📜

१२. झानविभङ्गो

१. सुत्तन्तभाजनीयं

मातिकावण्णना

५०८. झानस्स पुब्बभागकरणीयसम्पदा पातिमोक्खसंवरादि. असुभानुस्सतियो लोकुत्तरज्झानानि च इतो बहिद्धा नत्थीति सब्बप्पकार-ग्गहणं करोति, सुञ्ञा परप्पवादा समणेभीति (म. नि. १.१३९; अ. नि. ४.२४१) वचनेन समणभावकरपुब्बभागकरणीयसम्पदासम्पन्नस्सपि अभावं दस्सेति. सिक्खापदेसु नामकायादिवसेन वुत्तेसु वचनानतिक्कमवसेन सिक्खितब्बेसु, अवीतिक्कमनविरतिचेतनासङ्खातेसु वा सिक्खाकोट्ठासेसु परिपूरणवसेन सिक्खितब्बेसु सा सा भिक्खुसिक्खादिका सिक्खापदेकदेसभूता सिक्खितब्बाति आह ‘‘सिक्खापदेसूति इदमस्स सिक्खितब्बधम्मपरिदीपन’’न्ति.

सन्तोसादिवसेन इतरीतरसन्तोसं, तस्स च वण्णवादितं, अलद्धा च अपरितस्सनं, लद्धा च अगधितपरिभोगन्ति एते गुणे दस्सेति. झानभावनाय कारकोति परिदीपनं कारकभावपरिदीपनं. अरञ्ञन्तिआदिना सेनासनस्स पभेदं, अप्पसद्दन्तिआदिना निरादीनवतं, पटिसल्लानसारुप्पन्ति आनिसंसं दीपेतीति आह ‘‘सेनासनप्पभेदे…पे… परिदीपन’’न्ति.

मातिकावण्णना निट्ठिता.

निद्देसवण्णना

५०९. कम्मत्थेहि दिट्ठि-सद्दादीहि सासनं वुत्तन्ति ‘‘दिट्ठत्ता दिट्ठी’’तिआदि वुत्तं. सभावट्ठेनाति अविपरीतट्ठेन. सिक्खियमानो कायादीनि विनेति, न अञ्ञथाति आह ‘‘सिक्खितब्बट्ठेन विनयो’’ति, विनयो वा सिक्खितब्बानि सिक्खापदानि, खन्धत्तयं सिक्खितब्बन्ति विनयो वियाति विनयोति दस्सेति. सत्थु अनुसासनदानभूतं सिक्खत्तयन्ति आह ‘‘अनुसिट्ठिदानवसेना’’ति.

सम्मादिट्ठिपच्चयत्ताति सम्मादिट्ठिया पच्चयत्ता. तिस्सो हि सिक्खा सिक्खन्तस्स सम्मादिट्ठि परिपूरतीति. ‘‘तस्मातिह त्वं भिक्खु आदिमेव विसोधेहि कुसलेसु धम्मेसु, को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९) वचनतो सम्मादिट्ठिपुब्बङ्गमं सिक्खत्तयं. एतस्मिञ्च अत्थद्वये फलकारणोपचारेहि सिक्खत्तयं ‘‘दिट्ठी’’ति वुत्तं, कुसलधम्मेहि वा अत्तनो एकदेसभूतेहीति अधिप्पायो. भगवतो विनयनकिरियत्ता विनयो सिक्खत्तयं, तं पन विनयनं धम्मेनेव अविसमसभावेन, देसनाधम्मेन वा पवत्तं, न दण्डादिनाति ‘‘धम्मविनयो’’ति वुत्तं.

