📜

४. सच्चविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१८९. इदानि तदनन्तरे सच्चविभङ्गे चत्तारीति गणनपरिच्छेदो. अरियसच्चानीति परिच्छिन्नधम्मनिदस्सनं. दुक्खं अरियसच्चन्तिआदिम्हि पन उद्देसवारे –

विभागतो निब्बचन-लक्खणादिप्पभेदतो;

अत्थत्थुद्धारतो चेव, अनूनाधिकतो तथा.

कमतो अरियसच्चेसु, यं ञाणं तस्स किच्चतो;

अन्तोगधानं पभेदो, उपमातो चतुक्कतो.

सुञ्ञतेकविधादीहि, सभागविसभागतो;

विनिच्छयो वेदितब्बो, विञ्ञुना सासनक्कमे.

तत्थ ‘विभागतो’ति दुक्खादीनञ्हि चत्तारो चत्तारो अत्था विभत्ता तथा अवितथा अनञ्ञथा, ये दुक्खादीनि अभिसमेन्तेहि अभिसमेतब्बा. यथाह, ‘‘दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो – इमे चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. समुदयस्स आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठो…पे… निरोधस्स निस्सरणट्ठो, विवेकट्ठो, असङ्खतट्ठो, अमतट्ठो…पे… मग्गस्स निय्यानट्ठो, हेत्वट्ठो, दस्सनट्ठो, आधिपतेय्यट्ठो – इमे चत्तारो मग्गस्स मग्गट्ठा तथा अवितथा अनञ्ञथा’’ति (पटि. म. २.८). तथा ‘‘दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिनामट्ठो, अभिसमयट्ठो’’ति (पटि. म. २.११) एवमादि. इति एवं विभत्तानं चतुन्नं चतुन्नं अत्थानं वसेन दुक्खादीनि वेदितब्बानीति. अयं तावेत्थ विभागतो विनिच्छयो वेदितब्बो.

‘निब्बचनलक्खणादिप्पभेदतो’ति एत्थ पन ‘निब्बचनतो’ ताव इध ‘दु’इति अयं सद्दो कुच्छिते दिस्सति; कुच्छितञ्हि पुत्तं दुपुत्तोति वदन्ति. ‘खं’सद्दो पन तुच्छे; तुच्छञ्हि आकासं न्ति वुच्चति. इदञ्च पठमसच्चं कुच्छितं अनेकउपद्दवाधिट्ठानतो, तुच्छं बालजनपरिकप्पितधुवसुभसुखत्तभावविरहिततो. तस्मा कुच्छितत्ता तुच्छत्ता च दुक्खन्ति वुच्चति. ‘सं’इति च अयं सद्दो ‘‘समागमो समेत’’न्तिआदीसु (विभ. १९९; दी. नि. २.३९६) संयोगं दीपेति; ‘उ’इति अयं सद्दो ‘‘उप्पन्नं उदित’’न्तिआदीसु (पारा. १७२; चूळनि. खग्गविसाणसुत्तनिद्देस १४१) उप्पत्तिं. ‘अय’सद्दो पन कारणं दीपेति. इदञ्चापि दुतियसच्चं अवसेसपच्चयसमायोगे सति दुक्खस्सुप्पत्तिकारणं. इति दुक्खस्स संयोगे उप्पत्तिकारणत्ता दुक्खसमुदयन्ति वुच्चति.

ततियसच्चं पन यस्मा ‘नि’सद्दो अभावं ‘रोध’सद्दो च चारकं दीपेति, तस्मा अभावो एत्थ संसारचारकसङ्खातस्स दुक्खरोधस्स सब्बगतिसुञ्ञत्ता, समधिगते वा तस्मिं संसारचारकसङ्खातस्स दुक्खरोधस्स अभावो होति तप्पटिपक्खत्तातिपि दुक्खनिरोधन्ति वुच्चति, दुक्खस्स वा अनुप्पादनिरोधपच्चयत्ता दुक्खनिरोधन्ति. चतुत्थसच्चं पन यस्मा एतं दुक्खनिरोधं गच्छति आरम्मणवसेन तदभिमुखीभूतत्ता, पटिपदा च होति दुक्खनिरोधप्पत्तिया, तस्मा दुक्खनिरोधगामिनी पटिपदाति वुच्चति.

यस्मा पनेतानि बुद्धादयो अरिया पटिविज्झन्ति, तस्मा अरियसच्चानीति वुच्चन्ति. यथाह – ‘‘चतारिमानि, भिक्खवे, अरियसच्चानि (सं. नि. ५.१०९७). कतमानि…पे… इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि. अरिया इमानि पटिविज्झन्ति, तस्मा अरियसच्चानीति वुच्चन्ती’’ति. अपिच अरियस्स सच्चानीतिपि अरियसच्चानि. यथाह – ‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय तथागतो अरियो, तस्मा अरियसच्चानीति वुच्चन्ती’’ति. अथ वा एतेसं अभिसम्बुद्धत्ता अरियभावसिद्धितोपि अरियसच्चानि. यथाह – ‘‘इमेसं खो, भिक्खवे, चतुन्नं अरियसच्चानं यथाभूतं अभिसम्बुद्धत्ता तथागतो अरहं सम्मासम्बुद्धो ‘अरियो’ति वुच्चती’’ति. अपिच खो पन अरियानि सच्चानीतिपि अरियसच्चानि; अरियानीति तथानि अवितथानि अविसंवादकानीति अत्थो. यथाह – ‘‘इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि तथानि अवितथानि अनञ्ञथानि, तस्मा अरियसच्चानीति वुच्चन्ती’’ति. एवमेत्थ निब्बचनतो विनिच्छयो वेदितब्बो.

कथं ‘लक्खणादिप्पभेदतो’? एत्थ हि बाधनलक्खणं दुक्खसच्चं, सन्तापनरसं, पवत्तिपच्चुपट्ठानं. पभवलक्खणं समुदयसच्चं, अनुपच्छेदकरणरसं, पलिबोधपच्चुपट्ठानं. सन्तिलक्खणं निरोधसच्चं, अच्चुतिरसं, अनिमित्तपच्चुपट्ठानं . निय्यानलक्खणं मग्गसच्चं, किलेसप्पहानकरणरसं, वुट्ठानपच्चुपट्ठानं. अपिच पवत्तिपवत्तकनिवत्तिनिवत्तकलक्खणानि पटिपाटिया. तथा सङ्खततण्हाअसङ्खतदस्सनलक्खणानि चाति एवमेत्थ ‘लक्खणादिप्पभेदतो’ विनिच्छयो वेदितब्बो.

‘अत्थत्थुद्धारतो चेवा’ति एत्थ पन अत्थतो ताव को सच्चट्ठोति चे? यो पञ्ञाचक्खुना उपपरिक्खमानानं मायाव विपरीतको, मरीचीव विसंवादको, तित्थियानं अत्ताव अनुपलब्भसभावो च न होति; अथ खो बाधनपभवसन्तिनिय्यानप्पकारेन तच्छाविपरीतभूतभावेन अरियञाणस्स गोचरो होतियेव; एस अग्गिलक्खणं विय, लोकपकति विय च तच्छाविपरीतभूतभावो सच्चट्ठोति वेदितब्बो. यथाह – ‘‘इदं दुक्खन्ति खो, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. अपिच –

नाबाधकं यतो दुक्खं, दुक्खा अञ्ञं न बाधकं;

बाधकत्तनियामेन, ततो सच्चमिदं मतं.

तं विना नाञ्ञतो दुक्खं, न होति न च तं ततो;

दुक्खहेतुनियामेन, इति सच्चं विसत्तिका.

नाञ्ञा निब्बानतो सन्ति, सन्तं न च न तं यतो;

सन्तभावनियामेन, ततो सच्चमिदं मतं.

मग्गा अञ्ञं न निय्यानं, अनिय्यानो न चापि सो;

तच्छनिय्यानभावत्ता, इति सो सच्चसम्मतो.

इति तच्छाविपल्लास-भूतभावं चतूसुपि;

दुक्खादीस्वविसेसेन, सच्चट्ठं आहु पण्डिताति.

एवं ‘अत्थतो’ विनिच्छयो वेदितब्बो.

कथं ‘अत्थुद्धारतो’? इधायं ‘सच्च’सद्दो अनेकेसु अत्थेसु दिस्सति, सेय्यथिदं – ‘‘सच्चं भणे, न कुज्झेय्या’’तिआदीसु (ध. प. २२४) वाचासच्चे. ‘‘सच्चे ठिता समणब्राह्मणा चा’’तिआदीसु (जा. २.२१.४३३) विरतिसच्चे. ‘‘कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसलावदाना’’तिआदीसु (सु. नि. ८९१) दिट्ठिसच्चे. ‘‘एकञ्हि सच्चं न दुतियमत्थी’’तिआदीसु (सु. नि. ८९०) परमत्थसच्चे निब्बाने चेव मग्गे च. ‘‘चतुन्नं अरियसच्चानं कति कुसला’’तिआदीसु (विभ. २१६) अरियसच्चे. स्वायमिधापि अरियसच्चे वत्ततीति एवमेत्थ ‘अत्थुद्धारतो’पि विनिच्छयो वेदितब्बो.

‘अनूनाधिकतो’ति कस्मा पन चत्तारेव अरियसच्चानि वुत्तानि, अनूनानि अनधिकानीति चे? अञ्ञस्सासम्भवतो, अञ्ञतरस्स च अनपनेय्यभावतो; न हि एतेहि अञ्ञं अधिकं वा एतेसं वा एकम्पि अपनेतब्बं सम्भोति. यथाह – ‘‘इध, भिक्खवे, आगच्छेय्य समणो वा ब्राह्मणो वा ‘नेतं दुक्खं अरियसच्चं, अञ्ञं दुक्खं अरियसच्चं यं समणेन गोतमेन देसितं. अहमेतं दुक्खं अरियसच्चं ठपेत्वा अञ्ञं दुक्खं अरियसच्चं पञ्ञपेस्सामी’ति नेतं ठानं विज्जती’’तिआदि. यथा चाह – ‘‘यो हि कोचि, भिक्खवे, समणो वा ब्राह्मणो वा एवं वदेय्य ‘नेतं दुक्खं पठमं अरियसच्चं, यं समणेन गोतमेन देसितं. अहमेतं दुक्खं पठमं अरियसच्चं पच्चक्खाय अञ्ञं दुक्खं पठमं अरियसच्चं पञ्ञपेस्सामी’ति नेतं ठानं विज्जती’’तिआदि (सं. नि. ५.१०८६).

अपिच पवत्तिमाचिक्खन्तो भगवा सहेतुकं आचिक्खि, निवत्तिञ्च सउपायं. इति पवत्तिनिवत्तितदुभयहेतूनं एतप्परमतो चत्तारेव वुत्तानि. तथा परिञ्ञेय्य पहातब्ब सच्छिकातब्ब भावेतब्बानं, तण्हावत्थुतण्हातण्हानिरोधतण्हानिरोधुपायानं, आलयालयरामताआलयसमुग्घातआलयसमुग्घातूपायानञ्च वसेनापि चत्तारेव वुत्तानीति. एवमेत्थ ‘अनूनाधिकतो’ विनिच्छयो वेदितब्बो.

‘कमतो’ति अयम्पि देसनाक्कमोव. एत्थ च ओळारिकत्ता सब्बसत्तसाधारणत्ता च सुविञ्ञेय्यन्ति दुक्खसच्चं पठमं वुत्तं, तस्सेव हेतुदस्सनत्थं तदनन्तरं समुदयसच्चं, हेतुनिरोधा फलनिरोधोति ञापनत्थं ततो निरोधसच्चं, तदधिगमुपायदस्सनत्थं अन्ते मग्गसच्चं. भवसुखस्सादगधितानं वा सत्तानं संवेगजननत्थं पठमं दुक्खमाह. तं नेव अकतं आगच्छति, न इस्सरनिम्मानादितो होति, इतो पन होतीति ञापनत्थं तदनन्तरं समुदयं. ततो सहेतुकेन दुक्खेन अभिभूतत्ता संविग्गमानसानं दुक्खनिस्सरणगवेसीनं निस्सरणदस्सनेन अस्सासजननत्थं निरोधं. ततो निरोधाधिगमत्थं निरोधसम्पापकं मग्गन्ति एवमेत्थ ‘कमतो’ विनिच्छयो वेदितब्बो.

‘अरियसच्चेसु यं ञाणं तस्स किच्चतो’ति सच्चञाणकिच्चतोपि विनिच्छयो वेदितब्बोति अत्थो. दुविधञ्हि सच्चञाणं – अनुबोधञाणञ्च पटिवेधञाणञ्च. तत्थ अनुबोधञाणं लोकियं अनुस्सवादिवसेन निरोधे मग्गे च पवत्तति. पटिवेधञाणं लोकुत्तरं निरोधारम्मणं कत्वा किच्चतो चत्तारिपि सच्चानि पटिविज्झति. यथाह – ‘‘यो, भिक्खवे, दुक्खं पस्सति दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सती’’ति (सं. नि. ५.११००) सब्बं वत्तब्बं. यं पनेतं लोकियं, तत्थ दुक्खञाणं परियुट्ठानाभिभवनवसेन पवत्तमानं सक्कायदिट्ठिं निवत्तेति, समुदयञाणं उच्छेददिट्ठिं, निरोधञाणं सस्सतदिट्ठिं, मग्गञाणं अकिरियदिट्ठिं; दुक्खञाणं वा धुवसुभसुखत्तभावरहितेसु खन्धेसु धुवसुभसुखत्तभावसञ्ञासङ्खातं फले विप्पटिपत्तिं, समुदयञाणं इस्सरप्पधानकालसभावादीहि लोको पवत्ततीति अकारणे कारणाभिमानप्पवत्तं हेतुम्हि विप्पटिपत्तिं, निरोधञाणं अरूपलोकलोकथूपिकादीसु अपवग्गग्गाहभूतं निरोधे विप्पटिपत्तिं, मग्गञाणं कामसुखल्लिकअत्तकिलमथानुयोगप्पभेदे अविसुद्धिमग्गे विसुद्धिमग्गग्गाहवसेन पवत्तं उपाये विप्पटिपत्तिं निवत्तेति. तेनेतं वुच्चति –

लोके लोकप्पभवे, लोकत्थगमे सिवे च तदुपाये;

सम्मुय्हति ताव नरो, न विजानाति याव सच्चानीति.

एवमेत्थ ‘ञाणकिच्चतो’पि विनिच्छयो वेदितब्बो.

