📜

१३. अप्पमञ्ञाविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

६४२. इदानि तदनन्तरे अप्पमञ्ञाविभङ्गे चतस्सोति गणनपरिच्छेदो. अप्पमञ्ञायोति फरणअप्पमाणवसेन अप्पमञ्ञायो. एता हि आरम्मणवसेन अप्पमाणे वा सत्ते फरन्ति, एकसत्तम्पि वा अनवसेसफरणवसेन फरन्तीति फरणअप्पमाणवसेन अप्पमञ्ञायोति वुच्चन्ति. इध भिक्खूति इमस्मिं सासने भिक्खु. मेत्तासहगतेनाति मेत्ताय समन्नागतेन. चेतसाति चित्तेन. एकं दिसन्ति एकिस्सा दिसाय. पठमपरिग्गहितं सत्तं उपादाय एकदिसापरियापन्नसत्तफरणवसेन वुत्तं. फरित्वाति फुसित्वा आरम्मणं कत्वा. विहरतीति ब्रह्मविहाराधिट्ठितं इरियापथविहारं पवत्तेति. तथा दुतियन्ति यथा पुरत्थिमादीसु दिसासु यं किञ्चि एकं दिसं फरित्वा विहरति, तथेव तदनन्तरं दुतियं ततियं चतुत्थञ्चाति अत्थो.

इति उद्धन्ति तेनेव च नयेन उपरिमं दिसन्ति वुत्तं होति. अधो तिरियन्ति अधोदिसम्पि तिरियंदिसम्पि एवमेव. एत्थ च अधोति हेट्ठा, तिरियन्ति अनुदिसा. एवं सब्बदिसासु अस्समण्डले अस्समिव मेत्तासहगतं चित्तं सारेतिपि पच्चासारेतिपीति एत्तावता एकमेकं दिसं परिग्गहेत्वा ओधिसो मेत्ताफरणं दस्सितं. सब्बधीतिआदि पन अनोधिसो दस्सनत्थं वुत्तं. तत्थ सब्बधीति सब्बत्थ. सब्बत्ततायाति सब्बेसु हीनमज्झिमुक्कट्ठमित्तसपत्तमज्झत्तादिप्पभेदेसु अत्तताय ‘अयं परसत्तो’ति विभागं अकत्वा अत्तसमतायाति वुत्तं होति; अथ वा सब्बत्ततायाति सब्बेन चित्तभावेन ईसकम्पि बहि अविक्खिपमानोति वुत्तं होति. सब्बावन्तन्ति सब्बसत्तवन्तं, सब्बसत्तयुत्तन्ति अत्थो. लोकन्ति सत्तलोकं.

विपुलेनातिएवमादिपरियायदस्सनतो पनेत्थ पुन ‘‘मेत्तासहगतेना’’ति वुत्तं. यस्मा वा एत्थ ओधिसो फरणे विय पुन ‘तथा’सद्दो ‘इति’सद्दो वा न वुत्तो, तस्मा पुन ‘‘मेत्तासहगतेन चेतसा’’ति वुत्तं; निगमनवसेन वा एतं वुत्तं. विपुलेनाति एत्थ च फरणवसेन विपुलता दट्ठब्बा. भूमिवसेन पन तं महग्गतं, पगुणवसेन अप्पमाणं, सत्तारम्मणवसेन च अप्पमाणं, ब्यापादपच्चत्थिकप्पहानेन अवेरं, दोमनस्सप्पहानतो अब्यापज्झं, निद्दुक्खन्ति वुत्तं होति. अयं ताव ‘‘मेत्तासहगतेन चेतसा’’तिआदिना नयेन ठपिताय मातिकाय अत्थो.

६४३. इदानि यदेतं ‘‘कथञ्च, भिक्खवे, मेत्तासहगतेन चेतसा’’तिआदिना नयेन वुत्तं पदभाजनीयं, तत्थ यस्मा इदं कम्मट्ठानं दोसचरितस्स सप्पायं, तस्मा यथारूपे पुग्गले अयं मेत्ता अप्पनं पापुणाति, तं मेत्ताय वत्थुभूतं पुग्गलं ताव दस्सेतुं सेय्यथापि नाम एकं पुग्गलन्तिआदि वुत्तं. तत्थ सेय्यथापि नामाति ओपम्मत्थे निपातो, यथा एकं पुग्गलन्ति अत्थो. पियन्ति पेमनीयं. मनापन्ति हदयवुड्ढिकरं. तत्थ पुब्बेव सन्निवासेन पच्चुप्पन्नहितेन वा पियो नाम होति, सीलादिगुणसमायोगेन मनापो नाम; दानसमानत्तताहि वा पियता, पियवचनअत्थचरियताहि मनापता वेदितब्बा. यस्मा चेत्थ पियताय इमस्स ब्यापादस्स पहानं होति, ततो मेत्ता सुखं फरति, मनापताय उदासीनता न सण्ठाति, हिरोत्तप्पञ्च पच्चुपट्ठाति, ततो हिरोत्तप्पानुपालिता मेत्ता न परिहायति, तस्मा तं उपमं कत्वा इदं वुत्तं – पियं मनापन्ति. मेत्तायेय्याति मेत्ताय फरेय्य; तस्मिं पुग्गले मेत्तं करेय्य पवत्तेय्याति अत्थो. एवमेवसब्बे सत्तेति यथा पियं पुग्गलं मेत्तायेय्य, एवं तस्मिं पुग्गले अप्पनाप्पत्ताय वसीभावं उपगताय मेत्ताय मज्झत्तवेरिसङ्खातेपि सब्बे सत्ते अनुक्कमेन फरतीति अत्थो. मेत्ति मेत्तायनातिआदीनि वुत्तत्थानेव.

