📜

१७. खुद्दकवत्थुविभङ्गो

१. एककमातिकादिवण्णना

८३२. इदानि तदनन्तरे खुद्दकवत्थुविभङ्गेपि पठमं मातिकं ठपेत्वा निक्खित्तपदानुक्कमेन निद्देसो कतो. तत्रायं निक्खेपपरिच्छेदो. आदितो ताव जातिमदोतिआदयो तेसत्तति एकका निक्खित्ता, ततो कोधो च उपनाहो चातिआदयो अट्ठारस दुका, अकुसलमूलादयो पञ्चतिंस तिका, आसवचतुक्कादयो चुद्दस चतुक्का, ओरम्भागियसंयोजनादयो पन्नरस पञ्चका, विवादमूलादयो चुद्दस छक्का, अनुसयादयो सत्त सत्तका, किलेसवत्थुआदयो अट्ठ अट्ठका, आघातवत्थुआदयो नव नवका, किलेसवत्थुआदयो सत्त दसका, अज्झत्तिकस्स उपादाय अट्ठारस तण्हाविचरितानीतिआदयो छ अट्ठारसकाति सब्बानिपि एतानि अट्ठ किलेससतानि निक्खित्तानीति वेदितब्बानि. अयं ताव निक्खेपपरिच्छेदो.

(१.) एककनिद्देसवण्णना

८४३-८४४. इदानि यथानिक्खित्ताय मातिकाय तत्थ कतमो जातिमदोतिआदिना नयेन आरद्धे निद्देसवारे जातिं पटिच्चाति जातिं निस्साय. एत्थ च अत्थिपटिच्चं नाम कथितं, तस्मा जातिया सतीति अयमेत्थ अत्थो. गोत्तं पटिच्चातिआदीसुपि एसेव नयो. मदनवसेन मदो. मज्जनाकारो मज्जना. मज्जितभावो मज्जितत्तं. मानो मञ्ञनातिआदीनि हेट्ठा धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. ११२१) वुत्तत्थानेव. अयं वुच्चतीति अयं एवं जातिया सति तं जातिं निस्साय उप्पन्नो मज्जनाकारप्पवत्तो मानो जातिमदोति वुच्चति. स्वायं खत्तियादीनं चतुन्नम्पि वण्णानं उप्पज्जति. जातिसम्पन्नो हि खत्तियो ‘मादिसो अञ्ञो नत्थि. अवसेसा अन्तरा उट्ठाय खत्तिया जाता. अहं पन वंसागतखत्तियो’ति मानं करोति. ब्राह्मणादीसुपि एसेव नयो. गोत्तमदनिद्देसादीसुपि इमिनावुपायेन अत्थो वेदितब्बो. खत्तियोपि हि ‘अहं कोण्डञ्ञगोत्तो, अहं आदिच्चगोत्तो’ति मानं करोति. ब्राह्मणोपि ‘अहं कस्सपगोत्तो , अहं भारद्वाजगोत्तो’ति मानं करोति. वेस्सोपि सुद्दोपि अत्तनो अत्तनो कुलगोत्तं निस्साय मानं करोति. अट्ठारसापि सेणियो ‘एकिस्सा सेणिया जातम्हा’ति मानं करोन्तियेव.

आरोग्यमदादीसु ‘अहं अरोगो, अवसेसा रोगबहुला, गद्दुहनमत्तम्पि मय्हं ब्याधि नाम नत्थी’ति मज्जनवसेन उप्पन्नो मानो आरोग्यमदो नाम.

‘अहं तरुणो, अवसेससत्तानं अत्तभावो पपाते ठितरुक्खसदिसो, अहं पन पठमवये ठितो’ति मज्जनवसेन उप्पन्नो मानो योब्बनमदो नाम.

‘अहं चिरं जीविं, चिरं जीवामि, चिरं जीविस्सामि; सुखं जीविं, सुखं जीवामि, सुखं जीविस्सामी’ति मज्जनवसेन उप्पन्नो मानो जीवितमदो नाम.

‘अहं लाभी, अवसेसा सत्ता अप्पलाभा, मय्हं पन लाभस्स पमाणं नाम नत्थी’ति मज्जनवसेन उप्पन्नो मानो लाभमदो नाम.

‘अवसेसा सत्ता यं वा तं वा लभन्ति, अहं पन सुकतं पणीतं चीवरादिपच्चयं लभामी’ति मज्जनवसेन उप्पन्नो मानो सक्कारमदो नाम.

‘अवसेसभिक्खूनं पादपिट्ठियं अक्कमित्वा गच्छन्ता मनुस्सा अयं समणोतिपि न वन्दन्ति, मं पन दिस्वाव वन्दन्ति, पासाणच्छत्तं विय गरुं कत्वा अग्गिक्खन्धं विय च दुरासदं कत्वा मञ्ञन्ती’ति मज्जनवसेन उप्पन्नो मानो गरुकारमदो नाम.

‘उप्पन्नो पञ्हो मय्हमेव मुखेन छिज्जति, भिक्खाचारं गच्छन्तापि ममेव पुरतो कत्वा परिवारेत्वा गच्छन्ती’ति मज्जनवसेन उप्पन्नो मानो पुरेक्खारमदो नाम.

अगारिकस्स ताव महापरिवारस्स ‘पुरिससतम्पि पुरिससहस्सम्पि मं परिवारेति,’ अनगारियस्स पन ‘समणसतम्पि समणसहस्सम्पि मं परिवारेति, सेसा अप्पपरिवारा, अहं महापरिवारो चेव सुचिपरिवारो चा’ति मज्जनवसेन उप्पन्नो मानो परिवारमदो नाम.

भोगो पन किञ्चापि लाभग्गहणेनेव गहितो होति, इमस्मिं पन ठाने निक्खेपरासि नाम गहितो; तस्मा ‘अवसेसा सत्ता अत्तनो परिभोगमत्तम्पि न लभन्ति, मय्हं पन निधानगतस्सेव धनस्स पमाणं नत्थी’ति मज्जनवसेन उप्पन्नो मानो भोगमदो नाम.

वण्णंपटिच्चाति सरीरवण्णम्पि गुणवण्णम्पि पटिच्च. ‘अवसेसा सत्ता दुब्बण्णा दुरूपा, अहं पन अभिरूपो पासादिको; अवसेसा सत्ता निग्गुणा पत्थटअकित्तिनो, मय्हं पन कित्तिसद्दो देवमनुस्सेसु पाकटो – इतिपि थेरो बहुस्सुतो, इतिपि सीलवा, इतिपि धुतगुणयुत्तो’ति मज्जनवसेन उप्पन्नो मानो वण्णमदो नाम.

‘अवसेसा सत्ता अप्पस्सुता, अहं पन बहुस्सुतो’ति मज्जनवसेन उप्पन्नो मानो सुतमदो नाम.

‘अवसेसा सत्ता अप्पटिभाना, मय्हं पन पटिभानस्स पमाणं नत्थी’ति मज्जनवसेन उप्पन्नो मानो पटिभानमदो नाम.

‘अहं रत्तञ्ञू असुकं बुद्धवंसं, राजवंसं, जनपदवंसं, गामवंसं, रत्तिन्दिवपरिच्छेदं, नक्खत्तमुहुत्तयोगं जानामी’ति मज्जनवसेन उप्पन्नो मानो रत्तञ्ञुमदो नाम.

‘अवसेसा भिक्खू अन्तरा पिण्डपातिका जाता, अहं पन जातिपिण्डपातिको’ति मज्जनवसेन उप्पन्नो मानो पिण्डपातिकमदो नाम.

‘अवसेसा सत्ता उञ्ञाता अवञ्ञाता, अहं पन अनुञ्ञातो अनवञ्ञातो’ति मज्जनवसेन उप्पन्नो मानो अनवञ्ञातमदो नाम.

‘अवसेसानं इरियापथो अपासादिको, मय्हं पन पासादिको’ति मज्जनवसेन उप्पन्नो मानो इरियापथमदो नाम.

‘अवसेसा सत्ता छिन्नपक्खकाकसदिसा, अहं पन महिद्धिको महानुभावो’ति वा ‘अहं यं यं कम्मं करोमि, तं तं इज्झती’ति वा मज्जनवसेन उप्पन्नो मानो इद्धिमदो नाम.

हेट्ठा परिवारग्गहणेन यसो गहितोव होति. इमस्मिं पन ठाने उपट्ठाकमदो नाम गहितो. सो अगारिकेनपि अनगारिकेनपि दीपेतब्बो. अगारिको हि एकच्चो अट्ठारससु सेणीसु एकिस्सा जेट्ठको होति, तस्स ‘अवसेसे पुरिसे अहं पट्ठपेमि, अहं विचारेमी’ति ; अनगारिकोपि एकच्चो कत्थचि जेट्ठको होति, तस्स ‘अवसेसा भिक्खू मय्हं ओवादे वत्तन्ति, अहं जेट्ठको’ति मज्जनवसेन उप्पन्नो मानो यसमदो नाम.

‘अवसेसा सत्ता दुस्सीला, अहं पन सीलवा’ति मज्जनवसेन उप्पन्नो मानो सीलमदो नाम. ‘अवसेससत्तानं कुक्कुटस्स उदकपानमत्तेपि काले चित्तेकग्गता नत्थि, अहं पन उपचारप्पनानं लाभी’ति मज्जनवसेन उप्पन्नो मानो झानमदो नाम.

‘अवसेसा सत्ता निस्सिप्पा, अहं पन सिप्पवा’ति मज्जनवसेन उप्पन्नो मानो सिप्पमदो नाम. ‘अवसेसा सत्ता रस्सा, अहं पन दीघो’ति मज्जनवसेन उप्पन्नो मानो आरोहमदो नाम. ‘अवसेसा सत्ता रस्सा वा होन्ति दीघा वा, अहं निग्रोधपरिमण्डलो’ति मज्जनवसेन उप्पन्नो मानो परिणाहमदो नाम. ‘अवसेससत्तानं सरीरसण्ठानं विरूपं बीभच्छं, मय्हं पन मनापं पासादिक’न्ति मज्जनवसेन उप्पन्नो मानो सण्ठानमदो नाम. ‘अवसेसानं सत्तानं सरीरे बहू दोसा, मय्हं पन सरीरे केसग्गमत्तम्पि वज्जं नत्थी’ति मज्जनवसेन उप्पन्नो मानो पारिपूरिमदो नाम.

८४५. इमिना एत्तकेन ठानेन सवत्थुकं मानं कथेत्वा इदानि अवत्थुकं निब्बत्तितमानमेव दस्सेन्तो तत्थ कतमो मदोतिआदिमाह. तं उत्तानत्थमेव.

८४६. पमादनिद्देसे चित्तस्स वोस्सग्गोति इमेसु एत्तकेसु ठानेसु सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्जनं; सतिविरहोति अत्थो. वोस्सग्गानुप्पदानन्ति वोस्सग्गस्स अनुप्पदानं; पुनप्पुनं विस्सज्जनन्ति अत्थो. असक्कच्चकिरियताति एतेसं दानादीनं कुसलधम्मानं भावनाय पुग्गलस्स वा देय्यधम्मस्स वा असक्कच्चकरणवसेन असक्कच्चकिरिया. सततभावो सातच्चं. न सततभावो असातच्चं. न सातच्चकिरियता असातच्चकिरियता. अनट्ठितकरणं अनट्ठितकिरियता. यथा नाम ककण्टको थोकं गन्त्वा थोकं तिट्ठति, न निरन्तरं गच्छति, एवमेव यो पुग्गलो एकदिवसं दानं वा दत्वा पूजं वा कत्वा धम्मं वा सुत्वा समणधम्मं वा कत्वा पुन चिरस्सं करोति, न निरन्तरं पवत्तेति, तस्स सा किरिया अनट्ठितकिरियताति वुच्चति. ओलीनवुत्तिताति निरन्तरकरणसङ्खातस्स विप्फारस्सेव अभावेन लीनवुत्तिता. निक्खित्तछन्दताति कुसलकिरियाय वीरियछन्दस्स निक्खित्तभावो. निक्खित्तधुरताति वीरियधुरस्स ओरोपनं, ओसक्कितमानसताति अत्थो. अनधिट्ठानन्ति कुसलकरणे पतिट्ठाभावो. अननुयोगोति अननुयुञ्जनं. पमादोति पमज्जनं. यो एवरूपो पमादोति इदं अत्थपरियायस्स ब्यञ्जनपरियायस्स च परियन्ताभावतो आकारदस्सनं. इदं वुत्तं होति – य्वायं आदितो पट्ठाय दस्सितो पमादो, यो अञ्ञोपि एवमाकारो एवंजातिको पमादो पमज्जनाकारवसेन पमज्जना, पमज्जितभाववसेन पमज्जितत्तन्ति सङ्खं गतो – अयं वुच्चति पमादोति. लक्खणतो पनेस पञ्चसु कामगुणेसु सतिवोस्सग्गलक्खणो, तत्थेव सतिया विस्सट्ठाकारो वेदितब्बो.

८४७. थम्भनिद्देसे थद्धट्ठेन थम्भो; खलिया थद्धसाटकस्स विय चित्तस्स थद्धता एत्थ कथिता. थम्भनाकारो थम्भना. थम्भितस्स भावो थम्भितत्तं. कक्खळस्स पुग्गलस्स भावो कक्खळियं. फरुसस्स पुग्गलस्स भावो फारुसियं. अभिवादनादिसामीचिरहानं तस्सा सामीचिया अकरणवसेन उजुमेव ठपितचित्तभावो उजुचित्तता. थद्धस्स अमुदुनो भावो अमुदुता. अयं वुच्चतीति अयं थम्भो नाम वुच्चति, येन समन्नागतो पुग्गलो गिलितनङ्गलसीसो विय अजगरो, वातभरिता विय भस्ता चेतियं वा वुड्ढतरे वा दिस्वा ओनमितुं न सक्कोति, परियन्तेनेव चरति. स्वायं चित्तस्स उद्धुमातभावलक्खणोति वेदितब्बो.

८४८. सारम्भनिद्देसे सारम्भनवसेन सारम्भो. पटिप्फरित्वा सारम्भो पटिसारम्भो. सारम्भनाकारो सारम्भना. पटिप्फरित्वा सारम्भना पटिसारम्भना. पटिसारम्भितस्स भावो पटिसारम्भितत्तं. अयं वुच्चतीति अयं सारम्भो नाम वुच्चति. स्वायं लक्खणतो करणुत्तरियलक्खणो नाम वुच्चति, येन समन्नागतो पुग्गलो तद्दिगुणं तद्दिगुणं करोति. अगारिको समानो एकेनेकस्मिं घरवत्थुस्मिं सज्जिते अपरो द्वे वत्थूनि सज्जेति, अपरो चत्तारि, अपरो अट्ठ, अपरो सोळस. अनगारिको समानो एकेनेकस्मिं निकाये गहिते, ‘नाहं एतस्स हेट्ठा भविस्सामी’ति अपरो द्वे गण्हाति, अपरो तयो, अपरो चत्तारो, अपरो पञ्च. सारम्भवसेन हि गण्हितुं न वट्टति. अकुसलपक्खो एस निरयगामिमग्गो. कुसलपक्खवसेन पन एकस्मिं एकं सलाकभत्तं देन्ते द्वे दातुं, द्वे देन्ते चत्तारि दातुं वट्टति. भिक्खुनापि परेन एकस्मिं निकाये गहिते, ‘द्वे निकाये गहेत्वा सज्झायन्तस्स मे फासु होती’ति विवट्टपक्खे ठत्वा तदुत्तरि गण्हितुं वट्टति.

८४९. अत्रिच्छतानिद्देसे यथा अरियवंससुत्ते (अ. नि. ४.२८) ‘लामकलामकट्ठो इतरीतरट्ठो’ एवं अग्गहेत्वा चीवरादीसु यं यं लद्धं होति, तेन तेन असन्तुट्ठस्स; गिहिनो वा पन रूपसद्दगन्धरसफोट्ठब्बेसु यं यं लद्धं होति, तेन तेन असन्तुट्ठस्स. भिय्योकम्यताति विसेसकामता. इच्छनकवसेन इच्छा. इच्छाव इच्छागता, इच्छनाकारो वा. अत्तनो लाभं अतिच्च इच्छनभावो अतिच्छता. रागोतिआदीनि हेट्ठा वुत्तत्थानेव. अयं वुच्चतीति अयं अतिच्छता नाम वुच्चति. अत्रिच्छतातिपि एतिस्सा एव नामं. लक्खणतो पन सकलाभे असन्तुट्ठि परलाभे च पत्थना – एतं अत्रिच्छतालक्खणं. अत्रिच्छपुग्गलस्स हि अत्तना लद्धं पणीतम्पि लामकं विय खायति, परेन लद्धं लामकम्पि पणीतं विय खायति; एकभाजने पक्कयागु वा भत्तं वा पूवो वा अत्तनो पत्ते पक्खित्तो लामको विय, परस्स पत्ते पणीतो विय खायति. अयं पन अत्रिच्छता पब्बजितानम्पि होति गिहीनम्पि तिरच्छानगतानम्पि.

तत्रिमानि वत्थूनि – एको किर कुटुम्बिको तिंस भिक्खुनियो निमन्तेत्वा सपूवं भत्तं अदासि . सङ्घत्थेरी सब्बभिक्खूनीनं पत्ते पूवं परिवत्तापेत्वा पच्छा अत्तना लद्धमेव खादि. बाराणसिराजापि ‘अङ्गारपक्कमंसं खादिस्सामी’ति देविं आदाय अरञ्ञं पविट्ठो एकं किन्नरिं दिस्वा, देविं पहाय, तस्सानुपदं गतो. देवी निवत्तित्वा अस्समपदं गन्त्वा कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो पञ्च च अभिञ्ञायो पत्वा निसिन्ना राजानं आगच्छन्तं दिस्वा आकासे उप्पतित्वा अगमासि. रुक्खे अधिवत्था देवता इमं गाथमाह –

अत्रिच्छं अतिलोभेन, अतिलोभमदेन च;

एवं हायति अत्थम्हा, अहंव असिताभुयाति. (जा. १.२.१६८);

यथा चन्दकिन्नरिं पत्थयन्तो असिताभुया राजधीताय हीनो परिहीनो, एवं अत्रिच्छं अतिलोभेन अत्थम्ह हायति जीयतीति देवता रञ्ञा सद्धिं केळिमकासि.

