्छासहगतो ¶ मोहरणो पहानेकट्ठेन दिट्ठिसम्पयुत्तेन रागरणेन सरणो, उद्धच्चसहगतो रूपरागअरूपरागसङ्खातेन. अरणविभङ्गसुत्ते (म. नि. ३.३३३) पन ‘‘यो कामपटिसन्धिसुखिनो सोमनस्सानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, सदुक्खो एसो धम्मो सउपघातो सउपायासो सपरिळाहो मिच्छापटिपदा. तस्मा एसो धम्मो सरणो’’तिआदिवचनतो फलभूतदुक्खउपघातउपायासपरिळाहसभावभूतो मिच्छापटिपदाभावोव ‘‘सरणो’’ति विञ्ञायतीति तेहि सब्बाकुसलानं सरणता सिद्धा होतीति.
सुत्तन्तिकदुकनिक्खेपकथावण्णना
१३०३. विवेचितत्ताति विसुं कतत्ता पकासितत्ता. असेसेत्वा खेपेतीति वजिरं अत्तना पतितट्ठानं असेसेत्वा खेपेति पुन अपाकतिकताआपादनेन.
१३११. तप्पतीति विप्पटिसारी होति, अनुसोचति वा.
१३१३. अहन्ति इति-सद्दपरेन अहं-सद्देन हेतुभूतेन यो अत्थो विञ्ञायति, सो संकथीयति, उदीरीयतीति अत्थो. अञ्ञथा हि वुच्चमानस्स वचनेन पकासियमानस्स पदत्थस्स सङ्खादिभावे सब्बेसं कुसलादिधम्मानं अधिवचनादिता सियाति. भावोति सत्तवेवचनन्ति भणन्ति, धातुया वा एतं अधिवचनं. दत्तोति एत्तावता सत्तपञ्ञत्तिं दस्सेत्वा अञ्ञम्पि उपादापञ्ञत्तिं दस्सेतुं ‘‘मञ्चो’’तिआदिमाह. अहन्ति च पवत्तं अधिवचनं वदन्तेन सुणन्तेन च पुब्बे गहितसञ्ञेन अत्थप्पकासनभावेन विञ्ञायति. न हि तस्मिं अविञ्ञाते तदत्थविजाननं अत्थीति विसेसेन अधिवचनं ‘‘ञायतीति समञ्ञा’’ति वुत्तं. एतस्सत्थस्स अहन्ति इदं अधिवचनन्ति एवं वा सञ्ञागहणवसेन ञायति समञ्ञायति पाकटा होतीति समञ्ञा. पञ्ञापीयतीति अहन्ति इदं एतस्स अधिवचनन्ति एवं ठपीयतीति अत्थो. वोहरीयतीति वुच्चति. उद्धेय्यन्ति उद्धरितब्बं. अपि नामसहस्सतोति अनेकेहिपि नामसहस्सेहीति अत्थो. सयमेव उपपतनसीलं नामं ‘‘ओपपातिकनाम’’न्ति वुच्चति.
करीयतीति ¶ ¶ कम्मं, नाममेव कम्मं नामकम्मं. तथा नामधेय्यं. करणठपनसद्दापि हि कम्मत्था होन्तीति. अथ करणत्था, करीयति च ठपीयति च एतेन अत्थो एवंनामोति पञ्ञापीयतीति करणं ठपनञ्च नाम होति. अथ भावत्था, ञापनमत्तमेव करणं ठपनन्ति च वुत्तं. नामनिरुत्ति नामब्यञ्जनन्ति नाममिच्चेव वुत्तं होति. न हि पथवीसङ्खातं अत्थप्पकारमत्तं निवदति ब्यञ्जयति वा पथवीति नामं निवदति ब्यञ्जयति वा, तस्मा अनामस्स निरुत्तिब्यञ्जनभावनिवारणत्थं ‘‘नामनिरुत्ति नामब्यञ्जन’’न्ति वुत्तं. एवं नामाभिलापोति एत्थापि नयो. एत्थ पन सङ्खा समञ्ञा पञ्ञत्ति वोहारोति चतूहि पदेहि पञ्ञापितब्बतो पञ्ञत्ति वुत्ता, इतरेहि पञ्ञापनतो.