‘अन्तोगधानं पभेदा’ति दुक्खसच्चस्मिञ्हि, ठपेत्वा तण्हञ्चेव अनासवधम्मे च, सेसा सब्बधम्मा अन्तोगधा; समुदयसच्चे छत्तिंस तण्हाविचरितानि; निरोधसच्चं असम्मिस्सं; मग्गसच्चे सम्मादिट्ठिमुखेन वीमंसिद्धिपादपञ्ञिन्द्रियपञ्ञाबलधम्मविचयसम्बोज्झङ्गानि. सम्मासङ्कप्पापदेसेन तयो नेक्खम्मवितक्कादयो, सम्मावाचापदेसेन चत्तारि वचीसुचरितानि, सम्माकम्मन्तापदेसेन तीणि कायसुचरितानि, सम्माआजीवमुखेन अप्पिच्छता सन्तुट्ठिता च, सब्बेसंयेव वा एतेसं सम्मावाचाकम्मन्ताजीवानं अरियकन्तसीलत्ता सीलस्स च सद्धाहत्थेन पटिग्गहेतब्बत्ता तेसं अत्थिताय च अत्थिभावतो सद्धिन्द्रियसद्धाबलछन्दिद्धिपादा, सम्मावायामापदेसेन चतुब्बिधसम्मप्पधानवीरियिन्द्रियवीरियबलवीरियसम्बोज्झङ्गानि, सम्मासतिअपदेसेन चतुब्बिधसतिपट्ठानसतिन्द्रियसतिबलसतिसम्बोज्झङ्गानि, सम्मासमाधिअपदेसेन सवितक्कसविचारादयो तयो तयो समाधी, चित्तसमाधिसमाधिन्द्रियसमाधिबलपीतिपस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गानि अन्तोगधानीति. एवमेत्थ ‘अन्तोगधानं पभेदा’पि विनिच्छयो वेदितब्बो.

‘उपमातो’ति भारो विय हि दुक्खसच्चं दट्ठब्बं, भारादानमिव समुदयसच्चं, भारनिक्खेपनमिव निरोधसच्चं, भारनिक्खेपनूपायो विय मग्गसच्चं; रोगो विय च दुक्खसच्चं, रोगनिदानमिव समुदयसच्चं, रोगवूपसमो विय निरोधसच्चं, भेसज्जमिव मग्गसच्चं; दुब्भिक्खमिव वा दुक्खसच्चं, दुब्बुट्ठि विय समुदयसच्चं, सुभिक्खमिव निरोधसच्चं , सुवुट्ठि विय मग्गसच्चं. अपिच वेरीवेरमूलवेरसमुग्घातवेरसमुग्घातुपायेहि, विसरुक्खरुक्खमूलमूलुपच्छेदतदुपच्छेदुपायेहि, भयभयमूलनिब्भयतदधिगमुपायेहि, ओरिमतीरमहोघपारिमतीरतंसम्पापकवायामेहि च योजेत्वापेतानि उपमातो वेदितब्बानीति. एवमेत्थ ‘उपमातो’ विनिच्छयो वेदितब्बो.

‘चतुक्कतो’ति अत्थि चेत्थ दुक्खं न अरियसच्चं, अत्थि अरियसच्चं न दुक्खं, अत्थि दुक्खञ्चेव अरियसच्चञ्च, अत्थि नेव दुक्खं न अरियसच्चं. एस नयो समुदयादीसु. तत्थ मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च ‘‘यदनिच्चं तं दुक्ख’’न्ति (सं. नि. ३.१५) वचनतो सङ्खारदुक्खताय दुक्खं न अरियसच्चं. निरोधो अरियसच्चं न दुक्खं. इतरं पन अरियसच्चद्वयं सिया दुक्खं अनिच्चतो, न पन यस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन. सब्बाकारेन पन उपादानक्खन्धपञ्चकं दुक्खञ्चेव अरियसच्चञ्च अञ्ञत्र तण्हाय. मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च यस्स परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सति तथत्थेन नेव दुक्खं न अरियसच्चं. एवं समुदयादीसुपि यथायोगं योजेत्वा ‘चतुक्कतो’पेत्थ विनिच्छयो वेदितब्बो.

‘सुञ्ञतेकविधादीही’ति एत्थ सुञ्ञतो ताव परमत्थेन हि सब्बानेव सच्चानि वेदककारकनिब्बुतगमकाभावतो सुञ्ञानीति वेदितब्बानि. तेनेतं वुच्चति –

दुक्खमेव हि न कोचि दुक्खितो, कारको न किरियाव विज्जति;

अत्थि निब्बुति न निब्बुतो पुमा, मग्गमत्थि गमको न विज्जतीति.

अथ वा –

धुवसुभसुखत्तसुञ्ञं, पुरिमद्वयमत्तसुञ्ञममतपदं;

धुवसुखअत्तविरहितो, मग्गो इति सुञ्ञतो तेसु.

निरोधसुञ्ञानि वा तीणि, निरोधो च सेसत्तयसुञ्ञो. फलसुञ्ञो वा एत्थ हेतु समुदये दुक्खस्साभावतो मग्गे च निरोधस्स, न फलेन सगब्भो पकतिवादीनं पकति विय. हेतुसुञ्ञञ्च फलं दुक्खसमुदयानं निरोधमग्गानञ्च असमवाया, न हेतुसमवेतं हेतुफलं हेतुफलसमवायवादीनं द्विअणुकादीनि विय. तेनेतं वुच्चति –

तयमिध निरोधसुञ्ञं, तयेन तेनापि निब्बुति सुञ्ञा;

सुञ्ञो फलेन हेतु, फलम्पि तं हेतुना सुञ्ञन्ति.

एवं ताव ‘सुञ्ञतो’ विनिच्छयो वेदितब्बो.

‘एकविधादीही’ति सब्बमेव चेत्थ दुक्खं एकविधं पवत्तिभावतो, दुविधं नामरूपतो, तिविधं कामरूपारूपूपपतिभवभेदतो, चतुब्बिधं चतुआहारभेदतो, पञ्चविधं पञ्चुपादानक्खन्धभेदतो. समुदयोपि एकविधो पवत्तकभावतो, दुविधो दिट्ठिसम्पयुत्तासम्पयुत्ततो, तिविधो कामभवविभवतण्हाभेदतो, चतुब्बिधो चतुमग्गप्पहेय्यतो, पञ्चविधो रूपाभिनन्दनादिभेदतो, छब्बिधो छतण्हाकायभेदतो. निरोधोपि एकविधो असङ्खतधातुभावतो, परियायेन पन दुविधो सउपादिसेसअनुपादिसेसतो, तिविधो भवत्तयवूपसमतो, चतुब्बिधो चतुमग्गाधिगमनीयतो, पञ्चविधो पञ्चाभिनन्दनवूपसमतो, छब्बिधो छतण्हाकायक्खयभेदतो. मग्गोपि एकविधो भावेतब्बतो, दुविधो समथविपस्सनाभेदतो दस्सनभावनाभेदतो वा , तिविधो खन्धत्तयभेदतो. अयञ्हि सप्पदेसत्ता नगरं विय रज्जेन निप्पदेसेहि तीहि खन्धेहि सङ्गहितो. यथाह –

‘‘न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता. तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो. या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो – इमे धम्मा सीलक्खन्धे सङ्गहिता; यो च सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि – इमे धम्मा समाधिक्खन्धे सङ्गहिता; या च सम्मादिट्ठि, यो च सम्मासङ्कप्पो – इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२).

एत्थ हि सम्मावाचादयो तयो सीलमेव. तस्मा ते सजातितो सीलक्खन्धेन सङ्गहिता. किञ्चापि हि पाळियं सीलक्खन्धेति भुम्मेन निद्देसो कतो, अत्थो पन करणवसेनेव वेदितब्बो. सम्मावायामादीसु पन तीसु समाधि अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं न सक्कोति, वीरिये पन पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धूपकारो हुत्वा सक्कोति.

तत्रायं उपमा – यथा हि नक्खत्तं कीळिस्सामाति उय्यानं पविट्ठेसु तीसु सहायेसु एको सुपुप्फितं चम्पकरुक्खं दिस्वा हत्थं उक्खिपित्वापि गहेतुं न सक्कुणेय्य. अथस्स दुतियो ओनमित्वा पिट्ठिं ददेय्य. सो तस्स पिट्ठियं ठत्वापि कम्पमानो गहेतुं न सक्कुणेय्य. अथस्स इतरो अंसकूटं उपनामेय्य. सो एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ यथारुचि पुप्फानि ओचिनित्वा पिळन्धित्वा नक्खत्तं कीळेय्य. एवंसम्पदमिदं दट्ठब्बं.

एकतो उय्यानं पविट्ठा तयो सहाया विय हि एकतो जाता सम्मावायामादयो तयो धम्मा, सुपुप्फितचम्पकरुक्खो विय आरम्मणं, हत्थं उक्खिपित्वापि गहेतुं असक्कोन्तो विय अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं असक्कोन्तो समाधि, पिट्ठिं दत्वा ओनतसहायो विय वायामो, अंसकूटं दत्वा ठितसहायो विय सति. यथा तेसु एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ इतरो यथारुचि पुप्फं गहेतुं सक्कोति, एवमेव वीरिये पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धूपकारो समाधि सक्कोति आरम्मणे एकग्गभावेन अप्पेतुं. तस्मा समाधियेवेत्थ सजातितो समाधिक्खन्धेन सङ्गहितो. वायामसतियो पन किरियतो सङ्गहिता होन्ति.

सम्मादिट्ठिसम्मासङ्कप्पेसुपि पञ्ञा अत्तनो धम्मताय ‘अनिच्चं दुक्खं अनत्ता’ति आरम्मणं निच्छेतुं न सक्कोति, वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुतलेनेव परिवत्तेतुं सक्कोति, अङ्गुलिपब्बेहि पन परिवत्तेत्वा परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति; एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन आरम्मणं निच्छेतुं सक्कोति, अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदाय आदाय दिन्नमेव निच्छेतुं सक्कोति. तस्मा इधापि सम्मादिट्ठियेव सजातितो पञ्ञाक्खन्धेन सङ्गहिता, सम्मासङ्कप्पो पन किरियतो सङ्गहितो होति. इति इमेहि तीहि खन्धेहि मग्गो सङ्गहं गच्छति. तेन वुत्तं – ‘‘तिविधो खन्धत्तयभेदतो’’ति. चतुब्बिधो सोतापत्तिमग्गादिवसेन.

अपिच सब्बानेव सच्चानि एकविधानि अवितथत्ता अभिञ्ञेय्यत्ता वा, दुविधानि लोकियलोकुत्तरतो सङ्खतासङ्खततो च, तिविधानि दस्सनभावनाहि पहातब्बतो अप्पहातब्बतो नेवपहातब्बनापहातब्बतो च, चतुब्बिधानि परिञ्ञेय्यादिभेदतोति. एवमेत्थ ‘एकविधादीहि’ विनिच्छयो वेदितब्बो.

‘सभागविसभागतो’ति सब्बानेव च सच्चानि अञ्ञमञ्ञं सभागानि अवितथतो अत्तसुञ्ञतो दुक्करपटिवेधतो च. यथाह –

‘‘तं किं मञ्ञसि, आनन्द, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा – यो दूरतोव सुखुमेन तालच्छिग्गळेन असनं अतिपातेय्य पोङ्खानुपोङ्खं अविराधितं, यो वा सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्या’’ति? ‘‘एतदेव, भन्ते, दुक्करतरञ्चेव दुरभिसम्भवतरञ्च – यो सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्या’’ति. ‘‘ततो खो ते, आनन्द, दुप्पटिविज्झतरं पटिविज्झन्ति ये इदं दुक्खन्ति यथाभूतं पटिविज्झन्ति…पे… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पटिविज्झन्ती’’ति (सं. नि. ५.१११५).

विसभागानि सलक्खणववत्थानतो. पुरिमानि च द्वे सभागानि दुरवगाहत्थेन गम्भीरत्ता लोकियत्ता सासवत्ता च, विसभागानि फलहेतुभेदतो परिञ्ञेय्यप्पहातब्बतो च. पच्छिमानिपि द्वे सभागानि गम्भीरत्थेन दुरवगाहत्ता लोकुत्तरत्ता अनासवत्ता च, विसभागानि विसयविसयीभेदतो सच्छिकातब्बभावेतब्बतो च. पठमततियानि चापि सभागानि फलापदेसतो, विसभागानि सङ्खतासङ्खततो. दुतियचतुत्थानि चापि सभागानि हेतुअपदेसतो, विसभागानि एकन्तकुसलाकुसलतो. पठमचतुत्थानि चापि सभागानि सङ्खततो, विसभागानि लोकियलोकुत्तरतो. दुतियततियानि चापि सभागानि नेवसेक्खानासेक्खभावतो, विसभागानि सारम्मणानारम्मणतो.

इति एवं पकारेहि, नयेहि च विचक्खणो;

विजञ्ञा अरियसच्चानं, सभागविसभागतन्ति.

सुत्तन्तभाजनीयउद्देसवण्णना निट्ठिता.

१. दुक्खसच्चनिद्देसवण्णना

जातिनिद्देसो

१९०. इदानि सङ्खेपतो उद्दिट्ठानि दुक्खादीनि विभजित्वा दस्सेतुं अयं तत्थ कतमं दुक्खं अरियसच्चं जातिपि दुक्खाति निद्देसवारो आरद्धो. तत्थ जाति वेदितब्बा, जातिया दुक्खट्ठो वेदितब्बो; जरा, मरणं, सोको , परिदेवो, दुक्खं, दोमनस्सं, उपायासो, अप्पियसम्पयोगो, पियविप्पयोगो वेदितब्बो; अप्पियसम्पयोगस्स पियविप्पयोगस्स दुक्खट्ठो वेदितब्बो; इच्छा वेदितब्बा, इच्छाय दुक्खट्ठो वेदितब्बो; खन्धा वेदितब्बा, खन्धानं दुक्खट्ठो वेदितब्बो.

तत्थ दुक्खस्स अरियसच्चस्स कथनत्थाय अयं मातिका – इदञ्हि दुक्खं नाम अनेकं नानप्पकारं, सेय्यथिदं – दुक्खदुक्खं, विपरिणामदुक्खं, सङ्खारदुक्खं, पटिच्छन्नदुक्खं, अप्पटिच्छन्नदुक्खं, परियायदुक्खं, निप्परियायदुक्खन्ति.

