📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
विभङ्ग-मूलटीका
१. खन्धविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
चतुसच्चदसोति ¶ ¶ चत्तारि सच्चानि समाहटानि चतुसच्चं, चतुसच्चं पस्सीति चतुसच्चदसो. सतिपि सावकानं पच्चेकबुद्धानञ्च चतुसच्चदस्सनभावे अनञ्ञपुब्बकत्ता भगवतो चतुसच्चदस्सनस्स तत्थ च सब्बञ्ञुताय दसबलेसु च वसीभावस्स पत्तितो परसन्तानेसु च पसारितभावेन सुपाकटत्ता भगवाव विसेसेन ‘‘चतुसच्चदसो’’ति थोमनं अरहतीति ¶ . नाथतीति नाथो, वेनेय्यानं हितसुखं आसीसति पत्थेति, परसन्तानगतं वा किलेसब्यसनं उपतापेति, ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता’’तिआदिना (अ. नि. ८.७) वा तं तं हितपटिपत्तिं याचतीति अत्थो. परमेन चित्तिस्सरियेन समन्नागतो, सब्बसत्ते वा गुणेहि ईसति अभिभवतीति परमिस्सरो भगवा ‘‘नाथो’’ति वुच्चति. ‘‘सद्धम्मे गारवं कत्वा करिस्सामी’’ति सोतब्बभावे कारणं वत्वा पुन सवने नियोजेन्तो आह ‘‘तं सुणाथ समाहिता’’ति. ‘‘पोराणट्ठकथानयं विगाहित्वा करिस्सामी’’ति वा एतेन सक्कच्चसवने च कारणं वत्वा तत्थ नियोजेन्तो आह ‘‘सद्धम्मे गारवं कत्वा तं सुणाथा’’ति.
एत्थ ¶ च ‘‘चतुसच्चदसो’’ति वचनं थोमनमेव चतुप्पभेदाय देसनाय समानगणनदस्सनगुणेन, ‘‘अट्ठारसहि बुद्धधम्मेहि उपेतो’’ति च अट्ठारसप्पभेदाय देसनाय समानगणनगुणेहीति दट्ठब्बं. यथावुत्तेन वा निरतिसयेन चतुसच्चदस्सनेन भगवा चतुधा धम्मसङ्गणिं देसेतुं समत्थो अहोसि, अट्ठारसबुद्धधम्मसमन्नागमेन अट्ठारसधा विभङ्गन्ति यथावुत्तदेसनासमत्थतासम्पादकगुणनिदस्सनमेतं ‘‘चतुसच्चदसो उपेतो बुद्धधम्मेहि अट्ठारसही’’ति. तेन यथावुत्ताय देसनाय सब्बञ्ञुभासितत्ता अविपरीततं दस्सेन्तो तत्थ सत्ते उग्गहादीसु नियोजेति, निट्ठानगमनञ्च अत्तनो वायामं दस्सेन्तो अट्ठकथासवने च आदरं उप्पादयति, यथावुत्तगुणरहितेन असब्बञ्ञुना देसेतुं असक्कुणेय्यतं धम्मसङ्गणीविभङ्गप्पकरणानं दस्सेन्तो तत्थ तदट्ठकथाय च सातिसयं गारवं जनयति, बुद्धादीनञ्च रतनानं सम्मासम्बुद्धतादिगुणे विभावेति.
तत्थ चत्तारि सच्चानि पाकटानेव, अट्ठारस पन बुद्धधम्मा एवं वेदितब्बा – ‘‘अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे…पे… पच्चुप्पन्नंसे…पे… इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तं, सब्बं वचीकम्मं…पे. … सब्बं मनोकम्मं…पे… इमेहि छहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि छन्दस्स हानि, नत्थि धम्मदेसनाय, नत्थि वीरियस्स, नत्थि समाधिस्स, नत्थि पञ्ञाय, नत्थि विमुत्तिया हानि. इमेहि द्वादसहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि दवा, नत्थि रवा, नत्थि अफुटं, नत्थि वेगायितत्तं, नत्थि अब्यावटमनो, नत्थि अप्पटिसङ्खानुपेक्खा’’ति.
तत्थ ¶ नत्थि दवाति खिड्डाधिप्पायेन किरिया नत्थि. नत्थि रवाति सहसा किरिया नत्थि. नत्थि अफुटन्ति ञाणेन अफुसितं नत्थि. नत्थि वेगायितत्तन्ति तुरितकिरिया नत्थि. नत्थि अब्यावटमनोति निरत्थको चित्तसमुदाचारो नत्थि. नत्थि अप्पटिसङ्खानुपेक्खाति अञ्ञाणुपेक्खा नत्थि. कत्थचि पन ‘‘नत्थि धम्मदेसनाय हानी’’ति अलिखित्वा ‘‘नत्थि छन्दस्स हानि, नत्थि वीरियस्स, नत्थि सत्तिया’’ति लिखन्ति.
१. धम्मसङ्गहे धम्मे कुसलादिके तिकदुकेहि सङ्गहेत्वा ते एव धम्मे सुत्तन्ते खन्धादिवसेन वुत्ते विभजितुं विभङ्गप्पकरणं वुत्तं. तत्थ ¶ सङ्खेपेन वुत्तानं खन्धादीनं विभजनं विभङ्गो. सो सो विभङ्गो पकतो अधिकतो यस्सा पाळिया, सा ‘‘विभङ्गप्पकरण’’न्ति वुच्चति. अधिकतोति च वत्तब्बभावेन परिग्गहितोति अत्थो. तत्थ विभङ्गप्पकरणस्स आदिभूते खन्धविभङ्गे ‘‘पञ्चक्खन्धा रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति इदं सुत्तन्तभाजनीयं नाम. ननु न एत्तकमेव सुत्तन्तभाजनीयन्ति? सच्चं, इति-सद्देन पन आदि-सद्दत्थजोतकेन पकारत्थजोतकेन वा सब्बं सुत्तन्तभाजनीयं सङ्गहेत्वा विञ्ञाणक्खन्धोति एवमादि एवंपकारं वा इदं सुत्तन्तभाजनीयन्ति वेदितब्बं. अथ वा एकदेसेन समुदायं निदस्सेति पब्बतसमुद्दादिनिदस्सको विय. तत्थ निब्बानवज्जानं सब्बधम्मानं सङ्गाहकत्ता सब्बसङ्गाहकेहि च आयतनादीहि अप्पकतरपदत्ता खन्धानं खन्धविभङ्गो आदिम्हि वुत्तो.
न ततो हेट्ठाति रूपादीनं वेदयितादिसभावत्ताभावा यस्मिं सभावे अतीतादयो रासी कत्वा वत्तब्बा, तस्स रुप्पनादितो अञ्ञस्साभावा च हेट्ठा गणनेसु सङ्खतधम्मानं अनिट्ठानं सावसेसभावं, न हेट्ठा गणनमत्ताभावं सन्धाय वुत्तं. छट्ठस्स पन खन्धस्स अभावा ‘‘न उद्ध’’न्ति आह. न हि सविभागधम्मेहि निस्सटस्स अतीतादिभावरहितस्स एकस्स निब्बानस्स रासट्ठो अत्थीति. ‘‘रासिम्ही’’ति सद्दत्थसहितं खन्ध-सद्दस्स विसयं दस्सेति. ‘‘गुणे पण्णत्तियं रुळ्हिय’’न्ति विसयमेव खन्ध-सद्दस्स दस्सेति, न सद्दत्थं. लोकियलोकुत्तरभेदञ्हि सीलादिगुणं निप्पदेसेन गहेत्वा पवत्तमानो खन्ध-सद्दो सीलादिगुणविसिट्ठं रासट्ठं दीपेतीति. केचि पन ‘‘गुणट्ठो एत्थ खन्धट्ठो’’ति वदन्ति. दारुक्खन्धोति एत्थ पन न खन्ध-सद्दो पञ्ञत्ति-सद्दस्स अत्थे वत्तति, तादिसे पन पुथुलायते दारुम्हि दारुक्खन्धोति पञ्ञत्ति होतीति पञ्ञत्तियं निपततीति वुत्तं. तथा एकस्मिम्पि विञ्ञाणे ¶ पवत्तो विञ्ञाणक्खन्धोति खन्ध-सद्दो न रुळ्ही-सद्दस्स अत्थं वदति, समुदाये पन निरुळ्हो खन्ध-सद्दो तदेकदेसे पवत्तमानो ताय एव रुळ्हिया पवत्ततीति खन्ध-सद्दो रुळ्हियं निपततीति वुत्तं.
रासितो गुणतोति सब्बत्थ निस्सक्कवचनं विसयस्सेव खन्ध-सद्दप्पवत्तिया कारणभावं सन्धाय कतन्ति वेदितब्बं. ‘‘रासितो’’ति इममत्थं सद्दत्थवसेनपि ¶ नियमेत्वा दस्सेतुं ‘‘अयञ्हि खन्धट्ठो नाम पिण्डट्ठो’’तिआदिमाह. कोट्ठासट्ठे खन्धट्ठे छट्ठेनपि खन्धेन भवितब्बं. निब्बानम्पि हि छट्ठो कोट्ठासोति. तस्मा ‘‘खन्धट्ठो नाम रासट्ठो’’ति युत्तं. येसं वा अतीतादिवसेन भेदो अत्थि, तेसं रुप्पनादिलक्खणवसेन तंतंकोट्ठासता वुच्चतीति भेदरहितस्स निब्बानस्स कोट्ठासट्ठेन च खन्धभावो न वुत्तोति वेदितब्बो.
एत्तावताति उद्देसमत्तेनाति अत्थो. चत्तारो च महाभूता…पे… रूपन्ति एवं विभत्तो. कत्थाति चे? एकादससु ओकासेसु. इति-सद्देन निदस्सनत्थेन सब्बो विभजननयो दस्सितो. इदञ्च विभजनं ओळारिकादीसु चक्खायतनन्तिआदिविभजनञ्च यथासम्भवं एकादससु ओकासेसु योजेतब्बं, एवं वेदनाक्खन्धादीसुपि. विञ्ञाणक्खन्धो पन एकादसोकासेसु पुरिमे ओकासपञ्चके ‘‘चक्खुविञ्ञाणं…पे… मनोविञ्ञाण’’न्ति छविञ्ञाणकायविसेसेन विभत्तो, न तत्थ मनोधातु मनोविञ्ञाणधातूति विभजनं अत्थि. तं पन द्वयं मनोविञ्ञाणन्ति वुत्तन्ति इममत्थं दस्सेतुं अट्ठकथायं ‘‘मनोधातु मनोविञ्ञाणधातू’’ति वुत्तन्ति दट्ठब्बं.
एवं पाळिनयेन पञ्चसु खन्धेसु धम्मपरिच्छेदं दस्सेत्वा पुन अञ्ञेन पकारेन दस्सेतुं ‘‘अपिचा’’तिआदिमाह. एत्थाति एतस्मिं खन्धनिद्देसे.
१. रूपक्खन्धनिद्देसवण्णना
२. यं किञ्चीति एत्थ यन्ति सामञ्ञेन अनियमनिदस्सनं, किञ्चीति पकारन्तरभेदं आमसित्वा अनियमनिदस्सनं. उभयेनपि अतीतं वा…पे… सन्तिके वा अप्पं वा बहुं वा यादिसं वा तादिसं वा यं किञ्चीति नपुंसकनिद्देसारहं सब्बं ब्यापेत्वा सङ्गण्हातीति अञ्ञेसुपि ¶ नपुंसकनिद्देसारहेसु पसङ्गं दिस्वा तस्स अधिप्पेतत्थं अतिच्च पवत्तितो अतिप्पसङ्गस्स नियमनत्थं ‘‘रूप’’न्ति आह. यंकिञ्चीति सनिपातं यं-सद्दं किं-सद्दञ्च अनियमेकत्थदीपनवसेन एकं पदन्ति गहेत्वा ‘‘पदद्वयेनपी’’ति वुत्तं.
किञ्च, भिक्खवे, रूपं वदेथाति तुम्हेपि रूपं रूपन्ति वदेथ, तं केन कारणेन वदेथाति अत्थो, अथ वा केन कारणेन रूपं, तं कारणं ¶ वदेथाति अत्थो. अथेतेसु भिक्खूसु तुण्हीभूतेसु भगवा आह ‘‘रुप्पतीति खो’’तिआदि.