अनवज्जधम्मत्थन्ति परमानवज्जनिब्बानत्थं, अकुप्पचेतोविमुत्तिअत्थं वा. धम्मेसु अभिञ्ञेय्यादीसु अभिजाननादिकारणं सिक्खत्तयन्ति तं ‘‘धम्मविनयो’’ति वुत्तं. ‘‘इमिस्सा इमस्मि’’न्ति पुनप्पुनं वुच्चमानं नियमकरणं होति, एव-सद्दलोपो वा कतोति अधिप्पायेनाह ‘‘नियमो कतो’’ति.

५१०. भिक्खुकोति अनञ्ञत्थेन -कारेन पदं वड्ढितन्ति ‘‘भिक्खनधम्मताया’’ति अत्थमाह. भिक्खकोति पन पाठे भिक्खतीति भिक्खकोति अत्थो. जल्लिकं रजमिस्सं मलं, अमिस्सं मलमेव. भिन्नपटधरोति निब्बचनं भिन्नपटधरे भिक्खु-सद्दस्स निरुळ्हत्ता वुत्तं.

यस्स भावेतब्बो पहातब्बो च ओधि अवसिट्ठो अत्थि, सो ओधिसो, अरहा पन तदभावा ओधिरहितोति ‘‘अनोधिसो किलेसानं पहाना भिक्खू’’ति वुत्तो. ओधि-सद्दो वा एकदेसे निरुळ्होति सब्बमग्गा सब्बकिलेसा च अरहता भाविता पहीना च ‘‘ओधी’’ति न वुच्चन्ति. पहानाति इदञ्च निब्बचनं भेदनपरियायवसेन वुत्तन्ति वेदितब्बं.

सेक्खोतिआदिना भिक्खु-सद्देन वुच्चमानं अत्थं गुणवसेन दस्सेति, हेट्ठा पन ‘‘समञ्ञाय पटिञ्ञाया’’ति पञ्ञायनवसेन, ‘‘भिक्खती’’तिआदिना निब्बचनवसेन दस्सितो.

सेक्खो भिक्खूति सत्त सेक्खा कथिता, भिन्नत्ता पापकानं…पे… भिक्खूति खीणासवोव कथितोति इदं द्वयं ‘‘सेक्खोति पुथुज्जनकल्याणकेन सद्धिं सत्त अरिया, भिन्नत्ताति इमिना पन चत्तारो फलट्ठा’’ति इमिना द्वयेन न समेति, तदिदं निप्परियायदस्सनं वुत्तन्ति वेदितब्बं. ‘‘सेसट्ठानेसु पुथुज्जनकल्याणकादयो कथिता’’ति वुत्तं, ननु पटिञ्ञाय भिक्खुसीलोपि वुत्तोति? वुत्तो, न पन इधाधिप्पेतो सब्बप्पकारज्झाननिब्बत्तकस्स अधिप्पेतत्ता.

भगवतो वचनं उपसम्पदाकम्मकरणस्स कारणत्ता ठानं, तदनुरूपं ठानारहं, अनूनञत्तिअनुस्सावनं उप्पटिपाटिया च अवुत्तन्ति अत्थो.

५११. निप्परियायतो सीलं समादानविरतिअवीतिक्कमनविरतिभावतोति अधिप्पायो. अनभिज्झादीनि सन्धाय चेतसिकसीलस्स परियायसीलता वुत्ता. नगरवड्ढकी वत्थुविज्जाचरियोति वदन्ति. चतुब्बिधो आहारो असितादीनि, भक्खितब्बभुञ्जितब्बलेहितब्बचुबितब्बानि वा.

पातिमोक्खसंवरेन उपेतो पिहितिन्द्रियो होति तिण्णं सुचरितानं इन्द्रियसंवराहारत्ता, पातिमोक्खसंवरो वा इन्द्रियसंवरस्स उपनिस्सयो होति. इति पातिमोक्खसंवरेन पिहितिन्द्रियो ‘‘पातिमोक्खसंवरसंवुतो’’ति वुत्तो. इमिना अधिप्पायेन ‘‘संवुतो’’ति एतस्स पिहितिन्द्रियोति अत्थमाह. पातिमोक्खेन च संवरेन चाति इदं पातिमोक्खतो अञ्ञं सीलं कायिकअवीतिक्कमादिग्गहणेन गहितन्ति इमिना अधिप्पायेन वुत्तन्ति दट्ठब्बं. दुतियो पनत्थो द्विन्नम्पि एकत्थतं सन्धाय वुत्तो.