तत्थ कायिकचेतसिका दुक्खवेदना सभावतो च नामतो च दुक्खत्ता ‘दुक्खदुक्खं’ नाम. सुखवेदना विपरिणामेन दुक्खुप्पत्तिहेतुतो ‘विपरिणामदुक्खं’ नाम. उपेक्खावेदना चेव अवसेसा च तेभूमका सङ्खारा उदयब्बयपीळितत्ता ‘सङ्खारदुक्खं’ नाम. तथा पीळनं पन मग्गफलानम्पि अत्थि. तस्मा एते धम्मा दुक्खसच्चपरियापन्नत्तेन सङ्खारदुक्खं नामाति वेदितब्बा. कण्णसूलदन्तसूलरागजपरिळाहदोसजपरिळाहादि कायिकचेतसिको आबाधो पुच्छित्वा जानितब्बतो उपक्कमस्स च अपाकटभावतो ‘पटिच्छन्नदुक्खं’ नाम, अपाकटदुक्खन्तिपि वुच्चति. द्वत्तिंसकम्मकारणादिसमुट्ठानो आबाधो अपुच्छित्वाव जानितब्बतो उपक्कमस्स च पाकटभावतो ‘अप्पटिच्छन्नदुक्खं’ नाम, पाकटदुक्खन्तिपि वुच्चति. ठपेत्वा दुक्खदुक्खं सेसं दुक्खसच्चविभङ्गे आगतं जातिआदि सब्बम्पि तस्स तस्स दुक्खस्स वत्थुभावतो ‘परियायदुक्खं’ नाम. दुक्खदुक्खं ‘निप्परियायदुक्खं’ नाम.

तत्थ परियायदुक्खं निप्परियायदुक्खन्ति इमस्मिं पदद्वये ठत्वा दुक्खं अरियसच्चं कथेतब्बं. अरियसच्चञ्च नामेतं पाळियं सङ्खेपतोपि आगच्छति वित्थारतोपि. सङ्खेपतो आगतट्ठाने सङ्खेपेनपि वित्थारेनपि कथेतुं वट्टति . वित्थारतो आगतट्ठाने पन वित्थारेनेव कथेतुं वट्टति, न सङ्खेपेन. तं इदं इमस्मिं ठाने वित्थारेन आगतन्ति वित्थारेनेव कथेतब्बं. तस्मा यं तं निद्देसवारे ‘‘तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा’’तिआदीनि पदानि गहेत्वा ‘‘जाति वेदितब्बा, जातिया दुक्खट्ठो वेदितब्बो’’तिआदि वुत्तं. तत्थ जातिआदीनि ताव ‘‘तत्थ कतमा जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाती’’ति इमस्स पन पदभाजनीयस्स वसेन वेदितब्बानि.

१९१. तत्रायं अत्थवण्णना – तेसं तेसं सत्तानन्ति अयं सङ्खेपतो अनेकेसं सत्तानं साधारणनिद्देसो. या देवदत्तस्स जाति, या सोमदत्तस्स जातीति एवञ्हि दिवसम्पि कथियमाने नेव सत्ता परियादानं गच्छन्ति, न सब्बं अपरत्थदीपनं सिज्झति. इमेहि पन द्वीहि पदेहि न कोचि सत्तो अपरियादिन्नो होति, न किञ्चि अपरत्थदीपनं न सिज्झति. तेन वुत्तं – ‘‘या तेसं तेसं सत्तान’’न्ति. तम्हि तम्हीति अयं जातिगतिवसेन अनेकेसं सत्तनिकायानं साधारणनिद्देसो. सत्तनिकायेति सत्तानं निकाये, सत्तघटायं सत्तसमूहेति अत्थो.

जातीति अयं जातिसद्दो अनेकत्थो. तथा हेस ‘‘एकम्पि जातिं, द्वेपि जातियो’’ति (पारा. १२; म. नि. २.२५७) एत्थ भवे आगतो. ‘‘अत्थि विसाखे , निगण्ठा नाम समणजातिका’’ति (अ. नि. ३.७१) एत्थ निकाये. ‘‘तिरिया नाम तिणजाति नाभिया उग्गन्त्वा नभं आहच्च ठिता अहोसी’’ति (अ. नि. ५.१९६) एत्थ पञ्ञत्तियं. ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’ति (धातु. ७१) एत्थ सङ्खतलक्खणे. ‘‘यं, भिक्खवे, मातुकुच्छिम्हि पठमं चित्तं उप्पन्नं, पठमं विञ्ञाणं पातुभूतं, तदुपादाय सावस्स जाती’’ति (महाव. १२४) एत्थ पटिसन्धियं. ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो’’ति (म. नि. ३.२०७) एत्थ पसूतियं. ‘‘अनुपक्कुट्ठो जातिवादेना’’ति (दी. नि. १.३३१) एत्थ कुले. ‘‘यतोहं, भगिनि, अरियाय जातिया जातो’’ति (म. नि. २.३५१) एत्थ अरियसीले. इध पनायं सविकारेसु पठमाभिनिब्बत्तक्खन्धेसु वत्तति. तस्मा जायमानकवसेन जातीति इदमेत्थ सभावपच्चत्तं. सञ्जायनवसेन सञ्जातीति उपसग्गेन पदं वड्ढितं. ओक्कमनवसेन ओक्कन्ति. जायनट्ठेन वा जाति, सा अपरिपुण्णायतनवसेन युत्ता. सञ्जायनट्ठेन सञ्जाति, सा परिपुण्णायतनवसेन युत्ता. ओक्कमनट्ठेन ओक्कन्ति, सा अण्डजजलाबुजवसेन युत्ता. ते हि अण्डकोसञ्च वत्थिकोसञ्च ओक्कमन्ति, ओक्कमन्तापि पविसन्ता विय पटिसन्धिं गण्हन्ति. अभिनिब्बत्तनट्ठेन अभिनिब्बत्ति. सा संसेदजओपपातिकवसेन युत्ता. ते हि पाकटा एव हुत्वा निब्बत्तन्ति. अयं ताव सम्मुतिकथा.

इदानि परमत्थकथा होति. खन्धा एव हि परमत्थतो पातुभवन्ति, न सत्ता. तत्थ च खन्धानन्ति एकवोकारभवे एकस्स, चतुवोकारभवे चतुन्नं, पञ्चवोकारभवे पञ्चन्नं गहणं वेदितब्बं. पातुभावोति उप्पत्ति. आयतनानन्ति एत्थ तत्र तत्र उप्पज्जमानायतनवसेन सङ्गहो वेदितब्बो. पटिलाभोति सन्ततियं पातुभावोयेव; पातुभवन्तानेव हि तानि पटिलद्धानि नाम होन्ति. अयं वुच्चति जातीति अयं जाति नाम कथियति. सा पनेसा तत्थ तत्थ भवे पठमाभिनिब्बत्तिलक्खणा, नीय्यातनरसा, अतीतभवतो इध उम्मुज्जनपच्चुपट्ठाना, फलवसेन दुक्खविचित्ततापच्चुपट्ठाना वा.

इदानि ‘जातिया दुक्खट्ठो वेदितब्बो’ति अयञ्हि जाति सयं न दुक्खा, दुक्खुप्पत्तिया पन वत्थुभावेन दुक्खाति वुत्ता. कतरदुक्खस्स पनायं वत्थूति? यं तं बालपण्डितसुत्तादीसु (म. नि. ३.२४६ आदयो) भगवतापि उपमावसेन पकासितं आपायिकंदुक्खं, यञ्च सुगतियं मनुस्सलोके गब्भोक्कन्तिमूलकादिभेदं दुक्खं उप्पज्जति, तस्स सब्बस्सापि एसा वत्थु. तत्रिदं गब्भोक्कन्तिमूलकादिभेदं दुक्खं – अयञ्हि सत्तो मातुकुच्छिम्हि निब्बत्तमानो न उप्पलपदुमपुण्डरीकादीसु निब्बत्तति. अथ खो हेट्ठा आमासयस्स उपरि पक्कासयस्स उदरपटलपिट्ठिकण्डकानं वेमज्झे परमसम्बाधे तिब्बन्धकारे नानाकुणपगन्धपरिभाविते असुचिपरमदुग्गन्धपवनविचरिते अधिमत्तजेगुच्छे कुच्छिप्पदेसे पूतिमच्छपूतिकुम्मासचन्दनिकादीसु किमि विय निब्बत्तति. सो तत्थ निब्बत्तो दस मासे मातुकुच्छिसम्भवेन उस्मना पुटपाकं विय पच्चमानो पिट्ठपिण्डि विय सेदियमानो समिञ्जनपसारणादिरहितो अधिमत्तं दुक्खं पच्चनुभोतीति. इदं ताव ‘गब्भोक्कन्तिमूलकं’ दुक्खं.

यं पन सो मातु सहसा उपक्खलनगमननिसीदनउट्ठानपरिवत्तनादीसु सुराधुत्तहत्थगतो एळको विय अहिगुण्ठिकहत्थगतो सप्पपोतको विय च आकड्ढनपरिकड्ढनओधुनननिद्धुननादिना उपक्कमेन अधिमत्तं दुक्खमनुभवति, यञ्च मातु सीतुदकपानकाले सीतनरकूपपन्नो विय, उण्हयागुभत्तादिअज्झोहरणकाले अङ्गारवुट्ठिसम्परिकिण्णो विय, लोणम्बिलादिअज्झोहरणकाले खारापटिच्छकादिकम्मकारणप्पत्तो विय तिब्बं दुक्खमनुभोति – इदं ‘गब्भपरिहरणमूलकं’ दुक्खं.

यं पनस्स मूळ्हगब्भाय मातुया मित्तामच्चसुहज्जादीहिपि अदस्सनारहे दुक्खुप्पत्तिट्ठाने छेदनफालनादीहि दुक्खं उप्पज्जति – इदं ‘गब्भविपत्तिमूलकं’ दुक्खं. यं विजायमानाय मातुया कम्मजेहि वातेहि परिवत्तेत्वा नरकपपातं विय अतिभयानकं योनिमग्गं पटिपातियमानस्स परमसम्बाधेन योनिमुखेन ताळच्छिग्गळेन विय निक्कड्ढियमानस्स महानागस्स नरकसत्तस्स विय च सङ्घाटपब्बतेहि विचुण्णियमानस्स दुक्खं उप्पज्जति – इदं ‘विजायनमूलकं’ दुक्खं. यं पन जातस्स तरुणवणसदिसस्स सुकुमारसरीरस्स हत्थग्गहणन्हापनधोवनचोळपरिमज्जनादिकाले सूचिमुखखुरधारविज्झनफालनसदिसं दुक्खं उप्पज्जति – इदं मातुकुच्छितो ‘बहि निक्खमनमूलकं’ दुक्खं. यं ततो परं पवत्तियं अत्तनाव अत्तानं वधन्तस्स, अचेलकवतादिवसेन आतापनपरितापनानुयोगमनुयुत्तस्स, कोधवसेन अभुञ्जन्तस्स, उब्बन्धन्तस्स च दुक्खं होति – इदं ‘अत्तूपक्कममूलकं’ दुक्खं.

यं पन परतो वधबन्धनादीनि अनुभवन्तस्स दुक्खं उप्पज्जति – इदं ‘परूपक्कममूलकं’ दुक्खन्ति. इति इमस्स सब्बस्सापि दुक्खस्स अयं जाति वत्थुमेव होतीति. तेनेतं वुच्चति –

जायेथ नो चे नरकेसु सत्तो,

तत्थग्गिदाहादिकमप्पसय्हं;

लभेथ दुक्खं नु कुहिं पतिट्ठं,

इच्चाह दुक्खाति मुनीध जाति.

दुक्खं तिरच्छेसु कसापतोद-

दण्डाभिघातादिभवं अनेकं;

यं तं कथं तत्थ भवेय्य जातिं,

विना तहिं जाति ततोपि दुक्खा.

पेतेसु दुक्खं पन खुप्पिपासा-

वातातपादिप्पभवं विचित्तं;

यस्मा अजातस्स न तत्थ अत्थि,

तस्मापि दुक्खं मुनि जातिमाह.

तिब्बन्धकारे च असय्हसीते,

लोकन्तरे यं असुरेसु दुक्खं;

न तं भवे तत्थ न चस्स जाति,

यतो अयं जाति ततोपि दुक्खा.

यञ्चापि गूथनरके विय मातुगब्भे,

सत्तो वसं चिरमतो बहि निक्खमनञ्च;

पप्पोति दुक्खमतिघोरमिदम्पि नत्थि,

जातिं विना इतिपि जातिरयञ्हि दुक्खा.

किं भासितेन बहुना ननु यं कुहिञ्चि,

अत्थीध किञ्चिदपि दुक्खमिदं कदाचि;

नेवत्थि जातिविरहे यदतो महेसी,

दुक्खाति सब्बपठमं इममाह जातिन्ति.

जरानिद्देसो

१९२. जरानिद्देसे जराति सभावपच्चत्तं. जीरणताति आकारनिद्देसो. खण्डिच्चन्तिआदयो तयो कालातिक्कमे किच्चनिद्देसा. पच्छिमा द्वे पकतिनिद्देसा. अयञ्हि जराति इमिना पदेन सभावतो दीपिता, तेनस्सा इदं सभावपच्चत्तं. जीरणताति इमिना आकारतो , तेनस्सायं आकारनिद्देसो. खण्डिच्चन्ति इमिना कालातिक्कमे दन्तनखानं खण्डितभावकरणकिच्चतो. पालिच्चन्ति इमिना केसलोमानं पलितभावकरणकिच्चतो. वलित्तचताति इमिना मंसं मिलापेत्वा तचे वलित्तभावकरणकिच्चतो दीपिता. तेनस्सा इमे खण्डिच्चन्ति आदयो तयो कालातिक्कमे किच्चनिद्देसा. तेहि इमेसं विकारानं दस्सनवसेन पाकटीभूताति पाकटजरा दस्सिता. यथेव हि उदकस्स वा वातस्स वा अग्गिनो वा तिणरुक्खादीनं संसग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीसु खण्डिच्चादिवसेन गतमग्गो पाकटो, चक्खुं उम्मीलेत्वापि गय्हति. न च खण्डिच्चादीनेव जरा; न हि जरा चक्खुविञ्ञेय्या होति.

आयुनोसंहानि इन्द्रियानं परिपाकोति इमेहि पन पदेहि कालातिक्कमेयेव अभिब्यत्ताय आयुक्खयचक्खादिइन्द्रियपरिपाकसङ्खाताय पकतिया दीपिता. तेनस्सिमे पच्छिमा द्वे पकतिनिद्देसाति वेदितब्बा. तत्थ यस्मा जरं पत्तस्स आयु हायति तस्मा जरा ‘‘आयुनो संहानी’’ति फलूपचारेन वुत्ता. यस्मा दहरकाले सुप्पसन्नानि सुखुमम्पि अत्तनो विसयं सुखेनेव गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुळितानि अविसदानि ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा ‘‘इन्द्रियानं परिपाको’’ति फलूपचारेनेव वुत्ता.

