📜
१८. धम्महदयविभङ्गो
१. सब्बसङ्गाहिकवारवण्णना
९७८. इदानि ¶ ¶ ¶ तदनन्तरे धम्महदयविभङ्गे पाळिपरिच्छेदो ताव एवं वेदितब्बो – एत्थ हि आदितोव खन्धादीनं द्वादसन्नं कोट्ठासानं वसेन सब्बसङ्गाहिकवारो नाम वुत्तो. दुतियो तेसंयेव धम्मानं कामधातुआदीसु उप्पत्तानुप्पत्तिदस्सनवारो नाम. ततियो तत्थेव परियापन्नापरियापन्नदस्सनवारो नाम. चतुत्थो तीसु भूमीसु उप्पत्तिक्खणे विज्जमानाविज्जमानधम्मदस्सनवारो नाम. पञ्चमो तेसं धम्मानं भूमन्तरवसेन दस्सनवारो नाम. छट्ठो गतीसु उप्पादककम्मआयुप्पमाणदस्सनवारो नाम. सत्तमो अभिञ्ञेय्यादिवारो नाम. अट्ठमो सारम्मणानारम्मणवारो नाम. नवमो तेसं खन्धादिधम्मानं दिट्ठसुतादिवसेन सङ्गहेत्वा दस्सनवारो नाम. दसमो कुसलत्तिकादिवसेन सङ्गहेत्वा दस्सनवारो नाम.
९७९. एवं दसहि वारेहि परिच्छिन्नाय पाळिया पठमे ताव सब्बसङ्गाहिकवारे ‘‘अवीचितो याव भवग्गं एत्थन्तरे कति खन्धा’’ति पुच्छिते ‘‘एकोति वा…पे… चत्तारोति वा छाति वा अवत्वा पञ्चाति वत्तुं समत्थो अञ्ञो नत्थी’’ति अत्तनो ञाणबलं दीपेन्तो पञ्चक्खन्धाति पुच्छानुरूपं विस्सज्जनं आह. यथापुच्छं विस्सज्जनञ्हि सब्बञ्ञुब्याकरणं नामाति वुच्चति. द्वादसायतनानीतिआदीसुपि एसेव नयो. रूपक्खन्धादीनं पभेदो खन्धविभङ्गादीसु वुत्तनयेनेव वेदितब्बो.
२. उप्पत्तानुप्पत्तिवारवण्णना
९९१. दुतियवारे ¶ ये धम्मा कामभवे कामधातुसम्भूतानञ्च सत्तानं उप्पज्जन्ति – कामधातुयं परियापन्ना वा अपरियापन्ना वा – ते सब्बे सङ्गहेत्वा कामधातुया पञ्चक्खन्धातिआदि वुत्तं. रूपधातुआदीसुपि एसेव नयो. यस्मा पन रूपधातुपरियापन्नानं सत्तानं घानायतनादीनं अभावेन गन्धायतनादीनि आयतनादिकिच्चं न करोन्ति, तस्मा रूपधातुया छ आयतनानि, नव धातुयोतिआदि वुत्तं ¶ . यस्मा च ओकासवसेन वा सत्तुप्पत्तिवसेन ¶ वा अपरियापन्नधातु नाम नत्थि, तस्मा अपरियापन्नधातुयाति अवत्वा यं यं अपरियापन्नं तं तदेव दस्सेतुं अपरियापन्ने कति खन्धातिआदि वुत्तं.
३. परियापन्नापरियापन्नवारवण्णना
९९९. ततियवारे कामधातुपरियापन्नाति कामधातुभजनट्ठेन परियापन्ना; तंनिस्सिता तदन्तोगधा कामधातुत्वेव सङ्खं गताति अत्थो. सेसपदेसुपि एसेव नयो. परियापन्नाति भववसेन ओकासवसेन च परिच्छिन्ना. अपरियापन्नाति तथा अपरिच्छिन्ना.
