📜

२. आयतनविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१५४. इदानि तदनन्तरे आयतनविभङ्गनिद्देसे सुत्तन्तभाजनीयं ताव दस्सेन्तो द्वादसायतनानि चक्खायतनं रूपायतनन्तिआदिमाह. तत्थ पाळिमुत्तकेन ताव नयेन –

अत्थलक्खणतावत्व, कमसङ्खेपवित्थारा;

तथा दट्ठब्बतो चेव, विञ्ञातब्बो विनिच्छयो.

तत्थ विसेसतो ताव चक्खतीति चक्खु; रूपं अस्सादेति, विभावेति चाति अत्थो. रूपयतीति रूपं; वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. सुणातीति सोतं. सप्पतीति सद्दो; उदाहरियतीति अत्थो. घायतीति घानं. गन्धयतीति गन्धो; अत्तनो वत्थुं सूचयतीति अत्थो. जीवितं अव्हायतीति जिव्हा. रसन्ति तं सत्ताति रसो; अस्सादेन्तीति अत्थो. कुच्छितानं सासवधम्मानं आयोति कायो. आयोति उप्पत्तिदेसो. फुसीयतीति फोट्ठब्बं. मनतीति मनो. अत्तनो लक्खणं धारयन्तीति धम्मा.

अविसेसतो पन आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनन्ति वेदितब्बं. चक्खुरूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्चेन आयतन्ति उट्ठहन्ति घट्टेन्ति वायमन्तीति वुत्तं होति. ते च पन आयभूते धम्मे एतानि तनोन्ति वित्थारेन्तीति वुत्तं होति. इदञ्च अनमतग्गे संसारे पवत्तं अतीव आयतं संसारदुक्खं याव न निवत्तति ताव नयन्तेव, पवत्तयन्तीति वुत्तं होति. इति सब्बेपि मे धम्मा आयतनतो आयानं तननतो आयतस्स च नयनतो ‘आयतनं आयतन’न्ति वुच्चन्ति.

अपिच निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन , सञ्जातिदेसट्ठेन, कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘‘इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति . ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो. सासने पन ‘‘मनोरमे आयतने सेवन्ति नं विहङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (अ. नि. ५.२३) कारणं.

चक्खुरूपादीसु चापि ते ते चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो नेसं निवासनट्ठानं. चक्खादीसु च ते आकिण्णा तं निस्सितत्ता तदारम्मणत्ता चाति चक्खादयो नेसं आकरो. चक्खादयो च नेसं समोसरणट्ठानं, तत्थ तत्थ वत्थुद्वारारम्मणवसेन समोसरणतो. चक्खादयो च नेसं सञ्जातिदेसो; तं निस्सयारम्मणभावेन तत्थेव उप्पत्तितो. चक्खादयो च नेसं कारणं, तेसं अभावे अभावतोति. इति निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, सञ्जातिदेसट्ठेन, कारणट्ठेनाति इमेहि कारणेहि एते धम्मा ‘आयतनं आयतन’न्ति वुच्चन्ति. तस्मा यथावुत्तेनत्थेन चक्खु च तं आयतनञ्चाति चक्खायतनं…पे… धम्मा च ते आयतनञ्चाति धम्मायतनन्ति एवं तावेत्थ ‘अत्थतो’ विञ्ञातब्बो विनिच्छयो.

‘लक्खणतो’ति चक्खादीनं लक्खणतोपेत्थ विञ्ञातब्बो विनिच्छयो. तानि च पन नेसं लक्खणानि हेट्ठा रूपकण्डनिद्देसे वुत्तनयेनेव वेदितब्बानि.