कस्सपबुद्धकालेपि मित्तविन्दको नाम सेट्ठिपुत्तो अस्सद्धो अप्पसन्नो मातरा ‘तात, अज्ज उपोसथिको हुत्वा विहारे सब्बरत्तिं धम्मसवनं सुण, सहस्सं ते दस्सामी’ति वुत्ते धनलोभेन उपोसथङ्गानि समादाय विहारं गन्त्वा ‘इदं ठानं अकुतोभय’न्ति सल्लक्खेत्वा धम्मासनस्स हेट्ठा निपन्नो सब्बरत्तिं निद्दायित्वा घरं अगमासि. माता पातोव यागुं पचित्वा उपनामेसि. सो सहस्सं गहेत्वाव यागुं पिवि. अथस्स एतदहोसि – ‘धनं संहरिस्सामी’ति. सो नावाय समुद्दं पक्खन्दितुकामो अहोसि. अथ नं माता ‘‘तात, इमस्मिं कुले चत्तालीसकोटिधनं अत्थि; अलं गमनेना’’ति वारेसि. सो तस्सा वचनं अनादियित्वा गच्छति एव. सा पुरतो अट्ठासि. अथ नं कुज्झित्वा ‘अयं मय्हं पुरतो तिट्ठती’ति पादेन पहरित्वा पतितं मातरं अन्तरं कत्वा अगमासि. माता उट्ठहित्वा ‘‘मादिसाय मातरि एवरूपं कम्मं कत्वा गतस्स मे गतट्ठाने सुखं भविस्सती’’ति एवंसञ्ञी नाम त्वं पुत्ताति आह. तस्स नावं आरुय्ह गच्छतो सत्तमे दिवसे नावा अट्ठासि. अथ ते मनुस्सा ‘‘अद्धा एत्थ पापपुरिसो अत्थि; सलाकं देथा’’ति सलाका दीयमाना तस्सेव तिक्खत्तुं पापुणि. ते तस्स उळुम्पं दत्वा तं समुद्दे पक्खिपिंसु. सो एकं दीपं गन्त्वा विमानपेतीहि सद्धिं सम्पत्तिं अनुभवन्तो ताहि ‘‘पुरतो मा अगमासी’’ति वुच्चमानोपि तद्दिगुणं सम्पत्तिं पस्सन्तो अनुपुब्बेन खुरचक्कधरं एकं पुरिसं अद्दस. तस्स तं चक्कं पदुमपुप्फं विय उपट्ठाति. सो तं आह – ‘‘अम्भो, इदं तया पिळन्धपदुमं मय्हं देही’’ति. ‘‘नयिदं, सामि , पदुमं; खुरचक्कं एत’’न्ति. सो ‘‘वञ्चेसि मं त्वं. किं मे पदुमं न दिट्ठपुब्ब’’न्ति वत्वा ‘‘त्वञ्हि लोहितचन्दनं लिम्पेत्वा पिळन्धनं पदुमपुप्फं मय्हं न दातुकामोसी’’ति आह. सो चिन्तेसि – ‘अयम्पि मया कतसदिसं कम्मं कत्वा तस्स फलं अनुभवितुकामो’ति. अथ नं ‘‘हन्द रे’’ति वत्वा तस्स मत्थके चक्कं पक्खिपित्वा पलायि. एतमत्थं विदित्वा सत्था इमं गाथमाह –

‘‘चतुब्भि अट्ठज्झगमा, अट्ठहि पिच सोळस;

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.१.१०४);

अञ्ञतरोपि अत्रिच्छो अमच्चो सकविसयं अतिक्कमित्वा परविसयं पाविसि. तत्थ पोथितो पलायित्वा एकस्स तापसस्स वसनट्ठानं पविसित्वा उपोसथङ्गानि अधिट्ठाय निपज्जि. सो तापसेन ‘किं ते कत’न्ति पुच्छितो इमा गाथायो अभासि –

‘‘सकं निकेतं अतिहीळयानो,

अत्रिच्छता मल्लगामं अगच्छिं;

ततो जना निक्खमित्वान गामा,

कोदण्डकेन परिपोथयिंसु मं.

‘‘सो भिन्नसीसो रुहिरमक्खितङ्गो,

पच्चागमासिं सकं निकेतं;

तस्मा अहं पोसथं पालयामि,

अत्रिच्छता मा पुनरागमासी’’ति. (जा. १.१४.१३८-१३९);

८५०. महिच्छतानिद्देसे महन्तानि वत्थूनि इच्छति, महती वास्स इच्छाति महिच्छो, तस्स भावो महिच्छता. लक्खणतो पन असन्तगुणसम्भावनता पटिग्गहणे च परिभोगे च अमत्तञ्ञुता – एतं महिच्छतालक्खणं. महिच्छो हि पुग्गलो यथा नाम कच्छपुटवाणिजो पिळन्धनभण्डकं हत्थेन गहेत्वा उच्छङ्गेपि पक्खिपितब्बयुत्तकं पक्खिपित्वा महाजनस्स पस्सन्तस्सेव ‘‘अम्मा, असुकं गण्हथ, असुकं गण्हथा’’ति मुखेन संविदहति. एवमेव सो अप्पमत्तकम्पि अत्तनो सीलं वा गन्थं वा धुतगुणं वा अन्तमसो अरञ्ञवासमत्तकम्पि महाजनस्स जानन्तस्सेव सम्भावेतुकामो होति, सम्भावेत्वा च पन सकटेहिपि उपनीते पच्चये ‘अल’न्ति अवत्वा गण्हाति. तयो हि पूरेतुं न सक्का – अग्गि उपादानेन, समुद्दो उदकेन, महिच्छो पच्चयेहीति.

अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो;

बहुके पच्चये देन्ते, तयो पेते न पूरये.

महिच्छपुग्गलो हि विजातमातुयापि मनं गण्हितुं न सक्कोति, पगेव उपट्ठाकानं.

तत्रिमानि वत्थूनि – एको किर दहरभिक्खु पिट्ठपूवे पियायति. अथस्स माता पटिपत्तिं वीमंसमाना ‘सचे मे पुत्तो पटिग्गहणे मत्तं जानाति, सकलम्पि नं तेमासं पूवेहेव उपट्ठहिस्सामी’ति वस्सूपनायिकदिवसे परिवीमंसमाना पठमं एकं पूवं अदासि, तस्मिं निट्ठिते दुतियं, तस्मिम्पि निट्ठिते ततियं. दहरो ‘अल’न्ति अवत्वा खादियेव. माता तस्स अमत्तञ्ञुभावं ञत्वा ‘अज्जेव मे पुत्तेन सकलतेमासस्स पूवा खादिता’ति दुतियदिवसतो पट्ठाय एकपूवम्पि न अदासि.

तिस्समहाराजापि देवसिकं चेतियपब्बते भिक्खुसङ्घस्स दानं ददमानो ‘महाराज, किं एकमेव ठानं भजसि? किं अञ्ञत्थ दातुं न वट्टती’ति जानपदेहि वुत्तो दुतियदिवसे अनुराधपुरे महादानं दापेसि. एकभिक्खुपि पटिग्गहणे मत्तं न अञ्ञासि. एकमेकेन पटिग्गहितं खादनीयभोजनीयं द्वे तयो जना उक्खिपिंसु. राजा दुतियदिवसे चेतियपब्बते भिक्खुसङ्घं निमन्तापेत्वा राजन्तेपुरं आगतकाले ‘‘पत्तं देथा’’ति आह. ‘‘अलं, महाराज, अत्तनो पमाणेन भिक्खं गण्हिस्सती’’ति एकभिक्खुपि पत्तं न अदासि. सब्बे पमाणयुत्तकमेव पटिग्गहेसुं. अथ राजा आह – ‘‘पस्सथ तुम्हाकं भिक्खूसु एकोपि मत्तं न जानाति. हिय्यो किञ्चि अवसेसं नाहोसि. अज्ज गहितं मन्दं, अवसेसमेव बहू’’ति तेसं मत्तञ्ञुताय अत्तमनो इतरेसञ्च अमत्तञ्ञुताय अनत्तमनो अहोसि.

८५१. पापिच्छतानिद्देसे अस्सद्धो समानो सद्धोति मं जनो जानातूतिआदीसु एवं इच्छन्तो किं करोति? अस्सद्धो सद्धाकारं दस्सेति; दुस्सीलादयो सीलवन्तादीनं आकारं दस्सेन्ति. कथं? अस्सद्धो ताव महामहदिवसे मनुस्सानं विहारं आगमनवेलाय सम्मज्जनिं आदाय विहारं सम्मज्जति, कचवरं छड्डेति, मनुस्सेहि दिट्ठभावं ञत्वा चेतियङ्गणं गच्छति, तत्थापि सम्मज्जित्वा कचवरं छड्डेति, वालिकं समं करोति, आसनानि धोवति, बोधिम्हि उदकं सिञ्चति. मनुस्सा दिस्वा ‘नत्थि मञ्ञे अञ्ञो भिक्खु विहारजग्गनको, अयमेव इमं विहारं पटिजग्गति, सद्धो थेरो’ति गमनकाले निमन्तेत्वा गच्छन्ति. दुस्सीलोपि उपट्ठाकानं सम्मुखे विनयधरं उपसङ्कमित्वा पुच्छति ‘‘भन्ते, मयि गच्छन्ते गोणो उब्बिग्गो. तेन धावता तिणानि छिन्नानि. सम्मज्जन्तस्स मे तिणानि छिज्जन्ति. चङ्कमन्तस्स मे पाणका मीयन्ति. खेळं पातेन्तस्स असतिया तिणमत्थके पतति; तत्थ तत्थ किं होती’’ति? ‘‘अनापत्ति, आवुसो, असञ्चिच्च असतिया अजानन्तस्सा’’ति च वुत्ते ‘‘भन्ते, मय्हं गरुकं विय उपट्ठाति; सुट्ठु वीमंसथा’’ति भणति. तं सुत्वा मनुस्सा ‘अम्हाकं अय्यो एत्तकेपि कुक्कुच्चायति! अञ्ञस्मिं ओळारिके किं नाम करिस्सति; नत्थि इमिना सदिसो सीलवाति पसन्ना सक्कारं करोन्ति. अप्पस्सुतोपि उपट्ठाकमज्झे निसिन्नो ‘‘असुको तिपिटकधरो, असुको चतुनिकायिको मय्हं अन्तेवासिको, मम सन्तिके तेहि धम्मो उग्गहितो’’ति वदति. मनुस्सा ‘अम्हाकं अय्येन सदिसो बहुस्सुतो नत्थि, एतस्स किर सन्तिके असुकेन च असुकेन च धम्मो उग्गहितो’ति पसन्ना सक्कारं करोन्ति.

सङ्गणिकारामोपि महामहदिवसे दीघपीठञ्च अपस्सयञ्च गाहापेत्वा विहारपच्चन्ते रुक्खमूले दिवाविहारं निसीदति. मनुस्सा आगन्त्वा ‘‘थेरो कुहि’’न्ति पुच्छन्ति. ‘‘गण्ठिकपुत्ता नाम गण्ठिका एव होन्ति. तेन थेरो एवरूपे काले इध न निसीदति, विहारपच्चन्ते दिवाट्ठाने दीघचङ्कमे विहरती’’ति वदन्ति. सोपि दिवसभागं वीतिनामेत्वा नलाटे मक्कटसुत्तं अल्लियापेत्वा पीठं गाहापेत्वा आगम्म परिवेणद्वारे निसीदति. मनुस्सा ‘‘कहं, भन्ते, गतत्थ? आगन्त्वा न अद्दसम्हा’’ति वदन्ति. ‘‘उपासका, अन्तोविहारो आकिण्णो; दहरसामणेरानं विचरणट्ठानमेतं सट्ठिहत्थचङ्कमे दिवाट्ठाने निसीदिम्हा’’ति अत्तनो पविवित्तभावं जानापेति.

कुसीतोपि उपट्ठाकमज्झे निसिन्नो ‘‘उपासका, तुम्हेहि उक्कापातो दिट्ठो’’ति वदति. ‘‘न पस्साम, भन्ते; काय वेलाय अहोसी’’ति च पुट्ठो ‘‘अम्हाकं चङ्कमनवेलाया’’ति वत्वा ‘‘भूमिचालसद्दं अस्सुत्था’’ति पुच्छति. ‘‘न सुणाम, भन्ते; काय वेलाया’’ति पुट्ठो ‘‘मज्झिमयामे अम्हाकं आलम्बनफलकं अपस्साय ठितकाले’’ति वत्वा ‘‘महाओभासो अहोसि; सो वो दिट्ठो’’ति पुच्छति. ‘‘काय वेलाय, भन्ते’’ति च वुत्ते ‘‘मय्हं चङ्कमम्हा ओतरणकाले’’ति वदति. मनुस्सा ‘अम्हाकं थेरो तीसुपि यामेसु चङ्कमेयेव होति; नत्थि अय्येन सदिसो आरद्धवीरियो’ति पसन्ना सक्कारं करोन्ति.

मुट्ठस्सतीपि उपट्ठाकमज्झे निसिन्नो ‘‘मया असुककाले नाम दीघनिकायो उग्गहितो, असुककाले मज्झिमो, संयुत्तको, अङ्गुत्तरिको; अन्तरा ओलोकनं नाम नत्थि, इच्छितिच्छतट्ठाने मुखारुळ्होव तन्ति आगच्छति; इमे पनञ्ञे भिक्खू एळका विय मुखं फन्दापेन्ता विहरन्ती’’ति वदति. मनुस्सा ‘नत्थि अय्येन सदिसो उपट्ठितसती’ति पसन्ना सक्कारं करोन्ति.

असमाहितोपि उपट्ठाकानं सम्मुखे अट्ठकथाचरिये पञ्हं पुच्छति – ‘कसिणं नाम कथं भावेति? कित्तकेन निमित्तं उप्पन्नं नाम होति? कित्तकेन उपचारो? कित्तकेन अप्पना? पठमस्स झानस्स कति अङ्गानि? दुतियस्स ततियस्स चतुत्थस्स झानस्स कति अङ्गानि’’ति पुच्छति. तेहि अत्तनो उग्गहितानुरूपेन कथितकाले सितं कत्वा ‘किं, आवुसो, एवं न होसी’ति वुत्ते ‘वट्टति, भन्ते’ति अत्तनो समापत्तिलाभितं सूचेति. मनुस्सा ‘समापत्तिलाभी अय्यो’ति पसन्ना सक्कारं करोन्ति.

दुप्पञ्ञोपि उपट्ठाकानं मज्झे निसिन्नो ‘मज्झिमनिकाये मे पञ्चत्तयं ओलोकेन्तस्स सहिद्धियाव मग्गो आगतो. परियत्ति नाम अम्हाकं न दुक्करा. परियत्तिवावटो पन दुक्खतो न मुच्चतीति परियत्तिं विस्सज्जयिम्हा’तिआदीनि वदन्तो अत्तनो महापञ्ञतं दीपेति. एवं वदन्तो पनस्स सासने पहारं देति. इमिना सदिसो महाचोरो नाम नत्थि. न हि परियत्तिधरो दुक्खतो न मुच्चतीति. अखीणासवोपि गामदारके दिस्वा ‘तुम्हाकं मातापितरो अम्हे किं वदन्ती’’ति? ‘‘अरहाति वदन्ति, भन्ते’’ति. ‘याव छेका गहपतिका, न सक्का वञ्चेतु’न्ति अत्तनो खीणासवभावं दीपेति.

अञ्ञेपि चेत्थ चाटिअरहन्तपारोहअरहन्तादयो वेदितब्बा – एको किर कुहको अन्तोगब्भे चाटिं निखणित्वा मनुस्सानं आगमनकाले पविसति. मनुस्सा ‘कहं थेरो’ति पुच्छन्ति. ‘अन्तोगब्भे’ति च वुत्ते पविसित्वा विचिनन्तापि अदिस्वा निक्खमित्वा ‘नत्थि थेरो’ति वदन्ति. ‘अन्तोगब्भेयेव थेरो’ति च वुत्ते पुन पविसन्ति. थेरो चाटितो निक्खमित्वा पीठे निसिन्नो होति. ततो तेहि ‘मयं, भन्ते, पुब्बे अदिस्वा निक्खन्ता, कहं तुम्हे गतत्था’’ति वुत्ते ‘समणा नाम अत्तनो इच्छितिच्छितट्ठानं गच्छन्ती’ति वचनेन अत्तनो खीणासवभावं दीपेति.

अपरोपि कुहको एकस्मिं पब्बते पण्णसालायं वसति. पण्णसालाय च पच्छतो पपातट्ठाने एको कच्छकरुक्खो अत्थि. तस्स पारोहो गन्त्वा परभागे भूमियं पतिट्ठितो. मनुस्सा मग्गेनागन्त्वा निमन्तेन्ति. सो पत्तचीवरमादाय पारोहेन ओतरित्वा गामद्वारे अत्तानं दस्सेति. ततो मनुस्सेहि पच्छा आगन्त्वा ‘कतरेन मग्गेन आगतत्थ, भन्ते’ति पुट्ठो ‘समणानं आगतमग्गो नाम पुच्छितुं न वट्टति, अत्तनो इच्छितिच्छितट्ठानेनेव आगच्छन्ती’ति वचनेन खीणासवभावं दीपेति. तं पन कुहकं एको विद्धकण्णो ञत्वा ‘परिग्गहेस्सामि न’न्ति एकदिवसं पारोहेन ओतरन्तं दिस्वा पच्छतो छिन्दित्वा अप्पमत्तकेन ठपेसि. सो ‘पारोहतो ओतरिस्सामी’ति ‘ठ’न्ति पतितो, मत्तिका पत्तो भिज्जि. सो ‘ञातोम्ही’ति निक्खमित्वा पलायि. पापिच्छस्स भावो पापिच्छता. लक्खणतो पन असन्तगुणसम्भावनता, पटिग्गहणे च अमत्तञ्ञुता; एतं पापिच्छतालक्खणन्ति वेदितब्बं.

८५२. सिङ्गनिद्देसे विज्झनट्ठेन सिङ्गं; नागरिकभावसङ्खातस्स किलेससिङ्गस्सेतं नामं. सिङ्गारभावो सिङ्गारता, सिङ्गारकरणाकारो वा. चतुरभावो चतुरता. तथा चातुरियं. परिक्खतभावो परिक्खतता; परिखणित्वा ठपितस्सेव दळ्हसिङ्गारभावस्सेतं नामं . इतरं तस्सेव वेवचनं. एवं सब्बेहिपि पदेहि किलेससिङ्गारताव कथिता.

८५३. तिन्तिणनिद्देसे तिन्तिणन्ति खीयनं. तिन्तिणायनाकारो तिन्तिणायना. तिन्तिणेन अयितस्स तिन्तिणसमङ्गिनो भावो तिन्तिणायितत्तं. लोलुपभावो लोलुप्पं. इतरे द्वे आकारभावनिद्देसा. पुच्छञ्जिकताति लाभलभनकट्ठाने वेधनाकम्पना नीचवुत्तिता. साधुकम्यताति पणीतपणीतानं पत्थना. एवं सब्बेहिपि पदेहि सुवानदोणियं कञ्जियं पिवनकसुनखस्स अञ्ञं सुनखं दिस्वा भुभुक्करणं विय ‘तव सन्तकं, मम सन्तक’न्ति किलेसवसेन खीयनाकारो कथितो.

८५४. चापल्यनिद्देसे आकोटितपच्चाकोटितभावादीहि चीवरस्स मण्डना चीवरमण्डना. मणिवण्णच्छविकरणादीहि पत्तस्स मण्डना पत्तमण्डना. चित्तकम्मादीहि पुग्गलिकसेनासनस्स मण्डना सेनासनमण्डना. इमस्स वा पूतिकायस्साति इमस्स मनुस्ससरीरस्स. यथा हि तदहुजातोपि सिङ्गालो जरसिङ्गालोत्वेव ऊरुप्पमाणापि च गळोचिलता पूतिलतात्वेव सङ्खं गच्छति, एवं सुवण्णवण्णोपि मनुस्सकायो पूतिकायोत्वेव वुच्चति. तस्स अन्तरन्तरा रत्तवण्णपण्डुवण्णादीहि निवासनपारुपनादीहि सज्जना मण्डना नाम. बाहिरानं वा परिक्खारानन्ति ठपेत्वा पत्तचीवरं सेसपरिक्खारानं; अथवा या एसा चीवरमण्डना पत्तमण्डनाति वुत्ता, सा तेहि वा परिक्खारेहि कायस्स मण्डना तेसं वा बाहिरपरिक्खारानं मण्डेत्वा ठपनवसेन मण्डनाति एवमेत्थ अत्थो वेदितब्बो. मण्डना विभूसनाति एत्थ ऊनट्ठानस्स पूरणवसेन मण्डना, छविरागादिवसेन विभूसनाति वेदितब्बा. केळनाति कीळना. परिकेळनाति परिकीळना. गिद्धिकताति गेधयुत्तता. गिद्धिकत्तन्ति तस्सेव वेवचनं. चपलभावो चपलता. तथा चापल्यं. इदं वुच्चतीति इदं चापल्यं नाम वुच्चति, येन समन्नागतो पुग्गलो वस्ससतिकोपि समानो तदहुजातदारको विय होति.

