📜
८. सम्मप्पधानविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
३९०. इदानि ¶ ¶ ¶ तदनन्तरे सम्मप्पधानविभङ्गे चत्तारोति गणनपरिच्छेदो. तेन न ततो हेट्ठा न उद्धन्ति सम्मप्पधानपरिच्छेदं दीपेति. सम्मप्पधानाति कारणप्पधाना उपायप्पधाना योनिसोपधाना. इध भिक्खूति इमस्मिं सासने पटिपन्नको भिक्खु. अनुप्पन्नानन्ति अनिब्बत्तानं. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं धम्मानं. अनुप्पादायाति न उप्पादनत्थाय. छन्दं जनेतीति कत्तुकम्यतासङ्खातं कुसलच्छन्दं जनेति उप्पादेति. वायमतीति पयोगं परक्कमं करोति. वीरियं आरभतीति कायिकचेतसिकं वीरियं करोति. चित्तं पग्गण्हातीति तेनेव सहजातवीरियेन चित्तं उक्खिपति. पदहतीति पधानवीरियं करोति. पटिपाटिया पनेतानि चत्तारिपि पदानि आसेवनाभावनाबहुलीकम्मसातच्चकिरियाहि योजेतब्बानि.
उप्पन्नानं पापकानन्ति अनुप्पन्नन्ति अवत्तब्बतं आपन्नानं पापधम्मानं. पहानायाति पजहनत्थाय. अनुप्पन्नानं कुसलानं धम्मानन्ति अनिब्बत्तानं कोसल्लसम्भूतानं धम्मानं. उप्पादायाति उप्पादनत्थाय. उप्पन्नानन्ति निब्बत्तानं. ठितियाति ठितत्थाय. असम्मोसायाति अनस्सनत्थं. भिय्योभावायाति पुनप्पुनं भावाय. वेपुल्लायाति ¶ विपुलभावाय. भावनायाति वड्ढिया. पारिपूरियाति परिपूरणत्थाय. अयं ताव चतुन्नं सम्मप्पधानानं उद्देसवारवसेन एकपदिको अत्थुद्धारो.
३९१. इदानि पटिपाटिया तानि पदानि भाजेत्वा दस्सेतुं कथञ्च भिक्खु अनुप्पन्नानन्तिआदिना ¶ नयेन निद्देसवारो आरद्धो. तत्थ यं हेट्ठा धम्मसङ्गहे आगतसदिसं, तं तस्स वण्णनायं वुत्तनयेनेव वेदितब्बं. यं पन तस्मिं अनागतं, तत्थ छन्दनिद्देसे ताव यो छन्दोति यो छन्दनियवसेन छन्दो. छन्दिकताति छन्दिकभावो, छन्दकरणाकारो वा. कत्तुकम्यताति कत्तुकामता. कुसलोति छेको. धम्मच्छन्दोति सभावच्छन्दो. अयञ्हि छन्दो नाम तण्हाछन्दो, दिट्ठिछन्दो, वीरियछन्दो, धम्मच्छन्दोति बहुविधो नानप्पकारको. तेसु ¶ धम्मच्छन्दोति इमस्मिं ठाने कत्तुकम्यताकुसलधम्मच्छन्दो अधिप्पेतो.
इमं छन्दं जनेतीति छन्दं कुरुमानोव छन्दं जनेति नाम. सञ्जनेतीति उपसग्गेन पदं वड्ढितं. उट्ठपेतीति छन्दं कुरुमानोव तं उट्ठपेति नाम. समुट्ठपेतीति उपसग्गेन पदं वड्ढितं. निब्बत्तेतीति छन्दं कुरुमानोव तं निब्बत्तेति नाम. अभिनिब्बत्तेतीति उपसग्गेन पदं वड्ढितं. अपिच छन्दं करोन्तोव छन्दं जनेति नाम. तमेव सततं करोन्तो सञ्जनेति नाम. केनचिदेव अन्तरायेन पतितं पुन उक्खिपन्तो उट्ठपेति नाम. पबन्धट्ठितिं पापेन्तो समुट्ठपेति नाम. तं पाकटं करोन्तो निब्बत्तेति नाम. अनोसक्कनताय अलीनवुत्तिताय अनोलीनवुत्तिताय अभिमुखभावेन निब्बत्तेन्तो अभिनिब्बत्तेति नाम.
३९४. वीरियनिद्देसे वीरियं करोन्तोव वीरियं आरभति नाम. दुतियपदं उपसग्गेन वड्ढितं. वीरियं ¶ करोन्तोयेव च आसेवति भावेति नाम. पुनप्पुनं करोन्तो वहुलीकरोति. आदितोव करोन्तो आरभति. पुनप्पुनं करोन्तो समारभति. भावनावसेन भजन्तो आसेवति. वड्ढेन्तो भावेति. सब्बकिच्चेसु तदेव बहुलीकरोन्तो बहुलीकरोतीति वेदितब्बो.