‘तावत्वतो’ति तावभावतो. इदं वुत्तं होति – चक्खादयोपि हि धम्मा एव. एवं सति धम्मायतनमिच्चेव अवत्वा कस्मा द्वादसायतनानि वुत्तानीति चे? छ विञ्ञाणकायुप्पत्तिद्वारारम्मणववत्थानतो. इध छन्नं विञ्ञाणकायानं द्वारभावेन आरम्मणभावेन च ववत्थानतो अयमेव तेसं भेदो होतीति द्वादस वुत्तानि. चक्खुविञ्ञाणवीथिपरियापन्नस्स हि विञ्ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेव चारम्मणं . तथा इतरानि इतरेसं. छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसोव उप्पत्तिद्वारं, असाधारणञ्च धम्मायतनं आरम्मणन्ति . इति छन्नं विञ्ञाणकायानं उप्पत्तिद्वारारम्मणववत्थानतो द्वादस वुत्तानीति. एवमेत्थ ‘तावत्वतो’ विञ्ञातब्बो विनिच्छयो.

‘कमतो’ति इधापि पुब्बे वुत्तेसु उप्पत्तिक्कमादीसु देसनाक्कमोव युज्जति. अज्झत्तिकेसु हि आयतनेसु सनिदस्सनसप्पटिघविसयत्ता चक्खायतनं पाकटन्ति पठमं देसितं. ततो अनिदस्सनसप्पटिघविसयानि सोतायतनादीनि. अथ वा दस्सनानुत्तरियसवनानुत्तरियहेतुभावेन बहूपकारत्ता अज्झत्तिकेसु चक्खायतनसोतायतनानि पठमं देसितानि. ततो घानायतनादीनि तीणि. पञ्चन्नम्पि गोचरविसयत्ता अन्ते मनायतनं. चक्खादीनं पन गोचरत्ता तस्स तस्स अनन्तरानि बाहिरेसु रूपायतनादीनि. अपिच विञ्ञाणुप्पत्तिकारणववत्थानतोपि अयमेव तेसं कमो वेदितब्बो. वुत्तञ्हेतं ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्ति (म. नि. ३.४२१) एवं ‘कमतो’पेत्थ विञ्ञातब्बो विनिच्छयो.

‘सङ्खेपवित्थारा’ति सङ्खेपतो हि मनायतनस्स चेव धम्मायतनेकदेसस्स च नामेन, तदवसेसानञ्च आयतनानं रूपेन सङ्गहितत्ता द्वादसापि आयतनानि नामरूपमत्तमेव होन्ति.

वित्थारतो पन अज्झत्तिकेसु ताव चक्खायतनं जातिवसेन चक्खुपसादमत्तमेव, पच्चयगतिनिकायपुग्गलभेदतो पन अनन्तप्पभेदं. तथा सोतायतनादीनि चत्तारि. मनायतनं तेभूमककुसलाकुसलविपाककिरियविञ्ञाणभेदेन एकासीतिप्पभेदं, वत्थुपटिपदादिभेदतो पन अनन्तप्पभेदं. रूपगन्धरसायतनानि समुट्ठानभेदतो चतुप्पभेदानि, सद्दायतनं द्विप्पभेदं. सभागविसभागभेदतो पन सब्बानिपि अनन्तप्पभेदानि. फोट्ठब्बायतनं पथवीधातुतेजोधातुवायोधातुवसेन तिप्पभेदं, समुट्ठानतो चतुप्पभेदं, सभागविसभागतो अनेकप्पभेदं. धम्मायतनं तेभूमकधम्मारम्मणवसेन अनेकप्पभेदन्ति. एवं सङ्खेपवित्थारा विञ्ञातब्बो विनिच्छयो.