८५५. असभागवुत्तिनिद्देसे विप्पटिकूलग्गाहिताति अननुलोमग्गाहिता. विपच्चनीकसातताति विपच्चनीकेन पटिविरुद्धकरणेन सुखायना. अनादरभावो अनादरियं. तथा अनादरियता. अगारवस्स भावो अगारवता. जेट्ठकभावस्स अकरणं अप्पतिस्सवता. अयंवुच्चतीति अयं असभागवुत्ति नाम वुच्चति; विसभागजीविकताति अत्थो; याय समन्नागतो पुग्गलो मातरं पितरं वा गिलानं पटिवत्तित्वापि न ओलोकेति; पितुसन्तकस्स कारणा मातरा सद्धिं, मातुसन्तकस्स कारणा पितरा सद्धिं कलहं करोति; विसभागजीवितं जीवति, मातापितूनं सन्तकस्स कारणा जेट्ठेन वा कनिट्ठेन वा भातरा सद्धिं कलहं करोति, निल्लज्जवचनं वदति, आचरियस्स वा उपज्झायस्स वा वत्तपटिवत्तं न करोति, गिलानं न उपट्ठाति, बुद्धस्स भगवतो चेतियदस्सनट्ठाने उच्चारं वा पस्सावं वा करोति, खेळम्पि सिङ्घाणिकम्पि छड्डेति, छत्तं धारेति, उपाहना आरुय्ह गच्छति, बुद्धसावकेसु न लज्जति, सङ्घे चित्तीकारं न करोति, मातिमत्तपितिमत्तादीसु गरुट्ठानीयेसु हिरोत्तप्पं न पच्चुपट्ठापेति. तस्सेवं पवत्तमानस्स सब्बा पेसा किरिया मातरीतिआदीसुपि वत्थूसु असभागवुत्तिता नाम होति.

८५६. अरतिनिद्देसे पन्तेसूति दूरेसु विवित्तेसु वा. अधिकुसलेसूति समथविपस्सनाधम्मेसु. अरतीति रतिपटिक्खेपो. अरतिताति अरमणाकारो. अनभिरतीति अनभिरतभावो. अनभिरमणाति अनभिरमणाकारो. उक्कण्ठिताति उक्कण्ठनाकारो. परितस्सिताति उक्कण्ठनवसेनेव परितस्सना.

८५७. तन्दीनिद्देसे तन्दीति जातिआलसियं. तन्दियनाति तन्दियनाकारो. तन्दिमनकताति तन्दिया अभिभूतचित्तता. अलसस्स भावो आलस्यं. आलस्यायनाकारो आलस्यायना. अलस्यायितस्स भावो आलस्यायितत्तं. इति सब्बेहिपि इमेहि पदेहि किलेसवसेन कायालसियं कथितं.

८५८. विजम्भितानिद्देसे जम्भनाति फन्दना. पुनप्पुनं जम्भना विजम्भना. आनमनाति पुरतो नमना. विनमनाति पच्छतो नमना. सन्नमनाति समन्ततो नमना. पणमनाति यथा हि तन्ततो उट्ठितपेसकारो किस्मिञ्चिदेव गहेत्वा उजुकं कायं उस्सापेति, एवं कायस्स उद्धं ठपना. ब्याधियकन्ति उप्पन्नब्याधिता. इति सब्बेहिपि इमेहि पदेहि किलेसवसेन कायफन्दनमेव कथितं.

८५९. भत्तसम्मदनिद्देसे भुत्ताविस्साति भुत्तवतो. भत्तमुच्छाति भत्तगेलञ्ञं; बलवभत्तेन हि मुच्छापत्तो विय होति. भत्तकिलमथोति भत्तेन किलन्तभावो. भत्तपरिळाहोति भत्तदरथो. तस्मिञ्हि समये परिळाहुप्पत्तिया उपहतिन्द्रियो होति, कायो जीरति. कायदुट्ठुल्लन्ति भत्तं निस्साय कायस्स अकम्मञ्ञता.

८६०. चेतसो लीनत्तनिद्देसो हेट्ठा धम्मसङ्गहट्ठकथायं वुत्तत्थोयेव. इमेहि पन सब्बेहिपि पदेहि किलेसवसेन चित्तस्स गिलानाकारो कथितोति वेदितब्बो.

८६१. कुहनानिद्देसे लाभसक्कारसिलोकसन्निस्सितस्साति लाभञ्च सक्कारञ्च कित्तिसद्दञ्च निस्सितस्स, पत्थयन्तस्साति अत्थो. पापिच्छस्साति असन्तगुणदीपनकामस्स. इच्छापकतस्साति इच्छाय अपकतस्स, उपद्दुतस्साति अत्थो.

इतो परं यस्मा पच्चयपटिसेवन सामन्तजप्पनइरियापथसन्निस्सितवसेन महानिद्देसे तिविधं कुहनवत्थु आगतं, तस्मा तिविधम्पि तं दस्सेतुं पच्चयपटिसेवनसङ्खातेन वाति एवमादि आरद्धं. तत्थ चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खिपनेन, ते च गहपतिके अत्तनि सुप्पतिट्ठितसद्धे ञत्वा पुन तेसं ‘अहो अय्यो अप्पिच्छो, न किञ्चि पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स सचे अप्पमत्तकं किञ्चि पटिग्गण्हेय्या’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनेन्तानं तदनुग्गहकामतंयेव आविकत्वा पटिग्गहणेन च ततो पभुति असीतिसकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्चयपटिसेवनसङ्खातं कुहनवत्थूति वेदितब्बं. वुत्तम्पि चेतं महानिद्देसे (महानि. ८७) –

‘‘कतमं पच्चयपटिसेवनसङ्खातं कुहनवत्थु? इध गहपतिका भिक्खुं निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि. सो पापिच्छो इच्छापकतो अत्थिको चीवर …पे… परिक्खारानं भिय्योकम्यतं उपादाय चीवरं पच्चक्खाति, पिण्डपातं पच्चक्खाति, सेनासनं पच्चक्खाति, गिलानपच्चयभेसज्जपरिक्खारं पच्चक्खाति. सो एवमाह – ‘‘किं समणस्स महग्घेन चीवरेन? एतं सारुप्पं यं समणो सुसाना वा सङ्कारकूटा वा पापणिका वा नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा धारेय्य. किं समणस्स महग्घेन पिण्डपातेन? एतं सारुप्पं यं समणो उञ्छाचरियाय पिण्डियालोपेन जीविकं कप्पेय्य. किं समणस्स महग्घेन सेनासनेन? एतं सारुप्पं यं समणो रुक्खमूलिको वा अस्स सोसानिको वा अब्भोकासिको वा. किं समणस्स महग्घेन गिलानपच्चयभेसज्जपरिक्खारेन? एतं सारुप्पं यं समणो पूतिमुत्तेन वा हरीतकीखण्डेन वा ओसधं करेय्याति. तदुपादाय लूखं चीवरं धारेति, लूखं पिण्डपातं परिभुञ्जति, लूखं सेनासनं पटिसेवति, लूखं गिलानपच्चयभेसज्जपरिक्खारं पटिसेवति. तमेनं गहपतिका एवं जानन्ति – ‘अयं समणो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो धुतवादो’ति भिय्यो भिय्यो निमन्तेन्ति चीवर…पे… परिक्खारेहि. सो एवमाह – ‘तिण्णं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति – सद्धाय सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति, देय्यधम्मस्स…पे… दक्खिणेय्यानं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति. तुम्हाकञ्चेवायं सद्धा अत्थि, देय्यधम्मो च संविज्जति, अहञ्च पटिग्गाहको. सचाहं न पटिग्गहेस्सामि, एवं तुम्हे पुञ्ञेन परिबाहिरा भविस्सथ; न मय्हं इमिना अत्थो, अपिच तुम्हाकं एव अनुकम्पाय पटिग्गण्हामी’ति. तदुपादाय बहुम्पि चीवरं पटिग्गण्हाति, बहुम्पि पिण्डपातं…पे… भेसज्जपरिक्खारं पटिग्गण्हाति. या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं वुच्चति पच्चयपटिसेवनसङ्खातं कुहनवत्थू’’ति.

पापिच्छस्सेव पन सतो उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खातं कुहनवत्थूति वेदितब्बं. यथाह – ‘‘कतमं सामन्तजप्पनसङ्खातं कुहनवत्थु ? इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो ‘एवं मं जनो सम्भावेस्सती’ति अरियधम्मसन्निस्सितं वाचं भासति – ‘यो एवरूपं चीवरं धारेति, सो समणो महेसक्खो’ति भणति; ‘यो एवरूपं पत्तं, लोहथालकं, धमकरणं, परिसावनं, कुञ्चिकं, उपाहनं, कायबन्धनं, आयोगं धारेति, सो समणो महेसक्खो’ति भणति; ‘यस्स एवरूपो उपज्झायो, आचरियो, समानुपज्झायो, समानाचरियको, मित्तो सन्दिट्ठो, सम्भत्तो, सहायो; यो एवरूपे विहारे वसति – अड्ढयोगे, पासादे, हम्मिये, गुहायं, लेणे, कुटिया, कूटागारे, अट्टे, माळे, उदोसिते, उद्दण्डे, उपट्ठानसालायं, मण्डपे, रुक्खमूले वसति, सो समणो महेसक्खो’ति भणति.

‘‘अथ वा कोरजिककोरजिको भाकुटिकभाकुटिको कुहककुहको लपकलपको मुखसम्भावितो ‘अयं समणो इमासं एवरूपानं सन्तानं विहारसमापत्तीनं लाभी’ति तादिसं गम्भीरं गूळ्हं निपुणं पटिच्छन्नं लोकुत्तरं सुञ्ञतापटिसंयुत्तं कथं कथेति. या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं वुच्चति सामन्तजप्पनसङ्खातं कुहनवत्थू’’ति.

पापिच्छस्सेव पन सतो सम्भावनाधिप्पायकतेन इरियापथेन विम्हापनं इरियापथसन्निस्सितं कुहनवत्थूति वेदितब्बं. यथाह – ‘‘कतमं इरियापथसङ्खातं कुहनवत्थु? इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो ‘एवं मं जनो सम्भावेस्सती’ति गमनं सण्ठपेति, सयनं सण्ठपेति, पणिधाय गच्छति, पणिधाय तिट्ठति, पणिधाय निसीदति, पणिधाय सेय्यं कप्पेति, समाहितो विय गच्छति, समाहितो विय तिट्ठति, निसीदति, सेय्यं कप्पेति, आपाथकज्झायीव होति. या एवरूपा इरियापथस्स आठपना ठपना सण्ठपना भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं वुच्चति इरियापथसङ्खातं कुहनवत्थू’’ति.

तत्थ पच्चयपटिसेवनसङ्खातेनाति पच्चयपटिसेवनन्ति एवं सङ्खातेन पच्चयपटिसेवनेन. सामन्तजप्पितेनाति समीपे भणितेन. इरियापथस्साति चतुइरियापथस्स. आठपनाति आदिठपना, आदरेन वा ठपना. ठपनाति ठपनाकारो. सण्ठपनाति अभिसङ्खरणा, पासादिकभावकरणन्ति वुत्तं होति. भाकुटिकाति पधानपुरिमट्ठितभावदस्सनेन भाकुटिकरणं, मुखसङ्कोचोति वुत्तं होति. भाकुटिकरणं सीलमस्साति भाकुटिको; भाकुटिकस्स भावो भाकुटियं. कुहनाति विम्हापनं, कुहस्स आयना कुहायना. कुहितस्स भावो कुहितत्तन्ति.

८६२. लपनानिद्देसे आलपनाति विहारं आगतमनुस्से दिस्वा किमत्थाय भोन्तो आगता? किं भिक्खू निमन्तेतुं? यदि एवं गच्छथ; अहं पच्छतो भिक्खू गहेत्वा आगच्छामी’ति एवं आदितोव लपना. अथ वा अत्तानं उपनेत्वा ‘अहं तिस्सो, मयि राजा पसन्नो, मयि असुको च असुको च राजमहामत्तो पसन्नो’ति एवं अत्तुपनायिका लपना आलपना. लपनाति पुट्ठस्स सतो वुत्तप्पकारमेव लपनं. सल्लपनाति गहपतिकानं उक्कण्ठने भीतस्स ओकासं दत्वा सुट्ठु लपना. उल्लपनाति ‘महाकुटुम्बिको, महानाविको, महादानपती’ति एवं उद्धं कत्वा लपना. समुल्लपनाति सब्बतोभागेन उद्धं कत्वा लपना. उन्नहनाति ‘उपासका, पुब्बे ईदिसे काले दानं देथ; इदानि किं न देथा’ति एवं याव ‘दस्साम, भन्ते, ओकासं न लभामा’तिआदीनि वदन्ति ताव उद्धं नहना, वेठनाति वुत्तं होति. अथ वा उच्छुहत्थं दिस्वा ‘कुतो आगता, उपासका’ति पुच्छति. ‘उच्छुखेत्ततो, भन्ते’ति. ‘किं तत्थ उच्छु मधुर’न्ति? ‘खादित्वा, भन्ते, जानितब्ब’न्ति. ‘न, उपासका, भिक्खुस्स ‘उच्छुं देथा’ति वत्तुं वट्टती’ति या एवरूपा निब्बेठेन्तस्सापि वेठनककथा, सा उन्नहना . सब्बतोभागेन पुनप्पुनं उन्नहना समुन्नहना. उक्काचनाति ‘एतं कुलं मंयेव जानाति, सचे एत्थ देय्यधम्मो उप्पज्जति, मय्हमेव देती’ति एवं उक्खिपित्वा काचना उक्काचना; उद्दीपनाति वुत्तं होति.

तेलकन्दरिकवत्थु चेत्थ वत्तब्बं. द्वे किर भिक्खू एकं गामं पविसित्वा आसनसालाय निसीदित्वा एकं कुमारिकं दिस्वा पक्कोसिंसु. ताय आगताय तत्रेको एकं पुच्छि – ‘अयं, भन्ते, कस्स कुमारिका’ति? ‘अम्हाकं उपट्ठायिकाय तेलकन्दरिकाय धीता, आवुसो. इमिस्सा माता मयि गेहं गते सप्पिं ददमाना घटेनेव देति, अयम्पि माता विय घटेनेव देती’ति उक्काचेति.

सब्बतोभागेन पुनप्पुनं उक्काचना समुक्काचना. अनुप्पियभाणिताति सच्चानुरूपं वा धम्मानुरूपं वा अनपलोकेत्वा पुनप्पुनं पियभणनमेव. चाटुकम्यताति नीचवुत्तिता; अत्तानं हेट्ठतो ठपेत्वा वत्तनं. मुग्गसूप्यताति मुग्गसूपसदिसता. यथा मुग्गेसु पच्चमानेसु कोचिदेव न पच्चति, अवसेसा पच्चन्ति; एवं यस्स पुग्गलस्स वचने किञ्चिदेव सच्चं होति, सेसं अलिकं – अयं पुग्गलो मुग्गसूप्योति वुच्चति. तस्स भावो मुग्गसूप्यता. पारिभटयताति पारिभटयभावो. यो हि कुलदारके धाती विय अङ्केन वा खन्धेन वा परिभटति, धारेतीति अत्थो; तस्स परिभटस्स कम्मं पारिभटयं; पारिभटयस्स भावो पारिभटयताति.

८६३. नेमित्तिकतानिद्देसे निमित्तन्ति यंकिञ्चि परेसं पच्चयदानसंयोजनकं कायवचीकम्मं. निमित्तकम्मन्ति निमित्तस्स करणकोसल्लं.

तत्रिदं वत्थु – एको किर पिण्डपातिको उपट्ठाककम्मारस्स गेहद्वारं गन्त्वा ‘किं भन्ते’ति पुच्छितो चीवरन्तरेन हत्थं नीहरित्वा वासिपहरणाकारं अकासि. कम्मारो ‘सल्लक्खितं मे, भन्ते’ति वासिं कत्वा अदासि. ओभासोति पच्चयपटिसंयुत्तकथा. ओभासकम्मन्ति वच्छकपालके दिस्वा ‘किं इमे वच्छा खीरगोवच्छा, तक्कगोवच्छा’ति पुच्छित्वा ‘खीरगोवच्छा, भन्ते’ति वुत्ते ‘न खीरगोवच्छा, यदि खीरगोवच्छा सियुं भिक्खूपि खीरं लभेय्यु’न्ति एवमादिना नयेन तेसं दारकानं मातापितूनं निवेदेत्वा खीरदापनादिकं ओभासकरणं. सामन्तजप्पाति समीपं कत्वा जप्पनं.

जातकभाणकवत्थु चेत्थ कथेतब्बं. एको किर जातकभाणकत्थेरो भुञ्जितुकामो उपट्ठायिकाय गेहं पविसित्वा निसीदि. सा अदातुकामा ‘तण्डुला नत्थी’ति भणन्ती तण्डुले आहरितुकामा विय पटिविस्सकघरं गता. भिक्खु अन्तोगब्भं पविसित्वा ओलोकेन्तो कवाटकोणे उच्छुं, भाजने गुळं, पिटके लोणमच्छफालं, कुम्भियं तण्डुले, घटे घतं दिस्वा निक्खमित्वा निसीदि. घरणी ‘तण्डुलं नालत्थ’न्ति आगता. थेरो ‘उपासिके, अज्ज भिक्खा न सम्पज्जिस्सती’ति पटिकच्चेव निमित्तं अद्दस’न्ति आह. ‘किं, भन्ते’ति? ‘कवाटकोणे निक्खित्तं उच्छुं विय सप्पं अद्दसं; ‘तं पहरिस्सामी’ति ओलोकेन्तो भाजने ठपितं गुळपिण्डं विय पासाणं लेड्डुकेन; पहटेन सप्पेन कतं, पिटके निक्खित्तलोणमच्छफालसदिसं, फणं; तस्स तं लेड्डुं डंसितुकामस्स, कुम्भिया तण्डुलसदिसे दन्ते; अथस्स कुपितस्स, घटे पक्खित्तघतसदिसं, मुखतो निक्खमन्तं विसमिस्सकं खेळ’न्ति. सा ‘न सक्का मुण्डकं वञ्चेतु’न्ति उच्छुं दत्वा ओदनं पचित्वा घतगुळमच्छेहि सद्धिं अदासीति. एवं समीपं कत्वा जप्पनं सामन्तजप्पाति वेदितब्बं. परिकथाति यथा तं लभति तथा परिवत्तेत्वा परिवत्तेत्वा कथनं.