३९५. चित्तपग्गहनिद्देसे वीरियपग्गहेन योजेन्तो चित्तं पग्गण्हाति, उक्खिपतीति अत्थो. पुनप्पुनं पग्गण्हन्तो सम्पग्गण्हाति. एवं सम्पग्गहितं यथा न पतति तथा नं वीरियुपत्थम्भेन उपत्थम्भेन्तो उपत्थम्भेति. उपत्थम्भितम्पि थिरभावत्थाय पुनप्पुनं उपत्थम्भेन्तो पच्चुपत्थम्भेति नाम.
४०६. ठितियातिपदस्स निद्देसे सब्बेसम्पि असम्मोसादीनं ठितिवेवचनभावं दस्सेतुं या ठिति सो असम्मोसोतिआदि वुत्तं. एत्थ हि हेट्ठिमं हेट्ठिमं पदं उपरिमस्स उपरिमस्स पदस्स ¶ अत्थो, उपरिमं उपरिमं पदं हेट्ठिमस्स हेट्ठिमस्स अत्थोतिपि वत्तुं वट्टति. सेसं सब्बत्थ उत्तानत्थमेवाति. अयं ताव पाळिवण्णना.
अयं पनेत्थ विनिच्छयकथा. अयञ्हि सम्मप्पधानकथा नाम दुविधा – लोकिया लोकुत्तरा च. तत्थ लोकिया सब्बपुब्बभागे होति. सा ¶ कस्सपसंयुत्तपरियायेन लोकियमग्गक्खणे वेदितब्बा. वुत्तञ्हि तत्थ –
‘‘चत्तारो मे, आवुसो, सम्मप्पधाना. कतमे चत्तारो?
इधावुसो, भिक्खु ‘अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति; ‘उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति; ‘अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति. ‘उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोती’’ति (सं. नि. २.१४५).
एत्थ च ‘अनुप्पन्ना मे कुसला धम्मा’ति समथविपस्सना चेव मग्गो च. उप्पन्ना ¶ कुसला नाम समथविपस्सनाव. मग्गो पन सकिं उप्पज्जित्वा निरुज्झमानो अनत्थाय संवत्तनको नाम नत्थि. सो हि फलस्स पच्चयं दत्वाव निरुज्झति. पुरिमस्मिं वा समथविपस्सनाव गहेतब्बाति वुत्तं, तं पन न युत्तं.
तत्थ ‘‘उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ती’’ति अत्थस्स आविभावत्थं इदं वत्थु – एको किर खीणासवत्थेरो ‘महाचेतियञ्च महाबोधिञ्च वन्दिस्सामी’ति समापत्तिलाभिना भण्डगाहकसामणेरेन सद्धिं जनपदतो महाविहारं आगन्त्वा विहारपरिवेणं पाविसि; सायन्हसमये महाभिक्खुसङ्घे चेतियं वन्दमाने चेतियं वन्दनत्थाय न निक्खमि. कस्मा? खीणासवानञ्हि तीसु रतनेसु महन्तं गारवं होति. तस्मा भिक्खुसङ्घे वन्दित्वा पटिक्कन्ते मनुस्सानं सायमासभुत्तवेलाय सामणेरम्पि अजानापेत्वा ‘चेतियं वन्दिस्सामी’ति एककोव निक्खमि. सामणेरो ‘किं नु खो थेरो अवेलाय एककोव गच्छति, जानिस्सामी’ति उपज्झायस्स पदानुपदिकोव निक्खमि. थेरो अनावज्जनेन तस्स आगमनं ¶ अजानन्तो दक्खिणद्वारेन महाचेतियङ्गणं आरुळ्हो. सामणेरोपि अनुपदंयेव आरुळ्हो.
महाथेरो ¶ महाचेतियं उल्लोकेत्वा बुद्धारम्मणं पीतिं गहेत्वा सब्बं चेतसो समन्नाहरित्वा हट्ठपहट्ठो महाचेतियं वन्दति. सामणेरो थेरस्स वन्दनाकारं दिस्वा ‘उपज्झायो मे अतिविय पसन्नचित्तो वन्दति; किं नु खो पुप्फानि लभित्वा पूजं करेय्या’ति चिन्तेसि. थेरे वन्दित्वा उट्ठाय सिरसि अञ्जलिं ठपेत्वा महाचेतियं उल्लोकेत्वा ठिते सामणेरो उक्कासित्वा अत्तनो आगतभावं जानापेसि. थेरो परिवत्तेत्वा ओलोकेन्तो ‘‘कदा आगतोसी’’ति पुच्छि. ‘‘तुम्हाकं चेतियं वन्दनकाले, भन्ते; अतिविय पसन्ना चेतियं वन्दित्थ; किन्नु खो पुप्फानि लभित्वा पूजेय्याथा’’ति? ‘‘आम, सामणेर, इमस्मिं चेतिये विय अञ्ञत्र एत्तकं धातुनिधानं नाम नत्थि. एवरूपं असदिसं महाथूपं पुप्फानि लभित्वा को न पूजेय्या’’ति? ‘‘तेन हि, भन्ते, अधिवासेथ, आहरिस्सामी’’ति तावदेव झानं समापज्जित्वा इद्धिया हिमवन्तं गन्त्वा वण्णगन्धसम्पन्नानि पुप्फानि गहेत्वा परिस्सावनं पूरेत्वा महाथेरे ¶ दक्खिणमुखतो पच्छिममुखे असम्पत्तेयेव आगन्त्वा पुप्फपरिस्सावनं हत्थे ठपेत्वा ‘‘पूजेथ भन्ते’’ति आह. थेरो ‘‘अतिमन्दानि नो, सामणेर, पुप्फानी’’ति आह. ‘‘गच्छथ, भन्ते, भगवतो गुणे आवज्जेत्वा पूजेथा’’ति.
