📜
७. सतिपट्ठानविभङ्गो
१. सुत्तन्तभाजनीयं
३५५. चत्तारो ¶ ¶ ¶ सतिपट्ठाना – इध भिक्खु अज्झत्तं काये कायानुपस्सी विहरति बहिद्धा काये कायानुपस्सी विहरति अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, अज्झत्तं वेदनासु वेदनानुपस्सी विहरति बहिद्धा वेदनासु वेदनानुपस्सी विहरति अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, अज्झत्तं चित्ते चित्तानुपस्सी विहरति बहिद्धा चित्ते चित्तानुपस्सी विहरति अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, अज्झत्तं धम्मेसु धम्मानुपस्सी विहरति बहिद्धा धम्मेसु धम्मानुपस्सी विहरति अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.
१. कायानुपस्सनानिद्देसो
३५६. कथञ्च ¶ भिक्खु अज्झत्तं काये कायानुपस्सी विहरति? इध भिक्खु अज्झत्तं कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी.)] अट्ठि अट्ठिमिञ्जं [अट्ठिमिञ्जा (सी.)] वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’’न्ति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो ¶ तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा काये चित्तं उपसंहरति.
कथञ्च ¶ भिक्खु बहिद्धा काये कायानुपस्सी विहरति? इध भिक्खु बहिद्धा कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘‘अत्थिस्स काये केसा लोमा ¶ नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’’न्ति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा काये चित्तं उपसंहरति.
कथञ्च ¶ भिक्खु अज्झत्तबहिद्धा काये कायानुपस्सी विहरति? इध भिक्खु अज्झत्तबहिद्धा कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’’न्ति. एवं भिक्खु अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.
३५७. अनुपस्सीति. तत्थ कतमा अनुपस्सना? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अनुपस्सना’’. इमाय अनुपस्सनाय उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘अनुपस्सी’’ति.
३५८. विहरतीति. इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.
३५९. आतापीति. तत्थ कतमो आतापो [कतमं आतापं (सब्बत्थ)]? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो ¶ – अयं वुच्चति ‘‘आतापो’’. इमिना आतापेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘आतापी’’ति.
३६०. सम्पजानोति ¶ ¶ . तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’. इमिना सम्पजञ्ञेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो ¶ सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘सम्पजानो’’ति.
३६१. सतिमाति. तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’. इमाय सतिया उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘सतिमा’’ति.
३६२. विनेय्य लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? स्वेव कायो लोको. पञ्चपि उपादानक्खन्धा लोको. अयं वुच्चति ‘‘लोको’’. तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.
कायानुपस्सनानिद्देसो.
२. वेदनानुपस्सनानिद्देसो
३६३. कथञ्च ¶ भिक्खु अज्झत्तं वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु सुखं वेदनं ¶ वेदयमानो ‘‘सुखं वेदनं वेदयामी’’ति पजानाति, दुक्खं वेदनं वेदयमानो ‘‘दुक्खं वेदनं वेदयामी’’ति पजानाति, अदुक्खमसुखं वेदनं वेदयमानो ‘‘अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति, सामिसं वा सुखं वेदनं वेदयमानो ‘‘सामिसं सुखं वेदनं वेदयामी’’ति पजानाति, निरामिसं वा सुखं वेदनं वेदयमानो ‘‘निरामिसं सुखं वेदनं वेदयामी’’ति पजानाति, सामिसं वा दुक्खं वेदनं वेदयमानो ‘‘सामिसं दुक्खं ¶ वेदनं वेदयामी’’ति पजानाति, निरामिसं वा दुक्खं वेदनं वेदयमानो ‘‘निरामिसं दुक्खं वेदनं वेदयामी’’ति पजानाति, सामिसं वा अदुक्खमसुखं वेदनं वेदयमानो ‘‘सामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति, निरामिसं वा अदुक्खमसुखं वेदनं वेदयमानो ‘‘निरामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति ¶ पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा वेदनासु चित्तं उपसंहरति.