‘दट्ठब्बतो’ति एत्थ पन सब्बानेवेतानि आयतनानि अनागमनतो अनिग्गमनतो च दट्ठब्बानि. न हि तानि पुब्बे उदया कुतोचि आगच्छन्ति, नापि उद्धं वया कुहिञ्चि गच्छन्ति; अथ खो पुब्बे उदया अप्पटिलद्धसभावानि, उद्धं वया परिभिन्नसभावानि, पुब्बन्तापरन्तवेमज्झे पच्चयायत्तवुत्तिताय अवसानि पवत्तन्ति. तस्मा अनागमनतो अनिग्गमनतो च दट्ठब्बानि. तथा निरीहतो अब्यापारतो च. न हि चक्खुरूपादीनं एवं होति – ‘अहो वत अम्हाकं सामग्गिया विञ्ञाणं नाम उप्पज्जेय्या’ति, न च तानि विञ्ञाणुप्पादनत्थं द्वारभावेन वत्थुभावेन आरम्मणभावेन वा ईहन्ति, न ब्यापारमापज्जन्ति; अथ खो धम्मतावेसा यं चक्खुरूपादीनं सामग्गियं चक्खुविञ्ञाणादीनि सम्भवन्ति. तस्मा निरीहतो अब्यापारतो च दट्ठब्बानि. अपिच अज्झत्तिकानि सुञ्ञगामो विय दट्ठब्बानि धुवसुभसुखत्तभावविरहितत्ता, बाहिरानि गामघातकचोरा विय अज्झत्तिकानं अभिघातकत्ता. वुत्तञ्हेतं – ‘‘चक्खु, भिक्खवे, हञ्ञति मनापामनापेहि रूपेहीति वित्थारो. अपिच अज्झत्तिकानि छ पाणका विय दट्ठब्बानि, बाहिरानि तेसं गोचरा वियाति. एवम्पेत्थ ‘दट्ठब्बतो’ विञ्ञातब्बो विनिच्छयोति.

इदानि तेसं विपस्सितब्बाकारं दस्सेतुं चक्खुं अनिच्चन्तिआदि आरद्धं. तत्थ चक्खु ताव हुत्वा अभावट्ठेन अनिच्चन्ति वेदितब्बं. अपरेहिपि चतूहि कारणेहि अनिच्चं – उप्पादवयवन्ततो, विपरिणामतो, तावकालिकतो, निच्चपटिक्खेपतोति.

तदेव पटिपीळनट्ठेन दुक्खं. यस्मा वा एतं उप्पन्नं ठितिं पापुणाति, ठितियं जराय किलमति, जरं पत्वा अवस्सं भिज्जति; तस्मा अभिण्हसम्पटिपीळनतो, दुक्खमतो, दुक्खवत्थुतो, सुखपटिक्खेपतोति इमेहि चतूहि कारणेहि दुक्खं.

अवसवत्तनट्ठेन पन अनत्ता. यस्मा वा एतं उप्पन्नं ठितिं मा पापुणातु, ठानप्पत्तं मा जिरतु, जरप्पतं मा भिज्जतूति इमेसु तीसु ठानेसु कस्सचि वसवत्तिभावो नत्थि, सुञ्ञं तेन वसवत्तनाकारेन; तस्मा सुञ्ञतो, अस्सामिकतो, अकामकारियतो, अत्तपटिक्खेपतोति इमेहि चतूहि कारणेहि अनत्ता.

विभवगतिकतो , पुब्बापरवसेन भवसङ्कन्तिगमनतो, पकतिभावविजहनतो च विपरिणामधम्मं. इदं अनिच्चवेवचनमेव. रूपा अनिच्चातिआदीसुपि एसेव नयो. अपिचेत्थ ठपेत्वा चक्खुं तेभूमकधम्मा अनिच्चा, नो चक्खु. चक्खु पन चक्खु चेव अनिच्चञ्च. तथा सेसधम्मा दुक्खा, नो चक्खु. चक्खु पन चक्खु चेव दुक्खञ्च. सेसधम्मा अनत्ता, नो चक्खु. चक्खु पन चक्खु चेव अनत्ता चाति. रूपादीसुपि एसेव नयो.

