📜
६. पटिच्चसमुप्पादविभङ्गो
१. सुत्तन्तभाजनीयं उद्देसवारवण्णना
२२५. इदानि ¶ ¶ ¶ तदनन्तरे पटिच्चसमुप्पादविभङ्गे या ‘‘अयं अविज्जापच्चया सङ्खारा’’तिआदिना नयेन तन्ति निक्खित्ता, तस्सा अत्थसंवण्णनं करोन्तेन विभज्जवादिमण्डलं ओतरित्वा आचरिये अनब्भाचिक्खन्तेन सकसमयं अवोक्कमन्तेन परसमयं अनायूहन्तेन सुत्तं अप्पटिबाहन्तेन विनयं अनुलोमेन्तेन महापदेसे ओलोकेन्तेन धम्मं दीपेन्तेन अत्थं सङ्गहन्तेन तमेवत्थं पुन आवत्तेत्वा अपरेहिपि परियायेहि निद्दिसन्तेन च यस्मा अत्थसंवण्णना कातब्बा होति, पकतियापि च दुक्कराव पटिच्चसमुप्पादस्स अत्थसंवण्णना, यथाहु पोराणा –
‘‘सच्चं सत्तो पटिसन्धि, पच्चयाकारमेव च;
दुद्दसा चतुरो धम्मा, देसेतुञ्च सुदुक्करा’’ति.
तस्मा ‘‘अञ्ञत्र आगमाधिगमप्पत्तेहि न सुकरा पटिच्चसमुप्पादस्स अत्थवण्णना’’ति परितुलयित्वा –
वत्तुकामो अहं अज्ज, पच्चयाकारवण्णनं;
पतिट्ठं नाधिगच्छामि, अज्झोगाळ्होव सागरं.
सासनं ¶ पनिदं नाना-देसनानयमण्डितं;
पुब्बाचरियमग्गो च, अब्बोच्छिन्नो पवत्तति.
यस्मा तस्मा तदुभयं, सन्निस्सायत्थवण्णनं;
आरभिस्सामि एतस्स, तं सुणाथ समाहिता.
वुत्तञ्हेतं पुब्बाचरियेहि –
‘‘यो कोचिमं अट्ठिं कत्वा सुणेय्य,
लभेथ पुब्बापरियं विसेसं;
लद्धान पुब्बापरियं विसेसं,
अदस्सनं मच्चुराजस्स गच्छे’’ति.
अविज्जापच्चया ¶ ¶ सङ्खारातिआदीसु हि आदितोयेव ताव –
देसनाभेदतो अत्थ-लक्खणेकविधादितो;
अङ्गानञ्च ववत्थाना, विञ्ञातब्बो विनिच्छयो.
तत्थ ‘देसनाभेदतो’ति भगवतो हि वल्लिहारकानं चतुन्नं पुरिसानं वल्लिग्गहणं विय आदितो वा मज्झतो वा पट्ठाय याव परियोसानं, तथा परियोसानतो वा मज्झतो वा पट्ठाय याव आदीति चतुब्बिधा पटिच्चसमुप्पाददेसना. यथा हि वल्लिहारकेसु चतूसु पुरिसेसु एको वल्लिया मूलमेव पठमं पस्सति, सो तं मूले छेत्वा सब्बं आकड्ढित्वा आदाय कम्मे उपनेति, एवं भगवा ‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा…पे… जातिपच्चया जरामरण’’न्ति आदितो (म. नि. १.४०२) पट्ठाय याव परियोसानापि पटिच्चसमुप्पादं देसेति.
यथा पन तेसु पुरिसेसु एको वल्लिया मज्झं पठमं पस्सति, सो मज्झे छिन्दित्वा उपरिभागंयेव आकड्ढित्वा आदाय कम्मे उपनेति, एवं भगवा ‘‘तस्स तं वेदनं अभिनन्दतो ¶ अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी; या वेदनासु नन्दी, तदुपादानं, तस्सुपादानपच्चया भवो, भवपच्चया जाती’’ति (म. नि. १.४०९; सं. नि. ३.५) मज्झतो पट्ठाय याव परियोसानापि देसेति.
यथा च तेसु पुरिसेसु एको वल्लिया अग्गं पठमं पस्सति, सो अग्गे गहेत्वा अग्गानुसारेन याव मूला सब्बं आदाय कम्मे उपनेति, एवं भगवा ‘‘जातिपच्चया जरामरणन्ति इति खो पनेतं वुत्तं, जातिपच्चया नु खो, भिक्खवे, जरामरणं नो वा कथं वा एत्थ होती’’ति? ‘‘जातिपच्चया, भन्ते, जरामरणं; एवं नो एत्थ होति – जातिपच्चया जरामरण’’न्ति. ‘‘भवपच्चया जाति…पे… अविज्जापच्चया सङ्खाराति इति खो पनेतं वुत्तं, अविज्जापच्चया नु खो, भिक्खवे, सङ्खारा नो वा कथं वा एत्थ होती’’ति? ‘‘अविज्जापच्चया, भन्ते, सङ्खारा; एवं नो एत्थ होति – अविज्जापच्चया सङ्खारा’’ति परियोसानतो पट्ठाय याव आदितोपि पटिच्चसमुप्पादं देसेति.
यथा पन तेसु पुरिसेसु एको वल्लिया मज्झमेव पठमं पस्सति, सो मज्झे छिन्दित्वा हेट्ठा ओतरन्तो याव मूला ¶ आदाय कम्मे उपनेति ¶ , एवं भगवा ‘‘इमे, भिक्खवे, चत्तारो आहारा किं निदाना, किं समुदया, किं जातिका, किं पभवा? इमे चत्तारो आहारा तण्हानिदाना, तण्हासमुदया, तण्हाजातिका, तण्हापभवा. तण्हा चायं, भिक्खवे, किं निदाना? वेदना, फस्सो, सळायतनं, नामरूपं, विञ्ञाणं. सङ्खारा किं निदाना…पे… सङ्खारा अविज्जानिदाना, अविज्जासमुदया, अविज्जाजातिका, अविज्जापभवा’’ति (सं. नि. २.११) मज्झतो पट्ठाय याव आदितो देसेति.
कस्मा पनेवं देसेतीति? पटिच्चसमुप्पादस्स समन्तभद्दकत्ता, सयञ्च देसनाविलासप्पत्तत्ता. समन्तभद्दको हि पटिच्चसमुप्पादो ततो ततो ञायप्पटिवेधाय संवत्ततियेव. देसनाविलासप्पत्तो च भगवा चतुवेसारज्जप्पटिसम्भिदायोगेन चतुब्बिधगम्भीरभावप्पत्तिया च. सो देसनाविलासप्पत्तत्ता नानानयेहेव धम्मं देसेति. विसेसतो पनस्स या आदितो पट्ठाय अनुलोमदेसना, सा पवत्तिकारणविभागसम्मूळ्हं वेनेय्यजनं समनुपस्सतो यथासकेहि कारणेहि पवत्तिसन्दस्सनत्थं उप्पत्तिक्कमसन्दस्सनत्थञ्च पवत्तिताति ञातब्बा.
या ¶ परियोसानतो पट्ठाय पटिलोमदेसना, सा ‘‘किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति चा’’ति (दी. नि. २.५७) आदिना नयेन किच्छापन्नं लोकमनुविलोकयतो पुब्बभागप्पटिवेधानुसारेन तस्स तस्स जरामरणादिकस्स दुक्खस्स अत्तनाधिगतकारणसन्दस्सनत्थं. या पन मज्झतो पट्ठाय याव आदि, सा आहारनिदानववत्थापनानुसारेन याव अतीतं अद्धानं अतिहरित्वा पुन अतीतद्धतो पभुति हेतुफलपटिपाटिसन्दस्सनत्थं. या पन मज्झतो पट्ठाय याव परियोसाना पवत्ता, सा पच्चुप्पन्ने अद्धाने अनागतद्धहेतुसमुट्ठानतो पभुति अनागतद्धसन्दस्सनत्थं. तासु या सा पवत्तिकारणसम्मूळ्हस्स वेनेय्यजनस्स यथासकेहि कारणेहि पवत्तिसन्दस्सनत्थं उप्पत्तिक्कमसन्दस्सनत्थञ्च आदितो पट्ठाय अनुलोमदेसना वुत्ता, सा इध निक्खित्ताति वेदितब्बा.
कस्मा ¶ पनेत्थ अविज्जा आदितो वुत्ता? किं पकतिवादीनं पकति विय अविज्जापि अकारणं मूलकारणं लोकस्साति? न अकारणं. ‘‘आसवसमुदया अविज्जासमुदयो’’ति हि अविज्जाय कारणं वुत्तं. अत्थि ¶ पन परियायो येन मूलकारणं सिया. को पन सोति? वट्टकथाय सीसभावो. भगवा हि वट्टकथं कथेन्तो द्वे धम्मे सीसं कत्वा कथेसि – अविज्जं वा भवतण्हं वा. यथाह – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय ‘इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी’ति. एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति ‘इदप्पच्चया अविज्जा’’ति (अ. नि. १०.६१); भवतण्हं वा, यथाह – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाय ‘इतो पुब्बे भवतण्हा नाहोसि, अथ पच्छा समभवी’ति. एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति ‘इदप्पच्चया भवतण्हा’’ति (अ. नि. १०.६२).
कस्मा पन भगवा वट्टकथं कथेन्तो इमे द्वेव धम्मे सीसं कत्वा कथेसीति? सुगतिदुग्गतिगामिनो कम्मस्स विसेसहेतुभूतत्ता. दुग्गतिगामिनो हि कम्मस्स विसेसहेतु अविज्जा. कस्मा? यस्मा अविज्जाभिभूतो पुथुज्जनो, अग्गिसन्तापलगुळाभिघातपरिस्समाभिभूता वज्झगावी ताय परिस्समातुरताय निरस्सादम्पि अत्तनो अनत्थावहम्पि च उण्होदकपानं विय, किलेससन्तापतो निरस्सादम्पि दुग्गतिविनिपाततो च अत्तनो अनत्थावहम्पि पाणातिपातादिमनेकप्पकारं दुग्गतिगामिकम्मं आरभति. सुगतिगामिनो पन कम्मस्स विसेसहेतु भवतण्हा. कस्मा? यस्मा भवतण्हाभिभूतो पुथुज्जनो, यथा वुत्तप्पकारा गावी ¶ सीतुदकतण्हाय सअस्सादं अत्तनो परिस्समविनोदनञ्च सीतुदकपानं विय, किलेससन्तापविरहतो सअस्सादं सुगतिसम्पापनेन अत्तनो दुग्गतिदुक्खपरिस्समविनोदनञ्च पाणातिपातावेरमणीआदिमनेकप्पकारं सुगतिगामिकम्मं आरभति.
एतेसु पन वट्टकथाय सीसभूतेसु धम्मेसु कत्थचि भगवा ¶ एकधम्ममूलिकं देसनं देसेति, सेय्यथिदं – ‘‘इति खो, भिक्खवे, अविज्जूपनिसा सङ्खारा, सङ्खारूपनिसं विञ्ञाण’’न्तिआदि (सं. नि. २.२३). तथा ‘‘उपादानीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदि (सं. नि. २.५२). कत्थचि उभयमूलिकम्पि, सेय्यथिदं – ‘‘अविज्जानीवरणस्स, भिक्खवे, बालस्स तण्हाय सम्पयुत्तस्स एवमयं कायो समुदागतो. इति अयञ्चेव कायो बहिद्धा च नामरूपं इत्थेतं ¶ द्वयं, द्वयं पटिच्च फस्सो, सळेवायतनानि येहि फुट्ठो बालो सुखदुक्खं पटिसंवेदेती’’तिआदि (सं. नि. २.१९). तासु तासु देसनासु ‘‘अविज्जापच्चया सङ्खारा’’ति अयमिध अविज्जावसेन एकधम्ममूलिका देसनाति वेदितब्बा. एवं तावेत्थ देसनाभेदतो विञ्ञातब्बो विनिच्छयो.
‘अत्थतो’ति अविज्जादीनं पदानं अत्थतो, सेय्यथिदं – पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम; अलद्धब्बन्ति अत्थो. तं अविन्दियं विन्दतीति अविज्जा. तब्बिपरीततो कायसुचरितादि विन्दियं नाम. तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, सच्चानं तथट्ठं, इन्द्रियानं आधिपतेय्यट्ठं अविदितं करोतीति अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं चतुब्बिधं अत्थं अविदितं करोतीतिपि अविज्जा. अन्तविरहिते संसारे सब्बयोनिगतिभवविञ्ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति अविज्जा. परमत्थतो अविज्जमानेसु इत्थिपुरिसादीसु जवति, विज्जमानेसुपि खन्धादीसु न जवतीति अविज्जा. अपिच चक्खुविञ्ञाणादीनं वत्थारम्मणानं पटिच्चसमुप्पादपटिच्चसमुप्पन्नानञ्च धम्मानं छादनतोपि अविज्जा.
यं पटिच्च फलमेति सो पच्चयो. पटिच्चाति न विना तेन; तं अपच्चक्खित्वाति अत्थो. एतीति उप्पज्जति चेव पवत्तति चाति अत्थो. अपि च उपकारकट्ठो पच्चयट्ठो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया.
सङ्खतमभिसङ्खरोन्तीति ¶ सङ्खारा. अपिच अविज्जापच्चया सङ्खारा, सङ्खारसद्देन आगतसङ्खारा चाति दुविधा सङ्खारा. तत्थ पुञ्ञापुञ्ञानेञ्जाभिसङ्खारा तयो, कायवचीचित्तसङ्खारा तयोति इमे छ अविज्जापच्चया सङ्खारा ¶ . ते सब्बेपि लोकियकुसलाकुसलचेतनामत्तमेव होन्ति.
सङ्खतसङ्खारो, अभिसङ्खतसङ्खारो, अभिसङ्खरणसङ्खारो, पयोगाभिसङ्खारोति इमे पन चत्तारो सङ्खारसद्देन आगतसङ्खारा. तत्थ ¶ ‘‘अनिच्चा वत सङ्खारा’’तिआदीसु (दी. नि. २.२२१, २७२; सं. नि. १.१८६; २.१४३) वुत्ता सब्बेपि सप्पच्चया धम्मा ‘सङ्खतसङ्खारा’ नाम. कम्मनिब्बत्ता तेभूमका रूपारूपधम्मा ‘अभिसङ्खतसङ्खारा’ति अट्ठकथासु वुत्ता. तेपि ‘‘अनिच्चा वत सङ्खारा’’ति एत्थेव सङ्गहं गच्छन्ति. विसुं पन नेसं आगतट्ठानं न पञ्ञायति. तेभूमककुसलाकुसलचेतना पन ‘अभिसङ्खरणकसङ्खारो’ति वुच्चति. तस्स ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे अभिसङ्खरोती’’तिआदीसु (सं. नि. २.५१) आगतट्ठानं पञ्ञायति. कायिकचेतसिकं पन वीरियं ‘पयोगाभिसङ्खारो’ति वुच्चति. सो ‘‘यावतिका अभिसङ्खारस्स गति, तावतिकं गन्त्वा अक्खाहतं मञ्ञे अट्ठासी’’तिआदीसु (अ. नि. ३.१५) आगतो.
न केवलञ्च एतेयेव, अञ्ञेपि ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’तिआदिना (म. नि. १.४६४) नयेन सङ्खारसद्देन आगता अनेकसङ्खारा. तेसु नत्थि सो सङ्खारो, यो सङ्खतसङ्खारे सङ्गहं न गच्छेय्य. इतो परं सङ्खारपच्चया विञ्ञाणन्तिआदीसु यं वुत्तं तं वुत्तनयेनेव वेदितब्बं.
अवुत्ते पन विजानातीति विञ्ञाणं. नमतीति नामं. रुप्पतीति रूपं. आये तनोति, आयतञ्च नयतीति आयतनं. फुसतीति फस्सो. वेदयतीति वेदना. परितस्सतीति तण्हा. उपादियतीति उपादानं. भवति भावयति चाति भवो. जननं जाति. जीरणं जरा. मरन्ति ¶ एतेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयतीति दुक्खं; उप्पादट्ठितिवसेन वा द्वेधा खणतीति दुक्खं. दुम्मनस्स भावो दोमनस्सं. भुसो आयासो उपायासो.
सम्भवन्तीति ¶ निब्बत्तन्ति. न केवलञ्च सोकादीहेव, अथ खो सब्बपदेहि ‘सम्भवन्ती’ति सद्दस्स योजना कातब्बा. इतरथा हि ‘‘अविज्जापच्चया सङ्खारा’’ति वुत्ते किं करोन्तीति न पञ्ञायेय्युं. ‘‘सम्भवन्ती’’ति पन योजनाय सति ‘‘अविज्जा च सा पच्चयो चाति अविज्जापच्चयो; तस्मा अविज्जापच्चया सङ्खारा सम्भवन्ती’’ति पच्चयपच्चयुप्पन्नववत्थानं कतं होति. एस नयो सब्बत्थ.
एवन्ति ¶ निद्दिट्ठनयनिदस्सनं. तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स सकलस्स वा. दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स, न सुखसुभादीनं. समुदयोति निब्बत्ति. होतीति सम्भवति. एवमेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो.
‘लक्खणादितो’ति अविज्जादीनं लक्खणादितो, सेय्यथिदं – अञ्ञाणलक्खणा अविज्जा, सम्मोहनरसा, छादनपच्चुपट्ठाना, आसवपदट्ठाना. अभिसङ्खरणलक्खणा सङ्खारा, आयूहनरसा, चेतनापच्चुपट्ठाना, अविज्जापदट्ठाना. विजाननलक्खणं विञ्ञाणं, पुब्बङ्गमरसं, पटिसन्धिपच्चुपट्ठानं, सङ्खारपदट्ठानं, वत्थारम्मणपदट्ठानं वा. नमनलक्खणं नामं, सम्पयोगरसं, अविनिब्भोगपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. रुप्पनलक्खणं रूपं, विकिरणरसं, अब्याकतपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. आयतनलक्खणं सळायतनं, दस्सनादिरसं, वत्थुद्वारभावपच्चुपट्ठानं ¶ , नामरूपपदट्ठानं. फुसनलक्खणो फस्सो, सङ्घट्टनरसो, सङ्गतिपच्चुपट्ठानो, सळायतनपदट्ठानो. अनुभवनलक्खणा वेदना, विसयरससम्भोगरसा, सुखदुक्खपच्चुपट्ठाना, फस्सपदट्ठाना. हेतुलक्खणा तण्हा, अभिनन्दनरसा, अतित्तिभावपच्चुपट्ठाना, वेदनापदट्ठाना. गहणलक्खणं उपादानं, अमुञ्चनरसं, तण्हादळ्हत्तदिट्ठिपच्चुपट्ठानं, तण्हापदट्ठानं. कम्मकम्मफललक्खणो भवो, भावनभवनरसो, कुसलाकुसलाब्याकतपच्चुपट्ठानो, उपादानपदट्ठानो. जातिआदीनं लक्खणादीनि सच्चविभङ्गे वुत्तनयेनेव वेदितब्बानि. एवमेत्थ लक्खणादितोपि विञ्ञातब्बो विनिच्छयो.
‘एकविधादितो’ति एत्थ अविज्जा अञ्ञाणादस्सनमोहादिभावतो एकविधा, अप्पटिपत्तिमिच्छापटिपत्तितो दुविधा तथा सङ्खारासङ्खारतो, वेदनात्तयसम्पयोगतो तिविधा, चतुसच्चअप्पटिवेधतो ¶ चतुब्बिधा, गतिपञ्चकादीनवच्छादनतो पञ्चविधा, द्वारारम्मणतो पन सब्बेसुपि अरूपधम्मेसु छब्बिधता वेदितब्बा.
सङ्खारा सासवविपाकधम्मधम्मादिभावतो एकविधा, कुसलाकुसलतो दुविधा तथा परित्तमहग्गतहीनमज्झिममिच्छत्तनियतानियततो, तिविधा पुञ्ञाभिसङ्खारादिभावतो, चतुब्बिधा चतुयोनिसंवत्तनतो, पञ्चविधा पञ्चगतिगामितो.
विञ्ञाणं ¶ लोकियविपाकादिभावतो एकविधं, सहेतुकाहेतुकादितो दुविधं, भवत्तयपरियापन्नतो वेदनात्तयसम्पयोगतो अहेतुकदुहेतुकतिहेतुकतो च तिविधं, योनिगतिवसेन चतुब्बिधं पञ्चविधञ्च.
नामरूपं विञ्ञाणसन्निस्सयतो कम्मपच्चयतो च एकविधं, सारम्मणानारम्मणतो दुविधं, अतीतादितो तिविधं, योनिगतिवसेन चतुब्बिधं पञ्चविधञ्च.
सळायतनं सञ्जातिसमोसरणट्ठानतो एकविधं, भूतप्पसादविञ्ञाणादितो दुविधं, सम्पत्तासम्पत्तनोभयगोचरतो तिविधं, योनिगतिपरियापन्नतो चतुब्बिधं पञ्चविधञ्चाति इमिना नयेन फस्सादीनम्पि एकविधादिभावो वेदितब्बोति. एवमेत्थ एकविधादितोपि विञ्ञातब्बो विनिच्छयो.
‘अङ्गानञ्च ¶ ववत्थाना’ति सोकादयो चेत्थ भवचक्कस्स अविच्छेददस्सनत्थं वुत्ता. जरामरणब्भाहतस्स हि बालस्स ते सम्भवन्ति. यथाह – ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो सारीरिकाय दुक्खाय वेदनाय फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहमापज्जती’’ति (सं. नि. ४.२५२). याव च तेसं पवत्ति ताव अविज्जायाति पुनपि अविज्जापच्चया सङ्खाराति सम्बन्धमेव होति भवचक्कं. तस्मा तेसम्पि जरामरणेनेव एकसङ्खेपं कत्वा द्वादसेव पटिच्चसमुप्पादङ्गानीति वेदितब्बानि. एवमेत्थ अङ्गानं ववत्थानतोपि विञ्ञातब्बो विनिच्छयो. अयं तावेत्थ उद्देसवारवसेन सङ्खेपकथा.
उद्देसवारवण्णना निट्ठिता.
अविज्जापदनिद्देसो
२२६. इदानि ¶ निद्देसवारवसेन वित्थारकथा होति. ‘‘अविज्जा पच्चया सङ्खारा’’ति हि वुत्तं. तत्थ अविज्जापच्चयेसु सङ्खारेसु दस्सेतब्बेसु यस्मा पुत्ते कथेतब्बे पठमं पिता कथीयति. एवञ्हि सति ‘मित्तस्स ¶ पुत्तो, दत्तस्स पुत्तो’ति पुत्तो सुकथितो होति. तस्मा देसनाकुसलो सत्था सङ्खारानं जनकत्थेन पितुसदिसं अविज्जं ताव दस्सेतुं तत्थ कतमा अविज्जा? दुक्खे अञ्ञाणन्तिआदिमाह.
तत्थ यस्मा अयं अविज्जा दुक्खसच्चस्स याथावसरसलक्खणं जानितुं पस्सितुं पटिविज्झितुं न देति, छादेत्वा परियोनन्धित्वा गन्थेत्वा तिट्ठति, तस्मा ‘‘दुक्खे अञ्ञाण’’न्ति वुच्चति. तथा यस्मा दुक्खसमुदयस्स दुक्खनिरोधस्स दुक्खनिरोधगामिनिया पटिपदाय याथावसरसलक्खणं जानितुं पस्सितुं पटिविज्झितुं न देति, छादेत्वा परियोनन्धित्वा गन्थेत्वा तिट्ठति, तस्मा दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणन्ति वुच्चति. इमेसु चतूसु ठानेसु सुत्तन्तिकपरियायेन अञ्ञाणं अविज्जाति कथितं.
निक्खेपकण्डे (ध. स. १०६७) पन अभिधम्मपरियायेन ‘‘पुब्बन्ते अञ्ञाण’’न्ति अपरेसुपि चतूसु ठानेसु अञ्ञाणं गहितं. तत्थ ¶ पुब्बन्तेति अतीतो अद्धा, अतीतानि खन्धधातुआयतनानि. अपरन्तेति अनागतो अद्धा, अनागतानि खन्धधातुआयतनानि. पुब्बन्तापरन्तेति तदुभयं. इदप्पच्चयताति सङ्खारादीनं कारणानि अविज्जादीनि अङ्गानि. पटिच्चसमुप्पन्नधम्माति अविज्जादीहि निब्बत्ता सङ्खारादयो धम्मा. तत्रायं अविज्जा यस्मा अतीतानं खन्धादीनं याथावसरसलक्खणं जानितुं पस्सितुं पटिविज्झितुं न देति, छादेत्वा परियोनन्धित्वा गन्थेत्वा तिट्ठति, तस्मा ‘‘पुब्बन्ते अञ्ञाण’’न्ति वुच्चति. तथा यस्मा अनागतानं खन्धादीनं, अतीतानागतानं खन्धादीनं इदप्पच्चयताय चेव पटिच्चसमुप्पन्नधम्मानञ्च याथावसरसलक्खणं जानितुं पस्सितुं पटिविज्झितुं न देति, छादेत्वा परियोनन्धित्वा गन्थेत्वा तिट्ठति, तस्मा इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति वुच्चति. इमेसु अट्ठसु ठानेसु अभिधम्मपरियायेन अञ्ञाणं अविज्जाति कथितं.
एवं किं कथितं होति? किच्चतो चेव जातितो च अविज्जा कथिता नाम होति. कथं ¶ ? अयञ्हि अविज्जा इमानि अट्ठ ठानानि जानितुं पस्सितुं पटिविज्झितुं न देतीति किच्चतो कथिता; उप्पज्जमानापि इमेसु अट्ठसु ठानेसु उप्पज्जतीति जातितोपि कथिता. एवं कथेत्वा पुन ‘‘यं ¶ एवरूपं अञ्ञाणं अदस्सन’’न्तिआदीनि पञ्चवीसति पदानि अविज्जाय लक्खणं दस्सेतुं गहितानि.
तत्थ यस्मा अयं अविज्जा इमेहि अट्ठहि पदेहि कथितापि पुन पञ्चवीसतिया पदेहि लक्खणे अकथिते सुकथिता नाम न होति, लक्खणे पन कथितेयेव सुकथिता नाम होति. यथा पुरिसो नट्ठं गोणं परियेसमानो मनुस्से पुच्छेय्य – ‘‘अपि, अय्या, सेतं गोणं पस्सथ, रत्तं गोणं पस्सथा’’ति? ते एवं वदेय्युं – ‘‘इमस्मिं रट्ठे सेतरत्तानं गोणानं अन्तो नत्थि, किं ते गोणस्स लक्खण’’न्ति? अथ तेन ‘सङ्घाटि’ वा ‘नङ्गलं’ वाति वुत्ते गोणो सुकथितो नाम भवेय्य; एवमेव यस्मा अयं अविज्जा अट्ठहि पदेहि कथितापि पुन पञ्चवीसतिया पदेहि लक्खणे अकथिते सुकथिता ¶ नाम न होति, लक्खणे पन कथितेयेव सुकथिता नाम होति. तस्मा यानस्सा लक्खणदस्सनत्थं पञ्चवीसति पदानि कथितानि, तेसम्पि वसेन वेदितब्बा.
सेय्यथिदं – ञाणं नाम पञ्ञा. सा अत्थत्थं कारणकारणं चतुसच्चधम्मं विदितं पाकटं करोति. अयं पन अविज्जा उप्पज्जित्वा तं विदितं पाकटं कातुं न देतीति ञाणपच्चनीकतो अञ्ञाणं. दस्सनन्तिपि पञ्ञा. सापि तं आकारं पस्सति. अविज्जा पन उप्पज्जित्वा तं पस्सितुं न देतीति अदस्सनं. अभिसमयोतिपि पञ्ञा. सा तं आकारं अभिसमेति. अविज्जा पन उप्पज्जित्वा तं अभिसमेतुं न देतीति अनभिसमयो. अनुबोधो सम्बोधो पटिवेधोतिपि पञ्ञा. सा तं आकारं अनुबुज्झति सम्बुज्झति पटिविज्झति. अविज्जा पन उप्पज्जित्वा तं अनुबुज्झितुं संबुज्झितुं पटिविज्झितुं न देतीति अननुबोधो असम्बोधो अप्पटिवेधो. सङ्गाहनातिपि पञ्ञा. सा तं आकारं गहेत्वा घंसित्वा गण्हाति. अविज्जा पन उप्पज्जित्वा तं गहेत्वा घंसित्वा गण्हितुं न देतीति असङ्गाहना. परियोगाहनातिपि पञ्ञा. सा तं आकारं ओगाहित्वा अनुपविसित्वा गण्हाति. अविज्जा पन उप्पज्जित्वा तं ओगाहित्वा अनुपविसित्वा गण्हितुं न देतीति अपरियोगाहना. समपेक्खनातिपि पञ्ञा ¶ . सा तं आकारं समं सम्मा च पेक्खति. अविज्जा पन उप्पज्जित्वा तं समं सम्मा च पेक्खितुं न देतीति असमपेक्खना. पच्चवेक्खणातिपि पञ्ञा. सा तं आकारं पच्चवेक्खति. अविज्जा पन उप्पज्जित्वा तं पच्चवेक्खितुं न देतीति अपच्चवेक्खणा. नास्सा ¶ किञ्चि कम्मं पच्चक्खं अत्थि, सयञ्च अपच्चवेक्खित्वा कतं कम्मन्ति अपच्चक्खकम्मं. दुम्मेधभावताय दुम्मेज्झं. बालभावताय बाल्यं.