५१३. सब्बम्पिदुस्सील्यन्ति इमिना अभिज्झादयो च गहिताति सन्धायाह ‘‘मनसापि आचरति एव, तस्मा तं दस्सेतु’’न्ति. तत्थाति कायिकवीतिक्कमादिवसेन वुत्तेसु अनाचारेसु. गरुभण्डविस्सज्जनमापज्जतीति थुल्लच्चयं आपज्जतीति अत्थो.

अरोपिमोति सङ्घिकभूमियं उट्ठितो वुत्तो. फातिकम्मन्ति गरुभण्डन्तरभूतं कम्मं. दण्डकम्मन्ति यथावुत्तं हत्थकम्ममाह. सिनायन्ति एतेनाति सिनानं, चुण्णादि.

सच्चालीकेन पियवादी ‘‘चाटू’’ति वुच्चति, चाटुं अत्तानं इच्छतीति चाटुकामो, तस्स भावो चाटुकम्यता. मुग्गसूपस्स अप्पविसनट्ठानं नाम नत्थि सब्बाहारेहि अविरुद्धत्ताति अधिप्पायो. परिभटति धारेति, पोसेति वाति परिभटो, अथ वा परिवारभूतो भटो सेवको परिभटो.

भण्डागारिककम्मं गिहीनं करियमानं वुत्तं. पिण्डत्थं पटिपिण्डदानं, पिण्डं दत्वा पटिपिण्डग्गहणं वा पिण्डपटिपिण्डं. सङ्घभोगचेतियभोगानं अयोनिसो विचारणं सङ्घुप्पादचेतियुप्पादपट्ठपनं, अत्तनो सन्तके विय पटिपज्जनन्ति केचि.

५१४. गावो चरन्ति एत्थाति गोचरो, गोचरो वियाति गोचरो, अभिण्हं चरितब्बट्ठानं. गावो वा चक्खादीनि इन्द्रियानि, तेहि चरितब्बट्ठानं गोचरो. अयुत्तो गोचरो अगोचरोति तदञ्ञो युत्तो ‘‘गोचरो’’ति वुत्तो.

वा-सद्दो विधुननत्थोपि होतीति कत्वा आह ‘‘विनिद्धुतकिब्बिसानि वा’’ति.

५१५. अवरा पच्छिमा मत्ता एतेसन्ति ओरमत्तकानि. संयमकरणीयानीति कायवाचासंयममत्तेन कत्तब्बपटिकम्मानि, विक्खिपितब्बानि वा. ‘‘पुन न एवं करोमी’’ति चित्तेन संवरमत्तेन, इन्द्रियसंवरेनेव वा करणीयानि संवरकरणीयानि. दिविविहारजनपदवासी दिविविहारवासी. मनस्स अधिट्ठानमेव अधिट्ठानाविकम्मं. देसना इध ‘‘वुट्ठानाविकम्म’’न्ति अधिप्पेता. तत्थ ‘‘चित्तुप्पादकरणीयानि मनसिकारपटिबद्धानी’’ति वचनतो पातिमोक्खसंवरविसुद्धत्थं अनतिक्कमनीयानि अनापत्तिगमनीयानि वज्जानि वुत्तानीति आचरियस्स अधिप्पायो. चतुब्बिधस्साति अत्तानुवादपरानुवाददण्डदुग्गतिभयस्स.