कथञ्च भिक्खु बहिद्धा वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु सुखं वेदनं वेदयमानं ‘‘सुखं वेदनं वेदयती’’ति पजानाति, दुक्खं वेदनं वेदयमानं ‘‘दुक्खं वेदनं वेदयती’’ति पजानाति, अदुक्खमसुखं वेदनं वेदयमानं ‘‘अदुक्खमसुखं वेदनं वेदयती’’ति पजानाति, सामिसं ¶ वा सुखं वेदनं वेदयमानं ‘‘सामिसं सुखं वेदनं वेदयती’’ति पजानाति, निरामिसं वा सुखं वेदनं वेदयमानं ‘‘निरामिसं सुखं वेदनं वेदयती’’ति पजानाति, सामिसं वा दुक्खं वेदनं वेदयमानं ‘‘सामिसं दुक्खं वेदनं वेदयती’’ति पजानाति, निरामिसं वा दुक्खं वेदनं वेदयमानं ‘‘निरामिसं दुक्खं वेदनं वेदयती’’ति पजानाति, सामिसं वा अदुक्खमसुखं वेदनं वेदयमानं ‘‘सामिसं अदुक्खमसुखं वेदनं वेदयती’’ति पजानाति, निरामिसं वा अदुक्खमसुखं वेदनं वेदयमानं ‘‘निरामिसं अदुक्खमसुखं वेदनं वेदयती’’ति पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा वेदनासु चित्तं उपसंहरति.
कथञ्च भिक्खु अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु सुखं वेदनं ‘‘सुखा वेदना’’ति पजानाति, दुक्खं वेदनं ‘‘दुक्खा वेदना’’ति पजानाति, अदुक्खमसुखं वेदनं ‘‘अदुक्खमसुखा वेदना’’ति पजानाति, सामिसं वा सुखं वेदनं ‘‘सामिसा ¶ सुखा वेदना’’ति पजानाति, निरामिसं वा सुखं वेदनं ‘‘निरामिसा सुखा वेदना’’ति पजानाति, सामिसं वा दुक्खं वेदनं ‘‘सामिसा दुक्खा वेदना’’ति पजानाति, निरामिसं वा दुक्खं वेदनं ‘‘निरामिसा दुक्खा वेदना’’ति पजानाति, सामिसं वा अदुक्खमसुखं वेदनं ‘‘सामिसा अदुक्खमसुखा वेदना’’ति पजानाति, निरामिसं वा अदुक्खमसुखं वेदनं ¶ ‘‘निरामिसा अदुक्खमसुखा वेदना’’ति पजानाति. एवं भिक्खु अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.
३६४. अनुपस्सीति ¶ …पे… विहरतीति…पे… आतापीति…पे… सम्पजानोति…पे… ¶ सतिमाति…पे… विनेय्य लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? सायेव वेदना लोको. पञ्चपि उपादानक्खन्धा लोको. अयं वुच्चति ‘‘लोको’’. तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.
वेदनानुपस्सनानिद्देसो.
३. चित्तानुपस्सनानिद्देसो
३६५. कथञ्च भिक्खु अज्झत्तं चित्ते चित्तानुपस्सी विहरति? इध भिक्खु सरागं वा चित्तं ‘‘सरागं मे चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं मे चित्त’’न्ति पजानाति, सदोसं वा चित्तं ‘‘सदोसं मे चित्त’’न्ति पजानाति, वीतदोसं वा चित्तं ‘‘वीतदोसं मे चित्त’’न्ति पजानाति, समोहं वा चित्तं ‘‘समोहं मे चित्त’’न्ति पजानाति, वीतमोहं ¶ वा चित्तं ‘‘वीतमोहं मे चित्त’’न्ति पजानाति, संखित्तं वा चित्तं ‘‘संखित्तं मे चित्त’’न्ति पजानाति, विक्खित्तं वा चित्तं ‘‘विक्खित्तं मे चित्त’’न्ति ¶ पजानाति, महग्गतं वा चित्तं ‘‘महग्गतं मे चित्त’’न्ति पजानाति, अमहग्गतं वा चित्तं ‘‘अमहग्गतं मे चित्त’’न्ति पजानाति, सउत्तरं वा चित्तं ‘‘सउत्तरं मे चित्त’’न्ति पजानाति, अनुत्तरं वा चित्तं ‘‘अनुत्तरं मे चित्त’’न्ति पजानाति, समाहितं वा चित्तं ‘‘समाहितं मे चित्त’’न्ति पजानाति, असमाहितं ¶ वा चित्तं ‘‘असमाहितं मे चित्त’’न्ति पजानाति, विमुत्तं वा चित्तं ‘‘विमुत्तं मे चित्त’’न्ति पजानाति, अविमुत्तं वा चित्तं ‘‘अविमुत्तं मे चित्त’’न्ति पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा चित्ते चित्तं उपसंहरति.