४. धम्मदस्सनवारवण्णना
१००७. चतुत्थवारे एकादसायतनानीति सद्दायतनवज्जानि. तञ्हि एकन्तेन पटिसन्धियं नुप्पज्जति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. सत्तके ‘‘देवानं असुरान’’न्ति गतिवसेन अवत्वा अविसेसेन गब्भसेय्यकानन्ति वुत्तं. तस्मा यत्थ यत्थ गब्भसेय्यका सम्भवन्ति तत्थ तत्थ तेसं सत्तायतनानि वेदितब्बानि. तथा धातुयो. सेसमेत्थ उत्तानत्थमेव. पञ्चमवारे यं वत्तब्बं तं धम्मसङ्गहट्ठकथायं वुत्तमेव.
६. उप्पादककम्मआयुप्पमाणवारवण्णना
(१.) उप्पादककम्मं
१०२१. छट्ठवारे ¶ पञ्चहि कामगुणेहि नानप्पकारेहि वा इद्धिविसेसेहि दिब्बन्तीति देवा. सम्मुतिदेवाति ‘देवो, देवी’ति एवं लोकसम्मुतिया देवा. उपपत्तिदेवाति देवलोके उप्पन्नत्ता उपपत्तिया देवा. विसुद्धिदेवाति सब्बेसं देवानं पूजारहा सब्बकिलेसविसुद्धिया देवा. राजानोति मुद्धाभिसित्तखत्तिया. देवियोति तेसं महेसियो. कुमाराति अभिसित्तराजूनं अभिसित्तदेविया कुच्छिस्मिं उप्पन्नकुमारा.
उपोसथकम्मं ¶ कत्वाति चातुद्दसादीसु अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा. इदानि यस्मा परित्तदानादिपुञ्ञकम्मं मनुस्ससोभग्यताय पच्चयो, मत्तसो कतं मनुस्ससोभग्यताय अधिमत्तं, अधिमत्तभावेपि नानप्पकारभेदतो नानप्पकारस्स खत्तियमहासालादिभावस्स पच्चयो, तस्मा तस्स वसेन उपपत्तिभेदं दस्सेन्तो अप्पेकच्चे गहपतिमहासालानन्तिआदिमाह. तत्थ ¶ महासारो एतेसन्ति महासारा; र-कारस्स पन ल-कारं कत्वा महासालाति वुत्तं. गहपतियोव महासाला, गहपतीसु वा महासालाति गहपतिमहासाला. सेसेसुपि एसेव नयो. तत्थ यस्स गेहे पच्छिमन्तेन चत्तालीसकोटिधनं निधानगतं होति, कहापणानञ्च पञ्च अम्बणानि दिवसवळञ्जो निक्खमति – अयं गहपतिमहासालो नाम. यस्स पन गेहे पच्छिमन्तेन असीतिकोटिधनं निधानगतं होति, कहापणानञ्च दसअम्बणानि दिवसवळञ्जो निक्खमति – अयं ब्राह्मणमहासालो नाम. यस्स पन गेहे पच्छिमन्तेन कोटिसतधनं निधानगतं होति, कहापणानञ्च वीसति अम्बणानि दिवसवळञ्जो निक्खमति – अयं खत्तियमहासालो नाम.
सहब्यतन्ति सहभावं; सभागा हुत्वा निब्बत्तन्तीति अत्थो. चातुमहाराजिकानन्तिआदीसु चातुमहाराजिका नाम सिनेरुपब्बतस्स वेमज्झे होन्ति. तेसु पब्बतट्ठकापि अत्थि, आकासट्ठापि; तेसं परम्परा चक्कवाळपब्बतं पत्ता. खिड्डापदोसिका, मनोपदोसिका, सीतवलाहका, उण्हवलाहका, चन्दिमा देवपुत्तो, सूरियो देवपुत्तोति एते सब्बेपि चातुमहाराजिकदेवलोकट्ठका एव.
तेत्तिंस ¶ जना तत्थ उपपन्नाति तावतिंसा. अपिच तावतिंसाति तेसं देवानं नाममेवाति वुत्तं. तेपि अत्थि पब्बतट्ठका, अत्थि आकासट्ठका. तेसं परम्परा चक्कवाळपब्बतं पत्ता. तथा यामादीनं. एकदेवलोकेपि हि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि. तत्थ दिब्बं सुखं याता पयाता सम्पत्ताति यामा. तुट्ठा पहट्ठाति तुसिता. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामकाले यथारुचिते भोगे निम्मिनित्वा रमन्तीति निम्मानरती. चित्ताचारं ञत्वा परेहि निम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्ती.
