📜

१४. सिक्खापदविभङ्गो

१. अभिधम्मभाजनीयवण्णना

७०३. इदानि तदनन्तरे सिक्खापदविभङ्गे पञ्चाति गणनपरिच्छेदो. सिक्खापदानीति सिक्खितब्बपदानि; सिक्खाकोट्ठासाति अत्थो. अपिच उपरि आगता सब्बेपि कुसला धम्मा सिक्खितब्बतो सिक्खा. पञ्चसु पन सीलङ्गेसु यंकिञ्चि अङ्गं तासं सिक्खानं पतिट्ठानट्ठेन पदन्ति सिक्खानं पदत्ता सिक्खापदानि. पाणातिपाताति पाणस्स अतिपाता घातना मारणाति अत्थो. वेरमणीति विरति. अदिन्नादानाति अदिन्नस्स आदाना; परपरिग्गहितस्स हरणाति अत्थो. कामेसूति वत्थुकामेसु. मिच्छाचाराति किलेसकामवसेन लामकाचारा. मुसावादाति अभूतवादतो. सुरामेरयमज्जपमादट्ठानाति एत्थ सुराति पिट्ठसुरा, पूवसुरा, ओदनसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति पञ्च सुरा. मेरयन्ति पुप्फासवो, फलासवो, गुळासवो, मध्वासवो, सम्भारसंयुत्तोति पञ्च आसवा. तदुभयम्पि मदनीयट्ठेन मज्जं. याय चेतनाय तं पिवन्ति, सा पमादकारणत्ता पमादट्ठानं; तस्मा सुरामेरयमज्जपमादट्ठाना. अयं तावेत्थ मातिकानिक्खेपस्स अत्थो.

७०४. पदभाजनीये पन यस्मिं समये कामावचरन्तिआदि सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. यस्मा पन न केवलं विरतियेव सिक्खापदं, चेतनापि सिक्खापदमेव, तस्मा तं दस्सेतुं दुतियनयो दस्सितो. यस्मा च न केवलं एतेयेव द्वे धम्मा सिक्खापदं, चेतनासम्पयुत्ता पन परोपण्णासधम्मापि सिक्खितब्बकोट्ठासतो सिक्खापदमेव, तस्मा ततियनयोपि दस्सितो.

तत्थ दुविधं सिक्खापदं परियायसिक्खापदं निप्परियायसिक्खापदञ्च. तत्थ विरति निप्परियायसिक्खापदं. सा हि ‘‘पाणातिपाता वेरमणी’’ति पाळियं आगता, नो चेतना. विरमन्तो च ताय एव ततो ततो विरमति, न चेतनाय. चेतनं पन आहरित्वा दस्सेसि. तथा सेसचेतनासम्पयुत्तधम्मे. वीतिक्कमकाले हि वेरचेतना दुस्सील्यं नाम. तस्मा सा विरतिकालेपि सुसील्यवसेन वुत्ता. फस्सादयो तंसम्पयुत्तत्ता गहिताति.

इदानि एतेसु सिक्खापदेसु ञाणसमुत्तेजनत्थं इमेसं पाणातिपातादीनं धम्मतो, कोट्ठासतो, आरम्मणतो, वेदनातो, मूलतो, कम्मतो, सावज्जतो, पयोगतो च विनिच्छयो वेदितब्बो.

तत्थ ‘धम्मतो’ति पञ्चपेते पाणातिपातादयो चेतनाधम्माव होन्ति. ‘कोट्ठासतो’ पञ्चपि कम्मपथा एव.

‘आरम्मणतो’ पाणातिपातो जीवितिन्द्रियारम्मणो. अदिन्नादानं सत्तारम्मणं वा सङ्खारारम्मणं वा. मिच्छाचारो इत्थिपुरिसारम्मणो. मुसावादो सत्तारम्मणो वा सङ्खारारम्मणो वा. सुरापानं सङ्खारारम्मणं.

‘वेदनातो’ पाणातिपातो दुक्खवेदनो. अदिन्नादानं तिवेदनं. तञ्हि हट्ठतुट्ठस्स अदिन्नं आदियतो सुखवेदनं होति, भीतकाले दुक्खवेदनं, मज्झत्तस्स हुत्वा गण्हतो अदुक्खमसुखवेदनं. मिच्छाचारो सुखवेदनो वा अदुक्खमसुखवेदनो वा. मुसावादो अदिन्नादानं विय तिवेदनो. सुरापानं सुखमज्झत्तवेदनं.

