📜
४. अट्ठकथाकण्डं
तिकअत्थुद्धारवण्णना
१३८४. नयमग्गन्ति ¶ ¶ सुत्तन्तभाजनीयादिनयगमनं अनुलोमादिनयगमनञ्च. तम्पि हि एत्थ अत्थेसु निच्छितेसु सुखं समानेन्ति. पञ्हुद्धारन्ति एकूनपञ्ञासाय एकूनपञ्ञासाय नवसु नवसु च पञ्हेसु लब्भमानस्स उद्धरणं, तेसुयेव लब्भमानानं गणनानं ठपनं गणनाचारो. अत्थुद्धारन्ति ‘‘इमे नाम चित्तुप्पादादयो अत्था कुसलादिका’’ति उद्धरणं. कण्णिकं कण्णिकन्ति चित्तुप्पादकण्डरूपकण्डेसु विभत्ते पसटे धम्मे ‘‘चतूसु भूमीसु कुसलं द्वादसाकुसलचित्तुप्पादा’’तिआदिना रासिरासिवसेन सह गन्थेत्वाति अत्थो. घटगोच्छका कण्णिकवेवचनानेव. एत्थ पन चतूसु भूमीसु कुसलन्ति एकवचननिद्देसो चतुभूमकानं कुसलफस्सादीनं कुसलभावे एकत्तूपगमनतो. चित्तुप्पादकण्डरूपकण्डेसु चतुभूमिचित्तुप्पादादिवसेन विञ्ञातधम्मस्स वसेनायं अत्थुद्धारदेसना आरद्धाति तत्थ यं चतूसु भूमीसु कुसलं विभत्तं याव विञ्ञातं, इमे धम्मा कुसलाति अत्थो.
यदिपि कुसलत्तिकवित्थारो पुब्बे विञ्ञातो, तथापि तत्थ धम्मा समयवसेन फस्सादिसभाववसेन च विभत्ता भिन्ना विञ्ञाता, न पन एकस्मिं लक्खणे समानेत्वा, तस्मा तत्थ वुत्तं समयादिभेदं वज्जेत्वा सब्बभेदभिन्नानं एकस्मिं कुसलादिलक्खणे समानेत्वा बोधनत्थं इध कुसलत्तिकनिद्देसो पुन विभत्तो. एत्थ च एकवचनेन कुसलनिद्देसं कत्वा बहुवचनेन निगमनस्स कारणं वुत्तमेव. यदि धम्मानं कुसलत्ते एकत्तूपगमनं, कस्मा एकवचनेन पुच्छापि न कता? उद्देसे कुसल-सद्दस्स धम्मविसेसनभावतो तब्बिसेसनानं धम्मानं पुच्छितत्ता तेसञ्च अनिद्धारितसङ्खाविसेसत्ता, निद्देसे पन चतूहि भूमीहि वित्थारतो विञ्ञाताहि ¶ कुसले विसेसेत्वा दस्सेतीति युत्तं ‘‘चतूसु भूमीसु कुसल’’न्ति एकत्तं नेत्वा वचनं. कुसलपदञ्हि एत्थ पधानं, तञ्च विसेसितब्बानपेक्खं कुसलाकारमेव अत्तनो सभावे ठितं गहेत्वा पवत्तमानं एकत्तमेव उपादाय पवत्तति, न भेदन्ति.
१३८५. द्वादस ¶ अकुसलचित्तुप्पादाति एत्थापि पठमाकुसलचित्तुप्पादो समयफस्सादिवसेन भेदं अनामसित्वा सोमनस्ससहगतदिट्ठिगतसम्पयुत्तचित्तुप्पादभावे एकत्तं नेत्वा वुत्तो, एवं याव द्वादसमोति ‘‘द्वादस अकुसलचित्तुप्पादा’’ति वुत्तं. एवं चतूसु भूमीसु विपाकोतिआदीसुपि यथायोगं योजेतब्बं. चित्तुप्पादाति एत्थ उप्पज्जति एत्थाति उप्पादो, किं उप्पज्जति? चित्तं, चित्तस्स उप्पादो चित्तुप्पादोति एवं अवयवेन समुदायोपलक्खणवसेन अत्थो सम्भवति. एवञ्हि सति चित्तचेतसिकरासि चित्तुप्पादोति सिद्धो होति. अट्ठकथायं पन ‘‘चित्तमेव उप्पादो चित्तुप्पादो’’ति अञ्ञस्सुप्पज्जनकस्स निवत्तनत्थं चित्तग्गहणं कतं, चित्तस्स अनुप्पज्जनकभावनिवत्तनत्थं उप्पादग्गहणं, चित्तुप्पादकण्डे वा ‘‘चित्तं उप्पन्नं होती’’ति चित्तस्स उप्पज्जनकभावो पाकटोति कत्वा ‘‘चित्तमेव उप्पादो’’ति वुत्तं, चित्तस्स अनुप्पज्जनकस्स निवत्तेतब्बस्स सब्भावा उप्पादग्गहणं कतन्ति वेदितब्बं. अयञ्चत्थो ‘‘द्वेपञ्चविञ्ञाणानी’’तिआदीसु विय चित्तप्पधानो निद्देसोति कत्वा वुत्तोति दट्ठब्बो.