इमस्मिं पन सुत्तन्तभाजनीये तथागतेन किं दस्सितन्ति? द्वादसन्नं आयतनानं अनत्तलक्खणं. सम्मासम्बुद्धो हि अनत्तलक्खणं दस्सेन्तो अनिच्चेन वा दस्सेति, दुक्खेन वा, अनिच्चदुक्खेहि वा. तत्थ ‘‘चक्खु, अत्ताति यो वदेय्य, तं न उपपज्जति. चक्खुस्स उप्पादोपि वयोपि पञ्ञायति. यस्स खो पन उप्पादोपि वयोपि पञ्ञायति ‘अत्ता मे उप्पज्जति च वेति चा’ति इच्चस्स एवमागतं होति. तस्मा तं न उपपज्जति – चक्खु अत्ताति यो वदेय्य इति चक्खु अनत्ता’’ति (म. नि. ३.४२२). इमस्मिं सुत्ते अनिच्चेन अनत्तलक्खणं दस्सेसि. ‘‘रूपं, भिक्खवे, अनत्ता. रूपञ्च हिदं, भिक्खवे, अत्ता अभविस्स, न यिदं रूपं आबाधाय संवत्तेय्य; लब्भेथ च रूपे – एवं मे रूपं होतु, एवं मे रूपं मा अहोसीति. यस्मा च खो, भिक्खवे, रूपं अनत्ता तस्मा रूपं आबाधाय संवत्तति; न च लब्भति रूपे – एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति (सं. नि. ३.५९; महाव. २०) इमस्मिं सुत्ते दुक्खेन अनत्तलक्खणं दस्सेसि. ‘‘रूपं, भिक्खवे, अनिच्चं, यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’तिआदीसु (सं. नि. ३.१५) अनिच्चदुक्खेहि अनत्तलक्खणं दस्सेसि. कस्मा? अनिच्चदुक्खानं पाकटत्ता.

हत्थतो हि तट्टके वा सरके वा किस्मिञ्चिदेव वा पतित्वा भिन्ने ‘अहो अनिच्च’न्ति वदन्ति. एवं अनिच्चं पाकटं नाम. अत्तभावस्मिं पन गण्डपिळकादीसु वा उट्ठितासु खाणुकण्टकादीहि वा विद्धासु ‘अहो दुक्ख’न्ति वदन्ति. एवं दुक्खं पाकटं नाम. अनत्तलक्खणं अपाकटं अन्धकारं अविभूतं दुप्पटिविज्झं दुद्दीपनं दुप्पञ्ञापनं . अनिच्चदुक्खलक्खणानि उप्पादा वा तथागतानं अनुप्पादा वा पञ्ञायन्ति. अनत्तलक्खणं विना बुद्धुप्पादा न पञ्ञायति, बुद्धुप्पादेयेव पञ्ञायति. महिद्धिका हि महानुभावा तापसपरिब्बाजका सरभङ्गसत्थारादयोपि ‘अनिच्चं दुक्ख’न्ति वत्तुं सक्कोन्ति, ‘अनत्ता’ति वत्तुं न सक्कोन्ति. सचे हि ते सम्पत्तपरिसाय अनत्ताति वत्तुं सक्कुणेय्युं, सम्पत्तपरिसाय मग्गफलपटिवेधो भवेय्य. अनत्तलक्खणपञ्ञापनञ्हि अञ्ञस्स कस्सचि अविसयो, सब्बञ्ञुबुद्धानमेव विसयो. एवमेतं अनत्तलक्खणं अपाकटं. तस्मा सत्था अनत्तलक्खणं दस्सेन्तो अनिच्चेन वा दस्सेसि, दुक्खेन वा, अनिच्चदुक्खेहि वा. इध पन तं अनिच्चदुक्खेहि दस्सेसीति वेदितब्बं.

इमानि पन लक्खणानि किस्स अमनसिकारा अप्पटिवेधा, केन पटिच्छन्नत्ता, न उपट्ठहन्ति? अनिच्चलक्खणं ताव उदयब्बयानं अमनसिकारा अप्पटिवेधा, सन्ततिया पटिच्छन्नत्ता, न उपट्ठाति. दुक्खलक्खणं अभिण्हसम्पटिपीळनस्स अमनसिकारा अप्पटिवेधा, इरियापथेहि पटिच्छन्नत्ता, न उपट्ठाति. अनत्तलक्खणं नानाधातुविनिब्भोगस्स अमनसिकारा अप्पटिवेधा, घनेन पटिच्छन्नत्ता, न उपट्ठाति. उदयब्बयं पन परिग्गहेत्वा सन्ततिया विकोपिताय अनिच्चलक्खणं याथावसरसतो उपट्ठाति. अभिण्हसम्पटिपीळनं मनसिकत्वा इरियापथे उग्घाटिते दुक्खलक्खणं याथावसरसतो उपट्ठाति. नानाधातुयो विनिब्भुजित्वा घनविनिब्भोगे कते अनत्तलक्खणं याथावसरसतो उपट्ठाति.

