📜

३. धातुविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१७२. इदानि तदनन्तरे धातुविभङ्गे सब्बा धातुयो छहि छहि धातूहि सङ्खिपित्वा तीहि छक्केहि सुत्तन्तभाजनीयं दस्सेन्तो छ धातुयोतिआदिमाह. तत्थ छाति गणनपरिच्छेदो. धातुयोति परिच्छिन्नधम्मनिदस्सनं. पथवीधातूतिआदीसु धात्वट्ठो नाम सभावट्ठो, सभावट्ठो नाम सुञ्ञतट्ठो, सुञ्ञतट्ठो नाम निस्सत्तट्ठोति एवं सभावसुञ्ञतनिस्सत्तट्ठेन पथवीयेव धातु पथवीधातु. आपोधातुआदीसुपि एसेव नयो. एवमेत्थ पदसमासं विदित्वा एवमत्थो वेदितब्बो – पथवीधातूति पतिट्ठानधातु. आपोधातूति आबन्धनधातु. तेजोधातूति परिपाचनधातु. वायोधातूति वित्थम्भनधातु. आकासधातूति असम्फुट्ठधातु. विञ्ञाणधातूति विजाननधातु.

१७३. पथवीधातुद्वयन्ति पथवीधातु द्वे अयं. अयं पथवीधातु नाम न एका एव अज्झत्तिकबाहिरभेदेन पन द्वे धातुयो एवाति अत्थो. तेनेवाह – ‘‘अत्थि अज्झत्तिका अत्थि बाहिरा’’ति. तत्थ अज्झत्तिकाति सत्तसन्तानपरियापन्ना नियकज्झत्ता. बाहिराति सङ्खारसन्तानपरियापन्ना अनिन्द्रियबद्धा. अज्झत्तं पच्चत्तन्ति उभयम्पेतं नियकज्झत्ताधिवचनमेव. इदानि तं सभावाकारतो दस्सेतुं कक्खळन्तिआदि वुत्तं. तत्थ कक्खळन्ति थद्धं. खरिगतन्ति फरुसं. कक्खळत्तन्ति कक्खळभावो. कक्खळभावोति कक्खळसभावो. अज्झत्तं उपादिन्नन्ति नियकज्झत्तसङ्खातं उपादिन्नं. उपादिन्नं नाम सरीरट्ठकं. सरीरट्ठकञ्हि कम्मसमुट्ठानं वा होतु मा वा, तं सन्धाय उपादिन्नम्पि अत्थि अनुपादिन्नम्पि; आदिन्नग्गहितपरामट्ठवसेन पन सब्बम्पेतं उपादिन्नमेवाति दस्सेतुं ‘‘अज्झत्तं उपादिन्न’’न्ति आह.

इदानि तमेव पथवीधातुं वत्थुवसेन दस्सेतुं सेय्यथिदं केसा लोमातिआदि वुत्तं. तत्थ सेय्यथिदन्ति निपातो. तस्सत्थो – या सा अज्झत्तिका पथवीधातु सा कतमा? यं वा अज्झत्तं पच्चत्तं कक्खळं नाम तं कतमन्ति? केसा लोमातिआदि तस्सा अज्झत्तिकाय पथवीधातुया वत्थुवसेन पभेददस्सनं. इदं वुत्तं होति – केसा नाम अज्झत्ता उपादिन्ना सरीरट्ठका कक्खळत्तलक्खणा इमस्मिं सरीरे पाटियेक्को कोट्ठासो. लोमा नाम…पे… करीसं नाम. इध पन अवुत्तम्पि पटिसम्भिदामग्गे (पटि. म. १.४) पाळिआरुळ्हं मत्थलुङ्गं आहरित्वा मत्थलुङ्गं नाम अज्झत्तं उपादिन्नं सरीरट्ठकं कक्खळत्तलक्खणं इमस्मिं सरीरे पाटियेक्को कोट्ठासो. परतो आपोधातुआदीनं निद्देसे पित्तादीसुपि एसेव नयो.

इमिना किं दस्सितं होति? धातुमनसिकारो. इमस्मिं पन धातुमनसिकारे कम्मं कत्वा विपस्सनं पट्ठपेत्वा उत्तमत्थं अरहत्तं पापुणितुकामेन किं कत्तब्बं? चतुपारिसुद्धिसीलं सोधेतब्बं. सीलवतो हि कम्मट्ठानभावना इज्झति. तस्स सोधनविधानं विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बं. विसुद्धसीलेन पन सीले पतिट्ठाय दस पुब्बपलिबोधा छिन्दितब्बा. तेसम्पि छिन्दनविधानं विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बं. छिन्नपलिबोधेन धातुमनसिकारकम्मट्ठानं उग्गण्हितब्बं. आचरियेनापि धातुमनसिकारकम्मट्ठानं उग्गण्हापेन्तेन सत्तविधं उग्गहकोसल्लं दसविधञ्च मनसिकारकोसल्लं आचिक्खितब्बं. अन्तेवासिकेनापि आचरियस्स सन्तिके बहुवारे सज्झायं कत्वा निज्जटं पगुणं कम्मट्ठानं कातब्बं. वुत्तञ्हेतं अट्ठकथायं – ‘‘आदिकम्मिकेन भिक्खुना जरामरणा मुच्चितुकामेन सत्तहाकारेहि उग्गहकोसल्लं इच्छितब्बं, दसहाकारेहि मनसिकारकोसल्लं इच्छितब्ब’’न्ति.

तत्थ वचसा, मनसा, वण्णतो, सण्ठानतो, दिसतो, ओकासतो, परिच्छेदतोति इमेहि सत्तहाकारेहि इमस्मिं धातुमनसिकारकम्मट्ठाने ‘उग्गहकोसल्लं’ इच्छितब्बं. अनुपुब्बतो, नातिसीघतो, नातिसणिकतो, विक्खेपपटिबाहनतो , पण्णत्तिसमतिक्कमतो, अनुपुब्बमुञ्चनतो, लक्खणतो, तयो च सुत्तन्ताति इमेहि दसहाकारेहि ‘मनसिकारकोसल्लं’ इच्छितब्बं. तदुभयम्पि परतो सतिपट्ठानविभङ्गे आवि भविस्सति.

एवं उग्गहितकम्मट्ठानेन पन विसुद्धिमग्गे वुत्ते अट्ठारस सेनासनदोसे वज्जेत्वा पञ्चङ्गसमन्नागते सेनासने वसन्तेन अत्तनापि पञ्चहि पधानियङ्गेहि समन्नागतेन पच्छाभत्तं पिण्डपातपटिक्कन्तेन विवित्तोकासगतेन कम्मट्ठानं मनसिकातब्बं. मनसिकरोन्तेन च वण्णसण्ठानदिसोकासपरिच्छेदवसेन केसादीसु एकेककोट्ठासं मनसिकरित्वा अवसाने एवं मनसिकारो पवत्तेतब्बो – इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता. तत्थ यथा वम्मिकमत्थके जातेसु कुण्ठतिणेसु न वम्मिकमत्थको जानाति ‘मयि कुण्ठतिणानि जातानी’ति, नापि कुण्ठतिणानि जानन्ति ‘मयं वम्मिकमत्थके जातानी’ति, एवमेव न सीसकटाहपलिवेठनचम्मं जानाति ‘मयि केसा जाता’ति, नापि केसा जानन्ति ‘मयं सीसकटाहपलिवेठनचम्मे जाता’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

लोमा सरीरवेठनचम्मे जाता. तत्थ यथा सुञ्ञगामट्ठाने जातेसु दब्बतिणेसु न सुञ्ञगामट्ठानं जानाति ‘मयि दब्बतिणानि जातानी’ति, नापि दब्बतिणानि जानन्ति ‘मयं सुञ्ञगामट्ठाने जातानी’ति, एवमेव न सरीरवेठनचम्मं जानाति ‘मयि लोमा जाता’ति, नापि लोमा जानन्ति ‘मयं सरीरवेठनचम्मे जाता’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति लोमा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

नखा अङ्गुलीनं अग्गेसु जाता. तत्थ यथा कुमारकेसु दण्डकेहि मधुकट्ठिके विज्झित्वा कीळन्तेसु न दण्डका जानन्ति ‘अम्हेसु मधुकट्ठिका ठपिता’ति, नापि मधुकट्ठिका जानन्ति ‘मयं दण्डकेसु ठपिता’ति, एवमेव न अङ्गुलियो जानन्ति ‘अम्हाकं अग्गेसु नखा जाता’ति, नापि नखा जानन्ति ‘मयं अङ्गुलीनं अग्गेसु जाता’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति नखा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

दन्ता हनुकट्ठिकेसु जाता. तत्थ यथा वड्ढकीहि पासाणउदुक्खलेसु केनचिदेव सिलेसजातेन बन्धित्वा ठपितथम्भेसु न उदुक्खलानि जानन्ति ‘अम्हेसु थम्भा ठिता’ति, नापि थम्भा जानन्ति ‘मयं उदुक्खलेसु ठिता’ति, एवमेव न हनुकट्ठिका जानन्ति ‘अम्हेसु दन्ता जाता’ति , नापि दन्ता जानन्ति ‘मयं हनुकट्ठिकेसु जाता’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति दन्ता नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