६४४. विदिसं वाति पदं तिरियं वाति एतस्स अत्थविभावनत्थं वुत्तं.

६४५. फरित्वाति आरम्मणकरणवसेन फुसित्वा. अधिमुञ्चित्वाति अधिकभावेन मुञ्चित्वा, यथा मुत्तं सुमुत्तं होति सुप्पसारितं सुवित्थतं तथा मुञ्चित्वाति अत्थो.

६४८. सब्बधिआदिनिद्देसे यस्मा तीणिपि एतानि पदानि सब्बसङ्गाहिकानि, तस्मा नेसं एकतोव अत्थं दस्सेतुं सब्बेन सब्बन्तिआदि वुत्तं. तस्सत्थो हेट्ठा वुत्तोयेव.

६५०. विपुलादिनिद्देसे यस्मा यं अप्पनाप्पत्तं हुत्वा अनन्तसत्तफरणवसेन विपुलं, तं नियमतो भूमिवसेन महग्गतं होति. यञ्च महग्गतं तं अप्पमाणगोचरवसेन अप्पमाणं. यं अप्पमाणं तं पच्चत्थिकविघातवसेन अवेरं. यञ्च अवेरं तं विहतब्यापज्जताय अब्यापज्जं. तस्मा ‘‘यं विपुलं तं महग्गत’’न्तिआदि वुत्तं. अवेरो अब्यापज्जोति चेत्थ लिङ्गविपरियायेन वुत्तं. मनेन वा सद्धिं योजना कातब्बा – यं अप्पमाणं चित्तं, सो अवेरो मनो; यो अवेरो सो अब्यापज्जोति. अपिचेत्थ हेट्ठिमं हेट्ठिमं पदं उपरिमस्स उपरिमस्स, उपरिमं वा उपरिमं हेट्ठिमस्स हेट्ठिमस्स अत्थोतिपि वेदितब्बो.

६५३. सेय्यथापि नाम एकं पुग्गलं दुग्गतं दुरुपेतन्ति इदम्पि करुणाय वत्थुभूतं पुग्गलं दस्सेतुं वुत्तं. एवरूपस्मिञ्हि पुग्गले बलवकारुञ्ञं उप्पज्जति. तत्थ दुग्गतन्ति दुक्खेन समङ्गीभावं गतं. दुरुपेतन्ति कायदुच्चरितादीहि उपेतं. गतिकुलभोगादिवसेन वा तमभावे ठितो पुग्गलो दुग्गतो, कायदुच्चरितादीहि उपेतत्ता तमपरायणभावे ठितो दुरुपेतोति एवमेत्थ अत्थो वेदितब्बो.

६६३. एकं पुग्गलं पियं मनापन्ति इदम्पि मुदिताय वत्थुभूतं पुग्गलं दस्सेतुं वुत्तं. तत्थ गतिकुलभोगादिवसेन जोतिभावे ठितो पियो, कायसुचरितादीहि उपेतत्ता जोतिपरायणभावे ठितो मनापोति वेदितब्बो.

६७३. नेव मनापं न अमनापन्ति इदम्पि उपेक्खाय वत्थुभूतं पुग्गलं दस्सेतुं वुत्तं. तत्थ मित्तभावं असम्पत्तताय नेव मनापो, अमित्तभावं असम्पत्तताय न अमनापोति वेदितब्बो. सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं हेट्ठा चित्तुप्पादकण्डे वुत्तमेव. भावनाविधानम्पि एतेसं कम्मट्ठानानं विसुद्धिमग्गे वित्थारतो कथितमेवाति.

सुत्तन्तभाजनीयवण्णना.

२. अभिधम्मभाजनीयवण्णना

अभिधम्मभाजनीयं कुसलतोपि विपाकतोपि किरियतोपि हेट्ठा चित्तुप्पादकण्डे भाजितनयेनेव भाजितं. अत्थोपिस्स तत्थ वुत्तनयेनेव वेदितब्बो.

३. पञ्हापुच्छकवण्णना

पञ्हापुच्छके पाळिअनुसारेनेव मेत्तादीनं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन सब्बापि तीसु तिकेसु नवतब्बारम्मणा एव. अज्झत्तारम्मणत्तिके बहिद्धारम्मणाति. इमस्मिं पन अप्पमञ्ञाविभङ्गे सम्मासम्बुद्धेन सुत्तन्तभाजनीयेपि लोकिया एव अप्पमञ्ञायो कथिता, अभिधम्मभाजनीयेपि पञ्हापुच्छकेपि. तयोपि हि एते नया लोकियत्ता एकपरिच्छेदा एव. एवमयं अप्पमञ्ञाविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

अप्पमञ्ञाविभङ्गवण्णना निट्ठिता.