📜

९. इद्धिपादविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

४३१. इदानि तदनन्तरे इद्धिपादविभङ्गे चत्तारोति गणनपरिच्छेदो. इद्धिपादाति एत्थ इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीतिपि इद्धि. पठमेनत्थेन इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेनत्थेन इद्धिया पादोति इद्धिपादो; पादोति पतिट्ठा, अधिगमुपायोति अत्थो. तेन हि यस्मा उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, तस्मा पादोति वुच्चति. एवं ताव ‘‘चत्तारो इद्धिपादा’’ति एत्थ अत्थो वेदितब्बो.

इदानि ते भाजेत्वा दस्सेतुं इध भिक्खूतिआदि आरद्धं. तत्थ इध भिक्खूति इमस्मिं सासने भिक्खु. छन्दसमाधिपधानसङ्खारसमन्नागतन्ति एत्थ छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधि. कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनं. पधानभूता सङ्खारा पधानसङ्खारा. चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. समन्नागतन्ति छन्दसमाधिना च पधानसङ्खारेहि च उपेतं. इद्धिपादन्ति निप्फत्तिपरियायेन वा इज्झनकट्ठेन इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धीति सङ्खं गतानं उपचारज्झानादिकुसलचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतं सेसचित्तचेतसिकरासिन्ति अत्थो. यञ्हि परतो ‘‘इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति वुत्तं, तं इमिना अत्थेन युज्जति. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. यथेव हि छन्दं अधिपतिं करित्वा पटिलद्धसमाधि छन्दसमाधीति वुत्तो, एवं वीरियं…पे… चित्तं. वीमंसं अधिपतिं करित्वा पटिलद्धसमाधि वीमंससमाधीति वुच्चति.

इदानि छन्दसमाधिआदीनि पदानि भाजेत्वा दस्सेतुं कथञ्च भिक्खूतिआदि आरद्धं. तत्थ छन्दञ्चे भिक्खु अधिपतिं करित्वाति यदि भिक्खु छन्दं अधिपतिं छन्दं जेट्ठकं छन्दं धुरं छन्दं पुब्बङ्गमं कत्वा समाधिं पटिलभति निब्बत्तेति, एवं निब्बत्तितो अयं समाधि छन्दसमाधि नाम वुच्चतीति अत्थो. वीरियञ्चेतिआदीसुपि एसेव नयो. इमे वुच्चन्ति पधानसङ्खाराति एत्तावता छन्दिद्धिपादं भावयमानस्स भिक्खुनो पधानाभिसङ्खारसङ्खातचतुकिच्चसाधकं वीरियं कथितं. तदेकज्झं अभिसञ्ञूहित्वाति तं सब्बं एकतो रासिं कत्वाति अत्थो. सङ्ख्यं गच्छतीति एतं वोहारं गच्छतीति वेदितब्बन्ति अत्थो.

४३३. इदानि ‘‘छन्दसमाधिपधानसङ्खारो’’ति एतस्मिं पदसमूहे छन्दादिधम्मे भाजेत्वा दस्सेतुं तत्थ कतमो छन्दोतिआदि आरद्धं. तं उत्तानत्थमेव.

उपेतो होतीति इद्धिपादसङ्खातो धम्मरासि उपेतो होति. तेसं धम्मानन्ति तेसं सम्पयुत्तानं छन्दादिधम्मानं. इद्धि समिद्धीतिआदीनि सब्बानि निप्फत्तिवेवचनानेव. एवं सन्तेपि इज्झनकट्ठेन इद्धि. सम्पुण्णा इद्धि समिद्धि; उपसग्गेन वा पदं वड्ढितं. इज्झनाकारो इज्झना. समिज्झनाति उपसग्गेन पदं वड्ढितं. अत्तनो सन्ताने पातुभाववसेन लभनं लाभो. परिहीनानम्पि वीरियारम्भवसेन पुन लाभो पटिलाभो; उपसग्गेन वा पदं वड्ढितं. पत्तीति अधिगमो. अपरिहानवसेन सम्मा पत्तीति सम्पत्ति. फुसनाति पटिलाभफुसना. सच्छिकिरियाति पटिलाभसच्छिकिरियाव. उपसम्पदाति पटिलाभउपसम्पदा एवाति वेदितब्बा.

