📜
७. सतिपट्ठानविभङ्गो
१. सुत्तन्तभाजनीयं उद्देसवारवण्णना
३५५. इदानि ¶ ¶ ¶ तदनन्तरे सतिपट्ठानविभङ्गे चत्तारोति गणनपरिच्छेदो. तेन न ततो हेट्ठा न उद्धन्ति सतिपट्ठानपरिच्छेदं दीपेति. सतिपट्ठानाति तयो सतिपट्ठाना – सतिगोचरोपि, तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिधानुनयवीतिवत्ततापि, सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामि. तं सुणाथ…पे… को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायस्स समुदयो’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो सतिपट्ठानन्ति वुच्चति. तथा ‘‘कायो उपट्ठानं, नो सति. सति उपट्ठानञ्चेव सति चा’’तिआदीसु (पटि. म. ३.३५). तस्सत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं. का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं, पधानं ठानन्ति वा पट्ठानं; सतिया पट्ठानं सतिपट्ठानं हत्थिट्ठानअस्सट्ठानादीनि विय.
‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणं अनुसासितुमरहती’’ति (म. नि. ३.३०४, ३११) एत्थ तिधा पटिपन्नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता सतिपट्ठानन्ति वुत्ता. तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति अत्थो. केन पट्ठपेतब्बतोति? सतिया; सतिया पट्ठानं सतिपट्ठानं. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७) पन सतियेव सतिपट्ठानन्ति वुच्चति. तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्दित्वा पक्खन्दित्वा पवत्ततीति अत्थो; सतियेव पट्ठानट्ठेन सतिपट्ठानं; अथवा सरणट्ठेन सति, उपट्ठानट्ठेन ¶ पट्ठानं. इति सति च सा पट्ठानञ्चातिपि सतिपट्ठानं. इदमिध ¶ अधिप्पेतं. यदि एवं, कस्मा सतिपट्ठानाति बहुवचनं कतन्ति? सतिया बहुत्ता; आरम्मणभेदेन हि बहुका ता सतियोति.
कस्मा ¶ पन भगवता चत्तारोव सतिपट्ठाना वुत्ता, अनूना अनधिकाति? वेनेय्यहितत्ता. तण्हाचरितदिट्ठिचरितसमथयानिकविपस्सनायानिकेसु हि मन्दतिक्खवसेन द्विधा पवत्तेसु मन्दस्स तण्हाचरितस्स ओळारिकं कायानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स सुखुमं वेदनानुपस्सनासतिपट्ठानं. दिट्ठिचरितस्सपि मन्दस्स नातिप्पभेदगतं चित्तानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स अतिप्पभेदगतं धम्मानुपस्सनासतिपट्ठानं. समथयानिकस्स च मन्दस्स अकिच्छेन अधिगन्तब्बनिमित्तं पठमं सतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स ओळारिकारम्मणे असण्ठहनतो दुतियं. विपस्सनायानिकस्सापि मन्दस्स नातिप्पभेदगतारम्मणं ततियं, तिक्खस्स अतिप्पभेदगतारम्मणं चतुत्थं. इति चत्तारोव वुत्ता, अनूना अनधिकाति.
सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा. कायो हि असुभो. तत्थ सुभविपल्लासविपल्लत्था सत्ता. तेसं तत्थ असुभभावदस्सनेन तस्स विपल्लासस्स पहानत्थं पठमं सतिपट्ठानं वुत्तं. सुखं, निच्चं, अत्ताति गहितेसुपि च वेदनादीसु वेदना दुक्खा, चित्तं अनिच्चं, धम्मा अनत्ता. एतेसु च सुखनिच्चअत्तभावविपल्लासविपल्लत्था सत्ता. तेसं तत्थ दुक्खादिभावदस्सनेन तेसं विपल्लासानं पहानत्थं सेसानि तीणि वुत्तानीति. एवं सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा चत्तारोव वुत्ता अनूना अनधिकाति वेदितब्बा. न केवलञ्च विपल्लासपहानत्थमेव, अथ खो चतुरोघयोगासवगन्थउपादानअगतिप्पहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थञ्च चत्तारोव वुत्ताति वेदितब्बा. अयं ताव पकरणनयो.
अट्ठकथायं पन ‘‘सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोति एतदेव वुत्तं. यथा ¶ हि चतुद्वारे नगरे पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, दक्खिणतो, पच्छिमतो, उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवं सम्पदमिदं वेदितब्बं. नगरं विय हि निब्बानमहानगरं, द्वारं विय अट्ठङ्गिको लोकुत्तरमग्गो. पाचीनदिसादयो विय कायादयो.
यथा ¶ पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, एवं कायानुपस्सनामुखेन आगच्छन्ता ¶ चुद्दसविधेन कायानुपस्सनं भावेत्वा कायानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति. यथा दक्खिणतो आगच्छन्ता दक्खिणदिसाय उट्ठानकं भण्डं गहेत्वा दक्खिणद्वारेन नगरमेव पविसन्ति, एवं वेदनानुपस्सनामुखेन आगच्छन्ता नवविधेन वेदनानुपस्सनं भावेत्वा वेदनानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति. यथा पच्छिमतो आगच्छन्ता पच्छिमदिसाय उट्ठानकं भण्डं गहेत्वा पच्छिमद्वारेन नगरमेव पविसन्ति, एवं चित्तानुपस्सनामुखेन आगच्छन्ता सोळसविधेन चित्तानुपस्सनं भावेत्वा चित्तानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति. यथा उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवं धम्मानुपस्सनामुखेन आगच्छन्ता पञ्चविधेन धम्मानुपस्सनं भावेत्वा धम्मानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्तीति. एवं सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोति वुत्ताति वेदितब्बा.
इध भिक्खूति एत्थ किञ्चापि भगवता देवलोके निसीदित्वा अयं सतिपट्ठानविभङ्गो कथितो, एकभिक्खुपि तत्थ भगवतो सन्तिके निसिन्नको नाम नत्थि. एवं सन्तेपि यस्मा इमे चत्तारो सतिपट्ठाने भिक्खू भावेन्ति, भिक्खुगोचरा हि एते, तस्मा इध भिक्खूति आलपति. किं पनेते सतिपट्ठाने भिक्खूयेव भावेन्ति, न भिक्खुनीआदयोति? भिक्खुनीआदयोपि ¶ भावेन्ति. भिक्खू पन अग्गपरिसा. इति अग्गपरिसत्ता इध भिक्खूति आलपति. पटिपत्तिया वा भिक्खुभावदस्सनतो एवमाह. यो हि इमं पटिपत्तिं पटिपज्जति, सो भिक्खु नाम होति. पटिपन्नको हि देवो वा होतु मनुस्सो वा, भिक्खूति सङ्खं गच्छतियेव. यथाह –
‘‘अलङ्कतो चेपि समञ्चरेय्य,
सन्तो दन्तो नियतो ब्रह्मचारी;
सब्बेसु भूतेसु निधाय दण्डं,
सो ब्राह्मणो सो समणो स भिक्खू’’ति. (ध. प. १४२);
कायानुपस्सनाउद्देसवण्णना
अज्झत्तन्ति ¶ ¶ नियकज्झत्तं अधिप्पेतं. तस्मा अज्झत्तं कायेति अत्तनो कायेति अत्थो. तत्थ कायेति रूपकाये. रूपकायो हि इध अङ्गपच्चङ्गानं केसादीनञ्च धम्मानं समूहट्ठेन, हत्थिकायअस्सकायरथकायादयो विय, कायोति अधिप्पेतो. यथा च समूहट्ठेन एवं कुच्छितानं आयट्ठेन. कुच्छितानञ्हि परमजेगुच्छानं सो आयोतिपि कायो. आयोति उप्पत्तिदेसो. तत्रायं वचनत्थो – आयन्ति ततोति आयो. के आयन्ति? कुच्छिता केसादयो. इति कुच्छितानं केसादीनं आयोति कायो.
कायानुपस्सीति कायं अनुपस्सनसीलो, कायं वा अनुपस्समानो कायेति च वत्वापि पुन कायानुपस्सीति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतन्ति वेदितब्बं. तेन न काये वेदनानुपस्सी चित्तधम्मानुपस्सी वा; अथ खो काये कायानुपस्सी येवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति. तथा न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी. योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो, तत्थापि न भूतुपादायविनिमुत्तएकधम्मानुपस्सी; अथ खो रथसम्भारानुपस्सको विय अङ्गपच्चङ्गसमूहानुपस्सी, नगरावयवानुपस्सको विय केसलोमादिसमूहानुपस्सी, कदलिक्खन्धपत्तवट्टिविनिभुञ्जको विय रित्तमुट्ठिविनिवेठको ¶ विय च भूतुपादायसमूहानुपस्सीयेवाति नानप्पकारतो समूहवसेन कायसङ्खातस्स वत्थुनो दस्सनेन घनविनिब्भोगो दस्सितो होति. न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो वा अञ्ञो वा कोचि धम्मो दिस्सति. यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति. तेनाहु पोराणा –
‘‘यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति;
अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्चती’’ति.
घनविनिब्भोगादिदस्सनत्थन्ति ¶ वुत्तं. आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो – अयञ्हि एतस्मिं काये कायानुपस्सीयेव, न अञ्ञधम्मानुपस्सी. किं वुत्तं होति? यथा अनुदकभूतायपि मरीचिया उदकानुपस्सिनो होन्ति, न एवं अनिच्चदुक्खानत्तअसुभभूतेयेव इमस्मिं ¶ काये निच्चसुखअत्तसुभभावानुपस्सी; अथ खो कायानुपस्सी अनिच्चदुक्खानत्तअसुभाकारसमूहानुपस्सीयेवाति वुत्तं होति. अथ वा य्वायं महासतिपट्ठाने ‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा…पे… सो सतोव अस्ससती’’तिआदिना (दी. नि. २.३७४; म. नि. १.१०७) नयेन अस्सासपस्सासादिचुण्णकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च ‘‘इधेकच्चो पथवीकायं अनिच्चतो अनुपस्सति, तथा आपोकायं, तेजोकायं, वायोकायं, केसकायं, लोमकायं, छविकायं, चम्मकायं, मंसकायं, रुधिरकायं, न्हारुकायं, अट्ठिकायं, अट्ठिमिञ्जकाय’’न्ति पटिसम्भिदायं कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो काये कायानुपस्सीति एवम्पि अत्थो दट्ठब्बो.
अथ वा काये अहन्ति वा ममन्ति वा एवं गहेतब्बस्स कस्सचि अननुपस्सनतो, तस्स तस्सेव पन केसलोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिधम्मसमूहसङ्खाते कायानुपस्सीति एवमत्थो दट्ठब्बो. अपिच ‘‘इमस्मिं काये अनिच्चतो अनुपस्सति, नो निच्चतो’’तिआदिना (पटि. म. ३.३५) अनुक्कमेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्चलक्खणादिनो आकारसमूहसङ्खातस्स कायस्स ¶ अनुपस्सनतोपि काये कायानुपस्सीति एवम्पि अत्थो दट्ठब्बो.
तथा हि अयं काये कायानुपस्सनापटिपदं पटिपन्नो भिक्खु इमं कायं अनिच्चानुपस्सनादीनं सत्तन्नं अनुपस्सनानं वसेन अनिच्चतो अनुपस्सति नो निच्चतो, दुक्खतो अनुपस्सति नो सुखतो, अनत्ततो अनुपस्सति नो अत्ततो, निब्बिन्दति नो नन्दति, विरज्जति नो रज्जति, निरोधेति नो समुदेति, पटिनिस्सज्जति नो आदियति. सो तं अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्ञं पजहति ¶ , निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहतीति (पटि. म. ३.३५) वेदितब्बो.
विहरतीति चतूसु इरियापथविहारेसु अञ्ञतरविहारसमायोगपरिदीपनमेतं, एकं इरियापथबाधनं अपरेन इरियापथेन विच्छिन्दित्वा अपतमानं अत्तभावं हरति पवत्तेतीति अत्थो.
बहिद्धा ¶ कायेति परस्स काये. अज्झत्तबहिद्धा कायेति कालेन अत्तनो काये, कालेन परस्स काये. पठमनयेन हि अत्तनो काये कायपरिग्गहो वुत्तो, दुतियनयेन परस्स काये, ततियनयेन कालेन अत्तनो कालेन परस्स काये. अज्झत्तबहिद्धा पन घटितारम्मणं नाम नत्थि. पगुणकम्मट्ठानस्स पन अपरापरं सञ्चरणकालो एत्थ कथितो. आतापीति कायपरिग्गाहकवीरियसमायोगपरिदीपनमेतं. सो हि यस्मा तस्मिं समये यं तं वीरियं तीसु भवेसु किलेसानं आतापनतो आतापोति वुच्चति, तेन समन्नागतो होति, तस्मा आतापीति वुच्चति.
सम्पजानोति कायपरिग्गाहकेन सम्पजञ्ञसङ्खातेन ञाणेन समन्नागतो. सतिमाति कायपरिग्गाहिकाय सतिया समन्नागतो. अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्ञाय अनुपस्सति, न हि सतिविरहितस्स अनुपस्सना नाम अत्थि, तेनेवाह – ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४), तस्मा एत्थ ‘‘काये कायानुपस्सी विहरती’’ति एत्तावता कायानुपस्सनासतिपट्ठानकम्मट्ठानं ¶ वुत्तं होति. अथ वा यस्मा अनातापिनो अन्तोसङ्खेपो अन्तरायकरो होति, असम्पजानो उपायपरिग्गहे अनुपायपरिवज्जने च सम्मुय्हति, मुट्ठस्सती उपायापरिच्चागे अनुपायापरिग्गहे च असमत्थोव होति, तेनस्स तं कम्मट्ठानं न सम्पज्जति; तस्मा येसं धम्मानं आनुभावेन तं सम्पज्जति तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमा’’ति इदं वुत्तन्ति वेदितब्बं.
इति ¶ कायानुपस्सनासतिपट्ठानं सम्पयोगङ्गञ्च दस्सेत्वा इदानि पहानङ्गं दस्सेतुं विनेय्य लोके अभिज्झादोमनस्सन्ति वुत्तं. तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा. लोकेति एत्थ य्वायं अज्झत्तादिभेदो कायो परिग्गहितो स्वेव इध लोको नाम. तस्मिं लोके अभिज्झादोमनस्सं विनयित्वाति अत्थो. यस्मा पनेत्थ अभिज्झागहणेन कामच्छन्दो, दोमनस्सग्गहणेन ब्यापादो सङ्गहं गच्छति, तस्मा नीवरणपरियापन्नबलवधम्मद्वयदस्सनेन नीवरणप्पहानं वुत्तं होतीति वेदितब्बं.
विसेसेन चेत्थ अभिज्झाविनयेन कायसम्पत्तिमूलकस्स अनुरोधस्स, दोमनस्सविनयेन कायविपत्तिमूलकस्स विरोधस्स, अभिज्झाविनयेन च काये अभिरतिया, दोमनस्सविनयेन कायभावनाय अनभिरतिया, अभिज्झाविनयेन काये अभूतानं सुभसुखभावादीनं पक्खेपस्स, दोमनस्सविनयेन ¶ काये भूतानं असुभासुखभावादीनं अपनयनस्स च पहानं वुत्तं. तेन योगावचरस्स योगानुभावो योगसमत्थता च दीपिता होति. योगानुभावो हि एस यदिदं अनुरोधविरोधविप्पमुत्तो, अरतिरतिसहो, अभूतपक्खेपभूतापनयनविरहितो च होति. अनुरोधविरोधविप्पमुत्तो चेस अरतिरतिसहो अभूतं अपक्खिपन्तो भूतञ्च अनपनेन्तो योगसमत्थो होतीति.
अपरो नयो – ‘‘काये कायानुपस्सी’’ति एत्थ अनुपस्सनाय कम्मट्ठानं वुत्तं. विहरतीति एत्थ वुत्तविहारेन कम्मट्ठानिकस्स कायपरिहरणं. आतापीतिआदीसु आतापेन सम्मप्पधानं, सतिसम्पजञ्ञेन सब्बत्थिककम्मट्ठानं, कम्मट्ठानपरिहरणूपायो वा; सतिया वा कायानुपस्सनावसेन पटिलद्धसमथो, सम्पजञ्ञेन विपस्सना ¶ , अभिज्झादोमनस्सविनयेन भावनाफलं वुत्तन्ति वेदितब्बं. अयं ताव कायानुपस्सनासतिपट्ठानुद्देसस्स अत्थवण्णना.
वेदनानुपस्सनादिउद्देसवण्णना
वेदनानुपस्सनासतिपट्ठानुद्देसादीसुपि अज्झत्तादीनि वुत्तनयेनेव वेदितब्बानि. एतेसुपि हि अत्तनो वेदनादीसु, परस्स वेदनादीसु, कालेन अत्तनो कालेन परस्स वेदनादीसूति तिविधो परिग्गहो ¶ वुत्तो. वेदनासु वेदनानुपस्सीतिआदीसु च वेदनादीनं पुनवचने पयोजनं कायानुपस्सनायं वुत्तनयेनेव वेदितब्बं. वेदनासु वेदनानुपस्सी, चित्ते चित्तानुपस्सी, धम्मेसु धम्मानुपस्सीति एत्थ पन वेदनाति तिस्सो वेदना. ता च लोकिया एव; चित्तम्पि लोकियं, तथा धम्मा. तेसं विभागो निद्देसवारे पाकटो भविस्सति. केवलं पनिध यथा वेदना अनुपस्सितब्बा तथा अनुपस्सन्तो ‘‘वेदनासु वेदनानुपस्सी’’ति वेदितब्बो. एस नयो चित्तधम्मेसु. कथञ्च वेदना अनुपस्सितब्बाति? सुखा ताव वेदना दुक्खतो, दुक्खा सल्लतो, अदुक्खमसुखा अनिच्चतो. यथाह –
‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;
अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो;
स वे सम्मदसो भिक्खु, उपसन्तो चरिस्सती’’ति. (सं. नि. ४.२५३);
सब्बा ¶ एव चेता दुक्खातिपि अनुपस्सितब्बा. वुत्तञ्चेतं – ‘‘यं किञ्चि वेदयितं तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९). सुखदुक्खतोपि च अनुपस्सितब्बा, यथाह – ‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा, विपरिणामदुक्खा’’ति (म. नि. १.४६५) सब्बं वित्थारेतब्बं. अपिच अनिच्चादिसत्तानुपस्सनावसेनपि (पटि. म. ३.३५) अनुपस्सितब्बा. सेसं निद्देसवारेयेव पाकटं भविस्सति.
चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्चादिनुपस्सनानं निद्देसवारे आगतसरागादिभेदानञ्च वसेन ¶ अनुपस्सितब्बं. धम्मा सलक्खणसामञ्ञलक्खणानं सुञ्ञताधम्मस्स अनिच्चादिसत्तानुपस्सनानं निद्देसवारे आगतसन्तासन्तादिभेदानञ्च वसेन अनुपस्सितब्बा. सेसं वुत्तनयमेव. कामञ्चेत्थ यस्स कायसङ्खाते लोके अभिज्झादोमनस्सं पहीनं, तस्स वेदनादिलोकेसुपि तं पहीनमेव. नानापुग्गलवसेन पन नानाचित्तक्खणिकसतिपट्ठानभावनावसेन च सब्बत्थ वुत्तं. यतो वा एकत्थ पहीनं, सेसेसुपि पहीनं होति. तेनेवस्स तत्थ पहानदस्सनत्थम्पि एवं वुत्तन्ति वेदितब्बन्ति.
उद्देसवारवण्णना निट्ठिता.
कायानुपस्सनानिद्देसवण्णना
३५६. इदानि ¶ सेय्यथापि नाम छेको विलीवकारको थूलकिलञ्जसण्हकिलञ्जचङ्कोटकपेळापुटादीनि उपकरणानि कत्तुकामो एकं महावेळुं लभित्वा चतुधा छिन्दित्वा ततो एकेकं वेळुखण्डं गहेत्वा फालेत्वा तं तं उपकरणं करेय्य, यथा वा पन छेको सुवण्णकारो नानाविहितं पिळन्धनविकतिं कत्तुकामो सुपरिसुद्धं सुवण्णघटिकं लभित्वा चतुधा भिन्दित्वा ततो एकेकं कोट्ठासं गहेत्वा तं तं पिळन्धनं करेय्य, एवमेव भगवा सतिपट्ठानदेसनाय सत्तानं अनेकप्पकारं विसेसाधिगमं कत्तुकामो एकमेव सम्मासतिं ‘‘चत्तारो सतिपट्ठाना – इध भिक्खु अज्झत्तं काये कायानुपस्सी विहरती’’तिआदिना नयेन आरम्मणवसेन ¶ चतुधा भिन्दित्वा ततो एकेकं सतिपट्ठानं गहेत्वा विभजन्तो कथञ्च भिक्खु अज्झत्तं कायेतिआदिना नयेन निद्देसवारं वत्तुमारद्धो.
तत्थ कथञ्चातिआदि वित्थारेतुं कथेतुकम्यतापुच्छा. अयं पनेत्थ सङ्खेपत्थो – केन च आकारेन केन पकारेन भिक्खु अज्झत्तं काये कायानुपस्सी विहरतीति? सेसपुच्छावारेसुपि एसेव नयो. इध भिक्खूति इमस्मिं सासने भिक्खु. अयञ्हेत्थ इध-सद्दो अज्झत्तादिवसेन सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो अञ्ञसासनस्स तथाभावपटिसेधनो च. वुत्तञ्हेतं – ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि ¶ अञ्ञेही’’ति (म. नि. १.१३९; अ. नि. ४.२४१). तेन वुत्तं ‘‘इमस्मिं सासने भिक्खू’’ति.
अज्झत्तं कायन्ति अत्तनो कायं. उद्धं पादतलाति पादतलतो उपरि. अधो केसमत्थकाति केसग्गतो हेट्ठा. तचपरियन्तन्ति तिरियं तचपरिच्छिन्नं. पूरं नानप्पकारस्स असुचिनो पच्चवेक्खतीति नानप्पकारकेसादिअसुचिभरितो अयं कायोति पस्सति. कथं? अत्थि इमस्मिं काये केसा…पे… मुत्तन्ति. तत्थ अत्थीति संविज्जन्ति. इमस्मिन्ति य्वायं उद्धं पादतला अधो केसमत्थका तिरियं तचपरियन्तो पूरो नानप्पकारस्स असुचिनोति वुच्चति तस्मिं. कायेति सरीरे. सरीरञ्हि ¶ असुचिसञ्चयतो कुच्छितानं केसादीनञ्चेव चक्खुरोगादीनञ्च रोगसतानं आयभूततो कायोति वुच्चति.
केसा लोमाति एते केसादयो द्वत्तिंसाकारा. तत्थ अत्थि इमस्मिं काये केसा, अत्थि इमस्मिं काये लोमाति एवं सम्बन्धो वेदितब्बो. इमस्मिञ्हि पादतलतो पट्ठाय उपरि, केसमत्थका पट्ठाय हेट्ठा, तचतो पट्ठाय तिरियन्ततोति एत्तके ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा कुङ्कुमं वा कप्पूरं वा वासचुण्णादिं वा अणुमत्तम्पि सुचिभावं पस्सति, अथ खो परमदुग्गन्धजेगुच्छं अस्सिरीकदस्सनं नानप्पकारं केसलोमादिभेदं असुचिंयेव पस्सति. तेन वुत्तं – अत्थि इमस्मिं काये केसा लोमा…पे… मुत्तन्ति. अयमेत्थ पदसम्बन्धतो वण्णना.
इमं पन कम्मट्ठानं भावेत्वा अरहत्तं पापुणितुकामेन कुलपुत्तेन आदितोव चतुब्बिधं सीलं ¶ सोधेत्वा सुपरिसुद्धसीले पतिट्ठितेन, य्वायं दससु पलिबोधेसु पलिबोधो अत्थि तं उपच्छिन्दित्वा, पटिक्कूलमनसिकारकम्मट्ठानभावनाय पठमज्झानं निब्बत्तेत्वा, झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा, अरहत्तं अनागामिफलादीसु वा अञ्ञतरं पत्तस्स सब्बन्तिमेन परिच्छेदेन साट्ठकथाय पाळिया कतपरिचयस्स तन्तिआचरियस्सापि कल्याणमित्तस्स सन्तिके उग्गहेतब्बं. विसुद्धं तथारूपं ¶ कल्याणमित्तं एकविहारे अलभन्तेन तस्स वसनट्ठानं गन्त्वा उग्गहेतब्बं. तत्थ चतुब्बिधसीलविसोधनञ्चेव (विसुद्धि. १.१९) पलिबोधो (विसुद्धि. १.४१) च पलिबोधुपच्छेदो च आचरियस्स सन्तिकं उपसङ्कमनविधानञ्च सब्बम्पि विसुद्धिमग्गे वित्थारतो कथितं. तस्मा तं तत्थ कथितनयेनेव वेदितब्बं.