भिज्जतीति सीतादिसन्निपाते विसदिससन्तानुप्पत्तिदस्सनतो पुरिमसन्तानस्स भेदं सन्धायाह. भेदो च विसदिसताविकारापत्तीति भिज्जतीति विकारं आपज्जतीति अत्थो. विकारापत्ति च सीतादिसन्निपाते विसदिसरूपुप्पत्तियेव. अरूपक्खन्धानं पन अतिलहुपरिवत्तितो यथा रूपधम्मानं ठितिक्खणे सीतादीहि समागमो होति, येन तत्थ उतुनो ठितिप्पत्तस्स पुरिमसदिससन्तानुप्पादनसमत्थता न होति आहारादिकस्स वा, एवं अञ्ञेहि समागमो नत्थि. सङ्घट्टनेन च विकारापत्तियं रुप्पन-सद्दो निरुळ्हो, तस्मा अरूपधम्मानं सङ्घट्टनविरहितत्ता रूपधम्मानं विय पाकटस्स विकारस्स अभावतो च ‘‘रुप्पन्ती’’ति ‘‘रुप्पनलक्खणा’’ति च न वुच्चन्ति. जिघच्छापिपासाहि रुप्पनञ्च उदरग्गिसन्निपातेन होतीति दट्ठब्बं. एत्थ च कुप्पतीति एतेन कत्तुअत्थे रूपपदसिद्धिं दस्सेति, घट्टीयति पीळीयतीति एतेहि कम्मत्थे. कोपादिकिरियायेव हि रुप्पनकिरियाति. सो पन कत्तुभूतो कम्मभूतो च अत्थो भिज्जमानो होतीति इमस्सत्थस्स दस्सनत्थं ‘‘भिज्जतीति अत्थो’’ति वुत्तं. अथ वा रुप्पतीति रूपन्ति कम्मकत्तुत्थे रूपपदसिद्धि वुत्ता. विकारो हि रुप्पनन्ति. तेनेव ‘‘भिज्जतीति अत्थो’’ति कम्मकत्तुत्थेन भिज्जति-सद्देन अत्थं दस्सेति. यं पन रुप्पति भिज्जति, तं यस्मा कुप्पति घट्टीयति पीळीयति, तस्मा एतेहि च पदेहि पदत्थो पाकटो कतोति. ‘‘केनट्ठेना’’ति पुच्छासभागवसेन ‘‘रुप्पनट्ठेना’’ति वुत्तं. न केवलं सद्दत्थोयेव रुप्पनं, तस्स पनत्थस्स लक्खणञ्च होतीति अत्थलक्खणवसेन ‘‘रुप्पनलक्खणेन रूपन्तिपि वत्तुं वट्टती’’ति आह.
छिज्जित्वाति मुच्छापत्तिया मुच्चित्वा अङ्गपच्चङ्गानं छेदनवसेन वा छिज्जित्वा. अच्चन्तखारेन सीतोदकेनाति अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं ¶ कप्पसण्ठानं उदकं सम्पत्तिकरं पथवीसन्धारकं कप्पविनासउदकं विय खारं भवितुं अरहति. तथा हि सति पथवी विलीयेय्याति. अवीचिमहानिरयेति सउस्सदं अवीचिनिरयं वुत्तं. तेनेव ‘‘तत्थ ही’’तिआदि वुत्तं. पेत्ति…पे… न होन्तीति एवंविधापि सत्ता अत्थीति अधिप्पायो एवंविधायेव होन्तीति नियमाभावतो. एवं कालकञ्जिकादीसुपीति. सरन्ता गच्छन्तीति सरीसप-सद्दस्स अत्थं वदति.
अभिसञ्ञूहित्वाति ¶ एत्थ समूहं कत्वातिपि अत्थो. एतेन सब्बं रूपं…पे… दस्सितं होतीति एतेन रूपक्खन्ध-सद्दस्स समानाधिकरणसमासभावं दस्सेति. तेनेवाह ‘‘न हि रूपतो…पे… अत्थी’’ति.
३. पक्खिपित्वाति एत्थ एकादसोकासेसु रूपं पक्खिपित्वाति अत्थो. न हि तत्थ मातिकंयेव पक्खिपित्वा मातिका ठपिता, अथ खो पकरणप्पत्तं रूपन्ति.
अपरो नयो…पे… एत्थेव गणनं गतन्ति एतेन अतीतंसेनाति भुम्मत्थे करणवचनन्ति दस्सेति. येन पकारेन गणनं गतं, तं दस्सेतुं ‘‘चत्तारो च महाभूता’’तिआदि वुत्तन्ति इमस्मिं अत्थे सति महाभूतुपादायरूपभावो अतीतकोट्ठासे गणनस्स कारणन्ति आपज्जति. न हि अतीतंसानं वेदनादीनं निवत्तनत्थं इदं वचनं ‘‘यं रूप’’न्ति एतेनेव तेसं निवत्तितत्ता, नापि रूपस्स अञ्ञप्पकारनिवत्तनत्थं सब्बप्पकारस्स तत्थ गणितत्ता, न च अनागतपच्चुप्पन्नाकारनिवत्तनत्थं अतीतंसवचनेन तंनिवत्तनतोति. अथ पन यं अतीतंसेन गणितं, तं चत्तारो च…पे… रूपन्ति एवं गणितन्ति अयमत्थो अधिप्पेतो, एवं सति गणनन्तरदस्सनं इदं सिया, न अतीतंसेन गणितप्पकारदस्सनं, तंदस्सने पन सति भूतुपादायरूपप्पकारेन अतीतंसे गणितं तंसभावत्ताति आपन्नमेव होति, न च एवंसभावता अतीतंसे गणितताय कारणं भवितुं अरहति एवंसभावस्सेव पच्चुप्पन्नानागतेसु गणितत्ता सुखादिसभावस्स च अतीतंसे गणितत्ता, तस्मा पुरिमनयो एव युत्तो. अज्झत्तबहिद्धानिद्देसेसुपि तादिसो एवत्थो लब्भतीति.
सुत्तन्तपरियायतोति परियायदेसनत्ता सुत्तस्स वुत्तं. अभिधम्मनिद्देसतोति निप्परियायदेसनत्ता अभिधम्मस्स निच्छयेन देसो निद्देसोति कत्वा वुत्तं. किञ्चापीतिआदीसु अयमधिप्पायो ¶ – सुत्तन्तभाजनीयत्ता यथा ‘‘अतीतं नन्वागमेय्या’’तिआदीसु अद्धानवसेन अतीतादिभावोव वुत्तो, तथा इधापि निद्दिसितब्बो (म. नि. ३.२७२, २७५; अप. थेर २.५५.२४४) सिया. एवं सन्तेपि सुत्तन्तभाजनीयम्पि अभिधम्मदेसनायेव सुत्तन्ते वुत्तधम्मे विचिनित्वा विभजनवसेन पवत्ताति अभिधम्मनिद्देसेनेव अतीतादिभावो निद्दिट्ठोति.
अद्धासन्ततिसमयखणवसेनाति ¶ एत्थ चुतिपटिसन्धिपरिच्छिन्ने काले अद्धा-सद्दो वत्ततीति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिसुत्तवसेन (म. नि. १.१८; सं. नि. २.२०) विञ्ञायति. ‘‘तयोमे, भिक्खवे, अद्धा. कतमे तयो? अतीतो अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा’’ति (इतिवु. ६३; दी. नि. ३.३०५) एत्थ पन परमत्थतो परिच्छिज्जमानो अद्धा निरुत्तिपथसुत्तवसेन (सं. नि. ३.६२) खणपरिच्छिन्नो युत्तो. तत्थ हि ‘‘यं, भिक्खवे, रूपं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा’’ति (सं. नि. ३.६२) विज्जमानस्स पच्चुप्पन्नता ततो पुब्बे पच्छा च अतीतानागतता वुत्ताति. येभुय्येन पन चुतिपटिसन्धिपरिच्छिन्नो (दी. नि. ३.३०५; इतिवु. ६३) सुत्तेसु अतीतादिको अद्धा वुत्तोति सो एव इधापि ‘‘अद्धावसेना’’ति वुत्तो. सीतं सीतस्स सभागो, तथा उण्हं उण्हस्स. यं पन सीतं उण्हं वा सरीरे सन्निपतितं सन्तानवसेन पवत्तमानं अनूनं अनधिकं एकाकारं, तं एको उतूति वुच्चति. सभागउतुनो अनेकन्तसभावतो एकगहणं कतं, एवं आहारेपि. एकवीथिएकजवनसमुट्ठानन्ति पञ्चछट्ठद्वारवसेन वुत्तं. सन्ततिसमयकथा विपस्सकानं उपकारत्थाय अट्ठकथासु कथिता.
निट्ठितहेतुपच्चयकिच्चं, निट्ठितहेतुकिच्चमनिट्ठितपच्चयकिच्चं, उभयकिच्चमसम्पत्तं, सकिच्चक्खणे पच्चुप्पन्नं. जनको हेतु, उपत्थम्भको पच्चयो, तेसं उप्पादनं उपत्थम्भनञ्च किच्चं. यथा बीजस्स अङ्कुरुप्पादनं पथवीआदीनञ्च तदुपत्थम्भनं कम्मस्स कटत्तारूपविपाकुप्पादनं आहारादीनं तदुपत्थम्भनं, एवं एकेकस्स कलापस्स चित्तुप्पादस्स च जनकानं कम्मानन्तरादिपच्चयभूतानं उपत्थम्भकानञ्च सहजातपुरेजातपच्छाजातानं किच्चं यथासम्भवं योजेतब्बं. तत्थ उप्पादक्खणे हेतुकिच्चं दट्ठब्बं, तीसुपि खणेसु पच्चयकिच्चं. पथवीआदीनं सन्धारणादिकं फस्सादीनं फुसनादिकञ्च अत्तनो अत्तनो किच्चं सकिच्चं, तस्स करणक्खणो सकिच्चक्खणो. सह वा किच्चेन सकिच्चं, यस्मिं खणे सकिच्चं रूपं वा अरूपं वा होति, सो सकिच्चक्खणो, तस्मिं खणे पच्चुप्पन्नं.
६. एत्तकमेवाति ¶ ‘‘तेसं तेस’’न्ति इमिना आमेडितवचनेन अभिब्यापनत्थेन वुत्तत्थमेव. ‘‘अपरस्स अपरस्सा’’ति दीपनं अपरदीपनं. परियेसतूति ¶ एतेन परियेसनाय अनिट्ठनामनिवत्तनस्स अकारणभावं दस्सेति. कम्मदोसेन हि चित्तविपल्लासदोसेन च गूथभक्खपाणादयो उम्मत्तकादयो च परियेसेय्युं दिट्ठिविपल्लासेन च योनकादयो न आरम्मणस्स परियेसितब्बसभावत्ता, अपरियेसितब्बसभावत्ता पन एतस्स अनिट्ठमिच्चेव नामन्ति अत्थो.
सम्पत्तिविरहतोति रूपादीनं देवमनुस्ससम्पत्तिभवे कुसलकम्मफलता समिद्धसोभनता च सम्पत्ति, तब्बिरहतोति अत्थो. ततो एव तं न परियेसितब्बन्ति. सोभनानि च कानिचि हत्थिरूपादीनि अकुसलकम्मनिब्बत्तानि न तेसंयेव हत्थिआदीनं सुखस्स हेतुभावं गच्छन्तीति तेसं सङ्गण्हनत्थं ‘‘अकन्त’’न्ति वुत्तं. तस्स तस्सेव हि सत्तस्स अत्तना कतेन कुसलेन निब्बत्तं सुखस्स पच्चयो होति, अकुसलेन निब्बत्तं दुक्खस्स. तस्मा कम्मजानं इट्ठानिट्ठता कम्मकारकसत्तस्स वसेन योजनारहा सिया. अट्ठकथायं पन ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति इदमेव वुत्तं, न वुत्तं ‘‘अकुसलकम्मजं इट्ठं नाम नत्थी’’ति. तेन अकुसलकम्मजम्पि सोभनं परसत्तानं इट्ठन्ति अनुञ्ञातं भविस्सति. कुसलकम्मजं पन सब्बेसं इट्ठमेवाति वदन्ति. तिरच्छानगतानं पन केसञ्चि मनुस्सरूपं अमनापं, यतो ते दिस्वाव पलायन्ति. मनुस्सा च देवतारूपं दिस्वा भायन्ति, तेसम्पि विपाकविञ्ञाणं तं रूपं आरब्भ कुसलविपाकं उप्पज्जति, तादिसस्स पन पुञ्ञस्स अभावा न तेसं तत्थ अभिरति होतीति अधिप्पायो. कुसलकम्मजस्स पन अनिट्ठस्साभावो विय अकुसलकम्मजस्स सोभनस्स इट्ठस्स अभावो वत्तब्बो. हत्थिआदीनम्पि हि अकुसलकम्मजं मनुस्सानं अकुसलविपाकस्सेव आरम्मणं, कुसलकम्मजं पन पवत्ते समुट्ठितं कुसलविपाकस्स. इट्ठारम्मणेन पन वोमिस्सकत्ता अप्पकं अकुसलकम्मजं बहुलं अकुसलविपाकुप्पत्तिया कारणं न भविस्सतीति सक्का वत्तुन्ति. विपाकं पन कत्थचि न सक्का वञ्चेतुन्ति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं सुट्ठु वुत्तं. तस्मा तं अनुगन्त्वा सब्बत्थ इट्ठानिट्ठता योजेतब्बा.
अनिट्ठा पञ्च कामगुणाति कस्मा वुत्तं, ननु ‘‘चक्खुविञ्ञेय्यानि रूपानि इट्ठानी’’ति (म. नि. १.१६६; २.१५५; ३.१९०; सं. नि. ५.३०) एवमादिना इट्ठानेव रूपादीनि ‘‘कामगुणा’’ति वुत्तानीति? कामगुणसदिसेसु ¶ कामगुणवोहारतो, सदिसता च रूपादिभावोयेव ¶ , न इट्ठता. ‘‘अनिट्ठा’’ति वा वचनेन अकामगुणता दस्सिताति कामगुणविसभागा रूपादयो ‘‘कामगुणा’’ति वुत्ता असिवे ‘‘सिवा’’ति वोहारो विय. सब्बानि वा इट्ठानिट्ठानि रूपादीनि तण्हावत्थुभावतो कामगुणायेव. वुत्तञ्हि ‘‘रूपा लोके पियरूपं सातरूप’’न्तिआदि (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३). अतिसयेन पन कामनीयत्ता सुत्तेसु ‘‘कामगुणा’’ति इट्ठानि रूपादीनि वुत्तानीति.
