📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
विभङ्गपाळि
१. खन्धविभङ्गो
१. सुत्तन्तभाजनीयं
१. पञ्चक्खन्धा ¶ ¶ ¶ ¶ – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो.
१. रूपक्खन्धो
२. तत्थ ¶ कतमो रूपक्खन्धो? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति रूपक्खन्धो.
३. तत्थ कतमं रूपं अतीतं? यं रूपं अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं उप्पज्जित्वा विगतं अतीतं अतीतंसेन सङ्गहितं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं अतीतं.
तत्थ कतमं रूपं अनागतं? यं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं अनुप्पन्नं असमुप्पन्नं अनुट्ठितं असमुट्ठितं अनागतं अनागतंसेन सङ्गहितं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं अनागतं.
तत्थ ¶ कतमं रूपं पच्चुप्पन्नं? यं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं उप्पन्नं ¶ समुप्पन्नं उट्ठितं समुट्ठितं पच्चुप्पन्नं पच्चुप्पन्नंसेन सङ्गहितं, चत्तारो ¶ च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं पच्चुप्पन्नं.
४. तत्थ कतमं रूपं अज्झत्तं? यं रूपं तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं अज्झत्तं.
तत्थ कतमं रूपं बहिद्धा? यं रूपं तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं बहिद्धा.
५. तत्थ ¶ कतमं रूपं ओळारिकं? चक्खायतनं…पे… फोट्ठब्बायतनं – इदं वुच्चति रूपं ओळारिकं.
तत्थ कतमं रूपं सुखुमं? इत्थिन्द्रियं…पे… कबळीकारो [कबळिंकारो (सी. स्या.)] आहारो – इदं वुच्चति रूपं सुखुमं.
६. तत्थ कतमं रूपं हीनं? यं रूपं तेसं तेसं सत्तानं उञ्ञातं अवञ्ञातं हीळितं परिभूतं अचित्तीकतं हीनं हीनमतं हीनसम्मतं अनिट्ठं अकन्तं अमनापं, रूपा सद्दा गन्धा रसा फोट्ठब्बा – इदं वुच्चति रूपं हीनं.
तत्थ कतमं रूपं पणीतं? यं रूपं तेसं तेसं सत्तानं अनुञ्ञातं अनवञ्ञातं अहीळितं अपरिभूतं चित्तीकतं पणीतं पणीतमतं पणीतसम्मतं इट्ठं कन्तं मनापं, रूपा सद्दा गन्धा रसा फोट्ठब्बा – इदं वुच्चति रूपं पणीतं. तं तं वा पन ¶ रूपं उपादायुपादाय रूपं हीनं पणीतं दट्ठब्बं.
७. तत्थ कतमं रूपं दूरे? इत्थिन्द्रियं…पे… कबळीकारो आहारो, यं वा पनञ्ञम्पि अत्थि रूपं अनासन्ने अनुपकट्ठे दूरे असन्तिके – इदं वुच्चति रूपं दूरे.
तत्थ ¶ ¶ कतमं रूपं सन्तिके? चक्खायतनं…पे… फोट्ठब्बायतनं, यं वा पनञ्ञम्पि अत्थि रूपं आसन्ने उपकट्ठे अविदूरे सन्तिके – इदं वुच्चति रूपं सन्तिके. तं तं वा पन रूपं उपादायुपादाय रूपं दूरे सन्तिके दट्ठब्बं.
२. वेदनाक्खन्धो
८. तत्थ कतमो वेदनाक्खन्धो? या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति वेदनाक्खन्धो.
९. तत्थ ¶ कतमा वेदना अतीता? या वेदना अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना अतीता.
तत्थ कतमा वेदना अनागता? या वेदना अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना अनागता.
तत्थ कतमा वेदना पच्चुप्पन्ना? या वेदना जाता भूता सञ्जाता ¶ निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना पच्चुप्पन्नंसेन सङ्गहिता, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना पच्चुप्पन्ना.
१०. तत्थ कतमा वेदना अज्झत्ता? या वेदना तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना अज्झत्ता.
तत्थ कतमा वेदना बहिद्धा? या वेदना तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना बहिद्धा.
११. तत्थ ¶ कतमा वेदना ओळारिका सुखुमा? अकुसला वेदना ओळारिका, कुसलाब्याकता वेदना सुखुमा. कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा. दुक्खा ¶ वेदना ओळारिका, सुखा च अदुक्खमसुखा च वेदना सुखुमा. सुखदुक्खा वेदना ओळारिका, अदुक्खमसुखा वेदना सुखुमा. असमापन्नस्स वेदना ओळारिका, समापन्नस्स वेदना सुखुमा. सासवा वेदना ओळारिका, अनासवा वेदना सुखुमा. तं तं वा पन वेदनं उपादायुपादाय वेदना ओळारिका सुखुमा दट्ठब्बा.
१२. तत्थ ¶ कतमा वेदना हीना पणीता? अकुसला वेदना हीना, कुसलाब्याकता ¶ वेदना पणीता. कुसलाकुसला वेदना हीना, अब्याकता वेदना पणीता. दुक्खा वेदना हीना, सुखा च अदुक्खमसुखा च वेदना पणीता. सुखदुक्खा वेदना हीना, अदुक्खमसुखा वेदना पणीता. असमापन्नस्स वेदना हीना, समापन्नस्स वेदना पणीता. सासवा वेदना हीना, अनासवा वेदना पणीता. तं तं वा पन वेदनं उपादायुपादाय वेदना हीना पणीता दट्ठब्बा.
१३. तत्थ कतमा वेदना दूरे? अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे; कुसलाब्याकता वेदना अकुसलाय वेदनाय दूरे; कुसला वेदना अकुसलाब्याकताहि वेदनाहि दूरे; अकुसलाब्याकता वेदना कुसलाय वेदनाय दूरे; अब्याकता वेदना कुसलाकुसलाहि वेदनाहि दूरे; कुसलाकुसला वेदना अब्याकताय वेदनाय दूरे. दुक्खा वेदना सुखाय च अदुक्खमसुखाय च वेदनाहि दूरे; सुखा च अदुक्खमसुखा च वेदना दुक्खाय वेदनाय दूरे; सुखा वेदना दुक्खाय च अदुक्खमसुखाय च वेदनाहि दूरे; दुक्खा च अदुक्खमसुखा च वेदना सुखाय वेदनाय दूरे; अदुक्खमसुखा वेदना सुखदुक्खाहि वेदनाहि दूरे; सुखदुक्खा वेदना अदुक्खमसुखाय वेदनाय दूरे. असमापन्नस्स वेदना समापन्नस्स वेदनाय दूरे; समापन्नस्स वेदना असमापन्नस्स वेदनाय दूरे. सासवा वेदना अनासवाय वेदनाय दूरे; अनासवा वेदना सासवाय वेदनाय दूरे – अयं वुच्चति वेदना दूरे.
तत्थ कतमा वेदना सन्तिके? अकुसला वेदना अकुसलाय ¶ वेदनाय सन्तिके; कुसला वेदना कुसलाय वेदनाय सन्तिके; अब्याकता ¶ वेदना अब्याकताय वेदनाय सन्तिके. दुक्खा वेदना दुक्खाय वेदनाय सन्तिके; सुखा वेदना सुखाय वेदनाय सन्तिके; अदुक्खमसुखा वेदना अदुक्खमसुखाय वेदनाय सन्तिके ¶ . असमापन्नस्स वेदना असमापन्नस्स वेदनाय सन्तिके; समापन्नस्स वेदना समापन्नस्स वेदनाय सन्तिके. सासवा वेदना सासवाय वेदनाय सन्तिके; अनासवा वेदना अनासवाय वेदनाय सन्तिके. अयं वुच्चति वेदना सन्तिके. तं तं वा पन वेदनं उपादायुपादाय वेदना दूरे सन्तिके दट्ठब्बा.
३. सञ्ञाक्खन्धो
१४. तत्थ ¶ कतमो सञ्ञाक्खन्धो? या काचि सञ्ञा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति सञ्ञाक्खन्धो.
१५. तत्थ कतमा सञ्ञा अतीता? या सञ्ञा अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा अतीता.
तत्थ कतमा सञ्ञा अनागता? या सञ्ञा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना ¶ असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा अनागता.
तत्थ कतमा सञ्ञा पच्चुप्पन्ना? या सञ्ञा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना पच्चुप्पन्नंसेन सङ्गहिता, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा पच्चुप्पन्ना.
१६. तत्थ ¶ कतमा सञ्ञा अज्झत्ता? या सञ्ञा तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा अज्झत्ता.
तत्थ ¶ कतमा सञ्ञा बहिद्धा? या सञ्ञा तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा बहिद्धा.
१७. तत्थ ¶ कतमा सञ्ञा ओळारिका सुखुमा? पटिघसम्फस्सजा सञ्ञा ओळारिका, अधिवचनसम्फस्सजा सञ्ञा सुखुमा. अकुसला सञ्ञा ओळारिका, कुसलाब्याकता सञ्ञा सुखुमा. कुसलाकुसला सञ्ञा ओळारिका, अब्याकता सञ्ञा सुखुमा. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा ओळारिका, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा सुखुमा. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सञ्ञा ओळारिका ¶ , अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा सुखुमा. असमापन्नस्स सञ्ञा ओळारिका, समापन्नस्स सञ्ञा सुखुमा. सासवा सञ्ञा ओळारिका, अनासवा सञ्ञा सुखुमा. तं तं वा पन सञ्ञं उपादायुपादाय सञ्ञा ओळारिका सुखुमा दट्ठब्बा.
१८. तत्थ कतमा सञ्ञा हीना पणीता? अकुसला सञ्ञा हीना, कुसलाब्याकता सञ्ञा पणीता. कुसलाकुसला सञ्ञा हीना, अब्याकता सञ्ञा पणीता. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा हीना, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा पणीता. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सञ्ञा हीना, अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा पणीता. असमापन्नस्स सञ्ञा हीना, समापन्नस्स सञ्ञा पणीता. सासवा सञ्ञा हीना, अनासवा सञ्ञा पणीता. तं तं वा पन सञ्ञं उपादायुपादाय सञ्ञा हीना पणीता दट्ठब्बा.
