📜
३. धातुविभङ्गो
१. सुत्तन्तभाजनीयं
१७२. छ ¶ ¶ ¶ धातुयो – पथवीधातु [पठवीधातु (सी. स्या.) एवमुपरिपि], आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु.
१७३. तत्थ कतमा पथवीधातु? पथवीधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो अज्झत्तं उपादिन्नं, सेय्यथिदं – केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी.)] अट्ठि अट्ठिमिञ्जं [अट्ठिमिञ्जा (सी.)] वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका पथवीधातु’.
तत्थ कतमा बाहिरा पथवीधातु? यं बाहिरं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो बहिद्धा अनुपादिन्नं, सेय्यथिदं ¶ – अयो लोहं तिपु सीसं सज्झं [सज्झु (स्या.)] मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को [लोहितङ्गो (स्या. क.), लोहितको (?)] मसारगल्लं तिणं कट्ठं सक्खरा कठलं [कथलं (क.)] भूमि पासाणो पब्बतो, यं वा पनञ्ञम्पि अत्थि बाहिरं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा पथवीधातु’. या च अज्झत्तिका पथवीधातु या च बाहिरा पथवीधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘पथवीधातु’’.
१७४. तत्थ ¶ ¶ कतमा आपोधातु? आपोधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका आपोधातु? यं अज्झत्तं पच्चत्तं आपो आपोगतं सिनेहो सिनेहगतं [स्नेहो स्नेहगतं (स्या.)] बन्धनत्तं रूपस्स अज्झत्तं उपादिन्नं, सेय्यथिदं – पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं, यं वा पनञ्ञम्पि अत्थि अज्झत्तं ¶ पच्चत्तं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका आपोधातु’.
तत्थ कतमा बाहिरा आपोधातु? यं बाहिरं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स बहिद्धा अनुपादिन्नं, सेय्यथिदं – मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं भुम्मानि वा उदकानि अन्तलिक्खानि वा, यं वा पनञ्ञम्पि अत्थि बाहिरं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स बहिद्धा अनुपादिन्नं ¶ – अयं वुच्चति ‘बाहिरा आपोधातु’. या च अज्झत्तिका आपोधातु या च बाहिरा आपोधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘आपोधातु’’.
१७५. तत्थ कतमा तेजोधातु? तेजोधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं अज्झत्तं उपादिन्नं, सेय्यथिदं – येन च सन्तप्पति येन च जीरीयति येन च परिडय्हति येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका तेजोधातु’.
तत्थ कतमा बाहिरा तेजोधातु? यं बाहिरं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं बहिद्धा अनुपादिन्नं, सेय्यथिदं – कट्ठग्गि पलालग्गि [सकलिकग्गि (सब्बत्थ)] तिणग्गि गोमयग्गि थुसग्गि सङ्कारग्गि इन्दग्गि अग्गिसन्तापो सूरियसन्तापो कट्ठसन्निचयसन्तापो तिणसन्निचयसन्तापो धञ्ञसन्निचयसन्तापो भण्डसन्निचयसन्तापो, यं वा पनञ्ञम्पि अत्थि बाहिरं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा तेजोधातु’. या ¶ ¶ च अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘तेजोधातु’’.
१७६. तत्थ ¶ ¶ कतमा वायोधातु? वायोधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका वायोधातु? यं अज्झत्तं पच्चत्तं वायो वायोगतं थम्भितत्तं रूपस्स अज्झत्तं उपादिन्नं, सेय्यथिदं – उद्धङ्गमा वाता अधोगमा वाता कुच्छिसया वाता कोट्ठासया [कोट्ठसया (सी. स्या.)] वाता अङ्गमङ्गानुसारिनो वाता सत्थकवाता खुरकवाता उप्पलकवाता अस्सासो पस्सासो इति वा, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं वायो वायोगतं थम्भितत्तं रूपस्स अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका वायोधातु’.
तत्थ कतमा बाहिरा वायोधातु? यं बाहिरं वायो वायोगतं थम्भितत्तं रूपस्स बहिद्धा अनुपादिन्नं, सेय्यथिदं – पुरत्थिमा वाता पच्छिमा वाता उत्तरा वाता दक्खिणा वाता सरजा वाता अरजा वाता सीता वाता उण्हा वाता परित्ता वाता अधिमत्ता वाता काळवाता वेरम्भवाता पक्खवाता सुपण्णवाता तालवण्टवाता विधूपनवाता, यं वा पनञ्ञम्पि अत्थि बाहिरं वायो वायोगतं थम्भितत्तं रूपस्स बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा वायोधातु’. या च अज्झत्तिका वायोधातु या च बाहिरा वायोधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘वायोधातु’’.