तत्थ च ‘‘पुरिमा उपादापञ्ञत्ति उप्पादवयकिच्चरहिता लोकसङ्केतसिद्धा, पच्छिमा नामपञ्ञत्ति, याय पुरिमा पञ्ञत्ति रूपादयो च सोतद्वारविञ्ञाणसन्तानानन्तरमुप्पन्नेन गहितपुब्बसङ्केतेन मनोद्वारविञ्ञाणसन्तानेन गहिताय पञ्ञापीयन्ती’’ति आचरिया वदन्ति. एतस्मिं पन इमिस्सा पाळिया अट्ठकथाय च अत्थे सति यं वुत्तं मातिकायं ‘‘वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम, सहेतुकं कत्वा वुच्चमाना अभिलापा निरुत्ति नाम, पकारेन ञापनतो पञ्ञत्ति नामा’’ति (ध. स. अट्ठ. १०१-१०८), तेन विरोधो सिया. न हि उप्पादवयकिच्चरहितस्स वचनमत्तं अधिकारं कत्वा पवत्ति अत्थि उप्पादादिसहितस्सेव पवत्तिसब्भावतो, न च वचनवचनत्थविमुत्तस्स नामस्स निद्धारेत्वा सहेतुकं कत्वा वुच्चमानता अत्थि, नापि अनिद्धारितसभावस्स पदत्थस्स तेन तेन पकारेन ञापनं अत्थीति.
दुविधा चायं पञ्ञत्ति यथावुत्तप्पकाराति अट्ठकथावचनञ्च न दिस्सति, अट्ठकथायं पन विज्जमानपञ्ञत्तिआदयो छ पञ्ञत्तियोव वुत्ता. तत्थ ‘‘रूपं वेदना’’तिआदिका विज्जमानपञ्ञत्ति. ‘‘इत्थी पुरिसो’’तिआदिका अविज्जमानपञ्ञत्ति. ‘‘तेविज्जो छळभिञ्ञो’’तिआदिका विज्जमानेन अविज्जमानपञ्ञत्ति. ‘‘इत्थिसद्दो पुरिससद्दो’’तिआदिका अविज्जमानेन विज्जमानपञ्ञत्ति. ‘‘चक्खुविञ्ञाणं सोतविञ्ञाण’’न्तिआदिका विज्जमानेन विज्जमानपञ्ञत्ति. ‘‘खत्तियकुमारो ब्राह्मणकुमारो’’तिआदिका अविज्जमानेन अविज्जमानपञ्ञत्ति. न चेत्थ यथावुत्तप्पकारा दुविधा पञ्ञत्ति वुत्ताति ¶ सक्का विञ्ञातुं. विज्जमानस्स हि ¶ सङ्खा…पे… अभिलापो विज्जमानपञ्ञत्ति. अविज्जमानस्स च सङ्खादिका अविज्जमानपञ्ञत्ति. तेसंयेव विसेसनविसेसितब्बभावेन पवत्ता सङ्खादयो इतराति.
अविज्जमानपञ्ञत्तिवचनेन पञ्ञापितब्बा उपादापञ्ञत्ति, तस्सा पञ्ञापनभूता नामपञ्ञत्ति च वुत्ता, इतरेहि नामपञ्ञत्तियेव यथावुत्ताति चे? न, असिद्धत्ता. सति हि उजुके पुरिमे पाळिअनुगते अत्थे अयमत्थो इमाय अट्ठकथाय वुत्तोति असिद्धमेतं. यदि च सत्तरथघटादिदिसाकालकसिणअजटाकासकसिणुग्घाटिमाकासआकिञ्चञ्ञायतनविसयनिरोधसमापत्तिआदिप्पकारा उपादापञ्ञत्ति अविज्जमानपञ्ञत्ति, एतेनेव वचनेन तस्सा अविज्जमानता वुत्ताति न सा अत्थीति वत्तब्बा. यथा च पञ्ञापितब्बतो अविज्जमानानं सत्तादीनं अविज्जमानपञ्ञत्तिभावो, एवं रूपादीनं विज्जमानानं पञ्ञपेतब्बतो विज्जमानपञ्ञत्तिभावो आपज्जति. ततो ‘‘सब्बे धम्मा पञ्ञत्ती’’ति पञ्ञत्तिपथेहि अविसिट्ठो पञ्ञत्तिधम्मनिद्देसो वत्तब्बो सिया. अथापि पञ्ञापितब्बपञ्ञापनविसेसदस्सनत्थो सङ्खादिनिद्देसो, तथापि ‘‘एकधम्मो सब्बधम्मेसु निपतति, सब्बधम्मा एकधम्मस्मिं निपतन्ती’’तिआदिना पञ्ञापितब्बानं पञ्ञत्तिपथभावस्स दस्सितत्ता पञ्ञापितब्बानं पञ्ञत्तिभावे पञ्ञत्तिपथा पञ्ञत्तिसद्देनेव वुत्ताति पञ्ञत्तिपथपदं न वत्तब्बं सिया, नापि सक्का पञ्ञापितब्बपञ्ञापनविसेसदस्सनत्थो सङ्खादिनिद्देसोति वत्तुं सङ्खादिसद्दानं समानत्थत्ता. वुत्तञ्हि ‘‘मरणेनपि तं पहीयति, यं