(२.) आयुप्पमाणं
१०२२. अप्पं ¶ वा भिय्योति दुतियं वस्ससतं अप्पत्वा वीसाय वा तिंसाय वा चत्तालीसाय वा पञ्ञासाय वा सट्ठिया वा वस्सेहि अधिकम्पि वस्ससतन्ति अत्थो. सब्बम्पि हेतं दुतियं वस्ससतं अप्पत्तत्ता अप्पन्ति वुत्तं.
१०२४. ब्रह्मपारिसज्जादीसु महाब्रह्मानं पारिसज्जा परिचारिकाति ब्रह्मपारिसज्जा. तेसं पुरोहितभावे ठिताति ब्रह्मपुरोहिता. वण्णवन्तताय ¶ चेव दीघायुकताय च महन्तो ब्रह्माति महाब्रह्मा, तेसं महाब्रह्मानं. इमे तयोपि जना पठमज्झानभूमियं एकतले वसन्ति; आयुअन्तरं पन नेसं नाना.
१०२५. परित्ता आभा एतेसन्ति परित्ताभा. अप्पमाणा आभा एतेसन्ति अप्पमाणाभा. दण्डदीपिकाय अच्चि विय एतेसं सरीरतो आभा छिज्जित्वा छिज्जित्वा पतन्ती विय सरति विसरतीति आभस्सरा. इमेपि तयो जना दुतियज्झानभूमियं एकतले वसन्ति; आयुअन्तरं पन नेसं नाना.
१०२६. परित्ता सुभा एतेसन्ति परित्तसुभा. अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा. सुभेन ओकिण्णा विकिण्णा, सुभेन सरीरप्पभावण्णेन एकग्घना, सुवण्णमञ्जुसाय ठपितसम्पज्जलितकञ्चनपिण्डसस्सिरीकाति सुभकिण्हा. इमेपि तयो जना ततियज्झानभूमियं एकतले वसन्ति; आयुअन्तरं पन नेसं नाना.
१०२७. आरम्मणनानत्तताति ¶ आरम्मणस्स नानत्तभावो. मनसिकारनानत्ततादीसुपि एसेव नयो. एत्थ एकस्स पथवीकसिणं आरम्मणं होति…पे… एकस्स ओदातकसिणन्ति इदं आरम्मणनानत्तं. एको पथवीकसिणं मनसि करोति…पे… एको ओदातकसिणन्ति इदं मनसिकारनानत्तं. एकस्स पथवीकसिणे छन्दो होति…पे… एकस्स ओदातकसिणेति इदं छन्दनानत्तं. एको पथवीकसिणे पत्थनं करोति…पे… एको ओदातकसिणेति इदं पणिधिनानत्तं. एको पथवीकसिणवसेन अधिमुच्चति…पे… एको ओदातकसिणवसेनाति इदं अधिमोक्खनानत्तं. एको पथवीकसिणवसेन चित्तं अभिनीहरति…पे… एको ¶ ओदातकसिणवसेनाति इदं अभिनीहारनानत्तं. एकस्स पथवीकसिणपरिच्छिन्दनकपञ्ञा होति…पे… एकस्स ओदातकसिणपरिच्छिन्दनकपञ्ञाति इदं पञ्ञानानत्तं. तत्थ आरम्मणमनसिकारा पुब्बभागेन कथिता. छन्दपणिधिअधिमोक्खाभिनीहारा अप्पनायपि वत्तन्ति उपचारेपि. पञ्ञा पन लोकियलोकुत्तरमिस्सका कथिता.
