📜

१२. झानविभङ्गो

१. सुत्तन्तभाजनीयं

मातिकावण्णना

५०८. इदानि तदनन्तरे झानविभङ्गे या ताव अयं सकलस्सापि सुत्तन्तभाजनीयस्स पठमं मातिका ठपिता, तत्थ इधाति वचनं पुब्बभागकरणीयसम्पदाय सम्पन्नस्स सब्बप्पकारज्झाननिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनं, अञ्ञसासनस्स च तथाभावपटिसेधनं. वुत्तञ्हेतं – ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेहि अञ्ञेही’’ति (अ. नि. ४.२४१). भिक्खूति तेसं झानानं निब्बत्तकपुग्गलपरिदीपनं. पातिमोक्खसंवरसंवुतोति इदमस्स पातिमोक्खसंवरे पतिट्ठितभावपरिदीपनं. विहरतीति इदमस्स तदनुरूपविहारसमङ्गीभावपरिदीपनं. आचारगोचरसम्पन्नोति इदमस्स हेट्ठा पातिमोक्खसंवरस्स उपरि झानानुयोगस्स च उपकारधम्मपरिदीपनं. अणुमत्तेसु वज्जेसु भयदस्सावीति इदमस्स पातिमोक्खतो अचवनधम्मतापरिदीपनं. समादायाति इदमस्स सिक्खापदानं अनवसेसतो आदानपरिदीपनं. सिक्खतीति इदमस्स सिक्खाय समङ्गीभावपरिदीपनं. सिक्खापदेसूति इदमस्स सिक्खितब्बधम्मपरिदीपनं.

इन्द्रियेसूति इदमस्स गुत्तद्वारताय भूमिपरिदीपनं; रक्खितब्बोकासपरिदीपनन्तिपि वदन्ति एव. गुत्तद्वारोति इदमस्स छसु द्वारेसु संविहितारक्खभावपरिदीपनं. भोजने मत्तञ्ञूति इदमस्स सन्तोसादिगुणपरिदीपनं. पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तोति इदमस्स कारणभावपरिदीपनं. सातच्चंनेपक्कन्ति इदमस्स पञ्ञापरिग्गहितेन वीरियेन सातच्चकारितापरिदीपनं . बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तोति इदमस्स पटिपत्तिया निब्बेधभागियत्तपरिदीपनं.

सो अभिक्कन्ते…पे… तुण्हीभावे सम्पजानकारी होतीति इदमस्स सब्बत्थ सतिसम्पजञ्ञसमन्नागतत्तपरिदीपनं. सो विवित्तं सेनासनं भजतीति इदमस्स अनुरूपसेनासनपरिग्गहपरिदीपनं. अरञ्ञं…पे… पटिसल्लानसारुप्पन्ति इदमस्स सेनासनप्पभेदनिरादीनवतानिसंसपरिदीपनं. सोअरञ्ञगतो वाति इदमस्स वुत्तप्पकारेन सेनासनेन युत्तभावपरिदीपनं. निसीदतीति इदमस्स योगानुरूपइरियापथपरिदीपनं. परिमुखं सतिं उपट्ठपेत्वाति इदमस्स योगारम्भपरिदीपनं. सो अभिज्झं लोके पहायातिआदि पनस्स कम्मट्ठानानुयोगेन नीवरणप्पहानपरिदीपनं. तस्सेव पहीननीवरणस्स विविच्चेव कामेहीतिआदि पटिपाटिया झानुप्पत्तिपरिदीपनं.

अपि च इध भिक्खूति इमस्मिं सासने झानुप्पादको भिक्खु. इदानि यस्मा झानुप्पादकेन भिक्खुना चत्तारि सीलानि सोधेतब्बानि, तस्मास्स पातिमोक्खसंवरसंवुतोति इमिना पातिमोक्खसंवरसीलविसुद्धिं उपदिसति. आचारगोचरसम्पन्नोतिआदिना आजीवपारिसुद्धिसीलं. समादाय सिक्खति सिक्खापदेसूति इमिना तेसं द्विन्नं सीलानं अनवसेसतो आदानं. इन्द्रियेसु गुत्तद्वारोति इमिना इन्द्रियसंवरसीलं. भोजने मत्तञ्ञूति इमिना पच्चयसन्निस्सितसीलं. पुब्बरत्तापररत्तन्तिआदिना सीले पतिट्ठितस्स झानभावनाय उपकारके धम्मे. सो अभिक्कन्तेतिआदिना तेसं धम्मानं अपरिहानाय कम्मट्ठानस्स च असम्मोसाय सतिसम्पजञ्ञसमायोगं. सो विवित्तन्तिआदिना भावनानुरूपसेनासनपरिग्गहं. सोअरञ्ञगतो वातिआदिना तं सेनासनं उपगतस्स झानानुरूपइरियापथञ्चेव झानभावनारम्भञ्च. सो अभिज्झन्तिआदिना झानभावनारम्भेन झानपच्चनीकधम्मप्पहानं. सो इमे पञ्च नीवरणे पहायातिआदिना एवं पहीनज्झानपच्चनीकधम्मस्स सब्बज्झानानं उप्पत्तिक्कमं उपदिसतीति.

मातिकावण्णना.

निद्देसवण्णना

५०९. इदानि यथानिक्खित्तं मातिकं पटिपाटिया भाजेत्वा दस्सेतुं इधाति इमिस्सा दिट्ठियातिआदि आरद्धं. तत्थ इमिस्सा दिट्ठियातिआदीहि दसहि पदेहि सिक्खत्तयसङ्खातं सब्बञ्ञुबुद्धसासनमेव कथितं. तञ्हि बुद्धेन भगवता दिट्ठत्ता दिट्ठीति वुच्चति. तस्सेव खमनवसेन खन्ति, रुच्चनवसेन रुचि, गहणवसेन आदायो, सभावट्ठेन धम्मो, सिक्खितब्बट्ठेन विनयो, तदुभयेनापि धम्मविनयो, पवुत्तवसेन पावचनं, सेट्ठचरियट्ठेन ब्रह्मचरियं, अनुसिट्ठिदानवसेन सत्थुसासनन्ति वुच्चति. तस्मा इमिस्सा दिट्ठियातिआदीसु इमिस्सा बुद्धदिट्ठिया, इमिस्सा बुद्धखन्तिया, इमिस्सा बुद्धरुचिया, इमस्मिं बुद्धआदाये, इमस्मिं बुद्धधम्मे, इमस्मिं बुद्धविनये.

‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि – ‘इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, संयोगाय संवत्तन्ति नो विसंयोगाय, आचयाय संवत्तन्ति नो अपचयाय, उपादाय संवत्तन्ति नो पटिनिस्सग्गिया, महिच्छताय संवत्तन्ति नो अप्पिच्छताय, असन्तुट्ठिया संवत्तन्ति नो सन्तुट्ठिया, सङ्गणिकाय संवत्तन्ति नो पविवेकाय, कोसज्जाय संवत्तन्ति नो वीरियारम्भाय, दुब्भरताय संवत्तन्ति नो सुभरताया’ति एकंसेन हि, गोतमि, धारेय्यासि – ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’न्ति. ये च खो त्वं, गोतमि, धम्मे जानेय्यासि – ‘इमे धम्मा विरागाय संवत्तन्ति नो सरागाय…पे… सुभरताय संवत्तन्ति नो दुब्भरताया’ति. एकंसेन हि, गोतमि, धारेय्यासि – ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’न्ति (अ. नि. ८.५३; चूळव. ४०६).

एवं वुत्ते इमस्मिं बुद्धधम्मविनये , इमस्मिं बुद्धपावचने, इमस्मिं बुद्धब्रह्मचरिये, इमस्मिं बुद्धसत्थुसासनेति एवमत्थो वेदितब्बो.

अपिचेतं सिक्खात्तयसङ्खातं सकलं सासनं भगवता दिट्ठत्ता सम्मादिट्ठिपच्चयत्ता सम्मादिट्ठिपुब्बङ्गमत्ता च दिट्ठि, भगवतो खमनवसेन खन्ति, रुच्चनवसेन रुचि, गहणवसेन आदायो. अत्तनो कारकं अपायेसु अपतमानं धारेतीति धम्मो. सोव संकिलेसपक्खं विनतीति विनयो. धम्मो च सो विनयो चाति धम्मविनयो. कुसलधम्मेहि वा अकुसलधम्मानं एस विनयोति धम्मविनयो. तेनेव वुत्तं – ‘‘ये च खो त्वं, गोतमि, धम्मे जानेय्यासि – ‘इमे धम्मा विरागाय संवत्तन्ति नो सरागाय…पे… एकंसेन, गोतमि, धारेय्यासि ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’न्ति.

धम्मेन वा विनयो, न दण्डादीहीति धम्मविनयो, वुत्तम्पि चेतं –

‘‘दण्डेनेके दमयन्ति, अङ्कुसेहि कसाहि च;

अदण्डेन असत्थेन, नागो दन्तो महेसिना’’ति. (चूळव. ३४२; म. नि. २.३५२);

तथा –

‘‘धम्मेन नीयमानानं, का उसूया विजानत’’न्ति; (महाव. ६३);

धम्माय वा विनयो धम्मविनयो. अनवज्जधम्मत्थञ्हेस विनयो, न भवभोगामिसत्थं. तेनाह भगवा – ‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थ’’न्ति (अ. नि. ४.२५) वित्थारो. पुण्णत्थेरोपि आह – ‘‘अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’’ति (म. नि. १.२५९). विसिट्ठं वा नयतीति विनयो. धम्मतो विनयो धम्मविनयो. संसारधम्मतो हि सोकादिधम्मतो वा एस विसिट्ठं निब्बानं नयति. धम्मस्स वा विनयो, न तित्थकरानन्ति धम्मविनयो; धम्मभूतो हि भगवा, तस्सेव विनयो. यस्मा वा धम्मायेव अभिञ्ञेय्या परिञ्ञेय्या पहातब्बा भावेतब्बा सच्छिकातब्बा च, तस्मा एस धम्मेसु विनयो, न सत्तेसु, न जीवेसु चाति धम्मविनयो. सात्थसब्यञ्जनतादीहि अञ्ञेसं वचनतो पधानं वचनन्ति पवचनं; पवचनमेव पावचनं. सब्बचरियाहि विसिट्ठचरियाभावेन ब्रह्मचरियं. देवमनुस्सानं सत्थुभूतस्स भगवतो सासनन्ति सत्थुसासनं; सत्थुभूतं वा सासनन्तिपि सत्थुसासनं. ‘‘सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६) हि धम्मविनयोव सत्थाति वुत्तोति एवमेतेसं पदानं अत्थो वेदितब्बो.

यस्मा पन इमस्मिंयेव सासने सब्बपकारज्झाननिब्बत्तको भिक्खु दिस्सति, न अञ्ञत्र, तस्मा तत्थ तत्थ ‘इमिस्सा’ति च ‘इमस्मि’न्ति च अयं नियमो कतोति वेदितब्बोति. अयं ‘इधा’ति मातिकापदनिद्देसस्स अत्थो.

५१०. भिक्खुनिद्देसे समञ्ञायाति पञ्ञत्तिया, वोहारेनाति अत्थो. समञ्ञाय एव हि एकच्चो भिक्खूति पञ्ञायति. तथा हि निमन्तनादिम्हि भिक्खूसु गणीयमानेसु सामणेरेपि गहेत्वा ‘सतं भिक्खू, सहस्सं भिक्खू’ति वदन्ति. पटिञ्ञायाति अत्तनो पटिजाननेन. पटिञ्ञायपि हि एकच्चो भिक्खूति पञ्ञायति. तस्स ‘‘को एत्थ आवुसो’’ति? ‘‘अहं, आवुसो, भिक्खू’’ति एवमादीसु (अ. नि. १०.९६) सम्भवो दट्ठब्बो. अयं पन आनन्दत्थेरेन वुत्तत्ता धम्मिका पटिञ्ञा. रत्तिभागे पन दुस्सीलापि पटिपथं आगच्छन्ता ‘‘को एत्था’’ति वुत्ते अधम्मिकाय पटिञ्ञाय अभूतत्थाय ‘‘मयं भिक्खू’’ति वदन्ति.

भिक्खतीति याचति. यो हि कोचि भिक्खति, भिक्खं एसति गवेसति, सो तं लभतु वा मा वा, अथ खो भिक्खतीति भिक्खु. भिक्खकोति ब्यञ्जनेन पदं वड्ढितं; भिक्खनधम्मताय भिक्खूति अत्थो. भिक्खाचरियं अज्झुपगतोति बुद्धादीहि अज्झुपगतं भिक्खाचरियं अज्झुपगतत्ता भिक्खाचरियं अज्झुपगतो नाम. यो हि कोचि अप्पं वा महन्तं वा भोगक्खन्धं पहाय अगारस्मा अनगारियं पब्बजितो, कसिगोरक्खादीहि जीवितकप्पनं हित्वा लिङ्गसम्पटिच्छनेनेव भिक्खाचरियं अज्झुपगतोति भिक्खु. परप्पटिबद्धजीविकत्ता वा विहारमज्झे काजभत्तं भुञ्जमानोपि भिक्खाचरियं अज्झुपगतोति भिक्खु. पिण्डियालोपभोजनं निस्साय पब्बज्जाय उस्साहजातत्ता वा भिक्खाचरियं अज्झुपगतोति भिक्खु.

अग्घफस्सवण्णभेदेन भिन्नं पटं धारेतीति भिन्नपटधरो. तत्थ सत्थकच्छेदनेन अग्घभेदो वेदितब्बो. सहस्सग्घनकोपि हि पटो सत्थकेन खण्डाखण्डिकं छिन्नो भिन्नग्घो होति, पुरिमग्घतो उपड्ढम्पि न अग्घति. सुत्तसंसिब्बनेन फस्सभेदो वेदितब्बो. सुखसम्फस्सोपि हि पटो सुत्तेहि संसिब्बितो भिन्नफस्सो होति, खरसम्फस्सतं पापुणाति. सूचिमलादीहि वण्णभेदो वेदितब्बो. सुपरिसुद्धोपि हि पटो सूचिकम्मतो पट्ठाय सूचिमलेन, हत्थसेदमलजल्लिकादीहि , अवसाने रजनकप्पकरणेहि च भिन्नवण्णो होति, पकतिवण्णं विजहति. एवं तीहाकारेहि भिन्नपटधारणतो भिन्नपटधरोति भिक्खु. गिहीवत्थविसभागानं वा कासावानं धारणमत्तेनेव भिन्नपटधरोति भिक्खु.

भिन्दति पापके अकुसले धम्मेति भिक्खु. सोतापत्तिमग्गेन पञ्च किलेसे भिन्दतीति भिक्खु. सकदागामिमग्गेन चत्तारो, अनागामिमग्गेन चत्तारो, अरहत्तमग्गेन अट्ठ किलेसे भिन्दतीति भिक्खु. एत्तावता चत्तारो मग्गट्ठा दस्सिता. भिन्नत्ताति इमिना पन चत्तारो फलट्ठा. सोतापन्नो हि सोतापत्तिमग्गेन पञ्च किलेसे भिन्दित्वा ठितो. सकदागामी सकदागामिमग्गेन चत्तारो, अनागामी अनागामिमग्गेन चत्तारो, अरहा अरहत्तमग्गेन अट्ठ किलेसे भिन्दित्वा ठितो. एवमयं चतुब्बिधो फलट्ठो भिन्नत्ता पापकानं अकुसलानं धम्मानं भिक्खु नाम.

ओधिसो किलेसानं पहानाति एत्थ द्वे ओधी – मग्गोधि च किलेसोधि च. ओधि नाम सीमा, मरियादा. तत्थ सोतापन्नो मग्गोधिना ओधिसो किलेसानं पहाना भिक्खु. तस्स हि चतूसु मग्गेसु एकेनेव ओधिना किलेसा पहीना, न सकलेन मग्गचतुक्केन. सकदागामीअनागामीसुपि एसेव नयो. सोतापन्नो च किलेसोधिनापि ओधिसो किलेसानं पहाना भिक्खु. तस्स हि पहातब्बकिलेसेसु ओधिनाव किलेसा पहीना, न सब्बेन सब्बं. अरहा पन अनोधिसोव किलेसानं पहाना भिक्खु. तस्स हि मग्गचतुक्केन अनोधिनाव किलेसा पहीना, न एकाय मग्गसीमाय. पहातब्बकिलेसेसु च अनोधिसोव किलेसा पहीना. एकापि हि किलेससीमा ठिता नाम नत्थि. एवं सो उभयथापि अनोधिसो किलेसानं पहाना भिक्खु.