आचरियेन पन कम्मट्ठानं कथेन्तेन तिविधेन कथेतब्बं. एको भिक्खु पकतिया उग्गहितकम्मट्ठानो होति. तस्स एकं द्वे निसज्जवारे सज्झायं कारेत्वा कथेतब्बं. एको सन्तिके वसित्वा उग्गण्हितुकामो होति. तस्स आगतागतवेलाय कथेतब्बं. एको उग्गण्हित्वा अञ्ञत्थ गन्तुकामो होति. तस्स नातिपपञ्चं नातिसङ्खेपं कत्वा ¶ निज्जटं निग्गण्ठिकं कम्मट्ठानं कथेतब्बं. कथेन्तेन किं आचिक्खितब्बन्ति? सत्तधा उग्गहकोसल्लं दसधा च मनसिकारकोसल्लं आचिक्खितब्बं.
तत्थ वचसा मनसा वण्णतो सण्ठानतो दिसतो ओकासतो परिच्छेदतोति एवं सत्तधा उग्गहकोसल्लं आचिक्खितब्बं. इमस्मिञ्हि पटिक्कूलमनसिकारकम्मट्ठाने योपि तिपिटको होति, तेनपि मनसिकारकाले पठमं वाचाय सज्झायो कातब्बो. एकच्चस्स हि सज्झायं करोन्तस्सेव कम्मट्ठानं पाकटं होति, मलयवासीमहादेवत्थेरस्स सन्तिके उग्गहितकम्मट्ठानानं द्विन्नं थेरानं विय. थेरो किर तेहि कम्मट्ठानं याचितो ‘चत्तारो मासे इमं एवं सज्झायं करोथा’ति द्वत्तिसाकारपाळिं अदासि. ते, किञ्चापि तेसं द्वे तयो निकाया पगुणा, पदक्खिणग्गाहिताय पन चत्तारो मासे द्वत्तिंसाकारं सज्झायन्ताव सोतापन्ना अहेसुं.
तस्मा कम्मट्ठानं कथेन्तेन आचरियेन अन्तेवासिको वत्तब्बो – ‘पठमं ताव वाचाय सज्झायं करोही’ति. करोन्तेन च तचपञ्चकादीनि परिच्छिन्दित्वा अनुलोमपटिलोमवसेन सज्झायो कातब्बो. ‘‘केसा लोमा नखा दन्ता तचो’’ति हि वत्वा पुन पटिलोमतो ‘‘तचो दन्ता नखा लोमा केसा’’ति वत्तब्बं. तदनन्तरं वक्कपञ्चके ‘‘मंसं न्हारु अट्ठि अट्ठिमिञ्जं ¶ वक्क’’न्ति वत्वा पुन पटिलोमतो ‘‘वक्कं ¶ अट्ठिमिञ्जं अट्ठि न्हारु मंसं तचो दन्ता नखा लोमा केसा’’ति वत्तब्बं. ततो पप्फासपञ्चके ‘‘हदयं यकनं किलोमकं पिहकं पप्फास’’न्ति वत्वा पुन पटिलोमतो ‘‘पप्फासं पिहकं किलोमकं यकनं हदयं वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं तचो दन्ता नखा लोमा केसा’’ति वत्तब्बं.
ततो इमं तन्तिं अनारुळ्हम्पि पटिसम्भिदामग्गे (पटि. म. १.४) आगतं मत्थलुङ्गं करीसावसाने तन्तिं आरोपेत्वा इमस्मिं मत्थलुङ्गपञ्चके ‘‘अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्ग’’न्ति वत्वा पुन पटिलोमतो ‘‘मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं पप्फासं पिहकं किलोमकं यकनं हदयं वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं तचो दन्ता नखा लोमा केसा’’ति वत्तब्बं.
ततो ¶ मेदछक्के ‘‘पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो’’ति वत्वा पुन पटिलोमतो ‘‘मेदो सेदो लोहितं पुब्बो सेम्हं पित्तं मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं पप्फासं पिहकं किलोमकं यकनं हदयं वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं तचो दन्ता नखा लोमा केसा’’ति वत्तब्बं.
ततो मुत्तछक्के ‘‘अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’’न्ति वत्वा पुन पटिलोमतो ‘‘मुत्तं लसिका सिङ्घाणिका खेळो वसा अस्सु मेदो सेदो लोहितं पुब्बो सेम्हं पित्तं मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं पप्फासं पिहकं किलोमकं यकनं हदयं वक्कं अट्ठिमिञ्जं अट्ठि न्हारु मंसं तचो दन्ता नखा लोमा केसा’’ति एवं कालसतम्पि कालसहस्सम्पि कालसतसहस्सम्पि वाचाय सज्झायो कातब्बो. वचसा सज्झायेन हि कम्मट्ठानतन्ति पगुणा होति; न इतो चितो च चित्तं विधावति; कोट्ठासा पाकटा होन्ति, हत्थसङ्खलिका विय खायन्ति, वतिपादपन्ति विय च खायन्ति. यथा च पन वचसा, तथेव मनसापि सज्झायो कातब्बो. वचसा सज्झायो हि मनसा सज्झायस्स पच्चयो होति. मनसा सज्झायो लक्खणपटिवेधस्स पच्चयो होति. लक्खणपटिवेधो मग्गफलपटिवेधस्स पच्चयो होति.
‘वण्णतो’ति केसादीनं वण्णो ववत्थपेतब्बो. ‘सण्ठानतो’ति तेसंयेव सण्ठानं ववत्थपेतब्बं ¶ . ‘दिसतो’ति ¶ इमस्मिं सरीरे नाभितो उद्धं उपरिमा दिसा, अधो हेट्ठिमा दिसा. तस्मा ‘‘अयं कोट्ठासो इमिस्सा नाम दिसाया’’ति दिसा ववत्थपेतब्बा. ‘ओकासतो’ति ‘‘अयं कोट्ठासो इमस्मिं नाम ओकासे पतिट्ठितो’’ति एवं तस्स तस्स ओकासो ववत्थपेतब्बो. ‘परिच्छेदतो’ति सभागपरिच्छेदो विसभागपरिच्छेदोति द्वे परिच्छेदा. तत्थ ‘‘अयं कोट्ठासो हेट्ठा च उपरि च तिरियञ्च इमिना नाम परिच्छिन्नो’’ति एवं सभागपरिच्छेदो वेदितब्बो. ‘‘केसा न लोमा, लोमापि न केसा’’ति एवं अमिस्सीकतवसेन विसभागपरिच्छेदो वेदितब्बो.
एवं ¶ सत्तधा उग्गहकोसल्लं आचिक्खन्तेन पन ‘‘इदं कम्मट्ठानं असुकस्मिं सुत्ते पटिक्कूलवसेन कथितं, असुकस्मिं धातुवसेना’’ति ञत्वा आचिक्खितब्बं. इदञ्हि महासतिपट्ठाने (दी. नि. २.३७२; म. नि. १.१०५ आदयो) पटिक्कूलवसेनेव कथितं, महाहत्थिपदोपम (म. नि. १.३०० आदयो) -महाराहुलोवाद (म. नि. २.११३ आदयो) -धातुविभङ्गेसु (म. नि. ३.३४२ आदयो) धातुवसेन कथितं. कायगतासतिसुत्ते (म. नि. ३.१५३ आदयो) पन यस्स वण्णतो उपट्ठाति, तं सन्धाय चत्तारि झानानि विभत्तानि. तत्थ धातुवसेन कथितं विपस्सनाकम्मट्ठानं होति, पटिक्कूलवसेन कथितं समथकम्मट्ठानं. तदेतं इध समथकम्मट्ठानं अविसेसतो सब्बसाधारणवसेन कथितन्ति वदन्तियेवाति.
एवं सत्तधा उग्गहकोसल्लं आचिक्खित्वा ‘‘अनुपुब्बतो, नातिसीघतो, नातिसणिकतो, विक्खेपपटिबाहनतो, पण्णत्तिसमतिक्कमनतो, अनुपुब्बमुञ्चनतो, अप्पनातो, तयो च सुत्तन्ता’’ति एवं दसधा मनसिकारकोसल्लं आचिक्खितब्बं. तत्थ ‘अनुपुब्बतो’ति इदञ्हि सज्झायकरणतो पट्ठाय अनुपटिपाटिया मनसिकातब्बं, न एकन्तरिकाय. एकन्तरिकाय हि मनसिकरोन्तो यथा नाम अकुसलो पुरिसो द्वत्तिंसपदं निस्सेणिं एकन्तरिकाय आरोहन्तो किलन्तकायो पतति, न आरोहनं सम्पादेति; एवमेव भावनासम्पत्तिवसेन अधिगन्तब्बस्स अस्सादस्स अनधिगमा किलन्तचित्तो पतति, न भावनं सम्पादेति.
अनुपुब्बतो मनसिकरोन्तेनापि च ‘नातिसीघतो’ मनसिकातब्बं. अतिसीघतो मनसिकरोतो हि ¶ यथा नाम तियोजनं मग्गं पटिपज्जित्वा ओक्कमनविस्सज्जनं असल्लक्खेत्वा ¶ सीघेन जवेन सत्तक्खत्तुम्पि गमनागमनं करोतो पुरिसस्स किञ्चापि अद्धानं परिक्खयं गच्छति, अथ खो पुच्छित्वाव गन्तब्बं होति; एवमेव केवलं कम्मट्ठानं परियोसानं पापुणाति, अविभूतं पन होति, न विसेसं आवहति. तस्मा नातिसीघतो मनसिकातब्बं.
यथा च नातिसीघतो एवं ‘नातिसणिकतो’पि. अतिसणिकतो मनसिकरोतो हि यथा नाम तदहेव तियोजनं मग्गं गन्तुकामस्स पुरिसस्स ¶ अन्तरामग्गे रुक्खपब्बतगहनादीसु विलम्बमानस्स मग्गो परिक्खयं न गच्छति, द्वीहतीहेन परियोसापेतब्बो होति; एवमेव कम्मट्ठानं परियोसानं न गच्छति, विसेसाधिगमस्स पच्चयो न होति.
‘विक्खेपपटिबाहनतो’ति कम्मट्ठानं विस्सज्जेत्वा बहिद्धा पुथुत्तारम्मणे चेतसो विक्खेपो पटिबाहितब्बो. अप्पटिबाहतो हि यथा नाम एकपदिकं पपातमग्गं पटिपन्नस्स पुरिसस्स अक्कमनपदं असल्लक्खेत्वा इतो चितो च विलोकयतो पदवारो विरज्झति, ततो सतपोरिसे पपाते पतितब्बं होति; एवमेव बहिद्धा विक्खेपे सति कम्मट्ठानं परिहायति, परिधंसति. तस्मा विक्खेपपटिबाहनतो मनसिकातब्बं.
‘पण्णत्तिसमतिक्कमनतो’ति या अयं ‘‘केसा लोमा’’ति आदिका पण्णत्ति तं अतिक्कमित्वा पटिक्कूलन्ति चित्तं ठपेतब्बं. यथा हि उदकदुल्लभकाले मनुस्सा अरञ्ञे उदपानं दिस्वा तत्थ तालपण्णादिकं किञ्चिदेव सञ्ञाणं बन्धित्वा तेन सञ्ञाणेन आगन्त्वा न्हायन्ति चेव पिवन्ति च, यदा पन तेसं अभिण्हसञ्चारेन आगतागतपदं पाकटं होति, तदा सञ्ञाणेन किच्चं न होति, इच्छितिच्छितक्खणे गन्त्वा न्हायन्ति चेव पिवन्ति च; एवमेव पुब्बभागे ‘केसा लोमा’ति पण्णत्तिवसेन मनसिकरोतो पटिक्कूलभावो पाकटो होति. अथ ‘केसा लोमा’ति पण्णत्तिं समतिक्कमित्वा पटिक्कूलभावेयेव चित्तं ठपेतब्बं.
‘अनुपुब्बमुञ्चनतो’ति यो यो कोट्ठासो न उपट्ठाति, तं तं मुञ्चन्तेन अनुपुब्बमुञ्चनतो मनसिकातब्बं. आदिकम्मिकस्स हि ‘केसा’ति मनसिकरोतो मनसिकारो गन्त्वा ‘मुत्त’न्ति ¶ इमं परियोसानकोट्ठासमेव आहच्च तिट्ठति. ‘मुत्त’न्ति च मनसिकरोतो मनसिकारो गन्त्वा ‘केसा’ति इमं आदिकोट्ठासमेव आहच्च तिट्ठति. अथस्स मनसिकरोतो केचि ¶ कोट्ठासा उपट्ठहन्ति, केचि न उपट्ठहन्ति. तेन ये ये उपट्ठहन्ति तेसु तेसु ताव कम्मं कातब्बं, याव द्वीसु उपट्ठितेसु तेसम्पि एको सुट्ठुतरं उपट्ठहति. एवं उपट्ठितं पन तमेव पुनप्पुनं मनसिकरोन्तेन अप्पना उप्पादेतब्बा.
तत्रायं उपमा – यथा हि द्वत्तिंसतालके तालवने वसन्तं मक्कटं गहेतुकामो लुद्दो आदिम्हि ठिततालस्स पण्णं सरेन विज्झित्वा उक्कुट्ठिं करेय्य; अथ सो मक्कटो पटिपाटिया तस्मिं तस्मिं ताले ¶ पतित्वा परियन्ततालमेव गच्छेय्य; तत्थपि गन्त्वा लुद्देन तथेव कते पुन तेनेव नयेन आदितालं आगच्छेय्य; सो एवं पुनप्पुनं पटिपाटिया गच्छन्तो उक्कुट्ठुक्कुट्ठिट्ठानेयेव उट्ठहित्वा पुन अनुक्कमेन एकस्मिं ताले निपतित्वा तस्स वेमज्झे मकुळतालपण्णसूचिं दळ्हं गहेत्वा विज्झियमानोपि न उट्ठहेय्य, एवंसम्पदमिदं दट्ठब्बं.
तत्रिदं ओपम्मसंसन्दनं – यथा हि तालवने द्वत्तिंसताला, एवं इमस्मिं काये द्वत्तिंस कोट्ठासा; मक्कटो विय चित्तं; लुद्दो विय योगावचरो; मक्कटस्स द्वत्तिंसतालके तालवने निवासो विय योगिनो चित्तस्स द्वत्तिंसकोट्ठासके काये आरम्मणवसेन अनुसंचरणं; लुद्देन आदिम्हि ठिततालस्स पण्णं सरेन विज्झित्वा उक्कुट्ठिया कताय मक्कटस्स तस्मिं तस्मिं ताले पतित्वा परियन्ततालगमनं विय योगिनो ‘केसा’ति मनसिकारे आरद्धे पटिपाटिया गन्त्वा परियोसानकोट्ठासे एव चित्तस्स सण्ठानं; पुन पच्चागमनेपि एसेव नयो; पुनप्पुनं पटिपाटिया गच्छमानस्स मक्कटस्स उक्कुट्ठुक्कुट्ठिट्ठाने उट्ठानं विय पुनप्पुनं मनसिकरोतो केसुचि केसुचि उपट्ठितेसु अनुपट्ठहन्ते विस्सज्जेत्वा उपट्ठितेसु परिकम्मकरणं; अनुक्कमेन एकस्मिं ताले निपतित्वा तस्स वेमज्झे मकुळतालपण्णसूचिं दळ्हं गहेत्वा विज्झियमानस्सापि ¶ अनुट्ठानं विय अवसाने द्वीसु उपट्ठितेसु यो सुट्ठुतरं उपट्ठाति तमेव पुनप्पुनं मनसिकरित्वा अप्पनाय उप्पादनं.
अपरापि उपमा – यथा नाम पिण्डपातिको भिक्खु द्वत्तिंसकुलं गामं उपनिस्साय वसन्तो पठमगेहे एव द्वे भिक्खा लभित्वा परतो एकं विस्सज्जेय्य; पुनदिवसे तिस्सो लभित्वा परतो द्वे विस्सज्जेय्य; ततियदिवसे आदिम्हियेव पत्तपूरं लभित्वा आसनसालं गन्त्वा परिभुञ्जेय्य, एवंसम्पदमिदं दट्ठब्बं. द्वत्तिंसकुलगामो विय हि द्वत्तिंसाकारो; पिण्डपातिको विय योगावचरो; तस्स तं गामं उपनिस्साय वासो विय योगिनो द्वत्तिंसाकारे परिकम्मकरणं; पठमगेहे ¶ द्वे भिक्खा लभित्वा परतो एकिस्सा विस्सज्जनं विय दुतियदिवसे तिस्सो लभित्वा परतो द्विन्नं विस्सज्जनं विय च मनसिकरोतो मनसिकरोतो अनुपट्ठहन्ते अनुपट्ठहन्ते विस्सज्जेत्वा उपट्ठितेसु उपट्ठितेसु ¶ याव कोट्ठासद्वये परिकम्मकरणं; ततियदिवसे आदिम्हियेव पत्तपूरं लभित्वा आसनसालायं निसीदित्वा परिभोगो विय द्वीसु यो सुट्ठुतरं उपट्ठहति तमेव पुनप्पुनं मनसिकरित्वा अप्पनाय उप्पादनं.
‘अप्पनातो’ति अप्पनाकोट्ठासतो. केसादीसु एकेकस्मिं कोट्ठासे अप्पना होतीति वेदितब्बाति अयमेत्थ अधिप्पायो.
‘तयो च सुत्तन्ता’ति अधिचित्तं, सीतिभावो, बोज्झङ्गकोसल्लन्ति इमे तयो सुत्तन्ता वीरियसमाधियोजनत्थं वेदितब्बाति अयमेत्थ अधिप्पायो. तत्थ –
‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना तीणि निमित्तानि कालेन कालं मनसिकातब्बानि…कालेन कालं समाधिनिमित्तं मनसिकातब्बं, कालेन कालं पग्गहनिमित्तं मनसिकातब्बं, कालेन कालं उपेक्खानिमित्तं मनसिकातब्बं. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं समाधिनिमित्तंयेव मनसिकरेय्य, ठानं तं चित्तं कोसज्जाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं पग्गहनिमित्तंयेव मनसिकरेय्य, ठानं तं चित्तं उद्धच्चाय संवत्तेय्य. सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं उपेक्खानिमित्तंयेव मनसिकरेय्य, ठानं तं चित्तं न सम्मासमाधियेय्य ¶ आसवानं खयाय. यतो च खो, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु कालेन कालं समाधिनिमित्तं, पग्गहनिमित्तं, उपेक्खानिमित्तं मनसिकरोति, तं होति चित्तं मुदु च कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा समाधियति आसवानं खयाय.
‘‘सेय्यथापि, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा उक्कं बन्धति, उक्कं बन्धित्वा उक्कामुखं आलिम्पेति, उक्कामुखं आलिम्पेत्वा सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपेय्य, उक्कामुखे पक्खिपित्वा कालेन कालं अभिधमति, कालेन कालं उदकेन परिप्फोसेति, कालेन कालं अज्झुपेक्खति ¶ . सचे, भिक्खवे, सुवण्णकारो ¶ वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अभिधमेय्य, ठानं तं जातरूपं डहेय्य. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं उदकेन परिप्फोसेय्य, ठानं तं जातरूपं निब्बायेय्य. सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अज्झुपेक्खेय्य, ठानं तं जातरूपं न सम्मा परिपाकं गच्छेय्य.
‘‘यतो च खो, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं कालेन कालं अभिधमति, कालेन कालं उदकेन परिप्फोसेति, कालेन कालं अज्झुपेक्खति, तं होति जातरूपं मुदु च कम्मनियञ्च पभस्सरञ्च, न च पभङ्गु, सम्मा उपेति कम्माय; यस्सा यस्सा च पिळन्धनविकतिया आकङ्खति – यदि पट्टिकाय यदि कुण्डलाय यदि गीवेय्यकाय यदि सुवण्णमालाय, तञ्चस्स अत्थं अनुभोति.
‘‘एवमेव खो, भिक्खवे, अधिचित्तमनुयुत्तेन…पे… सम्मा समाधियति आसवानं खयाय; यस्स यस्स च अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञा सच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’ति (अ. नि. ३.१०३) इदं सुत्तं अधिचित्तन्ति वेदितब्बं.
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु यस्मिं समये चित्तं निग्गहेतब्बं तस्मिं समये चित्तं निग्गण्हाति, यस्मिं समये चित्तं पग्गहेतब्बं तस्मिं समये चित्तं पग्गण्हाति, यस्मिं समये ¶ चित्तं सम्पहंसितब्बं तस्मिं समये चित्तं सम्पहंसेति, यस्मिं समये चित्तं अज्झुपेक्खितब्बं तस्मिं समये चित्तं अज्झुपेक्खति, पणीताधिमुत्तिको च होति निब्बानाभिरतो च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातु’’न्ति (अ. नि. ६.८५) इदं सुत्तं सीतिभावोति वेदितब्बं.
बोज्झङ्गकोसल्लं ¶ पन ‘‘एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति, अकालो ¶ तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४) संयुत्तमहावग्गे बोज्झङ्गसंयुत्ते आगतमेव.
इति इदं सत्तविधं उग्गहकोसल्लं सुग्गहितं कत्वा इमञ्च दसविधं मनसिकारकोसल्लं सुट्ठु ववत्थपेत्वा तेन योगिना उभयकोसल्लवसेन कम्मट्ठानं साधुकं उग्गहेतब्बं. सचे पनस्स आचरियेन सद्धिं एकविहारेयेव फासु होति, एवं वित्थारेन अकथापेत्वा कम्मट्ठानमनुयुञ्जन्तेन विसेसं लभित्वा उपरूपरि कथापेतब्बं. अञ्ञत्थ वसितुकामेन यथावुत्तेन विधिना वित्थारतो कथापेत्वा पुनप्पुनं परिवत्तेत्वा सब्बं गण्ठिट्ठानं छिन्दित्वा कम्मट्ठानभावनाय अननुरूपं सेनासनं पहाय महावासतादिअट्ठारसदोसवज्जिते अनुरूपे विहारे विहरन्तेन खुद्दकपलिबोधुपच्छेदं कत्वा यो ताव रागचरितो होति, तेन यस्मा रागो पहातब्बो, तस्मा पटिक्कूलमनसिकारे परिकम्मं कातब्बं.
करोन्तेन पन केसेसु ताव निमित्तं गहेतब्बं. कथं? एकं वा द्वे वा केसे लुञ्चित्वा हत्थतले ठपेत्वा वण्णो ताव ववत्थपेतब्बो. छिन्नट्ठानेपि केसे ओलोकेतुं वट्टति; उदकपत्ते वा यागुपत्ते वा ओलोकेतुम्पि वट्टतियेव. काळककाले दिस्वा काळकाति मनसिकातब्बा; सेतकाले सेताति. मिस्सककाले पन उस्सदवसेन मनसिकातब्बा होन्ति. यथा च केसेसु, एवं सकलेपि तचपञ्चके दिस्वाव निमित्तं गहेतब्बं. एवं निमित्तं गहेत्वा सब्बकोट्ठासेसु वण्णसण्ठानदिसोकासपरिच्छेदवसेन ववत्थपेत्वा वण्णसण्ठानगन्धआसयोकासवसेन पञ्चधा पटिक्कूलतो ववत्थपेतब्बा.
तत्रायं ¶ सब्बकोट्ठासेसु अनुपुब्बकथा – केसा ताव पकतिवण्णेन काळका अद्दारिट्ठकवण्णा, सण्ठानतो दीघवट्टलिका तुलादण्डसण्ठाना, दिसतो उपरिमदिसाय जाता, ओकासतो उभोसु पस्सेसु कण्णचूळिकाहि, पुरतो नलाटन्तेन, पच्छतो गलवाटकेन ¶ परिच्छिन्ना. सीसकटाहवेठनं अल्लचम्मं केसानं ओकासो. परिच्छेदतो केसा सीसवेठनचम्मे वीहग्गमत्तं पविसित्वा पतिट्ठितेन हेट्ठा अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्ञमञ्ञेन परिच्छिन्ना. द्वे केसा एकतो नत्थीति अयं सभागपरिच्छेदो.
‘केसा न लोमा, लोमा न केसा’ति एवं अवसेसेहि एकतिंसकोट्ठासेहि अमिस्सीकता ¶ केसा नाम पाटियेक्को कोट्ठासोति अयं विसभागपरिच्छेदो. इदं केसानं वण्णादितो ववत्थापनं.