एत्थ च अनिच्चं अनिच्चलक्खणं, दुक्खं दुक्खलक्खणं, अनत्ता अनत्तलक्खणन्ति अयं विभागो वेदितब्बो. तत्थ अनिच्चन्ति खन्धपञ्चकं. कस्मा? उप्पादवयञ्ञथत्तभावा, हुत्वा अभावतो वा; उप्पादवयञ्ञथत्तं अनिच्चलक्खणं, हुत्वा अभावसङ्खातो आकारविकारो वा. ‘‘यदनिच्चं तं दुक्ख’’न्ति वचनतो पन तदेव खन्धपञ्चकं दुक्खं. कस्मा? अभिण्हसम्पटिपीळनतो; अभिण्हसम्पटिपीळनाकारो दुक्खलक्खणं. ‘‘यं दुक्खं तं अनत्ता’’ति पन वचनतो तदेव खन्धपञ्चकं अनत्ता. कस्मा? अवसवत्तनतो; अवसवत्तनाकारो अनत्तलक्खणं. इति अञ्ञदेव अनिच्चं दुक्खं अनत्ता, अञ्ञानि अनिच्चदुक्खानत्तलक्खणानि. पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयोति इदञ्हि सब्बम्पि अनिच्चं दुक्खं अनत्ता नाम. वुत्तप्पकाराकारविकारा अनिच्चदुक्खानत्तलक्खणानीति.

सङ्खेपतो पनेत्थ दसायतनानि कामावचरानि, द्वे तेभूमकानि. सब्बेसुपि सम्मसनचारो कथितोति वेदितब्बो.

सुत्तन्तभाजनीयवण्णना.

२. अभिधम्मभाजनीयवण्णना

१५५. अभिधम्मभाजनीये यथा हेट्ठा विपस्सकानं उपकारत्थाय ‘‘चक्खायतनं रूपायतन’’न्ति युगलतो आयतनानि वुत्तानि, तथा अवत्वा अज्झत्तिकबाहिरानं सब्बाकारतो सभावदस्सनत्थं ‘‘चक्खायतनं सोतायतन’’न्ति एवं अज्झत्तिकबाहिरववत्थाननयेन वुत्तानि.

१५६. तेसं निद्देसवारे तत्थ कतमं चक्खायतनन्तिआदीनि हेट्ठा वुत्तनयेनेव वेदितब्बानि.

१६७. यं पनेतं धम्मायतननिद्देसे ‘‘तत्थ कतमा असङ्खता धातु? रागक्खयो दोसक्खयो मोहक्खयो’’ति वुत्तं, तत्रायमत्थो – असङ्खता धातूति असङ्खतसभावं निब्बानं. यस्मा पनेतं आगम्म रागादयो खीयन्ति, तस्मा रागक्खयो दोसक्खयो मोहक्खयोति वुत्तं. अयमेत्थ आचरियानं समानत्थकथा.

वितण्डवादी पनाह – ‘पाटियेक्कं निब्बानं नाम नत्थि, किलेसक्खयोव निब्बान’न्ति. ‘सुत्तं आहरा’ति च वुत्ते ‘‘निब्बानं निब्बानन्ति खो, आवुसो सारिपुत्त, वुच्चति; कतमं नु खो, आवुसो, निब्बानन्ति? यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति निब्बान’’न्ति एतं जम्बुखादकसुत्तं आहरित्वा ‘इमिना सुत्तेन वेदितब्बं पाटियेक्कं निब्बानं नाम नत्थि, किलेसक्खयोव निब्बान’न्ति आह. सो वत्तब्बो – ‘किं पन यथा चेतं सुत्तं तथा अत्थो’ति? अद्धा वक्खति – ‘आम , नत्थि सुत्ततो मुञ्चित्वा अत्थो’ति. ततो वत्तब्बो – ‘इदं ताव ते सुत्तं आभतं; अनन्तरसुत्तं आहरा’ति. अनन्तरसुत्तं नाम – ‘‘अरहत्तं अरहत्तन्ति, आवुसो सारिपुत्त, वुच्चति; कतमं नु खो, आवुसो, अरहत्तन्ति? यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति अरहत्त’’न्ति (सं. नि. ४.३१५) इदं तस्सेवानन्तरं आभतसुत्तं.