८६४. निप्पेसिकतानिद्देसे अक्कोसनाति दसहि अक्कोसवत्थूहि अक्कोसना. वम्भनाति परिभवित्वा कथनं. गरहनाति ‘अस्सद्धो अप्पसन्नो’तिआदिना नयेन दोसारोपना. उक्खेपनाति ‘मा एतं एत्थ कथेथा’ति वाचाय उक्खिपनं. सब्बतोभागेन सवत्थुकं सहेतुकं कत्वा उक्खेपना समुक्खेपना. अथवा अदेन्तं ‘अहो दानपती’ति एवं उक्खिपनं उक्खेपना. ‘महादानपती’ति एवं सुट्ठु उक्खेपना समुक्खेपना. खिपनाति ‘किं इमस्स जीवितं बीजभोजिनो’ति एवं उप्पण्डना. सङ्खिपनाति ‘किं इमं अदायकोति भणथ यो निच्चकालं सब्बेसम्पि नत्थीति वचनं देती’ति एवं सुट्ठुतरं उप्पण्डना. पापनाति अदायकत्तस्स अवण्णस्स वा पापनं. सब्बतोभागेन पापना सम्पापना. अवण्णहारिकाति ‘एवं मे अवण्णभयापि दस्सती’ति गेहतो गेहं, गामतो गामं, जनपदतो जनपदं अवण्णहरणं. परपिट्ठिमंसिकताति पुरतो मधुरं भणित्वा परम्मुखे अवण्णभासिता. एसा हि अभिमुखं ओलोकेतुं असक्कोन्तस्स परम्मुखानं पिट्ठिमंसखादनं विय होति. तस्मा परपिट्ठिमंसिकताति वुत्ता. अयं वुच्चति निप्पेसिकताति अयं यस्मा वेळुपेसिका विय अब्भङ्गं परस्स गुणं निप्पेसेति निपुञ्छति, यस्मा वा गन्धजातं निपिसित्वा गन्धमग्गना विय परगुणे निपिसित्वा विचुण्णेत्वा एसा लाभमग्गना होति, तस्मा निप्पेसिकताति वुच्चतीति.

८६५. लाभेन लाभं निजिगीसनतानिद्देसे निजिगीसनताति मग्गना. इतो लद्धन्ति इमम्हा गेहा लद्धं. अमुत्राति अमुकम्हि गेहे. एट्ठीति इच्छना. गवेट्ठीति मग्गना. परियेट्ठीति पुनप्पुनं मग्गना. आदितो पट्ठाय लद्धं लद्धं भिक्खं तत्र तत्र कुलदारकानं दत्वा अन्ते खीरयागुं लभित्वा गतभिक्खुवत्थु चेत्थ कथेतब्बं. एसनातिआदीनि एट्ठीतिआदीनं वेवचनानि, तस्मा एट्ठीति एसना, गवेट्ठीति गवेसना, परियेट्ठीति परियेसना. इच्चेवमेत्थ योजना वेदितब्बा.

८६६. सेय्यमाननिद्देसे जातियाति खत्तियभावादिजातिसम्पत्तिया. गोत्तेनाति गोतमगोत्तादिना उक्कट्ठगोत्तेन. कोलपुत्तियेनाति महाकुलभावेन. वण्णपोक्खरतायाति वण्णसम्पन्नसरीरताय. सरीरञ्हि पोक्खरन्ति वुच्चति, तस्स वण्णसम्पत्तिया अभिरूपभावेनाति अत्थो. धनेनातिआदीनि उत्तानत्थानेव. मानं जप्पेतीति एतेसु येन केनचि वत्थुना ‘सेय्योहमस्मी’ति मानं पवत्तेति करोति.

८६७. सदिसमाननिद्देसे मानं जप्पेतीति एतेसु येन केनचि वत्थुना ‘सदिसोहमस्मी’ति मानं पवत्तेति. अयमेत्थ अत्थतो विसेसो. पाळियं पन नानाकरणं नत्थि.

८६८. हीनमाननिद्देसे ओमानं जप्पेतीति हेट्ठामानं पवत्तेति. ओमानोति लामको हेट्ठामानो. ओमञ्ञना ओमञ्ञितत्तन्ति आकारभावनिद्देसो. हीळनाति जातिआदीहि अत्तजिगुच्छना. ओहीळनाति अतिरेकतो हीळना. ओहीळितत्तन्ति तस्सेव भावनिद्देसो. अत्तुञ्ञाति अत्तानं हीनं कत्वा जानना. अत्तावञ्ञाति अत्तानं अवजानना. अत्तपरिभवोति जातिआदिसम्पत्तिनाममेव जाताति अत्तानं परिभवित्वा मञ्ञना. एवमिमे तयो माना पुग्गलं अनिस्साय जातिआदिवत्थुवसेनेव कथिता. तेसु एकेको तिण्णम्पि सेय्यसदिसहीनानं उप्पज्जति. तत्थ ‘सेय्योहमस्मी’ति मानो सेय्यस्सेव याथावमानो, सेसानं अयाथावमानो. ‘सदिसोहमस्मी’ति मानो सदिसस्सेव याथावमानो, सेसानं अयाथावमानो. ‘हीनोहमस्मी’ति मानो हीनस्सेव याथावमानो, सेसानं अयाथावमानो.

८६९. तत्थ कतमो सेय्यस्स सेय्योहमस्मीतिआदयो पन नव माना पुग्गलं निस्साय कथिता. तेसु तयो तयो एकेकस्स उप्पज्जन्ति. तत्थ दहतीति ठपेति. तं निस्सायाति तं सेय्यतो दहनं निस्साय. एत्थ पन सेय्यस्स सेय्योहमस्मीति मानो राजूनञ्चेव पब्बजितानञ्च उप्पज्जति. राजा हि ‘रट्ठेन वा धनेन वा वाहनेहि वा को मया सदिसो अत्थी’ति एतं मानं करोति. पब्बजितोपि ‘सीलधुतङ्गादीहि को मया सदिसो अत्थी’ति एतं मानं करोति.

८७०. सेय्यस्स सदिसोहमस्मीति मानोपि एतेसंयेव उप्पज्जति. राजा हि ‘रट्ठेन वा धनेन वा वाहनेहि वा अञ्ञराजूहि सद्धिं मय्हं किं नानाकरण’न्ति एतं मानं करोति. पब्बजितोपि ‘सीलधुतङ्गादीहि अञ्ञेन भिक्खुना सद्धिं मय्हं किं नानाकरण’न्ति एतं मानं करोति.

८७१. सेय्यस्स हीनोहमस्मीति मानोपि एतेसंयेव उप्पज्जति. यस्स हि रञ्ञो रट्ठं वा धनं वा वाहनानि वा सम्पन्नानि न होन्ति, सो ‘मय्हं राजाति वोहारसुखमत्तमेव; किं राजा नाम अह’न्ति एतं मानं करोति. पब्बजितोपि ‘अप्पलाभसक्कारो अहं. धम्मकथिको बहुस्सुतो महाथेरोति कथामत्तमेव. किं धम्मकथिको नामाहं, किं बहुस्सुतो नामाहं, किं महाथेरो नामाहं यस्स मे लाभसक्कारो नत्थी’ति एतं मानं करोति.

८७२. सदिसस्स सेय्योहमस्मीति मानादयो अमच्चादीनं उप्पज्जन्ति. अमच्चो हि रट्ठियो वा ‘भोगयानवाहनादीहि को मया सदिसो अञ्ञो राजपुरिसो अत्थी’ति वा ‘मय्हं अञ्ञेहि सद्धिं किं नानाकरण’न्ति वा ‘अमच्चोति नाममत्तमेव मय्हं; घासच्छादनमत्तम्पि मे नत्थि. किं अमच्चो नामाह’न्ति एते माने करोति.

८७५. हीनस्स सेय्योहमस्मीति मानादयो दासादीनं उप्पज्जन्ति. दासो हि ‘मातितो वा पितितो वा को मया सदिसो अञ्ञो दासो नाम अत्थि’ अञ्ञे जीवितुं असक्कोन्ता कुच्छिहेतु दासा नाम जाता. अहं पन पवेणीआगतत्ता सेय्यो’ति वा ‘पवेणीआगतभावेन उभतोसुद्धिकदासत्तेन असुकदासेन नाम सद्धिं किं मय्हं नानाकरण’न्ति वा ‘कुच्छिवसेनाहं दासब्यं उपगतो. मातापितुकोटिया पन मे दासट्ठानं नत्थि. किं दासो नाम अह’न्ति वा एते माने करोति. यथा च दासो एवं पुक्कुसचण्डालादयोपि एते माने करोन्तियेव.

एत्थ च ‘सेय्यस्स सेय्योहमस्मी’ति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तथा ‘सदिसस्स सदिसोहमस्मी’ति ‘हीनस्स हीनोहमस्मी’ति उप्पन्नमानोव याथावमानो, इतरे द्वे अयाथावमाना. तत्थ याथावमाना अरहत्तमग्गवज्झा, अयाथावमाना सोतापत्तिमग्गवज्झा.

८७८. एवं सवत्थुके माने कथेत्वा इदानि अवत्थुकं निब्बत्तितमानमेव दस्सेतुं तत्थ कतमो मानोतिआदि वुत्तं.

८७९. अतिमाननिद्देसे सेय्यादिवसेन पुग्गलं अनामसित्वा जातिआदीनं वत्थुवसेनेव निद्दिट्ठो. तत्थ अतिमञ्ञतीति ‘जातिआदीहि मया सदिसो नत्थी’ति अतिक्कमित्वा मञ्ञति.

८८०. मानातिमाननिद्देसे यो एवरूपोति यो एसो ‘अयं पुब्बे मया सदिसो, इदानि अहं सेट्ठो, अहं हीनतरो’ति उप्पन्नो मानो. अयं भारातिभारो विय पुरिमं सदिसमानं उपादाय मानातिमानोति दस्सेतुं एवमाह.

८८१. ओमाननिद्देसो हीनमाननिद्देससदिसोयेव. वेनेय्यवसेन पन सो ‘हीनोहमस्मी’ति मानो नाम वुत्तो – अयं ओमानो नाम. अपिचेत्थ ‘त्वं जातिमा, काकजाति विय ते जाति; त्वं गोत्तवा, चण्डालगोत्तं विय ते गोत्तं; तुय्हं सरो अत्थि, काकस्सरो विय ते सरो’ति एवं अत्तानं हेट्ठा कत्वा पवत्तनवसेन अयं ओमानोति वेदितब्बो.

८८२. अधिमाननिद्देसे अप्पत्ते पत्तसञ्ञिताति चत्तारि सच्चानि अप्पत्वा पत्तसञ्ञिताय . अकतेति चतूहि मग्गेहि कत्तब्बकिच्चे अकतेयेव. अनधिगतेति चतुसच्चधम्मे अनधिगते. असच्छिकतेति अरहत्तेन अपच्चक्खकते. अयं वुच्चति अधिमानोति अयं अधिगतमानो नाम वुच्चति.

अयं पन कस्स उप्पज्जति, कस्स नुप्पज्जतीति? अरियसावकस्स ताव नुप्पज्जति. सो हि मग्गफलनिब्बानपहीनकिलेसावसिट्ठकिलेसपच्चवेक्खणेन सञ्जातसोमनस्सो अरियगुणपटिवेधे निक्कङ्खो. तस्मा सोतापन्नादीनं ‘अहं सकदागामी’तिआदिवसेन मानो नुप्पज्जति; दुस्सीलस्सापि नुप्पज्जति; सो हि अरियगुणाधिगमे निरासोव. सीलवतोपि परिच्चत्तकम्मट्ठानस्स निद्दारामतादिमनुयुत्तस्स नुप्पज्जति.

परिसुद्धसीलस्स पन कम्मट्ठाने अप्पमत्तस्स नामरूपं ववत्थपेत्वा पच्चयपरिग्गहेन वितिण्णकङ्खस्स तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स आरद्धविपस्सकस्स उप्पज्जति; उप्पन्ने च सुद्धसमथलाभी वा सुद्धविपस्सनालाभी वा अन्तरा ठपेति. सो हि दसपि वीसम्पि तिंसम्पि वस्सानि किलेससमुदाचारं अपस्सन्तो ‘अहं सोतापन्नो’ति वा ‘सकदागामी’ति वा ‘अनागामी’ति वा मञ्ञति. समथविपस्सनालाभी पन अरहत्तेयेव ठपेति. तस्स हि समाधिबलेन किलेसा विक्खम्भिता, विपस्सनाबलेन सङ्खारा सुपरिग्गहिता. तस्मा सट्ठिपि वस्सानि असीतिपि वस्सानि वस्ससतम्पि किलेसा न समुदाचरन्ति; खीणासवस्सेव चित्तचारो होति. सो एवं दीघरत्तं किलेससमुदाचारं अपस्सन्तो अन्तरा अट्ठत्वाव ‘अरहा अह’न्ति मञ्ञति, उच्चमालङ्कवासी महानागत्थेरो विय, हङ्कनकवासी महादत्तत्थेरो विय, चित्तलपब्बते निङ्कपोण्णपधानघरवासी चूळसुमत्थेरो विय च.

तत्रिदं एकवत्थुपरिदीपनं – तलङ्गरवासी धम्मदिन्नत्थेरो किर नाम एको पभिन्नपटिसम्भिदो महाखीणासवो महतो भिक्खुसङ्घस्स ओवाददायको अहोसि. सो एकदिवसं अत्तनो दिवाट्ठाने निसीदित्वा ‘किन्नु खो अम्हाकं आचरियस्स उच्चतलिङ्कवासीमहानागत्थेरस्स समणकिच्चं मत्थकं पत्तो, नो’ति आवज्जन्तो पुथुज्जनभावमेवस्स दिस्वा ‘मयि अगच्छन्ते पुथुज्जनकालकिरियमेव करिस्सती’ति च ञत्वा इद्धिया वेहासं उप्पतित्वा दिवाट्ठाने निसिन्नस्स थेरस्स समीपे ओरोहित्वा वन्दित्वा वत्तं दस्सेत्वा एकमन्तं निसीदि. ‘किं, आवुसो धम्मदिन्न, अकाले आगतोसी’ति च वुत्तो ‘पञ्हं, भन्ते, पुच्छितुं आगतोम्ही’ति आह.

ततो ‘पुच्छावुसो, जानमानो कथयिस्सामी’ति वुत्तो पञ्हासहस्सं पुच्छि. थेरो पुच्छितपुच्छितं पञ्हं असज्जमानोव कथेसि. ततो ‘अतितिक्खं ते, भन्ते, ञाणं. कदा तुम्हेहि अयं धम्मो अधिगतो’ति वुत्तो ‘इतो सट्ठिवस्सकाले, आवुसो’ति आह. ‘समाधिम्पि, भन्ते, वळञ्जेथा’ति? ‘न इदं, आवुसो, भारिय’न्ति. ‘तेन हि, भन्ते, एकं हत्थिं मापेथा’ति. थेरो सब्बसेतं हत्थिं मापेसि. ‘इदानि, भन्ते, यथा अयं हत्थी अञ्चितकण्णो पसारितनङ्गुट्ठो सोण्डं मुखे पक्खिपित्वा भेरवं कोञ्चनादं करोन्तो तुम्हाकं अभिमुखो आगच्छति तथा तं करोथा’ति. थेरो तथा कत्वा वेगेन आगच्छतो हत्थिस्स भेरवं आकारं दिस्वा उट्ठाय पलायितुं आरद्धो. तमेनं खीणासवत्थेरो हत्थं पसारेत्वा चीवरकण्णे गहेत्वा ‘भन्ते, खीणासवस्स सारज्जं नाम होती’ति आह. सो तस्मिं काले अत्तनो पुथुज्जनभावं ञत्वा ‘अवस्सयो मे, आवुसो धम्मदिन्न, होही’ति वत्वा पादमूले उक्कुटिकं निसीदि. ‘भन्ते, तुम्हाकं अवस्सयो भविस्सामिच्चेवाहं आगतो, मा चिन्तयित्था’ति कम्मट्ठानं कथेसि. थेरो कम्मट्ठानं गहेत्वा चङ्कमं आरुय्ह ततिये पदवारे अग्गफलं अरहत्तं पापुणि. थेरो किर दोसचरितो अहोसि.

८८३. अस्मिमाननिद्देसे रूपं अस्मीति मानोति ‘अहं रूप’न्ति उप्पन्नमानो. छन्दोति मानं अनुगतच्छन्दोव. तथा अनुसयो. वेदनादीसुपि एसेव नयो.

८८४. मिच्छामाननिद्देसे पापकेन वा कम्मायतनेनाति आदीसु पापकं कम्मायतनं नाम केवट्टमच्छबन्धनेसादादीनं कम्मं. पापकं सिप्पायतनं नाम मच्छजालखिपनकुमिनकरणेसु चेव पासओड्डनसूलारोपनादीसु च छेकता. पापकं विज्जाट्ठानं नाम या काचि परूपघातविज्जा. पापकं सुतं नाम भारतयुद्धसीताहरणादिपटिसंयुत्तं. पापकं पटिभानं नाम दुब्भासितयुत्तं कप्पनाटकविलप्पनादिपटिभानं. पापकं सीलं नाम अजसीलं गोसीलं. वतम्पि अजवतगोवतमेव. पापिका दिट्ठि पन द्वासट्ठिया दिट्ठिगतेसु या काचि दिट्ठि.

८८५. ञातिवितक्कनिद्देसादीसु ‘मय्हं ञातयो सुखजीविनो सम्पत्तियुत्ता’ति एवं पञ्चकामगुणसन्निस्सितेन गेहसितपेमेन ञातके आरब्भ उप्पन्नवितक्कोव ञातिवितक्को नाम. ‘खयं गता वयं गता सद्धा पसन्ना’ति एवं पवत्तो पन ञातिवितक्को नाम न होति.

८८६. ‘अम्हाकं जनपदो सुभिक्खो सम्पन्नसस्सो’ति तुट्ठमानस्स गेहसितपेमवसेनेव उप्पन्नवितक्को जनपदवितक्को नाम. ‘अम्हाकं जनपदे मनुस्सा सद्धा पसन्ना खयं गता वयं गता’ति एवं पवत्तो पन जनपदवितक्को नाम न होति.

८८७. अमरत्थाय वितक्को, अमरो वा वितक्कोति अमरवितक्को. तत्थ ‘उक्कुटिकप्पधानादीहि दुक्खे निज्जिण्णे सम्पराये अत्ता सुखी होति अमरो’ति दुक्करकारिकं करोन्तस्स ताय दुक्करकारिकाय पटिसंयुत्तो वितक्को अमरत्थाय वितक्को नाम. दिट्ठिगतिको पन ‘सस्सतं वदेसी’तिआदीनि पुट्ठो ‘एवन्तिपि मे नो, तथातिपि मे नो’ अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नो’ति (दी. नि. १.६२) विक्खेपं आपज्जति, तस्स सो दिट्ठिगतपटिसंयुत्तो वितक्को. यथा अमरो नाम मच्छो उदके गहेत्वा मारेतुं न सक्का, इतो चितो च धावति, गाहं न गच्छति; एवमेव एकस्मिं पक्खे असण्ठहनतो न मरतीति अमरो नाम होति. तं दुविधम्पि एकतो कत्वा अयं वुच्चति अमरवितक्कोति वुत्तं.