कथञ्च भिक्खु बहिद्धा चित्ते चित्तानुपस्सी विहरति? इध भिक्खु सरागं वास्स चित्तं ‘‘सरागमस्स चित्त’’न्ति पजानाति, वीतरागं वास्स चित्तं ‘‘वीतरागमस्स चित्त’’न्ति पजानाति, सदोसं वास्स चित्तं ‘‘सदोसमस्स चित्त’’न्ति ¶ पजानाति, वीतदोसं वास्स चित्तं ‘‘वीतदोसमस्स चित्त’’न्ति पजानाति, समोहं वास्स चित्तं ‘‘समोहमस्स चित्त’’न्ति पजानाति, वीतमोहं वास्स चित्तं ‘‘वीतमोहमस्स चित्त’’न्ति पजानाति, संखित्तं वास्स चित्तं ‘‘संखित्तमस्स चित्त’’न्ति पजानाति, विक्खित्तं वास्स चित्तं ‘‘विक्खित्तमस्स चित्त’’न्ति पजानाति, महग्गतं वास्स चित्तं ‘‘महग्गतमस्स चित्त’’न्ति पजानाति, अमहग्गतं वास्स चित्तं ‘‘अमहग्गतमस्स चित्त’’न्ति पजानाति, सउत्तरं वास्स चित्तं ‘‘सउत्तरमस्स चित्त’’न्ति पजानाति, अनुत्तरं वास्स ¶ चित्तं ‘‘अनुत्तरमस्स चित्त’’न्ति पजानाति, समाहितं वास्स चित्तं ‘‘समाहितमस्स चित्त’’न्ति पजानाति, असमाहितं वास्स चित्तं ‘‘असमाहितमस्स चित्त’’न्ति पजानाति, विमुत्तं वास्स चित्तं ‘‘विमुत्तमस्स चित्त’’न्ति पजानाति, अविमुत्तं वास्स चित्तं ‘‘अविमुत्तमस्स चित्त’’न्ति पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा चित्ते चित्तं उपसंहरति.
कथञ्च भिक्खु अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति? इध भिक्खु सरागं वा चित्तं ‘‘सरागं चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं चित्त’’न्ति पजानाति, सदोसं ¶ वा चित्तं ‘‘सदोसं चित्त’’न्ति पजानाति, वीतदोसं वा चित्तं ‘‘वीतदोसं चित्त’’न्ति पजानाति, समोहं वा चित्तं ‘‘समोहं चित्त’’न्ति पजानाति, वीतमोहं वा चित्तं ‘‘वीतमोहं चित्त’’न्ति पजानाति, संखित्तं वा चित्तं ‘‘संखित्तं चित्त’’न्ति पजानाति, विक्खित्तं वा चित्तं ‘‘विक्खित्तं चित्त’’न्ति पजानाति, महग्गतं वा चित्तं ‘‘महग्गतं चित्त’’न्ति पजानाति, अमहग्गतं वा चित्तं ‘‘अमहग्गतं चित्त’’न्ति पजानाति, सउत्तरं वा चित्तं ‘‘सउत्तरं चित्त’’न्ति पजानाति, अनुत्तरं वा चित्तं ‘‘अनुत्तरं चित्त’’न्ति पजानाति ¶ , समाहितं वा चित्तं ‘‘समाहितं चित्त’’न्ति पजानाति, असमाहितं वा चित्तं ‘‘असमाहितं चित्त’’न्ति पजानाति, विमुत्तं वा चित्तं ‘‘विमुत्तं चित्त’’न्ति पजानाति, अविमुत्तं वा चित्तं ‘‘अविमुत्तं चित्त’’न्ति पजानाति. एवं भिक्खु ¶ अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.
