📜
१५. पटिसम्भिदाविभङ्गो
१. सुत्तन्तभाजनीयं
१. सङ्गहवारवण्णना
७१८. एसेव ¶ ¶ नयोति सङ्खेपेन दस्सेत्वा तमेव नयं वित्थारतो दस्सेतुं ‘‘धम्मप्पभेदस्स ही’’तिआदिमाह. निरुत्तिपटिभानप्पभेदा तब्बिसयानं अत्थादीनं पच्चयुप्पन्नादिभेदेहि भिन्दित्वा वेदितब्बा.
‘‘यं किञ्चि पच्चयसमुप्पन्न’’न्ति एतेन सच्चहेतुधम्मपच्चयाकारवारेसु आगतानि दुक्खादीनि गहितानि. सच्चपच्चयाकारवारेसु निब्बानं, परियत्तिवारे भासितत्थो, अभिधम्मभाजनीये विपाको किरियञ्चाति एवं पाळियं वुत्तानमेव वसेन पञ्च अत्था वेदितब्बा, तथा धम्मा च.
विदहतीति निब्बत्तकहेतुआदीनं साधारणं निब्बचनं, तदत्थं पन विभावेतुमाह ‘‘पवत्तेति चेव पापेति चा’’ति. तेसु पुरिमो अत्थो मग्गवज्जेसु दट्ठब्बो. भासितम्पि हि अवबोधनवसेन अत्थं पवत्तेतीति. मग्गो पन निब्बानं पापेतीति तस्मिं पच्छिमो.
धम्मनिरुत्ताभिलापेति एत्थ धम्म-सद्दो सभाववाचकोति कत्वा आह ‘‘या सभावनिरुत्ती’’ति, अविपरीतनिरुत्तीति अत्थो. तस्सा अभिलापेति तस्सा निरुत्तिया अवचनभूताय पञ्ञत्तिया अभिलापेति केचि वण्णयन्ति. एवं सति पञ्ञत्ति अभिलपितब्बा ¶ , न वचनन्ति आपज्जति, न च वचनतो अञ्ञं अभिलपितब्बं उच्चारेतब्बं अत्थि, अथापि फस्सादिवचनेहि बोधेतब्बं अभिलपितब्बं सिया, एवं सति अत्थधम्मवज्जं तेहि बोधेतब्बं न विज्जतीति तेसं निरुत्तिभावो आपज्जति. ‘‘फस्सोति च सभावनिरुत्ति, फस्सं फस्साति न सभावनिरुत्ती’’ति दस्सितोवायमत्थो, न च अवचनं एवंपकारं अत्थि, तस्मा वचनभूताय एव तस्सा सभावनिरुत्तिया अभिलापे उच्चारणेति अत्थो दट्ठब्बो.
तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदाति वुत्तत्ता निरुत्तिसद्दारम्मणाय सोतविञ्ञाणवीथिया परतो मनोद्वारे निरुत्तिपटिसम्भिदा ¶ पवत्ततीति वदन्ति. ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति च वचनं सद्दं गहेत्वा पच्छा जाननं सन्धाय वुत्तन्ति. एवं पन अञ्ञस्मिं पच्चुप्पन्नारम्मणे अञ्ञं पच्चुप्पन्नारम्मणन्ति वुत्तन्ति आपज्जति. यथा पन दिब्बसोतञाणं मनुस्सामनुस्सादिसद्दप्पभेदनिच्छयस्स पच्चयभूतं तं तं सद्दविभावकं, एवं सभावासभावनिरुत्तिनिच्छयस्स पच्चयभूतं पच्चुप्पन्नसभावनिरुत्तिसद्दारम्मणं तंविभावकञाणं निरुत्तिपटिसम्भिदाति वुच्चमाने न पाळिविरोधो होति. तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्साति च पच्चुप्पन्नसद्दारम्मणं पच्चवेक्खणं पवत्तयन्तस्साति न न सक्का वत्तुं. तम्पि हि ञाणं सभावनिरुत्तिं विभावेन्तंयेव तंतंसद्दपच्चवेक्खणानन्तरं तंतंपभेदनिच्छयहेतुत्ता निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जतीति च पभेदगतम्पि होतीति. सभावनिरुत्तीति मागधभासा अधिप्पेताति ततो अञ्ञं सक्कटनामादिसद्दं सन्धाय ‘‘अञ्ञं पना’’ति आह. ब्यञ्जनन्ति निपातपदमाह.
कथितं अट्ठकथायं. बोधिमण्ड-सद्दो पठमाभिसम्बुद्धट्ठाने एव दट्ठब्बो, न यत्थ कत्थचि बोधिरुक्खस्स पतिट्ठितट्ठाने. सुवण्णसलाकन्ति सेट्ठसलाकं, धम्मदेसनत्थं सलाकं गहेत्वाति अत्थो, न पटिसम्भिदायं ठितेन पवारितं, तस्मा पटिसम्भिदातो अञ्ञेनेव पकारेन जानितब्बतो न सक्कटभासाजाननं पटिसम्भिदाकिच्चन्ति अधिप्पायो.