सेक्खोति पुथुज्जनकल्याणकेन सद्धिं सत्त अरिया. तिस्सो सिक्खा सिक्खन्तीति सेक्खा. तेसु यो कोचि सेक्खो भिक्खुति वेदितब्बो. न सिक्खतीति असेक्खो. सेक्खधम्मे अतिक्कम्म अग्गफले ठितो ततो उत्तरि सिक्खितब्बाभावतो खीणासवो असेक्खोति वुच्चति. अवसेसो पुथुज्जनभिक्खु तिस्सो सिक्खा नेव सिक्खति, न सिक्खित्वा ठितोति नेवसेक्खनासेक्खोति वेदितब्बो.

सीलग्गं समाधिग्गं पञ्ञग्गं विमुत्तग्गन्ति इदं अग्गं पत्वा ठितत्ता अग्गो भिक्खु नाम. भद्रोति अपापको. कल्याणपुथुज्जनादयो हि याव अरहा ताव भद्रेन सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन च समन्नागतत्ता भद्रो भिक्खूति सङ्ख्यं गच्छन्ति. मण्डो भिक्खूति पसन्नो भिक्खु; सप्पिमण्डो विय अनाविलो विप्पसन्नोति अत्थो. सारोति तेहियेव सीलसारादीहि समन्नागतत्ता, नीलसमन्नागमेन नीलो पटो विय, सारो भिक्खूति वेदितब्बो. विगतकिलेसफेग्गुभावतो वा खीणासवोव सारोति वेदितब्बो.

तत्थ च ‘‘भिन्दति पापके अकुसले धम्मेति भिक्खु, ओधिसो किलेसानं पहाना भिक्खु, सेक्खो भिक्खू’’ति इमेसु तीसु ठानेसु सत्त सेक्खा कथिता. ‘‘भिन्नत्ता पापकानं अकुसलानं धम्मानन्ति भिक्खु, अनोधिसो किलेसानं पहाना भिक्खु, असेक्खो भिक्खु, अग्गो भिक्खु, मण्डो भिक्खू’’ति इमेसु पञ्चसु ठानेसु खीणासवोव कथितो. ‘‘नेवसेक्खनासेक्खो’’ति एत्थ पुथुज्जनोव कथितो. सेसट्ठानेसु पुथुज्जनकल्याणको, सत्त सेक्खा, खीणासवोति इमे सब्बेपि कथिता.

एवं समञ्ञादीहि भिक्खुं दस्सेत्वा इदानि उपसम्पदावसेन दस्सेतुं समग्गेन सङ्घेनातिआदिमाह. तत्थ समग्गेन सङ्घेनाति सब्बन्तिमेन परिच्छेदेन पञ्चवग्गकरणीये कम्मे यावतिका भिक्खू कम्मप्पत्ता, तेसं आगतत्ता छन्दारहानं छन्दस्स आहटत्ता सम्मुखीभूतानञ्च अप्पटिक्कोसनतो एकस्मिं कम्मे समग्गभावं उपगतेन. ञत्तिचतुत्थेनाति तीहि अनुस्सावनाहि एकाय च ञत्तिया कातब्बेन. कम्मेनाति धम्मिकेन विनयकम्मेन. अकुप्पेनाति वत्थुञत्तिअनुस्सावनसीमापरिससम्पत्तिसम्पन्नत्ता अकोपेतब्बतं अप्पटिक्कोसितब्बतं उपगतेन. ठानारहेनाति कारणारहेन सत्थुसासनारहेन.

उपसम्पन्नो नाम उपरिभावं समापन्नो, पत्तोति अत्थो. भिक्खुभावो हि उपरिभावो. तञ्चेस यथावुत्तेन कम्मेन समापन्नत्ता उपसम्पन्नोति वुच्चति. एतेन या इमा एहिभिक्खूपसम्पदा, सरणागमनूपसम्पदा, ओवादपटिग्गहणूपसम्पदा, पञ्हब्याकरणूपसम्पदा, गरुधम्मपटिग्गहणूपसम्पदा, दूतेनूपसम्पदा, अट्ठवाचिकूपसम्पदा, ञत्तिचतुत्थकम्मूपसम्पदाति अट्ठ उपसम्पदा वुत्ता, तासं ञत्तिचतुत्थकम्मूपसम्पदा, दूतेनूपसम्पदा, अट्ठवाचिकूपसम्पदाति इमा तिस्सोव थावरा. सेसा बुद्धे धरमानेयेव अहेसुं. तासु उपसम्पदासु इमस्मिं ठाने अयं ञत्तिचतुत्थकम्मूपसम्पदाव अधिप्पेता.

५११. पातिमोक्खसंवरनिद्देसे पातिमोक्खन्ति सिक्खापदसीलं. तञ्हि, यो नं पाति रक्खति, तं मोक्खेति मोचयति आपायिकादीहि दुक्खेहि, तस्मा पातिमोक्खन्ति वुत्तं. सीलं पतिट्ठातिआदीनि तस्सेव वेवचनानि. तत्थ सीलन्ति कामञ्चेतं सह कम्मवाचापरियोसानेन इज्झनकस्स पातिमोक्खस्स वेवचनं, एवं सन्तेपि धम्मतो एतं सीलं नाम पाणातिपातादीहि वा विरमन्तस्स वत्तप्पटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा वेदितब्बा. वुत्तञ्हेतं पटिसम्भिदायं ‘‘किं सील’’न्ति? चेतना सीलं, चेतसिकं सीलं, संवरो सीलं, अवीतिक्कमो सील’’न्ति (पटि. म. १.३९).

तत्थ चेतना सीलं नाम पाणातिपातादीहि वा विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतना. चेतसिकं सीलं नाम पाणातिपातादीहि विरमन्तस्स विरति. अपिच चेतना सीलं नाम पाणातिपातादीनि पजहन्तस्स सत्त कम्मपथचेतना. चेतसिकं सीलं नाम ‘‘अभिज्झं पहाय विगताभिज्झेन चेतसा विहरती’’तिआदिना नयेन संयुत्तमहावग्गे वुत्ता अनभिज्झाअब्यापादसम्मादिट्ठिधम्मा. संवरो सीलन्ति एत्थ पञ्चविधेन संवरो वेदितब्बो – पातिमोक्खसंवरो, सतिसंवरो, ञाणसंवरो , खन्तिसंवरो, वीरियसंवरोति. तस्स नानाकरणं विसुद्धिमग्गे (विसुद्धि. १.६) वुत्तं. अवीतिक्कमो सीलन्ति समादिण्णसीलस्स कायिकवाचसिको अवीतिक्कमो. एत्थ च संवरसीलं अवीतिक्कमसीलन्ति इदमेव निप्परियायतो सीलं; चेतना सीलं चेतसिकं सीलन्ति परियायतो सीलन्ति वेदितब्बं.

यस्मा पन पातिमोक्खसंवरसीलेन भिक्खु सासने पतिट्ठाति नाम, तस्मा तं ‘पतिट्ठा’ति वुत्तं; पतिट्ठहति वा एत्थ भिक्खु, कुसलधम्मा एव वा एत्थ पतिट्ठहन्तीति पतिट्ठा. अयमत्थो –

‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;

आतापी निपको भिक्खु, सो इमं विजटये जट’’न्ति च. (सं. नि. १.२३);

‘‘पतिट्ठा , महाराज, सीलं सब्बेसं कुसलधम्मान’’न्ति च ‘‘सीले पतिट्ठितस्स खो, महाराज, सब्बे कुसला धम्मा न परिहायन्ती’’ति (मि. प. २.१.९) च आदिसुत्तवसेन वेदितब्बो.

तदेतं पुब्बुप्पत्तिअत्थेन आदि. वुत्तम्पि चेतं –

‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३८२).

यथा हि नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधेति, ततो अपरभागे वीथिचतुक्कसिङ्घाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति; एवमेव योगावचरो आदितोव सीलं विसोधेति, ततो अपरभागे समथविपस्सनामग्गफलनिब्बानानि सच्छिकरोति. यथा वा पन रजको पठमं तीहि खारेहि वत्थं धोवित्वा परिसुद्धे वत्थे यदिच्छकं रङ्गजातं उपनेति; यथा वा पन छेको चित्तकारो रूपं लिखितुकामो आदितोव भित्तिपरिकम्मं करोति, ततो अपरभागे रूपं समुट्ठापेति; एवमेव योगावचरो आदितोव सीलं विसोधेत्वा अपरभागे समथविपस्सनादयो धम्मे सच्छिकरोति. तस्मा सीलं ‘‘आदी’’ति वुत्तं.

तदेतं चरणसरिक्खताय चरणं. चरणाति हि पादा वुच्चन्ति. यथा हि छिन्नचरणस्स पुरिसस्स दिसंगमनाभिसङ्खारो न जायति, परिपुण्णपादस्सेव जायति; एवमेव यस्स सीलं भिन्नं होति खण्डं अपरिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं न सम्पज्जति. यस्स पन तं अभिन्नं होति अक्खण्डं परिपुण्णं तस्स निब्बानगमनाय ञाणगमनं सम्पज्जति. तस्मा सीलं ‘‘चरण’’न्ति वुत्तं.

तदेतं संयमनवसेन संयमो, संवरणवसेन संवरो. उभयेनापि सीलसंयमो चेव सीलसंवरो च कथितो. वचनत्थो पनेत्थ संयमेति वीतिक्कमविप्फन्दनं, पुग्गलं वा संयमेति, वीतिक्कमवसेन तस्स विप्फन्दितुं न देतीति संयमो. वीतिक्कमस्स पवेसनद्वारं संवरति पिदहतीतिपि संवरो. मोक्खन्ति उत्तमं मुखभूतं वा. यथा हि सत्तानं चतुब्बिधो आहारो मुखेन पविसित्वा अङ्गमङ्गानि फरति, एवं योगिनोपि चतुभूमककुसलं सीलमुखेन पविसित्वा अत्थसिद्धिं सम्पादेति. तेन वुत्तं ‘‘मोक्ख’’न्ति. पमुखे साधूति पामोक्खं; पुब्बङ्गमं सेट्ठं पधानन्ति अत्थो. कुसलानं धम्मानं समापत्तियाति चतुभूमककुसलानं पटिलाभत्थाय पामोक्खं पुब्बङ्गमं सेट्ठं पधानन्ति वेदितब्बं.

कायिको अवीतिक्कमोति तिविधं कायसुचरितं. वाचसिकोति चतुब्बिधं वचीसुचरितं. कायिकवाचसिकोति तदुभयं. इमिना आजीवट्ठमकसीलं परियादाय दस्सेति. संवुतोति पिहितो; संवुतिन्द्रियो पिहितिन्द्रियोति अत्थो. यथा हि संवुतद्वारं गेहं ‘‘संवुतगेहं पिहितगेह’’न्ति वुच्चति, एवमिध संवुतिन्द्रियो ‘‘संवुतो’’ति वुत्तो. पातिमोक्खसंवरेनाति पातिमोक्खेन च संवरेन च, पातिमोक्खसङ्खातेन वा संवरेन. उपेतोतिआदीनि वुत्तत्थानेव.

५१२. इरियतीतिआदीहि सत्तहिपि पदेहि पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो कथितो.

५१३. आचारगोचरनिद्देसे किञ्चापि भगवा समणाचरं समणगोचरं कथेतुकामो ‘‘आचारगोचरसम्पन्नोति अत्थि आचारो, अत्थि अनाचारो’’ति पदं उद्धरि. यथा पन मग्गकुसलो पुरिसो मग्गं अचिक्खन्तो ‘वामं मुञ्च दक्खिणं गण्हा’ति पठमं मुञ्चितब्बं सभयमग्गं उप्पथमग्गं आचिक्खति , पच्छा गहेतब्बं खेममग्गं उजुमग्गं; एवमेव मग्गकुसलपुरिससदिसो धम्मराजा पठमं पहातब्बं बुद्धप्पटिकुट्ठं अनाचारं आचिक्खित्वा पच्छा आचारं आचिक्खितुकामो ‘‘तत्थ कतमो अनाचारो’’तिआदिमाह. पुरिसेन हि आचिक्खितमग्गो सम्पज्जेय्य वा न वा, तथागतेन आचिक्खितमग्गो अपण्णको, इन्देन विस्सट्ठं वजिरं विय, अविरज्झनको निब्बाननगरंयेव समोसरति. तेन वुत्तं – ‘‘पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (सं. नि. ३.८४).

यस्मा वा ससीसं नहानेन पहीनसेदमलजल्लिकस्स पुरिसस्स मालागन्धविलेपनादिविभूसनविधानं विय पहीनपापधम्मस्स कल्याणधम्मसमायोगो सम्पन्नरूपो होति, तस्मा सेदमलजल्लिक्कं विय पहातब्बं पठमं अनाचारं आचिक्खित्वा, पहीनसेदमलजल्लिकस्स मालागन्धविलेपनादिविभूसनविधानं विय पच्छा आचारं आचिक्खितुकामोपि तत्थ कतमो अनाचारोतिआदिमाह. तत्थ कायिको वीतिक्कमोति तिविधं कायदुच्चरितं; वाचसिको वीतिक्कमोति चतुब्बिधं वचीदुच्चरितं; कायिकवाचसिको वीतिक्कमोति तदुभयं. एवं आजीवट्ठमकसीलस्सेव वीतिक्कमं दस्सेसि.

यस्मा पन न केवलं कायवाचाहि एव अनाचारं आचरति, मनसापि आचरति एव, तस्मा तं दस्सेतुं ‘‘सब्बम्पि दुस्सील्यं अनाचारो’’ति वुत्तं. तत्थ एकच्चियं अनाचारं विभजित्वा दस्सेन्तो इधेकच्चो वेळुदानेनातिआदिमाह. तत्थ वेळुदानेनाति पच्चयहेतुकेन वेळुदानेन. विहारे उट्ठितञ्हि अरञ्ञतो वा आहरित्वा रक्खितगोपितं वेळुं ‘एवं मे पच्चयं दस्सन्ती’ति उपट्ठाकानं दातुं न वट्टति. एवञ्हि जीवितं कप्पेन्तो अनेसनाय मिच्छाजीवेन जीवति. सो दिट्ठेव धम्मे गरहं पापुणाति, सम्पराये च अपायपरिपूरको होति. अत्तनो पुग्गलिकवेळुं कुलसङ्गहत्थाय ददन्तो कुलदूसकदुक्कटमापज्जति; परपुग्गलिकं थेय्यचित्तेन ददमानो भण्डग्घेन कारेतब्बो. सङ्घिकेपि एसेव नयो. सचे पन तं इस्सरवताय देति गरुभण्डविस्सज्जनमापज्जति .

कतरो पन वेळु गरुभण्डं होति, कतरो न होतीति? यो ताव अरोपिमो सयंजातको, सो सङ्घेन परिच्छिन्नट्ठानेयेव गरुभण्डं, ततो परं न गरुभण्डं; रोपितट्ठाने सब्बेन सब्बं गरुभण्डं. सो पन पमाणेन परिच्छिन्नो तेलनाळिप्पमाणोपि गरुभण्डं, न ततो हेट्ठा. यस्स पन भिक्खुनो तेलनाळिया वा कत्तरदण्डेन वा अत्थो, तेन फातिकम्मं कत्वा गहेतब्बो. फातिकम्मं तदग्घनकं वा अतिरेकं वा वट्टति, ऊनकं न वट्टति. हत्थकम्मम्पि उदकाहरणमत्तं वा अप्पहरितकरणमत्तं वा न वट्टति, तं थावरं कातुं वट्टति. तस्मा पोक्खरणितो वा पंसुं उद्धरित्वा सोपानं वा अत्थरापेत्वा विसमट्ठानं वा समं कत्वा गहेतुं वट्टति. फातिकम्मं अकत्वा गहितो तत्थ वसन्तेनेव परिभुञ्जितब्बो; पक्कमन्तेन सङ्घिकं कत्वा ठपेत्वा गन्तब्बं. असतिया गहेत्वा गतेन यत्थ गतो सरति, ततो पच्चाहरितब्बो. सचे अन्तरा भयं होति, सम्पत्तविहरे ठपेत्वा गन्तब्बं.

मनुस्सा विहारं गन्त्वा वेळुं याचन्ति. भिक्खू ‘सङ्घिको’ति दातुं न विसहन्ति. मनुस्सा पुनप्पुनं याचन्ति वा तज्जेन्ति वा. तदा भिक्खूहि ‘दण्डकम्मं कत्वा गण्हथा’ति वत्तुं वट्टति; वेळुदानं नाम न होति. सचे ते दण्डकम्मत्थाय वासिफरसुआदीनि वा खादनीयभोजनीयं वा देन्ति, गहेतुं न वट्टति. विनयट्ठकथायं पन ‘‘दड्ढगेहा मनुस्सा गण्हित्वा गच्छन्ता न वारेतब्बा’’ति वुत्तं.