द्वीसुपि हीनपणीतपदेसु ‘‘अकुसलकम्मजवसेन कुसलकम्मजवसेना’’ति वचनं ‘‘तेसं तेसं सत्तान’’न्ति सत्तवसेन नियमेत्वा विभजितत्ता, अयञ्चत्थो ‘‘तेसं तेस’’न्ति अवयवयोगे सामिवचनं कत्वा वुत्तोति वेदितब्बो. सत्तसन्तानपरियापन्नेसु कम्मजं विसिट्ठन्ति ‘‘कम्मजवसेना’’ति वुत्तं. यदि पन तेहि तेहीति एतस्मिं अत्थे तेसं तेसन्ति सामिवचनं, विसयविसयीसम्बन्धे वा, न कम्मजवसेनेव रूपादीनि विभत्तानि, सब्बेसं पन इन्द्रियबद्धानं वसेन विभत्तानीति विञ्ञायन्ति. एत्थ च पाकटेहि रूपादीहि नयो दस्सितोति चक्खादीसुपि हीनपणीतता योजेतब्बा.
मनापपरियन्तन्ति मनापं परियन्तं मरियादाभूतं पञ्चसु कामगुणेसु वदामीति अत्थो. किं कारणन्ति? यस्मा ते एकच्चस्स मनापा होन्ति, एकच्चस्स अमनापा, यस्स येव मनापा, तस्स तेव परमा, तस्मा तस्स तस्स अज्झासयवसेन कामगुणानं परमता होति, न तेसंयेव सभावतो.
एवन्ति इमस्मिं सुत्ते वुत्तनयेन. एकस्मिंयेव अस्सादनकुज्झनतो आरम्मणसभावस्सेव इट्ठानिट्ठाभावतो अनिट्ठं ‘‘इट्ठ’’न्ति गहणतो च, इट्ठं ‘‘अनिट्ठ’’न्ति गहणतो च इट्ठानिट्ठं नाम पाटियेक्कं पटिविभत्तं नत्थीति अत्थो. सञ्ञाविपल्लासेन चातिआदिना निब्बाने विय अञ्ञेसु आरम्मणेसु सञ्ञाविपल्लासेन इट्ठानिट्ठग्गहणं होति. पित्तुम्मत्तादीनं खीरसक्करादीसु दोसुस्सदसमुट्ठितसञ्ञाविपल्लासवसेन तित्तग्गहणं वियाति इममत्थं सन्धाय मनापपरियन्तता वुत्ताति दस्सेति.
विभत्तं ¶ अत्थीति च ववत्थितं अत्थीति अत्थो, अट्ठकथाचरियेहि विभत्तं पकासितन्ति वा. तञ्च मज्झिमकसत्तस्स वसेन ववत्थितं पकासितञ्च, अञ्ञेसञ्च विपल्लासवसेन इदं इट्ठं ¶ अनिट्ठञ्च होतीति अधिप्पायो. एवं ववत्थितस्स पनिट्ठानिट्ठस्स अनिट्ठं इट्ठन्ति च गहणे न केवलं सञ्ञाविपल्लासोव कारणं, धातुक्खोभवसेन इन्द्रियविकारापत्तिआदिना कुसलाकुसलविपाकुप्पत्तिहेतुभावोपीति सक्का वत्तुं. तथा हि सीतुदकं घम्माभितत्तानं कुसलविपाकस्स कायविञ्ञाणस्स हेतु होति, सीताभिभूतानं अकुसलविपाकस्स. तूलपिचुसम्फस्सो वणे दुक्खो निवणे सुखो, मुदुतरुणहत्थसम्बाहनञ्च सुखं उप्पादेति, तेनेव हत्थेन पहरणं दुक्खं, तस्मा विपाकवसेन आरम्मणववत्थानं युत्तं.
किञ्चापीतिआदिना सतिपि सञ्ञाविपल्लासे बुद्धरूपदस्सनादीसु कुसलविपाकस्सेव गूथदस्सनादीसु च अकुसलविपाकस्स उप्पत्तिं दस्सेन्तो तेन विपाकेन आरम्मणस्स इट्ठानिट्ठतं दस्सेति. विज्जमानेपि सञ्ञाविपल्लासे आरम्मणेन विपाकनियमदस्सनं आरम्मणनियमदस्सनत्थमेव कतन्ति.
अपिच द्वारवसेनपीतिआदिना द्वारन्तरे दुक्खस्स सुखस्स च पच्चयभूतस्स द्वारन्तरे सुखदुक्खविपाकुप्पादनतो विपाकेन आरम्मणनियमदस्सनेन एकस्मिंयेव च द्वारे समानस्सेव मणिरतनादिफोट्ठब्बस्स सणिकं फुसने पोथने च सुखदुक्खुप्पादनतो विपाकवसेन इट्ठानिट्ठता दस्सिताति विञ्ञायति.
हेट्ठिमनयोति मज्झिमकसत्तस्स विपाकस्स च वसेन ववत्थितं आरम्मणं गहेत्वा ‘‘तेसं तेसं सत्तानं उञ्ञात’’न्ति (विभ. ६) च आदिना वुत्तनयो. सम्मुतिमनापन्ति मज्झिमकसत्तस्स विपाकस्स च वसेन सम्मतं ववत्थितं मनापं, तं पन सभावेनेव ववत्थितन्ति अभिन्दितब्बतोव न भिन्दतीति अधिप्पायो. सञ्ञाविपल्लासेन नेरयिकादीहिपि पुग्गलेहि मनापन्ति गहितं पुग्गलमनापं ‘‘तं तं वा पना’’तिआदिना भिन्दति. वेमानिकपेतरूपम्पि अकुसलकम्मजत्ता कम्मकारणादिदुक्खवत्थुभावतो च ‘‘मनुस्सरूपतो हीन’’न्ति वुत्तं.
७. ओळारिकरूपानं ¶ वत्थारम्मणपटिघातवसेन सुपरिग्गहितता, सुखुमानं तथा अभावतो दुप्परिग्गहितता च योजेतब्बा. दुप्परिग्गहट्ठेनेव लक्खणदुप्पटिविज्झनता दट्ठब्बा. दसविधन्ति ‘‘दूरे’’ति अवुत्तस्स दस्सनत्थं वुत्तं. वुत्तम्पि पन ओकासतो दूरे होतियेव.
हेट्ठिमनयोति ¶ ‘‘इत्थिन्द्रियं…पे… इदं वुच्चति रूपं सन्तिके’’ति (विभ. ७) एवं लक्खणतो द्वादसहत्थवसेन ववत्थितओकासतो च दस्सेत्वा निय्यातितनयो. सो लक्खणोकासवसेन दूरसन्तिकेन सह गहेत्वा निय्यातितत्ता भिन्दमानो मिस्सकं करोन्तो गतो. अथ वा भिन्दमानोति सरूपदस्सनेन लक्खणतो येवापनकेन ओकासतोति एवं लक्खणतो ओकासतो च विसुं करोन्तो गतोति अत्थो. अथ वा लक्खणतो सन्तिकदूरानं ओकासतो दूरसन्तिकभावकरणेन सन्तिकभावं भिन्दित्वा दूरभावं, दूरभावञ्च भिन्दित्वा सन्तिकभावं करोन्तो पवत्तोति ‘‘भिन्दमानो गतो’’ति वुत्तं. इध पनाति ‘‘तं तं वा पन रूपं उपादाय उपादाया’’ति इध पुरिमनयेन लक्खणतो दूरं ओकासतो सन्तिकभावकरणेन न भिन्दति भगवा, न च ओकासदूरतो विसुं करणेन, नापि ओकासदूरेन वोमिस्सककरणेनाति अत्थो. किं पन करोतीति? ओकासतो दूरमेव भिन्दति. एत्थ पन न पुब्बे वुत्तनयेन तिधा अत्थो दट्ठब्बो. न हि ओकासतो दूरं लक्खणतो सन्तिकं करोति, लक्खणतो वा विसुं तेन वा वोमिस्सकन्ति. ओकासतो दूरस्स पन ओकासतोव सन्तिकभावकरणं इध ‘‘भेदन’’न्ति वेदितब्बं. इध पन न लक्खणतो दूरं भिन्दतीति एत्थापि वा न पुब्बे वुत्तनयेन तिधा भेदस्स अकरणं वुत्तं, लक्खणतो सन्तिकदूरानं पन लक्खणतो उपादायुपादाय दूरसन्तिकभावो नत्थीति लक्खणतो दूरस्स लक्खणतोव सन्तिकभावाकरणं लक्खणतो दूरस्स अभेदनन्ति दट्ठब्बं. पुरिमनयो विय अयं नयो न होतीति एत्तकमेव हि एत्थ दस्सेतीति भिन्दमानोति एत्थ च अञ्ञथा भेदनं वुत्तं, भेदनं इध च अञ्ञथा वुत्तन्ति.
रूपक्खन्धनिद्देसवण्णना निट्ठिता.
२. वेदनाक्खन्धनिद्देसवण्णना
८. चक्खादयो ¶ पसादा ओळारिकमनोमयत्तभावपरियापन्ना कायवोहारं अरहन्तीति तब्बत्थुका अदुक्खमसुखा ‘‘कायिका’’ति परियायेन वुत्ता, न कायपसादवत्थुकत्ता. न हि चक्खादयो कायपसादा होन्तीति. सन्ततिवसेन खणादिवसेन चाति एत्थ अद्धासमयवसेन अतीतादिभावस्स ¶ अवचनं सुखादिवसेन भिन्नाय अतीतादिभाववचनतो. न हि सुखायेव अद्धावसेन समयवसेन च अतीतादिका होति, तथा दुक्खा अदुक्खमसुखा च कायिकचेतसिकादिभावेन भिन्ना. तेन वेदनासमुदयो अद्धासमयवसेन अतीतादिभावेन वत्तब्बतं अरहति समुदायस्स तेहि परिच्छिन्दितब्बत्ता, वेदनेकदेसा पन एत्थ गहिताति ते सन्ततिखणेहि परिच्छेदं अरहन्ति तत्थ तथापरिच्छिन्दितब्बानं गहितत्ताति. एकसन्ततियं पन सुखादिअनेकभेदसब्भावेन तेसु यो भेदो परिच्छिन्दितब्बभावेन गहितो, तस्स एकप्पकारस्स पाकटस्स परिच्छेदिका तंसहितद्वारालम्बनप्पवत्ता, अविच्छेदेन तदुप्पादकेकविधविसयसमायोगप्पवत्ता च सन्तति भवितुं अरहतीति तस्स भेदन्तरं अनामसित्वा परिच्छेदकभावेन गहणं कतं. लहुपरिवत्तिनो वा धम्मा परिवत्तनेनेव परिच्छेदं अरहन्तीति सन्ततिखणवसेन परिच्छेदो वुत्तो. पुब्बन्तापरन्तमज्झगताति एतेन हेतुपच्चयकिच्चवसेन वुत्तनयं दस्सेति.
११. किलेसग्गिसम्पयोगतो सदरथा. एतेन सभावतो ओळारिकतं दस्सेति, दुक्खविपाकट्ठेनाति एतेन ओळारिकविपाकनिप्फादनेन किच्चतो. कम्मवेगक्खित्ता कम्मपटिबद्धभूता च कायकम्मादिब्यापारविरहतो निरुस्साहा विपाका, सउस्साहा च किरिया अविपाका. सविपाका च सगब्भा विय ओळारिकाति तब्बिपक्खतो अविपाका सुखुमाति वुत्ता.
असातट्ठेनाति अमधुरट्ठेन. तेन सातपटिपक्खं अनिट्ठसभावं दस्सेति. दुक्खट्ठेनाति दुक्खमट्ठेन. तेन दुक्खानं सन्तापनकिच्चं दस्सेति. ‘‘यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति (म. नि. २.८८; सं. नि. ४.२६७) वचनतो अदुक्खमसुखा फरणसभावविरहतो असन्तानं कामरागपटिघानुसयानं ¶ अनुसयनस्स अट्ठानत्ता सन्ता, सुखे निकन्तिं परियादाय अधिगन्तब्बत्ता पधानभावं नीताति पणीताति. तथा अनधिगन्तब्बा च कामावचरजातिआदिसङ्करं अकत्वा समानजातियं ञाणसम्पयुत्तविप्पयुत्तादिके समानभेदे सुखतो पणीताति योजेतब्बा. उपब्रूहितानं धातूनं पच्चयभावेन सुखा खोभेति विबाधितानं पच्चयभावेन दुक्खा च. उभयम्पि कायं ब्यापेन्तं विय उप्पज्जतीति फरति. मदयमानन्ति मदं करोन्तं. छादयमानन्ति इच्छं उप्पादेन्तं, अवत्थरमानं वा. घम्माभितत्तस्स सीतोदकघटेन आसित्तस्स यथा कायो उपब्रूहितो होति, एवं सुखसमङ्गिनोपीति कत्वा ‘‘आसिञ्चमानं विया’’ति वुत्तं. एकत्तनिमित्तेयेवाति पथवीकसिणादिके ¶ एकसभावे एव निमित्ते. चरतीति नानावज्जने जवने वेदना विय विप्फन्दनरहितत्ता सुखुमा.
अधिप्पाये अकुसलताय अकोविदो. कुसलत्तिके…पे… आगतत्ताति ‘‘कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा’’ति एवं आगतत्ता. भूमन्तरभेदे दस्सेतुं ‘‘यम्पी’’तिआदि आरद्धं. इमिना नीहारेनाति एतेन ‘‘कामावचरसुखतो कामावचरुपेक्खा सुखुमा’’तिआदिना सभावादिभेदेन च ओळारिकसुखुमभावं तत्र तत्रेव कथेन्तो न भिन्दतीति नयं दस्सेति.