इदं पन तेसं वण्णादिवसेन पञ्चधा पटिक्कूलतो ववत्थापनं – केसा च नामेते वण्णतोपि पटिक्कूला, सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि पटिक्कूला. मनुञ्ञेपि हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा ‘केसमिस्सकमिदं, हरथ न’न्ति जिगुच्छन्ति. एवं केसा वण्णतो पटिक्कूला. रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वापि तथेव जिगुच्छन्ति. एवं सण्ठानतो पटिक्कूला.
तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्च केसानं गन्धो परमजेगुच्छो होति, ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं. केसा हि वण्णसण्ठानतो अप्पटिक्कूलापि सियुं, गन्धेन पन पटिक्कूलायेव. यथा हि दहरस्स कुमारस्स वच्चं वण्णतो हळिद्दिवण्णं, सण्ठानतोपि हलिद्दिपिण्डसण्ठानं; सङ्खारट्ठाने छड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं, दाठापिस्स सुमनमकुळसदिसाति ¶ उभयम्पि वण्णसण्ठानतो सिया अप्पटिक्कूलं, गन्धेन पन पटिक्कूलमेव; एवं केसापि सियुं वण्णसण्ठानतो अप्पटिक्कूला, गन्धेन पन पटिक्कूला एवाति.
यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता अतिजेगुच्छाति इदं नेसं ‘आसयतो’ पाटिकुल्यं. इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णिकं ¶ विय एकत्तिंसकोट्ठासरासिम्हि जाता. ते सुसानसङ्कारट्ठानादीसु जातसाकं विय, परिखादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति इदं तेसं ‘ओकासतो’ पाटिक्कूल्यं.
यथा च केसानं, एवं सब्बकोट्ठासानं वण्णसण्ठानगन्धासयोकासवसेन पञ्चधा पटिक्कूलता ववत्थपेतब्बा. वण्णसण्ठानदिसोकासपरिच्छेदवसेन पन सब्बेपि विसुं विसुं ववत्थपेतब्बा.
तत्थ ¶ लोमा ताव पकतिवण्णतो न केसा विय असम्भिन्नकाळका, काळपिङ्गला पन होन्ति; सण्ठानतो ओनतग्गतालमूलसण्ठाना; दिसतो द्वीसु दिसासु जाता; ओकासतो ठपेत्वा केसानं पतिट्ठितोकासञ्च हत्थपादतलानि च येभुय्येन अवसेससरीरवेठनचम्मे जाता; परिच्छेदतो सरीरवेठनचम्मे लिक्खामत्तं पविसित्वा पतिट्ठितेन हेट्ठा अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्ञमञ्ञेन परिच्छिन्ना. द्वे लोमा एकतो नत्थि. अयं तेसं सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोयेव.
नखाति वीसतिया नखपट्टानं नामं. ते सब्बेपि वण्णतो सेता; सण्ठानतो मच्छसकलिकसण्ठाना; दिसतो पादनखा हेट्ठिमदिसाय जाता, हत्थनखा उपरिमदिसायाति द्वीसु दिसासु जाता; ओकासतो अङ्गुलीनं अग्गपिट्ठेसु पतिट्ठिता; परिच्छेदतो द्वीसु दिसासु अङ्गुलिकोटिमंसेहि, अन्तो अङ्गुलिपिट्ठिमंसेन, बहि चेव अग्गे च आकासेन, तिरियं अञ्ञमञ्ञेन परिच्छिन्ना. द्वे नखा एकतो नत्थि. अयं ¶ नेसं सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोयेव.
दन्ताति परिपुण्णदन्तस्स द्वत्तिंस दन्तट्ठिकानि. तेपि वण्णतो सेता; सण्ठानतो अनेकसण्ठाना. तेसञ्हि हेट्ठिमाय ताव दन्तपाळिया मज्झे चत्तारो दन्ता मत्तिकापिण्डे पटिपाटिया ठपितअलाबुबीजसण्ठाना. तेसं उभोसु पस्सेसु एकेको एकमूलको एककोटिको मल्लिकमकुळसण्ठानो. ततो एकेको द्विमूलको द्विकोटिको यानकउपत्थम्भनिकसण्ठानो. ततो द्वे द्वे तिमूला तिकोटिका. ततो द्वे द्वे चतुमूला चतुकोटिकाति. उपरिमपाळियापि एसेव नयो ¶ . दिसतो उपरिमदिसाय जाता. ओकासतो द्वीसु हनुकट्ठिकेसु पतिट्ठिता. परिच्छेदतो हेट्ठा हनुकट्ठिके पतिट्ठितेन अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्ञमञ्ञेन परिच्छिन्ना. द्वे दन्ता एकतो नत्थि. अयं नेसं सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोयेव.
तचोति सकलसरीरं वेठेत्वा ठितचम्मं. तस्स उपरि काळसामपीतादिवण्णा छवि नाम, या सकलसरीरतोपि सङ्कड्ढियमाना बदरट्ठिमत्ता होति. तचो पन वण्णतो सेतोयेव. सो चस्स सेतभावो अग्गिजालाभिघातपहरणपहारादीहि विद्धंसिताय छविया पाकटो होति. सण्ठानतो सरीरसण्ठानोव होति. अयमेत्थ सङ्खेपो.
वित्थारतो ¶ पन पादङ्गुलित्तचो कोसकारककोससण्ठानो. पिट्ठिपादत्तचो पुटबन्धउपाहनसण्ठानो. जङ्घत्तचो भत्तपुटकतालपण्णसण्ठानो. ऊरुत्तचो तण्डुलभरितदीघत्थविकसण्ठानो. आनिसदत्तचो उदकपूरितपटपरिस्सावनसण्ठानो. पिट्ठित्तचो फलकोनद्धचम्मसण्ठानो. कुच्छित्तचो वीणादोणिकोनद्धचम्मसण्ठानो. उरत्तचो येभुय्येन चतुरस्ससण्ठानो. उभयबाहुत्तचो तूणीरोनद्धचम्मसण्ठानो. पिट्ठिहत्थत्तचो खुरकोसकसण्ठानो, फणकत्थविकसण्ठानो वा. हत्थङ्गुलित्तचो कुञ्चिकाकोसकसण्ठानो. गीवत्तचो गलकञ्चुकसण्ठानो. मुखत्तचो छिद्दावच्छिद्दो कीटकुलावकसण्ठानो. सीसत्तचो पत्तत्थविकसण्ठानोति.
तचपरिग्गण्हकेन च योगावचरेन उत्तरोट्ठतो पट्ठाय ¶ उपरि मुखं ञाणं पेसेत्वा पठमं ताव मुखं परियोनन्धित्वा ठितचम्मं ववत्थपेतब्बं. ततो नलाटट्ठिचम्मं. ततो थविकाय पक्खित्तपत्तस्स च थविकाय च अन्तरेन हत्थमिव सीसट्ठिकस्स च सीसचम्मस्स च अन्तरेन ञाणं पेसेत्वा अट्ठिकेन सद्धिं चम्मस्स एकाबद्धभावं वियोजेन्तेन सीसचम्मं ववत्थपेतब्बं. ततो खन्धचम्मं. ततो अनुलोमेन पटिलोमेन च दक्खिणहत्थचम्मं. अथ तेनेव नयेन वामहत्थचम्मं. ततो पिट्ठिचम्मं. तं तं ववत्थपेत्वा अनुलोमेन च पटिलोमेन च दक्खिणपादचम्मं. अथ तेनेव ¶ नयेन वामपादचम्मं. ततो अनुक्कमेनेव वत्थिउदरहदयगीवचम्मानि ववत्थपेतब्बानि. अथ गीवाचम्मानन्तरं हेट्ठिमहनुचम्मं ववत्थपेत्वा अधरोट्ठपरियोसानं पापेत्वा निट्ठपेतब्बं. एवं ओळारिकोळारिकं परिग्गण्हन्तस्स सुखुमम्पि पाकटं होति.
दिसतो द्वीसु दिसासु जातो. ओकासतो सकलसरीरं परियोनन्धित्वा ठितो. परिच्छेदतो हेट्ठा पतिट्ठिततलेन, उपरि आकासेन परिच्छिन्नो. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोयेव.
मंसन्ति नव मंसपेसिसतानि. तं सब्बम्पि वण्णतो रत्तं किंसुकपुप्फसदिसं; सण्ठानतो जङ्घपिण्डिकमंसं तालपण्णपुटभत्तसण्ठानं, ऊरुमंसं निसदपोतकसण्ठानं, आनिसदमंसं उद्धनकोटिसण्ठानं, पिट्ठिमंसं तालगुळपटलसण्ठानं, फासुकद्वयमंसं पोत्थलिकाय कुच्छियं तनुमत्तिकालेपनसण्ठानं, थनमंसं वट्टेत्वा अवक्खित्तमत्तिकापिण्डसण्ठानं, बाहुद्वयमंसं ¶ दिगुणं कत्वा ठपितनिच्चम्ममहामूसिकसण्ठानं. एवं ओळारिकोळारिकं मंसं परिग्गण्हन्तस्स सुखुमम्पि पाकटं होति. दिसतो द्वीसु दिसासु जातं. ओकासतो साधिकानि तीणि अट्ठिसतानि अनुलिम्पेत्वा ठितं. परिच्छेदतो हेट्ठा अट्ठिसङ्घाते पतिट्ठिततलेन, उपरि तचेन, तिरियं अञ्ञमञ्ञेन ¶ परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
‘न्हारू’ति नव न्हारुसतानि. वण्णतो सब्बेपि न्हारू सेता; सण्ठानतो नानासण्ठाना. एतेसु हि गीवाय उपरिभागतो पट्ठाय पञ्च महान्हारू सरीरं विनद्धमाना हदयस्स पुरिमपस्सेन ओतिण्णा, पञ्च पच्छिमपस्सेन, पञ्च दक्खिणपस्सेन, पञ्च वामपस्सेन, दक्खिणहत्थं विनद्धमानापि हत्थस्स पुरिमपस्सेन पञ्च, पच्छिमपस्सेन पञ्च, तथा वामहत्थं विनद्धमानापि. दक्खिणपादं विनद्धमानापि पादस्स पुरिमपस्सेन पञ्च, पच्छिमपस्सेन पञ्च, तथा वामपादं विनद्धमानापीति. एवं सरीरधारका नाम सट्ठि महान्हारू कायं विनद्धमाना ओतिण्णा, ये कण्डरातिपि वुच्चन्ति. ते सब्बेपि कन्दलमकुळसण्ठाना.
अञ्ञे ¶ पन तं तं पदेसं अज्झोत्थरित्वा ठिता ततो सुखुमतरा सुत्तरज्जुकसण्ठाना. अञ्ञे ततो सुखुमतरा पूतिलतासण्ठाना. अञ्ञे ततो सुखुमतरा महावीणातन्तिसण्ठाना. अञ्ञे थूलसुत्तकसण्ठाना. हत्थपादपिट्ठियं न्हारू सकुणपादसण्ठाना. सीसन्हारू दारकानं सीसजालकसण्ठाना. पिट्ठिन्हारू आतपे पसारितअल्लजालसण्ठाना. अवसेसा तंतंअङ्गपच्चङ्गानुगता न्हारू सरीरे पटिमुक्कजालकञ्चुकसण्ठाना. दिसतो द्वीसु दिसासु जाता. ओकासतो सकलसरीरे अट्ठीनि आबन्धित्वा ठिता. परिच्छेदतो हेट्ठा तिण्णं अट्ठिसतानं उपरि पतिट्ठिततलेहि, उपरि मंसचम्मानि आहच्च ठितपदेसेहि, तिरियं अञ्ञमञ्ञेन परिच्छिन्ना. अयं नेसं सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोयेव.
अट्ठीति ठपेत्वा द्वत्तिंस दन्तट्ठीनि अवसेसानि चतुसट्ठि हत्थट्ठीनि, चतुसट्ठि पादट्ठीनि, चतुसट्ठि मंसनिस्सितानि मुदुअट्ठीनि, द्वे पण्हिकट्ठीनि, एकेकस्मिं पादे द्वे गोप्फकट्ठीनि, द्वे जङ्घट्ठीनि, द्वे जण्णुकट्ठीनि, द्वे ¶ ऊरुट्ठीनि, द्वे कटिट्ठीनि, अट्ठारस पिट्ठिकण्टकट्ठीनि, चतुवीसति ¶ फासुकट्ठीनि, चुद्दस उरट्ठीनि, एकं हदयट्ठि, द्वे अक्खकट्ठीनि, द्वे कोट्ठट्ठीनि, द्वे बाहट्ठीनि, द्वे द्वे अग्गबाहट्ठीनि, सत्त गीवट्ठीनि, द्वे हनुकट्ठीनि, एकं नासिकट्ठि, द्वे अक्खिट्ठीनि, द्वे कण्णट्ठीनि, एकं नलाटट्ठि, एकं मुद्धट्ठि, नव सीसकपालट्ठीनीति एवं तिमत्तानि अट्ठिसतानि.
तानि सब्बानिपि वण्णतो सेतानि, सण्ठानतो नानासण्ठानानि. तत्थ हि अग्गपादङ्गुलिट्ठीनि कतकबीजसण्ठानानि. तदनन्तरानि मज्झपब्बट्ठीनि पनसट्ठिसण्ठानानि. मूलपब्बट्ठीनि पणवसण्ठानानि. पिट्ठिपादट्ठीनि कोट्ठितकन्दलकन्दरासिसण्ठानानि. पण्हिकट्ठि एकट्ठितालफलबीजसण्ठानं. गोप्फकट्ठीनि बन्धकीळागोळकसण्ठानानि. जङ्घट्ठीनं गोप्फकट्ठीसु पतिट्ठितट्ठानं अनपनीततचसिन्दिकळीरसण्ठानं. खुद्दकजङ्घट्ठिकं धनुकदण्डसण्ठानं, महन्तं मिलातसप्पपिट्ठिसण्ठानं. जण्णुकट्ठि एकतो परिक्खीणफेणकसण्ठानं.
तत्थ जङ्घट्ठिकस्स पतिट्ठितट्ठानं अतिखिणग्गगोसिङ्गसण्ठानं. ऊरुट्ठि दुत्तच्छितवासिफरसुदण्डकसण्ठानं. तस्स कटिट्ठिम्हि पतिट्ठितट्ठानं कीळागोळकसण्ठानं. तेन कटिट्ठिनो पतिट्ठितट्ठानं अग्गच्छिन्नमहापुन्नागफलसण्ठानं. कटिट्ठीनि द्वेपि एकाबद्धानि हुत्वा कुम्भकारकउद्धनसण्ठानानि, पाटियेक्कं कम्मारकूटयोत्तकसण्ठानानि. कोटियं ठितआनिसदट्ठि ¶ अधोमुखं कत्वा गहितसप्पफणसण्ठानं सत्तसु ठानेसु छिद्दावछिद्दं. पिट्ठिकण्टकट्ठीनि ¶ अब्भन्तरतो उपरूपरि ठपितसीसकपट्टवेठकसण्ठानानि, बाहिरतो वट्टनावळिसण्ठानानि. तेसं अन्तरन्तरा ककचदन्तसदिसा द्वे तयो कण्टका होन्ति. चतुवीसतिया फासुकट्ठीसु अपरिपुण्णानि अपरिपुण्णासितसण्ठानानि, परिपुण्णानि परिपुण्णासितसण्ठानानि. सब्बानिपि ओदातकुक्कुटस्स पसारितपक्खसण्ठानानि.
चुद्दस उरट्ठीनि जिण्णसन्दमानिकपञ्जरसण्ठानानि. हदयट्ठि दब्बिफणसण्ठानं. अक्खकट्ठीनि खुद्दकलोहवासिदण्डसण्ठानानि. कोट्ठट्ठीनि एकतो परिक्खीणसीहळकुदालसण्ठानानि. बाहुट्ठीनि आदासदण्डकसण्ठानानि. अग्गबाहुट्ठीनि यमकतालकन्दसण्ठानानि. मणिबन्धट्ठीनि एकतो अल्लीयापेत्वा ठपितसीसकपट्टवेठकसण्ठानानि. पिट्ठिहत्थट्ठीनि कोट्टितकन्दलकन्दरासिसण्ठानानि. हत्थङ्गुलीसु मूलपब्बट्ठीनि पणवसण्ठानानि; मज्झपब्बट्ठीनि अपरिपुण्णपनसट्ठिसण्ठानानि; अग्गपब्बट्ठीनि कतकबीजसण्ठानानि. सत्त गीवट्ठीनि ¶ दण्डेन विज्झित्वा पटिपाटिया ठपितवंसकळीरचक्कलिकसण्ठानानि. हेट्ठिमहनुकट्ठि कम्मारानं अयोकूटयोत्तकसण्ठानं, उपरिमं अवलेखनसत्थकसण्ठानं.
अक्खिकूपनासाकूपट्ठीनि अपनीतमिञ्जतरुणतालट्ठिसण्ठानानि. नलाटट्ठि अधोमुखठपितसङ्खथालककपालसण्ठानं. कण्णचूळिकट्ठीनि न्हापितखुरकोसकसण्ठानानि. नलाटकण्णचूळिकानं उपरि पट्टबन्धनोकासे अट्ठि सङ्कुटितघटपुण्णपटलखण्डसण्ठानं. मुद्धट्ठि मुखच्छिन्नवङ्कनाळिकेरसण्ठानं. सीसट्ठीनि सिब्बेत्वा ठपितजज्जरलाबुकटाहसण्ठानानि.
दिसतो द्वीसु दिसासु जातानि. ओकासतो अविसेसेन सकलसरीरे ¶ ठितानि. विसेसेन पनेत्थ सीसट्ठीनि गीवट्ठीसु पतिट्ठितानि, गीवट्ठीनि पिट्ठिकण्टकट्ठीसु, पिट्ठिकण्टकट्ठीनि कटिट्ठीसु, कटिट्ठीनि ऊरुट्ठीसु, ऊरुट्ठीनि जण्णुकट्ठीसु, जण्णुकट्ठीनि जङ्घट्ठीसु, जङ्घट्ठीनि गोप्फकट्ठीसु, गोप्फकट्ठीनि पिट्ठिपादट्ठीसु पतिट्ठितानि. परिच्छेदतो अन्तो अट्ठिमिञ्जेन, उपरि मंसेन, अग्गे मूले च अञ्ञमञ्ञेन परिच्छिन्नानि. अयं नेसं सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
अट्ठिमिञ्जन्ति ¶ तेसं तेसं अट्ठीनं अब्भन्तरगतं मिञ्जं. तं वण्णतो सेतं. सण्ठानतो महन्तमहन्तानं अट्ठीनं अब्भन्तरगतं वेळुनाळियं पक्खित्तसेदितमहावेत्तग्गसण्ठानं, खुद्दानुखुद्दकानं अब्भन्तरगतं वेळुयट्ठिपब्बेसु पक्खित्तसेदिततनुवेत्तग्गसण्ठानं. दिसतो द्वीसु दिसासु जातं. ओकासतो अट्ठीनं अब्भन्तरे पतिट्ठितं. परिच्छेदतो अट्ठीनं अब्भन्तरतलेहि परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
वक्कन्ति एकबन्धना द्वे मंसपिण्डा. तं वण्णतो मन्दरत्तं पाळिभद्दकट्ठिवण्णं. सण्ठानतो दारकानं यमककीळागोळकसण्ठानं, एकवण्टपटिबद्धअम्बफलद्वयसण्ठानं वा. दिसतो उपरिमाय दिसाय जातं. ओकासतो गलवाटका निक्खन्तेन एकमूलेन थोकं गन्त्वा द्विधा भिन्नेन थूलन्हारुना विनिबद्धं हुत्वा हदयमंसं परिक्खिपित्वा ठितं. परिच्छेदतो वक्कं वक्कभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
हदयन्ति हदयमंसं. तं वण्णतो रत्तं पदुमपत्तपिट्ठिवण्णं. सण्ठानतो बाहिरपत्तानि अपनेत्वा ¶ अधोमुखठपितपदुममकुळसण्ठानं. बहि मट्ठं; अन्तो कोसातकीफलस्स अब्भन्तरसदिसं. पञ्ञवन्तानं थोकं विकसितं, मन्दपञ्ञानं मकुळितमेव. अन्तो चस्स पुन्नागट्ठिपतिट्ठानमत्तो आवाटको होति, यत्थ अड्ढपसतमत्तं लोहितं सण्ठाति; यं निस्साय मनोधातु मनोविञ्ञाणधातु च वत्तन्ति. तं पनेतं रागचरितस्स ¶ रत्तं होति, दोसचरितस्स काळकं, मोहचरितस्स मंसधोवनुदकसदिसं, वितक्कचरितस्स कुलत्थयूसवण्णं, सद्धाचरितस्स कणिकारपुप्फवण्णं, पञ्ञाचरितस्स अच्छं विप्पसन्नं अनाविलं पण्डरं परिसुद्धं निद्धोतजातिमणि विय जुतिमन्तं खायति. दिसतो उपरिमाय दिसाय जातं. ओकासतो सरीरब्भन्तरे द्विन्नं थनानं मज्झे पतिट्ठितं. परिच्छेदतो हदयं हदयभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
यकनन्ति यमकमंसपटलं. तं वण्णतो रत्तपण्डुकधातुकं, नातिरत्तकुमुदस्स पत्तपिट्ठिवण्णं. सण्ठानतो मूले एकं, अग्गे यमकं कोविळारपत्तसण्ठानं ¶ . तञ्च दन्धानं एकमेव होति महन्तं, पञ्ञवन्तानं द्वे वा तीणि वा खुद्दकानि. दिसतो उपरिमदिसाय जातं. ओकासतो द्विन्नं थनानं अब्भन्तरे दक्खिणपस्सं निस्साय ठितं. परिच्छेदतो यकनं यकनभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
किलोमकन्ति पटिच्छन्नापटिच्छन्नभेदतो दुविधं परियोनहनमंसं. तं दुविधम्पि वण्णतो सेतं, दुकूलपिलोतिकवण्णं. सण्ठानतो अत्तनो ओकाससण्ठानं. दिसतो पटिच्छन्नकिलोमकं उपरिमाय दिसाय जातं. इतरं द्वीसु दिसासु जातं. ओकासतो पटिच्छन्नकिलोमकं हदयञ्च वक्कञ्च पटिच्छादेत्वा ठितं. अपटिच्छन्नकिलोमकं सकलसरीरे चम्मस्स हेट्ठतो मंसं परियोनद्धित्वा ठितं. परिच्छेदतो हेट्ठा मंसेन, उपरि चम्मेन, तिरियं किलोमकभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
पिहकन्ति उदरजिव्हामंसं. तं वण्णतो नीलं निग्गुण्डिकपुप्फवण्णं. सण्ठानतो सत्तङ्गुलप्पमाणं अबन्धनं काळवच्छकजिव्हासण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो हदयस्स वामपस्से उदरपटलस्स मत्थकपस्सं निस्साय ठितं, यस्मिं पहरणप्पहारेन बहि निक्खन्ते सत्तानं जीवितक्खयो होति. परिच्छेदतो ¶ पिहकभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
पप्फासन्ति ¶ द्वत्तिंसमंसखण्डप्पभेदं पप्फासमंसं. तं वण्णतो रत्तं नातिपक्कउदुम्बरफलवण्णं. सण्ठानतो विसमच्छिन्नबहलपूवखण्डसण्ठानं. अब्भन्तरे असितपीतानं अभावे उग्गतेन कम्मजतेजुस्मना अब्भाहतत्ता सङ्खादितपलालपिण्डमिव निरसं निरोजं. दिसतो उपरिमाय दिसाय जातं. ओकासतो सरीरब्भन्तरे द्विन्नं थनानमन्तरे हदयञ्च यकनञ्च पटिच्छादेत्वा ओलम्बन्तं ठितं. परिच्छेदतो फप्फासभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
अन्तन्ति पुरिसस्स द्वत्तिंस हत्था, इत्थिया अट्ठवीसतिहत्था एकवीसतिया ठानेसु ओभग्गा अन्तवट्टि. तदेतं वण्णतो सेतं सक्खरसुधावण्णं ¶ . सण्ठानतो लोहितदोणियं आभुजित्वा ठपितसीसच्छिन्नसप्पसण्ठानं. दिसतो द्वीसु दिसासु जातं. ओकासतो उपरि गलवाटके हेट्ठा च करीसमग्गे विनिबन्धत्ता गलवाटककरीसमग्गपरियन्ते सरीरब्भन्तरे ठितं. परिच्छेदतो अन्तभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
अन्तगुणन्ति अन्तभोगट्ठानेसु बन्धनं. तं वण्णतो सेतं दकसीतलिकमूलवण्णं. सण्ठानतो दकसीतलिकमूलसण्ठानमेव. दिसतो द्वीसु दिसासु जातं. ओकासतो कुदाळफरसुकम्मादीनि करोन्तानं यन्ताकड्ढनकाले यन्तसुत्तमिव, यन्तफलकानि अन्तभोगे एकतो अगळन्ते आबन्धित्वा पादपुञ्छनरज्जुमण्डलकस्स अन्तरा तं सिब्बेत्वा ठितरज्जुका विय एकवीसतिया ठानेसु अन्तभोगानं अन्तरा ठितं. परिच्छेदतो अन्तगुणभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
उदरियन्ति उदरे भवं असितपितखायितसायितं. तं वण्णतो अज्झोहटाहारवण्णं. सण्ठानतो परिस्सावने सिथिलबन्धतण्डुलसण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो उदरे ठितं. उदरं नाम उभतो निप्पीळियमानस्स ¶ अल्लसाटकस्स मज्झे सञ्जातफोटकसदिसं अन्तपटलं; बहि मट्ठं, अन्तो मंसकसम्बुकपलिवेठनकिलिट्ठपावारकपुप्फकसदिसं, कुथितपनसतचस्स अब्भन्तरसदिसन्तिपि वत्तुं वट्टति; यत्थ तक्कोटका, गण्डुप्पादका, तालहीरका, सूचिमुखका, पटतन्तसुत्तका इच्चेवमादिद्वत्तिंसकुलप्पभेदा किमयो आकुलब्याकुला सण्डसण्डचारिनो हुत्वा निवसन्ति; ये पानभोजनादिम्हि अविज्जमाने उल्लङ्घित्वा विरवन्ता हदयमंसं अभिहनन्ति, पानभोजनादिअज्झोहरणवेलाय च उद्धंमुखा हुत्वा पठमज्झोहटे द्वे तयो ¶ आलोपे तुरिततुरिता विलुम्पन्ति; यं तेसं किमीनं सूतिघरं, वच्चकुटि, गिलानसाला, सुसानञ्च होति.