तचो सकलसरीरं परियोनन्धित्वा ठितो. तत्थ यथा अल्लगोचम्मपरियोनद्धाय महावीणाय न महावीणा जानाति ‘अहं अल्लगोचम्मेन परियोनद्धा’ति, नापि अल्लगोचम्मं जानाति ‘मया महावीणा परियोद्धा’ति, एवमेव न सरीरं जानाति ‘अहं तचेन परियोनद्ध’न्ति, नापि तचो जानाति ‘मया सरीरं परियोनद्धन्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति तचो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

मंसं अट्ठिसङ्घाटं अनुलिम्पित्वा ठितं. तत्थ यथा महामत्तिकाय लित्ताय भित्तिया न भित्ति जानाति ‘अहं महामत्तिकाय लित्ता’ति, नापि महामत्तिका जानाति ‘मया महाभित्ति लित्ता’ति, एवमेव न अट्ठिसङ्घाटो जानाति ‘अहं नवमंसपेसिसतप्पभेदेन मंसेन लित्तो’ति, नापि मंसं जानाति ‘मया अट्ठिसङ्घाटो लित्तो’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति मंसं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

न्हारु सरीरब्भन्तरे अट्ठीनि आबन्धमाना ठिता. तत्थ यथा वल्लीहि विनद्धेसु कुट्टदारूसु न कुट्टदारूनि जानन्ति ‘मयं वल्लीहि विनद्धानी’ति, नापि वल्लियो जानन्ति ‘अम्हेहि कुट्टदारूनि विनद्धानी’ति, एवमेव न अट्ठीनि जानन्ति ‘मयं न्हारूहि आबद्धानी’ति, नापि न्हारू जानन्ति ‘अम्हेहि अट्ठीनि आबद्धानी’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति न्हारु नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

अट्ठीसु पण्हिकट्ठि गोप्फकट्ठिं उक्खिपित्वा ठितं. गोप्फकट्ठि जङ्घट्ठिं उक्खिपित्वा ठितं. जङ्घट्ठि ऊरुट्ठिं उक्खिपित्वा ठितं. ऊरुट्ठि कटिट्ठिं उक्खिपित्वा ठितं . कटिट्ठि पिट्ठिकण्टकं उक्खिपित्वा ठितं. पिट्ठिकण्टको गीवट्ठिं उक्खिपित्वा ठितो. गीवट्ठि सीसट्ठिं उक्खिपित्वा ठितं. सीसट्ठि गीवट्ठिके पतिट्ठितं. गीवट्ठि पिट्ठिकण्टके पतिट्ठितं. पिट्ठिकण्टको कटिट्ठिम्हि पतिट्ठितो. कटिट्ठि ऊरुट्ठिके पतिट्ठितं. ऊरुट्ठि जङ्घट्ठिके पतिट्ठितं. जङ्घट्ठि गोप्फकट्ठिके पतिट्ठितं. गोप्फकट्ठि पण्हिकट्ठिके पतिट्ठितं.

तत्थ यथा इट्ठकदारुगोमयादिसञ्चयेसु न हेट्ठिमा हेट्ठिमा जानन्ति ‘मयं उपरिमे उपरिमे उक्खिपित्वा ठिता’ति, नापि उपरिमा उपरिमा जानन्ति ‘मयं हेट्ठिमेसु हेट्ठिमेसु पतिट्ठिता’ति, एवमेव न पण्हिकट्ठि जानाति ‘अहं गोप्फकट्ठिं उक्खिपित्वा ठित’न्ति, न गोप्फकट्ठि जानाति ‘अहं जङ्घट्ठिं उक्खिपित्वा ठित’न्ति, न जङ्घट्ठि जानाति ‘अहं ऊरुट्ठिं उक्खिपित्वा ठित’न्ति, न ऊरुट्ठि जानाति ‘अहं कटिट्ठिं उक्खिपित्वा ठित’न्ति, न कटिट्ठि जानाति ‘अहं पिट्ठिकण्टकं उक्खिपित्वा ठित’न्ति, न पिट्ठिकण्टको जानाति ‘अहं गीवट्ठिं उक्खिपित्वा ठितो’ति, न गीवट्ठि जानाति ‘अहं सीसट्ठिं उक्खिपित्वा ठित’न्ति, न सीसट्ठि जानाति ‘अहं गीवट्ठिम्हि पतिट्ठित’न्ति, न गीवट्ठि जानाति ‘अहं पिट्ठिकण्टके पतिट्ठित’न्ति, न पिट्ठिकण्टको जानाति ‘अहं कटिट्ठिम्हि पतिट्ठितो’ति, न कटिट्ठि जानाति ‘अहं ऊरुट्ठिम्हि पतिट्ठित’न्ति, न ऊरुट्ठि जानाति ‘अहं जङ्घट्ठिम्हि पतिट्ठित’न्ति, न जङ्घट्ठि जानाति ‘अहं गोप्फकट्ठिम्हि पतिट्ठित’न्ति, न गोप्फकट्ठि जानाति ‘अहं पण्हिकट्ठिम्हि पतिट्ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति अट्ठि नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

अट्ठिमिञ्जं तेसं तेसं अट्ठीनं अब्भन्तरे ठितं. तत्थ यथा वेळुपब्बादीनं अन्तो पक्खित्तेसु सिन्नवेत्तग्गादीसु न वेळुपब्बादीनि जानन्ति ‘अम्हेसु वेत्तग्गादीनि पक्खित्तानी’ति, नापि वेत्तग्गादीनि जानन्ति ‘मयं वेळुपब्बादीसु ठितानीति, एवमेव न अट्ठीनि जानन्ति ‘अम्हाकं अन्तो अट्ठिमिञ्जं ठित’न्ति, नापि अट्ठिमिञ्जं जानाति ‘अहं अट्ठीनं अन्तो ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति अट्ठिमिञ्जं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

वक्कं गलवाटकतो निक्खन्तेन एकमूलेन थोकं गन्त्वा द्विधा भिन्नेन थूलन्हारुना विनिबद्धं हुत्वा हदयमंसं परिक्खिपित्वा ठितं. तत्थ यथा वण्टुपनिबद्धे अम्बफलद्वये न वण्टं जानाति ‘मया अम्बफलद्वयं उपनिबद्ध’न्ति, नापि अम्बफलद्वयं जानाति ‘अहं वण्टेन उपनिबद्ध’न्ति, एवमेव न थूलन्हारु जानाति ‘मया वक्कं उपनिबद्ध’न्ति, नापि वक्कं जानाति ‘अहं थूलन्हारुना उपनिबद्ध’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति वक्कं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

हदयं सरीरब्भन्तरे उरट्ठिपञ्जरमज्झं निस्साय ठितं. तत्थ यथा जिण्णसन्दमानिकपञ्जरब्भन्तरं निस्साय ठपिताय मंसपेसिया न जिण्णसन्दमानिकपञ्जरब्भन्तरं जानाति ‘मं निस्साय मंसपेसि ठपिता’ति, नापि मंसपेसि जानाति ‘अहं जिण्णसन्दमानिकपञ्जरब्भन्तरं निस्साय ठिता’ति, एवमेव न उरट्ठिपञ्जरब्भन्तरं जानाति ‘मं निस्साय हदयं ठित’न्ति, नापि हदयं जानाति ‘अहं उरट्ठिपञ्जरब्भन्तरं निस्साय ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति हदयं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

यकनं अन्तोसरीरे द्विन्नं थनानं अब्भन्तरे दक्खिणपस्सं निस्साय ठितं. तत्थ यथा उक्खलिकपालपस्सम्हि लग्गे यमकमंसपिण्डे न उक्खलिकपालपस्सं जानाति ‘मयि यमकमंसपिण्डो लग्गो’ति, नापि यमकमंसपिण्डो जानाति ‘अहं उक्खलिकपालपस्से लग्गो’ति, एवमेव न थनानं अब्भन्तरे दक्खिणपस्सं जानाति ‘मं निस्साय यकनं ठित’न्ति, नापि यकनं जानाति ‘अहं थनानं अब्भन्तरे दक्खिणपस्सं निस्साय ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति यकनं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

किलोमकेसु पटिच्छन्नकिलोमकं हदयञ्च वक्कञ्च परिवारेत्वा ठितं, अपटिच्छन्नकिलोमकं सकलसरीरे चम्मस्स हेट्ठतो मंसं परियोनन्धित्वा ठितं. तत्थ यथा पिलोतिकपलिवेठिते मंसे न मंसं जानाति ‘अहं पिलोतिकाय पलिवेठित’न्ति, नापि पिलोतिका जानाति ‘मया मंसं पलिवेठित’न्ति, एवमेव न वक्कहदयानि सकलसरीरे मंसञ्च जानाति ‘अहं किलोमकेन पटिच्छन्न’न्ति, नापि किलोमकं जानाति ‘मया वक्कहदयानि सकलसरीरे मंसञ्च पटिच्छन्न’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति किलोमकं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