लोकियलोकुत्तरमिस्सका कथिता, तस्मा एकन्तपणीते हीनपणीतानं उद्धटत्ता एवमेव एकन्तहीने च यथासम्भवं हीनपणीतता उद्धरितब्बाति अनुञ्ञातं होतीति उभयत्थ तदुद्धरणे न कुक्कुच्चायितब्बन्ति अत्थो.
अकुसलानं कुसलादीहि सुखुमत्ताभावतो पाळिया आगतस्स अपरिवत्तनीयभावेन ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वदन्ति, तंतंवापनवसेन कथनेपि परिवत्तनं नत्थीति न परिवत्तनं सन्धाय ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तं, हेट्ठिमनयस्स पन वुत्तत्ता अवुत्तनयं गहेत्वा ‘‘तं तं वा पना’’ति वत्तुं युत्तन्ति ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वेदितब्बो. बहुविपाका अकुसला दोसुस्सन्नताय ओळारिका, तथा अप्पविपाका कुसला. मन्ददोसत्ता अप्पविपाका अकुसला सुखुमा, तथा बहुविपाका कुसला च. ओळारिकसुखुमनिकन्तिवत्थुभावतो कामावचरादीनं ओळारिकसुखुमता ¶ . सापीति भावनामयाय भेदनेन दानमयसीलमयानञ्च पच्चेकं भेदनं नयतो दस्सितन्ति वेदितब्बं. सापीति वा तिविधापीति योजेतब्बं.
१३. जातिआदिवसेन असमानकोट्ठासता विसभागट्ठो. दुक्खविपाकतादिवसेन असदिसकिच्चता, असदिससभावता वा विसंसट्ठो, न असम्पयोगो. यदि सिया, दूरविपरियायेन सन्तिकं होतीति संसट्ठट्ठेन सन्तिकता आपज्जति, न च वेदनाय वेदनासम्पयोगो अत्थि. सन्तिकपदवण्णनाय च ‘‘सभागट्ठेन सरिक्खट्ठेन चा’’ति वक्खतीति वुत्तनयेनेव अत्थो वेदितब्बो.
न ¶ दूरतो सन्तिकं उद्धरितब्बन्ति कस्मा वुत्तं, किं यथा सन्तिकतो अकुसलतो अकुसला दूरेति उद्धरीयति, तथा ततो दूरतो कुसलतो कुसला सन्तिकेति उद्धरितुं न सक्काति? न सक्का. तथा हि सति कुसला कुसलाय सन्तिकेति कत्वा सन्तिकतो सन्तिकता एव उद्धरिता सिया, तथा च सति सन्तिकसन्तिकतरतावचनमेव आपज्जति, उपादायुपादाय दूरसन्तिकताव इध वुच्चति, तस्मा दूरतो दूरुद्धरणं विय सन्तिकतो सन्तिकुद्धरणञ्च न सक्का कातुं दूरदूरतरताय विय सन्तिकसन्तिकतरताय च अनधिप्पेतत्ता. अथ पन वदेय्य ‘‘न कुसला कुसलाय एव सन्तिकेति उद्धरितब्बा, अथ खो यतो सा दूरे, तस्सा अकुसलाया’’ति, तञ्च नत्थि. न हि अकुसलाय कुसला कदाचि सन्तिके अत्थीति. अथापि वदेय्य ‘‘या अकुसला कुसलाय सन्तिके, सा ततो दूरतो कुसलतो उद्धरितब्बा’’ति, तदपि नत्थि. न हि कुसले अकुसला अत्थि, या ततो सन्तिकेति उद्धरियेय्य, तस्मा इध वुत्तस्स दूरस्स दूरतो अच्चन्तविसभागत्ता दूरे सन्तिकं नत्थीति न सक्का दूरतो सन्तिकं उद्धरितुं, सन्तिके पनिध वुत्ते भिन्ने तत्थेव दूरं लब्भतीति आह ‘‘सन्तिकतो पन दूरं उद्धरितब्ब’’न्ति.
उपादायुपादाय दूरतो च सन्तिकं न सक्का उद्धरितुं. लोभसहगताय दोससहगता दूरे लोभसहगता सन्तिकेति हि वुच्चमाने सन्तिकतोव सन्तिकं उद्धरितं होति. तथा दोससहगताय लोभसहगता दूरे दोससहगता सन्तिकेति एत्थापि ¶ सभागतो सभागन्तरस्स उद्धटत्ता, न च सक्का ‘‘लोभसहगताय दोससहगता दूरे सा एव च सन्तिके’’ति वत्तुं दोससहगताय सन्तिकभावस्स अकारणत्ता, तस्मा विसभागता भेदं अग्गहेत्वा न पवत्ततीति सभागाब्यापकत्ता दूरताय दूरतो सन्तिकुद्धरणं न सक्का कातुं. न हि दोससहगता अकुसलसभागं सब्बं ब्यापेत्वा पवत्ततीति. सभागता पन भेदं अन्तोगधं कत्वा पवत्ततीति विसभागब्यापकत्ता सन्तिकताय सन्तिकतो दूरुद्धरणं सक्का कातुं. अकुसलता हि लोभसहगतादिसब्बविसभागब्यापिकाति. तेनाह ‘‘न दूरतो सन्तिकं उद्धरितब्ब’’न्तिआदि.
वेदनाक्खन्धनिद्देसवण्णना निट्ठिता.
३. सञ्ञाक्खन्धनिद्देसवण्णना
१७. चक्खुसम्फस्सजा ¶ सञ्ञाति एत्थ यदिपि वत्थुतो फस्सस्स नामं फस्सतो च सञ्ञाय, वत्थुविसिट्ठफस्सेन पन विसिट्ठसञ्ञा वत्थुना च विसिट्ठा होति फस्सस्स विय तस्सापि तब्बत्थुकत्ताति ‘‘वत्थुतो नाम’’न्ति वुत्तं. पटिघसम्फस्सजा सञ्ञाति एत्थापि यथा फस्सो वत्थारम्मणपटिघट्टनेन उप्पन्नो, तथा ततो जातसञ्ञापीति ‘‘वत्थारम्मणतो नाम’’न्ति वुत्तं. एत्थ च पटिघजो सम्फस्सो, पटिघविञ्ञेय्यो वा सम्फस्सो पटिघसम्फस्सोति उत्तरपदलोपं कत्वा वुत्तन्ति वेदितब्बं.
विञ्ञेय्यभावे वचनं अधिकिच्च पवत्ता, वचनाधीना वा अरूपक्खन्धा, अधिवचनं वा एतेसं पकासनं अत्थीति ‘‘अधिवचना’’ति वुच्चन्ति, ततोजो सम्फस्सो अधिवचनसम्फस्सो, सम्फस्सोयेव वा यथावुत्तेहि अत्थेहि अधिवचनो च सम्फस्सो चाति अधिवचनसम्फस्सो, अधिवचनविञ्ञेय्यो वा सम्फस्सो अधिवचनसम्फस्सो, ततो तस्मिं वा जाता अधिवचनसम्फस्सजा. पञ्चद्वारिकसम्फस्सेपि यथावुत्तो अत्थो सम्भवतीति तेन परियायेन ततोजापि सञ्ञा ‘‘अधिवचनसम्फस्सजा’’ति वुत्ता. यथा पन अञ्ञप्पकारासम्भवतो मनोसम्फस्सजा निप्परियायेन ‘‘अधिवचनसम्फस्सजा’’ति वुच्चति, न एवं अयं पटिघसम्फस्सजा आवेणिकप्पकारन्तरसम्भवतोति अधिप्पायो.
यदि ¶ एवं चत्तारो खन्धापि यथावुत्तसम्फस्सतो जातत्ता ‘‘अधिवचनसम्फस्सजा’’ति वत्तुं युत्ता, सञ्ञाव कस्मा एवं वुत्ताति? तिण्णं खन्धानं अत्थवसेन अत्तनो पत्तम्पि नामं यत्थ पवत्तमानो अधिवचनसम्फस्सज-सद्दो निरुळ्हताय धम्माभिलापो होति, तस्सा सञ्ञाय एव आरोपेत्वा सयं निवत्तनं होति. तेनाह ‘‘तयो हि अरूपिनो खन्धा’’तिआदि. अथ वा सञ्ञाय पटिघसम्फस्सजाति अञ्ञम्पि विसिट्ठं नामं अत्थीति अधिवचनसम्फस्सजानामं तिण्णंयेव खन्धानं भवितुं अरहति. ते पन अत्तनो नामं सञ्ञाय दत्वा निवत्ताति इममत्थं सन्धायाह ‘‘तयो हि अरूपिनो खन्धा’’तिआदि. पञ्चद्वारिकसञ्ञा ओलोकेत्वापि जानितुं सक्काति इदं तेन तेनाधिप्पायेन हत्थविकारादिकरणे तदधिप्पायविजानननिमित्तभूता विञ्ञत्ति विय रज्जित्वा ओलोकनादीसु रत्ततादिविजानननिमित्तं ओलोकनं चक्खुविञ्ञाणविसयसमागमे पाकटं होतीति तंसम्पयुत्ताय सञ्ञायपि तथापाकटभावं सन्धाय वुत्तं.
रज्जित्वा ¶ ओलोकनादिवसेन पाकटा जवनप्पवत्ता भवितुं अरहतीति एतिस्सा आसङ्काय निवत्तनत्थं ‘‘पसादवत्थुका एवा’’ति आह. अञ्ञं चिन्तेन्तन्ति यं पुब्बे तेन चिन्तितं ञातं, ततो अञ्ञं चिन्तेन्तन्ति अत्थो.
सञ्ञाक्खन्धनिद्देसवण्णना निट्ठिता.
४. सङ्खारक्खन्धनिद्देसवण्णना
२०. हेट्ठिमकोटियाति एत्थ भुम्मनिद्देसोव. तत्थ हि पधानं दस्सितन्ति. यदि एवं उपरिमकोटिया तं न दस्सितन्ति आपज्जतीति? नापज्जति, उपरिमकोटिगतभावेन विना हेट्ठिमकोटिगतभावाभावतो. हेट्ठिमकोटि हि सब्बब्यापिकाति. दुतिये करणनिद्देसो, हेट्ठिमकोटिया आगताति सम्बन्धो. पुरिमेपि वा ‘‘हेट्ठिमकोटिया’’ति यं वुत्तं, तञ्च पधानसङ्खारदस्सनवसेनाति सम्बन्धकरणेन करणनिद्देसोव. तंसम्पयुत्ता सङ्खाराति एकूनपञ्ञासप्पभेदे सङ्खारे आह. गहिताव होन्ति तप्पटिबद्धत्ता.
सङ्खारक्खन्धनिद्देसवण्णना निट्ठिता.
पकिण्णककथावण्णना
समुग्गम-सद्दो ¶ सञ्जातियं आदिउप्पत्तियं निरुळ्हो. तंतंपच्चयसमायोगे हि पुरिमभवसङ्खाता पुरिमन्ततो उद्धङ्गमनं समुग्गमो, सन्धियं वा पटिसन्धियं उग्गमो समुग्गमो. सो पन यत्थ पञ्चक्खन्धा परिपुण्णा समुग्गच्छन्ति, तत्थेव दस्सितो. एतेन नयेन अपरिपुण्णखन्धसमुग्गमो एकवोकारचतुवोकारेसु सक्का विञ्ञातुन्ति. अथ वा यथाधिगतानं पञ्चन्नम्पि खन्धानं सह उग्गमो उप्पत्ति समुग्गमो. एतस्मिं अत्थे विकलुप्पत्ति असङ्गहिता होति. हिमवन्तप्पदेसे जातिमन्तएळकलोमं जातिउण्णा. सप्पिमण्डबिन्दूति एवं एत्थापि बिन्दु-सद्दो ¶ योजेतब्बो. एवंवण्णप्पटिभागन्ति एवंवण्णं एवंसण्ठानञ्च. पटिभजनं वा पटिभागो, सदिसताभजनं सदिसतापत्तीति अत्थो. एवंविधो वण्णप्पटिभागो एतस्साति एवंवण्णप्पटिभागं.
सन्ततिसीसानीति सन्ततिमूलानि, सन्ततिकोट्ठासा वा. अनेकिन्द्रियसमाहारभावतो हि पधानङ्गं ‘‘सीस’’न्ति वुच्चति, एवं वत्थुदसकादिकोट्ठासा अनेकरूपसमुदायभूता ‘‘सीसानी’’ति वुत्तानीति.
पञ्चक्खन्धा परिपुण्णा होन्तीति गणनापारिपूरिं सन्धाय वुत्तं, न तस्स तस्स खन्धस्स परिपुण्णतं. कम्मसमुट्ठानपवेणिया वुत्तत्ता ‘‘उतुचित्ताहारजपवेणी च एत्तकं कालं अतिक्कमित्वा होती’’तिआदिना वत्तब्बा सिया, तं पन ‘‘पुब्बापरतो’’ति एत्थ वक्खतीति अकथेत्वा कम्मजपवेणी च न सब्बा वुत्ताति अवुत्तं दस्सेतुं ओपपातिकसमुग्गमो नाम दस्सितो. एवं…पे… पञ्चक्खन्धा परिपुण्णा होन्तीति परिपुण्णायतनानं वसेन नयो दस्सितो, अपरिपुण्णायतनानं पन कामावचरानं रूपावचरानं परिहीनायतनस्स वसेन सन्ततिसीसहानि वेदितब्बा.