इमस्मिं पन नं आभते आहंसु – ‘निब्बानं नाम धम्मायतनपरियापन्नो धम्मो, अरहत्तं चत्तारो खन्धा. निब्बानं सच्छिकत्वा विहरन्तो धम्मसेनापति निब्बानं पुच्छितोपि अरहत्तं पुच्छितोपि किलेसक्खयमेव आह. किं पन निब्बानञ्च अरहत्तञ्च एकं उदाहु नान’न्ति? ‘एकं वा होतु नानं वा. को एत्थ तया अतिबहुं चुण्णीकरणं करोन्तेन अत्थो’? ‘न त्वं एकं नानं जानासीति. ननु ञाते साधु होती’ति एवं पुनप्पुनं पुच्छितो वञ्चेतुं असक्कोन्तो आह – ‘रागादीनं खीणन्ते उप्पन्नत्ता अरहत्तं रागक्खयो दोसक्खयो मोहक्खयो’ति वुच्चतीति. ततो नं आहंसु – ‘महाकम्मं ते कतं. लञ्जं दत्वापि तं वदापेन्तो एतदेव वदापेय्य. यथेव च ते एतं विभजित्वा कथितं, एवं इदम्पि सल्लक्खेहि – निब्बानञ्हि आगम्म रागादयो खीणाति निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुत्तं. तीणिपि हि एतानि निब्बानस्सेव अधिवचनानी’ति.

सचे एवं वुत्ते सञ्ञत्तिं गच्छति इच्चेतं कुसलं; नो चे, बहुनिब्बानताय कारेतब्बो. कथं? एवं ताव पुच्छितब्बो – ‘रागक्खयो नाम रागस्सेव खयो उदाहु दोसमोहानम्पि? दोसक्खयो नाम दोसस्सेव खयो उदाहु रागमोहानम्पि? मोहक्खयो नाम मोहस्सेव खयो उदाहु रागदोसानम्पी’ति? अद्धा वक्खति – ‘रागक्खयो नाम रागस्सेव खयो, दोसक्खयो नाम दोसस्सेव खयो, मोहक्खयो नाम मोहस्सेव खयो’ति.

ततो वत्तब्बो – ‘तव वादे रागक्खयो एकं निब्बानं होति, दोसक्खयो एकं, मोहक्खयो एकं; तिण्णं अकुसलमूलानं खये तीणि निब्बानानि होन्ति, चतुन्नं उपादानानं खये चत्तारि, पञ्चन्नं नीवरणानं खये पञ्च, छन्नं तण्हाकायानं खये छ, सत्तन्नं अनुसयानं खये सत्त, अट्ठन्नं मिच्छत्तानं खये अट्ठ, नवन्नं तण्हामूलकधम्मानं खये नव, दसन्नं संयोजनानं खये दस, दियड्ढकिलेससहस्सस्स खये पाटियेक्कं पाटियेक्कं निब्बानन्ति बहूनि निब्बानानि होन्ति. नत्थि पन ते निब्बानानं पमाणन्ति. एवं पन अग्गहेत्वा निब्बानं आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानीति गण्ह’.

सचे पन एवं वुत्तेपि न सल्लक्खेति, ओळारिकताय कारेतब्बो. कथं? ‘अन्धबाला हि अच्छदीपिमिगमक्कटादयोपि किलेसपरियुट्ठिता वत्थुं पटिसेवन्ति. अथ नेसं पटिसेवनपरियन्ते किलेसो वूपसम्मति. तव वादे अच्छदीपिमिगमक्कटादयो निब्बानप्पत्ता नाम होन्ति. ओळारिकं वत ते निब्बानं थूलं, कण्णेहि पिळन्धितुं न सक्काति. एवं पन अग्गहेत्वा निब्बानं आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानीति गण्ह’.