१९. तत्थ कतमा सञ्ञा दूरे? अकुसला सञ्ञा कुसलाब्याकताहि सञ्ञाहि दूरे; कुसलाब्याकता सञ्ञा अकुसलाय सञ्ञाय ¶ दूरे; कुसला सञ्ञा अकुसलाब्याकताहि सञ्ञाहि दूरे; अकुसलाब्याकता सञ्ञा कुसलाय सञ्ञाय दूरे. अब्याकता सञ्ञा कुसलाकुसलाहि सञ्ञाहि दूरे; कुसलाकुसला सञ्ञा अब्याकताय सञ्ञाय दूरे. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा सुखाय च अदुक्खमसुखाय ¶ च वेदनाहि सम्पयुत्ताहि सञ्ञाहि दूरे; सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा दुक्खाय वेदनाय सम्पयुत्ताय ¶ सञ्ञाय दूरे; सुखाय वेदनाय सम्पयुत्ता सञ्ञा दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ताहि सञ्ञाहि दूरे; दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा सुखाय वेदनाय सम्पयुत्ताय सञ्ञाय दूरे; अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा सुखदुक्खाहि वेदनाहि सम्पयुत्ताहि सञ्ञाहि दूरे; सुखदुक्खाहि वेदनाहि सम्पयुत्ता सञ्ञा अदुक्खमसुखाय वेदनाय सम्पयुत्ताय सञ्ञाय दूरे. असमापन्नस्स सञ्ञा समापन्नस्स सञ्ञाय दूरे; समापन्नस्स ¶ सञ्ञा असमापन्नस्स सञ्ञाय दूरे. सासवा सञ्ञा अनासवाय सञ्ञाय दूरे; अनासवा सञ्ञा सासवाय सञ्ञाय दूरे – अयं वुच्चति सञ्ञा दूरे.
तत्थ कतमा सञ्ञा सन्तिके? अकुसला सञ्ञा अकुसलाय सञ्ञाय सन्तिके; कुसला सञ्ञा कुसलाय सञ्ञाय सन्तिके; अब्याकता सञ्ञा अब्याकताय सञ्ञाय सन्तिके. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा दुक्खाय वेदनाय सम्पयुत्ताय सञ्ञाय सन्तिके; सुखाय वेदनाय सम्पयुत्ता सञ्ञा सुखाय वेदनाय सम्पयुत्ताय सञ्ञाय सन्तिके; अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा अदुक्खमसुखाय वेदनाय सम्पयुत्ताय सञ्ञाय सन्तिके. असमापन्नस्स सञ्ञा असमापन्नस्स सञ्ञाय सन्तिके; समापन्नस्स सञ्ञा समापन्नस्स सञ्ञाय सन्तिके. सासवा सञ्ञा ¶ सासवाय सञ्ञाय सन्तिके; अनासवा सञ्ञा अनासवाय सञ्ञाय सन्तिके. अयं वुच्चति सञ्ञा सन्तिके. तं तं वा पन सञ्ञं उपादायुपादाय सञ्ञा दूरे सन्तिके दट्ठब्बा.
४. सङ्खारक्खन्धो
२०. तत्थ कतमो सङ्खारक्खन्धो? ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना ¶ वा पणीता वा ये दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति सङ्खारक्खन्धो.
२१. तत्थ कतमे सङ्खारा अतीता? ये सङ्खारा अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, चक्खुसम्फस्सजा चेतना ¶ सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा अतीता.
तत्थ कतमे सङ्खारा अनागता? ये सङ्खारा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा अनागता.
तत्थ कतमे सङ्खारा पच्चुप्पन्ना? ये सङ्खारा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना ¶ पच्चुप्पन्नंसेन सङ्गहिता, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा ¶ चेतना – इमे वुच्चन्ति सङ्खारा पच्चुप्पन्ना.
२२. तत्थ कतमे सङ्खारा अज्झत्ता? ये सङ्खारा तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा अज्झत्ता.
तत्थ कतमे सङ्खारा बहिद्धा? ये सङ्खारा तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा बहिद्धा.
२३. तत्थ ¶ कतमे सङ्खारा ओळारिका सुखुमा? अकुसला सङ्खारा ओळारिका, कुसलाब्याकता सङ्खारा सुखुमा. कुसलाकुसला सङ्खारा ओळारिका, अब्याकता सङ्खारा सुखुमा. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा ओळारिका, सुखाय च अदुक्खमसुखाय च वेदनाहि ¶ सम्पयुत्ता सङ्खारा सुखुमा. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सङ्खारा ओळारिका, अदुक्खमसुखाय वेदनाय सम्पयुत्ता सङ्खारा सुखुमा. असमापन्नस्स सङ्खारा ओळारिका, समापन्नस्स सङ्खारा सुखुमा. सासवा सङ्खारा ओळारिका, अनासवा सङ्खारा सुखुमा. ते ते वा पन सङ्खारे उपादायुपादाय सङ्खारा ओळारिका सुखुमा दट्ठब्बा.
२४. तत्थ कतमे सङ्खारा हीना पणीता? अकुसला सङ्खारा हीना, कुसलाब्याकता सङ्खारा पणीता. कुसलाकुसला सङ्खारा हीना, अब्याकता सङ्खारा पणीता. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा हीना ¶ , सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सङ्खारा पणीता. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सङ्खारा हीना, अदुक्खमसुखाय वेदनाय सम्पयुत्ता सङ्खारा पणीता. असमापन्नस्स सङ्खारा हीना, समापन्नस्स सङ्खारा पणीता. सासवा सङ्खारा हीना, अनासवा सङ्खारा पणीता. ते ते वा पन सङ्खारे उपादायुपादाय सङ्खारा हीना पणीता दट्ठब्बा.
२५. तत्थ कतमे सङ्खारा दूरे? अकुसला सङ्खारा कुसलाब्याकतेहि सङ्खारेहि दूरे; कुसलाब्याकता सङ्खारा अकुसलेहि सङ्खारेहि दूरे; कुसला सङ्खारा अकुसलाब्याकतेहि सङ्खारेहि दूरे; अकुसलाब्याकता सङ्खारा कुसलेहि सङ्खारेहि दूरे; अब्याकता ¶ सङ्खारा कुसलाकुसलेहि सङ्खारेहि दूरे; कुसलाकुसला सङ्खारा अब्याकतेहि सङ्खारेहि दूरे. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि सङ्खारेहि दूरे; सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सङ्खारा दुक्खाय वेदनाय सम्पयुत्तेहि सङ्खारेहि दूरे; सुखाय वेदनाय सम्पयुत्ता सङ्खारा दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि सङ्खारेहि दूरे; दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सङ्खारा सुखाय वेदनाय सम्पयुत्तेहि सङ्खारेहि दूरे; अदुक्खमसुखाय ¶ वेदनाय सम्पयुत्ता सङ्खारा सुखदुक्खाहि वेदनाहि सम्पयुत्तेहि सङ्खारेहि दूरे; सुखदुक्खाहि वेदनाहि सम्पयुत्ता सङ्खारा अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि सङ्खारेहि दूरे ¶ . असमापन्नस्स सङ्खारा समापन्नस्स सङ्खारेहि दूरे; समापन्नस्स सङ्खारा असमापन्नस्स सङ्खारेहि दूरे. सासवा सङ्खारा अनासवेहि सङ्खारेहि दूरे; अनासवा सङ्खारा सासवेहि सङ्खारेहि दूरे. इमे वुच्चन्ति सङ्खारा दूरे.
तत्थ ¶ कतमे सङ्खारा सन्तिके? अकुसला सङ्खारा अकुसलानं सङ्खारानं सन्तिके; कुसला सङ्खारा कुसलानं सङ्खारानं सन्तिके; अब्याकता सङ्खारा अब्याकतानं सङ्खारानं सन्तिके. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा दुक्खाय वेदनाय सम्पयुत्तानं सङ्खारानं सन्तिके; सुखाय वेदनाय सम्पयुत्ता सङ्खारा सुखाय वेदनाय सम्पयुत्तानं सङ्खारानं सन्तिके; अदुक्खमसुखाय वेदनाय सम्पयुत्ता सङ्खारा अदुक्खमसुखाय वेदनाय सम्पयुत्तानं सङ्खारानं सन्तिके. असमापन्नस्स सङ्खारा असमापन्नस्स सङ्खारानं सन्तिके; समापन्नस्स सङ्खारा समापन्नस्स सङ्खारानं सन्तिके. सासवा सङ्खारा सासवानं सङ्खारानं सन्तिके; अनासवा सङ्खारा अनासवानं सङ्खारानं सन्तिके. इमे वुच्चन्ति सङ्खारा सन्तिके. ते ते वा पन सङ्खारे उपादायुपादाय सङ्खारा दूरे सन्तिके दट्ठब्बा.
५. विञ्ञाणक्खन्धो
२६. तत्थ कतमो विञ्ञाणक्खन्धो? यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति विञ्ञाणक्खन्धो.
२७. तत्थ ¶ कतमं विञ्ञाणं अतीतं? यं ¶ विञ्ञाणं अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं उप्पज्जित्वा विगतं अतीतं अतीतंसेन सङ्गहितं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं अतीतं.
तत्थ कतमं विञ्ञाणं अनागतं? यं विञ्ञाणं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं अनुप्पन्नं असमुप्पन्नं अनुट्ठितं असमुट्ठितं ¶ अनागतं अनागतंसेन सङ्गहितं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं अनागतं.
तत्थ कतमं विञ्ञाणं पच्चुप्पन्नं? यं विञ्ञाणं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं उप्पन्नं समुप्पन्नं उट्ठितं समुट्ठितं पच्चुप्पन्नं पच्चुप्पन्नंसेन सङ्गहितं, चक्खुविञ्ञाणं ¶ सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं पच्चुप्पन्नं.
२८. तत्थ कतमं विञ्ञाणं अज्झत्तं? यं विञ्ञाणं तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं अज्झत्तं.
तत्थ कतमं विञ्ञाणं बहिद्धा? यं विञ्ञाणं तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं बहिद्धा.