तयाभूतस्साति तेन आकारेन भूतस्स; ते छन्दादिधम्मे पटिलभित्वा ठितस्साति अत्थो. वेदनाक्खन्धोतिआदीहि छन्दादयो अन्तो कत्वा चत्तारोपि खन्धा कथिता. ते धम्मेति ते चत्तारो अरूपक्खन्धे; छन्दादयो वा तयो धम्मेतिपि वुत्तं. आसेवतीतिआदीनि वुत्तत्थानेव. सेसइद्धिपादनिद्देसेसुपि इमिनाव नयेन अत्थो वेदितब्बो.

एत्तावता किं कथितन्ति? चतुन्नं भिक्खूनं मत्थकप्पत्तं कम्मट्ठानं कथितं. एको हि भिक्खु छन्दं अवस्सयति; कत्तुकम्यताकुसलधम्मच्छन्देन अत्थनिप्फत्तियं सति ‘अहं लोकुत्तरधम्मं निब्बत्तेस्सामि, नत्थि मय्हं एतस्स निब्बत्तने भारो’ति छन्दं जेट्ठकं छन्दं धुरं छन्दं पुब्बङ्गमं कत्वा लोकुत्तरधम्मं निब्बत्तेति. एको वीरियं अवस्सयति. एको चित्तं, एको पञ्ञं अवस्सयति. पञ्ञाय अत्थनिप्फत्तियं सति ‘अहं लोकुत्तरधम्मं निब्बत्तेस्सामि , नत्थि मय्हं एतस्स निब्बत्तने भारो’ति पञ्ञं जेट्ठकं पञ्ञं धुरं पञ्ञं पुब्बङ्गमं कत्वा लोकुत्तरधम्मं निब्बत्तेति.

कथं? यथा हि चतूसु अमच्चपुत्तेसु ठानन्तरं पत्थेत्वा विचरन्तेसु एको उपट्ठानं अवस्सयि, एको सूरभावं, एको जातिं, एको मन्तं. कथं? तेसु हि पठमो ‘उपट्ठाने अप्पमादकारिताय अत्थनिप्फत्तिया सति लब्भमानं लच्छामेतं ठानन्तर’न्ति उपट्ठानं अवस्सयि. दुतियो ‘उपट्ठाने अप्पमत्तोपि एकच्चो सङ्गामे पच्चुपट्ठिते सण्ठातुं न सक्कोति; अवस्सं खो पन रञ्ञो पच्चन्तो कुप्पिस्सति; तस्मिं कुप्पिते रथधुरे कम्मं कत्वा राजानं आराधेत्वा आहरापेस्सामेतं ठानन्तर’न्ति सूरभावं अवस्सयि. ततियो ‘सूरभावेपि सति एकच्चो हीनजातिको होति; जातिं सोधेत्वा ठानन्तरं ददन्ता मय्हं दस्सन्ती’ति जातिं अवस्सयि. चतुत्थो ‘जातिमापि एको अमन्तनीयो होति; मन्तेन कत्तब्बकिच्चे उप्पन्ने आहरापेस्सामेतं ठानन्तर’न्ति मन्तं अवस्सयि. ते सब्बेपि अत्तनो अत्तनो अवस्सयबलेन ठानन्तरानि पापुणिंसु.

तत्थ उपट्ठाने अप्पमत्तो हुत्वा ठानन्तरं पत्तो विय छन्दं अवस्साय कत्तुकम्यताकुसलधम्मच्छन्देन अत्थनिब्बत्तियं सति ‘अहं लोकुत्तरधम्मं निब्बत्तेस्सामि, नत्थि मय्हं एतस्स निब्बत्तने भारो’ति छन्दं जेट्ठकं छन्दं धुरं छन्दं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको दट्ठब्बो, रट्ठपालत्थेरो (म. नि. २.२९३ आदयो) विय. सो हि आयस्मा छन्दं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि. सूरभावेन राजानं आराधेत्वा ठानन्तरं पत्तो विय वीरियं जेट्ठकं वीरियं धुरं वीरियं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको दट्ठब्बो, सोणत्थेरो (महाव. २४३) विय. सो हि आयस्मा वीरियं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि.