थेरो पच्छिममुखनिस्सितेन सोपानेन आरुय्ह कुच्छिवेदिकाभूमियं पुप्फपूजं कातुं आरद्धो. वेदिकाभूमि परिपुण्णा; पुप्फानि पतित्वा दुतियभूमियं जण्णुप्पमाणेन ओधिना पूरयिंसु. ततो ओतरित्वा पादपिट्ठिकपन्तिं पूजेसि; सापि परिपूरि; परिपुण्णभावं ञत्वा हेट्ठिमतले विकिरन्तो अगमासि; सब्बं चेतियङ्गणं परिपूरि; तस्मिं परिपुण्णे ‘‘सामणेर, पुप्फानि न खीयन्ती’’ति आह. ‘‘परिस्सावनं, भन्ते, अधोमुखं करोथा’’ति. अधोमुखं कत्वा चालेसि. तदा पुप्फानि खीणानि. थेरो परिस्सावनं सामणेरस्स दत्वा सद्धिं हत्थिपाकारेन चेतियं तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा परिवेणं गच्छन्तो चिन्तेसि – ‘याव महिद्धिको वतायं सामणेरो; सक्खिस्सति नु खो इमं इद्धानुभावं रक्खितुन्ति? ततो ‘न सक्खिस्सती’ति दिस्वा सामणेरं आह – ‘‘सामणेर, त्वं इदानि महिद्धिको; एवरूपं पन इद्धिं नासेत्वा पच्छिमकाले ¶ काणपेसकारिया हत्थेन मद्दितंकञ्जियं पिविस्ससी’’ति. दहरकभावस्स नामेस दोसो यं सो उपज्झायस्स कथाय संवेजेत्वा ‘कम्मट्ठानं ¶ मे, भन्ते, आचिक्खथा’ति न याचि; ‘अम्हाकं उपज्झायो किं वदती’ति तं पन असुणन्तो विय अगमासि.
थेरो महाचेतियञ्च महाबोधिञ्च वन्दित्वा सामणेरं पत्तचीवरं गाहापेत्वा अनुपुब्बेन कुटेळितिस्समहाविहारं अगमासि. सामणेरो उपज्झायस्स पदानुपदिको हुत्वा भिक्खाचारं न गच्छति. ‘‘कतरं गामं पविसथ, भन्ते’’ति पुच्छित्वा पन ‘इदानि मे उपज्झायो गामद्वारं सम्पत्तो भविस्सती’ति ञत्वा अत्तनो च उपज्झायस्स च पत्तचीवरं गहेत्वा आकासेनागन्त्वा थेरस्स पत्तचीवरं दत्वा ¶ पिण्डाय पविसति. थेरो सब्बकालं ओवदति – ‘‘सामणेर, मा एवमकासि; पुथुज्जनिद्धि नाम चला अनिबद्धा; असप्पायं रूपादिआरम्मणं लभित्वा अप्पमत्तकेनेव भिज्जति; सन्ताय समापत्तिया परिहीना ब्रह्मचरियवासे सन्थम्भितुं न सक्कोन्ती’’ति. सामणेरो ‘किं कथेति मय्हं उपज्झायो’ति सोतुं न इच्छति, तथेव करोति. थेरो अनुपुब्बेन चेतियवन्दनं करोन्तो कम्मुपेन्दविहारं नाम गतो. तत्थ वसन्तेपि थेरे सामणेरो तथेव करोति.
अथेकदिवसं एका पेसकारधीता अभिरूपा पठमवये ठिता कम्मुपेन्दगामतो निक्खमित्वा पदुमस्सरं ओरुय्ह गायमाना पुप्फानि भञ्जति. तस्मिं समये सामणेरो पदुमस्सरमत्थकेन गच्छति गच्छन्तो पन, सक्करलसिकाय काणमक्खिका विय, तस्सा गीतसद्दे बज्झि; तावदेव इद्धि अन्तरहिता, छिन्नपक्खो काको विय अहोसि. सन्तसमापत्तिबलेन पन तत्थेव उदकपिट्ठे अपतित्वा सिम्बलितूलं विय पतमानं अनुपुब्बेन पदुमस्सरतीरे अट्ठासि. सो वेगेन गन्त्वा उपज्झायस्स पत्तचीवरं दत्वा निवत्ति. महाथेरो ‘पगेवेतं मया दिट्ठं, निवारियमानोपि न निवत्तिस्सती’ति किञ्चि अवत्वा पिण्डाय पाविसि.