पुब्बापरतोति अयं विचारणा न पञ्चन्नं खन्धानं उप्पत्तियं, अथ खो तेसं रूपसमुट्ठापनेति दट्ठब्बा. तं दस्सेन्तो आह ‘‘एवं पना’’तिआदि. अपच्छाअपुरे उप्पन्नेसूति एतेन संसयकारणं दस्सेति. सहुप्पन्नेसु हि इदमेव पठमं रूपं समुट्ठापेति, इदं पच्छाति अदस्सितं न सक्का विञ्ञातुं. एत्थ च ‘‘पुब्बापरतो’’ति एतिस्सा विचारणाय वत्थुभावेन पटिसन्धियं उप्पन्ना पवत्ता पञ्चक्खन्धा गहिता. तत्थ च निद्धारणे ¶ भुम्मनिद्देसोति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति आह. अञ्ञथा भावेनभावलक्खणत्थे भुम्मनिद्देसे सति रूपस्स रूपसमुट्ठापनक्खणे कम्मस्सपि रूपसमुट्ठानं वदन्तीति उभयन्ति वत्तब्बं सियाति. रूपारूपसन्ततिञ्च गहेत्वा अयं विचारणा पवत्ताति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति वुत्तं. अञ्ञथा पटिसन्धिक्खणे एव विज्जमाने गहेत्वा विचारणाय करियमानाय अरूपस्स रूपसमुट्ठापनमेव नत्थीति पुब्बापरसमुट्ठापनविचारणाव इध न उपपज्जतीति वत्तब्बं सियाति. वत्थु उप्पादक्खणे दुब्बलं होतीति सब्बरूपानं उप्पादक्खणे दुब्बलतं सन्धाय वुत्तं. तदा हि तं पच्छाजातपच्चयरहितं आहारादीहि च अनुपत्थद्धन्ति ‘‘दुब्बल’’न्ति वुत्तं. कम्मवेगक्खित्तत्ताति ¶ इदं सतिपि भवङ्गस्स कम्मजभावे सायं विपाकसन्तति पटिसन्धिक्खणे पुरिमभवङ्गसमुट्ठापकतो अञ्ञेन कम्मुना खित्ता विय अप्पतिट्ठिता, ततो परञ्च समानसन्ततियं अनन्तरपच्चयं पुरेजातपच्चयञ्च लभित्वा पतिट्ठिताति इममत्थं सन्धाय वुत्तं.
पवेणी घटियतीति चक्खादिवत्थुसन्तति एकस्मिं विज्जमाने एव अञ्ञस्स निरोधुप्पत्तिवसेन घटियति, न चुतिपटिसन्धिनिस्सयवत्थूनं विय विच्छेदप्पवत्तीति अत्थो. अङ्गतोति झानङ्गतो. झानङ्गानि हि चित्तेन सह रूपसमुट्ठापकानि, तेसं अनुबलदायकानि मग्गङ्गादीनि तेसु विज्जमानेसु विसेसरूपप्पवत्तिदस्सनतो. अथ वा यानि चित्तङ्गानि चेतनादीनि चित्तस्स रूपसमुट्ठापने अङ्गभावं सहायभावं गच्छन्ति, तेसं बलदायकेहि झानङ्गादीहि अपरिहीनन्ति अत्थो. ततो परिहीनत्ता हि चक्खुविञ्ञाणादीनि रूपं न समुट्ठापेन्तीति. यो पन वदेय्य ‘‘पटिसन्धिचित्तेन सहजातवत्थु तस्स ठितिक्खणे च भङ्गक्खणे च पुरेजातन्ति कत्वा पच्चयवेकल्लाभावतो तस्मिं खणद्वये रूपं समुट्ठापेतू’’ति, तं निवारेन्तो आह ‘‘यदि हि चित्त’’न्तिआदि. तत्थ ठितिभङ्गक्खणेसुपि तेसं धम्मानं वत्थु पुरेजातं न होतीति न वत्तब्बमेवेतन्ति अनुजानि, तत्थापि दोसं दस्सेति. यदि तदा रूपं समुट्ठापेय्य, तव मतेन पटिसन्धिचित्तम्पि समुट्ठापेय्य, तदा पन रूपुप्पादनमेव नत्थि. यदा च रूपुप्पादनं, तदा उप्पादक्खणे तव मतेनपि पच्चयवेकल्लमेव पटिसन्धिक्खणे पुरेजातनिस्सयाभावतो, तस्मा पटिसन्धिचित्तं रूपं न समुट्ठापेतीति अयमेत्थ अधिप्पायो. उप्पादक्खणे अट्ठ रूपानि गहेत्वा ¶ उट्ठहति. कस्मा? अरूपधम्मानं अनन्तरादिपच्चयवसेन सवेगानं परिपुण्णबलानमेव उप्पत्तितो.
अविसयतायाति अगतपुब्बस्स गामस्स आगन्तुकस्स अविसयभावतो. अप्पहुततायाति तत्थ तस्स अनिस्सरभावतो. चित्तसमुट्ठान…पे… ठितानीति इदं येहाकारेहि चित्तसमुट्ठानरूपानं चित्तचेतसिका पच्चया होन्ति, तेहि सब्बेहि पटिसन्धियं चित्तचेतसिका समतिंसकम्मजरूपानं यथासम्भवं पच्चया होन्तीति कत्वा वुत्तं.
वट्टमूलन्ति तण्हा अविज्जा वुच्चति. चुतिचित्तेन उप्पज्जमानं रूपं ततो पुरिमतरेहि उप्पज्जमानं विय न भवन्तरे उप्पज्जतीति वट्टमूलस्स वूपसन्तत्ता अनुप्पत्ति विचारेतब्बा.
रूपस्स ¶ नत्थितायाति रूपानं निस्सरणत्ता अरूपस्स, विरागवसेन पहीनत्ता उप्पादेतब्बस्स अभावं सन्धाय वुत्तं. रूपोकासे वा रूपं अत्थीति कत्वा रूपपच्चयानं रूपुप्पादनं होति, अरूपं पन रूपस्स ओकासो न होतीति यस्मिं रूपे सति चित्तं अञ्ञं रूपं उप्पादेय्य, तदेव तत्थ नत्थीति अत्थो. पुरिमरूपस्सपि हि पच्चयभावो अत्थि पुत्तस्स पितिसदिसतादस्सनतोति.
उतु पन पठमं रूपं समुट्ठापेति पटिसन्धिचित्तस्स ठितिक्खणे समुट्ठापनतोति अधिप्पायो. उतु नाम चेस दन्धनिरोधोतिआदि उतुस्स ठानक्खणे उप्पादने कारणदस्सनत्थं अरूपानं उप्पादकालदस्सनत्थञ्च वुत्तं. दन्धनिरोधत्ता हि सो ठितिक्खणे बलवाति तदा रूपं समुट्ठापेति, तस्मिं धरन्ते एव खिप्पनिरोधत्ता सोळससु चित्तेसु उप्पन्नेसु पटिसन्धिअनन्तरं चित्तं उतुना समुट्ठिते रूपे पुन समुट्ठापेतीति अधिप्पायो. तस्मिं धरन्ते एव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्तीति एतेन पन वचनेन यदि उप्पादनिरोधक्खणा धरमानक्खणे एव गहिता, ‘‘सोळसचित्तक्खणायुकं रूप’’न्ति वुत्तं होति, अथुप्पादक्खणं अग्गहेत्वा निरोधक्खणोव गहितो, ‘‘सत्तरसचित्तक्खणायुक’’न्ति, सचे निरोधक्खणं अग्गहेत्वा उप्पादक्खणो गहितो, ‘‘अधिकसोळसचित्तक्खणायुक’’न्ति, यदि पन उप्पादनिरोधक्खणा धरमानक्खणे न गहिता, ‘‘अधिकसत्तरसचित्तक्खणायुक’’न्ति. यस्मा पन ‘‘तेसु पटिसन्धिअनन्तर’’न्ति ¶ पटिसन्धिपि तस्स धरमानक्खणे उप्पन्नेसु गहिता, तस्मा उप्पादक्खणो धरमानक्खणे गहितोति निरोधक्खणे अग्गहिते अधिकसोळसचित्तक्खणायुकता वक्खमाना, गहिते वा सोळसचित्तक्खणायुकता अधिप्पेताति वेदितब्बा.
ओजा खराति सवत्थुकं ओजं सन्धायाह. सभावतो सुखुमाय हि ओजाय वत्थुवसेन अत्थि ओळारिकसुखुमताति.
चित्तञ्चेवाति चित्तस्स पुब्बङ्गमताय वुत्तं, तंसम्पयुत्तकापि पन रूपसमुट्ठापका होन्तीति. यथाह ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.१). चित्तन्ति वा चित्तुप्पादं गण्हाति, न कम्मचेतनं विय एकधम्ममेव अविज्जमानं. कम्मसमुट्ठानञ्च तंसम्पयुत्तेहिपि समुट्ठितं होतूति चे? न, तेहि समुट्ठितभावस्स अवुत्तत्ता, अवचनञ्च तेसं केनचि पच्चयेन पच्चयभावाभावतो.
अद्धानपरिच्छेदतोति ¶ कालपरिच्छेदतो. तत्थ ‘‘सत्तरस चित्तक्खणा रूपस्स अद्धा, रूपस्स सत्तरसमो भागो अरूपस्सा’’ति एसो अद्धानपरिच्छेदो अधिप्पेतो. पटिसन्धिक्खणेति इदं नयदस्सनमत्तं दट्ठब्बं ततो परम्पि रूपारूपानं सहुप्पत्तिसब्भावतो, न पनेतं पटिसन्धिक्खणे असहुप्पत्तिअभावं सन्धाय वुत्तन्ति दट्ठब्बं, पटिसन्धिचित्तस्स ठितिभङ्गक्खणेसुपि रूपुप्पत्तिं सयमेव वक्खतीति. फलप्पत्तनिदस्सनेन च रूपारूपानं असमानकालतं निदस्सेति, न सहुप्पादं तदत्थं अनारद्धत्ता. सहुप्पादेन पन असमानकालता सुखदीपना होतीति तंदीपनत्थमेव सहुप्पादग्गहणं.
यदि एवं रूपारूपानं असमानद्धत्ता अरूपं ओहाय रूपस्स पवत्ति आपज्जतीति एतस्सा निवारणत्थमाह ‘‘तत्थ किञ्चापी’’तिआदि. एकप्पमाणावाति निरन्तरं पवत्तमानेसु रूपारूपधम्मेसु निच्छिद्देसु अरूपरहितं रूपं, रूपरहितं वा अरूपं नत्थीति कत्वा वुत्तं. अयञ्च कथा पञ्चवोकारे कम्मजरूपप्पवत्तिं निब्बानपटिभागनिरोधसमापत्तिरहितं सन्धाय कताति दट्ठब्बा. पदे पदन्ति अत्तनो पदे एव पदं निक्खिपन्तो विय लहुं लहुं अक्कमित्वाति अत्थो. अनोहायाति याव चुति, ताव ¶ अविजहित्वा, चुतिक्खणे पन सहेव निरुज्झन्तीति. यस्मिञ्चद्धाने अञ्ञमञ्ञं अनोहाय पवत्ति, सो च पटिसन्धिचुतिपरिच्छिन्नो उक्कंसतो एतेसं अद्धाति. एवन्ति एतेन पुब्बे वुत्तं अवकंसतो अद्धापकारं इमञ्च सङ्गण्हातीति दट्ठब्बं.
एकुप्पादनानानिरोधतोति एतं द्वयमपि सह गहेत्वा रूपारूपानं ‘‘एकुप्पादनानानिरोधतो’’ति एको दट्ठब्बाकारो वुत्तोति दट्ठब्बो. एवं इतो परेसुपि. पच्छिमकम्मजं ठपेत्वाति तस्स चुतिचित्तेन सह निरुज्झनतो नानानिरोधो नत्थीति कत्वा वुत्तन्ति वदन्ति. तस्स पन एकुप्पादोपि नत्थि हेट्ठा सोळसके पच्छिमस्स भङ्गक्खणे उप्पत्तिवचनतो. यदि पन यस्स एकुप्पादनानानिरोधा द्वेपि न सन्ति, तं ठपेतब्बं. सब्बम्पि चित्तस्स भङ्गक्खणे उप्पन्नं ठपेतब्बं सिया, पच्छिमकम्मजस्स पन उप्पत्तितो परतो चित्तेसु पवत्तमानेसु कम्मजरूपस्स अनुप्पत्तितो वज्जेतब्बं गहेतब्बञ्च तदा नत्थीति ‘‘पच्छिमकम्मजं ठपेत्वा’’ति वुत्तन्ति वेदितब्बं. ततो पुब्बे पन अट्ठचत्तालीसकम्मजरूपपवेणी अत्थीति तत्थ यं चित्तस्स उप्पादक्खणे उप्पन्नं, तं अञ्ञस्स उप्पादक्खणे निरुज्झतीति ‘‘एकुप्पादनानानिरोध’’न्ति गहेत्वा ठितिभङ्गक्खणेसु उप्पन्नरूपानि वज्जेत्वा एवं एकुप्पादनानानिरोधतो वेदितब्बाति योजना ¶ कताति दट्ठब्बा. तञ्हि रूपं अरूपेन, अरूपञ्च तेन एकुप्पादनानानिरोधन्ति. तत्थ सङ्खलिकस्स विय सम्बन्धो पवेणीति कत्वा अट्ठचत्तालीसकम्मजियवचनं कतं, अञ्ञथा एकूनपञ्ञासकम्मजियवचनं कत्तब्बं सिया.