सा पनेसा एवं निद्दिट्ठा सब्बापि जरा पाकटा पटिच्छन्नाति दुविधा होति. तत्थ दन्तादीसु खण्डादिभावदस्सनतो रूपधम्मेसु जरा ‘पाकटजरा’ नाम. अरूपधम्मेसु पन जरा तादिसस्स विकारस्स अदस्सनतो ‘पटिच्छन्नजरा’ नाम. तत्थ य्वायं खण्डादिभावो दिस्सति, सो तादिसानं दन्तादीनं सुविञ्ञेय्यत्ता वण्णोयेव. तं चक्खुना दिस्वा मनोद्वारेन चिन्तेत्वा ‘‘इमे दन्ता जराय पहटा’’ति जरं जानाति, उदकट्ठाने बद्धानि गोसिङ्गादीनि ओलोकेत्वा हेट्ठा उदकस्स अत्थिभावं जाननं विय. पुन अवीचि सवीचीति एवम्पि अयं जरा दुविधा होति. तत्थ मणिकनकरजतपवाळचन्दसूरियादीनं मन्ददसकादीसु पाणीनं विय च पुप्फफलपल्लवादीसु अपाणीनं विय च अन्तरन्तरा वण्णविसेसादीनं दुब्बिञ्ञेय्यत्ता जरा ‘अवीचिजरा’ नाम, निरन्तरजराति अत्थो. ततो अञ्ञेसु पन यथावुत्तेसु अन्तरन्तरा वण्णविसेसादीनं सुविञ्ञेय्यत्ता जरा ‘सवीचिजरा’ नाम.

तत्थ सवीचिजरा उपादिन्नानुपादिन्नकवसेन एवं दीपेतब्बा – दहरकुमारकानञ्हि पठममेव खीरदन्ता नाम उट्ठहन्ति, न ते थिरा. तेसु पन पतितेसु पुन दन्ता उट्ठहन्ति. ते पठममेव सेता होन्ति, जरावातेन पन पहटकाले काळका होन्ति. केसा पन पठममेव तम्बापि होन्ति काळकापि सेतापि. छवि पन सलोहितिका होति. वड्ढन्तानं वड्ढन्तानं ओदातानं ओदातभावो, काळकानं काळकभावो पञ्ञायति, जरावातेन पन पहटकाले वळिं गण्हाति. सब्बम्पि सस्सं वपितकाले सेतं होति, पच्छा नीलं, जरावातेन पन पहटकाले पण्डुकं होति. अम्बङ्कुरेनापि दीपेतुं वट्टति एव. अयं वुच्चति जराति अयं जरा नाम कथियति. सा पनेसा खन्धपरिपाकलक्खणा, मरणूपनयनरसा, योब्बनविनासपच्चुपट्ठाना.

‘जराय दुक्खट्ठो वेदितब्बो’ति एत्थ पन अयम्पि सयं न दुक्खा, दुक्खस्स पन वत्थुभावेन दुक्खाति वुत्ता. कतरस्स दुक्खस्स? कायदुक्खस्स चेव दोमनस्सदुक्खस्स च. जिण्णस्स हि अत्तभावो जरसकटं विय दुब्बलो होति, ठातुं वा गन्तुं वा निसीदितुं वा वायमन्तस्स बलवं कायदुक्खं उप्पज्जति; पुत्तदारे यथापुरे असल्लक्खेन्ते दोमनस्सं उप्पज्जति. इति इमेसं द्विन्नम्पि दुक्खानं वत्थुभावेन दुक्खाति वेदितब्बा. अपिच –

अङ्गानं सिथिलभावा, इन्द्रियानं विकारतो;

योब्बनस्स विनासेन, बलस्स उपघाततो.

विप्पवासा सतादीनं, पुत्तदारेहि अत्तनो;

अपसादनीयतो चेव, भीय्यो बालत्तपत्तिया.

पप्पोति दुक्खं यं मच्चो, कायिकं मानसं तथा;

सब्बमेतं जराहेतु, यस्मा तस्मा जरा दुखाति.

मरणनिद्देसो

१९३. मरणनिद्देसे चवनकवसेन चुति; एकचतुपञ्चक्खन्धाय चुतिया सामञ्ञवचनमेतं. चवनताति भाववचनेन लक्खणनिदस्सनं. भेदोति चुतिखन्धानं भङ्गुप्पत्तिपरिदीपनं . अन्तरधानन्ति घटस्स विय भिन्नस्स भिन्नानं चुतिखन्धानं येन केनचि परियायेन ठानाभावपरिदीपनं. मच्चु मरणन्ति मच्चुसङ्खातं मरणं. कालो नाम अन्तको, तस्स किरिया कालकिरिया. एत्तावता सम्मुतिया मरणं दीपितं होति.

इदानि परमत्थेन दीपेतुं खन्धानं भेदोतिआदिमाह. परमत्थेन हि खन्धायेव भिज्जन्ति, न सत्तो नाम कोचि मरति. खन्धेसु पन भिज्जमानेसु सत्तो मरति भिन्नेसु मतोति वोहारो होति. एत्थ च चतुपञ्चवोकारवसेन खन्धानं भेदो, एकवोकारवसेन कळेवरस्स निक्खेपो; चतुवोकारवसेन वा खन्धानं भेदो, सेसद्वयवसेन कळेवरस्स निक्खेपो वेदितब्बो. कस्मा? भवद्वयेपि रूपकायसङ्खातस्स कळेवरस्स सम्भवतो. यस्मा वा चातुमहाराजिकादीसु खन्धा भिज्जन्तेव, न किञ्चि निक्खिपति, तस्मा तेसं वसेन खन्धानं भेदो. मनुस्सादीसु कळेवरस्स निक्खेपो. एत्थ च कळेवरस्स निक्खेपकरणतो मरणं ‘‘कळेवरस्स निक्खेपो’’ति वुत्तं.

जीवितिन्द्रियस्स उपच्छेदोति इमिना इन्द्रियबद्धस्सेव मरणं नाम होति, अनिन्द्रियबद्धस्स मरणं नाम नत्थीति दस्सेति. ‘सस्सं मतं, रुक्खो मतो’ति इदं पन वोहारमत्तमेव. अत्थतो पन एवरूपानि वचनानि सस्सादीनं खयवयभावमेव दीपेन्ति. इदं वुच्चति मरणन्ति इदं सब्बम्पि मरणं नाम कथियति.

अपिचेत्थ खणिकमरणं, सम्मुतिमरणं, समुच्छेदमरणन्ति अयम्पि भेदो वेदितब्बो. तत्थ ‘खणिकमरणं’ नाम पवत्ते रूपारूपधम्मानं भेदो. ‘तिस्सो मतो, फुस्सो मतो’ति इदं ‘सम्मुतिमरणं’ नाम. खीणासवस्स अप्पटिसन्धिका कालकिरिया ‘समुच्छेदमरणं’ नाम. इमस्मिं पनत्थे सम्मुतिमरणं अधिप्पेतं. जातिक्खयमरणं, उपक्कममरणं, सरसमरणं, आयुक्खयमरणं, पुञ्ञक्खयमरणन्तिपि तस्सेव नामं. तयिदं चुतिलक्खणं, वियोगरसं, विप्पवासपच्चुपट्ठानं.

‘मरणस्स दुक्खट्ठो वेदितब्बो’ति एत्थ पन इदम्पि सयं न दुक्खं, दुक्खस्स पन वत्थुभावेन दुक्खन्ति वुत्तं. मरणन्तिकापि हि सारीरिका वेदना, पटिवाते गहिता आदित्ततिणुक्का विय, सरीरं निदहन्ति. नरकनिमित्तादीनं उपट्ठानकाले बलवदोमनस्सं उप्पज्जति. इति इमेसं द्विन्नम्पि दुक्खानं वत्थुभावेन दुक्खन्ति वेदितब्बं. अपि च –

पापस्स पापकम्मादि, निमित्तमनुपस्सतो;

भद्दस्सापसहन्तस्स, वियोगं पियवत्थुकं.

मीयमानस्स यं दुक्खं, मानसं अविसेसतो;

सब्बेसञ्चापि यं सन्धि-बन्धनच्छेदनादिकं.

वितुज्जमानमम्मानं, होति दुक्खं सरीरजं;

असय्हमप्पटिकारं, दुक्खस्सेतस्सिदं यतो;

मरणं वत्थु तेनेतं, दुक्खमिच्चेव भासितन्ति.

अपिच इमानि जातिजरामरणानि नाम इमेसं सत्तानं वधकपच्चामित्ता विय ओतारं गवेसन्तानि विचरन्ति. यथा हि पुरिसस्स तीसु पच्चामित्तेसु ओतारापेक्खेसु विचरन्तेसु एको वदेय्य – ‘‘अहं असुकअरञ्ञस्स नाम वण्णं कथेत्वा एतं आदाय तत्थ गमिस्सामि, एत्थ मय्हं दुक्करं नत्थी’’ति. दुतियो वदेय्य ‘‘अहं तव एतं गहेत्वा गतकाले पोथेत्वा दुब्बलं करिस्सामि, एत्थ मय्हं दुक्करं नत्थी’’ति. ततियो वदेय्य – ‘‘तया एतस्मिं पोथेत्वा दुब्बले कते तिण्हेन असिना सीसच्छेदनं नाम मय्हं भारो होतू’’ति. ते एवं वत्वा तथा करेय्युं.

तत्थ पठमपच्चामित्तस्स अरञ्ञस्स वण्णं कथेत्वा तं आदाय तत्थ गतकालो विय सुहज्जञातिमण्डलतो निक्कड्ढित्वा यत्थ कत्थचि निब्बत्तापनं नाम जातिया किच्चं. दुतियस्स पोथेत्वा दुब्बलकरणं विय निब्बत्तक्खन्धेसु निपतित्वा पराधीनमञ्चपरायणभावकरणं जराय किच्चं. ततियस्स तिण्हेन असिना सीसच्छेदनं विय जीवितक्खयपापनं मरणस्स किच्चन्ति वेदितब्बं.

अपिचेत्थ जातिदुक्खं सादीनवमहाकन्तारप्पवेसो विय दट्ठब्बं. जरादुक्खं तत्थ अन्नपानरहितस्स दुब्बल्यं विय दट्ठब्बं. मरणदुक्खं दुब्बलस्स इरियापथपवत्तने विहतपरक्कमस्स वाळादीहि अनयब्यसनापादनं विय दट्ठब्बन्ति.

सोकनिद्देसो

१९४. सोकनिद्देसे ब्यसतीति ब्यसनं; हितसुखं खिपति विद्धंसेतीति अत्थो. ञातीनं ब्यसनं ञातिब्यसनं; चोररोगभयादीहि ञातिक्खयो ञातिविनासोति अत्थो. तेन ञातिब्यसनेन फुट्ठस्साति अज्झोत्थटस्स अभिभूतस्स समन्नागतस्साति अत्थो. सेसेसुपि एसेव नयो. अयं पन विसेसो – भोगानं ब्यसनं भोगब्यसनं; राजचोरादिवसेन भोगक्खयो भोगविनासोति अत्थो. रोगोयेव ब्यसनं रोगब्यसनं; रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं. सीलस्स ब्यसनं सीलब्यसनं; दुस्सील्यस्सेतं नामं. सम्मादिट्ठिं विनासयमाना उप्पन्ना दिट्ठियेव ब्यसनं दिट्ठिब्यसनं. एत्थ च पुरिमानि द्वे अनिप्फन्नानि, पच्छिमानि तीणि निप्फन्नानि तिलक्खणब्भाहतानि. पुरिमानि च तीणि नेव कुसलानि न अकुसलानि. सीलदिट्ठिब्यसनद्वयं अकुसलं.

अञ्ञतरञ्ञतरेनाति गहितेसु वा येन केनचि अग्गहितेसु वा मित्तामच्चब्यसनादीसु येन केनचि. समन्नागतस्साति समनुबन्धस्स अपरिमुच्चमानस्स. अञ्ञतरञ्ञतरेन दुक्खधम्मेनाति येन केनचि सोकदुक्खस्स उप्पत्तिहेतुना. सोकोति सोचनकवसेन सोको; इदं तेहि कारणेहि उपज्जनकसोकस्स सभावपच्चत्तं. सोचनाति सोचनाकरो. सोचितत्तन्ति सोचितभावो. अन्तोसोकोति अब्भन्तरे सोको. दुतियपदं उपसग्गवसेन वड्ढितं. सो हि अब्भन्तरे सुक्खापेन्तो विय परिसुक्खापेन्तो विय उप्पज्जतीति ‘‘अन्तोसोको अन्तोपरिसोको’’ति वुच्चति.

चेतसो परिज्झायनाति चित्तस्स झायनाकारो. सोको हि उप्पज्जमानो अग्गि विय चित्तं झापेति परिदहति, ‘‘चित्तं मे झामं, न मे किञ्चि पटिभाती’’ति वदापेति. दुक्खितो मनो दुम्मनो, तस्स भावो दोमनस्सं. अनुपविट्ठट्ठेन सोकोव सल्लन्ति सोकसल्लं. अयं वुच्चति सोकोति अयं सोको नाम कथियति. सो पनायं किञ्चापि अत्थतो दोमनस्सवेदनाव होति, एवं सन्तेपि अन्तोनिज्झानलक्खणो, चेतसो परिनिज्झायनरसो, अनुसोचनपच्चुपट्ठानो.

‘सोकस्स दुक्खट्ठो वेदितब्बो’ति एत्थ पन अयं सभावदुक्खत्ता चेव दुक्खस्स च वत्थुभावेन दुक्खोति वुत्तो. कतरदुक्खस्साति? कायिकदुक्खस्स चेव जवनक्खणे च दोमनस्सदुक्खस्स. सोकवेगेन हि हदये महागण्डो उट्ठहित्वा परिपच्चित्वा भिज्जति, मुखतो वा काळलोहितं निक्खमति, बलवं कायदुक्खं उप्पज्जति. ‘‘एत्तका मे ञातयो खयं गता, एत्तका मे भोगा’’ति चिन्तेन्तस्स च बलवं दोमनस्सं उप्पज्जति. इति इमेसं द्विन्नं दुक्खानं वत्थुभावेनपेस दुक्खोति वेदितब्बो. अपिच –

सत्तानं हदयं सोको, सल्लं विय वितुज्जति;

अग्गितत्तोव नाराचो, भुसञ्च डहते पुन.