पिहकं हदयस्स वामपस्से उदरपटलस्स मत्थकपस्सं निस्साय ठितं. तत्थ यथा कोट्ठकमत्थकपस्सं निस्साय ठिताय गोमयपिण्डिया न कोट्ठकमत्थकपस्सं जानाति ‘गोमयपिण्डि मं निस्साय ठिता’ति, नापि गोमयपिण्डि जानाति ‘अहं कोट्ठकमत्थकपस्सं निस्साय ठिता’ति, एवमेव न उदरपटलस्स मत्थकपस्सं जानाति ‘पिहकं मं निस्साय ठित’न्ति, नापि पिहकं जानाति ‘अहं उदरपटलस्स मत्थकपस्सं निस्साय ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति पिहकं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

पप्फासं सरीरब्भन्तरे द्विन्नं थनानं अब्भन्तरे हदयञ्च यकनञ्च उपरिछादेत्वा ओलम्बन्तं ठितं. तत्थ यथा जिण्णकोट्ठब्भन्तरे ओलम्बमाने सकुणकुलावके न जिण्णकोट्ठब्भन्तरं जानाति ‘मयि सकुणकुलावको ओलम्बमानो ठितो’ति, नापि सकुणकुलावको जानाति ‘अहं जिण्णकोट्ठब्भन्तरे ओलम्बमानो ठितो’ति , एवमेव न सरीरब्भन्तरं जानाति ‘मयि पप्फासं ओलम्बमानं ठित’न्ति, नापि पप्फासं जानाति ‘अहं एवरूपे सरीरब्भन्तरे ओलम्बमानं ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति पप्फासं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

अन्तं गलवाटकतो करीसमग्गपरियन्ते सरीरब्भन्तरे ठितं. तत्थ यथा लोहितदोणिकाय ओभुजित्वा ठपिते छिन्नसीसधमनिकळेवरे न लोहितदोणि जानाति ‘मयि धमनिकळेवरं ठित’न्ति, नापि धमनिकळेवरं जानाति ‘अहं लोहितदोणिकायं ठित’न्ति, एवमेव न सरीरब्भन्तरं जानाति ‘मयि अन्तं ठित’न्ति, नापि अन्तं जानाति ‘अहं सरीरब्भन्तरे ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति अन्तं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

अन्तगुणं अन्तन्तरे एकवीसति अन्तभोगे बन्धित्वा ठितं. तत्थ यथा पादपुञ्छनरज्जुमण्डलकं सिब्बेत्वा ठितेसु रज्जुकेसु न पादपुञ्छनरज्जुमण्डलकं जानाति ‘रज्जुका मं सिब्बेत्वा ठिता’ति, नापि रज्जुका जानन्ति ‘मयं पादपुञ्छनरज्जुमण्डलकं सिब्बेत्वा ठिता’ति, एवमेव न अन्तं जानाति ‘अन्तगुणं मं आबन्धित्वा ठित’न्ति, नापि अन्तगुणं जानाति ‘अहं अन्तं बन्धित्वा ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति अन्तगुणं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

उदरियं उदरे ठितं असितपीतखायितसायितं. तत्थ यथा सुवानदोणियं ठिते सुवानवमथुम्हि न सुवानदोणि जानाति ‘मयि सुवानवमथु ठितो’ति, नापि सुवानवमथु जानाति ‘अहं सुवानदोणियं ठितो’ति, एवमेव न उदरं जानाति ‘मयि उदरियं ठित’न्ति, नापि उदरियं जानाति ‘अहं उदरे ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति उदरियं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

करीसं पक्कासयसङ्खाते अट्ठङ्गुलवेळुपब्बसदिसे अन्तपरियोसाने ठितं. तत्थ यथा वेळुपब्बे ओमद्दित्वा पक्खित्ताय सण्हपण्डुमत्तिकाय न वेळुपब्बं जानाति ‘मयि पण्डुमत्तिका ठिता’ति, नापि पण्डुमत्तिका जानाति ‘अहं वेळुपब्बे ठिता’ति, एवमेव न पक्कासयो जानाति ‘मयि करीसं ठित’न्ति, नापि करीसं जानाति ‘अहं पक्कासये ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति करीसं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

मत्थलुङ्गं सीसकटाहब्भन्तरे ठितं. तत्थ यथा पुराणलाबुकटाहे पक्खित्ताय पिट्ठपिण्डिया न लाबुकटाहं जानाति ‘मयि पिट्ठपिण्डि ठिता’ति, नापि पिट्ठपिण्डि जानाति ‘अहं लाबुकटाहे ठिता’ति, एवमेव न सीसकटाहब्भन्तरं जानाति ‘मयि मत्थलुङ्गं ठित’न्ति, नापि मत्थलुङ्गं जानाति ‘अहं सीसकटाहब्भन्तरे ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति मत्थलुङ्गं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति.

यंवा पनञ्ञम्पीति इमिना आपोकोट्ठासादीसु तीसु अनुगतं पथवीधातुं लक्खणवसेन येवापनकं पथविं कत्वा दस्सेति.

बाहिरपथवीधातुनिद्देसे अयोति काळलोहं. लोहन्ति जातिलोहं, विजातिलोहं, कित्तिमलोहं, पिसाचलोहन्ति चतुब्बिधं. तत्थ अयो, सज्झु, सुवण्णं, तिपु, सीसं, तम्बलोहं, वेकन्तकन्ति इमानि सत्त जातिलोहानि नाम. नागनासिकलोहं विजातिलोहं नाम. कंसलोहं, वट्टलोहं, आरकूटन्ति तीणि कित्तिमलोहानि नाम. मोरक्खकं, पुथुकं, मलिनकं, चपलकं, सेलकं, आटकं, भल्लकं, दूसिलोहन्ति अट्ठ पिसाचलोहानि नाम. तेसु पञ्च जातिलोहानि पाळियं विसुं वुत्तानेव. तम्बलोहं, वेकन्तकलोहन्ति इमेहि पन द्वीहि जातिलोहेहि सद्धिं सेसं सब्बम्पि इध लोहन्ति वेदितब्बं.

तिपूति सेततिपु. सीसन्ति काळतिपु. सज्झूति रजतं. मुत्ताति सामुद्दिकमुत्ता. मणीति ठपेत्वा पाळिआगते वेळुरियादयो सेसो जोतिरसादिभेदो सब्बोपि मणि. वेळुरियोति वंसवण्णमणि. सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिला, पण्डुसिला, सेतसिलातिआदिभेदा सब्बापि सिला. पवाळन्ति पवाळमेव. रजतन्ति कहापणो. जातरूपन्ति सुवण्णं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरमणि. तिणादीसु बहिसारा अन्तमसो नाळिकेरादयोपि तिणं नाम. अन्तोसारं अन्तमसो दारुखण्डम्पि कट्ठं नाम. सक्खराति मुग्गमत्ततो याव मुट्ठिप्पमाणा मरुम्बा सक्खरा नाम. मुग्गमत्ततो पन हेट्ठा वालिकाति वुच्चति. कठलन्ति यं किञ्चि कपालं. भूमीति पथवी. पासाणोति अन्तोमुट्ठियं असण्ठहनतो पट्ठाय हत्थिप्पमाणं असम्पत्तो पासाणो नाम. हत्थिप्पमाणतो पट्ठाय पन उपरि पब्बतो नाम. यं वा पनाति इमिना तालट्ठि-नाळिकेर-फलादिभेदं सेसपथविं गण्हाति. या च अज्झत्तिका पथवीधातु या च बाहिराति इमिना द्वेपि पथवीधातुयो कक्खळट्ठेन लक्खणतो एका पथवीधातु एवाति दस्सेति.

१७४. आपोधातुनिद्देसादीसु हेट्ठा वुत्तनयेनेव वेदितब्बं. आपो आपोगतन्तिआदीसु आबन्धनवसेन आपो. तदेव आपोसभावं गतत्ता आपोगतं नाम. स्नेहवसेन स्नेहो. सोयेव स्नेहसभावं गतत्ता स्नेहगतं नाम. बन्धनत्तं रूपस्साति अविनिब्भोगरूपस्स बन्धनभावो. पित्तं सेम्हन्तिआदीनिपि वण्णसण्ठानदिसोकासपरिच्छेदवसेन परिग्गहेत्वा धातुवसेनेव मनसिकातब्बानि.