सचे सङ्घस्स वेळुगुम्बे वेळुदूसिका उप्पज्जन्ति, तं अकोट्टापेन्तानं वेळु नस्सति, किं कातब्बन्ति? भिक्खाचारे मनुस्सानं आचिक्खितब्बं. सचे कोट्टेतुं न इच्छन्ति ‘समभागं लभिस्सथा’ति वत्तब्बा; न इच्छन्तियेव ‘द्वे कोट्ठासे लभिस्सथा’ति वत्तब्बा. एवम्पि अनिच्छन्तेसु ‘नट्ठेन अत्थो नत्थि, तुम्हाकं खणे सति दण्डकम्मं करिस्सथ, कोट्टेत्वा गण्हथा’ति वत्तब्बा; वेळुदानं नाम न होति. वेळुगुम्बे अग्गिम्हि उट्ठितेपि, उदकेन वुय्हमानवेळूसुपि एसेव नयो. रुक्खेसुपि अयमेव कथामग्गो. रुक्खो पन सूचिदण्डकप्पमाणो गरुभण्डं होति. सङ्घिके रुक्खे कोट्टापेत्वा सङ्घं अनापुच्छित्वापि सङ्घिकं आवासं कातुं लब्भति. वचनपथच्छेदनत्थं पन आपुच्छित्वाव कातब्बो.

पुग्गलिकं कातुं लब्भति, न लब्भतीति? न लब्भति. हत्थकम्मसीसेन पन एकस्मिं गेहे मञ्चट्ठानमत्तं लब्भति, तीसु गेहेसु एकं गेहं लभति. सचे दब्भसम्भारा पुग्गलिका होन्ति, भूमि सङ्घिका, एकं गेहं कत्वा समभागं लभति, द्वीसु गेहेसु एकं गेहं लभति. सङ्घिकरुक्खे सङ्घिकं आवासं बाधेन्ते सङ्घं अनापुच्छा हारेतुं वट्टति, न वट्टतीति? वट्टति. वचनपथच्छेदनत्थं पन आपुच्छित्वाव हारेतब्बो. सचे रुक्खं निस्साय सङ्घस्स महन्तो लाभो होति, न हारेतब्बो. पुग्गलिकरुक्खे सङ्घिकं आवासं बाधेन्ते रुक्खसामिकस्स आचिक्खितब्बं. सचे हरितुं न इच्छति, छेदापेत्वा हारेतब्बो. ‘रुक्खं मे देथा’ति चोदेन्तस्स रुक्खं अग्घापेत्वा मूलं दातब्बं. सङ्घिके रुक्खे पुग्गलिकावासं, पुग्गलिके च पुग्गलिकावासं बाधेन्तेपि एसेव नयो. वल्लियम्पि अयमेव कथामग्गो. वल्लि पन यत्थ विक्कायति, दुल्लभा होति, तत्थ गरुभण्डं. सा च खो उपड्ढबाहुप्पमाणतो पट्ठाय; ततो हेट्ठा वल्लिखण्डं गरुभण्डं न होति.

पत्तदानादीसुपि पत्तदानेनाति पच्चयहेतुकेन पत्तदानेनातिआदि सब्बं वेळुदाने वुत्तनयेनेव वेदितब्बं. गरुभण्डताय पनेत्थ अयं विनिच्छयो. पत्तम्पि हि यत्थ विक्कायति, गन्धिकादयो गन्धपलिवेठनादीनं अत्थाय गण्हन्ति, तादिसे दुल्लभट्ठानेयेव गरुभण्डं होति. एस ताव किंसुकपत्तकण्णपिळन्धनतालपत्तादीसु विनिच्छयो.

तालपण्णम्पि इमस्मिंयेव ठाने कथेतब्बं. तालपण्णम्पि हि सयंजाते तालवने सङ्घेन परिच्छिन्नट्ठानेयेव गरुभण्डं, न ततो परं. रोपिमतालेसु सब्बम्पि गरुभण्डं. तस्स पमाणं हेट्ठिमकोटिया अट्ठङ्गुलप्पमाणोपि रित्तपोत्थको. तिणम्पि एत्थेव पक्खिपित्वा कथेतब्बं. यत्थ पन तिणं नत्थि तत्थ मुञ्जपलालनाळिकेरपण्णादीहिपि छादेन्ति. तस्मा तानिपि तिणेनेव सङ्गहितानि. इति मुञ्जपलालादीसु यंकिञ्चि मुट्ठिप्पमाणं तिणं, नाळिकेरपण्णादीसु च एकपण्णम्पि सङ्घस्स दिन्नं वा तत्थजातकं वा बहिआरामे सङ्घस्स तिणवत्थुम्हि जाततिणं वा रक्खितगोपितं गरुभण्डं होति. तं पन सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति. हेट्ठा वुत्तवेळुम्हिपि एसेव नयो.

पुप्फदाने ‘‘एत्तकेसु रुक्खेसु पुप्फानि विस्सज्जेत्वा यागुभत्तवत्थे उपनेन्तु, एत्तकेसु सेनासनपटिसङ्खरणे उपनेन्तू’’ति एवं नियमितट्ठाने एव पुप्फानि गरुभण्डानि होन्ति. परतीरे सामणेरा पुप्फानि ओचिनित्वा रासिं करोन्ति, पञ्चङ्गसमन्नागतो पुप्फभाजको भिक्खुसङ्घं गणेत्वा कोट्ठासे करोति, सो सम्पत्तपरिसाय सङ्घं अनापुच्छित्वाव दातुं लभति; असम्मतेन पन आपुच्छित्वाव दातब्बं. भिक्खु पन कस्स पुप्फानि दातुं लभति, कस्स न लभतीति? मातापितूनं गेहं हरित्वापि गेहतो पक्कोसापेत्वापि ‘वत्थुपूजं करोथा’ति दातुं लभति, पिळन्धनत्थाय दातुं न लभति; सेसञातीनं पन हरित्वा न दातब्बं, पक्कोसापेत्वा ‘पूजं करोथा’ति दातब्बं; सेसजनस्स पूजनट्ठानं सम्पत्तस्स अपच्चासीसन्तेन दातब्बं; पुप्फदानं नाम न होति. विहारे बहूनि पुप्फानि पुप्फन्ति. भिक्खुना पिण्डाय चरन्तेन मनुस्से दिस्वा ‘विहारे बहूनि पुप्फानि, पूजेथा’ति वत्तब्बं. वचनमत्ते दोसो नत्थि. ‘मनुस्सा खादनीयभोजनीयं आदाय आगमिस्सन्ती’ति चित्तेन पन न वत्तब्बं. सचे वदति, खादनीयभोजनीयं न परिभुञ्जितब्बं. मनुस्सा अत्तनो धम्मताय ‘विहारे पुप्फानि अत्थी’ति पुच्छित्वा ‘असुकदिवसे विहारं आगमिस्साम, सामणेरानं पुप्फानि ओचिनितुं मा देथा’ति वदन्ति. भिक्खू सामणेरानं कथेतुं पमुट्ठा. सामणेरेहि पुप्फानि ओचिनित्वा ठपितानि. मनुस्सा भिक्खू उपसङ्कमित्वा ‘‘भन्ते, मयं तुम्हाकं असुकदिवसेयेव आरोचयिम्ह – ‘सामणेरानं पुप्फानि ओचिनितुं मा देथा’ति. कस्मा न वारयित्था’’ति? ‘‘सति मे पमुट्ठा, पुप्फानि ओचिनितमत्तानेव, ताव न पूजा कता’’ति वत्तब्बं. ‘‘गण्हथ पूजेथा’’ति न वत्तब्बं. सचे वदति, आमिसं न परिभुञ्जितब्बं.

अपरो भिक्खु सामणेरानं आचिक्खति ‘‘असुकगामवासिनो पुप्फानि मा ओचिनित्था’’ति आहंसूति. मनुस्सापि आमिसं आहरित्वा दानं दत्वा वदन्ति – ‘‘अम्हाकं मनुस्सा न बहुका, सामणेरे अम्हेहि सह पुप्फानि ओचिनितुं आणापेथा’’ति. ‘‘सामणेरेहि भिक्खा लद्धा; ये भिक्खाचारं न गच्छन्ति, ते सयमेव जानिस्सन्ति, उपासका’’ति वत्तब्बं. एत्तकं नयं लभित्वा सामणेरे पुत्ते वा भातिके वा कत्वा पुप्फानि ओचिनापेतुं दोसो नत्थि; पुप्फदानं नाम न होति.

फलदाने फलम्पि पुप्फं विय नियमितमेव गरुभण्डं होति. विहारे बहुकम्हि फलाफले सति अफासुकमनुस्सा आगन्त्वा याचन्ति. भिक्खू ‘सङ्घिक’न्ति दातुं न उस्सहन्ति. मनुस्सा विप्पटिसारिनो अक्कोसन्ति परिभासन्ति. तत्थ किं कातब्बन्ति? फलेहि वा रुक्खेहि वा परिच्छिन्दित्वा कतिका कातब्बा – ‘असुकेसु च रुक्खेसु एत्तकानि फलानि गण्हन्ता, एत्तकेसु वा रुक्खेसु फलानि गण्हन्ता न वारेतब्बा’ति. चोरा पन इस्सरा वा बलक्कारेन गण्हन्ता न वारेतब्बा; कुद्धा ते सकलविहारम्पि नासेय्युं. आदीनवो पन कथेतब्बोति.

सिनानदाने सिनानचुण्णानि कोट्टितानि न गरुभण्डानि. अकोट्टितो रुक्खत्तचोव गरुभण्डं. चुण्णं पन अगिलानस्स रजननिपक्कं वट्टति. गिलानस्स यंकिञ्चि चुण्णं वट्टतियेव. मत्तिकापि एत्थेव पक्खिपित्वा कथेतब्बा. मत्तिकापि यत्थ दुल्लभा होति, तत्थेव गरुभण्डं. सापि हेट्ठिमकोटिया तिंसपलगुळपिण्डप्पमाणाव ततो हेट्ठा न गरुभण्डन्ति.

दन्तकट्ठदाने दन्तकट्ठं अच्छिन्नकमेव गरुभण्डं. येसं सामणेरानं सङ्घतो दन्तकट्ठवारो पापुणाति, ते अत्तनो आचरियुपज्झायानं पाटियेक्कं दातुं न लभन्ति. येहि पन ‘एत्तकानि दन्तकट्ठानि आहरितब्बानी’ति परिच्छिन्दित्वा वारं गहितानि, ते अतिरेकानि आचरियुपज्झायानं दातुं लभन्ति. एकेन भिक्खुना दन्तकट्ठमाळकतो बहूनि दन्तकट्ठानि न गहेतब्बानि, देवसिकं एकेकमेव गहेतब्बं. पाटियेक्कं वसन्तेनापि भिक्खुसङ्घं गणयित्वा यत्तकानि अत्तनो पापुणन्ति तत्तकानेव गहेत्वा गन्तब्बं; अन्तरा आगन्तुकेसु वा आगतेसु दिसं वा पक्कमन्तेन आहरित्वा गहितट्ठानेयेव ठपेतब्बानि.

चाटुकम्यतायातिआदीसु चाटुकम्यता वुच्चति अत्तानं दासं विय नीचट्ठाने ठपेत्वा परस्स खलितवचनम्पि सण्ठपेत्वा पियकामताय पग्गय्हवचनं. मुग्गसूप्यतायाति मुग्गसूपसमानाय सच्चालिकेन जीवितकप्पनतायेतं अधिवचनं. यथा हि मुग्गसूपे पच्चन्ते बहू मुग्गा पाकं गच्छन्ति, थोका न गच्छन्ति; एवमेव सच्चालिकेन जीवितकप्पके पुग्गले बहु अलिकं होति, अप्पकं सच्चं. यथा वा मुग्गसूपस्स अप्पविसनट्ठानं नाम नत्थि, एवमेव सच्चालिकवुत्तिनो पुग्गलस्स अप्पविट्ठवाचा नाम नत्थि; सिङ्घाटकं विय इच्छितिच्छितधाराय पतिट्ठाति. तेनस्स सा मुसावादिता मुग्गसूप्यताति वुत्ता. पारिभटयताति परिभटकम्मभावो. परिभटस्स हि कम्मं पारिभटयं, तस्स भावो पारिभटयता; अलङ्कारकरणादीहि दारककीळापनस्सेतं अधिवचनं.

जङ्घपेसनिकन्ति गामन्तरदेसन्तरादीसु तेसं तेसं गिहीनं सासनपटिसासनहरणं. इदञ्हि जङ्घपेसनिकं नाम अत्तनो मातापितूनं, ये चस्स मातापितरो उपट्ठहन्ति, तेसं सासनं गहेत्वा कत्थचि गमनवसेन वट्टति. चेतियस्स वा सङ्घस्स वा अत्तनो वा कम्मं करोन्तानं वड्ढकीनम्पि सासनं हरितुं वट्टति. मनुस्सा ‘‘दानं दस्साम, पूजं करिस्साम, भिक्खुसङ्घस्स आचिक्खथा’’ति वदन्ति; ‘‘असुकत्थेरस्स नाम देथा’’ति पिण्डपातं वा भेसज्जं वा चीवरं वा देन्ति; ‘‘विहारे पूजं करोथा’’ति मालागन्धविलेपनादीनि वा धजपताकादीनि वा नीय्यादेन्ति, सब्बं हरितुं वट्टति; जङ्घपेसनिकं नाम न होति. सेसानं सासनं गहेत्वा गच्छन्तस्स पदवारे पदवारे दोसो.

अञ्ञतरञ्ञतरेनाति एतेसं वा वेळुदानादीनं अञ्ञतरञ्ञतरेन वेज्जकम्मभण्डागारिककम्मं पिण्डपटिपिण्डकम्मं सङ्घुप्पादचेतियुप्पादउपट्ठापनकम्मन्ति एवरूपानं वा मिच्छाजीवेन जीवितकप्पनककम्मानं येन केनचि. बुद्धपटिकुट्ठेनाति बुद्धेहि गरहितेन पटिसिद्धेन. अयं वुच्चतीति अयं सब्बोपि अनाचारो नाम कथीयति. आचारनिद्देसो वुत्तपटिपक्खनयेनेव वेदितब्बो.

५१४. गोचरनिद्देसेपि पठमं अगोचरस्स वचने कारणं हेट्ठा वुत्तनयेनेव वेदितब्बं. तत्थ च गोचरोति पिण्डपातादीनं अत्थाय उपसङ्कमितुं युत्तट्ठानं गोचरो, अयुत्तट्ठानं अगोचरो. वेसिया गोचरो अस्साति वेसियगोचरो; मित्तसन्थववसेन उपसङ्कमितट्ठानन्ति अत्थो. तत्थ वेसिया नाम रूपूपजीविनियो येन केनचिदेव सुलभज्झाचारतामित्तसत्थवसिनेहवसेन उपसङ्कमन्तो वेसियागोचरो नाम होति. तस्मा एवं उपसङ्कमितुं न वट्टति. किं कारणा? आरक्खविपत्तितो. एवं उपसङ्कमन्तस्स हि चिरं रक्खितगोपितोपि समणधम्मो कतिपाहेनेव नस्सति; सचेपि न नस्सति गरहं लभति. दक्खिणावसेन पन उपसङ्कमन्तेन सतिं उपट्ठापेत्वा उपसङ्कमितब्बं. विधवा वुच्चन्ति मतपतिका वा पवुत्थपतिका वा. थुल्लकुमारियोति महल्लिका अनिविट्ठकुमारियो. पण्डकाति लोकामिसनिस्सितकथाबहुला उस्सन्नकिलेसा अवूपसन्तपरिळाहा नपुंसका. तेसं सब्बेसम्पि उपसङ्कमने आदीनवो वुत्तनयेनेव वेदितब्बो. भिक्खुनीसुपि एसेव नयो. अपिच भिक्खू नाम उस्सन्नब्रह्मचरिया होन्ति, तथा भिक्खुनियो. ते अञ्ञमञ्ञं सन्थववसेन कतिपाहेनेव रक्खितगोपितसमणधम्मं नासेन्ति. गिलानपुच्छकेन पन गन्तुं वट्टति. भिक्खुना पुप्फानि लभित्वा पूजनत्थायपि ओवाददानत्थायपि गन्तुं वट्टतियेव.

पानागारन्ति सुरापानघरं. तं ब्रह्मचरियन्तरायकरेहि सुरासोण्डेहि अविवित्तं होति. तत्थ तेहि सद्धिं सह सोण्डवसेन उपसङ्कमितुं न वट्टति; ब्रह्मचरियन्तरायो होति. संसट्ठो विहरति राजूहीतिआदीसु राजानोति अभिसित्ता वा होन्तु अनभिसित्ता वा ये रज्जं अनुसासन्ति. राजमहामत्ताति राजूनं इस्सरियसदिसाय महतिया इस्सरियमत्ताय समन्नागता. तित्थियाति विपरीतदस्सना बाहिरपरिब्बाजका. तित्थियसावकाति भत्तिवसेन तेसं पच्चयदायका. एतेहि सद्धिं संसग्गजातो होतीति अत्थो.