१७७. तत्थ कतमा आकासधातु? आकासधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका आकासधातु? यं ¶ अज्झत्तं पच्चत्तं आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं मंसलोहितेहि अज्झत्तं उपादिन्नं, सेय्यथिदं – कण्णच्छिद्दं नासच्छिद्दं मुखद्वारं, येन च असितपीतखायितसायितं अज्झोहरति, यत्थ च असितपीतखायितसायितं सन्तिट्ठति, येन च असितपीतखायितसायितं अधोभागं निक्खमति, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं मंसलोहितेहि अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका आकासधातु’.
तत्थ कतमा बाहिरा आकासधातु? यं बाहिरं आकासो आकासगतं अघं अघगतं विवरो ¶ विवरगतं ¶ असम्फुट्ठं चतूहि महाभूतेहि ¶ बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा आकासधातु’. या च अज्झत्तिका आकासधातु या च बाहिरा आकासधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘आकासधातु’’.
१७८. तत्थ कतमा विञ्ञाणधातु? चक्खुविञ्ञाणधातु, सोतविञ्ञाणधातु, घानविञ्ञाणधातु, जिव्हाविञ्ञाणधातु, कायविञ्ञाणधातु, मनोविञ्ञाणधातु – अयं वुच्चति ‘‘विञ्ञाणधातु’’.
इमा छ धातुयो.
१७९. अपरापि छ धातुयो – सुखधातु, दुक्खधातु, सोमनस्सधातु, दोमनस्सधातु, उपेक्खाधातु, अविज्जाधातु.
१८०. तत्थ कतमा सुखधातु? यं कायिकं सातं कायिकं सुखं कायसम्फस्सजं सातं सुखं वेदयितं कायसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘सुखधातु’’.
तत्थ कतमा ¶ दुक्खधातु? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – अयं वुच्चति ‘‘दुक्खधातु’’.
तत्थ कतमा सोमनस्सधातु? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘सोमनस्सधातु’’.
तत्थ कतमा दोमनस्सधातु? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – अयं वुच्चति ‘‘दोमनस्सधातु’’.
तत्थ कतमा उपेक्खाधातु? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं ¶ वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘उपेक्खाधातु’’.
तत्थ कतमा अविज्जाधातु? यं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असङ्गाहणा अपरियोगाहणा असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं ¶ मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं ¶ अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जाधातु’’.
इमा छ धातुयो.
१८१. अपरापि छ धातुयो – कामधातु, ब्यापादधातु, विहिंसाधातु, नेक्खम्मधातु, अब्यापादधातु, अविहिंसाधातु.
१८२. तत्थ कतमा कामधातु? कामपटिसंयुत्तो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना मिच्छासङ्कप्पो – अयं वुच्चति कामधातु. हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तो करित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपा [रूपं (स्या.)] वेदना सञ्ञा सङ्खारा विञ्ञाणं – अयं वुच्चति ¶ ‘‘कामधातु’’.
तत्थ कतमा ब्यापादधातु? ब्यापादपटिसंयुत्तो तक्को वितक्को…पे… मिच्छासङ्कप्पो – अयं वुच्चति ‘‘ब्यापादधातु’’. दससु वा आघातवत्थूसु चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘ब्यापादधातु’’.
तत्थ कतमा विहिंसाधातु? विहिंसापटिसंयुत्तो तक्को वितक्को…पे… मिच्छासङ्कप्पो ¶ – अयं वुच्चति ‘‘विहिंसाधातु’’. इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा रज्जुया वा अञ्ञतरञ्ञतरेन सत्ते विहेठेति, या एवरूपा हेठना विहेठना हिंसना विहिंसना रोसना विरोसना परूपघातो – अयं वुच्चति ‘‘विहिंसाधातु’’.
तत्थ कतमा नेक्खम्मधातु? नेक्खम्मपटिसंयुत्तो तक्को वितक्को…पे… सम्मासङ्कप्पो – अयं वुच्चति ‘‘नेक्खम्मधातु’’. सब्बेपि कुसला धम्मा ‘‘नेक्खम्मधातु’’.
तत्थ ¶ कतमा अब्यापादधातु? अब्यापादपटिसंयुत्तो तक्को वितक्को…पे… सम्मासङ्कप्पो – अयं वुच्चति ‘‘अब्यापादधातु’’. या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘अब्यापादधातु’’.
तत्थ कतमा अविहिंसाधातु? अविहिंसापटिसंयुत्तो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना ¶ चेतसो अभिनिरोपना सम्मासङ्कप्पो – अयं वुच्चति ‘‘अविहिंसाधातु’’ ¶ . या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘अविहिंसाधातु’’.
इमा छ धातुयो.
इति इमानि तीणि छक्कानि तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अट्ठारस धातुयो होन्ति.
सुत्तन्तभाजनीयं.