यत्थ सेय्यथापि नाम चण्डालगामद्वारे चन्दनिकाय निदाघसमये थूलफुसितके देवे वस्सन्ते उदकेन वुय्हमानं मुत्तकरीसचम्मअट्ठिन्हारुखण्डखेळसिङ्घाणिकलोहितप्पभुति नानाकुणपजातं निपतित्वा कद्दमोदकालुळितं ¶ द्वीहतीहच्चयेन सञ्जातकिमिकुलं सूरियातपवेगसन्तापकुथितं उपरि फेणपुब्बुलके मुञ्चन्तं अभिनीलवण्णं परमदुग्गन्धजेगुच्छं नेव उपगन्तुं न दट्ठुं अरहरूपतं आपज्जित्वा तिट्ठति, पगेव घायितुं वा सायितुं वा; एवमेव नानप्पकारपानभोजनादिदन्तमुसलसञ्चुण्णितं जिव्हाहत्थपरिवत्तितखेळलालापलिबुद्धं तङ्खणविगतवण्णगन्धरसादिसम्पदं तन्तवायखलिसुवानवमथुसदिसं निपतित्वा पित्तसेम्हवातपलिवेठितं हुत्वा उदरग्गिसन्तापवेगकुथितं किमिकुलाकुलं उपरूपरि फेणपुब्बुलकानि मुञ्चन्तं परमकसम्बुदुग्गन्धजेगुच्छभावं आपज्जित्वा तिट्ठति; यं सुत्वापि पानभोजनादीसु अमनुञ्ञता सण्ठाति, पगेव पञ्ञाचक्खुना अवलोकेत्वा, यत्थ च पतितं पानभोजनादि पञ्चधा विभागं गच्छति – एकं भागं पाणका खादन्ति, एकं भागं उदरग्गि झापेति, एको भागो मुत्तं होति, एको करीसं, एको रसभावं आपज्जित्वा सोणितमंसादीनि उपब्रूहयति. परिच्छेदतो उदरपटलेन ¶ चेव उदरियभागेन च परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
करीसन्ति वच्चं. तं वण्णतो येभुय्येन अज्झोहटाहारवण्णमेव होति. सण्ठानतो ओकाससण्ठानं. दिसतो हेट्ठिमाय दिसाय जातं. ओकासतो पक्कासये ठितं. पक्कासयो नाम हेट्ठा नाभिपिट्ठिकण्टकमूलानमन्तरे अन्तावसाने उब्बेधेन अट्ठङ्गुलमत्तो वेळुनाळिकसदिसो, यत्थ सेय्यथापि नाम उपरूपरि भूमिभागे पतितं वस्सोदकं ओगळित्वा हेट्ठा भूमिभागं पूरेत्वा तिट्ठति; एवमेव यं किञ्चि आमासये पतितं पानभोजनादिकं उदरग्गिना फेणुद्देहकं पक्कं पक्कं निसदाय पिसितमिव सण्हभावं आपज्जित्वा अन्तबिलेन ओगळित्वा ओगळित्वा मद्दित्वा वेळुपब्बे पक्खिपमानपण्डुमत्तिका विय सन्निचितं हुत्वा तिट्ठति. परिच्छेदतो पक्कासयपटलेन चेव करीसभागेन च परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
मत्थलुङ्गन्ति ¶ सीसकटाहब्भन्तरे ठितमिञ्जरासि. तं वण्णतो सेतं अहिच्छत्तकपिण्डिकवण्णं, दधिभावं असम्पत्तदुट्ठखीरवण्णन्तिपि वत्तुं वट्टति. सण्ठानतो ओकाससण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो ¶ सीसकटाहब्भन्तरे चत्तारो सिब्बिनिमग्गे निस्साय समोधानेत्वा ठपिता चत्तारो पिट्ठपिण्डा विय समोहितं तिट्ठति. परिच्छेदतो सीसकटाहस्स अब्भन्तरतलेहि चेव मत्थलुङ्गभागेन च परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
पित्तन्ति द्वे पित्तानि – बद्धपित्तञ्च अबद्धपित्तञ्च. तत्थ बद्धपित्तं वण्णतो बहलमधुकतेलवण्णं, अबद्धपित्तं मिलातआकुलितपुप्फवण्णं. तं सण्ठानतो उभयम्पि ओकाससण्ठानं. दिसतो बद्धपित्तं उपरिमाय दिसाय जातं, इतरं द्वीसु दिसासु जातं. ओकासतो अबद्धपित्तं ठपेत्वा केसलोमदन्तनखानं मंसविनिमुत्तट्ठानञ्चेव थद्धसुक्खचम्मञ्च उदकमिव तेलबिन्दुं अवसेससरीरं ब्यापेत्वा ठितं, यम्हि कुपिते अक्खीनि पीतकानि होन्ति भमन्ति, गत्तं कम्पति कण्डुयति. बद्धपित्तं हदयपप्फासानमन्तरे यकनमंसं ¶ निस्साय पतिट्ठिते महाकोसातकीकोसकसदिसे पित्तकोसके ठितं, यम्हि कुपिते सत्ता उम्मत्तका होन्ति, विपल्लत्थचित्ता हिरोत्तप्पं छड्डेत्वा अकत्तब्बं करोन्ति, अभासितब्बं भासन्ति, अचिन्तेतब्बं चिन्तेन्ति. परिच्छेदतो पित्तभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
सेम्हन्ति सरीरब्भन्तरे एकपत्तपूरप्पमाणं सेम्हं. तं वण्णतो सेतं नागबलपण्णरसवण्णं. सण्ठानतो ओकाससण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो उदरपटले ठितं, यं पानभोजनादीनि अज्झोहरणकाले सेय्यथापि नाम उदके सेवालपणकं कट्ठे वा कपाले वा पतन्ते छिज्जित्वा द्विधा हुत्वा पुन अज्झोत्थरित्वा तिट्ठति, एवमेव पानभोजनादिम्हि निपतन्ते छिज्जित्वा द्विधा हुत्वा पुन अज्झोत्थरित्वा तिट्ठति; यम्हि च मन्दीभूते पक्कगण्डो विय पूतिकुक्कुटण्डमिव च उदरं परमजेगुच्छं कुणपगन्धं होति; ततो उग्गतेन च गन्धेन उद्देकोपि मुखम्पि दुग्गन्धं पूतिकुणपसदिसं होति; सो च पुरिसो ‘अपेहि, दुग्गन्धं वायसी’ति वत्तब्बतं आपज्जति; यञ्च वड्ढित्वा बहलत्तमापन्नं पिधानफलकमिव वच्चकुटिया उदरपटलस्स अब्भन्तरेयेव कुणपगन्धं सन्निरुज्झित्वा तिट्ठति. परिच्छेदतो ¶ सेम्हभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
पुब्बोति ¶ पूतिलोहितवसेन पवत्तपुब्बो. सो वण्णतो पण्डुपलासवण्णो, मतकसरीरे पन पूतिबहलाचामवण्णो होति. सण्ठानतो ओकाससण्ठानो. दिसतो द्वीसु दिसासु जातो. ओकासतो पन पुब्बस्स ओकासो नाम निबद्धो नत्थि यत्थ सो सन्निचितो तिट्ठेय्य; यत्र यत्र पन खाणुकण्टकप्पहरणग्गिजालादीहि अभिहते सरीरप्पदेसे लोहितं सण्ठहित्वा पच्चति, गण्डपिळकादयो वा उप्पज्जन्ति, तत्र तत्रेव तिट्ठति. परिच्छेदतो पुब्बभागेन परिच्छिन्नो ¶ . अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
लोहितन्ति द्वे लोहितानि – सन्निचितलोहितञ्च संसरणलोहितञ्च. तत्थ सन्निचितलोहितं वण्णतो निपक्कबहललाखारसवण्णं, संसरणलोहितं अच्छलाखारसवण्णं. सण्ठानतो उभयम्पि ओकाससण्ठानं. दिसतो सन्निचितलोहितं उपरिमाय दिसाय जातं, इतरं द्वीसु दिसासु जातं. ओकासतो संसरणलोहितं, ठपेत्वा केसलोमदन्तनखानं मंसविनिम्मुत्तट्ठानञ्चेव थद्धसुक्खचम्मञ्च, धमनिजालानुसारेन सब्बं उपादिन्नकसरीरं फरित्वा ठितं; सन्निचितलोहितं यकनट्ठानस्स हेट्ठाभागं पूरेत्वा एकपत्तपूरमत्तं हदयवक्कपप्फासानं उपरि थोकं थोकं पग्घरन्तं वक्कहदययकनपप्फासे तेमयमानं ठितं. तस्मिञ्हि वक्कहदयादीनि अतेमेन्ते सत्ता पिपासिता होन्ति. परिच्छेदतो लोहितभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
सेदोति लोमकूपादीहि पग्घरणकआपोधातु. सो वण्णतो विप्पसन्नतिलतेलवण्णो. सण्ठानतो ओकाससण्ठानो. दिसतो द्वीसु दिसासु जातो. ओकासतो सेदस्सोकासो नाम निबद्धो नत्थि, यत्थ सो लोहितं विय सदा तिट्ठेय्य; यदा पन अग्गिसन्तापसूरियसन्तापउतुविकारादीहि सरीरं सन्तप्पति तदा उदकतो अब्बुळ्हमत्तविसमच्छिन्नभिसमूळालकुमुदनाळकलापो विय सब्बकेसलोमकूपविवरेहि पग्घरति. तस्मा तस्स सण्ठानम्पि केसलोमकूपविवरानंयेव वसेन वेदितब्बं. सेदपरिग्गण्हकेन च योगिना केसलोमकूपविवरे पूरेत्वा ठितवसेनेव सेदो मनसिकातब्बो. परिच्छेदतो सेदभागेन परिच्छिन्नो. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
मेदोति ¶ ¶ थिनसिनेहो. सो वण्णतो फालितहलिद्दिवण्णो. सण्ठानतो थूलसरीरस्स ताव चम्ममंसन्तरे ठपितहलिद्दिवण्णदुकूलपिलोतिकसण्ठानो होति, किससरीरस्स जङ्घमंसं ऊरुमंसं पिट्ठिकण्टकनिस्सितं पिट्ठमंसं उदरवट्टिमंसन्ति एतानि निस्साय दिगुणं तिगुणं कत्वा ठपितहलिद्दिवण्णदुकूलपिलोतिकसण्ठानो. दिसतो द्वीसु ¶ दिसासु जातो. ओकासतो थूलस्स सकलसरीरं फरित्वा, किसस्स जङ्घमंसादीनि निस्साय ठितो, यं सिनेहसङ्खं गतम्पि परमजेगुच्छत्ता नेव मुद्धनि तेलत्थाय, न नासातेलादीनं अत्थाय गण्हन्ति. परिच्छेदतो हेट्ठा मंसेन, उपरि चम्मेन, तिरियं मेदभागेन परिच्छिन्नो. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
अस्सूति अक्खीहि पग्धरणकआपोधातु. तं वण्णतो विप्पसन्नतिलतेलवण्णं. सण्ठानतो ओकाससण्ठानं. दिसतो उपरिमाय दिसाय जातं. ओकासतो अक्खिकूपकेसु ठितं. न चेतं पित्तकोसके पित्तमिव अक्खिकूपकेसु सदा सन्निचितं तिट्ठति; यदा पन सत्ता सोमनस्सजाता महाहसितं हसन्ति, दोमनस्सजाता रोदन्ति परिदेवन्ति तथारूपं विसभागाहारं आहरन्ति, यदा च नेसं अक्खीनि धूमरजपंसुकादीहि अभिहञ्ञन्ति, तदा एतेहि सोमनस्सदोमनस्सविसभागाहारउतूहि समुट्ठहित्वा अक्खिकूपके पूरेत्वा तिट्ठति वा पग्घरति वा. अस्सुपरिग्गण्हकेन पन योगिना अक्खिकूपके पूरेत्वा ठितवसेनेव परिग्गण्हितब्बं. परिच्छेदतो अस्सुभागेन परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
वसाति विलीनस्नेहो. सा वण्णतो नाळिकेरतेलवण्णा, आचामे आसित्ततेलवण्णातिपि वत्तुं वट्टति. सण्ठानतो न्हानकाले पसन्नउदकस्स उपरि परिब्भमन्तसिनेहबिन्दुविसटसण्ठाना. दिसतो द्वीसु दिसासु जाता. ओकासतो येभुय्येन हत्थतलहत्थपिट्ठिपादतलपादपिट्ठिनासापुटनलाटअंसकूटेसु ठिता. न चेसा एतेसु ओकासेसु सदा विलीनाव हुत्वा तिट्ठति; यदा पन अग्गिसन्तापसूरियसन्तापउतुविसभागधातुविसभागेहि ते पदेसा उस्मा जाता होन्ति, तदा तत्थ न्हानकाले पसन्नउदकूपरि सिनेहबिन्दुविसटो विय इतो चितो च संसरति. परिच्छेदतो वसाभागेन परिच्छिन्ना ¶ . अयमस्सा सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
खेळोति ¶ अन्तोमुखे फेणमिस्सा आपोधातु. सो वण्णतो सेतो फेणवण्णो. सण्ठानतो ओकाससण्ठानो, फेणसण्ठानतोतिपि ¶ वत्तुं वट्टति. दिसतो उपरिमाय दिसाय जातो. ओकासतो उभोहि कपोलपस्सेहि ओरुय्ह जिव्हाय ठितो. न चेस एत्थ सदा सन्निचितो हुत्वा तिट्ठति. यदा पन सत्ता तथारूपं आहारं पस्सन्ति वा सरन्ति वा उण्हतित्तकटुकलोणम्बिलानं वा किञ्चि मुखे ठपेन्ति, यदा वा नेसं हदयं आकिलायति, किस्मिञ्चिदेव वा जिगुच्छा उप्पज्जति, तदा खेळो उप्पज्जित्वा उभोहि कपोलपस्सेहि ओरुय्ह जिव्हाय सण्ठाति. अग्गजिव्हाय चेस तनुको होति, मूलजिव्हाय बहलो; मुखे पक्खित्तञ्च पुथुकं वा तण्डुलं वा अञ्ञं वा किञ्चि खादनीयं, नदीपुळिने खतकूपकसलिलं विय, परिक्खयं अगच्छन्तोव तेमेतुं समत्थो होति. परिच्छेदतो खेळभागेन परिच्छिन्नो. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
सिङ्घाणिकाति मत्थलुङ्गतो पग्घरणकअसुचि. सा वण्णतो तरुणतालट्ठिमिञ्जवण्णा. सण्ठानतो ओकाससण्ठाना. दिसतो उपरिमाय दिसाय जाता. ओकासतो नासापुटे पूरेत्वा ठिता. न चेसा एत्थ सदा सन्निचिता हुत्वा तिट्ठति; अथ खो यथा नाम पुरिसो पदुमिनीपत्तेन दधिं बन्धित्वा हेट्ठा कण्टकेन विज्झेय्य, अथ तेन छिद्देन दधिमत्थु गळित्वा बहि पतेय्य, एवमेव यदा सत्ता रोदन्ति वा विसभागाहारउतुवसेन वा सञ्जातधातुक्खोभा होन्ति, तदा अन्तोसीसतो पूतिसेम्हभावं आपन्नं मत्थलुङ्गं गळित्वा तालुमत्थकविवरेन ओतरित्वा नासापुटे पूरेत्वा तिट्ठति वा पग्घरति वा. सिङ्घाणिका परिग्गण्हकेन पन योगिना नासापुटे पूरेत्वा ठितवसेनेव परिग्गण्हितब्बा. परिच्छेदतो सिङ्घाणिकाभागेन परिच्छिन्ना. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
लसिकाति सरीरसन्धीनं अब्भन्तरे पिच्छिलकुणपं. सा वण्णतो कणिकारनिय्यासवण्णा. सण्ठानतो ओकाससण्ठाना. दिसतो द्वीसु दिसासु जाता. ओकासतो अट्ठिसन्धीनं अब्भञ्जनकिच्चं साधयमाना असीतिसतसन्धीनं अब्भन्तरे ठिता. यस्स चेसा मन्दा होति, तस्स उट्ठहन्तस्स ¶ निसीदन्तस्स अभिक्कमन्तस्स पटिक्कमन्तस्स सम्मिञ्जन्तस्स पसारेन्तस्स अट्ठिकानि कटकटायन्ति, अच्छरासद्दं करोन्तो विय विचरति, एकयोजनद्वियोजनमत्तम्पि अद्धानं गतस्स ¶ वायोधातु कुप्पति, गत्तानि दुक्खन्ति. यस्स पन बहुका होति तस्स उट्ठाननिसज्जादीसु न अट्ठीनि कटकटायन्ति, दीघम्पि अद्धानं गतस्स ¶ न वायोधातु कुप्पति, न गत्तानि दुक्खन्ति. परिच्छेदतो लसिकाभागेन परिच्छिन्ना. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
मुत्तन्ति वण्णतो मासखारोदकवण्णं. सण्ठानतो अधोमुखठपितउदककुम्भन्तरगतउदकसण्ठानं. दिसतो हेट्ठिमाय दिसाय जातं. ओकासतो वत्थिस्स अब्भन्तरे ठितं. वत्थि नाम वत्थिपुटो वुच्चति, यत्थ सेय्यथापि नाम चन्दनिकाय पक्खित्ते अमुखे रवणघटे चन्दनिकरसो पविसति, न चस्स पविसनमग्गो पञ्ञायति; एवमेव सरीरतो मुत्तं पविसति, न चस्स पविसनमग्गो पञ्ञायति, निक्खमनमग्गो पन पाकटो होति; यम्हि च मुत्तस्स भरिते ‘पस्सावं करोमा’ति सत्तानं आयूहनं होति. परिच्छेदतो वत्थिअब्भन्तरेन चेव मुत्तभागेन च परिच्छिन्नं. अयमस्स सभागपरिच्छेदो. विसभागपरिच्छेदो पन केससदिसोव.
एवञ्हि केसादिके कोट्ठासे वण्णसण्ठानदिसोकासपरिच्छेदवसेन ववत्थपेत्वा अनुपुब्बतो नातिसीघतो नातिसणिकतोतिआदिना नयेन वण्णसण्ठानगन्धासयोकासवसेन पञ्चधा ‘पटिक्कूला पटिक्कूला’ति मनसिकरोतो पण्णत्तिसमतिक्कमवसेन, सेय्यथापि चक्खुमतो पुरिसस्स द्वत्तिंसवण्णानं कुसुमानं एकसुत्तगण्ठितं मालं ओलोकेन्तस्स सब्बपुप्फानि अपुब्बापरियमिव पाकटानि होन्ति, एवमेव ‘‘अत्थि इमस्मिं काये केसा’’ति इमं कायं ओलोकेन्तस्स सब्बे ते धम्मा अपुब्बापरियमिव पाकटा होन्ति. तेन वुत्तं मनसिकारकोसल्लकथायं ‘‘आदिकम्मिकस्स हि ‘केसा’ति मनसिकरोतो मनसिकारो गन्त्वा ‘मुत्त’न्ति इमं परियोसानकोट्ठासमेव आहच्च तिट्ठती’’ति.
सचे पन बहिद्धापि मनसिकारं उपसंहरति, अथस्स एवं सब्बकोट्ठासेसु पाकटीभूतेसु आहिण्डन्ता मनुस्सतिरच्छानादयो सत्ताकारं विजहित्वा कोट्ठासरासिवसेनेव उपट्ठहन्ति; तेहि च अज्झोहरियमानं पानभोजनादि कोट्ठासरासिम्हि पक्खिपियमानमिव उपट्ठाति. अथस्स अनुपुब्बमुञ्चनादिवसेन ¶ ¶ ‘पटिकूला पटिकूला’ति पुनप्पुनं मनसिकरोतो अनुक्कमेन अप्पना उप्पज्जति.
तत्थ केसादीनं वण्णसण्ठानदिसोकासपरिच्छेदवसेन उपट्ठानं उग्गहनिमित्तं, सब्बाकारतो पटिकूलवसेन उपट्ठानं पटिभागनिमित्तं. तं पुनप्पुनं आवज्जेन्तस्स मनसिकरोन्तस्स ¶ तक्काहतं वितक्काहतं करोन्तस्स चत्तारो खन्धा पटिकूलारम्मणा होन्ति, पठमज्झानवसेन अप्पना पवत्तति. पुब्बभागे परिकम्मउपचारचित्तानि सवितक्कसविचारानि सप्पीतिकानि सोमनस्ससहगतानि पटिकूलनिमित्तारम्मणानि; अप्पनापि सवितक्कसविचारा सप्पीतिका सोमनस्ससहगताव. भूमन्तरेन पन महग्गता रूपावचरा होन्ति. पटिक्कूलेपि च एतस्मिं आरम्मणे आनिसंसदस्साविताय सोमनस्सं उप्पज्जति, एकत्तारम्मणबलेनेव वा तं उप्पज्जति. दुतियज्झानादीनि पनेत्थ न निब्बत्तन्ति. कस्मा? ओळारिकत्ता. इदञ्हि आरम्मणं ओळारिकं. वितक्कबलेनेवेत्थ चित्तेकग्गता जायति, न वितक्कसमतिक्कमेनाति. अयं ताव समथवसेन कम्मट्ठानकथा.
अविसेसतो पन साधारणवसेन एवं वेदितब्बं – इदञ्हि कम्मट्ठानं भावेतुकामेन कम्मट्ठानं उग्गहेत्वा सज्झायकाले एव केसादीनं वण्णनिमित्तसण्ठाननिमित्तदिसानिमित्तओकासनिमित्तपरिच्छेदनिमित्तानि वाचाय पोथेत्वा पोथेत्वा एकेककोट्ठासे ‘अयं एतंसरिक्खको’ति तिविधेन सज्झायो कातब्बो. कथं? तचपञ्चके ताव हेट्ठा वुत्तनयेनेव अनुलोमतो पञ्चाहं, पटिलोमतो पञ्चाहं, अनुलोमपटिलोमतो पञ्चाहन्ति अद्धमासं सज्झायो कातब्बो. ततो आचरियस्स सन्तिकं गन्त्वा वक्कपञ्चकं उग्गण्हित्वा तथेव अद्धमासं सज्झायो कातब्बो. ततो ते दसपि कोट्ठासे एकतो कत्वा अद्धमासं. पुन पप्फासपञ्चकादीसुपि एकेकं उग्गण्हित्वा अद्धमासं. ततो ते पञ्चदसपि कोट्ठासे अद्धमासं. मत्थलुङ्गपञ्चकं अद्धमासं. ततो तेवीसति कोट्ठासे अद्धमासं. मेदछक्कं अद्धमासं. ततो ते छब्बीसतिपि कोट्ठासे एकतो कत्वा अद्धमासं. मुत्तछक्कं अद्धमासं. ततो सब्बेपि ¶ द्वत्तिंस कोट्ठासे एकतो कत्वा अद्धमासन्ति एवं छ मासे सज्झायो कातब्बो.