जातिसम्पत्तिया ठानन्तरं पत्तो विय चित्तं जेट्ठकं चित्तं धुरं चित्तं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको दट्ठब्बो, सम्भूतत्थेरो विय. सो हि आयस्मा चित्तं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि. मन्तं अवस्साय ठानन्तरप्पत्तो विय वीमंसं जेट्ठकं वीमंसं धुरं वीमंसं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तको दट्ठब्बो, थेरो मोघराजा विय. सो हि आयस्मा वीमंसं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि.

एत्थ च तयो छन्दसमाधिपधानसङ्खारसङ्खाता धम्मा इद्धीपि होन्ति इद्धिपादापि. सेसा पन सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेव. वीरियचित्तवीमंससमाधिपधानसङ्खारसङ्खातापि तयो धम्मा इद्धीपि होन्ति इद्धिपादापि. सेसा पन सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेव. अयं ताव अभेदतो कथा.

भेदतो पन ‘छन्दो’ इद्धि नाम. छन्दधुरेन भाविता चत्तारो खन्धा छन्दिद्धिपादो नाम. समाधि पधानसङ्खारोति द्वे धम्मा सङ्खारक्खन्धवसेन छन्दिद्धिपादे पविसन्ति; पादे पविट्ठातिपि वत्तुं वट्टतियेव. तत्थेव ‘समाधि’ इद्धि नाम. समाधिधुरेन भाविता चत्तारो खन्धा समाधिद्धिपादो नाम. छन्दो पधानसङ्खारोति द्वे धम्मा सङ्खारक्खन्धवसेन समाधिद्धिपादे पविसन्ति; पादे पविट्ठातिपि वत्तुं वट्टति एव. तत्थेव ‘पधानसङ्खारो’ इद्धि नाम. पधानसङ्खारभाविता चत्तारो खन्धा पधानसङ्खारिद्धिपादो नाम. छन्दो समाधीति द्वे धम्मा सङ्खारक्खन्धवसेन पधानसङ्खारिद्धिपादे पविसन्ति; पादे पविट्ठातिपि वत्तुं वट्टति एव. तत्थेव ‘वीरियं’ इद्धि नाम, ‘चित्तं’ इद्धि नाम, ‘वीमंसा’ इद्धि नाम…पे… पादे पविट्ठातिपि वत्तुं वट्टति एव. अयं भेदतो कथा नाम.

एत्थ पन अभिनवं नत्थि; गहितमेव विभूतधातुकं कतं. कथं? छन्दो, समाधि, पधानसङ्खारोति इमे तयो धम्मा इद्धीपि होन्ति इद्धिपादापि. सेसा सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेव. इमे हि तयो धम्मा इज्झमाना सम्पयुत्तकेहि चतूहि खन्धेहि सद्धिंयेव इज्झन्ति, न विना. सम्पयुत्तका पन चत्तारो खन्धा इज्झनकट्ठेन इद्धि नाम होन्ति, पतिट्ठानट्ठेन पादो नाम. ‘इद्धी’ति वा ‘इद्धिपादो’ति वा न अञ्ञस्स कस्सचि अधिवचनं, सम्पयुत्तकानं चतुन्नं खन्धानंयेव अधिवचनं. वीरियं, चित्तं, वीमंसासमाधिपधानसङ्खारोति तयो धम्मा…पे… चतुन्नं खन्धानंयेव अधिवचनं.

अपिच पुब्बभागो पुब्बभागो इद्धिपादो नाम; पटिलाभो पटिलाभो इद्धि नामाति वेदितब्बो. अयमत्थो उपचारेन वा विपस्सनाय वा दीपेतब्बो. पठमज्झानपरिकम्मञ्हि इद्धिपादो नाम, पठमज्झानं इद्धि नाम. दुतियततियचतुत्थआकासानञ्चायतन, विञ्ञाणञ्चायतनआकिञ्चञ्ञायतननेवसञ्ञानासञ्ञायतनपरिकम्मं इद्धिपादो नाम, नेवसञ्ञानासञ्ञायतनं इद्धि नाम. सोतापत्तिमग्गस्स विपस्सना इद्धिपादो नाम, सोतापत्तिमग्गो इद्धि नाम. सकदागामि, अनागामि, अरहत्तमग्गस्स विपस्सना इद्धिपादो नाम, अरहत्तमग्गो इद्धि नाम. पटिलाभेनापि दीपेतुं वट्टतियेव. पठमज्झानञ्हि इद्धिपादो नाम, दुतियज्झानं इद्धि नाम; दुतियज्झानं इद्धिपादो नाम, ततियज्झानं इद्धि नाम…पे… अनागामिमग्गो इद्धिपादो नाम, अरहत्तमग्गो इद्धि नाम.