२. अभिधम्मभाजनीयं
१८३. अट्ठारस धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु ¶ , कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु.
१८४. तत्थ कतमा चक्खुधातु? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘चक्खुधातु’’.
तत्थ कतमा रूपधातु? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा…पे… रूपधातुपेसा – अयं वुच्चति ‘‘रूपधातु’’.
तत्थ कतमा चक्खुविञ्ञाणधातु? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जाचक्खुविञ्ञाणधातु – अयं वुच्चति ‘‘चक्खुविञ्ञाणधातु’’.
तत्थ ¶ कतमा सोतधातु? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘सोतधातु’’ ¶ .
तत्थ कतमा सद्दधातु? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो…पे… सद्दधातुपेसा – अयं वुच्चति ‘‘सद्दधातु’’.
तत्थ कतमा सोतविञ्ञाणधातु? सोतञ्च पटिच्च सद्दे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जासोतविञ्ञाणधातु – अयं वुच्चति ‘‘सोतविञ्ञाणधातु’’.
तत्थ कतमा घानधातु? यं ¶ घानं चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘घानधातु’’.
तत्थ कतमा गन्धधातु? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो…पे… गन्धधातुपेसा – अयं वुच्चति ‘‘गन्धधातु’’.
तत्थ ¶ कतमा घानविञ्ञाणधातु? घानञ्च पटिच्च गन्धे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जाघानविञ्ञाणधातु – अयं वुच्चति ‘‘घानविञ्ञाणधातु’’.
तत्थ कतमा जिव्हाधातु? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘जिव्हाधातु’’.
तत्थ कतमा रसधातु? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो…पे… रसधातुपेसा – अयं वुच्चति ‘‘रसधातु’’.
तत्थ कतमा जिव्हाविञ्ञाणधातु? जिव्हञ्च पटिच्च रसे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं ¶ विञ्ञाणं विञ्ञाणक्खन्धो तज्जाजिव्हाविञ्ञाणधातु – अयं वुच्चति ‘‘जिव्हाविञ्ञाणधातु’’.
तत्थ कतमा कायधातु? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘कायधातु’’.
तत्थ ¶ कतमा फोट्ठब्बधातु? पथवीधातु…पे… फोट्ठब्बधातुपेसा – अयं वुच्चति ‘‘फोट्ठब्बधातु’’.
तत्थ कतमा कायविञ्ञाणधातु? कायञ्च पटिच्च फोट्ठब्बे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जाकायविञ्ञाणधातु – अयं वुच्चति ‘‘कायविञ्ञाणधातु’’.
तत्थ कतमा मनोधातु? चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोधातु; सोतविञ्ञाणधातुया…पे… घानविञ्ञाणधातुया…पे… जिव्हाविञ्ञाणधातुया…पे… कायविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं ¶ हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोधातु ¶ सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोधातु – अयं वुच्चति ‘‘मनोधातु’’.
तत्थ कतमा धम्मधातु? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु.
तत्थ कतमो वेदनाक्खन्धो? एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो ¶ . दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन वेदनाक्खन्धो…पे… एवं बहुविधेन वेदनाक्खन्धो. अयं वुच्चति ‘‘वेदनाक्खन्धो’’.
तत्थ कतमो सञ्ञाक्खन्धो? एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो. दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन सञ्ञाक्खन्धो…पे… एवं बहुविधेन सञ्ञाक्खन्धो. अयं वुच्चति ‘‘सञ्ञाक्खन्धो’’.
तत्थ कतमो सङ्खारक्खन्धो? एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो. दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि अहेतु. तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं ¶ दसविधेन सङ्खारक्खन्धो…पे… एवं बहुविधेन सङ्खारक्खन्धो – अयं वुच्चति ‘‘सङ्खारक्खन्धो’’.
तत्थ कतमं रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं? इत्थिन्द्रियं…पे… कबळीकारो आहारो – इदं वुच्चति रूपं ‘‘अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं’’.
तत्थ कतमा असङ्खता धातु? रागक्खयो, दोसक्खयो, मोहक्खयो – अयं वुच्चति ‘‘असङ्खता धातु’’. अयं वुच्चति ‘‘धम्मधातु’’.
तत्थ ¶ कतमा मनोविञ्ञाणधातु? चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति मनोधातु, मनोधातुया उप्पज्जित्वा निरुद्धसमनन्तरा ¶ उप्पज्जति चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु; सोतविञ्ञाणधातुया…पे… घानविञ्ञाणधातुया ¶ …पे… जिव्हाविञ्ञाणधातुया…पे… कायविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति मनोधातु, मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु मनञ्च पटिच्च धम्मे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु – अयं वुच्चति ‘‘मनोविञ्ञाणधातु’’.
अभिधम्मभाजनीयं.