१४२०. छसु द्वारेसूति एत्थ पञ्चद्वारे वत्तब्बमेव नत्थि, मनोद्वारेपि परित्तारम्मणमेव जवनं तदारम्मणसङ्खातं भवङ्गं अनुबन्धति. तञ्हि परित्तस्स कम्मस्स विपाको, विपाको च इट्ठानिट्ठारम्मणानुभवनं, कम्मानुरूपो च विपाको होतीति परित्तकम्मविपाको परित्तारम्मणस्सेव अनुभवनं होति. तस्मा सब्बं तदारम्मणं ‘‘परित्तारम्मण’’न्ति वुत्तं. यदि एवं महग्गतविपाकोपि महग्गतानुभवनमेव आपज्जतीति चे? न, समाधिप्पधानस्स कम्मस्स अप्पनाप्पत्तस्स सञ्ञावसारम्मणस्स तादिसेनेव विपाकेन भवितब्बत्ता. तस्मा समाधि सुखानुभवनभूतो, सोपि कम्मानुरूपतोयेव कम्मारम्मणो होतीति दट्ठब्बो. कम्मानुरूपतो एव च तदारम्मणं परित्तारम्मणम्पि महग्गतजवनं नानुबन्धति. ततो एव पटिसन्धिआदिभूतो कामावचरविपाको कम्मनिमित्तम्पि परित्तमेव आरम्मणं करोति, न महग्गतं अप्पमाणं वा. यस्मा पन वुत्तं ‘‘महग्गतारम्मणो धम्मो परित्तारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो, अप्पमाणारम्मणो धम्मो परित्तारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति, न च महग्गतप्पमाणविपाको ¶ परित्तारम्मणो अत्थि, इध च सब्बकामावचरविपाकानं परित्तारम्मणताव वुत्ता, तस्मा कम्मानुरूपतो महग्गतप्पमाणारम्मणम्पि ¶ परित्तकम्मं यदि पटिसन्धिं देति, कम्मगतिनिमित्तारम्मणमेव देति. पवत्तिविपाकम्पि रूपादिपरित्तारम्मणमेवाति वेदितब्बं. खीणासवानं वासनावसेन सतिविप्पयुत्तहसनं पवत्तमानं परित्तेस्वेव पवत्तति, न इतरेसु किलेसविरहे तादिसहसनपच्चयभावाभावतो. तस्मा तस्स परित्तारम्मणता वुत्ता. खीणासवानं असक्कच्चदानादीनि आदराकरणवसेनेव वेदितब्बानि, न कोसज्जादिअकुसलवसेन. पटिप्पस्सद्धसब्बुस्सुक्का हि ते उत्तमपुरिसाति. तेसं आदराकरणञ्च निरुस्सुक्कता एवाति वेदितब्बा.
१४२१. अतिपगुणानन्ति वचनं निरादरस्स ञाणविप्पयुत्तपच्चवेक्खणस्स विसयदस्सनं, न तस्सेवाति विसयनियमनं. ञाणसम्पयुत्तस्सपि हि अतिपगुणानं विसयता सुट्ठुतरं होति एव. यथा पगुणं गन्थं सज्झायन्तो द्वे तयो वाचनामग्गे गतेपि न सल्लक्खेति ञाणविप्पयुत्तसतिमन्तेन सज्झायितत्ता, एवं पगुणज्झानेसुपि पवत्ति होतीति आह ‘‘अतिपगुणान’’न्तिआदि. कसिणनिमित्तादिपञ्ञत्तीति पुब्बे दस्सितं सब्बं उपादापञ्ञत्तिमाह. तं पन रूपादयो विय अविज्जमानो विज्जमानो च अत्थोति आचरिया वदन्ति. सम्मुतिसच्चे पन वुच्चमानानं कसिणनिमित्तादि वाचावत्थुमत्ततो वचनवोहारेनेव पञ्ञत्तीति वुच्चति. तस्स हि पञ्ञापनं अविज्जमानपञ्ञत्तीति तस्स अविज्जमानत्तं अट्ठकथायं वुत्तन्ति. अविज्जमानम्पि पन तं विज्जमानमिव गहेत्वा पवत्तमानाय सञ्ञाय परित्तादीसु ‘‘अयं नाम धम्मो आरम्मण’’न्ति न सक्का वत्तुं ते एव धम्मे उपादाय पवत्तमानायपि धम्मेस्वेव अट्ठानतो. तस्मा सा ससम्पयुत्ता परित्तादिआरम्मणाति न वत्तब्बाति वुत्ता. नवत्तब्बारम्मणाति इदं पन वचनं यथागहिताकारस्स सञ्ञाविसयस्स नवत्तब्बतं सन्धाय नवत्तब्बं आरम्मणं एतेसन्ति नवत्तब्बारम्मणा, चित्तुप्पादाति अञ्ञपदत्थसमासं कत्वा अट्ठकथायं वुत्तं.
चतुपञ्ञासचित्तुप्पादानं रूपस्स च वसेन पञ्चपण्णासाय. केवलन्ति विना परामसनेन. अनिट्ठङ्गतवसेनाति अनिच्छयगमनवसेन, अनिच्छयं वा द्वेळ्हं गतो चित्तुप्पादो अनिट्ठङ्गतो, तेनाकारेन पवत्ति ‘‘अनिट्ठङ्गतवसेन पवत्ती’’ति वुत्ता. नानारम्मणेसु चित्तस्स विक्खिपनं ¶ विक्खेपो. अनवट्ठानं अवूपसमो. गोत्रभुवोदाने गोत्रभूति गहेत्वा ‘‘गोत्रभुकाले’’ति आह.
सब्बत्थपादकचतुत्थन्ति ¶ इध सब्बत्थ-सद्दो सामिअत्थो दट्ठब्बो, सब्बेसु वा विपस्सनादीसु पादकं कारणं सब्बत्थपादकन्ति फलस्स विसयभावेन निद्देसो. आकासकसिणचतुत्थन्ति परिच्छेदाकासकसिणचतुत्थमाह. तञ्हि रूपावचरं, न इतरन्ति. कुसलतोपि द्वादसविधं किरियतोपीति चतुवीसतिविधता वुत्ता होति. वट्टस्सपि पादकं होतियेवाति कुसलं किरियञ्च एकतो कत्वा सब्बत्थपादकं वुत्तन्ति किरियज्झानस्स अवट्टपादकत्ता सासङ्कं वदति. महग्गतचित्ते समोदहतीति इदं ‘‘सो एवं समाहिते चित्ते’’तिआदिना नयेन वुत्तं पाकटं पादकज्झानचित्तं परिकम्मेहि गहेत्वा चित्ते रूपकायं अधिट्ठानचित्तेन समोदहतीति कत्वा वुत्तं. पादकज्झानचित्तं रूपकाये समोदहतीति इदम्पि यथावुत्तं पादकज्झानचित्तं आरम्मणं कत्वा चित्तसन्तानं रूपकाये समोदहितं तदनुगतिकं कत्वा अधिट्ठातीति कत्वा वुत्तं, इदं पन अधिट्ठानद्वयं अदिस्समानकायतं दिस्समानकायतञ्च आपादेति. गन्तुकामतापरिकम्मवसेन तंसम्पयुत्ताय सञ्ञाय सुखसञ्ञालहुसञ्ञाभावतो गमनम्पि निप्फादेतीति दट्ठब्बं.