केनट्ठेन इद्धि? केनट्ठेन पादोति? इज्झनकट्ठेनेव इद्धि. पतिट्ठानट्ठेनेव पादो. एवमिधापि इद्धीति वा पादोति वा न अञ्ञस्स कस्सचि अधिवचनं, सम्पयुत्तकानं चतुन्नं खन्धानंयेव अधिवचनन्ति. एवं वुत्ते पन इदमाहंसु – चतुन्नं खन्धानमेव अधिवचनं भवेय्य, यदि सत्था परतो उत्तरचूळभाजनीयं नाम न आहरेय्य. उत्तरचूळभाजनीये पन ‘‘छन्दोयेव छन्दिद्धिपादो, वीरियमेव, चित्तमेव, वीमंसाव वीमंसिद्धिपादो’’ति कथितं. केचि पन ‘‘इद्धि नाम अनिप्फन्ना, इद्धिपादो निप्फन्नो’’ति वदिंसु. तेसं वचनं पटिक्खिपित्वा इद्धीपि इद्धिपादोपि ‘निप्फन्नो तिलक्खणब्भाहतो’ति सन्निट्ठानं कतं. इति इमस्मिं सुत्तन्तभाजनीये लोकियलोकुत्तरमिस्सका इद्धिपादा कथिताति.

सुत्तन्तभाजनीयवण्णना.

२. अभिधम्मभाजनीयवण्णना

४४४. अभिधम्मभाजनीयं उत्तानत्थमेव. नया पनेत्थ गणेतब्बा. ‘‘छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेती’’ति वुत्तट्ठानस्मिञ्हि लोकुत्तरानि चत्तारि नयसहस्सानि विभत्तानि. वीरियसमाधिआदीसुपि एसेव नयो. तथा उत्तरचूळभाजनीये छन्दिद्धिपादे चत्तारि नयसहस्सानि विभत्तानि, वीरियचित्तवीमंसिद्धिपादे चत्तारि चत्तारीति सब्बानिपि अट्ठन्नं चतुक्कानं वसेन द्वत्तिंस नयसहस्सानि विभत्तानि. एवमेतं निब्बत्तितलोकुत्तरानंयेव इद्धिपादानं वसेन द्वत्तिंसनयसहस्सप्पटिमण्डितं अभिधम्मभाजनीयं कथितन्ति वेदितब्बं.

३. पञ्हापुच्छकवण्णना

४६२. पञ्हापुच्छके पाळिअनुसारेनेव इद्धिपादानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन सब्बेपेते अप्पमाणं निब्बानं आरब्भ पवत्तितो अप्पमाणारम्मणा एव, न मग्गारम्मणा; सहजातहेतुवसेन पन मग्गहेतुका, न मग्गाधिपतिनो. चत्तारो हि अधिपतयो अञ्ञमञ्ञं गरुं न करोन्ति. कस्मा? सयं जेट्ठकत्ता. यथा हि समजातिका समवया समथामा समसिप्पा चत्तारो राजपुत्ता अत्तनो अत्तनो जेट्ठकताय अञ्ञमञ्ञस्स अपचितिं न करोन्ति, एवमिमेपि चत्तारो अधिपतयो पाटियेक्कं पाटियेक्कं जेट्ठकधम्मताय अञ्ञमञ्ञं गरुं न करोन्तीति एकन्तेनेव न मग्गाधिपतिनो. अतीतादीसु एकारम्मणभावेपि न वत्तब्बा. निब्बानस्स पन बहिद्धाधम्मत्ता बहिद्धारम्मणा नाम होन्तीति. एवमेतस्मिं पञ्हापुच्छके निब्बत्तितलोकुत्तराव इद्धिपादा कथिता. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिंयेव लोकियलोकुत्तरमिस्सका इद्धिपादा कथिता, अभिधम्मभाजनीयपञ्हापुच्छकेसु पन लोकुत्तरायेवाति. एवमयं इद्धिपादविभङ्गोपि तेपरिवट्टं नीहरित्वाव दस्सितोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

इद्धिपादविभङ्गवण्णना निट्ठिता.