३. पञ्हापुच्छकं
अट्ठारस धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु.
१८६. अट्ठारसन्नं धातूनं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?
१. तिकं
१८७. सोळस ¶ धातुयो अब्याकता. द्वे धातुयो सिया कुसला, सिया अकुसला, सिया अब्याकता. दस धातुयो न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि. पञ्च धातुयो ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्ता. कायविञ्ञाणधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता. मनोविञ्ञाणधातु सिया ¶ सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. धम्मधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, सिया न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि.
दस धातुयो नेवविपाकनविपाकधम्मधम्मा. पञ्च ¶ धातुयो विपाका. मनोधातु सिया विपाका, सिया नेवविपाकनविपाकधम्मधम्मा. द्वे धातुयो सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.
दस धातुयो उपादिन्नुपादानिया. सद्दधातु अनुपादिन्नुपादानिया. पञ्च धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया. द्वे धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.
सोळस धातुयो असंकिलिट्ठसंकिलेसिका. द्वे धातुयो सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. पन्नरस धातुयो अवितक्कअविचारा. मनोधातु सवितक्कसविचारा. मनोविञ्ञाणधातु सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. धम्मधातु सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा, सिया न वत्तब्बा – ‘‘सवितक्कसविचारा’’तिपि, ‘‘अवितक्कविचारमत्ता’’तिपि, ‘‘अवितक्कअविचारा’’तिपि. दस धातुयो न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि ¶ . पञ्च धातुयो उपेक्खासहगता. कायविञ्ञाणधातु न पीतिसहगता, सिया ¶ सुखसहगता, न उपेक्खासहगता, सिया न वत्तब्बा – ‘‘सुखसहगता’’ति. द्वे धातुयो सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता, सिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि.
सोळस ¶ धातुयो नेव दस्सनेन न भावनाय पहातब्बा. द्वे धातुयो सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा, सिया नेव दस्सनेन न भावनाय पहातब्बा. सोळस धातुयो नेव दस्सनेन न भावनाय पहातब्बहेतुका. द्वे धातुयो सिया दस्सनेन पहातब्बहेतुका, सिया भावनाय पहातब्बहेतुका, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुका. सोळस धातुयो नेवाचयगामिनापचयगामिनो. द्वे धातुयो सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. सोळस धातुयो नेवसेक्खनासेक्खा. द्वे धातुयो सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा.
सोळस धातुयो परित्ता. द्वे धातुयो सिया परित्ता, सिया महग्गता, सिया अप्पमाणा. दस ¶ धातुयो अनारम्मणा. छ धातुयो परित्तारम्मणा. द्वे धातुयो सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा – ‘‘परित्तारम्मणा’’तिपि, ‘‘महग्गतारम्मणा’’तिपि, ‘‘अप्पमाणारम्मणा’’तिपि. सोळस धातुयो मज्झिमा. द्वे धातुयो सिया हीना, सिया मज्झिमा, सिया पणीता. सोळस धातुयो अनियता. द्वे ¶ धातुयो सिया मिच्छत्तनियता, सिया सम्मत्तनियता, सिया अनियता.
दस धातुयो अनारम्मणा. छ धातुयो न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि. द्वे धातुयो सिया मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि. दस धातुयो सिया उप्पन्ना, सिया उप्पादिनो, सिया न वत्तब्बा – ‘‘अनुप्पन्ना’’ति. सद्दधातु सिया उप्पन्ना, सिया अनुप्पन्ना, सिया न वत्तब्बा – ‘‘उप्पादिनी’’ति. छ धातुयो सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. धम्मधातु सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनी, सिया न वत्तब्बा – ‘‘उप्पन्ना’’तिपि, ‘‘अनुप्पन्ना’’तिपि, ‘‘उप्पादिनी’’तिपि.
सत्तरस ¶ धातुयो सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. धम्मधातु सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना, सिया न वत्तब्बा – ‘‘अतीता’’तिपि, ‘‘अनागता’’तिपि, ‘‘पच्चुप्पन्ना’’तिपि. दस धातुयो अनारम्मणा. छ धातुयो पच्चुप्पन्नारम्मणा. द्वे धातुयो सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा ¶ , सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि; सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा.
दस धातुयो अनारम्मणा. छ धातुयो सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा. द्वे धातुयो सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, सिया ¶ न वत्तब्बा – ‘‘अज्झत्तारम्मणा’’तिपि, ‘‘बहिद्धारम्मणा’’तिपि, ‘‘अज्झत्तबहिद्धारम्मणा’’तिपि. रूपधातु सनिदस्सनसप्पटिघा. नव धातुयो अनिदस्सनअप्पटिघा. अट्ठ धातुयो अनिदस्सनअप्पटिघा.