सामणेरो गन्त्वा पदुमस्सरतीरे अट्ठासि तस्सा पच्चुत्तरणं आगमयमानो. सापि सामणेरं आकासेन गच्छन्तञ्च पुनागन्त्वा ठितञ्च दिस्वा ‘अद्धा ¶ एस मं निस्साय उक्कण्ठितो’ति ञत्वा ‘पटिक्कम सामणेरा’ति आह. सोपि पटिपक्कमि. इतरा पच्चुत्तरित्वा साटकं निवासेत्वा तं उपसङ्कमित्वा ‘किं, भन्ते’ति पुच्छि. सो तमत्थं आरोचेसि. सा बहूहि कारणेहि घरावासे आदीनवं ब्रह्मचरियवासे आनिसंसञ्च दस्सेत्वा ओवदमानापि ¶ तस्स उक्कण्ठं विनोदेतुं असक्कोन्ती ‘अयं मम कारणा एवरूपाय इद्धिया परिहीनो; न दानि युत्तं परिच्चजितु’न्ति. ‘इधेव तिट्ठा’ति वत्वा घरं गन्त्वा मातापितूनं तं पवत्तिं आरोचेसि. तेपि आगन्त्वा नानप्पकारं ओवदमाना वचनं अग्गण्हन्तं आहंसु – ‘‘त्वं अम्हे उच्चाकुलाति मा सल्लक्खेसि. मयं पेसकारा. सक्खिस्ससि पेसकारकम्मं कातु’’न्ति? सामणेरो आह – ‘‘उपासक, गिहीभूतो नाम पेसकारकम्मं वा करेय्य नळकारकम्मं वा, किं इमिना, मा साटकमत्ते लोभं करोथा’’ति ¶ . पेसकारको उदरे बद्धसाटकं दत्वा घरं नेत्वा धीतरं अदासि.
सो पेसकारकम्मं उग्गण्हित्वा पेसकारेहि सद्धिं सालाय कम्मं करोति. अञ्ञेसं इत्थियो पातोव भत्तं सम्पादेत्वा आहरिंसु. तस्स भरिया न ताव आगच्छति. सो इतरेसु कम्मं विस्सज्जेत्वा भुञ्जमानेसु तसरं वट्टेन्तो निसीदि. सा पच्छा आगमासि. अथ नं सो ‘अतिचिरेन आगतासी’ति तज्जेसि. मातुगामो च नाम अपि चक्कवत्तिराजानं अत्तनि पटिबद्धचित्तं ञत्वा दासं विय सल्लक्खेति. तस्मा सा एवमाह – ‘‘अञ्ञेसं घरे दारुपण्णलोणादीनि सन्निहितानि; बाहिरतो आहरित्वा दायका पेसकारकापि अत्थि. अहं पन एकिका; त्वम्पि ‘मय्हं घरे इदं अत्थि, इदं नत्थी’ति न जानासि. सचे इच्छसि भुञ्ज, नो चे इच्छसि मा भुञ्जा’’ति. सो ‘न केवलं उस्सूरे भत्तं आहरसि, वाचायपि मं घट्टेसी’ति कुज्झित्वा अञ्ञं पहरणं अपस्सन्तो तमेव तसरदण्डकं तसरतो लुञ्चित्वा खिपि. सा तं आगच्छन्तं दिस्वा ईसकं परिवत्ति. तसरदण्डकस्स च कोटि नाम तिखिणा होति. सा तस्सा परिवत्तमानाय अक्खिकोटियं पविसित्वा अट्ठासि. सा उभोहि हत्थेहि वेगेन अक्खिं अग्गहेसि. भिन्नट्ठानतो लोहितं पग्घरति.
सो ¶ तस्मिं काले उपज्झायस्स वचनं अनुस्सरि ‘इदं सन्धाय मं उपज्झायो ‘‘अनागते काले काणपेसकारिया हत्थेन मद्दितं कञ्जियं पिविस्ससी’’ति आह. इदं थेरेन दिट्ठं भविस्सति. अहो दीघदस्सी अय्यो’ति महासद्देन रोदितुं आरभि. तमेनं अञ्ञे ‘‘अलं, आवुसो, मा रोदि; अक्खि नाम भिन्नं न सक्का रोदनेन पटिपाकतिकं कातु’’न्ति आहंसु. सो ‘‘नाहं एतमत्थं रोदामि; अपिच खो इदं सन्धाय रोदामी’’ति सब्बं पवत्तिं पटिपाटिया कथेसि. एवं उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्ति.
अपरम्पि ¶ वत्थु – तिंसमत्ता भिक्खू कल्याणियं महाचेतियं वन्दित्वा अटविमग्गेन महामग्गं ओतरमाना अन्तरामग्गे झामक्खेत्ते कम्मं कत्वा आगच्छन्तं एकं मनुस्सं अद्दसंसु. तस्स सरीरं मसिमक्खितं होति, मसिमक्खितमेव च एकं कासावं कच्छं पीळेत्वा निवत्थं. ओलोकियमानो झामखाणुको विय खायति. सो दिवसभागे ¶ कम्मं कत्वा उपड्ढझायमानानं दारूनं कलापं उक्खिपित्वा पिट्ठियं विप्पकिण्णेहि केसेहि कुम्मग्गेन आगन्त्वा भिक्खूनं सम्मुखे अट्ठासि. सामणेरा दिस्वा अञ्ञमञ्ञं ओलोकयमाना ‘‘आवुसो, तुय्हं पिता, तुय्हं महापिता, तुय्हं मातुलो’’ति हसमाना गन्त्वा ‘‘को नामोसि त्वं, उपासका’’ति नामं पुच्छिंसु. सो नामं पुच्छितो विप्पटिसारी हुत्वा दारुकलापं छड्डेत्वा वत्थं संविधाय निवासेत्वा महाथेरे वन्दित्वा ‘‘तिट्ठथ ताव, भन्ते’’ति आह. महाथेरा अट्ठंसु.