तत्थ – उपनिस्सयसम्पन्नस्स सप्पञ्ञस्स भिक्खुनो कम्मट्ठानं उग्गण्हन्तस्सेव कोट्ठासा उपट्ठहन्ति, एकच्चस्स न उपट्ठहन्ति. तेन ‘न उपट्ठहन्ती’ति वीरियं ¶ न विस्सज्जेतब्बं. यत्तका कोट्ठासा उपट्ठहन्ति तत्तके गहेत्वा सज्झायो कातब्बो. एवं कम्मट्ठानं कथेन्तेन पन नेव पञ्ञवतो न मन्दपञ्ञस्स वसेन कथेतब्बं, मज्झिमपञ्ञस्स वसेन कथेतब्बं. मज्झिमपञ्ञस्स हि वसेन आचरिया छहि मासेहि परिच्छिन्दित्वा तन्तिं ठपयिंसु. यस्स पन एत्तावतापि कोट्ठासा पाकटा न होन्ति, तेन ततो परम्पि सज्झायो कातब्बो एव; नो च खो अपरिच्छिन्दित्वा, छ छ मासे परिच्छिन्दित्वाव कातब्बो.
सज्झायं ¶ करोन्तेन वण्णो न पच्चवेक्खितब्बो, न लक्खणं मनसिकातब्बं, कोट्ठासवसेनेव सज्झायो कातब्बो. आचरियेनापि ‘वण्णवसेन सज्झायं करोही’ति नियमेत्वा न कथेतब्बं. नियमेत्वा कथिते को दोसोति? सम्पत्तियम्पि विपत्तिसञ्ञाआपज्जनं. सचे हि आचरियेन ‘वण्णवसेन सज्झायं करोही’ति वुत्ते इमस्स भिक्खुनो तथा करोन्तस्स कम्मट्ठानं वण्णतो न उपट्ठाति, पटिकूलवसेन वा धातुवसेन वा उपट्ठाति, अथेस ‘न इदं कम्मट्ठानं विलक्खण’न्ति सञ्ञी होति, आचरियेन कथितमेव कप्पेत्वा गण्हाति. ‘पटिकूलवसेन सज्झायं करोही’ति वुत्तेपि सचे तस्स तथा करोन्तस्स पटिक्कूलतो न उपट्ठाति, वण्णवसेन वा धातुवसेन वा उपट्ठाति, अथेस ‘नयिदं कम्मट्ठानं विलक्खण’न्ति सञ्ञी होति, आचरियेन कथितमेव कप्पेत्वा गण्हाति. ‘धातुवसेन तं सज्झायं करोही’ति वुत्तेपि सचे तस्स तथा करोन्तस्स धातुतो न उपट्ठाति, वण्णवसेन वा पटिकूलवसेन वा उपट्ठाति, अथेस ‘नयिदं कम्मट्ठानं विलक्खण’न्ति सञ्ञी होति, आचरियेन कथितमेव कप्पेत्वा गण्हाति. अयं आचरियेन नियमेत्वा कथिते दोसो.
किन्ति पन वत्तब्बो होतीति? ‘कोट्ठासवसेन सज्झायं करोही’ति वत्तब्बो. कथं? ‘केसकोट्ठासो लोमकोट्ठासोति सज्झायं करोही’ति वत्तब्बो. सचे पनस्स एवं कोट्ठासवसेन सज्झायं करोन्तस्स वण्णतो ¶ उपट्ठाति, अथानेन ओवादाचरियस्स आचिक्खितब्बं – ‘अहं द्वत्तिंसाकारं कोट्ठासवसेन सज्झायं करोमि; मय्हं पन वण्णतो उपट्ठाती’ति. आचरियेन ‘कम्मट्ठानं विय अकम्मट्ठानं, विलक्खणं एत’न्ति न विसंवादेतब्बं. ‘साधु, सप्पुरिस, पुब्बे तया वण्णकसिणे परिकम्मं कतपुब्बं भविस्सति. एतदेव कम्मट्ठानं तुय्हं सप्पायं. वण्णवसेनेव ¶ सज्झायं करोही’ति वत्तब्बो. तेनपि वण्णवसेनेव सज्झायो कातब्बो.
सो एवं करोन्तो अज्झत्तं नीलकं पीतकं लोहितकं ओदातकन्ति चत्तारि वण्णकसिणानि लभति. कथं? तस्स हि केसलोमपित्तेसु चेव अक्खीनञ्च काळकट्ठाने वण्णं ‘नीलं नील’न्ति मनसिकरोन्तस्स चतुक्कपञ्चकज्झानानि उप्पज्जन्ति; झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति. मेदस्मिं पन अक्खीनञ्च पीतकट्ठाने वण्णं ‘पीतकं पीतक’न्ति मनसिकरोन्तस्स चतुक्कपञ्चकज्झानानि उप्पज्जन्ति; झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति. मंसलोहितेसु पन अक्खीनञ्च रत्तट्ठाने वण्णं ‘लोहितकं लोहितक’न्ति मनसिकरोन्तस्स चतुक्कपञ्चकज्झानानि उप्पज्जन्ति; झानं पादकं कत्वा ¶ विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति. नखदन्तचम्मअट्ठीसु पन अक्खीनञ्च पण्डरट्ठाने वण्णं ‘ओदातं ओदात’न्ति मनसिकरोन्तस्स चतुक्कपञ्चकज्झानानि उप्पज्जन्ति, झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति. इदं वण्णवसेन अभिनिविट्ठस्स भिक्खुनो याव अरहत्ता निगमनं.
अपरस्स कोट्ठासवसेन सज्झायं करोन्तस्स पटिकूलतो उपट्ठाति. अथानेन ओवादाचरियस्स आचिक्खितब्बं. आचरियेन ‘कम्मट्ठानं विय अकम्मट्ठानं, विलक्खणं एत’न्ति न विसंवादेतब्बं. ‘साधु, सप्पुरिस, पुब्बे तया पटिकूलमनसिकारे योगो कतो भविस्सति. एतदेव कम्मट्ठानं तुय्हं सप्पायं. पटिकूलवसेनेव सज्झायं करोही’ति वत्तब्बो. तेनपि पटिकूलवसेन सज्झायो कातब्बो. तस्स केसा नाम ‘अजञ्ञा दुग्गन्धा जेगुच्छा पटिकूला’ति एवं पटिकूलवसेन सज्झायं करोन्तस्स पटिकूलारम्मणे पठमज्झानं निब्बत्तति. सो झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति. इदं ¶ पटिकूलवसेन अभिनिविट्ठस्स भिक्खुनो याव अरहत्ता निगमनं.
अपरस्स कोट्ठासवसेन सज्झायं करोन्तस्स धातुतो उपट्ठाति. धातुतो उपट्ठहन्तं कीदिसं हुत्वा उपट्ठातीति? केसा ताव वम्मिकमत्थके जातकुन्थतिणकानि विय हुत्वा उपट्ठहन्ति. लोमा पुराणगामट्ठाने जातदब्बतिणकानि विय. नखा दण्डकेसु ठपितमधुकफलट्ठिकोसका विय. दन्ता मत्तिकापिण्डे पवेसेत्वा ठपितअलाबुबीजानि विय. तचो वीणापब्बके परियोनद्धअल्लगोचम्मं विय, मंसं भित्तियं अनुलित्तमत्तिका ¶ विय. न्हारु दब्बसम्भारबद्धवल्ली विय. अट्ठि उस्सापेत्वा ठपितभित्तिदब्बसम्भारो विय. अट्ठिमिञ्जं महावेळुम्हि पक्खित्तसेदितवेत्तग्गं विय. वक्कं, हदयं, यकनं, किलोमकं, पिहकं, पप्फासन्ति इमे छ कोट्ठासा सूनकारघरं विय हुत्वा उपट्ठहन्ति. द्वत्तिंसहत्थं अन्तं लोहितदोणियं संवेल्लित्वा ठपितघरसप्पो विय. अन्तगुणं पादपुञ्छनके सिब्बितरज्जुका विय. उदरियं परिस्सावने सिथिलबन्धतण्डुलं विय. करीसं वेणुपब्बे पक्खित्तपण्डुमत्तिका विय. मत्थलुङ्गं ओमद्दित्वा ठपिता चत्तारो तण्डुलपिट्ठपिण्डा विय. द्वादसविधा आपोधातु पटिपाटिया ठपितेसु द्वादससु उदकसरावकेसु पूरितउदकं विय हुत्वा उपट्ठाति.
अथानेन ओवादाचरियस्स आचिक्खितब्बं. आचरियेन ‘कम्मट्ठानं विय अकम्मट्ठानं, विलक्खणं ¶ एत’न्ति न विसंवादेतब्बं. ‘साधु, सप्पुरिस, पुब्बे तया धातुमनसिकारे योगो कतो भविस्सति. एतदेव कम्मट्ठानं तुय्हं सप्पायं. धातुवसेनेव सज्झायं करोही’ति वत्तब्बो. तेनपि धातुवसेन सज्झायो कातब्बो.
तत्रिदं मनसिकारमुखेनेव सज्झायविधानं – इध भिक्खु ‘केसा सीसं परियोनद्धित्वा ठितचम्मे जाता. ते न जानन्ति ‘मयं सीसं परियोनद्धित्वा ठितचम्मे जाता’ति; सीसं परियोनद्धित्वा ठितचम्मम्पि न जानाति ‘केसा मयि जाता’ति; अचेतना एते अब्याकता सुञ्ञा थद्धा पत्थिन्ना पथवीधातु एसा’ति मनसिकरोति. ‘लोमा सरीरं परियोनहनचम्मे जाता. ते न जानन्ति ‘मयं सरीरं परियोनहनचम्मे ¶ जाता’ति. सरीरं परियोनहनचम्मम्पि न जानाति ‘लोमा मयि जाता’ति एतेपि अचेतना. नखा अङ्गुलीनं अग्गेसु जाता. ते न जानन्ति ‘मयं अङ्गुलीनं अग्गेसु जाता’ति. अङ्गुलीनं अग्गानिपि न जानन्ति ‘नखा अम्हेसु जाता’ति. एतेपि अचेतना. दन्ता हनुकट्ठिके जाता. ते न जानन्ति ‘मयं हनुकट्ठिके जाता’ति. हनुकट्ठिकम्पि न जानाति ‘दन्ता मयि जाता’ति. एतेपि अचेतना. तचो न जानाति ‘सरीरं मया परियोनद्ध’न्ति. सरीरम्पि न जानाति ‘अहं तचेन परियोनद्ध’न्ति. अयम्पि अचेतनो. मंसं न जानाति ‘मया सरीरं अनुलित्त’न्ति. सरीरम्पि न जानाति ‘अहं मंसेन अनुलित्त’न्ति. इदम्पि अचेतनं. न्हारु न जानाति ‘अहं ¶ अट्ठिपुञ्जं आबन्धित्वा ठित’न्ति. अट्ठिपुञ्जोपि न जानाति ‘न्हारुजालेनाहं आबद्धो’ति. इदम्पि अचेतनं.
सीसट्ठि न जानाति ‘अहं गीवट्ठिके पतिट्ठित’न्ति. गीवट्ठिकम्पि न जानाति ‘मयि सीसट्ठिकं पतिट्ठित’न्ति. गीवट्ठि न जानाति ‘अहं पिट्ठिकण्टके ठित’न्ति. पिट्ठिकण्टट्ठिकोपि कटिट्ठिकं ऊरुट्ठिकं जङ्घट्ठिकं गोप्फकट्ठिकं न जानाति ‘अहं पण्हिकट्ठिके पतिट्ठित’न्ति. पण्हिकट्ठिकम्पि न जानाति ‘अहं गोप्फकट्ठिकं उक्खिपित्वा ठितन्ति…पे… गीवट्ठिकं न जानाति ‘अहं सीसट्ठिकं उक्खिपित्वा ठित’न्ति.
पटिपाटिया अट्ठीनि ठितानि कोटिया,
अनेकसन्धियमितो न केहिचि;
बद्धो ¶ नहारूहि जराय चोदितो,
अचेतनो कट्ठकलिङ्गरूपमो.
‘इदम्पि अचेतनं. अट्ठिमिञ्जं; वक्कं…पे… मत्थलुङ्गं अचेतनं अब्याकतं सुञ्ञं थद्धं पत्थिन्नं पथवीधातू’ति मनसिकरोति. ‘पित्तं सेम्हं…पे… मुत्तं अचेतनं अब्याकतं सुञ्ञं यूसगतं आपोधातू’ति मनसिकरोति.
इमे द्वे महाभूते परिग्गण्हन्तस्स उदरे उस्सदा तेजोधातु पाकटा होति, नासाय उस्सदा वायोधातु पाकटा होति. इमे चत्तारो महाभूते परिग्गण्हन्तस्स उपादारूपं पाकटं होति. महाभूतं नाम उपादारूपेन परिच्छिन्नं, उपादारूपं महाभूतेन. यथा आतपो नाम छायाय परिच्छिन्नो, छाया आतपेन; एवमेव महाभूतं उपादारूपेन परिच्छिन्नं ¶ , उपादारूपं महाभूतेन. अथस्स एवं ‘‘चत्तारि महाभूतानि तेवीसति उपादारूपानि रूपक्खन्धो’’ति रूपक्खन्धं परिग्गण्हन्तस्स आयतनद्वारवसेन अरूपिनो खन्धा पाकटा होन्ति. इति रूपारूपपरिग्गहो पञ्चक्खन्धा होन्ति, पञ्चक्खन्धा द्वादसायतनानि होन्ति, द्वादसायतनानि अट्ठारस धातुयो होन्तीति खन्धायतनधातुवसेन यमकतालकन्धं फालेन्तो विय द्वे कोट्ठासे कत्वा नामरूपं ववत्थपेति.
सो ‘‘इदं नामरूपं न अहेतु न अप्पच्चया निब्बत्तं, सहेतु सप्पच्चया निब्बत्तं. को पनस्स हेतु? को पन पच्चयो’’ति उपपरिक्खन्तो ‘‘अविज्जापच्चया ¶ तण्हापच्चया कम्मपच्चया आहारपच्चया चा’’ति तस्स पच्चयं ववत्थपेत्वा ‘‘अतीतेपि पच्चया चेव पच्चयसमुप्पन्नधम्मा च अनागतेपि एतरहिपि पच्चया चेव पच्चयसमुप्पन्नधम्मा च, ततो उद्धं सत्तो वा पुग्गलो वा नत्थि, सुद्धसङ्खारपुञ्जो एवा’’ति – एवं तीसु अद्धासु कङ्खं वितरति. अयं पन विपस्सनासङ्खारसल्लक्खणा ञातपरिञ्ञा नाम.
एवं सङ्खारे सल्लक्खेत्वा ठितस्स पन भिक्खुस्स दसबलस्स सासने मूलं ओतिण्णं नाम होति, पतिट्ठा लद्धा नाम, चूळसोतापन्नो नाम होति नियतगतिको. तथारूपं पन उतुसप्पायं, पुग्गलसप्पायं, भोजनसप्पायं, धम्मसवणसप्पायं लभित्वा एकासने एकपल्लङ्कवरगतो ¶ तीणि लक्खणानि आरोपेत्वा विपस्सनापटिपाटिया सङ्खारे सम्मसन्तो अरहत्तं गण्हातीति इदं धातुवसेन अभिनिविट्ठस्स भिक्खुनो याव अरहत्ता निगमनं.
यस्स पन नेव वण्णतो उपट्ठाति न पटिकूलतो न सुञ्ञतो तेन ‘न मे उपट्ठाती’ति न कम्मट्ठानं विस्सज्जेत्वा निसीदितब्बं, कोट्ठासमनसिकारेयेव पन योगो कातब्बो. पोराणकत्थेरा किर ‘कोट्ठासमनसिकारोव पमाण’न्ति आहंसु. इच्चस्स पुनप्पुनं कोट्ठासवसेन सज्झायं करोन्तस्स कोट्ठासा पगुणा होन्ति. कदा पन पगुणा नाम होन्तीति? यदा ‘केसा’ति आवज्जितमत्ते मनसिकारो गन्त्वा ‘मत्थलुङ्ग’न्ति अन्तिमकोट्ठासे पतिट्ठाति, ‘मत्थलुङ्ग’न्ति आवज्जितमत्ते मनसिकारो आगन्त्वा ‘केसा’ति आदिकोट्ठासे पतिट्ठाति.
अथस्स यथा नाम चक्खुमतो पुरिसस्स द्वत्तिंसवण्णानं ¶ पुप्फानं एकसुत्तगन्थितं मालं ओलोकेन्तस्स पटिपाटिया वा पन निखाते द्वत्तिंसवतिपादे पटिक्कमित्वा ओलोकेन्तस्स पटिपाटियाव द्वत्तिंसवण्णानि पुप्फानि वतिपादा वा पाकटा होन्ति, एवमेव द्वत्तिंस कोट्ठासा उपट्ठहन्ति, विचरन्ता तिरच्छानगतापि मनुस्सापि सत्ताति न उपट्ठहन्ति, कोट्ठासाति उपट्ठहन्ति, खादनीयभोजनीयं कोट्ठासन्तरे पक्खिप्पमानं विय होति.
कोट्ठासानं पगुणकालतो पट्ठाय तीसु मुखेसु एकेन मुखेन विमुच्चिस्सति. कम्मट्ठानं वण्णतो वा पटिकूलतो वा सुञ्ञतो वा उपट्ठाति ¶ . यथा नाम पूवे पचितुकामा इत्थी मद्दित्वा ठपितपिट्ठतो यं यं इच्छति तं तं पचति, यथा वा पन समे भूमिप्पदेसे ठपितं उदकपूरं कुम्भं यतो यतो आविज्झन्ति ततो ततोव उदकं निक्खमति; एवमेव कोट्ठासानं पगुणकालतो पट्ठाय तीसु मुखेसु एकेन मुखेन विमुच्चिस्सति. आकङ्खमानस्स वण्णतो, आकङ्खमानस्स पटिकूलतो, आकङ्खमानस्स सुञ्ञतो कम्मट्ठानं उपट्ठहिस्सतियेव. अयं एत्तको उग्गहसन्धि नाम. इमस्मिं उग्गहसन्धिस्मिं ठत्वा अरहत्तं पत्ता भिक्खु गणनपथं वीतिवत्ता.
यस्स पन उग्गहसन्धिस्मिं कम्मट्ठानं न उपट्ठाति, तेन कम्मट्ठानं उग्गहेत्वा, सचे यत्थ आचरियो वसति, सो आवासो सप्पायो होति, इच्चेतं कुसलं; नो चे, सप्पायट्ठाने वसितब्बं. वसन्तेन अट्ठारस विहारदोसे (विसुद्धि. १.५२) वज्जेत्वा पञ्चङ्गसमन्नागते सेनासने ¶ वसितब्बं, सयम्पि पञ्चङ्गसमन्नागतेन भवितब्बं. ततो पच्छाभत्तं पिण्डपातपटिक्कन्तेन रत्तिट्ठानं वा दिवाट्ठानं वा पविसित्वा कम्मट्ठानं मनसिकातब्बं.
कथं? आदितो ताव हेट्ठा वुत्तनयेनेव अनुपुब्बतो मनसिकातब्बं, न एकन्तरिका. अनुपुब्बतो मनसिकरोन्तो हि द्वत्तिंसपदं निस्सेणिं पदपटिपाटिया अक्कमन्तो पासादं आरुय्ह पासादानिसंसं अनुभवनकपुरिसो विय ‘केसा लोमा’ति पटिपाटिया कम्मट्ठानं मनसिकरोन्तो कम्मट्ठानतो च न परिहायति, पासादानिसंससदिसे च नव लोकुत्तरधम्मे अनुभवति. अनुपुब्बतो मनसिकरोन्तेनापि च नातिसीघतो नातिसणिकतो ¶ मनसिकातब्बं. अतिसीघतो मनसिकरोन्तस्स हि किञ्चापि कम्मट्ठानं पगुणं होति, अविभूतं पन होति. तत्थ ओपम्मं हेट्ठा वुत्तमेव.
अतिसणिकतो मनसिकरोन्तस्स कम्मट्ठानं परियोसानं न गच्छति, अन्तराव ओसक्कितब्बं होति. यथा हि पुरिसो तियोजनं मग्गं सायं कच्छं बन्धित्वा पटिपन्नो निक्खन्तट्ठानतो पट्ठाय सीतलच्छायं दिस्वा विस्समति, रमणीयं वालिकतलं दिस्वा पिट्ठिं पसारेति, वनपोक्खरणिं दिस्वा पानीयं पिवति न्हायति, पब्बतं दिस्वा आरुय्ह पब्बतरामणेय्यकं पस्सति, तं अन्तरायेव सीहो वा ब्यग्घो वा दीपि वा हनति, चोरा वा पन ¶ विलुप्पन्ति चेव हनन्ति च; एवमेव अतिसणिकं मनसिकरोन्तस्स कम्मट्ठानं परियोसानं न गच्छति, अन्तराव ओसक्कितब्बं होति.
तस्मा नातिसीघं नातिसणिकं एकदिवसं तिंसवारे मनसिकातब्बं; पातोव दस वारे, मज्झन्हिके दसवारे, सायन्हे दस वारे सज्झायो कातब्बो, नो कातुं न वट्टति. यथा हि पातोव उट्ठाय मुखं नो धोवितुं न वट्टति, खादनीयं भोजनीयं नो खादितुं नो भुञ्जितुं न वट्टति; एतं पन वट्टेय्य; इदमेव एकन्तेन नो कातुं न वट्टति; करोन्तो महन्तं अत्थं गहेत्वा तिट्ठति. यथा हि एकस्स पुरिसस्स तीणि खेत्तानि; एकं खेत्तं अट्ठकुम्भं देति, एकं सोळस, एकं द्वत्तिंस; तेन तीणिपि खेत्तानि पटिजग्गितुं असक्कोन्तेन द्वे छड्डेत्वा एकं द्वत्तिंसकुम्भदायकमेव पटिजग्गितब्बं; तत्थेव कसनवपननिद्दानादीनि कातब्बानि; तदेवस्स इतरेसु द्वीसु उट्ठानकदायं दस्सति; एवमेव सेसं मुखधोवनादिकम्मं छड्डेत्वापि एत्थेव ¶ कम्मं कातब्बं, नो कातुं न वट्टति. करोन्तो महन्तं अत्थं गण्हित्वा तिट्ठतीति एत्तावता मज्झिमा पटिपदा नाम कथिता.
एवं पटिपन्नेनापि विक्खेपो पटिबाहितब्बो. कम्मट्ठानञ्हि विस्सज्जेत्वा चित्ते बहिद्धा विक्खेपं गच्छन्ते कम्मट्ठानतो परिहायति, वट्टभयं समतिक्कमितुं न सक्कोति. यथा हि एको पुरिसो सहस्सुद्धारं साधेत्वा वड्ढिं लभित्वा अद्धानं पटिपन्नो अन्तरामग्गे कुम्भीलमकरगाहरक्खससमुट्ठिताय ¶ गम्भीरगिरिकन्दराय उपरि अत्थतं एकपदिकं दण्डकसेतुं आरुय्ह गच्छन्तो अक्कमनपदं विस्सज्जेत्वा इतो चितो च ओलोकेन्तो परिपतित्वा कुम्भीलादिभत्तं होति, एवमेव अयम्पि कम्मट्ठानं विस्सज्जेत्वा सचित्ते बहिद्धा विक्खेपं गच्छन्ते कम्मट्ठानतो परिहायति, वट्टभयं समतिक्कमितुं न सक्कोति.
तत्रिदं ओपम्मसंसन्दनं – पुरिसस्स सहस्सुद्धारं साधेत्वा वड्ढिं लद्धकालो विय हि इमस्स भिक्खुनो आचरियसन्तिके कम्मट्ठानस्स उग्गहितकालो; अन्तरा गम्भीरगिरिकन्दरा विय संसारो; तस्स कुम्भीलादीहि दट्ठकालो विय वट्टमूलकानि महादुक्खानि; एकपदिकदण्डकसेतु विय इमस्स भिक्खुनो सज्झायवीथि; तस्स पुरिसस्स एकपदिकं ¶ दण्डकसेतुं आरुय्ह अक्कमनपदं विस्सज्जेत्वा इतो चितो च ओलोकेन्तस्स परिपतित्वा कुम्भीलादीनं भत्तभावं आपन्नकालो विय इमस्स भिक्खुनो कम्मट्ठानं विस्सज्जेत्वा बहिद्धा विक्खित्तचित्तस्स कम्मट्ठानतो परिहायित्वा वट्टभयं समतिक्कमितुं असमत्थभावो वेदितब्बो.