२. दुकं
१८८. सत्तरस धातुयो न हेतू. धम्मधातु सिया हेतु, सिया न हेतु. सोळस धातुयो अहेतुका. द्वे धातुयो सिया सहेतुका, सिया अहेतुका. सोळस धातुयो अहेतुका. द्वे धातुयो सिया सहेतुका, सिया अहेतुका. सोळस धातुयो हेतुविप्पयुत्ता ¶ . द्वे धातुयो सिया हेतुसम्पयुत्ता, सिया हेतुविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘हेतु चेव सहेतुका चा’’तिपि, ‘‘सहेतुका चेव न च हेतू’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘हेतु चेव सहेतुका चा’’ति, सिया सहेतुका चेव न च हेतु, सिया न वत्तब्बा – ‘‘सहेतुका चेव न च हेतू’’ति. धम्मधातु सिया हेतु चेव सहेतुका च, सिया सहेतुका चेव न च हेतु, सिया न वत्तब्बा – ‘‘हेतु चेव सहेतुका चा’’तिपि, ‘‘सहेतुका चेव न च हेतू’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’तिपि, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘हेतु चेव हेतुसम्पयुत्ता चा’’ति, सिया हेतुसम्पयुत्ता चेव न च हेतु, सिया न वत्तब्बा – ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’ति. धम्मधातु सिया हेतु चेव हेतुसम्पयुत्ता च, सिया हेतुसम्पयुत्ता चेव न च हेतु, सिया न वत्तब्बा – ‘‘हेतु चेव हेतुसम्पयुत्ता ¶ चा’’तिपि, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’तिपि. सोळस धातुयो न हेतुअहेतुका. मनोविञ्ञाणधातु सिया न हेतुसहेतुका, सिया न हेतुअहेतुका. धम्मधातु सिया न हेतुसहेतुका, सिया ¶ न हेतुअहेतुका, सिया न वत्तब्बा – ‘‘न हेतुसहेतुका’’तिपि, ‘‘न हेतुअहेतुका’’तिपि.
सत्तरस ¶ धातुयो सप्पच्चया. धम्मधातु सिया सप्पच्चया, सिया अप्पच्चया. सत्तरस धातुयो सङ्खता. धम्मधातु सिया सङ्खता, सिया असङ्खता. रूपधातु सनिदस्सना. सत्तरस धातुयो अनिदस्सना. दस धातुयो सप्पटिघा. अट्ठ धातुयो अप्पटिघा. दस धातुयो रूपा. सत्त धातुयो अरूपा. धम्मधातु सिया रूपा, सिया अरूपा. सोळस धातुयो लोकिया. द्वे धातुयो सिया लोकिया, सिया लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.
सत्तरस धातुयो नो आसवा. धम्मधातु सिया आसवा, सिया नो आसवा. सोळस धातुयो सासवा. द्वे धातुयो सिया सासवा, सिया अनासवा. सोळस धातुयो आसवविप्पयुत्ता. द्वे धातुयो सिया आसवसम्पयुत्ता, सिया आसवविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, ‘‘सासवा चेव ¶ नो च आसवा’’. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘आसवो चेव सासवा चा’’ति, सिया सासवा चेव नो च आसवो, सिया न वत्तब्बा – ‘‘सासवा चेव नो च आसवो’’ति. धम्मधातु सिया आसवो चेव सासवा च, सिया सासवा चेव नो च आसवो, सिया न वत्तब्बा – ‘‘आसवो चेव सासवा चा’’तिपि, ‘‘सासवा चेव नो च आसवो’’तिपि.
सोळस धातुयो न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि. मनोविञ्ञाणधातु न ¶ वत्तब्बा – ‘‘आसवो चेव आसवसम्पयुत्ता चा’’ति, सिया आसवसम्पयुत्ता चेव नो च आसवो, सिया न वत्तब्बा – ‘‘आसवसम्पयुत्ता चेव नो च आसवो’’ति. धम्मधातु सिया आसवो चेव आसवसम्पयुत्ता च, सिया आसवसम्पयुत्ता चेव नो च आसवो, सिया न वत्तब्बा – ‘‘आसवो चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवो’’तिपि. सोळस धातुयो आसवविप्पयुत्तसासवा. द्वे धातुयो सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा ¶ , सिया न वत्तब्बा – ‘‘आसवविप्पयुत्तसासवा’’तिपि, ‘‘आसवविप्पयुत्तअनासवा’’तिपि.