३६६. अनुपस्सीति…पे… विहरतीति…पे… आतापीति…पे… सम्पजानोति…पे… सतिमाति…पे… विनेय्य लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? तंयेव चित्तं लोको. पञ्चपि उपादानक्खन्धा लोको – तत्थ कतमा अभिज्झा? यो ¶ रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.
चित्तानुपस्सनानिद्देसो.
४. धम्मानुपस्सनानिद्देसो
३६७. कथञ्च भिक्खु अज्झत्तं धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु सन्तं वा ¶ अज्झत्तं कामच्छन्दं ‘‘अत्थि मे अज्झत्तं कामच्छन्दो’’ति पजानाति, असन्तं वा अज्झत्तं कामच्छन्दं ‘‘नत्थि मे अज्झत्तं कामच्छन्दो’’ति पजानाति, यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स ¶ कामच्छन्दस्स पहानं होति तञ्च पजानाति, यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति तञ्च पजानाति. सन्तं वा अज्झत्तं ब्यापादं…पे… सन्तं वा अज्झत्तं थिनमिद्धं [थीनमिद्धं (सी. स्या.)] …पे… सन्तं वा अज्झत्तं उद्धच्चकुक्कुच्चं…पे… सन्तं वा अज्झत्तं विचिकिच्छं ‘‘अत्थि मे अज्झत्तं विचिकिच्छा’’ति पजानाति, असन्तं वा अज्झत्तं विचिकिच्छं ‘‘नत्थि मे अज्झत्तं विचिकिच्छा’’ति ¶ पजानाति, यथा च अनुप्पन्नाय विचिकिच्छाय उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नाय विचिकिच्छाय पहानं होति तञ्च पजानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्च पजानाति.
सन्तं वा अज्झत्तं सतिसम्बोज्झङ्गं ‘‘अत्थि मे अज्झत्तं सतिसम्बोज्झङ्गो’’ति पजानाति, असन्तं वा अज्झत्तं सतिसम्बोज्झङ्गं ‘‘नत्थि मे अज्झत्तं सतिसम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स सतिसम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स सतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति, सन्तं वा अज्झत्तं धम्मविचयसम्बोज्झङ्गं…पे… सन्तं वा अज्झत्तं वीरियसम्बोज्झङ्गं [विरियसम्बोज्झङ्गं (सी. स्या.)] …पे… सन्तं वा अज्झत्तं पीतिसम्बोज्झङ्गं ¶ …पे… सन्तं वा अज्झत्तं पस्सद्धिसम्बोज्झङ्गं…पे… सन्तं वा अज्झत्तं समाधिसम्बोज्झङ्गं…पे… सन्तं वा अज्झत्तं उपेक्खासम्बोज्झङ्गं ‘‘अत्थि मे अज्झत्तं उपेक्खासम्बोज्झङ्गो’’ति पजानाति, असन्तं वा अज्झत्तं उपेक्खासम्बोज्झङ्गं ¶ ‘‘नत्थि मे अज्झत्तं उपेक्खासम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा धम्मेसु चित्तं उपसंहरति.
कथञ्च भिक्खु बहिद्धा धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु सन्तं वास्स कामच्छन्दं ‘‘अत्थिस्स कामच्छन्दो’’ति पजानाति, असन्तं वास्स कामच्छन्दं ‘‘नत्थिस्स कामच्छन्दो’’ति पजानाति, यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति तञ्च पजानाति ¶ , यथा च उप्पन्नस्स कामच्छन्दस्स पहानं होति तञ्च पजानाति, यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति तञ्च पजानाति. सन्तं वास्स ब्यापादं…पे… सन्तं वास्स थिनमिद्धं…पे… सन्तं वास्स उद्धच्चकुक्कुच्चं…पे… सन्तं वास्स विचिकिच्छं ‘‘अत्थिस्स विचिकिच्छा’’ति पजानाति, असन्तं वास्स विचिकिच्छं ‘‘नत्थिस्स विचिकिच्छा’’ति पजानाति, यथा च अनुप्पन्नाय विचिकिच्छाय ¶ उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नाय विचिकिच्छाय पहानं होति तञ्च पजानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्च पजानाति.