तत्रायं नयो – पित्तेसु हि अबद्धपित्तं जीवितिन्द्रियपटिबद्धं सकलसरीरं ब्यापेत्वा ठितं, बद्धपित्तं पित्तकोसके ठितं. तत्थ यथा पूवं ब्यापेत्वा ठिते तेले न पूवं जानाति ‘तेलं मं ब्यापेत्वा ठित’न्ति, नापि तेलं जानाति ‘अहं पूवं ब्यापेत्वा ठित’न्ति, एवमेव न सरीरं जानाति ‘अबद्धपित्तं मं ब्यापेत्वा ठित’न्ति, नापि अबद्धपित्तं जानाति ‘अहं सरीरं ब्यापेत्वा ठित’न्ति. यथा च वस्सोदकेन पुण्णे कोसातकीकोसके न कोसातकीकोसको जानाति ‘मयि वस्सोदकं ठित’न्ति, नापि वस्सोदकं जानाति ‘अहं कोसातकीकोसके ठित’न्ति, एवमेव न पित्तकोसको जानाति मयि बद्धपित्तं ठितन्ति, नापि बद्धपित्तं जानाति ‘अहं पित्तकोसके ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति पित्तं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

सेम्हं एकपत्थपूरप्पमाणं उदरपटले ठितं. तत्थ यथा उपरि सञ्जातफेणपटलाय चन्दनिकाय न चन्दनिका जानाति ‘मयि फेणपटलं ठित’न्ति, नापि फेणपटलं जानाति ‘अहं चन्दनिकाय ठित’न्ति, एवमेव न उदरपटलं जानाति ‘मयि सेम्हं ठित’न्ति, नापि सेम्हं जानाति ‘अहं उदरपटले ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति सेम्हं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

पुब्बो अनिबद्धोकासो, यत्थ यत्थेव खाणुकण्टकप्पहरणअग्गिजालादीहि अभिहटे सरीरप्पदेसे लोहितं सण्ठहित्वा पच्चति, गण्डपीळकादयो वा उप्पज्जन्ति, तत्थ तत्थेव तिट्ठति. तत्थ यथा फरसुप्पहारादिवसेन पग्घरितनियासे रुक्खे न रुक्खस्स फरसुप्पहारादिप्पदेसा जानन्ति ‘अम्हेसु निय्यासो ठितो’ति, नापि निय्यासो जानाति ‘अहं रुक्खस्स फरसुप्पहारादिप्पदेसेसु ठितो’ति, एवमेव न सरीरस्स खाणुकण्टकादीहि अभिहटप्पदेसा जानन्ति ‘अम्हेसु पुब्बो ठितो’ति, नापि पुब्बो जानाति ‘अहं तेसु पदेसेसु ठितो’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति पुब्बो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

लोहितेसु संसरणलोहितं अबद्धपित्तं विय सकलसरीरं ब्यापेत्वा ठितं. सन्निचितलोहितं यकनट्ठानस्स हेट्ठाभागं पूरेत्वा एकपत्तपूरणप्पमाणं वक्कहदययकनपप्फासानि तेमेन्तं ठितं. तत्थ संसरणलोहिते अबद्धपित्तसदिसोव विनिच्छयो. इतरं पन यथा जज्जरकपालट्ठे उदके हेट्ठा लेड्डुखण्डानि तेमयमाने न लेड्डुखण्डानि जानन्ति ‘मयं उदकेन तेमियमाना ठिता’ति, नापि उदकं जानाति ‘अहं लेड्डुखण्डानि तेमेमी’ति, एवमेव न यकनस्स हेट्ठाभागट्ठानं वक्कादीनि वा जानन्ति ‘मयि लोहितं ठितं, अम्हे वा तेमयमानं ठित’न्ति, नापि लोहितं जानाति ‘अहं यकनस्स हेट्ठाभागं पूरेत्वा वक्कादीनि तेमयमानं ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति लोहितं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

सेदो अग्गिसन्तापादिकालेसु केसलोमकूपविवरानि पूरेत्वा तिट्ठति चेव पग्घरति च. तत्थ यथा उदका अब्बूळ्हमत्तेसु भिसमुळालकुमुदनाळकलापेसु न भिसादिकलापविवरानि जानन्ति ‘अम्हेहि उदकं पग्घरती’ति, नापि भिसादिकलापविवरेहि पग्घरन्तं उदकं जानाति ‘अहं भिसादिकलापविवरेहि पग्घरामी’ति, एवमेव न केसलोमकूपविवरानि जानन्ति ‘अम्हेहि सेदो पग्घरती’ति, नापि सेदो जानाति ‘अहं केसलोमकूपविवरेहि पग्घरामी’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति सेदो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

मेदो थूलस्स सकलसरीरं फरित्वा किसस्स जङ्घमंसादीनि निस्साय ठितो पत्थिन्नस्नेहो. तत्थ यथा हलिद्दिपिलोतिकपटिच्छन्ने मंसपुञ्जे न मंसपुञ्जो जानाति ‘मं निस्साय हलिद्दिपिलोतिका ठिता’ति, नापि हलिद्दिपिलोतिका जानाति ‘अहं मंसपुञ्जं निस्साय ठिता’ति, एवमेव न सकलसरीरे जङ्घादीसु वा मंसं जानाति ‘मं निस्साय मेदो ठितो’ति, नापि मेदो जानाति ‘अहं सकलसरीरे जङ्घादीसु वा मंसं निस्साय ठितो’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति मेदो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो पत्थिन्नस्नेहो पत्थिन्नयूसभूतो आबन्धनाकारो आपोधातूति.

अस्सु यदा सञ्जायति तदा अक्खिकूपके पूरेत्वा तिट्ठति वा पग्घरति वा. तत्थ यथा उदकपुण्णेसु तरुणतालट्ठिकूपकेसु न तरुणतालट्ठिकूपका जानन्ति ‘अम्हेसु उदकं ठित’न्ति, नापि उदकं जानाति ‘अहं तरुणतालट्ठिकूपकेसु ठित’न्ति, एवमेव न अक्खिकूपका जानन्ति ‘अम्हेसु अस्सु ठित’न्ति, नापि अस्सु जानाति ‘अहं अक्खिकूपकेसु ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति अस्सु नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

वसा अग्गिसन्तापादिकाले हत्थतलहत्थपिट्ठिपादतलपादपिट्ठिनासपुटनलाटअंसकूटेसु ठितविलीनस्नेहो. तत्थ यथा पक्खित्ततेले आचामे न आचामो जानाति ‘मं तेलं अज्झोत्थरित्वा ठित’न्ति, नापि तेलं जानाति ‘अहं आचामं अज्झोत्थरित्वा ठित’न्ति, एवमेव न हत्थतलादिप्पदेसो जानाति ‘मं वसा अज्झोत्थरित्वा ठिता’ति, नापि वसा जानाति ‘अहं हत्थतलादिप्पदेसे अज्झोत्थरित्वा ठिता’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति वसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

खेळो तथारूपे खेळुप्पत्तिपच्चये सति उभोहि कपोलपस्सेहि ओरोहित्वा जिव्हाय तिट्ठति. तत्थ यथा अब्बोच्छिन्नउदकनिस्सन्दे नदीतीरकूपके न कूपतलं जानाति ‘मयि उदकं सन्तिट्ठती’ति, नापि उदकं जानाति ‘अहं कूपतले सन्तिट्ठामी’ति , एवमेव न जिव्हातलं जानाति ‘मयि उभोहि कपोलपस्सेहि ओरोहित्वा खेळो ठितो’ति, नापि खेळो जानाति ‘अहं उभोहि कपोलपस्सेहि ओरोहित्वा जिव्हातले ठितो’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति खेळो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

सिङ्घाणिका यदा सञ्जायति तदा नासापुटे पूरेत्वा तिट्ठति वा पग्घरति वा. तत्थ यथा पूतिदधिभरिताय सिप्पिकाय न सिप्पिका जानाति ‘मयि पूतिदधि ठित’न्ति, नापि पूतिदधि जानाति ‘अहं सिप्पिकाय ठित’न्ति, एवमेव न नासापुटा जानन्ति ‘अम्हेसु सिङ्घाणिका ठिता’ति, नापि सिङ्घाणिका जानाति ‘अहं नासापुटेसु ठिता’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति सिङ्घाणिका नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

लसिका अट्ठिकसन्धीनं अब्भञ्जनकिच्चं साधयमाना असीतिसतसन्धीसु ठिता. तत्थ यथा तेलब्भञ्जिते अक्खे न अक्खो जानाति ‘मं तेलं अब्भञ्जित्वा ठित’न्ति, नापि तेलं जानाति ‘अहं अक्खं अब्भञ्जित्वा ठित’न्ति, एवमेव न असीतिसतसन्धयो जानन्ति ‘लसिका अम्हे अब्भञ्जित्वा ठिता’ति, नापि लसिका जानाति ‘अहं असीतिसतसन्धयो अब्भञ्जित्वा ठिता’ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति लसिका नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति.

मुत्तं वत्थिस्स अब्भन्तरे ठितं. तत्थ यथा चन्दनिकाय पक्खित्ते अधोमुखे रवणघटे न रवणघटो जानाति ‘मयि चन्दनिकारसो ठितो’ति, नापि चन्दनिकारसो जानाति ‘अहं रवणघटे ठितो’ति, एवमेव न वत्थि जानाति ‘मयि मुत्तं ठित’न्ति, नापि मुत्तं जानाति ‘अहं वत्थिम्हि ठित’न्ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा. इति मुत्तं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति. यं वा पनाति अवसेसेसु तीसु कोट्ठासेसु आपोधातुं सन्धाय वुत्तं.

