📜
२. आयतनविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
१५२. विसेसतोति ¶ ¶ आयतन-सद्दत्थो विय असाधारणतो चक्खादिसद्दत्थतोति अत्थो. अस्सादेतीति चक्खति-सद्दो ‘‘मधुं चक्खति ब्यञ्जनं चक्खती’’ति रससायनत्थो अत्थीति तस्स वसेन अत्थं वदति. ‘‘चक्खुं खो, मागण्डिय, रूपारामं रूपरतं रूपसम्मुदित’’न्ति (म. नि. २.२०९) वचनतो चक्खु रूपं अस्सादेति. सतिपि सोतादीनं सद्दारम्मणादिरतिभावे निरुळ्हत्ता चक्खुम्हियेव चक्खु-सद्दो पवत्तति पदुमादीसु पङ्कजादिसद्दा वियाति दट्ठब्बं. विभावेति चाति सद्दलक्खणसिद्धस्स चक्खति-सद्दस्स वसेन अत्थं वदति. चक्खतीति हि आचिक्खति, अभिब्यत्तं वदतीति अत्थो. नयनस्स च वदन्तस्स विय समविसमविभावनमेव आचिक्खनन्ति कत्वा आह ‘‘विभावेति चाति अत्थो’’ति. अनेकत्थत्ता वा धातूनं विभावनत्थता चक्खु-सद्दस्स दट्ठब्बा. रत्तदुट्ठादिकालेसु ककण्टकरूपं विय उद्दरूपं विय च वण्णविकारं आपज्जमानं रूपं हदयङ्गतभावं रूपयति रूपमिव पकासं करोति, सविग्गहमिव कत्वा दस्सेतीति अत्थो. वित्थारणं वा रूप-सद्दस्स अत्थो, वित्थारणञ्च पकासनमेवाति आह ‘‘पकासेती’’ति. अनेकत्थत्ता वा धातूनं पकासनत्थोयेव रूप-सद्दो दट्ठब्बो, वण्णवाचकस्स रूप-सद्दस्स रूपयतीति निब्बचनं, रूपवाचकस्स रुप्पतीति अयं विसेसो.
उदाहरीयतीति वुच्चतीति-अत्थे वचनमेव गहितं सिया, न च वचन-सद्दोयेव एत्थ सद्दो, अथ खो सब्बोपि सोतविञ्ञेय्योति सप्पतीति सकेहि पच्चयेहि सप्पीयति सोतविञ्ञेय्यभावं गमीयतीति अत्थो. सूचयतीति अत्तनो वत्थुं गन्धवसेन अपाकटं ‘‘इदं सुगन्धं ¶ दुग्गन्ध’’न्ति पकासेति, पटिच्छन्नं वा पुप्फादिवत्थुं ‘‘एत्थ पुप्फं अत्थि चम्पकादि, फलमत्थि अम्बादी’’ति पेसुञ्ञं करोन्तं विय होतीति अत्थो. रसग्गहणमूलकत्ता आहारज्झोहरणस्स जीवितहेतुम्हि आहाररसे निन्नताय जीवितं अव्हायतीति जिव्हा वुत्ता निरुत्तिलक्खणेन. कुच्छितानं सासवधम्मानं आयोति विसेसेन कायो वुत्तो अनुत्तरियहेतुभावं अनागच्छन्तेसु कामरागनिदानकम्मजनितेसु कामरागस्स च विसेसपच्चयेसु ¶ घानजिव्हाकायेसु कायस्स विसेसतरसासवपच्चयत्ता. तेन हि फोट्ठब्बं अस्सादेन्ता सत्ता मेथुनम्पि सेवन्ति. उप्पत्तिदेसोति उप्पत्तिकारणन्ति अत्थो. कायिन्द्रियवत्थुका वा चत्तारो खन्धा बलवकामासवादिहेतुभावतो विसेसेन ‘‘सासवा’’ति वुत्ता, तेसं उप्पज्जनट्ठानन्ति अत्थो. अत्तनो लक्खणं धारयन्तीति ये विसेसलक्खणेन आयतनसद्दपरा वत्तब्बा, ते चक्खादयो तथा वुत्ताति अञ्ञे मनोगोचरभूता धम्मा सामञ्ञलक्खणेनेव एकायतनत्तं उपनेत्वा वुत्ता. ओळारिकवत्थारम्मणमननसङ्खातेहि विसयविसयिभावेहि पुरिमानि पाकटानीति तथा अपाकटा च अञ्ञे मनोगोचरा न अत्तनो सभावं न धारेन्तीति इमस्सत्थस्स दीपनत्थो धम्म-सद्दोति.