समावहति च ब्याधि-जरामरणभेदनं;

दुक्खम्पि विविधं यस्मा, तस्मा दुक्खोति वुच्चतीति.

परिदेवनिद्देसो

१९५. परिदेवनिद्देसे ‘मय्हं धीता, मय्हं पुत्तो’ति एवं आदिस्स आदिस्स देवन्ति रोदन्ति एतेनाति आदेवो. तं तं वण्णं परिकित्तेत्वा परिकित्तेत्वा देवन्ति एतेनाति परिदेवो. ततो परानि द्वे द्वे पदानि पुरिमद्वयस्सेव आकारभावनिद्देसवसेन वुत्तानि. वाचाति वचनं. पलापोति तुच्छं निरत्थकवचनं. उपड्ढभणितअञ्ञभणितादिवसेन विरूपो पलापो विप्पलापो. लालप्पोति पुनप्पुनं लपनं. लालप्पनाकारो लालप्पना. लालप्पितस्स भावो लालप्पितत्तं. अयं वुच्चति परिदेवोति अयं परिदेवो नाम कथियति. सो लालप्पनलक्खणो, गुणदोसपरिकित्तनरसो, सम्भमपच्चुपट्ठानो.

‘परिदेवस्स दुक्खट्ठो वेदितब्बो’ति एत्थ पन अयम्पि सयं न दुक्खो, कायदुक्खदोमनस्सदुक्खानं पन वत्थुभावेन दुक्खोति वुत्तो. परिदेवन्तो हि अत्तनो खन्धं मुट्ठीहि पोथेति, उभोहि हत्थेहि उरं पहरति पिंसति, सीसेन भित्तिया सद्धिं युज्झति. तेनस्स बलवं कायदुक्खं उप्पज्जति. ‘एत्तका मे ञातयो खयं वयं अब्भत्थं गता’तिआदीनि चिन्तेति. तेनस्स बलवं दोमनस्सं उप्पज्जति. इति इमेसं द्विन्नम्पि दुक्खानं वत्थुभावेन दुक्खोति वेदितब्बो. अपिच –

यं सोकसल्लविहतो परिदेवमानो,

कण्ठोट्ठतालुतलसोसजमप्पसय्हं;

भिय्योधिमत्तमधिगच्छतियेव दुक्खं,

दुक्खोति तेन भगवा परिदेवमाहाति.

दुक्खदोमनस्सनिद्देसो

१९६-७. दुक्खदोमनस्सनिद्देसा हेट्ठा धम्मसङ्गहट्ठकथायं वण्णितत्ता पाकटा एव. लक्खणादीनि पन तेसं तत्थ वुत्तानेव.

‘दुक्खस्स दुक्खट्ठो वेदितब्बो, दोमनस्सस्स दुक्खट्ठो वेदितब्बो’ति एत्थ पन उभयम्पेतं सयञ्च दुक्खत्ता कायिकचेतसिकदुक्खानञ्च वत्थुभावेन दुक्खन्ति वुत्तं. हत्थपादानञ्हि कण्णनासिकानञ्च छेदनदुक्खेन दुक्खितस्स , अनाथसालायं उच्छिट्ठकपालं पुरतो कत्वा निपन्नस्स, वणमुखेहि पुळुवकेसु निक्खमन्तेसु बलवं कायदुक्खं उप्पज्जति; नानारङ्गरत्तवत्थमनुञ्ञालङ्कारं नक्खत्तं कीळन्तं महाजनं दिस्वा बलवदोमनस्सं उप्पज्जति. एवं ताव दुक्खस्स द्विन्नम्पि दुक्खानं वत्थुभावो वेदितब्बो. अपिच –

पीळेति कायिकमिदं, दुक्खं दुक्खञ्च मानसं भिय्यो;

जनयति यस्मा तस्मा, दुक्खन्ति विसेसतो वुत्तन्ति.

चेतोदुक्खसमप्पिता पन केसे पकिरिय उरानि पतिपिसेन्ति, आवट्टन्ति, विवट्टन्ति, छिन्नपपातं पपतन्ति, सत्थं आहरन्ति, विसं खादन्ति, रज्जुया उब्बन्धन्ति, अग्गिं पविसन्ति . तं तं विपरीतं वत्थुं तथा तथा विप्पटिसारिनो परिडय्हमानचित्ता चिन्तेन्ति. एवं दोमनस्सस्स उभिन्नम्पि दुक्खानं वत्थुभावो वेदितब्बो. अपिच –

पीळेति यतो चित्तं, कायस्स च पीळनं समावहति;

दुक्खन्ति दोमनस्सम्पि, दोमनस्सं ततो अहूति.

उपायासनिद्देसो

१९८. उपायासनिद्देसे आयासनट्ठेन आयासो; संसीदनविसीदनाकारप्पवत्तस्स चित्तकिलमथस्सेतं नामं. बलवं आयासो उपायासो. आयासितभावो आयासितत्तं. उपायासितभावो उपायासितत्तं. अयं वुच्चति उपायासोति अयं उपायासो नाम कथियति. सो पनेस ब्यासत्तिलक्खणो, नित्थुननरसो, विसादपच्चुपट्ठानो.

‘उपायासस्स दुक्खट्ठो वेदितब्बो’ति एत्थ पन अयम्पि सयं न दुक्खो, उभिन्नम्पि दुक्खानं वत्थुभावेन दुक्खोति वुत्तो. कुपितेन हि रञ्ञा इस्सरियं अच्छिन्दित्वा हतपुत्तभातिकानं आणत्तवधानं भयेन अटविं पविसित्वा निलीनानं महाविसादप्पत्तानं दुक्खट्ठानेन दुक्खसेय्याय दुक्खनिसज्जाय बलवं कायदुक्खं उप्पज्जति. ‘एत्तका नो ञातका, एत्तका भोगा नट्ठा’ति चिन्तेन्तानं बलवदोमनस्सं उप्पज्जति. इति इमेसं द्विन्नम्पि दुक्खानं वत्थुभावेन दुक्खोति वेदितब्बोति. अपिच –

चित्तस्स परिदहना, कायस्स विसादना च अधिमत्तं;

यं दुक्खमुपायासो, जनेति दुक्खो ततो वुत्तो.

एत्थ च मन्दग्गिना अन्तोभाजनेयेव तेलादीनं पाको विय सोको. तिक्खग्गिना पच्चमानस्स भाजनतो बहिनिक्खमनं विय परिदेवो. बहिनिक्खन्तावसेसस्स निक्खमितुम्पि अप्पहोन्तस्स अन्तोभाजनेयेव याव परिक्खया पाको विय उपायासो दट्ठब्बो.

अप्पियसम्पयोगनिद्देसो

१९९. अप्पियसम्पयोगनिद्देसे यस्साति ये अस्स. अनिट्ठाति अपरियेसिता. परियेसिता वा होन्तु अपरियेसिता वा, नाममेवेतं अमनापारम्मणानं. मनस्मिं न कमन्ति, न पविसन्तीति अकन्ता. मनस्मिं न अप्पियन्ति, न वा मनं वड्ढेन्तीति अमनापा. रूपातिआदि तेसं सभावनिदस्सनं. अनत्थं कामेन्ति इच्छन्तीति अनत्थकामा. अहितं कामेन्ति इच्छन्तीति अहितकामा. अफासुकं दुक्खविहारं कामेन्ति इच्छन्तीति अफासुककामा. चतूहि योगेहि खेमं निब्भयं विवट्टं न इच्छन्ति, सभयं वट्टमेव नेसं कामेन्ति इच्छन्तीति आयोगक्खेमकामा.

अपिच सद्धादीनं वुद्धिसङ्खातस्स अत्थस्स अकामनतो तेसंयेव हानिसङ्खातस्स अनत्थस्स च कामनतो अनत्थकामा. सद्धादीनंयेव उपायभूतस्स हितस्स अकामनतो सद्धाहानिआदीनं उपायभूतस्स अहितस्स च कामनतो अहितकामा. फासुकविहारस्स अकामनतो अफासुकविहारस्स च कामनतो अफासुककामा. यस्स कस्सचि निब्भयस्स अकामनतो भयस्स च कामनतो अयोगक्खेमकामाति एवम्पेत्थ अत्थो दट्ठब्बो.

सङ्गतीति गन्त्वा संयोगो. समागमोति आगतेहि संयोगो. समोधानन्ति ठाननिसज्जादीसु सहभावो. मिस्सीभावोति सब्बकिच्चानं सहकरणं. अयं सत्तवसेन योजना. सङ्खारवसेन पन यं लब्भति तं गहेतब्बं. अयं वुच्चतीति अयं अप्पियसम्पयोगो नाम कथियति. सो अनिट्ठसमोधानलक्खणो, चित्तविघातकरणरसो, अनत्थभावपच्चुपट्ठानो.

सो अत्थतो एको धम्मो नाम नत्थि. केवलं अप्पियसम्पयुत्तानं दुविधस्सापि दुक्खस्स वत्थुभावतो दुक्खोति वुत्तो. अनिट्ठानि हि वत्थूनि समोधानगतानि विज्झनछेदनफालनादीहि कायिकम्पि दुक्खं उप्पादेन्ति, उब्बेगजननतो मानसम्पि. तेनेतं वुच्चति –

दिस्वाव अप्पिये दुक्खं, पठमं होति चेतसि;

तदुपक्कमसम्भूत-मथ काये यतो इध.

ततो दुक्खद्वयस्सापि, वत्थुतो सो महेसिना;

दुक्खो वुत्तोति विञ्ञेय्यो, अप्पियेहि समागमोति.

पियविप्पयोगनिद्देसो

२००. पियविप्पयोगनिद्देसो वुत्तपटिपक्खनयेन वेदितब्बो. माता वातिआदि पनेत्थ अत्थकामे सरूपेन दस्सेतुं वुत्तं. तत्थ ममायतीति माता. पियायतीति पिता. भजतीति भाता. तथा भगिनी. मेत्तायन्तीति मित्ता, मिनन्तीति वा मित्ता; सब्बगुय्हेसु अन्तो पक्खिपन्तीति अत्थो. किच्चकरणीयेसु सहभावट्ठेन अमा होन्तीति अमच्चा. अयं अम्हाकं अज्झत्तिकोति एवं जानन्ति ञायन्तीति वा ञाती. लोहितेन सम्बन्धाति सालोहिता. एवमेतानि पदानि अत्थतो वेदितब्बानि. अयं वुच्चतीति अयं पियेहि विप्पयोगो नाम कथियति. सो इट्ठवत्थुवियोगलक्खणो, सोकुप्पादनरसो, ब्यसनपच्चुपट्ठानो.

सो अत्थतो एको धम्मो नाम नत्थि. केवलं पियविप्पयुत्तानं दुविधस्सापि दुक्खस्स वत्थुभावतो दुक्खोति वुत्तो. इट्ठानि हि वत्थूनि वियुज्जमानानि सरीरस्स सोसनमिलापनादिभावेन कायिकम्पि दुक्खं उप्पादेन्ति, ‘यम्पि नो अहोसि, तम्पि नो नत्थी’ति अनुसोचापनतो मानसम्पि. तेनेतं वुच्चति –

ञातिधनादिवियोगा, सोकसरसमप्पिता वितुज्जन्ति;

बाला यतो ततो यं, दुक्खोति मतो पियवियोगोति.

इच्छानिद्देसो

२०१. इच्छानिद्देसे जातिधम्मानन्ति जातिसभावानं जातिपकतिकानं. इच्छा उप्पज्जतीति तण्हा उप्पज्जति. अहो वताति पत्थना. खो पनेतं इच्छाय पत्तब्बन्ति यं एतं ‘‘अहो वत मयं न जातिधम्मा अस्साम, न च वत नो जाति आगच्छेय्या’’ति एवं पहीनसमुदयेसु साधूसु विज्जमानं अजातिधम्मत्तं, परिनिब्बुतेसु च विज्जमानं जातिया अनागमनं इच्छितं, तं इच्छन्तस्सापि मग्गभावनाय विना अपत्तब्बतो अनिच्छन्तस्स च भावनाय पत्तब्बतो न इच्छाय पत्तब्बं नाम होति. इदम्पीति एतम्पि; उपरि सेसानि उपादाय पिकारो. यम्पिच्छन्ति येनपि धम्मेन अलब्भनेय्यं वत्थुं इच्छन्तो न लभति, तं अलब्भनेय्यवत्थुइच्छनं दुक्खन्ति वेदितब्बं. जराधम्मानन्तिआदीसुपि एसेव नयो. एवमेत्थ अलब्भनेय्यवत्थूसु इच्छाव ‘‘यम्पिच्छं न लभति तम्पि दुक्ख’’न्ति वुत्ता. सा अलब्भनेय्यवत्थुइच्छनलक्खणा, तप्परियेसनरसा, तेसं अप्पत्तिपच्चुपट्ठाना.

द्विन्नं पन दुक्खानं वत्थुभावतो दुक्खाति वुत्ता. एकच्चो हि राजा भविस्सतीति सम्भावितो होति. सो छिन्नभिन्नगणेन परिवारितो पब्बतविसमं वा वनगहनं वा पविसति. अथ राजा तं पवत्तिं ञत्वा बलकायं पेसेति. सो राजपुरिसेहि निहतपरिवारो सयम्पि लद्धप्पहारो पलायमानो रुक्खन्तरं वा पासाणन्तरं वा पविसति. तस्मिं समये महामेघो उट्ठहति, तिब्बन्धकारा काळवद्दलिका होति. अथ नं समन्ततो काळकिपिल्लिकादयो पाणा परिवारेत्वा गण्हन्ति. तेनस्स बलवकायदुक्खं उप्पज्जति. ‘मं एकं निस्साय एत्तका ञाती च भोगा च विनट्ठा’ति चिन्तेन्तस्स बलवदोमनस्सं उप्पज्जति. इति अयं इच्छा इमेसं द्विन्नम्पि दुक्खानं वत्थुभावेन दुक्खाति वेदितब्बा. अपिच –

तं तं पत्थयमानानं, तस्स तस्स अलाभतो;

यं विघातमयं दुक्खं, सत्तानं इध जायति.

अलब्भनेय्यवत्थूनं, पत्थना तस्स कारणं;

यस्मा तस्मा जिनो दुक्खं, इच्छितालाभमब्रवीति.