बाहिरआपोधातुनिद्देसे मूलं पटिच्च निब्बत्तो रसो मूलरसो नाम. खन्धरसादीसुपि एसेव नयो. खीरादीनि पाकटानेव. यथा पन भेसज्जसिक्खापदे एवमिध नियमो नत्थि. यं किञ्चि खीरं खीरमेव. सेसेसुपि एसेव नयो. भुम्मानीति आवाटादीसु ठितउदकानि. अन्तलिक्खानीति पथविं अप्पत्तानि वस्सोदकानि. यं वा पनाति हिमोदककप्पविनासकउदकपथवीसन्धारकउदकादीनि इध येवापनकट्ठानं पविट्ठानि.

१७५. तेजोधातुनिद्देसे तेजनवसेन तेजो. तेजोव तेजोभावं गतत्ता तेजोगतं. उस्माति उण्हाकारो. उस्माव उस्माभावं गतत्ता उस्मागतं. उसुमन्ति चण्डउसुमं. तदेव उसुमभावं गतत्ता उसुमगतं. येन चाति येन तेजोगतेन कुप्पितेन. सन्तप्पतीति अयं कायो सन्तप्पति, एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जीरीयति, इन्द्रियवेकल्लतं बलपरिक्खयं वलिपलितादिभावञ्च पापुणाति. येन च परिडय्हतीति येन कुप्पितेन अयं कायो डय्हति, सो च पुग्गलो ‘डय्हामि डय्हामी’ति कन्दन्तो सतधोतसप्पिगोसीतचन्दनादिलेपनञ्चेव तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येनेतं असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिट्ठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. एत्थ च पुरिमा तयो तेजोधातू चतुसमुट्ठाना, पच्छिमो कम्मसमुट्ठानोव. अयं तावेत्थ पदसंवण्णना.

इदं पन मनसिकारविधानं – इध भिक्खु ‘येन सन्तप्पति, अयं इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो परिपाचनाकारो तेजोधातू’ति मनसि करोति; ‘येन जीरीयति, येन परिडय्हति, येन असितपीतखायितसायितं सम्मा परिणामं गच्छति, अयं इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो परिपाचनाकारो तेजोधातू’ति मनसि करोति. यं वा पनाति इमस्मिं सरीरे पाकतिको एको उतु अत्थि, सो येवापनकट्ठानं पविट्ठो.

बाहिरतेजोधातुनिद्देसे कट्ठं पटिच्च पज्जलितो कट्ठुपादानो अग्गि कट्ठग्गि नाम. सकलिकग्गिआदीसुपि एसेव नयो. सङ्कारग्गीति कचवरं संकड्ढित्वा जालापितो कचवरग्गि. इन्दग्गीति असनिअग्गि. अग्गिसन्तापोति जालाय वा वीतच्चिकङ्गारानं वा सन्तापो. सूरियसन्तापोति आतपो. कट्ठसन्निचयसन्तापोति कट्ठरासिट्ठाने सन्तापो. सेसेसुपि एसेव नयो. यं वा पनाति पेतग्गि कप्पविनासग्गि निरयग्गिआदयो इध येवापनकट्ठानं पविट्ठा.

१७६. वायोधातुनिद्देसे वायनवसेन वायो. वायोव वायोभावं गतत्ता वायोगतं. थम्भितत्तं रूपस्साति अविनिब्भोगरूपस्स थम्भितभावो. उद्धङ्गमा वाताति उग्गारहिक्कादि पवत्तका उद्धं आरोहनवाता . अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनो वाताति धमनिजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तका वाता. सत्थकवाताति सन्धिबन्धनानि कत्तरिया छिन्दन्ता विय पवत्तवाता. खुरकवाताति खुरेन विय हदयं फालनवाता. उप्पलकवाताति हदयमंसमेव उप्पाटनकवाता. अस्सासोति अन्तोपविसननासिकावतो. पस्सासोति बहिनिक्खमननासिकावतो. एत्थ च पुरिमा सब्बे चतुसमुट्ठाना, अस्सासपस्सासा चित्तसमुट्ठानाव. अयमेत्थ पदवण्णना.

इदं पन मनसिकारविधानं – इध भिक्खु उद्धङ्गमादिभेदे वाते उद्धङ्गमादिवसेन परिग्गहेत्वा ‘उद्धङ्गमा वाता नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो वित्थम्भनाकारो वायोधातू’ति मनसि करोति. सेसेसुपि एसेव नयो. यं वा पनाति सेसे वायोकोट्ठासे अनुगता वाता इध येवापनकट्ठानं पविट्ठा.

बाहिरवायोधातुनिद्देसे पुरत्थिमा वाताति पुरत्थिमदिसतो आगता वाता. पच्छिमुत्तरदक्खिणेसुपि एसेव नयो. सरजा वाताति सह रजेन सरजा. अरजा वाताति रजविरहिता सुद्धा अरजा नाम. सीताति सीतउतुसमुट्ठाना सीतवलाहकन्तरे समुट्ठिता. उण्हाति उण्हउतुसमुट्ठाना उण्हवलाहकन्तरे समुट्ठिता. परित्ताति मन्दा तनुकवाता. अधिमत्ताति बलववाता. काळाति काळवलाहकन्तरे समुट्ठिता, येहि अब्भाहतो छविवण्णो काळको होति. तेसं एतं अधिवचनन्तिपि एके. वेरम्भवाताति योजनतो उपरि वायनवाता. पक्खवाताति अन्तमसो मक्खिकायपि पक्खायूहनसमुट्ठिता वाता. सुपण्णवाताति गरुळवाता. कामञ्च इमेपि पक्खवाताव उस्सदवसेन पन विसुं गहिता. तालवण्टवाताति तालपण्णेहि वा अञ्ञेन वा केनचि मण्डलसण्ठानेन समुट्ठापिता वाता. विधूपनवाताति बीजनपत्तकेन समुट्ठापिता वाता. इमानि च तालवण्टविधूपनानि अनुप्पन्नम्पि वातं उप्पादेन्ति, उप्पन्नम्पि परिवत्तेन्ति. यं वा पनाति इध पाळिआगते ठपेत्वा सेसवाता येवापनकट्ठानं पविट्ठा.

१७७. आकासधातुनिद्देसे अप्पटिघट्टनट्ठेन न कस्सतीति आकासो. आकासोव आकासभावं गतत्ता आकासगतं. अघट्टनीयताय अघं. अघमेव अघभावं गतत्ता अघगतं. विवरोति अन्तरं. तदेव विवरभावं गतत्ता विवरगतं. असम्फुट्ठं मंसलोहितेहीति मंसलोहितेहि निस्सटं. कण्णच्छिद्दन्तिआदि पन तस्सेव पभेददस्सनं. तत्थ कण्णच्छिद्दन्ति कण्णस्मिं छिद्दं विवरं मंसलोहितेहि असम्फुट्ठोकासो. सेसेसुपि एसेव नयो. येनाति येन विवरेन एतं असितादिभेदं अज्झोहरणीयं अज्झोहरति, अन्तो पवेसेति. यत्थाति यस्मिं अन्तोउदरपटलसङ्खाते ओकासे एतदेव चतुब्बिधं अज्झोहरणीयं तिट्ठति. येनाति येन विवरेन सब्बम्पेतं विपक्कं कसटभावं आपन्नं निक्खमति, तं उदरपटलतो याव करीसमग्गा विदत्थिचतुरङ्गुलमत्तं छिद्दं मंसलोहितेहि असम्फुट्ठं निस्सटं आकासधातूति वेदितब्बं. यं वा पनाति एत्थ चम्मन्तरं मंसन्तरं न्हारुन्तरं अट्ठिन्तरं लोमन्तरन्ति इदं सब्बं येवापनकट्ठानं पविट्ठं.

बाहिरकआकासधातुनिद्देसे असम्फुट्ठं चतूहि महाभूतेहीति चतूहि महाभूतेहि निस्सटं भित्तिछिद्दकवाटछिद्दादिकं वेदितब्बं. इमिना यस्मिं आकासे परिकम्मं करोन्तस्स चतुक्कपञ्चकज्झानानि उप्पज्जन्ति तं कथितं.