सत्तरस धातुयो नो संयोजना. धम्मधातु सिया संयोजनं, सिया नो संयोजनं. सोळस धातुयो संयोजनिया. द्वे धातुयो सिया संयोजनिया, सिया असंयोजनिया. सोळस ¶ धातुयो संयोजनविप्पयुत्ता. द्वे धातुयो सिया संयोजनसम्पयुत्ता, सिया संयोजनविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, संयोजनिया चेव नो च संयोजना. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनिया चा’’ति, सिया संयोजनिया चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनिया चेव नो च संयोजन’’न्ति. धम्मधातु सिया संयोजनञ्चेव संयोजनिया च, सिया संयोजनिया चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनिया चा’’तिपि, ‘‘संयोजनिया चेव नो च संयोजन’’न्तिपि. सोळस धातुयो न वत्तब्बा – ‘‘संयोजना ¶ चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्ता चा’’ति, सिया संयोजनसम्पयुत्ता चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजन’’न्ति. धम्मधातु सिया संयोजनञ्चेव संयोजनसम्पयुत्ता च, सिया संयोजनसम्पयुत्ता चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजन’’न्तिपि. सोळस धातुयो संयोजनविप्पयुत्तसंयोजनिया. द्वे ¶ धातुयो सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया, सिया न वत्तब्बा – ‘‘संयोजनविप्पयुत्तसंयोजनिया’’तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिया’’तिपि.
सत्तरस धातुयो नो गन्था. धम्मधातु सिया गन्थो, सिया नो गन्थो. सोळस धातुयो गन्थनिया. द्वे धातुयो सिया गन्थनिया, सिया अगन्थनिया. सोळस धातुयो गन्थविप्पयुत्ता. द्वे धातुयो सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता. सोळस धातुयो ¶ न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’ति, गन्थनिया चेव नो च गन्था. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘गन्थो चेव गन्थनिया चा’’ति, सिया गन्थनिया चेव नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थनिया चेव नो च गन्थो’’ति. धम्मधातु सिया गन्थो चेव गन्थनिया च, सिया गन्थनिया चेव ¶ नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थो चेव गन्थनिया चा’’तिपि, ‘‘गन्थनिया चेव नो च गन्थो’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता ¶ चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘गन्थो चेव गन्थसम्पयुत्ता चा’’ति, सिया गन्थसम्पयुत्ता चेव नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थसम्पयुत्ता चेव नो च गन्थो’’ति. धम्मधातु सिया गन्थो चेव गन्थसम्पयुत्ता च, सिया गन्थसम्पयुत्ता चेव नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थो चेव गन्थसम्पयुत्ता चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्थो’’तिपि. सोळस धातुयो गन्थविप्पयुत्तगन्थनिया. द्वे धातुयो सिया गन्थविप्पयुत्तगन्थनिया, सिया गन्थविप्पयुत्तअगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि.
सत्तरस धातुयो नो ओघा…पे… नो योगा…पे… नो नीवरणा. धम्मधातु सिया नीवरणं, सिया नो नीवरणं. सोळस धातुयो नीवरणिया. द्वे धातुयो सिया नीवरणिया, सिया अनीवरणिया. सोळस धातुयो नीवरणविप्पयुत्ता. द्वे धातुयो सिया नीवरणसम्पयुत्ता, सिया नीवरणविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, नीवरणिया चेव नो च नीवरणा. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणिया चा’’ति, सिया नीवरणिया चेव नो च नीवरणं, सिया न वत्तब्बा – ‘‘नीवरणिया चेव नो च नीवरण’’न्ति. धम्मधातु सिया नीवरणञ्चेव नीवरणिया च, सिया नीवरणिया चेव नो च नीवरणं ¶ , सिया न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणिया चा’’तिपि, ‘‘नीवरणिया चेव नो च नीवरण’’न्तिपि. सोळस धातुयो न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्ता चा’’ति, सिया नीवरणसम्पयुत्ता चेव नो च नीवरणं, सिया न वत्तब्बा – ‘‘नीवरणसम्पयुत्ता चेव नो ¶ च नीवरण’’न्ति. धम्मधातु सिया नीवरणञ्चेव नीवरणसम्पयुत्ता च, सिया नीवरणसम्पयुत्ता चेव नो च नीवरणं, सिया न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरण’’न्तिपि. सोळस धातुयो नीवरणविप्पयुत्तनीवरणिया. द्वे धातुयो सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया, सिया न वत्तब्बा – ‘‘नीवरणविप्पयुत्तनीवरणिया’’तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिया’’तिपि.