असञ्ञसत्तानन्ति सञ्ञाविरहितानं सत्तानं. एकच्चे हि तित्थायतने पब्बजित्वा ‘चित्तं निस्साय रज्जनदुस्सनमुय्हनानि नाम होन्ती’ति चित्ते दोसं दिस्वा ‘अचित्तकभावो नाम सोभनो, दिट्ठधम्मनिब्बानमेत’न्ति ¶ सञ्ञाविरागं जनेत्वा तत्रूपगं पञ्चमं समापत्तिं भावेत्वा तत्थ निब्बत्तन्ति. तेसं उपपत्तिक्खणे एको रूपक्खन्धोयेव निब्बत्तति. ठत्वा निब्बत्तो ठितको एव होति, निसीदित्वा निब्बत्तो निसिन्नकोव निपज्जित्वा निब्बत्तो निपन्नोव. चित्तकम्मरूपकसदिसा हुत्वा पञ्च कप्पसतानि तिट्ठन्ति. तेसं परियोसाने सो रूपकायो अन्तरधायति, कामावचरसञ्ञा उप्पज्जति; तेन इध सञ्ञुप्पादेन ते देवा तम्हा काया चुताति पञ्ञायन्ति.
विपुला फला एतेसन्ति वेहप्फला. अत्तनो सम्पत्तिया न हायन्ति न विहायन्तीति अविहा. न कञ्चि सत्तं तप्पन्तीति अतप्पा. सुन्दरा दस्सना अभिरूपा पासादिकाति सुदस्सा. सुट्ठ पस्सन्ति, सुन्दरमेतेसं वा दस्सनन्ति सुदस्सी. सब्बेहि एव गुणेहि च भवसम्पत्तिया च जेट्ठा, नत्थेत्थ कनिट्ठाति अकनिट्ठा.
१०२८. आकासानञ्चायतनं उपगताति आकासानञ्चायतनूपगा. इतरेसुपि एसेव नयो ¶ . इति छ कामावचरा, नव ब्रह्मलोका, पञ्च सुद्धावासा, चत्तारो अरूपा असञ्ञसत्तवेहप्फलेहि सद्धिं छब्बीसति देवलोका; मनुस्सलोकेन सद्धिं सत्तवीसति.
तत्थ सम्मासम्बुद्धेन मनुस्सानं देवानञ्च आयुं परिच्छिन्दमानेन चतूसु अपायेसु भुम्मदेवेसु च आयु परिच्छिन्नं तं कस्माति? निरये ताव कम्ममेव पमाणं. याव कम्मं न खीयति, न ताव चवन्ति. तथा सेसअपायेसु. भुम्मदेवानम्पि कम्ममेव पमाणं. तत्थ निब्बत्ता हि केचि ¶ सत्ताहमत्तं तिट्ठन्ति, केचि अद्धमासं, केचि मासं, कप्पं तिट्ठमानापि अत्थियेव.
तत्थ मनुस्सेसु गिहिभावे ठितायेव सोतापन्नापि होन्ति, सकदागामिफलम्पि अनागामिफलम्पि अरहत्तफलम्पि पापुणन्ति. तेसु सोतापन्नादयो यावजीवं तिट्ठन्ति. खीणासवा पन परिनिब्बायन्ति वा पब्बजन्ति वा. कस्मा? अरहत्तं नाम सेट्ठगुणो, गिहिलिङ्गं हीनं, तं हीनताय उत्तमं गुणं धारेतुं न सक्कोति. तस्मा ते परिनिब्बातुकामा वा पब्बजितुकामा वा होन्ति.
भुम्मदेवा पन अरहत्तं पत्वापि यावजीवं तिट्ठन्ति. छसु कामावचरदेवेसु सोतापन्नसकदागामिनो यावजीवं तिट्ठन्ति; अनागामिना रूपभवं गन्तुं वट्टति, खीणासवेन परिनिब्बातुं. कस्मा ¶ ? निलीयनोकासस्स अभावा. रूपावचरारूपावचरेसु सब्बेपि यावजीवं तिट्ठन्ति. तत्थ रूपावचरे निब्बत्ता सोतापन्नसकदागामिनो न पुन इधागच्छन्ति, तत्थेव परिनिब्बायन्ति. एते हि झानअनागामिनो नाम.