सोतापन्नस्स चित्तन्ति सोतापन्नस्स पाटिपुग्गलिकं मग्गफलचित्तन्ति वेदितब्बं. मारादीनञ्हि भगवतो चित्तजाननं वुत्तन्ति चेतोपरियञाणलाभी कस्मा सासवचित्तं न जानिस्सतीति. छिन्नवटुमका छिन्नसंसारवट्टा बुद्धा. मग्गफलनिब्बानपच्चवेक्खणतोपीति एत्थ मग्गफलपच्चवेक्खणानि ताव पुब्बेनिवासानुस्सतिञाणेन मग्गफलेसु ञातेसु पवत्तन्ति, निब्बानपच्चवेक्खणञ्च निब्बानारम्मणेसु अप्पमाणधम्मेसु ञातेसूति मग्गादिपच्चवेक्खणानि पुब्बेनिवासानुस्सतिञाणस्स अप्पमाणारम्मणतं साधेन्तीति वेदितब्बानि. ‘‘अप्पमाणा खन्धा पुब्बेनिवासानुस्सतिञाणस्स आरम्मणपच्चयेन पच्चयो’’इच्चेव (पट्ठा. २.१२.५८) हि वुत्तं, न निब्बानन्ति. तस्मा पुब्बेनिवासानुस्सतिञाणेन एव मग्गफलपच्चवेक्खणकिच्चे वुच्चमानेपि निब्बानपच्चवेक्खणता न सक्का वत्तुं, अट्ठकथायं पन तस्सपि निब्बानारम्मणता अनुञ्ञाताति दिस्सति. कामावचरेनिब्बत्तिस्सतीति निब्बत्तक्खन्धजाननमाह. निब्बानधातुया परिनिब्बायिस्सतीति निब्बानारम्मणेहि मग्गफलेहि किलेसपरिनिब्बानभूतेहि परिनिब्बायिस्सतीति अत्थो सम्भवति.
१४२९. असहजातत्ताति ¶ ¶ असम्पयुत्तत्ताति अत्थो. न हि अरूपधम्मानं अरूपधम्मेहि सहजातता सम्पयोगतो अञ्ञा अत्थीति. ‘‘अञ्ञधम्मारम्मणकाले’’ति वुत्तं, मग्गारम्मणकालेपि पन गरुं अकरणे मग्गाधिपतिभावेन नवत्तब्बता योजेतब्बा.
१४३३. नियोगाति नियोगतोति इममत्थं सन्धाय ‘‘नियमेना’’ति आह, नियोगवन्तो वा नियोगा, नियताति अत्थो. चित्तुप्पादकण्डे हि बोधितेसु चित्तुप्पादेसु एकन्तेन अनागतारम्मणो कोचि नत्थीति.
१४३४. कम्मं वा कम्मनिमित्तं वा आरब्भ पवत्तियं अतीतारम्मणावाति वुत्तं, कम्मनिमित्तं पन आरब्भ पवत्तियं पच्चुप्पन्नारम्मणभावञ्च पटिसन्धिया पटिच्चसमुप्पादविभङ्गवण्णनायं वक्खति. तस्मा इदं मनोद्वारचुतियं अतीतकम्मनिमित्तं मनोद्वारे आपाथगतं सन्धाय वुत्तन्ति वेदितब्बं. सतदारम्मणाय चुतिया पञ्चचित्तक्खणावसिट्ठायुके गतिनिमित्ते पटिसन्धिया पवत्ताय चत्तारि भवङ्गानि पच्चुप्पन्नारम्मणानि, इतरत्थ च छ सन्धायाह ‘‘ततो परं भवङ्गकाले चा’’ति. यदा हि गतिनिमित्तारम्मणे जवने पवत्ते अनुप्पन्ने एव तदारम्मणे चुति होति रूपावचरारूपावचरसत्तस्स विय कामधातुं उपपज्जन्तस्स, तदा पटिसन्धितो परानि छ भवङ्गानि पच्चुप्पन्नारम्मणानि होन्तीति. दिट्ठिसम्पयुत्तेहि अस्सादनादीनि सपरामासानेव दट्ठब्बानि. पण्णत्तिनिब्बानारम्मणानञ्च जवनानं पुरेचारिककालेति येसं पुरेचारिककाले एकन्तेन आवज्जनाय अतीतादिआरम्मणभावेन नवत्तब्बता, तेसं वसेन नयं दस्सेति. निब्बानारम्मणानम्पि जवनानं पुरेचारिककाले सा तथा न वत्तब्बा, न पन एकन्तेन मग्गफलवीथीसु तस्सा अनिब्बानारम्मणत्ता.
इमे गन्धाति ननु पच्चुप्पन्ना गन्धा गहिता, कथं एत्थ अनागतारम्मणता होतीति? ‘‘अट्ठारसवस्साधिकानि द्वे वस्ससतानि मा सुस्सिंसू’’ति पवत्तितो, अनागते मा सुस्सिं सूति हि अनागतं गन्धं गहेत्वा पवत्ततीति अधिप्पायो. चित्तवसेन कायं परिणामेन्तो अभिमुखीभूतं तदा विज्जमानमेव कायं आरम्मणं करोतीति पच्चुप्पन्नारम्मणं अधिट्ठानचित्तं होति. तथा अत्तनो कायस्स दीघरस्साणुथूलनीलादिभावापादनवसेन अञ्ञस्स च पाटिहारियस्स करणे योजेतब्बं ¶ . एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बाति एत्थन्तरे पवत्ता रूपसन्ततिअरूपसन्ततिवारा एकद्वेसन्ततिवारा ¶ नामाति वेदितब्बाति अत्थो. अतिपरित्तसभावउतुआदिसमुट्ठाना वा ‘‘एकद्वेसन्ततिवारा’’ति वुत्ता. उभयमेतं पच्चुप्पन्नन्ति अद्धापच्चुप्पन्नं होन्तं एतं उभयं होतीति अत्थो. संहीरतीति तण्हादिट्ठाभिनन्दनाहि आकड्ढीयति.