उपादानक्खन्धनिद्देसो

२०२. उपादानक्खन्धनिद्देसे संखित्तेनाति देसनं सन्धाय वुत्तं. दुक्खञ्हि एत्तकानि दुक्खसतानीति वा एत्तकानि दुक्खसहस्सानीति वा एत्तकानि दुक्खसतसहस्सानीति वा संखिपितुं न सक्का, देसना पन सक्का, तस्मा ‘‘दुक्खं नाम अञ्ञं किञ्चि नत्थि, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति देसनं सङ्खिपेन्तो एवमाह. सेय्यथिदन्ति निपातो; तस्स ते कतमेति चेति अत्थो. रूपूपादानक्खन्धोतिआदीनं अत्थो खन्धविभङ्गे वण्णितोयेव.

‘खन्धानंदुक्खट्ठो वेदितब्बो’ति एत्थ पन –

जातिप्पभुतिकं दुक्खं, यं वुत्तं इध तादिना;

अवुत्तं यञ्च तं सब्बं, विना एते न विज्जति.

यस्मा तस्मा उपादान-क्खन्धा सङ्खेपतो इमे;

दुक्खाति वुत्ता दुक्खन्त-देसकेन महेसिना.

तथा हि इन्धनमिव पावको, लक्खमिव पहरणानि, गोरूपमिव डंसमकसादयो, खेत्तमिव लावका, गामं विय गामघातका, उपादानक्खन्धपञ्चकमेव जातिआदयो नानप्पकारेहि बाधयमाना, तिणलतादीनि विय भूमियं, पुप्फफलपल्लवादीनि विय रुक्खेसु, उपादानक्खन्धेसुयेव निब्बत्तन्ति. उपादानक्खन्धानञ्च आदिदुक्खं जाति, मज्झेदुक्खं जरा, परियोसानदुक्खं मरणं. मारणन्तिकदुक्खाभिघातेन परिडय्हमानदुक्खं सोको, तदसहनतो लालप्पनदुक्खं परिदेवो. ततो धातुक्खोभसङ्खातअनिट्ठफोट्ठब्बसमायोगतो कायस्स आबाधनदुक्खं दुक्खं. तेन बाधियमानानं पुथुज्जनानं तत्थ पटिघुप्पत्तितो चेतोबाधनदुक्खं दोमनस्सं. सोकादिवुड्ढिया जनितविसादानं अनुत्थुननदुक्खं उपायासो. मनोरथविघातप्पत्तानं इच्छाविघातदुक्खं इच्छितालाभोति एवं नानप्पकारतो उपपरिक्खियमाना उपादानक्खन्धाव दुक्खाति यदेतं एकमेकं दस्सेत्वा वुच्चमानं अनेकेहि कप्पेहि न सक्का असेसतो वत्तुं, तं सब्बम्पि दुक्खं एकजलबिन्दुम्हि सकलसमुद्दजलरसं विय येसु केसुचि पञ्चसु उपादानक्खन्धेसु सङ्खिपित्वा दस्सेतुं ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति भगवा अवोचाति.

दुक्खसच्चनिद्देसवण्णना निट्ठिता.

२. समुदयसच्चनिद्देसवण्णना

२०३. समुदयसच्चनिद्देसे यायं तण्हाति या अयं तण्हा. पोनोब्भविकाति पुनब्भवकरणं पुनोब्भवो, पुनोब्भवो सीलमस्साति पोनोब्भविका. अपिच पुनब्भवं देति, पुनब्भवाय संवत्तति, पुनप्पुनं भवे निब्बत्तेतीति पोनोब्भविका. सा पनेसा पुनब्भवस्स दायिकापि अत्थि अदायिकापि, पुनब्भवाय संवत्तनिकापि अत्थि असंवत्तनिकापि, दिन्नाय पटिसन्धिया उपधिवेपक्कमत्तापि. सा पुनब्भवं ददमानापि अददमानापि, पुनब्भवाय संवत्तमानापि असंवत्तमानापि, दिन्नाय पटिसन्धिया उपधिवेपक्कमत्तापि पोनोब्भविका एवाति नामं लभति. अभिनन्दनसङ्खातेन नन्दिरागेन सहगताति नन्दिरागसहगता, नन्दिरागेन सद्धिं अत्थतो एकत्तमेव गताति वुत्तं होति. तत्रतत्राभिनन्दिनीति यत्र यत्र अत्तभावो तत्रतत्राभिनन्दिनी, रूपादीसु वा आरम्मणेसु तत्रतत्राभिनन्दिनी; रूपाभिनन्दिनी सद्दगन्धरसफोट्ठब्बधम्माभिनन्दिनीति अत्थो. सेय्यथिदन्ति निपातो; तस्स सा कतमाति चेति अत्थो. कामतण्हाति कामे तण्हा कामतण्हा; पञ्चकामगुणिकरागस्सेतं अधिवचनं. भवे तण्हा भवतण्हा; भवपत्थनावसेन उप्पन्नस्स सस्सतदिट्ठिसहगतस्स रूपारूपभवरागस्स च झाननिकन्तिया चेतं अधिवचनं. विभवे तण्हा विभवतण्हा; उच्छेददिट्ठिसहगतस्स रागस्सेतं अधिवचनं.

इदानि तस्सा तण्हाय वत्थुं वित्थारतो दस्सेतुं सा खो पनेसातिआदिमाह. तत्थ उप्पज्जतीति जायति. निविसतीति पुनप्पुनं पवत्तिवसेन पतिट्ठहति. यं लोके पियरूपं सातरूपन्ति यं लोकस्मिं पियसभावञ्चेव मधुरसभावञ्च. चक्खुं लोकेतिआदीसु लोकस्मिञ्हि चक्खादीसु ममत्तेन अभिनिविट्ठा सत्ता सम्पत्तियं पतिट्ठिता अत्तनो चक्खुं आदासादीसु निमित्तग्गहणानुसारेन विप्पसन्नपञ्चपसादं सुवण्णविमाने उग्घाटितमणिसीहपञ्जरं विय मञ्ञन्ति, सोतं रजतपनाळिकं विय पामङ्गसुत्तकं विय च मञ्ञन्ति, तुङ्गनासाति लद्धवोहारं घानं वट्टेत्वा ठपितहरितालवट्टिं विय मञ्ञन्ति, जिव्हं रत्तकम्बलपटलं विय मुदुसिनिद्धमधुररसदं मञ्ञन्ति, कायं साललट्ठिं विय सुवण्णतोरणं विय च मञ्ञन्ति, मनं अञ्ञेसं मनेन असदिसं उळारं मञ्ञन्ति, रूपं सुवण्णकणिकारपुप्फादिवण्णं विय , सद्दं मत्तकरवीककोकिलमन्दधमितमणिवंसनिग्घोसं विय, अत्तना पटिलद्धानि चतुसमुट्ठानिकगन्धारम्मणादीनि ‘कस्स अञ्ञस्स एवरूपानि अत्थी’ति मञ्ञन्ति. तेसं एवं मञ्ञमानानं तानि चक्खादीनि पियरूपानि चेव होन्ति सातरूपानि च. अथ नेसं तत्थ अनुप्पन्ना चेव तण्हा उप्पज्जति, उप्पन्ना च पुनप्पुनं पवत्तिवसेन निविसति. तस्मा भगवा – ‘‘चक्खुं लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’तिआदिमाह. तत्थ उप्पज्जमानाति यदा उप्पज्जति तदा एत्थ उप्पज्जतीति अत्थो. एस नयो सब्बत्थापीति.

समुदयसच्चनिद्देसवण्णना निट्ठिता.

३. निरोधसच्चनिद्देसवण्णना

२०४. निरोधसच्चनिद्देसे यो तस्सायेव तण्हायाति एत्थ ‘यो तस्सेव दुक्खस्सा’ति वत्तब्बे यस्मा समुदयनिरोधेनेव दुक्खं निरुज्झति नो अञ्ञथा, यथाह –

‘‘यथापि मूले अनुपद्दवे दळ्हे,

छिन्नोपि रुक्खो पुनरेव रूहति;

एवम्पि तण्हानुसये अनूहते,

निब्बत्तति दुक्खमिदं पुनप्पुन’’न्ति. (ध. प. ३३८);

तस्मा तं दुक्खनिरोधं दस्सेन्तो समुदयनिरोधेन दस्सेतुं एवमाह. सीहसमानवुत्तिनो हि तथागता. ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च दस्सेन्ता हेतुम्हि पटिपज्जन्ति, न फले. सुवानवुत्तिनो पन अञ्ञतित्थिया. ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च दस्सेन्ता अत्तकिलमथानुयोगेन चेव तस्सेव च देसनाय फले पटिपज्जन्ति, न हेतुम्हीति. सीहसमानवुत्तिताय सत्था हेतुम्हि पटिपज्जन्तो यो तस्सायेवातिआदिमाह.

तत्थ तस्सायेवाति या सा उप्पत्ति निवेसवसेन हेट्ठा पकासिता तस्सायेव. असेसविरागनिरोधोतिआदीनि सब्बानि निब्बानवेवचनानेव . निब्बानञ्हि आगम्म तण्हा असेसा विरज्जति निरुज्झति. तस्मा तं ‘‘तस्सायेव तण्हाय असेसविरागनिरोधो’’ति वुच्चति. निब्बानञ्च आगम्म तण्हा चजियति, पटिनिस्सज्जियति, मुच्चति, न अल्लियति. तस्मा निब्बानं ‘‘चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति वुच्चति. एकमेव हि निब्बानं. नामानि पनस्स सब्बसङ्खतानं नामपटिपक्खवसेन अनेकानि निब्बानवेवचनानेव होन्ति, सेय्यथिदं – असेसविरागनिरोधो, चागो, पटिनिस्सग्गो, मुत्ति, अनालयो, रागक्खयो, दोसक्खयो, मोहक्खयो, तण्हाक्खयो, अनुप्पादो, अप्पवत्तं, अनिमित्तं, अप्पणिहितं, अनायूहनं, अप्पटिसन्धि, अनुपपत्ति, अगति, अजातं, अजरं, अब्याधि, अमतं, असोकं, अपरिदेवं, अनुपायासं, असंकिलिट्ठन्तिआदीनि.

इदानि मग्गेन छिन्नाय निब्बानं आगम्म अप्पवत्तिपत्तायपि च तण्हाय येसु वत्थूसु तस्सा उप्पत्ति दस्सिता, तत्थेव अभावं दस्सेतुं सा खो पनेसातिआदिमाह. तत्थ यथा पुरिसो खेत्ते जातं तित्तअलाबुवल्लिं दिस्वा अग्गतो पट्ठाय मूलं परियेसित्वा छिन्देय्य, सा अनुपुब्बेन मिलायित्वा अप्पवत्तिं गच्छेय्य. ततो तस्मिं खेत्ते तित्तअलाबु निरुद्धा पहीनाति वुच्चेय्य. एवमेव खेत्ते तित्तअलाबु विय चक्खादीसु तण्हा. सा अरियमग्गेन मूलच्छिन्ना निब्बानं आगम्म अप्पवत्तिं गच्छति. एवं गता पन तेसु वत्थूसु खेत्ते तित्तअलाबु विय न पञ्ञायति. यथा च अटवितो चोरे आनेत्वा नगरस्स दक्खिणद्वारे घातेय्युं, ततो अटवियं चोरा मताति वा मारिताति वा वुच्चेय्युं; एवमेव अटवियं चोरा विय या चक्खादीसु तण्हा, सा दक्खिणद्वारे चोरा विय निब्बानं आगम्म निरुद्धत्ता निब्बाने निरुद्धा. एवं निरुद्धा पन तेसु वत्थूसु अटवियं चोरा विय न पञ्ञायति. तेनस्सा तत्थेव निरोधं दस्सेन्तो ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’तिआदिमाह. सेसमेत्थ उत्तानत्थमेवाति.

निरोधसच्चनिद्देसवण्णना निट्ठिता.

४. मग्गसच्चनिद्देसवण्णना

२०५. मग्गसच्चनिद्देसे अयमेवाति अञ्ञमग्गपटिक्खेपनत्थं नियमनं. अरियोति तंतंमग्गवज्झेहि किलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो. अट्ठङ्गानि अस्साति अट्ठङ्गिको. स्वायं चतुरङ्गिका विय सेना, पञ्चङ्गिकं विय तूरियं अङ्गमत्तमेव होति, अङ्गविनिमुत्तो नत्थि. निब्बानत्थिकेहि मग्गीयति, निब्बानं वा मग्गति, किलेसे वा मारेन्तो गच्छतीति मग्गो. सेय्यथिदन्ति सो कतमोति चेति अत्थो.

इदानि अङ्गमत्तमेव मग्गो होति, अङ्गविनिम्मुत्तो नत्थीति दस्सेन्तो सम्मादिट्ठि…पे… सम्मासमाधीति आह. तत्थ सम्मा दस्सनलक्खणा सम्मादिट्ठि. सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो. सम्मा परिग्गहलक्खणा सम्मावाचा. सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो. सम्मा वोदानलक्खणो सम्माआजीवो. सम्मा पग्गहलक्खणो सम्मावायामो. सम्मा उपट्ठानलक्खणा सम्मासति. सम्मा समाधानलक्खणो सम्मासमाधि.

तेसु च एकेकस्स तीणि तीणि किच्चानि होन्ति, सेय्यथिदं – सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निरोधं आरम्मणं करोति, सम्पयुत्तधम्मे च पस्सति तप्पटिच्छादकमोहविधमनवसेन असम्मोहतो. सम्मासङ्कप्पादयोपि तथेव मिच्छासङ्कप्पादीनि च पजहन्ति, निरोधञ्च आरम्मणं करोन्ति. विसेसतो पनेत्थ सम्मासङ्कप्पो सहजातधम्मे अभिनिरोपेति, सम्मावाचा सम्मा परिग्गण्हाति, सम्माकम्मन्तो सम्मा समुट्ठापेति, सम्माआजीवो सम्मा वोदापेति, सम्मावायामो सम्मा पग्गण्हाति, सम्मासति सम्मा उपट्ठाति, सम्मासमाधि सम्मा पदहति.

अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा होति, मग्गकाले एकक्खणा एकारम्मणा, किच्चतो पन दुक्खे ञाणन्तिआदीनि चत्तारि नामानि लभति. सम्मासङ्कप्पादयोपि पुब्बभागे नानाक्खणा नानारम्मणा होन्ति, मग्गकाले एकक्खणा एकारम्मणा. तेसु सम्मासङ्कप्पो किच्चतो नेक्खम्मसङ्कप्पोतिआदीनि तीणि नामानि लभति. सम्मावाचादयो तयो पुब्बभागे नानाक्खणा नानारम्मणा विरतियोपि होन्ति चेतनायोपि, मग्गक्खणे पन विरतियोव. सम्मावायामो सम्मासतीति इदम्पि द्वयं किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभति. सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेव.

