📜
११. मग्गङ्गविभङ्गो
२. अभिधम्मभाजनीयवण्णना
४९०. अभिधम्मे ¶ ¶ लोकुत्तरचित्तभाजनीयेपि ‘‘तस्मिं खो पन समये चत्तारो खन्धा होन्ति…पे… अट्ठङ्गिको मग्गो होती’’ति (ध. स. ३३७) वुत्तत्ता इधापि अभिधम्मभाजनीये अभिधम्मानुरूपं देसनं करोन्तो ‘‘अट्ठङ्गिको मग्गो’’ति अरियोपपदतं न करोति.
४९३. तस्मिं समयेति लोकियकालेन एतेसं अतिरेककिच्चं दस्सेति. विरतिउप्पादनेन मिच्छावाचादीनि पुग्गलं पजहापेन्तीति सम्मादिट्ठादीनि पञ्च ‘‘कारापकङ्गानी’’ति वुत्तानि. सम्मावाचादिकिरिया हि विरति, तञ्च एतानि कारापेन्तीति. विरतिवसेनाति विरमणकिरियावसेन, न कारापकभावेन कत्तुभावेन चाति अत्थो. इमं…पे… किच्चातिरेकतं दस्सेतुन्ति लोकुत्तरक्खणेपि इमानेव पञ्च सम्मावाचादित्तयस्स एकक्खणे कारापकानीति दस्सेतुन्ति अत्थो. मिच्छादिट्ठादिका दस, तप्पच्चया अकुसला च दसाति वीसति अकुसलपक्खिया, सम्मादिट्ठादिका दस, तप्पच्चया च कुसला दसाति वीसति कुसलपक्खिया च महाचत्तारीसकसुत्ते (म. नि. ३.१३६) वुत्ताति तस्स एतं नामं.
पुञ्ञभागियाति पुञ्ञकोट्ठासे भवा, पुञ्ञाभिसङ्खारेकदेसभूताति अत्थो. खन्धोपधिं विपच्चति, तत्थ वा विपच्चतीति उपधिवेपक्का.
पञ्चङ्गिकमग्गं उद्दिसित्वा तत्थ एकेकं पुच्छित्वा तस्स तस्सेव समयववत्थानं कत्वा विस्सज्जनं ¶ ‘‘पाटियेक्कं पुच्छित्वा पाटियेक्कं विस्सज्जन’’न्ति वुत्तं. सह पन पुच्छित्वा पञ्चन्नम्पि समयववत्थानं कत्वा विस्सज्जने ‘‘तत्थ कतमा सम्मादिट्ठिया पञ्ञा’’तिआदिको पटिनिद्देसो एकतो विस्सज्जनपटिनिद्देसत्ता न पाटियेक्कं पुच्छाविस्सज्जनं नाम होतीति. तत्थ पञ्चङ्गिकवारे एव पाटियेक्कं पुच्छाविस्सज्जनं सम्मादिट्ठादीसु कारापकङ्गेसु एकेकमुखाय भावनाय मग्गुप्पत्तिं सन्धाय कतन्ति वेदितब्बं. वाचादीनि हि पुब्बसुद्धिया सिज्झन्ति, न मग्गस्स उपचारेनाति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
मग्गङ्गविभङ्गवण्णना निट्ठिता.