तस्मा केसा मनसिकातब्बा. केसे मनसिकरित्वा चित्तुप्पादस्स बहिद्धा विक्खेपं पटिबाहित्वा सुद्धचित्तेनेव ‘लोमा नखा दन्ता तचो’ति मनसिकातब्बं. एवं मनसिकरोन्तो कम्मट्ठानतो न परिहायति, वट्टभयं समतिक्कमति. ओपम्मं पनेत्थ तदेव परिवत्तेत्वा वेदितब्बं. सहस्सुद्धारं साधेत्वा वड्ढिं लभित्वा छेकस्स पुरिसस्स दण्डकसेतुं आरुय्ह निवासनपारुपनं संविधाय धातुपत्थद्धकायं कत्वा सोत्थिना परतीरगमनं विय छेकस्स भिक्खुनो केसे मनसिकरित्वा चित्तुप्पादस्स बहिद्धा विक्खेपं पटिबाहित्वा सुद्धचित्तेनेव ‘लोमा नखा दन्ता तचो’ति मनसिकरोन्तस्स कम्मट्ठानतो अपरिहायित्वा वट्टभयं समतिक्कमनं वेदितब्बं.
एवं ¶ बहिद्धा विक्खेपं पटिबाहन्तेनापि हेट्ठा वुत्तनयेनेव पण्णत्तिं समतिक्कमनतो मनसिकातब्बं. ‘केसा लोमा’ति पण्णत्तिं विस्सज्जेत्वा ‘पटिकूलं पटिकूल’न्ति सति ठपेतब्बा. पठमंयेव पन पटिकूलतो न उपट्ठाति ¶ . याव न उपट्ठाति ताव पण्णत्ति न विस्सज्जेतब्बा. यदा उपट्ठाति तदा पण्णत्तिं विस्सज्जेत्वा ‘पटिकूल’न्ति मनसिकातब्बं. करोन्तेन च हेट्ठा वुत्तनयेनेव पञ्चहाकारेहि पटिकूलतो मनसिकातब्बा. तचपञ्चकस्मिञ्हि वण्णसण्ठानगन्धासयोकासवसेनेव पञ्चविधम्पि पाटिकूल्यं लब्भति. सेसेसुपि यं यं लब्भति, तस्स तस्स वसेन मनसिकारो पवत्तेतब्बो.
तत्थ केसादयो पञ्च कोट्ठासा सुभनिमित्तं रागट्ठानियं इट्ठारम्मणन्ति सङ्खं गता. ये केचि रज्जनकसत्ता नाम, सब्बे ते इमेसु पञ्चसु कोट्ठासेसु रज्जन्ति. अयं पन भिक्खु महाजनस्स रज्जनट्ठाने ‘पटिकूल’न्ति अप्पनं पापेति. तत्थ अप्पनाप्पत्तितो पट्ठाय परतो अकिलमन्तोव अप्पनं पापुणाति.
तत्रिदं ओपम्मं – यथा हि छेको धनुग्गहो राजानं आराधेत्वा सतसहस्सुट्ठानकं गामवरं लभित्वा सन्नद्धपञ्चावुधो तत्थ गच्छन्तो अन्तरामग्गे ¶ द्वत्तिंस चोरे दिस्वा तेसु पञ्चचोरजेट्ठके घातेय्य; तेसं घातितकालतो पट्ठाय तेसु द्वे एकमग्गं पटिपज्जमाना नाम न होन्ति; एवंसम्पदमिदं दट्ठब्बं. धनुग्गहस्स राजानं आराधेत्वा गामवरं लद्धकालो विय हि इमस्स भिक्खुनो आचरियसन्तिके कम्मट्ठानं उग्गहेत्वा ठितकालो; द्वत्तिंस चोरा विय द्वत्तिंस कोट्ठासा; पञ्च चोरजेट्ठका विय केसादयो पञ्च; चोरजेट्ठकानं घातितकालो विय इमस्स भिक्खुनो सब्बसत्तानं रज्जनट्ठाने तचपञ्चके ‘पटिकूल’न्ति अप्पनाय पापितकालो; सेसचोरानं पाणिप्पहारेनेव पलायितकालो विय सेसकोट्ठासेसु अकिलमन्तस्सेव अप्पनाप्पत्ति वेदितब्बा.
एवं पण्णत्तिं समतिक्कमन्तेन च अनुपुब्बमुञ्चनतो मनसिकारो पवत्तेतब्बो – केसे मनसिकरोन्तेन मनसिकरोन्तेनेव केसेसु सापेक्खेन हुत्वा लोमेसु सति पेसेतब्बा. याव लोमा न उपट्ठहन्ति ताव ‘केसा केसा’ति मनसिकातब्बा. यदा पन लोमा उपट्ठहन्ति तदा केसे विस्सज्जेत्वा लोमेसु सति उपट्ठपेतब्बा. एवं नखादीसुपि मनसिकारो पवत्तेतब्बो.
तत्रिदं ¶ ओपम्मं – यथा हि जलूका गच्छमाना याव पुरतो ¶ पतिट्ठं न लभति ताव पच्छतो नङ्गुट्ठेन गहितट्ठानं न मुञ्चति; यदा पन पुरतो पतिट्ठं लभति तदा नङ्गुट्ठं उक्खिपित्वा मुखेन गहितट्ठाने ठपेति; एवमेव केसे मनसिकरोन्तेन मनसिकरोन्तेनेव केसेसु सापेक्खेन हुत्वा लोमेसु सति पेसेतब्बा. याव लोमा न उपट्ठहन्ति ताव ‘केसा केसा’ति मनसिकातब्बा. यदा लोमा उपट्ठहन्ति तदा केसे विस्सज्जेत्वा लोमेसु सति उपट्ठपेतब्बा. एवं नखादीसुपि मनसिकारो पवत्तेतब्बो.
एवं पवत्तेन्तेन अप्पना होतीति वुत्तमनसिकारकोसल्लं सम्पादेतब्बं. कथं? इदञ्हि अप्पनाकम्मट्ठानं मनसिकरोन्तस्स अप्पनं पापुणाति; पठमंयेव ताव न उपट्ठाति; अनमतग्गस्मिञ्हि संसारवट्टे च नानारम्मणेसु वड्ढितं चित्तं ‘केसा’ति आवज्जितमत्ते सज्झायसोतानुसारेन गन्त्वा मत्थलुङ्गे पतिट्ठाति. ‘मत्थलुङ्ग’न्ति आवज्जितमत्ते सज्झायसोतानुसारेन आगन्त्वा केसेसु पतिट्ठाति. मनसिकरोन्तस्स मनसिकरोन्तस्स पन सो सो कोट्ठासो उपट्ठाति. सति ¶ समाधिनापि तिट्ठमाना पवत्तति. तेन यो यो कोट्ठासो अधिकतरं उपट्ठाति तत्थ तत्थ द्विगुणेन योगं कत्वा अप्पना पापेतब्बा. एवं अप्पनाय पापितकालतो पट्ठाय सेसकोट्ठासेसु अकिलमन्तो अप्पनं पापेति. तत्थ तालवनमक्कटोव ओपम्मं.
अपिचेत्थ एवम्पि योजना वेदितब्बा – द्वत्तिंसतालकस्मिञ्हि तालवने मक्कटो पटिवसति. तं गहेतुकामो लुद्दो कोटियं ठिततालमूले ठत्वा उक्कुट्ठिमकासि. मानजातिको मक्कटो तं तं तालं लङ्घित्वा परियन्तताले अट्ठासि. लुद्दो तत्थपि गन्त्वा उक्कुट्ठिमकासि. मक्कटो पुन तथेव पुरिमताले पतिट्ठासि. सो अपरापरं अनुबन्धियमानो किलमन्तो तस्स तस्सेव तालस्स मूले ठत्वा उक्कुट्ठुक्कुट्ठिकाले उट्ठहित्वा गच्छन्तो गच्छन्तो अतिकिलमन्तो एकस्स तालस्स मकुळपण्णसूचिं दळ्हं गहेत्वा धनुकोटिया विज्झित्वा गण्हन्तोपि न पलायति.
तत्थ द्वत्तिंस ताला विय द्वत्तिंस कोट्ठासा; मक्कटो विय चित्तं; लुद्दो विय योगावचरो; लुद्देन तालमूले ठत्वा ¶ उक्कुट्ठिकाले मानजातिकस्स मक्कटस्स पलायित्वा परियन्तकोटियं ठितकालो विय अनमतग्गे संसारवट्टे च नानारम्मणेसु वड्ढितचित्तस्स ‘केसा’ति आवज्जितमत्ते सज्झायसोतानुसारेन गन्त्वा मत्थलुङ्गे पतिट्ठानं; परियन्तकोटियं ठत्वा ¶ उक्कुट्ठे ओरिमकोटिं आगमनकालो विय ‘मत्थलुङ्ग’न्ति आवज्जितमत्ते सज्झायसोतानुसारेन गन्त्वा केसेसु पतिट्ठानं; अपरापरं अनुबन्धियमानस्स किलमन्तस्स उक्कुट्ठुक्कुट्ठिट्ठाने उट्ठानकालो विय मनसिकरोन्तस्स मनसिकरोन्तस्स तस्मिं तस्मिं कोट्ठासे उपट्ठहन्ते सतिया पतिट्ठाय पतिट्ठाय गमनं; धनुकोटिया विज्झित्वा गण्हन्तस्सापि अपलायनकालो विय यो कोट्ठासो अधिकतरं उपट्ठाति, तस्मिं द्विगुणं मनसिकारं कत्वा अप्पनाय पापनं.
तत्थ अप्पनाय पापितकालतो पट्ठाय सेसकोट्ठासेसु अकिलमन्तोव अप्पनं पापेस्सति. तस्मा ‘पटिकूलं पटिकूल’न्ति पुनप्पुनं आवज्जितब्बं समन्नाहरितब्बं, तक्काहतं वितक्काहतं कातब्बं. एवं करोन्तस्स चत्तारो खन्धा पटिकूलारम्मणा होन्ति, अप्पनं पापुणाति. पुब्बभागचित्तानि परिकम्मउपचारसङ्खातानि सवितक्कसविचारानीति सब्बं हेट्ठा वुत्तसदिसमेव. एकं पन कोट्ठासं मनसिकरोन्तस्स एकमेव ¶ पठमज्झानं निब्बत्तति. पाटियेक्कं मनसिकरोन्तस्स द्वत्तिंस पठमज्झानानि निब्बत्तन्ति. हत्थे गहितपञ्हावत्थु पाकतिकमेव.
सो तं निमित्तन्ति सो भिक्खु तं कम्मट्ठाननिमित्तं. आसेवतीति सेवति भजति. भावेतीति वड्ढेति. बहुलीकरोतीति पुनप्पुनं करोति. स्वावत्थितं ववत्थपेतीति सुववत्थितं करोति. बहिद्धा काये चित्तं उपसंहरतीति एवं कत्वा बहिद्धा परस्स काये अत्तनो चित्तं उपसंहरति ठपेति पेसेति.
अत्थिस्स कायेति अत्थि अस्स काये. अज्झत्तबहिद्धाकाये चित्तं उपसंहरतीति कालेन अत्तनो कालेन परेसं काये चित्तं उपनामेति. अत्थि ¶ कायेति इदं यस्मा न एकन्तेन अत्तनो कायो नापि परस्सेव कायो अधिप्पेतो, तस्मा वुत्तं. एत्थ पन अत्तनो जीवमानकसरीरे ‘पटिकूल’न्ति परिकम्मं करोन्तस्स अप्पनापि उपचारम्पि जायति. परस्स जीवमानकसरीरे ‘पटिकूल’न्ति मनसिकरोन्तस्स नेव अप्पना जायति, न उपचारं. ननु च दससु असुभेसु उभयम्पेतं जायतीति? आम, जायति. तानि हि अनुपादिन्नकपक्खे ठितानि. तस्मा तत्थ अप्पनापि उपचारम्पि जायति. इदं पन उपादिन्नकपक्खे ठितं. तेनेवेत्थ उभयम्पेतं न जायति. असुभानुपस्सनासङ्खाता पन विपस्सनाभावना होतीति वेदितब्बा. इमस्मिं पब्बे किं कथितन्ति? समथविपस्सना कथिता.
इदानेत्थ ¶ एवं सब्बं मनसिकारसाधारणं पकिण्णकं वेदितब्बं. एतेसञ्हि –
निमित्ततो लक्खणतो, धातुतो अथ सुञ्ञतो;
खन्धादितो च विञ्ञेय्यो, केसादीनं विनिच्छयो.
तत्थ ‘निमित्ततो’ति द्वत्तिंसाकारे सट्ठिसतं निमित्तानि, येसं वसेन योगावचरो द्वत्तिंसाकारं कोट्ठासतो परिग्गण्हाति, सेय्यथिदं – केसस्स वण्णनिमित्तं, सण्ठाननिमित्तं, दिसानिमित्तं, ओकासनिमित्तं, परिच्छेदनिमित्तन्ति पञ्च निमित्तानि होन्ति. लोमादीसुपि एसेव नयो.
‘लक्खणतो’ति द्वत्तिंसाकारे अट्ठवीसतिसतं लक्खणानि होन्ति, येसं वसेन योगावचरो द्वत्तिंसाकारं लक्खणतो मनसिकरोति, सेय्यथिदं ¶ – केसे थद्धत्तलक्खणं, आबन्धत्तलक्खणं, उण्हत्तलक्खणं, वित्थम्भनलक्खणन्ति चत्तारि लक्खणानि होन्ति. लोमादीसुपि एसेव नयो.
‘धातुतो’ति द्वत्तिंसाकारे ‘‘चतुधातुरो अयं, भिक्खु, पुरिसो’’ति वुत्तासु धातूसु अट्ठवीसतिसतं धातुयो होन्ति, यासं वसेन योगावचरो द्वत्तिंसाकारं धातुतो परिग्गण्हाति, सेय्यथिदं – केसे कक्खळता पथवीधातु, आबन्धनता आपोधातु, उण्हता तेजोधातु, वित्थम्भनता वायोधातूति चतस्सो धातुयो होन्ति. लोमादीसुपि एसेव नयो.
‘सुञ्ञतो’ति द्वत्तिंसाकारे छन्नवुति सुञ्ञता होन्ति, यासं वसेन ¶ योगावचरो द्वत्तिंसाकारं सुञ्ञतो विपस्सति, सेय्यथिदं – केसा सुञ्ञा अत्तेन वा अत्तनियेन वा निच्चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वाति. केसे ताव अत्तसुञ्ञता, अत्तनियसुञ्ञता, निच्चभावसुञ्ञताति तिस्सो सुञ्ञता होन्ति. लोमादीसुपि एसेव नयो.
‘खन्धादितो’ति द्वत्तिंसाकारे केसादीसु खन्धादिवसेन परिग्गय्हमानेसु केसा कति खन्धा होन्ति, कति आयतनानि, कति धातुयो, कति सच्चानि, कति सतिपट्ठानानीतिआदिना नयेन पेत्थ विनिच्छयो विञ्ञातब्बो.
३५७. एवं ¶ अज्झत्तादिभेदतो तिविधेन कायानुपस्सनं वित्थारतो दस्सेत्वा इदानि ‘‘कायानुपस्सी विहरति आतापी सम्पजानो’’तिआदीनि पदानि भाजेत्वा दस्सेतुं अनुपस्सीतिआदि आरद्धं. तत्थ याय अनुपस्सनाय कायानुपस्सी नाम होति, तं दस्सेतुं तत्थ कतमा अनुपस्सना? या पञ्ञा पजाननातिआदि वुत्तं. आतापीतिआदीसुपि एसेव नयो.
तत्थ पञ्ञा पजाननातिआदीनि हेट्ठा चित्तुप्पादकण्डवण्णनायं (ध. स. अट्ठ. १६) वुत्तनयेनेव वेदितब्बानि. उपेतोतिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानि. अपिच आसेवनवसेन उपेतो, भावनावसेन सुट्ठु उपेतोति समुपेतो ¶ . उपागतो समुपागतो, उपपन्नो सम्पन्नोति इमेसुपि द्वीसु दुकेसु अयमेव नयो. बहुलीकारवसेन पन समन्नागतोति एवमेत्थ योजना वेदितब्बा. इमिना आतापेन उपेतोति आदीसुपि एसेव नयो.
विहरतीति पदे ‘तत्थ कतमो विहारो’ति पुच्छं अकत्वा पुग्गलाधिट्ठानाय देसनाय देसेन्तो इरियतीतिआदिमाह. तस्सत्थो – चतुन्नं इरियापथानं अञ्ञतरसमङ्गीभावतो इरियति. तेहि इरियापथचतुक्केहि कायसकटवत्तनेन वत्तति. एकं इरियापथदुक्खं अपरेन इरियापथेन बाधित्वा चिरट्ठितिकभावेन सरीरक्खनतो पालेति. एकस्मिं इरियापथे असण्ठहित्वा सब्बिरियापथवतनतो यपेति. तेन तेन इरियापथेन तथा तथा कायस्स यापनतो यापेति. चिरकालवत्तापनतो चरति. इरियापथेन इरियापथं विच्छिन्दित्वा जीवितहरणतो विहरति.
३६२. स्वेव कायो लोकोति यस्मिं काये कायानुपस्सी विहरति, स्वेव कायो लुज्जनपलुज्जनट्ठेन लोको. यस्मा पनस्स काये पहीयमानं अभिज्झादोमनस्सं वेदनादीसुपि पहीयति एव, तस्मा पञ्चपि उपादानक्खन्धा लोकोति वुत्तं.
सन्तातिआदीसुपि ¶ निरोधवसेन सन्तताय सन्ता. भावनाय समितत्ता समिता. वत्थुपरिञ्ञाय अप्पवत्तिवूपसमवसेन वूपसन्ता. निरोधसङ्खातं अत्थं गताति अत्थङ्गता. पुनप्पुनं निब्बत्तिया पटिबाहितत्ता अतिविय अत्थं गताति अब्भत्थङ्गता. अप्पिताति विनासिता, अप्पवत्तियं ठपितातिपि अत्थो. ब्यप्पिताति सुविनासिता, अतिविय अप्पवत्तियं ठपितातिपि अत्थो. यथा पुन न अन्वस्सवन्ति एवं सोसितत्ता सोसिता. सुट्ठु सोसिताति विसोसिता ¶ , सुक्खापिताति अत्थो. विगतन्ता कताति ब्यन्ती कता. एत्थ च अनुपस्सनाय कम्मट्ठानविहारेन कम्मट्ठानिकस्स कायपरिहरणं, आतापेन सम्मप्पधानं, सतिसम्पजञ्ञेन कम्मट्ठानपरिहरणूपायो; सतिया वा कायानुपस्सनावसेन पटिलद्धो समथो, सम्पजञ्ञेन विपस्सना, अभिज्झादोमनस्सविनयेन भावनाफलं वुत्तन्ति वेदितब्बं.
कायानुपस्सनानिद्देसवण्णना निट्ठिता.
वेदनानुपस्सनानिद्देसवण्णना
३६३. वेदनानुपस्सनानिद्देसेपि ¶ हेट्ठा वुत्तसदिसं वुत्तनयेनेव वेदितब्बं. सुखं वेदनं वेदयमानोतिआदीसु पन सुखं वेदनन्ति कायिकं वा चेतसिकं वा सुखं वेदनं वेदयमानो ‘अहं सुखं वेदनं वेदयामी’ति पजानातीति अत्थो. तत्थ कामं उत्तानसेय्यकापि दारका थञ्ञपिवनादिकाले सुखं वेदयमाना ‘सुखं वेदनं वेदयामा’ति पजानन्ति, न पनेतं एवरूपं जाननं सन्धाय वुत्तं. एवरूपञ्हि जाननं सत्तूपलद्धिं नप्पजहति, सत्तसञ्ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति. इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं पजहति, सत्तसञ्ञं उग्घाटेति, कम्मट्ठानञ्चेव सतिपट्ठानभावना च होति. ‘इदञ्हि को वेदयति, कस्स वेदना, किं कारणा वेदना’ति एवं सम्पजानवेदियनं सन्धाय वुत्तं.
तत्थ को वेदयतीति? न कोचि सत्तो वा पुग्गलो वा वेदयति. कस्स वेदनाति? न कस्सचि सत्तस्स वा पुग्गलस्स वा वेदना. किं कारणा वेदनाति? वत्थुआरम्मणा च पनेसा वेदना. तस्मा एस एवं पजानाति – ‘तं तं सुखादीनं वत्थुं आरम्मणं कत्वा वेदनाव वेदयति; तं पन वेदनापवत्तिं ¶ उपादाय ‘अहं वेदयामी’ति वोहारमत्तं होती’ति. एवं वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति सल्लक्खेन्तो ‘एस सुखं वेदनं वेदयामी’ति पजानातीति वेदितब्बो, चित्तलपब्बते अञ्ञतरो थेरो विय.
थेरो किर अफासुककाले बलववेदनाय नित्थुनन्तो अपरापरं परिवत्तति. तमेको दहरो आह ¶ – ‘‘कतरं वो, भन्ते, ठानं रुजती’’ति? ‘‘आवुसो, पाटियेक्कं रुजनट्ठानं नाम नत्थि; वत्थुं आरम्मणं कत्वा वेदनाव वेदयती’’ति. ‘‘एवं जाननकालतो पट्ठाय अधिवासेतुं वट्टति नो, भन्ते’’ति. ‘‘अधिवासेमि, आवुसो’’ति. ‘‘अधिवासना, भन्ते, सेय्यो’’ति. थेरो अधिवासेसि. वातो याव हदया फालेसि. मञ्चके अन्तानि रासीकतानि अहेसुं. थेरो दहरस्स दस्सेसि – ‘‘वट्टतावुसो, एत्तका अधिवासना’’ति? दहरो तुण्ही अहोसि. थेरो वीरियसमाधिं योजेत्वा सहपटिसम्भिदाहि अरहत्तं पापुणित्वा समसीसी हुत्वा परिनिब्बायि.
यथा ¶ च सुखं, एवं दुक्खं…पे… निरामिसं अदुक्खमसुखं वेदनं वेदयमानो ‘निरामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति. इति भगवा रूपकम्मट्ठानं कथेत्वा अरूपकम्मट्ठानं कथेन्तो वेदनावसेन कथेसि. दुविधञ्हि कम्मट्ठानं – रूपकम्मट्ठानं अरूपकम्मट्ठानञ्च; रूपपरिग्गहो अरूपपरिग्गहोतिपि एतदेव वुच्चति. तत्थ भगवा रूपकम्मट्ठानं कथेन्तो सङ्खेपमनसिकारवसेन वा वित्थारमनसिकारवसेन वा चतुधातुववत्थानं कथेसि. तदुभयम्पि विसुद्धिमग्गे सब्बाकारतो दस्सितमेव.
अरूपकम्मट्ठानं पन कथेन्तो येभुय्येन वेदनावसेन कथेसि. तिविधो हि अरूपकम्मट्ठाने अभिनिवेसो – फस्सवसेन, वेदनावसेन, चित्तवसेनाति. कथं? एकच्चस्स हि संखित्तेन वा वित्थारेन वा परिग्गहिते रूपकम्मट्ठाने तस्मिं आरम्मणे चित्तचेतसिकानं पठमाभिनिपातो तं आरम्मणं फुसन्तो उप्पज्जमानो फस्सो पाकटो होति. एकच्चस्स तं आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटा होति. एकच्चस्स तं आरम्मणं परिग्गहेत्वा विजानन्तं उप्पज्जमानं विञ्ञाणं पाकटं होति.
तत्थ ¶ यस्स फस्सो पाकटो होति, सोपि ‘न केवलं फस्सोव उप्पज्जति; तेन सद्धिं तदेवारम्मणं अनुभवमाना वेदनापि उप्पज्जति, सञ्जानमाना सञ्ञापि, चेतयमाना चेतनापि, विजाननमानं विञ्ञाणम्पि उप्पज्जती’ति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स वेदना पाकटा होति, सोपि ‘न केवलं वेदनाव उप्पज्जति; ताय सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्जति, सञ्जाननमाना सञ्ञापि, चेतयमाना चेतनापि, विजाननमानं विञ्ञाणम्पि उप्पज्जती’ति फस्सपञ्चमकेयेव परिग्गण्हाति. यस्स विञ्ञाणं पाकटं होति, सोपि ‘न केवलं विञ्ञाणमेव उप्पज्जति; तेन सद्धिं तदेवारम्मणं फुसमानो फस्सोपि ¶ उप्पज्जति, अनुभवमाना वेदनापि, सञ्जाननमाना सञ्ञापि, चेतयमाना चेतनापि उप्पज्जती’ति फस्सपञ्चमकेयेव परिग्गण्हाति.