दहरसामणेरा आगन्त्वा महाथेरानं सम्मुखापि परिहासं करोन्ति. उपासको आह – ‘‘भन्ते, तुम्हे मं पस्सित्वा परिहसथ; एत्तकेनेव मत्थकं पत्तम्हाति सल्लक्खेथ. अहम्पि पुब्बे तुम्हादिसोव समणो अहोसिं. तुम्हाकं पन चित्तेकग्गतामत्तम्पि नत्थि. अहं इमस्मिं सासने महिद्धिको महानुभावो अहोसिं; आकासं गहेत्वा पथविं करोमि, पथविं आकासं; दूरं गण्हित्वा सन्तिकं करोमि, सन्तिकं दूरं; चक्कवाळसहस्सं खणेन विनिविज्झामि. हत्थे मे पस्सथ; इदानि पन मक्कटहत्थसदिसा. अहं इमेहेव हत्थेहि इध निसिन्नोव चन्दिमसूरिये परामसिं. इमेसंयेव पादानं चन्दिमसूरिये पादकथलिकं कत्वा निसीदिं. एवरूपा मे इद्धि पमादेन अन्तरहिता. तुम्हे मा पमज्जित्थ. पमादेन हि एवरूपं ¶ ब्यसनं पापुणन्ति. अप्पमत्ता विहरन्ता जातिजरामरणस्स अन्तं करोन्ति. तस्मा तुम्हे मञ्ञेव आरम्मणं करित्वा अप्पमत्ता होथ, भन्ते’’ति तज्जेत्वा ओवादमदासि. ते तस्स कथेन्तस्सेव संवेगं आपज्जित्वा विपस्समाना तिंस जना तत्थेव अरहत्तं पापुणिंसूति. एवम्पि उप्पन्ना समथविपस्सना निरुज्झमाना अनत्थाय संवत्तन्तीति वेदितब्बा. अयं ताव लोकियसम्मप्पधानकथाय विनिच्छयो.
लोकुत्तरमग्गक्खणे पनेतं एकमेव वीरियं चतुकिच्चसाधनवसेन चत्तारि नामानि लभति. तत्थ अनुप्पन्नानन्ति असमुदाचारवसेन वा अननुभूतारम्मणवसेन वा अनुप्पन्नानं; अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना पापका अकुसला धम्मा नाम नत्थि. अनुप्पन्ना पन उप्पज्जमानापि एतेयेव उप्पज्जन्ति ¶ , पहीयमानापि एतेयेव पहीयन्ति.
तत्थ ¶ एकच्चस्स वत्तवसेन किलेसा न समुदाचरन्ति. एकच्चस्स गन्थधुतङ्गसमाधिविपस्सना नवकम्मिकानं अञ्ञतरवसेन. कथं? एकच्चो हि वत्तसम्पन्नो होति. तस्स द्वासीतिखुद्दकवत्तानि (चूळव. २४३ आदयो), चुद्दस महावत्तानि (चूळव. ३५६ आदयो), चेतियङ्गणबोधियङ्गणपानीयमाळउपोसथागारआगन्तुकगमिकवत्तानि च करोन्तस्सेव किलेसा ओकासं न लभन्ति; अपरभागे पनस्स वत्तं विस्सज्जेत्वा भिन्नवत्तस्स विचरतो अयोनिसोमनसिकारञ्चेव सतिवोस्सग्गञ्च आगम्म उप्पज्जन्ति. एवं असमुदाचारवसेन अनुप्पन्ना उप्पज्जन्ति नाम.
एकच्चो गन्थयुत्तो होति; एकम्पि निकायं गण्हाति, द्वेपि, तयोपि, चत्तारोपि, पञ्चपि. तस्सेव तेपिटकं बुद्धवचनं अत्थवसेन पाळिवसेन अनुसन्धिवसेन पुब्बापरवसेन गण्हन्तस्स सज्झायन्तस्स चिन्तेन्तस्स वाचेन्तस्स देसेन्तस्स पकासेन्तस्स किलेसा ओकासं न लभन्ति; अपरभागे पनस्स गन्थकम्मं पहाय कुसीतस्स विचरतो अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जन्ति. एवम्पि असमुदाचारवसेन अनुप्पन्ना उप्पज्जन्ति नाम.
एकच्चो पन धुतङ्गधरो होति, तेरस धुतङ्गगुणे समादाय वत्तति. तस्स धुतङ्गगुणे परिहरन्तस्स किलेसा ओकासं न लभन्ति; अपरभागे ¶ पनस्स धुतङ्गानि विस्सज्जेत्वा बाहुल्लाय आवट्टस्स विचरतो अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जन्ति. एवम्पि असमुदाचारवसेन अनुप्पन्ना उप्पज्जन्ति नाम.