वायमन्तीति अत्तनो किच्चं करोन्तिच्चेव अत्थो. इमस्मिञ्च अत्थे आयतन्ति एत्थाति आयतनन्ति अधिकरणत्थो आयतन-सद्दो, दुतियततियेसु कत्तुअत्थो. ते चाति चित्तचेतसिकधम्मे. ते हि तंतंद्वारारम्मणेसु आयन्ति आगच्छन्ति पवत्तन्तीति आयाति. वित्थारेन्तीति पुब्बे अनुप्पन्नत्ता लीनानि अपाकटानि पुब्बन्ततो उद्धं पसारेन्ति पाकटानि करोन्ति उप्पादेन्तीति अत्थो.
रुळ्हीवसेन आयतन-सद्दस्सत्थं वत्तुं ‘‘अपिचा’’तिआदि आरद्धं. तं निस्सितत्ताति एत्थ मनो मनोविञ्ञाणादीनं चित्तचेतसिकानं निस्सयपच्चयो न होतीति तस्स नेसं द्वारभावो निस्सयभावोति दट्ठब्बो. अत्थतोति वचनत्थतो, न वचनीयत्थतो. वचनत्थो हेत्थ वुत्तो ‘‘चक्खती’’तिआदिना, न वचनीयत्थो ‘‘यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’तिआदिना (ध. स. ५९७) वियाति.
तावत्वतोति अनूनाधिकभावं दस्सेति. तत्थ द्वादसायतनविनिमुत्तस्स कस्सचि धम्मस्स अभावा अधिकभावतो चोदना नत्थि, सलक्खणधारणं पन सब्बेसं सामञ्ञलक्खणन्ति ऊनचोदना ¶ सम्भवतीति दस्सेन्तो आह ‘‘चक्खादयोपि ही’’तिआदि. असाधारणन्ति चक्खुविञ्ञाणादीनं असाधारणं. सतिपि असाधारणारम्मणभावे चक्खादीनं द्वारभावेन गहितत्ता धम्मायतने अग्गहणं दट्ठब्बं. द्वारारम्मणभावेहि वा असाधारणतं सन्धाय ‘‘असाधारण’’न्ति वुत्तं.
येभुय्यसहुप्पत्तिआदीहि ¶ उप्पत्तिक्कमादिअयुत्ति योजेतब्बा. अज्झत्तिकेसु हीति एतेन अज्झत्तिकभावेन विसयिभावेन च अज्झत्तिकानं पठमं देसेतब्बतं दस्सेति. तेसु हि पठमं देसेतब्बेसु पाकटत्ता पठमतरं चक्खायतनं देसितन्ति. ततो घानायतनादीनीति एत्थ बहूपकारत्ताभावेन चक्खुसोतेहि पुरिमतरं अदेसेतब्बानि सह वत्तुं असक्कुणेय्यत्ता एकेन कमेन देसेतब्बानीति घानादिक्कमेन देसितानीति अधिप्पायो. अञ्ञथापि हि देसितेसु न न सक्का चोदेतुं, न च सक्का सोधेतब्बानि न देसेतुन्ति. गोचरो विसयो एतस्साति गोचरविसयो, मनो. कस्स पन गोचरो एतस्स विसयोति? चक्खादीनं पञ्चन्नम्पि. विञ्ञाणुप्पत्तिकारणववत्थानतोति एतेन च चक्खादिअनन्तरं रूपादिवचनस्स कारणमाह.
पच्चयभेदो कम्मादिभेदो. निरयादिको अपदादिगतिनानाकरणञ्च गतिभेदो. हत्थिअस्सादिको खत्तियादिको च निकायभेदो. तंतंसत्तसन्तानभेदो पुग्गलभेदो. या च चक्खादीनं वत्थूनं अनन्तभेदता वुत्ता, सोयेव हदयवत्थुस्स च भेदो होति. ततो मनायतनस्स अनन्तप्पभेदता योजेतब्बा दुक्खापटिपदादितो आरम्मणाधिपतिआदिभेदतो च. इमस्मिं सुत्तन्तभाजनीये विपस्सना वुत्ताति विपस्सनुपगमनञ्च विञ्ञाणं गहेत्वा एकासीतिभेदता मनायतनस्स वुत्ता निद्देसवसेन. नीलं नीलस्सेव सभागं, अञ्ञं विसभागं, एवं कुसलसमुट्ठानादिभेदेसु योजेतब्बं. तेभूमकधम्मारम्मणवसेनाति पुब्बे वुत्तं चक्खादिवज्जं धम्मारम्मणं सन्धाय वुत्तं.