अट्ठसमापत्तिलाभीनं पन किं नियमेति? पगुणज्झानं. यदेवस्स पगुणं होति, तेन उप्पज्जति. सब्बेसु पन पगुणेसु किं नियमेति? पत्थना. यत्थ उपपत्तिं पत्थेति तत्थेव उपपज्जति. पत्थनाय असति किं नियमेति? मरणसमये समापन्ना समापत्ति. मरणसमये समापन्ना नत्थि, किं नियमेति? नेवसञ्ञानासञ्ञायतनसमापत्ति. एकंसेन हि सो नेवसञ्ञानासञ्ञायतने उपपज्जति. नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकानं तत्रूपपत्तिपि होति उपरूपपत्तिपि न हेट्ठूपपत्ति. पुथुज्जनानं पन तत्रूपपत्तिपि होति उपरूपपत्तिपि ¶ हेट्ठूपपत्तिपि. पञ्चसु सुद्धावासेसु चतूसु च अरूपेसु अरियसावकानं तत्रूपपत्तिपि होति उपरूपपत्तिपि. पठमज्झानभूमियं निब्बत्तो अनागामी नव ब्रह्मलोके सोधेत्वा मत्थके ठितो परिनिब्बाति. वेहप्फला, अकनिट्ठा, नेवसञ्ञानासञ्ञायतनन्ति इमे तयो देवलोका सेट्ठभवा नाम. इमेसु तीसु ठानेसु निब्बत्तअनागामिनो नेव उद्धं गच्छन्ति, न अधो, तत्थ तत्थेव परिनिब्बायन्तीति. इदमेत्थ पकिण्णकं.
७. अभिञ्ञेय्यादिवारवण्णना
१०३०. सत्तमवारे ¶ सलक्खणपरिग्गाहिकाय अभिञ्ञाय वसेन अभिञ्ञेय्यता वेदितब्बा. ञाततीरणपहानपरिञ्ञानं वसेन परिञ्ञेय्यता. सा च रूपक्खन्धो अभिञ्ञेय्यो परिञ्ञेय्यो न पहातब्बोतिआदीसु ञाततीरणपरिञ्ञावसेनेव वेदितब्बा. समुदयसच्चं अभिञ्ञेय्यं परिञ्ञेय्यं पहातब्बन्तिआदीसु पहानपरिञ्ञावसेन.
अट्ठमवारे रूपादिआरम्मणानं चक्खुविञ्ञाणादीनं वसेन सारम्मणानारम्मणता वेदितब्बा. नवमवारो उत्तानत्थोयेव. दसमवारेपि यं वत्तब्बं सिया तं सब्बं तत्थ तत्थ पञ्हापुच्छकवारे वुत्तमेवाति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
धम्महदयविभङ्गवण्णना निट्ठिता.
निगमनकथा
अभिधम्मं देसेन्तो, धम्मगरु धम्मगारवयुत्तानं;
देवानं देवपुरे, देवगणसहस्सपरिवारो.
दुतियं ¶ अदुतियपुरिसो, यं आह विभङ्गपकरणं नाथो;
अट्ठारसहि विभङ्गेहि, मण्डितमण्डपेय्यगुणो.
अत्थप्पकासनत्थं, तस्साहं याचितो ठितगुणेन;
यतिना अदन्धगतिना, सुबुद्धिना बुद्धघोसेन.
यं आरभिं रचयितुं, अट्ठकथं सुनिपुणेसु अत्थेसु;
सम्मोहविनोदनतो, सम्मोहविनोदनिं नाम.
पोराणट्ठकथानं, सारं आदाय सा अयं निट्ठं;
पत्ता अनन्तरायेन, पाळिया भाणवारेहि.
चत्तालीसाय यथा, एकेन च एवमेव सब्बेपि;
निट्ठं वजन्तु विमला, मनोरथा सब्बसत्तानं.
सद्धम्मस्स ठितत्थं, यञ्च इमं रचयता मया पुञ्ञं;
पत्तं तेन समत्तं, पापुणतु सदेवको लोको.
सुचिरं तिट्ठतु धम्मो, धम्माभिरतो सदा भवतु लोको;
निच्चं खेमसुभिक्खादि-सम्पदा जनपदा होन्तूति.
परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन ¶ करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञापटिसम्भिदादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं ¶ महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना ¶ बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं सम्मोहविनोदनी नाम विभङ्गट्ठकथा.
ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;
दस्सेन्ती कुलपुत्तानं, नयं पञ्ञाविसुद्धिया.
याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;
लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.
सम्मोहविनोदनी नाम विभङ्ग-अट्ठकथा निट्ठिता.