📜

१३. अप्पमञ्ञाविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

६४२. सब्बधीति दिसादेसोधिना अनोधिसोफरणं वुत्तं, सब्बत्तताय सब्बावन्तन्ति सत्तोधिना. तेनाह ‘‘अनोधिसो दस्सनत्थ’’न्ति. तथा-सद्दो इति-सद्दो वा न वुत्तोति ‘‘मेत्तासहगतेन चेतसा’’ति एतस्स अनुवत्तकं तं द्वयं तस्स फरणन्तरादिट्ठानं अट्ठानन्ति कत्वा न वुत्तं, पुन ‘‘मेत्तासहगतेन चेतसा’’ति वुत्तन्ति अत्थो.

६४३. हिरोत्तप्पानुपालिता मेत्ता न परिहायति आसन्नसपत्तस्स रागस्स सिनेहस्स च विपत्तिया अनुप्पत्तितोति अधिप्पायो.

६४५. अधिमुञ्चित्वाति सुट्ठु पसारेत्वाति अत्थो. तं दस्सेन्तो ‘‘अधिकभावेना’’तिआदिमाह, बलवता वा अधिमोक्खेन अधिमुच्चित्वा.

६४८. हेट्ठा वुत्तोयेवाति ‘‘सब्बेन सब्बं सब्बथा सब्ब’’न्ति एतेसं ‘‘सब्बेन सिक्खासमादानेन सब्बं सिक्खं, सब्बेन सिक्खितब्बाकारेन सब्बं सिक्ख’’न्ति च झानविभङ्गे (विभ. अट्ठ. ५१६) अत्थो वुत्तो. इध पन सब्बेन अवधिना अत्तसमताय सब्बसत्तयुत्तताय च सब्बं लोकं, सब्बावधिदिसादिफरणाकारेहि सब्बं लोकन्ति च अत्थो युज्जति.

६५०. पच्चत्थिकविघातवसेनाति मेत्तादीनं आसन्नदूरपच्चत्थिकानं रागब्यापादादीनं विघातवसेन. यं अप्पमाणं, सो अवेरोति सो अवेरभावोति अयं वा तस्स अत्थोति.

६५३. निरयादि गति, चण्डालादि कुलं, अन्नादीनं अलाभिता भोगो. आदि-सद्देन दुब्बण्णतादि गहितं.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

६९९. इमस्मिंपन…पे… कथिताति इमिना इमस्मिं विभङ्गे कथितानं लोकियभावमेव दस्सेन्तो खन्धविभङ्गादीहि विसेसेतीति न अञ्ञत्थ लोकुत्तरानं अप्पमञ्ञानं कथितता अनुञ्ञाता होति.

पञ्हपुच्छकवण्णना निट्ठिता.

अप्पमञ्ञाविभङ्गवण्णना निट्ठिता.