५१६. ‘‘इध भिक्खू’’ति भिक्खु एव अधिप्पेतोति सन्धाय ‘‘सेससिक्खा पन अत्थुद्धारवसेन सिक्खा-सद्दस्स अत्थदस्सनत्थं वुत्ता’’ति आह. भिक्खुग्गहणं पन अग्गपरिसामुखेन सब्बज्झाननिब्बत्तकानं चतुन्नम्पि परिसानं दस्सनत्थं कतं. गुणतो वा भिक्खु अधिप्पेतोति सब्बापि सिक्खा इधाधिप्पेताति दट्ठब्बा. सब्बेन सिक्खासमादानेनाति एत्थ येन समादानेन सब्बापि सिक्खा समादिन्ना होन्ति, तं एकम्पि सब्बसमादानकिच्चकरत्ता सब्बसमादानं नाम होति, अनेकेसु पन वत्तब्बमेव नत्थि. सब्बेन सिक्खितब्बाकारेनाति अवीतिक्कमदेसनावुट्ठानवत्तचरणादिआकारेन. वीतिक्कमनवसेन सेसस्सपि निस्सेसताकरणं सन्धाय ‘‘भिन्नस्सपी’’तिआदिमाह.

५१९. आवरणीयेहि चित्तपरिसोधनभावना जागरियानुयोगोति कत्वा आह ‘‘भावन’’न्ति. सुप्पपरिग्गाहकन्ति ‘‘सुप्पपरिग्गाहकं नाम इदं इतो पुब्बे इतो परञ्च नत्थि, अयमेतस्स पच्चयो’’तिआदिना परिग्गाहकं.

५२०-५२१. युत्तोति आरम्भमानो. सातच्चं नेपक्कञ्च पवत्तयमानो जागरियानुयोगं अनुयुत्तो होतीति सम्बन्धं दस्सेति.

५२२. लोकियायपि…पे… आहाति इदं विपस्सनाभावनाय सतिपट्ठानादयो एकस्मिं आरम्मणे सह नप्पवत्तन्ति, पवत्तमानानिपि इन्द्रियबलानि बोज्झङ्गेस्वेव अन्तोगधानि होन्ति. पीतिसम्बोज्झङ्गग्गहणेन हि तदुपनिस्सयभूतं सद्धिन्द्रियं सद्धाबलञ्च गहितमेव होति ‘‘सद्धूपनिसं पामोज्ज’’न्ति (सं. नि. २.२३) वुत्तत्ता. मग्गङ्गानि पञ्चेव विपस्सनाक्खणे पवत्तन्तीति इममत्थं सन्धाय वुत्तन्ति दट्ठब्बं.

५२३. समन्ततो, सम्मा, समं वा सात्थकादिपजाननं सम्पजानं, तदेव सम्पजञ्ञं. तेनाति सतिसम्पयुत्तत्ता एव उद्देसे अवुत्तापि सति निद्देसे ‘‘सतो’’ति इमिना वुत्ताति अधिप्पायो.

सात्थकानं अभिक्कमादीनं सम्पजाननं सात्थकसम्पजञ्ञं. एवं सप्पायसम्पजञ्ञं. अभिक्कमादीसु पन भिक्खाचारगोचरे अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं.

द्वेकथाति वचनकरणाकरणकथा न कथितपुब्बा. वचनं करोमि एव, तस्मा सुब्बचत्ता पटिवचनं देमीति अत्थो.

कम्मट्ठानसीसेनेवाति कम्मट्ठानग्गेनेव, कम्मट्ठानं पधानं कत्वा एवाति अत्थो. तेन ‘‘पत्तम्पि अचेतन’’न्तिआदिना वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति. ‘‘तस्मा’’ति एतस्स ‘‘धम्मकथा कथेतब्बायेवाति वदन्ती’’ति एतेन सम्बन्धो. भयेति परचक्कादिभये.

अवसेसट्ठानेति यागुअग्गहितट्ठाने. ठानचङ्कमनमेवाति अधिट्ठातब्बिरियापथवसेन वुत्तं, न भोजनादिकाले अवस्सं कत्तब्बनिसज्जायपि पटिक्खेपवसेन.