८८८. परानुद्दयतापटिसंयुत्तोति अनुद्दयतापतिरूपकेन गेहसितपेमेन पटिसंयुत्तो. सहनन्दीतिआदीसु उपट्ठाकेसु नन्दन्तेसु सोचन्तेसु च तेहि सद्धिं दिगुणं नन्दति, दिगुणं सोचति; तेसु सुखितेसु दिगुणं सुखितो होति, दुक्खितेसु दिगुणं दुक्खितो होति. उप्पन्नेसु किच्चकरणीयेसूति तेसु महन्तेसु वा खुद्दकेसु वा कम्मेसु उप्पन्नेसु. अत्तना वा योगं आपज्जतीति तानि तानि किच्चानि साधेन्तो पञ्ञत्तिं वीतिक्कमति, सल्लेखं कोपेति. यो तत्थाति यो तस्मिं संसट्ठविहारे, तस्मिं वा योगापज्जने गेहसितो वितक्को – अयं परानुद्दयतापटिसंयुत्तो वितक्को नाम.

८८९. लाभसक्कारसिलोकपटिसंयुत्तोति चीवरादिलाभेन चेव सक्कारेन च कित्तिसद्देन च सद्धिं आरम्मणकरणवसेन पटिसंयुत्तो.

८९०. अनवञ्ञत्तिपटिसंयुत्तोति ‘अहो वत मं परे न अवजानेय्युं, न पोथेत्वा विहेठेत्वा कथेय्यु’न्ति एवं अनवञ्ञातभावपत्थनाय सद्धिं उप्पज्जनवितक्को. यो तत्थ गेहसितोति यो तस्मिं ‘मा मं परे अवजानिंसू’ति उप्पन्ने चित्ते पञ्चकामगुणसङ्खातगेहनिस्सितो हुत्वा उप्पन्नवितक्को. सेसं सब्बत्थ पाकटमेवाति.

एककनिद्देसवण्णना.

(२.) दुकनिद्देसवण्णना

८९१. दुकेसु कोधनिद्देसादयो हेट्ठा वुत्तनयेनेव वेदितब्बा. हेट्ठा अनागतेसु पन उपनाहनिद्देसादीसु पुब्बकालं कोधं उपनय्हतीति अपरकालकोधो उपनाहो नाम. उपनय्हनाकारो उपनय्हना. उपनय्हितस्स भावो उपनय्हितत्तं. अट्ठपनाति पठमुप्पन्नस्स अनन्तरट्ठपना मरियादट्ठपना वा. ठपनाति पकतिठपना. सण्ठपनाति सब्बतोभागेन पुनप्पुनं आघातट्ठपना. अनुसंसन्दनाति पठमुप्पन्नेन कोधेन सद्धिं अन्तरं अदस्सेत्वा एकीभावकरणा. अनुप्पबन्धनाति पुरिमेन सद्धिं पच्छिमस्स घटना. दळ्हीकम्मन्ति थिरकरणं. अयं वुच्चतीति अयं उपनन्धनलक्खणो वेरं अप्पटिनिस्सज्जनरसो उपनाहोति वुच्चति; येन समन्नागतो पुग्गलो वेरं निस्सज्जितुं न सक्कोति; ‘एवं नाम मं एस वत्तुं अननुच्छविको’ति अपरापरं अनुबन्धति; आदित्तपूतिअलातं विय जलतेव ; धोवियमानं अच्छचम्मं विय, वसातेलमक्खितपिलोतिका विय च न परिसुज्झति.

८९२. मक्खनभाववसेन मक्खो; परगुणमक्खनाय पवत्तेन्तोपि अत्तनो कारणं, गूथपहरणकं गूथो विय, पठमतरं मक्खेतीति अत्थो. ततो परा द्वे आकारभावनिद्देसा. निट्ठुरभावो निट्ठुरियं; ‘तं निस्साय एत्तकम्पि नत्थी’ति खेळपातनन्ति अत्थो. निट्ठुरियकम्मन्ति निट्ठुरियकरणं. गहट्ठो वा हि गहट्ठं, भिक्खु वा भिक्खुं निस्साय वसन्तो अप्पमत्तकेनेव कुज्झित्वा ‘तं निस्साय एत्तकम्पि नत्थी’ति खेळं पातेत्वा पादेन मद्दन्तो विय निट्ठुरियं नाम करोति. तस्स तं कम्मं निट्ठुरियकम्मन्ति वुच्चति. लक्खणादितो पनेस परगुणमक्खनलक्खणो मक्खो, तेसं विनासनरसो, परेन सुकतानं किरियानं अवच्छादनपच्चुपट्ठानो.

पळासतीति पळासो; परस्स गुणे दस्सेत्वा अत्तनो गुणेहि समं करोतीति अत्थो. पळासस्स आयना पळासायना. पळासो च सो अत्तनो जयाहरणतो आहारो चाति पळासाहारो. विवादट्ठानन्ति विवादकारणं. युगग्गाहोति समधुरग्गहणं. अप्पटिनिस्सग्गोति अत्तना गहितस्स अप्पटिनिस्सज्जनं. लक्खणादितो पनेस युगग्गाहलक्खणो पळासो, परगुणेहि अत्तनो गुणानं समकरणरसो, परेसं गुणप्पमाणेन उपट्ठानपच्चुपट्ठानो. पळासी हि पुग्गलो दुतियस्स धुरं न देति, समं पसारेत्वा तिट्ठति, साकच्छमण्डले अञ्ञेन भिक्खुना बहूसु सुत्तेसु च कारणेसु च आभतेसुपि ‘तव च मम च वादे किं नाम नानाकरणं? ननु मज्झे भिन्नसुवण्णं विय एकसदिसमेव अम्हाकं वचन’न्ति वदति. इस्सामच्छरियनिद्देसा वुत्तत्था एव.

८९४. मायानिद्देसे वाचं भासतीति जानंयेव ‘पण्णत्तिं वीतिक्कमन्ता भिक्खू भारियं करोन्ति, अम्हाकं पन वीतिक्कमट्ठानं नाम नत्थी’ति उपसन्तो विय भासति. कायेन परक्कमतीति ‘मया कतं इदं पापकम्मं मा केचि जानिंसू’ति कायेन वत्तं करोति. विज्जमानदोसपटिच्छादनतो चक्खुमोहनमाया वियाति माया. मायाविनो भावो मायाविता. कत्वा पापं पुन पटिच्छादनतो अतिच्च आसरन्ति एताय सत्ताति अच्चासरा. कायवाचाकिरियाहि अञ्ञथा दस्सनतो वञ्चेतीति वञ्चना. एताय सत्ता निकरोन्तीति निकति; मिच्छाकरोन्तीति अत्थो. ‘नाहं एवं करोमी’ति पापानं विक्खिपनतो विकिरणा. ‘नाहं एवं करोमी’ति परिवज्जनतो परिहरणा. कायादीहि संवरणतो गूहना. सब्बतोभागेन गूहना परिगूहना. तिणपण्णेहि विय गूथं कायवचीकम्मेहि पापं छादेतीति छादना. सब्बतोभागेन छादना पटिच्छादना. न उत्तानं कत्वा दस्सेतीति अनुत्तानीकम्मं. न पाकटं कत्वा दस्सेतीति अनाविकम्मं. सुट्ठु छादना वोच्छादना. कतपटिच्छादनवसेन पुनपि पापस्स करणतो पापकिरिया. अयं वुच्चतीति अयं कतपटिच्छादनलक्खणा माया नाम वुच्चति; याय समन्नागतो पुग्गलो भस्मापटिच्छन्नो विय अङ्गारो, उदकपटिच्छन्नो विय खाणु, पिलोतिकापलिवेठितं विय च सत्थं होति.

साठेय्यनिद्देसे सठोति असन्तगुणपरिदीपनतो न सम्मा भासिता. सब्बतोभागेन सठो परिसठो. यं तत्थाति यं तस्मिं पुग्गले. सठन्ति असन्तगुणदीपनं केराटियं. सठताति सठाकारो. कक्करताति पदुमनालिस्स विय अपरामसनक्खमो खरफरुसभावो. कक्करियन्तिपि तस्सेव वेवचनं. परिक्खत्तता पारिक्खत्तियन्ति पदद्वयेन निखणित्वा ठपितं विय दळ्हकेराटियं वुत्तं. इदं वुच्चतीति इदं अत्तनो अविज्जमानगुणप्पकासनलक्खणं साठेय्यं नाम वुच्चति; येन समन्नागतस्स पुग्गलस्स कुच्छिं वा पिट्ठिं वा जानितुं न सक्का.

वामेन सूकरो होति, दक्खिणेन अजामिगो;

सरेन नेलको होति, विसाणेन जरग्गवोति.

एवं वुत्तयक्खसूकरसदिसो होति. अविज्जादिनिद्देसा वुत्तत्था एव.

९०२. अनज्जवनिद्देसे अनज्जवोति अनुजुताकारो. अनज्जवभावो अनज्जवता. जिम्हताति चन्दवङ्कता. वङ्कताति गोमुत्तवङ्कता. कुटिलताति नङ्गलकोटिवङ्कता. सब्बेहिपि इमेहि पदेहि कायवचीचित्तवङ्कताव कथिता.

अमद्दवनिद्देसे न मुदुभावो अमुदुता. अमद्दवाकारो अमद्दवता. कक्खळभावो कक्खळियं. मद्दवकरस्स सिनेहस्स अभावतो फरुसभावो फारुसियं. अनीचवुत्तिताय उजुकमेव ठितचित्तभावो उजुचित्तता. पुन अमुदुतागहणं तस्सा विसेसनत्थं ‘अमुदुतासङ्खाता उजुचित्तता, न अज्जवसङ्खाता उजुचित्तता’ति.

९०३. अक्खन्तिनिद्देसादयो खन्तिनिद्देसादिपटिपक्खतो वेदितब्बा.

९०८. संयोजननिद्देसे अज्झत्तन्ति कामभवो. बहिद्धाति रूपारूपभवो. किञ्चापि हि सत्ता कामभवे अप्पं कालं वसन्ति कप्पस्स चतुत्थमेव कोट्ठासं, इतरेसु तीसु कोट्ठासेसु कामभवो सुञ्ञो होति तुच्छो, रूपारूपभवे बहुं कालं वसन्ति, तथापि नेसं यस्मा कामभवे चुतिपटिसन्धियो बहुका होन्ति, अप्पा रूपारूपभवेसु, यत्थ च चुतिपटिसन्धियो बहुका तत्थ आलयोपि पत्थनापि अभिलासोपि बहु होति, यत्थ अप्पा तत्थ अप्पो, तस्मा कामभवो अज्झत्तं नाम जातो, रूपारूपभवा बहिद्धा नाम. इति अज्झत्तसङ्खाते कामभवे बन्धनं अज्झत्तसंयोजनं नाम, बहिद्धासङ्खातेसु रूपारूपभवेसु बन्धनं बहिद्धासंयोजनं नाम. तत्थ एकेकं पञ्चपञ्चविधं होति. तेन वुत्तं ‘‘पञ्चोरम्भागियानि पञ्चुद्धम्भागियानी’’ति. तत्रायं वचनत्थो – ओरं वुच्चति कामधातु, तत्थ उपपत्तिनिप्फादनतो तं ओरं भजन्तीति ओरम्भागियानि. उद्धं वुच्चति रूपारूपधातु, तत्थ उपपत्तिनिप्फादनतो तं उद्धं भजन्तीति उद्धम्भागियानीति.

दुकनिद्देसवण्णना.

(३.) तिकनिद्देसवण्णना

९०९. तिकनिद्देसे तीहि अकुसलमूलेहि वट्टमूलसमुदाचारो कथितो. अकुसलवितक्कादीसु वितक्कनवसेन वितक्को, सञ्जाननवसेन सञ्ञा, सभावट्ठेन धातूति वेदितब्बा. दुच्चरितनिद्देसे पठमनयो कम्मपथवसेन विभत्तो, दुतियो सब्बसङ्गाहिककम्मवसेन, ततियो निब्बत्तितचेतनावसेनेव.

९१४. आसवनिद्देसे सुत्तन्तपरियायेन तयोव आसवा कथिता.

९१९. एसनानिद्देसे सङ्खेपतो तत्थ कतमा कामेसनाति आदिना नयेन वुत्तो कामगवेसनरागो कामेसना. यो भवेसु भवच्छन्दोतिआदिना नयेन वुत्तो भवगवेसनरागो भवेसना. सस्सतो लोकोतिआदिना नयेन वुत्ता दिट्ठिगतिकसम्मतस्स ब्रह्मचरियस्स गवेसना दिट्ठि ब्रह्मचरियेसनाति वेदितब्बा. यस्मा च न केवलं रागदिट्ठियो एव एसना, तदेकट्ठं पन कम्मम्पि एसना एव, तस्मा तं दस्सेतुं दुतियनयो विभत्तो. तत्थ तदेकट्ठन्ति सम्पयुत्तेकट्ठं वेदितब्बं. तत्थ कामरागेकट्ठं कामावचरसत्तानमेव पवत्तति; भवरागेकट्ठं पन महाब्रह्मानं. समापत्तितो वुट्ठाय चङ्कमन्तानं झानङ्गानं अस्सादनकाले अकुसलकायकम्मं होति, ‘अहो सुखं अहो सुख’न्ति वाचं भिन्दित्वा अस्सादनकाले वचीकम्मं, कायङ्गवाचङ्गानि अचोपेत्वा मनसाव अस्सादनकाले मनोकम्मं. अन्तग्गाहिकदिट्ठिवसेन सब्बेसम्पि दिट्ठिगतिकानं चङ्कमनादिवसेन तानि होन्तियेव.

९२०. विधानिद्देसे ‘‘कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ती’’तिआदीसु (सं. नि. १.९५) आकारसण्ठानं विधा नाम. ‘‘एकविधेन ञाणवत्थू’’तिआदीसु (विभ. ७५१) कोट्ठासो. ‘‘विधासु न विकम्पती’’तिआदीसु (थेरगा. १०७९) मानो. इधापि मानोव विधा नाम. सो हि सेय्यादिवसेन विदहनतो विधाति वुच्चति. ठपनट्ठेन वा विधा. तस्मा ‘सेय्योहमस्मी’ति एवं उप्पन्ना मानविधा मानठपना सेय्योहमस्मीति विधाति वेदितब्बा. सेसपदद्वयेसुपि एसेव नयो.

९२१. भयनिद्देसे जातिं पटिच्च भयन्ति जातिपच्चया उप्पन्नभयं. भयानकन्ति आकारनिद्देसो. छम्भितत्तन्ति भयवसेन गत्तचलनं. लोमहंसोति लोमानं हंसनं, उद्धग्गभावो. इमिना पदद्वयेन किच्चतो भयं दस्सेत्वा पुन चेतसो उत्रासोति सभावतो दस्सितं.

९२२. तमनिद्देसे विचिकिच्छासीसेन अविज्जा कथिता. ‘‘तमन्धकारो सम्मोहो, अविज्जोघो महब्भयो’’ति वचनतो हि अविज्जा तमो नाम. तिण्णं पन अद्धानं वसेन देसनासुखताय विचिकिच्छासीसेन देसना कता. तत्थ ‘किं नु खो अहं अतीते खत्तियो अहोसिं उदाहु ब्राह्मणो वेस्सो सुद्दो काळो ओदातो रस्सो दीघो’ति कङ्खन्तो अतीतं अद्धानं आरब्भ कङ्खति नाम. ‘किं नु खो अहं अनागते खत्तियो भविस्सामि उदाहु ब्राह्मणो वेस्सो…पे… दीघो’ति कङ्खन्तो अनागतं अद्धानं आरब्भ कङ्खति नाम. ‘किं नु खो अहं एतरहि खत्तियो उदाहु ब्राह्मणो वेस्सो सुद्दो; किं वा अहं रूपं उदाहु वेदना सञ्ञा सङ्खारा विञ्ञाण’न्ति कङ्खन्तो पच्चुप्पन्नं अद्धानं आरब्भ कङ्खति नाम.

तत्थ किञ्चापि खत्तियो वा अत्तनो खत्तियभावं, ब्राह्मणो वा ब्राह्मणभावं, वेस्सो वा वेस्सभावं, सुद्दो वा सुद्दभावं अजाननको नाम नत्थि, जीवलद्धिको पन सत्तो खत्तियजीवादीनं वण्णादिभेदं सुत्वा ‘कीदिसो नु खो अम्हाकं अब्भन्तरे जीवो – किं नु खो नीलको उदाहु पीतको लोहितको ओदातो चतुरंसो छळंसो अट्ठंसो’ति कङ्खन्तो एवं कङ्खति नाम.

९२३. तित्थायतनानीति तित्थभूतानि आयतनानि, तित्थियानं वा आयतनानि. तत्थ तित्थं नाम द्वासट्ठि दिट्ठियो. तित्थिया नाम येसं ता दिट्ठियो रुच्चन्ति खमन्ति. आयतनट्ठो हेट्ठा वुत्तोयेव. तत्थ यस्मा सब्बेपि दिट्ठिगतिका सञ्जायमाना इमेसुयेव तीसु ठानेसु सञ्जायन्ति, समोसरमानापि एतेसुयेव समोसरन्ति सन्निपतन्ति, दिट्ठिगतिकभावे च नेसं एतानियेव कारणानि, तस्मा तित्थानि च तानि सञ्जातानीतिआदिना अत्थेन आयतनानि चाति तित्थायतनानि; तेनेवत्थेन तित्थियानं आयतनानीतिपि तित्थायतनानि. पुरिसपुग्गलोति सत्तो. कामञ्च पुरिसोतिपि पुग्गलोतिपि वुत्ते सत्तोयेव वुत्तो, अयं पन सम्मुतिकथा नाम यो यथा जानाति तस्स तथा वुच्चति. पटिसंवेदेतीति अत्तनो सन्ताने उप्पन्नं जानाति, पटिसंविदितं करोति अनुभवति वा. पुब्बेकतहेतूति पुब्बे कतकारणा, पुब्बे कतकम्मपच्चयेनेव पटिसंवेदेतीति अत्थो. अयं निगण्ठसमयो. एवंवादिनो पन ते कम्मवेदनञ्च किरियवेदनञ्च पटिक्खिपित्वा एकं विपाकवेदनमेव सम्पटिच्छन्ति. पित्तसमुट्ठानादीसु (महानि. ५) च अट्ठसु आबाधेसु सत्त पटिक्खिपित्वा अट्ठमंयेव सम्पटिच्छन्ति, दिट्ठधम्मवेदनीयादीसु च तीसु कम्मेसु द्वे पटिक्खिपित्वा एकं अपरापरियवेदनीयमेव सम्पटिच्छन्ति, कुसलाकुसलविपाककिरियसङ्खातासु च चतूसु चेतनासु विपाकचेतनंयेव सम्पटिच्छन्ति.

इस्सरनिम्मानहेतूति इस्सरनिम्मानकारणा; ब्रह्मुना वा पजापतिना वा इस्सरेन निम्मितत्ता पटिसंवेदेतीति अत्थो. अयं ब्राह्मणसमयो. अयञ्हि नेसं अधिप्पायो – इमा तिस्सो वेदना पच्चुप्पन्ने अत्तना कतमूलकेन वा आणत्तिमूलकेन वा पुब्बे कतेन वा अहेतुअप्पच्चया वा पटिसंवेदेतुं नाम न सक्का; इस्सरनिम्मानकारणा एव पन इमा पटिसंवेदेतीति. एवंवादिनो पनेते हेट्ठा वुत्तेसु अट्ठसु आबाधेसु एकम्पि असम्पटिच्छित्वा सब्बं पटिबाहन्ति. तथा दिट्ठधम्मवेदनीयादीसुपि सब्बकोट्ठासेसु एकम्पि असम्पटिच्छित्वा सब्बं पटिबाहन्ति.