अननुलोमिकेन संसग्गेनाति अननुलोमिकसंसग्गो नाम तिस्सन्नं सिक्खानं अननुलोमो पच्चनीकसंसग्गो, येन ब्रह्मचरियन्तरायं पञ्ञत्तिवीतिक्कमं सल्लेखपरिहानिञ्च पापुणाति, सेय्यथिदं – राजराजमहामत्तेहि सद्धिं सहसोकिता, सहनन्दिता, समसुखदुक्खता, उप्पन्नेसु किच्चकरणीयेसु अत्तनाव योगं आपज्जनता, तित्थियतित्थियसावकेहि सद्धिं एकच्छन्दरुचिसमाचारता एकच्छन्दरुचिसमाचारभावावहो वा सिनेहबहुमानसन्थवो. तत्थ राजराजमहामत्तेहि सद्धिं संसग्गो ब्रह्मचरियन्तरायं करोति. इतरेहि तित्थियसावकेहि तेसं लद्धिगहणं. तेसं पन वादं भिन्दित्वा अत्तनो लद्धिं गण्हापेतुं समत्थेन उपसङ्कमितुं वट्टति.

इदानि अपरेनपि परियायेन अगोचरं दस्सेतुं यानि वा पन तानि कुलानीतिआदि आरद्धं. तत्थ अस्सद्धानीति बुद्धादीसु सद्धाविरहितानि; बुद्धो सब्बञ्ञू, धम्मो निय्यानिको, सङ्घो सुप्पटिपन्नोति न सद्दहन्ति. अप्पसन्नानीति चित्तं पसन्नं अनाविलं कातुं न सक्कोन्ति. अक्कोसकपरिभासकानीति अक्कोसकानि चेव परिभासकानि च; ‘चोरोसि, बालोसि, मूळ्होसि, ओट्ठोसि, गोणोसि, गद्रभोसि, आपायिकोसि, नेरयिकोसि, तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव पाटिकङ्खा’ति एवं दसहि अक्कोसवत्थूहि अक्कोसन्ति; ‘होतु, इदानि तं पहरिस्साम, बन्धिस्साम , वधिस्सामा’ति एवं भयदस्सनेन परिभासन्ति चाति अत्थो. अनत्थकामानीति अत्थं न इच्छन्ति, अनत्थमेव इच्छन्ति. अहितकामानीति अहितमेव इच्छन्ति, हितं न इच्छन्ति. अफासुककामानीति फासुकं न इच्छन्ति, अफासुकमेव इच्छन्ति. अयोगक्खेमकामानीति चतूहि योगेहि खेमं निब्भयं न इच्छन्ति, सभयमेव इच्छन्ति. भिक्खूनन्ति एत्थ सामणेरापि सङ्गहं गच्छन्ति. भिक्खुनीनन्ति एत्थ सिक्खमानसामणेरियोपि. सब्बेसम्पि हि भगवन्तं उद्दिस्स पब्बजितानञ्चेव सरणगतानञ्च चतुन्नम्पि परिसानं तानि अनत्थकामानियेव. तथारूपानि कुलानीति एवरूपानि खत्तियकुलादीनि कुलानि. सेवतीति निस्साय जीवति. भजतीति उपसङ्कमति. पयिरुपासतीति पुनप्पुनं उपसङ्कमति. अयं वुच्चतीति अयं वेसियादिगोचरस्स वेसियादिको, राजादिसंसट्ठस्स राजादिको, अस्सद्धकुलादिसेवकस्स अस्सद्धकुलादिको चाति तिप्पकारोपि अयुत्तगोचरो अगोचरोति वेदितब्बो.

तस्स इमिना परियायेन अगोचरता वेदितब्बा. वेसियादिको ताव पञ्चकामगुणनिस्सयतो अगोचरोति वेदितब्बो, यथाह – ‘‘को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं पञ्च कामगुणा’’ति (सं. नि. ५.३७२) राजादिको झानानुयोगस्स अनुपनिस्सयतो लाभसक्कारासनिचक्कनिप्फादनतो दिट्ठिविपत्तिहेतुतो च, अस्सद्धकुलादिको सद्धाहानिचित्तसन्तासावहनतो अगोचरोति.

गोचरनिद्देसे न वेसियगोचरोतिआदीनि वुत्तपटिपक्खवसेन वेदितब्बानि. ओपानभूतानीतिआदीसु पन ओपानभूतानीति उदपानभूतानि; भिक्खुसङ्घस्स, चातुमहापथे खतपोक्खरणी विय, यथासुखं ओगाहनक्खमानि चित्तमहामत्तस्स गेहसदिसानि. तस्स किर गेहे कालत्थम्भो युत्तोयेव . घरद्वारं सम्पत्तानं भिक्खूनं पच्चयवेकल्लं नाम नत्थि. एकदिवसं भेसज्जवत्तमेव सट्ठि कहापणानि निक्खमन्ति. कासावपज्जोतानीति भिक्खुभिक्खुनीहि निवत्थपारुतानं कासावानंयेव पभाय एकोभासानि भूतपालसेट्ठिकुलसदिसानि. इसिवातपटिवातानीति गेहं पविसन्तानं निक्खमन्तानञ्च भिक्खुभिक्खुनीसङ्खातानं इसीनं चीवरवातेन चेव समिञ्जनपसारणादिजनितसरीरवातेन च पटिवातानि पवायितानि विनिद्धुतकिब्बिसानि वा.

५१५. अणुमत्तेसु वज्जेसु भयदस्सावितानिद्देसे अणुमत्तानीति अणुप्पमाणा. वज्जाति दोसा. यानि तानि वज्जानीति यानि तानि गरहितब्बट्ठेन वज्जानि. अप्पमत्तकानीति परित्तमत्तकानि खुद्दकप्पमाणानि. ओरमत्तकानीति परित्ततोपि ओरिमप्पमाणत्ता ओरमत्तकानि. लहुसानीति लहुकानि. लहुसम्मतानीति लहूति सम्मतानि. संयमकरणीयानीति संयमेन कत्तब्बपटिकम्मानि. संवरकरणीयानीति संवरेन कातब्बानि संवरेन कत्तब्बपटिकम्मानि. चित्तुप्पादकरणीयानीति चित्तुप्पादमत्तेन कत्तब्बपटिकम्मानि. मनसिकारपटिबद्धानीति मनसा आवज्जितमत्तेनेव कत्तब्बपटिकम्मानि. कानि पन तानीति? दिवाविहारवासी सुमत्थेरो ताव आह – ‘‘अनापत्तिगमनीयानि चित्तुप्पादमत्तकानि यानि ‘न पुन एवरूपं करिस्सामी’ति मनसा आवज्जितमत्तेनेव सुज्झन्ति. अधिट्ठानाविकम्मं नामेतं कथित’’न्ति. अन्तेवासिको पनस्स तिपिटकचूळनागत्थेरो पनाह – ‘‘इदं पातिमोक्खसंवरसीलस्सेव भाजनीयं. तस्मा सब्बलहुकं दुक्कटदुब्भासितं इध वज्जन्ति वेदितब्बं. वुट्ठानाविकम्मं नामेतं कथित’’न्ति. इतिइमेसूति एवंपकारेसु इमेसु. वज्जदस्सावीति वज्जतो दोसतो दस्सनसीलो. भयदस्सावीति चतुब्बिधस्स भयस्स कारणत्ता भयतो दस्सनसीलो. आदीनवदस्सावीति इध निन्दावहनतो, आयतिं दुक्खविपाकतो, उपरिगुणानं अन्तरायकरणतो, विप्पटिसारजननतो च एतेन नानप्पकारेन आदीनवतो दस्सनसीलो.

निस्सरणदस्सावीति यं तत्थ निस्सरणं तस्स दस्सनसीलो. किं पनेत्थ निस्सरणन्ति? आचरियत्थेरवादे ताव ‘‘अनापत्तिगमनीयताय सति अधिट्ठानाविकम्मं निस्सरण’’न्ति कथितं. अन्तेवासिकत्थेरवादे ताव ‘‘आपत्तिगमनीयताय सति वुट्ठानाविकम्मं निस्सरण’’न्ति कथितं.

तत्थ तथारूपो भिक्खु अणुमत्तानि वज्जानि वज्जतो भयतो पस्सति नाम. तं दस्सेतुं अयं नयो कथितो – परमाणु नाम, अणु नाम, तज्जारी नाम, रथरेणु नाम, लिक्खा नाम, ऊका नाम, धञ्ञमासो नाम, अङ्गुलं नाम, विदत्थि नाम, रतनं नाम, यट्ठि नाम, उसभं नाम, गावुतं नाम, योजनं नाम. तत्थ ‘परमाणु’ नाम आकासकोट्ठासिको मंसचक्खुस्स आपाथं नागच्छति, दिब्बचक्खुस्सेव आगच्छति. ‘अणु’ नाम भित्तिच्छिद्दतालच्छिद्देहि पविट्ठसूरियरस्मीसु वट्टि वट्टि हुत्वा परिब्भमन्तो पञ्ञायति. ‘तज्जारी’ नाम गोपथमनुस्सपथचक्कपथेसु छिज्जित्वा उभोसु पस्सेसु उग्गन्त्वा तिट्ठति. ‘रथरेणु’ नाम तत्थ तत्थेव अल्लीयति. लिक्खादयो पाकटा एव. एतेसु पन छत्तिंस परमाणवो एकस्स अणुनो पमाणं. छत्तिंस अणू एकाय तज्जारिया पमाणं. छत्तिंस तज्जारियो एको रथरेणु. छत्तिंस रथरेणू एका लिक्खा. सत्त लिक्खा एका ऊका. सत्त ऊका एको धञ्ञमासो. सत्तधञ्ञमासप्पमाणं एकं अङ्गुलं. तेनङ्गुलेन द्वादसङ्गुलानि विदत्थि. द्वे विदत्थियो रतनं. सत्त रतनानि यट्ठि. ताय यट्ठिया वीसति यट्ठियो उसभं. असीति उसभानि गावुतं. चत्तारि गावुतानि योजनं. तेन योजनेन अट्ठसट्ठियोजनसतसहस्सुब्बेधो सिनेरुपब्बतराजा. यो भिक्खु अणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतसदिसं कत्वा दट्ठुं सक्कोति – अयं भिक्खु अणुमत्तानि वज्जानि भयतो पस्सति नाम. योपि भिक्खु सब्बलहुकं दुक्कटदुब्भासितमत्तं पठमपाराजिकसदिसं कत्वा दट्ठुं सक्कोति – अयं अणुमत्तानि वज्जानि वज्जतो भयतो पस्सति नामाति वेदितब्बो.

५१६. समादाय सिक्खति सिक्खापदेसूतिपदनिद्देसे भिक्खुसिक्खाति भिक्खूहि सिक्खितब्बसिक्खा. सा भिक्खुनीहि साधारणापि असाधारणापि भिक्खुसिक्खा एव नाम. भिक्खुनीसिक्खाति भिक्खुनीहि सिक्खितब्बसिक्खा. सापि भिक्खूहि साधारणापि असाधारणापि भिक्खुनीसिक्खा एव नाम. सामणेरसिक्खमानसामणेरीनं सिक्खापि एत्थेव पविट्ठा. उपासकसिक्खाति उपासकेहि सिक्खितब्बसिक्खा. सा पञ्चसीलदससीलवसेन वट्टति. उपासिकासिक्खाति उपासिकाहि सिक्खितब्बसिक्खा. सापि पञ्चसीलदससीलवसेन वट्टति. तत्थ भिक्खुभिक्खुनीनं सिक्खा याव अरहत्तमग्गा वट्टति. उपासकउपासिकानं सिक्खा याव अनागामिमग्गा. तत्रायं भिक्खु अत्तना सिक्खितब्बसिक्खापदेसु एव सिक्खति. सेससिक्खा पन अत्थुद्धारवसेन सिक्खापदस्स अत्थदस्स दस्सनत्थं वुत्ता. इति इमासु सिक्खासूति एवंपकारासु एतासु सिक्खासु. सब्बेन सब्बन्ति सब्बेन सिक्खासमादानेन सब्बं सिक्खं. सब्बथा सब्बन्ति सब्बेन सिक्खितब्बाकारेन सब्बं सिक्खं. असेसं निस्सेसन्ति सेसाभावतो असेसं; सतिसम्मोसेन भिन्नस्सापि सिक्खापदस्स पुन पाकतिककरणतो निस्सेसं. समादाय वत्ततीति समादियित्वा गहेत्वा वत्तति. तेन वुच्चतीति येन कारणेन एतं सब्बं सिक्खापदं सब्बेन सिक्खितब्बाकारेन समादियित्वा सिक्खति पूरेति, तेन वुच्चति ‘‘समादाय सिक्खति सिक्खापदेसू’’ति.

५१७-८. इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञूतिपदद्वयस्स निद्देसे कण्हपक्खस्स पठमवचने पयोजनं आचारनिद्देसे वुत्तनयेनेव वेदितब्बं. तत्थ कतमा इन्द्रियेसु अगुत्तद्वारतातिआदीसु पन यं वत्तब्बं, तं सब्बं निक्खेपकण्डवण्णनायं वुत्तमेव.

५१९. जागरियानुयोगनिद्देसे पुब्बरत्तापररत्तन्ति एत्थ अड्ढरत्तसङ्खाताय रत्तिया पुब्बे पुब्बरत्तं; इमिना पठमयामञ्चेव पच्छाभत्तञ्च गण्हाति . रत्तिया पच्छा अपररत्तं; इमिना पच्छिमयामञ्चेव पुरेभत्तञ्च गण्हाति. मज्झिमयामो पनस्स भिक्खुनो निद्दाकिलमथविनोदनोकासोति न गहितो. जागरियानुयोगन्ति जागरियस्स असुपनभावस्स अनुयोगं. अनुयुत्तो होतीति तं अनुयोगसङ्खातं आसेवनं भावनं अनुयुत्तो होति सम्पयुत्तो. निद्देसे पनस्स इध भिक्खु दिवसन्ति पुब्बण्हो, मज्झन्हो, सायन्होति तयोपि दिवसकोट्ठासा गहिता. चङ्कमेन निसज्जायाति सकलम्पि दिवसं इमिना इरियापथद्वयेनेव विहरन्तो. चित्तस्स आवरणतो आवरणीयेहि धम्मेहि पञ्चहिपि नीवरणेहि सब्बाकुसलधम्मेहि वा चित्तं परिसोधेति. तेहि धम्मेहि विसोधेति परिमोचेति. ठानं पनेत्थ किञ्चापि न गहितं, चङ्कमनिसज्जासन्निस्सितं पन कत्वा गहेतब्बमेव. पठमयामन्ति सकलस्मिम्पि पठमयामे. मज्झिमयामन्ति रत्तिन्दिवस्स छट्ठकोट्ठाससङ्खाते मज्झिमयामे.

सीहसेय्यन्ति एत्थ कामभोगीसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेन्ती’’ति अयं कामभोगीसेय्या. तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि. ‘‘येभुय्येन, भिक्खवे , पेता उत्ताना सेन्ती’’ति अयं पेतसेय्या; अप्पमंसलोहितत्ता हि अट्ठिसङ्घाटजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति. सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेति…पे… अत्तमनो होती’’ति (अ. नि. ४.२४६) अयं सीहसेय्या; तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं ठाने द्वे पच्छिमपादे एकस्मिं ठाने ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति; दिवसम्पि सयित्वा पबुज्झमानो न उत्तसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति; सचे किञ्चि ठानं विजहित्वा ठितं होति ‘नयिदं तुय्हं जातिया न सूरभावस्स अनुरूप’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति; अविजहित्वा ठिते पन ‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम.

पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय ईसकं अतिक्कम्म ठपेत्वा गोप्फकेन हि गोप्फके जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति; यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासुका होति. तेन वुत्तं ‘‘पादे पादं अच्चाधाया’’ति. सतो सम्पजानोति सतिया चेव सम्पजानपञ्ञाय च समन्नागतो हुत्वा. इमिना सुपरिग्गाहकं सतिसम्पजञ्ञं कथितं. उट्ठानसञ्ञं मनसिकरित्वाति असुकवेलाय नाम उट्ठहिस्सामी’ति एवं उट्ठानवेलापरिच्छेदकं उट्ठानसञ्ञं चित्ते उपेत्वा. एवं कत्वा निपन्नो हि यथापरिच्छिन्नकालेयेव उट्ठातुं युत्तो.