केचीति अभयगिरिवासिनोति वदन्ति, ते पन चित्तस्स ठितिक्खणं न इच्छन्तीति ‘‘ठितिक्खणे वा पटिविज्झती’’ति न वत्तब्बं सिया. तथा ये ‘‘इद्धिमस्स च परस्स च एकक्खणे वत्तमानं चित्तं उप्पज्जती’’ति वदन्ति, तेसं ‘‘ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झती’’ति वचनं न समेति. न हि तस्मिं खणद्वये उप्पज्जमानं परचित्तेन सह एकक्खणे उप्पज्जति नामाति. ठितिभङ्गक्खणेसु च उप्पज्जमानं एकदेसं पच्चुप्पन्नारम्मणं, एकदेसं अतीतारम्मणं आपज्जति. यञ्च वुत्तं ‘‘परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते’’ति, एत्थ च महाजनो अत्तना परे अनेके पुग्गलाति परेसं चित्तं जानिस्सामीति आवज्जनप्पवत्ति वत्तब्बा सिया. अथापि परस्साति महाजनस्साति अत्थो सम्भवेय्य, तथापि तस्स पुग्गलस्सेव वा चित्तरासिं आवज्जित्वा एकस्स पटिविज्झनं अयुत्तं. न हि रासिआवज्जनं एकदेसावज्जनं होतीति. तस्मा तेहि ‘‘महाजनस्स चित्ते आवज्जिते’’तिआदि न वत्तब्बं.
यं पन ते वदन्ति ‘‘यस्मा इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जती’’ति, तत्थायं अधिप्पायो सिया – चेतोपरियञाणलाभी परस्स चित्तं ञातुकामो पादकज्झानं समापज्जित्वा वुट्ठाय अतीतादिविभागं अकत्वा चित्तसामञ्ञेन ‘‘इमस्स चित्तं जानामी’’ति परिकम्मं कत्वा पुन पादकज्झानं समापज्जित्वा वुट्ठाय सामञ्ञेनेव चित्तं आवज्जित्वा तिण्णं चतुन्नं वा परिकम्मानं अनन्तरा चेतोपरियञाणेन परचित्तं पटिविज्झति विभावेति रूपं विय दिब्बचक्खुना. ततो परं पन कामावचरचित्तेहि सरागादिववत्थानं होति नीलादिववत्थानं विय. तत्थ दिब्बचक्खुना दिट्ठहदयवत्थुरूपस्स सत्तस्स अभिमुखीभूतस्स चित्तसामञ्ञेन चित्तं आवज्जयमानं आवज्जनं अभिमुखीभूतं विज्जमानं चित्तं आरम्मणं कत्वा चित्तं आवज्जेति. परिकम्मानि च तं तं विज्जमानं चित्तं चित्तसामञ्ञेनेव आरम्मणं ¶ कत्वा चित्तजाननपरिकम्मानि हुत्वा पवत्तन्ति. चेतोपरियञाणं पन विज्जमानं चित्तं पटिविज्झन्तं विभावेन्तं तेन सह एकक्खणे एव उप्पज्जति. तत्थ यस्मा सन्तानस्स सन्तानग्गहणतो एकत्तवसेन आवज्जनादीनि चित्तन्त्वेव पवत्तानि, तञ्च चित्तमेव, यं चेतोपरियञाणेन ¶ विभावितं, तस्मा समानाकारप्पवत्तितो न अनिट्ठे मग्गफलवीथितो अञ्ञस्मिं ठाने नानारम्मणता आवज्जनजवनानं होति. पच्चुप्पन्नारम्मणञ्च परिकम्मं पच्चुप्पन्नारम्मणस्स चेतोपरियञाणस्स आसेवनपच्चयोति सिद्धं होति. अतीतत्तिको च एवं अभिन्नो होति. अञ्ञथा सन्ततिपच्चुप्पन्ने अद्धापच्चुप्पन्ने च पच्चुप्पन्नन्ति इध वुच्चमाने अतीतानागतानञ्च पच्चुप्पन्नता आपज्जेय्य, तथा च सति ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिआदि वत्तब्बं सिया, न च तं वुत्तं. ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो, पुरिमा पुरिमा अतीता खन्धा पच्छिमानं पच्छिमानं पच्चुप्पन्नानं खन्धानं अनन्तर…पे… अनुलोमं गोत्रभुस्सा’’तिआदिवचनतो (पट्ठा. २.१८.५) पन अद्धासन्ततिपच्चुप्पन्नेस्वेव अनन्तरातीता चत्तारो खन्धा अतीताति विञ्ञायन्ति, न च अभिधम्ममातिकाय आगतस्स पच्चुप्पन्नपदस्स अद्धासन्ततिपच्चुप्पन्नपदत्थता कत्थचि पाळियं वुत्ता. तस्मा तेहि इद्धिमस्स च परस्स च एकक्खणे चित्तुप्पत्तिया चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता वुत्ता. यदा पन ‘‘यं इमस्स चित्तं पवत्तं, तं जानामि. यं भविस्सति, तं जानिस्सामी’’ति वा आभोगं कत्वा पादकज्झानसमापज्जनादीनि करोति, तदा आवज्जनपरिकम्मानि चेतोपरियञाणञ्च अतीतानागतारम्मणानेव होन्ति आवज्जनेनेव विभागस्स कतत्ता.