२९. तत्थ कतमं विञ्ञाणं ओळारिकं सुखुमं? अकुसलं विञ्ञाणं ओळारिकं, कुसलाब्याकता विञ्ञाणा सुखुमा. कुसलाकुसला विञ्ञाणा ओळारिका ¶ , अब्याकतं विञ्ञाणं सुखुमं. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं ओळारिकं, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा सुखुमा. सुखदुक्खाहि वेदनाहि सम्पयुत्ता विञ्ञाणा ओळारिका, अदुक्खमसुखाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखुमं. असमापन्नस्स विञ्ञाणं ओळारिकं, समापन्नस्स विञ्ञाणं सुखुमं. सासवं विञ्ञाणं ओळारिकं, अनासवं विञ्ञाणं सुखुमं. तं तं वा पन विञ्ञाणं उपादायुपादाय विञ्ञाणं ओळारिकं सुखुमं दट्ठब्बं.
३०. तत्थ कतमं विञ्ञाणं हीनं पणीतं? अकुसलं विञ्ञाणं हीनं, कुसलाब्याकता विञ्ञाणा पणीता ¶ . कुसलाकुसला विञ्ञाणा हीना, अब्याकतं विञ्ञाणं पणीतं. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं हीनं, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा पणीता. सुखदुक्खाहि वेदनाहि सम्पयुत्ता विञ्ञाणा हीना, अदुक्खमसुखाय वेदनाय ¶ सम्पयुत्तं विञ्ञाणं पणीतं. असमापन्नस्स विञ्ञाणं हीनं, समापन्नस्स विञ्ञाणं पणीतं. सासवं विञ्ञाणं हीनं, अनासवं विञ्ञाणं पणीतं. तं तं वा पन विञ्ञाणं उपादायुपादाय विञ्ञाणं हीनं पणीतं दट्ठब्बं.
३१. तत्थ ¶ कतमं विञ्ञाणं दूरे? अकुसलं विञ्ञाणं कुसलाब्याकतेहि विञ्ञाणेहि दूरे; कुसलाब्याकता विञ्ञाणा अकुसला विञ्ञाणा दूरे; कुसलं विञ्ञाणं अकुसलाब्याकतेहि विञ्ञाणेहि दूरे; अकुसलाब्याकता विञ्ञाणा कुसला विञ्ञाणा दूरे; अब्याकतं विञ्ञाणं कुसलाकुसलेहि ¶ विञ्ञाणेहि दूरे; कुसलाकुसला विञ्ञाणा अब्याकता विञ्ञाणा दूरे. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि विञ्ञाणेहि दूरे; सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा दुक्खाय वेदनाय सम्पयुत्ता विञ्ञाणा दूरे; सुखाय वेदनाय सम्पयुत्तं विञ्ञाणं दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि विञ्ञाणेहि दूरे; दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा सुखाय वेदनाय सम्पयुत्ता विञ्ञाणा दूरे; अदुक्खमसुखाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखदुक्खाहि वेदनाहि सम्पयुत्तेहि विञ्ञाणेहि दूरे; सुखदुक्खाहि वेदनाहि सम्पयुत्ता विञ्ञाणा अदुक्खमसुखाय वेदनाय सम्पयुत्ता विञ्ञाणा दूरे. असमापन्नस्स विञ्ञाणं समापन्नस्स विञ्ञाणा दूरे; समापन्नस्स विञ्ञाणं असमापन्नस्स विञ्ञाणा दूरे. सासवं विञ्ञाणं अनासवा विञ्ञाणा दूरे; अनासवं विञ्ञाणं सासवा विञ्ञाणा दूरे – इदं वुच्चति विञ्ञाणं दूरे.
तत्थ कतमं विञ्ञाणं सन्तिके? अकुसलं विञ्ञाणं अकुसलस्स विञ्ञाणस्स सन्तिके; कुसलं ¶ विञ्ञाणं कुसलस्स विञ्ञाणस्स सन्तिके; अब्याकतं विञ्ञाणं अब्याकतस्स विञ्ञाणस्स सन्तिके. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं दुक्खाय वेदनाय सम्पयुत्तस्स विञ्ञाणस्स सन्तिके; सुखाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखाय वेदनाय सम्पयुत्तस्स विञ्ञाणस्स सन्तिके; अदुक्खमसुखाय वेदनाय सम्पयुत्तं ¶ विञ्ञाणं अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स विञ्ञाणस्स सन्तिके. असमापन्नस्स विञ्ञाणं असमापन्नस्स विञ्ञाणस्स सन्तिके; समापन्नस्स विञ्ञाणं समापन्नस्स विञ्ञाणस्स सन्तिके. सासवं विञ्ञाणं सासवस्स विञ्ञाणस्स ¶ सन्तिके; अनासवं विञ्ञाणं अनासवस्स विञ्ञाणस्स सन्तिके – इदं वुच्चति विञ्ञाणं सन्तिके. तं तं वा पन विञ्ञाणं उपादायुपादाय विञ्ञाणं दूरे सन्तिके दट्ठब्बं.
सुत्तन्तभाजनीयं.
२. अभिधम्मभाजनीयं
३२. पञ्चक्खन्धा ¶ – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो.
१. रूपक्खन्धो
३३. तत्थ कतमो रूपक्खन्धो? एकविधेन रूपक्खन्धो – सब्बं रूपं न हेतु, अहेतुकं, हेतुविप्पयुत्तं, सप्पच्चयं, सङ्खतं, रूपं, लोकियं, सासवं, संयोजनियं, गन्थनियं, ओघनियं, योगनियं, नीवरणियं, परामट्ठं, उपादानियं, संकिलेसिकं, अब्याकतं, अनारम्मणं, अचेतसिकं, चित्तविप्पयुत्तं, नेवविपाकनविपाकधम्मधम्मं, असंकिलिट्ठसंकिलेसिकं, न सवितक्कसविचारं, न अवितक्कविचारमत्तं, अवितक्कअविचारं, न पीतिसहगतं, न सुखसहगतं, न उपेक्खासहगतं, नेव दस्सनेन न भावनाय पहातब्बं, नेव दस्सनेन न भावनाय पहातब्बहेतुकं, नेवाचयगामिनापचयगामी, नेवसेक्खनासेक्खं, परित्तं, कामावचरं, न रूपावचरं, न अरूपावचरं, परियापन्नं, नो अपरियापन्नं, अनियतं, अनिय्यानिकं, उप्पन्नं, छहि विञ्ञाणेहि ¶ विञ्ञेय्यं, अनिच्चं, जराभिभूतं. एवं एकविधेन रूपक्खन्धो.
दुविधेन ¶ रूपक्खन्धो – अत्थि रूपं उपादा, अत्थि रूपं नो उपादा [नुपादा (सी. क.)]. अत्थि रूपं उपादिन्नं, अत्थि रूपं अनुपादिन्नं. अत्थि रूपं उपादिन्नुपादानियं, अत्थि रूपं अनुपादिन्नुपादानियं. अत्थि रूपं सनिदस्सनं, अत्थि रूपं अनिदस्सनं. अत्थि रूपं सप्पटिघं, अत्थि रूपं अप्पटिघं. अत्थि रूपं इन्द्रियं, अत्थि रूपं न इन्द्रियं. अत्थि रूपं महाभूतं, अत्थि रूपं न महाभूतं. अत्थि रूपं विञ्ञत्ति, अत्थि रूपं न विञ्ञत्ति. अत्थि रूपं चित्तसमुट्ठानं, अत्थि रूपं न चित्तसमुट्ठानं. अत्थि रूपं चित्तसहभु, अत्थि रूपं न चित्तसहभु. अत्थि रूपं चित्तानुपरिवत्ति, अत्थि रूपं न ¶ चित्तानुपरिवत्ति. अत्थि रूपं अज्झत्तिकं, अत्थि रूपं बाहिरं. अत्थि रूपं ओळारिकं, अत्थि रूपं सुखुमं. अत्थि रूपं दूरे, अत्थि रूपं सन्तिके…पे… अत्थि रूपं कबळीकारो आहारो, अत्थि रूपं न कबळीकारो आहारो. एवं दुविधेन रूपक्खन्धो.
(यथा ¶ रूपकण्डे विभत्तं, तथा इध विभजितब्बं.)
तिविधेन रूपक्खन्धो – यं तं रूपं अज्झत्तिकं तं उपादा, यं तं रूपं बाहिरं तं अत्थि उपादा, अत्थि नो उपादा. यं तं रूपं अज्झत्तिकं तं उपादिन्नं, यं तं रूपं बाहिरं तं अत्थि उपादिन्नं, अत्थि अनुपादिन्नं. यं तं रूपं अज्झत्तिकं तं उपादिन्नुपादानियं, यं तं रूपं बाहिरं तं अत्थि उपादिन्नुपादानियं, अत्थि अनुपादिन्नुपादानियं…पे… यं तं रूपं अज्झत्तिकं तं न कबळीकारो आहारो, यं तं रूपं बाहिरं तं ¶ अत्थि कबळीकारो आहारो, अत्थि न कबळीकारो आहारो. एवं तिविधेन रूपक्खन्धो.
चतुब्बिधेन रूपक्खन्धो – यं तं रूपं उपादा तं अत्थि उपादिन्नं, अत्थि अनुपादिन्नं; यं तं रूपं नो उपादा तं अत्थि उपादिन्नं, अत्थि अनुपादिन्नं. यं तं रूपं उपादा तं अत्थि उपादिन्नुपादानियं, अत्थि अनुपादिन्नुपादानियं; यं तं रूपं नो उपादा तं अत्थि उपादिन्नुपादानियं, अत्थि अनुपादिन्नुपादानियं. यं तं रूपं उपादा तं अत्थि सप्पटिघं, अत्थि अप्पटिघं; यं तं रूपं नो उपादा तं अत्थि सप्पटिघं, अत्थि अप्पटिघं ¶ . यं तं रूपं उपादा तं अत्थि ओळारिकं, अत्थि सुखुमं; यं तं रूपं नो उपादा तं अत्थि ओळारिकं, अत्थि सुखुमं. यं तं रूपं उपादा तं अत्थि दूरे, अत्थि सन्तिके; यं तं रूपं नो उपादा तं अत्थि दूरे, अत्थि सन्तिके…पे… दिट्ठं, सुतं, मुतं, विञ्ञातं रूपं. एवं चतुब्बिधेन रूपक्खन्धो.
पञ्चविधेन रूपक्खन्धो – पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, यञ्च रूपं उपादा. एवं पञ्चविधेन रूपक्खन्धो.