५२०-५२१. सातच्चं नेपक्कन्ति सततं पवत्तयितब्बतो सातच्चसङ्खातं वीरियञ्चेव परिपाकगतत्ता नेपक्कसङ्खातं पञ्ञञ्च युत्तो अनुयुत्तो पवत्तयमानोयेव जागरियानुयोगं अनुयुत्तो विहरतीति अत्थो. एत्थ च वीरियं लोकियलोकुत्तरमिस्सकं कथितं, पञ्ञापि वीरियगतिका एव; वीरिये लोकियम्हि लोकिया, लोकुत्तरे लोकुत्तराति अत्थो.

५२२. बोधिपक्खियानंधम्मानन्ति चतुसच्चबोधिसङ्खातस्स मग्गञाणस्स पक्खे भवानं धम्मानं. एत्तावता सब्बेपि सत्ततिंस बोधिपक्खियधम्मे समूहतो गहेत्वा लोकियायपि भावनाय एकारम्मणे एकतो पवत्तनसमत्थे बोज्झङ्गेयेव दस्सेन्तो सत्त बोज्झङ्गातिआदिमाह. ते लोकियलोकुत्तरमिस्सकाव कथिताति वेदितब्बा. सेसमेत्थ हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.

५२३. अभिक्कन्तेतिआदिनिद्देसे अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति पुरतो गमनं. पटिक्कन्तन्ति निवत्तनं. तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम, पटिनिवत्तन्तो पटिक्कमति नाम. ठानेपि ठितकोव कायं पुरतो ओनामेन्तो अभिक्कमति नाम, पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जायपि निसिन्नकोव आसन्नस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम, पच्छिमअङ्गप्पदेसं पच्चासंसरन्तो पटिक्कमति नाम. निपज्जायपि एसेव नयो.

सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञस्सेव वा कारी. सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव, न कत्थचि सम्पजञ्ञविरहितो होति. तं पन सम्पजञ्ञं यस्मा सतिसम्पयुत्तमेव होति, तेनस्स निद्देसे ‘‘सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमती’’ति वुत्तं.

अयञ्हि अभिक्कमन्तो वा पटिक्कमन्तो वा न मुट्ठस्सती असम्पजानो होति; सतिया पन समन्नागतो पञ्ञाय च सम्पजानोयेव अभिक्कमति चेव पटिक्कमति च; सब्बेसु अभिक्कमादीसु चतुब्बिधं सम्पजञ्ञं ओतारेति. चतुब्बिधञ्हि सम्पजञ्ञं – सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति. तत्थ अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा ‘किन्नु मे एत्थ गतेन अत्थो अत्थि, नत्थी’ति अत्थानत्थं परिग्गहेत्वा अत्थपरिग्गण्हनं ‘सात्थकसम्पजञ्ञं’. तत्थ च ‘अत्थो’ति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सनअसुभदस्सनादिवसेन धम्मतो वड्ढि. चेतियं वा बोधिं वा दिस्वापि हि बुद्धारम्मणं पीतिं, सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. थेरे दिस्वा तेसं ओवादे पतिट्ठाय, असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. तस्मा एतेसं दस्सनं सात्थं. केचि पन ‘‘आमिसतोपि वड्ढि अत्थोयेव; तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ता’’ति वदन्ति.

तस्मिं पन गमने सप्पायासप्पायं परिग्गहेत्वा सप्पायपरिग्गण्हनं ‘सप्पायसम्पजञ्ञं’, सेय्यथिदं – चेतियदस्सनं ताव सात्थं. सचे पन चेतियस्स महतिया पूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति , अत्तनो विभवानुरूपं इत्थियोपि पुरिसापि अलङ्कतपटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति, तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गापत्तिं वा आपज्जति, जीवितब्रह्मचरियानं वा अन्तरायो होति. एवं तं ठानं असप्पायं होति. वुत्तप्पकारअन्तरायाभावे सप्पायं. बोधिदस्सनेपि एसेव नयो. सङ्घदस्सनम्पि सात्थं. सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं करोन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्निपातो चेव अन्तरायो च होति. एवं तं ठानं असप्पायं होति; अन्तरायाभावे सप्पायं होति. महापरिसपरिवारानं थेरानं दस्सनेपि एसेव नयो.

असुभदस्सनम्पि सात्थं. तदत्थदीपनत्थञ्च इदं वत्थु – एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो. सामणेरो मग्गा ओक्कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि. दहरो तं अपस्सन्तो ‘‘सामणेरा’’ति पक्कोसि. सो ‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा, अञ्ञस्मिं दिवसे उपरिविसेसं निब्बत्तेस्सामी’ति चिन्तेत्वा ‘‘किं, भन्ते’’ति पटिवचनं अदासि. ‘‘एही’’ति च वुत्तो एकवचनेनेव आगन्त्वा ‘‘भन्ते, इमिना ताव मग्गेन गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखो ठत्वा ओलोकेथा’’ति आह. सो तथा कत्वा तेन पत्तविसेसमेव पापुणि. एवं एकं असुभं द्विन्नं जनानं अत्थाय जातं. एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं, मातुगामस्स च पुरिसासुभं, सभागमेव सप्पायन्ति. एवं सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं नाम.

एवं परिग्गहितसात्थसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चित्तरुचियं कम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वाव गमनं ‘गोचरसम्पजञ्ञं’ नाम. तस्साविभावनत्थं इदं चतुक्कं वेदितब्बं –

इधेकच्चो भिक्खु हरति न पच्चाहरति, एकच्चो न हरति पच्चाहरति, एकच्चो पन नेव हरति न पच्चाहरति, एकच्चो हरति च पच्चाहरति च. तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा, तथा रत्तिया पठमयामे मज्झिमयामे सेय्यं कप्पेत्वा पच्छिमयामेपि निसज्जाचङ्कमेहि वीतिनामेत्वा पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्चित्वा पानीयं परिभोजनीयं पच्चुपट्ठापेत्वा आचरियुपज्झायवत्तादीनि सब्बानि खन्धकवत्तानि समादाय वत्तति, सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्लङ्के उसुमं गाहापेन्तो कम्मट्ठानं अनुयुञ्जित्वा, भिक्खाचारवेलाय उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा, सचे बुद्धानुस्सतिकम्मट्ठानं होति तं अविस्सज्जेत्वाव चेतियङ्गणं पविसति, अञ्ञं चे कम्मट्ठानं होति सोपानमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं, खुद्दकं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं. चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्चाकारं दस्सेत्वा बोधि वन्दितब्बा.

सो एवं चेतियञ्च बोधिञ्च वन्दित्वा पटिसामितट्ठानं गन्त्वा, पटिसामितं भण्डकं हत्थेन गण्हन्तो विय, निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति. अथ नं मनुस्सा दिस्वा ‘अय्यो नो आगतो’ति पच्चुग्गन्त्वा पत्तं गहेत्वा आसनसालाय वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति ताव पादे धोवित्वा तेलेन मक्खेत्वा पुरतो निसीदित्वा पञ्हं वा पुच्छन्ति धम्मं वा सोतुकामा होन्ति. सचेपि न कथापेन्ति ‘‘जनसङ्गहत्थं धम्मकथा नाम कातब्बायेवा’’ति अट्ठकथाचरिया वदन्ति. धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि. तस्मा कम्मट्ठानसीसेनेव आहारं परिभुञ्जित्वा अनुमोदनं वत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थ ते निवत्तेत्वा मग्गं पटिपज्जति.

अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्चा सामणेरदहरभिक्खू दिस्वा पच्चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति. पोराणकभिक्खू किर ‘अम्हाकं उपज्झायो, अम्हाकं आचरियो’ति न मुखं ओलोकेत्वा वत्तं करोन्ति, सम्पत्तपरिच्छेदेनेव करोन्ति. ते तं पुच्छन्ति ‘‘भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति? मातिपक्खतो सम्बन्धा पितिपक्खतो’’ति? ‘‘किं दिस्वा पुच्छथा’’ति? ‘‘तुम्हेसु एतेसं पेमं बहुमान’’न्ति. ‘‘आवुसो, यं मातापितूहिपि दुक्करं तं एते मनुस्सा अम्हाकं करोन्ति. पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम. एदिसा नाम अम्हाकं उपकारिनो नत्थी’’ति तेसं गुणे कथेन्तो गच्छति. अयं वुच्चति ‘हरति न पच्चाहरती’ति.

यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजो पज्जलति, अनुपादिन्नकं मुञ्चित्वा उपादिन्नकं गण्हाति, सरीरतो सेदा मुच्चन्ति, कम्मट्ठानं वीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसाव चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति. अथस्स द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजोधातु उपादिन्नकं मुञ्चित्वा अनुपादिन्नकं गण्हाति, घटसतेन न्हातो विय तेजोधातुपरिळाहनिब्बानं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्जित्वा पत्तञ्च मुखञ्च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारं परिभुञ्जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं गहेत्वाव आगच्छति. अयं वुच्चति ‘न हरति पच्चाहरती’ति. एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तं पत्ता नाम गणनपथं वीतिवत्ता. सीहळदीपेयेव तेसु तेसु गामेसु आसनसालाय न तं आसनं अत्थि, यत्थ यागुं पिवित्वा अरहत्तं पत्ता भिक्खू नत्थीति.

यो पमादविहारी होति निक्खित्तधुरो सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखीलविनिबन्धबद्धचित्तो विहरन्तो ‘कम्मट्ठानं नाम अत्थी’तिपि सञ्ञं अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहीसंसग्गेन संसट्ठो चरित्वा च भुञ्जित्वा च तुच्छो निक्खमति – अयं वुच्चति ‘नेव हरति न पच्चाहरती’ति.

यो पनायं ‘‘हरति च पच्चाहरति चा’’ति वुत्तो, सो गतपच्चागतिकवत्तवसेन वेदितब्बो – अत्थकामा हि कुलपुत्ता सासने पब्बजित्वा दसम्पि वीसम्पि तिंसम्पि चत्तारीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति – ‘‘आवुसो, तुम्हे न इणट्टा, न भयट्टा, न आजीविकापकता पब्बजिता; दुक्खा मुञ्चितुकामा पनेत्थ पब्बजिता. तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ. ठाने, निसज्जाय, सयने उप्पन्नकिलेसं सयनेयेव निग्गण्हथा’’ति.

ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता, अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति. अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो ‘अयं भिक्खु तुय्हं उप्पन्नं वितक्कं जानाति, अननुच्छविकं ते एत’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा अरियभूमिं ओक्कमति. तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सो एव नयो. अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति, न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति, उद्धरति चे पटिनिवत्तित्वा पुरिमपदेसञ्ञेव एति, आलिन्दकवासी महाफुस्सदेवत्थेरो विय. सो किर एकूनवीसति वस्सानि गतपच्चागतवत्तं पूरेन्तो एव विहासि. मनुस्सापि अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथागच्छन्तं दिस्वा ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किं नु खो मग्गमूळ्हो उदाहु किञ्चि पमुट्ठो’’ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तपत्तदिवसे चस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि. चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं आगमिंसु. तञ्च ओभासं दिस्वा वनवासी महातिस्सत्थेरो तं दुतियदिवसे पुच्छि – ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि. किं सो ओभासो’’ति? थेरो विक्खेपं करोन्तो ‘‘ओभासो नाम दीपोभासोपि होति, मणिओभासोपी’’ति एवमादिमाह. ततो ‘‘पटिच्छादेथ तुम्हे’’ति निबद्धो ‘‘आमा’’ति पटिजानित्वा आरोचेसि.

काळवल्लिमण्डपवासी महानागत्थेरो विय च. सोपि किर गतपच्चागतवत्तं पूरेन्तो ‘पठमं ताव भगवतो महापधानं पूजेस्सामी’ति सत्त वस्सानि ठानचङ्कममेव अधिट्ठासि; पुन सोळस वस्सानि गतपच्चागतवत्तं पूरेत्वा अरहत्तं पापुणि. सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो विप्पयुत्तेन चित्तेन उद्धते पादे पटिनिवत्तेन्तो गामसीमं गन्त्वा ‘गावी नु खो, पब्बजितो नु खो’ति आसङ्कनीयप्पदेसे ठत्वा चीवरं पारुपित्वा कच्छकन्तरतो उदकेन पत्तं धोवित्वा उदकगण्डूसं करोति. किं कारणा? ‘मा मे भिक्खं दातुं वा वन्दितुं वा आगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसी’ति. ‘अज्ज, भन्ते, कतिमी’ति दिवसं वा भिक्खुगणनं वा पञ्हं वा पुच्छितो पन उदकं गिलित्वा आरोचेति; सचे दिवसादिपुच्छका न होन्ति, निक्खमनवेलायं गामद्वारे निट्ठुभित्वाव याति.

कलम्बतित्थविहारे वस्सूपगता पञ्ञास भिक्खू विय च. ते किर आसाळ्हिपुण्णिमायं कतिकवत्तं अकंसु – ‘‘अरहत्तं अप्पत्वा अञ्ञमञ्ञं नालपिस्सामा’’ति. गामञ्च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु, दिवसादीसु पुच्छितेसु वुत्तनयेन पटिपज्जिंसु. तत्थ मनुस्सा निट्ठुभनट्ठानं दिस्वा जानिंसु – ‘अज्ज एको आगतो, अज्ज द्वे’ति; एवञ्च चिन्तेसुं – ‘किन्नु खो एते अम्हेहेव सद्धिं न सल्लपन्ति उदाहु अञ्ञमञ्ञम्पि? यदि अञ्ञमञ्ञम्पि न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति; एथ ने अञ्ञमञ्ञं खमापेस्सामा’ति सब्बे विहारं गन्त्वा पञ्ञासाय भिक्खूसु द्वेपि भिक्खू एकोकासे नाद्दसंसु. ततो यो तेसु चक्खुमा पुरिसो सो आह – ‘‘न, भो, कलहकारकानं वसनोकासो ईदिसो होति. सुसम्मट्ठं चेतियङ्गणबोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठितं पानीयपरिभोजनीय’’न्ति. ते ततोव निवत्ता. तेपि भिक्खू अन्तोतेमासेयेव अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं.

एवं काळवल्लिमण्डपवासी महानागत्थेरो विय, कलम्बुतित्थविहारे वस्सूपगतभिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति, न हि जवनपिण्डपातिकधुतङ्गं नाम किञ्चि अत्थि, विसमभूमिभागप्पत्तं पन उदकसकटं विय निच्चलो हुत्वा गच्छति, अनुघरं पविट्ठो च दातुकामं वा अदातुकामं वा सल्लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा , यथाफासुके पतिरूपे ओकासे निसीदित्वा, कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसञ्ञं उपट्ठपेत्वा, अक्खब्भञ्जनवणालेपनपुत्तमंसूपमवसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति नेव दवाय, न मदाय, न मण्डनाय, न विभूसनाय…पे… फासुविहारो चाति. भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं पटिप्पस्सम्भेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं पुरिमयामं पच्छिमयामञ्च कम्मट्ठानमेव मनसिकरोति. अयं वुच्चति ‘हरति च पच्चाहरति चा’ति.

इमं पन हरणपच्चाहरणसङ्खातं गतपच्चागतवत्तं पूरेन्तो, यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति, नो चे पठमवये पापुणाति अथ मज्झिमवये, नो चे मज्झिमवये पापुणाति अथ पच्छिमवये, नो चे पच्छिमवये पापुणाति अथ मरणसमये, नो चे मरणसमये पापुणाति अथ देवपुत्तो हुत्वा, नो चे देवपुत्तो हुत्वा पापुणाति अनुप्पन्ने बुद्धे निब्बत्तो पच्चेकबोधिं सच्छिकरोति, नो चे पच्चेकबोधिं सच्छिकरोति अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो वा होति – सेय्यथापि थेरो बाहियो दारुचीरियो, महापञ्ञो वा – सेय्यथापि थेरो सारिपुत्तो, महिद्धिको वा – सेय्यथापि थेरो महामोग्गल्लानो, धुतङ्गधरो वा – सेय्यथापि थेरो महाकस्सपो, दिब्बचक्खुको वा – सेय्यथापि थेरो अनुरुद्धो, विनयधरो वा – सेय्यथापि थेरो उपालि, धम्मकथिको वा – सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो, आरञ्ञिको वा – सेय्यथापि थेरो रेवतो, बहुस्सुतो वा – सेय्यथापि थेरो आनन्दो, सिक्खाकामो वा – सेय्यथापि थेरो राहुलो बुद्धपुत्तोति. इति इमस्मिं चतुक्के य्वायं हरति च पच्चाहरति च, तस्स गोचरसम्पजञ्ञं सिखाप्पत्तं होति.