थेरो दारुचीरियो

‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं. दिट्ठे दिट्ठमत्तं भविस्सति, सुते मुते विञ्ञाते. यतो खो ते, बाहिय, दिट्ठे दिट्ठमत्तं भविस्सति, सुते मुते विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन, यतो त्वं, बाहिय, न तेन. ततो त्वं, बाहिय, न तत्थ, यतो त्वं, बाहिय, न तत्थ. ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्सा’’ति (उदा. १०) –

एत्तकेन अरहत्तं सच्छाकासि.

खाणुआदिपरिहरणत्थं, पतिट्ठितपादपरिहरणत्थं वा पस्सेन हरणं वीतिहरणन्ति वदन्ति. याव पतिट्ठितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो. अवीचिन्ति निरन्तरं.

पठमजवनेपि…पे… न होतीति इदं पञ्चविञ्ञाणवीथियं इत्थिपुरिसोति रज्जनादीनं अभावं सन्धाय वुत्तं. तत्थ हि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जनवोट्ठब्बनवसेन इट्ठे इत्थिरूपादिम्हि लोभो, अनिट्ठे च पटिघो उप्पज्जति. मनोद्वारे पन इत्थिपुरिसोति रज्जनादि होति, तस्स पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब्बं भवङ्गादि. एवं मनोद्वारजवनस्स मूलवसेन मूलपरिञ्ञा वुत्ता. आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बतित्तरतावसेन. मणिसप्पो सीहळदीपे विज्जमाना एका सप्पजातीति वदन्ति. चलनन्ति कम्पनं.

अतिहरतीति याव मुखा आहरति. वीतिहरतीति ततो याव कुच्छि, ताव हरति, कुच्छिगतं वा पस्सतो हरति. अल्लत्तञ्च अनुपालेतीति वायुआदीहि अतिविसोसनं यथा न होति, तथा पालेति. आभुजतीति परियेसनज्झोहरणजिण्णाजिण्णतादिं आवज्जेति, विजानातीति अत्थो. तंतंविजानननिप्फादकोयेव हि पयोगो ‘‘सम्मापयोगो’’ति वुत्तोति. अथ वा ‘‘सम्मापटिपत्तिमागम्म अब्भन्तरे अत्ता नाम कोचि भुजनको नत्थी’’तिआदिना विजाननं आभुजनं.

अट्ठानेति मनुस्सामनुस्सपरिग्गहिते अयुत्ते ठाने खेत्तदेवायतनादिके. तुम्बतो वेळुनाळिआदिउदकभाजनतो. न्ति छड्डितं उदकं.

गतेति गमनेति पुब्बे अभिक्कमपटिक्कमग्गहणेन गमनेपि पुरतो पच्छतो च कायस्स अतिहरणं वुत्तन्ति इध गमनमेव गहितन्ति वेदितब्बं, वक्खमानो वा एतेसं विसेसो.

एत्तकेनाति कम्मट्ठानं अविस्सज्जेत्वा चतुन्नं इरियापथानं पवत्तनवचनमत्तेन गोचरसम्पजञ्ञं न पाकटं होतीति अत्थो. एवं पन सुत्ते कम्मट्ठानं अविभूतं होतीति चङ्कमनट्ठाननिसज्जासु एव पवत्ते परिग्गण्हन्तस्स सुत्ते पवत्ता अपाकटा होन्तीति अत्थो.

कायादिकिरियामयत्ता आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, दुतियज्झानं वचीसङ्खारविरहा ‘‘तुण्हीभावो’’ति वुच्चति.