ये पन ‘‘इद्धिमा परस्स चित्तं जानितुकामो आवज्जेति, आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति, ततो चत्तारि पञ्च वा जवनानि. येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि, तेसं सब्बेसम्पि तदेव निरुद्धं चित्तमारम्मणं होति, न च तानि नानारम्मणानि होन्ति, अद्धावसेन पच्चुप्पन्नारम्मणत्ता’’ति इदं वचनं निस्साय ‘‘आवज्जनजवनानं पच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणत्ताभावो विय एकद्वितिचतुपञ्चचित्तक्खणानागतेसुपि चित्तेसु आवज्जितेसु आवज्जनजवनानं यथासम्भवं अनागतपच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणता न ¶ सिया, तेन चतुपञ्चचित्तक्खणानागते आवज्जिते अनागतारम्मणपरिकम्मानन्तरं खणपच्चुप्पन्नारम्मणं चेतोपरियञाणं सिद्ध’’न्ति वदन्ति, तेसं वादो ‘‘अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो, पच्चुप्पन्नारम्मणो धम्मो अतीतारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो’’ति इमेसं पञ्हानं अनुद्धटत्ता गणनाय च ‘‘आसेवने तीणी’’ति वुत्तत्ता न सिज्झति. न हि कुसलकिरियमहग्गतं अनासेवनं अत्थीति.
एतस्स ¶ च वादस्स निस्सयभावो आवज्जनजवनानं खणपच्चुप्पन्ननिरुद्धारम्मणतावचनस्स न सिज्झति, यं पवत्तं यं पवत्तिस्सतीति वा विसेसं अकत्वा गहणे आवज्जनस्स अनागतग्गहणभावं, तदभावा जवनानम्पि वत्तमानग्गहणाभावञ्च सन्धायेव तस्स वुत्तत्ता. तदा हि भवङ्गचलनानन्तरं अभिमुखीभूतमेव चित्तं आरब्भ आवज्जना पवत्ततीति. जाननचित्तस्सपि वत्तमानारम्मणभावे आवज्जनजाननचित्तानं सहट्ठानदोसापत्तिया रासिएकदेसावज्जनपटिवेधे सम्पत्तसम्पत्तावज्जनजानने च अनिट्ठे ठाने आवज्जनजवनानं नानारम्मणभावदोसापत्तिया च यं वुत्तं ‘‘खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होती’’ति, तं अयुत्तन्ति पटिक्खिपित्वा यथावुत्तदोसानापत्तिकालवसेनेव अद्धासन्ततिपच्चुप्पन्नारम्मणत्ता नानारम्मणताभावं दिस्वा आवज्जनजवनानं वत्तमानतं निरुद्धारम्मणभावो वुत्तोति, तम्पि वचनं पुरिमवादिनो नानुजानेय्युं. तस्मिञ्हि सति आवज्जना कुसलानन्तिआदीसु विय अञ्ञपदसङ्गहितस्स अनन्तरपच्चयविधानतो ‘‘पच्चुप्पन्नारम्मणा आवज्जना अतीतारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वत्तब्बं सिया, न च वुत्तन्ति.
कस्मा पनेवं चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता विचारिता, ननु ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति एतेसं विभङ्गेसु ‘‘अतीता खन्धा इद्धिविधञाणस्सचेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.२), ‘‘अनागता खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१७.३-४), उप्पन्नत्तिके च ‘‘अनुप्पन्नाखन्धा, उप्पादिनो ¶ खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति चेतोपरियञाणग्गहणं कत्वा ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्सा’’ति एतस्स विभङ्गे ‘‘पच्चुप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.३), उप्पन्नत्तिके च ‘‘उप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१७.२) एत्तकस्सेव वुत्तत्ता ‘‘पच्चुप्पन्नचित्ते चेतोपरियञाणं नप्पवत्तती’’ति विञ्ञायति. यदि हि पवत्तेय्य, पुरिमेसु विय इतरेसु च चेतोपरियञाणग्गहणं कत्तब्बं सियाति? सच्चं कत्तब्बं, नयदस्सनवसेन पनेतं संखित्तन्ति अञ्ञाय पाळिया विञ्ञायति. ‘‘अतीतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो (पट्ठा. २.१९.२०), अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स. पच्चुप्पन्नारम्मणो धम्मो पच्चुप्पन्नारम्मणस्सा’’ति (पट्ठा. २.१९.२२) एतेसञ्हि विभङ्गेसु ‘‘चेतोपरियञाणेन अतीतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति. अतीतारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२२), ‘‘चेतोपरियञाणेन अनागतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं…पे… चेतोपरियञाणेन पच्चुप्पन्नारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति. पच्चुप्पन्नारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२१) चेतोपरियञाणस्स पच्चुप्पन्नारम्मणे पवत्ति वुत्ताति. तेनेवायं विचारणा कताति वेदितब्बा.
तेसन्ति तेसु द्वीसु ञाणेसूति निद्धारणे सामिवचनं. कुसला खन्धाति इद्धिविधपुब्बेनिवासानागतंसञाणापेक्खो बहुवचननिद्देसो, न चेतोपरियञाणयथाकम्मूपगञाणापेक्खोति. तेसं चतुक्खन्धारम्मणभावस्स असाधकोति चे? न, अञ्ञत्थ ‘‘अवितक्कविचारमत्ता खन्धा च विचारो च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.६.७२) ‘‘सवितक्कसविचारा खन्धा च वितक्को च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.६.६९) च वुत्तत्ता चेतोपरियञाणापेक्खोपि बहुवचननिद्देसोति इमस्सत्थस्स सिद्धितो. एवमपि ¶ यथाकम्मूपगञाणस्स ‘‘अवितक्कविचारमत्ता खन्धा च विचारो चा’’तिआदीसु अवुत्तत्ता चतुक्खन्धारम्मणता न सिज्झतीति? न, तत्थ अवचनस्स अञ्ञकारणत्ता. यथाकम्मूपगञाणेन हि कम्मसंसट्ठा चत्तारो खन्धा कम्मप्पमुखेन गय्हन्ति. तञ्हि यथा चेतोपरियञाणं पुरिमपरिकम्मवसेन सवितक्कादिविभागं सरागादिविभागञ्च चित्तं विभावेति, न एवं सविभागं विभावेति, कम्मवसेनेव पन समुदायं विभावेतीति ‘‘अवितक्कविचारमत्ता खन्धा च विचारो चा’’तिआदिके विभागकरणे तं न वुत्तं, न चतुक्खन्धानारम्मणतोति. इदं पन अवचनस्स कारणन्ति. केचि तत्थापि ‘‘पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्सा’’ति पठन्ति एव. न हि तं कुसलाकुसलविभागं विय सवितक्कादिविभागं कम्मं विभावेतुं असमत्थं. दुच्चरितसुचरितभावविभावनम्पि हि लोभादिअलोभादिसम्पयोगविसेसविभावनं होतीति.