सन्तं वास्स सतिसम्बोज्झङ्गं ‘‘अत्थिस्स सतिसम्बोज्झङ्गो’’ति ¶ पजानाति, असन्तं वास्स सतिसम्बोज्झङ्गं ‘‘नत्थिस्स सतिसम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स सतिसम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स सतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सन्तं वास्स धम्मविचयसम्बोज्झङ्गं…पे… सन्तं वास्स वीरियसम्बोज्झङ्गं…पे… सन्तं वास्स पीतिसम्बोज्झङ्गं…पे… सन्तं वास्स पस्सद्धिसम्बोज्झङ्गं…पे… सन्तं वास्स समाधिसम्बोज्झङ्गं…पे… सन्तं वास्स उपेक्खासम्बोज्झङ्गं ‘‘अत्थिस्स उपेक्खासम्बोज्झङ्गो’’ति पजानाति, असन्तं वास्स उपेक्खासम्बोज्झङ्गं ¶ ‘‘नत्थिस्स उपेक्खासम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा धम्मेसु चित्तं उपसंहरति.
कथञ्च भिक्खु अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु सन्तं वा कामच्छन्दं ‘‘अत्थि कामच्छन्दो’’ति पजानाति, असन्तं वा कामच्छन्दं ‘‘नत्थि कामच्छन्दो’’ति पजानाति, यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स कामच्छन्दस्स पहानं होति तञ्च पजानाति ¶ , यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति तञ्च पजानाति. सन्तं वा ब्यापादं…पे… सन्तं वा थिनमिद्धं…पे… सन्तं वा उद्धच्चकुक्कुच्चं…पे… सन्तं वा विचिकिच्छं ‘‘अत्थि विचिकिच्छा’’ति पजानाति, असन्तं वा विचिकिच्छं ‘‘नत्थि विचिकिच्छा’’ति ¶ पजानाति, यथा च अनुप्पन्नाय विचिकिच्छाय उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नाय विचिकिच्छाय पहानं होति तञ्च पजानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्च पजानाति.
सन्तं ¶ वा सतिसम्बोज्झङ्गं ‘‘अत्थि सतिसम्बोज्झङ्गो’’ति पजानाति, असन्तं वा सतिसम्बोज्झङ्गं ‘‘नत्थि सतिसम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स सतिसम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स सतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सन्तं वा धम्मविचयसम्बोज्झङ्गं…पे… सन्तं वा वीरियसम्बोज्झङ्गं…पे… सन्तं वा पीतिसम्बोज्झङ्गं…पे… सन्तं वा पस्सद्धिसम्बोज्झङ्गं…पे… सन्तं वा समाधिसम्बोज्झङ्गं…पे… सन्तं वा उपेक्खासम्बोज्झङ्गं ‘‘अत्थि उपेक्खासम्बोज्झङ्गो’’ति पजानाति, असन्तं वा उपेक्खासम्बोज्झङ्गं ‘‘नत्थि उपेक्खासम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. एवं भिक्खु अज्झत्तबहिद्धा ¶ धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.
३६८. अनुपस्सीति. तत्थ कतमा अनुपस्सना? या ¶ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति अनुपस्सना. इमाय अनुपस्सनाय उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘अनुपस्सी’’ति.
३६९. विहरतीति. इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.
३७०. आतापीति. तत्थ कतमो आतापो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – अयं वुच्चति ‘‘आतापो’’. इमिना आतापेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘आतापी’’ति.
३७१. सम्पजानोति ¶ . तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’. इमिना सम्पजञ्ञेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘सम्पजानो’’ति.
३७२. सतिमाति ¶ . तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’. इमाय सतिया उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘सतिमा’’ति.
३७३. विनेय्य ¶ लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? तेव धम्मा लोको. पञ्चपि उपादानक्खन्धा लोको. अयं वुच्चति ‘‘लोको’’. तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.
धम्मानुपस्सनानिद्देसो.
सुत्तन्तभाजनीयं.