‘मूलतो’ पाणातिपातो दोसमोहमूलो. अदिन्नादानं किञ्चिकाले लोभमोहमूलं, किञ्चिकाले दोसमोहमूलं. मिच्छाचारो लोभमोहमूलो. मुसावादो किञ्चिकाले लोभमोहमूलो, किञ्चिकाले दोसमोहमूलो. सुरापानं लोभमोहमूलं.

‘कम्मतो’ मुसावादो चेत्थ वचीकम्मं. सेसा कायकम्ममेव.

‘सावज्जतो’ पाणातिपातो अत्थि अप्पसावज्जो, अत्थि महासावज्जो. तथा अदिन्नादानादीनि. तेसं नानाकरणं हेट्ठा दस्सितमेव.

अयं पन अपरो नयो – कुन्थकिपिल्लिकस्स हि वधो अप्पसावज्जो, ततो महन्ततरस्स महासावज्जो; सोपि अप्पसावज्जो, ततो महन्ततराय सकुणिकाय महासावज्जो; ततो गोधाय, ततो ससकस्स, ततो मिगस्स, ततो गवयस्स, ततो अस्सस्स, ततो हत्थिस्स वधो महासावज्जो, ततोपि दुस्सीलमनुस्सस्स , ततो गोरूपसीलकमनुस्सस्स, ततो सरणगतस्स, ततो पञ्चसिक्खापदिकस्स, ततो सामणेरस्स, ततो पुथुज्जनभिक्खुनो , ततो सोतापन्नस्स, ततो सकदागामिस्स, ततो अनागामिस्स, ततो खीणासवस्स वधो अतिमहासावज्जोयेव.

अदिन्नादानं दुस्सीलस्स सन्तके अप्पसावज्जं, ततो गोरूपसीलकस्स सन्तके महासावज्जं; ततो सरणगतस्स, ततो पञ्चसिक्खापदिकस्स, ततो सामणेरस्स, ततो पुथुज्जनभिक्खुनो, ततो सोतापन्नस्स, ततो सकदागामिस्स, ततो अनागामिस्स सन्तके महासावज्जं, ततो खीणासवस्स सन्तके अतिमहासावज्जंयेव.

मिच्छाचारो दुस्सीलाय इत्थिया वीतिक्कमे अप्पसावज्जो, ततो गोरूपसीलकाय महासावज्जो; ततो सरणगताय, पञ्चसिक्खापदिकाय, सामणेरिया, पुथुज्जनभिक्खुनिया, सोतापन्नाय, सकदागामिनिया, ततो अनागामिनिया वीतिक्कमे महासावज्जो, खीणासवाय पन भिक्खुनिया एकन्तमहासावज्जोव.

मुसावादो काकणिकमत्तस्स अत्थाय मुसाकथने अप्पसावज्जो, ततो अड्ढमासकस्स, मासकस्स, पञ्चमासकस्स, अड्ढकहापणस्स, कहापणस्स, ततो अनग्घनियभण्डस्स अत्थाय मुसाकथने महासावज्जो, मुसा कथेत्वा पन सङ्घं भिन्दन्तस्स एकन्तमहासावज्जोव.

सुरापानं पसतमत्तस्स पाने अप्पसावज्जं, अञ्जलिमत्तस्स पाने महासावज्जं; कायचालनसमत्थं पन बहुं पिवित्वा गामघातनिगमघातकम्मं करोन्तस्स एकन्तमहासावज्जमेव.

पाणातिपातञ्हि पत्वा खीणासवस्स वधो महासावज्जो; अदिन्नादानं पत्वा खीणासवसन्तकस्स हरणं, मिच्छाचारं पत्वा खीणासवाय भिक्खुनिया वीतिक्कमनं, मुसावादं पत्वा मुसावादेन सङ्घभेदो, सुरापानं पत्वा कायचालनसमत्थं बहुं पिवित्वा गामनिगमघातनं महासावज्जं. सब्बेहिपि पनेतेहि मुसावादेन सङ्घभेदनमेव महासावज्जं. तञ्हि कप्पं निरये पाचनसमत्थं महाकिब्बिसं.

‘पयोगतो’ति पाणातिपातो साहत्थिकोपि होति आणत्तिकोपि. तथा अदिन्नादानं. मिच्छाचारमुसावादसुरापानानि साहत्थिकानेवाति.