पुरिसो ममिदन्ति मञ्ञती’’ति (महानि. ४१) एत्थ ‘‘पुरिसोति सङ्खा समञ्ञा…पे… अभिलापो’’ति (महानि. ४१). तथा ‘‘मागण्डियोति तस्स ब्राह्मणस्स नामं सङ्खा समञ्ञा’’तिआदि (महानि. ७३). न च ‘‘अयं इत्थन्नामो’’ति सङ्केतग्गहणं ‘‘रूपं तिस्सो’’तिआदिवचनग्गहणञ्च मुञ्चित्वा अञ्ञस्स असिद्धसभावस्स अत्थपञ्ञापने समत्थता सम्भवति, तेसञ्च असमत्थता. यदि हि तेसं विना पञ्ञत्तिया अत्थपञ्ञापने असमत्थता सिया, पञ्ञत्तिपञ्ञापने च असमत्थताति तस्सा अञ्ञा पञ्ञत्ति वत्तब्बा सिया, तस्सा तस्साति अनवत्थानं, ततो अत्थविजाननमेव न सिया, नापि सङ्केतग्गहणं सङ्केतस्स पञ्ञत्तिभावे ‘‘अयं इमस्स भासितस्स अत्थो’’ति वा, ‘‘इमस्सत्थस्स इदं वचनं जोतक’’न्ति वा. सञ्ञुप्पादमत्ते पन सङ्केतग्गहणे वचनस्स वचनत्थविनिमुत्तस्स ¶ कप्पने पयोजनं नत्थि. ‘‘बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञति’’ (कथा. ३४७), ‘‘अभिजानासि नो त्वं आनन्द इतो पुब्बे एवरूपं नामधेय्यं सुतं यदिदं जनवसभो’’ति (दी. नि. २.२८०), ‘‘नामञ्च सावेति कोण्डञ्ञो अहं ¶ भगवा’’तिआदीहि (सं. नि. १.२१७) च पञ्ञत्तिया वचनभावो सिद्धो. तस्मा पाळिया अट्ठकथाय च अविरुद्धो अत्थो विचारेत्वा गहेतब्बो.
यदि सत्तादयो अविज्जमानपञ्ञत्ति न होन्ति, का पन अविज्जमानपञ्ञत्ति नामाति? पकासितो अयमत्थो ‘‘अविज्जमानानं सत्तादीनं सङ्खा…पे… अभिलापो अविज्जमानपञ्ञत्ती’’ति. सत्तादीनञ्च अविज्जमानत्ता अत्थिता नेव वत्तब्बा, ये च वदेय्युं ‘‘रूपादीनि विय अविज्जमानत्ता अविज्जमानता वुत्ता, न नत्थिभावतो’’ति, अयञ्च वादो हेवत्थिकथाय पटिसिद्धो, न च रूपं वेदना न होतीति अविज्जमानं नाम होति. एवं सत्तादयोपि यदि अत्थि, रूपादयो न होन्तीति अविज्जमानाति न वत्तब्बा. यस्मा पन येसु रूपादीसु चक्खादीसु च तथा तथा पवत्तमानेसु ‘‘सत्तो इत्थी रथो घटो’’तिआदिका विचित्तसञ्ञा उप्पज्जति, सञ्ञानुलोमानि च अधिवचनानि, तेहि रूपचक्खादीहि अञ्ञो सत्तरथादिसञ्ञावलम्बितो वचनत्थो विज्जमानो न होति, तस्मा सत्तरथादिअभिलापा ‘‘अविज्जमानपञ्ञत्ती’’ति वुच्चन्ति, न च ते ‘‘मुसा’’ति वुच्चन्ति लोकसमञ्ञावसेन पवत्तत्ता. ततो एव ते अभिलापा ‘‘सम्मुतिसच्च’’न्ति वुच्चन्ति. सो च वचनत्थो सयं अविज्जमानोपि विज्जमानस्स वचनस्सेव वसेन पञ्ञत्तिवोहारं लभति, ‘‘सम्मुतिसच्च’’न्ति च वुच्चति यथागहितसञ्ञावसेन पवत्तवचनत्थभावतो. ‘‘सम्मुतिञाणं सच्चारम्मणमेव, नाञ्ञारम्मण’’न्ति (कथा. ४३४) कथाय च ‘‘पथवीकसिणादि चीवरादि च सम्मुतिसच्चम्ही’’ति इमिनाव अधिप्पायेन वुत्तन्ति विञ्ञायति. यस्मा रूपादीसु सन्तानेन पवत्तमानेसु एकत्तग्गहणवसेन ते अमुञ्चित्वा पवत्तं सत्तादिग्गहणं चक्खुविञ्ञाणादीनि विय रूपादीसु तेसु खन्धेसु चक्खादीसु च असन्तं अविज्जमानं सत्तरथादिं गण्हाति, तस्मा तं परित्तारम्मणादिभावेन न वत्तब्बन्ति वुत्तं. तथा यं खन्धसमूहसन्तानं एकत्तेन गहितं उपादाय ‘‘कल्याणमित्तो पापमित्तो ¶ पुग्गलो’’ति गहणं पञ्ञत्ति च पवत्तति, तं तदुपादानभूतं पुग्गलसञ्ञाय सेवमानस्स कुसलाकुसलानं उप्पत्ति होतीति ‘‘पुग्गलोपि उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.