सो ‘इमे फस्सपञ्चमका धम्मा किंनिस्सिता’ति उपधारेन्तो ‘वत्थुनिस्सिता’ति पजानाति. वत्थु नाम करजकायो; यं सन्धाय वुत्तं ‘‘इदञ्च पन मे विञ्ञाणं एत्थसितं, एत्थपटिबद्ध’’न्ति (दी. नि. १.२३५). सो अत्थतो भूतानि ¶ चेव उपादारूपानि च. एवमेत्थ वत्थु रूपं, फस्सपञ्चमका नामन्ति नामरूपमेव पस्सति. रूपञ्चेत्थ रूपक्खन्धो, नामं चत्तारो अरूपिनो खन्धाति पञ्चक्खन्धमत्तं होति. नामरूपविनिमुत्ता हि पञ्चक्खन्धा पञ्चक्खन्धविनिमुत्तं वा नामरूपं नत्थि.
सो ‘इमे पञ्चक्खन्धा किंहेतुका’ति उपपरिक्खन्तो ‘अविज्जादिहेतुका’ति पस्सति; ततो पच्चयो चेव पच्चयुप्पन्नञ्च इदं; अञ्ञो सत्तो वा पुग्गलो वा नत्थि; सुद्धसङ्खारपुञ्जमत्तमेवाति सप्पच्चयनामरूपवसेनव तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया ‘अनिच्चं दुक्खं अनत्ता’ति सम्मसन्तो विचरति. सो ‘अज्ज अज्जा’ति पटिवेधं आकङ्खमानो तथारूपे दिवसे उतुसप्पायं, पुग्गलसप्पायं, भोजनसप्पायं, धम्मसवनसप्पायं वा लभित्वा एकपल्लङ्केन निसिन्नोव विपस्सनं मत्थकं पापेत्वा अरहत्ते पतिट्ठाति. एवं इमेसं तिण्णम्पि जनानं याव अरहत्ता कम्मट्ठानं कथितं होति.
इध पन भगवा अरूपकम्मट्ठानं कथेन्तो वेदनावसेन ¶ कथेसि. फस्सवसेन वा हि विञ्ञाणवसेन वा कथियमानं न पाकटं होति, अन्धकारं विय खायति. वेदनावसेन पन पाकटं होति. कस्मा? वेदनानं उप्पत्तिपाकटताय. सुखदुक्खवेदनानञ्हि उप्पत्ति पाकटा. यदा सुखं उप्पज्जति, सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं सतधोतसप्पिं खादापयन्तं विय, सतपाकतेलं मक्खापयमानं विय, उदकघटसहस्सेन परिळाहं निब्बापयमानं विय, ‘अहो सुखं! अहो सुखन्ति’! वाचं निच्छारयमानमेव उप्पज्जति. यदा दुक्खं उप्पज्जति, सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं तत्तफालं पवेसेन्तं विय, विलीनतम्बलोहेन आसिञ्चन्तं विय, सुक्खतिणवनप्पतिम्हि अरञ्ञे दारुउक्काकलापं पक्खिपमानं विय ‘अहो दुक्खं! अहो दुक्खन्ति!’ विप्पलापयमानमेव उप्पज्जति. इति सुखदुक्खवेदनानं उप्पत्ति पाकटा होति.
अदुक्खमसुखा ¶ पन दुद्दीपना अन्धकारा अविभूता. सा सुखदुक्खानं अपगमे सातासातपटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति. यथा किं? अन्तरा पिट्ठिपासाणं आरुहित्वा पलायन्तस्स मिगस्स अनुपथं गच्छन्तो मिगलुद्दको पिट्ठिपासाणस्स ओरभागे अपरभागेपि पदं दिस्वा मज्झे अपस्सन्तोपि ¶ ‘इतो आरुळ्हो, इतो ओरुळ्हो, मज्झे पिट्ठिपासाणे इमिना पदेसेन गतो भविस्सती’ति नयतो जानाति. एवं आरुळ्हट्ठाने पदं विय हि सुखाय वेदनाय उप्पत्ति पाकटा होति; ओरुळ्हट्ठाने पदं विय दुक्खाय वेदनाय उप्पत्ति पाकटा होति. ‘इतो आरुळ्हो, इतो ओरुळ्हो, मज्झे एवं गतो’ति नयतो गहणं विय सुखदुक्खानं अपगमे सातासातपटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति.
एवं भगवा पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं कथेन्तो वेदनावसेन विनिवत्तेत्वा दस्सेसि; न केवलञ्च इधेव एवं दस्सेति, दीघनिकायम्हि महानिदाने, सक्कपञ्हे, महासतिपट्ठाने ¶ , मज्झिमनिकायम्हि सतिपट्ठाने च चूळतण्हासङ्खये, महातण्हासङ्खये, चूळवेदल्ले, महावेदल्ले, रट्ठपालसुत्ते, मागण्डियसुत्ते, धातुविभङ्गे, आनेञ्जसप्पाये, संयुत्तनिकायम्हि चूळनिदानसुत्ते, रुक्खोपमे, परिवीमंसनसुत्ते, सकले वेदनासंयुत्तेति एवं अनेकेसु सुत्तेसु पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन विनिवत्तेत्वा दस्सेसि. यथा च तेसु तेसु, एवं इमस्मिम्पि सतिपट्ठानविभङ्गे पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन विनिवत्तेत्वा दस्सेसि.
तत्थ सुखं वेदनन्तिआदीसु अयं अपरोपि पजाननपरियायो – सुखं वेदनं वेदयामीति पजानातीति सुखवेदनाक्खणे दुक्खाय वेदनाय अभावतो सुखं वेदनं वेदयमानो ‘सुखं वेदनं वेदयामी’ति पजानाति. तेन या पुब्बे भूतपुब्बा दुक्खा वेदना, तस्सा इदानि अभावतो इमिस्सा च सुखाय इतो पठमं अभावतो वेदना नाम अनिच्चा अद्धुवा विपरिणामधम्माति इतिह तत्थ सम्पजानो होति. वुत्तम्पि चेतं भगवता –
‘‘यस्मिं, अग्गिवेस्सन, समये सुखं वेदनं वेदेति, नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति, सुखंयेव तस्मिं समये वेदनं वेदेति. यस्मिं ¶ , अग्गिवेस्सन, समये दुक्खं…पे… अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति, अदुक्खमसुखंयेव तस्मिं समये वेदनं वेदेति. सुखापि खो, अग्गिवेस्सन ¶ , वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. दुक्खापि खो…पे… अदुक्खमसुखापि खो, अग्गिवेस्सन, वेदना अनिच्चा सङ्खता…पे… निरोधधम्मा. एवं पस्सं, अग्गिवेस्सन, सुतवा अरियसावको सुखायपि वेदनाय निब्बिन्दति, दुक्खायपि वेदनाय निब्बिन्दति, अदुक्खमसुखायपि वेदनाय निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति; ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति (म. नि. २.२०५).
सामिसं ¶ वा सुखन्तिआदीसु सामिसा सुखा नाम पञ्चकामगुणामिसनिस्सिता छ गेहस्सितसोमनस्सवेदना; निरामिसा सुखा नाम छ नेक्खम्मस्सितसोमनस्सवेदना; सामिसा दुक्खा नाम छ गेहस्सितदोमनस्सवेदना; निरामिसा दुक्खा नाम छ नेक्खम्मस्सितदोमनस्सवेदना; सामिसा अदुक्खमसुखा नाम छ गेहसितउपेक्खावेदना; निरामिसा अदुक्खमसुखा नाम छ नेक्खम्मस्सितउपेक्खावेदना. तासं विभागो उपरिपण्णासे पाळियं (म. नि. ३.३०४ आदयो) आगतोयेव. सो तं निमित्तन्ति सो तं वेदनानिमित्तं. बहिद्धा वेदनासूति परपुग्गलस्स वेदनासु. सुखं वेदनं वेदयमानन्ति परपुग्गलं सुखवेदनं वेदयमानं. अज्झत्तबहिद्धाति कालेन अत्तनो कालेन परस्स वेदनासु चित्तं उपसंहरति. इमस्मिं वारे यस्मा नेव अत्ता, न परो नियमितो; तस्मा वेदनापरिग्गहमत्तमेव दस्सेतुं ‘‘इध भिक्खु सुखं वेदनं सुखा वेदना’’तिआदि वुत्तं. सेसमेत्थ उत्तानमेव. इमस्मिं पन पब्बे सुद्धविपस्सनाव कथिताति.
वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.
चित्तानुपस्सनानिद्देसवण्णना
३६५. चित्तानुपस्सनानिद्देसेपि ¶ हेट्ठा वुत्तसदिसं वुत्तनयेनेव वेदितब्बं. सरागं वा चित्तन्तिआदीसु पन सरागन्ति अट्ठविधं लोभसहगतं. वीतरागन्ति लोकियकुसलाब्याकतं. इदं पन यस्मा सम्मसनं न ¶ धम्मसमोधानं, तस्मा इध एकपदेपि लोकुत्तरं न लब्भति. यस्मा पहानेकट्ठवसेन रागादीहि सह वत्तन्ति पहीयन्ति, तस्मा द्वीसु पदेसु निप्परियायेन न लब्भन्तीति न गहितानि. सेसानि चत्तारि अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति. सदोसन्ति दुविधं दोमनस्ससहगतं. वीतदोसन्ति लोकियकुसलाब्याकतं. सेसानि दस अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति. समोहन्ति विचिकिच्छासहगतञ्चेव उद्धच्चसहगतञ्चाति दुविधं. यस्मा पन मोहो सब्बाकुसलेसु उप्पज्जति, तस्मा ¶ सेसानिपि इध वट्टन्ति एव. इमस्मिं येव हि दुके द्वादसाकुसलचित्तानि परियादिण्णानीति. वीतमोहन्ति लोकियकुसलाब्याकतं. संखित्तन्ति थिनमिद्धानुपतितं. एतञ्हि सङ्कुटितचित्तं नाम. विक्खित्तन्ति उद्धच्चसहगतं. एतञ्हि पसटचित्तं नाम.
महग्गतन्ति रूपावचरं अरूपावचरञ्च. अमहग्गतन्ति कामावचरं. सउत्तरन्ति कामावचरं. अनुत्तरन्ति रूपावचरञ्च अरूपावचरञ्च. तत्रापि सउत्तरं रूपावचरं, अनुत्तरं अरूपावचरमेव. समाहितन्ति यस्स अप्पनासमाधि उपचारसमाधि वा अत्थि. असमाहितन्ति उभयसमाधिविरहितं. विमुत्तन्ति तदङ्गविक्खम्भनविमुत्तीहि विनिमुत्तं. अविमुत्तन्ति उभयविमुत्तिरहितं; समुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं पन इध ओकासोव नत्थि. सरागमस्स चित्तन्ति सरागं अस्स चित्तं. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. इमस्मिम्पि पब्बे सुद्धविपस्सनाव कथिताति.
चित्तानुपस्सनानिद्देसवण्णना निट्ठिता.
धम्मानुपस्सनानिद्देसवण्णना
नीवरणपब्बवण्णना
३६७. एत्तावता ¶ यस्मा कायानुपस्सनाय रूपक्खन्धपरिग्गहोव कथितो, वेदनानुपस्सनाय वेदनाक्खन्धपरिग्गहोव चित्तानुपस्सनाय विञ्ञाणक्खन्धपरिग्गहोव तस्मा इदानि सम्पयुत्तधम्मसीसेन सञ्ञासङ्खारक्खन्धपरिग्गहम्पि कथेतुं धम्मानुपस्सनं दस्सेन्तो कथञ्च भिक्खूतिआदिमाह. तत्थ सन्तन्ति अभिण्हसमुदाचारवसेन संविज्जमानं. असन्तन्ति असमुदाचारवसेन ¶ वा पहीनत्ता वा अविज्जमानं. यथा चाति येन कारणेन कामच्छन्दस्स उप्पादो होति. तञ्च पजानातीति तञ्च कारणं पजानाति. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो.
तत्थ सुभनिमित्ते अयोनिसोमनसिकारेन ¶ कामच्छन्दस्स उप्पादो होति. सुभनिमित्तं नाम सुभम्पि सुभनिमित्तं, सुभारम्मणम्पि सुभनिमित्तं. अयोनिसोमनसिकारो नाम अनुपायमनसिकारो उप्पथमनसिकारो, अनिच्चे निच्चन्ति वा दुक्खे सुखन्ति वा अनत्तनि अत्ताति वा असुभे सुभन्ति वा मनसिकारो. तं तत्थ बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, सुभनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
असुभनिमित्ते पन योनिसोमनसिकारेनस्स पहानं होति. असुभनिमित्तं नाम असुभम्पि असुभनिमित्तं, असुभारम्मणम्पि असुभनिमित्तं. योनिसोमनसिकारो नाम उपायमनसिकारो पथमनसिकारो, अनिच्चे अनिच्चन्ति वा दुक्खे दुक्खन्ति वा अनत्तनि अनत्ताति वा असुभे असुभन्ति वा मनसिकारो. तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, असुभनिमित्तं. तत्थ योनिसोमनसिकारबहुलीकारो अयमनाहारो ¶ अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय, वेपुल्लाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति – असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति. दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि; इन्द्रियेसु पिहितद्वारस्सापि ¶ ; चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेन वुत्तं –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);
असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सापि कामच्छन्दो पहीयति; ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथायपि पहीयति. तेन ¶ वुत्तं ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स कामच्छन्दस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति.
पटिघनिमित्ते अयोनिसोमनसिकारेन पन ब्यापादस्स उप्पादो होति. तत्थ पटिघम्पि पटिघनिमित्तं नाम; पटिघारम्मणम्पि पटिघनिमित्तं. अयोनिसोमनसिकारो सब्बत्थ एकलक्खणोव. तं तस्मिं निमित्ते बहुलं पवत्तयतो ब्यापादो उप्पज्जति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, पटिघनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
मेत्ताय पन चेतोविमुत्तिया योनिसोमनसिकारेनस्स पहानं होति. तत्थ मेत्ताति वुत्ते अप्पनापि उपचारोपि वट्टति; चेतोविमुत्तीति अप्पनाव. योनिसोमनसिकारो वुत्तलक्खणोव. तं तत्थ बहुलं पवत्तयतो ब्यापादो पहीयति. तेनाह भगवा –
‘‘अत्थि ¶ , भिक्खवे, मेत्ताचेतोविमुत्ति. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय, वेपुल्लाया’’ति (सं. नि. ५.२३२ थोकं विसदिसं).
अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति – मेत्तानिमित्तस्स उग्गहो, मेत्ताभावनानुयोगो, कम्मस्सकतापच्चवेक्खणा, पटिसङ्खानबहुलीकता ¶ , कल्याणमित्तता, सप्पायकथाति. ओदिस्सकानोदिस्सकदिसाफरणानञ्हि अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सापि ब्यापादो पहीयति. ओधिसो अनोधिसो दिसाफरणवसेन मेत्तं भावेन्तस्सापि. ‘त्वं एतस्स कुद्धो किं करिस्ससि, किमस्स सीलादीनि विनासेतुं सक्खिस्ससि? ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि? परस्स कुज्झनं नाम वीतच्चितङ्गारतत्तअयोसलाकगूथादीनि गहेत्वा परस्स पहरितुकामतासदिसं होति. एसोपि तव कुद्धो किं करिस्सति? किं ते सीलादीनि विनासेतुं सक्खिस्सति? एस अत्तनो कम्मेनागन्त्वा अत्तनो कम्मेनेव गमिस्सति; अप्पटिच्छितपहेणकं विय पटिवातखित्तरजोमुट्ठि विय ¶ च एतस्सेवेस कोधो मत्थके पतिस्सती’ति. एवं अत्तनो च परस्स च कम्मस्सकतं पच्चवेक्खतोपि, उभयकम्मस्सकतं पच्चवेक्खित्वा पटिसङ्खाने ठितस्सापि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति; ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स ब्यापादस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.
अरतीतिआदीसु अयोनिसोमनसिकारेन थिनमिद्धस्स उप्पादो होति. अरति नाम उक्कण्ठितता. तन्दी नाम कायालसियता. विजम्भिका नाम कायविनामना. भत्तसम्मदो नाम भत्तमुच्छा भत्तपरिळाहो. चेतसो लीनत्तं नाम चित्तस्स लीनाकारो. इमेसु अरतिआदीसु अयोनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं उप्पज्जति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, अरति तन्दी विजम्भिका भत्तसम्मदो चेतसो च लीनत्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय ¶ , उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
आरम्भधातुआदीसु पन योनिसोमनसिकारेनस्स पहानं होति. आरम्भधातु नाम पठमारम्भवीरियं. निक्कमधातु नाम कोसज्जतो ¶ निक्खन्तत्ता ततो बलवतरं. परक्कमधातु नाम परं परं ठानं अक्कमनतो ततोपि बलवतरं. इमस्मिं तिप्पभेदे वीरिये योनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं पहीयति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, आरम्भधातु, निक्कमधातु, परक्कमधातु. तत्थ योनिसोमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय, वेपुल्लाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति – अतिभोजने ¶ निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति. आहरहत्थक भुत्तवमितक तत्रवट्टक अलंसाटक काकमासकभोजनं भुञ्जित्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति. चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होतीति अतिभोजने निमित्तं गण्हन्तस्सापि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति ततो अञ्ञं परिवत्तेन्तस्सापि, रत्तिं चन्दालोकदीपालोकउक्कालोके दिवा सूरियालोकं मनसिकरोन्तस्सापि, अब्भोकासे वसन्तस्सापि, महाकस्सपत्थेरसदिसे पहीनथिनमिद्धे कल्याणमित्ते सेवन्तस्सापि थिनमिद्धं पहीयति; ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स थिनमिद्धस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति.
चेतसो अवूपसमे अयोनिसोमनसिकारेन उद्धच्चकुक्कुच्चस्स उप्पादो होति. अवूपसमो नाम अवूपसन्ताकारो; उद्धच्चकुक्कुच्चमेवेतं अत्थतो. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो उद्धच्चकुक्कुच्चं उप्पज्जति. तेनाह भगवा –
‘‘अत्थि ¶ , भिक्खवे, चेतसो अवूपसमो. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स ¶ उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
समाधिसङ्खाते पन चेतसो वूपसमे योनिसोमनसिकारेनस्स पहानं होति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, चेतसो वूपसमो. तत्थ योनिसोमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय, वेपुल्लाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, वुड्ढसेविता ¶ , कल्याणमित्तता, सप्पायकथाति. बाहुसच्चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति. कप्पियाकप्पियपरिपुच्छाबहुलस्सापि, विनयपञ्ञत्तियं चिण्णवसीभावताय पकतञ्ञुनोपि, वुड्ढे महल्लकत्थेरे उपसङ्कमन्तस्सापि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सपि उद्धच्चकुक्कुच्चं पहीयति; ठाननिसज्जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीने उद्धच्चकुक्कुच्चे उद्धच्चस्स अरहत्तमग्गेन कुक्कुच्चस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.
विचिकिच्छाठानीयेसु धम्मेसु अयोनिसोमनसिकारेन विचिकिच्छाय उप्पादो होति. विचिकिच्छाठानीया धम्मा नाम पुनप्पुनं विचिकिच्छाय कारणत्ता विचिकिच्छाव. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो विचिकिच्छा उप्पज्जति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, विचिकिच्छाठानीया धम्मा. तत्थ अयोनिसोमनसिकारबहुलीकारो ¶ – अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
कुसलादिधम्मेसु ¶ योनिसोमनसिकारेन पनस्सा पहानं होति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा, सावज्जानवज्जा धम्मा, हीनप्पणीता धम्मा, कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय, वेपुल्लाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति. बाहुसच्चेनपि हि एकं वा…पे… पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति. तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि, विनये चिण्णवसीभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि ¶ , सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति. ठाननिस्सज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनाय विचिकिच्छाय सोतापत्तिमग्गेन आयतिं अनुप्पादो होतीति पजानाति.
नीवरणपब्बवण्णना.
बोज्झङ्गपब्बवण्णना
बोज्झङ्गपब्बे सन्तन्ति पटिलाभवसेन विज्जमानं. असन्तन्ति अप्पटिलाभवसेन अविज्जमानं. यथा च अनुप्पन्नस्सातिआदीसु पन सतिसम्बोज्झङ्गस्स ताव –
‘‘अत्थि ¶ , भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स ¶ भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.१८३) – एवं उप्पादो होति. तत्थ सतियेव सतिसम्बोज्झङ्गट्ठानीया धम्मा. योनिसोमनसिकारो वुत्तलक्खणोयेव. तं तत्थ बहुलं पवत्तयतो सतिसम्बोज्झङ्गो उप्पज्जति.
अपिच चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – सतिसम्पजञ्ञं, मुट्ठस्सतिपुग्गलपरिवज्जनता, उपट्ठितस्सतिपुग्गलसेवनता, तदधिमुत्तताति. अभिक्कन्तादीसु हि सत्तसु ठानेसु सतिसम्पजञ्ञेन, भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्जनेन, तिस्सदत्तत्थेरअभयत्थेरसदिसे उपट्ठितस्सतिपुग्गले सेवनेन, ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्जति. एवं चतूहि कारणेहि उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.
धम्मविचयसम्बोज्झङ्गस्स पन –
‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा…पे… कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) –
एवं उप्पादो होति.
अपिच ¶ सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्चवेक्खणा, तदधिमुत्तताति. तत्थ परिपुच्छकताति खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानसमथविपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता. वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं. यदा हिस्स केसनखलोमानि दीघानि होन्ति, सरीरं ¶ वा उस्सन्नदोसञ्चेव सेदमलमक्खितञ्च, तदा अज्झत्तिकं वत्थु अविसदं होति अपरिसुद्धं. यदा ¶ पन चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्लापं, तदा बाहिरं वत्थु अविसदं होति अपरिसुद्धं. तस्मा केसादिछेदनेन उद्धंविरेचनअधोविरेचनादीहि सरीरसल्लहुकभावकरणेन, उच्छादनन्हापनेन च अज्झत्तिकवत्थु विसदं कातब्बं. सूचिकम्मधोवनरजनपरिभण्डकरणादीहि बाहिरवत्थु विसदं कातब्बं. एतस्मिञ्हि अज्झत्तिकबाहिरवत्थुम्हि अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अविसदं होति अपरिसुद्धं; अपरिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. विसदे पन अज्झत्तिकबाहिरवत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. तेन वुत्तं ‘‘वत्थुविसदकिरिया धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तती’’ति.
इन्द्रियसमत्तपटिपादना नाम सद्धादीनं इन्द्रियानं समभावकरणं. सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्चं, सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति. तस्मा तं धम्मसभावपच्चवेक्खणेन वा यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं. वक्कलित्थेरवत्थु चेत्थ निदस्सनं. सचे पन वीरियिन्द्रियं ¶ बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं सक्कोति, न इतरानि इतरकिच्चभेदं. तस्मा तं पस्सद्धादिभावनाय हापेतब्बं. तत्रापि सोणत्थेरवत्थु दस्सेतब्बं. एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा.
विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानञ्च समतं पसंसन्ति. बलवसद्धो हि मन्दपञ्ञो मुद्धप्पसन्नो होति, अवत्थुस्मिं पसीदति. बलवपञ्ञो मन्दसद्धो केराटिकपक्खं भजति, भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति ‘चित्तुप्पादमत्तेनेव कुसलं होती’ति अतिधावित्वा दानादीनि पुञ्ञानि अकरोन्तो निरये उप्पज्जति. उभिन्नं पन समताय वत्थुस्मिंयेव पसीदति. बलवसमाधिं पन मन्दवीरियं, समाधिस्स कोसज्जपक्खत्ता, कोसज्जं अधिभवति. बलववीरियं मन्दसमाधिं, वीरियस्स उद्धच्चपक्खत्ता, उद्धच्चं अधिभवति. समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति. वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति. तस्मा तदुभयम्पि समं कातब्बं. उभयसमताय हि अप्पना होति ¶ ¶ . अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सो सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति.