सचे पन एवं वुत्तेपि न सल्लक्खेति, गोत्रभुनापि कारेतब्बो. कथं? एवं ताव पुच्छितब्बो – ‘त्वं गोत्रभु नाम अत्थीति वदेसी’ति? ‘आम वदामी’ति. ‘गोत्रभुक्खणे किलेसा खीणा, खीयन्ति, खीयिस्सन्ती’ति? न खीणा, न खीयन्ति; अपिच खो खीयिस्सन्तीति. ‘गोत्रभु पन किं आरम्मणं करोती’ति? ‘निब्बानं’. ‘तव गोत्रभुक्खणे किलेसा न खीणा, न खीयन्ति; अथ खो खीयिस्सन्ति. त्वं अखीणेसुयेव किलेसेसु किलेसक्खयं निब्बानं पञ्ञपेसि, अप्पहीनेसु अनुसयेसु अनुसयप्पहानं निब्बानं पञ्ञपेसि. तं ते न समेति. एवं पन अग्गहेत्वा निब्बानं आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानीति गण्ह’.

सचे पन एवं वुत्तेपि न सल्लक्खेति, मग्गेन कारेतब्बो. कथं? एवं ताव पुच्छितब्बो – ‘त्वं मग्गं नाम वदेसी’ति? ‘आम वदेमी’ति. ‘मग्गक्खणे किलेसा खीणा, खीयन्ति, खियिस्सन्ती’ति? जानमानो वक्खति – ‘खीणाति वा खीयिस्सन्तीति वा वत्तुं न वट्टति, खीयन्तीति वत्तुं वट्टती’ति. ‘यदि एवं, मग्गस्स किलेसक्खयं निब्बानं कतमं? मग्गेन खीयनककिलेसा कतमे? मग्गो कतमं किलेसक्खयं निब्बानं आरम्मणं कत्वा कतमे किलेसे खेपेति? तस्मा मा एवं गण्ह. निब्बानं पन आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानी’ति.

एवं वुत्ते एवमाह – ‘त्वं आगम्म आगम्माति वदेसी’ति? ‘आम वदेमी’ति. ‘आगम्म नामाति इदं ते कुतो लद्ध’न्ति? ‘सुत्ततो लद्ध’न्ति . ‘आहर सुत्त’न्ति. ‘‘एवं अविज्जा च तण्हा च तं आगम्म, तम्हि खीणा, तम्हि भग्गा, न च किञ्चि कदाची’’ति. एवं वुत्ते परवादी तुण्हीभावं आपन्नोति.

इधापि दसायतनानि कामावचरानि, द्वे पन चतुभूमकानि लोकियलोकुत्तरमिस्सकानीति वेदितब्बानि.

अभिधम्मभाजनीयवण्णना.

३. पञ्हापुच्छकवण्णना

१६८. इधापि पञ्हापुच्छके यं लब्भति यञ्च न लब्भति, तं सब्बं पुच्छित्वा लब्भमानवसेनेव विस्सज्जनं वुत्तं; न केवलञ्च इध, सब्बेसुपि पञ्हापुच्छकेसु एसेव नयो. इध पन दसन्नं आयतनानं रूपभावेन अब्याकतता वेदितब्बा. द्विन्नं आयतनानं खन्धविभङ्गे चतुन्नं खन्धानं विय कुसलादिभावो वेदितब्बो. केवलञ्हि चत्तारो खन्धा सप्पच्चयाव सङ्खताव धम्मायतनं पन ‘‘सिया अप्पच्चयं, सिया असङ्खत’’न्ति आगतं. आरम्मणत्तिकेसु च अनारम्मणं सुखुमरूपसङ्खातं धम्मायतनं न-वत्तब्बकोट्ठासं भजति. तञ्च खो अनारम्मणत्ता न परित्तादिभावेन नवत्तब्बधम्मारम्मणत्ताति अयमेत्थ विसेसो. सेसं तादिसमेव. इधापि हि चत्तारो खन्धा विय द्वायतना पञ्चपण्णास कामावचरधम्मे आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स सम्मसन्तस्स पच्चवेक्खन्तस्स च परित्तारम्मणाति सब्बं खन्धेसु वुत्तसदिसमेवाति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

आयतनविभङ्गवण्णना निट्ठिता.