१४३५. नियकज्झत्तपरियायस्स ¶ अभावेनाति सभावधम्मत्ता केनचि परियायेन नियकज्झत्तं अहोन्तं सब्बथा बहिद्धाभावेनेव ‘‘एकन्तबहिद्धा’’ति वुत्तं, न असभावधम्मत्ता बहिद्धापि अहोन्तं कसिणादि विय नियकज्झत्तमत्तस्स असम्भवतो. असभावधम्मत्ता एव हि कसिणादिअज्झत्तधम्मभूतो च कोचि भावो न होतीति अज्झत्तत्तिके न वुत्तन्ति अधिप्पायो. तं सब्बं आकिञ्चञ्ञायतनादि अतीतारम्मणत्तिके ‘‘नवत्तब्बारम्मण’’न्ति वुत्तन्ति सम्बन्धो. एत्थ च वुत्तन्ति अनुञ्ञातत्ता वचनतोति एतेहि कारणेहि पकासितन्ति अत्थो.
इदानि तन्ति ‘‘एतञ्हि आकिञ्चञ्ञायतन’’न्ति वुत्तं आकिञ्चञ्ञायतनं तं-सद्देन आकड्ढित्वा वदति. यो पनायमेत्थ अत्थो वुत्तो ‘‘आकिञ्चञ्ञायतनं एकम्पि इध वुच्चमानं अतीतारम्मणत्तिके तेन सहेकारम्मणतम्पि सन्धाय कामावचरकुसलादीनं नवत्तब्बारम्मणताय वुत्तत्ता इधापि तेसं नवत्तब्बारम्मणभावं दीपेतीति कत्वा तस्मिं वुत्ते तानिपि वुत्तानेव होन्ति, तस्मा विसुं न वुत्तानी’’ति, तमञ्ञे नानुजानन्ति. न हि ईदिसं लेसवचनं अट्ठकथाकण्डे अत्थि. यदि सिया, परित्तारम्मणत्तिके येसं समानारम्मणानं परित्तादिआरम्मणता नवत्तब्बता च वुत्ता. पुन अतीतारम्मणत्तिके तेसु एकमेव वत्वा अञ्ञं न वत्तब्बं सिया. तथा वेदनात्तिके समानवेदनानं येसं सुखाय वेदनाय सम्पयुत्तता ¶ वुत्ता, तेसु एकमेव पीतित्तिके सुखसहगतनिद्देसे वत्वा अञ्ञं न वत्तब्बं सिया. एवं उपेक्खासहगतनिद्देसादीसु योजेतब्बं. लेसेन पन विना अट्ठकथाकण्डे अत्थुद्धारस्स कतत्ता आकिञ्चञ्ञायतनस्स विय कामावचरकुसलादीनम्पि अज्झत्तारम्मणत्तिके नवत्तब्बताय सति तानिपि नवत्तब्बानीति वत्तब्बानि, न पन वुत्तानि. तस्मा अभावनासामञ्ञेपि याय अभावनानिट्ठप्पवत्तिया आकिञ्चञ्ञायतनं पवत्तमानं नवत्तब्बं जातं, तस्सा पवत्तिया अभावेन तानि नवत्तब्बानीति न वुत्तानि. गहणविसेसनिम्मितानेव हि कसिणादीनि सभावतो अविज्जमानानीति तदारम्मणानं बहिद्धागहणवसेन बहिद्धारम्मणता वुत्ता. आकिञ्चञ्ञायतनं पन न बहिद्धागहणभावेन पवत्तति, नापि अज्झत्तग्गहणभावेन पवत्ततीति नवत्तब्बन्ति वुत्तं. येन पन गहणाकारेन आकिञ्चञ्ञायतनं पवत्तति, न तेन सब्बञ्ञुतञ्ञाणम्पि पवत्तति. यदि पवत्तेय्य, तम्पि आकिञ्चञ्ञायतनमेव भवेय्य. यथा हि किलेसानं गोचरं पवत्तिविसेसञ्च सब्बं जानन्तं सब्बञ्ञुतञ्ञाणं न यथा ते गण्हन्ति, तथा गण्हाति तस्सपि किलेसभावापत्तितो, एवं आकिञ्चञ्ञायतनस्स च पवत्तनाकारं यथासभावतो जानन्तं तं आकिञ्चञ्ञायतनमिव न गण्हाति ¶ , किमङ्गं पन अञ्ञन्ति. तेन कामावचरकुसलानं नवत्तब्बता न वुत्ताति. अयं ‘‘आकिञ्चञ्ञायतनस्स विसयभूतो अपगमो नाम एको अत्थो अत्थी’’ति अनिच्छन्तानं आचरियानं विनिच्छयो.