१७८. विञ्ञाणधातुनिद्देसे चक्खुविञ्ञाणसङ्खाता धातु चक्खुविञ्ञाणधातु. सेसासुपि एसेव नयो. इति इमासु छसु धातूसु परिग्गहितासु अट्ठारस धातुयो परिग्गहिताव होन्ति. कथं? पथवीतेजोवायोधातुग्गहणेन ताव फोट्ठब्बधातु गहिताव होति, आपोधातुआकासधातुग्गहणेन धम्मधातु, विञ्ञाणधातुग्गहणेन तस्सा पुरेचारिकपच्छाचारिकत्ता मनोधातु गहिताव होति. चक्खुविञ्ञाणधातुआदयो सुत्ते आगता एव. सेसा नव आहरित्वा दस्सेतब्बा . चक्खुविञ्ञाणधातुग्गहणेन हि तस्सा निस्सयभूता चक्खुधातु, आरम्मणभूता रूपधातु च गहिताव होन्ति. एवं सोतविञ्ञाणधातुआदिग्गहणेन सोतधातुआदयोति अट्ठारसापि गहिताव होन्ति. तासु दसहि धातूहि रूपपरिग्गहो कथितो होति. सत्तहि अरूपपरिग्गहो. धम्मधातुया सिया रूपपरिग्गहो, सिया अरूपपरिग्गहो. इति अड्ढेकादसहि धातूहि रूपपरिग्गहो, अड्ढट्ठधातूहि अरूपपरिग्गहोति रूपारूपपरिग्गहो कथितो होति. रूपारूपं पञ्चक्खन्धा. तं होति दुक्खसच्चं. तंसमुट्ठापिका पुरिमतण्हा समुदयसच्चं . उभिन्नं अप्पवत्ति निरोधसच्चं. तंपजाननो मग्गो मग्गसच्चन्ति इदं चतुसच्चकम्मट्ठानं अट्ठारसधातुवसेन अभिनिविट्ठस्स भिक्खुनो याव अरहत्ता मत्थकं पापेत्वा निगमनं कथितन्ति वेदितब्बं.

१७९. इदानि दुतियछक्कं दस्सेन्तो अपरापि छ धातुयोतिआदिमाह. तत्थ सुखधातु दुक्खधातूति कायप्पसादवत्थुकानि सुखदुक्खानि सप्पटिपक्खवसेन युगळकतो दस्सितानि. सुखञ्हि दुक्खस्स पटिपक्खो, दुक्खं सुखस्स. यत्तकं सुखेन फरितट्ठानं तत्तकं दुक्खं फरति. यत्तकं दुक्खेन फरितट्ठानं तत्तकं सुखं फरति. सोमनस्सधातु दोमनस्सधातूति इदम्पि तथेव युगळकं कतं. सोमनस्सञ्हि दोमनस्सस्स पटिपक्खो, दोमनस्सं सोमनस्सस्स. यत्तकं सोमनस्सेन फरितट्ठानं तत्तकं दोमनस्सं फरति. यत्तकं दोमनस्सेन फरितट्ठानं तत्तकं सोमनस्सं फरति.

उपेक्खाधातु अविज्जाधातूति इदं पन द्वयं सरिक्खकवसेन युगळकं कतं. उभयम्पि हेतं अविभूतत्ता सरिक्खकं होति. तत्थ सुखदुक्खधातुग्गहणेन तं सम्पयुत्ता कायविञ्ञाणधातु, वत्थुभूता कायधातु, आरम्मणभूता फोट्ठब्बधातु च गहिताव होन्ति. सोमनस्सदोमनस्सधातुग्गहणेन तं सम्पयुत्ता मनोविञ्ञाणधातु गहिता होति. अविज्जाधातुग्गहणेन धम्मधातु गहिता. उपेक्खाधातुग्गहणेन चक्खुसोतघानजिव्हाविञ्ञाणधातुमनोधातुयो , तासंयेव वत्थारम्मणभूता चक्खुधातुरूपधातुआदयो च गहिताति एवं अट्ठारसपि धातुयो गहिताव होन्ति. इदानि तासु दसहि धातूहि रूपपरिग्गहोतिआदि सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं. एवम्पि एकस्स भिक्खुनो याव अरहत्ता मत्थकं पापेत्वा निगमनं कथितं होतीति वेदितब्बं. तत्थ कतमा सुखधातु यं कायिकं सातन्ति आदीनि हेट्ठा वुत्तनयानेव.

१८१. ततियछक्के कामोति द्वे कामा – वत्थुकामो च किलेसकामो च. तत्थ किलेसकामं सन्धाय कामपटिसंयुत्ता धातु कामधातु, कामवितक्कस्सेतं नामं. वत्थुकामं सन्धाय कामोयेव धातु कामधातु, कामावचरधम्मानमेतं नामं. ब्यापादपटिसंयुत्ता धातु ब्यापादधातु, ब्यापादवितक्कस्सेतं नामं. ब्यापादोव धातु ब्यापादधातु, दसआघातवत्थुकस्स पटिघस्सेतं नामं. विहिंसा पटिसंयुत्ता धातु विहिंसाधातु, विहिंसावितक्कस्सेतं नामं. विहिंसायेव धातु विहिंसाधातु, परसत्तविहेसनस्सेतं नामं. अयं पन हेट्ठा अनागतत्ता एवं अत्थादिविभागतो वेदितब्बा – विहिंसन्ति एताय सत्ते, विहिंसनं वा एतं सत्तानन्ति विहिंसा. सा विहेठनलक्खणा, करुणापटिपक्खलक्खणा वा; परसन्ताने उब्बेगजननरसा, सकसन्ताने करुणाविद्धंसनरसा वा; दुक्खायतनपच्चुपट्ठाना; पटिघपदट्ठानाति वेदितब्बा. नेक्खम्मं वुच्चति लोभा निक्खन्तत्ता अलोभो, नीवरणेहि निक्खन्तत्ता पठमज्झानं, सब्बाकुसलेहि निक्खन्तत्ता सब्बकुसलं. नेक्खम्मपटिसंयुत्ता धातु नेक्खम्मधातु, नेक्खम्मवितक्कस्सेतं नामं. नेक्खम्ममेव धातु नेक्खम्मधातु, सब्बस्सापि कुसलस्सेतं नामं. अब्यापादपटिसंयुत्ता धातु अब्यापादधातु, अब्यापादवितक्कस्सेतं नामं. अब्यापादोव धातु अब्यापादधातु, मेत्तायेतं नामं. अविहिंसापटिसंयुत्ता धातु अविहिंसाधातु, अविहिंसा वितक्कस्सेतं नामं. अविहिंसाव धातु अविहिंसाधातु, करुणायेतं नामं.

१८२. इदानि तमेवत्थं दस्सेतुं तत्थ कतमा कामधातूति पदभाजनं आरद्धं. तत्थ पटिसंयुत्तोति संपयोगवसेन पटिसंयुत्तो. तक्को वितक्कोतिआदीनि वुत्तत्थानेव. विहेठेतीति बाधेति, दुक्खापेति. हेठनाति पाणिप्पहारादीहि बाधना, दुक्खुप्पादना. बलवहेठना विहेठना. हिंसन्ति एतायाति हिंसना. बलवहिंसना विहिंसना. रोसनाति घट्टना. विरोसनाति बलवघट्टना. सब्बत्थ वा ‘वि’ उपसग्गेन पदं वड्ढितं. उपहनन्ति एतेनाति उपघातो, परेसं उपघातो परूपघातो.

मेत्तायन्ति एतायाति मेत्ति. मेत्तायनाकारो मेत्तायना. मेत्ताय अयितस्स मेत्तासमङ्गिनो भावो मेत्तायितत्तं. ब्यापादेन विमुत्तस्स चेतसो विमुत्ति चेतोविमुत्ति. एत्थ च पुरिमेहि तीहि उपचारप्पत्तापि अप्पनापतापि मेत्ता कथिता, पच्छिमेन अप्पनापत्ताव.

करुणायन्ति एतायाति करुणा. करुणायनाकारो करुणायना. करुणाय अयितस्स करुणासमङ्गिनो भावो करुणायितत्तं. विहिंसाय विमुत्तस्स चेतसो विमुत्ति चेतोविमुत्ति. इधापि पुरिमनयेनेव उपचारप्पनाभेदो वेदितब्बो. उभयत्थापि च परियोसानपदे मेत्ताकरुणाति चेतोविमुत्तिविसेसनत्थं वुत्तं.

एत्थ च कामवितक्को सत्तेसुपि उप्पज्जति सङ्खारेसुपि. उभयत्थ उप्पन्नोपि कम्मपथभेदोव. ब्यापादो पन सत्तेसु उप्पन्नोयेव कम्मपथं भिन्दति, न इतरो. विहिंसायपि एसेव नयो. एत्थ च दुविधा कथा – सब्बसङ्गाहिका चेव असम्भिन्ना च. कामधातुग्गहणेन हि ब्यापादविहिंसाधातुयोपि गहिता. कामधातुयायेव पन नीहरित्वा नीहरित्वा द्वेपि एता दस्सिताति. अयं तावेत्थ सब्बसङ्गाहिककथा . ठपेत्वा पन ब्यापादविहिंसाधातुयो सेसा सब्बापि कामधातु एवाति. अयं असम्भिन्नकथा नाम. नेक्खम्मधातुग्गहणेनापि अब्यापादअविहिंसाधातुयो गहितायेव. नेक्खम्मधातुतो पन नीहरित्वा नीहरित्वा तदुभयम्पि दस्सितन्ति अयमेत्थापि सब्बसङ्गाहिककथा. ठपेत्वा अब्यापादअविहिंसाधातुयो अवसेसा नेक्खम्मधातूति अयं असम्भिन्नकथा नाम.