इति इमेसु अट्ठसु धम्मेसु भगवता निब्बानाधिगमाय पटिपन्नस्स योगिनो बहूपकारत्ता पठमं सम्मादिट्ठि देसिता. अयञ्हि ‘‘पञ्ञापज्जोतो पञ्ञासत्थ’’न्ति (ध. स. १६, २०, २९, ३४) च वुत्ता. तस्मा एताय पुब्बभागे विपस्सनाञाणसङ्खाताय सम्मादिट्ठिया अविज्जन्धकारं विद्धंसेत्वा किलेसचोरे घातेन्तो खेमेन योगावचरो निब्बानं पापुणाति. तेन वुत्तं ‘‘निब्बानाधिगमाय पटिपन्नस्स योगिनो बहूपकारत्ता पठमं सम्मादिट्ठि देसिता’’ति.

सम्मासङ्कप्पो पन तस्सा बहूपकारो, तस्मा तदनन्तरं वुत्तो. यथा हि हेरञ्ञिको हत्थेन परिवत्तेत्वा परिवत्तेत्वा चक्खुना कहापणं ओलोकेन्तो ‘अयं कूटो, अयं छेको’ति जानाति, एवं योगावचरोपि पुब्बभागे वितक्केन वितक्केत्वा विपस्सनापञ्ञाय ओलोकयमानो ‘इमे धम्मा कामावचरा, इमे धम्मा रूपावचरादयो’ति जानाति. यथा वा पन पुरिसेन कोटियं गहेत्वा परिवत्तेत्वा परिवत्तेत्वा दिन्नं महारुक्खं तच्छको वासिया तच्छेत्वा कम्मे उपनेति, एवं वितक्केन वितक्केत्वा वितक्कत्वा दिन्नधम्मे योगावचरो पञ्ञाय ‘इमे धम्मा कामावचरा, इमे धम्मा रूपावचरा’तिआदिना नयेन परिच्छिन्दित्वा कम्मे उपनेति. तेन वुत्तं ‘सम्मासङ्कप्पो पन तस्सा बहूपकारो, तस्मा तदनन्तरं वुत्तो’’ति.

स्वायं यथा सम्मादिट्ठिया, एवं सम्मावाचायपि उपकारको. यथाह – ‘‘पुब्बे खो, गहपति, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती’’ति (म. नि. १.४६३). तस्मा तदनन्तरं सम्मावाचा वुत्ता.

यस्मा पन ‘इदञ्चिदञ्च करिस्सामा’ति पठमं वाचाय संविदहित्वा लोके कम्मन्ते पयोजेन्ति, तस्मा वाचा कायकम्मस्स उपकारिकाति सम्मावाचाय अनन्तरं सम्माकम्मन्तो वुत्तो.

चतुब्बिधं पन वचीदुच्चरितं, तिविधं कायदुच्चरितं पहाय उभयं सुचरितं पूरेन्तस्सेव यस्मा आजीवट्ठमकसीलं पूरति, न इतरस्स, तस्मा तदुभयानन्तरं सम्माआजीवो वुत्तो.

एवं सुद्धाजीवेन ‘परिसुद्धो मे आजीवो’ति एत्तावता परितोसं अकत्वा सुत्तप्पमत्तेन विहरितुं न युत्तं, अथ खो सब्बइरियापथेसु इदं वीरियमारभितब्बन्ति दस्सेतुं तदनन्तरं सम्मावायामो वुत्तो.

ततो आरद्धवीरियेनापि कायादीसु चतूसु वत्थूसु सति सुप्पतिट्ठिता कातब्बाति दस्सनत्थं तदनन्तरं सम्मासति देसिता.

यस्मा पन एवं सुप्पतिट्ठिता सति समाधिस्स उपकारानुपकारानं धम्मानं गतियो समन्वेसित्वा पहोति एकत्तारम्मणे चित्तं समाधातुं, तस्मा सम्मासतिअनन्तरं सम्मासमाधि देसितोति वेदितब्बो.

सम्मादिट्ठिनिद्देसे ‘‘दुक्खे ञाण’’न्तिआदिना चतुसच्चकम्मट्ठानं दस्सितं. तत्थ पुरिमानि द्वे सच्चानि वट्टं, पच्छिमानि विवट्टं. तेसु भिक्खुनो वट्टे कम्मट्ठानाभिनिवेसो होति, विवट्टे नत्थि अभिनिवेसो. पुरिमानि हि द्वे सच्चानि ‘‘पञ्चक्खन्धा दुक्खं, तण्हा समुदयो’’ति एवं सङ्खेपेन च ‘‘कतमे पञ्चक्खन्धा? रूपक्खन्धो’’तिआदिना नयेन वित्थारेन च आचरियस्स सन्तिके उग्गण्हित्वा वाचाय पुनप्पुनं परिवत्तेन्तो योगावचरो कम्मं करोति; इतरेसु पन द्वीसु सच्चेसु ‘‘निरोधसच्चं इट्ठं कन्तं मनापं, मग्गसच्चं इट्ठं कन्तं मनाप’’न्ति एवं सवनेनेव कम्मं करोति. सो एवं कम्मं करोन्तो चत्तारि सच्चानि एकेन पटिवेधेन पटिविज्झति, एकाभिसमयेन अभिसमेति; दुक्खं परिञ्ञापटिवेधेन पटिविज्झति, समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियपटिवेधेन, मग्गं भावनापटिवेधेन पटिविज्झति; दुक्खं परिञ्ञाभिसमयेन…पे… मग्गं भावनाभिसमयेन अभिसमेति.

एवमस्स पुब्बभागे द्वीसु सच्चेसु उग्गहपरिपुच्छासवनधारणसम्मसनपटिवेधो होति, द्वीसु सवनपटिवेधोयेव; अपरभागे तीसु किच्चतो पटिवेधो होति, निरोधे आरम्मणपटिवेधो. तत्थ सब्बम्पि पटिवेधञाणं लोकुत्तरं, सवनधारणसम्मसनञाणं लोकियं कामावचरं, पच्चवेक्खणा पन पत्तसच्चस्स होति. अयञ्च आदिकम्मिको. तस्मा सा इध न वुत्ता. इमस्स च भिक्खुनो पुब्बे परिग्गहतो ‘दुक्खं परिजानामि , समुदयं पजहामि, निरोधं सच्छिकरोमि, मग्गं भावेमी’ति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि, परिग्गहतो पट्ठाय होति; अपरभागे पन दुक्खं परिञ्ञातमेव होति…पे… मग्गो भावितोव होति.

तत्थ द्वे सच्चानि दुद्दसत्ता गम्भीरानि, द्वे गम्भीरत्ता दुद्दसानि. दुक्खसच्चञ्हि उप्पत्तितो पाकटं; खाणुकण्टकप्पहारादीसु ‘अहो दुक्ख’न्ति वत्तब्बतम्पि आपज्जति. समुदयम्पि खादितुकामताभुञ्जितुकामतादिवसेन उप्पत्तितो पाकटं. लक्खणपटिवेधतो पन उभयम्पि गम्भीरं. इति तानि दुद्दसत्ता गम्भीरानि. इतरेसं पन द्विन्नं दस्सनत्थाय पयोगो भवग्गगहणत्थं हत्थप्पसारणं विय, अवीचिफुसनत्थं पादप्पसारणं विय, सतधा भिन्नवालस्स कोटिया कोटिं पटिपादनं विय च होति. इति तानि गम्भीरत्ता दुद्दसानि. एवं दुद्दसत्ता गम्भीरेसु गम्भीरत्ता च दुद्दसेसु चतूसु सच्चेसु उग्गहादिवसेन पुब्बभागञाणुप्पत्तिं सन्धाय इदं ‘‘दुक्खे ञाण’’न्तिआदि वुत्तं. पटिवेधक्खणे पन एकमेव ञाणं होति.

सम्मासङ्कप्पनिद्देसे कामतो निस्सटोति नेक्खम्मसङ्कप्पो. ब्यापादतो निस्सटोति अब्यापादसङ्कप्पो. विहिंसाय निस्सटोति अविहिंसासङ्कप्पो. तत्थ नेक्खम्मवितक्को कामवितक्कस्स पदघातं पदच्छेदं करोन्तो उप्पज्जति, अब्यापादवितक्को ब्यापादवितक्कस्स, अविहिंसावितक्को विहिंसावितक्कस्स. नेक्खम्मवितक्को च कामवितक्कस्स पच्चनीको हुत्वा उप्पज्जति, अब्यापादअविहिंसावितक्का ब्यापादविहिंसावितक्कानं.

तत्थ योगावचरो कामवितक्कस्स पदघातनत्थं कामवितक्कं वा सम्मसति अञ्ञं वा पन किञ्चि सङ्खारं. अथस्स विपस्सनाक्खणे विपस्सनासम्पयुत्तो सङ्कप्पो तदङ्गवसेन कामवितक्कस्स पदघातं पदच्छेदं करोन्तो उप्पज्जति, विपस्सनं उस्सुक्कापेत्वा मग्गं पापेति. अथस्स मग्गक्खणे मग्गसम्पयुत्तो सङ्कप्पो समुच्छेदवसेन कामवितक्कस्स पदघातं पदच्छेदं करोन्तो उप्पज्जति; ब्यापादवितक्कस्सापि पदघातनत्थं ब्यापादवितक्कं वा अञ्ञं वा सङ्खारं सम्मसति; विहिंसावितक्कस्स पदघातनत्थं विहिंसावितक्कं वा अञ्ञं वा सङ्खारं सम्मसति. अथस्स विपस्सनाक्खणेति सब्बं पुरिमनयेनेव योजेतब्बं.

कामवितक्कादीनं पन तिण्णं पाळियं विभत्तेसु अट्ठतिंसारम्मणेसु एककम्मट्ठानम्पि अपच्चनीकं नाम नत्थि. एकन्ततो पन कामवितक्कस्स ताव असुभेसु पठमज्झानमेव पच्चनीकं, ब्यापादवितक्कस्स मेत्ताय तिकचतुक्कज्झानानि, विहिंसावितक्कस्स करुणाय तिकचतुक्कज्झानानि. तस्मा असुभे परिकम्मं कत्वा झानं समापन्नस्स समापत्तिक्खणे झानसम्पयुत्तो सङ्कप्पो विक्खम्भनवसेन कामवितक्कस्स पच्चनीको हुत्वा उप्पज्जति. झानं पादकं कत्वा विपस्सनं पट्ठपेन्तस्स विपस्सनाक्खणे विपस्सनासम्पयुत्तो सङ्कप्पो तदङ्गवसेन कामवितक्कस्स पच्चनीको हुत्वा उप्पज्जति. विपस्सनं उस्सुक्कापेत्वा मग्गं पापेन्तस्स मग्गक्खणे मग्गसम्पयुत्तो सङ्कप्पो समुच्छेदवसेन कामवितक्कस्स पच्चनीको हुत्वा उप्पज्जति. एवं उप्पन्नो नेक्खम्मसङ्कप्पोति वुच्चतीति वेदितब्बो.

मेत्ताय पन परिकम्मं कत्वा, करुणाय परिकम्मं कत्वा झानं समापज्जतीति सब्बं पुरिमनयेनेव योजेतब्बं. एवं उप्पन्नो अब्यापादसङ्कप्पोति वुच्चति, अविहिंसासङ्कप्पोति च वुच्चतीति वेदितब्बो. एवमेते नेक्खम्मसङ्कप्पादयो विपस्सनाझानवसेन उप्पत्तीनं नानत्ता पुब्बभागे नाना; मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नस्स अकुसलसङ्कप्पस्स पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमानो एकोव कुसलसङ्कप्पो उप्पज्जति. अयं सम्मासङ्कप्पो नाम.

सम्मावाचानिद्देसेपि यस्मा अञ्ञेनेव चित्तेन मुसावादा विरमति, अञ्ञेनञ्ञेन पिसुणवाचादीहि, तस्मा चतस्सोपेता वेरमणियो पुब्बभागे नाना; मग्गक्खणे पन मिच्छावाचासङ्खाताय चतुब्बिधाय अकुसलदुस्सील्यचेतनाय पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव सम्मावाचासङ्खाता कुसलवेरमणी उप्पज्जति. अयं सम्मावाचा नाम.

सम्माकम्मन्तनिद्देसेपि यस्मा अञ्ञेनेव चित्तेन पाणातिपाता विरमति, अञ्ञेन अदिन्नादाना, अञ्ञेन कामेसुमिच्छाचारा, तस्मा तिस्सोपेता वेरमणियो पुब्बभागे नाना; मग्गक्खणे पन मिच्छाकम्मन्तसङ्खाताय तिविधाय अकुसलदुस्सील्यचेतनाय पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव सम्माकम्मन्तसङ्खाता अकुसलवेरमणी उप्पज्जति. अयं सम्माकम्मन्तो नाम.

सम्माआजीवनिद्देसे इधाति इमस्मिं सासने. अरियसावकोति अरियस्स बुद्धस्स सावको. मिच्छाआजीवं पहायाति पापकं आजीवं पजहित्वा. सम्माआजीवेनाति बुद्धपसत्थेन कुसलआजीवेन. जीविकं कप्पेतीति जीवितप्पवत्तिं पवत्तेति. इधापि यस्मा अञ्ञेनेव चित्तेन कायद्वारवीतिक्कमा विरमति; अञ्ञेन वचीद्वारवीतिक्कमा, तस्मा पुब्बभागे नानाक्खणेसु उप्पज्जति; मग्गक्खणे पन द्वीसु द्वारेसु सत्तन्नं कम्मपथानं वसेन उप्पन्नाय मिच्छाआजीवदुस्सील्यचेतनाय पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव सम्माआजीवसङ्खाता कुसलवेरमणी उप्पज्जति. अयं सम्माआजीवो नाम.

सम्मावायामनिद्देसो सम्मप्पधानविभङ्गे अनुपदवण्णनावसेन आविभविस्सति. अयं पन पुब्बभागे नानाचित्तेसु लभति. अञ्ञेनेव हि चित्तेन अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय वायामं करोति, अञ्ञेन उप्पन्नानं पहानाय; अञ्ञेनेव च अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय, अञ्ञेन उप्पन्नानं ठितिया; मग्गक्खणे पन एकचित्तेयेव लब्भति. एकमेव हि मग्गसम्पयुत्तं वीरियं चतुकिच्चसाधनट्ठेन चत्तारि नामानि लब्भति.