एकच्चो पन अट्ठसु समापत्तीसु चिण्णवसी होति. तस्स पठमज्झानादीसु आवज्जनवसीआदीनं वसेन विहरन्तस्स किलेसा ओकासं न लभन्ति; अपरभागे पनस्स परिहीनज्झानस्स वा विस्सट्ठज्झानस्स वा भस्सादीसु अनुयुत्तस्स विहरतो अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जन्ति. एवम्पि असमुदाचारवसेन अनुप्पन्ना किलेसा उप्पज्जन्ति नाम.
एकच्चो पन विपस्सको होति; सत्तसु वा विपस्सनासु अट्ठारससु ¶ वा महाविपस्सनासु कम्मं करोन्तो विहरति. तस्सेवं विहरतो किलेसा ओकासं न लभन्ति; अपरभागे पनस्स विपस्सनाकम्मं पहाय कायदळ्हीबहुलस्स विहरतो अयोनिसोमनसिकारसतिवोस्सग्गे ¶ आगम्म उप्पज्जन्ति. एवम्पि असमुदाचारवसेन अनुप्पन्ना किलेसा उप्पज्जन्ति नाम.
एकच्चो पन नवकम्मिको होति, उपोसथागारभोजनसालादीनि करोति. तस्स तेसं उपकरणानि चिन्तेन्तस्स किलेसा ओकासं न लभन्ति; अपरभागे पनस्स नवकम्मे निट्ठिते वा विस्सट्ठे वा अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जन्ति. एवम्पि असमुदाचारवसेन अनुप्पन्ना किलेसा उप्पज्जन्ति नाम.
एकच्चो पन ब्रह्मलोका आगतो सुद्धसत्तो होति. तस्स अनासेवनाय किलेसा ओकासं न लभन्ति; अपरभागे पनस्स लद्धासेवनस्स अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जन्ति. एवम्पि असमुदाचारवसेन अनुप्पन्ना किलेसा उप्पज्जन्ति नाम. एवं ताव असमुचारवसेन अनुप्पन्नता वेदितब्बा.
कथं अननुभूतारम्मणवसेन? इधेकच्चो अननुभूतपुब्बं मनापियादिभेदं आरम्मणं लभति. तस्स तत्थ अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म रागादयो किलेसा उप्पज्जन्ति. एवं अननुभूतारम्मणवसेन ¶ अनुप्पन्ना उप्पज्जन्ति नाम. लोकुत्तरमग्गक्खणे पन एकमेव वीरियं.
ये च एवं अनुप्पन्ना उप्पज्जेय्युं, ते यथा नेव उप्पज्जन्ति, एवं नेसं अनुप्पादकिच्चं उप्पन्नानञ्च पहानकिच्चं साधेति. तस्मा उप्पन्नानं पापकानन्ति एत्थ पन चतुब्बिधं उप्पन्नं – वत्तमानुप्पन्नं, भुत्वा विगतुप्पन्नं, ओकासकतुप्पन्नं, भूमिलद्धुप्पन्नन्ति. तत्थ ये किलेसा विज्जमाना उप्पादादिसमङ्गिनो – इदं वत्तमानुप्पन्नं नाम. कम्मे पन जविते आरम्मणरसं अनुभवित्वा निरुद्धविपाको भुत्वा विगतं नाम. कम्मं उप्पज्जित्वा निरुद्धं भुत्वा विगतं नाम. तदुभयम्पि भुत्वा विगतुप्पन्नन्ति सङ्खं गच्छति. कुसलाकुसलकम्मं अञ्ञस्स कम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति. एवं ¶ कते ओकासे विपाको उप्पज्जमानो ओकासकरणतो पट्ठाय उप्पन्नोति वुच्चति. इदं ओकासकतुप्पन्नं नाम.
पञ्चक्खन्धा ¶ पन विपस्सनाय भूमि नाम. ते अतीतादिभेदा होन्ति. तेसु अनुसयितकिलेसा पन अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. अतीतक्खन्धेसु अनुसयितापि हि अप्पहीनाव होन्ति. अनागतक्खन्धेसु, पच्चुप्पन्नक्खन्धेसु अनुसयितापि अप्पहीनाव होन्ति. इदं भूमिलद्धुप्पन्नं नाम. तेनाहु पोराणा – ‘‘तासु तासु भूमीसु असमुग्घातिता किलेसा भूमिलद्धुप्पन्नाति सङ्खं गच्छन्ती’’ति.