सपरिप्फन्दकिरियावसेन ईहनं ईहा. चिन्तनवसेन ब्यापारकरणं ब्यापारो. तत्थ ब्यापारं दस्सेन्तो आह ‘‘न हि चक्खु रूपादीनं एवं होती’’ति. ईहं दस्सेन्तो आह ‘‘न च तानी’’तिआदि. उभयम्पि पन ईहा च होति ब्यापारो चाति उप्पटिपाटिवचनं. धम्मतावाति सभावोव, कारणसमत्थता वा. ईहाब्यापाररहितानं द्वारादिभावो धम्मता. इमस्मिञ्च अत्थे यन्ति एतस्स यस्माति अत्थो. पुरिमस्मिं सम्भवनविसेसनं यं-सद्दो. ‘‘सुञ्ञो ¶ गामोति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचन’’न्ति (सं. नि. ४.२३८) वचनतो सुञ्ञगामो विय दट्ठब्बानि. अन्नपानसमोहितन्ति ¶ गहिते सुञ्ञगामे यञ्ञदेव भाजनं परामसीयति, तं तं रित्तकंयेव परामसीयति, एवं धुवादिभावेन गहितानि उपपरिक्खियमानानि रित्तकानेव एतानि दिस्सन्तीति. चक्खादिद्वारेसु अभिज्झादोमनस्सुप्पादकभावेन रूपादीनि चक्खादीनं अभिघातकानीति वुत्तानि. अहिसुसुमारपक्खिकुक्कुरसिङ्गालमक्कटा छ पाणका. विसमबिलाकासगामसुसानवनानि तेसं गोचरा. तत्थ विसमादिअज्झासयेहि चक्खादीहि विसमभावबिलाकासगामसुसानसन्निस्सितसदिसुपादिन्नधम्मवनभावेहि अभिरमितत्ता रूपादीनम्पि विसमादिसदिसता योजेतब्बा.
हुत्वा अभावट्ठेनाति इदं इतरेसं चतुन्नं आकारानं सङ्गहकत्ता विसुं वुत्तं. हुत्वा अभावाकारो एव हि उप्पादवयत्ताकारादयोति. तत्थ हुत्वाति एतेन पुरिमन्तविवित्ततापुब्बकं मज्झे विज्जमानतं दस्सेति, तं वत्वा अभाववचनेन मज्झे विज्जमानतापुब्बकं, अपरन्ते अविज्जमानतं, उभयेनपि सदा अभावो अनिच्चलक्खणन्ति दस्सेति. सभावविजहनं विपरिणामो, जराभङ्गेहि वा परिवत्तनं, सन्तानविकारापत्ति वा. सदा अभावेपि चिरट्ठानं सियाति तंनिवारणत्थं ‘‘तावकालिकतो’’ति आह. उप्पादवयञ्ञथत्तरहितं निच्चं, न इतरथाति निच्चपटिक्खेपतो अनिच्चं, निच्चपटिपक्खतोति अधिप्पायो.
जातिधम्मतादीहि अनिट्ठता पटिपीळनं. पटिपीळनट्ठेनाति च यस्स तं पवत्तति, तं पुग्गलं पटिपीळनतो, सयं वा जरादीहि पटिपीळनत्ताति अत्थो. परित्तट्ठितिकस्सपि अत्तनो विज्जमानक्खणे उप्पादादीहि अभिण्हं सम्पटिपीळनत्ता ‘‘अभिण्हसम्पटिपीळनतो’’ति पुरिमं सामञ्ञलक्खणं विसेसेत्वा वदति, पुग्गलस्स पीळनतो दुक्खमं. सुखपटिपक्खभावतो दुक्खं सुखं पटिक्खिपति निवारेति, दुक्खवचनं वा अत्थतो सुखं पटिक्खिपतीति आह ‘‘सुखपटिक्खेपतो’’ति.