नानुप्पाद…पे… पच्छिमकम्मजेन दीपेतब्बाति तेन सुदीपनत्ता वुत्तं. एतेन हि नयेन सक्का ततो पुब्बेपि एकस्स चित्तस्स भङ्गक्खणे उप्पन्नरूपं अञ्ञस्सपि भङ्गक्खणे एव निरुज्झतीति तं अरूपेन, अरूपञ्च तेन नानुप्पादं एकनिरोधन्ति विञ्ञातुन्ति. उभयत्थापि पन अञ्ञस्स चित्तस्स ठितिक्खणे उप्पन्नं रूपं अञ्ञस्स ठितिक्खणे, तस्स ठितिक्खणे उप्पज्जित्वा ठितिक्खणे एव निरुज्झनकं अरूपञ्च न सङ्गहितं, तं ‘‘नानुप्पादतो नानानिरोधतो’’ति एत्थेव सङ्गहं गच्छतीति वेदितब्बं. चतुसन्ततिकरूपेन हि नानुप्पादनानानिरोधतादीपना एत्थ ठितिक्खणे उप्पन्नस्स दस्सितत्ता अदस्सितस्स वसेन नयदस्सनं होतीति. समतिंसकम्मजरूपेसु एव ठितस्सपि गब्भे गतस्स मरणं अत्थीति तेसं एव वसेन पच्छिमकम्पि योजितं. अमरा नाम भवेय्युं, कस्मा? यथा छन्नं वत्थूनं पवत्ति ¶ , एवं तदुप्पादककम्मेनेव भवङ्गादीनञ्च तब्बत्थुकानं पवत्तिया भवितब्बन्ति. न हि तं कारणं अत्थि, येन तं कम्मजेसु एकच्चं पवत्तेय्य, एकच्चं न पवत्तेय्याति. तस्मा आयुउस्माविञ्ञाणादीनं जीवितसङ्खारानं अनूनत्ता वुत्तं ‘‘अमरा नाम भवेय्यु’’न्ति.
‘‘उप्पादक्खणे उप्पन्नं अञ्ञस्स उप्पादक्खणे निरुज्झति, ठितिक्खणे उप्पन्नं अञ्ञस्स ठितिक्खणे, भङ्गक्खणे उप्पन्नं अञ्ञस्स भङ्गक्खणे निरुज्झती’’ति इदं अट्ठकथायं आगतत्ता वुत्तन्ति अधिप्पायो. अत्तनो पनाधिप्पायं उप्पादक्खणे उप्पन्नं निरोधक्खणे, ठितिक्खणे उप्पन्नञ्च उप्पादक्खणे, भङ्गक्खणे उप्पन्नं ठितिक्खणे निरुज्झतीति दीपेतियेव. एवञ्च कत्वा अद्धानपरिच्छेदे ‘‘तं पन सत्तरसमेन चित्तेन सद्धिं निरुज्झती’’ति (विभ. अट्ठ. २६ पकिण्णककथा) वुत्तं. इमाय पाळिया विरुज्झति, कस्मा? चतुसमुट्ठानिकरूपस्सपि समानायुकताय भवितब्बत्ताति अधिप्पायो. यथा पन एतेहि योजितं, तथा रूपस्स एकुप्पादनानानिरोधता नानुप्पादेकनिरोधता च नत्थियेव.
या पन एतेहि रूपस्स सत्तरसचित्तक्खणायुकता वुत्ता, या च अट्ठकथायं ततियभागाधिकसोळसचित्तक्खणायुकता, सा पटिच्चसमुप्पादविभङ्गट्ठकथायं (विभ. अट्ठ. २२७) अतीतारम्मणाय ¶ चुतिया अनन्तरा पच्चुप्पन्नारम्मणं पटिसन्धिं दस्सेतुं ‘‘एत्तावता एकादस चित्तक्खणा अतीता होन्ति, तथा पञ्चदस चित्तक्खणा अतीता होन्ति, अथावसेसपञ्चचित्तएकचित्तक्खणायुके तस्मिं येवारम्मणे पटिसन्धिचित्तं उप्पज्जती’’ति दस्सितेन सोळसचित्तक्खणायुकभावेन विरुज्झति. न हि सक्का ‘‘ठितिक्खणे एव रूपं आपाथमागच्छती’’ति वत्तुं. तथा हि सति न रूपस्स एकादस वा पञ्चदसेव वा चित्तक्खणा अतीता, अथ खो अतिरेकएकादसपञ्चदसचित्तक्खणा. तस्मा यदिपि पञ्चद्वारे ठितिप्पत्तमेव रूपं पसादं घट्टेतीति युज्जेय्य, मनोद्वारे पन उप्पादक्खणेपि आपाथमागच्छतीति इच्छितब्बमेतं. न हि मनोद्वारे अतीतादीसु किञ्चि आपाथं नागच्छतीति. मनोद्वारे च एवं वुत्तं ‘‘एकादस चित्तक्खणा अतीता, अथावसेसपञ्चचित्तक्खणायुके’’ति (विभ. अट्ठ. २२७).
यो चेत्थ चित्तस्स ठितिक्खणो वुत्तो, सो च अत्थि नत्थीति विचारेतब्बो. चित्तयमके (यम. २.चित्तयमक.१०२) हि ‘‘उप्पन्नं उप्पज्जमानन्ति? भङ्गक्खणे उप्पन्नं, नो ¶ च उप्पज्जमान’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. तथा ‘‘नुप्पज्जमानं नुप्पन्नन्ति? भङ्गक्खणे नुप्पज्जमानं, नो च नुप्पन्न’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. एवं ‘‘न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्ध’’न्ति एतेसं परिपुण्णविस्सज्जने ‘‘उप्पादक्खणे अनागतञ्चा’’ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं, अतिक्कन्तकालवारे च ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्त’’न्ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं ठितिक्खणाभावं चित्तस्स दीपेति. सुत्तेसुपि हि ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति तस्सेव (सं. नि. ३.३८; अ. नि. ३.४७) एकस्स अञ्ञथत्ताभावतो ‘‘यस्सा अञ्ञथत्तं पञ्ञायति, सा सन्ततिठिती’’ति न न सक्का वत्तुन्ति, विज्जमानं वा खणद्वयसमङ्गिं ठितन्ति.
यो चेत्थ चित्तनिरोधक्खणे रूपुप्पादो वुत्तो, सो च विचारेतब्बो ‘‘यस्स वा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति? नोति वुत्त’’न्ति (यम. १.सच्चयमक.१३६). यो च चित्तस्स उप्पादक्खणे रूपनिरोधो वुत्तो, सो च विचारेतब्बो ‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति? नोतिआदि (यम. ३.धम्मयमक.१६३) वुत्त’’न्ति. न च चित्तसमुट्ठानरूपमेव सन्धाय पटिक्खेपो कतोति सक्का वत्तुं ¶ चित्तसमुट्ठानरूपाधिकारस्स अभावा, अब्याकतसद्दस्स च चित्तसमुट्ठानरूपेस्वेव अप्पवत्तितो. यदि सङ्खारयमके कायसङ्खारस्स चित्तसङ्खारेन सहुप्पादेकनिरोधवचनतो अब्याकत-सद्देन चित्तसमुट्ठानमेवेत्थ गहितन्ति कारणं वदेय्य, तम्पि अकारणं. न हि तेन वचनेन अञ्ञरूपानं चित्तेन सहुप्पादसहनिरोधपटिक्खेपो कतो, नापि नानुप्पादनानानिरोधानुजाननं, नेव चित्तसमुट्ठानतो अञ्ञस्स अब्याकतभावनिवारणञ्च कतं, तस्मा तथा अप्पटिक्खित्तानानुञ्ञातानिवारिताब्याकतभावानं सहुप्पादसहनिरोधादिकानं कम्मजादीनं एतेन चित्तस्स उप्पादक्खणे निरोधो पटिक्खित्तोति न सक्का कम्मजादीनं चित्तस्स उप्पादक्खणे निरोधं वत्तुं. यमकपाळिअनुस्सरणे च सति उप्पादानन्तरं चित्तस्स भिज्जमानताति तस्मिं खणे चित्तं न च रूपं समुट्ठापेति विनस्समानत्ता, नापि च अञ्ञस्स रूपसमुट्ठापकस्स सहायभावं गच्छतीति पटिसन्धिचित्तेन सहुप्पन्नो उतु तदनन्तरस्स चित्तस्स उप्पादक्खणे रूपं समुट्ठापेय्य. एवञ्च सति रूपारूपानं आदिम्हि सह रूपसमुट्ठापनतो पुब्बापरतोति इदम्पि नत्थि, अतिलहुपरिवत्तञ्च ¶ चित्तन्ति येन सहुप्पज्जति, तं चित्तक्खणे रूपं उप्पज्जमानमेवाति सक्का वत्तुं. तेनेव हि तं पटिसन्धितो उद्धं अचित्तसमुट्ठानानं अत्तना सह उप्पज्जमानानं न केनचि पच्चयेन पच्चयो होति, तदनन्तरञ्च तं ठितिप्पत्तन्ति तदनन्तरं चित्तं तस्स पच्छाजातपच्चयो होति, न सहजातपच्चयोति. यदि एवं ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति? नो’’ति (यम. २.सङ्खारयमक.१२८), वत्तब्बन्ति चे? न, चित्तनिरोधक्खणे रूपुप्पादारम्भाभावतोति. निप्परियायेन हि चित्तस्स उप्पादक्खणे एव रूपं उप्पज्जमानं होति, चित्तक्खणे पन अवीतिवत्ते तं अत्तनो रूपसमुट्ठापनपुरेजातपच्चयकिच्चं न करोति, अरूपञ्च तस्स पच्छाजातपच्चयो न होतीति ठितिप्पत्तिविसेसालाभं सन्धाय परियायेन इदं वुत्तन्ति.
ततो परं पनाति एतस्स ‘‘एत्थ पन यदेत’’न्तिआदिकायपि सङ्गहकथाय निट्ठिताय पुरिमकथाय सन्निट्ठानतो ‘‘ततो पट्ठाय कम्मजरूपपवेणी न पवत्तती’’ति एतेन सह सम्बन्धोति चुतितो परन्ति अत्थो.
रूपं पन रूपेन सहातिआदिना यथा अट्ठकथायं वुत्तं, तथा एकुप्पादेकनिरोधता रूपानं अरूपेहि, अरूपानं रूपेहि च नत्थीति कत्वा रूपानं रूपेहेव, अरूपानञ्च अरूपेहि योजिता.
सरीरस्स ¶ रूपं अवयवभूतन्ति अत्थो, घनभूतो पुञ्जभावो घनपुञ्जभावो, न तिलमुग्गादिपुञ्जा विय सिथिलसम्बन्धनानं पुञ्जोति अत्थो. एकुप्पादादिताति यथावुत्ते तयो पकारे आह.
हेट्ठाति रूपकण्डवण्णनायं. परिनिप्फन्नाव होन्तीति विकाररूपादीनञ्च रूपकण्डवण्णनायं परिनिप्फन्नतापरियायो वुत्तोति कत्वा वुत्तं. परिनिप्फन्ननिप्फन्नानं को विसेसोति? पुब्बन्तापरन्तपरिच्छिन्नो पच्चयेहि निप्फादितो तिलक्खणाहतो सभावधम्मो परिनिप्फन्नो, निप्फन्नो पन असभावधम्मोपि होति नामग्गहणसमापज्जनादिवसेन निप्फादियमानोति. निरोधसमापत्ति पनाति एतेन सब्बम्पि उपादापञ्ञत्तिं तदेकदेसेन दस्सेतीति वेदितब्बं.
पकिण्णककथावण्णना निट्ठिता.
कमादिविनिच्छयकथावण्णना
दस्सनेन ¶ पहातब्बातिआदिना पठमं पहातब्बा पठमं वुत्ता, दुतियं पहातब्बा दुतियन्ति अयं पहानक्कमो. अनुपुब्बपणीता भूमियो अनुपुब्बेन ववत्थिताति तासं वसेन देसनाय भूमिक्कमो. ‘‘चत्तारो सतिपट्ठाना’’तिआदिको (सं. नि. ५.३७२, ३८२, ३८३; विभ. ३५५) एकक्खणेपि सतिपट्ठानादिसम्भवतो देसनाक्कमोव. दानकथादयो अनुपुब्बुक्कंसतो कथिता, उप्पत्तिआदिववत्थानाभावतो पन दानादीनं इध देसनाक्कमवचनं. देसनाक्कमोति च यथावुत्तववत्थानाभावतो अनेकेसं वचनानं सह पवत्तिया असम्भवतो येन केनचि पुब्बापरियेन देसेतब्बत्ता तेन तेनाधिप्पायेन देसनामत्तस्सेव कमो वुच्चति. अभेदेन हीति रूपादीनं भेदं अकत्वा पिण्डग्गहणेनाति अत्थो. चक्खुआदीनम्पि विसयभूतन्ति एकदेसेन रूपक्खन्धं समुदायभूतं वदति. एवन्ति एत्थ वुत्तनयेनाति अधिप्पायो. ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.एरकपत्तनागराजवत्थु) ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) च वचनतो विञ्ञाणं अधिपति.