५२६. उपासनट्ठानन्ति इस्सासानं विय उपासनस्स सिक्खायोगकरणस्स कम्मट्ठानउपासनस्स ठानन्ति अत्थो. तमेव हि अत्थं दस्सेतुं ‘‘योगपथ’’न्ति आहाति. सीसं धोवतीति इच्छादासब्या भुजिस्सतं ञापयति, मिच्छापटिपन्नेहि वा पक्खित्तं अयसरजं धोवति.

५२९. विनयपरियायेन अदिन्नादानपाराजिके आगतं. सुत्तन्तपरियायेन आरञ्ञकसिक्खापदे ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति आगतं आरञ्ञिकं भिक्खुं सन्धाय. न हि सो विनयपरियायिके अरञ्ञे वसनतो ‘‘आरञ्ञको पन्तसेनासनो’’ति सुत्ते वुत्तोति.

५३०. ‘‘नितुम्ब’’न्तिपि ‘‘नदीकुञ्ज’’न्तिपि यं वदन्ति, तं कन्दरन्ति अपब्बतपदेसेपि विदुग्गनदीनिवत्तनपदेसं कन्दरन्ति दस्सेति.

५३१. भाजेत्वा दस्सितन्ति एतेन भाजेतब्बतं अन्ते निद्देसस्स कारणं दस्सेति.

५३३. रहस्स किरिया रहस्सं, तं अरहति तस्स योग्गन्ति राहस्सेय्यकं. विचित्ता हि तद्धिताति. रहसि वा साधु रहस्सं, तस्स योग्गं राहस्सेय्यकं.

५३६. पणिहितोति सुट्ठु ठपितो.

५३७. परिग्गहितनिय्यानन्ति परिग्गहितनिय्यानसभावं, कायादीसु सुट्ठु पवत्तिया निय्यानसभावयुत्तन्ति अत्थो. कायादिपरिग्गहणं ञाणं वा परिग्गहो, तं-सम्पयुत्तताय परिग्गहितं निय्यानभूतं उपट्ठानं कत्वाति अत्थो.

५४२-५४३. विकारप्पत्तियाति चित्तस्स विकारापत्तिभावेनाति अत्थो. सब्बसङ्गाहिकवसेनाति सत्तसङ्खारगतसब्बकोधसङ्गाहिकवसेन. सब्बसङ्गहणञ्च समुच्छेदप्पहानस्सपि अधिप्पेतत्ता कतन्ति वेदितब्बं.

५४६. इदंसन्धायाति ‘‘द्वे धम्मा’’ति सन्धाय. एकवचनेन ‘‘थिनमिद्ध’’न्ति उद्दिसित्वापि निद्देसे ‘‘सन्ता’’ति वचनभेदो, बहुवचनं कतन्ति अत्थो. निरोधसन्ततायाति वचनं अङ्गसन्तताय, सभावसन्तताय वा सन्ततानिवारणत्थं.

५५०. थिनमिद्धविकारविरहा तप्पटिपक्खसञ्ञा आलोकसञ्ञा नाम होति. तेनेव वुत्तं ‘‘अयं सञ्ञा आलोका होती’’ति.

५५३. ‘‘वन्तत्ता मुत्तत्ता’’तिआदीनि, ‘‘आलोका होती’’तिआदीनि च ‘‘चत्तत्तातिआदीनी’’ति वुत्तानि. आदि-सद्देन वा द्विन्नम्पि निद्देसपदानि सङ्गहेत्वा तत्थ यानि येसं वेवचनानि, तानेव सन्धाय ‘‘अञ्ञमञ्ञवेवचनानी’’ति वुत्तन्ति दट्ठब्बं. पटिमुञ्चतोति एतेन सारम्भं अभिभवं दस्सेति. निरावरणा हुत्वा आभुजति सम्पजानातीति निरावरणाभोगा, तंसभावत्ता विवटा.

५५६. ‘‘विकालो नु खो, न नु खो’’ति अनिच्छयताय कतवत्थुज्झाचारमूलको विप्पटिसारो वत्थुज्झाचारो कारणवोहारेन वुत्तोति दट्ठब्बो.