नत्थि एतस्स वसवत्तनको, नापि इदं वसवत्तनकन्ति अवसवत्तनकं, अत्तनो परस्मिं परस्स च अत्तनि वसवत्तनभावो वा वसवत्तनकं, तं एतस्स नत्थीति अवसवत्तनकं, अवसवत्तनकस्स अवसवत्तनको वा अत्थो सभावो अवसवत्तनकट्ठो, इदञ्च सामञ्ञलक्खणं. तेनाति परस्स अत्तनि वसवत्तनाकारेन सुञ्ञं. इमस्मिञ्च अत्थे सुञ्ञतोति एतस्सेव ¶ विसेसनं ‘‘अस्सामिकतो’’ति. अथ वा ‘‘यस्मा ¶ वा एतं…पे… मा पापुणातू’’ति एवं चिन्तयमानस्स कस्सचि तीसु ठानेसु वसवत्तनभावो नत्थि, सुञ्ञं तं तेन अत्तनोयेव वसवत्तनाकारेनाति अत्थो. न इदं कस्सचि कामकारियं, नापि एतस्स किञ्चि कामकारियं अत्थीति अकामकारियं. एतेन अवसवत्तनत्थं विसेसेत्वा दस्सेति.
विभवगति विनासगमनं. सन्ततियं भवन्तरुप्पत्तियेव भवसङ्कन्तिगमनं. सन्ततिया यथापवत्ताकारविजहनं पकतिभावविजहनं. ‘‘चक्खु अनिच्च’’न्ति वुत्ते चक्खुअनिच्च-सद्दानं एकत्थत्ता अनिच्चानं सेसधम्मानम्पि चक्खुभावो आपज्जतीति एतिस्सा चोदनाय निवारणत्थं विसेससामञ्ञलक्खणवाचकानञ्च सद्दानं एकदेससमुदायबोधनविसेसं दीपेतुं ‘‘अपिचा’’तिआदिमाह.
किं दस्सितन्ति विपस्सनाचारं कथेन्तेन किं लक्खणं दस्सितन्ति अधिप्पायो. ‘‘कतमा चानन्द, अनत्तसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति ‘चक्खु अनत्ता’ति…पे… ‘धम्मा अनत्ता’ति. इति इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनत्तानुपस्सी विहरती’’ति (अ. नि. १०.६०) अविसेसेसु आयतनेसु अनत्तानुपस्सना वुत्ताति कारणभूतानं चक्खादीनं, फलभूतानञ्च चक्खुविञ्ञाणादीनं कारणफलमत्तताय अनत्तताय अनत्तलक्खणविभावनत्थाय आयतनदेसनाति आह ‘‘द्वादसन्नं…पे… अनत्तलक्खण’’न्ति. यदिपि अनिच्चदुक्खलक्खणानि एत्थ दस्सितानि, तेहि च अनत्तलक्खणमेव विसेसेन दस्सितन्ति अधिप्पायो. वेति चाति एत्थ इति-सद्दो समापनत्थो. इच्चस्साति एत्थ इति-सद्दो यथासमापितस्स आरोपेतब्बदोसस्स निदस्सनत्थो. एवन्ति ‘‘चक्खु अत्ता’’ति एवं वादे सतीति अत्थो. इच्चस्साति वा इति-सद्दो ‘‘इति वदन्तस्सा’’ति परवादिस्स दोसलक्खणाकारनिदस्सनत्थो. एवन्ति दोसगमनप्पकारनिदस्सनत्थो. रूपे अत्तनि ‘‘एवं मे रूपं होतू’’ति अत्तनिये विय सामिनिद्देसापत्तीति चे? न, ‘‘मम अत्ता’’ति गहितत्ता. ‘‘मम अत्ता’’ति हि गहितं रूपं वसवत्तिताय ‘‘एवं मे होतू’’ति इच्छियमानञ्च तथेव भवेय्य, इच्छतोपि हि तस्स रूपसङ्खातो अत्ता अवसवत्ति चाति. आबाधायाति एवं दुक्खेन. पञ्ञापनन्ति ¶ परेसं ञापनं. अनत्तलक्खणपञ्ञापनस्स अञ्ञेसं अविसयत्ता अनत्तलक्खणदीपकानं अनिच्चदुक्खलक्खणानञ्च पञ्ञापनस्स अविसयता दस्सिता होति.