अपरम्पि चतुब्बिधं उप्पन्नं – समुदाचारुप्पन्नं, आरम्मणाधिगहितुप्पन्नं, अविक्खम्भितुप्पन्नं, असमुग्धातितुप्पन्नन्ति. तत्थ सम्पति वत्तमानंयेव ‘समुदाचारुप्पन्नं’ नाम. सकिं चक्खूनि उम्मीलेत्वा आरम्मणे निमित्ते गहिते अनुस्सरितानुस्सरितक्खणे किलेसा नुप्पज्जिस्सन्तीति न वत्तब्बा. कस्मा? आरम्मणस्स अधिगहितत्ता. यथा किं? यथा खीररुक्खस्स कुठारिया आहताहतट्ठाने खीरं न निक्खमिस्सतीति न वत्तब्बं, एवं. इदं ‘आरम्मणाधिगहितुप्पन्नं’ नाम. समापत्तिया अविक्खम्भितकिलेसा पन इमस्मिं नाम ठाने नुप्पज्जिस्सन्तीति न वत्तब्बा. कस्मा? अविक्खम्भितत्ता. यथा किं? यथा सचे खीररुक्खं कुठारिया आहनेय्युं, ‘इमस्मिं नाम ठाने खीरं न निक्खमेय्या’ति ¶ न वत्तब्बं, एवं. इदं ‘अविक्खम्भितुप्पन्नं’ नाम. मग्गेन असमुग्घातितकिलेसा पन भवग्गे निब्बत्तस्सापि नुप्पज्जिस्सन्तीति पुरिमनयेनेव वित्थारेतब्बं. इदं ‘असमुग्घातितुप्पन्नं’ नाम.
इमेसु उप्पन्नेसु वत्तमानुप्पन्नं, भुत्वाविगतुप्पन्नं, ओकासकतुप्पन्नं, समुदाचारुप्पन्नन्ति चतुब्बिधं उप्पन्नं न मग्गवज्झं; भूमिलद्धुप्पन्नं, आरम्मणाधिग्गहितुप्पन्नं, अविक्खम्भितुप्पन्नं, असमुग्घातितुप्पन्नन्ति चतुब्बिधं मग्गवज्झं. मग्गो हि उप्पज्जमानो एते किलेसे पजहति. सो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. वुत्तम्पि चेतं –
‘‘हञ्चि अतीते किलेसे पजहति, तेन हि खीणं खेपेति, निरुद्धं ¶ निरोधेति, विगतं विगमेति, अत्थङ्गतं अत्थं गमेति, अतीतं यं नत्थि तं पजहति. हञ्चि अनागते किलेसे पजहति, तेन हि अजातं पजहति, अनिब्बत्तं अनुप्पन्नं अपातुभूतं पजहति, अनागतं यं नत्थि तं पजहति. हञ्चि पच्चुप्पन्ने किलेसे पजहति, तेन हि रत्तो रागं पजहति, दुट्ठो दोसं, मूळ्हो मोहं, विनिबद्धो मानं, परामट्ठो दिट्ठिं, विक्खेपगतो ¶ उद्धच्चं, अनिट्ठङ्गतो विचिकिच्छं, थामगतो अनुसयं पजहति; कण्हसुक्कधम्मा युगनद्धा सममेव वत्तन्ति; संकिलेसिका मग्गभावना होति…पे… तेन हि नत्थि मग्गभावना, नत्थि फलसच्छिकिरिया, नत्थि किलेसप्पहानं, नत्थि धम्माभिसमयो’ति. ‘अत्थि मग्गभावना…पे… अत्थि धम्माभिसमयो’ति. यथा कथं विय? सेय्यथापि तरुणो रुक्खो…पे… अपातुभूतानेव न पातुभवन्ति’’ति (पटि. म. ३.२१).
इति पाळियं अजातफलरुक्खो आगतो; जातफलरुक्खेन पन दीपेतब्बं. यथा हि सफलो तरुणअम्बरुक्खो. तस्स फलानि मनुस्सा परिभुञ्जेय्युं, सेसानि पातेत्वा पच्छियो पूरेय्युं. अथञ्ञो पुरिसो तं फरसुना छिन्देय्य. तेनस्स नेव अतीतानि फलानि नासितानि होन्ति, न अनागतपच्चुप्पन्नानि च नासितानि; अतीतानि हि मनुस्सेहि परिभुत्तानि, अनागतानि अनिब्बत्तानि न सक्का नासेतुं ¶ . यस्मिं पन समये सो छिन्नो तदा फलानियेव नत्थीति पच्चुप्पन्नानिपि अनासितानि. सचे पन रुक्खो अच्छिन्नो अस्स, अथस्स पथवीरसञ्च आपोरसञ्च आगम्म यानि फलानि निब्बत्तेय्युं, तानि नासितानि होन्ति. तानि हि अजातानेव न जायन्ति, अनिब्बत्तानेव न निब्बत्तन्ति, अपातुभूतानेव न पातुभवन्ति. एवमेव मग्गो नापि अतीतादिभेदे किलेसे पजहति, नापि न पजहति. येसञ्हि किलेसानं मग्गेन खन्धेसु अपरिञ्ञातेसु उप्पत्ति सिया, मग्गेन उप्पज्जित्वा खन्धानं परिञ्ञातत्ता ते किलेसा अजाताव न जायन्ति, अनिब्बत्ताव न निब्बत्तन्ति, अपातुभूताव न पातुभवन्ति. तरुणपुत्ताय इत्थिया पुन अविजायनत्थं ब्याधितानं ¶ रोगवूपसमत्थं पीतभेसज्जेहि चापि अयमत्थो विभावेतब्बो. एवं मग्गो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. न च मग्गो किलेसे न पजहति. ये पन मग्गो किलेसे पजहति, ते सन्धाय ‘उप्पन्नानं पापकान’न्तिआदि वुत्तं.