सत्तरस धातुयो नो परामासा. धम्मधातु सिया परामासो, सिया नो परामासो. सोळस धातुयो परामट्ठा. द्वे धातुयो सिया परामट्ठा, सिया अपरामट्ठा. सोळस धातुयो परामासविप्पयुत्ता. मनोविञ्ञाणधातु सिया परामाससम्पयुत्ता, सिया परामासविप्पयुत्ता. धम्मधातु सिया परामाससम्पयुत्ता, सिया परामासविप्पयुत्ता, सिया न वत्तब्बा – ‘‘परामाससम्पयुत्ता’’तिपि ¶ , ‘‘परामासविप्पयुत्ता’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चाति परामट्ठा चेव नो च परामासा’’. मनोविञ्ञाणधातु न ¶ वत्तब्बा – ‘‘परामासो चेव परामट्ठा चा’’ति, सिया परामट्ठा चेव नो च परामासो, सिया न वत्तब्बा – ‘‘परामट्ठा चेव नो च परामासो’’ति. धम्मधातु सिया परामासो चेव परामट्ठा च, सिया परामट्ठा चेव नो च परामासो, सिया न वत्तब्बा – ‘‘परामासो चेव परामट्ठा चा’’तिपि, ‘‘परामट्ठा चेव नो च परामासो’’तिपि. सोळस धातुयो परामासविप्पयुत्तपरामट्ठा. द्वे धातुयो सिया परामासविप्पयुत्तपरामट्ठा, सिया परामासविप्पयुत्तअपरामट्ठा, सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि, ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि.
दस धातुयो अनारम्मणा. सत्त धातुयो सारम्मणा. धम्मधातु सिया सारम्मणा, सिया अनारम्मणा. सत्त धातुयो चित्ता. एकादस धातुयो नो चित्ता. सत्तरस धातुयो अचेतसिका. धम्मधातु सिया चेतसिका, सिया अचेतसिका. दस धातुयो चित्तविप्पयुत्ता. धम्मधातु सिया चित्तसम्पयुत्ता, सिया चित्तविप्पयुत्ता. सत्त धातुयो न वत्तब्बा – ‘‘चित्तेन सम्पयुत्ता’’तिपि, ‘‘चित्तेन विप्पयुत्ता’’तिपि. दस धातुयो चित्तविसंसट्ठा. धम्मधातु सिया चित्तसंसट्ठा ¶ , सिया चित्तविसंसट्ठा. सत्त धातुयो न वत्तब्बा – ‘‘चित्तेन संसट्ठा’’तिपि, ‘‘चित्तेन विसंसट्ठा’’तिपि.
द्वादस धातुयो नो चित्तसमुट्ठाना. छ धातुयो सिया चित्तसमुट्ठाना, सिया नो चित्तसमुट्ठाना. सत्तरस ¶ धातुयो नो चित्तसहभुनो. धम्मधातु सिया चित्तसहभू, सिया नो चित्तसहभू. सत्तरस धातुयो नो चित्तानुपरिवत्तिनो. धम्मधातु सिया चित्तानुपरिवत्ती, सिया नो चित्तानुपरिवत्ती. सत्तरस धातुयो नो ¶ चित्तसंसट्ठसमुट्ठाना. धम्मधातु सिया चित्तसंसट्ठसमुट्ठाना, सिया नो चित्तसंसट्ठसमुट्ठाना. सत्तरस धातुयो नो चित्तसंसट्ठसमुट्ठानसहभुनो. धम्मधातु सिया चित्तसंसट्ठसमुट्ठानसहभू, सिया नो चित्तसंसट्ठसमुट्ठानसहभू. सत्तरस धातुयो नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. धम्मधातु सिया चित्तसंसट्ठसमुट्ठानानुपरिवत्ती, सिया नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ती. द्वादस धातुयो अज्झत्तिका. छ धातुयो बाहिरा.
नव ¶ धातुयो उपादा. अट्ठ धातुयो नो उपादा. धम्मधातु सिया उपादा, सिया नो उपादा. दस धातुयो उपादिन्ना. सद्दधातु अनुपादिन्ना. सत्तधातुयो सिया उपादिन्ना, सिया अनुपादिन्ना. सत्तरस धातुयो नो उपादाना. धम्मधातु सिया उपादानं, सिया नो उपादानं. सोळस धातुयो उपादानिया. द्वे धातुयो सिया उपादानिया, सिया अनुपादानिया. सोळस धातुयो उपादानविप्पयुत्ता. द्वे धातुयो सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’ति, ‘‘उपादानिया चेव नो च उपादाना’’. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘उपादानञ्चेव उपादानिया चा’’ति, सिया उपादानिया चेव नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानिया चेव नो च उपादान’’न्ति. धम्मधातु सिया उपादानञ्चेव उपादानिया च, सिया उपादानिया चेव ¶ नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानञ्चेव उपादानिया चा’’तिपि, ‘‘उपादानिया चेव नो च उपादान’’न्तिपि.
सोळस धातुयो न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘उपादानञ्चेव उपादानसम्पयुत्ता चा’’ति, सिया ¶ उपादानसम्पयुत्ता चेव नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानसम्पयुत्ता चेव नो च उपादान’’न्ति. धम्मधातु सिया उपादानञ्चेव उपादानसम्पयुत्ता च, सिया उपादानसम्पयुत्ता चेव नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानञ्चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादान’’न्तिपि. सोळस धातुयो उपादानविप्पयुत्तउपादानिया. द्वे धातुयो सिया उपादानविप्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया, सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि.