एवं ¶ पन दुप्पञ्ञापनता एतेसं दुरूपट्ठानताय होतीति तेसं अनुपट्ठहनकारणं पुच्छन्तो आह ‘‘इमानि पना’’तिआदि. ठानादीसु निरन्तरं पवत्तमानस्स हेट्ठा वुत्तस्स अभिण्हसम्पटिपीळनस्स. धातुमत्तताय चक्खादीनं समूहतो विनिब्भुज्जनं नानाधातुविनिब्भोगो. घनेनाति चत्तारिपि घनानि घनभावेन एकत्तं उपनेत्वा वदति. पञ्ञायेव सन्ततिविकोपनाति दट्ठब्बं. याथावसरसतोति अविपरीतसभावतो. सभावो हि रसियमानो अविरद्धपटिवेधेन अस्सादियमानो ‘‘रसो’’ति वुच्चति. अनिच्चादीहि अनिच्चलक्खणादीनं अञ्ञत्थ वचनं रुप्पनादिवसेन पवत्तरूपादिग्गहणतो विसिट्ठस्स अनिच्चादिग्गहणस्स सब्भावा. न हि नामरूपपरिच्छेदमत्तेन किच्चसिद्धि होति, अनिच्चादयो च रूपादीनं आकारा दट्ठब्बा. ते पनाकारा परमत्थतो अविज्जमाना रूपादीनं आकारमत्तायेवाति कत्वा अट्ठसालिनियं (ध. स. अट्ठ. ३५०) लक्खणारम्मणिकविपस्सनाय खन्धारम्मणता वुत्ताति अधिप्पायमत्ते ठातुं युत्तं, नातिधावितुं. ‘‘अनिच्च’’न्ति च गण्हन्तो ‘‘दुक्खं अनत्ता’’ति न गण्हाति, तथा दुक्खादिग्गहणे इतरस्सागहणं. अनिच्चादिग्गहणानि च निच्चसञ्ञादिनिवत्तनकानि सद्धासमाधिपञ्ञिन्द्रियाधिकानि तिविधविमोक्खमुखभूतानि. तस्मा एतेसं आकारानं परिग्गय्हमानानं अञ्ञमञ्ञं विसेसो च अत्थीति तीणि लक्खणानि वुत्तानि.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
१६७. नामरूपपरिच्छेदकथा अभिधम्मकथाति सुत्तन्ते विय पच्चययुगळवसेन अकथेत्वा अज्झत्तिकबाहिरवसेन अभिञ्ञेय्यानि आयतनानि अब्बोकारतो अभिधम्मभाजनीये कथितानि. आगम्माति सब्बसङ्खारेहि निब्बिन्दस्स विसङ्खारनिन्नस्स गोत्रभुना विवट्टितमानसस्स मग्गेन सच्छिकरणेनाति अत्थो. सच्छिकिरियमानञ्हि तं अधिगन्त्वा आरम्मणपच्चयभूतञ्च ¶ पटिच्च अधिपतिपच्चयभूते च तम्हि परमस्सासभावेन विनिमुत्तसङ्खारस्स च गतिभावेन पतिट्ठानभूते पतिट्ठाय खयसङ्खातो मग्गो रागादयो खेपेतीति तंसच्छिकरणाभावे रागादीनं अनुप्पत्तिनिरोधगमनाभावा ‘‘तं आगम्म रागादयो खीयन्ती’’ति ¶ वुत्तं. सुत्ततो मुञ्चित्वाति सुत्तपदानि मुञ्चित्वा. अञ्ञो सुत्तस्स अत्थो ‘‘मातरं पितरं हन्त्वा’’तिआदीसु (ध. प. २९४-२९५) विय आहरितब्बो, नत्थि सुत्तपदेहेव नीतो अत्थोति अत्थो.
एकं नानन्ति चुण्णितं खुद्दकं वा करणं, चुण्णीकरणन्ति अबहुमानेन वदति. न त्वं एकं नानं जानासीति किं एत्तकं त्वमेव न जानासीति अत्थो. ननु ञातेति ‘‘यदिपि पुब्बे न ञातं, अधुनापि ञाते ननु साधु होती’’ति अत्तनो जाननं पटिच्छादेत्वा विक्खेपं करोन्तं निबन्धति. विभजित्वाति अक्खरत्थमत्ते अट्ठत्वा लीनं अत्थं विभजित्वा उद्धरित्वा नीहरित्वा कथितन्ति अत्थो. रागादीनं खयो नाम अभावमत्तो, न च अभावस्स बहुभावो अत्थि अत्तनो अभावत्ताति वदन्तस्स वचनपच्छिन्दनत्थं पुच्छति ‘‘रागक्खयो नाम रागस्सेव खयो’’तिआदि. यदि हि रागक्खयो दोसादीनं खयो न होति, दोसक्खयादयो च रागादीनं खया, अञ्ञमञ्ञविसिट्ठा भिन्ना आपन्ना होन्तीति बहुनिब्बानता आपन्ना एव होति, अञ्ञमञ्ञविसेसो च नाम निस्सभावस्स नत्थीति ससभावता च निब्बानस्स. नव तण्हामूलका ‘‘तण्हं पटिच्च परियेसना’’ति (दी. नि. २.१०३; ३.३५९; अ. नि. ९.२३; विभ. ९६३) आदयो, तेसु परियेसनादयो च परियेसनादिकरकिलेसा दट्ठब्बा. दियड्ढकिलेससहस्सं निदानकथायं वुत्तं.