विपाकं पन न कस्सचि आरम्मणं होतीति विपाकं आकासानञ्चायतनं विपाकादीसु विञ्ञाणञ्चायतनेसु न कस्सचि आरम्मणं होतीति अत्थो, तथा आकिञ्चञ्ञायतनञ्च नेवसञ्ञानासञ्ञायतनस्स. यथा हि विपाकत्तिके विपाकधम्मधम्मनेवविपाकनविपाकधम्मधम्ममूलकेसु पञ्हेसु ‘‘आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो, आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स, तथा विपाकस्स किरियस्स. आकासानञ्चायतनकिरियं विञ्ञाणञ्चायतनकिरियस्स. आकिञ्चञ्ञायतनकिरियं नेवसञ्ञानासञ्ञायतनकिरियस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०६, ४१०) वुत्तं, न ¶ तथा विपाकधम्ममूलकेसु ‘‘आकासानञ्चायतनआकिञ्चञ्ञायतनविपाका विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनविपाककुसलकिरियानं आरम्मणपच्चयेन पच्चयो’’ति वुत्ता. विपाकतो वुट्ठहित्वा चित्तस्स अभिनीहारासम्भवतोति विपाकं आरम्मणं कत्वा अभिनीहारासम्भवतोति अत्थो. विपाकस्स हि आरम्मणं कत्वा नत्थि अभिनीहारोति.
अत्तनो खन्धादीनीति अरूपक्खन्धे ‘‘खन्धा’’ति गहेत्वा आदि-सद्देन रूपं गण्हाति. अज्झत्तं वा गय्हमानं अहन्ति पञ्ञत्तिं आदि-सद्देन गण्हाति. एस नयो परेसं खन्धादिग्गहणे च. पुन पञ्ञत्तिग्गहणेन कसिणविहारादिअनिन्द्रियबद्धुपादायपञ्ञत्तिमाह. आदि-सद्देन वा अहं परं पण्णत्तिग्गहणे सब्बं उपादायपञ्ञत्तिं. कम्मादीसु कम्मं अज्झत्तं, कम्मनिमित्तं उभयं, गतिनिमित्तं बहिद्धाति दट्ठब्बं. अत्तनो सरीरे एव किमि हुत्वा निब्बत्तमानस्स गतिनिमित्तम्पि अज्झत्तं सिया. मल्लिकाय कुम्मासं ददमानाय रञ्ञो अग्गमहेसिट्ठानलाभं, सन्ततिमहामत्तस्स हत्थिक्खन्धगतस्स अरहत्तप्पत्तिं, सुमनमालाकारस्स च पुप्फमुट्ठिना पूजेन्तस्स पच्चेकबोधिसच्छिकिरियं निस्साय भगवा सितं पात्वाकासि.
इमस्मिं तिके ओकासं लभन्तीति परित्तारम्मणातीतारम्मणत्तिकेसु अलद्धोकासानि नवत्तब्बानीति वुत्तानि, इध पन नवत्तब्बानि न होन्ति, अज्झत्तादीसु एकारम्मणतं लभन्तीति अत्थो. एतानि हि पञ्च सब्बत्थपादकाकासालोककसिणचतुत्थानं कसिणारम्मणत्ता, ब्रह्मविहारचतुत्थस्स ¶ पञ्ञत्तिआरम्मणत्ता, आनापानचतुत्थस्स निमित्तारम्मणत्ता बहिद्धारम्मणानीति. सकायचित्तानन्ति सककायचित्तानं, तेन पयोजनं नत्थि, तस्मा न तं अज्झत्तारम्मणन्ति अत्थो. अनिन्द्रियबद्धस्स वा रूपस्साति एत्थ ‘‘तिस्सन्नं वा पञ्ञत्तीन’’न्ति इदम्पि वा-सद्देन आहरितब्बं, नयदस्सनं वा एतं दट्ठब्बं. ईदिसे हि काले बहिद्धारम्मणन्ति.
तिकअत्थुद्धारवण्णना निट्ठिता.
दुकअत्थुद्धारवण्णना
१४७३. मानो ¶ …पे… एकधावाति इदं अवुत्तप्पकारदस्सनवसेन वुत्तं, अञ्ञथा मानो कामरागाविज्जासञ्ञोजनेहि एकतो उप्पज्जतीति द्विधाति वत्तब्बो सिया. एस नयो भवरागादीसु. तथा विचिकिच्छाति एत्थ तथाति एतस्स एकधावाति अत्थो.
१५११. ससङ्खारिकेसूति इदं कामच्छन्दनीवरणस्स तीहि नीवरणेहि सद्धिं उप्पज्जनट्ठानदस्सनमत्तं दट्ठब्बं, न नियमतो तत्थ तस्स तेहि उप्पत्तिदस्सनत्थं थिनमिद्धस्स अनियतत्ता. हेट्ठिमपरिच्छेदेनाति उद्धच्चस्स सब्बाकुसले उप्पज्जनतो उद्धच्चसहगते द्वे, अञ्ञेसु थिनमिद्धकुक्कुच्चविरहे तीणि हेट्ठिमन्ततो उप्पज्जन्तीति कत्वा ‘‘द्वे तीणी’’ति वुत्तन्ति अत्थो. यत्तकानं पन एकतो उप्पत्तियं नीवरणा चेव नीवरणसम्पयुत्ता चाति अयमत्थो सम्भवति, हेट्ठिमन्तेन तेसं दस्सनत्थं ‘‘द्वे’’ति वुत्तं. ततो उद्धम्पि पवत्तियं अयमत्थो सम्भवति एवाति दस्सनत्थं ‘‘तीणी’’ति वुत्तं. द्वे तीणीति च द्वे वा तीणि वाति अनियमनिद्देसोति चत्तारि वा पञ्च वातिपि विञ्ञायति. यत्थ सहुप्पत्ति, तत्थ नीवरणा चेव नीवरणसम्पयुत्ता च होन्तीति एतस्स वा लक्खणस्स दस्सनमेतन्ति. यत्थ चत्तारि पञ्च च उप्पज्जन्ति, तत्थ चायमत्थो साधितो होति. एवञ्च कत्वा किलेसगोच्छके च ‘‘द्वे तयो’’ति वुत्तं. लक्खणदस्सनवसेन हि किलेसा चेव किलेससम्पयुत्ता च वुत्ता, न सब्बेसं सम्भवन्तानं सरूपेन दस्सनवसेनाति.