छब्बिधेन रूपक्खन्धो – चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं, मनोविञ्ञेय्यं रूपं. एवं छब्बिधेन रूपक्खन्धो.
सत्तविधेन रूपक्खन्धो – चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं, मनोधातुविञ्ञेय्यं रूपं, मनोविञ्ञाणधातुविञ्ञेय्यं रूपं. एवं सत्तविधेन रूपक्खन्धो ¶ .
अट्ठविधेन ¶ ¶ रूपक्खन्धो – चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं अत्थि सुखसम्फस्सं, अत्थि दुक्खसम्फस्सं, मनोधातुविञ्ञेय्यं रूपं, मनोविञ्ञाणधातुविञ्ञेय्यं रूपं. एवं अट्ठविधेन रूपक्खन्धो.
नवविधेन रूपक्खन्धो – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, यञ्च रूपं न इन्द्रियं. एवं नवविधेन रूपक्खन्धो.
दसविधेन रूपक्खन्धो – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, न इन्द्रियं रूपं अत्थि सप्पटिघं, अत्थि अप्पटिघं. एवं दसविधेन रूपक्खन्धो.
एकादसविधेन रूपक्खन्धो – चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं. एवं एकादसविधेन रूपक्खन्धो.
अयं वुच्चति रूपक्खन्धो.
२. वेदनाक्खन्धो
३४. तत्थ ¶ कतमो वेदनाक्खन्धो? एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो.
चतुब्बिधेन वेदनाक्खन्धो ¶ – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.
पञ्चविधेन ¶ वेदनाक्खन्धो – अत्थि सुखिन्द्रियं, अत्थि दुक्खिन्द्रियं, अत्थि सोमनस्सिन्द्रियं, अत्थि दोमनस्सिन्द्रियं, अत्थि उपेक्खिन्द्रियं. एवं पञ्चविधेन वेदनाक्खन्धो.
छब्बिधेन ¶ वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं छब्बिधेन वेदनाक्खन्धो.
सत्तविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना. एवं सत्तविधेन वेदनाक्खन्धो.
अट्ठविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना अत्थि सुखा, अत्थि दुक्खा, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना. एवं अट्ठविधेन वेदनाक्खन्धो.
नवविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं नवविधेन वेदनाक्खन्धो.
दसविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना अत्थि सुखा, अत्थि दुक्खा, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं दसविधेन वेदनाक्खन्धो.
३५. एकविधेन ¶ वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ ¶ वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि ¶ अवितक्कअविचारो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि ¶ परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि ¶ अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
३६. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि ¶ सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो. अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो ¶ . अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघनियो, अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो. अत्थि ¶ योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि नीवरणविप्पयुत्तअनीवरणियो. अत्थि परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो ¶ . अत्थि परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो. अत्थि संकिलेसिको, अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो, अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको. अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि ¶ सप्पीतिको, अत्थि अप्पीतिको. अत्थि पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि कामावचरो, अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो. अत्थि परियापन्नो, अत्थि अपरियापन्नो. अत्थि निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.
तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.
३७. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि सरणो, अत्थि अरणो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो…पे… अत्थि अज्झत्तारम्मणो ¶ , अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
दुकमूलकं.
३८. एकविधेन ¶ वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.
३९. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.
तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४०. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो…पे… अत्थि सरणो, अत्थि अरणो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४१. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. ¶ अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो ¶ , अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४२. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो ¶ , अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो…पे… अत्थि सरणो ¶ , अत्थि अरणो.
तिविधेन वेदनाक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
तिकमूलकं.
४३. एकविधेन ¶ वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४४. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४५. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४६. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.
तिविधेन वेदनाक्खन्धो – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं दसविधेन वेदनाक्खन्धो.
४७. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि केनचि विञ्ञेय्यो ¶ , अत्थि केनचि न विञ्ञेय्यो.
तिविधेन वेदनाक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४८. एकविधेन ¶ वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि सासवो, अत्थि अनासवो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन वेदनाक्खन्धो.
४९. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन वेदनाक्खन्धो.
५०. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो.
तिविधेन वेदनाक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन वेदनाक्खन्धो.
५१. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.
तिविधेन वेदनाक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन वेदनाक्खन्धो.
५२. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो ¶ .
तिविधेन ¶ वेदनाक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
५३. एकविधेन ¶ वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ वेदनाक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.
तिविधेन वेदनाक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
५४. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि गन्थनियो, अत्थि अगन्थनियो.
तिविधेन वेदनाक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन वेदनाक्खन्धो.
५५. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो.
तिविधेन वेदनाक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो…पे…. एवं दसविधेन वेदनाक्खन्धो.
५६. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन वेदनाक्खन्धो.
५७. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ वेदनाक्खन्धो – अत्थि ओघनियो, अत्थि अनोघनियो.
तिविधेन वेदनाक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन वेदनाक्खन्धो.
५८. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो ¶ – अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन वेदनाक्खन्धो.
५९. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो.
तिविधेन वेदनाक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
६०. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन वेदनाक्खन्धो – अत्थि योगनियो, अत्थि अयोगनियो.
तिविधेन ¶ वेदनाक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन वेदनाक्खन्धो.
६१. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ वेदनाक्खन्धो – अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो.
तिविधेन वेदनाक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.
उभतोवड्ढकं.
सत्तविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन वेदनाक्खन्धो.
अपरोपि सत्तविधेन वेदनाक्खन्धो – अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो ¶ , अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन वेदनाक्खन्धो.
चतुवीसतिविधेन ¶ वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया वेदनाक्खन्धो…पे… घानसम्फस्सपच्चया वेदनाक्खन्धो…पे… जिव्हासम्फस्सपच्चया वेदनाक्खन्धो…पे… कायसम्फस्सपच्चया वेदनाक्खन्धो…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं चतुवीसतिविधेन वेदनाक्खन्धो.
अपरोपि चतुवीसतिविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया ¶ वेदनाक्खन्धो अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना; सोतसम्फस्सपच्चया वेदनाक्खन्धो…पे… घानसम्फस्सपच्चया वेदनाक्खन्धो…पे… जिव्हासम्फस्सपच्चया वेदनाक्खन्धो…पे… कायसम्फस्सपच्चया वेदनाक्खन्धो…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो ¶ अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना. एवं चतुवीसतिविधेन ¶ वेदनाक्खन्धो.
तिंसविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं तिंसविधेन वेदनाक्खन्धो.
बहुविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो ¶ , अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं बहुविधेन वेदनाक्खन्धो.
अपरोपि बहुविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो ¶ , अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया वेदनाक्खन्धो…पे… घानसम्फस्सपच्चया वेदनाक्खन्धो…पे… जिव्हासम्फस्सपच्चया वेदनाक्खन्धो…पे… कायसम्फस्सपच्चया वेदनाक्खन्धो…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो ¶ , अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो ¶ , अत्थि अपरियापन्नो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं बहुविधेन वेदनाक्खन्धो.
अयं वुच्चति वेदनाक्खन्धो.
३. सञ्ञाक्खन्धो
६२. तत्थ कतमो सञ्ञाक्खन्धो? एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो.
चतुब्बिधेन सञ्ञाक्खन्धो – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.
पञ्चविधेन ¶ सञ्ञाक्खन्धो – अत्थि सुखिन्द्रियसम्पयुत्तो, अत्थि दुक्खिन्द्रियसम्पयुत्तो, अत्थि सोमनस्सिन्द्रियसम्पयुत्तो, अत्थि दोमनस्सिन्द्रियसम्पयुत्तो, अत्थि उपेक्खिन्द्रियसम्पयुत्तो. एवं पञ्चविधेन सञ्ञाक्खन्धो.
छब्बिधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोसम्फस्सजा सञ्ञा. एवं छब्बिधेन सञ्ञाक्खन्धो.
सत्तविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा ¶ सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा ¶ सञ्ञा, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा. एवं सत्तविधेन सञ्ञाक्खन्धो.
अट्ठविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा…पे… कायसम्फस्सजा सञ्ञा अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा. एवं अट्ठविधेन सञ्ञाक्खन्धो.
नवविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा…पे… कायसम्फस्सजा सञ्ञा, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं नवविधेन सञ्ञाक्खन्धो.
दसविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा…पे… कायसम्फस्सजा सञ्ञा अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं दसविधेन सञ्ञाक्खन्धो.
६३. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन ¶ सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
६४. एकविधेन ¶ सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन सञ्ञाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि ¶ असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे… एवं दसविधेन सञ्ञाक्खन्धो.
६५. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो ¶ . अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि ¶ आसवविप्पयुत्तसासवो ¶ , अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो. अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो. अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघनियो ¶ , अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो. अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि नीवरणविप्पयुत्तअनीवरणियो. अत्थि परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो. अत्थि परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो. अत्थि संकिलेसिको ¶ , अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो, अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको. अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि सप्पीतिको, अत्थि अप्पीतिको. अत्थि पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि सुखसहगतो, अत्थि न सुखसहगतो. अत्थि उपेक्खासहगतो, अत्थि न उपेक्खासहगतो. अत्थि कामावचरो, अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो. अत्थि परियापन्नो ¶ , अत्थि अपरियापन्नो. अत्थि ¶ निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.
तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
६६. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि सरणो, अत्थि अरणो.
तिविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो ¶ , अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
(यथा कुसलत्तिके वित्थारो, एवं सब्बेपि तिका वित्थारेतब्बा.)
दुकमूलकं.
६७. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
६८. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.
तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
६९. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो ¶ . अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७०. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.
तिविधेन ¶ सञ्ञाक्खन्धो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन ¶ सञ्ञाक्खन्धो.
तिकमूलकं.
७१. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७२. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.
तिविधेन ¶ सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७३. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको.
तिविधेन सञ्ञाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७४. एकविधेन ¶ सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.
तिविधेन सञ्ञाक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७५. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो.
तिविधेन सञ्ञाक्खन्धो ¶ – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७६. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि सासवो, अत्थि अनासवो.