न केवलञ्च मग्गो किलेसेयेव पजहति, किलेसानं पन अप्पहीनत्ता ये उप्पज्जेय्युं उपादिन्नक्खन्धा, तेपि पजहतियेव. वुत्तम्पि चेतं ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च एत्थेते निरुज्झन्ती’’ति (चूळनि. अजितमाणवपुच्छानिद्देस ६) वित्थारो. इति मग्गो उपादिन्नतो अनुपादिन्नतो च वुट्ठाति. भववसेन पन सोतापत्तिमग्गो अपायभवतो वुट्ठाति ¶ . सकदागामिमग्गो सुगतिभवेकदेसतो; अनागामिमग्गो सुगतिकामभवतो; वुट्ठाति अरहत्तमग्गो रूपारूपभवतो वुट्ठाति, सब्बभवेहि वुट्ठातियेवातिपि वदन्ति.
अथ मग्गक्खणे कथं अनुप्पन्नानं उप्पादाय भावना होति? कथं वा उप्पन्नानं ठितियाति? मग्गप्पवत्तिया एव. मग्गो हि पवत्तमानो पुब्बे अनुप्पन्नपुब्बत्ता अनुप्पन्नो नाम वुच्चति. अनागतपुब्बञ्हि ठानं गन्त्वा अननुभूतपुब्बं वा आरम्मणं अनुभवित्वा वत्तारो भवन्ति – ‘अनागतट्ठानं आगतम्ह, अननुभूतं आरम्मणं अनुभवामा’ति. या चस्स पवत्ति, अयमेव ठिति नामाति ठितिया भावेतीति वत्तुं वट्टति. एवमेतस्स भिक्खुनो इदं लोकुत्तरमग्गक्खणे वीरियं ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया’’तिआदीनि ¶ चत्तारि नामानि लभति. अयं लोकुत्तरमग्गक्खणे सम्मप्पधानकथा. एवमेत्थ लोकियलोकुत्तरमिस्सका सम्मप्पधाना निद्दिट्ठाति.
सुत्तन्तभाजनीयवण्णना.
२. अभिधम्मभाजनीयवण्णना
४०८. अभिधम्मभाजनीये सब्बानिपि सम्मप्पधानानि धम्मसङ्गणियं विभत्तस्स देसनानयस्स मुखमत्तमेव दस्सेन्तेन निद्दिट्ठानि. तत्थ नयभेदो वेदितब्बो. कथं? पठमसम्मप्पधाने ¶ ताव सोतापत्तिमग्गे झानाभिनिवेसे सुद्धिकपटिपदा, सुद्धिकसुञ्ञता, सुञ्ञतपटिपदा, सुद्धिकअप्पणिहिता, अप्पणिहितपटिपदाति इमेसु पञ्चसु ठानेसु द्विन्नं द्विन्नं चतुक्कपञ्चकनयानं वसेन दस नया होन्ति. एवं सेसेसुपीति वीसतिया अभिनिवेसेसु द्वे नयसतानि. तानि चतूहि अधिपतीहि चतुग्गुणितानि अट्ठ. इति सुद्धिकानि द्वे साधिपतीनि अट्ठाति सब्बम्पि नयसहस्सं होति. तथादुतियसम्मप्पधानादीसु सुद्धिकसम्मप्पधाने चाति सोतापत्तिमग्गे पञ्चनयसहस्सानि. यथा च सोतापत्तिमग्गे, एवं सेसमग्गेसुपीति कुसलवसेनेव वीसति नयसहस्सानि. विपाके पन सम्मप्पधानेहि कत्तब्बकिच्चं ¶ नत्थीति विपाकवारो न गहितोति. सम्मप्पधानानि पनेत्थ निब्बत्तितलोकुत्तरानेव कथितानीति वेदितब्बानि.
अभिधम्मभाजनीयवण्णना.
३. पञ्हापुच्छकवण्णना
४२७. पञ्हापुच्छके पाळिअनुसारेनेव सम्मप्पधानानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन सब्बानिपि एतानि अप्पमाणं निब्बानं आरब्भ पवत्तितो अप्पमाणारम्मणानेव, न मग्गारम्मणानि; सहजातहेतुवसेन पन मग्गहेतुकानि; वीमंसं जेट्ठकं कत्वा मग्गभावनाकाले ¶ मग्गाधिपतीनि; छन्दचित्तजेट्ठिकाय मग्गभावनाय न वत्तब्बानि मग्गाधिपतीनीति; वीरियजेट्ठिकाय पन अञ्ञस्स वीरियस्स अभावा न वत्तब्बानि मग्गाधिपतीनीति वा न मग्गाधिपतीनीति वा; अतीतादीसु एकारम्मणभावेनपि न वत्तब्बानि; निब्बानस्स पन बहिद्धाधम्मत्ता बहिद्धारम्मणानि नाम होन्तीति. एवमेतस्मिं पञ्हापुच्छके निब्बत्तितलोकुत्तरानेव सम्मप्पधानानि कथितानि. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिंयेव लोकियलोकुत्तरमिस्सका सम्मप्पधाना कथिता; अभिधम्मभाजनीयपञ्हापुच्छकेसु पन लोकुत्तरायेवाति. एवमयं सम्मप्पधानविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
सम्मप्पधानविभङ्गवण्णना निट्ठिता.