अहेतु अप्पच्चयाति हेतुञ्च पच्चयञ्च विना अकारणेनेव पटिसंवेदेतीति अत्थो. अयं आजीवकसमयो. एवं वादिनो एतेपि हेट्ठा वुत्तेसु कारणेसु च ब्याधीसु च एकम्पि असम्पटिच्छित्वा सब्बं पटिक्खिपन्ति.

९२४. किञ्चनाति पलिबोधा. रागो किञ्चनन्ति रागो उप्पज्जमानो सत्ते बन्धति पलिबुन्धेति, तस्मा किञ्चनन्ति वुच्चति. दोसमोहेसुपि एसेव नयो. अङ्गणानीति ‘‘उदङ्गणे तत्थ पपं अविन्दु’’न्ति (जा. १.१.२) आगतट्ठाने भूमिप्पदेसो अङ्गणं. ‘‘तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमती’’ति (म. नि. १.१८४; अ. नि. १०.५१) आगतट्ठाने यं किञ्चि मलं वा पङ्को वा. ‘‘साङ्गणोव समानो’’ति (म. नि. १.५७) आगतट्ठाने नानप्पकारो तिब्बकिलेसो. इधापि तदेव किलेसङ्गणं अधिप्पेतं. तेनेव रागो अङ्गणन्तिआदिमाह.

मलानीति मलिनभावकरणानि. रागो मलन्ति रागो उप्पज्जमानो चित्तं मलिनं करोति, मलं गाहापेति, तस्मा मलन्ति वुच्चति. इतरेसुपि द्वीसु एसेव नयो.

विसमनिद्देसे यस्मा रागादीसु चेव कायदुच्चरितादीसु च सत्ता पक्खलन्ति, पक्खलिता च पन सासनतोपि सुगतितोपि पतन्ति, तस्मा पक्खलनपातहेतुतो रागो विसमन्तिआदि वुत्तं.

अग्गीति अनुदहनट्ठेन अग्गि. रागग्गीति रागो उप्पज्जमानो सत्ते अनुदहति झापेति, तस्मा अग्गीति वुच्चति. दोसमोहेसुपि एसेव नयो. तत्थ वत्थूनि – एका किर दहरभिक्खुनी चित्तलपब्बतविहारे उपोसथागारं गन्त्वा द्वारपालकरूपं ओलोकयमाना ठिता. अथस्सा अन्तो रागो उप्पन्नो. सा तेनेव झायित्वा कालमकासि. भिक्खुनियो गच्छमाना ‘अयं दहरा ठिता, पक्कोसथ न’न्ति आहंसु. एका गन्त्वा ‘कस्मा ठितासी’ति हत्थे गण्हि. गहितमत्ता परिवत्तित्वा पतिता. इदं ताव रागस्स अनुदहनताय वत्थु. दोसस्स पन अनुदहनताय मनोपदोसिका देवा दट्ठब्बा. मोहस्स अनुदहनताय खिड्डापदोसिका देवा दट्ठब्बा. मोहनवसेन हि तेसं सतिसम्मोसो होति. तस्मा खिड्डावसेन आहारकालं अतिवत्तित्वा कालं करोन्ति. कसावाति कसटा निरोजा. रागादीसु च कायदुच्चरितादीसु च एकम्पि पणीतं ओजवन्तं नत्थि, तस्मा रागो कसावोतिआदि वुत्तं.

९२५. अस्साददिट्ठीति अस्सादसम्पयुत्ता दिट्ठि. नत्थि कामेसु दोसोति किलेसकामेन वत्थुकामपटिसेवनदोसो नत्थीति वदति. पातब्यतन्ति पातब्बभावं परिभुञ्जनं अज्झोहरणं. एवंवादी हि सो वत्थुकामेसु किलेसकामं पिवन्तो विय अज्झोहरन्तो विय परिभुञ्जति. अत्तानुदिट्ठीति अत्तानं अनुगता दिट्ठि. मिच्छादिट्ठीति लामका दिट्ठि. इदानि यस्मा एत्थ पठमा सस्सतदिट्ठि होति, दुतिया सक्कायदिट्ठि, ततिया उच्छेददिट्ठि, तस्मा तमत्थं दस्सेतुं सस्सतदिट्ठि अस्साददिट्ठीतिआदिमाह.

९२६. अरतिनिद्देसो च विहेसानिद्देसो च वुत्तत्थोयेव. अधम्मस्स चरिया अधम्मचरिया, अधम्मकरणन्ति अत्थो. विसमा चरिया, विसमस्स वा कम्मस्स चरियाति विसमचरिया. दोवचस्सतापापमित्तता निद्देसा वुत्तत्था एव. पुथुनिमित्तारम्मणेसु पवत्तितो नानत्तेसु सञ्ञा नानत्तसञ्ञा. यस्मा वा अञ्ञाव कामसञ्ञा, अञ्ञा ब्यापादादिसञ्ञा, तस्मा नानत्ता सञ्ञातिपि नानत्तसञ्ञा. कोसज्जपमादनिद्देसेसु पञ्चसु कामगुणेसु विस्सट्ठचित्तस्स कुसलधम्मभावनाय अननुयोगवसेन लीनवुत्तिता कोसज्जं, पमज्जनवसेन पमत्तभावो पमादोति वेदितब्बो. असन्तुट्ठितादिनिद्देसा वुत्तत्था एव.

९३१. अनादरियनिद्देसे ओवादस्स अनादियनवसेन अनादरभावो अनादरियं. अनादरियनाकारो अनादरता. सगरुवासं अवसनट्ठेन अगारवभावो अगारवता. सजेट्ठकवासं अवसनट्ठेन अप्पतिस्सवता. अनद्दाति अनादियना. अनद्दायनाति अनादियनाकारो. अनद्दाय अयितस्स भावो अनद्दायितत्तं. असीलस्स भावो असील्यं. अचित्तीकारोति गरुचित्तीकारस्स अकरणं.

९३२. अस्सद्धभावो अस्सद्धियं. असद्दहनाकारो असद्दहना. ओकप्पेत्वा अनुपविसित्वा अग्गहणं अनोकप्पना. अप्पसीदनट्ठेन अनभिप्पसादो.

अवदञ्ञुताति थद्धमच्छरियवसेन ‘देहि, करोही’ति वचनस्स अजानता.

९३४. बुद्धाच बुद्धसावका चाति एत्थ बुद्धग्गहणेन पच्चेकबुद्धापि गहिताव. असमेतुकम्यताति तेसं समीपं अगन्तुकामता. सद्धम्मं असोतुकम्यताति सत्ततिंस बोधिपक्खियधम्मा सद्धम्मो नाम, तं असुणितुकामता. अनुग्गहेतुकम्यताति न उग्गहेतुकामता.

उपारम्भचित्तताति उपारम्भचित्तभावो. यस्मा पन सो अत्थतो उपारम्भोव होति, तस्मा तं दस्सेतुं तत्थ कतमो उपारम्भोतिआदि वुत्तं. तत्थ उपारम्भनवसेन उपारम्भो. पुनप्पुनं उपारम्भो अनुपारम्भो उपारम्भनाकारो उपारम्भना. पुनप्पुनं उपारम्भना अनुपारम्भना. अनुपारम्भितस्स भावो अनुपारम्भितत्तं. उञ्ञाति हेट्ठा कत्वा जानना. अवञ्ञाति अवजानना. परिभवनं परिभवो. रन्धस्स गवेसिता रन्धगवेसिता. रन्धं वा गवेसतीति रन्धगवेसी, तस्स भावो रन्धगवेसिता. अयं वुच्चतीति अयं परवज्जानुपस्सनलक्खणो उपारम्भो नाम वुच्चति, येन समन्नागतो पुग्गलो, यथा नाम तुन्नकारो साटकं पसारेत्वा छिद्दमेव ओलोकेति, एवमेव परस्स सब्बेपि गुणे मक्खेत्वा अगुणेसुयेव पतिट्ठाति.

९३६. अयोनिसो मनसिकारोति अनुपायमनसिकारो. अनिच्चे निच्चन्ति अनिच्चेयेव वत्थुस्मिं ‘इदं निच्च’न्ति एवं पवत्तो. दुक्खे सुखन्तिआदीसुपि एसेव नयो. सच्चविप्पटिकुलेन चाति चतुन्नं सच्चानं अननुलोमवसेन. चित्तस्स आवट्टनातिआदीनि सब्बानिपि आवज्जनस्सेव वेवचनानेव. आवज्जनञ्हि भवङ्गचित्तं आवट्टेतीति चित्तस्स आवट्टना. अनुअनु आवट्टेतीति अनावट्टना. आभुजतीति आभोगो. भवङ्गारम्मणतो अञ्ञं आरम्मणं समन्नाहरतीति समन्नाहारो. तदेवारम्मणं अत्तानं अनुबन्धित्वा उप्पज्जमाने मनसिकरोतीति मनसिकारो. करोतीति ठपेति. अयं वुच्चतीति अयं अनुपायमनसिकारो उप्पथमनसिकारलक्खणो अयोनिसोमनसिकारो नाम वुच्चति. तस्स वसेन पुग्गलो दुक्खादीनि सच्चानि याथावतो आवज्जितुं न सक्कोति.

कुम्मग्गसेवनानिद्देसे यं कुम्मग्गं सेवतो सेवना कुम्मग्गसेवनाति वुच्चति, तं दस्सेतुं तत्थ कतमो कुम्मग्गोति दुतियपुच्छा कता. सेसं सब्बत्थ उत्तानमेवाति.

तिकनिद्देसवण्णना निट्ठिता.

(४.) चतुक्कनिद्देसवण्णना

९३९. चतुक्कनिद्देसे तण्हुप्पादेसु चीवरहेतूति ‘कत्थ मनापं चीवरं लभिस्सामी’ति चीवरकारणा उप्पज्जति. इतिभवाभवहेतूति एत्थ इतीति निदस्सनत्थे निपातो; यथा चीवरादिहेतु एवं भवाभवहेतूतिपि अत्थो. भवाभवोति चेत्थ पणीतपणीततरानि तेलमधुफाणितादीनि अधिप्पेतानि. इमेसं पन चतुन्नं तण्हुप्पादानं पहानत्थाय पटिपाटियाव चत्तारो अरियवंसा देसिताति वेदितब्बा.

अगतिगमनेसु छन्दागतिं गच्छतीति छन्देन पेमेन अगतिं गच्छति, अकत्तब्बं करोति. परपदेसुपि एसेव नयो. तत्थ यो ‘अयं मे मित्तो वा सन्दिट्ठो वा सम्भत्तो वा ञातको वा लञ्जं वा पन मे देती’ति छन्दवसेन अस्सामिकं सामिकं करोति – अयं छन्दागतिं गच्छति नाम. यो ‘अयं मे वेरी’ति पकतिवेरवसेन वा तङ्खणुप्पन्नकोधवसेन वा सामिकं अस्सामिकं करोति – अयं दोसागतिं गच्छति नाम. यो पन मन्दत्ता मोमूहत्ता यं वा तं वा वत्वा अस्सामिकं सामिकं करोति – अयं मोहागतिं गच्छति नाम. यो पन ‘अयं राजवल्लभो वा विसमनिस्सितो वा अनत्थम्पि मे करेय्या’ति भीतो अस्सामिकं सामिकं करोति – अयं भयागतिं गच्छति नाम. यो वा पन भाजियट्ठाने किञ्चि भाजेन्तो ‘अयं मे मित्तो वा सन्दिट्ठो वा सम्भत्तो वा’ति पेमवसेन अतिरेकं देति, ‘अयं मे वेरी’ति दोसवसेन ऊनकं देति, मोमूहत्ता दिन्नादिन्नं अजानमानो कस्सचि ऊनकं कस्सचि अधिकं देति, ‘अयं इमस्मिं अदीयमाने मय्हं अनत्थम्पि करेय्या’ति भीतो कस्सचि अतिरेकं देति, सो चतुब्बिधोपि यथानुक्कमेन छन्दागतिआदीनि गच्छति नाम. अरिया एताय न गच्छन्तीति अगति, अनरिया इमिना अगतिं गच्छन्तीति अगतिगमनं. इमं द्वयं चतुन्नम्पि साधारणवसेन वुत्तं. छन्देन गमनं छन्दगमनं. इदं दोसादीनं असाधारणवसेन वुत्तं. सकपक्खरागञ्च परपक्खदोसञ्च पुरक्खत्वा असमग्गभावेन गमनं वग्गगमनं. इदं छन्ददोससाधारणवसेन वुत्तं. वारिनो विय यथानिन्नं गमनन्ति वारिगमनं. इदं चतुन्नम्पि साधारणवसेन वुत्तं.

विपरियासेसु अनिच्चादीनि वत्थूनि निच्चन्तिआदिना नयेन विपरीततो एसन्तीति विपरियासा, सञ्ञाय विपरियासो सञ्ञाविपरियासो. इतरेसुपि द्वीसु एसेव नयो. एवमेते चतुन्नं वत्थूनं वसेन चत्तारो, येसु वत्थूसु सञ्ञादीनं वसेन द्वादस होन्ति. तेसु अट्ठ सोतापत्तिमग्गेन पहीयन्ति. असुभे सुभन्ति सञ्ञाचित्तविपल्लासा सकदागामिमग्गेन तनुका होन्ति, अनागामिमग्गेन पहीयन्ति. दुक्खे सुखन्ति सञ्ञाचित्तविपल्लासा अरहत्तमग्गेन पहीयन्तीति वेदितब्बा.

अनरियवोहारेसु अनरियवोहाराति अनरियानं लामकानं वोहारा. दिट्ठवादिताति ‘दिट्ठं मया’ति एवं वादिता. एत्थ च तं तं समुट्ठापिकचेतनावसेन अत्थो वेदितब्बो. सह सद्देन चेतना कथितातिपि वुत्तमेव. दुतियचतुक्केपि एसेव नयो. अरियो हि अदिस्वा वा ‘दिट्ठं मया’ति दिस्वा वा ‘न दिट्ठं मया’ति वत्ता नाम नत्थि; अनरियोव एवं वदति. तस्मा एवं वदन्तस्स एता सह सद्देन अट्ठ चेतना अनरियवोहाराति वेदितब्बा.

दुच्चरितेसु पठमचतुक्कं वेरचेतनावसेन वुत्तं, दुतियं वचीदुच्चरितवसेन.

भयेसु पठमचतुक्के जातिं पटिच्च उप्पन्नं भयं जातिभयं. सेसेसुपि एसेव नयो. दुतियचतुक्के राजतो उप्पन्नं भयं राजभयं. सेसेसुपि एसेव नयो.

ततियचतुक्के चत्तारि भयानीति महासमुद्दे उदकं ओरोहन्तस्स वुत्तभयानि. महासमुद्दे किर महिन्दवीचि नाम सट्ठि योजनानि उग्गच्छति. गङ्गावीचि नाम पण्णास. रोहणवीचि नाम चत्तालीस योजनानि उग्गच्छति. एवरूपा ऊमियो पटिच्च उप्पन्नं भयं ऊमिभयं नाम. कुम्भीलतो उप्पन्नं भयं कुम्भीलभयं. उदकावट्टतो भयं आवट्टभयं. सुसुका वुच्चति चण्डमच्छो; ततो भयं सुसुकाभयं.

चतुत्थचतुक्के अत्तानुवादभयन्ति पापकम्मिनो अत्तानं अनुवदन्तस्स उप्पज्जनकभयं. परानुवादभयन्ति परस्स अनुवादतो उप्पज्जनकभयं. दण्डभयन्ति अगारिकस्स रञ्ञा पवत्तितदण्डं, अनगारिकस्स विनयदण्डं पटिच्च उप्पज्जनकभयं. दुग्गतिभयन्ति चत्तारो अपाये पटिच्च उप्पज्जनकभयं. इति इमेहि चतूहि चतुक्केहि सोळस महाभयानि नाम कथितानि.

दिट्ठिचतुक्के तिम्बरुकदिट्ठि (सं. नि. २.१८) नाम कथिता. तत्थ सयंकतं सुखदुक्खन्ति वेदनं अत्ततो समनुपस्सतो वेदनाय एव वेदना कताति उप्पन्ना दिट्ठि. एवञ्च सति तस्सा वेदनाय पुब्बेपि अत्थिता आपज्जतीति अयं सस्सतदिट्ठि नाम होति. सच्चतो थेततोति सच्चतो थिरतो. परंकतन्ति पच्चुप्पन्नवेदनतो अञ्ञं वेदनाकारणं वेदनत्तानं समनुपस्सतो ‘अञ्ञाय वेदनाय अयं वेदना कता’ति उप्पन्ना दिट्ठि. एवं सति पुरिमाय कारणवेदनाय उच्छेदो आपज्जतीति अयं उच्छेददिट्ठि नाम होति. सयंकतञ्च परंकतञ्चाति यथावुत्तेनेव अत्थेन ‘उपड्ढं सयंकतं, उपड्ढं परेन कत’न्ति गण्हतो उप्पन्ना दिट्ठि – अयं सस्सतुच्छेददिट्ठि नाम. चतुत्था अकारणा एव सुखदुक्खं होतीति गण्हतो उप्पन्ना दिट्ठि. एवं सति अयं अहेतुकदिट्ठि नाम. सेसमेत्थ हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.

चतुक्कनिद्देसवण्णना निट्ठिता.

(५.) पञ्चकनिद्देसवण्णना

९४०. पञ्चकनिद्देसे यस्मा येसं सक्कायदिट्ठिआदीनि अप्पहीनानि, ते भवग्गेपि निब्बत्ते एतानि आकड्ढित्वा कामभवेयेव पातेन्ति, तस्मा ओरम्भागियानि संयोजनानीति वुत्तानि. इति एतानि पञ्च गच्छन्तं न वारेन्ति, गतं पन आनेन्ति. रूपरागादीनिपि पञ्च गच्छन्तं न वारेन्ति, आगन्तुं पन न देन्ति. रागादयो पञ्च लग्गनट्ठेन सङ्गा, अनुपविट्ठट्ठेन पन सल्लाति वुत्ता.

९४१. चेतोखिलाति चित्तस्स थद्धभावा कचवरभावा खाणुकभावा. सत्थरि कङ्खतीति सत्थु सरीरे वा गुणे वा कङ्खति. सरीरे कङ्खमानो ‘द्वत्तिंसवरलक्खणपटिमण्डितं नाम सरीरं अत्थि नु खो नत्थी’ति कङ्खति. गुणे कङ्खमानो ‘अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्बञ्ञुतञाणं अत्थि नु खो नत्थी’ति कङ्खति. विचिकिच्छतीति विचिनन्तो किच्छति, दुक्खं आपज्जति, विनिच्छेतुं न सक्कोति. नाधिमुच्चतीति ‘एवमेत’न्ति अधिमोक्खं न पटिलभति . न सम्पसीदतीति गुणेसु ओतरित्वा निब्बिचिकिच्छभावेन पसीदितुं अनाविलो भवितुं न सक्कोति.

धम्मेति परियत्तिधम्मे च पटिवेधधम्मे च. परियत्तिधम्मे कङ्खमानो ‘तेपिटकं बुद्धवचनं चतुरासीतिधम्मक्खन्धसहस्सानीति वदन्ति, अत्थि नु खो एतं नत्थी’ति कङ्खति. पटिवेधधम्मे कङ्खमानो ‘विपस्सनानिस्सन्दो मग्गो नाम , मग्गनिस्सन्दो फलं नाम, सब्बसङ्खारपटिनिस्सग्गो निब्बानं नामाति वदन्ति, तं अत्थि नु खो नत्थीति कङ्खति’.

