📜
११. मग्गङ्गविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
४८६. इदानि ¶ ¶ ¶ तदनन्तरे मग्गविभङ्गे अरियो अट्ठङ्गिको मग्गोतिआदि सब्बं सच्चविभङ्गे दुक्खनिरोधगामिनीपटिपदानिद्देसे वुत्तनयेनेव वेदितब्बं. भावनावसेन पाटियेक्कं दस्सिते दुतियनयेपि सम्मादिट्ठिं भावेति विवेकनिस्सितन्तिआदि सब्बं बोज्झङ्गविभङ्गे वुत्तनयेनेव वेदितब्बं. एवमिदं द्विन्नम्पि नयानं वसेन सुत्तन्तभाजनीयं लोकियलोकुत्तरमिस्सकमेव कथितं.
२. अभिधम्मभाजनीयवण्णना
४९०. अभिधम्मभाजनीये ‘अरियो’ति अवत्वा अट्ठङ्गिको मग्गोति वुत्तं. एवं अवुत्तेपि अयं अरियो एव. यथा हि मुद्धाभिसित्तस्स रञ्ञो मुद्धाभिसित्ताय देविया कुच्छिस्मिं जातो पुत्तो राजपुत्तोति अवुत्तेपि राजपुत्तोयेव होति, एवमयम्पि अरियोति अवुत्तेपि अरियो एवाति वेदितब्बो. सेसमिधापि सच्चविभङ्गे वुत्तनयेनेव वेदितब्बं.
४९३. पञ्चङ्गिकवारेपि अट्ठङ्गिकोति अवुत्तेपि अट्ठङ्गिको एव वेदितब्बो. लोकुत्तरमग्गो हि पञ्चङ्गिको नाम नत्थि. अयमेत्थ आचरियानं समानत्थकथा. वितण्डवादी पनाह – ‘‘लोकुत्तरमग्गो अट्ठङ्गिको नाम नत्थि, पञ्चङ्गिकोयेव होती’’ति. सो ‘‘सुत्तं आहराही’’ति वुत्तो अद्धा अञ्ञं अपस्सन्तो इमं महासळायतनतो सुत्तप्पदेसं आहरिस्सति ‘‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठि. यो तथाभूतस्स सङ्कप्पो, वायामो, सति, यो ¶ तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधि. पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति.
ततो ‘‘एतस्स अनन्तरं सुत्तपदं आहरा’’ति वत्तब्बो. सचे आहरति इच्चेतं कुसलं, नो चे आहरति सयं आहरित्वा ‘‘एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति (म. नि. ३.४३१) ‘‘इमिना ¶ ¶ ते सत्थुसासनेन वादो भिन्नो; लोकुत्तरमग्गो पञ्चङ्गिको नाम नत्थि, अट्ठङ्गिकोव होती’’ति वत्तब्बो.
इमानि पन तीणि अङ्गानि पुब्बे परिसुद्धानि वत्तन्ति, लोकुत्तरमग्गक्खणे परिसुद्धतरानि होन्ति. अथ ‘पञ्चङ्गिको मग्गो’ति इदं किमत्थं गहितन्ति? अतिरेककिच्चदस्सनत्थं. यस्मिञ्हि समये मिच्छावाचं पजहति, सम्मावाचं पूरेति, तस्मिं समये सम्माकम्मन्तसम्माआजीवा नत्थि. इमानि पञ्चकारापकङ्गानेव मिच्छावाचं पजहन्ति; सम्मावाचा पन सयं विरतिवसेन पूरेति. यस्मिं समये मिच्छाकम्मन्तं पजहति, सम्माकम्मन्तं पूरेति, तस्मिं समये सम्मावाचासम्माआजीवा नत्थि. इमानि पञ्च कारापकङ्गानेव मिच्छाकम्मन्तं पजहन्ति; सम्माकम्मन्तो पन सयं विरतिवसेन पूरेति. यस्मिं समये मिच्छाआजीवं पजहति, सम्माआजीवं पूरेति, तस्मिं समये सम्मावाचासम्माकम्मन्ता नत्थि. इमानि पञ्च कारापकङ्गानेव मिच्छाआजीवं पजहन्ति; सम्माआजीवो पन सयं विरतिवसेन पूरेति. इमं एतेसं पञ्चन्नं कारापकङ्गानं किच्चातिरेकतं दस्सेतुं पञ्चङ्गिको मग्गोति गहितं. लोकुत्तरमग्गो पन अट्ठङ्गिकोव होति, पञ्चङ्गिको नाम नत्थि.
‘‘यदि सम्मावाचादीहि सद्धिं अट्ठङ्गिकोति वदथ, चतस्सो सम्मावाचाचेतना, तिस्सो सम्माकम्मन्तचेतना, सत्त सम्माआजीवचेतनाति इमम्हा चेतनाबहुत्ता कथं मुच्चिस्सथ? तस्मा पञ्चङ्गिकोव लोकुत्तरमग्गो’’ति. ‘‘चेतनाबहुत्ता च पमुच्चिस्साम; अट्ठङ्गिकोव लोकुत्तरमग्गोति च वक्खाम’’. ‘‘त्वं ताव महाचत्तारीसकभाणको होसि, न होसी’’ति पुच्छितब्बो. सचे ‘‘न होमी’’ति वदति, ‘‘त्वं अभाणकत्ता न जानासी’’ति वत्तब्बो. सचे ‘‘भाणकोस्मी’’ति वदति, ‘‘सुत्तं आहरा’’ति वत्तब्बो. सचे सुत्तं आहरति इच्चेतं कुसलं, नो चे आहरति सयं उपरिपण्णासतो आहरितब्बं –
‘‘कतमा ¶ च, भिक्खवे, सम्मावाचा? सम्मावाचंपहं, भिक्खवे, द्वायं वदामि – अत्थि, भिक्खवे, सम्मावाचा सासवा पुञ्ञभागिया उपधिवेपक्का; अत्थि, भिक्खवे, सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा.