२. अभिधम्मभाजनीयं
३७४. चत्तारो सतिपट्ठाना – इध भिक्खु काये कायानुपस्सी विहरति, वेदनासु वेदनानुपस्सी विहरति, चित्ते चित्तानुपस्सी विहरति, धम्मेसु धम्मानुपस्सी विहरति.
३७५. कथञ्च ¶ भिक्खु काये कायानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं ¶ झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं काये कायानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति ¶ सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३७६. कथञ्च ¶ भिक्खु वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं वेदनासु वेदनानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति सतिपट्ठानं. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३७७. कथञ्च भिक्खु चित्ते चित्तानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं चित्ते चित्तानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३७८. कथञ्च भिक्खु धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं धम्मेसु धम्मानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं ¶ – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३७९. तत्थ कतमं सतिपट्ठानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं ¶ अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं धम्मेसु धम्मानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३८०. चत्तारो सतिपट्ठाना – इध भिक्खु काये कायानुपस्सी विहरति, वेदनासु वेदनानुपस्सी विहरति, चित्ते चित्तानुपस्सी विहरति, धम्मेसु धम्मानुपस्सी विहरति.
३८१. कथञ्च ¶ ¶ भिक्खु काये कायानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं काये कायानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं ¶ – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३८२. कथञ्च भिक्खु वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं वेदनासु वेदनानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३८३. कथञ्च भिक्खु चित्ते चित्तानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया ¶ विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं चित्ते चित्तानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो ¶ मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३८४. कथञ्च ¶ ¶ भिक्खु धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं धम्मेसु धम्मानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
३८५. तत्थ कतमं सतिपट्ठानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो ¶ मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.
अभिधम्मभाजनीयं.
३. पञ्हापुच्छकं
३८६. चत्तारो ¶ सतिपट्ठाना – इध भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.
३८७. चतुन्नं ¶ ¶ सतिपट्ठानानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?
१. तिकं
३८८. सिया कुसला, सिया अब्याकता. सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. सिया विपाका सिया विपाकधम्मधम्मा. अनुपादिन्नअनुपादानिया. असंकिलिट्ठअसंकिलेसिका. सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. सिया सेक्खा, सिया असेक्खा. अप्पमाणा. अप्पमाणारम्मणा. पणीता. सिया सम्मत्तनियता, सिया अनियता. न मग्गारम्मणा ¶ , सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि. सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. बहिद्धारम्मणा. अनिदस्सनअप्पटिघा.
२. दुकं
३८९. न ¶ हेतू. सहेतुका. हेतुसम्पयुत्ता. न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू. न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू. न हेतू सहेतुका.
सप्पच्चया. सङ्खता. अनिदस्सना. अप्पटिघा. अरूपा. लोकुत्तरा. केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या. नो आसवा. अनासवा. आसवविप्पयुत्ता. न वत्तब्बा आसवा चेव सासवाचातिपि, सासवा चेव नो च आसवातिपि. न वत्तब्बा आसवा चेव आसवसम्पयुत्ताचातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. आसवविप्पयुत्ता. अनासवा. नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो ¶ योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा. नो चित्ता. चेतसिका. चित्तसम्पयुत्ता. चित्तसंसट्ठा. चित्तसमुट्ठाना. चित्तसहभुनो. चित्तानुपरिवत्तिनो. चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. बाहिरा. नो उपादा. अनुपादिन्ना ¶ . नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा, न भावनाय पहातब्बा. न दस्सनेन पहातब्बहेतुका. न भावनाय पहातब्बहेतुका.
सिया सवितक्का, सिया अवितक्का. सिया सविचारा, सिया अविचारा. सिया सप्पीतिका, सिया अप्पीतिका ¶ . सिया पीतिसहगता, सिया न पीतिसहगता. सिया सुखसहगता, सिया न सुखसहगता. सिया उपेक्खासहगता, सिया न उपेक्खासहगता. न कामावचरा. न रूपावचरा. न अरूपावचरा. अपरियापन्ना. सिया निय्यानिका, सिया अनिय्यानिका. सिया नियता, सिया अनियता. अनुत्तरा. अरणाति.
पञ्हापुच्छकं.
सतिपट्ठानविभङ्गो निट्ठितो.