सत्तरस धातुयो नो किलेसा. धम्मधातु सिया किलेसा, सिया नो किलेसा. सोळस धातुयो संकिलेसिका. द्वे धातुयो सिया संकिलेसिका, सिया असंकिलेसिका. सोळस धातुयो असंकिलिट्ठा. द्वे धातुयो सिया संकिलिट्ठा, सिया असंकिलिट्ठा. सोळस धातुयो किलेसविप्पयुत्ता. द्वे धातुयो सिया किलेससम्पयुत्ता, सिया किलेसविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘किलेसा चेव ¶ संकिलेसिका चा’’ति, संकिलेसिका ¶ चेव नो च किलेसा. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘किलेसो चेव संकिलेसिका चा’’ति, सिया संकिलेसिका चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘संकिलेसिका चेव नो च किलेसो’’ति. धम्मधातु सिया किलेसो चेव संकिलेसिका च, सिया संकिलेसिका चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेसो चेव संकिलेसिका चा’’तिपि, ‘‘संकिलेसिका चेव नो च किलेसो’’तिपि.
सोळस धातुयो न वत्तब्बा – ‘‘किलेसा चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसा’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘किलेसो चेव संकिलिट्ठा चा’’ति, सिया संकिलिट्ठा चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘संकिलिट्ठा चेव नो च किलेसो’’ति. धम्मधातु सिया किलेसो चेव संकिलिट्ठा च, सिया संकिलिट्ठा चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेसो चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसो’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च किलेसा’’तिपि. मनोविञ्ञाणधातु ¶ न ¶ वत्तब्बा – ‘‘किलेसो चेव किलेससम्पयुत्ता चा’’ति, सिया किलेससम्पयुत्ता चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेससम्पयुत्ता चेव नो च किलेसो’’ति. धम्मधातु सिया किलेसो चेव किलेससम्पयुत्ता च, सिया किलेससम्पयुत्ता चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेसो चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च ¶ किलेसो’’तिपि. सोळस धातुयो किलेसविप्पयुत्तसंकिलेसिका. द्वे धातुयो सिया किलेसविप्पयुत्तसंकिलेसिका, सिया किलेसविप्पयुत्तअसंकिलेसिका, सिया न वत्तब्बा – ‘‘किलेसविप्पयुत्तसंकिलेसिका’’तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिका’’तिपि.
सोळस धातुयो न दस्सनेन पहातब्बा. द्वे धातुयो सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा. सोळस धातुयो न भावनाय पहातब्बा. द्वे धातुयो सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा. सोळस धातुयो न दस्सनेन पहातब्बहेतुका. द्वे धातुयो सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका. सोळस धातुयो न भावनाय पहातब्बहेतुका. द्वे धातुयो सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका.
पन्नरस धातुयो अवितक्का. मनोधातु सवितक्का. द्वे धातुयो सिया सवितक्का, सिया ¶ अवितक्का. पन्नरस धातुयो अविचारा. मनोधातु सविचारा. द्वे धातुयो सिया सविचारा, सिया अविचारा. सोळस धातुयो अप्पीतिका. द्वे धातुयो सिया सप्पीतिका, सिया अप्पीतिका. सोळस धातुयो न पीतिसहगता. द्वे धातुयो सिया पीतिसहगता, सिया न पीतिसहगता. पन्नरस धातुयो न सुखसहगता. तिस्सो धातुयो सिया सुखसहगता, सिया न सुखसहगता. एकादस धातुयो न उपेक्खासहगता. पञ्च धातुयो उपेक्खासहगता. द्वे धातुयो सिया ¶ उपेक्खासहगता, सिया न उपेक्खासहगता.
सोळस धातुयो कामावचरा. द्वे धातुयो सिया कामावचरा, सिया न कामावचरा. सोळस धातुयो न रूपावचरा. द्वे धातुयो सिया रूपावचरा, सिया न रूपावचरा. सोळस धातुयो न अरूपावचरा. द्वे ¶ धातुयो सिया अरूपावचरा, सिया न अरूपावचरा. सोळस धातुयो परियापन्ना. द्वे धातुयो सिया परियापन्ना, सिया अपरियापन्ना. सोळस धातुयो अनिय्यानिका. द्वे धातुयो सिया निय्यानिका, सिया अनिय्यानिका. सोळस धातुयो अनियता. द्वे धातुयो सिया नियता, सिया अनियता. सोळस धातुयो सउत्तरा. द्वे धातुयो सिया सउत्तरा, सिया अनुत्तरा. सोळस ¶ धातुयो अरणा. द्वे धातुयो सिया सरणा, सिया अरणाति.
पञ्हापुच्छकं.
धातुविभङ्गो निट्ठितो.