ओळारिकताय कारेतब्बोति अतिसुखुमस्स निब्बानस्स ओळारिकभावदोसापत्तिया बोधेतब्बो, निग्गहेतब्बो वा. वत्थुन्ति उपादिन्नकफोट्ठब्बं मेथुनं. अच्छादीनम्पि निब्बानप्पत्ति कस्मा वुत्ता, ननु ‘‘किलेसानं अच्चन्तं अनुप्पत्तिनिरोधो निब्बान’’न्ति इच्छन्तस्स किलेसानं विनासो कञ्चि कालं अप्पवत्ति निब्बानं न होतीति? न, अभावसामञ्ञतो. अच्चन्तापवत्ति हि कञ्चि कालञ्च अप्पवत्ति अभावोयेवाति नत्थि विसेसो. सविसेसं वा वदन्तस्स अभावता आपज्जतीति. तिरच्छानगतेहिपि पापुणितब्बत्ता तेसम्पि पाकटं पिळन्धनं विय ओळारिकं थूलं. केवलं पन कण्णे पिळन्धितुं न सक्कोति, पिळन्धनतोपि वा थूलत्ता न सक्काति उप्पण्डेन्तो विय निग्गण्हाति.
निब्बानारम्मणकरणेन ¶ गोत्रभुक्खणे किलेसक्खयप्पत्ति पनस्स आपन्नाति मञ्ञमानो आह ‘‘त्वं अखीणेसुयेवा’’तिआदि. ननु आरम्मणकरणमत्तेन किलेसक्खयो अनुप्पत्तोति न सक्का ¶ वत्तुं. चित्तञ्हि अतीतानागतादिसब्बं आलम्बेति, न निप्फन्नमेवाति गोत्रभुपि मग्गेन किलेसानं या अनुप्पत्तिधम्मता कातब्बा, तं आरब्भ पवत्तिस्सतीति? न, अप्पत्तनिब्बानस्स निब्बानारम्मणञाणाभावतो. न हि अञ्ञधम्मा विय निब्बानं, तं पन अतिगम्भीरत्ता अप्पत्तेन आलम्बितुं न सक्का. तस्मा तेन गोत्रभुना पत्तब्बेन तिकालिकसभावातिक्कन्तगम्भीरभावेन भवितब्बं, किलेसक्खयमत्ततं वा इच्छतो गोत्रभुतो पुरेतरं निप्फन्नेन किलेसक्खयेन. तेनाह ‘‘त्वं अखीणेसुयेव किलेसेसु किलेसक्खयं निब्बानं पञ्ञपेसी’’ति. अप्पत्तकिलेसक्खयारम्मणकरणे हि सति गोत्रभुतो पुरेतरचित्तानिपि आलम्बेय्युन्ति.
मग्गस्स किलेसक्खयं निब्बानन्ति मग्गस्स आरम्मणभूतं निब्बानं कतमन्ति अत्थो. मग्गोतिआदिना पुरिमपुच्छाद्वयमेव विवरति.
न च किञ्चीति रूपादीसु निब्बानं किञ्चि न होति, न च कदाचि होति, अतीतादिभावेन न वत्तब्बन्ति वदन्ति, तं आगम्म अविज्जातण्हानं किञ्चि एकदेसमत्तम्पि न होति, तदेव तं आगम्म कदाचि न च होतीति अत्थो युत्तो.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
१६८. न…पे… नवत्तब्बधम्मारम्मणत्ताति यथा सारम्मणा परित्तादिभावेन नवत्तब्बं किञ्चि आरम्मणं करोन्ति, एवं किञ्चि आलम्बनतो न नवत्तब्बकोट्ठासं भजतीति अत्थो.
पञ्हपुच्छकवण्णना निट्ठिता.
आयतनविभङ्गवण्णना निट्ठिता.