५६२. किलिस्सन्तीति किलेसेन्तीति अत्थं वदन्ति, सदरथभावेन सयमेव वा किलिस्सन्ति. न हि ते उप्पज्जमाना किलेसरहिता उप्पज्जन्तीति.

५६४. इधेव च विभङ्गे ‘‘उपेतो होती’’तिआदि तत्थ तत्थ वुत्तमेव.

५८८. निद्देसवसेनाति ‘‘तत्थ कतमा उपेक्खा? या उपेक्खा’’तिआदिनिद्देसवसेन. ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदि पटिनिद्देसवसेनाति वदन्ति. ‘‘तत्थ कतमा…पे… इमाय उपेक्खाय उपेतो होती’’ति एतेन पुग्गलो निद्दिट्ठो होति, ‘‘समुपेतो’’तिआदिना पटिनिद्दिट्ठो. याव वा ‘‘समन्नागतो’’ति पदं, ताव निद्दिट्ठो, ‘‘तेन वुच्चति उपेक्खको’’ति इमिना पटिनिद्दिट्ठोति तेसं वसेन निद्देसपटिनिद्देसा योजेतब्बा. पकारेनाति उपेक्खाय ‘‘उपेक्खना’’तिआदिधम्मप्पकारेन ‘‘उपेतो समुपेतो’’तिआदिपुग्गलप्पकारेन च उपेक्खकसद्दस्स अत्थं ठपेन्तो पट्ठपेन्ति. ‘‘उपेक्खा’’ति एतस्स अत्थस्स ‘‘उपेक्खना’’ति कारणं. उपेक्खनावसेन हि उपेक्खाति. तथा ‘‘उपेतो समुपेतो’’ति एतेसं ‘‘उपागतो समुपागतो’’ति कारणन्ति एवं धम्मपुग्गलवसेन तस्स तस्सत्थस्स कारणं दस्सेन्ता विवरन्ति, ‘‘उपेक्खको’’ति इमस्सेव वा अत्थस्स ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदिना कारणं दस्सेन्ता. ‘‘उपेक्खना अज्झुपेक्खना समुपेतो’’तिआदिना ब्यञ्जनानं विभागं दस्सेन्ता विभजन्ति. उपेक्खक-सद्दन्तोगधाय वा उपेक्खाय तस्सेव च उपेक्खक-सद्दस्स विसुं अत्थवचनं ‘‘या उपेक्खा उपेक्खना’’तिआदिना, ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदिना च ब्यञ्जनविभागो. सब्बथा अञ्ञातता निकुज्झितभावो, केनचि पकारेन विञ्ञातेपि निरवसेसपरिच्छिन्दनाभावो गम्भीरभावो.

६०२. उपरिभूमिप्पत्तियाति इदं ‘‘रूपसञ्ञानं समतिक्कमा’’ति एत्थेव योजेतब्बं. विञ्ञाणञ्चायतनादीनिपि वा आकासानञ्चायतनादीनं उपरिभूमियोति सब्बत्थापि न न युज्जति.

६१०. विञ्ञाणञ्चायतननिद्देसे ‘‘अनन्तं विञ्ञाणन्ति तंयेव आकासं विञ्ञाणेन फुटं मनसि करोति अनन्तं फरति, तेन वुच्चति अनन्तं विञ्ञाण’’न्ति एत्थ विञ्ञाणेनाति एतं उपयोगत्थे करणवचनं, तंयेव आकासं फुटं विञ्ञाणं मनसि करोतीति किर अट्ठकथायं वुत्तं. अयं वा एतस्स अत्थो – तंयेव आकासं फुटं विञ्ञाणं विञ्ञाणञ्चायतनविञ्ञाणेन मनसि करोतीति. अयं पनत्थो युत्तो – तंयेव आकासं विञ्ञाणेन फुटं तेन गहिताकारं मनसि करोति, एवं तं विञ्ञाणं अनन्तं फरतीति. यञ्हि आकासं पठमारुप्पसमङ्गी विञ्ञाणेन अनन्तं फरति, तं फरणाकारसहितमेव विञ्ञाणं मनसिकरोन्तो दुतियारुप्पसमङ्गी अनन्तं फरतीति वुच्चतीति.