रूपक्खन्धे ¶ ‘‘सासवं उपादानिय’’न्ति वचनं अनासवानं धम्मानं सब्भावतो रूपक्खन्धस्स तंसभावतानिवत्तनत्थं, न अनासवरूपनिवत्तनत्थन्ति. अनासवाव खन्धेसु वुत्ताति एत्थ अट्ठानप्पयुत्तो एव-सद्दो दट्ठब्बो, अनासवा खन्धेस्वेव वुत्ताति अत्थो.
सब्बसङ्खतानं सभागेन एकज्झं सङ्गहो सब्बसङ्खतसभागेकसङ्गहो. सभागसभागेन हि सङ्गय्हमाना सब्बसङ्खता फस्सादयो पञ्चक्खन्धा होन्ति. तत्थ रुप्पनादिसामञ्ञेन समानकोट्ठासा ‘‘सभागा’’ति वेदितब्बा. तेसु सङ्खताभिसङ्खरणकिच्चं आयूहनरसाय चेतनाय बलवन्ति सा ‘‘सङ्खारक्खन्धो’’ति वुत्ता, अञ्ञे च रुप्पनादिविसेसलक्खणरहिता फस्सादयो सङ्खताभिसङ्खरणसामञ्ञेनाति दट्ठब्बा. फुसनादयो पन सभावा विसुं खन्ध-सद्दवचनीया न होन्तीति धम्मसभावविञ्ञुना तथागतेन फस्सखन्धादयो न वुत्ताति दट्ठब्बाति. ‘‘ये केचि, भिक्खवे, समणा वा ब्राह्मणा वा सस्सतवादा सस्सतं लोकञ्च पञ्ञपेन्ति अत्तानञ्च, सब्बे ते इमेयेव पञ्चुपादानक्खन्धे निस्साय पटिच्च, एतेसं वा अञ्ञतर’’न्तिआदीनञ्च सुत्तानं वसेन अत्तत्तनियगाहवत्थुस्स एतपरमता दट्ठब्बा, एतेन च वक्खमानसुत्तवसेन च खन्धे एव निस्साय ¶ परित्तारम्मणादिवसेन न वत्तब्बा च दिट्ठि उप्पज्जति, खन्धनिब्बानवज्जस्स सभावधम्मस्स अभावतोति वुत्तं होति. अञ्ञेसञ्च खन्ध-सद्दवचनीयानं सीलक्खन्धादीनं सब्भावतो न पञ्चेवाति एतं चोदनं निवत्तेतुमाह ‘‘अञ्ञेसञ्च तदवरोधतो’’ति.
दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खतावसेन वेदनाय आबाधकत्तं दट्ठब्बं. रागादिसम्पयुत्तस्स विपरिणामादिदुक्खस्स इत्थिपुरिसादिआकारग्गाहिका तंतंसङ्कप्पमूलभूता सञ्ञा समुट्ठानं. रोगस्स पित्तादीनि विय आसन्नकारणं समुट्ठानं, उतुभोजनवेसमादीनि विय मूलकारणं निदानं. ‘‘चित्तस्सङ्गभूता चेतसिका’’ति चित्तं गिलानूपमं वुत्तं, सुखसञ्ञादिवसेन वेदनाकारणाय हेतुभावतो वेदनाभोजनस्स छादापनतो च सञ्ञा अपराधूपमा ब्यञ्जनूपमा च, ‘‘पञ्च वधका पच्चत्थिकाति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति आसिविसूपमे (सं. नि. ४.२३८) वधकाति वुत्ता, ‘‘भारोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति भारसुत्ते (सं. नि. ३.२२) भाराति, ‘‘अतीतंपाहं अद्धानं रूपेन खज्जिं, सेय्यथापाहं एतरहि पच्चुप्पन्नेन रूपेन खज्जामि, अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतेनपाहं रूपेन खज्जेय्यं. सेय्यथापेतरहि खज्जामी’’तिआदिना खज्जनीयपरियायेन (सं. नि. ३.७९) खादकाति ¶ , ‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाती’’तिआदिना यमकसुत्ते (सं. नि. ३.८५) अनिच्चादिकाति. यदिपि इमस्मिं विभङ्गे अविसेसेन खन्धा वुत्ता, बाहुल्लेन पन उपादानक्खन्धानं तदन्तोगधानं दट्ठब्बता वुत्ताति वेदितब्बाति.
देसितादिच्चबन्धुनाति देसितं आदिच्चबन्धुना, देसितानि वा. गाथासुखत्थं अनुनासिकलोपो, निकारलोपो वा कतो.
गहेतुं न सक्काति निच्चादिवसेन गहेतुं न युत्तन्ति अत्थो.
रूपेन सण्ठानेन फलकसदिसो दिस्समानो खरभावाभावा फलककिच्चं न करोतीति ‘‘न सक्का तं गहेत्वा फलकं वा आसनं वा कातु’’न्ति आह. न तथा तिट्ठतीति निच्चादिका न होतीति अत्थो, तण्हादिट्ठीहि वा निच्चादिग्गहणवसेन उप्पादादिअनन्तरं भिज्जनतो गहिताकारा हुत्वा न तिट्ठतीति अत्थो. कोटिसतसहस्ससङ्ख्याति इदं ¶ न गणनपरिच्छेददस्सनं, बहुभावदस्सनमेव पनेतं दट्ठब्बं. उदकजल्लकन्ति उदकलसिकं. यथा उदकतले बिन्दुनिपातजनितो वातो उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा पुप्फुळं नाम करोति, एवं वत्थुम्हि आरम्मणापाथगमनजनितो फस्सो अनुपच्छिन्नं किलेसजल्लं सहकारीपच्चयन्तरभावेन सङ्कड्ढित्वा वेदनं नाम करोति. इदञ्च किलेसेहि मूलकारणभूतेहि आरम्मणस्सादनभूतेहि च निब्बत्तं वट्टगतवेदनं सन्धाय वुत्तन्ति वेदितब्बं. उक्कट्ठपरिच्छेदेन वा चत्तारो पच्चया वुत्ता, ऊनेहिपि पन उप्पज्जतेव.
नानालक्खणोति वण्णगन्धरसफस्सादीहि नानासभावो. मायाय दस्सितं रूपं ‘‘माया’’ति आह. पञ्चपि उपादानक्खन्धा असुभादिसभावा एव किलेसासुचिवत्थुभावादितोति असुभादितो दट्ठब्बा एव. तथापि कत्थचि कोचि विसेसो सुखग्गहणीयो होतीति आह ‘‘विसेसतो चा’’तिआदि. तत्थ चत्तारो सतिपट्ठाना चतुविपल्लासप्पहानकराति तेसं गोचरभावेन रूपक्खन्धादीसु असुभादिवसेन दट्ठब्बता वुत्ता.
खन्धेहि न विहञ्ञति परिविदितसभावत्ता. विपस्सकोपि हि तेसं विपत्तियं न दुक्खमापज्जति, खीणासवेसु पन वत्तब्बमेव नत्थि. ते हि आयतिम्पि खन्धेहि न बाधीयन्तीति ¶ . कबळीकाराहारं परिजानातीति ‘‘आहारसमुदया रूपसमुदयो’’ति (सं. नि. ३.५६-५७) वुत्तत्ता अज्झत्तिकरूपे छन्दरागं पजहन्तो तस्स समुदयभूते कबळीकाराहारेपि छन्दरागं पजहतीति अत्थो, अयं पहानपरिञ्ञा. अज्झत्तिकरूपं पन परिग्गण्हन्तो तस्स पच्चयभूतं कबळीकाराहारम्पि परिग्गण्हातीति ञातपरिञ्ञा. तस्स च उदयवयानुपस्सी होतीति तीरणपरिञ्ञा च योजेतब्बा. कामरागभूतं अभिज्झं सन्धाय ‘‘अभिज्झाकायगन्थ’’न्ति आह. असुभानुपस्सनाय हि कामरागप्पहानं होतीति. कामरागमुखेन वा सब्बलोभप्पहानं वदति. ‘‘फस्सपच्चया वेदना’’ति वुत्तत्ता आहारपरिजानने वुत्तनयेन फस्सपरिजाननञ्च योजेतब्बं.
सुखत्थमेव भवपत्थना होतीति वेदनाय तण्हं पजहन्तो भवोघं उत्तरति. सब्बं वेदनं दुक्खतो पस्सन्तो अत्तनो परेन अपुब्बं दुक्खं उप्पादितं, सुखं ¶ वा विनासितं न पस्सति, ततो ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुप्पहानतो ब्यापादकायगन्थं भिन्दति. ‘‘सुखबहुले सुगतिभवे सुद्धी’’ति गहेत्वा गोसीलगोवतादीहि सुद्धिं परामसन्तो सुखपत्थनावसेनेव परामसतीति वेदनाय तण्हं पजहन्तो सीलब्बतुपादानं न उपादियति. मनोसञ्चेतना सङ्खारक्खन्धोव, सञ्ञा पन तंसम्पयुत्ताति सञ्ञासङ्खारे अनत्ततो पस्सन्तो मनोसञ्चेतनाय छन्दरागं पजहति एव, तञ्च परिग्गण्हाति तीरेति चाति ‘‘सञ्ञं सङ्खारे…पे… परिजानाती’’ति वुत्तं.
अविज्जाय विञ्ञाणे घनग्गहणं होतीति घनविनिब्भोगं कत्वा तं अनिच्चतो पस्सन्तो अविज्जोघं उत्तरति. मोहबलेनेव सीलब्बतपरामासं होतीति तं पजहन्तो सीलब्बतपरामासकायगन्थं भिन्दति.
‘‘यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि मनो इतिपि विञ्ञाणं इतिपि, तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं, नालं विरज्जितुं, नालं विमुच्चितुं. तं किस्स हेतु? दीघरत्तंहेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६१) –
वचनतो ¶ विञ्ञाणं निच्चतो पस्सन्तो दिट्ठुपादानं उपादियतीति अनिच्चतो पस्सन्तो तं न उपादियतीति.
कमादिविनिच्छयकथावण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
३४. एवं या एकविधादिना वुत्तवेदनानं भूमिवसेन जानितब्बता, तं वत्वा पुन सम्पयुत्ततो दस्सिततादिजानितब्बप्पकारं वत्तुमाह ‘‘अपिचा’’तिआदि. अट्ठविधेन तत्थाति तत्थ-सद्दस्स सत्तविधभेदेनेव योजना छब्बिधभेदेन योजनाय सति अट्ठविधत्ताभावतो.
पूरणत्थमेव वुत्तोति दसविधतापूरणत्थमेव वुत्तो, न नवविधभेदे विय नयदानत्थं. कस्मा? तत्थ नयस्स दिन्नत्ता. भिन्दितब्बस्स हि भेदनं नयदानं, तञ्च तत्थ कतन्ति. यथा च कुसलत्तिको, एवं ‘‘कायसम्फस्सजा ¶ वेदना अत्थि सुखा, अत्थि दुक्खा’’ति इदम्पि पूरणत्थमेवाति दीपितं होति अट्ठविधभेदे नयस्स दिन्नत्ता.
पुब्बे गहिततो अञ्ञस्स गहणं वड्ढनं गहणवड्ढनवसेन, न पुरिमगहिते ठिते अञ्ञुपचयवसेन. वड्ढन-सद्दो वा छेदनत्थो केसवड्ढनादीसु वियाति पुब्बे गहितस्स अग्गहणं छिन्दनं वड्ढनं, दुकतिकानं उभयेसं वड्ढनं उभयवड्ढनं, उभयतो वा पवत्तं वड्ढनं उभयवड्ढनं, तदेव उभतोवड्ढनकं, तेन नयनीहरणं उभतोवड्ढनकनीहारो. वड्ढनकनयो वा वड्ढनकनीहारो, उभयतो पवत्तो वड्ढनकनीहारो उभतोवड्ढनकनीहारो. तत्थ दुकमूलकतिकमूलकउभतोवड्ढनकेसु दुविधतिविधभेदानंयेव हि विसेसो. अञ्ञे भेदा अविसिट्ठा, तथापि पञ्ञाप्पभेदजननत्थं धम्मवितक्केन ञातिवितक्कादिनिरत्थकवितक्कनिवारणत्थं इमञ्च पाळिं वितक्केन्तस्स धम्मुपसंहितपामोज्जजननत्थं एकेकस्स वारस्स गहितस्स निय्यानमुखभावतो च दुविधतिविधभेदनानत्तवसेन इतरेपि भेदा वुत्ताति वेदितब्बा अञ्ञमञ्ञापेक्खेसु ¶ एकस्स विसेसेन इतरेसम्पि विसिट्ठभावतो. न केवलं एकविधोव, अथ खो दुविधो च. न च एकदुविधोव, अथ खो तिविधोपि. नापि एक…पे… नवविधोव, अथ खो दसविधोपीति हि एवञ्च ते भेदा अञ्ञमञ्ञापेक्खा, तस्मा एको भेदो विसिट्ठो अत्तना अपेक्खियमाने, अत्तानञ्च अपेक्खमाने अञ्ञभेदे विसेसेतीति तस्स वसेन तेपि वत्तब्बतं अरहन्तीति वुत्ताति दट्ठब्बा.