तिविधेन ¶ सञ्ञाक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७७. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.
तिविधेन सञ्ञाक्खन्धो – अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७८. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो.
तिविधेन सञ्ञाक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
७९. एकविधेन ¶ सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.
तिविधेन सञ्ञाक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८०. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो ¶ .
तिविधेन सञ्ञाक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८१. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.
तिविधेन ¶ सञ्ञाक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८२. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि गन्थनियो, अत्थि अगन्थनियो.
तिविधेन सञ्ञाक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८३. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो.
तिविधेन सञ्ञाक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८४. एकविधेन ¶ सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो.
तिविधेन सञ्ञाक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८५. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि ओघनियो, अत्थि अनोघनियो.
तिविधेन ¶ सञ्ञाक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि ¶ अनियतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८६. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो.
तिविधेन सञ्ञाक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८७. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो.
तिविधेन सञ्ञाक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८८. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ सञ्ञाक्खन्धो – अत्थि योगनियो, अत्थि अयोगनियो.
तिविधेन सञ्ञाक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
८९. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो.
तिविधेन ¶ ¶ सञ्ञाक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
९०. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो.
तिविधेन सञ्ञाक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
९१. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन सञ्ञाक्खन्धो – अत्थि नीवरणियो, अत्थि ¶ अनीवरणियो.
तिविधेन सञ्ञाक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.
उभतोवड्ढकं.
सत्तविधेन ¶ सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सञ्ञाक्खन्धो.
अपरोपि सत्तविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सञ्ञाक्खन्धो.
चतुवीसतिविधेन ¶ सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि ¶ अकुसलो, अत्थि अब्याकतो; चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोसम्फस्सजा सञ्ञा. एवं चतुवीसतिविधेन ¶ सञ्ञाक्खन्धो.
अपरोपि चतुवीसतिविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. एवं चतुवीसतिविधेन सञ्ञाक्खन्धो.
तिंसतिविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया ¶ …पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. एवं तिंसतिविधेन सञ्ञाक्खन्धो.
बहुविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, सोतसम्फस्सपच्चया ¶ …पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो ¶ , अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. एवं बहुविधेन सञ्ञाक्खन्धो.
अपरोपि ¶ बहुविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोसम्फस्सजा सञ्ञा. एवं बहुविधेन सञ्ञाक्खन्धो.
अयं वुच्चति सञ्ञाक्खन्धो.
४. सङ्खारक्खन्धो
९२. तत्थ ¶ कतमो सङ्खारक्खन्धो? एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.
तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो ¶ , अत्थि अकुसलो, अत्थि अब्याकतो.
चतुब्बिधेन सङ्खारक्खन्धो – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.
पञ्चविधेन सङ्खारक्खन्धो – अत्थि सुखिन्द्रियसम्पयुत्तो, अत्थि दुक्खिन्द्रियसम्पयुत्तो, अत्थि सोमनस्सिन्द्रियसम्पयुत्तो, अत्थि दोमनस्सिन्द्रियसम्पयुत्तो, अत्थि उपेक्खिन्द्रियसम्पयुत्तो. एवं पञ्चविधेन सङ्खारक्खन्धो.
छब्बिधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं छब्बिधेन सङ्खारक्खन्धो.
सत्तविधेन ¶ सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोधातुसम्फस्सजा ¶ चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना. एवं सत्तविधेन सङ्खारक्खन्धो.
अट्ठविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना…पे… कायसम्फस्सजा चेतना अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना ¶ . एवं अट्ठविधेन सङ्खारक्खन्धो.
नवविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना…पे… मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं नवविधेन सङ्खारक्खन्धो.
दसविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना…पे… कायसम्फस्सजा चेतना अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना अत्थि कुसला, अत्थि ¶ अकुसला, अत्थि अब्याकता. एवं दसविधेन सङ्खारक्खन्धो.
९३. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.
तिविधेन सङ्खारक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन ¶ पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि ¶ उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो ¶ . अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
९४. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. अत्थि ¶ हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि हेतु चेव सहेतुको च, अत्थि सहेतुको चेव न च हेतु. अत्थि हेतु चेव हेतुसम्पयुत्तो च, अत्थि हेतुसम्पयुत्तो चेव न च हेतु. अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि आसवो, अत्थि नो आसवो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवो चेव सासवो च, अत्थि सासवो चेव नो च आसवो. अत्थि आसवो चेव आसवसम्पयुत्तो च, अत्थि आसवसम्पयुत्तो चेव नो च आसवो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनं, अत्थि नो संयोजनं. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनञ्चेव संयोजनियो च, अत्थि संयोजनियो चेव नो च संयोजनं. अत्थि संयोजनञ्चेव संयोजनसम्पयुत्तो च, अत्थि संयोजनसम्पयुत्तो ¶ ¶ चेव नो च संयोजनं. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.
अत्थि गन्थो, अत्थि नो गन्थो. अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो. अत्थि गन्थो चेव गन्थनियो च, अत्थि गन्थनियो चेव नो च गन्थो. अत्थि गन्थो चेव गन्थसम्पयुत्तो च, अत्थि गन्थसम्पयुत्तो चेव नो च गन्थो. अत्थि ¶ गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघो, अत्थि नो ओघो. अत्थि ओघनियो, अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघो चेव ओघनियो च, अत्थि ओघनियो चेव नो च ओघो. अत्थि ओघो चेव ओघसम्पयुत्तो च, अत्थि ओघसम्पयुत्तो चेव नो च ओघो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगो, अत्थि नो योगो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो. अत्थि योगो चेव योगनियो च, अत्थि ¶ योगनियो चेव नो च योगो. अत्थि योगो चेव योगसम्पयुत्तो च, अत्थि योगसम्पयुत्तो चेव नो च योगो. अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणं, अत्थि नो नीवरणं. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणञ्चेव नीवरणियो च, अत्थि नीवरणियो चेव नो च नीवरणं. अत्थि नीवरणञ्चेव नीवरणसम्पयुत्तो च, अत्थि नीवरणसम्पयुत्तो चेव नो च नीवरणं. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि ¶ नीवरणविप्पयुत्तअनीवरणियो.
अत्थि परामासो, अत्थि नो परामासो. अत्थि परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो. अत्थि परामासो चेव परामट्ठो च, अत्थि परामट्ठो चेव नो च परामासो. अत्थि ¶ परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानं, अत्थि नो उपादानं. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानञ्चेव उपादानियो च, अत्थि उपादानियो चेव नो च उपादानं. अत्थि उपादानञ्चेव उपादानसम्पयुत्तो च ¶ , अत्थि उपादानसम्पयुत्तो चेव नो च उपादानं. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो.
अत्थि किलेसो, अत्थि नो किलेसो. अत्थि संकिलेसिको, अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसो चेव संकिलेसिको च, अत्थि संकिलेसिको चेव नो च किलेसो. अत्थि किलेसो चेव संकिलिट्ठो च, अत्थि संकिलिट्ठो चेव नो च किलेसो. अत्थि किलेसो चेव किलेससम्पयुत्तो च, अत्थि किलेससम्पयुत्तो चेव नो च किलेसो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो, अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय ¶ पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको.
अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि सप्पीतिको ¶ , अत्थि अप्पीतिको. अत्थि ¶ पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि सुखसहगतो, अत्थि न सुखसहगतो. अत्थि उपेक्खासहगतो, अत्थि न उपेक्खासहगतो. अत्थि कामावचरो, अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो. अत्थि परियापन्नो, अत्थि अपरियापन्नो. अत्थि निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.
तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
९५. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि सरणो, अत्थि अरणो.
तिविधेन ¶ सङ्खारक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
दुकमूलकं.
९६. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.
तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो ¶ .
९७. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि सरणो, अत्थि अरणो.
तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
९८. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.
तिविधेन सङ्खारक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
९९. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि सरणो, अत्थि अरणो.
तिविधेन सङ्खारक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
तिकमूलकं.
१००. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.
तिविधेन ¶ सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०१. एकविधेन ¶ सङ्खारक्खन्धो चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन सङ्खारक्खन्धो ¶ – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०२. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.
तिविधेन सङ्खारक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०३. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि हेतु चेव सहेतुको च, अत्थि सहेतुको चेव न च हेतु.
तिविधेन सङ्खारक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०४. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि हेतु चेव हेतुसम्पयुत्तो च, अत्थि हेतुसम्पयुत्तो चेव न च हेतु.
तिविधेन ¶ सङ्खारक्खन्धो – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०५. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको.
तिविधेन ¶ सङ्खारक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०६. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.
तिविधेन सङ्खारक्खन्धो – अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०७. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो.
तिविधेन सङ्खारक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०८. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि आसवो, अत्थि नो आसवो.
तिविधेन ¶ सङ्खारक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१०९. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि सासवो, अत्थि अनासवो.
तिविधेन सङ्खारक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११०. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.
तिविधेन सङ्खारक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१११. एकविधेन ¶ सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि आसवो चेव सासवो च, अत्थि सासवो चेव नो च आसवो ¶ .
तिविधेन सङ्खारक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११२. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि आसवो चेव आसवसम्पयुत्तो च, अत्थि आसवसम्पयुत्तो चेव नो च आसवो.
तिविधेन सङ्खारक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११३. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसविप्पयुत्तअनासवो.
तिविधेन सङ्खारक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११४. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनं, अत्थि नो संयोजनं.
तिविधेन सङ्खारक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११५. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.
तिविधेन सङ्खारक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११६. एकविधेन ¶ ¶ सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो.
तिविधेन सङ्खारक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११७. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो ¶ .
दुविधेन ¶ सङ्खारक्खन्धो – अत्थि संयोजनञ्चेव संयोजनियो च, अत्थि संयोजनियो चेव नो च संयोजनं.
तिविधेन सङ्खारक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११८. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनञ्चेव संयोजनसम्पयुत्तो च, अत्थि संयोजनसम्पयुत्तो चेव नो च संयोजनं.
तिविधेन सङ्खारक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
११९. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.
तिविधेन ¶ सङ्खारक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
१२०. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.
दुविधेन सङ्खारक्खन्धो – अत्थि गन्थो, अत्थि नो गन्थो.