यदि ¶ उद्धच्चं सब्बाकुसले उप्पज्जति, कस्मा वुत्तं ‘‘उद्धच्चनीवरणं उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’’ति? सुत्तन्ते वुत्तेसु पञ्चसु नीवरणेसु अञ्ञनीवरणरहितस्स उद्धच्चस्स विसयविसेसदस्सनत्थं. छट्ठं पन नीवरणं अभिधम्मे इतरेहि सहगतन्ति तस्स अञ्ञनीवरणरहितस्स न कोचि विसयविसेसो अत्थि, अत्तना सहगतेहि विना उप्पज्जनट्ठानाभावा तदुपलक्खितस्स चित्तुप्पादस्स अभावा च नत्थेव विसयविसेसो, तस्मा ‘‘तं सब्बाकुसले उप्पज्जती’’ति वुत्तं. उद्धच्चसहगतो पन वुत्तचित्तुप्पादो सेसधम्मानं उद्धच्चानुवत्तनभावेन तदुपलक्खितो उद्धच्चस्स विसयविसेसो, तस्मा सब्बाकुसले उप्पज्जमानं उद्धच्चं सामञ्ञेन ‘‘उद्धच्चनीवरण’’न्ति ¶ गहेत्वापि तं अत्तनो विसयविसेसेन पकासेतुं ‘‘उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’’ति आह. एवञ्च पकासनं विसयविसेसेसु लोभदोमनस्ससहगतससङ्खारिकविचिकिच्छुद्धच्चसहगतेसु पञ्च नीवरणानि ववत्थपेत्वा तेसं ब्यापकभावेन छट्ठं पकासेतुं कतन्ति वेदितब्बं.
केचि पन ‘‘उद्धच्चसहगतेति सामञ्ञेन सब्बं उद्धच्चं ‘उद्धच्च’न्ति गहेत्वा तेन सहगते चित्तुप्पादे’’ति वदन्ति, अयं पनत्थो न बहुमतो द्वादसमचित्तुप्पादस्स विय सब्बाकुसलचित्तुप्पादानं उद्धच्चेन अनुपलक्खितत्ता, सति च उपलक्खितत्ते ‘‘अट्ठसु लोभसहगतेसू’’तिआदीसु विय अञ्ञेसं चित्तुप्पादानं निवत्तनत्थं ‘‘द्वादससु उद्धच्चसहगतेसू’’ति वत्तब्बत्ता. उद्धच्चानुपलक्खितत्ता पन सब्बाकुसलानं अविज्जानीवरणं विय इदम्पि ‘‘सब्बाकुसलेसु उप्पज्जती’’ति वत्तब्बं सिया, न पन वुत्तं, तस्मा वुत्तनयेनेव अत्थो वेदितब्बो. यस्मा च अविज्जानीवरणं विय उद्धच्चनीवरणञ्च सब्बाकुसलेसु उप्पज्जति, तस्मा निक्खेपकण्डे ‘‘कामच्छन्दनीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’तिआदि वुत्तं. तेन एकस्मिंयेव चित्तुप्पादे उद्धच्चनीवरणं उप्पज्जतीति अग्गहेत्वा अधिप्पायो मग्गितब्बोति.
किलेसगोच्छके लोभादीनि दस किलेसवत्थूनि इमिना अनुक्कमेन इधेव अभिधम्मे आगतानि. तस्मा इधेव वुत्तस्स उद्धच्चकिलेसस्स अत्तना सह वुत्तेहि किलेसेहि रहितस्स विसयविसेसो नत्थीति विसयविसेसेन पकासनं अकत्वा ‘‘उद्धच्चञ्च अहिरिकञ्च अनोत्तप्पञ्च सब्बाकुसलेसु उप्पज्जती’’ति वुत्तं. किलेसा चेव संकिलिट्ठपदनिद्देसे यस्मा संकिलिट्ठपदं किलेससम्पयुत्तपदेन असमानत्थं केवलं मलेन उपतापिततं विबाधिततञ्च दीपेति ¶ , तस्मा किलेसा चेव किलेससम्पयुत्तपदनिद्देसेन समानं निद्देसं अकत्वा ‘‘तेव किलेसा किलेसा चेव संकिलिट्ठा चा’’ति वुत्तं.
१५७७. द्वे तयो किलेसाति एत्थ ‘‘द्वे तयोति हेतुगोच्छकादीसु वुत्ताधिकारवसेन रुळ्हिया वुत्त’’न्ति केचि वदन्ति. यदि अत्थं अनपेक्खित्वा रुळ्हिया वुच्चेय्य, गन्थगोच्छके च ‘‘यत्थ द्वे तयो गन्था ¶ एकतो उप्पज्जन्ती’’ति वत्तब्बं सिया. यञ्च वदन्ति ‘‘यत्थ द्वे तयो अञ्ञेहि एकतो उप्पज्जन्तीति इमस्सत्थस्स सम्भवतो एकतो-सद्दो किलेसगोच्छके सात्थको, न हेतुगोच्छकादीसु तेन विनापि अधिप्पायविजाननतो’’ति, तम्पि न, हेतुगोच्छकादीसुपि नानाउप्पत्तियं हेतू चेव हेतुसम्पयुत्तादिग्गहणनिवारणत्थत्ता एकतो-सद्दस्स, तस्मा रुळ्हीअन्वत्थकथारोपनञ्च वज्जेत्वा यथावुत्तेनेव नयेन अत्थो वेदितब्बोति. लोभो छधातिआदिना लोभपटिघमोहानं अञ्ञेहि एकतो उप्पत्तिदस्सनेनेव तेसम्पि लोभादीहि एकतो उप्पत्ति दस्सिताति वेदितब्बा. सेसं उत्तानत्थमेवाति.
अट्ठकथाकण्डवण्णना निट्ठिता.
चत्तारि च सहस्सानि, पुन तीणि सतानि च;
अट्ठसालिनिया एते, पदा लीनत्थजोतका.
धम्ममित्तोति नामेन, सक्कच्चं अभियाचितो;
आनन्दोइति नामेन, कता गन्था सुबुद्धिनाति.
इति अट्ठसालिनिया लीनत्थपदवण्णना
धम्मसङ्गणी-मूलटीका समत्ता.