अभिक्कमादीसु पन असम्मुय्हनं असम्मोहसम्पजञ्ञं. तं एवं वेदितब्बं – इध भिक्खु अभिक्कमन्तो वा पटिक्कमन्तो वा यथा अन्धबालपुथुज्जना अभिक्कमादीसु ‘अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो’ति वा ‘अहं अभिक्कमामि, मया अभिक्कमो निब्बत्तितो’ति वा सम्मुय्हन्ति, तथा असम्मुय्हन्तो ‘अभिक्कमामी’ति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठानवायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियावायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घातो अभिक्कमति. तस्सेवं अभिक्कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो; तथा अतिहरणवीतिहरणेसु. वोस्सज्जने तेजोधातु वायोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो; तथा सन्निक्खेपनसन्निरुज्झनेसु तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति; तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्जनं, वोस्सज्जने पवत्ता सन्निक्खेपनं, सन्निक्खेपने पवत्ता सन्निरुज्झनं न पापुणन्ति; तत्थ तत्थेव पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिलं विय पटपटायन्ता भिज्जन्ति. तत्थ को एको अभिक्कमति? कस्स वा एकस्स अभिक्कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्जा, धातूनं सयनं, तस्मिं तस्मिञ्हि कोट्ठासे सद्धिं रूपेहि –

अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झति;

अवीचिमनुसम्बन्धो, नदीसोतोव वत्ततीति.

एवं अभिक्कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्ञं नामाति.

निट्ठितो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होतीतिपदस्स अत्थो.

आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खनं, विलोकितं नाम अनुदिसापेक्खनं. अञ्ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकितउल्लोकितापलोकितानि नाम होन्ति. तानि इध न गहितानि. सारुप्पवसेन पन इमानेव द्वे गहितानि. इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति.

तत्थ ‘आलोकेस्सामी’ति चित्ते उप्पन्ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गण्हनं ‘सात्थकसम्पजञ्ञं’. तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं. वुत्तञ्हेतं भगवता –

‘‘सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति – ‘एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह सात्थकसम्पजानो होति. ‘‘सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा, उत्तरा दिसा, दक्खिणा दिसा, उद्धं, अधो, अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति – एवं मे अनुदिसं अनुविलोकयतो…पे… सम्पजानो होती’’ति (अ. नि. ८.९).

अपिच इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा.

कम्मट्ठानस्स पन अविजहनमेव ‘गोचरसम्पजञ्ञं’. तस्मा खन्धधातुआयतनकम्मट्ठानिकेहि अत्तनो कम्मट्ठानवसेनेव, कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनविलोकनं कातब्बं.

अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि. ‘आलोकेस्सामी’ति पन चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियावायोधातुविप्फारवसेन हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लङ्घेति. कोचि यन्तकेन विवरन्तो नाम नत्थि. ततो चक्खुविञ्ञाणं दस्सनकिच्चं साधेन्तं उप्पज्जती’ति एवं पजाननं पनेत्थ ‘असम्मोहसम्पजञ्ञं’ नाम.

अपिच मूलपरिञ्ञाआगन्तुकतावकालिकभाववसेन पनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. मूलपरिञ्ञावसेन ताव –

भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;

सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.

तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्चं साधयमानं पवत्तति; तं आवत्तेत्वा किरियमनोधातु आवज्जनकिच्चं साधयमाना; तन्निरोधा चक्खुविञ्ञाणं दस्सनकिच्चं साधयमानं; तन्निरोधा विपाकमनोधातु सम्पटिच्छनकिच्चं साधयमाना; तन्निरोधा विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं साधयमाना; तन्निरोधा किरियमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना; तन्निरोधा सत्तक्खत्तुं जवनं जवति. तत्थ पठमजवनेपि ‘अयं इत्थी, अयं पुरिसो’ति रज्जनदुस्सनमुय्हनवसेन आलोकितविलोकितं न होति; दुतियजवनेपि…पे… सत्तमजवनेपि. एतेसु पन, युद्धमण्डले योधेसु विय, हेट्ठुपरियवसेन भिज्जित्वा पतितेसु ‘अयं इत्थी, अयं पुरिसो’ति रज्जनादिवसेन आलोकितविलोकितं होति. एवं तावेत्थ ‘मूलपरिञ्ञावसेन’ असम्मोहसम्पजञ्ञं वेदितब्बं.

चक्खुद्वारे पन रूपे आपाथगते भवङ्गचलनतो उद्धं सकसककिच्चनिप्फादनवसेन आवज्जनादीसु उप्पज्जित्वा निरुद्धेसु अवसाने जवनं उप्पज्जति. तं पुब्बे उप्पन्नानं आवज्जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति. तस्स यथा परगेहे किञ्चि याचितुं पविट्ठस्स आगन्तुकपुरिसस्स गेहसामिकेसुपि तुण्हीमासिनेसु आणाकरणं न युत्तं, एवं आवज्जनादीनं गेहभूते चक्खुद्वारे आवज्जनादीसुपि अरज्जन्तेसु अदुस्सन्तेसु अमुय्हन्तेसु च रज्जनदुस्सनमुय्हनं अयुत्तन्ति. एवं ‘आगन्तुकभाववसेन’ असम्मोहसम्पजञ्ञं वेदितब्बं.

यानि पनेतानि चक्खुद्वारे वोट्ठब्बनपरियोसानानि चित्तानि उप्पज्जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्जन्ति, अञ्ञमञ्ञं न पस्सन्तीति इत्तरानि तावकालिकानि होन्ति. तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एककस्स तङ्खणंयेव मरणधम्मस्स न युत्ता नच्चगीतादीसु अभिरति नाम, एवमेव एकद्वारे ससम्पयुत्तेसु आवज्जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणंञ्ञेव मरणधम्मस्स जवनस्सापि रज्जनदुस्सनमुय्हनवसेन अभिरति नाम न युत्ताति. एवं ‘तावकालिकभाववसेन’ असम्मोहसम्पजञ्ञं वेदितब्बं.

अपिच खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपेतं वेदितब्बं. एत्थ हि चक्खु चेव रूपानि च रूपक्खन्धो, दस्सनं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सादिका सङ्खारक्खन्धो. एवमेतेसं पञ्चन्नं खन्धानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेति?

तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो तंसम्पयुत्ता धम्मा धम्मायतनं. एवमेतेसं चतुन्नं आयतनानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेति?

तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविञ्ञाणधातु, तंसम्पयुत्ता वेदनादयो धम्मा धम्मधातु. एवमेतासं चतुन्नं धातूनं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेति?

तथा चक्खु निस्सयपच्चयो, रूपं आरम्मणपच्चयो, आवज्जनं अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतपच्चयो, आलोको उपनिस्सयपच्चयो, वेदनादयो सहजातादिपच्चया. एवमेतेसं पच्चयानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेतीति? एवमेत्थ खन्धायतनधातुपच्चयपच्चवेक्खणवसेनापि असम्मोहसम्पजञ्ञं वेदितब्बं.

समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे. तत्थ चित्तवसेनेव समिञ्जनपसारणं अकत्वा हत्थपादानं समिञ्जनपसारणपच्चया अत्थानत्थं परिग्गहेत्वा तत्थ अत्थपरिग्गण्हनं ‘सात्थकसम्पजञ्ञं’. तत्थ हत्थपादे अतिचिरं समिञ्जित्वा वा पसारेत्वा एव वा ठितस्स खणे खणे वेदना उप्पज्जन्ति, चित्तं एकग्गतं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति; काले समिञ्जन्तस्स काले पसारेन्तस्स पन ता वेदना नुप्पज्जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति. एवं ‘अत्थानत्थपरिग्गण्हनं’ वेदितब्बं.

अत्थे पन सतिपि सप्पायासप्पायं परिग्गहेत्वा सप्पायपरिग्गण्हनं ‘सप्पायसम्पजञ्ञं’.

तत्रायं नयो – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति. तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति. तत्रेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो. अपरो भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि. अट्ठिं आहच्च पादो झायि. अपरो भिक्खु वम्मिके पसारेसि. सो आसीविसेन दट्ठो. अपरो भिक्खु चीवरकुटिदण्डके पसारेसि. तं मणिसप्पो डंसि. तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं. इदमेत्थ सप्पायसम्पजञ्ञं.

‘गोचरसम्पजञ्ञं’ पन महाथेरवत्थुना दीपेतब्बं – महाथेरो किर दिवाट्ठाने निसिन्नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जेसि. तं अन्तेवासिका पुच्छिंसु – ‘‘कस्मा, भन्ते, सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जित्था’’ति? ‘‘यतो पट्ठाय मया, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्चित्वा हत्थो समिञ्जितपुब्बो. इदानि पन मे तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्चित्वा समिञ्जितो. तस्मा पुन यथाठाने ठपेत्वा समिञ्जेसि’’न्ति. ‘‘साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्ब’’न्ति. एवमेत्थापि कम्मट्ठानाविजहनमेव ‘गोचरसम्पजञ्ञ’न्ति वेदितब्बं.

‘अब्भन्तरे अत्ता नाम कोचि समिञ्जेन्तो वा पसारेन्तो वा नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारेन पन, सुत्ताकड्ढनवसेन दारुयन्तस्स हत्थपादचलनं विय, समिञ्जनपसारणं होती’ति परिजाननं पनेत्थ ‘असम्मोहसम्पजञ्ञ’न्ति वेदितब्बं.

सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो ‘धारणं’ नाम. तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा पारुपित्वा च पिण्डाय चरतो ‘‘आमिसलाभो सीतस्स पटिघाताया’’तिआदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो ‘अत्थो’ नाम. तस्स वसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं.

उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं, सीतालुकस्स घनं दुपट्टं; विपरीतं असप्पायं. यस्स कस्सचि जिण्णं असप्पायमेव. अग्गळादिदानेन हिस्स तं पलिबोधकरं होति. तथा पट्टुण्णदुकूलादिभेदं चोरानं लोभनीयचीवरं. तादिसञ्हि अरञ्ञे एककस्स निवासन्तरायकरं जीवितन्तरायकरञ्चापि होति. निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्नं, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं ; विपरीतं सप्पायं. तस्स वसेनेत्थ ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव च ‘गोचरसम्पजञ्ञं’ वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपन्तो नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारेनेव पन चीवरपारुपनं होति. तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो. चीवरं न जानाति – ‘मया कायो पारुपितो’ति, कायोपि न जानाति – ‘अहं चीवरेन पारुपितो’ति. धातुयोव धातुसमूहं पटिच्छादेन्ति, पटपिलोतिकाय पोत्थकरूपपटिच्छादने विय. तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं , न असुन्दरं लभित्वा दोमनस्सं. नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूपवत्थादीहि सक्कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थप्पहारादीहि असक्कारं. न तेहि नागवम्मिकरुक्खादयो सोमनस्सं वा दोमनस्सं वा करोन्ति. एवमेव नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.

पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा ‘इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामी’ति एवं पत्तग्गहणपच्चया पटिलभितब्बअत्थवसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं. किसदुब्बलसरीरस्स पन गरुपत्तो असप्पायो; यस्स कस्सचि चतुपञ्चगण्ठिकाहतो दुब्बिसोधनीयो असप्पायोव. दुद्धोतपत्तो हि न वट्टति; तं धोवन्तस्सेव चस्स पलिबोधो होति. मणिवण्णपत्तो पन लोभनीयोव चीवरे वुत्तनयेनेव असप्पायो. निमित्तकम्मादिवसेन पन लद्धो, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्तासप्पायोव विपरीतो सप्पायो. तस्स वसेनेत्थ ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव ‘गोचरसम्पजञ्ञं’ वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारवसेनेव पन पत्तग्गहणं नाम होति. तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना. पत्तो न जानाति – ‘अहं हत्थेहि गहितो’ति. हत्थापि न जानन्ति – ‘पत्तो अम्हेहि गहितो’ति. धातुयोव धातुसमूहं गण्हन्ति, सण्डासेन अग्गिवण्णपत्तगहणे वियाति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.

अपिच यथा छिन्नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालायं अनाथमनुस्से दिस्वा दयालुका पुरिसा तेसं वणबन्धपट्टचोळकानि चेव कपालादीहि च भेसज्जानि उपनामेन्ति. तत्थ चोळकानिपि केसञ्चि सण्हानि केसञ्चि थूलानि पापुणन्ति. भेसज्जकपालकानिपि केसञ्चि सुसण्ठानानि केसञ्चि दुस्सण्ठानानि पापुणन्ति. न ते तत्थ सुमना वा होन्ति दुम्मना वा. वणपटिच्छादनमत्तेनेव हि चोळकेन, भेसज्जपरिग्गहणमत्तेनेव च कपालकेन तेसं अत्थो. एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्जकपालकं विय च पत्तं, कपाले भेसज्जमिव च पत्ते लद्धभिक्खं सल्लक्खेति – अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्ञेन उत्तमसम्पजानकारीति वेदितब्बो.

असितादीसु असितेति पिण्डपातादिभोजने. पीतेति यागुआदिपाने. खायितेति पिट्ठखज्जकादिखादने. सायितेति मधुफाणितादिसायने. तत्थ ‘‘नेव दवाया’’तिआदिना नयेन वुत्तो अट्ठविधोपि अत्थो ‘अत्थो’ नाम. तस्स वसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं.

लूखपणीततित्तमधुरादीसु पन येन भोजनेन यस्स अफासु होति, तं तस्स असप्पायं. यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्चस्स भुञ्जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तं असप्पायमेव; विपरीतं सप्पायं. तस्स वसेनेत्थ ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव च ‘गोचरसम्पजञ्ञं’ वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि भुञ्जको नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारेनेव पन पत्तपटिग्गहणं नाम होति. चित्तकिरियावायोधातुविप्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति. चित्तकिरियावायोधातुविप्फारेनेव आलोपकरणं, आलोपउद्धरणं, मुखविवरणञ्च होति. न कोचि कुञ्चिकाय, न यन्तकेन हनुकट्ठिं विवरति. चित्तकिरियावायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं, उपरिदन्तानं मुसलकिच्चसाधनं, हेट्ठादन्तानं उदुक्खलकिच्चसाधनं, जिव्हाय हत्थकिच्चसाधनञ्च होति. इति नं तत्थ अग्गजिव्हाय तनुकखेळो मूलजिव्हाय बहलखेळो मक्खेति. तं हेट्ठादन्तउदुक्खले जिव्हाहत्थपरिवत्तितं खेळउदकतेमितं उपरिदन्तमुसलसञ्चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तो पवेसेन्तो नाम नत्थि; वायोधातुयाव पविसति. पविट्ठं पविट्ठं कोचि पलालसन्थारं कत्वा धारेन्तो नाम नत्थि; वायोधातुवसेनेव तिट्ठति. ठितं ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि; तेजोधातुयाव पच्चति. पक्कं पक्कं कोचि दण्डकेन वा यट्ठिया वा बहि नीहारको नाम नत्थि; वायोधातुयेव नीहरति. इति वायोधातु अतिहरति च वीतिहरति च धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च नीहरति च. पथवीधातु धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च नीहरति च. आपोधातु सिनेहेति च अल्लत्तञ्च अनुपालेति. तेजोधातु अन्तोपविट्ठं परिपाचेति. आकासधातु अञ्जसो होति. विञ्ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.

अपिच गमनतो, परियेसनतो, परिभोगतो, आसयतो, निधानतो, अपरिपक्कतो, परिपक्कतो, फलतो, निस्सन्दनतो, सम्मक्खनतोति एवं दसविधपटिकूलभावपच्चवेक्खणतोपेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं. वित्थारकथा पनेत्थ विसुद्धिमग्गे आहारपटिकूलसञ्ञानिद्देसतो गहेतब्बा.

उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. तत्थ पक्ककाले उच्चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्ञे च रोगा उप्पज्जन्ति; करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो. तस्स वसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं.

अट्ठाने उच्चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायो होति; पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं. तस्स वसेन ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव ‘गोचरसम्पजञ्ञं’ वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि उच्चारपस्सावकम्मं करोन्तो नत्थि. चित्तकिरियावायोधातुविप्फारेनेव पन उच्चारपस्सावकम्मं होति. यथा पन पक्के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति, यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति, एवं पक्कासयमुत्तवत्थीसु सन्निचिता उच्चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति. सो पनायं एवं निक्खमन्तो उच्चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति न परस्स; केवलं पन सरीरनिस्सन्दोव होति. यथा किं? यथा उदकतुम्भतो पुराणउदकं छड्डेन्तस्स नेव तं अत्तनो होति न परेसं, केवलं पटिजग्गनमत्तमेव होति, एवन्ति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.

गतादीसु गतेति गमने. ठितेति ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. तत्थ अभिक्कन्तादीसु वुत्तनयेनेव सम्पजानकारिता वेदितब्बा.