इमाहि च छहि धातूहि परिग्गहिता हि अट्ठारस धातुयो परिग्गहिताव होन्ति. सब्बापि हि ता कामधातुतोव नीहरित्वा नीहरित्वा लभापेतब्बा अट्ठारस धातुयोव होन्तीति तिण्णं छक्कानं वसेन अट्ठारस होन्ति. एवं पन अग्गहेत्वा एकेकस्मिं छक्के वुत्तनयेन अट्ठारस अट्ठारस कत्वा सब्बानिपि तानि अट्ठारसकानि एकज्झं अभिसङ्खिपित्वा अट्ठारसेव होन्तीति वेदितब्बा. इति इमस्मिं सुत्तन्तभाजनीये सोळस धातुयो कामावचरा, द्वे तेभूमिकाति एवमेत्थ सम्मसनचारोव कथितोति वेदितब्बो.

सुत्तन्तभाजनीयवण्णना.

२. अभिधम्मभाजनीयवण्णना

१८३. अभिधम्मभाजनीये सरूपेनेव सब्बापि धातुयो दस्सेन्तो अट्ठारस धातुयो – चक्खुधातु रूपधातूतिआदिमाह. तत्थ उद्देसवारे ताव –

अत्थतो लक्खणादितो, कमतावत्वसङ्खतो;

पच्चया अथ दट्ठब्बा, वेदितब्बो विनिच्छयो.

तत्थ ‘अत्थतो’ति चक्खतीति चक्खु. रूपयतीति रूपं. चक्खुस्स विञ्ञाणं चक्खुविञ्ञाणन्ति एवमादिना ताव नयेन चक्खादीनं विसेसत्थतो वेदितब्बो विनिच्छयो. अविसेसेन पन विदहति, धीयते, विधानं, विधीयते एताय, एत्थ वा धीयतीति धातु. लोकिया हि धातुयो कारणभावेन ववत्थिता हुत्वा सुवण्णरजतादिधातुयो विय सुवण्णरजतादिं अनेकप्पकारं संसारदुक्खं विदहन्ति ; भारहारेहि च भारो विय सत्तेहि धीयन्ते धारीयन्तेति अत्थो. दुक्खविधानमत्तमेव चेता अवसवत्तनतो. एताहि च करणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति; तथाविहितञ्चेतं एतास्वेव धीयति ठपीयतीति अत्थो. इति चक्खादीसु एकेको धम्मो यथासम्भवं विदहति धीयतेतिआदिअत्थवसेन धातूति वुच्चति.

अपिच यथा तित्थियानं अत्ता नाम सभावतो नत्थि, न एवमेता. एता पन अत्तनो सभावं धारेन्तीति धातुयो. यथा च लोके विचित्ता हरितालमनोसिलादयो सिलावयवा धातुयोति वुच्चन्ति, एवमेतापि धातुयो विय धातुयो. विचित्ता हेता ञाणञेय्यावयवाति. यथा वा सरीरसङ्खातस्स समुदायस्स अवयवभूतेसु रससोणितादीसु अञ्ञमञ्ञं विसभागलक्खणपरिच्छिन्नेसु धातुसमञ्ञा, एवमेतेसुपि पञ्चक्खन्धसङ्खातस्स अत्तभावस्स अवयवेसु धातुसमञ्ञा वेदितब्बा. अञ्ञमञ्ञविसभागलक्खणपरिच्छिन्ना हेते चक्खादयोति. अपिच धातूति निज्जीवमत्तस्सेतं अधिवचनं. तथा हि भगवा – ‘‘छ धातुरो अयं, भिक्खु, पुरिसो’’तिआदीसु (म. नि. ३.३४३-३४४) जीवसञ्ञासमूहनत्थं धातुदेसनं अकासीति. तस्मा यथावुत्तेनत्थेन चक्खु च तं धातु चाति चक्खुधातु …पे… मनोविञ्ञाणञ्च तं धातु चाति मनोविञ्ञाणधातूति एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो.

‘लक्खणादितो’ति चक्खादीनं लक्खणादितो पेत्थ वेदितब्बो विनिच्छयो. तानि च पन तेसं लक्खणादीनि हेट्ठा वुत्तनयेनेव वेदितब्बानि.

‘कमतो’ति इधापि पुब्बे वुत्तेसु उप्पत्तिक्कमादीसु देसनाक्कमोव युज्जति. सो च पनायं हेतुफलानुपुब्बववत्थानवसेन वुत्तो. चक्खुधातु रूपधातूति इदञ्हि द्वयं हेतु. चक्खुविञ्ञाणधातूति फलं. एवं सब्बत्थ कमतो वेदितब्बो विनिच्छयो.

‘तावत्वतो’ति तावभावतो. इदं वुत्तं होति – तेसु तेसु हि सुत्ताभिधम्मपदेसेसु आभाधातु, सुभधातु, आकासानञ्चायतनधातु, विञ्ञाणञ्चायतनधातु, आकिञ्चञ्ञायतनधातु , नेवसञ्ञानासञ्ञायतनधातु, सञ्ञावेदयितनिरोधधातु, कामधातु, ब्यापादधातु, विहिंसाधातु, नेक्खम्मधातु, अब्यापादधातु, अविहिंसाधातु, सुखधातु, दुक्खधातु, सोमनस्सधातु, दोमनस्सधातु, उपेक्खाधातु , अविज्जाधातु, आरम्भधातु, निक्कमधातु, परक्कमधातु, हीनधातु, मज्झिमधातु, पणीतधातु, पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु, सङ्खतधातु, असङ्खतधातु, अनेकधातुनानाधातुलोकोति एवमादयो अञ्ञापि धातुयो दिस्सन्ति.

एवं सति सब्बासं वसेन परिच्छेदं अकत्वा कस्मा अट्ठारसाति अयमेव परिच्छेदो कतोति चे? सभावतो विज्जमानानं सब्बधातूनं तदन्तोगधत्ता. रूपधातुयेव हि आभाधातु. सुभधातु पन रूपादिप्पटिबद्धा. कस्मा? सुभनिमित्तत्ता. सुभनिमित्तञ्हि सुभधातु. तञ्च रूपादिविनिमुत्तं न विज्जति, कुसलविपाकारम्मणा वा रूपादयो एव सुभधातूति रूपादिमत्तमेवेसा. आकासानञ्चायतनधातुआदीसु चित्तं मनोविञ्ञाणधातु. सेसा धम्मा धम्मधातु. सञ्ञावेदयितनिरोधधातु पन सभावतो नत्थि; धातुद्वयनिरोधमत्तमेव हि सा. कामधातु धम्मधातुमत्तं वा होति, यथाह ‘‘तत्थ कतमा कामधातु? कामपटिसंयुत्तो तक्को …पे… मिच्छासङ्कप्पो’’ति; अट्ठारसपि धातुयो वा, यथाह ‘‘हेट्ठतो अवीचिनिरयं परियन्तं कत्वा उपरितो परनिम्मितवसवत्तिदेवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना, रूपा, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – अयं वुच्चति कामधातू’’ति. नेक्खम्मधातु धम्मधातु एव; ‘‘सब्बेपि कुसला धम्मा नेक्खम्मधातू’’ति वा वचनतो मनोविञ्ञाणधातुपि होतियेव. ब्यापादविहिंसाअब्यापादअविहिंसासुखदुक्खसोमनस्सदोमनस्सुपेक्खाअविज्जाआरम्भनिक्कमपरक्कमधातुयो धम्मधातुयेव.

हीनमज्झिमपणीतधातुयो अट्ठारसधातुमत्तमेव. हीना हि चक्खादयो हीनधातु. मज्झिमपणीता चक्खादयो मज्झिमा चेव पणीता च धातू. निप्परियायेन पन अकुसला धम्मधातुमनोविञ्ञाणधातुयो हीनधातु. लोकिया कुसलाब्याकता उभोपि चक्खुधातुआदयो च मज्झिमधातु. लोकुत्तरा पन धम्मधातुमनोविञ्ञाणधातुयो पणीतधातु. पथवीतेजोवायोधातुयो फोट्ठब्बधातुयेव. आपोधातु आकासधातु च धम्मधातुयेव. विञ्ञाणधातु चक्खुविञ्ञाणादिसत्तविञ्ञाणधातुसङ्खेपोयेव. सत्तरस धातुयो धम्मधातुएकदेसो च सङ्खतधातु. असङ्खतधातु पन धम्मधातुएकदेसोव. अनेकधातुनानाधातुलोको पन अट्ठारसधातुप्पभेदमत्तमेवाति. इति सभावतो विज्जमानानं सब्बधातूनं तदन्तोगधत्ता अट्ठारसेव वुत्ताति.

अपिच विजाननसभावे विञ्ञाणे जीवसञ्ञीनं जीवसञ्ञासमूहनत्थम्पि अट्ठारसेव वुत्ता . सन्ति हि सत्ता विजाननसभावे विञ्ञाणे जीवसञ्ञिनो. तेसं चक्खुसोतघानजिव्हाकायविञ्ञाणमनोविञ्ञाणधातुभेदेन तस्सा अनेकत्तं, चक्खुरूपादिपच्चयायत्तवुत्तिताय अनिच्चतञ्च पकासेत्वा दीघरत्तानुसयितं जीवसञ्ञं समूहनितुकामेन भगवता अट्ठारस धातुयो पकासिता. किञ्च भिय्यो? तथा वेनेय्यज्झासयवसेन; ये च इमाय नातिसङ्खेपवित्थाराय देसनाय वेनेय्या सत्ता, तदज्झासयवसेन च अट्ठारसेव पकासिता.