९) वुत्तं. यस्मा पन पुग्गलो नाम कोचि भावो नत्थि, तस्मा यथा आपोधातुआदीनि चित्तेन विवेचेत्वा पथवीधातु उपलब्भति, न एवं रूपादयो खन्धे विवेचेत्वा पुग्गलो उपलब्भति. पटिसेधिता च पुग्गलकथाय पुग्गलदिट्ठि. वजिराय च भिक्खुनिया वुत्तं –
‘‘कं ¶ नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;
सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भती’’ति. (सं. नि. १.१७१; महानि. १८६; कथा. २३३);
सत्तोति पन वचनस्स पञ्ञत्तिया पवत्तिं दस्सेतुं सा एवमाह –
‘‘यथापि अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुती’’ति. (सं. नि. १.१७१; महानि. १८६; कथा. २३३);
यदि पुग्गलो न विज्जति, कथं पुग्गलग्गहणस्स सारम्मणता सियाति? अविज्जमानस्सपि आरम्मणस्स गहणतो. अविज्जमानम्पि हि परिकप्पितं लोकसञ्ञातं वा विज्जमानं वा सभावभूतं आरम्मणं गहेत्वाव उप्पज्जनतो सारम्मणता वुत्ता. सारम्मणाति हि वचनं चित्तचेतसिकानं आरम्मणेन विना अप्पवत्तिञ्ञेव दीपेति, न तेहि गहितस्स आरम्मणस्स विज्जमानतं अविज्जमानतं वाति. अयं सङ्खतासङ्खतविनिमुत्तस्स अत्थितापटिसेधं सब्बथा अनुवत्तन्तानं विनिच्छयो.
१३१६. नामकरणट्ठेनाति अञ्ञं अनपेक्खित्वा सयमेव अत्तनो नामकरणसभावतोति अत्थो. यञ्हि परस्स नामं करोति, तस्स च तदपेक्खत्ता अञ्ञापेक्खं नामकरणन्ति नामकरणसभावता न होति. तस्मा महाजनस्स ञातीनं गुणानञ्च सामञ्ञनामादिकारकानं नामभावो नापज्जति. यस्स च अञ्ञेहि नामं करीयति, तस्स च नामकरणसभावता नत्थीति नत्थियेव नामभावो, वेदनादीनं पन सभावसिद्धत्ता वेदनादिनामस्स नामकरणसभावतो नामता वुत्ता. पथवीआदिनिदस्सनेन नामस्स सभावसिद्धतंयेव निदस्सेति, न नामभावसामञ्ञं, निरुळ्हत्ता पन नामसद्दो अरूपधम्मेसु एव वुत्तो, न पथवीआदीसूति न तेसं नामभावो. मातिकाय च पथवीआदीनं नामतानापत्ति ¶ वुत्ताव. न हि पथवीआदिनामं विजहित्वा केसादिनामेहि रूपधम्मानं विय वेदनादिनामं विजहित्वा अञ्ञेन नामेन अरूपधम्मानं वोहरितब्बेन पिण्डाकारेन पवत्ति अत्थीति.
अथ ¶ वा रूपधम्मा चक्खादयो रूपादयो च तेसं पकासकपकासितब्बभावतो विना नामेन पाकटा होन्ति, न एवं अरूपधम्माति अधिवचनसम्फस्सो विय नामायत्तगहणीयभावेन ‘‘नाम’’न्ति वुत्ता, पटिघसम्फस्सोपि न चक्खादीनि विय नामेन विना पाकटोति ‘‘नाम’’न्ति वुत्तो. अरूपताय वा अञ्ञनामसभागत्ता सङ्गहितोयं, अञ्ञफस्ससभागत्ता वा. वचनत्थोपि हि ‘‘रूपयतीति रूपं, नामयतीति नाम’’न्ति इध पच्छिमपुरिमानं सम्भवति. रूपयतीति विनापि नामेन अत्तानं पकासयतीति अत्थो, नामयतीति नामेन विना अपाकटभावतो अत्तनो पकासकं नामं करोतीति अत्थो. आरम्मणाधिपतिपच्चयतायाति सतिपि रूपस्स आरम्मणाधिपतिपच्चयभावे न परमस्सासभूतं निब्बानं विय सातिसयं तंनामनसभावेन पच्चयोति निब्बानमेव ‘‘नाम’’न्ति वुत्तं.