सङ्घे कङ्खतीति ‘उजुप्पटिपन्नोतिआदीनं पदानं वसेन एवरूपं पटिपदं पटिपन्ना चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठन्नं पुग्गलानं समूहभूतो सङ्घो नाम अत्थि नु खो नत्थी’ति कङ्खति. सिक्खाय कङ्खमानो ‘अधिसीलसिक्खा नाम अधिचित्तसिक्खा नाम अधिपञ्ञा सिक्खा नामाति वदन्ति, सा अत्थि नु खो नत्थी’ति कङ्खति.

चेतसोविनिबन्धाति चित्तं बन्धित्वा मुट्ठियं कत्वा विय गण्हन्तीति चेतसोविनिबन्धा. कामेति वत्थुकामेपि किलेसकामेपि. कायेति अत्तनो काये. रूपेति बहिद्धा रूपे. यावदत्थन्ति यत्तकं इच्छति तत्तकं. उदरावदेहकन्ति उदरपूरं. तञ्हि उदरं अवदेहनतो उदरावदेहकन्ति वुच्चति. सेय्यसुखन्ति मञ्चपीठसुखं उतुसुखं वा. पस्ससुखन्ति यथा सम्परिवत्तकं सयन्तस्स दक्खिणपस्सवामपस्सानं सुखं होति, एवं उप्पन्नसुखं. मिद्धसुखन्ति निद्दासुखं. अनुयुत्तोति युत्तपयुत्तो विहरति. पणिधायाति पत्थयित्वा. सीलेनातिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. वतन्ति वतसमादानं. तपोति तपचरणं. ब्रह्मचरियन्ति मेथुनविरति. देवो वा भविस्सामीति महेसक्खदेवो वा भविस्सामि. देवञ्ञतरो वाति अप्पेसक्खदेवेसु वा अञ्ञतरो. कुसलधम्मे आवरन्ति निवारेन्तीति नीवरणानि.

माता जीविता वोरोपिता होतीति मनुस्सेनेव सकजनिका मनुस्समाता जीविता वोरोपिता होति. पितापि मनुस्सपिताव. अरहापि मनुस्सअरहाव. दुट्ठेन चित्तेनाति वधकचित्तेन.

सञ्ञीति सञ्ञासमङ्गी. अरोगोति निच्चो. इत्थेके अभिवदन्तीति इत्थं एके अभिवदन्ति, एवमेके अभिवदन्तीति अत्थो. एत्तावता सोळस सञ्ञीवादा कथिता. असञ्ञीति सञ्ञाविरहितो. इमिना पदेन अट्ठ असञ्ञीवादा कथिता. ततियपदेन अट्ठ नेवसञ्ञीनासञ्ञीवादा कथिता. सतो वा पन सत्तस्साति अथवा पन विज्जमानस्सेव सत्तस्स. उच्छेदन्ति उपच्छेदं. विनासन्ति अदस्सनं. विभवन्ति भावविगमं. सब्बानेतानि अञ्ञमञ्ञवेवचनानेव. तत्थ द्वे जना उच्छेददिट्ठिं गण्हन्ति – लाभी च अलाभी च. तत्थ लाभी अरहतो दिब्बेन चक्खुना चुतिं दिस्वा उपपत्तिं अपस्सन्तो, यो वा चुतिमत्तमेव दट्ठुं सक्कोति न उपपातं, सो उच्छेददिट्ठिं गण्हाति. अलाभी ‘को परलोकं जानाती’ति कामसुखगिद्धताय वा ‘यथा रुक्खतो पण्णानि पतितानि न पुन विरुहन्ति, एवं सत्ता’तिआदिना वितक्केन वा उच्छेदं गण्हाति. इध पन तण्हादिट्ठीनं वसेन तथा च अञ्ञथा च विकप्पेत्वाव उप्पन्ना सत्त उच्छेदवादा कथिता. तेसञ्हि इदं सङ्गहवचनं. दिट्ठधम्मनिब्बानं वा पनेकेति एत्थ दिट्ठधम्मोति पच्चक्खधम्मो वुच्चति. तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं. दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं; इमस्मिंयेव अत्तभावे दुक्खा वूपसम्मन्ति अत्थो. इदं पञ्चन्नं दिट्ठधम्मनिब्बानवादानं सङ्गहवचनं.

९४२. वेराति वेरचेतना. ब्यसनाति विनासा. अक्खन्तियाति अनधिवासनाय. अप्पियोति दस्सनसवनपटिकूलताय न पियायितब्बो. चिन्तेतुम्पि पटिकूलत्ता मनो एतस्मिं न अप्पेतीति अमनापो. वेरबहुलोति बहुवेरो. वज्जबहुलोति बहुदोसो.

आजीवकभयन्ति आजीवं जीवितवुत्तिं पटिच्च उप्पन्नं भयं . तं अगारिकस्सपि होति अनगारिकस्सपि. तत्थ अगारिकेन ताव आजीवहेतु बहुं अकुसलं कतं होति. अथस्स मरणसमये निरये उपट्ठहन्ते भयं उप्पज्जति. अनगारिकेनापि बहु अनेसना कता होति. अथस्स मरणकाले निरये उपट्ठहन्ते भयं उप्पज्जति. इदं आजीवकभयं नाम. असिलोकभयन्ति गरहभयं परिससारज्जभयन्ति कतपापस्स पुग्गलस्स सन्निपतितं परिसं उपसङ्कमन्तस्स सारज्जसङ्खातं भयं उप्पज्जति. इदं परिससारज्जभयं नाम. इतरद्वयं पाकटमेव.

९४३. दिट्ठधम्मनिब्बानवारेसु पञ्चहि कामगुणेहीति मनापियरूपादीहि पञ्चहि कामकोट्ठासेहि बन्धनेहि वा. समप्पितोति सुट्ठु अप्पितो अल्लीनो हुत्वा. समङ्गीभूतोति समन्नागतो. परिचारेतीति तेसु कामगुणेसु यथासुखं इन्द्रियानि चारेति सञ्चारेति इतो चितो च उपनेति; अथ वा पन लळति रमति कीळतीति. एत्थ च दुविधा कामगुणा – मानुस्सका चेव दिब्बा च. मानुस्सका मन्धातुकामगुणसदिसा दट्ठब्बा; दिब्बा परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसाति. एवरूपे कामे उपगतञ्हि ते परमदिट्ठधम्मनिब्बानप्पत्तो होतीति वदन्ति. तत्थ परमदिट्ठधम्मनिब्बानन्ति परमं दिट्ठधम्मनिब्बानं, उत्तमन्ति अत्थो.

दुतियवारे हुत्वा अभावट्ठेन अनिच्चा; पटिपीळनट्ठेन दुक्खा; पकतिजहनट्ठेन विपरिणामधम्माति वेदितब्बा. तेसं विपरिणामञ्ञथाभावाति तेसं कामानं विपरिणामसङ्खाता अञ्ञथाभावा. ‘यम्पि मे अहोसि तम्पि मे नत्थी’ति वुत्तनयेन उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. तत्थ अन्तोनिज्झायनलक्खणो सोको; तन्निस्सितलालप्पलक्खणो परिदेवो; कायपटिपीळनलक्खणं दुक्खं; मनोविघातलक्खणं दोमनस्सं; विघातलक्खणो उपायासो.

वितक्कितन्ति अभिनिरोपनवसेन पवत्तो वितक्को. विचारितन्ति अनुमज्जनवसेन पवत्तो विचारो. एतेन एतन्ति एतेन वितक्केन च विचारेन च एतं पठमज्झानं ओळारिकं सकण्टकं विय खायति.

पीतिगतन्ति पीतिमेव. चेतसो उप्पिलावितन्ति चित्तस्स उप्पिलभावकरणं. चेतसो आभोगोति झाना वुट्ठाय तस्मिं सुखे पुनप्पुनं चित्तस्स आभोगो मनसिकारोति. सेसं सब्बत्थ उत्तानत्थमेवाति.

पञ्चकनिद्देसवण्णना निट्ठिता.

(६.) छक्कनिद्देसवण्णना

९४४. छक्कनिद्देसे यस्मा कुद्धो वा कोधवसेन, सन्दिट्ठिपरामासी वा सन्दिट्ठिपरामासिताय कलहं विग्गहं विवादं आपज्जति, तस्मा कोधादयो ‘विवादमूलानी’ति वुत्ता.

छन्दरागनिद्देसे कामगेहसितत्ता छन्दरागा गेहस्सिता धम्माति सङ्गहतो वत्वा पुन पभेदतो दस्सेतुं मनापियेसु रूपेसूतिआदि वुत्तं. तत्थ मनापियेसूति मनवड्ढनकेसु इट्ठेसु. विरोधा एव विरोधवत्थूनि. अमनापियेसूति अनिट्ठेसु.

९४५. अगारवेसु अगारवोति गारवविरहितो. अप्पतिस्सोति अप्पतिस्सयो अनीचवुत्ति. एत्थ पन यो भिक्खु सत्थरि धरमाने तीसु कालेसु उपट्ठानं न याति, सत्थरि अनुपाहने चङ्कमन्ते सउपाहनो चङ्कमति , नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमति, हेट्ठा वसन्ते उपरि वसति, सत्थुदस्सनट्ठाने उभो अंसे पारुपति, छत्तं धारेति, उपाहनं धारेति, न्हायति, उच्चारं वा पस्सावं वा करोति, परिनिब्बुते वा पन चेतियं वन्दितुं न गच्छति, चेतियस्स पञ्ञायनट्ठाने सत्थुदस्सनट्ठाने वुत्तं सब्बं करोति – अयं सत्थरि अगारवो नाम. यो पन धम्मसवने सङ्घुट्ठे सक्कच्चं न गच्छति, सक्कच्चं धम्मं न सुणाति, समुल्लपन्तो निसीदति, न सक्कच्चं गण्हाति, न सक्कच्चं वाचेति – ‘अयं धम्मे अगारवो नाम. यो पन थेरेन भिक्खुना अनज्झिट्ठो धम्मं देसेति, पञ्हं कथेति, वुड्ढे भिक्खू घट्टेन्तो गच्छति, तिट्ठति, निसीदति, दुस्सपल्लत्थिकं वा हत्थपल्लत्थिकं वा करोति, सङ्घमज्झे उभो अंसे पारुपति, छत्तुपाहनं धारेति – अयं सङ्घे अगारवो नाम. एकभिक्खुस्मिम्पि हि अगारवे कते सङ्घे अगारवो कतोव होति. तिस्सो सिक्खा पन अपूरयमानोव सिक्खाय अगारवो नाम. अप्पमादलक्खणं अननुब्रूहयमानो अप्पमादे अगारवो नाम. दुविधं पटिसन्थारं अकरोन्तो पटिसन्थारे अगारवो नाम.

परिहानिया धम्माति परिहानकरा धम्मा. कम्मारामताति नवकम्मे वा चीवरविचारणादीसु वा कम्मेसु अभिरति युत्तपयुत्तता. भस्सारामताति तिरच्छानकथावसेन भस्से युत्तपयुत्तता. निद्दारामताति निद्दाय युत्तपयुत्तता. सङ्गणिकारामताति सङ्गणिकाय युत्तपयुत्तता. संसग्गारामताति सवनसंसग्गे, दस्सनसंसग्गे, समुल्लापसंसग्गे, परिभोगसंसग्गे, कायसंसग्गेति पञ्चविधे संसग्गे युत्तपयुत्तता. पपञ्चारामताति तण्हामानदिट्ठिपपञ्चेसु युत्तपयुत्तता.

९४६. सोमनस्सुपविचारादीसु सोमनस्सेन सद्धिं उपविचरन्तीति सोमनस्सुपविचारा. चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं पस्सित्वा. सोमनस्सट्ठानियन्ति सोमनस्सस्स आरम्मणवसेन कारणभूतं. उपविचरतीति तत्थ विचारप्पवत्तनेन उपविचरति. वितक्को पन तंसम्पयुत्तो वाति इमिना नयेन तीसुपि छक्केसु अत्थो वेदितब्बो.

९४७. गेहसितानीति कामगुणनिस्सितानि. सोमनस्सानीति चेतसिकसुखानि. दोमनस्सानीति चेतसिकदुक्खानि. उपेक्खाति अञ्ञाणसम्पयुत्ता उपेक्खा वेदना, अञ्ञाणुपेक्खातिपि एतासंयेव नामं.

९४८. अत्थि मे अत्ताति वाति सब्बपदेसु वा-सद्दो विकप्पत्थो; एवं वा दिट्ठि उप्पज्जतीति वुत्तं होति. अत्थि मे अत्ताति चेत्थ सस्सतदिट्ठि सब्बकालेसु अत्तनो अत्थितं गण्हाति. सच्चतो थेततोति भूततो च थिरतो च; इदं सच्चन्ति सुट्ठु दळ्हभावेनाति वुत्तं होति. नत्थि मे अत्ताति अयं पन उच्छेददिट्ठि, सतो सत्तस्स तत्थ तत्थ विभवग्गहणतो. अथ वा पुरिमापि तीसु कालेसु अत्थीति गहणतो सस्सतदिट्ठि, पच्चुप्पन्नमेव अत्थीति गण्हन्ती उच्छेददिट्ठि. पच्छिमापि अतीतानागतेसु नत्थीति गहणतो ‘भस्मन्ता आहुतियो’ति गहितदिट्ठिकानं विय उच्छेददिट्ठि, अतीतेयेव नत्थीति गण्हन्ती अधिच्चसमुप्पन्निकस्सेव सस्सतदिट्ठि. अत्तना वा अत्तानं सञ्जानामीति सञ्ञाक्खन्धसीसेन खन्धे अत्ताति गहेत्वा सञ्ञाय अवसेसक्खन्धे सञ्जाननतो ‘इमिना अत्तना इमं अत्तानं सञ्जानामी’ति एवं होति. अत्तना वा अनत्तानन्ति सञ्ञाक्खन्धंयेव अत्ताति गहेत्वा इतरे चत्तारो खन्धे अनत्ताति गहेत्वा सञ्ञाय तेसं जाननतो एवं होति. अनत्तना वा अत्तानन्ति सञ्ञाक्खन्धं अनत्ताति इतरे च चत्तारो खन्धे अत्ताति गहेत्वा सञ्ञाय तेसं जाननतो एवं होति. सब्बापि सस्सतुच्छेददिट्ठियोव.

वदो वेदेय्योति आदयो पन सस्सतदिट्ठिया एव अभिनिवेसाकारा. तत्थ वदतीति वदो; वचीकम्मस्स कारकोति वुत्तं होति. वेदयतीति वेदेय्यो; जानाति अनुभवति चाति वुत्तं होति. इदानि यं सो वेदेति तं दस्सेतुं तत्र तत्र दीघरत्तं कल्याणपापकानन्तिआदि वुत्तं. तत्थ तत्र तत्राति तेसु तेसु योनिगतिठितिनिवासनिकायेसु आरम्मणेसु वा. दीघरत्तन्ति चिररत्तं. पच्चनुभोतीति पटिसंवेदयति. न सो जातो नाहोसीति सो अत्ता अजातिधम्मतो न जातो नाम; सदा विज्जमानो येवाति अत्थो. तेनेव अतीते नाहोसि, अनागतेपि न भविस्सति. यो हि जातो सो अहोसि, यो च जायिस्सति सो भविस्सतीति. अथवा ‘न सो जातो नाहोसी’ति सो सदा विज्जमानत्ता अतीतेपि न जातु नाहोसि , अनागतेपि न जातु न भविस्सति. निच्चोति उप्पादवयरहितो. धुवोति थिरो सारभूतो. सस्सतोति सब्बकालिको. अविपरिणामधम्मोति अत्तनो पकतिभावं अविजहनधम्मो ककण्टको विय नानप्पकारत्तं नापज्जति. एवमयं सब्बासवदिट्ठि (म. नि. १.१७ आदयो) नाम कथिता. सेसं सब्बत्थ उत्तानत्थमेवाति.

छक्कनिद्देसवण्णना.

(७.) सत्तकनिद्देसवण्णना

९४९. सत्तकनिद्देसे थामगतट्ठेन अप्पहीनट्ठेन च अनुसेन्तीति अनुसया. वट्टस्मिं सत्ते संयोजेन्ति घटेन्तीति संयोजनानि. समुदाचारवसेन परियुट्ठहन्तीति परियुट्ठानानि. कामरागोव परियुट्ठानं कामरागपरियुट्ठानं. सेसेसुपि एसेव नयो.

९५०. असतं धम्मा, लामकट्ठेन वा असन्ता धम्माति असद्धम्मा. रागादीहि दोसेहि दुट्ठानि चरितानीति दुच्चरितानि. तेन तेनाकारेन मञ्ञन्तीति माना.

९५१. दिट्ठिनिद्देसे रूपीति रूपवा. चातुमहाभूतिकोति चतुमहाभूतमयो. मातापितूनं एतन्ति मातापेत्तिकं. किन्तं? सुक्कसोणितं. मातापेत्तिके सम्भूतो जातोति मातापेत्तिकसम्भवो. इध रूपकायसीसेन मनुस्सत्तभावं अत्ताति वदति. दुतियो तं पटिक्खिपित्वा दिब्बत्तभावं वदति. दिब्बोति देवलोके सम्भूतो. कामावचरोति छकामावचरदेवपरियापन्नो . कबळीकारं भक्खयतीति कबळीकारभक्खो. मनोमयोति झानमनेन निब्बत्तो. सब्बङ्गपच्चङ्गीति सब्बङ्गपच्चङ्गयुत्तो. अहीनिन्द्रियोति परिपुण्णिन्द्रियो; यानि ब्रह्मलोके अत्थि तेसं वसेन, इतरेसञ्च सण्ठानवसेनेतं वुत्तं. आकासानञ्चायतनूपगोति आकासानञ्चायतनभावं उपगतो. इतरेसुपि एसेव नयो. सेसं सब्बत्थ उत्तानत्थमेवाति.

सत्तकनिद्देसवण्णना.

(८.) अट्ठकनिद्देसवण्णना

९५२. अट्ठकनिद्देसे किलेसायेव किलेसवत्थूनि. कुसीतवत्थूनीति कुसीतस्स अलसस्स वत्थूनि, पतिट्ठा, कोसज्जकारणानीति अत्थो. कम्मं कातब्बं होतीति चीवरविचारणादिकम्मं कातब्बं होति. न वीरियं आरभतीति दुविधम्पि वीरियं नारभति. अप्पत्तस्साति झानविपस्सनामग्गफलधम्मस्स अप्पत्तस्स पत्तिया. अनधिगतस्साति तस्सेव अनधिगतस्स अधिगमत्थाय. असच्छिकतस्साति तस्सेव असच्छिकतस्स सच्छिकरणत्थाय. इदं पठमन्ति ‘इदं हन्दाहं निपज्जामी’ति एवं ओसीदनं पठमं कुसीतवत्थु. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.

मासाचितं मञ्ञेति एत्थ पन मासाचितं नाम तिन्तमासो; यथा तिन्तमासो गरुको होति, एवं गरुकोति अधिप्पायो. गिलाना वुट्ठितो होतीति गिलानो हुत्वा पच्छा वुट्ठितो होति.