सम्पजञ्ञन्तिपि पञ्ञा. सा अत्थत्थं कारणकारणं चतुसच्चधम्मं सम्मा पजानाति. अविज्जा पन उप्पज्जित्वा तं आकारं पजानितुं न देतीति असम्पजञ्ञं. मोहनवसेन मोहो. पमोहनवसेन पमोहो. सम्मोहनवसेन सम्मोहो. अविन्दियं विन्दतीतिआदिवसेन अविज्जा. वट्टस्मिं ओहनति ओसीदापेतीति अविज्जोघो. वट्टस्मिं योजेतीति अविज्जायोगो. अप्पहीनवसेन ¶ पुनप्पुनं उप्पज्जनतो च अविज्जानुसयो. मग्गे परियुट्ठितचोरा अद्धिके विय कुसलचित्तं परियुट्ठाति गण्हाति विलुम्पतीति अविज्जापरियुट्ठानं. यथा नगरद्वारे पलिघसङ्खाताय लङ्गिया पतिताय अन्तोनगरे मनुस्सानं बहिनगरगमनम्पि बहिनगरे मनुस्सानं अन्तोनगरपवेसनम्पि पच्छिज्जति, एवमेव यस्स सक्कायनगरे अयं पतिता तस्स निब्बानसम्पापकं ञाणगमनं पच्छिज्जतीति अविज्जालङ्गी नाम होति. अकुसलञ्च तं मूलञ्च, अकुसलानं वा मूलन्ति अकुसलमूलं. तं पन न अञ्ञं, इधाधिप्पेतो मोहोति मोहो अकुसलमूलं. अयं वुच्चति अविज्जाति अयं एवंलक्खणा अविज्जा नामाति वुच्चति. एवं पञ्चवीसतिपदवसेन अविज्जाय लक्खणं वेदितब्बं.
एवंलक्खणा पनायं अविज्जा दुक्खादीसु अञ्ञाणन्ति वुत्तापि दुक्खसच्चस्स एकदेसो होति, सहजाता होति, तं आरम्मणं करोति, छादेति; समुदयसच्चस्स न एकदेसो होति, सहजाता होति, तं आरम्मणं करोति, छादेति; निरोधसच्चस्स नेव एकदेसो होति, न सहजाता, न तं आरम्मणं करोति, केवलं छादेति; मग्गसच्चस्सापि न एकदेसो, न सहजाता, न तं आरम्मणं करोति, केवलं छादेति. दुक्खारम्मणता अविज्जा उप्पज्जति, तञ्च छादेति. समुदयारम्मणता अविज्जा उप्पज्जति, तञ्च छादेति. निरोधारम्मणता अविज्जा नुप्पज्जति, तञ्च छादेति. मग्गारम्मणता अविज्जा नूप्पज्जति, तञ्च छादेति.
द्वे सच्चा दुद्दसत्ता गम्भीरा. द्वे सच्चा गम्भीरत्ता दुद्दसा. अपिच खो पन दुक्खनिरोधं अरियसच्चं गम्भीरञ्चेव दुद्दसञ्च. तत्थ दुक्खं नाम पाकटं, लक्खणस्स पन दुद्दसत्ता ¶ गम्भीरं नाम जातं. समुदयेपि एसेव नयो. यथा पन महासमुद्दं मन्थेत्वा ओजाय नीहरणं नाम भारो, सिनेरुपादतो ¶ वालिकाय उद्धरणं नाम भारो, पब्बतं पीळेत्वा रसस्स नीहरणं नाम भारो; एवमेव द्वे सच्चानि गम्भीरताय एव दुद्दसानि, निरोधसच्चं पन अतिगम्भीरञ्च अतिदुद्दसञ्चाति. एवं दुद्दसत्ता गम्भीरानं गम्भीरत्ता च दुद्दसानं चतुन्नं अरियसच्चानं पटिच्छादकं मोहन्धकारं अयं वुच्चति अविज्जाति.
अविज्जापदनिद्देसो.
सङ्खारपदनिद्देसो
सङ्खारपदे ¶ हेट्ठा वुत्तसङ्खारेसु सङ्खारसद्देन आगतसङ्खारे अनामसित्वा अविज्जापच्चया सङ्खारेयेव दस्सेन्तो तत्थ कतमे अविज्जापच्चया सङ्खारा? पुञ्ञाभिसङ्खारोतिआदिमाह. तत्थ पुनाति अत्तनो कारकं, पूरेति चस्स अज्झासयं, पुज्जञ्च भवं निब्बत्तेतीति पुञ्ञो. अभिसङ्खरोति विपाकं कटत्तारूपञ्चाति अभिसङ्खारो. पुञ्ञोव अभिसङ्खारो पुञ्ञाभिसङ्खारो. पुञ्ञपटिपक्खतो अपुञ्ञो. अपुञ्ञोव अभिसङ्खारो अपुञ्ञाभिसङ्खारो. न इञ्जतीति आनेञ्जं. आनेञ्जमेव अभिसङ्खारो, आनेञ्जञ्च भवं अभिसङ्खरोतीति आनेञ्जाभिसङ्खारो. कायेन पवत्तितो, कायतो वा पवत्तो, कायस्स वा सङ्खारोति कायसङ्खारो. वचीसङ्खारचित्तसङ्खारेसुपि एसेव नयो.
तत्थ पठमत्तिको परिवीमंसनसुत्तवसेन गहितो. तत्थ हि ‘‘पुञ्ञञ्चे सङ्खारं अभिसङ्खरोति, पुञ्ञूपगं होति विञ्ञाणं. अपुञ्ञञ्चे सङ्खारं अभिसङ्खरोति, अपुञ्ञुपगं होति विञ्ञाणं. आनेञ्जञ्चे सङ्खारं अभिसङ्खरोति, आनेञ्जुपगं होति विञ्ञाण’’न्ति (सं. नि. २.५१) वुत्तं. दुतियत्तिको तदनन्तरस्स विभङ्गसुत्तस्स वसेन गहितो, सम्मादिट्ठिसुत्तपरियायेन (म. नि. १.१०२) गहितोतिपि वत्तुं वट्टतियेव. तत्थ हि ‘‘तयोमे, भिक्खवे, सङ्खारा. कतमे तयो? कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो’’ति (सं. नि. २.२) वुत्तं. कस्मा पनेतेसं सुत्तानं वसेन ते गहिताति? अयं अभिधम्मो नाम ¶ न अधुनाकतो, नापि बाहिरकइसीहि वा सावकेहि वा देवताहि ¶ वा भासितो. सब्बञ्ञुजिनभासितो पन अयं. अभिधम्मेपि हि सुत्तेपि एकसदिसाव तन्ति निद्दिट्ठाति इमस्सत्थस्स दीपनत्थं.
इदानि ते सङ्खारे पभेदतो दस्सेतुं तत्थ कतमो पुञ्ञाभिसङ्खारोतिआदिमाह. तत्थ कुसला चेतनाति अनियमतो चतुभूमिकचेतनापि वुत्ता. कामावचरा रूपावचराति नियमितत्ता पन अट्ठ कामावचरकुसलचेतना, पञ्च रूपावचरकुसलचेतनाति तेरस चेतना पुञ्ञाभिसङ्खारो ¶ नाम. दानमयातिआदीहि तासंयेव चेतनानं पुञ्ञकिरियवत्थुवसेन पवत्ति दस्सिता. तत्थ अट्ठ कामावचराव दानसीलमया होन्ति. भावनामया पन तेरसपि. यथा हि पगुणं धम्मं सज्झायमानो एकं द्वे अनुसन्धिगतेपि न जानाति, पच्छा आवज्जन्तो जानाति; एवमेव कसिणपरिकम्मं करोन्तस्स पगुणज्झानं पच्चवेक्खन्तस्स पगुणकम्मट्ठानञ्च मनसिकरोन्तस्स ञाणविप्पयुत्तापि भावना होति. तेन वुत्तं ‘‘भावनामया पन तेरसपी’’ति.
तत्थ दानमयादीसु ‘‘दानं आरब्भ दानमधिकिच्च या उप्पज्जति चेतना सञ्चेतना चेतयितत्तं – अयं वुच्चति दानमयो पुञ्ञाभिसङ्खारोति. सीलं आरब्भ…पे… भावनं आरब्भ भावनमधिकिच्च या उप्पज्जति चेतना सञ्चेतना चेतयितत्तं – अयं वुच्चति भावनामयो पुञ्ञाभिसङ्खारो’’ति (विभ. ७६९) अयं सङ्खेपदेसना.
चीवरादीसु पन चतूसु पच्चयेसु रूपादीसु वा छसु आरम्मणेसु अन्नादीसु वा दससु दानवत्थूसु तं तं देन्तस्स तेसं उप्पादनतो पट्ठाय पुब्बभागे परिच्चागकाले पच्छा सोमनस्सचित्तेन अनुस्सरणे चाति तीसु कालेसु पवत्ता चेतना दानमया नाम. सीलं परिपूरणत्थाय पन ‘पब्बजिस्सामी’ति विहारं गच्छन्तस्स पब्बजन्तस्स मनोरथं मत्थकं पापेत्वा ‘पब्बजितो वतम्हि, साधु सुट्ठू’ति आवज्जन्तस्स पातिमोक्खं संवरन्तस्स चीवरादयो पच्चये पच्चवेक्खन्तस्स आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स आजीवं सोधेन्तस्स च पवत्ता चेतना सीलमया नाम. पटिसम्भिदायं वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो ¶ दुक्खतो अनत्ततो भावेन्तस्स रूपे…पे… धम्मे, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं, चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, रूपसञ्ञं ¶ …पे… धम्मसञ्ञं जरामरणं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स पवत्ता चेतना भावनामया नामाति अयं वित्थारकथा.
अपुञ्ञाभिसङ्खारनिद्देसे अकुसला चेतनाति द्वादसअकुसलचित्तसम्पयुत्ता चेतना. कामावचराति किञ्चापि तत्थ ¶ ठपेत्वा द्वे दोमनस्ससहगतचेतना सेसा रूपारूपभवेपि उप्पज्जन्ति, तत्थ पन पटिसन्धिं न आकड्ढन्ति, कामावचरेयेव पटिसन्धिवसेन विपाकं अवचारेन्तीति कामावचरात्वेव वुत्ता.
आनेञ्जाभिसङ्खारनिद्देसे कुसला चेतना अरूपावचराति चतस्सो अरूपावचरकुसलचेतना. एता हि चतस्सो अनिञ्जनट्ठेन अनिञ्जनस्स च अभिसङ्खरणट्ठेन आनेञ्जाभिसङ्खारोति वुच्चन्ति. रूपावचरचतुत्थज्झानतो हि तिस्सो कुसलविपाककिरियाचेतना द्वादस अरूपावचरचेतनाति पञ्चदस धम्मा अनिच्चलट्ठेन अफन्दनट्ठेन आनेञ्जा नाम. तत्थ रूपावचरा कुसला चेतना अनिञ्जा समानापि अत्तना सरिक्खकम्पि असरिक्खकम्पि सइञ्जनम्पि अनिञ्जनम्पि रूपारूपं जनेतीति आनेञ्जाभिसङ्खारो नाम न होति. विपाककिरियचेतना पन अविपाकत्ता विपाकं न अभिसङ्खरोन्ति, तथा अरूपावचरा विपाककिरियचेतनापीति एकादसापि एता चेतना आनेञ्जाव न अभिसङ्खारा. चतुब्बिधा पन अरूपावचरकुसलचेतना यथा हत्थिअस्सादीनं सदिसाव छाया होन्ति, एवं अत्तना सदिसं निच्चलं अरूपमेव जनेतीति आनेञ्जाभिसङ्खारोति वुच्चतीति.
एवं पुञ्जाभिसङ्खारवसेन तेरस, अपुञ्ञाभिसङ्खारवसेन द्वादस, आनेञ्जाभिसङ्खारवसेन चतस्सोति सब्बापेता परिपिण्डिता एकूनतिंस चेतना होन्ति. इति भगवा अपरिमाणेसु चक्कवाळेसु अपरिमाणानं सत्तानं उप्पज्जनककुसलाकुसलचेतना महातुलाय धारयमानो विय, नाळियं पक्खिपित्वा मिनमानो विय च सब्बञ्ञुतञाणेन परिच्छिन्दित्वा एकूनतिंसमेव दस्सेसि.
इदानि ¶ अपरिमाणेसु चक्कवाळेसु अपरिमाणा सत्ता कुसलाकुसलकम्मं आयूहमाना येहि द्वारेहि आयूहन्ति, तानि तीणि कम्मद्वारानि दस्सेन्तो तत्थ कतमो कायसङ्खारो? कायसञ्चेतनातिआदिमाह. तत्थ कायसञ्चेतनाति कायविञ्ञत्तिं समुट्ठापेत्वा कायद्वारतो पवत्ता ¶ अट्ठ कामावचरकुसलचेतना द्वादस अकुसलचेतनाति समवीसति चेतना; कायद्वारे आदानग्गहणचोपनं पापयमाना उप्पन्ना वीसति कुसलाकुसलचेतनातिपि वत्तुं वट्टति.
वचीसञ्चेतनाति ¶ वचीविञ्ञत्तिं समुट्ठापेत्वा वचीद्वारतो पवत्ता तायेव वीसति चेतना; वचीद्वारे हनुसञ्चोपनं वाक्यभेदं पापयमाना उप्पन्ना वीसति चेतनातिपि वत्तुं वट्टति. अभिञ्ञाचेतना पनेत्थ परतो विञ्ञाणस्स पच्चयो न होतीति न गहिता. यथा च अभिञ्ञाचेतना, एवं उद्धच्चचेतनापि न होति. तस्मा सापि विञ्ञाणस्स पच्चयभावे अपनेतब्बा. अविज्जापच्चया पन सब्बापेता होन्ति.
मनोसञ्चेतनाति उभोपि विञ्ञत्तियो असमुट्ठापेत्वा मनोद्वारे उप्पन्ना सब्बापि एकूनतिंस चेतना. इति भगवा अपरिमाणेसु चक्कवाळेसु अपरिमाणा सत्ता कुसलाकुसलकम्मं आयूहमाना इमेहि तीहि द्वारेहि आयूहन्तीति आयूहनकम्मद्वारं दस्सेसि.
इमेसं पन द्विन्नम्पि तिकानं अञ्ञमञ्ञं सम्पयोगो वेदितब्बो. कथं? पुञ्ञाभिसङ्खारो हि कायदुच्चरिता विरमन्तस्स सिया कायसङ्खारो, वचीदुच्चरिता विरमन्तस्स सिया वचीसङ्खारो. एवं अट्ठ कुसलचेतना कामावचरा पुञ्ञाभिसङ्खारो च होति कायसङ्खारो च वचीसङ्खारो च. मनोद्वारे उप्पन्ना पन तेरस चेतना पुञ्ञाभिसङ्खारो च होति चित्तसङ्खारो च. अपुञ्ञाभिसङ्खारोपि कायदुच्चरितवसेन पवत्तियं सिया कायसङ्खारो, वचीदुच्चरितवसेन पवत्तियं सिया वचीसङ्खारो, द्वे द्वारानि मुञ्चित्वा मनोद्वारे पवत्तियं सिया चित्तसङ्खारोति. एवं अपुञ्ञाभिसङ्खारो कायसङ्खारोपि होति वचीसङ्खारोपि चित्तसङ्खारोपि.
कायसङ्खारो पन सिया पुञ्ञाभिसङ्खारो, सिया अपुञ्ञाभिसङ्खारो, न आनेञ्जाभिसङ्खारो. तथा वचीसङ्खारो. चित्तसङ्खारो पन सिया पुञ्ञाभिसङ्खारो ¶ , सिया अपुञ्ञाभिसङ्खारो, सिया आनेञ्जाभिसङ्खारोति. इमे अविज्जापच्चया सङ्खारा नाम.
कथं पनेतं जानितब्बं – इमे सङ्खारा अविज्जापच्चया होन्तीति? अविज्जाभावे भावतो. यस्स हि दुक्खादीसु अविज्जासङ्खातं अञ्ञाणं अप्पहीनं होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन संसारदुक्खं सुखसञ्ञाय गहेत्वा तस्स हेतुभूते तिविधेपि सङ्खारे आरभति ¶ , समुदये अञ्ञाणेन दुक्खहेतुभूतेपि तण्हापरिक्खारे सङ्खारे सुखहेतुतो मञ्ञमानो आरभति, निरोधे पन मग्गे च अञ्ञाणेन दुक्खस्स अनिरोधभूतेपि गतिविसेसे दुक्खनिरोधसञ्ञी ¶ हुत्वा निरोधस्स च अमग्गभूतेसुपि यञ्ञामरतपादीसु निरोधमग्गसञ्ञी हुत्वा दुक्खनिरोधं पत्थयमानो यञ्ञामरतपादिमुखेन तिविधेपि सङ्खारे आरभति.
अपिच सो ताय चतूसु सच्चेसु अप्पहीनाविज्जताय विसेसतो जातिजरारोगमरणादिअनेकादीनववोकिण्णं पुञ्ञफलसङ्खातं दुक्खं दुक्खतो अजानन्तो तस्स अधिगमाय कायवचीचित्तसङ्खारभेदं पुञ्ञाभिसङ्खारं आरभति देवच्छरकामको विय मरुपपातं; सुखसम्मतस्सापि च तस्स पुञ्ञफलस्स अन्ते महापरिळाहजनकं विपरिणामदुक्खतं अप्पस्सादतञ्च अपस्सन्तोपि तप्पच्चयं वुत्तप्पकारमेव पुञ्ञाभिसङ्खारं आरभति सलभो विय दीपसिखाभिनिपातं, मधुबिन्दुगिद्धो विय च मधुलित्तसत्थधारालेहनं.
कामूपसेवनादीसु च सविपाकेसु आदीनवं अपस्सन्तो सुखसञ्ञाय चेव किलेसाभिभूतताय च द्वारत्तयप्पवत्तम्पि अपुञ्ञाभिसङ्खारं आरभति बालो विय गूथकीळनं, मरितुकामो विय च विसखादनं. आरुप्पविपाकेसु चापि सङ्खारविपरिणामदुक्खतं अनवबुज्झमानो सस्सतादिविपल्लासेन चित्तसङ्खारभूतं आनेञ्जाभिसङ्खारं आरभति दिसामूळ्हो विय पिसाचनगराभिमुखमग्गगमनं.
एवं यस्मा अविज्जाभावतोव सङ्खारभावो, न अभावतो; तस्मा जानितब्बमेतं – इमे सङ्खारा अविज्जापच्चया होन्तीति. वुत्तम्पि चेतं – ‘‘अविद्वा, भिक्खवे, अविज्जागतो पुञ्ञाभिसङ्खारम्पि अभिसङ्खरोति, अपुञ्ञाभिसङ्खारम्पि अभिसङ्खरोति, आनेञ्जाभिसङ्खारम्पि अभिसङ्खरोति. यतो ¶ खो, भिक्खवे, भिक्खुनो अविज्जा पहीना, विज्जा उप्पन्ना, सो अविज्जाविरागा विज्जुप्पादा नेव पुञ्ञाभिसङ्खारं अभिसङ्खरोती’’ति.
एत्थाह – गण्हाम ताव एतं ‘अविज्जा सङ्खारानं पच्चयो’ति. इदं पन वत्तब्बं – ‘कतमेसं सङ्खारानं कथं पच्चयो होती’ति? तत्रिदं वुच्चति –
पच्चयो ¶ होति पुञ्ञानं, दुविधानेकधा पन;
परेसं पच्छिमानं सा, एकधा पच्चयो मता.
तत्थ ¶ ‘पुञ्ञानं दुविधा’ति आरम्मणपच्चयेन च उपनिस्सयपच्चयेन चाति द्वेधा पच्चयो होति. सा हि अविज्जं खयतो वयतो सम्मसनकाले कामावचरानं पुञ्ञाभिसङ्खारानं आरम्मणपच्चयेन पच्चयो होति, अभिञ्ञाचित्तेन समोहचित्तजाननकाले रूपावचरानं, अविज्जासमतिक्कमनत्थाय पन दानादीनि चेव कामावचरपुञ्ञकिरियवत्थूनि पूरेन्तस्स रूपावचरज्झानानि च उप्पादेन्तस्स द्विन्नम्पि तेसं उपनिस्सयपच्चयेन पच्चयो होति; तथा अविज्जासम्मूळ्हत्ता कामभवरूपभवसम्पत्तियो पत्थेत्वा तानेव पुञ्ञानि करोन्तस्स.
‘अनेकधा पन परेस’न्ति अपुञ्ञाभिसङ्खारानं अनेकधा पच्चयो होति. कथं? एसा हि अविज्जं आरब्भ रागादीनं उप्पज्जनकाले आरम्मणपच्चयेन, गरुं कत्वा अस्सादनकाले आरम्मणाधिपतिआरम्मणूपनिस्सयेहि, अविज्जासम्मूळ्हस्स अनादीनवदस्साविनो पाणातिपातादीनि करोन्तस्स उपनिस्सयपच्चयेन, दुतियजवनादीनं अनन्तरसमनन्तरानन्तरूपनिस्सयासेवननत्थिविगतपच्चयेहि, यं किञ्चि अकुसलं करोन्तस्स हेतुसहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयेहीति अनेकधा पच्चयो होति.
‘पच्छिमानं सा एकधा पच्चयो मता’ति आनेञ्जाभिसङ्खारानं उपनिस्सयपच्चयेनेव एकधा पच्चयो मता. सो पनस्सा उपनिस्सयभावो पुञ्ञाभिसङ्खारे वुत्तनयेनेव वेदितब्बोति.
एत्थाह – ‘किं पनायमेकाव अविज्जा सङ्खारानं पच्चयो उदाहु अञ्ञेपि पच्चया होन्ती’ति? किञ्चेत्थ यदि ताव एकाव एककारणवादो आपज्जति. अथ ‘अञ्ञेपि सन्ति अविज्जापच्चया सङ्खारा’ति एककारणनिद्देसो नुपपज्जतीति? न नुपपज्जति. कस्मा? यस्मा –
एकं ¶ न एकतो इध, नानेकमनेकतोपि नो एकं;
फलमत्थि अत्थि पन एक-हेतुफलदीपने अत्थो.
एकतो ¶ हि कारणतो न इध किञ्चि एकं फलमत्थि, न अनेकं. नापि अनेकेहि कारणेहि एकं. अनेकेहि पन कारणेहि अनेकमेव होति. तथा हि अनेकेहि उतुपथवीबीजसलिलसङ्खातेहि कारणेहि अनेकमेव रूपगन्धरसादिअङ्कुरसङ्खातं फलमुप्पज्जमानं दिस्सति. यं पनेतं ‘‘अविज्जापच्चया ¶ सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति एकेकहेतुफलदीपनं कतं, तत्थ अत्थो अत्थि, पयोजनं विज्जति.
भगवा हि कत्थचि पधानत्ता, कत्थचि पाकटत्ता, कत्थचि असाधारणत्ता, देसनाविलासस्स च वेनेय्यानञ्च अनुरूपतो एकमेवहेतुं वा फलं वा दीपेति; ‘‘फस्सपच्चया वेदना’’ति (दी. नि. २.९७) हि एकमेव हेतुं फलञ्चाह. फस्सो हि वेदनाय पधानहेतु यथाफस्सं वेदनाववत्थानतो. वेदना च फस्सस्स पधानफलं यथावेदनं फस्सववत्थानतो.
‘‘सेम्हसमुट्ठाना आबाधा’’ति (महानि. ५) पाकटत्ता एकं हेतुमाह. पाकटो हेत्थ सेम्हो, न कम्मादयो. ‘‘ये केचि, भिक्खवे, अकुसला धम्मा, सब्बेते अयोनिसोमनसिकारमूलका’’ति असाधारणत्ता एकं हेतुमाह; असाधारणो हि अयोनिसोमनसिकारो अकुसलानं, साधारणानि वत्थारम्मणादीनीति.
तस्मा अयमिध अविज्जा विज्जमानेसुपि अञ्ञेसु वत्थारम्मणसहजातधम्मादीसु सङ्खारकारणेसु ‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५२) च ‘‘अविज्जासमुदया आसवसमुदयो’’ति (म. नि. १.१०४) च वचनतो अञ्ञेसम्पि तण्हादीनं सङ्खारहेतूनं हेतूति पधानत्ता, ‘‘अविद्वा, भिक्खवे, अविज्जागतो पुञ्ञाभिसङ्खारम्पि अभिसङ्खरोती’’ति पाकटत्ता असाधारणत्ता च सङ्खारानं हेतुभावेन दीपिताति वेदितब्बा. एतेनेव च एकेकहेतुफलदीपनपरिहारवचनेन सब्बत्थ एकेकहेतुफलदीपने पयोजनं वेदितब्बन्ति.
एत्थाह ¶ – एवं सन्तेपि एकन्तानिट्ठफलाय सावज्जाय अविज्जाय कथं पुञ्ञानेञ्जाभिसङ्खारपच्चयत्तं युज्जति? न हि निम्बबीजतो उच्छु उप्पज्जतीति. कथं न युज्जिस्सति? लोकस्मिञ्हि –
विरुद्धो ¶ चाविरुद्धो च, सदिसासदिसो तथा;
धम्मानं पच्चयो सिद्धो, विपाका एव ते च न.
धम्मानञ्हि ठानसभावकिच्चादिविरुद्धो च अविरुद्धो च पच्चयो लोके सिद्धो. पुरिमचित्तञ्हि अपरचित्तस्स ठानविरुद्धो पच्चयो, पुरिमसिप्पादिसिक्खा च पच्छापवत्तमानानं सिप्पादिकिरियानं. कम्मं रूपस्स सभावविरुद्धो पच्चयो, खीरादीनि च दधिआदीनं. आलोको चक्खुविञ्ञाणस्स किच्चविरुद्धो, गुळादयो च आसवादीनं. चक्खुरूपादयो पन चक्खुविञ्ञाणादीनं ठानाविरुद्धा पच्चया ¶ . पुरिमजवनादयो पच्छिमजवनादीनं सभावाविरुद्धा किच्चाविरुद्धा च.
यथा च विरुद्धाविरुद्धा पच्चया सिद्धा, एवं सदिसासदिसापि. सदिसमेव हि उतुआहारसङ्खातं रूपं रूपस्स पच्चयो होति, सालिबीजादीनि च सालिफलादीनं. असदिसम्पि रूपं अरूपस्स, अरूपञ्च रूपस्स पच्चयो होति; गोलोमाविलोमविसाणदधितिलपिट्ठादीनि च दब्बभूतिणकादीनं. येसञ्च धम्मानं ये विरुद्धाविरुद्धा सदिसासदिसा पच्चया, न ते धम्मा तेसं धम्मानं विपाकायेव. इति अयं अविज्जा विपाकवसेन एकन्तानिट्ठफलसभाववसेन च सावज्जापि समाना सब्बेसम्पि एतेसं पुञ्ञाभिसङ्खारादीनं यथानुरूपं ठानकिच्चसभावविरुद्धाविरुद्धपच्चयवसेन सदिसासदिसपच्चयवसेन च पच्चयो होतीति वेदितब्बा.
सो चस्सा पच्चयभावो ‘‘यस्स हि दुक्खादीसु अविज्जासङ्खातं अञ्ञाणं अप्पहीनं होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन संसारदुक्खं सुखसञ्ञाय गहेत्वा तस्स हेतुभूते तिविधेपि सङ्खारे आरभती’’तिआदिना नयेन वुत्तो एव.
अपिच अयं अञ्ञोपि परियायो –
चुतूपपाते संसारे, सङ्खारानञ्च लक्खणे;
यो पटिच्चसमुप्पन्न-धम्मेसु च विमुय्हति.
अभिसङ्खरोति ¶ सो एते, सङ्खारे तिविधे यतो;
अविज्जा पच्चयो तेसं, तिविधानम्पि यं ततोति.
कथं ¶ पन यो एतेसु विमुय्हति, सो तिविधेपेते सङ्खारे करोतीति चे? चुतिया ताव विमूळ्हो सब्बत्थ ‘‘खन्धानं भेदो मरण’’न्ति चुतिं अगण्हन्तो ‘सत्तो मरति, सत्तस्स देसन्तरसङ्कमन’न्तिआदीनि विकप्पेति. उपपाते विमूळ्हो सब्बत्थ ‘‘खन्धानं पातुभावो जाती’’ति उपपातं अगण्हन्तो ‘सत्तो उपपज्जति, सत्तस्स नवसरीरपातुभावो’तिआदीनि विकप्पेति. संसारे विमूळ्हो यो एस –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति.
एवं ¶ वण्णितो संसारो. तं एवं अगण्हन्तो ‘अयं सत्तो अस्मा लोका परं लोकं गच्छति, परस्मा लोका इमं लोकं आगच्छती’तिआदीनि विकप्पेति. सङ्खारानं लक्खणे विमूळ्हो सङ्खारानं सभावलक्खणं सामञ्ञलक्खणञ्च अगण्हन्तो सङ्खारे अत्ततो अत्तनियतो धुवतो सुभतो सुखतो च विकप्पेति. पटिच्चसमुप्पन्नधम्मेसु विमूळ्हो अविज्जादीहि सङ्खारादीनं पवत्तिं अगण्हन्तो ‘‘अत्ता जानाति वा न जानाति वा, सो एव करोति च कारेति च सो पटिसन्धियं उपपज्जति, तस्स अणुइस्सरादयो कललादिभावेन सरीरं सण्ठपेत्वा इन्द्रियानि सम्पादेन्ति, सो इन्द्रियसम्पन्नो फुसति वेदियति तण्हियति उपादियति घटियति, सो पुन भवन्तरे भवती’’ति वा ‘‘सब्बे सत्ता नियतिसङ्गतिभावपरिणता’’ति (दी. नि. १.१६८) वा विकप्पेति. सो एवं अविज्जाय अन्धीकतो एवं विकप्पेन्तो यथा नाम अन्धो पथवियं विचरन्तो मग्गम्पि अमग्गम्पि थलम्पि निन्नम्पि समम्पि विसमम्पि पटिपज्जति, एवं पुञ्ञम्पि अपुञ्ञम्पि आनेञ्जम्पि सङ्खारं अभिसङ्खरोतीति. तेनेतं वुच्चति –
यथापि नाम जच्चन्धो, नरो अपरिनायको;
एकदा याति मग्गेन, कुम्मग्गेनापि एकदा.