अयं पनेत्थ अपरोपि नयो – एको हि भिक्खु गच्छन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो गच्छति. एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति. तथा एको भिक्खु तिट्ठन्तो, निसीदन्तो, सयन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो सयति. एको कम्मट्ठानं अविस्सज्जेत्वाव सयति.

एत्तकेन पन न पाकटं होतीति चङ्कमेन दीपयिंसु. यो हि भिक्खु चङ्कमनं ओतरित्वा चङ्कमनकोटियं ठितो परिग्गण्हाति; ‘पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, चङ्कमनवेमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमने पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेव निरुद्धा’ति एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव भवङ्गं ओतारेति; उट्ठहन्तो कम्मट्ठानं गहेत्वाव उट्ठाति – अयं भिक्खु गतादीसु सम्पजानकारी नाम होतीति.

एवं पन सुत्ते कम्मट्ठानं अविभूतं होति. कम्मट्ठानं अविभूतं न कातब्बं. तस्मा यो भिक्खु याव सक्कोति ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति – ‘कायो अचेतनो, मञ्चो अचेतनो. कायो न जानाति – अहं मञ्चे सयितोति. मञ्चोपि न जानाति – मयि कायो सयितोति. अचेतनो कायो अचेतने मञ्चे सयितो’ति. एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, पबुज्झमानो कम्मट्ठानं गहेत्वाव पबुज्झति. अयं सुत्ते सम्पजानकारी नाम होतीति.

जागरितेति जागरणे. तत्थ ‘किरियामयपवत्तस्स अप्पवत्तिया सति जागरितं नाम न होति; किरियामयपवत्तवळञ्जे पवत्तन्ते जागरितं नाम होती’ति परिग्गण्हन्तो भिक्खु जागरिते सम्पजानकारी नाम होति. अपिच रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति.

भासितेति कथने. तत्थ ‘उपादारूपस्स सद्दायतनस्स अप्पवत्ते सति भासितं नाम न होति; तस्मिं पवत्तन्ते होती’ति परिग्गाहको भिक्खु भासिते सम्पजानकारी नाम होति. विमुत्तायतनसीसेन धम्मं देसेन्तोपि बात्तिंस तिरच्छानकथा पहाय दसकथावत्थुनिस्सितं कथं कथेन्तोपि भासिते सम्पजानकारी नाम होति.

तुण्हीभावेति अकथने. तत्थ ‘उपादारूपस्स सद्दायतनस्स पवत्तियं सति तुण्हीभावो नाम नत्थि; अप्पवत्तियं होती’ति परिग्गाहको भिक्खु तुण्हीभावे सम्पजानकारी नाम होति. अट्ठतिंसाय आरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा निसिन्नोपि दुतियज्झानं समापन्नोपि तुण्हीभावे सम्पजानकारीयेव नाम होति.

एत्थ च एको इरियापथो द्वीसु ठानेसु आगतो. सो हेट्ठा अभिक्कन्ते पटिक्कन्तेति एत्थ भिक्खाचारगामं गच्छतो च आगच्छतो च अद्धानगमनवसेन कथितो. गते ठिते निसिन्नेति एत्थ विहारे चुण्णिकपादुद्धारइरियापथवसेन कथितोति वेदितब्बो.

५२४. तत्थ कतमा सतीतिआदि सब्बं उत्तानत्थमेव.

५२६. सोविवित्तन्ति इमिना किं दस्सेति? एतस्स भिक्खुनो उपासनट्ठानं योगपथं सप्पायसेनासनं दस्सेति. यस्स हि अब्भन्तरे एत्तका गुणा अत्थि, तस्स अनुच्छविको अरञ्ञवासो. यस्स पनेते नत्थि, तस्स अननुच्छविको. एवरूपस्स हि अरञ्ञवासो काळमक्कटअच्छतरच्छदीपिमिगादीनं अटवीवाससदिसो होति. कस्मा? इच्छाय ठत्वा पविट्ठत्ता. तस्स हि अरञ्ञवासमूलको कोचि अत्थो नत्थि; अरञ्ञवासञ्चेव आरञ्ञके च दूसेति; सासने अप्पसादं उप्पादेति. यस्स पन अब्भन्तरे एत्तका गुणा अत्थि, तस्सेव सो अनुच्छविको. सो हि अरञ्ञवासं निस्साय विपस्सनं पट्ठपेत्वा अरहत्तं गण्हित्वा परिनिब्बाति, सकलअरञ्ञवासं उपसोभेति, आरञ्ञिकानं सीसं धोवति, सकलसासनं पसारेति. तस्मा सत्था एवरूपस्स भिक्खुनो उपासनट्ठानं योगपथं सप्पायसेनासनं दस्सेन्तो सो विवित्तं सेनासनं भजतीतिआदिमाह. तत्थ विवित्तन्ति सुञ्ञं अप्पसद्दं अप्पनिग्घोसं. एतमेव हि अत्थं दस्सेतुं तञ्च अनाकिण्णन्तिआदि वुत्तं. तत्थ अनाकिण्णन्ति असङ्किण्णं असम्बाधं. तत्थ यस्स सेनासनस्स सामन्ता गावुतम्पि अड्ढयोजनम्पि पब्बतगहनं वनगहनं नदीगहनं होति, न कोचि अवेलाय उपसङ्कमितुं सक्कोति – इदं सन्तिकेपि अनाकिण्णं नाम. यं पन अड्ढयोजनिकं वा योजनिकं वा होति – इदं दूरताय एव अनाकिण्णं नाम होति.

५२७. सेति चेव आसति च एत्थाति सेनासनं. तस्स पभेदं दस्सेतुं मञ्चो पीठन्तिआदि वुत्तं. तत्थ मञ्चोति चत्तारो मञ्चा – मसारको, बुन्दिकाबद्धो, कुळीरपादको, आहच्चपादकोति. तथा पीठं. भिसीति पञ्च भिसियो – उण्णाभिसि, चोळभिसि, वाकभिसि, तिणभिसि, पण्णभिसीति. बिम्बोहनन्ति सीसुपधानं वुत्तं. तं वित्थारतो विदत्थिचतुरङ्गुलं वट्टति, दीघतो मञ्चवित्थारप्पमाणं. विहारोति समन्ता परिहारपथं अन्तोयेव रत्तिट्ठानदिवाट्ठानानि दस्सेत्वा कतसेनासनं. अड्ढयोगोति सुपण्णवङ्कगेहं. पासादोति द्वे कण्णिकानि गहेत्वा कतो दीघपासादो. अट्टोति पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळोति भोजनसालसदिसो मण्डलमाळो; विनयट्ठकथायं पन एककूटसङ्गहितो चतुरस्सपासादोति वुत्तं. लेणन्ति पब्बतं खणित्वा वा पब्भारस्स अप्पहोनकट्ठाने कुट्टं उट्ठापेत्वा वा कतसेनासनं. गुहाति भूमिदरि वा यत्थ रत्तिन्दिवं दीपं लद्धुं वट्टति, पब्बतगुहा वा भूमिगुहा वा. रुक्खमूलन्ति रुक्खस्स हेट्ठा परिक्खित्तं वा अपरिक्खित्तं वा. वेळुगुम्बोति वेळुगच्छो. यत्थ वा पन भिक्खू पटिक्कमन्तीति ठपेत्वा वा एतानि मञ्चादीनि यत्थ भिक्खू सन्निपतन्ति, यं तेसं सन्निपातारहट्ठानं, सब्बमेतं सेनासनं.

५२८. भजतीति उपेति. सम्भजतीति तत्थ अभिरतिवसेन अनुक्कण्ठितो सुट्ठु उपेति. सेवतीति निवासनवसेन सेवति निसेवतीति अनुक्कण्ठमानो सन्निसितो हुत्वा सेवति. संसेवतीति सेनासनवत्तं सम्पादेन्तो सम्मा सेवति.

५२९. इदानि यं तं विवित्तन्ति वुत्तं, तस्स पभेदं दस्सेतुं अरञ्ञं रुक्खमूलन्तिआदि आरद्धं. तत्थ अरञ्ञन्ति विनयपरियायेन ताव ‘‘ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञ’’न्ति (पारा. १२) आगतं. सुत्तन्तपरियायेन आरञ्ञिकं भिक्खुं सन्धाय ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकपच्छिम’’न्ति (पाचि. ५७३) आगतं. विनयसुत्तन्ता पन उभोपि परियायदेसना नाम. अभिधम्मो निप्परियायदेसनाति अभिधम्मपरियायेन अरञ्ञं दस्सेतुं निक्खमित्वा बहि इन्दखीलाति वुत्तं; इन्दखीलतो बहि निक्खमित्वाति अत्थो.

५३०. रुक्खमूलादीनं पकतिया च सुविञ्ञेय्यभावतो रुक्खमूलंयेव रुक्खमूलन्तिआदि वुत्तं. अपिचेत्थ रुक्खमूलन्ति यंकिञ्चि सीतच्छायं विवित्तं रुक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दरितं उदकेन भिन्नं पब्बतप्पदेसं; यं नितुम्बन्तिपि नदीकुञ्जन्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होन्ति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतं कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञपेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरं, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे (विसुद्धि. १.३४) वुत्तं.

५३१. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवस्स निद्देसे ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि वुत्तं. यस्मा वा रुक्खमूलादीसु इदमेवेकं भाजेत्वा दस्सितं, तस्मास्स निक्खेपपटिपाटिया निद्देसं अकत्वा सब्बपरियन्ते निद्देसो कतोति वेदितब्बो. अब्भोकासन्ति अच्छन्नं. आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासि. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति; तं सन्धायेतं वुत्तं. वनपत्थनिद्देसे सलोमहंसानन्ति यत्थ पविट्ठस्स लोमहंसो उप्पज्जति; एवरूपानं भीसनकसेनासनानं. परियन्तानन्ति दूरभावेन परियन्ते ठितानं. न मनुस्सूपचारानन्ति कसनवपनवसेन मनुस्सेहि उपचरितब्बं वनन्तं अतिक्कमित्वा ठितानं. दुरभिसम्भवानन्ति अलद्धविवेकस्सादेहि अभिभुय्य वसितुं नसक्कुणेय्यानं.

५३२. अप्पसद्दादिनिद्देसे अप्पसद्दन्ति वचनसद्देन अप्पसद्दं.

५३३. अप्पनिग्घोसन्ति नगरनिग्घोससद्देन अप्पनिग्घोसं. यस्मा पन उभयम्पेतं सद्दट्ठेन एकं, तस्मास्स निद्देसे ‘‘यदेव तं अप्पसद्दं तदेव तं अप्पनिग्घोस’’न्ति वुत्तं. विजनवातन्ति अनुसञ्चरणजनस्स सरीरवातेन विरहितं. विजनवादन्तिपि पाठो; अन्तोजनवादेन विरहितन्ति अत्थो. यस्मा पन यं अप्पनिग्घोसं, तदेव जनसञ्चरणेन च जनवादेन च विरहितं होति, तस्मास्स निद्देसे ‘‘यदेव तं अप्पनिग्घोसं तदेव तं विजनवात’’न्ति वुत्तं. मनुस्सराहसेय्यकन्ति मनुस्सानं रहस्सकिरियट्ठानियं. यस्मा पन तं जनसञ्चरणरहितं होति, तेनस्स निद्देसे ‘‘यदेव तं विजनवातं तदेव तं मनुस्सराहसेय्यक’’न्ति वुत्तं. पटिसल्लानसारुप्पन्ति विवेकानुरूपं. यस्मा पन तं नियमेनेव मनुस्सराहसेय्यकं होति, तस्मास्स निद्देसे ‘‘यदेव तं मनुस्सराहसेय्यकं तदेव तं पटिसल्लानसारुप्प’’न्ति वुत्तं.

५३४. अरञ्ञगतादिनिद्देसे अरञ्ञं वुत्तमेव. तथा रुक्खमूलं. अवसेसं पन सब्बम्पि सेनासनं सुञ्ञागारेन सङ्गहितं.

५३५. पल्लङ्कं आभुजित्वाति समन्ततो ऊरुबद्धासनं बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता नुप्पज्जन्ति. तासु न उप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुड्ढिं फातिं उपगच्छति.

५३६. उजुको होति कायो ठितो पणिहितोति इदम्पि हि इममेवत्थं सन्धाय वुत्तं.

५३७. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव वुत्तं ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा’’ति. मुखनिमित्तन्ति चेत्थ उत्तरोट्ठस्स वेमज्झप्पदेसो दट्ठब्बो, यत्थ नासिकवातो पटिहञ्ञति; अथ वा परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो, सतीति उपट्ठानट्ठो; तेन वुच्चति ‘‘परिमुखं सति’’न्ति एवं पटिसम्भिदायं (पटि. म. १.१६४) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति.

५३८. अभिज्झानिद्देसो उत्तानत्थोयेव. अयं पनेत्थ सङ्खेपवण्णना – अभिज्झं लोके पहायाति लुज्जनपलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको. तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थ अत्थो.

५३९. विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो.

५४१. अभिज्झायचित्तं परिसोधेतीति अभिज्झातो चित्तं परिसोधेति; यथा नं सा मुञ्चति चेव, मुञ्चित्वा च न पुन गण्हाति, एवं करोतीति अत्थो. निद्देसपदेसु पनस्स आसेवन्तो सोधेति, भावेन्तो विसोधेति, बहुलीकरोन्तो परिसोधेतीति एवमत्थो वेदितब्बो. मोचेतीतिआदीसुपि एसेव नयो.

५४२-५४३. ब्यापाददोसं पहायातिआदीनम्पि इमिनाव नयेन अत्थो वेदितब्बो. ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पकतिं जहतीति ब्यापादो. विकारप्पत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो. उभयमेतं कोधस्सेवाधिवचनं. तेनेव वुत्तं ‘‘यो ब्यापादो सो पदोसो; यो पदोसो सो ब्यापादो’’ति. यस्मा चेस सब्बसङ्गाहिकवसेन निद्दिट्ठो, तस्मा ‘‘सब्बपाणभूतहितानुकम्पी’’ति अवत्वा ‘‘अब्यापन्नचित्तो’’ति एत्तकमेव वुत्तं.

५४६. थिनं चित्तगेलञ्ञं, मिद्धं चेतसिकगेलञ्ञं; थिनञ्च मिद्धञ्च थिनमिद्धं. सन्ता होन्तीति इमे द्वेपि धम्मा निरोधसन्तताय सन्ता होन्तीति. इदं सन्धायेत्थ वचनभेदो कतो.

५४९. आलोकसञ्ञीति रत्तिम्पि दिवापि दिट्ठालोकसञ्जाननसमत्थाय विगतनीवरणाय परिसुद्धाय सञ्ञाय समन्नागतो.

५५०. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो. इदं उभयं आलोकसञ्ञाय उपकारकत्ता वुत्तं.

५५३. विगतथिनमिद्धताय पन आलोकसञ्ञाय निद्देसपदेसु चत्तत्तातिआदीनि अञ्ञमञ्ञवेवचनानेव . तत्थ चत्तत्ताति चत्तकारणा. सेसपदेसुपि एसेव नयो. चत्तत्ताति इदं पनेत्थ सकभावपरिच्चजनवसेन वुत्तं. वन्तत्ताति इदं पुन अनादियनभावदस्सनवसेन. मुत्तत्ताति इदं सन्ततितो विनिमोचनवसेन. पहीनत्ताति इदं मुत्तस्सापि कत्थचि ठानाभाववसेन. पटिनिस्सट्ठत्ताति इदं पुब्बे आदिन्नपुब्बस्स निस्सग्गदस्सनवसेन. पटिमुञ्चतो वा निस्सट्ठत्ता भावनाबलेन अभिभुय्य निस्सट्ठत्ताति अत्थो. पहीनपटिनिस्सट्ठत्ताति यथाविक्खम्भनवसेनेव पहानं होति, पुनप्पुनं सन्ततिं न अज्झारुहति, तथा पटिनिस्सट्ठत्ताति. आलोका होतीति सप्पभा होति. निरावरणट्ठेन विवटा. निरुपक्किलेसट्ठेन परिसुद्धा. पभस्सरट्ठेन परियोदाता.

५५६. उद्धच्चकुक्कुच्चन्ति एत्थ उद्धताकारो उद्धच्चं, आरम्मणे अनिच्छयताय वत्थुज्झाचारो कुक्कुच्चं. इधापि ‘‘सन्ता होन्ती’’ति पुरिमनयेनेव वचनभेदो वेदितब्बो.