९५४. अट्ठसु लोकधम्मेसूति एत्थ लोकस्स धम्माति लोकधम्मा. एतेहि विमुत्तो नाम नत्थि, बुद्धानम्पि होन्ति एव. तस्मा ‘लोकधम्मा’ति वुच्चन्ति. पटिघातोति पटिहञ्ञनाकारो. लाभे सारागोति ‘अहं लाभं लभामी’ति एवं गेहसितसोमनस्सवसेन उप्पन्नो सारागो; सो चित्तं पटिहनति. अलाभे पटिविरोधोति ‘अहं लाभं न लभामी’ति दोमनस्सवसेन उप्पन्नविरोधो; सोपि चित्तं पटिहनति. तस्मा ‘पटिघातो’ति वुत्तो. यसादीसुपि ‘अहं महापरिवारो, अहं अप्पपरिवारो, अहं पसंसप्पत्तो, अहं गरहप्पत्तो, अहं सुखप्पत्तो, अहं दुक्खप्पतो’ति एवमेतेसं उप्पत्ति वेदितब्बा. अनरियवोहाराति अनरियानं वोहारा.

९५७. पुरिसदोसाति पुरिसानं दोसा. न सरामीति ‘मया एतस्स कम्मस्स कतट्ठानं न सरामि न सल्लक्खेमी’ति एवं अस्सतिभावेन निब्बेठेति मोचेति. चोदकंयेव पटिप्फरतीति पटिविरुद्धो हुत्वा फरति, पटिभाणितभावेन तिट्ठति. किं नु खो तुय्हन्ति ‘तुय्हं बालस्स अब्यत्तस्स भणितेन नाम किं’ यो त्वं नेव वत्थुना आपत्तिं, न चोदनं जानासी’ति दीपेति; ‘त्वं पि नाम एवं किञ्चि अजानन्तो भणितब्बं मञ्ञिस्ससी’ति अज्झोत्थरति. पच्चारोपेतीति ‘त्वं पि खोसी’तिआदीनि वदन्तो पटिआरोपेति. पटिकरोहीति देसनागामिनिं देसेहि, वुट्ठानगामिनितो वुट्ठाहि ततो सुद्धन्ते पतिट्ठितो अञ्ञं चोदेस्ससी’ति दीपेति.

अञ्ञेनाञ्ञं पटिचरतीति अञ्ञेन कारणेन वचनेन वा अञ्ञं कारणं वचनं वा पटिच्छादेति. ‘आपत्तिं आपन्नोसी’ति वुत्तो ‘को आपन्नो? किं आपन्नो? कथं आपन्नो? किस्मिं आपन्नो? कं भणथ? किं भणथा’ति वदति. ‘एवरूपं किञ्चि तया दिट्ठ’न्ति वुत्ते ‘न सुणामी’ति सोतं वा उपनेति. बहिद्धा कथं अपनामेतीति ‘इत्थन्नामं आपत्तिं आपन्नोसी’ति पुट्ठो ‘पाटलिपुत्तं गतोम्ही’ति वत्वा पुन ‘तव पाटलिपुत्तगमनं न पुच्छामा’ति वुत्ते ‘ततो राजगहं गतोम्ही’ति ‘राजगहं वा याहि, ब्राह्मणगेहं वा; आपत्तिं आपन्नोसी’ति? ‘तत्थ मे सूकरमंसं लद्ध’न्तिआदीनि वदन्तो कथं बहिद्धा विक्खिपति. कोपन्ति कुपितभावं. दोसन्ति दुट्ठभावं. उभयम्पेतं कोधस्सेव नामं. अप्पच्चयन्ति असन्तुट्ठाकारं; दोमनस्सस्सेतं नामं. पातुकरोतीति दस्सेति पकासेति. बाहाविक्खेपकं भणतीति बाहा विक्खिपित्वा अलज्जिवचनं वदति. विहेसेतीति विहेठेति बाधति. अनादियित्वाति चित्तीकारेन अग्गहेत्वा अवजानित्वा; अनादरो हुत्वाति अत्थो.

अतिबाळ्हन्ति अतिदळ्हं अतिप्पमाणं. मयि ब्यावटाति मयि ब्यापारं आपन्ना. हीनायावत्तित्वाति हीनस्स गिहिभावस्स अत्थाय आवत्तित्वा; गिही हुत्वाति अत्थो. अत्तमना होथाति तुट्ठचित्ता होथ, ‘मया लभितब्बं लभथ, मया वसितब्बट्ठाने वसथ, फासुविहारो वो मया कतो’ति अधिप्पायेन वदति.

९५८. असञ्ञीति पवत्तो वादो असञ्ञीवादो; सो तेसं अत्थीति असञ्ञीवादा. रूपी अत्तातिआदीसु लाभिनो कसिणरूपं अत्ताति गहेत्वा रूपीति दिट्ठि उप्पज्जति; अलाभिनो तक्कमत्तेनेव , आजीवकानं विय. लाभिनोयेव च पन अरूपसमापत्तिनिमित्तं अत्ताति गहेत्वा अरूपीति दिट्ठि उप्पज्जति; अलाभिनो तक्कमत्तेनेव, निगण्ठानं विय. असञ्ञीभावे पनेत्थ एकन्तेनेव कारणं न परियेसितब्बं. दिट्ठिगतिको हि उम्मत्तको विय यं वा तं वा गण्हाति. रूपी च अरूपी चाति रूपारूपमिस्सकगाहवसेन वुत्तं. अयं दिट्ठि रूपावचरारूपावचरसमापत्तिलाभिनोपि तक्किकस्सापि उप्पज्जति. नेव रूपी नारूपीति पन एकन्ततो तक्किकदिट्ठियेव. अन्तवाति परित्तकसिणं अत्ततो गण्हन्तस्स दिट्ठि. अनन्तवाति अप्पमाणकसिणं. अन्तवा च अनन्तवा चाति उद्धमधो सपरियन्तं तिरियं अपरियन्तं कसिणं अत्ताति गहेत्वा उप्पन्नदिट्ठि. नेवन्तवा नानन्तवाति तक्किकदिट्ठियेव. सेसं सब्बत्थ उत्तानत्थमेवाति.

अट्ठकनिद्देसवण्णना.

(९.) नवकनिद्देसवण्णना

९६०. नवकनिद्देसे नव आघातवत्थूनीति सत्तेसु उप्पत्तिवसेनेव कथितानि. पुरिसानं मलानीति पुरिसमलानि. नवविधाति नवकोट्ठासा नवप्पभेदा वा.

९६३. तण्हं पटिच्चाति तण्हं निस्साय. परियेसनाति रूपादिआरम्मणपरियेसना. सा हि तण्हाय सति होति. लाभोति रूपादिआरम्मणपटिलाभो. सो हि परियेसनाय सति होति. विनिच्छयो पन ञाणतण्हादिट्ठिवितक्कवसेन चतुब्बिधो. तत्थ ‘‘सुखविनिच्छयं जञ्ञा, सुखविनिच्छयं ञत्वा अज्झत्तं सुखमनुयुञ्जेय्या’’ति (म. नि. ३.३२३) अयं ञाणविनिच्छयो. ‘‘विनिच्छयोति द्वे विनिच्छया – तण्हाविनिच्छयो च दिट्ठिविनिच्छयो चा’’ति (महानि. १०२) एवं आगतानि अट्ठसततण्हाविचरितानि तण्हाविनिच्छयो. द्वासट्ठि दिट्ठियो दिट्ठिविनिच्छयो. ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति (दी. नि. २.३५८) इमस्मिं पन सुत्ते इध विनिच्छयोति वुत्तो वितक्कोयेव आगतो. लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरञ्च वितक्केनेव विनिच्छिनाति – ‘एत्तकं मे रूपारम्मणत्थाय भविस्सति , एत्तकं सद्दादिआरम्मणत्थाय , एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’ति. तेन वुत्तं ‘‘लाभं पटिच्च विनिच्छयो’’ति.

छन्दरागोति एवं अकुसलवितक्केन वितक्किते वत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्जति. इदञ्हि इध छन्दोति दुब्बलरागस्साधिवचनं . अज्झोसानन्ति अहं ममन्ति बलवसन्निट्ठानं. परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणं. मच्छरियन्ति परेहि साधारणभावस्स असहनता. तेनेवस्स पोराणा एवं वचनत्थं वदन्ति – ‘‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञस्स अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति. आरक्खोति द्वारपिदहनमञ्जुसगोपनादिवसेन सुट्ठु रक्खणं. अधिकरोतीति अधिकरणं; कारणस्सेतं नामं. आरक्खाधिकरणन्ति भावनपुंसकं; आरक्खहेतूति अत्थो. दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानं. एकतोधारादिनो सत्थस्स आदानं सत्थादानं. कलहोति कायकलहोपि वाचाकलहोपि. पुरिमो पुरिमो विरोधो विग्गहो, पच्छिमो पच्छिमो विवादो. तुवं तुवन्ति अगारववचनं, त्वं त्वन्ति अत्थो.

९६४. इञ्जितानीति इञ्जनानि चलनानि. अस्मीति इञ्जितमेतन्तिआदीहि सब्बपदेहि मानोव कथितो. अहन्ति पवत्तोपि हि मानो इञ्जितमेव, अयमहन्ति पवत्तोपि, नेवसञ्ञीनासञ्ञी भविस्सन्ति पवत्तोपि. सेसनवकेहिपि मानोव कथितो. मानो हि इञ्जनतो इञ्जितं, मञ्ञनतो मञ्ञितं, फन्दनतो फन्दितं, पपञ्चनतो पपञ्चितं. तेहि तेहि कारणेहि सङ्खतत्ता सङ्खतन्ति च वुच्चति. सेसं सब्बत्थ उत्तानत्थमेवाति.

नवकनिद्देसवण्णना.

(१०.) दसकनिद्देसवण्णना

९६६. दसकनिद्देसे किलेसा एव किलेसवत्थूनि. आघातवत्थूनि पनेत्थ ‘‘अनत्थं मे अचरी’’तिआदीनं वसेन अविकोपेतब्बे खाणुकण्टकादिम्हिपि अट्ठाने उप्पन्नाघातेन सद्धिं वुत्तानि.

९७०. मिच्छत्तेसु मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन पापं कत्वा ‘सुकतं मया’ति पच्चवेक्खणाकारेन उप्पन्नो मोहो. मिच्छाविमुत्तीति अविमुत्तस्सेव सतो विमुत्तसञ्ञिता. सेसं सब्बत्थ उत्तानत्थमेवाति.

दसकनिद्देसवण्णना.

तण्हाविचरितनिद्देसवण्णना

९७३. तण्हाविचरितनिद्देसे तण्हाविचरितानीति तण्हासमुदाचारा तण्हापवत्तियो. अज्झत्तिकस्स उपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय. इदञ्हि उपयोगत्थे सामिवचनं. अस्मीति होतीति यदेतं अज्झत्तं खन्धपञ्चकं उपादाय तण्हामानदिट्ठिवसेन समूहगाहतो ‘अस्मी’ति होति, तस्मिं सतीति अत्थो. इत्थस्मीति होतीतिआदीसु पन एवं समूहतो ‘अह’न्ति गहणे सति ततो अनुपनिधाय च उपनिधाय चाति द्विधा गहणं होति. तत्थ अनुपनिधायाति अञ्ञं आकारं अनुपगम्म सकभावमेव आरम्मणं कत्वा ‘इत्थस्मी’ति होति; खत्तियादीसु ‘इदंपकारो अह’न्ति एवं तण्हामानदिट्ठिवसेन होतीति अत्थो. इदं ताव अनुपनिधाय गहणं. उपनिधाय गहणं पन दुविधं होति – समतो च असमतो च. तं दस्सेतुं एवस्मीति च अञ्ञथास्मीति च वुत्तं. तत्थ एवस्मीति इदं समतो उपनिधाय गहणं; यथा अयं खत्तियो, यथा अयं ब्राह्मणो, एवं अहम्पीति अत्थो. अञ्ञथास्मीति इदं पन असमतो गहणं; यथायं खत्तियो, यथायं ब्राह्मणो, ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि. भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि. सेसं पुरिमचतुक्के वुत्तनयेनेव अत्थो वेदितब्बो. अस्मीति सस्सतो अस्मि. सातस्मीति असस्सतो अस्मि. असस्मीति सतस्मीति वा पाठो. तत्थ अत्थीति असं; निच्चस्सेतं अधिवचनं. सीदतीति सतं; अनिच्चस्सेतं अधिवचनं. इति इमानि द्वे सस्सतुच्छेदवसेन वुत्तानीति वेदितब्बानि. इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि. तानि पुरिमचतुक्के वुत्तनयेनेव अत्थतो वेदितब्बानि. अपाहं सियन्तिआदीनि पन चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पत्थनाकप्पनवसेन वुत्तानि. तानि पुरिमचतुक्के वुत्तनयेनेव वेदितब्बानि. एवमेतेसु –

द्वे दिट्ठिसीसा चत्तारो, सुद्धसीसा सीसमूलका;

तयो तयोति एतानि, अट्ठारस विभावये.

एतेसु हि सस्सतुच्छेदवसेन वुत्ता द्वे दिट्ठिसीसा नाम. अस्मीति, भविस्सन्ति, सियन्ति, अपाहं सियन्ति एते चत्तारो सुद्धसीसाएव. इत्थस्मीति आदयो तयो तयोति द्वादस सीसमूलका नामाति. एवमेते द्वे दिट्ठिसीसा, चत्तारो सुद्धसीसा, द्वादस सीसमूलकाति अट्ठारस तण्हाविचरितधम्मा वेदितब्बा.

९७४. इदानि पटिपाटियाव ते धम्मे भाजेत्वा दस्सेतुं कथञ्च अस्मीति होतीतिआदि आरद्धं. तत्थ कञ्चि धम्मं अनवकारिं करित्वाति रूपवेदनादीसु कञ्चि एकधम्मम्पि अविनिब्भोगं कत्वा, एकेकतो अग्गहेत्वा, समूहतोव गहेत्वाति अत्थो. अस्मीति छन्दं पटिलभतीति पञ्चक्खन्धे निरवसेसतो गहेत्वा ‘अह’न्ति तण्हं पटिलभति. मानदिट्ठीसुपि एसेव नयो. तत्थ किञ्चापि अयं तण्हाविचरितनिद्देसो, मानदिट्ठियो पन न विना तण्हाय, तस्मा तदेकट्ठवसेन इध वुत्ता. तण्हासीसेन वा पपञ्चत्तयम्पि उद्दिट्ठं. तं उद्देसानुरूपेनेव निद्दिसितुम्पि मानदिट्ठियो गहिता. तण्हापपञ्चं वा दस्सेन्तो तेनेव सद्धिं सेसपपञ्चेपि दस्सेतुं एवमाह.

तस्मिं सति इमानि पपञ्चितानीति तस्मिं ‘‘अस्मीति छन्दं पटिलभती’’तिआदिना नयेन वुत्ते पपञ्चत्तये सति पुन इमानि ‘‘इत्थस्मीति वा’’तिआदीनि पपञ्चितानि होन्तीति अत्थो.

खत्तियोस्मीतिआदीसु अभिसेकसेनामच्चादिना ‘खत्तियो अहं’, मन्तज्झेन पोरोहिच्चादिना ‘ब्राह्मणो अहं’, कसिगोरक्खादिना ‘वेस्सो अहं’, असितब्याभङ्गिताय ‘सुद्दो अहं’ , गिहिब्यञ्जनेन ‘गहट्ठो अह’न्ति इमिना नयेन अत्थो वेदितब्बो. एवं इत्थस्मीति होतीति एवं खत्तियादीसु खत्तियादिप्पकारं अत्तनि उप्पादयित्वा ‘इत्थंपकारो अह’न्ति होति.

यथा सो खत्तियोतिआदीसु ‘यथा सो अभिसेकसेनामच्चादिना खत्तियो, तथा ‘अहम्पि खत्तियो’ति इमिना नयेन अत्थो वेदितब्बो. दुतियनये ‘यथा सो अभिसेकसेनामच्चादिना खत्तियो, नाहं तथा खत्तियो; अहं पन ततो हीनो वा सेट्ठो वा’ति इमिना नयेन अत्थो वेदितब्बो. भविस्सन्तिआदिनिद्देसादीसुपि एसेव नयो.

९७५. एवं अज्झत्तिकस्स उपादाय तण्हाविचरितानि भाजेत्वा इदानि बाहिरस्स उपादाय तण्हाविचरितानि भाजेतुं तत्थ कतमानीतिआदिमाह. तत्थ बाहिरस्स उपादायाति बाहिरं खन्धपञ्चकं उपादाय. इदम्पि हि उपयोगत्थे सामिवचनं. इमिनाति इमिना रूपेन वा…पे… विञ्ञाणेन वा. अवसेसं पन उद्देसवारे ताव वुत्तनयेनेव वेदितब्बं.

९७६. निद्देसवारे पन अवकारिं करित्वाति विनिब्भोगं कत्वा. इमिना अस्मीति छन्दं पटिलभतीतिआदीसु इमिना रूपेन वा…पे… विञ्ञाणेन वाति एवं पञ्चक्खन्धे एकदेसतो गहेत्वा इमिना ‘अह’न्ति छन्दादीनि पटिलभतीति एवमत्थो वेदितब्बो.

इमिना खत्तियोस्मीतिआदीसु ‘इमिना छत्तेन वा खग्गेन वा अभिसेकसेनामच्चादिना वा खत्तियो अह’न्ति एवं पुरिमनयेनेव अत्थो वेदितब्बो. इमिनाति पदमत्तमेव हेत्थ विसेसो.

यथा सो खत्तियोतिआदीसुपि इमिनाति वुत्तपदमेव विसेसो. तस्मा तस्स वसेन यथा खत्तियो, एवं अहम्पि इमिना खग्गेन वा छत्तेन वा अभिसेकसेनामच्चादिना वा खत्तियोति एवं योजेत्वा सब्बपदेसु अत्थो वेदितब्बो. इमिना निच्चोस्मीति पञ्चक्खन्धे अनवकारिं कत्वा रूपादीसु एकमेव धम्मं ‘अह’न्ति गहेत्वा ‘इमिना खग्गेन वा छत्तेन वा अहं निच्चो धुवो’ति मञ्ञति. उच्छेददिट्ठियम्पि एसेव नयो. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं.

इति एवरूपानि अतीतानि छत्तिंसाति एकेकस्स पुग्गलस्स अतीते छत्तिंस. अनागतानि छत्तिंसाति एकेकस्सेव अनागते छत्तिंस. पच्चुप्पन्नानि छत्तिंसाति एकेकस्स वा पुग्गलस्स यथालाभवसेन बहुनं वा पच्चुप्पन्ने छत्तिंस. सब्बसत्तानं पन एकंसेनेव अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति वेदितब्बानि. अनन्ता हि असदिसतण्हामानदिट्ठिभेदा सत्ता. अट्ठतण्हाविचरितसतं होतीति एत्थ पन अट्ठसतसङ्खातं तण्हाविचरितं होतीति एवमत्थो दट्ठब्बो. सेसं सब्बत्थ उत्तानत्थमेवाति.

तण्हाविचरितनिद्देसवण्णना.

दिट्ठिगतनिद्देसवण्णना

९७७. दिट्ठिगतनिद्देसे ब्रह्मजाले वेय्याकरणेति ब्रह्मजालनामके वेय्याकरणे, दीघनिकायस्स पठमसुत्तन्ते. वुत्तानि भगवताति सत्थारा सयं आहच्च भासितानि. चत्तारो सस्सतवादातिआदीसु ‘‘ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञापेन्ति चतूहि वत्थूही’’तिआदिना (दी. नि. १.२९-३०) ब्रह्मजाले वुत्तनयेनेव पभेदो च अत्थो च वेदितब्बोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

खुद्दकवत्थुविभङ्गवण्णना निट्ठिता.