संसारे ¶ संसरं बालो, तथा अपरिनायको;
करोति एकदा पुञ्ञं, अपुञ्ञमपि एकदा.
यदा ¶ ञत्वा च सो धम्मं, सच्चानि अभिसमेस्सति;
तदा अविज्जूपसमा, उपसन्तो चरिस्सतीति.
अयं अविज्जापच्चया सङ्खाराति पदस्मिं वित्थारकथा.
अविज्जापच्चया सङ्खारपदनिद्देसो.
विञ्ञाणपदनिद्देसो
२२७. सङ्खारपच्चया विञ्ञाणपदनिद्देसे चक्खुविञ्ञाणन्तिआदीसु चक्खुविञ्ञाणं कुसलविपाकं अकुसलविपाकन्ति दुविधं होति. तथा सोतघानजिव्हाकायविञ्ञाणानि. मनोविञ्ञाणं पन कुसलाकुसलविपाका द्वे मनोधातुयो, तिस्सो अहेतुकमनोविञ्ञाणधातुयो, अट्ठ सहेतुकानि कामावचरविपाकचित्तानि, पञ्च रूपावचरानि, चत्तारि अरूपावचरानीति बावीसतिविधं ¶ होति. इति इमेहि छहि विञ्ञाणेहि सब्बानिपि बात्तिंस लोकियविपाकविञ्ञाणानि सङ्गहितानि होन्ति. लोकुत्तरानि पन वट्टकथायं न युज्जन्तीति न गहितानि.
तत्थ सिया – कथं पनेतं जानितब्बं ‘इदं वुत्तप्पकारं विञ्ञाणं सङ्खारपच्चया होती’ति? उपचितकम्माभावे विपाकाभावतो. विपाकञ्हेतं, विपाकञ्च न उपचितकम्माभावे उप्पज्जति. यदि उप्पज्जेय्य, सब्बेसं सब्बविपाकानि उप्पज्जेय्युं; न च उप्पज्जन्तीति जानितब्बमेतं – ‘सङ्खारपच्चया इदं विञ्ञाणं होती’ति.
कतरसङ्खारपच्चया कतरविञ्ञाणन्ति चे? कामावचरपुञ्ञाभिसङ्खारपच्चया ताव कुसलविपाकानि ¶ पञ्च चक्खुविञ्ञाणादीनि, मनोविञ्ञाणे एका मनोधातु, द्वे मनोविञ्ञाणधातुयो, अट्ठ कामावचरमहाविपाकानीति सोळस. यथाह –
‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति. तथा सोतघानजिव्हाकायविञ्ञाणं उप्पन्नं होति, विपाका मनोधातु उप्पन्ना होति, मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता, मनोविञ्ञाणधातु उप्पन्ना होति उपेक्खासहगता, मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता ञाणसम्पयुत्ता, सोमनस्ससहगता ¶ ञाणसम्पयुत्ता ससङ्खारेन, सोमनस्ससहगता ञाणविप्पयुत्ता, सोमनस्ससहगता ञाणविप्पयुत्ता ससङ्खारेन, उपेक्खासहगता ञाणसम्पयुत्ता, उपेक्खासहगता ञाणसम्पयुत्ता ससङ्खारेन, उपेक्खासहगता ञाणविप्पयुत्ता, उपेक्खासहगता ञाणविप्पयुत्ता ससङ्खारेना’’ति (ध. स. ४३१, ४९८).
रूपावचरपुञ्ञाभिसङ्खारपच्चया पन पञ्च रूपावचरविपाकानि. यथाह –
‘‘तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं…पे… पञ्चमं झानं उपसम्पज्ज विहरती’’ति (ध. स. ४९९).
एवं पुञ्ञाभिसङ्खारपच्चया एकवीसतिविधं विञ्ञाणं होति.
अपुञ्ञाभिसङ्खारपच्चया पन अकुसलविपाकानि पञ्च चक्खुविञ्ञाणादीनि, एका मनोधातु, एका मनोविञ्ञाणधातूति एवं सत्तविधं विञ्ञाणं होति. यथाह –
‘‘अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति. तथा सोतघानजिव्हाकायविञ्ञाणं ¶ , विपाका मनोधातु, विपाका मनोविञ्ञाणधातु उप्पन्ना होती’’ति (ध. स. ५५६).
आनेञ्जाभिसङ्खारपच्चया ¶ पन चत्तारि अरूपविपाकानीति एवं चतुब्बिधं विञ्ञाणं होतीति. यथाह –
‘‘तस्सेव अरूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सब्बसो रूपसञ्ञानं समतिक्कमा आकासानञ्चायतनसञ्ञासहगतं…पे… विञ्ञाणञ्चायतनसञ्ञासहगतं…पे… आकिञ्चञ्ञायतनसञ्ञासहगतं…पे… नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरती’’ति (ध. स. ५०१).
एवं यं सङ्खारपच्चया विञ्ञाणं होति, तं ञत्वा इदानिस्स एवं पवत्ति वेदितब्बा – सब्बमेव हि इदं पवत्तिपटिसन्धिवसेन द्विधा पवत्तति. तत्थ ¶ द्वे पञ्चविञ्ञाणानि, द्वे मनोधातुयो, सोमनस्ससहगताहेतुकमनोविञ्ञाणधातूति इमानि तेरस पञ्चवोकारभवे पवत्तियंयेव पवत्तन्ति. सेसानि एकूनवीसति तीसु भवेसु यथानुरूपं पवत्तियम्पि पटिसन्धियम्पि पवत्तन्ति.
कथं? कुसलविपाकानि ताव चक्खुविञ्ञाणादीनि पञ्च कुसलविपाकेन वा अकुसलविपाकेन वा निब्बत्तस्स यथाक्कमं परिपाकमुपगतिन्द्रियस्स चक्खादीनं आपाथगतं इट्ठं वा इट्ठमज्झत्तं वा रूपादिआरम्मणं आरब्भ चक्खादिपसादं निस्साय दस्सनसवनघायनसायनफुसनकिच्चं साधयमानानि पवत्तन्ति. तथा अकुसलविपाकानि पञ्च. केवलञ्हि तेसं अनिट्ठं अनिट्ठमज्झत्तं वा रूपादिआरम्मणं होति, अयमेव विसेसो. दसापि चेतानि नियतद्वारारम्मणवत्थुट्ठानानि नियतकिच्चानेव च भवन्ति.
ततो कुसलविपाकानं चक्खुविञ्ञाणादीनं अनन्तरं कुसलविपाकमनोधातु तेसञ्ञेव आरम्मणमारब्भ हदयवत्थुं निस्साय सम्पटिच्छनकिच्चं साधयमाना पवत्तति. तथा अकुसलविपाकानं अनन्तरं अकुसलविपाका ¶ . इदञ्च पन द्वयं अनियतद्वारारम्मणं नियतवत्थुट्ठानं नियतकिच्चञ्च होति.
सोमनस्ससहगता पन अहेतुकमनोविञ्ञाणधातु कुसलविपाकमनोधातुया अनन्तरं तस्सा एव ¶ आरम्मणं आरब्भ हदयवत्थुं निस्साय सन्तीरणकिच्चं साधयमाना च छसु द्वारेसु बलवारम्मणे कामावचरसत्तानं येभुय्येन लोभसम्पयुत्तजवनावसाने भवङ्गवीथिं पच्छिन्दित्वा जवनेन गहितारम्मणे तदारम्मणवसेन च सकिं वा द्विक्खत्तुं वा पवत्तति. चित्तप्पवत्तिगणनायं पन सब्बद्वारेसु तदारम्मणे द्वे एव चित्तवारा आगता. इदं पन चित्तं तदारम्मणन्ति च पिट्ठिभवङ्गन्ति चाति द्वे नामानि लभति, अनियतद्वारारम्मणं नियतवत्थुकं अनियतट्ठानकिच्चञ्च होतीति. एवं ताव तेरस पञ्चवोकारभवे पवत्तियंयेव पवत्तन्तीति वेदितब्बानि. सेसेसु एकूनवीसतिया चित्तेसु न किञ्चि अत्तनो अनुरूपाय पटिसन्धिया न पवत्तति.
पवत्तियं पन कुसलाकुसलविपाका ताव द्वे अहेतुकमनोविञ्ञाणधातुयो पञ्चद्वारे कुसलाकुसलविपाकमनोधातूनं अनन्तरं सन्तीरणकिच्चं ¶ , छसु द्वारेसु पुब्बे वुत्तनयेनेव तदारम्मणकिच्चं, अत्तना दिन्नपटिसन्धितो उद्धं असति भवङ्गुपच्छेदके चित्तुप्पादे भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्चाति चत्तारि किच्चानि साधयमाना नियतवत्थुका अनियतद्वारारम्मणट्ठानकिच्चा हुत्वा पवत्तन्ति.
अट्ठ कामावचरसहेतुकचित्तानि पवत्तियं वुत्तनयेनेव छसु द्वारेसु तदारम्मणकिच्चं, अत्तना दिन्नपटिसन्धितो उद्धं असति भवङ्गुपच्छेदके चित्तुप्पादे भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्चाति तीणि किच्चानि साधयमानानि नियतवत्थुकानि अनियतद्वारारम्मणट्ठानकिच्चानि हुत्वा पवत्तन्ति.
पञ्च रूपावचरानि चत्तारि च अरूपावचरानि अत्तना दिन्नपटिसन्धितो उद्धं असति भवङ्गुपच्छेदके चित्तुप्पादे भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्चाति किच्चद्वयं साधयमानानि पवत्तन्ति. तेसु रूपावचरानि नियतवत्थारम्मणानि अनियतट्ठानकिच्चानि, इतरानि अवत्थुकानि नियतारम्मणानि अनियतट्ठानकिच्चानि ¶ हुत्वा पवत्तन्तीति. एवं ताव बात्तिंसविधम्पि विञ्ञाणं पवत्तियं सङ्खारपच्चया पवत्तति. तत्रस्स ते ते सङ्खारा कम्मपच्चयेन च उपनिस्सयपच्चयेन च पच्चया होन्ति.
तत्थ यानेतानि एकादस तदारम्मणचित्तानि वुत्तानि, तेसु एकम्पि रूपारूपभवे तदारम्मणं ¶ हुत्वा न पवत्तति. कस्मा? बीजाभावा. तत्थ हि कामावचरविपाकसङ्खातं पटिसन्धिबीजं नत्थि, यं रूपादीसु आरम्मणेसु पवत्तियं तस्स जनकं भवेय्य. चक्खुविञ्ञाणादीनम्पि रूपभवे अभावो आपज्जतीति चे? न; इन्द्रियप्पवत्तिआनुभावतो द्वारवीथिभेदे चित्तनियमतो च.
यथा चेतं तदारम्मणं एकन्तेन रूपारूपभवे नप्पवत्तति तथा सब्बेपि अकामावचरे धम्मे नानुबन्धति. कस्मा? अजनकत्ता चेव जनकस्स च असदिसत्ता. तञ्हि यथा नाम गेहा निक्खमित्वा बहि गन्तुकामो तरुणदारको अत्तनो जनकं पितरं वा अञ्ञं वा पितुसदिसं हितकामं ञातिं अङ्गुलियं गहेत्वा अनुबन्धति, न अञ्ञं राजपुरिसादिं, तथा एतम्पि भवङ्गारम्मणतो बहि निक्खमितुकामं सभागताय अत्तनो जनकं पितरं वा पितुसदिसं वा कामावचरजवनमेव अनुबन्धति, न अञ्ञं महग्गतं अनुत्तरं वा.
यथा ¶ चेतं महग्गतलोकुत्तरे धम्मे नानुबन्धति, तथा यदा एते कामावचरधम्मापि महग्गतारम्मणा हुत्वा पवत्तन्ति तदा तेपि नानुबन्धति. कस्मा? अपरिचितदेसत्ता अच्चन्तपरित्तारम्मणत्ता च. तञ्हि यथा पितरं वा पितुसदिसं वा ञातिं अनुबन्धन्तोपि तरुणदारको घरद्वारअन्तरवीथिचतुक्कादिम्हि परिचितेयेव देसे अनुबन्धति, न अरञ्ञं वा युद्धभूमिं वा गच्छन्तं; एवं कामावचरधम्मे अनुबन्धन्तम्पि अमहग्गतादिम्हि परिचितेयेव देसे पवत्तमाने धम्मे अनुबन्धति, न महग्गतलोकुत्तरधम्मे आरब्भ पवत्तमानेति.
यस्मा चस्स ‘‘सब्बो कामावचरविपाको किरियमनोधातु किरियअहेतुकमनोविञ्ञाणधातु सोमनस्ससहगता इमे धम्मा परित्तारम्मणा’’ति एवं अच्चन्तपरित्तमेव आरम्मणं वुत्तं, तस्मापेतं महग्गतलोकुत्तरारम्मणे ¶ कामावचरधम्मेपि नानुबन्धतीति वेदितब्बं.
किं वा इमाय युत्तिकथाय? अट्ठकथायञ्हि एकन्तेनेव वुत्तं – एकादस तदारम्मणचित्तानि नामगोत्तं आरब्भ जवने जविते तदारम्मणं न गण्हन्ति. पण्णत्तिं आरब्भ जवने जविते तदारम्मणं न लब्भति. तिलक्खणारम्मणिकविपस्सनाय तदारम्मणं न लब्भति. वुट्ठानगामिनिया बलवविपस्सनाय तदारम्मणं न लब्भति. रूपारूपधम्मे आरब्भ जवने जविते तदारम्मणं न लब्भति. मिच्छत्तनियतधम्मेसु तदारम्मणं न लब्भति. सम्मत्तनियतधम्मेसु ¶ तदारम्मणं न लब्भति. लोकुत्तरधम्मे आरब्भ जवने जविते तदारम्मणं न लब्भति. अभिञ्ञाञाणं आरब्भ जवने जविते तदारम्मणं न लब्भति. पटिसम्भिदाञाणं आरब्भ जवने जविते तदारम्मणं न लब्भति. कामावचरे दुब्बलारम्मणे तदारम्मणं न लब्भति, छसु द्वारेसु बलवारम्मणे आपाथगतेयेव लब्भति, लब्भमानञ्च कामावचरेयेव लब्भति. रूपारूपभवे तदारम्मणं नाम नत्थीति.
यं पन वुत्तं ‘‘सेसेसु एकूनवीसतिया चित्तेसु न किञ्चि अत्तनो अनुरूपाय पटिसन्धिया न पवत्तती’’ति, तं अतिसंखित्तत्ता दुब्बिजानं. तेनस्स वित्थारनयदस्सनत्थं वुच्चति – ‘‘कति पटिसन्धियो? कति पटिसन्धिचित्तानि? केन कत्थ पटिसन्धि होति? किं पटिसन्धिया आरम्मण’’न्ति?
असञ्ञपटिसन्धिया ¶ सद्धिं वीसति पटिसन्धियो. वुत्तप्पकारानेव एकूनवीसति पटिसन्धिचित्तानि. तत्थ अकुसलविपाकाय अहेतुकमनोविञ्ञाणधातुया अपायेसु पटिसन्धि होति, कुसलविपाकाय मनुस्सलोके जच्चन्धजातिबधिरजातिउम्मत्तकएळमूगनपुंसकादीनं. अट्ठहि सहेतुकमहाविपाकेहि कामावचरदेवेसु चेव मनुस्सेसु च पुञ्ञवन्तानं पटिसन्धि होति, पञ्चहि रूपावचरविपाकेहि रूपीब्रह्मलोके, चतूहि अरूपावचरविपाकेहि अरूपलोकेति. येन च यत्थ पटिसन्धि होति, सा एव तस्सा अनुरूपपटिसन्धि नाम.
सङ्खेपतो पटिसन्धिया तीणि आरम्मणानि होन्ति – कम्मं, कम्मनिमित्तं ¶ , गतिनिमित्तन्ति. तत्थ कम्मं नाम आयूहिता कुसलाकुसलचेतना. कम्मनिमित्तं नाम यं वत्थुं आरम्मणं कत्वा कम्मं आयूहति. तत्थ अतीते कप्पकोटिसतसहस्समत्थकस्मिम्पि कम्मे कते तस्मिं खणे कम्मं वा कम्मनिमित्तं वा आगन्त्वा उपट्ठाति.
तत्रिदं कम्मनिमित्तस्स उपट्ठाने वत्थु – गोपकसीवली किर नाम तालपिट्ठिकविहारे चेतियं कारेसि. तस्स मरणमञ्चे निपन्नस्स चेतियं उपट्ठासि. सो तदेव निमित्तं गण्हित्वा कालंकत्वा देवलोके निब्बत्ति. अञ्ञा सम्मूळ्हकालकिरिया नाम होति. परम्मुखं गच्छन्तस्स हि पच्छतो तिखिणेन असिना सीसं छिन्दन्ति. निपज्जित्वा निद्दायन्तस्सापि तिखिणेन असिना सीसं छिन्दन्ति. उदके ओसीदापेत्वा मारेन्ति. एवरूपेपि काले अञ्ञतरं ¶ कम्मं वा कम्मनिमित्तं वा उपट्ठाति. अञ्ञं लहुकमरणं नाम अत्थि. निखादनदण्डकमत्थकस्मिञ्हि निलीनमक्खिकं मुग्गरेन पहरित्वा पिसन्ति. एवरूपेपि काले कम्मं वा कम्मनिमित्तं वा उपट्ठाति. एवं पिसियमानाय पन मक्खिकाय पठमं कायद्वारावज्जनं भवङ्गं नावट्टेति, मनोद्वारावज्जनमेव आवट्टेति. अथ जवनं जवित्वा भवङ्गं ओतरति. दुतियवारे कायद्वारावज्जनं भवङ्गं आवट्टेति. ततो कायविञ्ञाणं, सम्पटिच्छनं, सन्तीरणं, वोट्ठपनन्ति वीथिचित्तानि पवत्तन्ति. जवनं जवित्वा भवङ्गं ओतरति. ततियवारे मनोद्वारावज्जनं भवङ्गं आवट्टेति. अथ जवनं जवित्वा भवङ्गं ओतरति. एतस्मिं ठाने कालकिरियं करोति. इदं किमत्थं आभतं? अरूपधम्मानं विसयो नाम एवं लहुकोति दीपनत्थं.
गतिनिमित्तं ¶ नाम निब्बत्तनकओकासे एको वण्णो उपट्ठाति. तत्थ निरये उपट्ठहन्ते लोहकुम्भिसदिसो हुत्वा उपट्ठाति. मनुस्सलोके उपट्ठहन्ते मातुकुच्छिकम्बलयानसदिसा हुत्वा उपट्ठाति. देवलोके उपट्ठहन्ते कप्परुक्खविमानसयनादीनि उपट्ठहन्ति. एवं कम्मं, कम्मनिमित्तं, गतिनिमित्तन्ति सङ्खेपतो पटिसन्धिया तीणि आरम्मणानि होन्ति.
अपरो नयो – पटिसन्धिया तीणि आरम्मणानि होन्ति? अतीतं, पच्चुप्पन्नं ¶ , नवत्तब्बञ्च. असञ्ञीपटिसन्धि अनारम्मणाति. तत्थ विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनपटिसन्धीनं अतीतमेव आरम्मणं. दसन्नं कामावचरानं अतीतं वा पच्चुप्पन्नं वा. सेसानं नवत्तब्बं. एवं तीसु आरम्मणेसु पवत्तमाना पन पटिसन्धि यस्मा अतीतारम्मणस्स वा नवत्तब्बारम्मणस्स वा चुतिचित्तस्स अनन्तरमेव होति. पच्चुप्पन्नारम्मणं पन चुत्तिचित्तं नाम नत्थि. तस्मा द्वीसु आरम्मणेसु अञ्ञतरारम्मणाय चुतिया अनन्तरं तीसु आरम्मणेसु अञ्ञतरारम्मणाय पटिसन्धिया सुगतिदुग्गतिवसेन पवत्तनाकारो वेदितब्बो.
सेय्यथिदं – कामावचरसुगतियं ताव ठितस्स पापकम्मिनो पुग्गलस्स ‘‘तानिस्स तम्हि समये ओलम्बन्ती’’तिआदिवचनतो (म. नि. ३.२४८) मरणमञ्चे निपन्नस्स यथूपचितं पापकम्मं वा कम्मनिमित्तं वा मनोद्वारे आपाथमागच्छति. तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय सुद्धाय वा जवनवीथिया अनन्तरं भवङ्गविसयं आरम्मणं कत्वा चुतिचित्तं उप्पज्जति. तस्मिं निरुद्धे तदेव आपाथगतं कम्मं वा कम्मनिमित्तं वा आरब्भ अनुपच्छिन्नकिलेसबलविनामितं ¶ दुग्गतिपरियापन्नं पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा अतीतारम्मणा पटिसन्धि.
अपरस्स मरणसमये वुत्तप्पकारकम्मवसेन नरकादीसु अग्गिजालवण्णादिकं दुग्गतिनिमित्तं मनोद्वारे आपाथमागच्छति. तस्स द्विक्खत्तुं भवङ्गे उप्पज्जित्वा निरुद्धे तं आरम्मणं आरब्भ एकं आवज्जनं, मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि, द्वे तदारम्मणानीति तीणि वीथिचित्तानि उप्पज्जन्ति. ततो भवङ्गविसयं आरम्मणं कत्वा ¶ एकं चुतिचित्तं. एत्तावता एकादस चित्तक्खणा अतीता होन्ति. अथावसेसपञ्चचित्तक्खणायुके तस्मिंयेव आरम्मणे पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि.
अपरस्स मरणसमये पञ्चन्नं द्वारानं अञ्ञतरस्मिं द्वारे ¶ रागादिहेतुभूतं हीनारम्मणं आपाथमागच्छति. तस्स यथाक्कमेन उप्पन्नवोट्ठब्बनावसाने मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि द्वे तदारम्मणानि च उप्पज्जन्ति. ततो भवङ्गविसयमारम्मणं कत्वा एकं चुतिचित्तं. एत्तावता द्वे भवङ्गानि, आवज्जनं, दस्सनं, सम्पटिच्छनं, सन्तीरणं, वोट्ठब्बनं, पञ्च जवनानि, द्वे तदारम्मणानि, एकं चुतिचित्तन्ति पञ्चदस चित्तक्खणा अतीता होन्ति. अथावसेसएकचित्तक्खणायुके तस्मिं येव आरम्मणे पटिसन्धिचित्तं उप्पज्जति. अयम्पि अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि. एस ताव अतीतारम्मणाय सुगतिचुतिया अनन्तरा अतीतपच्चुप्पन्नारम्मणाय दुग्गतिपटिसन्धिया पवत्तनाकारो.
दुग्गतियं ठितस्स पन उपचितानवज्जकम्मस्स वुत्तनयेनेव तं अनवज्जकम्मं वा कम्मनिमित्तं वा मनोद्वारे आपाथमागच्छतीति कण्हपक्खे सुक्कपक्खं ठपेत्वा सब्बं पुरिमनयेनेव वेदितब्बं. अयं अतीतारम्मणाय दुग्गतिचुतिया अनन्तरा अतीतपच्चुप्पन्नारम्मणाय सुगतिपटिसन्धिया पवत्तनाकारो.
सुगतियं ठितस्स पन उपचितानवज्जकम्मस्स ‘‘तानिस्स तम्हि समये ओलम्बन्ती’’तिआदिवचनतो मरणमञ्चे निपन्नस्स यथूपचितं अनवज्जकम्मं वा कम्मनिमित्तं वा मनोद्वारे आपाथमागच्छति. तञ्च खो उपचितकामावचरानवज्जकम्मस्सेव. उपचितमहग्गतकम्मस्स ¶ पन कम्मनिमित्तमेव आपाथमागच्छति. तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय सुद्धाय वा जवनवीथिया अनन्तरं भवङ्गविसयं आरम्मणं कत्वा चुतिचित्तमुप्पज्जति. तस्मिं निरुद्धे तदेव आपाथगतं कम्मं वा कम्मनिमित्तं वा आरब्भ अनुपच्छिन्नकिलेसबलविनामितं सुगतिपरियापन्नं पटिसन्धिचित्तमुप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा अतीतारम्मणा नवत्तब्बारम्मणा वा पटिसन्धि.
अपरस्स ¶ मरणसमये कामावचरानवज्जकम्मवसेन मनुस्सलोके मातुकुच्छिवण्णसङ्खातं वा देवलोके उय्यानकप्परुक्खादिवण्णसङ्खातं वा सुगतिनिमित्तं मनोद्वारे ¶ आपाथमागच्छति. तस्स दुग्गतिनिमित्ते दस्सितानुक्कमेनेव चुतिचित्तानन्तरं पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि.
अपरस्स मरणसमये ञातका ‘अयं, तात, तवत्थाय बुद्धपूजा करीयति, चित्तं पसादेही’ति वत्वा पुप्फदामधजपटाकादिवसेन रूपारम्मणं वा धम्मस्सवनतूरियपूजादिवसेन सद्दारम्मणं वा धूमवासगन्धादिवसेन गन्धारम्मणं वा ‘इदं, तात, सायस्सु, तवत्थाय दातब्बं देय्यधम्म’न्ति वत्वा मधुफाणितादिवसेन रसारम्मणं वा ‘इदं, तात, फुसस्सु, तवत्थाय दातब्बं देय्यधम्म’न्ति वत्वा चीनपटसोमारपटादिवसेन फोट्ठब्बारम्मणं वा पञ्चद्वारे उपसंहरन्ति. तस्स तस्मिं आपाथगते रूपादिआरम्मणे यथाक्कमेन उप्पन्नवोट्ठपनावसाने मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि द्वे तदारम्मणानि च उप्पज्जन्ति. ततो भवङ्गविसयं आरम्मणं कत्वा एकं चुतिचित्तं, तदवसाने तस्मिञ्ञेव एकचित्तक्खणट्ठितिके आरम्मणे पटिसन्धिचित्तं उप्पज्जति. अयम्पि अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणा पटिसन्धि.
अपरस्स पन पथवीकसिणज्झानादिवसेन पटिलद्धमहग्गतस्स सुगतियं ठितस्स मरणसमये कामावचरकुसलकम्म-कम्मनिमित्त-गतिनिमित्तानं अञ्ञतरं पथवीकसिणादिकं वा निमित्तं महग्गतचित्तं वा मनोद्वारे आपाथमागच्छति. चक्खुसोतानं वा अञ्ञतरस्मिं कुसलुप्पत्तिहेतुभूतं पणीतमारम्मणं आपाथमागच्छति. तस्स यथाक्कमेन उप्पन्नवोट्ठब्बनावसाने मरणस्स आसन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि उप्पज्जन्ति. महग्गतगतिकानं पन तदारम्मणं नत्थि. तस्मा जवनानन्तरंयेव भवङ्गविसयं आरम्मणं कत्वा एकं चुतिचित्तं उप्पज्जति ¶ . तस्सावसाने कामावचरमहग्गतसुगतीनं अञ्ञतरसुगतिपरियापन्नं यथूपट्ठितेसु आरम्मणेसु अञ्ञतरारम्मणं पटिसन्धिचित्तं ¶ उप्पज्जति. अयं नवत्तब्बारम्मणाय सुगतिचुतिया अनन्तरा अतीतपच्चुप्पन्ननवत्तब्बानं अञ्ञतरारम्मणा पटिसन्धि.
एतेनानुसारेन आरुप्पचुतियापि अनन्तरा पटिसन्धि वेदितब्बा. अयं अतीतनवत्तब्बारम्मणाय सुगतिचुतिया अनन्तरा अतीतनवत्तब्बपच्चुप्पन्नारम्मणाय पटिसन्धिया पवत्तनाकारो.
दुग्गतियं ¶ ठितस्स पन पापकम्मिनो वुत्तनयेनेव तं कम्मं कम्मनिमित्तं गतिनिमित्तं वा मनोद्वारे, पञ्चद्वारे पन अकुसलुप्पत्तिहेतुभूतं आरम्मणं आपाथमागच्छति. अथस्स यथाक्कमेन चुतिचित्तावसाने दुग्गतिपरियापन्नं तेसु आरम्मणेसु अञ्ञतरारम्मणं पटिसन्धिचित्तं उप्पज्जति. अयं अतीतारम्मणाय दुग्गतिचुतिया अनन्तरा अतीतपच्चुप्पन्नारम्मणाय पटिसन्धिया पवत्तनाकारोति. एत्तावता एकूनवीसतिविधस्सापि विञ्ञाणस्स पटिसन्धिवसेन पवत्ति दीपिता होति.
तयिदं सब्बम्पि एवं –
पवत्तमानं सन्धिम्हि, द्विधा कम्मेन वत्तति;
मिस्सादीहि च भेदेहि, भेदस्स दुविधादिको.