१३१८. वट्टमूलसमुदाचारदस्सनत्थन्ति सत्तानं वट्टमूलसमुदाचारो नाम अविज्जा च भवतण्हा च, तंदस्सनत्थन्ति अत्थो. तत्थ समुदाचरतीति समुदाचारो, वट्टमूलमेव समुदाचारो वट्टमूलसमुदाचारो, वट्टमूलदस्सनेन वट्टमूलानं पवत्ति दस्सिता होतीति वट्टमूलानं समुदाचारस्स दस्सनत्थन्तिपि अत्थो.
१३२०. एकेकस्मिञ्च अत्ताति च लोकोति च गहणविसेसं उपादाय ‘‘अत्ता च लोको चा’’ति वुत्तं. एकं वा खन्धं अत्ततो गहेत्वा अञ्ञं अत्तनो उपभोगभूतो लोकोति गण्हन्तस्स अत्तनो अत्तानं ‘‘अत्ता’’ति गहेत्वा परस्स अत्तानं ‘‘लोको’’ति गण्हन्तस्स वा वसेन ‘‘अत्ता च लोको चा’’ति वुत्तं. तं भविस्सतीति तं द्विधापि गहितं खन्धपञ्चकं भविस्सतीति निविट्ठा परामसन्तीति अत्थो.
१३३२. सह सिक्खितब्बो धम्मो सहधम्मो, तत्थ भवं सहधम्मिकं. कम्मत्थे वत्तमानतो दोवचस्ससद्दतो आय-सद्दं अनञ्ञत्थं कत्वा ‘‘दोवचस्साय’’न्ति वुत्तन्ति अधिप्पायेन ‘‘दुब्बचस्स कम्म’’न्ति आह. दोवचस्सस्स वा अयनं पवत्ति दोवचस्सायं. वचनस्स पटिविरुद्धवचनं पटाणिकगहणं ¶ . गुणेहि गरूसु गारवेन वसनं गरुवासो. जातिआदीहि जेट्ठकेसु पटिस्सुणितब्बेसु वसनं सजेट्ठकवासो. ओत्तप्पितब्बा वा गरुनो. हिरियितब्बा जेट्ठका. याय चेतनाय दुब्बचो होति, सा दोवचस्सता भवितुं अरहतीति ‘‘सङ्खारक्खन्धोयेवा’’ति आह.
१३३३. दु-सद्देन ¶ युत्तं नामं दुन्नामं. अनुपसङ्कमन्तस्सपि अनुसिक्खनं सेवनाति अधिप्पायेन ‘‘भजनाति उपसङ्कमना’’ति आह. सब्बतोभागेनाति कायवाचाचित्तेहि आवि चेव रहो च.
१३३६. विनयोति विभङ्गखन्धका वुत्ता. वत्थुवीतिक्कमतो पुब्बे परतो च आपत्तिं आपज्जन्तो नाम न होतीति सह वत्थुना आपत्तिं परिच्छिन्दति. तेनाह ‘‘सह वत्थुना…पे… आपत्तिकुसलता नामा’’ति. सह कम्मवाचायाति अब्भानतिणवत्थारककम्मवाचाय ‘‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपज्जि’’न्तिआदिकाय च. सहेव हि कम्मवाचाय आपत्तिवुट्ठानञ्च परिच्छिन्दतीति. आपत्तिया वा कारणं वत्थु, वुट्ठानस्स कारणं कम्मवाचाति कारणेन सह फलस्स जाननवसेन ‘‘सह वत्थुना सह कम्मवाचाया’’ति वुत्तं.
१३३८. अयमेवत्थो सह परिकम्मेनाति एत्थ वुत्तो. वुट्ठानकपञ्ञायाति वुट्ठानस्स कारणभूताय परिकम्मपञ्ञाय.
१३४०. धातुविसया सब्बापि पञ्ञा धातुकुसलता, तदेकदेसा मनसिकारकुसलताति अधिप्पायेन पुरिमपदेपि उग्गहमनसिकारजाननपञ्ञा वुत्ता. पुरिमपदे वा वाचुग्गताय धातुपाळिया मनसिकरणं ‘‘मनसिकारो’’ति वुत्तं. तत्थ उग्गण्हन्ती मनसिकरोन्ती धातुपाळिया अत्थं सुणन्ती गन्थतो च अत्थतो च धारेन्ती ‘‘अयं चक्खुधातु नामा’’तिआदिना सभावतो अट्ठारसेवाति गणनतो च परिच्छेदं जानन्ती च पञ्ञा उग्गहपञ्ञादिका वुत्ता. पच्छिमपदे पञ्चविधापि सा पञ्ञा उग्गहोति ततो च पवत्तो अनिच्चादिमनसिकारो ‘‘उग्गहमनसिकारो’’ति वुत्तो, तस्स जाननं पवत्तनमेव, यथा पवत्तं वा उग्गहं, एवमेव पवत्तो उग्गहोति जाननं उग्गहजाननं. मनसिकारोपि ‘‘एवं पवत्तेतब्बो एवञ्च पवत्तो’’ति जाननं मनसिकारजाननं. तदुभयम्पि मनसिकारकोसल्लन्ति ¶ वुत्तं. उग्गहोपि हि मनसिकारसम्पयोगतो मनसिकारनिरुत्तिं लद्धुं युत्तोति यो च मनसि कातब्बो, यो च मनसिकरणुपायो, सब्बो सो मनसिकारोति वत्तुं वट्टतीति. तत्थ च कोसल्लं मनसिकारकुसलताति.