५५८. तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो. निद्देसेपिस्स तिण्णोति इदं विचिकिच्छाय अनिमुग्गभावदस्सनवसेन वुत्तं. उत्तिण्णोति इदं तस्सा अतिक्कमदस्सनवसेन. नित्तिण्णोति इदं भावनाबलेन अभिभुय्य उपद्दवे तिण्णभावदस्सनवसेन. पारङ्गतोति निब्बिचिकिच्छाभावसङ्खातं विचिकिच्छापारं गतो. पारमनुप्पत्तोति तदेव पारं भावनानुयोगेन पत्तोति. एवमस्स पटिपत्तिया सफलतं दस्सेति.

५५९. अकथंकथीति ‘कथमिदं कथमिद’न्ति एवं पवत्ताय कथंकथाय विरहितो. कुसलेसु धम्मेसूति अनवज्जधम्मेसु. न कङ्खतीति ‘इमे नु खो कुसला’ति कङ्खं न उप्पादेति. न विचिकिच्छतीति ते धम्मे सभावतो विनिच्छेतुं न किच्छति, न किलमति. अकथंकथी होतीति ‘कथं नु खो इमे कुसला’ति कथंकथाय रहितो होति. निक्कथंकथी विगतकथंकथोति तस्सेव वेवचनं. वचनत्थो पनेत्थ कथंकथातो निक्खन्तोति निक्कथंकथो. विगता कथंकथा अस्साति विगतकथंकथो.

५६२. उपक्किलेसेति उपक्किलेसभूते. ते हि चित्तं उपगन्त्वा किलिस्सन्ति. तस्मा उपक्किलेसाति वुच्चन्ति.

५६३. पञ्ञायदुब्बलीकरणेति यस्मा इमे नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्ना अपि अट्ठ समापत्तियो पञ्च वा अभिञ्ञायो उपच्छिन्दित्वा पातेन्ति, तस्मा ‘पञ्ञाय दुब्बलीकरणा’ति वुच्चन्ति. ‘अनुप्पन्ना चेव पञ्ञा न उप्पज्जति, उप्पन्ना च पञ्ञा निरुज्झती’ति इदम्पि हि इममेवत्थं सन्धाय वुत्तं. सेसमेत्थ सब्बं हेट्ठा तत्थ तत्थ पकासितत्ता उत्तानत्थमेव.

५६४. विविच्चेव कामेहीतिआदीसुपि निद्देसेसु यं वत्तब्बं सिया, तं हेट्ठा चित्तुप्पादकण्डे (ध. स. अट्ठ. १६०) रूपावचरनिद्देसे इधेव च तत्थ तत्थ वुत्तमेव. केवलञ्हि दुतियततियचतुत्थज्झाननिद्देसेसुपि यथा तानि झानानि हेट्ठा ‘तिवङ्गिकं झानं होति, दुवङ्गिकं झानं होती’ति वुत्तानि, एवं अवत्वा ‘‘अज्झत्तं सम्पसादन’’न्तिआदिवचनतो परियायेन सम्पसादादीहि सद्धिं तानि अङ्गानि गहेत्वा ‘‘झानन्ति सम्पसादो पीतिसुखं चित्तस्सेकग्गता’’तिआदिना नयेन तं तं झानं निद्दिट्ठन्ति अयमेत्थ विसेसो.

५८८. यं तं अरिया आचिक्खन्तीतिपदनिद्देसे पन किञ्चापि ‘आचिक्खन्ति देसेन्ती’तिआदीनि सब्बानेव अञ्ञमञ्ञवेवचनानि, एवं सन्तेपि ‘उपेक्खको सतिमा सुखविहारी’तिआदिउद्देसवसेन आचिक्खन्ति, निद्देसवसेन देसेन्ति, पटिनिद्देसवसेन पञ्ञापेन्ति, तेन तेन पकारेन अत्थं ठपेत्वा पट्ठपेन्ति, तस्स तस्सत्थस्स कारणं दस्सेन्ता विवरन्ति, ब्यञ्जनविभागं दस्सेन्ता विभजन्ति, निक्कुज्जितभावं गम्भीरभावञ्च नीहरित्वा वा सोतूनं ञाणस्स पतिट्ठं जनयन्ता उत्तानिं करोन्ति, सब्बेहिपि इमेहि आकारेहि सोतूनं अञ्ञाणन्धकारं विधमेन्ता पकासेन्तीति एवमत्थो दट्ठब्बो.

समतिक्कमनिद्देसेपि तत्थ तत्थ तेहि तेहि धम्मेहि वुट्ठितत्ता अतिक्कमन्तो, उपरिभूमिप्पत्तिया वीतिक्कन्तो, ततो अपरिहानिभावेन समतिक्कन्तोति एवमत्थो दट्ठब्बो.

सुत्तन्तभाजनीयवण्णना.

२. अभिधम्मभाजनीयवण्णना

६२३. अभिधम्मभाजनीये हेट्ठा चित्तुप्पादकण्डे आगतनयेनेव तन्ति ठपिता. तस्मा तत्थ सब्बेसम्पि कुसलविपाककिरियवसेन निद्दिट्ठानं झानानं तत्थ वुत्तनयेनेव अत्थो वेदितब्बो. सुद्धिकनवकादिभेदोपि सब्बो तत्थ वुत्तसदिसोयेवाति.

अभिधम्मभाजनीयवण्णना.

३. पञ्हापुच्छकवण्णना

६३८. पञ्हापुच्छके पाळिअनुसारेनेव झानानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन तिण्णं झानानं निमित्तारम्मणत्ता परित्तारम्मणादिभावेन नवत्तब्बता वेदितब्बा. लोकुत्तरा पनेत्थ मग्गकाले फलकाले वा सिया अप्पमाणारम्मणा. चतुत्थं झानं सिया परित्तारम्मणन्ति एत्थ कुसलतो तेरस चतुत्थज्झानानि सब्बत्थपादकचतुत्थं, इद्धिविधचतुत्थं, दिब्बसोतञाणचतुत्थं, चेतोपरियञाणचतुत्थं, पुब्बेनिवासञाणचतुत्थं, दिब्बचक्खुञाणचतुत्थं, यथाकम्मूपगञाणचतुत्थं, अनागतंसञाणचतुत्थं, आकासानञ्चायतनादिचतुत्थं, लोकुत्तरचतुत्थन्ति.

तत्थ सब्बत्थपादकचतुत्थं नवत्तब्बारम्मणमेव होति.

इद्धिविधचतुत्थं चित्तवसेन कायं परिणामेन्तस्स अदिस्समानेन कायेन पाटिहारियकरणे कायारम्मणत्ता परित्तारम्मणं, कायवसेन चित्तं परिणामेन्तस्स दिस्समानेन कायेन पाटिहारियं कत्वा ब्रह्मलोकं गच्छन्तस्स समापत्तिचित्तारम्मणत्ता महग्गतारम्मणं.

दिब्बसोतञाणचतुत्थं सद्दारम्मणत्ता परित्तारम्मणं.

चेतोपरियञाणचतुत्थं कामावचरचित्तजाननकाले परित्तारम्मणं, रूपावचरारूपावचरचित्तजाननकाले महग्गतारम्मणं, लोकुत्तरचित्तजाननकाले अप्पमाणारम्मणं. चेतोपरियञाणलाभी पन पुथुज्जनो पुथुज्जनानंयेव चित्तं जानाति, न अरियानं. सोतापन्नो सोतापन्नस्स चेव पुथुज्जनस्स च; सकदागामी सकदागामिनो चेव हेट्ठिमानञ्च द्विन्नं; अनागामी अनागामिनो चेव हेट्ठिमानञ्च तिण्णं; खीणासवो सब्बेसम्पि जानाति.

पुब्बेनिवासञाणचतुत्थं कामावचरक्खन्धानुस्सरणकाले परित्तारम्मणं, रूपावचरारूपावचरक्खन्धानुस्सरणकाले महग्गतारम्मणं, ‘‘अतीते बुद्धपच्चेकबुद्धखीणासवा मग्गं भावयिंसु, फलं सच्छिकरिंसू’’ति अनुस्सरणकाले अप्पमाणारम्मणं, नामगोत्तानुस्सरणकाले नवत्तब्बारम्मणं.

दिब्बचक्खुञाणचतुत्थं वण्णारम्मणत्ता परित्तारम्मणं.

यथाकम्मूपगञाणचतुत्थं कामावचरकम्मानुस्सरणकाले परित्तारम्मणं, रूपावचरारूपावचरकम्मानुस्सरणकाले महग्गतारम्मणं.

अनागतंसञाणचतुत्थं अनागते कामधातुया निब्बत्तिजाननकाले परित्तारम्मणं, रूपारूपभवेसु निब्बत्तिजाननकाले महग्गतारम्मणं, ‘‘अनागते बुद्धपच्चेकबुद्धखीणासवा मग्गं भावेस्सन्ति, फलं सच्छिकरिस्सन्ती’’ति जाननकाले अप्पमाणारम्मणं, ‘‘अनागते सङ्खो नाम राजा भविस्सती’’तिआदिना (दी. नि. ३.१०८) नयेन नामगोत्तानुस्सरणकाले नवत्तब्बारम्मणं.

आकासानञ्चायतनआकिञ्चञ्ञायतनचतुत्थं नवत्तब्बारम्मणं. विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनचतुत्थं महग्गतारम्मणं.

लोकुत्तरचतुत्थं अप्पमाणारम्मणं.

किरियतोपि तेसं द्वादसन्नं झानानं इदमेव आरम्मणविधानं. तीणि झानानि नमग्गारम्मणाति पच्चवेक्खणञाणं वा चेतोपरियादिञाणं वा मग्गं आरम्मणं करेय्य, तीणि झानानि तथा अप्पवत्तितो नमग्गारम्मणा, सहजातहेतुवसेन पन सिया मग्गहेतुका; वीरियजेट्ठिकाय वा वीमंसाजेट्ठिकाय वा मग्गभावनाय मग्गाधिपतिनो; छन्दचित्तजेट्ठककाले फलकाले च नवत्तब्बा.

चतुत्थं झानन्ति इधापि कुसलतो तेरससु चतुत्थज्झानेसु सब्बत्थपादकइद्धिविधदिब्बसोतदिब्बचक्खुयथाकम्मूपगञाणचतुत्थञ्चेव चतुब्बिधञ्च आरुप्पचतुत्थं मग्गारम्मणादिभावेन न वत्तब्बं. चेतोपरियपुब्बेनिवासअनागतंसञाणचतुत्थं पन मग्गारम्मणं होति. न वत्तब्बं मग्गहेतुकं मग्गाधिपतीति वा; लोकुत्तरचतुत्थं मग्गारम्मणं न होति; मग्गकाले पन सहजातहेतुवसेन मग्गहेतुकं; वीरियवीमंसाजेट्ठिकाय मग्गभावनाय मग्गाधिपति; छन्दचित्तजेट्ठिकाय चेव मग्गभावनाय फलकाले च न वत्तब्बं. किरियतोपि द्वादससु झानेसु अयमेव नयो.

तीणि झानानि न वत्तब्बाति अतीतादीसु एकधम्मम्पि आरब्भ अप्पवत्तितो नवत्तब्बाति वेदितब्बा.

चतुत्थं झानन्ति कुसलतो तेरससु चतुत्थज्झानेसु सब्बत्थपादकचतुत्थं नवत्तब्बारम्मणमेव. इद्धिविधचतुत्थं कायवसेन चित्तपरिणामने समापत्तिचित्तारम्मणत्ता अतीतारम्मणं; ‘‘अनागते इमानि पुप्फानि मा मिलायिंसु, दीपा मा निब्बायिंसु, एको अग्गिक्खन्धो समुट्ठातु, पब्बतो समुट्ठातू’’ति अधिट्ठानकाले अनागतारम्मणं; चित्तवसेन कायपरिणामनकाले कायारम्मणत्ता पच्चुप्पन्नारम्मणं. दिब्बसोतञाणचतुत्थं सद्दारम्मणत्ता पच्चुप्पनारम्मणं. चेतोपरियञाणचतुत्थं अतीते सत्तदिवसब्भन्तरे उप्पज्जित्वा निरुद्धचित्तजाननकाले अतीतारम्मणं; अनागते सत्तदिवसब्भन्तरे उप्पज्जनकचित्तजाननकाले अनागतारम्मणं. ‘‘यथा इमस्स भोतो मनोसङ्खारा पणिहिता इमस्स चित्तस्स अनन्तरा अमुं नाम वितक्कं वितक्केस्सतीति. सो बहुञ्चेपि आदिसति, तथेव तं होति नो अञ्ञथा’’ति इमिना हि सुत्तेन (अ. नि. ३.६१) चेतोपरियञाणस्सेव पवत्ति पकासिता. अद्धानपच्चुप्पन्नसन्ततिपच्चुप्पन्नवसेनेव पच्चुप्पन्नं आरब्भ पवत्तिकाले पच्चुप्पन्नारम्मणं. वित्थारकथा पनेत्थ हेट्ठाअट्ठकथाकण्डवण्णनायं वुत्तनयेनेव वेदितब्बा.

पुब्बेनिवासञाणचतुत्थं अतीतक्खन्धानुस्सरणकाले अतीतारम्मणं, नामगोत्तानुस्सरणकाले नवत्तब्बारम्मणं. दिब्बचक्खुञाणचतुत्थं वण्णारम्मणत्ता पच्चुप्पन्नारम्मणं. यथाकम्मूपगञाणचतुत्थं अतीतकम्ममेव आरम्मणं करोतीति अतीतारम्मणं. अनागतंसञाणचतुत्थं अनागतक्खन्धानुस्सरणकाले अनागतारम्मणं, नामगोत्तानुस्सरणकाले नवत्तब्बारम्मणं. आकासानञ्चायतनआकिञ्चञ्ञायतनचतुत्थं नवत्तब्बारम्मणमेव. विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनचतुत्थं अतीतारम्मणमेव. लोकुत्तरचतुत्थं नवत्तब्बारम्मणमेव. किरियतोपि द्वादससु चतुत्थज्झानेसु एसेव नयो.

तीणिझानानि बहिद्धारम्मणाति अज्झत्ततो बहिद्धाभूतं निमित्तं आरब्भ पवत्तितो बहिद्धारम्मणा.

चतुत्थं झानन्ति इधापि कुसलतो तेरससु चतुत्थज्झानेसु सब्बत्थपादकचतुत्थं बहिद्धारम्मणमेव.

इद्धिविधचतुत्थं कायवसेन चित्तपरिणामनेपि चित्तवसेन कायपरिणामनेपि अत्तनोव कायचित्तारम्मणत्ता अज्झत्तारम्मणं; ‘‘बहिद्धा हत्थिम्पि दस्सेती’’तिआदिना नयेन पवत्तकाले बहिद्धारम्मणं.

दिब्बसोतञाणचतुत्थं अत्तनो कुच्छिगतसद्दारम्मणकाले अज्झत्तारम्मणं, परस्स सद्दारम्मणकाले बहिद्धारम्मणं, उभयवसेनापि अज्झत्तबहिद्धारम्मणं.

चेतोपरियञाणचतुत्थं बहिद्धारम्मणमेव.

पुब्बेनिवासञाणचतुत्थं अत्तनो खन्धानुस्सरणकाले अज्झत्तारम्मणं, परस्स खन्धानञ्चेव नामगोत्तस्स च अनुस्सरणकाले बहिद्धारम्मणं.

दिब्बचक्खुञाणचतुत्थं अत्तनो रूपारम्मणकाले अज्झत्तारम्मणं, परस्स रूपारम्मणकाले बहिद्धारम्मणं, उभयवसेनापि अज्झत्तबहिद्धारम्मणं.

यथाकम्मूपगञाणचतुत्थं अत्तनो कम्मजाननकाले अज्झत्तारम्मणं, परस्स कम्मजाननकाले बहिद्धारम्मणं, उभयवसेनापि अज्झत्तबहिद्धारम्मणं.

अनागतंसञाणचतुत्थं अत्तनो अनागते निब्बत्तिजाननकाले अज्झत्तारम्मणं, परस्स खन्धानुस्सरणकाले चेव नामगोत्तानुस्सरणकाले च बहिद्धारम्मणं, उभयवसेनापि अज्झत्तबहिद्धारम्मणं.

आकासानञ्चायतनचतुत्थं बहिद्धारम्मणं. आकिञ्चञ्ञायतनचतुत्थं नवत्तब्बारम्मणं. विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनचतुत्थं अज्झत्तारम्मणं.

लोकुत्तरचतुत्थं बहिद्धारम्मणमेव. किरियतोपि द्वादससु झानेसु अयमेव नयोति.

इमस्मिं पन झानविभङ्गे सम्मासम्बुद्धेन सुत्तन्तभाजनीयेपि लोकियलोकुत्तरमिस्सकानेव झानानि कथितानि; अभिधम्मभाजनीयेपि पञ्हापुच्छकेपि. तयोपि हि एते नया तेभूमकधम्ममिस्सकत्ता एकपरिच्छेदा एव. एवमयं झानविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

झानविभङ्गवण्णना निट्ठिता.