इदञ्हि एकूनवीसतिविधम्पि विपाकविञ्ञाणं पटिसन्धिम्हि पवत्तमानं द्विधा कम्मेन वत्तति. यथासकञ्हि एतस्स जनकं कम्मं नानाक्खणिककम्मप्पच्चयेन चेव उपनिस्सयपच्चयेन च पच्चयो होति. वुत्तञ्हेतं ‘‘कुसलाकुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२३). एवं वत्तमानस्स पनस्स मिस्सादीहि भेदेहि दुविधादिकोपि भेदो वेदितब्बो, सेय्यथिदं – इदञ्हि पटिसन्धिवसेन एकधा वत्तमानम्पि रूपेन सह मिस्सामिस्सभेदतो दुविधं, कामरूपारूपभवभेदतो तिविधं, अण्डजजलाबुजसंसेदजओपपातिकयोनिवसेन चतुब्बिधं, गतिवसेन पञ्चविधं, विञ्ञाणट्ठितिवसेन सत्तविधं, सत्तावासवसेन अट्ठविधं होति. तत्थ –
मिस्सं ¶ द्विधा भावभेदा, सभावं तत्थ च द्विधा;
द्वे वा तयो वा दसका, ओमतो आदिना सह.
‘मिस्सं ¶ द्विधा भावभेदा’ति यञ्हेतमेत्थ अञ्ञत्र अरूपभवा रूपमिस्सं पटिसन्धिविञ्ञाणं उप्पज्जति, तं रूपभवे इत्थिन्द्रियपुरिसिन्द्रियसङ्खातेन भावेन विना उप्पत्तितो कामभवे अञ्ञत्र जातिपण्डकपटिसन्धिया भावेन सह उप्पत्तितो सभावं अभावन्ति दुविधं होति.
‘सभावं तत्थ च द्विधा’ति तत्थापि च यं सभावं तं इत्थिपुरिसभावानं अञ्ञतरेन सह उप्पत्तितो दुविधमेव होति.
‘द्वे ¶ वा तयो वा दसका, ओमतो आदिना सहा’ति यञ्हेतमेत्थ मिस्सं अमिस्सन्ति द्वये आदिभूतं रूपमिस्सं पटिसन्धिविञ्ञाणं, तेन सह वत्थुकायदसकवसेन द्वे वा वत्थुकायभावदसकवसेन तयो वा दसका ओमतो उप्पज्जन्ति, नत्थि इतो परं रूपपरिहानीति. तं पनेतं एवं ओमकपरिमाणं उप्पज्जमानं अण्डजजलाबुजनामिकासु द्वीसु योनीसु जातिउण्णाय एकेन अंसुना उद्धततेलसप्पिमण्डप्पमाणं कललन्ति लद्धसङ्खं हुत्वा उप्पज्जति. तत्थ योनीनं गतिवसेन सम्भवभेदो वेदितब्बो. एतासु हि –
निरये भुम्मवज्जेसु, देवेसु च न योनियो;
तिस्सो पुरिमिका होन्ति, चतस्सोपि गतित्तये.
तत्थ देवेसु चाति चसद्देन यथा निरये च भुम्मवज्जेसु च देवेसु, एवं निज्झामतण्हिकपेतेसु च पुरिमिका तिस्सो योनियो न सन्तीति वेदितब्बा. ओपपातिका एव हि ते होन्ति. सेसे पन तिरच्छानपेत्तिविसयमनुस्ससङ्खाते गतित्तये पुब्बे वज्जितभुम्मदेवेसु च चतस्सो योनियो होन्ति. तत्थ –
तिंस नव चेव रूपीसु, सत्तति उक्कंसतोव रूपानि;
संसेदजोपपातीसु, अथ वा अवकंसतो तिंस.
रूपीब्रह्मेसु ¶ ताव ओपपातिकयोनिकेसु चक्खुसोतवत्थुदसकानं जीवितनवकस्स चाति चतुन्नं कलापानं वसेन तिंस च नव च पटिसन्धिविञ्ञाणेन सह रूपानि उप्पज्जन्ति. रूपीब्रह्मे पन ठपेत्वा अञ्ञेसु संसेदजओपपातिकेसु उक्कंसतो चक्खुसोतघानजिव्हाकायभाववत्थुदसकानं ¶ वसेन सत्तति. तानि च निच्चं देवेसु. तत्थ वण्णो गन्धो रसो ओजा चतस्सो चापि धातुयो चक्खुपसादो जीवितिन्द्रियन्ति अयं दसरूपपरिमाणो रूपपुञ्जो चक्खुदसको नाम. एवं सेसा वेदितब्बा. अवकंसतो पन जच्चन्धबधिरअघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्ति. उक्कंसावकंसानं पन अन्तरे अनुरूपतो विकप्पो वेदितब्बो.
एवं विदित्वा पुन –
खन्धारम्मणगतिहेतु-वेदनापीतिवितक्कविचारेहि;
भेदाभेदविसेसो, चुतिसन्धीनं परिञ्ञेय्यो.
याहेसा ¶ मिस्सामिस्सतो दुविधा पटिसन्धि, या चस्सा अतीतानन्तरा चुति, तासं इमेहि खन्धादीहि भेदाभेदविसेसो ञातब्बोति अत्थो.
कथं? कदाचि चतुक्खन्धाय आरुप्पचुतिया अनन्तरा चतुक्खन्धाव आरम्मणतोपि अभिन्ना पटिसन्धि होति, कदाचि अमहग्गतबहिद्धारम्मणाय महग्गतअज्झत्तारम्मणा. अयं ताव अरूपभूमीसुयेव नयो. कदाचि पन चतुक्खन्धाय आरुप्पचुतिया अनन्तरा पञ्चक्खन्धा कामावचरा पटिसन्धि. कदाचि पञ्चक्खन्धाय कामावचरचुतिया रूपावचरचुतिया वा अनन्तरा चतुक्खन्धा आरुप्पपटिसन्धि. एवं अतीतारम्मणचुतिया अतीतनवत्तब्बपच्चुप्पन्नारम्मणा पटिसन्धि, एकच्चसुगतिचुतिया एकच्चदुग्गतिपटिसन्धि, अहेतुकचुतिया सहेतुकपटिसन्धि, दुहेतुकचुतिया तिहेतुकपटिसन्धि, उपेक्खासहगतचुतिया सोमनस्ससहगतपटिसन्धि, अप्पीतिकचुतिया सप्पीतिकपटिसन्धि, अवितक्कचुतिया सवितक्कपटिसन्धि, अविचारचुतिया सविचारपटिसन्धि, अवितक्कअविचारचुतिया सवितक्कसविचारपटिसन्धीति तस्स तस्स विपरीततो च यथायोगं योजेतब्बं.
लद्धप्पच्चयमितिधम्म-मत्तमेतं ¶ भवन्तरमुपेति;
नास्स ततो सङ्कन्ति, न ततो हेतुं विना होति.
इति ¶ हेतं लद्धपच्चयं रूपारूपधम्ममत्तं उप्पज्जमानं भवन्तरं उपेतीति वुच्चति, न सत्तो, न जीवो. तस्स नापि अतीतभवतो इध सङ्कन्ति अत्थि, नापि ततो हेतुं विना इध पातुभावो. तयिदं पाकटेन मनुस्सचुतिपटिसन्धिक्कमेन पकासयिस्साम –
अतीतभवस्मिञ्हि सरसेन उपक्कमेन वा समासन्नमरणस्स असय्हानं सब्बङ्गपच्चङ्गसन्धिबन्धनच्छेदकानं मारणन्तिकवेदनासत्तानं सन्निपातं असहन्तस्स आतपे पक्खित्तहरिततालपण्णमिव कमेन उपसुस्समाने सरीरे निरुद्धेसु चक्खादीसु इन्द्रियेसु हदयवत्थुमत्ते पतिट्ठितेसु कायिन्द्रियमनिन्द्रियजीवितिन्द्रियेसु तङ्खणावसेसं हदयवत्थुसन्निस्सितं विञ्ञाणं गरुसमासेवितासन्नपुब्बकतानं अञ्ञतरं लद्धावसेसपच्चयसङ्खारसङ्खातं कम्मं वा तदुपट्ठापितं वा कम्मनिमित्तगतिनिमित्तसङ्खातं विसयमारब्भ पवत्तति. तदेवं पवत्तमानं तण्हाअविज्जानं अप्पहीनत्ता अविज्जापटिच्छादितादीनवे तस्मिं विसये तण्हा नामेति ¶ , सहजातसङ्खारा खिपन्ति. तं सन्ततिवसेन तण्हाय नामियमानं सङ्खारेहि खिप्पमानं ओरिमतीररुक्खविनिबद्धरज्जुमालम्बित्वा मातिकातिक्कमको विय पुरिमञ्च निस्सयं जहति, अपरञ्च कम्मसमुट्ठापितं निस्सयं अस्सादयमानं वा अनस्सादयमानं वा आरम्मणादीहियेव पच्चयेहि पवत्तति.
एत्थ च पुरिमं चवनतो चुति, पच्छिमं भवन्तरादिपटिसन्धानतो पटिसन्धीति वुच्चति. तदेतं नापि पुरिमभवा इध आगतं, नापि ततो कम्मसङ्खारनतिविसयादिहेतुं विना पातुभूतन्ति वेदितब्बं.
सियुं निदस्सनानेत्थ, पटिघोसादिका अथ;
सन्तानबन्धतो नत्थि, एकता नापि नानता.
एत्थ ¶ चेतस्स विञ्ञाणस्स पुरिमभवतो इध अनागमने अतीतभवपरियापन्नहेतूहि च उप्पादे पटिघोसपदीपमुद्दापटिबिम्बप्पकारा धम्मा निदस्सनानि सियुं. यथा हि पटिघोसपदीपमुद्दच्छाया ¶ सद्दादिहेतुका अञ्ञत्र अगन्त्वा होन्ति, एवमेव इदं चित्तं. एत्थ च ‘सन्तानबन्धतो नत्थि एकता नापि नानता’. यदि हि सन्तानबन्धे सति एकन्तमेकता भवेय्य, न खीरतो दधि सम्भूतं सिया. अथापि एकन्तनानता भवेय्य, न खीरस्साधीनो दधि सिया. एस नयो सब्बहेतुहेतुसमुप्पन्नेसु. एवञ्च सति सब्बलोकवोहारलोपो सिया. सो च अनिट्ठो. तस्मा एत्थ न एकन्तमेकता वा नानता वा उपगन्तब्बाति.
एत्थाह – ननु एवं असङ्कन्तिपातुभावे सति ये इमस्मिं मनुस्सत्तभावे खन्धा, तेसं निरुद्धत्ता फलपच्चयस्स च कम्मस्स तत्थ अगमनतो अञ्ञस्स अञ्ञतो च तं फलं सिया? उपभुञ्जके च असति कस्स तं फलं सिया? तस्मा न सुन्दरमिदं विधानन्ति. तत्रिदं वुच्चति –
सन्ताने यं फलं एतं, नाञ्ञस्स न च अञ्ञतो;
बीजानं अभिसङ्खारो, एतस्सत्थस्स साधको.
एकसन्तानस्मिञ्हि फलमुप्पज्जमानं तत्थ एकन्तं एकत्तनानत्तानं पटिसिद्धत्ता अञ्ञस्साति वा अञ्ञतोति वा न होति. एतस्स च पनत्थस्स बीजानं अभिसङ्खारो साधको. अम्बबीजादीनञ्हि अभिसङ्खारेसु कतेसु तस्स बीजस्स सन्ताने लद्धपच्चयो कालन्तरे फलविसेसो उप्पज्जमानो न अञ्ञबीजानं नापि अञ्ञाभिसङ्खारपच्चया उप्पज्जति, न च तानि बीजानि ¶ ते अभिसङ्खारा वा फलट्ठानं पापुणन्ति. एवं सम्पदमिदं वेदितब्बं. विज्जासिप्पोसधादीहि चापि बालसरीरे उपयुत्तेहि कालन्तरे वुड्ढसरीरादीसु फलदेहि अयमत्थो वेदितब्बो.
यम्पि वुत्तं ‘उपभुञ्जके च असति कस्स तं फलं सिया’ति? तत्थ –
फलस्सुप्पत्तिया एव, सिद्धा भुञ्जकसम्मुति;
फलुप्पादेन रुक्खस्स, यथा फलति सम्मुति.
यथा ¶ हि रुक्खसङ्खातानं धम्मानं एकदेसभूतस्स रुक्खफलस्स उप्पत्तिया एव रुक्खो फलतीति ¶ वा फलितोति वा वुच्चति, तथा देवमनुस्ससङ्खातानं खन्धानं एकदेसभूतस्स उपभोगसङ्खातस्स सुखदुक्खफलस्स उप्पादेनेव देवो वा मनुस्सो वा उपभुञ्जतीति वा सुखितोति वा दुक्खितोति वा वुच्चति. तस्मा न एत्थ अञ्ञेन उपभुञ्जकेन नाम कोचि अत्थो अत्थीति.
योपि वदेय्य – ‘एवं सन्तेपि एते सङ्खारा विज्जमाना वा फलस्स पच्चया सियुं, अविज्जमाना वा. यदि च विज्जमाना पवत्तिक्खणेयेव नेसं विपाकेन भवितब्बं. अथ अविज्जमाना, पवत्तितो पुब्बे च पच्छा च निच्चं फलावहा सियु’न्ति. सो एवं वत्तब्बो –
कतत्ता पच्चया एते, न च निच्चं फलावहा;
पाटिभोगादिकं तत्थ, वेदितब्बं निदस्सनं.
कतत्ता एव हि सङ्खारा अत्तनो फलस्स पच्चया होन्ति, न विज्जमानत्ता वा अविज्जमानत्ता वा. यथाह ‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होती’’तिआदि (ध. स. ४३१). यथारहस्स अत्तनो फलस्स च पच्चया हुत्वा न पुन फलावहा होन्ति विपक्कविपाकत्ता. एतस्स चत्थस्स विभावने इदं पाटिभोगादिकं निदस्सनं वेदितब्बं.
यथा हि लोके यो कस्सचि अत्थस्स निय्यातनत्थं पाटिभोगो होति, भण्डं वा किणाति, इणं वा गण्हाति. तस्स तं किरियाकरणमत्तमेव तदत्थनिय्यातनादिम्हि पच्चयो होति, न किरियाय विज्जमानता वा अविज्जमानता वा. न च तदत्थनिय्यातनादितो परम्पि धारकोव ¶ होति. कस्मा? निय्यातनादीनं कतत्ता. एवं कतत्ताव सङ्खारापि अत्तनो फलस्स पच्चया होन्ति, न च यथारहं फलदानतो परम्पि फलावहा होन्तीति. एत्तावता मिस्सामिस्सवसेन द्विधापि पवत्तमानस्स पटिसन्धिविञ्ञाणस्स सङ्खारपच्चया पवत्ति दीपिता होति.
इदानि सब्बेस्वेतेसु बत्तिंसविञ्ञाणेसु सम्मोहविघातत्थं –
पटिसन्धिप्पवत्तीनं ¶ , वसेनेते भवादिसु;
विजानितब्बा सङ्खारा, यथा येसञ्च पच्चया.
तत्थ ¶ तयो भवा, चतस्सो योनियो, पञ्च गतियो, सत्त विञ्ञाणट्ठितियो, नव सत्तावासाति एते भवादयो नाम. एतेसु भवादीसु पटिसन्धियं पवत्ते च एते येसं विपाकविञ्ञाणानं पच्चया यथा च पच्चया होन्ति तथा विजानितब्बाति अत्थो.
तत्थ – पुञ्ञाभिसङ्खारे ताव कामावचरअट्ठचेतनाभेदो पुञ्ञाभिसङ्खारो अविसेसेन कामभवे सुगतियं नवन्नं विपाकविञ्ञाणानं पटिसन्धियं नानाक्खणिककम्मपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्विधा पच्चयो. रूपावचरपञ्चकुसलचेतनाभेदो पुञ्ञाभिसङ्खारो रूपभवे पटिसन्धियं एव पञ्चन्नं. वुत्तप्पभेदकामावचरो पन कामभवे सुगतियं उपेक्खासहगताहेतुकमनोविञ्ञाणधातुवज्जानं सत्तन्नं परित्तविपाकविञ्ञाणानं वुत्तनयेनेव द्विधा पच्चयो पवत्ते, नो पटिसन्धियं. स्वेव रूपभवे पञ्चन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. कामभवे पन दुग्गतियं अट्ठन्नम्पि परित्तविपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं.
तत्थ निरये महामोग्गल्लानत्थेरस्स नरकचारिकादीसु इट्ठारम्मणसमायोगे सो पच्चयो होति. तिरच्छानेसु पन नागसुपण्णपेतमहिद्धिकेसु च इट्ठारम्मणं लब्भतियेव. स्वेव कामभवे सुगतियं सोळसन्नम्पि कुसलविपाकविञ्ञाणानं तथेव पच्चयो पवत्ते च पटिसन्धियञ्च. अविसेसेन पुञ्ञाभिसङ्खारो रूपभवे दसन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते च पटिसन्धियञ्च.
द्वादसाकुसलचेतनाभेदो अपुञ्ञाभिसङ्खारो कामभवे दुग्गतियं एकस्स विञ्ञाणस्स तथेव पच्चयो पटिसन्धियं, नो पवत्ते; छन्नं पवत्ते, नो पटिसन्धियं; सत्तन्नम्पि अकुसलविपाकविञ्ञाणानं पवत्ते च पटिसन्धियञ्च ¶ . कामभवे पन सुगतियं तेसंयेव सत्तन्नं तथेव पच्चयो पवत्ते, नो पटिसन्धियं; रूपभवे चतुन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. सो च खो कामावचरे अनिट्ठरूपदस्सनसद्दसवनवसेन ¶ . ब्रह्मलोके पन अनिट्ठा रूपादयो नाम नत्थि, तथा कामावचरदेवलोकेपि.
आनेञ्जाभिसङ्खारो ¶ अरूपभवे चतुन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते च पटिसन्धियञ्च.
कामावचरकुसलाकुसलतो पन सब्बसङ्गाहिकनयेन वीसतिचेतनाभेदोपि कायसङ्खारो कामभवे दसन्नं विपाकविञ्ञाणानं पटिसन्धियं नानाक्खणिककम्मपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्विधा पच्चयो. स्वेव कामभवे तेरसन्नं, रूपभवे नवन्नं विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. स्वेव कामभवे तेवीसतिया विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते च पटिसन्धियञ्च. वचीसङ्खारेपि एसेव नयो.
अट्ठवीसतिएकूनतिंसचेतनाभेदोपि पन चित्तसङ्खारो तीसु भवेसु एकूनवीसतिया विपाकविञ्ञाणानं तथेव पच्चयो पटिसन्धियं, नो पवत्ते. स्वेव द्वीसु भवेसु हेट्ठावुत्तानं तेरसन्नञ्च नवन्नञ्चाति द्वावीसतिया विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियं. तीसु पन भवेसु द्वत्तिंसायपि विपाकविञ्ञाणानं तथेव पच्चयो पवत्ते चेव पटिसन्धियञ्च. एवं ताव भवेसु पटिसन्धिपवत्तीनं वसेन ते सङ्खारा येसं पच्चया, यथा च पच्चया होन्ति तथा विजानितब्बा. एतेनेव नयेन योनिआदीसुपि वेदितब्बा.
तत्रिदं आदितो पट्ठाय मुखमत्तप्पकासनं – इमेसु हि सङ्खारेसु यस्मा पुञ्ञाभिसङ्खारो ताव द्वीसु भवेसु पटिसन्धिं दत्वा सब्बं अत्तनो विपाकं जनेति, तथा अण्डजादीसु चतूसु योनीसु, देवमनुस्ससङ्खातासु द्वीसु गतीसु, नानत्तकायनानत्तसञ्ञीनानत्तकायएकत्तसञ्ञीएकत्तकायनानत्तसञ्ञीएकत्तकायएकत्तसञ्ञीसङ्खातासु मनुस्सानञ्चेव पठमदुतियततियज्झानभूमीनञ्च वसेन चतूसु विञ्ञाणट्ठितीसु. असञ्ञसत्तावासे पनेस रूपमत्तमेवाभिसङ्खरोतीति चतूसुयेव सत्तावासेसु च पटिसन्धिं दत्वा सब्बं अत्तनो विपाकं जनेति. तस्मा एस ¶ एतेसु द्वीसु भवेसु, चतूसु योनीसु, द्वीसु गतीसु, चतूसु विञ्ञाणट्ठितीसु, चतूसु ¶ सत्तावासेसु च एकवीसतिया विपाकविञ्ञाणानं वुत्तनयेनेव पच्चयो होति यथासम्भवं पटिसन्धियं पवत्ते च.
अपुञ्ञाभिसङ्खारो पन यस्मा एकस्मिञ्ञेव कामभवे, चतूसु योनीसु, अवसेसासु तीसु गतीसु, नानत्तकायएकत्तसञ्ञीसङ्खाताय एकिस्सा विञ्ञाणट्ठितिया, तादिसेयेव च एकस्मिं ¶ सत्तावासे पटिसन्धिवसेन विपच्चति, तस्मा एस एकस्मिं भवे चतूसु योनीसु, तीसु गतीसु, एकिस्सा विञ्ञाणट्ठितिया, एकम्हि च सत्तावासे सत्तन्नं विपाकविञ्ञाणानं वुत्तनयेनेव पच्चयो होति पटिसन्धियं पवत्ते च.
आनेञ्जाभिसङ्खारो पन यस्मा एकस्मिं अरूपभवे, एकिस्सा ओपपातिकयोनिया, एकिस्सा देवगतिया, आकासानञ्चायतनादीसु तीसु विञ्ञाणट्ठितीसु, आकासानञ्चायतनादीसु च चतूसु सत्तावासेसु पटिसन्धिवसेन विपच्चति, तस्मा एस एकस्मिंयेव भवे, एकिस्सा योनिया, एकिस्सा देवगतिया, तीसु विञ्ञाणट्ठितीसु चतूसु सत्तावासेसु, चतुन्नं विञ्ञाणानं वुत्तनयेनेव पच्चयो होति पटिसन्धियं पवत्ते च.
कायसङ्खारोपि यस्मा एकस्मिं कामभवे, चतूसु योनीसु, पञ्चसु गतीसु, द्वीसु विञ्ञाणट्ठितीसु, द्वीसु च सत्तावासेसु पटिसन्धिं दत्वा सब्बं अत्तनो विपाकं जनेति, तस्मा एस एकस्मिं भवे, चतूसु योनीसु, पञ्चसु गतीसु, द्वीसु विञ्ञाणट्ठितीसु, द्वीसु च सत्तावासेसु तेवीसतिया विपाकविञ्ञाणानं तथेव पच्चयो पटिसन्धियं पवत्ते च. वचीसङ्खारेपि एसेव नयो.
चित्तसङ्खारो पन यस्मा एकं सत्तावासं ठपेत्वा न कत्थचि न विपच्चति, तस्मा एस तीसु भवेसु, चतूसु योनीसु, पञ्चसु गतीसु, सत्तसु विञ्ञाणट्ठितीसु, अट्ठसु सत्तावासेसु यथायोगं द्वत्तिंसाय विपाकविञ्ञाणानं तथेव पच्चयो पटिसन्धियं पवत्ते च. अविञ्ञाणके पन सत्तावासे सङ्खारपच्चया विञ्ञाणं नत्थि.
अपिच पुञ्ञाभिसङ्खारो असञ्ञसत्तेसु कटत्तारूपानं नानाक्खणिककम्मपच्चयेन पच्चयोति. एवं –
पटिसन्धिपवत्तीनं ¶ , वसेनेते भवादिसु;
विजानितब्बा सङ्खारा, यथा येसञ्च पच्चयाति.
सङ्खारपच्चया विञ्ञाणपदनिद्देसो.
नामरूपपदनिद्देसो
२२८. विञ्ञाणपच्चया ¶ ¶ नामरूपनिद्देसे –
देसनाभेदतो सब्ब-भवादीसु पवत्तितो;
सङ्गहा पच्चयनया, विञ्ञातब्बो विनिच्छयो.
‘देसनाभेदतो’ति ‘‘तत्थ कतमं रूपं? चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूप’’न्ति (सं. नि. २.२; म. नि. १.१००) एवं ताव सुत्तन्ते च इध रूपपदस्स अभेदतो एकसदिसा देसना कता; नामपदस्स पन भेदतो.
सुत्तन्तस्मिञ्हि ‘‘तत्थ कतमं नामं? वेदना सञ्ञा चेतना फस्सो मनसिकारो’’ति वुत्तं. इध ‘‘वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो’’ति. तत्थ हि यम्पि चक्खुविञ्ञाणपच्चया नामं उप्पज्जति, उप्पन्नञ्च चित्तस्स ठिति अरूपीनं धम्मानं आयूति एवं अञ्ञधम्मसन्निस्सयेन अग्गहेतब्बतो पाकटं, तं दस्सेन्तो चेतनाफस्समनसिकारवसेन सङ्खारक्खन्धं तिधा भिन्दित्वा द्वीहि खन्धेहि सद्धिं देसेसि. इध पन तत्थ वुत्तञ्च अवुत्तञ्च सब्बं नामं सङ्गण्हन्तो ‘‘तयो खन्धा – वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो’’ति आह.
किं पन इमे तयो खन्धाव नामं, विञ्ञाणं नामं नाम न होतीति? नो न होति. तस्मिं पन विञ्ञाणे गय्हमाने नामविञ्ञाणस्स च पच्चयविञ्ञाणस्स चाति द्विन्नं विञ्ञाणानं सहभावो आपज्जति. तस्मा विञ्ञाणं पच्चयट्ठाने ठपेत्वा पच्चयनिब्बत्तं नामं दस्सेतुं तयोव खन्धा वुत्ताति. एवं ताव ‘देसनाभेदतो’ विञ्ञातब्बो विनिच्छयो.
‘सब्बभवादीसु पवत्तितो’ति एत्थ पन नामं एकं सत्तावासं ठपेत्वा सब्बभवयोनिगतिविञ्ञाणट्ठितिसेससत्तावासेसु पवत्तति. रूपं ¶ द्वीसु भवेसु, चतूसु योनीसु, पञ्चसु गतीसु, पुरिमासु चतूसु विञ्ञाणट्ठितीसु, पञ्चसु च सत्तावासेसु पवत्तति. एवं पवत्तमाने चेतस्मिं नामरूपे यस्मा अभावकगब्भसेय्यकानं अण्डजानञ्च पटिसन्धिक्खणे वत्थुकायवसेन रूपतो द्वे सन्ततिसीसानि तयो च अरूपिनो खन्धा पातुभवन्ति, तस्मा तेसं वित्थारेन ¶ रूपरूपतो वीसति धम्मा तयो च अरूपिनो खन्धाति ¶ एते तेवीसति धम्मा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बा. अग्गहितग्गहणेन पन एकसन्ततिसीसतो नव रूपधम्मे अपनेत्वा चुद्दस, सभावकानं भावदसकं पक्खिपित्वा तेत्तिंस. तेसम्पि अगहितग्गहणेन सन्ततिसीसद्वयतो अट्ठारस रूपधम्मे अपनेत्वा पन्नरस.
यस्मा च ओपपातिकसत्तेसु ब्रह्मकायिकादीनं पटिसन्धिक्खणे चक्खुसोतवत्थुदसकानं जीवितिन्द्रियनवकस्स च वसेन रूपरूपतो चत्तारि सन्ततिसीसानि तयो च अरूपिनो खन्धा पातुभवन्ति, तस्मा तेसं वित्थारेन रूपरूपतो एकूनचत्तालीस धम्मा तयो च अरूपिनो खन्धाति एते द्वाचत्तालीस धम्मा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बा. अगहितग्गहणेन पन सन्ततिसीसत्तयतो सत्तवीसति धम्मे अपनेत्वा पन्नरस.
कामभवे पन यस्मा सेसओपपातिकानं वा संसेदजानं वा सभावकपरिपुण्णायतनानं पटिसन्धिक्खणे रूपरूपतो सत्त सन्ततिसीसानि तयो च अरूपिनो खन्धा पातुभवन्ति, तस्मा तेसं वित्थारेन रूपरूपतो सत्तति धम्मा तयो च अरूपिनो खन्धाति एते तेसत्तति धम्मा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बा. अग्गहितग्गहणेन पन सन्ततिसीसछक्कतो चतुपञ्ञास धम्मे अपनेत्वा एकूनवीसति. एस उक्कंसतो. अवकंसेन पन तंतंरूपसन्ततिसीसविकलानं तस्स तस्स वसेन हापेत्वा हापेत्वा सङ्खेपतो च वित्थारतो च पटिसन्धिविञ्ञाणपच्चया नामरूपसङ्खाता वेदितब्बा. अरूपीनं पन तयोव अरूपिनो खन्धा. असञ्ञीनं रूपतो जीवितिन्द्रियनवकमेवाति. एस ताव पटिसन्धियं नयो.
पवत्ते पन सब्बत्थ रूपप्पवत्तिदेसे पटिसन्धिचित्तस्स ठितिक्खणे पटिसन्धिचित्तेन सह पवत्तउतुतो उतुसमुट्ठानं सुद्धट्ठकं पातुभवति. पटिसन्धिचित्तं पन रूपं न समुट्ठापेति. तञ्हि यथा पपाते पतितपुरिसो परस्स ¶ पच्चयो होतुं न सक्कोति, एवं वत्थुदुब्बलताय दुब्बलत्ता रूपं समुट्ठापेतुं न सक्कोति. पटिसन्धिचित्ततो पन उद्धं पठमभवङ्गतो पभुति चित्तसमुट्ठानकं ¶ सुद्धट्ठकं. सद्दपातुभावकाले पटिसन्धिक्खणतो उद्धं पवत्तउतुतो चेव चित्ततो च सद्दनवकं. ये पन कबळिकाराहारूपजीविनो गब्भसेय्यकसत्ता तेसं –
‘‘यञ्चस्स ¶ भुञ्जती माता, अन्नं पानञ्च भोजनं;
तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति. (सं. नि. १.२३५);
वचनतो मातरा अज्झोहरिताहारेन अनुगते सरीरे, ओपपातिकानं सब्बपठमं अत्तनो मुखगतं खेळं अज्झोहरणकाले आहारसमुट्ठानं सुद्धट्ठकन्ति इदं आहारसमुट्ठानस्स सुद्धट्ठकस्स उतुचित्तसमुट्ठानानञ्च उक्कंसतो द्विन्नं नवकानं वसेन छब्बीसतिविधं, पुब्बे एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जमानं वुत्तं कम्मसमुट्ठानं सत्ततिविधन्ति छन्नवुतिविधं रूपं तयो च अरूपिनो खन्धाति समासतो नवनवुति धम्मा. यस्मा वासद्दो अनियतो कदाचिदेव पातुभावतो, तस्मा दुविधम्पि तं अपनेत्वा इमे सत्तनवुति धम्मा यथासम्भवं सब्बसत्तानं विञ्ञाणपच्चया नामरूपन्ति वेदितब्बा. तेसञ्हि सुत्तानम्पि पमत्तानम्पि चरन्तानम्पि खादन्तानम्पि पिवन्तानम्पि दिवा च रत्तिञ्च एते विञ्ञाणपच्चया पवत्तन्ति. तञ्च तेसं विञ्ञाणपच्चयभावं परतो वण्णयिस्साम.