तिविधेन सङ्खारक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.
उभतोवड्ढकं.
सत्तविधेन ¶ ¶ सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सङ्खारक्खन्धो.
अपरोपि सत्तविधेन ¶ सङ्खारक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो; अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो अत्थि अज्झत्तबहिद्धारम्मणो; अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सङ्खारक्खन्धो.
चतुवीसतिविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; चक्खुसम्फस्सजा चेतना…पे… मनोसम्फस्सजा चेतना. एवं चतुवीसतिविधेन सङ्खारक्खन्धो.
अपरोपि ¶ चतुवीसतिविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुसम्फस्सजा चेतना…पे… मनोसम्फस्सजा चेतना; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं चतुवीसतिविधेन सङ्खारक्खन्धो.
तिंसतिविधेन ¶ सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो ¶ ; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया ¶ …पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा चेतना…पे… मनोसम्फस्सजा चेतना. एवं तिंसतिविधेन सङ्खारक्खन्धो.
बहुविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं बहुविधेन सङ्खारक्खन्धो.
अपरोपि बहुविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि ¶ अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो ¶ …पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं बहुविधेन सङ्खारक्खन्धो.
अयं वुच्चति सङ्खारक्खन्धो.
५. विञ्ञाणक्खन्धो
१२१. तत्थ ¶ कतमो विञ्ञाणक्खन्धो? एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो.
चतुब्बिधेन विञ्ञाणक्खन्धो – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.
पञ्चविधेन विञ्ञाणक्खन्धो – अत्थि सुखिन्द्रियसम्पयुत्तो, अत्थि दुक्खिन्द्रियसम्पयुत्तो, अत्थि सोमनस्सिन्द्रियसम्पयुत्तो, अत्थि दोमनस्सिन्द्रियसम्पयुत्तो, अत्थि उपेक्खिन्द्रियसम्पयुत्तो. एवं पञ्चविधेन विञ्ञाणक्खन्धो.
छब्बिधेन ¶ विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं छब्बिधेन विञ्ञाणक्खन्धो.
सत्तविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु. एवं सत्तविधेन विञ्ञाणक्खन्धो.
अट्ठविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु ¶ . एवं अट्ठविधेन विञ्ञाणक्खन्धो.
नवविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं. एवं नवविधेन विञ्ञाणक्खन्धो.
दसविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं…पे… कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं. एवं दसविधेन विञ्ञाणक्खन्धो.
१२२. एकविधेन ¶ विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि ¶ विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो ¶ , अत्थि अवितक्कअविचारो. अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि ¶ दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१२३. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो ¶ , अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो ¶ , अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.
अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो. अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघनियो, अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो ¶ . अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि नीवरणविप्पयुत्तअनीवरणियो.
अत्थि ¶ परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो. अत्थि परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो. अत्थि संकिलेसिको, अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो ¶ , अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको.
अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि सप्पीतिको, अत्थि अप्पीतिको. अत्थि पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि सुखसहगतो, अत्थि न सुखसहगतो. अत्थि उपेक्खासहगतो, अत्थि न उपेक्खासहगतो. अत्थि कामावचरो ¶ , अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो, अत्थि परियापन्नो, अत्थि अपरियापन्नो. अत्थि निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.
तिविधेन ¶ विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१२४. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ विञ्ञाणक्खन्धो – अत्थि सरणो, अत्थि अरणो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
दुकमूलकं.
१२५. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१२६. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१२७. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन ¶ विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो ¶ . अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१२८. एकविधेन ¶ विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
तिकमूलकं.
१२९. एकविधेन ¶ विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.
तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३०. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय ¶ सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३१. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि न हेतु सहेतुको, अत्थि न हेतुअहेतुको.
तिविधेन विञ्ञाणक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३२. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.
तिविधेन ¶ विञ्ञाणक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३३. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं ¶ दसविधेन विञ्ञाणक्खन्धो.
१३४. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि सासवो, अत्थि अनासवो.
तिविधेन ¶ विञ्ञाणक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३५. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३६. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३७. एकविधेन ¶ विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३८. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ विञ्ञाणक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी ¶ , अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१३९. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४०. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि गन्थनियो, अत्थि अगन्थनियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४१. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४२. एकविधेन ¶ विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन ¶ विञ्ञाणक्खन्धो – अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४३. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि ओघनियो, अत्थि अनोघनियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो ¶ .
१४४. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४५. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४६. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि योगनियो, अत्थि अयोगनियो.
तिविधेन ¶ विञ्ञाणक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४७. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो.
तिविधेन ¶ विञ्ञाणक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४८. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
१४९. एकविधेन विञ्ञाणक्खन्धो ¶ – फस्ससम्पयुत्तो.
दुविधेन विञ्ञाणक्खन्धो – अत्थि नीवरणियो, अत्थि अनीवरणियो.
तिविधेन विञ्ञाणक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.
उभतोवड्ढकं.
सत्तविधेन ¶ विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि ¶ कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन विञ्ञाणक्खन्धो.
अपरोपि सत्तविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन विञ्ञाणक्खन्धो.
चतुवीसतिविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं ¶ , जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं चतुवीसतिविधेन विञ्ञाणक्खन्धो ¶ .
अपरोपि चतुवीसतिविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुविञ्ञाणं…पे… कायविञ्ञाणं, मनोविञ्ञाणं; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं चतुवीसतिविधेन विञ्ञाणक्खन्धो.
तिंसतिविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया ¶ …पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुविञ्ञाणं ¶ , सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं तिंसतिविधेन विञ्ञाणक्खन्धो.
बहुविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया ¶ …पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं. एवं बहुविधेन विञ्ञाणक्खन्धो.
अपरोपि ¶ बहुविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं बहुविधेन विञ्ञाणक्खन्धो.
अयं वुच्चति विञ्ञाणक्खन्धो.
अभिधम्मभाजनीयं.
३. पञ्हापुच्छकं
१५०. पञ्चक्खन्धा ¶ – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो.
१५१. पञ्चन्नं खन्धानं कति कुसला, कति ¶ अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?
१. तिकं
१५२. रूपक्खन्धो ¶ अब्याकतो. चत्तारो खन्धा सिया कुसला, सिया अकुसला, सिया अब्याकता. द्वे खन्धा न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि. तयो खन्धा सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. रूपक्खन्धो नेवविपाकनविपाकधम्मधम्मो. चत्तारो खन्धा सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. रूपक्खन्धो सिया उपादिन्नुपादानियो, सिया अनुपादिन्नुपादानियो ¶ . चत्तारो खन्धा सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.
रूपक्खन्धो असंकिलिट्ठसंकिलेसिको. चत्तारो खन्धा सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. रूपक्खन्धो अवितक्कअविचारो. तयो खन्धा सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सङ्खारक्खन्धो सिया सवितक्कसविचारो, सिया अवितक्कविचारमत्तो, सिया अवितक्कअविचारो, सिया न वत्तब्बो – ‘‘सवितक्कसविचारो’’तिपि, ‘‘अवितक्कविचारमत्तो’’तिपि, ‘‘अवितक्कअविचारो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘पीतिसहगतो’’तिपि, ‘‘सुखसहगतो’’तिपि, ‘‘उपेक्खासहगतो’’तिपि. वेदनाक्खन्धो सिया पीतिसहगतो न सुखसहगतो न उपेक्खासहगतो, सिया न वत्तब्बो – ‘‘पीतिसहगतो’’ति. तयो ¶ खन्धा सिया ¶ पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता, सिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि.
रूपक्खन्धो नेव दस्सनेन न भावनाय पहातब्बो. चत्तारो खन्धा सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा, सिया नेव दस्सनेन न भावनाय पहातब्बा. रूपक्खन्धो नेव दस्सनेन न भावनाय पहातब्बहेतुको. चत्तारो खन्धा सिया दस्सनेन पहातब्बहेतुका, सिया भावनाय पहातब्बहेतुका, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुका. रूपक्खन्धो नेवाचयगामिनापचयगामी. चत्तारो खन्धा सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. रूपक्खन्धो नेवसेक्खनासेक्खो. चत्तारो खन्धा सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा. रूपक्खन्धो परित्तो. चत्तारो खन्धा सिया परित्ता, सिया महग्गता, सिया अप्पमाणा. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा – ‘‘परित्तारम्मणा’’तिपि ¶ , ‘‘महग्गतारम्मणा’’तिपि, ‘‘अप्पमाणारम्मणा’’तिपि. रूपक्खन्धो मज्झिमो. चत्तारो खन्धा सिया हीना, सिया मज्झिमा, सिया पणीता. रूपक्खन्धो अनियतो ¶ . चत्तारो खन्धा सिया मिच्छत्तनियता, सिया सम्मत्तनियता, सिया अनियता.
रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि ¶ , ‘‘मग्गाधिपतिनो’’तिपि; सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो; सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि; सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, सिया न वत्तब्बा – ‘‘अज्झत्तारम्मणा’’तिपि, ‘‘बहिद्धारम्मणा’’तिपि, ‘‘अज्झत्तबहिद्धारम्मणा’’तिपि. चत्तारो खन्धा अनिदस्सनअप्पटिघा. रूपक्खन्धो सिया सनिदस्सनसप्पटिघो, सिया अनिदस्सनसप्पटिघो, सिया अनिदस्सनअप्पटिघो.