सम्मासतिनिद्देसोपि सतिपट्ठानविभङ्गे अनुपदवण्णनावसेन आविभविस्सति. अयम्पि च पुब्बभागे नानाचित्तेसु लब्भति. अञ्ञेनेव हि चित्तेन कायं परिग्गण्हाति, अञ्ञेनञ्ञेन वेदनादीनि; मग्गक्खणे पन एकचित्तेयेव लब्भति. एकायेव हि मग्गसम्पयुत्ता सति चतुकिच्चसाधनट्ठेन चत्तारि नामानि लभति.

सम्मासमाधिनिद्देसे चत्तारि झानानि पुब्बभागेपि नाना, मग्गक्खणेपि. पुब्बभागे समापत्तिवसेन नाना, मग्गक्खणे नानामग्गवसेन. एकस्स हि पठममग्गो पठमज्झानिको होति, दुतियमग्गादयोपि पठमज्झानिका, दुतियादीसु अञ्ञतरज्झानिका वा. एकस्स पठममग्गो दुतियादीनं अञ्ञतरज्झानिको होति, दुतियादयोपि दुतियादीनं अञ्ञतरज्झानिका वा पठमज्झानिका वा. एवं चत्तारोपि मग्गा झानवसेन सदिसा वा असदिसा वा एकच्चसदिसा वा होन्ति.

अयं पनस्स विसेसो पादकज्झाननियामेन होति. पादकज्झाननियामेन ताव पठमज्झानलाभिनो पठमज्झाना वुट्ठाय विपस्सन्तस्स उप्पन्नमग्गो पठमज्झानिको होति; मग्गङ्गबोज्झङ्गानि पनेत्थ परिपुण्णानेव होन्ति. दुतियज्झानतो उट्ठाय विपस्सन्तस्स उप्पन्नो मग्गो दुतियज्झानिको होति; मग्गङ्गानि पनेत्थ सत्त होन्ति. ततियज्झानतो उट्ठाय विपस्सन्तस्स उप्पन्नो मग्गो ततियज्झानिको होति; मग्गङ्गानि पनेत्थ सत्त, बोज्झङ्गानि छ होन्ति. एस नयो चतुत्थज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतना.

आरुप्पे चतुक्कपञ्चकज्झानं उप्पज्जति. तञ्च खो लोकुत्तरं नो लोकियन्ति वुत्तं. एत्थ कथन्ति? एत्थापि पठमज्झानादीसु यतो उट्ठाय सोतापत्तिमग्गं पटिलभित्वा आरुप्पसमापत्तिं भावेत्वा यो आरुप्पे उप्पन्नो, तंझानिकाव तस्स तत्थ तयो मग्गा उप्पज्जन्ति . एवं पादकज्झानमेव नियामेति. केचि पन थेरा ‘‘विपस्सनाय आरम्मणभूता खन्धा नियामेन्ती’’ति वदन्ति. केचि ‘‘पुग्गलज्झासयो नियामेती’’ति वदन्ति. केचि ‘‘वुट्ठानगामिनीविपस्सना नियामेती’’ति वदन्ति. तेसं वादविनिच्छयो हेट्ठा चित्तुप्पादकण्डे लोकुत्तरपदभाजनीयवण्णनायं (ध. स. अट्ठ. ३५०) वुत्तनयेनेव वेदितब्बो. अयं वुच्चति सम्मासमाधीति या इमेसु चतूसु झानेसु एकग्गता, अयं पुब्बभागे लोकियो, अपरभागे लोकुत्तरो सम्मासमाधि नाम वुच्चतीति. एवं लोकियलोकुत्तरवसेन भगवा मग्गसच्चं देसेसि.

तत्थ लोकियमग्गे सब्बानेव मग्गङ्गानि यथानुरूपं छसु आरम्मणेसु अञ्ञतरारम्मणानि होन्ति. लोकुत्तरमग्गे पन चतुसच्चपटिवेधाय पवत्तस्स अरियस्स निब्बानारम्मणं अविज्जानुसयसमुग्घातकं पञ्ञाचक्खु सम्मादिट्ठि. तथा सम्पन्नदिट्ठिस्स तंसम्पयुत्तं तिविधमिच्छासङ्कप्पसमुग्घातकं चेतसो निब्बानपदाभिनिरोपनं सम्मासङ्कप्पो. तथा पस्सन्तस्स वितक्केन्तस्स च तंसम्पयुत्ताव चतुब्बिधवचीदुच्चरितसमुग्घातिकाय मिच्छावाचाय विरति सम्मावाचा. तथा विरमन्तस्स तंसम्पयुत्ताव मिच्छाकम्मन्तसमुच्छेदिका तिविधकायदुच्चरितविरति सम्माकम्मन्तो. तेसंयेव सम्मावाचाकम्मन्तानं वोदानभूता तंसम्पयुत्ताव कुहनादिसमुच्छेदिका मिच्छाआजीवविरति सम्माआजीवो. इमिस्सा सम्मावाचाकम्मन्ताजीवसंखाताय सीलभूमियं पतिट्ठमानस्स तदनुरूपो तंसम्पयुत्तोव कोसज्जसमुच्छेदको अनुप्पन्नुप्पन्नानं अकुसलकुसलानं अनुप्पादपहानुप्पादट्ठितिसाधको च वीरियारम्भो सम्मावायामो. एवं वायमन्तस्स तंसम्पयुत्तोव मिच्छासतिविनिद्धुननको कायादीसु कायानुपस्सनादिसाधको च चेतसो असम्मोसो सम्मासति. इति अनुत्तराय सतिया सुविहितचित्तारक्खस्स तंसम्पयुत्ताव मिच्छासमाधिसमुग्घातिका चित्तेकग्गता सम्मासमाधीति. एस लोकुत्तरो अरियो अट्ठङ्गिको मग्गो यो सह लोकियेन मग्गेन दुक्खनिरोधगामिनी पटिपदाति सङ्खं गतो.

सो खो पनेस मग्गो सम्मादिट्ठिसङ्कप्पानं विज्जाय, सेसधम्मानं चरणेन सङ्गहितत्ता विज्जा चेव चरणञ्च. तथा तेसं द्विन्नं विपस्सनायानेन, इतरेसं समथयानेन सङ्गहितत्ता समथो चेव विपस्सना च. तेसं वा द्विन्नं पञ्ञाक्खन्धेन, तदनन्तरानं तिण्णं सीलक्खन्धेन, अवसेसानं समाधिक्खन्धेन अधिपञ्ञाअधिसीलअधिचित्तसिक्खाहि च सङ्गहितत्ता खन्धत्तयञ्चेव सिक्खात्तयञ्च होति; येन समन्नागतो अरियसावको दस्सनसमत्थेहि चक्खूहि गमनसमत्थेहि च पादेहि समन्नागतो अद्धिको विय विज्जाचरणसम्पन्नो हुत्वा विपस्सनायानेन कामसुखल्लिकानुयोगं, समथयानेन अत्तकिलमथानुयोगन्ति अन्तद्वयं परिवज्जेत्वा मज्झिमपटिपदं पटिपन्नो पञ्ञाक्खन्धेन मोहक्खन्धं, सीलक्खन्धेन दोसक्खन्धं, समाधिक्खन्धेन च लोभक्खन्धं पदालेन्तो अधिपञ्ञासिक्खाय पञ्ञासम्पदं, अधिसीलसिक्खाय सीलसम्पदं, अधिचित्तसिक्खाय समाधिसम्पदन्ति तिस्सो सम्पत्तियो पत्वा अमतं निब्बानं सच्छिकरोति, आदिमज्झपरियोसानकल्याणं सत्ततिंसबोधिपक्खियधम्मरतनविचित्तं सम्मत्तनियामसङ्खातं अरियभूमिञ्च ओक्कन्तो होतीति.

सुत्तन्तभाजनीयवण्णना.

२. अभिधम्मभाजनीयवण्णना

२०६-२१४. इदानि अभिधम्मभाजनीयं होति. तत्थ ‘‘अरियसच्चानी’’ति अवत्वा निप्पदेसतो पच्चयसङ्खातं समुदयं दस्सेतुं ‘‘चत्तारि सच्चानी’’ति वुत्तं . अरियसच्चानीति हि वुत्ते अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा न सङ्गय्हन्ति. न च केवलं तण्हाव दुक्खं समुदानेति, इमेपि अवसेसा च किलेसादयो पच्चया समुदानेन्तियेव. इति इमेपि पच्चया दुक्खं समुदानेन्तियेवाति निप्पदेसतो पच्चयसङ्खातं समुदयं दस्सेतुं ‘‘अरियसच्चानी’’ति अवत्वा ‘‘चत्तारि सच्चानी’’ति वुत्तं.

निद्देसवारे च नेसं पठमं दुक्खं अनिद्दिसित्वा तस्सेव दुक्खस्स सुखनिद्देसत्थं दुक्खसमुदयो निद्दिट्ठो. तस्मिञ्हि निद्दिट्ठे ‘‘अवसेसा च किलेसा’’तिआदिना नयेन दुक्खसच्चं सुखनिद्देसं होति. निरोधसच्चम्पेत्थ तण्हाय पहानं ‘‘तण्हाय च अवसेसानञ्च किलेसानं पहान’’न्ति एवं यथावुत्तस्स समुदयस्स पहानवसेन पञ्चहाकारेहि निद्दिट्ठं. मग्गसच्चं पनेत्थ पठमज्झानिकसोतापत्तिमग्गवसेन धम्मसङ्गणियं विभत्तस्स देसनानयस्स मुखमत्तमेव दस्सेन्तेन निद्दिट्ठं. तत्थ नयभेदो वेदितब्बो. तं उपरि पकासयिस्साम.

यस्मा पन न केवलं अट्ठङ्गिको मग्गोव पटिपदा ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म. नि. ३.४३३) वचनतो पन पुग्गलज्झासयवसेन पञ्चङ्गिकोपि मग्गो पटिपदा एवाति देसितो, तस्मा तं नयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो. यस्मा च न केवलं अट्ठङ्गिकपञ्चङ्गिकमग्गाव पटिपदा, सम्पयुत्तका पन अतिरेकपञ्ञासधम्मापि पटिपदा एव, तस्मा तं नयं दस्सेतुं ततियो सब्बसङ्गाहिकवारोपि निद्दिट्ठो. तत्थ ‘‘अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता’’ति इदं परिहायति. सेसं सब्बत्थ सदिसमेव.

तत्थ अट्ठङ्गिकवारस्स ‘‘तण्हाय अवसेसानञ्च किलेसानं पहान’’न्तिआदीसु पञ्चसु कोट्ठासेसु पठमकोट्ठासे ताव सोतापत्तिमग्गे झानाभिनिवेसे सुद्धिकपटिपदा, सुद्धिकसुञ्ञता, सुञ्ञतपटिपदा, सुद्धिकअप्पणिहितं, अप्पणिहितपटिपदाति इमेसु पञ्चसु वारेसु द्विन्नं द्विन्नं चतुक्कपञ्चकनयानं वसेन दस नया होन्ति. एवं सेसेसुपीति वीसतिया अभिनिवेसेसु द्वे नयसतानि. तानि चतूहि अधिपतीहि चतुग्गुणितानि अट्ठ . इति सुद्धिकानि द्वे साधिपती अट्ठाति सब्बम्पि नयसहस्सं होति. यथा च सोतापत्तिमग्गे, एवं सेसमग्गेसुपीति चत्तारि नयसहस्सानि होन्ति. यथा च पठमकोट्ठासे चत्तारि, एवं सेसेसुपीति अट्ठङ्गिकवारे पञ्चसु कोट्ठासेसु वीसति नयसहस्सानि होन्ति. तथा पञ्चङ्गिकवारे सब्बसङ्गाहिकवारे चाति सब्बानिपि सट्ठिनयसहस्सानि सत्थारा विभत्तानि. पाळि पन सङ्खेपेन आगता. एवमिदं तिविधमहावारं पञ्चदसकोट्ठासं सट्ठिनयसहस्सपटिमण्डितं अभिधम्मभाजनीयं नाम निद्दिट्ठन्ति वेदितब्बं.

अभिधम्मभाजनीयवण्णना.

३. पञ्हापुच्छकवण्णना

२१५. पञ्हापुच्छके चतुन्नम्पि सच्चानं खन्धविभङ्गे वुत्तनयानुसारेनेव कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन समुदयसच्चं कामावचरधम्मे अस्सादेन्तस्स परित्तारम्मणं होति, महग्गतधम्मे अस्सादेन्तस्स महग्गतारम्मणं, पञ्ञत्तिं अस्सादेन्तस्स नवत्तब्बारम्मणं. दुक्खसच्चं कामावचरधम्मे आरब्भ उप्पन्नं परित्तारम्मणं, रूपारूपावचरधम्मे आरब्भ उप्पत्तिकाले महग्गतारम्मणं, नव लोकुत्तरधम्मे पच्चवेक्खणकाले अप्पमाणारम्मणं, पण्णत्तिं पच्चवेक्खणकाले नवत्तब्बारम्मणं. मग्गसच्चं सहजातहेतुवसेन सब्बदापि मग्गहेतुकं वीरियं वा वीमंसं वा जेट्ठकं कत्वा मग्गभावनाकाले मग्गाधिपति, छन्दचित्तेसु अञ्ञतराधिपतिकाले नवत्तब्बं नाम होति. दुक्खसच्चं अरियानं मग्गपच्चवेक्खणकाले मग्गारम्मणं, तेसंयेव मग्गं गरुं कत्वा पच्चवेक्खणकाले मग्गाधिपति, सेसधम्मपच्चवेक्खणकाले नवत्तब्बं होति.

द्वे सच्चानीति दुक्खसमुदयसच्चानि. एतानि हि अतीतादिभेदे धम्मे आरब्भ उप्पत्तिकाले अतीतादिआरम्मणानि होन्ति. समुदयसच्चं अज्झत्तादिभेदे धम्मे अस्सादेन्तस्स अज्झत्तादिआरम्मणं होति, दुक्खसच्चं आकिञ्चञ्ञायतनकाले नवत्तब्बारम्मणम्पीति वेदितब्बं. इति इमस्मिं पञ्हापुच्छके द्वे सच्चानि लोकियानि होन्ति, द्वे लोकुत्तरानि. यथा च इमस्मिं, एवं पुरिमेसुपि द्वीसु. सम्मासम्बुद्धेन हि तीसुपि सुत्तन्तभाजनीयादीसु लोकियलोकुत्तरानेव सच्चानि कथितानि. एवमयं सच्चविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.

सम्मोहविनोदनीया विभङ्गट्ठकथाय

सच्चविभङ्गवण्णना निट्ठिता.