एवमेत्थ पाणातिपातादीनं धम्मादिवसेन विनिच्छयं ञत्वा पाणातिपाता वेरमणीतिआदीनम्पि धम्मतो, कोट्ठासतो, आरम्मणतो, वेदनातो, मूलतो, कम्मतो, खण्डतो, समादानतो, पयोगतो च विनिच्छयो वेदितब्बो.

तत्थ ‘धम्मतो’ति परियायसीलवसेन पटिपाटिया पञ्च चेतनाधम्माव. ‘कोट्ठासतो’ति पञ्चपि कम्मपथा एव. ‘आरम्मणतो’ति पाणातिपाता वेरमणी परस्स जीवितिन्द्रियं आरम्मणं कत्वा अत्तनो वेरचेतनाय विरमति. इतरासुपि एसेव नयो. सब्बापि हि एता वीतिक्कमितब्बवत्थुं आरम्मणं कत्वा वेरचेतनाहियेव विरमन्ति. ‘वेदनातो’ति सब्बापि सुखवेदना वा होन्ति मज्झत्तवेदना वा. ‘मूलतो’ति ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहमूला होन्ति, ञाणविप्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसमूला होन्ति. ‘कम्मतो’ति मुसावादा वेरमणीयेवेत्थ वचीकम्मं; सेसा कायकम्मं. ‘खण्डतो’ति गहट्ठा यं यं वीतिक्कमन्ति, तं तदेव खण्डं होति भिज्जति, अवसेसं न भिज्जति. कस्मा? गहट्ठा हि अनिबद्धसीला होन्ति, यं यं सक्कोन्ति तं तदेव गोपेन्ति. सामणेरानं पन एकस्मिं वीतिक्कमन्ते सब्बानि भिज्जन्ति. न केवलञ्च एतानि, सेससीलानिपि भिज्जन्तियेव. तेसं पन वीतिक्कमो दण्डकम्मवत्थुको. ‘पुन एवरूपं न करिस्सामी’ति दण्डकम्मे कते सीलं परिपुण्णं होति. ‘समादानतो’ति सयमेव ‘पञ्च सीलानि अधिट्ठहामी’ति अधिट्ठहन्तेनपि, पाटियेक्कं पाटियेक्कं समादियन्तेनपि समादिण्णानि होन्ति. अञ्ञस्स सन्तिके निसीदित्वा ‘पञ्च सीलानि समादियामी’ति समादियन्तेनपि, पाटियेक्कं पाटियेक्कं समादियन्तेनपि समादिन्नानेव होन्ति. ‘पयोगतो’ सब्बानिपि साहत्थिकपयोगानेवाति वेदितब्बानि.

७१२. इदानि यासं सिक्खानं कोट्ठासभावेन इमानि पञ्च सिक्खापदानि वुत्तानि, तानि दस्सेतुं कतमे धम्मा सिक्खाति अयं सिक्खावारो आरद्धो. तत्थ यस्मा सब्बेपि चतुभूमककुसला धम्मा सिक्खितब्बभावतो सिक्खा, तस्मा ते दस्सेतुं यस्मिं समये कामावचरन्तिआदि वुत्तं. तत्थ हेट्ठा चित्तुप्पादकण्डे (ध. स. १) वुत्तनयेनेव पाळिं वित्थारेत्वा अत्थो वेदितब्बो. इध पन मुखमत्तमेव दस्सितन्ति.

अभिधम्मभाजनीयवण्णना.

३. पञ्हापुच्छकवण्णना

७१४. पञ्हापुच्छके पाळिअनुसारेनेव सिक्खापदानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन यानि सिक्खापदानि एत्थ सत्तारम्मणानीति वुत्तानि, तानि यस्मा सत्तोति सङ्खं गते सङ्खारेयेव आरम्मणं करोन्ति, यस्मा च सब्बानिपि एतानि सम्पत्तविरतिवसेनेव निद्दिट्ठानि, तस्मा ‘‘परित्तारम्मणा’’ति च ‘‘पच्चुप्पन्नारम्मणा’’ति च वुत्तं. यतो पन विरमति तस्स वत्थुनो अच्चन्तबहिद्धत्ता सब्बेसम्पि बहिद्धारम्मणता वेदितब्बाति.

इमस्मिं पन सिक्खापदविभङ्गे सम्मासम्बुद्धेन अभिधम्मभाजनीयेपि पञ्हापुच्छकेपि लोकियानेव सिक्खापदानि कथितानि. उभोपि हि एते नया लोकियत्ता एकपरिच्छेदा एव. एवमयं सिक्खापदविभङ्गो द्वेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

सिक्खापदविभङ्गवण्णना निट्ठिता.