यं पनेतमेत्थ कम्मजरूपं तं भवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु सब्बपठमं पतिट्ठहन्तम्पि तिसमुट्ठानिकरूपेन अनुपत्थद्धं न सक्कोति सण्ठातुं, नापि तिसमुट्ठानिकं तेन अनुपत्थद्धं. अथ खो वातब्भाहतापि चतुद्दिसववत्थापिता नळकलापियो विय, ऊमिवेगब्भाहतापि महासमुद्दे कत्थचि लद्धपतिट्ठा भिन्नवाहनिका विय च अञ्ञमञ्ञूपत्थद्धानेवेतानि अपतमानानि सण्ठहित्वा एकम्पि वस्सं द्वेपि वस्सानि…पे… वस्ससतम्पि याव तेसं सत्तानं आयुक्खयो वा पुञ्ञक्खयो वा ताव पवत्तन्तीति. एवं ‘सब्बभवादीसु पवत्तितो’पेत्थ विञ्ञातब्बो विनिच्छयो.
‘सङ्गहा’ति ¶ ¶ एत्थ च यं आरुप्पे पवत्तिपटिसन्धीसु पञ्चवोकारभवे च पवत्तिया विञ्ञाणपच्चया नाममेव, यञ्च असञ्ञीसु सब्बत्थ पञ्चवोकारभवे च पवत्तिया विञ्ञाणपच्चया रूपमेव, यञ्च पञ्चवोकारभवे सब्बत्थ विञ्ञाणपच्चया नामरूपं, तं सब्बं नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति एवं एकदेससरूपेकसेसनयेन सङ्गहेत्वा विञ्ञाणपच्चया नामरूपन्ति वेदितब्बं. असञ्ञीसु विञ्ञाणाभावा अयुत्तन्ति चे नायुत्तं. इदञ्हि –
नामरूपस्स ¶ यं हेतु, विञ्ञाणं तं द्विधा मतं;
विपाकमविपाकञ्च, युत्तमेव यतो इदं.
यञ्हि नामरूपस्स हेतु विञ्ञाणं तं विपाकाविपाकभेदतो द्विधा मतं. इदञ्च असञ्ञसत्तेसु कम्मसमुट्ठानत्ता पञ्चवोकारभवे पवत्तअभिसङ्खारविञ्ञाणपच्चया रूपं, तथा पञ्चवोकारे पवत्तियं कुसलादिचित्तक्खणे कम्मसमुट्ठानन्ति युत्तमेव इदं. एवं ‘सङ्गहतो’पेत्थ विञ्ञातब्बो विनिच्छयो.
‘पच्चयनया’ति एत्थ हि –
नामस्स पाकविञ्ञाणं, नवधा होति पच्चयो;
वत्थुरूपस्स नवधा, सेसरूपस्स अट्ठधा.
अभिसङ्खारविञ्ञाणं, होति रूपस्स एकधा;
तदञ्ञं पन विञ्ञाणं, तस्स तस्स यथारहं.
यञ्हेतं पटिसन्धियं पवत्तियं वा विपाकसङ्खातं नामं, तस्स रूपमिस्सस्स वा रूपअमिस्सस्स वा पटिसन्धिकं वा अञ्ञं वा विपाकविञ्ञाणं सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकआहारइन्द्रियअत्थिअविगतपच्चयेहि नवधा पच्चयो होति. वत्थुरूपस्स पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयविपाकआहारइन्द्रियविप्पयुत्तअत्थिअविगतपच्चयेहि नवधा पच्चयो होति. ठपेत्वा पन वत्थुरूपं सेसरूपस्स इमेसु नवसु अञ्ञमञ्ञपच्चयं अपनेत्वा सेसेहि अट्ठहि पच्चयेहि पच्चयो होति. अभिसङ्खारविञ्ञाणं पन असञ्ञसत्तरूपस्स वा पञ्चवोकारे वा कम्मजस्स सुत्तन्तिकपरियायेन उपनिस्सयवसेन ¶ एकधाव पच्चयो होति. अवसेसं पठमभवङ्गतो पभुति सब्बम्पि विञ्ञाणं तस्स तस्स नामरूपस्स यथारहं ¶ पच्चयो होतीति वेदितब्बं. वित्थारतो पन तस्स पच्चयनये दस्सियमाने सब्बापि पट्ठानकथा वित्थारेतब्बा होतीति न तं आरभाम.
तत्थ सिया – कथं पनेतं जानितब्बं ‘‘पटिसन्धिनामरूपं विञ्ञाणपच्चया होती’’ति? सुत्ततो ¶ युत्तितो च. सुत्ते हि ‘‘चित्तानुपरिवत्तिनो धम्मा’’तिआदिना (ध. स. दुकमातिका ६२) नयेन बहुधा वेदनादीनं विञ्ञाणपच्चयता सिद्धा. युत्तितो पन –
चित्तजेन हि रूपेन, इध दिट्ठेन सिज्झति;
अदिट्ठस्सापि रूपस्स, विञ्ञाणं पच्चयो इति.
चित्ते हि पसन्ने अप्पसन्ने वा तदनुरूपानि रूपानि उप्पज्जमानानि दिट्ठानि. दिट्ठेन च अदिट्ठस्स अनुमानं होतीति इमिना इध दिट्ठेन चित्तजरूपेन अदिट्ठस्सापि पटिसन्धिरूपस्स विञ्ञाणं पच्चयो होतीति जानितब्बमेतं. कम्मसमुट्ठानस्सापि हि तस्स चित्तसमुट्ठानस्सेव विञ्ञाणपच्चयता पट्ठाने (पट्ठा. १.१.५३, ४१९) आगताति. एवं पच्चयनयतो पेत्थ विञ्ञातब्बो विनिच्छयो.
एत्थ च ‘‘विञ्ञाणपच्चया नामरूप’’न्ति भासमानेन भगवता यस्मा उपपरिक्खमानानं पण्डितानं परमत्थतो नामरूपमत्तमेव पवत्तमानं दिस्सति, न सत्तो, न पोसो; तस्मा अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं अनुत्तरं धम्मचक्कं पवत्तितं होतीति.
विञ्ञाणपच्चया नामरूपपदनिद्देसो.
सळायतनपदनिद्देसो
२२९. नामरूपपच्चया सळायतननिद्देसे –
नामं खन्धत्तयं रूपं, भूतवत्थादिकं मतं;
कतेकसेसं तं तस्स, तादिसस्सेव पच्चयो.
यञ्हेतं ¶ ¶ सळायतनस्स पच्चयभूतं नामरूपं, तत्थ नामन्ति वेदनादिक्खन्धत्तयं, रूपं पन सकसन्ततिपरियापन्नं नियमतो चत्तारि भूतानि छ वत्थूनि ¶ जीवितिन्द्रियन्ति एवं भूतवत्थादिकं मतन्ति वेदितब्बं. तं पन ‘‘नामञ्च रूपञ्च नामरूपञ्च नामरूप’’न्ति एवं कतेकसेसं ‘‘छट्ठायतनञ्च सळायतनञ्च सळायतन’’न्ति एवं कतेकसेसस्सेव सळायतनस्स पच्चयोति वेदितब्बं. कस्मा? यस्मा आरुप्पे नाममेव पच्चयो. तञ्च छट्ठायतनस्सेव, न अञ्ञस्स. ‘‘नामपच्चया छट्ठायतन’’न्ति हि अब्याकतवारे वक्खति. इध सङ्गहितमेव हि तत्थ विभत्तन्ति वेदितब्बं.
तत्थ सिया – कथं पनेतं जानितब्बं ‘‘नामरूपं सळायतनस्स पच्चयो’’ति? नामरूपभावे भावतो. तस्स तस्स हि नामस्स रूपस्स च भावे तं तं आयतनं होति, न अञ्ञथा. सा पनस्स तब्भावभावीभावता पच्चयनयस्मिञ्ञेव आविभविस्सति. तस्मा –
पटिसन्धियं पवत्ते वा, होति यं यस्स पच्चयो;
यथा च पच्चयो होति, तथा नेय्यं विभाविना.
तत्रायं अत्थदीपना –
नाममेव हि आरुप्पे, पटिसन्धिपवत्तिसु;
पच्चयो सत्तधा छट्ठा, होति तं अवकंसतो.
कथं? ‘पटिसन्धियं’ ताव अवकंसतो सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकअत्थिअविगतपच्चयेहि सत्तधा नामं छट्ठायतनस्स पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति. तस्स वसेन उक्कंसावकंसो वेदितब्बो.
‘पवत्ते’पि विपाकं वुत्तनयेनेव पच्चयो होति. इतरं पन अवकंसतो वुत्तप्पकारेसु पच्चयेसु विपाकपच्चयवज्जेहि छहि पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति. तस्स वसेन उक्कंसावकंसो वेदितब्बो.
अञ्ञस्मिम्पि ¶ भवे नामं, तथेव पटिसन्धियं;
छट्ठस्स इतरेसं तं, छहाकारेहि पच्चयो.
आरुप्पतो ¶ हि अञ्ञस्मिम्पि पञ्चवोकारभवे तं विपाकनामं हदयवत्थुनो सहायं हुत्वा छट्ठस्स मनायतनस्स ¶ यथा आरुप्पे वुत्तं तथेव अवकंसतो सत्तधा पच्चयो होति. इतरेसं पनेतं पञ्चन्नं चक्खायतनादीनं चतुमहाभूतसहायं हुत्वा सहजात निस्सयविपाकविप्पयुत्तअत्थिअविगतवसेन छहाकारेहि पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेनाति एवं अञ्ञथापि पच्चयो होति. तस्स वसेन उक्कंसावकंसो वेदितब्बो.
पवत्तेपि तथा होति, पाकं पाकस्स पच्चयो;
अपाकं अविपाकस्स, छधा छट्ठस्स पच्चयो.
पवत्तेपि हि पञ्चवोकारभवे यथा पटिसन्धियं, तथेव विपाकनामं विपाकस्स छट्ठायतनस्स अवकंसतो सत्तधा पच्चयो होति. अविपाकं पन अविपाकस्स छट्ठस्स अवकंसतोव ततो विपाकपच्चयं अपनेत्वा छधाव पच्चयो होति. वुत्तनयेनेव पनेत्थ उक्कंसावकंसो वेदितब्बो.
तत्थेव सेसपञ्चन्नं, विपाकं पच्चयो भवे;
चतुधा अविपाकम्पि, एवमेव पकासितं.
तत्थेव हि पवत्ते सेसानं चक्खायतनादीनं पञ्चन्नं चक्खुप्पसादादिवत्थुकम्पि इतरम्पि विपाकनामं पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति. यथा च विपाकं, अविपाकम्पि एवमेव पकासितं. तस्मा कुसलादिभेदम्पि तेसं चतुधा पच्चयो होतीति वेदितब्बं. एवं ताव नाममेव पटिसन्धियं पवत्ते वा यस्स यस्स आयतनस्स पच्चयो होति, यथा च होति, तथा वेदितब्बं.
रूपं पनेत्थ आरुप्प-भवे भवति पच्चयो;
न एकायतनस्सापि, पञ्चक्खन्धभवे पन.
रूपतो ¶ सन्धियं वत्थु, छधा छट्ठस्स पच्चयो;
भूतानि चतुधा होन्ति, पञ्चन्नं अविसेसतो.
रूपतो हि पटिसन्धियं वत्थुरूपं छट्ठस्स मनायतनस्स सहजातअञ्ञमञ्ञनिस्सयविप्पयुत्तअत्थिअविगतपच्चयेहि छधा पच्चयो होति. चत्तारि पन भूतानि अविसेसतो पटिसन्धियं पवत्ते च यं यं आयतनं ¶ उप्पज्जति, तस्स तस्स वसेन पञ्चन्नम्पि चक्खायतनादीनं सहजातनिस्सयअत्थिअविगतपच्चयेहि ¶ चतुधा पच्चया होन्ति.
तिधा जीवितमेतेसं, आहारो च पवत्तियं;
तानेव छधा छट्ठस्स, वत्थु तस्सेव पञ्चधा.
एतेसं पन चक्खादीनं पञ्चन्नं पटिसन्धियं पवत्ते च अत्थिअविगतइन्द्रियवसेन रूपजीवितं तिधा पच्चयो होति.
‘आहारो चा’ति आहारो च अत्थिअविगतआहारवसेन तिधा पच्चयो होति. सो च खो ये सत्ता आहारूपजीविनो, तेसं आहारानुगते काये पवत्तियंयेव, नो पटिसन्धियं. तानि पन पञ्च चक्खायतनादीनि छट्ठस्स चक्खुसोतघानजिव्हाकायविञ्ञाणसङ्खातस्स मनायतनस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छहाकारेहि पच्चया होन्ति पवत्ते, नो पटिसन्धियं. ठपेत्वा पन पञ्च विञ्ञाणानि तस्सेव अवसेसमनायतनस्स वत्थुरूपं निस्सयपुरेजातविप्पयुत्तअत्थिअविगतवसेन पञ्चधा पच्चयो होति पवत्ते, नो पटिसन्धियं. एवं रूपमेव पटिसन्धियं पवत्ते वा यस्स यस्स आयतनस्स पच्चयो होति यथा च होति तथा वेदितब्बं.
नामरूपं पनुभयं, होति यं यस्स पच्चयो;
यथा च तम्पि सब्बत्थ, विञ्ञातब्बं विभाविना.
सेय्यथिदं – पटिसन्धियं ताव पञ्चवोकारभवे खन्धत्तयवत्थुरूपसङ्खातं नामरूपं छट्ठायतनस्स सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तविप्पयुत्तअत्थिअविगतपच्चयादीहि पच्चयो ¶ होतीति इदमेत्थ मुखमत्तं. वुत्तनयानुसारेन पन सक्का सब्बं योजेतुन्ति न एत्थ वित्थारो दस्सितोति.
नामरूपपच्चया सळायतनपदनिद्देसो.
फस्सपदनिद्देसो
२३०. सळायतनपच्चया ¶ फस्सनिद्देसे –
छळेव फस्सा सङ्खेपा, चक्खुसम्फस्सआदयो;
विञ्ञाणमिव बत्तिंस, वित्थारेन भवन्ति ते.
‘सङ्खेपतो’ ¶ हि पाळियं चक्खुसम्फस्सोति आदयो छळेव फस्सा आगता. वित्थारेन पन चक्खुसम्फस्सादयो पञ्च कुसलविपाका पञ्च अकुसलविपाकाति दस, सेसा बावीसति लोकियविपाकविञ्ञाणसम्पयुत्ता च बावीसतीति एवं सब्बेपि सङ्खारपच्चया वुत्तविञ्ञाणमिव बात्तिंस होन्ति. यं पनेतस्स बात्तिंसविधस्सापि फस्सस्स पच्चयो सळायतनं. तत्थ –
छट्ठेन सह अज्झत्तं, चक्खादिं बाहिरेहिपि;
सळायतनमिच्छन्ति, छहि सद्धिं विचक्खणा.
तत्थ ये ताव ‘‘उपादिन्नकपवत्तिकथा अय’’न्ति एकसन्ततिपरियापन्नमेव पच्चयं पच्चयुप्पन्नञ्च दीपेन्ति, ते छट्ठायतनपच्चया फस्सोति पाळिअनुसारतो आरुप्पे छट्ठायतनञ्च अञ्ञत्थ सब्बसङ्गहतो सळायतनञ्च फस्सस्स पच्चयोति एकदेससरूपेकसेसं कत्वा छट्ठेन सह अज्झत्तं चक्खादिं सळायतनन्ति इच्छन्ति. तञ्हि छट्ठायतनञ्च सळायतनञ्च सळायतनन्त्वेव सङ्घं गच्छति. ये पन पच्चयुप्पन्नमेव एकसन्ततिपरियापन्नं दीपेन्ति, पच्चयं पन भिन्नसन्तानम्पि, ते यं यं आयतनं फस्सस्स पच्चयो होति तं सब्बं दीपेन्ता ¶ बाहिरम्पि परिग्गहेत्वा तदेव छट्ठेन सह अज्झत्तं बाहिरेहिपि रूपायतनादीहि सद्धिं सळायतनन्ति इच्छन्ति. तम्पि हि छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एतेसं एकसेसे कते सळायतनन्त्वेव सङ्खं गच्छति.
एत्थाह – न सब्बायतनेहि एको फस्सो सम्भोति, नापि एकम्हा आयतना सब्बे फस्सा, अयञ्च सळायतनपच्चया फस्सोति एकोव वुत्तो, सो कस्माति? तत्रिदं विस्सज्जनं – सच्चमेतं. सब्बेहि एको एकम्हा वा सब्बे न सम्भोन्ति, सम्भोति पन अनेकेहि एको; यथा चक्खुसम्फस्सो चक्खायतना रूपायतना चक्खुविञ्ञाणसङ्खाता मनायतना अवसेसा सम्पयुत्तधम्मायतना चाति एवं सब्बत्थ यथानुरूपं योजेतब्बं. तस्मा एव हि –
एको ¶ पनेकायतन-प्पभवो इति दीपितो;
फस्सोयं एकवचन-निद्देसेनिध तादिना.
‘एकवचननिद्देसेना’ति ¶ सळायतनपच्चया फस्सोति इमिना हि एकवचननिद्देसेन अनेकेहि आयतनेहि एको फस्सो होतीति तादिना दीपितोति अत्थो. आयतनेसु पन –
छधा पञ्च ततो एकं, नवधा बाहिरानि छ;
यथासम्भवमेतस्स, पच्चयत्ते विभावये.
तत्रायं विभावना – चक्खायतनादीनि ताव पञ्च चक्खुसम्फस्सादिभेदतो पञ्चविधस्स फस्सस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छधा पच्चया होन्ति. ततो परं एकं विपाकमनायतनं अनेकभेदस्स विपाकमनोसम्फस्सस्स सहजातअञ्ञमञ्ञनिस्सयविपाकआहारइन्द्रियसम्पयुत्तअत्थिअविगतवसेन नवधा पच्चयो होति. बाहिरेसु पन रूपायतनं चक्खुसम्फस्सस्स आरम्मणपुरेजातअत्थिअविगतवसेन चतुधा पच्चयो होति. तथा सद्दायतनादीनि सोतसम्फस्सादीनं. मनोसम्फस्सस्स पन तानि धम्मायतनञ्च तथा च आरम्मणपच्चयमत्तेनेव चाति एवं बाहिरानि छ यथासम्भवमेतस्स पच्चयत्ते विभावयेति.
सळायतनपच्चया फस्सपदनिद्देसो.
वेदनापदनिद्देसो
२३१. फस्सपच्चया ¶ वेदनानिद्देसे –
द्वारतो वेदना वुत्ता, चक्खुसम्फस्सजादिका;
छळेव ता पभेदेन, एकूननवुती मता.
चक्खुसम्फस्सजावेदनातिआदिना हि नयेन पाळियं इमा चक्खुसम्फस्सजादिका द्वारतो छळेव वेदना वुत्ता. ता पन पभेदेन एकूननवुतिया चित्तेहि सम्पयुत्तत्ता एकूननवुतीति मता.
वेदनासु पनेतासु, इध बात्तिंस वेदना;
विपाकचित्तयुत्ताव, अधिप्पेताति भासिता.
अट्ठधा ¶ तत्थ पञ्चन्नं, पञ्चद्वारम्हि पच्चयो;
सेसानं एकधा फस्सो, मनोद्वारेपि सो तथा.
तत्थ हि पञ्चद्वारे चक्खुपसादादिवत्थुकानं पञ्चन्नं वेदनानं चक्खुसम्फस्सादिको फस्सो सहजातअञ्ञमञ्ञनिस्सयविपाकआहारसम्पयुत्तअत्थिअविगतवसेन ¶ अट्ठधा पच्चयो होति. सेसानं पन एकेकस्मिं द्वारे सम्पटिच्छनसन्तीरणतदारम्मणवसेन पवत्तानं कामावचरविपाकवेदनानं चक्खुसम्फस्सादिको फस्सो उपनिस्सयवसेन एकधाव पच्चयो होति.
‘मनोद्वारेपि सो तथा’ति मनोद्वारेपि हि तदारम्मणवसेन पवत्तानं कामावचरविपाकवेदनानं सो सहजातमनोसम्फस्ससङ्खातो फस्सो तथेव अट्ठधा पच्चयो होति, पटिसन्धिभवङ्गचुतिवसेन च पवत्तानं तेभूमकविपाकवेदनानम्पि. या पनेता मनोद्वारे तदारम्मणवसेन पवत्ता कामावचरवेदना, तासं मनोद्वारे आवज्जनसम्पयुत्तो मनोसम्फस्सो उपनिस्सयवसेन एकधा पच्चयो होतीति.
फस्सपच्चया वेदनापदनिद्देसो.
तण्हापदनिद्देसो
२३२. वेदनापच्चया ¶ तण्हानिद्देसे –
रूपतण्हादिभेदेन, छ तण्हा इध दीपिता;
एकेका तिविधा तत्थ, पवत्ताकारतो मता.
इमस्मिञ्हि वेदनापच्चया तण्हानिद्देसे ‘सेट्ठिपुत्तो ब्राह्मणपुत्तो’ति पितितो नामवसेन पुत्तो विय इमा रूपतण्हा…पे… धम्मतण्हाति आरम्मणतो नामवसेन छ तण्हा दीपिता पकासिता कथिताति अत्थो. तत्थ रूपे तण्हा रूपतण्हाति इमिना नयेन पदत्थो वेदितब्बो.
तासु च पन तण्हासु एकेका तण्हा पवत्तिआकारतो कामतण्हा, भवतण्हा, विभवतण्हाति एवं तिविधा मता. रूपतण्हा एव हि यदा चक्खुस्स आपाथगतं रूपारम्मणं कामस्सादवसेन अस्सादयमाना ¶ पवत्तति, तदा कामतण्हा नाम होति. यदा तदेवारम्मणं धुवं सस्सतन्ति पवत्ताय सस्सतदिट्ठिया सद्धिं पवत्तति, तदा भवतण्हा नाम होति. सस्सतदिट्ठिसहगतो हि रागो भवतण्हाति वुच्चति. यदा पन तदेवारम्मणं ‘‘उच्छिज्जति विनस्सती’’ति पवत्ताय उच्छेददिट्ठिया सद्धिं पवत्तति, तदा विभवतण्हा नाम होति. उच्छेददिट्ठिसहगतो हि ¶ रागो विभवतण्हाति वुच्चति. एसेव नयो सद्दतण्हादीसुपीति एता अट्ठारस तण्हा होन्ति.
ता अज्झत्तरूपादीसु अट्ठारस, बहिद्धा अट्ठारसाति छत्तिंस. इति अतीता छत्तिंस, अनागता छत्तिंस, पच्चुप्पन्ना छत्तिंसाति अट्ठसतं तण्हा होन्ति. ता पन संङ्खिप्पमाना रूपादिआरम्मणवसेन छ, कामतण्हादिवसेन वा तिस्सोव तण्हा होन्तीति वेदितब्बा. यस्मा पनिमे सत्ता पुत्तं अस्सादेत्वा पुत्ते ममत्तेन धातिया विय रूपादिआरम्मणवसेन उप्पज्जमानं वेदनं अस्सादेत्वा वेदनाय ममत्तेन रूपादिआरम्मणदायकानं चित्तकारगन्धब्बगन्धिकसूदतन्तवायरसायनविधायकवेज्जादीनं महासक्कारं करोन्ति, तस्मा सब्बापेसा वेदनापच्चया तण्हा होतीति वेदितब्बा.
यस्मा चेत्थ ¶ अधिप्पेता, विपाकसुखवेदना;
एकाव एकधा चेसा, तस्मा तण्हाय पच्चयो.
‘एकधा’ति उपनिस्सयपच्चयेन पच्चयो होति. यस्मा वा –
दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति;
उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता.
तण्हाय पच्चया तस्मा, होन्ति तिस्सोपि वेदना;
वेदनापच्चया तण्हा, इति वुत्ता महेसिना.
वेदना पच्चया चापि, यस्मा नानुसयं विना;
होति तस्मा न सा होति, ब्राह्मणस्स वुसीमतोति.
वेदनापच्चया तण्हापदनिद्देसो.
उपादानपदनिद्देसो
२३३. तण्हापच्चया ¶ उपादाननिद्देसे –
उपादानानि चत्तारि, तानि अत्थविभागतो;
धम्मसङ्खेपवित्थारा, कमतो च विभावये.
पाळियञ्हि उपादानन्ति कामुपादानं…पे… अत्तवादुपादानन्ति इमानि चत्तारि उपादानानि आगतानि. तेसं अयं अत्थविभागो – वत्थुसङ्खातं कामं उपादियतीति कामुपादानं. कामो च सो उपादानञ्चातिपि कामुपादानं. उपादानन्ति ¶ दळ्हग्गहणं. दळ्हत्थो हेत्थ उपसद्दो उपायास-उपकट्ठादीसु विय. तथा दिट्ठि च सा उपादानञ्चाति दिट्ठुपादानं. दिट्ठिं उपादियतीति वा दिट्ठुपादानं ¶ . सस्सतो अत्ता च लोको चातिआदीसु हि पुरिमदिट्ठिं उत्तरदिट्ठि उपादियति. तथा सीलब्बतं उपादियतीति सीलब्बतुपादानं. सीलब्बतञ्च तं उपादानञ्चातिपि सीलब्बतुपादानं. गोसीलगोवतादीनि हि एवं सुद्धीति अभिनिवेसतो सयमेव उपादानानीति. तथा वदन्ति एतेनाति वादो, उपादियन्ति एतेनाति उपादानं. किं वदन्ति उपादियन्ति वा? अत्तानं. अत्तनो वादुपादानं अत्तवादुपादानं. अत्तवादमत्तमेव वा अत्ताति उपादियन्ति एतेनाति अत्तवादुपादानं. अयं ताव तेसं अत्थविभागो.
‘धम्मसङ्खेपवित्थारे’ पन कामुपादानं ताव ‘‘तत्थ कतमं कामुपादानं? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं – इदं वुच्चति कामुपादान’’न्ति आगतत्ता सङ्खेपतो तण्हादळ्हत्तं वुत्तं. तण्हादळ्हत्तं नाम पुरिमतण्हाउपनिस्सयपच्चयेन दळ्हसम्भूता उत्तरतण्हा एव. केचि पनाहु – अप्पत्तविसयपत्थना तण्हा, अन्धकारे चोरस्स हत्थप्पसारणं विय. सम्पत्तविसयग्गहणं उपादानं, तस्सेव भण्डग्गहणं विय. अप्पिच्छतासन्तुट्ठितापटिपक्खा च ते धम्मा. तथा परियेसनारक्खदुक्खमूलाति. सेसुपादानत्तयं पन सङ्खेपतो दिट्ठिमत्तमेव.
वित्थारतो पन पुब्बे रूपादीसु वुत्ताय अट्ठसतप्पभेदायपि तण्हाय दळ्हभावो कामुपादानं. दसवत्थुका मिच्छादिट्ठि दिट्ठुपादानं. यथाह – ‘‘तत्थ कतमं दिट्ठुपादानं? नत्थि दिन्नं, नत्थि यिट्ठं…पे… सच्छिकत्वा पवेदेन्तीति या ¶ एवरूपा दिट्ठि…पे… विपरियेसग्गाहो – इदं वुच्चति दिट्ठुपादान’’न्ति (ध. स. १२२१; विभ. ९३८) सीलवतेहि सुद्धिपरामसनं पन सीलब्बतुपादानं. यथाह – ‘‘तत्थ ¶ कतमं सीलब्बतुपादानं? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि, वतेन सुद्धि, सीलब्बतेन सुद्धीति या एवरूपा दिट्ठि…पे… विपरियेसग्गाहो – इदं वुच्चति सीलब्बतुपादान’’न्ति (ध. स. १२२२; विभ. ९३८). वीसतिवत्थुका सक्कायदिट्ठि अत्तवादुपादानं. यथाह – ‘‘तत्थ कतमं अत्तवादुपादानं? इध अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति…पे… विपरियेसग्गाहो – इदं वुच्चति अत्तवादुपादान’’न्ति (ध. स. १२२३; विभ. ९३८). अयमेत्थ धम्मसङ्खेपवित्थारो.