१३४२. तीसुपि वा…पे… वट्टतीति तस्सा च उग्गहादिभावो वुत्तो. सम्मसनं पञ्ञा ¶ , सा मग्गसम्पयुत्ता अनिच्चादिसम्मसनकिच्चं साधेति निच्चसञ्ञादिपजहनतो. मनसिकारो सम्मसनसम्पयुत्तो तथेव अनिच्चादिमनसिकारकिच्चं मग्गसम्पयुत्तो साधेति. तेनाह ‘‘सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका’’ति. इमिना पन पच्चयेन इदं होतीति एवं अविज्जादीनं सङ्खारादिपच्चयुप्पन्नस्स पच्चयभावजाननं पटिच्चसमुप्पादकुसलताति दस्सेति.
१३४४. अम्बबीजादीनि अनुपादिन्नकदस्सनत्थं वुत्तानि. सोतविञ्ञाणादीनं विसभागा अननुरूपा अनुप्पादकायेव चक्खादयो ‘‘विसभागपच्चया’’ति वुत्ता, तेहि अनुप्पज्जमानानेव च सोतविञ्ञाणादीनि ‘‘विसभागपच्चयसमुप्पन्नधम्मा’’ति. सोतविञ्ञाणेन वा विसभागस्स चक्खुविञ्ञाणस्स पच्चयोति विसभागपच्चयो, चक्खायतनस्स विसभागेन सोतायतनेन पच्चयेन समुप्पन्नो विसभागपच्चयसमुप्पन्नो.
१३४६. अज्जवनिद्देसे अज्जवो अज्जवताति उजुता उजुकता इच्चेव वुत्तं होतीति अज्जवमद्दवनिद्देसेसु उजुकतामुदुतानिद्देसेहि विसेसं मद्दवनिद्देसे वुत्तं ‘‘नीचचित्तता’’तिपदमाह. तत्थ ‘‘नीचचित्तता मुदुता’’ति पुन मुदुतावचनं नीचचित्तताय विसेसनत्थं. ओमानोपि हि नीचचित्तता होति, न पन मुदुताति.
१३४८. परेसं दुक्कटं दुरुत्तञ्च पटिविरोधाकरणेन अत्तनो उपरि आरोपेत्वा वासेन्ति. चित्तस्स सकमनताति चित्तस्स अब्यापन्नो सको मनोभावोति अत्थो. चित्तन्ति वा चित्तप्पबन्धं एकत्तेन गहेत्वा तस्स अन्तरा उप्पन्नेन पीतिसहगतमनेन सकमनत्तं आह. अत्तमनो वा पुग्गलो, तस्स भावो अत्तमनता. सा न सत्तस्साति पुग्गलदिट्ठिनिवारणत्तं ‘‘चित्तस्सा’’ति वुत्तं.
१३४९. कायवाचाहि ¶ कत्तब्बस्स अकरणेन असादियितब्बस्स सादियनेन च मनसापि आचरति एव, इन्द्रियसंवरादिभेदनवसेन वा एतं वुत्तन्ति वेदितब्बं.
१३५०. सदोसवणे रुक्खे निय्यासपिण्डियो, अहिच्छत्तकानि वा उट्ठितानि ‘‘अण्डकानी’’ति वदन्ति. फेग्गुरुक्खस्स पन कुथितस्स अण्डानि विय उट्ठिता चुण्णपिण्डियो गण्ठियो वा ‘‘अण्डकानी’’ति वेदितब्बा. पदुमनाळं विय सोतं घंसयमाना विय ¶ पविसन्ती कक्कसा दट्ठब्बा. कोधेन निब्बत्ता तस्स परिवारभूता कोधसामन्ता. पुरे संवड्ढनारी पोरी, सा विय सुकुमारा मुदुका वाचा पोरी वियाति पोरी. तत्थाति ‘‘भासिता होती’’ति वुत्ताय किरियायातिपि योजना सम्भवति, तत्थ वाचायाति वा. सण्हवाचतातिआदिना तं वाचं पवत्तयमानं चेतनं दस्सेति.