६१५. तंयेव विञ्ञाणं अभावेतीति यं पुब्बे ‘‘अनन्तं विञ्ञाण’’न्ति मनसि कतं, तंयेवाति अत्थो. तस्सेव हि आरम्मणभूतं पठमेन विय रूपनिमित्तं ततियेनारुप्पेन अभावेतीति.

निद्देसवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

६२३. अभिधम्मभाजनीये पञ्चकनयदस्सने ‘‘पञ्च झानानी’’ति च, ‘‘तत्थ कतमं पठमं झान’’न्ति च आदिना उद्धटं. उद्धटानंयेव चतुन्नं पठमततियचतुत्थपञ्चमज्झानानं दस्सनतो, दुतियस्सेव विसेसदस्सनतो च.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

६४०. लोकुत्तरापनेत्थाति एतेसु तीसुझानेसु ‘‘लोकुत्तरा सिया अप्पमाणारम्मणा’’ति एवं कोट्ठासिका पन मग्गकाले, फलकाले वा लोकुत्तरभूता एवाति अधिप्पायो. परिच्छिन्नाकासकसिणालोककसिणानापानब्रह्मविहारचतुत्थानि सब्बत्थपादकचतुत्थे सङ्गहितानीति दट्ठब्बानि.

बुद्धपच्चेकबुद्धखीणासवा मग्गं भावयिंसु, फलं सच्छिकरिंसूति, भावेस्सन्ति सच्छिकरिस्सन्तीति च हेट्ठिममग्गफलानं वसेन वुत्तन्ति वेदितब्बं. कुसलतो तेरससु हि चतुत्थेसु अयं कथा पवत्ता, न च कुसलचतुत्थेन अरहत्तमग्गफलानि दट्ठुं सक्कोति.

‘‘किरियतो तेरसन्न’’न्ति एत्थ लोकुत्तरचतुत्थं किरियं नत्थीति ‘‘द्वादसन्न’’न्ति वत्तब्बं, कुसलतो वा तेरससु सेक्खफलचतुत्थं अन्तोगधं कत्वा ‘‘किरियतो तेरसन्न’’न्ति असेक्खचतुत्थेन सह वदतीति वेदितब्बं. सब्बत्थपादकञ्चेत्थ खीणासवानं यानि अभिञ्ञादीनि सन्ति, तेसं सब्बेसं पादकत्ता सब्बत्थपादकन्ति दट्ठब्बं. न हि तेसं वट्टं अत्थीति. परिच्छन्नाकासकसिणचतुत्थादीनि विय वा नवत्तब्बताय सब्बत्थपादकसमानत्ता सब्बत्थपादकता दट्ठब्बा.

मनोसङ्खारा नाम सञ्ञावेदना, चत्तारोपि वा खन्धा. निमित्तं आरब्भाति एत्थ ‘‘निमित्तं निब्बानञ्चा’’ति वत्तब्बं.

‘‘अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.२०.२८) एत्थ ‘‘अज्झत्ता खन्धा इद्धिविधञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति वुत्तत्ता न चेतोपरियञाणं विय यथाकम्मूपगञाणं परसन्तानगतमेव जानाति, ससन्तानगतम्पि पन अपाकटं रूपं दिब्बचक्खु विय अपाकटं कम्मं विभावेति. तेनाह ‘‘अत्तनो कम्मजाननकाले’’ति.

पञ्हपुच्छकवण्णना निट्ठिता.

झानविभङ्गवण्णना निट्ठिता.