‘कमतो’ति ¶ एत्थ पन तिविधो कमो – उप्पत्तिक्कमो, पहानक्कमो, देसनाक्कमो च. तत्थ अनमतग्गे संसारे इमस्स पठमं उप्पत्तीति अभावतो किलेसानं निप्परियायेन उप्पत्तिक्कमो न वुच्चति. परियायेन पन येभुय्येन एकस्मिं भवे अत्तग्गाहपुब्बङ्गमो सस्सतुच्छेदाभिनिवेसो. ततो ‘‘सस्सतो अयं अत्ता’’ति गण्हतो अत्तविसुद्धत्थं सीलब्बतुपादानं, उच्छिज्जतीति गण्हतो परलोकनिरपेक्खस्स कामुपादानन्ति एवं पठमं अत्तवादुपादानं, ततो दिट्ठिसीलब्बतकामुपादानानीति अयमेतेसं एकस्मिं भवे उप्पत्तिक्कमो.
दिट्ठुपादानादीनि चेत्थ पठमं पहीयन्ति सोतापत्तिमग्गवज्झत्ता. कामुपादानं पच्छा अरहत्तमग्गवज्झत्ताति. अयमेतेसं पहानक्कमो.
महाविसयत्ता पन पाकटत्ता च एतेसु कामुपादानं पठमं देसितं. महाविसयञ्हि तं अट्ठचित्तसम्पयोगा. अप्पविसयानि इतरानि चतुचित्तसम्पयोगा. येभुय्येन च आलयरामताय पजाय पाकटं कामुपादानं, न इतरानि. कामुपादानवा वत्थुकामानं समधिगमत्थं कोतूहलमङ्गलादिबहुलो होति, न सस्सतदिट्ठीति तदनन्तरं दिट्ठुपादानं. तं पभिज्जमानं सीलब्बतअत्तवादुपादानवसेन दुविधं होति. तस्मिं द्वये गोकिरियं वा कुक्कुरकिरियं वा दिस्वापि वेदितब्बतो ओळारिकन्ति सीलब्बतुपादानं पठमं देसितं, सुखुमत्ता अन्ते अत्तवादुपादानन्ति अयमेतेसं देसनाक्कमो.
तण्हा ¶ च पुरिमस्सेत्थ, एकधा होति पच्चयो;
सत्तधा अट्ठधा वापि, होति सेसत्तयस्स सा.
एत्थ ¶ च एवं देसिते उपादानचतुक्के पुरिमस्स कामुपादानस्स कामतण्हा उपनिस्सयवसेन एकधाव पच्चयो होति तण्हाभिनन्दितेसु विसयेसु उप्पत्तितो. सेसत्तयस्स पन सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतहेतुवसेन सत्तधा वा उपनिस्सयेन सह अट्ठधा वापि पच्चयो होति. यदा च सा उपनिस्सयवसेन पच्चयो होति तदा असहजाताव होतीति.
तण्हापच्चया उपादानपदनिद्देसो.
भवपदनिद्देसो
२३४. उपादानपच्चया ¶ भवनिद्देसे –
अत्थतो धम्मतो चेव, सात्थतो भेदसङ्गहा;
यं यस्स पच्चयो चेव, विञ्ञातब्बो विनिच्छयो.
तत्थ भवतीति भवो. दुविधेनाति द्वीहि आकारेहि पवत्तितोति अत्थो. अथवा दुविधेनाति पच्चते करणवचनं, दुविधोति वुत्तं होति. अत्थीति संविज्जति. कम्ममेव भवो कम्मभवो. उपपत्तियेव भवो उपपत्तिभवो. एत्थ च उपपत्ति भवतीति भवो. कम्मं पन यथा सुखकारणत्ता ‘‘सुखो बुद्धानमुप्पादो’’ति (ध. प. १९४) वुत्तो, एवं भवकारणत्ता फलवोहारेन भवोति वेदितब्बं. तत्थ कतमो कम्मभवोति तेसु द्वीसु भवेसु यो कम्मभवोति वुत्तो, सो कतमोति अत्थो. पुञ्ञाभिसङ्खारादयो वुत्तत्था एव. सब्बन्ति अनवसेसं. भवं गच्छति गमेति चाति भवगामि. इमिना लोकुत्तरं पटिक्खिपति. अयञ्हि वट्टकथा, तञ्च विवट्टनिस्सितन्ति. करीयतीति कम्मं.
कामभवादीसु कामसङ्खातो भवो कामभवो. एस नयो रूपारूपभवेसु. सञ्ञावतं भवो, सञ्ञा वा एत्थ भवे अत्थीति सञ्ञाभवो. विपरियायेन ¶ असञ्ञाभवो. ओळारिकसञ्ञाय अभावा ¶ सुखुमाय च भावा नेव सञ्ञा नासञ्ञा अस्मिं भवेति नेवसञ्ञानासञ्ञाभवो. एकेन रूपक्खन्धेन वोकिण्णो भवो एकवोकारभवो. एको वा वोकारो अस्स भवस्साति एकवोकारभवो. एसेव नयो चतुवोकारपञ्चवोकारभवेसु. अयं वुच्चति उपपत्तिभवोति एस नवविधोपि उपपत्तिभवो नाम वुच्चतीति. एवं तावेत्थ ‘अत्थतो’ विञ्ञातब्बो विनिच्छयो.
‘धम्मतो’ पन एत्थ हि पुञ्ञाभिसङ्खारो धम्मतो तेरस चेतना, अपुञ्ञाभिसङ्खारो द्वादस, आनेञ्जाभिसङ्खारो चतस्सो. ‘‘सब्बम्पि भवगामिकम्म’’न्ति एतेन सब्बेपेते धम्मा चेतना सम्पयुत्ता वा कम्मसङ्खाता आचयगामिनो धम्मा सङ्गहिता. कामभवो पञ्च उपादिन्नक्खन्धा, तथा रूपभवो, अरूपभवो चत्तारो, सञ्ञाभवो चतुपञ्च, असञ्ञाभवो एको ¶ उपादिन्नक्खन्धो, नेवसञ्ञानासञ्ञाभवो चत्तारो. एकवोकारभवादयो एकचतुपञ्चक्खन्धा उपादिन्नक्खन्धेहीति एवमेत्थ ‘धम्मतो’पि विञ्ञातब्बो विनिच्छयो.
‘सात्थतो’ति यथा च भवनिद्देसे तथेव कामञ्च सङ्खारनिद्देसेपि पुञ्ञाभिसङ्खारादयोव वुत्ता, एवं सन्तेपि पुरिमा अतीतकम्मवसेन इध पटिसन्धिया पच्चयत्ता वुत्ता. इमे पच्चुप्पन्नकम्मवसेन आयतिं पटिसन्धिया पच्चयत्ताति पुनवचनं सात्थकमेव. पुब्बे वा ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसलचेतना कामावचरा’’ति एवमादिना नयेन चेतनाव सङ्खाराति वुत्ता. इध पन ‘‘सब्बम्पि भवगामिकम्म’’न्ति वचनतो चेतनासम्पयुत्तापि. पुब्बे च विञ्ञाणपच्चयमेव कम्मं सङ्खाराति वुत्तं, इदानि असञ्ञाभवनिब्बत्तकम्पि. किं वा बहुना? ‘‘अविज्जापच्चया सङ्खारा’’ति एत्थ पुञ्ञाभिसङ्खारादयोव कुसलाकुसलधम्मा वुत्ता. ‘‘उपादानपच्चया भवो’’ति इध पन उपपत्तिभवस्सापि सङ्गहितत्ता कुसलाकुसलाब्याकता धम्मा वुत्ता. तस्मा सब्बथापि ¶ सात्थकमेविदं पुनवचनन्ति. एवमेत्थ ‘सात्थतो’पि विञ्ञातब्बो विनिच्छयो.
‘भेदसङ्गहा’ति उपादानपच्चया भवस्स भेदतो चेव सङ्गहतो च. यञ्हि कामुपादानपच्चया कामभवनिब्बत्तकं कम्मं करियति, सो कम्मभवो. तदभिनिब्बत्ता खन्धा उपपत्तिभवो. एस नयो रूपारूपभवेसु. एवं कामुपादानपच्चया ¶ द्वे कामभवा, तदन्तोगधाव सञ्ञाभवपञ्चवोकारभवा; द्वे रूपभवा, तदन्तोगधाव सञ्ञाभवअसञ्ञाभवएकवोकारभवपञ्चवोकारभवा; द्वे अरूपभवा, तदन्तोगधाव सञ्ञाभवनेवसञ्ञानासञ्ञाभवचतुवोकारभवाति सद्धिं अन्तोगधेहि छ भवा. यथा च कामुपादानपच्चया सद्धिं अन्तोगधेहि छ भवा तथा सेसुपादानपच्चयापीति एवं उपादानपच्चया भेदतो सद्धिं अन्तोगधेहि चतुवीसति भवा.
सङ्गहतो पन कम्मभवं उपपत्तिभवञ्च एकतो कत्वा कामुपादानपच्चया सद्धिं अन्तोगधेहि एको कामभवो, तथा रूपारूपभवाति तयो भवा. तथा सेसुपादानपच्चयापीति एवं उपादानपच्चया सङ्गहतो सद्धिं अन्तोगधेहि द्वादस भवा. अपिच अविसेसेन उपादानपच्चया कामभवूपगं कम्मं कम्मभवो. तदभिनिब्बत्ता खन्धा उपपत्तिभवो. एस नयो रूपारूपभवेसु. एवं उपादानपच्चया सद्धिं अन्तोगधेहि द्वे कामभवा, द्वे रूपभवा, द्वे ¶ अरूपभवाति अपरेनपि परियायेन सङ्गहतो छ भवा. कम्मभवउपपत्तिभवभेदं वा अनुपगम्म सद्धिं अन्तोगधेहि कामभवादिवसेन तयो भवा होन्ति. कामभवादिभेदञ्चापि अनुपगम्म कम्मभवउपपत्तिभववसेन द्वे भवा होन्ति. कम्मुपपत्तिभेदञ्च अनुपगम्म उपादानपच्चया भवोति भववसेन एको भवो होतीति. एवमेत्थ उपादानपच्चयस्स भवस्स भेदसङ्गहापि विञ्ञातब्बो विनिच्छयो.
‘यं यस्स पच्चयो चेवा’ति यञ्चेत्थ उपादानं यस्स पच्चयो होति, ततोपि विञ्ञातब्बो विनिच्छयोति अत्थो. किं पनेत्थ कस्स पच्चयो होति? यं किञ्चि यस्स कस्सचि पच्चयो ¶ होतियेव. उम्मत्तको विय हि पुथुज्जनो. सो ‘इदं युत्तं, इदं अयुत्त’न्ति अविचारेत्वा यस्स कस्सचि उपादानस्स वसेन यं किञ्चि भवं पत्थेत्वा यं किञ्चि कम्मं करोतियेव. तस्मा यदेकच्चे ‘‘सीलब्बतुपादानेन रूपारूपभवा न होन्ती’’ति वदन्ति, तं न गहेतब्बं. सब्बेन पन सब्बो होतीति गहेतब्बं, सेय्यथिदं – इधेकच्चो अनुस्सववसेन वा दिट्ठानुसारेन वा ‘‘कामा नामेते मनुस्सलोके चेव खत्तियमहासालकुलादीसु छकामावचरदेवलोके च समिद्धा’’ति चिन्तेत्वा तेसं अधिगमत्थं असद्धम्मसवनादीहि वञ्चितो ‘इमिना कम्मेन कामा सम्पज्जन्ती’ति मञ्ञमानो ¶ कामुपादानवसेन कायदुच्चरितादीनिपि करोति. सो दुच्चरितपारिपूरिया अपाये उप्पज्जति; सन्दिट्ठिके वा पन कामे पत्थयमानो पटिलद्धे वा गोपयमानो कामुपादानवसेन कायदुच्चरितादीनिपि करोति. सो दुच्चरितपारिपूरिया अपाये उप्पज्जति. तत्रास्स उपपत्तिहेतुभूतं कम्मं कम्मभवो, कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो सञ्ञाभवपञ्चवोकारभवा पन तदन्तोगधा एव.
अपरो पन सद्धम्मसवनादीहि उपब्रूहितञाणो ‘‘इमिना कम्मेन कामा सम्पज्जन्ती’’ति मञ्ञमानो कामुपादानवसेन कायसुचरितादीनि करोति. सो सुचरितपारिपूरिया देवेसु वा मनुस्सेसु वा उप्पज्जति. तत्रास्स उपपत्तिहेतुभूतं कम्मं कम्मभवो, कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवपञ्चवोकारभवा पन तदन्तोगधा एव. इति कामुपादानं सप्पभेदस्स सान्तोगधस्स कामभवस्स पच्चयो होति.
अपरो ‘‘रूपारूपभवेसु ततो समिद्धतरा कामा’’ति सुत्वा वा परिकप्पेत्वा वा कामुपादानवसेनेव ¶ रूपारूपसमापत्तियो निब्बत्तेत्वा समापत्तिबलेन रूपारूपब्रह्मलोके उप्पज्जति. तत्रास्स उपपत्तिहेतुभूतं कम्मं कम्मभवो, कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाअसञ्ञा नेवसञ्ञा नासञ्ञाएकवोकारचतुवोकारपञ्चवोकारभवा पन तदन्तोगधा एव. इति कामुपादानं सप्पभेदानं सान्तोगधानं रूपारूपभवानम्पि पच्चयो होति ¶ .
अपरो ‘‘अयं अत्ता नाम कामावचरसम्पत्तिभवे वा रूपारूपभवानं वा अञ्ञतरस्मिं उच्छिन्नो सुउच्छिन्नो होती’’ति उच्छेददिट्ठिं उपादाय तदुपगं कम्मं करोति. तस्स तं कम्मं कम्मभवो, कम्माभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवादयो पन तदन्तोगधा एव. इति दिट्ठुपादानं सप्पभेदानं सान्तोगधानं तिण्णम्पि कामरूपारूपभवानं पच्चयो होति.
अपरो ‘‘अयं अत्ता नाम कामावचरसम्पत्तिभवे वा रूपारूपभवानं वा अञ्ञतरस्मिं सुखी होति, विगतपरिळाहो होती’’ति अत्तवादुपादानेन तदुपगं कम्मं करोति. तस्स तं कम्मं कम्मभवो, तदभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवादयो पन तदन्तोगधा एव ¶ . इति अत्तवादुपादानं सप्पभेदानं सान्तोगधानं तिण्णं भवानं पच्चयो होति.
अपरो ‘‘इदं सीलब्बतं नाम कामावचरसम्पत्तिभवे वा रूपारूपभवानं वा अञ्ञतरस्मिं परिपूरेन्तस्स सुखं पारिपूरिं गच्छती’’ति सीलब्बतुपादानवसेन तदुपगं कम्मं करोति. तस्स तं कम्मं कम्मभवो, तदभिनिब्बत्ता खन्धा उपपत्तिभवो. सञ्ञाभवादयो पन तदन्तोगधा एव. इति सीलब्बतुपादानम्पि सप्पभेदानं सान्तोगधानं तिण्णं भवानं पच्चयो होतीति एवमेत्थ यं यस्स पच्चयो होति ततोपि विञ्ञातब्बो विनिच्छयो.
किं पनेत्थ कस्स भवस्स कथं पच्चयो होतीति चे?
रूपारूपभवानं, उपनिस्सयपच्चयो उपादानं;
सहजातादीहिपि तं, कामभवस्साति विञ्ञेय्यं.
रूपारूपभवानञ्हि कामभवपरियापन्नस्स च कामभवे कुसलकम्मस्सेव उपपत्तिभवस्स चेतं चतुब्बिधम्पि उपादानं उपनिस्सयपच्चयेन एकधा पच्चयो होति. कामभवे अत्तना सम्पयुत्तअकुसलकम्मभवस्स ¶ सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतहेतुपच्चयप्पभेदेहि सहजातादीहि पच्चयो होति. विप्पयुत्तस्स पन उपनिस्सयपच्चयेनेवाति.
उपादानपच्चया भवपदनिद्देसो.
जातिजरामरणादिपदनिद्देसो
२३५. भवपच्चया ¶ जातिनिद्देसादीसु जातिआदीनं विनिच्छयो सच्चविभङ्गे वुत्तनयेनेव वेदितब्बो. भवोति पनेत्थ कम्मभवोव अधिप्पेतो. सो हि जातिया पच्चयो, न उपपत्तिभवो. सो पन कम्मपच्चयउपनिस्सयपच्चयवसेन द्विधाव पच्चयो होतीति.
तत्थ सिया – कथं पनेतं जानितब्बं ‘‘भवो जातिया पच्चयो’’ति चे? बाहिरपच्चयसमत्तेपि हीनपणीततादिविसेसदस्सनतो. बाहिरानञ्हि जनकजनेत्तिसुक्कसोणिताहारादीनं पच्चयानं समत्तेपि सत्तानं यमकानम्पि सतं हीनपणीततादिविसेसो दिस्सति. सो च न अहेतुको ¶ , सब्बदा च सब्बेसञ्च अभावतो; न कम्मभवतो अञ्ञहेतुको, तदभिनिब्बत्तकसत्तानं अज्झत्तसन्ताने अञ्ञस्स कारणस्स अभावतोति कम्मभवहेतुकोव. कम्मञ्हि सत्तानं हीनपणीतादिविसेसहेतु. तेनाह भगवा – ‘‘कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया’’ति (म. नि. ३.२८९). तस्मा जानितब्बमेतं – ‘‘भवो जातिया पच्चयो’’ति.
यस्मा च असति जातिया जरामरणं नाम न होति, सोकादयो च धम्मा न होन्ति, जातिया पन सति जरामरणञ्चेव जरामरणसङ्खातदुक्खधम्मफुट्ठस्स च बालस्स जरामरणाभिसम्बन्धा वा तेन तेन दुक्खधम्मेन फुट्ठस्स अनभिसम्बन्धा वा सोकादयो च धम्मा होन्ति, तस्मा अयं जातिजरामरणस्स चेव सोकादीनञ्च पच्चयो होतीति वेदितब्बा. सा पन उपनिस्सयकोटिया एकधाव पच्चयो होतीति.
भवपच्चया जातिआदिपदनिद्देसो.
२४२. एवमेतस्सातिआदीनं ¶ अत्थो उद्देसवारे वुत्तनयेनेव वेदितब्बो. सङ्गतिआदीनि समुदयवेवचनानेव.
यस्मा पनेत्थ सोकादयो अवसाने वुत्ता, तस्मा या सा अविज्जा ‘‘अविज्जापच्चया ¶ सङ्खारा’’ति एवमेतस्स भवचक्कस्स आदिम्हि वुत्ता, सा –
सोकादीहि अविज्जा, सिद्धा भवचक्कमविदितादिमिदं;
कारकवेदकरहितं, द्वादसविधसुञ्ञतासुञ्ञं.
सततं समितं पवत्ततीति वेदितब्बं. कथं पनेत्थ सोकादीहि अविज्जा सिद्धा? कथमिदं भवचक्कं अविदितादि? कथं कारकवेदकरहितं? कथं द्वादसविधसुञ्ञतासुञ्ञन्ति चे? एत्थ हि सोकदुक्खदोमनस्सुपायासा अविज्जाय अवियोगिनो, परिदेवो च नाम मूळ्हस्साति तेसु ताव सिद्धेसु सिद्धाव होति अविज्जा. अपिच ‘‘आसवसमुदया अविज्जासमुदयो’’ति हि वुत्तं. आसवसमुदया चेते सोकादयो होन्ति. कथं? वत्थुकामवियोगे ताव सोको कामासवसमुदयो होति? यथाह –
‘‘तस्स ¶ चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति. (सु. नि. ७७३);
यथा चाह – ‘‘कामतो जायती सोको’’ति (ध. प. २१५). सब्बेपि चेते दिट्ठासवसमुदया होन्ति, यथाह – ‘‘तस्स अहं रूपं, मम रूपन्ति परियुट्ठट्ठायिनो तं रूपं विपरिणमति अञ्ञथा होति. तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति (सं. नि. ३.१). यथा च दिट्ठासवसमुदया एवं भवासवसमुदयापि, यथाह – ‘‘येपि ते देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्ज’’न्ति (सं. नि. ३.७८; अ. नि. ४.३३) पञ्च पुब्बनिमित्तानि दिस्वा मरणभयेन सन्तज्जितानं देवानं वियाति. यथा च भवासवसमुदया एवं अविज्जासवसमुदयापि ¶ , यथाह – ‘‘स खो सो, भिक्खवे, बालो दिट्ठेव धम्मे तिविधं दुक्खदोमनस्सं पटिसंवेदेती’’ति (म. नि. ३.२४६).
इति यस्मा आसवसमुदया एते होन्ति, तस्मा एते सिज्झमाना अविज्जाय हेतुभूते आसवे साधेन्ति. आसवेसु च सिद्धेसु पच्चयभावे भावतो अविज्जापि सिद्धाव होतीति. एवं तावेत्थ ‘सोकादीहि अविज्जा सिद्धा’ होतीति वेदितब्बा.
यस्मा पन एवं पच्चयभावे भावतो अविज्जाय सिद्धाय पुन ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति एवं हेतुफलपरम्पराय ¶ परियोसानं नत्थि, तस्मा तं हेतुफलसम्बन्धवसेन पवत्तं द्वादसङ्गं ‘भवचक्कं अविदितादी’ति सिद्धं होति.
एवं सति ‘‘अविज्जापच्चया सङ्खारा’’ति इदं आदिमत्तकथनं विरुज्झतीति चे? नयिदं आदिमत्तकथनं, पधानधम्मकथनं पनेतं. तिण्णञ्हि वट्टानं अविज्जा पधाना. अविज्जाग्गहणेन हि अवसेसं किलेसवट्टञ्च कम्मादीनि च बालं पलिवेठेन्ति, सप्पसिरग्गहणेन सेसं सप्पसरीरं विय बाहं. अविज्जासमुच्छेदे पन कते तेहि विमोक्खो होति, सप्पसिरच्छेदे कते पलिवेठितबाहाविमोक्खो विय. यथाह – ‘‘अविज्जायत्वेव असेसविरागनिरोधा ¶ सङ्खारनिरोधो’’तिआदि (सं. नि. २.१; महाव. १). इति यं गण्हतो बन्धो मुञ्चतो च मोक्खो होति, तस्स पधानधम्मस्स कथनमिदं, न आदिमत्तकथनन्ति एवमिदं भवचक्कं अविदितादीति वेदितब्बं. तयिदं यस्मा अविज्जादीहि कारणेहि सङ्खारादीनं पवत्ति, तस्मा ततो अञ्ञेन ‘‘ब्रह्मा महाब्रह्मा सेट्ठो सजिता’’ति एवं परिकप्पितेन ब्रह्मादिना वा संसारस्स कारकेन ‘‘सो खो पन मे अयं अत्ता वदो वेदेय्यो’’ति एवं परिकप्पितेन अत्तना वा सुखदुक्खानं वेदकेन रहितं. इति ‘कारकवेदकरहित’न्ति वेदितब्बं.
यस्मा पनेत्थ अविज्जा उदयब्बयधम्मकत्ता धुवभावेन, संकिलिट्ठत्ता संकिलेसिकत्ता च सुभभावेन, उदयब्बयपटिपीळितत्ता सुखभावेन, पच्चयायत्तवुत्तित्ता वसवत्तनभूतेन अत्तभावेन च सुञ्ञा, तथा सङ्खारादीनिपि अङ्गानि; यस्मा वा अविज्जा न अत्ता, न अत्तनो ¶ , न अत्तनि, न अत्तवती, तथा सङ्खारादीनिपि अङ्गानि; तस्मा ‘द्वादसविधसुञ्ञतासुञ्ञमिदं’ भवचक्कन्ति वेदितब्बं.
एवञ्च विदित्वा पुन –
तस्स अविज्जातण्हा, मूलमतीतादयो तयो काला;
द्वे अट्ठ द्वे एव च, सरूपतो तेसु अङ्गानि.
तस्स ¶ खो पनेतस्स भवचक्कस्स अविज्जा तण्हा चाति द्वे धम्मा मूलन्ति वेदितब्बा. तदेतं पुब्बन्ताहरणतो अविज्जामूलं वेदनावसानं, अपरन्तसन्तानतो तण्हामूलं जरामरणावसानन्ति दुविधं होति. तत्थ पुरिमं दिट्ठिचरितवसेन वुत्तं, पच्छिमं तण्हाचरितवसेन. दिट्ठिचरितानञ्हि अविज्जा, तण्हाचरितानं तण्हा संसारनायिका. उच्छेददिट्ठिसमुग्घाताय वा पठमं, फलुप्पत्तिया हेतूनं अनुपच्छेदपकासनतो; सस्सतदिट्ठिसमुग्घाताय दुतियं, उप्पन्नानं जरामरणपकासनतो; गब्भसेय्यकवसेन वा पुरिमं, अनुपुब्बपवत्तिदीपनतो; ओपपातिकवसेन पच्छिमं सहुप्पत्तिदीपनतो.
अतीतपच्चुप्पन्नानागता चस्स तयो काला. तेसु पाळियं सरूपतो आगतवसेन अविज्जा सङ्खारा चाति द्वे अङ्गानि अतीतकालानि ¶ , विञ्ञाणादीनि भवावसानानि अट्ठ पच्चुप्पन्नकालानि, जाति चेव जरामरणञ्च द्वे अनागतकालानीति वेदितब्बानि. पुन –
हेतुफलहेतुपुब्बक-तिसन्धिचतुभेदसङ्गहञ्चेतं;
वीसतिआकारारं, तिवट्टमनवट्ठितं भमति.
इतिपि वेदितब्बं. तत्थ सङ्खारानञ्च पटिसन्धिविञ्ञाणस्स च अन्तरा एको हेतुफलसन्धि नाम. वेदनाय च तण्हाय च अन्तरा एको फलहेतुसन्धि नाम. भवस्स च जातिया च अन्तरा एको हेतुफलसन्धीति. एवमिदं हेतुफलहेतुपुब्बकतिसन्धीति वेदितब्बं. सन्धीनं आदिपरियोसानववत्थिता पनस्स चत्तारो सङ्गहा होन्ति, सेय्यथिदं – अविज्जासङ्खारा एको ¶ सङ्गहो, विञ्ञाणनामरूपसळायतनफस्सवेदना दुतियो, तण्हुपादानभवा ततियो, जातिजरामरणं चतुत्थोति. एवमिदं चतुभेदसङ्गहन्ति वेदितब्बं.
अतीते हेतवो पञ्च, इदानि फलपञ्चकं;
इदानि हेतवो पञ्च, आयतिं फलपञ्चकन्ति.
एतेहि पन वीसतिया आकारेहि अरेहि वीसतिआकारारन्ति वेदितब्बं. तत्थ ‘अतीते हेतवो पञ्चा’ति अविज्जा सङ्खारा चाति इमे ताव द्वे वुत्ता ¶ एव. यस्मा पन अविद्वा परितस्सति, परितसितो उपादियति, तस्स उपादानपच्चया भवो, तस्मा तण्हुपादानभवापि गहिता होन्ति. तेनाह ‘‘पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो, इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चया’’ति (पटि. म. १.४७).
तत्थ पुरिमकम्मभवस्मिन्ति पुरिमे कम्मभवे, अतीतजातियं कम्मभवे करियमानेति अत्थो. मोहो अविज्जाति यो तदा दुक्खादीसु मोहो, येन मूळ्हो कम्मं करोति, सा अविज्जा. आयूहना सङ्खाराति तं कम्मं करोतो पुरिमचेतनायो, यथा ‘दानं दस्सामी’ति चित्तं उप्पादेत्वा मासम्पि संवच्छरम्पि दानूपकरणानि सज्जेन्तस्स उप्पन्ना पुरिमचेतनायो. पटिग्गाहकानं पन हत्थे दक्खिणं पतिट्ठापयतो चेतना भवोति वुच्चति. एकावज्जनेसु वा छसु जवनेसु चेतना आयूहनसङ्खारा नाम. सत्तमा चेतना भवो. या काचि वा पन चेतना ¶ भवो, तंसम्पयुत्ता आयूहनसङ्खारा नाम. निकन्ति तण्हाति या कम्मं करोन्तस्स तस्स फले उप्पत्तिभवे निकामना पत्थना सा तण्हा नाम. उपगमनं उपादानन्ति यं कम्मं भवस्स पच्चयभूतं; ‘इदं कत्वा असुकस्मिं नाम ठाने कामे सेविस्सामि उच्छिज्जिस्सामी’तिआदिना नयेन पवत्तं उपगमनं गहणं परामसनं – इदं उपादानं नाम. चेतना भवोति आयूहनावसाने वुत्तचेतना भवोति एवमत्थो वेदितब्बो.
‘इदानि फलपञ्चक’न्ति विञ्ञाणादि वेदनावसानं पाळियं आगतमेव. यथाह ‘‘इध पटिसन्धि विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना इमे पञ्च धम्मा इधूपपत्तिभवस्मिं पुरेकतस्स कम्मस्स पच्चया’’ति (पटि. म. १.४७). तत्थ ¶ पटिसन्धि विञ्ञाणन्ति यं भवन्तरपटिसन्धानवसेन उप्पन्नत्ता पटिसन्धीति वुच्चति, तं विञ्ञाणं. ओक्कन्ति नामरूपन्ति या गब्भे रूपारूपधम्मानं ओक्कन्ति, आगन्त्वा पविसनं विय – इदं नामरूपं. पसादो आयतनन्ति इदं चक्खादिपञ्चायतनवसेन ¶ वुत्तं. फुट्ठो फस्सोति यो आरम्मणं फुट्ठो फुसन्तो उप्पन्नो – अयं फस्सो. वेदयितं वेदनाति यं पटिसन्धिविञ्ञाणेन वा सळायतनपच्चयेन वा फस्सेन सहुप्पन्नं विपाकवेदयितं, सा वेदनाति एवमत्थो वेदितब्बो.