१३५१. आमिसालाभेन यं छिद्दं होति, तं आमिसालाभेन ‘‘छिद्द’’न्ति वुत्तं. द्वेयेव हीति यथावुत्तानि आमिसधम्मालाभेहि पवत्तमानानि छिद्दानि आह. गमनसभागेनाति गमनमग्गस्स अनुच्छविकदिसाभागेन. सङ्गहपक्खे ठत्वाति सङ्गहं करोमिच्चेव कथेतब्बं, न लाभसक्कारकामतादीहीति अत्थो. अवस्सं कातब्बं किच्चं, इतरं करणीयं. अब्भानतो अञ्ञं आपत्तिवुट्ठानं ‘‘वुट्ठान’’न्ति वुत्तं.
१३५२. ससम्भारकथाति दस्सनस्स कारणसहिताति अत्थो, ससम्भारस्स वा दस्सनस्स कथा ससम्भारकथा. यस्स चक्खुन्द्रियासंवरस्स हेतूति वत्वा पुन ‘‘तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाया’’ति वुत्तं, न असंवरस्साति. तदिदं यं चक्खुन्द्रियासंवरस्स हेतु अभिज्झादिअन्वास्सवनं दस्सितं, तं असंवुतचक्खुन्द्रियस्सेव हेतुपवत्तं दस्सितन्ति कत्वा वुत्तन्ति वेदितब्बं, यत्वाधिकरणन्ति हि यस्स चक्खुन्द्रियस्स कारणाति अत्थो. कस्स च कारणाति? असंवुतस्स. किञ्च असंवुतं? यस्स चक्खुन्द्रियासंवरस्स हेतु अन्वास्सवन्ति तदुपलक्खितं, तस्स संवरायाति अयमत्थयोजना.
जवनक्खणे पन दुस्सील्यं वातिआदि पुन अवचनत्थं इधेव सब्बं वुत्तन्ति छसु द्वारेसु यथासम्भवं योजेतब्बं. न हि पञ्चद्वारे कायवचीदुच्चरितसङ्खातं दुस्सील्यं अत्थीति. यथा किन्तिआदिना नगरद्वारे असंवरे सति ¶ तंसम्बन्धानं घरादीनं असंवुतता विय जवने असंवरे सति तंसम्बन्धानं द्वारादीनं असंवुतताति एवं अञ्ञेसं संवरे, अञ्ञेसं संवुततासामञ्ञमेव निदस्सेति, न पुब्बापरसामञ्ञं अन्तो बहि सामञ्ञं वा. सति वा द्वारभवङ्गादिके पुन उप्पज्जमानं जवनं बाहिरं विय कत्वा नगरद्वारसमानं वुत्तं, इतरञ्च अन्तोनगरद्वारसमानं. जवने वा असंवरे उप्पन्ने ततो परं द्वारभवङ्गादीनं असंवरहेतुभावापत्तितो नगरद्वारसदिसेन जवनेन पविसित्वा दुस्सील्यादिचोरानं द्वारभवङ्गादिमूसनं कुसलभण्डविनासनं कथितन्ति दट्ठब्बं.
१३५३. इमिना ¶ आहारेन नित्थरणत्थेन अत्थिकभावो इदमत्थिकता. आहारपरिभोगे असन्तुस्सनाति आहारपरिभोगक्खणे पवत्ता असन्तुस्सना, दवत्थादिअभिलासोति अत्थो. एत्थ च असन्तुट्ठिता लोभो, अमत्तञ्ञुता अप्पटिसङ्खा च मोहोति इमे द्वे धम्मा ‘‘भोजने अमत्तञ्ञुता’’ति वेदितब्बा.
१३५५. ‘‘सेय्योहमस्मी’’तिआदिना पवत्तमानोव मानमदो. असद्धम्मसेवनासमत्थतं निस्साय पवत्तो मानो, रागो एव वा पुरिसमदो. सक्करसप्पिखीरादीनि योजेत्वा बहलपक्कं भोजनं पिण्डरसभोजनं, बहलपक्कं वा मंसरसादिभोजनं. मन्दन्ति अप्पं. ठितियाति ठितत्थं. तदत्थञ्च भुञ्जन्तो यस्मा ‘‘कायं ठपेस्सामी’’ति भुञ्जति, तस्मा ‘‘ठपनत्थाया’’ति वुत्तं. अभुत्तपच्चया उप्पज्जनकाति इदं खुदाय विसेसनं यस्सा अप्पवत्ति भोजनेन कातब्बा, तस्सा दस्सनत्थं. सकलं सासनन्ति पाळिधम्मम्पि सब्बकुसलेपि सङ्गण्हाति. अभुत्तपच्चया उप्पज्जनकवेदना, भुत्तपच्चया न उप्पज्जनकवेदनाति एतासं को विसेसो? पुरिमा यथापवत्ता जिघच्छानिमित्ता वेदना. सा हि अभुञ्जन्तस्स भिय्यो पवत्तनवसेन उप्पज्जतीति. पच्छिमापि खुदानिमित्ताव अङ्गदाहसूलादिवेदना अप्पवत्ता. सा हि भुत्तपच्चया पुब्बे अनुप्पन्नाव न उप्पज्जिस्सति. विहिंसानिमित्तता चेतासं विहिंसाय विसेसो.