सङ्खेपवित्थारनयेन तथा तथा हि,

धम्मं पकासयति एस यथा यथास्स;

सद्धम्मतेजविहतं विलयं खणेन,

वेनेय्यसत्तहदयेसु तमो पयातीति.

एवमेत्थ ‘तावत्वतो’ वेदितब्बो विनिच्छयो.

‘सङ्खतो’ति चक्खुधातु ताव जातितो एको धम्मोत्वेव सङ्खं गच्छति चक्खुपसादवसेन. तथा सोतघानजिव्हाकायरूपसद्दगन्धरसधातुयो सोतपसादादिवसेन. फोट्ठब्बधातु पन पथवीतेजोवायोवसेन तयो धम्माति सङ्खं गच्छति. चक्खुविञ्ञाणधातु कुसलाकुसलविपाकवसेन द्वे धम्माति सङ्खं गच्छति. तथा सोतघानजिव्हाकायविञ्ञाणधातुयो. मनोधातु पन पञ्चद्वारावज्जनकुसलाकुसलविपाकसम्पटिच्छनवसेन तयो धम्माति सङ्खं गच्छति. धम्मधातु तिण्णं अरूपक्खन्धानं, सोळसन्नं सुखुमरूपानं, असङ्खताय च धातुया वसेन वीसतिधम्माति सङ्खं गच्छति. मनोविञ्ञाणधातु सेसकुसलाकुसलाब्याकतविञ्ञाणवसेन छसत्ततिधम्माति सङ्खं गच्छतीति एवमेत्थ ‘सङ्खतो’ वेदितब्बो विनिच्छयो.

‘पच्चया’ति चक्खुधातुआदीनं चक्खुविञ्ञाणधातुआदीसु पच्चयतो वेदितब्बो विनिच्छयो. सो पनेतेसं पच्चयभावो निद्देसवारे आवि भविस्सति.

‘दट्ठब्बा’ति दट्ठब्बतोपेत्थ विनिच्छयो वेदितब्बोति अत्थो. सब्बा एव हि सङ्खता धातुयो पुब्बन्तापरन्तविवित्ततो, धुवसुभसुखत्तभावसुञ्ञतो, पच्चयायत्तवुत्तितो च दट्ठब्बा. विसेसतो पनेत्थ भेरितलं विय चक्खुधातु दट्ठब्बा, दण्डो विय रूपधातु, सद्दो विय चक्खुविञ्ञाणधातु . तथा आदासतलं विय चक्खुधातु, मुखं विय रूपधातु, मुखनिमित्तं विय चक्खुविञ्ञाणधातु. अथ वा उच्छुतिलानि विय चक्खुधातु, यन्तचक्कयट्ठि विय रूपधातु, उच्छुरसतेलानि विय चक्खुविञ्ञाणधातु. तथा अधरारणी विय चक्खुधातु, उत्तरारणी विय रूपधातु, अग्गि विय चक्खुविञ्ञाणधातु. एस नयो सोतधातुआदीसुपि.

मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातुआदीनं पुरेचरानुचरा विय दट्ठब्बा. धम्मधातुया वेदनाक्खन्धो सल्लमिव सूलमिव च दट्ठब्बो ; सञ्ञासङ्खारक्खन्धा वेदनासल्लसूलयोगा आतुरा विय; पुथुज्जनानं वा सञ्ञा आसादुक्खजननतो रित्तमुट्ठि विय, अयथाभुच्चनिमित्तग्गाहकतो वनमिगो विय; सङ्खारा पटिसन्धियं पक्खिपनतो अङ्गारकासुयं खिपनकपुरिसो विय, जातिदुक्खानुबन्धनतो राजपुरिसानुबन्धचोरा विय, सब्बानत्थावहस्स खन्धसन्तानस्स हेतुतो विसरुक्खबीजानि विय; रूपं नानाविधूपद्दवनिमित्ततो खुरचक्कं विय दट्ठब्बं.

असङ्खता पन धातु अमततो सन्ततो खेमतो च दट्ठब्बा. कस्मा? सब्बानत्थपटिपक्खभूतत्ता. मनोविञ्ञाणधातु गहितारम्मणं मुञ्चित्वापि अञ्ञं गहेत्वाव पवतनतो वनमक्कटो विय, दुद्दमनतो अस्सखळुङ्को विय, यत्थकामनिपातितो वेहासं खित्तदण्डो विय, लोभदोसादिनानप्पकारकिलेसयोगतो रङ्गनटो विय दट्ठब्बोति.

१८४. निद्देसवारे चक्खुञ्च पटिच्च रूपे चाति इदञ्च द्वयं पटिच्च अञ्ञञ्च किरियामनोधातुञ्चेव सम्पयुत्तखन्धत्तयञ्चाति अत्थो. चक्खुविञ्ञाणधातुया हि चक्खु निस्सयपच्चयो होति, रूपं आरम्मणपच्चयो, किरियमनोधातु विगतपच्चयो, तयो अरूपक्खन्धा सहजातपच्चयो. तस्मा एसा चक्खुविञ्ञाणधातु इमे चत्तारो पटिच्च उप्पज्जति नाम. सोतञ्च पटिच्चातिआदीसुपि एसेव नयो.

निरुद्धसमनन्तराति निरुद्धाय समनन्तरा. तज्जा मनोधातूति तस्मिं आरम्मणे जाता कुसलाकुसलविपाकतो दुविधा मनोधातु सम्पटिच्छनकिच्चा. सब्बधम्मेसु वा पन पठमसमन्नाहारोति एतेसु चक्खुविञ्ञाणादीसु सब्बधम्मेसु उप्पज्जमानेसु पठमसमन्नाहारो; चक्खुविञ्ञाणधातुआदीनं वा आरम्मणसङ्खातेसु सब्बधम्मेसु पठमसमन्नाहारोति अयमेत्थ अत्थो वेदितब्बो. एतेन पञ्चद्वारावज्जनकिच्चा किरियमनोधातु गहिताति वेदितब्बा.

मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तराति एत्थ पि-कारो सम्पिण्डनत्थो. तस्मा मनोधातुयापि मनोविञ्ञाणधातुयापीति अयमेत्थ अत्थो वेदितब्बो. तेन या च विपाकमनोधातुया उप्पज्जित्वा निरुद्धाय समनन्तरा उप्पज्जति सन्तीरणकिच्चा विपाकमनोविञ्ञाणधातु, या च तस्सा उप्पज्जित्वा निरुद्धाय समनन्तरा उप्पज्जति वोट्ठब्बनकिच्चा किरियमनोविञ्ञाणधातु, या च तस्सा उप्पज्जित्वा निरुद्धाय समनन्तरा उप्पज्जति जवनकिच्चा मनोविञ्ञाणधातु – ता सब्बापि कथिता होतीति वेदितब्बा. मनञ्च पटिच्चाति भवङ्गमनं. धम्मे चाति चतुभूमिकधम्मारम्मणं. उप्पज्जति मनोविञ्ञाणन्ति सहावज्जनकं जवनं निब्बत्तति.

इमस्मिं पन ठाने हत्थे गहितपञ्हं नाम गण्हिंसु. महाधम्मरक्खितत्थेरो किर नाम दीघभाणकाभयत्थेरं हत्थे गहेत्वा आह – ‘पटिच्चाति नाम आगतट्ठाने आवज्जनं विसुं न कातब्बं, भवङ्गनिस्सितकमेव कातब्ब’न्ति. तस्मा इध मनोति सहावज्जनकं भवङ्गं. मनोविञ्ञाणन्ति जवनमनोविञ्ञाणं. इमस्मिं पन अभिधम्मभाजनीये सोळस धातुयो कामावचरा, द्वे चतुभूमिका लोकियलोकुत्तरमिस्सका कथिताति.

अभिधम्मभाजनीयवण्णना.

३. पञ्हापुच्छकवण्णना

१८५. पञ्हापुच्छके अट्ठारसन्नं धातूनं हेट्ठा वुत्तनयानुसारेनेव कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन छ धातुयो परित्तारम्मणाति इदं पन पञ्चन्नं चक्खुविञ्ञाणादीनं मनोधातुया च एकन्तेन पञ्चसु रूपारम्मणादीसु पवत्तिं सन्धाय वुत्तं. द्वे धातुयोति वुत्तानं पन धम्मधातुमनोविञ्ञाणधातूनं मनायतनधम्मायतनेसु वुत्तनयेनेव परित्तारम्मणादिता वेदितब्बा. इति इमस्मिम्पि पञ्हापुच्छके सोळस धातुयो कामावचरा, द्वे चतुभूमिका लोकियलोकुत्तरमिस्सका कथिता. एवमयं धातुविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा देसितोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

धातुविभङ्गवण्णना निट्ठिता.