सत्तविधेनातिआदयो अञ्ञप्पभेदनिरपेक्खा केवलं बहुप्पकारतादस्सनत्थं वुत्ताति सब्बेहि तेहि पकारेहि ‘‘बहुविधेन वेदनाक्खन्धं दस्सेसी’’ति वुत्तं. महाविसयो राजा विय सविसये भगवापि महाविसयताय अप्पटिहतो यथा यथा इच्छति, तथा तथा देसेतुं सक्कोति सब्बञ्ञुतानावरणञाणयोगतोति अत्थो. दुके वत्वा तिका वुत्ताति तिका दुकेसु पक्खित्ताति युत्तं, दुका पन कथं तिकेसु पक्खित्ताति? परतो वुत्तेपि तस्मिं तस्मिं तिके अपेक्खकापेक्खितब्बवसेन दुकानं योजितत्ता.
किरियमनोधातु आवज्जनवसेन लब्भतीति वुत्तं, आवज्जना पन चक्खुसम्फस्सपच्चया न होति. न हि समानवीथियं पच्छिमो धम्मो पुरिमस्स ¶ कोचि पच्चयो होति. ये च वदन्ति ‘‘आवज्जनवेदनाव चक्खुसङ्घट्टनाय उप्पन्नत्ता एवं वुत्ता’’ति, तञ्च न युत्तं. न हि ‘‘चक्खुरूपपटिघातो चक्खुसम्फस्सो’’ति कत्थचि सुत्ते वा अट्ठकथायं वा वुत्तं. यदि सो च चक्खुसम्फस्सो सिया, चक्खुविञ्ञाणसहजातापि वेदना चक्खुसम्फस्सपच्चयाति सा इध अट्ठकथायं न वज्जेतब्बा सिया. पाळियञ्च ‘‘चक्खुसम्फस्सपच्चया वेदना अत्थि अब्याकता’’ति एत्थ सङ्गहितत्ता पुन ‘‘चक्खुसम्फस्सजा वेदना’’ति न वत्तब्बं सियाति. अयं पनेत्थाधिप्पायो – आवज्जनवेदनं विना चक्खुसम्फस्सस्स उप्पत्ति नत्थीति तदुप्पादिका सा तप्पयोजनत्ता परियायेन चक्खुसम्फस्सपच्चयाति वत्तुं युत्ताति, निप्परियायेन पन चक्खुसम्फस्सस्स परतोव वेदना लब्भन्ति.
चतुत्तिंसचित्तुप्पादवसेनाति एत्थ रूपारूपावचरानं अग्गहणं तेसं सयमेव मनोद्वारभूतत्ता. सब्बभवङ्गमनो हि मनोद्वारं, चुतिपटिसन्धियो च ततो अनञ्ञाति. इमस्मिं पन चतुवीसतिविधभेदे चक्खुसम्फस्सपच्चयादिकुसलादीनं समानवीथियं लब्भमानता अट्ठकथायं वुत्ता, पाळियं पन एकूनवीसतिचतुवीसतिका सङ्खिपित्वा आगताति ‘‘चक्खुसम्फस्सपच्चया ¶ वेदनाक्खन्धो अत्थि अनुपादिन्नअनुपादानियो असंकिलिट्ठअसंकिलेसिको अवितक्कअविचारो’’तिआदिना नानावीथिगतानं लब्भमानताय वुत्तत्ता कुसलत्तिकस्सपि नानावीथियं लब्भमानता योजेतब्बा. अट्ठकथायं पन समानवीथियं चक्खुसम्फस्सपच्चयादिकता एकन्तिकाति कत्वा एत्थ लब्भमानता दस्सिता, न पन असमानवीथियं लब्भमानता पटिक्खित्ता. तेनेव ‘‘तानि सत्तविधादीसु यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति आह. न हि समानवीथियंयेव उपनिस्सयकोटिसमतिक्कमभावनाहि लब्भमानता होति. तिधापि च लब्भमानतं सन्धाय ‘‘यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुच्चति.
एतानीति यथादस्सितानि कुसलादीनि चित्तानि वदति, वेदनानिद्देसेपि च एतस्मिं पुब्बङ्गमस्स चित्तस्स वसेन कथेतुं सुखन्ति चित्तसम्बन्धो कतो. तेनेव पन चित्तानि सत्तविधभेदे तिकभूमिवसेन, चतुवीसतिविधभेदे द्वारतिकवसेन, तिंसविधभेदे द्वारभूमिवसेन, बहुविधभेदे द्वारतिकभूमिवसेन दीपितानीति ‘‘तेसु यत्थ ¶ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुत्तं. कुसलादीनं दीपना कामावचरादिभूमिवसेन कातब्बा, ता च भूमियो तिंसविधभेदे सयमेवागता, न च सत्तविधभेदे विय द्वारं अनामट्ठं, अतिब्यत्ता च एत्थ समानासमानवीथीसु लब्भमानताति तिंसविधे…पे… सुखदीपनानि होन्ती’’ति वुत्तं. कस्मा पन तिंसविधस्मिंयेव ठत्वा दीपयिंसु, ननु द्वारतिकभूमीनं आमट्ठत्ता बहुविधभेदे ठत्वा दीपेतब्बानीति? न, दीपेतब्बट्ठानातिक्कमतो. सत्तविधभेदो हि द्वारस्स अनामट्ठत्ता दीपनाय अट्ठानं, चतुवीसतिविधभेदे आमट्ठद्वारतिका न भूमियो अपेक्खित्वा ठपिता, तिंसविधभेदे आमट्ठद्वारभूमियो वुत्ता. ये च ठपिता, ते चेत्थ तिका अपेक्खितब्बरहिता केवलं भूमीहि सह दीपेतब्बाव. तेनेदं दीपनाय ठानं, तदतिक्कमे पन ठानातिक्कमो होतीति.
उपनिस्सयकोटियाति एत्थ ‘‘सद्धं उपनिस्साय दानं देती’’तिआदिना (पट्ठा. १.१.४२३) नानावीथियं पकतूपनिस्सयो वुत्तोति एकवीथियं कुसलादीनं चक्खुसम्फस्सादयो तदभावे अभावतो जाति विय जरामरणस्स उपनिस्सयलेसेन पच्चयोति वत्तुं युज्जेय्य, इध पन ‘‘कसिणरूपदस्सनहेतुउप्पन्ना परिकम्मादिवेदना चक्खुसम्फस्सपच्चया’’ति वक्खति, तस्मा नानावीथियं गतानि एतानि चित्तानि चक्खुसम्फस्सपच्चया लब्भमानानीति न उपनिस्सयलेसो उपनिस्सयकोटि, बलवबलवानं पन परिकम्मादीनं उपनिस्सयानं सब्बेसं आदिभूतो ¶ उपनिस्सयो उपनिस्सयकोटि. ‘‘वालकोटि न पञ्ञायती’’तिआदीसु विय हि आदि, अवयवो वा कोटि. कसिणरूपदस्सनतो पभुति च कामावचरकुसलादीनं वेदनानं उपनिस्सयो पवत्तोति तं दस्सनं उपनिस्सयकोटि. परिकम्मादीनि विय वा न बलवउपनिस्सयो दस्सनन्ति तस्स उपनिस्सयन्तभावेन उपनिस्सयकोटिता वुत्ता. घानादिद्वारेसु तीसु उपनिस्सयकोटिया लब्भमानत्ताभावं वदन्तो इध समानवीथि न गहिताति दीपेति. दस्सनसवनानि विय हि कसिणपरिकम्मादीनं घायनादीनि उपनिस्सया न होन्तीति तदलाभो दीपितोति. यदिपि वायोकसिणं फुसित्वापि गहेतब्बं, पुरिमेन पन सवनेन विना तं फुसनं सयमेव मूलुपनिस्सयो येभुय्येन न होतीति तस्स उपनिस्सयकोटिता न वुत्ता.
अज्झासयेन ¶ सम्पत्तिगतो अज्झासयसम्पन्नो, सम्पन्नज्झासयोति वुत्तं होति. वत्तप्पटिवत्तन्ति खुद्दकञ्चेव महन्तञ्च वत्तं, पुब्बे वा कतं वत्तं, पच्छा कतं पटिवत्तं. एवं चक्खुविञ्ञाणन्ति आदिम्हि उप्पन्नं आह, ततो परं उप्पन्नानिपि पन कसिणरूपदस्सनकल्याणमित्तदस्सनसंवेगवत्थुदस्सनादीनि उपनिस्सयपच्चया होन्तियेवाति. तेन तदुपनिस्सयं चक्खुविञ्ञाणं दस्सेतीति वेदितब्बं.
यथाभूतसभावादस्सनं असमपेक्खना. ‘‘अस्मी’’ति रूपादीसु विनिबन्धस्स. सभावन्तरामसनवसेन परामट्ठस्स, परामट्ठवतोति अत्थो. आरम्मणाधिगहणवसेन अनु अनु उप्पज्जनधम्मताय थिरभावकिलेसस्स थामगतस्स, अप्पहीनकामरागादिकस्स वा. परिग्गहे ठितोति वीमंसाय ठितो. एत्थ च असमपेक्खनायातिआदिना मोहादीनं किच्चेन पाकटेन तेसं उप्पत्तिवसेन विचारणा दट्ठब्बा. रूपदस्सनेन उप्पन्नकिलेससमतिक्कमवसेन पवत्ता रूपदस्सनहेतुका होतीति ‘‘चक्खुसम्फस्सपच्चया नाम जाता’’ति आह. एत्थ च चक्खुसम्फस्सस्स चतुभूमिकवेदनाय उपनिस्सयभावो एव पकारन्तरेन कथितो, तथा ‘‘भावनावसेना’’ति एत्थ च.
कलापसम्मसनेन तीणि लक्खणानि आरोपेत्वा उदयब्बयानुपस्सनादिकाय विपस्सनापटिपाटिया आदिम्हि रूपारम्मणपरिग्गहेन रूपारम्मणं सम्मसित्वा, तंमूलकं वा सब्बं सम्मसनं आदिभूते रूपारम्मणे पवत्ततीति कत्वा आह ‘‘रूपारम्मणं सम्मसित्वा’’ति. एत्थ च ¶ नामरूपपरिग्गहादि सब्बं सम्मसनं भावनाति वेदितब्बा. रूपारम्मणं सम्मसित्वाति च यथावुत्तचक्खुविञ्ञाणस्स आरम्मणभूतं रूपारम्मणं वुत्तं, न यं किञ्चि. आरम्मणेन हि चक्खुसम्फस्सं दस्सेतीति. एवं ‘‘रूपारम्मणे उप्पन्नं किलेस’’न्ति एत्थापि वेदितब्बं.
इदं फोट्ठब्बं किंनिस्सितन्ति चक्खुद्वारे विय योजनाय यथासम्भवं आपोधातुया अञ्ञमञ्ञस्स च वसेन महाभूतनिस्सितता योजेतब्बा.
जाति…पे… बलवपच्चयो होतीति यथावुत्तानं भयतो दिस्समानानं जातिआदीनं बलवपच्चयभावेन तेसं भयतो दस्सनेन सहजातस्स मनोसम्फस्सस्स, तस्स वा दस्सनस्स द्वारभूतस्स भवङ्गमनोसम्फस्सस्स बलवपच्चयभावं दस्सेति.
धम्मारम्मणेति ¶ न पुब्बे वुत्ते जातिआदिआरम्मणेव, अथ खो सब्बस्मिं रागादिवत्थुभूते धम्मारम्मणे. वत्थुनिस्सितन्ति एत्थ वेदनादिसङ्खातस्स धम्मारम्मणेकदेसस्स परिग्गहमुखेन धम्मारम्मणपरिग्गहं दस्सेति.
मनोसम्फस्सोति विञ्ञाणं सम्फस्सस्स कारणभावेन गहितं, तदेव अत्तनो फलस्सेव फलभावेन वत्तुं न युत्तं कारणफलसङ्करभावेन सोतूनं सम्मोहजनकत्ताति आह ‘‘न हि सक्का विञ्ञाणं मनोसम्फस्सजन्ति निद्दिसितु’’न्ति, न पन विञ्ञाणस्स मनोसम्फस्सेन सहजातभावस्स अभावा. यस्मा वा यथा ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; ३.४२०, ४२५-४२६; सं. नि. ४.६०) वचनतो इन्द्रियविसया विय विञ्ञाणम्पि फस्सस्स विसेसपच्चयो, न तथा फस्सो विञ्ञाणस्स, तस्मा इन्द्रियविसया विय विञ्ञाणम्पि चक्खुसम्फस्सजादिवचनं न अरहतीति चक्खुसम्फस्सजादिभावो न कतोति वेदितब्बो.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
१५०. चित्तुप्पादरूपवसेन ¶ तं तं समुदायं एकेकं धम्मं कत्वा ‘‘पञ्चपण्णास कामावचरधम्मे’’ति आह. रज्जन्तस्सातिआदीसु रागादयो छसु द्वारेसु सीलादयो च पञ्च संवरा यथासम्भवं योजेतब्बा, सम्मसनं पन मनोद्वारे एव. रूपारूपावचरधम्मेसु अभिज्झादोमनस्सादिउप्पत्ति अत्थीति ततो सतिसंवरो ञाणवीरियसंवरा च यथायोगं योजेतब्बा. परिग्गहवचनेन सम्मसनपच्चवेक्खणानि सङ्गण्हाति. तेयेवाति चत्तारो खन्धा वुत्ता.
समाने देसितब्बे देसनामत्तस्स परिवट्टनं परिवट्टो. तीसुपि परिवट्टेसु कत्थचि किञ्चि ऊनं अधिकं वा नत्थीति कत्वा आह ‘‘एकोव परिच्छेदो’’ति.
पञ्हपुच्छकवण्णना निट्ठिता.
खन्धविभङ्गवण्णना निट्ठिता.