समाधिपञ्ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणपटिवेधं पापुणाति. उभिन्नं पन समताय अप्पना होतियेव. सति पन सब्बत्थ बलवती वट्टति. सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो, कोसज्जपक्खिकेन च समाधिना कोसज्जपाततो रक्खति. तस्मा सा, लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च सब्बराजकिच्चेसु, सब्बत्थ इच्छितब्बा. तेनाह ‘‘सति च पन सब्बत्थिका वुत्ता भगवता. किं कारणा? चित्तञ्हि सतिपटिसरणं, आरक्खपच्चुपट्ठाना ¶ च सति; न विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ति.
दुप्पञ्ञपुग्गलपरिवज्जना नाम खन्धादिभेदे अनोगाळ्हपञ्ञानं दुम्मेधपुग्गलानं आरका परिवज्जनं. पञ्ञवन्तपुग्गलसेवना नाम समपञ्ञासलक्खणपरिग्गाहिकाय उदयब्बयपञ्ञाय समन्नागतपुग्गलसेवना. गम्भीरञाणचरियपच्चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाय पभेदपच्चवेक्खणा. तदधिमुत्तता नाम ठाननिसज्जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्नपोणपब्भारचित्तता. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.
वीरियसम्बोज्झङ्गस्स –
‘‘अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) –
एवं उप्पादो होति.
अपिच ¶ एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – अपायभयपच्चवेक्खणता, आनिसंसदस्साविता, गमनवीथिपच्चवेक्खणता, पिण्डपातापचायनता ¶ , दायज्जमहत्तपच्चवेक्खणता, सत्थुमहत्तपच्चवेक्खणता, जातिमहत्तपच्चवेक्खणता, सब्रह्मचारिमहत्तपच्चवेक्खणता, कुसीतपुग्गलपरिवज्जनता, आरद्धवीरियपुग्गलसेवनता, तदधिमुत्तताति.
तत्थ निरयेसु पञ्चविधबन्धनकम्मकारणतो पट्ठाय महादुक्खं अनुभवनकालेपि, तिरच्छानयोनियं जालक्खिपकुमीनादीहि गहितकालेपि, पाचनकण्टकादिप्पहारावितुन्नस्स पन सकटवहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरीभूतकालेपि, कालकञ्जिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन ¶ अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्का वीरियसम्बोज्झङ्गं उप्पादेतुं. ‘अयमेव ते, भिक्खु, कालो वीरियकरणाया’ति एवं अपायभयं पच्चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्जति. ‘न सक्का कुसीतेन नव लोकुत्तरधम्मा लद्धुं; आरद्धवीरियेनेव सक्का; अयमानिसंसो वीरियस्सा’ति एवं आनिसंसदस्साविनोपि उप्पज्जति. ‘सब्बबुद्धपच्चेकबुद्धमहासावकेहेव ते गतमग्गो गन्तब्बो; सो च न सक्का कुसीतेन गन्तु’न्ति एवं गमनवीथिं पच्चवेक्खन्तस्सापि उप्पज्जति. ‘ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव ञातका, न दासकम्मकरा, नापि तं निस्साय ‘जीविस्सामा’ति ते पणीतानि पिण्डपातादीनि देन्ति; अथ खो अत्तनो कारानं महप्फलतं पच्चासिंसमाना देन्ति. सत्थारापि ‘अयं इमे पच्चये परिभुञ्जित्वा कायदळ्हीबहुलो सुखं विहरिस्सती’ति न एवञ्च सम्पस्सता तुय्हं पच्चया अनुञ्ञता; अथ खो ‘अयं इमे परिभुञ्जमानो समणधम्मं कत्वा वट्टदुक्खतो मुच्चिस्सती’ति ते पच्चया अनुञ्ञाता. सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डपातं अपचायिस्ससि. आरद्धवीरियस्सेव हि पिण्डपातापचायनं नाम होती’ति एवं पिण्डपातापचायनं पच्चवेक्खन्तस्सापि उप्पज्जति, महामित्तत्थेरस्स विय.
थेरो किर कस्सकलेणे नाम पटिवसति. तस्स च गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति. सा एकदिवसं अरञ्ञं गच्छन्ती धीतरं आह – ‘‘अम्म, असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं खीरं, असुकस्मिं सप्पि, असुकस्मिं फाणितं. तव ¶ भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि ¶ , त्वञ्च भुञ्जेय्यासी’’ति. ‘‘त्वं पन किं भुञ्जिस्ससि, अम्मा’’ति? ‘‘अहं पन हिय्यो पक्कं पारिवासिकभत्तं कञ्जियेन भुत्तम्ही’’ति. ‘‘दिवा किं भुञ्जिस्ससि, अम्मा’’ति? ‘‘साकपण्णं पक्खिपित्वा कणतण्डुलेहि अम्बिलयागुं पचित्वा ठपेहि, अम्मा’’ति.
थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सद्दं सुत्वा अत्तानं ओवदि – ‘महाउपासिका किर कञ्जियेन ¶ पारिवासिकभत्तं भुञ्जि; दिवापि कणपण्णम्बिलयागुं भुञ्जिस्सति; तुय्हं अत्थाय पन पुराणतण्डुलादीनि आचिक्खति. तं निस्साय खो पनेसा नेव खेत्तं, न वत्थुं, न भत्तं, न वत्थं पच्चासीसति; तिस्सो पन सम्पत्तियो पत्थयमाना देति. त्वं एतिस्सा ता सम्पत्तियो दातुं सक्खिस्ससि, न सक्खिस्ससीति? अयं खो पन पिण्डपातो तया सरागेन सदोसेन समोहेन न सक्का भुञ्जितु’न्ति पत्तं थविकाय पक्खिपित्वा गण्ठिकं मुञ्चित्वा निवत्तित्वा कस्सकलेणमेव गन्त्वा पत्तं हेट्ठामञ्चे चीवरं चीवरवंसे ठपेत्वा ‘अरहत्तं अपापुणित्वा न निक्खमिस्सामी’ति वीरियं अधिट्ठहित्वा निसीदि. दीघरत्तं अप्पमत्तो हुत्वा निवुत्थभिक्खु विपस्सनं वड्ढेत्वा पुरेभत्तमेव अरहत्तं पत्वा विकसमानमिव पदुमं महाखीणासवो सितं करोन्तोव निसीदि. लेणद्वारे रुक्खम्हि अधिवत्था देवता –
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिसा’’ति.
उदानं उदानेत्वा – ‘भन्ते, पिण्डाय पविट्ठानं तुम्हादिसानं अरहन्तानं भिक्खं दत्वा महल्लकित्थियो दुक्खा मुच्चिस्सन्ती’ति आह.
थेरो उट्ठहित्वा द्वारं विवरित्वा कालं ओलोकेन्तो ‘पातोयेवा’ति ञत्वा पत्तचीवरमादाय गामं पाविसि. दारिकापि भत्तं सम्पादेत्वा ‘इदानि मे भाता आगमिस्सति, इदानि मे भाता आगमिस्सतीति द्वारं विवरित्वा ओलोकयमाना निसीदि. सा, थेरे घरद्वारं सम्पत्ते, पत्तं गहेत्वा सप्पिफाणितयोजितस्स खीरपिण्डपातस्स पूरेत्वा हत्थे ठपेसि. थेरो ‘सुखं होतू’ति अनुमोदनं कत्वा पक्कामि. सापि तं ओलोकयमाना अट्ठासि.
थेरस्स ¶ ¶ हि तदा अतिविय परिसुद्धो छविवण्णो अहोसि, विप्पसन्नानि इन्द्रियानि, मुखं बन्धना मुत्ततालपक्कं विय अतिविय विरोचित्थ. महाउपासिका अरञ्ञा आगन्त्वा – ‘‘किं, अम्म, भातिको ते आगतो’’ति पुच्छि. सा सब्बं तं पवत्तिं आरोचेसि. उपासिका ‘अज्ज मे पुत्तस्स पब्बजितकिच्चं मत्थकं पत्त’न्ति ञत्वा ‘‘अभिरमति ते, अम्म, भाता बुद्धसासने, न उक्कण्ठती’’ति आह.
महन्तं खो पनेतं सत्थु दायज्जं यदिदं सत्त अरियधनानि नाम. तं न सक्का कुसीतेन गहेतुं. यथा हि ¶ विप्पटिपन्नं पुत्तं मातापितरो ‘अयं अम्हाकं अपुत्तो’ति परिबाहिरं करोन्ति; सो तेसं अच्चयेन दायज्जं न लभति; एवं कुसीतोपि इदं अरियधनदायज्जं न लभति, आरद्धवीरियोव लभतीति दायज्जमहत्तं पच्चवेक्खतोपि उप्पज्जति. ‘महा खो पन ते सत्था. सत्थुनो हि ते मातुकुच्छिस्मिं पटिसन्धिगण्हनकालेपि अभिनिक्खमनेपि अभिसम्बोधियम्पि धम्मचक्कपवत्तनयमकपाटिहारियदेवोरोहनआयुसङ्खारवोस्सज्जनेसुपि परिनिब्बानकालेपि दससहस्सिलोकधातु कम्पित्थ. युत्तं नु ते एवरूपस्स सत्थुनो सासने पब्बजित्वा कुसीतेन भवितु’न्ति एवं सत्थुमहत्तं पच्चवेक्खतोपि उप्पज्जति.
‘जातियापि त्वं इदानि न लामकजातिकोसि; असम्भिन्नाय महासम्मतपवेणिया आगते ओक्काकराजवंसे जातो; सिरिसुद्धोदनमहाराजस्स च महामायादेविया च नत्ता; राहुलभद्दस्स कनिट्ठो. तया नाम एवरूपेन जिनपुत्तेन हुत्वा न युत्तं कुसीतेन विहरितु’न्ति एवं जातिमहत्तं पच्चवेक्खतोपि उप्पज्जति. ‘सारिपुत्तमोग्गल्लाना चेव असीतिमहासावका च वीरियेनेव लोकुत्तरधम्मं पटिविज्झिंसु. त्वं एतेसं सब्रह्मचारीनं मग्गं पटिपज्जसि, नप्पटिपज्जसी’ति एवं सब्रह्मचारिमहत्तं पच्चवेक्खतोपि उप्पज्जति.
कुच्छिं पूरेत्वा ठितअजगरसदिसे विस्सट्ठकायिकचेतसिकवीरिये कुसीतपुग्गले परिवज्जेन्तस्सापि आरद्धवीरिये पहितत्ते पुग्गले सेवन्तस्सापि ठाननिसज्जादीसु विरियुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.
पीतिसम्बोज्झङ्गस्स ¶ –
‘‘अत्थि ¶ , भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) –
एवं उप्पादो होति. तत्थ पीतियेव पीतिसम्बोज्झङ्गट्ठानीया धम्मा नाम. तस्सा उप्पादकमनसिकारो ¶ योनिसोमनसिकारो नाम.
अपिच एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति, धम्मसङ्घसीलचागदेवतानुस्सति, उपसमानुस्सति, लूखपुग्गलपरिवज्जनता, सिनिद्धपुग्गलसेवनता, पसादनीयसुत्तन्तपच्चवेक्खणता, तदधिमुत्तताति.
बुद्धगुणे अनुस्सरन्तस्सापि हि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जति; धम्मसङ्घगुणे अनुस्सरन्तस्सापि, दीघरत्तं अक्खण्डं कत्वा रक्खितं चतुपारिसुद्धिसीलं पच्चवेक्खन्तस्सापि, गिहिनो दससीलं पञ्चसीलं पच्चवेक्खन्तस्सापि, दुब्भिक्खभयादीसु पणीतं भोजनं सब्रह्मचारीनं दत्वा ‘एवं नाम अदम्हा’ति चागं पच्चवेक्खन्तस्सापि, गिहिनोपि एवरूपे काले सीलवन्तानं दिन्नदानं पच्चवेक्खन्तस्सापि, येहि गुणेहि समन्नागता देवता देवत्तं पत्ता तथारूपानं गुणानं अत्तनि अत्थितं पच्चवेक्खन्तस्सापि, समापत्तिया विक्खम्भिते किलेसे सट्ठिपि सत्ततिपि वस्सानि न समुदाचरन्तीति पच्चवेक्खन्तस्सापि, चेतियदस्सनबोधिदस्सनथेरदस्सनेसु असक्कच्चकिरियाय संसूचितलूखभावे बुद्धादीसु पसादसिनेहाभावेन गद्रभपिट्ठे रजसदिसे लूखपुग्गले परिवज्जेन्तस्सापि, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले सेवन्तस्सापि, रतनत्तयगुणपरिदीपके पसादनीयसुत्तन्ते पच्चवेक्खन्तस्सापि, ठाननिसज्जादीसु पीतिउप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.
पस्सद्धिसम्बोज्झङ्गस्स ¶ –
‘‘अत्थि ¶ , भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) –
एवं उप्पादो होति. अपिच सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – पणीतभोजनसेवनता, उतुसुखसेवनता ¶ , इरियापथसुखसेवनता, मज्झत्तपयोगता, सारद्धकायपुग्गलपरिवज्जनता, पस्सद्धिकायपुग्गलसेवनता, तदधिमुत्तताति. पणीतञ्हि सिनिद्धं सप्पायभोजनं भुञ्जन्तस्सापि, सीतुण्हेसु उतूसु ठानादीसु च इरियापथेसु सप्पायं उतुञ्च इरियापथञ्च सेवन्तस्सापि पस्सद्धि उप्पज्जति. यो पन महापुरिसजातिको सब्बउतुइरियापथक्खमोव होति, न तं सन्धायेतं वुत्तं. यस्स सभागविसभागता अत्थि, तस्सेव विसभागे उतुइरियापथे वज्जेत्वा सभागे सेवन्तस्सापि उप्पज्जति. मज्झत्तपयोगो वुच्चति अत्तनो च परस्स च कम्मस्सकतपच्चवेक्खणा; इमिना मज्झत्तपयोगेन उप्पज्जति. यो लेड्डुदण्डादीहि परं विहेठयमानोव विचरति, एवरूपं सारद्धकायं पुग्गलं परिवज्जेन्तस्सापि, संयतपादपाणिं पस्सद्धकायं पुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु पस्सद्धिउप्पादनत्थाय निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.
समाधिसम्बोज्झङ्गस्स –
‘‘अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) –
एवं उप्पादो होति. तत्थ समथोव समथनिमित्तं, अविक्खेपट्ठेन च अब्यग्गनिमित्तन्ति.
अपिच ¶ एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – वत्थुविसदकिरियता ¶ , इन्द्रियसमत्तपटिपादनता, निमित्तकुसलता, समये चित्तस्स पग्गण्हनता, समये चित्तस्स निग्गहणनता, समये सम्पहंसनता, समये अज्झुपेक्खणता, असमाहितपुग्गलपरिवज्जनता, समाहितपुग्गलसेवनता, झानविमोक्खपच्चवेक्खणता, तदधिमुत्तताति. तत्थ वत्थुविसदकिरियता च इन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा.
निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता. समये चित्तस्स पग्गहणनताति यस्मिं समये अतिसिथिलवीरियतादीहि ¶ लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गण्हनं. समये चित्तस्स निग्गहणनताति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धटं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गण्हनं. समये सम्पहंसनताति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेन च पसादं जनेति. अयं वुच्चति समये सम्पहंसनताति.
समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धटं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदायं पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथी विय समप्पवत्तेसु अस्सेसु. अयं वुच्चति समये अज्झुपेक्खनताति. असमाहितपुग्गलपरिवज्जनता नाम उपचारं वा अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्जनं. समाहितपुग्गलसेवनता नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना. तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थंयेव निन्नपोणपब्भारचित्तता. एवञ्हि पटिपज्जतो एस उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति.
उपेक्खासम्बोज्झङ्गस्स –
‘‘अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो ¶ – अयमाहारो अनुप्पन्नस्स ¶ वा उपेक्खासम्बोज्झङ्गस्स ¶ उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती’’ति (सं. नि. ५.२३२) –
एवं उप्पादो होति. तत्थ उपेक्खाव उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा नाम. अपिच पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता, सत्तसङ्खारमज्झत्तपुग्गलसेवनता, तदधिमुत्तताति.
तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति – ‘त्वं अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्ससि. एसोपि अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्सति. त्वं कं केलायसी’ति एवं कम्मस्सकतपच्चवेक्खणेन च ‘परमत्थतो सत्तोयेव नत्थि. सो त्वं कं केलायसी’ति एवं निस्सत्तपच्चवेक्खणेन च. द्वीहेवाकारेहि सङ्खारमज्झत्ततं समुट्ठापेति – ‘इदं चीवरं अनुपुब्बेन वण्णविकारञ्चेव जिण्णभावञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति. सचे पनस्स सामिको भवेय्य, नास्स एवं विनस्सितुं ददेय्या’ति एवं अस्सामिकभावपच्चवेक्खणेन च. ‘अनद्धनियं इदं तावकालिक’न्ति एवं तावकालिकभावपच्चवेक्खणेन च. यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा.
सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिही वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थेनेव नेसं केसच्छेदनसूचिकम्मचीवरधोवनरजनपत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो ‘असुको सामणेरो कुहिं? असुको दहरो कुहि’न्ति? भन्तमिगो विय इतो चितो च आलोकेति; अञ्ञेन केसच्छेदनादीनं अत्थाय ‘मुहुत्तं ताव असुकं पेसेथा’ति याचियमानोपि ‘अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे नं गहेत्वा किलमेस्सथा’ति न देति – अयं सत्तकेलायनो नाम.
यो ¶ पन चीवरपत्तथालककत्तरयट्ठिआदीनि ¶ ममायति, अञ्ञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं याचितोपि ‘मयम्पि इमं ममायन्ता न परिभुञ्जाम, तुम्हाकं किं दस्सामा’ति वदति – अयं सङ्खारकेलायनो नाम. यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासीनो – अयं सत्तसङ्खारमज्झत्तो नाम. इति अयं उपेक्खासम्बोज्झङ्गो एवरूपे सत्तसङ्खारकेलायनपुग्गले ¶ आरका परिवज्जेन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गले सेवन्तस्सापि, ठाननिसज्जादीसु तदुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति. सेसं सब्बत्थ उत्तानत्थमेवाति.
बोज्झङ्गपब्बवण्णना.
इमेसुपि द्वीसु पब्बेसु सुद्धविपस्सनाव कथिता. इति इमे चत्तारो सतिपट्ठाना पुब्बभागे नानाचित्तेसु लब्भन्ति. अञ्ञेनेव हि चित्तेन कायं परिग्गण्हाति, अञ्ञेन वेदनं, अञ्ञेन चित्तं, अञ्ञेन धम्मे परिग्गण्हाति; लोकुत्तरमग्गक्खणे पन एकचित्तेयेव लब्भन्ति. आदितो हि कायं परिग्गण्हित्वा आगतस्स विपस्सनासम्पयुत्ता सति कायानुपस्सना नाम. ताय सतिया समन्नागतो पुग्गलो कायानुपस्सी नाम. विपस्सनं उस्सुक्कापेत्वा अरियमग्गं पत्तस्स मग्गक्खणे मग्गसम्पयुत्ता सति कायनुपस्सना नाम. ताय सतिया समन्नागतो पुग्गलो कायानुपस्सी नाम. वेदनं परिग्गण्हित्वा…. चित्तं परिग्गण्हित्वा…. धम्मे परिग्गण्हित्वा आगतस्स विपस्सनासम्पयुत्ता सति धम्मानुपस्सना नाम. ताय सतिया समन्नागतो पुग्गलो धम्मानुपस्सी नाम. विपस्सनं उस्सुक्कापेत्वा अरियमग्गं पत्तस्स मग्गक्खणे मग्गसम्पयुत्ता सति धम्मानुपस्सना नाम. ताय सतिया समन्नागतो पुग्गलो धम्मानुपस्सी नाम. एवं ताव देसना पुग्गले तिट्ठति. काये पन ‘सुभ’न्ति विपल्लासप्पहाना कायपरिग्गाहिका सति मग्गेन समिज्झतीति कायानुपस्सना नाम. वेदनाय ‘सुख’न्ति विपल्लासप्पहाना वेदनापरिग्गाहिका सति मग्गेन समिज्झतीति वेदनानुपस्सना नाम. चित्ते ‘निच्च’न्ति विपल्लासप्पहाना चित्तपरिग्गाहिका सति मग्गेन समिज्झतीति चित्तानुपस्सना नाम. धम्मेसु ‘अत्ता’ति विपल्लासप्पहाना धम्मपरिग्गाहिका ¶ सति मग्गेन समिज्झतीति धम्मानुपस्सना नाम. इति एकाव मग्गसम्पयुत्ता सति चतुकिच्चसाधनट्ठेन चत्तारि ¶ नामानि लभति. तेन वुत्तं – ‘लोकुत्तरमग्गक्खणे पन एकचित्तेयेव लब्भन्ती’ति.
सुत्तन्तभाजनीयवण्णना.
२. अभिधम्मभाजनीयवण्णना
३७४. अभिधम्मभाजनीये ¶ लोकुत्तरसतिपट्ठानवसेन देसनाय आरद्धत्ता यथा कायादिआरम्मणेसु लोकियसतिपट्ठानेसु तन्ति ठपिता, एवं अट्ठपेत्वा सब्बानिपि कायानुपस्सादीनि सतिपट्ठानानि धम्मसङ्गणियं (ध. स. ३५५ आदयो) विभत्तस्स देसनानयस्स मुखमत्तमेव दस्सेन्तेन निद्दिट्ठानि.
तत्थ नयभेदो वेदितब्बो. कथं? कायानुपस्सनाय ताव सोतापत्तिमग्गे झानाभिनिवेसे सुद्धिकपटिपदा, सुद्धिकसुञ्ञता, सुञ्ञतपटिपदा, सुद्धिकअप्पणिहितं, अप्पणिहितपटिपदाति इमेसु पञ्चसु ठानेसु द्विन्नं द्विन्नं चतुक्कपञ्चकनयानं वसेन दस नया होन्ति. एवं सेसेसुपीति वीसतिया अभिनिवेसेसु द्वे नयसतानि. तानि चतूहि अधिपतीहि चतुगुणितानि अट्ठ. इति सुद्धिकानि द्वे साधिपतीनि अट्ठाति सब्बम्पि नयसहस्सं होति. तथा वेदनानुपस्सनादीसु सुद्धिकसतिपट्ठाने चाति सोतापत्तिमग्गे पञ्च नयसहस्सानि. यथा च सोतापत्तिमग्गे, एवं सेसमग्गेसुपीति कुसले वीसति नयसहस्सानि; सुञ्ञतापणिहितानिमित्तादिभेदेसु पन ततो तिगुणे विपाके सट्ठि नयसहस्सानीति. एवमेव सकिच्चसाधकानञ्चेव संसिद्धिककिच्चानञ्च कुसलविपाकसतिपट्ठानानं निद्देसवसेन दुविधो कायानुपस्सनादिवसेन च सुद्धिकवसेन च कुसले पञ्चन्नं विपाके पञ्चन्नन्ति दसन्नं निद्देसवारानं वसेन दसप्पभेदो असीतिनयसहस्सपतिमण्डितो अभिधम्मभाजनीयनिद्देसो.
३. पञ्हापुच्छकवण्णना
३८६. पञ्हापुच्छके पाळिअनुसारेनेव सतिपट्ठानानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन सब्बानिपि एतानि अप्पमाणं निब्बानं ¶ आरब्भ पवत्तनतो अप्पमाणारम्मणानेव, न मग्गारम्मणानि; सहजातहेतुवसेन पन मग्गहेतुकानि; वीरियं वा वीमंसं वा जेट्ठकं कत्वा मग्गभावनाकाले मग्गाधिपतीनि; छन्दचित्तजेट्ठकाय ¶ मग्गभावनाय नवत्तब्बानि मग्गाधिपतीनीति फलकालेपि नवत्तब्बानेव; अतीतादीसु एकारम्मणभावेनपि नवत्तब्बानि; निब्बानस्स पन बहिद्धाधम्मत्ता बहिद्धारम्मणानि नाम होन्तीति. एवमेतस्मिं पञ्हापुच्छके निब्बत्तितलोकुत्तरानेव सतिपट्ठानानि कथितानि. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिंयेव ¶ लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता; अभिधम्मभाजनीयपञ्हापुच्छकेसु पन लोकुत्तरायेवाति. एवमयं सतिपट्ठानविभङ्गोपि तेपरिवट्टं नीहरित्वा भाजेत्वा दस्सितोति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
सतिपट्ठानविभङ्गवण्णना निट्ठिता.