२. दुकं
१५३. चत्तारो ¶ खन्धा न हेतू. सङ्खारक्खन्धो सिया हेतु, सिया न हेतु. रूपक्खन्धो अहेतुको. चत्तारो खन्धा सिया सहेतुका, सिया अहेतुका. रूपक्खन्धो हेतुविप्पयुत्तो. चत्तारो खन्धा सिया हेतुसम्पयुत्ता, सिया हेतुविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘हेतु चेव सहेतुको चा’’तिपि, ‘‘सहेतुको चेव न च हेतू’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘हेतू चेव सहेतुका चा’’ति, सिया सहेतुका चेव न च हेतू, सिया न वत्तब्बा – ‘‘सहेतुका चेव न च हेतू’’ति. सङ्खारक्खन्धो सिया हेतु चेव सहेतुको च, सिया ¶ सहेतुको चेव न च हेतु, सिया न वत्तब्बो – ‘‘हेतु चेव सहेतुको चा’’तिपि, ‘‘सहेतुको चेव न च हेतू’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘हेतु चेव हेतुसम्पयुत्तो चा’’तिपि, ‘‘हेतुसम्पयुत्तो चेव न च हेतू’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, सिया हेतुसम्पयुत्ता चेव न च हेतू, सिया न वत्तब्बा – ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’ति. सङ्खारक्खन्धो सिया हेतु चेव हेतुसम्पयुत्तो च, सिया हेतुसम्पयुत्तो चेव न ¶ च हेतु, सिया न वत्तब्बो – ‘‘हेतु चेव हेतुसम्पयुत्तो चा’’तिपि, ‘‘हेतुसम्पयुत्तो चेव न च हेतू’’तिपि. रूपक्खन्धो न हेतु अहेतुको ¶ . तयो खन्धा सिया न हेतू सहेतुका, सिया न हेतू अहेतुका. सङ्खारक्खन्धो सिया न हेतु सहेतुको, सिया न हेतु अहेतुको, सिया न वत्तब्बो – ‘‘न हेतु सहेतुको’’तिपि, ‘‘न हेतु अहेतुको’’तिपि.
सप्पच्चया, सङ्खता.
चत्तारो खन्धा अनिदस्सना. रूपक्खन्धो सिया सनिदस्सनो, सिया अनिदस्सनो. चत्तारो खन्धा अप्पटिघा. रूपक्खन्धो सिया सप्पटिघो, सिया अप्पटिघो. रूपक्खन्धो रूपं. चत्तारो खन्धा अरूपा. रूपक्खन्धो लोकियो. चत्तारो खन्धा सिया लोकिया, सिया लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.
चत्तारो खन्धा नो आसवा. सङ्खारक्खन्धो सिया आसवो, सिया नो आसवो. रूपक्खन्धो सासवो. चत्तारो खन्धा ¶ सिया सासवा, सिया अनासवा. रूपक्खन्धो आसवविप्पयुत्तो. चत्तारो खन्धा सिया आसवसम्पयुत्ता, सिया आसवविप्पयुत्ता. रूपक्खन्धो ¶ न वत्तब्बो – ‘‘आसवो चेव सासवो चा’’ति, सासवो चेव नो च आसवो. तयो खन्धा न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, सिया सासवा चेव नो च आसवा, सिया न वत्तब्बा – ‘‘सासवा चेव नो च आसवा’’ति. सङ्खारक्खन्धो सिया आसवो चेव सासवो च, सिया सासवो चेव नो च आसवो, सिया न वत्तब्बो – ‘‘आसवो चेव सासवो चा’’तिपि, ‘‘सासवो चेव नो च आसवो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘आसवो चेव आसवसम्पयुत्तो चा’’तिपि, ‘‘आसवसम्पयुत्तो चेव नो च आसवो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’ति, सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा – ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’ति. सङ्खारक्खन्धो सिया आसवो चेव आसवसम्पयुत्तो च, सिया आसवसम्पयुत्तो चेव नो च आसवो, सिया न वत्तब्बो – ‘‘आसवो चेव आसवसम्पयुत्तो चा’’तिपि, ‘‘आसवसम्पयुत्तो चेव नो च आसवो’’तिपि. रूपक्खन्धो आसवविप्पयुत्तसासवो. चत्तारो खन्धा सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा, सिया ¶ न वत्तब्बा – ‘‘आसवविप्पयुत्तसासवा’’तिपि, ‘‘आसवविप्पयुत्तअनासवा’’तिपि.
चत्तारो खन्धा नो संयोजना. सङ्खारक्खन्धो सिया संयोजनं, सिया नो संयोजनं. रूपक्खन्धो संयोजनियो. चत्तारो खन्धा ¶ सिया संयोजनिया, सिया असंयोजनिया. रूपक्खन्धो संयोजनविप्पयुत्तो. चत्तारो खन्धा सिया संयोजनसम्पयुत्ता, सिया संयोजनविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनियो चा’’ति, ‘‘संयोजनियो चेव नो च संयोजनं’’. तयो खन्धा न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, सिया संयोजनिया चेव ¶ नो च संयोजना, सिया न वत्तब्बा – ‘‘संयोजनिया चेव नो च संयोजना’’ति. सङ्खारक्खन्धो सिया संयोजनञ्चेव संयोजनियो च, सिया संयोजनियो चेव नो च संयोजनं, सिया न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनियो चा’’तिपि, ‘‘संयोजनियो चेव नो च संयोजन’’न्तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तो चा’’तिपि, ‘‘संयोजनसम्पयुत्तो चेव नो च संयोजन’’न्तिपि. तयो खन्धा न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’ति, सिया संयोजनसम्पयुत्ता चेव नो च संयोजना, सिया न वत्तब्बा – ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’ति. सङ्खारक्खन्धो सिया संयोजनञ्चेव संयोजनसम्पयुत्तो च, सिया संयोजनसम्पयुत्तो चेव नो च संयोजनं, सिया न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तो ¶ चा’’तिपि, ‘‘संयोजनसम्पयुत्तो चेव नो च संयोजन’’न्तिपि. रूपक्खन्धो संयोजनविप्पयुत्तसंयोजनियो. चत्तारो खन्धा सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया, सिया न ¶ वत्तब्बा – ‘‘संयोजनविप्पयुत्तसंयोजनिया’’तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिया’’तिपि.
चत्तारो खन्धा नो गन्था. सङ्खारक्खन्धो सिया गन्थो, सिया नो गन्थो. रूपक्खन्धो गन्थनियो. चत्तारो खन्धा सिया गन्थनिया, सिया अगन्थनिया. रूपक्खन्धो गन्थविप्पयुत्तो. चत्तारो खन्धा सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘गन्थो चेव गन्थनियो चा’’ति, ‘‘गन्थनियो चेव नो च गन्थो’’. तयो खन्धा न वत्तब्बा ¶ – ‘‘गन्था चेव गन्थनिया चा’’ति, सिया गन्थनिया चेव नो च गन्था, सिया न वत्तब्बा – ‘‘गन्थनिया चेव नो च गन्था’’ति. सङ्खारक्खन्धो सिया गन्थो चेव गन्थनियो च, सिया गन्थनियो चेव नो च गन्थो, सिया न वत्तब्बो – ‘‘गन्थो चेव गन्थनियो चा’’तिपि, ‘‘गन्थनियो चेव नो च गन्थो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘गन्थो चेव गन्थसम्पयुत्तो चा’’तिपि, ‘‘गन्थसम्पयुत्तो चेव नो च गन्थो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’ति, सिया गन्थसम्पयुत्ता चेव नो च गन्था, सिया न वत्तब्बा – ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’ति. सङ्खारक्खन्धो सिया गन्थो चेव गन्थसम्पयुत्तो च, सिया गन्थसम्पयुत्तो चेव नो च गन्थो, सिया न वत्तब्बो – ‘‘गन्थो चेव गन्थसम्पयुत्तो चा’’तिपि, ‘‘गन्थसम्पयुत्तो चेव नो च गन्थो’’ति पि. रूपक्खन्धो गन्थविप्पयुत्तगन्थनियो. चत्तारो खन्धा सिया गन्थविप्पयुत्तगन्थनिया ¶ , सिया गन्थविप्पयुत्तअगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि.
चत्तारो खन्धा नो ओघा…पे… नो योगा…पे… नो ¶ नीवरणा. सङ्खारक्खन्धो सिया नीवरणं, सिया नो नीवरणं. रूपक्खन्धो नीवरणियो. चत्तारो खन्धा सिया नीवरणिया, सिया अनीवरणिया. रूपक्खन्धो नीवरणविप्पयुत्तो. चत्तारो खन्धा सिया नीवरणसम्पयुत्ता, सिया नीवरणविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणियो चा’’ति, ‘‘नीवरणियो चेव नो च नीवरणं’’. तयो खन्धा न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, सिया नीवरणिया चेव नो च नीवरणा, सिया न वत्तब्बा – ‘‘नीवरणिया चेव नो च नीवरणा’’ति. सङ्खारक्खन्धो सिया नीवरणञ्चेव नीवरणियो ¶ च, सिया नीवरणियो चेव नो च नीवरणं, सिया न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणियो चा’’तिपि, ‘‘नीवरणियो चेव नो च नीवरण’’न्तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तो चा’’तिपि, ‘‘नीवरणसम्पयुत्तो चेव नो च नीवरण’’न्तिपि. तयो खन्धा न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’ति, सिया नीवरणसम्पयुत्ता चेव नो च नीवरणा, सिया न वत्तब्बा – ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’ति. सङ्खारक्खन्धो सिया नीवरणञ्चेव नीवरणसम्पयुत्तो च, सिया नीवरणसम्पयुत्तो चेव नो च नीवरणं, सिया न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तो चा’’तिपि, ‘‘नीवरणसम्पयुत्तो चेव नो ¶ च नीवरण’’न्तिपि. रूपक्खन्धो ¶ नीवरणविप्पयुत्तनीवरणियो. चत्तारो खन्धा सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया, सिया न वत्तब्बा – ‘‘नीवरणविप्पयुत्तनीवरणिया’’तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिया’’तिपि.
चत्तारो खन्धा नो परामासा. सङ्खारक्खन्धो सिया परामासो, सिया नो परामासो. रूपक्खन्धो परामट्ठो. चत्तारो खन्धा सिया परामट्ठा, सिया अपरामट्ठा. रूपक्खन्धो परामासविप्पयुत्तो. तयो खन्धा सिया परामाससम्पयुत्ता, सिया परामासविप्पयुत्ता. सङ्खारक्खन्धो सिया परामाससम्पयुत्तो, सिया परामासविप्पयुत्तो, सिया न वत्तब्बो – ‘‘परामाससम्पयुत्तो’’तिपि, ‘‘परामासविप्पयुत्तो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘परामासो चेव परामट्ठो चा’’ति, ‘‘परामट्ठो चेव नो च परामासो’’. तयो खन्धा न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’ति, सिया परामट्ठा चेव नो च परामासा, सिया न वत्तब्बा – ‘‘परामट्ठा चेव नो च परामासा’’ति. सङ्खारक्खन्धो सिया परामासो चेव परामट्ठो च, सिया परामट्ठो चेव नो च परामासो, सिया न वत्तब्बो – ‘‘परामासो चेव परामट्ठो चा’’तिपि, ‘‘परामट्ठो चेव नो च परामासो’’तिपि. रूपक्खन्धो परामासविप्पयुत्तपरामट्ठो. चत्तारो खन्धा सिया परामासविप्पयुत्तपरामट्ठा, सिया परामासविप्पयुत्तअपरामट्ठा ¶ , सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि, ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि.