‘‘कतमा च, भिक्खवे, सम्मावाचा सासवा ¶ पुञ्ञभागिया उपधिवेपक्का? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय ¶ वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं, भिक्खवे, सम्मावाचा सासवा पुञ्ञभागिया उपधिवेपक्का.
‘‘कतमा च, भिक्खवे, सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो चतूहि वचीदुच्चरितेहि आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा…पे….
‘‘कतमो च, भिक्खवे, सम्माकम्मन्तो? सम्माकम्मन्तंपहं, भिक्खवे, द्वयं वदामि…पे… उपधिवेपक्को.
‘‘कतमो च, भिक्खवे, सम्माकम्मन्तो अरियो अनासवो लोकुत्तरो…पे….
‘‘कतमो च, भिक्खवे, सम्माआजीवो? सम्माआजीवंपहं, भिक्खवे, द्वायं वदामि…पे… उपधिवेपक्को.
‘‘कतमो च, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो मिच्छाआजीवा आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो’’ति (म. नि. ३.१३८ आदयो).
एवमेत्थ ¶ चतूहि वचीदुच्चरितेहि, तीहि कायदुच्चरितेहि, मिच्छाजीवतो चाति एकेकाव विरति अरिया अनासवा लोकुत्तरा मग्गङ्गाति वुत्ता. ‘‘कुतो एत्थ चेतनाबहुत्तं? कुतो पञ्चङ्गिको मग्गो? इदं ते सुत्तं अकामकस्स लोकुत्तरमग्गो अट्ठङ्गिकोति दीपेति’’. सचे एत्तकेन सल्लक्खेति इच्चेतं कुसलं, नो चे सल्लक्खेति अञ्ञानिपि कारणानि आहरित्वा सञ्ञापेतब्बो. वुत्तञ्हेतं भगवता –
‘‘यस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो न उपलब्भति, समणोपि तत्थ न उपलब्भति…पे… इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति; इधेव ¶ , सुभद्द, समणो…पे… सुञ्ञा परप्पवादा समणेहि अञ्ञेहीति (दी. नि. २.२१४).
अञ्ञेसुपि अनेकेसु सुत्तसतेसु अट्ठङ्गिकोव मग्गो आगतो. कथावत्थुप्पकरणेपि वुत्तं –
‘‘मग्गानं अट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;
विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा’’ति (कथा. ८७२) –
‘‘अत्थेव ¶ सुत्तन्तोति’’? ‘‘आमन्ता’’‘‘तेन हि अट्ठङ्गिको मग्गो’’ति. सचे पन एत्तकेनापि सञ्ञत्तिं न गच्छति, ‘‘गच्छ, विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो. उत्तरिम्पन कारणं वक्खतीति अट्ठानमेतं. सेसमेत्थ उत्तानत्थमेव.
नया पनेत्थ गणेतब्बा. अट्ठङ्गिकमग्गस्मिञ्हि एकतो पुच्छित्वा एकतो विस्सज्जने चतूसु मग्गेसु चत्तारि नयसहस्सानि विभत्तानि. पञ्चङ्गिकमग्गे एकतो पुच्छित्वा एकतो विस्सज्जने चत्तारि; पाटियेक्कं पुच्छित्वा पाटियेक्कं विस्सज्जने चत्तारि चत्तारीति पञ्चसु अङ्गेसु वीसति. इति पुरिमानि अट्ठ इमानि च वीसतीति सब्बानिपि मग्गविभङ्गे अट्ठवीसति नयसहस्सानि विभत्तानि. तानि च खो निब्बत्तितलोकुत्तरानि कुसलानेव. विपाके पन कुसलतो तिगुणा नया कातब्बाति.
अभिधम्मभाजनीयवण्णना.
३. पञ्हापुच्छकवण्णना
५०४. पञ्हापुच्छके ¶ पाळिअनुसारेनेव मग्गङ्गानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन सब्बानिपेतानि अप्पमाणं निब्बानं आरब्भ पवत्तितो अप्पमाणारम्मणानेव, न मग्गारम्मणानि. नेव हि मग्गो न फलं मग्गं आरम्मणं करोति. सहजातहेतुवसेन पनेत्थ कुसलानि मग्गहेतुकानि; वीरियं वा वीमंसं वा जेट्ठकं कत्वा मग्गभावनाकाले मग्गाधिपतीनि; छन्दचित्तजेट्ठिकाय मग्गभावनाय न वत्तब्बानि मग्गाधिपतीनीति; फलकालेपि न वत्तब्बानेव.
अतीतादीसु ¶ एकारम्मणभावेनपि न वत्तब्बानि; निब्बानस्स पन बहिद्धाधम्मत्ता बहिद्धारम्मणानि नाम होन्तीति एवमेतस्मिं पञ्हापुच्छकेपि निब्बत्तितलोकुत्तरानेव मग्गङ्गानि कथितानि. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिंयेव लोकियलोकुत्तरानि मग्गङ्गानि कथितानि; अभिधम्मभाजनीये पन पञ्हापुच्छके च लोकुत्तरानेवाति एवमयं मग्गविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
मग्गङ्गविभङ्गवण्णना निट्ठिता.