‘इदानि हेतवो पञ्चा’ति तण्हादयो पाळियं आगताव तण्हुपादानभवा. भवे पन गहिते तस्स पुब्बभागा तंसम्पयुत्ता वा सङ्खारा गहिताव होन्ति, तण्हुपादानग्गहणेन च तंसम्पयुत्ता, याय वा मूळ्हो कम्मं करोति सा अविज्जा गहिताव होतीति एवं पञ्च. तेनाह ‘‘इध परिपक्कत्ता आयतनानं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो. इमे पञ्च धम्मा इध कम्मभवस्मिं आयतिं पटिसन्धिया पच्चया’’ति (पटि. म. १.४७). तत्थ इध परिपक्कत्ता आयतनानन्ति परिपक्कायतनस्स कम्मकरणकाले सम्मोहो दस्सितो. सेसं उत्तानमेव.
‘आयतिं फलपञ्चक’न्ति विञ्ञाणादीनि पञ्च. तानि जातिग्गहणेन वुत्तानि. जरामरणं पन तेसंयेव जरामरणं. तेनाह ‘‘आयतिं पटिसन्धि ¶ विञ्ञाणं, ओक्कन्ति नामरूपं, पसादो आयतनं, फुट्ठो फस्सो, वेदयितं वेदना. इमे पञ्च धम्मा आयतिं उपपत्तिभवस्मिं इध कतस्स कम्मस्स पच्चया’’ति (पटि. म. १.४७). एवमिदं वीसतिआकारारं होति.
तत्थ पुरिमभवस्मिं पञ्च कम्मसम्भारा, एतरहि पञ्च विपाकसम्भारा, एतरहि पञ्च कम्मसम्भारा, अनागते पञ्च विपाकधम्माति दस धम्मा कम्मं, दस विपाकोति. द्वीसु ठानेसु कम्मं कम्मं नाम, द्वीसु ठानेसु विपाको विपाको नामाति सब्बम्पेतं भवचक्कं पच्चयाकारवट्टं कम्मञ्चेव कम्मविपाको च. तथा द्वीसु ठानेसु कम्मं कम्मसङ्खेपो, द्वीसु ठानेसु विपाको विपाकसङ्खेपोति सब्बम्पेतं कम्मसङ्खेपो चेव विपाकसङ्खेपो च. द्वीसु ठानेसु कम्मं कम्मवट्टं, द्वीसु ठानेसु विपाको विपाकवट्टन्ति सब्बम्पेतं कम्मवट्टञ्चेव विपाकवट्टञ्च. तथा द्वीसु ठानेसु कम्मं कम्मभवो, द्वीसु ठानेसु विपाको विपाकभवोति सब्बम्पेतं ¶ कम्मभवो चेव विपाकभवो च. द्वीसु ठानेसु कम्मं कम्मपवत्तं ¶ , द्वीसु ठानेसु विपाको विपाकपवत्तन्ति सब्बम्पेतं कम्मपवत्तञ्चेव विपाकपवत्तञ्च. तथा द्वीसु ठानेसु कम्मं कम्मसन्तति, द्वीसु विपाको विपाकसन्ततीति सब्बम्पेतं कम्मसन्तति चेव विपाकसन्तति च. द्वीसु ठानेसु कम्मं किरिया नाम, द्वीसु विपाको किरियाफलं नामाति सब्बम्पेतं किरिया चेव किरियाफलञ्चाति.
एवं समुप्पन्नमिदं सहेतुकं,
दुक्खं अनिच्चं चलमित्तरद्धुवं;
धम्मेहि धम्मा पभवन्ति हेतुसो,
न हेत्थ अत्ताव परोव विज्जति.
धम्मा धम्मे सञ्जनेन्ति, हेतुसम्भारपच्चया;
हेतूनञ्च निरोधाय, धम्मो बुद्धेन देसितो;
हेतूसु उपरुद्धेसु, छिन्नं वट्टं न वट्टति.
एवं दुक्खन्तकिरियाय, ब्रह्मचरियीध विज्जति;
सत्ते च नूपलब्भन्ते, नेवुच्छेदो न सस्सतं.
तिवट्टमनवट्ठितं भमतीति एत्थ पन सङ्खारभवा कम्मवट्टं, अविज्जातण्हूपादानानि किलेसवट्टं, विञ्ञाणनामरूपसळायतनफस्सवेदना विपाकवट्टन्ति इमेहि तीहि वट्टेहि तिवट्टमिदं भवचक्कं याव किलेसवट्टं न उपच्छिज्जति ¶ ताव अनुपच्छिन्नपच्चयत्ता अनवट्ठितं पुनप्पुनं परिवट्टनतो भमतियेवाति वेदितब्बं.
तयिदमेवं भममानं –
सच्चप्पभवतो किच्चा, वारणा उपमाहि च;
गम्भीरनयभेदा च, विञ्ञातब्बं यथारहं.
तत्थ ¶ यस्मा कुसलाकुसलकम्मं अविसेसेन समुदयसच्चन्ति सच्चविभङ्गे वुत्तं, तस्मा अविज्जापच्चया सङ्खाराति अविज्जाय सङ्खारा दुतियसच्चप्पभवं दुतियसच्चं, सङ्खारेहि विञ्ञाणं दुतियसच्चप्पभवं पठमसच्चं, विञ्ञाणादीहि नामरूपादीनि विपाकवेदनापरियोसानानि पठमसच्चप्पभवं पठमसच्चं, वेदनाय तण्हा पठमसच्चप्पभवं दुतियसच्चं, तण्हाय उपादानं दुतियसच्चप्पभवं दुतियसच्चं, उपादानतो भवो दुतियसच्चप्पभवं पठमदुतियसच्चद्वयं, भवतो जाति ¶ दुतियसच्चप्पभवं पठमसच्चं, जातिया जरामरणं पठमसच्चप्पभवं पठमसच्चन्ति. एवं ताविदं ‘सच्चप्पभवतो’ विञ्ञातब्बं यथारहं.
यस्मा पनेत्थ अविज्जा वत्थूसु च सत्ते सम्मोहेति पच्चयो च होति सङ्खारानं पातुभावाय, तथा सङ्खारा सङ्खतञ्च अभिसङ्खरोन्ति पच्चया च होन्ति विञ्ञाणस्स, विञ्ञाणम्पि वत्थुञ्च पटिजानाति पच्चयो च होति नामरूपस्स, नामरूपम्पि अञ्ञमञ्ञञ्च उपत्थम्भेति पच्चयो च होति सळायतनस्स, सळायतनम्पि सविसये च वत्तति पच्चयो च होति फस्सस्स, फस्सोपि आरम्मणञ्च फुसति पच्चयो च होति वेदनाय, वेदनापि आरम्मणरसञ्च अनुभवति पच्चयो च होति तण्हाय, तण्हापि रज्जनीये च धम्मे रज्जति पच्चयो च होति उपादानस्स, उपादानम्पि उपादानीये च धम्मे उपादियति पच्चयो च होति भवस्स, भवोपि नानागतीसु च विक्खिपति पच्चयो च होति जातिया, जातिपि खन्धे च जनेति तेसं अभिनिब्बत्तिभावेन पवत्तता पच्चयो च होति जरामरणस्स, जरामरणम्पि खन्धानं पाकभेदभावञ्च अधितिट्ठति पच्चयो च होति भवन्तरपातुभावाय सोकादीनं अधिट्ठानत्ता, तस्मा सब्बपदेसु द्विधा पवत्त‘किच्चतो’पि इदं विञ्ञातब्बं यथारहं.
यस्मा ¶ चेत्थ ‘‘अविज्जापच्चया सङ्खारा’’ति इदं कारकदस्सननिवारणं, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति अत्तसङ्कन्तिदस्सननिवारणं, ‘‘विञ्ञाणपच्चया नामरूप’’न्ति अत्तातिपरिकप्पितवत्थुभेददस्सनतो घनसञ्ञानिवारणं, ‘‘नामरूपपच्चया सळायतन’’न्तिआदीसु ‘‘अत्ता पस्सति…पे… विजानाति फुसति वेदयति तण्हियति उपादियति भवति जायति जीयति मीयती’’ति एवमादिदस्सननिवारणं, तस्मा मिच्छादस्सननिवारणतोपेतं भवचक्कं ‘निवारणतो’ विञ्ञातब्बं यथारहं.
यस्मा पनेत्थ सलक्खणसामञ्ञलक्खणवसेन धम्मानं अदस्सनतो अन्धो विय अविज्जा ¶ , अन्धस्स उपक्खलनं विय अविज्जापच्चया सङ्खारा, उपक्खलितस्स पतनं ¶ विय सङ्खारपच्चया विञ्ञाणं, पतितस्स गण्डपातुभावो विय विञ्ञाणपच्चया नामरूपं, गण्डभेदपीळका विय नामरूपपच्चया सळायतनं, गण्डपीळकाघट्टनं विय सळायतनपच्चया फस्सो, घट्टनदुक्खं विय फस्सपच्चया वेदना, दुक्खस्स पटिकाराभिलासो विय वेदनापच्चया तण्हा, पटिकाराभिलासेन असप्पायग्गहणं विय तण्हापच्चया उपादानं, उपादिन्नअसप्पायालेपनं विय उपादानपच्चया भवो, असप्पायालेपनेन गण्डविकारपातुभावो विय भवपच्चया जाति, गण्डविकारतो गण्डभेदो विय जातिपच्चया जरामरणं.
यस्मा वा पनेत्थ अविज्जा अप्पटिपत्तिमिच्छापटिपत्तिभावेन सत्ते अभिभवति पटलं विय अक्खीनि, तदभिभूतो च बालो पोनोब्भविकेहि सङ्खारेहि अत्तानं वेठेति कोसकारकिमि विय कोसप्पदेसेहि, सङ्खारपरिग्गहितं विञ्ञाणं गतीसु पतिट्ठं लभति परिणायकपरिग्गहितो विय राजकुमारो रज्जे, उपपत्तिनिमित्तं परिकप्पनतो विञ्ञाणं पटिसन्धियं अनेकप्पकारं नामरूपं अभिनिब्बत्तेति मायाकारो विय मायं, नामरूपे पतिट्ठितं सळायतनं वुद्धिं विरूळ्हिं वेपुल्लं पापुणाति सुभूमियं पतिट्ठितो वनप्पगुम्बो विय, आयतनघट्टनतो फस्सो जायति अरणीसहिताभिमद्दनतो अग्गि विय, फस्सेन फुट्ठस्स वेदना पातुभवति अग्गिना फुट्ठस्स डाहो विय, वेदयमानस्स तण्हा वड्ढति लोणूदकं पिवतो पिपासा विय, तसितो भवेसु अभिलासं करोति पिपासितो विय पानीये, तदस्सुपादानं उपादानेन भवं उपादियति आमिसलोभेन मच्छो बळिसं विय, भवे सति जाति होति बीजे सति अङ्कुरो विय, जातस्स अवस्सं जरामरणं उप्पन्नस्स ¶ रुक्खस्स पतनं विय, तस्मा एवं ‘उपमाहि’ पेतं भवचक्कं विञ्ञातब्बं यथारहं.
यस्मा च भगवता अत्थतोपि धम्मतोपि देसनातोपि पटिवेधतोपि गम्भीरभावं सन्धाय ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो चा’’ति (दी. नि. २.९५; सं. नि. २.६०) वुत्तं, तस्मा ¶ ‘गम्भीरभेदतो’पेतं भवचक्कं विञ्ञातब्बं यथारहं.
तत्थ यस्मा न जातितो जरामरणं न होति, न च जातिं विना अञ्ञतो होति, इत्थञ्च जातितो समुदागच्छतीति एवं जातिपच्चयसमुदागतट्ठस्स दुरवबोधनीयतो जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो गम्भीरो, तथा जातिया भवपच्चय…पे… सङ्खारानं ¶ अविज्जापच्चयसम्भूतसमुदागतट्ठो गम्भीरो, तस्मा इदं भवचक्कं अत्थगम्भीरन्ति. अयं तावेत्थ ‘अत्थगम्भीरता’ हेतुफलञ्हि अत्थोति वुच्चति, यथाह ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०).
यस्मा पन येनाकारेन यदवत्था च अविज्जा तेसं तेसं सङ्खारानं पच्चयो होति, तस्स दुरवबोधनीयतो अविज्जाय सङ्खारानं पच्चयट्ठो गम्भीरो, तथा सङ्खारानं…पे… जातिया जरामरणस्स पच्चयट्ठो गम्भीरो, तस्मा इदं भवचक्कं धम्मगम्भीरन्ति अयमेत्थ ‘धम्मगम्भीरता’ हेतुनो हि धम्मोति नामं, यथाह ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति.
यस्मा चस्स तेन तेन कारणेन तथा तथा पवत्तेतब्बत्ता देसनापि गम्भीरा, न तत्थ सब्बञ्ञुतञाणतो अञ्ञं ञाणं पतिट्ठं लभति, तथा हेतं कत्थचि सुत्ते अनुलोमतो, कत्थचि पटिलोमतो; कत्थचि अनुलोमपटिलोमतो, कत्थचि वेमज्झतो पट्ठाय अनुलोमतो वा पटिलोमतो वा, कत्थचि तिसन्धिचतुसङ्खेपं, कत्थचि द्विसन्धितिसङ्खेपं, कत्थचि एकसन्धिद्विसङ्खेपं देसितं, तस्मा इदं भवचक्कं देसनागम्भीरन्ति अयं देसनागम्भीरता.
यस्मा पनेत्थ यो अविज्जादीनं सभावो, येन पटिविद्धेन अविज्जादयो धम्मा सलक्खणतो पटिविद्धा होन्ति, सो दुप्परियोगाहत्ता गम्भीरो, तस्मा इदं भवचक्कं पटिवेधगम्भीरं. तथा हेत्थ अविज्जाय अञ्ञाणादस्सनसच्चासम्पटिवेधट्ठो ¶ गम्भीरो, सङ्खारानं अभिसङ्खरणायूहनसरागविरागट्ठो, विञ्ञाणस्स सुञ्ञतअब्यापारअसङ्कन्तिपटिसन्धिपातुभावट्ठो ¶ , नामरूपस्स एकुप्पादविनिब्भोगाविनिब्भोगनमनरुप्पनट्ठो, सळायतनस्स अधिपतिलोकद्वारखेत्तविसयविसयीभावट्ठो, फस्सस्स फुसनसङ्घट्टनसङ्गतिसन्निपातट्ठो, वेदनाय आरम्मणरसानुभवनसुखदुक्खमज्झत्तभावनिज्जीववेदयितट्ठो, तण्हाय अभिनन्दितज्झोसानसरितालतानदीतण्हासमुद्ददुप्पूरणट्ठो, उपादानस्स आदानग्गहणाभिनिवेसपरामासदुरतिक्कमनट्ठो, भवस्स आयूहनाभिसङ्खरणयोनिगतिठितिनिवासेसु खिपनट्ठो, जातिया जातिसञ्जातिओक्कन्तिनिब्बत्तिपातुभावट्ठो, जरामरणस्स खयवयभेदविपरिणामट्ठो गम्भीरोति अयमेत्थ पटिवेधगम्भीरता.
यस्मा पनेत्थ एकत्तनयो, नानत्तनयो, अब्यापारनयो, एवंधम्मतानयोति चत्तारो अत्थनया होन्ति ¶ , तस्मा ‘नयभेदतो’पेतं भवचक्कं विञ्ञातब्बं यथारहं. तत्थ ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति एवं बीजस्स अङ्कुरादिभावेन रुक्खभावप्पत्ति विय सन्तानानुपच्छेदो ‘एकत्तनयो’ नाम; यं सम्मा पस्सन्तो हेतुफलसम्बन्धेन पवत्तमानस्स सन्तानस्स अनुपच्छेदावबोधतो उच्छेददिट्ठिं पजहति, मिच्छा पस्सन्तो हेतुफलसम्बन्धेन पवत्तमानस्स सन्तानानुपच्छेदस्स एकत्तग्गहणतो सस्सतदिट्ठिं उपादियति.
अविज्जादीनं पन यथासकलक्खणववत्थानं ‘नानत्तनयो’ नाम; यं सम्मा पस्सन्तो नवनवानं उप्पाददस्सनतो सस्सतदिट्ठिं पजहति, मिच्छा पस्सन्तो एकसन्तानपतितस्स भिन्नसन्तानस्सेव नानत्तग्गहणतो उच्छेददिट्ठिं उपादियति.
अविज्जाय ‘सङ्खारा मया उप्पादेतब्बा’, सङ्खारानं वा ‘विञ्ञाणं अम्हेही’ति एवमादिब्यापाराभावो ‘अब्यापारनयो’ नाम; यं सम्मा पस्सन्तो कारकस्स अभावावबोधतो अत्तदिट्ठिं पजहति, मिच्छा पस्सन्तो यो असतिपि ब्यापारे अविज्जादीनं सभावनियमसिद्धो हेतुभावो तस्स अग्गहणतो अकिरियदिट्ठिं उपादियति.
अविज्जादीहि पन कारणेहि सङ्खारादीनंयेव सम्भवो खीरादीहि ¶ दधिआदीनं विय, न अञ्ञेसन्ति अयं ‘एवंधम्मतानयो’ नाम; यं सम्मा पस्सन्तो ¶ पच्चयानुरूपतो फलावबोधतो अहेतुकदिट्ठिञ्च अकिरियदिट्ठिञ्च पजहति, मिच्छा पस्सन्तो पच्चयानुरूपं फलप्पवत्तिं अग्गहेत्वा यतो कुतोचि यस्स कस्सचि असम्भवग्गहणतो अहेतुकदिट्ठिञ्चेव नियतवादञ्च उपादियतीति एवमिदं भवचक्कं –
सच्चप्पभवतो किच्चा, वारणा उपमाहि च;
गम्भीरनयभेदा च, विञ्ञातब्बं यथारहं.
इदञ्हि गम्भीरतो अगाधं नानानयग्गहणतो दुरभियानं ञाणासिना समाधिपवरसिलायं सुनिसितेन –
भवचक्कमपदालेत्वा ¶ ,
असनिविचक्कमिव निच्चनिम्मथनं;
संसारभयमतीतो,
न कोचि सुपिनन्तरेप्यत्थि.
वुत्तम्पि चेतं भगवता – ‘‘गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो च. एतस्स, आनन्द, धम्मस्स अननुबोधा अप्पटिवेधा एवमयं पजा तन्ताकुलकजाता कुलगण्ठिकजाता मुञ्जपब्बजभूता अपायं दुग्गतिं विनिपातं संसारं नातिवत्तती’’ति (दी. नि. २.९५; सं. नि. २.६०). तस्मा अत्तनो वा परेसं वा हिताय सुखाय पटिपन्नो अवसेसकिच्चानि पहाय –
गम्भीरे पच्चयाकार-प्पभेदे इध पण्डितो;
यथा गाधं लभेथेव-मनुयुञ्जे सदा सतोति.
सुत्तन्तभाजनीयवण्णना.
२. अभिधम्मभाजनीयवण्णना
२४३. एवं महापथविं पत्थरन्तो विय आकासं वित्थारयन्तो विय च सब्बधम्मेसु अप्पटिहतञाणो सत्था सुत्तन्तभाजनीये निग्गण्ठिं निज्जटं पच्चयाकारं नानाचित्तवसेन दस्सेत्वा इदानि यस्मा न केवलं अयं पच्चयाकारो नानाचित्तेसुयेव ¶ होति, एकचित्तेपि होतियेव, तस्मा अभिधम्मभाजनीयवसेन एकचित्तक्खणिकं पच्चयाकारं नानप्पकारतो ¶ दस्सेतुं अविज्जापच्चया सङ्खारोतिआदिना नयेन मातिकं ताव ठपेसि. एवं ठपिताय पन मातिकाय –
अविज्जादीहि ¶ मूलेहि, नव मूलपदा नव;
नया तत्थ चतुक्कानि, वारभेदञ्च दीपये.
तत्रायं दीपना – एत्थ हि अविज्जासङ्खारविञ्ञाणनामछट्ठायतनफस्सवेदनातण्हाउपादानप्पभेदेहि अविज्जादीहि नवहि मूलपदेहि अविज्जादिको, सङ्खारादिको, विञ्ञाणादिको, नामादिको, छट्ठायतनादिको, फस्सादिको, वेदनादिको, तण्हादिको, उपादानादिकोति इमे नव मूलपदा नव नया होन्ति.
तेसु यो ताव अयं अविज्जादिको नयो, तत्थ पच्चयचतुक्कं, हेतुचतुक्कं, सम्पयुत्तचतुक्कं, अञ्ञमञ्ञचतुक्कन्ति चत्तारि चतुक्कानि होन्ति. यथा चेत्थ एवं सेसेसुपीति एकेकस्मिं नये चतुन्नं चतुन्नं चतुक्कानं वसेन छत्तिंस चतुक्कानि. तत्थ एकेकेन चतुक्केन चतुन्नं चतुन्नं वारानं सङ्गहितत्ता चतुन्नम्पि चतुक्कानं वसेन एकेकस्मिं नये सोळस सोळस वाराति चतुचत्तालीसाधिकं वारसतं होतीति वेदितब्बं.
१. पच्चयचतुक्कं
तत्थ यदेतं सब्बपठमे अविज्जामूलके नये पच्चयचतुक्कं, तस्मिं पठमो नामरूपट्ठाने नामस्स, सळायतनट्ठाने छट्ठायतनस्स च वुत्तत्ता अपरिपुण्णअङ्गद्वययुत्तो द्वादसङ्गिकवारो नाम. दुतियो नामरूपट्ठाने नामस्सेव, सळायतनट्ठाने च न कस्सचि वुत्तत्ता अपरिपुण्णएकङ्गयुत्तो एकादसङ्गिकवारो नाम. ततियो सळायतनट्ठाने छट्ठायतनस्स वुत्तत्ता परिपुण्णएकङ्गयुत्तो द्वादसङ्गिकवारो नाम. चतुत्थो पन परिपुण्णद्वादसङ्गिकोयेव.
तत्थ सिया – अयम्पि छट्ठायतनपच्चया फस्सोति वुत्तत्ता अपरिपुण्णेकङ्गयुत्तोयेवाति? न, तस्स अनङ्गत्ता. फस्सोयेव हेत्थ अङ्गं, न छट्ठायतनं. तस्मा तस्स अनङ्गत्ता नायं अपरिपुण्णेकङ्गयुत्तोति. अट्ठकथायं पन वुत्तं – ‘‘पठमो सब्बसङ्गाहिकट्ठेन ¶ , दुतियो पच्चयविसेसट्ठेन, ततियो गब्भसेय्यकसत्तानं वसेन, चतुत्थो ओपपातिकसत्तानं ¶ वसेन गहितो. तथा पठमो सब्बसङ्गाहिकट्ठेन, दुतियो पच्चयविसेसट्ठेन, ततियो अपरिपुण्णायतनवसेन, चतुत्थो परिपुण्णायतनवसेन गहितो. तथा पठमो सब्बसङ्गाहिकट्ठेन, दुतियो ¶ महानिदानसुत्तन्तवसेन (दी. नि. २.९५ आदयो), ततियो रूपभववसेन, चतुत्थो कामभववसेन गहितो’’ति.
तत्थ पठमो इमेसु दुतियादीसु तीसु वारेसु न कत्थचि न पविसतीति सब्बसङ्गाहिकोति वुत्तो. सेसानं विसेसो परतो आविभविस्सति. तस्साविभावत्थं –
यं यत्थ अञ्ञथा वुत्तं, अवुत्तञ्चापि यं यहिं;
यं यथा पच्चयो यस्स, तं सब्बमुपलक्खये.
तत्रायं नयो – अविसेसेन ताव चतूसुपि एतेसु सुत्तन्तभाजनिये विय सङ्खाराति अवत्वा सङ्खारोति वुत्तं, तं कस्माति? एकचित्तक्खणिकत्ता. तत्र हि नानाचित्तक्खणिको पच्चयाकारो विभत्तो. इध एकचित्तक्खणिको आरद्धो. एकचित्तक्खणे च बहू चेतना न सन्तीति सङ्खाराति अवत्वा सङ्खारोति वुत्तं.
पठमवारे पनेत्थ एकचित्तक्खणपरियापन्नधम्मसङ्गहणतो सब्बट्ठानसाधारणतो च रूपं छड्डेत्वा ‘‘विञ्ञाणपच्चया नाम’’न्त्वेव वुत्तं. तञ्हि एकचित्तक्खणपरियापन्नं सब्बट्ठानसाधारणञ्च, न कत्थचि विञ्ञाणप्पवत्तिट्ठाने न पवत्तति. यस्मा च एकचित्तक्खणपरियापन्नो एकोवेत्थ फस्सो, तस्मा तस्सानुरूपं पच्चयभूतं आयतनं गण्हन्तो सळायतनट्ठाने ‘‘नामपच्चया छट्ठायतन’’न्ति एकं मनायतनंयेव आह. तञ्हि एकस्स अकुसलफस्सस्स अनुरूपं पच्चयभूतं. कामञ्चेतं सङ्खारपच्चया विञ्ञाणन्ति एत्थापि वुत्तं, हेतुफलविसेसदस्सनत्थं पन अङ्गपुण्णत्थञ्च पुन इध गहितं. तत्र हि एतस्स विसेसेन सङ्खारो हेतु, अविसेसेन नामं फलं. इध पनस्स अविसेसेन नामं हेतु, विसेसेन फस्सो फलन्ति. सोकादयो पन यस्मा सब्बे एकचित्तक्खणे न सम्भवन्ति, सब्बस्मिञ्च चित्तप्पवत्तिट्ठाने चेव चित्ते च न पवत्तन्ति, तस्मा न गहिता. जातिजरामरणानि ¶ पन अचित्तक्खणमत्तानिपि समानानि चित्तक्खणे अन्तोगधत्ता अङ्गपरिपूरणत्थं ¶ गहितानि. एवं तावेत्थ ‘यं अञ्ञथा वुत्तं. यञ्च अवुत्तं’ तं वेदितब्बं.
यं ¶ पनेत्थ इतो परेसु वारेसु वुत्तं, तस्सत्थो वुत्तनयेनेव वेदितब्बो. यस्मिं यस्मिं पन वारे यो यो विसेसो आगतो, तं तं तत्थ तत्थेव पकासयिस्साम.
‘यं यथा पच्चयो यस्सा’ति एत्थ पन सङ्खारस्स अविज्जा सम्पयुत्तधम्मसाधारणेहि सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयेहि छहि हेतुपच्चयेन चाति सत्तधा पच्चयो. तत्थ यस्मा परतो हेतुचतुक्कादीनि तीणि चतुक्कानि अविगतसम्पयुत्तअञ्ञमञ्ञपच्चयवसेन वुत्तानि, तस्मा इध तानि अपनेत्वा अवसेसानं वसेन अविज्जा सङ्खारस्स चतुधा पच्चयोति वेदितब्बो.
सङ्खारो विञ्ञाणस्स साधारणेहि छहि, कम्माहारपच्चयेहि चाति अट्ठधा पच्चयो. इध पन तेयेव तयो अपनेत्वा पञ्चधा. विञ्ञाणं नामस्स साधारणेहि छहि, इन्द्रियाहाराधिपतीहि चाति नवधा. इध पन तयो अपनेत्वा छधा. नामं छट्ठायतनस्स साधारणेहि छहि. किञ्चि पनेत्थ अधिपतिपच्चयेन, किञ्चि आहारपच्चयादीहीति अनेकधा. इध पन तेयेव तयो अपनेत्वा तिधा चतुधा पञ्चधा वा. छट्ठायतनं फस्सस्स यथा विञ्ञाणं नामस्स. एवं फस्सो वेदनाय साधारणेहि छहि आहारपच्चयेन चाति सत्तधा. इध पन तेयेव तयो अपनेत्वा चतुधा. वेदना तण्हाय साधारणेहि छहि झानिन्द्रियपच्चयेहि चाति अट्ठधा. इध पन तेयेव तयो अपनेत्वा पञ्चधा. तण्हा उपादानस्स, यथा अविज्जा सङ्खारस्स. एवं उपादानं भवस्स साधारणेहि छहि मग्गपच्चयेन चाति सत्तधा. इध पन तेयेव तयो अपनेत्वा चतुधा. भवो जातिया, यस्मा जातीति इध सङ्खतलक्खणं अधिप्पेतं, तस्मा परियायेन उपनिस्सयपच्चयेनेव पच्चयो. तथा जाति जरामरणस्साति.
ये पन एवं वदन्ति – ‘‘इमस्मिं चतुक्के सब्बेसम्पि सङ्खारादीनं अविज्जादयो सहजातपच्चयेन पच्चया होन्ति. सहजातपच्चयवसेनेव हि पठमवारो आरद्धो’’ति, ते भवादीनं तथा अभावं सेसपच्चयानञ्च सम्भवं ¶ दस्सेत्वा पटिक्खिपितब्बा. न हि भवो जातिया सहजातपच्चयो ¶ होति, न जाति जरामरणस्स. ये चेतेसं सङ्खरादीनं अवसेसा पच्चया वुत्ता, तेपि सम्भवन्तियेव. तस्मा न सक्का छड्डेतुन्ति. एवं ताव पठमवारे यं यत्थ अञ्ञथा वुत्तं, अवुत्तञ्चापि यं यहिं, यञ्च यथा यस्स पच्चयो होति, तं वेदितब्बं. दुतियवारादीसुपि एसेव नयो.