रूपक्खन्धो ¶ अनारम्मणो. चत्तारो खन्धा सारम्मणा. विञ्ञाणक्खन्धो चित्तं. चत्तारो खन्धा नो चित्ता. तयो खन्धा चेतसिका. द्वे खन्धा अचेतसिका. तयो खन्धा चित्तसम्पयुत्ता ¶ . रूपक्खन्धो चित्तविप्पयुत्तो. विञ्ञाणक्खन्धो न वत्तब्बो – ‘‘चित्तेन सम्पयुत्तो’’तिपि, ‘‘चित्तेन विप्पयुत्तो’’तिपि. तयो खन्धा चित्तसंसट्ठा. रूपक्खन्धो चित्तविसंसट्ठो. विञ्ञाणक्खन्धो न वत्तब्बो – ‘‘चित्तेन संसट्ठो’’तिपि, ‘‘चित्तेन विसंसट्ठो’’तिपि. तयो खन्धा चित्तसमुट्ठाना. विञ्ञाणक्खन्धो नो चित्तसमुट्ठानो. रूपक्खन्धो सिया चित्तसमुट्ठानो, सिया नो चित्तसमुट्ठानो. तयो खन्धा चित्तसहभुनो. विञ्ञाणक्खन्धो नो चित्तसहभू. रूपक्खन्धो सिया चित्तसहभू, सिया नो चित्तसहभू. तयो खन्धा चित्तानुपरिवत्तिनो. विञ्ञाणक्खन्धो नो चित्तानुपरिवत्ति. रूपक्खन्धो ¶ सिया चित्तानुपरिवत्ति, सिया नो चित्तानुपरिवत्ति. तयो खन्धा चित्तसंसट्ठसमुट्ठाना. द्वे खन्धा नो चित्तसंसट्ठसमुट्ठाना. तयो खन्धा चित्तसंसट्ठसमुट्ठानसहभुनो. द्वे खन्धा नो चित्तसंसट्ठसमुट्ठानसहभुनो. तयो खन्धा चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. द्वे खन्धा नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो.
विञ्ञाणक्खन्धो अज्झत्तिको. तयो खन्धा बाहिरा. रूपक्खन्धो सिया अज्झत्तिको, सिया बाहिरो. चत्तारो खन्धा नो उपादा. रूपक्खन्धो सिया उपादा, सिया नो उपादा, सिया उपादिन्ना, सिया अनुपादिन्ना. चत्तारो ¶ खन्धा नो उपादाना. सङ्खारक्खन्धो सिया उपादानं, सिया नो उपादानं. रूपक्खन्धो उपादानियो. चत्तारो खन्धा सिया उपादानिया, सिया अनुपादानिया. रूपक्खन्धो उपादानविप्पयुत्तो. चत्तारो खन्धा सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘उपादानञ्चेव उपादानियो चा’’ति, ‘‘उपादानियो चेव नो च उपादानं’’. तयो खन्धा न वत्तब्बा – ‘‘उपादानञ्चेव उपादानिया चा’’ति, सिया उपादानिया चेव नो च उपादाना, सिया न वत्तब्बा – ‘‘उपादानिया चेव नो च उपादाना’’ति. सङ्खारक्खन्धो सिया उपादानञ्चेव उपादानियो च, सिया उपादानियो चेव नो च उपादानं, सिया न वत्तब्बो – ‘‘उपादानञ्चेव उपादानियो चा’’तिपि, ‘‘उपादानियो चेव नो च उपादान’’न्तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘उपादानञ्चेव उपादानसम्पयुत्तो ¶ चा’’तिपि, ‘‘उपादानसम्पयुत्तो चेव नो च उपादान’’न्तिपि. तयो खन्धा न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’ति, सिया उपादानसम्पयुत्ता चेव नो च उपादाना, सिया न वत्तब्बा – ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’ति. सङ्खारक्खन्धो सिया उपादानञ्चेव उपादानसम्पयुत्तो च, सिया उपादानसम्पयुत्तो चेव नो च उपादानं, सिया न वत्तब्बो – ‘‘उपादानञ्चेव ¶ उपादानसम्पयुत्तो चा’’तिपि, ‘‘उपादानसम्पयुत्तो चेव नो च उपादान’’न्तिपि. रूपक्खन्धो उपादानविप्पयुत्तउपादानियो. चत्तारो खन्धा सिया उपादानविप्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया ¶ , सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि.
चत्तारो खन्धा नो किलेसा. सङ्खारक्खन्धो सिया किलेसो, सिया नो किलेसो. रूपक्खन्धो संकिलेसिको. चत्तारो खन्धा सिया संकिलेसिका ¶ , सिया असंकिलेसिका. रूपक्खन्धो असंकिलिट्ठो. चत्तारो खन्धा सिया संकिलिट्ठा, सिया असंकिलिट्ठा. रूपक्खन्धो किलेसविप्पयुत्तो. चत्तारो खन्धा सिया किलेससम्पयुत्ता, सिया किलेसविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘किलेसो चेव संकिलेसिको चा’’ति, ‘‘संकिलेसिको चेव नो च किलेसो’’. तयो खन्धा न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’ति, सिया संकिलेसिका चेव नो च किलेसा, सिया न वत्तब्बा – ‘‘संकिलेसिका चेव नो च किलेसा’’ति. सङ्खारक्खन्धो सिया किलेसो चेव संकिलेसिको च, सिया संकिलेसिको चेव नो च किलेसो, सिया न वत्तब्बो – ‘‘किलेसो चेव संकिलेसिको चा’’तिपि, ‘‘संकिलेसिको चेव नो च किलेसो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘किलेसो चेव संकिलिट्ठो चा’’तिपि, ‘‘संकिलिट्ठो चेव नो ¶ च किलेसो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘किलेसो चेव संकिलिट्ठा चा’’ति, सिया संकिलिट्ठा चेव नो च किलेसा, सिया न वत्तब्बा – ‘‘संकिलिट्ठा चेव नो च किलेसा’’ति. सङ्खारक्खन्धो सिया किलेसो चेव संकिलिट्ठो च, सिया संकिलिट्ठो चेव नो च किलेसो, सिया न वत्तब्बो – ‘‘किलेसो चेव संकिलिट्ठो चा’’तिपि, ‘‘संकिलिट्ठो चेव नो च किलेसो’’तिपि.
रूपक्खन्धो न वत्तब्बो – ‘‘किलेसो चेव किलेससम्पयुत्तो चा’’तिपि, ‘‘किलेससम्पयुत्तो चेव नो च किलेसो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’ति, सिया किलेससम्पयुत्ता चेव नो च किलेसा, सिया न वत्तब्बा – किलेससम्पयुत्ता चेव नो च किलेसा’’ति. सङ्खारक्खन्धो सिया किलेसो चेव किलेससम्पयुत्तो च, सिया किलेससम्पयुत्तो चेव नो च किलेसो, सिया न वत्तब्बो – ‘‘किलेसो चेव किलेससम्पयुत्तो चा’’तिपि, ‘‘किलेससम्पयुत्तो चेव नो च किलेसो’’तिपि. रूपक्खन्धो किलेसविप्पयुत्तसंकिलेसिको. चत्तारो खन्धा सिया किलेसविप्पयुत्तसंकिलेसिका ¶ , सिया ¶ किलेसविप्पयुत्तअसंकिलेसिका, सिया न वत्तब्बा – ‘‘किलेसविप्पयुत्तसंकिलेसिका’’तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिका’’तिपि.
रूपक्खन्धो न दस्सनेन पहातब्बो. चत्तारो खन्धा सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा. रूपक्खन्धो न भावनाय पहातब्बो ¶ . चत्तारो खन्धा सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा. रूपक्खन्धो न दस्सनेन पहातब्बहेतुको. चत्तारो खन्धा सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका. रूपक्खन्धो न भावनाय पहातब्बहेतुको. चत्तारो खन्धा सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका. रूपक्खन्धो अवितक्को. चत्तारो खन्धा सिया सवितक्का, सिया अवितक्का. रूपक्खन्धो अविचारो. चत्तारो ¶ खन्धा सिया सविचारा, सिया अविचारा. रूपक्खन्धो अप्पीतिको, चत्तारो खन्धा सिया सप्पीतिका, सिया अप्पीतिका. रूपक्खन्धो न पीतिसहगतो. चत्तारो खन्धा सिया पीतिसहगता, सिया न पीतिसहगता. द्वे खन्धा न सुखसहगता. तयो खन्धा सिया सुखसहगता, सिया न सुखसहगता. द्वे खन्धा न उपेक्खासहगता. तयो खन्धा सिया उपेक्खासहगता, सिया न उपेक्खासहगता.
रूपक्खन्धो कामावचरो. चत्तारो खन्धा सिया कामावचरा, सिया न कामावचरा. रूपक्खन्धो न रूपावचरो. चत्तारो खन्धा सिया रूपावचरा, सिया न रूपावचरा. रूपक्खन्धो न अरूपावचरो. चत्तारो खन्धा सिया अरूपावचरा, सिया न अरूपावचरा. रूपक्खन्धो परियापन्नो. चत्तारो खन्धा सिया परियापन्ना, सिया अपरियापन्ना. रूपक्खन्धो अनिय्यानिको. चत्तारो खन्धा सिया निय्यानिका, सिया अनिय्यानिका. रूपक्खन्धो अनियतो. चत्तारो खन्धा सिया नियता, सिया अनियता. रूपक्खन्धो सउत्तरो. चत्तारो खन्धा सिया सउत्तरा, सिया अनुत्तरा. रूपक्खन्धो अरणो. चत्तारो खन्धा सिया सरणा, सिया अरणाति.
पञ्हापुच्छकं.
खन्धविभङ्गो निट्ठितो.