यात्राति यापना वुत्ता, पुब्बेपि ‘‘यापनाया’’ति वुत्तं, को एत्थ विसेसो? पुब्बे ‘‘यापनायाति जीवितिन्द्रिययापनत्थाया’’ति वुत्तं, इध पन चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापना यात्राति अयमेत्थ विसेसो ¶ . दायकदेय्यधम्मानं अत्तनो च पमाणं अजानित्वा पटिग्गहणं, सद्धादेय्यविनिपातनत्थं वा पटिग्गहणं अधम्मिकपटिग्गहणं, येन वा आपत्तिं आपज्जेय्य. अपच्चवेक्खितपरिभोगो अधम्मेन परिभोगो. अनवज्जे अनिन्दितब्बे पच्चये सावज्जं सनिन्दं परिभोगेन अत्तानं करोति. अनवज्जता च भविस्सतीति अत्तनो पकतिअग्गिबलादिं जानित्वा ‘‘एवं मे अगरहितब्बता च भविस्सती’’ति पमाणयुत्तं आहारेतीति अत्थो.
सुखो इरियापथविहारो फासुविहारो. एत्तकञ्हि भुञ्जित्वा…पे… पवत्तन्तीति इरियापथानं सुखप्पवत्तिया कारणभूतं भुञ्जनं पिवनञ्च इरियापथेहि कारणभावेन गहितत्ता तेहि ¶ साधितं विय वुत्तं. ‘‘अभुत्वा उदकं पिवे’’ति लिखन्ति, ‘‘भुत्वाना’’ति पन पाठो. पुनपि हि अप्पस्सेव अनुजाननवसेन –
‘‘कप्पियं तं चे छादेति, चीवरं इदमत्थिकं;
अलं फासुविहाराय.
‘‘पल्लङ्केन निसिन्नस्स, जण्णुके नाभिवस्सति;
अलं फासुविहाराया’’ति. (थेरगा. ९८४-९८५) –
आह.
भोजनानिसंसोति यथावुत्तेहि अट्ठहङ्गेहि समन्नागतस्स भोजनस्स अगरहितब्बता सुखविहारो च आनिसंसोति अत्थो. युत्तस्स निद्दोसस्स भोजनस्स परिमाणस्स च वसेन जाननं युत्तपमाणजाननं नाम.
१३५६. विनासं पत्तिया नट्ठा, पटिपक्खेहि अभिभूतत्ता मुट्ठा च सति यस्स, सो नट्ठमुट्ठस्सति, तस्स भावो नट्ठमुट्ठस्सतिता.
१३६८. विसुद्धिप्पत्तन्ति मग्गफलसीलं वुच्चति. लोकुत्तरधम्मावाति लोकुत्तरसतिआदिधम्माव. सीलसम्पदा पन रूपारूपावचरा नत्थीति सम्भवतो योजेतब्बा.
१३७३. भोगूपकरणेहि ¶ सभोगो. चतुन्नं सच्चानं अनुलोमन्ति चतुसच्चप्पटिवेधस्स अनुलोमन्ति अत्थो. ‘‘सच्चान’’न्ति हि पटिविज्झितब्बेहि पटिवेधो वुत्तो, चतुसच्चप्पटिवेधस्स वा उपनिस्सयभूतं पटिविज्झितब्बानं चतुन्नं सच्चानं अनुलोमन्ति वुत्तं.
१३७८. ‘‘मम घरं धुरं कत्वा भिक्खं पविसथा’’ति दिय्यमानं धुरभत्तन्ति वदन्ति. निच्चभत्तादि वा अञ्ञेपि आणापेत्वा सयं धुरं हुत्वा दिन्नं धुरभत्तं.
१३७९. पटिवासेति ¶ नामाति निवत्तेति नाम ओसक्केति नाम.
१३८०. पुब्बे निवुत्थक्खन्धाति पुरिमजातीसु सन्ततिपरियापन्ने खन्धे आह. खन्धपटिबद्धन्ति वत्थाभरणयानगामजनपदादि. खयसमयेति मग्गक्खणं आह.
१३८१. अधिमुच्चनट्ठेनाति अनिग्गहितपक्खन्दनसङ्खातेन यथासुखं पवत्तनट्ठेन.
१३८२. खीणानं अन्तो अवसानं निट्ठितभावो खीणन्तो, खीणानं वा आदिकालो, तस्मिं खीणन्ते. एस नयो निरुद्धन्तेतिआदीसु.
दुकनिक्खेपकथावण्णना निट्ठिता.
निक्खेपकण्डवण्णना निट्ठिता.