अयं ¶ पन विसेसो – दुतियवारे ‘‘नामपच्चया फस्सो’’ति वत्वा सळायतनट्ठाने न किञ्चि वुत्तं, तं किमत्थन्ति? पच्चयविसेसदस्सनत्थञ्चेव महानिदानदेसनासङ्गहत्थञ्च. फस्सस्स हि न केवलञ्च छट्ठायतनमेव पच्चयो, वेदनाक्खन्धादयो पन तयो खन्धापि पच्चयायेव. महानिदानसुत्तन्ते चस्स ‘‘अत्थि इदप्पच्चया फस्सोति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं. किं पच्चया फस्सोति? इति चे वदेय्य, नामपच्चया फस्सोति इच्चस्स वचनीय’’न्ति (दी. नि. २.९६). एवं सळायतनं छड्डेत्वा एकादसङ्गिको पटिच्चसमुप्पादो वुत्तो. तस्मा इमस्स पच्चयविसेसस्स दस्सनत्थं इमिस्सा च महानिदानसुत्तन्तदेसनाय परिग्गहत्थं दुतियवारे ‘‘नामपच्चया फस्सो’’ति वत्वा सळायतनट्ठाने न किञ्चि वुत्तन्ति. एस ताव दुतियवारे विसेसो.
ततियवारे पन ‘‘विञ्ञाणपच्चया नामरूप’’न्ति सुत्तन्तभाजनीये आगतमेव चतुत्थमङ्गं वुत्तं, तं एकचित्तक्खणिकत्ता पच्चयाकारस्स इध अयुत्तन्ति चे? तं नायुत्तं. कस्मा? सकक्खणे पच्चयभावतो. सचेपि हि तत्थ रूपं चित्तक्खणतो उद्धं तिट्ठति, तथापिस्स तं विञ्ञाणं सकक्खणे पच्चयो होति. कथं? पुरेजातस्स ताव चित्तसमुट्ठानस्स अञ्ञस्स वा पच्छाजातपच्चयेन. वुत्तञ्चेतं ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.११). सहजातस्स पन चित्तसमुट्ठानस्स निस्सयपच्चयेन पच्चयो. यथाह ‘‘चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.८).
यदि ¶ एवं, पुरिमवारेसु कस्मा एवं न वुत्तन्ति ¶ ? रूपप्पवत्तिदेसं सन्धाय देसितत्ता. अयञ्हि पच्चयाकारो रूपप्पवत्तिदेसे कामभवे गब्भसेय्यकानञ्चेव अपरिपुण्णायतनओपपातिकानञ्च रूपावचरदेवानञ्च वसेन देसितो. तेनेवेत्थ ‘‘नामरूपपच्चया सळायतन’’न्ति अवत्वा छट्ठायतनन्ति वुत्तं. तत्थ नामं हेट्ठा वुत्तनयमेव. रूपं पन हदयरूपं वेदितब्बं. तं पनेतस्स छट्ठायतनस्स निस्सयपच्चयेन चेव पुरेजातपच्चयेन चाति द्विधा पच्चयो होतीति एस ततियवारे विसेसो.
चतुत्थवारो पन योनिवसेन ओपपातिकानं, आयतनवसेन परिपुण्णायतनानं, भववसेन कामावचरसत्तानं वसेन वुत्तो. तेनेवेत्थ ‘‘नामरूपपच्चया सळायतन’’न्ति वुत्तं. तत्थ नामं छट्ठायतनस्स ¶ सहजातादीहि, चक्खायतनादीनं पच्छाजातपच्चयेन. रूपे हदयरूपं छट्ठायतनस्स निस्सयपच्चयपुरेजातपच्चयेहि, चत्तारि महाभूतानि चक्खायतनादीनं सहजातनिस्सयअत्थिअविगतेहि. यस्मा पनेस एकचित्तक्खणिको पच्चयाकारो, तस्मा एत्थ सळायतनपच्चयाति अवत्वा ‘‘छट्ठायतनपच्चया फस्सो’’ति वुत्तोति अयं चतुत्थवारे विसेसो.
एवमेतेसं नानाकरणं ञत्वा पुन सब्बेस्वेव तेसु विसेसेन पठमका द्वे वारा अरूपभवे पच्चयाकारदस्सनत्थं वुत्ताति वेदितब्बा. अरूपभवस्मिञ्हि रूपेन असम्मिस्सानि पटिच्चसमुप्पादङ्गानि पवत्तन्ति. ततियो रूपभवे पच्चयाकारदस्सनत्थं वुत्तो. रूपभवस्मिञ्हि सतिपि रूपसम्मिस्सत्ते सळायतनं न पवत्तति. चतुत्थो कामभवे पच्चयाकारदस्सनत्थं वुत्तो. कामभवस्मिञ्हि सकलं सळायतनं पवत्तति. ततियो वा रूपभवे चेव कामभवे च अपरिपुण्णायतनानं अकुसलप्पवत्तिक्खणं सन्धाय वुत्तो. चतुत्थो वा कामभवे परिपुण्णायतनानं. पठमो वा सब्बत्थगामितं सन्धाय वुत्तो. सो हि न कत्थचि चित्तप्पवत्तिदेसे न पवत्तति. दुतियो पच्चयविसेसं सन्धाय वुत्तो. एकादसङ्गिकत्तञ्हेत्थ फस्सस्स च नामपच्चयत्तं पच्चयविसेसो. ततियो पुरिमयोनिद्वयं सन्धाय वुत्तो. पुरिमासु हि द्वीसु योनीसु ¶ सो सम्भवति, तत्थ सदा सळायतनस्स असम्भवतो. चतुत्थो पच्छिमयोनिद्वयं सन्धाय वुत्तो. पच्छिमासु हि सो द्वीसु योनीसु सम्भवति, तत्थ सदा सळायतनस्स सम्भवतोति.
एत्तावता ¶ च यं वुत्तं चतूसुपि वारेसु –
यं यत्थ अञ्ञथा वुत्तं, अवुत्तञ्चापि यं यहिं;
यं यथा पच्चयो यस्स, तं सब्बमुपलक्खयेति.
गाथाय अत्थदीपना कता होति.
एतेनेवानुसारेन, सब्बमेतं नयं इतो;
विसेसो यो च तं जञ्ञा, चतुक्केसु परेसुपि.
२. हेतुचतुक्कं
२४४. तत्थ ¶ यो ताव इध वुत्तो नयो, सो सब्बत्थ पाकटोयेव. विसेसो पन एवं वेदितब्बो – हेतुचतुक्के ताव अविज्जा हेतु अस्साति अविज्जाहेतुको. अविज्जा अस्स सहवत्तनतो यावभङ्गा पवत्तिका गमिकाति वुत्तं होति. ‘‘अविज्जापच्चया’’ति च एत्तावता सहजातादिपच्चयवसेन साधारणतो सङ्खारस्स अविज्जा पच्चयोति दस्सेत्वा, पुन ‘‘अविज्जाहेतुको’’ति एतेनेव विसेसतो अविगतपच्चयता दस्सिता. सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकन्तिआदीसुपि एसेव नयो.
कस्मा पन भवादीसु हेतुकग्गहणं न कतन्ति? अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स. ‘‘तत्थ कतमो उपादानपच्चया भवो? ठपेत्वा उपादानं वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति उपादानपच्चया भवो’’ति वचनतो उपादानपच्चया चतुन्नं खन्धानं इध भवोति नामं. सङ्खारक्खन्धे च ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’तिआदिवचनतो (धातु. ७१) जातिजरामरणानि अन्तोगधानि.
तत्थ याव उपादानं ताव जातिजरामरणानं अनुपलब्भनतो उपादानं भवस्स न नियमतो अविगतपच्चयो होति. ‘‘या तेसं तेसं धम्मानं जाती’’ति आदिवचनतो सङ्खतलक्खणेसु जातिया जरामरणसङ्खातस्स भवस्स जातिक्खणमत्तेयेव अभावतो अविगतपच्चयभावो न सम्भवति. तथा जातिया जरामरणक्खणे अभावतो ¶ . उपनिस्सयपच्चयेनेव पन भवो जातिया. जाति जरामरणस्स पच्चयोति सब्बथापि अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स भवादीसु हेतुकग्गहणं न कतन्ति वेदितब्बं.
केचि ¶ पनाहु – ‘‘भवो दुविधेना’’ति वचनतो उपपत्तिमिस्सको भवो, न च उपपत्तिभवस्स उपादानं अविगतपच्चयो होतीति ‘‘उपादानपच्चया भवो उपादानहेतुको’’ति अवत्वा ‘‘उपादानपच्चया भवो’’ति वुत्तो. इध पच्छिन्नत्ता परतोपि न वुत्तन्ति. तं इध उपपत्तिमिस्सकस्स भवस्स अनधिप्पेतत्ता अयुत्तं. अरूपक्खन्धा हि इध भवोति आगता.
भवपच्चया ¶ जातीति एत्थ च ठपेत्वा जातिजरामरणानि अवसेसो भवो जातिया पच्चयोति वेदितब्बो. कस्मा? जातिआदीनं जातिया अप्पच्चयत्ता. यदि एवं, ठपेत्वा जातिजरामरणानि भवो जातिया पच्चयोति वत्तब्बोति? आम वत्तब्बो, वत्तब्बपदेसाभावतो पन न वुत्तो. दसमङ्गनिद्देसे हि उपादानपच्चयसम्भूतो भवो वत्तब्बो. एकादसमङ्गनिद्देसे जाति वत्तब्बा. यो पन भवो जातिया पच्चयो, तस्स वत्तब्बपदेसो नत्थीति वत्तब्बपदेसाभावतो न वुत्तो. अवुत्तोपि पन युत्तितो गहेतब्बोति. विञ्ञाणपच्चया नामरूपन्तिआदीसु च विञ्ञाणादीनं अविगतपच्चयभावसम्भवतो विञ्ञाणहेतुकादिवचनं कतन्ति एस हेतुचतुक्के विसेसो.
३. सम्पयुत्तचतुक्कं
२४५. सम्पयुत्तचतुक्केपि अविज्जापच्चयाति एत्तावता सहजातादिपच्चयवसेन सङ्खारस्स अविज्जापच्चयतं दस्सेत्वा पुन ‘‘अविज्जासम्पयुत्तो’’ति सम्पयुत्तपच्चयता दस्सिता. सेसपदेसुपि एसेव नयो. यस्मा पन अरूपीनं धम्मानं रूपधम्मेहि सम्पयोगो नत्थि, तस्मा विञ्ञाणपच्चया नामरूपन्तिआदीसु ततियचतुत्थवारपदेसु ‘‘विञ्ञाणसम्पयुत्तं नाम’’न्तिआदिना नयेन यं लब्भति, तदेव गहितन्ति एस सम्पयुत्तचतुक्के विसेसो.
४. अञ्ञमञ्ञचतुक्कं
२४६. अञ्ञमञ्ञचतुक्केपि ¶ अविज्जापच्चयाति सहजातादिपच्चयवसेन सङ्खारस्स अविज्जापच्चयतं दस्सेत्वा ‘‘सङ्खारपच्चयापि अविज्जा’’ति अञ्ञमञ्ञपच्चयता दस्सिता. सेसपदेसुपि एसेव नयो. यस्मा पन भवो निप्पदेसो, उपादानं सप्पदेसं, सप्पदेसधम्मो च निप्पदेसधम्मस्स पच्चयो होति, न निप्पदेसधम्मो सप्पदेसधम्मस्स, तस्मा एत्थ ‘‘भवपच्चयापि उपादान’’न्ति न वुत्तं; हेट्ठा वा देसनाय पच्छिन्नत्ता एवं न वुत्तं ¶ . यस्मा च नामरूपपच्चया सळायतनं अत्थि, सळायतनपच्चया एकचित्तक्खणे नामरूपं नत्थि, यस्स सळायतनं अञ्ञमञ्ञपच्चयो भवेय्य, तस्मा चतुत्थवारे ‘‘छट्ठायतनपच्चयापि नामरूप’’न्ति यं लब्भति तदेव गहितन्ति एस अञ्ञमञ्ञचतुक्के विसेसो.
अविज्जामूलकनयमातिका.
सङ्खारादिमूलकनयमातिका
२४७. इदानि ¶ सङ्खारपच्चया अविज्जाति सङ्खारमूलकनयो आरद्धो. तत्थापि यथा अविज्जामूलके एवं चत्तारि चतुक्कानि सोळस च वारा वेदितब्बा. पठमचतुक्के पन पठमवारमेव दस्सेत्वा देसना संखित्ता. यथा चेत्थ एवं विञ्ञाणमूलकादीसुपि. तत्थ सब्बेस्वेव तेसु सङ्खारमूलकादीसु अट्ठसु नयेसु ‘‘सङ्खारपच्चया अविज्जा’’तिआदिना नयेन सहजातादिपच्चयवसेन अविज्जाय सङ्खारादिपच्चयतं दस्सेत्वा पुन ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन एकचित्तक्खणेपि पच्चयाकारचक्कस्स पवत्ति दस्सिता.
कस्मा पन भवमूलका जातिजरामरणमूलका वा नया न वुत्ता? किं भवपच्चया अविज्जा न होतीति? नो न होति. ‘‘सङ्खारपच्चया अविज्जा’’ति एवमादीसु पन वुच्चमानेसु न कोचि भवपरियापन्नो धम्मो अविज्जाय पच्चयो न वुत्तो. तस्मा अपुब्बस्स अञ्ञस्स अविज्जापच्चयस्स वत्तब्बस्स अभावतो भवमूलको नयो न वुत्तो. भवग्गहणेन च अविज्जापि सङ्गहं गच्छति. तस्मा ‘‘भवपच्चया अविज्जा’’ति वुच्चमाने ‘‘अविज्जापच्चया अविज्जा’’तिपि वुत्तं सिया. न च एकचित्तक्खणे अविज्जा अविज्जाय ¶ पच्चयो नाम होति. तत्थ पच्छिन्नत्ताव जातिजरामरणमूलकापि नया न गहिता. अपिच भवे जातिजरामरणानिपि अन्तोगधानि. न चेतानि एकचित्तक्खणे अविज्जाय पच्चया होन्तीति भवमूलका जातिजरामरणमूलका वा नया न वुत्ताति.
मातिकावण्णना.
अकुसलनिद्देसवण्णना
२४८-२४९. इदानि यथा हेट्ठा चित्तुप्पादकण्डे कुसलत्तिकं आदिं कत्वा निक्खित्तमातिकाय पटिपाटिया पठमं कुसलं भाजितं, तथा इध मातिकाय अनिक्खित्तत्ता पठमं कुसलं अनामसित्वा ‘‘अविज्जापच्चया सङ्खारो’’ति अकुसलधम्मवसेन मातिकाय निक्खित्तत्ता निक्खेपपटिपाटियाव अविज्जादीनि पटिच्चसमुप्पादङ्गानि ¶ भाजेत्वा दस्सेतुं कतमे धम्मा ¶ अकुसलातिआदिमाह. तस्सत्थो हेट्ठा चित्तुप्पादकण्डे (ध. स. अट्ठ. ३६५) वुत्तनयेनेव वेदितब्बो. यस्मा पन एकचित्तक्खणे तण्हाय च कामुपादानस्स च सम्भवो नत्थि, तस्मा यं एत्थ तण्हापच्चया उपादानं लब्भति, तदेव दस्सेतुं दिट्ठि दिट्ठिगतन्तिआदि वुत्तं.
भवनिद्देसे च यस्मा उपादानं सङ्खारक्खन्धे सङ्गहं गच्छति, तस्मा ‘‘ठपेत्वा उपादानं वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो’’ति वुत्तं. एवञ्हि वुच्चमाने उपादानस्स उपादानपच्चयत्तं आपज्जेय्य. न च तदेव तस्स पच्चयो होति. जातिआदिनिद्देसेसु यस्मा एते अरूपधम्मानं जातिआदयो, तस्मा ‘‘खण्डिच्चं, पालिच्चं, वलित्तचता, चुति, चवनता’’ति न वुत्तं.
२५०. एवं पठमवारं निट्ठपेत्वा पुन दुतियवारे यस्मिं समये पठमवारेन पच्चयाकारो दस्सितो, तस्मिंयेव समये अपरेनपि नयेन पच्चयाकारं दस्सेतुं विसुं समयववत्थानवारं अवत्वा तस्मिं समये अविज्जापच्चया सङ्खारोतिआदिनाव नयेन देसना कता. तत्थ ठपेत्वा फस्सन्ति इदं यस्मा फस्सोपि नामपरियापन्नो, तस्मा फस्सस्स नामतो नीहरणत्थं वुत्तं.
२५२. ततियवारे ¶ यस्स चित्तसमुट्ठानरूपस्स विञ्ञाणं पच्चयो, तस्मिं पवत्तमाने यस्मा तेनुपत्थद्धानं चक्खायतनादीनं उपचितत्तं पञ्ञायति, तस्मा चक्खायतनस्स उपचयोतिआदि वुत्तं. यस्मा च कम्मजरूपस्सपि तस्मिं समये वत्तमानस्स विञ्ञाणं पच्छाजातपच्चयेन पच्चयो होति, तस्मापि एवं वुत्तं. तत्थ किञ्चापि कम्मजं चित्तसमुट्ठानन्ति द्वेव सन्ततियो गहिता, इतरापि पन द्वे सन्ततियो गहेतब्बा. तासम्पि हि विञ्ञाणं पच्चयो होतियेव.
२५४. चतुत्थवारे पन यस्मा एकचित्तक्खणेपि महाभूतरूपपच्चया चक्खायतनादीनि, हदयरूपपच्चया छट्ठायतनं, नामपच्चया च पच्छाजातसहजातादिवसेन यथानुरूपं सब्बानिपि पवत्तन्ति, तस्मा तत्थ कतमं नामरूपपच्चया सळायतनं? चक्खायतनन्तिआदि वुत्तं.
२५६. दुतियचतुक्के ¶ ¶ सब्बं उत्तानमेव.
२६४. ततियचतुक्के यस्स सम्पयुत्तपच्चयभावो न होति, यस्स च होति, तं विसुं विसुं दस्सेतुं इदं वुच्चति विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामन्तिआदि वुत्तं.
२७२. चतुत्थचतुक्के फस्सपच्चया नामनिद्देसे किञ्चापि ‘‘ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो – इदं वुच्चति फस्सपच्चया नाम’’न्ति न वुत्तं, तथापि अनन्तरातीतपदनिद्देसे ‘‘ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति वुत्तत्ता अवुत्तम्पि तं वुत्तमेव होति. यदेव हि नामं फस्सस्स पच्चयो, फस्सोपि तस्सेव पच्चयोति.
यथा चायं चतुचतुक्को सोळसवारप्पभेदो अविज्जामूलको पठमनयो एतस्मिं पठमाकुसलचित्ते पकासितो, एवं सङ्खारमूलकादयो अट्ठ नयापि वेदितब्बा. पाळि पन संखित्ता. एवमेव तस्मिं पठमाकुसलचित्तेयेव नव नया, छत्तिंस चतुक्कानि, चतुचत्तालीसाधिकञ्च वारसतं होतीति वेदितब्बं.
२८०. इदानि इमिनाव नयेन सेसाकुसलचित्तेसुपि पच्चयाकारं दस्सेतुं कतमे धम्मा अकुसलातिआदि आरद्धं. तत्थ यस्मा दिट्ठिविप्पयुत्तेसु तण्हापच्चया उपादानं नत्थि, तस्मा उपादानट्ठाने उपादानं विय ¶ दळ्हनिपातिना अधिमोक्खेन पदं पूरितं. दोमनस्ससहगतेसु च यस्मा वेदनापच्चया तण्हापि नत्थि, तस्मा तण्हाट्ठाने तण्हा विय बलवकिलेसेन पटिघेन पदं पूरितं. उपादानट्ठाने अधिमोक्खेनेव. विचिकिच्छासम्पयुत्ते पन यस्मा सन्निट्ठानाभावतो अधिमोक्खोपि नत्थि, तस्मा तण्हाट्ठाने बलवकिलेसभूताय विचिकिच्छाय पदं पूरितं. उपादानट्ठानं परिहीनमेव. उद्धच्चसम्पयुत्ते पन यस्मा अधिमोक्खो अत्थि, तस्मा तण्हाट्ठाने बलवकिलेसेन उद्धच्चेन पदं पूरितं. उपादानट्ठाने अधिमोक्खेनेव. सब्बत्थेव च विसेसमत्तं दस्सेत्वा पाळि संखित्ता. यो ¶ चायं विसेसो दस्सितो, तत्थ केवलं अधिमोक्खनिद्देसोव अपुब्बो. सेसं हेट्ठा आगतमेव.
अधिमोक्खनिद्देसे पन अधिमुच्चनवसेन अधिमोक्खो. अधिमुच्चति वा तेन आरम्मणे चित्तं ¶ निब्बिचिकिच्छताय सन्निट्ठानं गच्छतीति अधिमोक्खो. अधिमुच्चनाकारो अधिमुच्चना. तस्स चित्तस्स, तस्मिं वा आरम्मणे अधिमुत्तत्ताति तदधिमुत्तता. सब्बचित्तेसु च पठमचित्ते वुत्तनयेनेव नयचतुक्कवारप्पभेदो वेदितब्बो. केवलञ्हि विचिकिच्छासम्पयुत्ते उपादानमूलकस्स नयस्स अभावा अट्ठ नया, द्वत्तिंस चतुक्कानि, अट्ठवीसाधिकञ्च वारसतं होतीति.
अकुसलनिद्देसवण्णना.
कुसलनिद्देसवण्णना
२९२. इदानि इमिनाव नयेन कुसलचित्तादीसुपि पच्चयाकारं दस्सेतुं कतमे धम्मा कुसलातिआदि आरद्धं. यथा पन अकुसले पठमं मातिकं निक्खिपित्वा पच्छा निद्देसो कतो, न तथा इध. कस्मा? अप्पनावारे नानत्तसम्भवतो. लोकियकुसलादीसु हि तेसं धम्मानं दुक्खसच्चपरियापन्नत्ता ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्सा’’ति अप्पना होति, लोकुत्तरकुसलादीसु ‘‘एवमेतेसं धम्मान’’न्ति. तस्मा एत्थ साधारणतो मातिकं ठपेतुं न सक्काति पाटियेक्कं तेसं तेसं कुसलादीनं मातिकं उद्दिसित्वाव निद्देसो कतोति.
तत्थ यस्मा एकचित्तक्खणे कुसलसङ्खारेन सद्धिं अविज्जा नत्थि, तस्मा तं अवत्वा, अविज्जा विय अकुसलानं, कुसलानं मूलतो कुसलमूलं, तण्हुपादानानञ्च ¶ अभावतो तण्हाट्ठाने तण्हा विय आरम्मणे अज्झोगाळ्हो पसादो, उपादानट्ठाने उपादानं विय दळ्हनिपाती नाम अधिमोक्खो वुत्तो. सेसं हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.
कुसलनिद्देसवण्णना.
अब्याकतनिद्देसवण्णना
३०६. अब्याकतं ¶ हेट्ठा चित्तुप्पादकण्डे आगतपटिपाटियाव विभत्तं. सब्बवारेसु च अविज्जामूलका नया परिहीना. कस्मा? अविज्जाट्ठाने ठपेतब्बस्स अभावतो. कुसलचित्तेसु ¶ हि अविज्जाट्ठाने ठपेतब्बं कुसलमूलं अत्थि, चक्खुविञ्ञाणादीसु नत्थि. सहेतुकेसु पन किञ्चापि अत्थि, एवं सन्तेपि इध पच्छिन्नत्ता तत्थ न गहितं. पञ्चविञ्ञाणसोते सोतपतिताव हुत्वा देसना कताति वेदितब्बा.
विसेसतो पनेत्थ चक्खुविञ्ञाणादीसु तण्हाट्ठानं उपादानट्ठानञ्च परिहीनं. कस्मा? तण्हाट्ठानारहस्स बलवधम्मस्स अभावा अधिमोक्खरहितत्ता च. सेसाहेतुकेसु तण्हाट्ठानमेव परिहीनं. सहेतुकेसु पसादसब्भावतो तण्हाट्ठाने पसादेन पदं पूरितं. एवमेत्थ कुसलाकुसलविपाकेसु चक्खुविञ्ञाणादीसु सङ्खारविञ्ञाणनामछट्ठायतनफस्सवेदनामूलका छ छ, सेसाहेतुकेसु अधिमोक्खमूलकेन सद्धिं सत्त सत्त, सहेतुकेसु पसादमूलकेन सद्धिं अट्ठ अट्ठ नया वेदितब्बा.
तत्थ चक्खुविञ्ञाणादीसुपि चतुन्नम्पि चतुक्कानं आदिवारोव वुत्तो. दुतियवारो पच्चयविसेसट्ठेन लब्भमानोपि न वुत्तो. ततियचतुत्थवारा असम्भवतोयेव. रूपमिस्सका हि ते, न च चक्खुविञ्ञाणादीनि रूपं समुट्ठापेन्ति. यथा च पठमचतुक्के द्वे वारा लब्भन्ति, एवं सेसचतुक्केसुपि. तस्मा पठमचतुक्के दुतियवारो, सेसचतुक्केसु च द्वे द्वे वारा अवुत्तापि वुत्ताव होन्तीति वेदितब्बा. सेसाहेतुकाब्याकते सब्बचतुक्केसु सब्बेपि वारा लब्भन्ति. इध पच्छिन्नत्ता पन परतो न गहिता. सोतपतिताव हुत्वा देसना कताति. सेससहेतुकविपाकेसुपि ¶ एसेव नयो अञ्ञत्र अरूपावचरविपाका. अरूपावचरविपाकस्मिञ्हि वारद्वयमेव लब्भतीति.
अब्याकतनिद्देसवण्णना.
अविज्जामूलककुसलनिद्देसवण्णना
३३४. इदानि अपरेन परियायेन एकचित्तक्खणे पच्चयाकारं दस्सेतुं पुन कतमे धम्मा ¶ कुसलातिआदि आरद्धं. तत्थ अविज्जापच्चयाति उपनिस्सयपच्चयतं सन्धाय वुत्तं. तेनेव निद्देसवारे ‘‘तत्थ कतमा अविज्जा’’ति अविभजित्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’ति विभत्तं. कुसलचेतनासङ्खातो ¶ हि सङ्खारोयेव तस्मिं समये चित्तेन सहजातो होति, न अविज्जा.
तत्थ लोकियकुसलस्स हेट्ठा सुत्तन्तभाजनीये वुत्तनयेनेव अविज्जा पच्चयो होति. यस्मा पन अप्पहीनाविज्जो अविज्जाय पहानत्थं लोकुत्तरं भावेति, तस्मा तस्सापि समतिक्कमवसेन पच्चयो होति. अविज्जावतोयेव हि कुसलायूहनं होति, न इतरस्स. तत्थ तेभूमककुसले सम्मोहवसेनपि समतिक्कमभावनावसेनपि आयूहनं लब्भति; लोकुत्तरे समुच्छेदभावनावसेनाति. सेसं वुत्तनयमेव.
अयं पन विसेसो – यथा हेट्ठा एकेककुसले चतुन्नं चतुक्कानं वसेन नव सोळसका लद्धा, तथा इध न लब्भन्ति. कस्मा? अविज्जाय अविगतसम्पयुत्तअञ्ञमञ्ञपच्चयाभावतो. उपनिस्सयवसेन पनेत्थ पठमचतुक्कमेव लब्भति. तम्पि पठमवारमेव दस्सेत्वा संखित्तं. नीहरित्वा पन दस्सेतब्बन्ति.
अविज्जामूलककुसलनिद्देसवण्णना.
कुसलमूलकविपाकनिद्देसवण्णना
३४३. इदानि अब्याकतेसुपि अपरेनेव नयेन पच्चयाकारं दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ कुसलमूलपच्चयाति इदम्पि उपनिस्सयपच्चयतं सन्धाय वुत्तं. कुसलविपाकस्स हि कुसलमूलं ¶ , अकुसलविपाकस्स च अकुसलमूलं उपनिस्सयपच्चयो होति; नानाक्खणिककम्मपच्चये पन वत्तब्बमेव नत्थि. तस्मा एस उपनिस्सयपच्चयेन चेव नानाक्खणिककम्मपच्चयेन च पच्चयो होति. तेनेव निद्देसवारे ‘‘तत्थ ¶ कतमं कुसलमूल’’न्ति अविभजित्वा ‘‘तत्थ कतमो कुसलमूलपच्चया सङ्खारो’’ति विभत्तं. अकुसलविपाकेपि एसेव नयो.
अविज्जामूलककुसलनिद्देसे विय च इमस्मिम्पि विपाकनिद्देसे पठमं पच्चयचतुक्कमेव लब्भति. तम्पि पठमवारं दस्सेत्वा संखित्तं. तस्मा एकेकस्मिं विपाकचित्ते एकमेकस्सेव चतुक्कस्स वसेन कुसलमूलमूलके अकुसलमूलमूलके च नये वारप्पभेदो वेदितब्बो. किरियाधम्मानं पन यस्मा नेव अविज्जा न कुसलाकुसलमूलानि उपनिस्सयपच्चयतं लभन्ति, तस्मा किरियवसेन पच्चयाकारो न वुत्तोति.
एवमेस ¶ –
अकुसलकुसलाब्याकत-धम्मेसु अनेकभेदतो वत्वा;
कुसलाकुसलानं पन, विपाके च उपनिस्सयवसेन.
पुन एकधाव वुत्तो, वादिप्पवरेन पच्चयाकारो;
धम्मप्पच्चयभेदे, ञाणस्स पभेदजननत्थं.
परियत्तिसवनचिन्तन-पटिपत्तिक्कमविवज्जितानञ्च;
यस्मा ञाणपभेदो, न कदाचिपि होति एतस्मिं.
परियत्तिसवनचिन्तन-पटिपत्तिक्कमतो सदा धीरो;
तत्थ कयिरा न हञ्ञं, करणीयतरं ततो अत्थीति.
अयं पन पच्चयाकारो सुत्तन्तअभिधम्मभाजनीयवसेन द्वेपरिवट्टमेव नीहरित्वा भाजेत्वा दस्सितो होति.
अभिधम्मभाजनीयवण्णना.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.