इदं कथितन्ति मागधभासाय सभावनिरुत्तिताञापनत्थं इदं इदानि वत्तब्बं कथितन्ति अत्थो. छद्दन्तवारण (जा. १.१६.९७ आदयो) -तित्तिरजातकादीसु (जा. १.४.७३ आदयो) तिरच्छानेसु च मागधभासा उस्सन्ना, न ओट्टकादिभासा सक्कटं वा.
तत्थाति ¶ मागधसेसभासासु. सेसा परिवत्तन्ति एकन्तेन कालन्तरे अञ्ञथा होन्ति विनस्सन्ति च. मागधा पन कत्थचि कदाचि परिवत्तन्तीपि न सब्बत्थ सब्बदा सब्बथा च परिवत्तति, कप्पविनासेपि तिट्ठतियेवाति ‘‘अयमेवेका न परिवत्तती’’ति आह. पपञ्चोति चिरायनन्ति अत्थो. बुद्धवचनमेव चेतस्स विसयो, तेनेव ‘‘नेलङ्गो सेतपच्छादो’’ति गाथं पुच्छितो चित्तो गहपति ‘‘‘किं नु खो एतं, भन्ते, भगवता भासित’न्ति? ‘एवं गहपती’ति. ‘तेन हि, भन्ते, मुहुत्तं आगमेथ, यावस्स अत्थं पेक्खामी’’’ति (सं. नि. ४.३४७) आहाति वदन्ति.
सब्बत्थकञाणन्ति ¶ अत्थादीसु ञाणं. तञ्हि सब्बेसु तेसु तीसु चतूसुपि वा पवत्तत्ता, कुसलकिरियभूताय पटिभानपटिसम्भिदाय धम्मत्थभावतो तीसु एव वा पवत्तत्ता ‘‘सब्बत्थकञाण’’न्ति वुत्तं. इमानि ञाणानि इदमत्थजोतकानीति सात्थकानं पच्चवेक्खितब्बत्ता सब्बो अत्थो एतस्सातिपि सब्बत्थकं, सब्बस्मिं खित्तन्ति वा. सेक्खे पवत्ता अरहत्तप्पत्तिया विसदा होन्तीति वदन्ति. पुब्बयोगो विय पन अरहत्तप्पत्ति अरहतोपि पटिसम्भिदाविसदताय पच्चयो न न होतीति पञ्चन्नम्पि यथायोगं सेक्खासेक्खपटिसम्भिदाविसदत्तकारणता योजेतब्बा.
पुच्छाय परतो पवत्ता कथाति कत्वा अट्ठकथा ‘‘परिपुच्छा’’ति वुत्ता. पटिपत्तिं पूरेतब्बं मञ्ञिस्सन्तीति पटिपत्तिगरुताय लाभं हीळेन्तेन सतसहस्सग्घनकम्पि कम्बलं वासिया कोट्टेत्वा परिभण्डकरणं मया कतं आवज्जित्वा लाभगरुनो परियत्तिधरा धम्मकथिकाव भवितुं न मञ्ञिस्सन्तीति वुत्तं होति. एत्थ च थेरस्स कङ्खुप्पत्तिया पुब्बे अविसदतं दस्सेत्वा अरहत्तप्पत्तस्स पञ्हविस्सज्जनेन अरहत्तप्पत्तिया विसदता दस्सिता. तिस्सत्थेरो अनन्तरं वुत्तो तिस्सत्थेरो एवाति वदन्ति.
पभेदो नाम मग्गेहि अधिगतानं पटिसम्भिदानं पभेदगमनं. अधिगमो तेहि पटिलाभो, तस्मा सो लोकुत्तरो, पभेदो कामावचरो दट्ठब्बो. न पन तथाति यथा अधिगमस्स बलवपच्चयो होति, न तथा पभेदस्साति अत्थो. इदानि परियत्तियादीनं अधिगमस्स बलवपच्चयत्ताभावं, पुब्बयोगस्स च बलवपच्चयत्तं दस्सेन्तो ‘‘परियत्तिसवनपरिपुच्छा ही’’तिआदिमाह. तत्थ पटिसम्भिदा नाम नत्थीति पटिसम्भिदाधिगमो नत्थीति अधिप्पायो. इदानि ¶ यं वुत्तं होति, तं दस्सेन्तो ‘‘इमे पना’’तिआदिमाह. पुब्बयोगाधिगमा हि द्वेपि विसदकारणाति ‘‘पुब्बयोगो पभेदस्स बलवपच्चयो होती’’ति वुत्तन्ति.
सङ्गहवारवण्णना निट्ठिता.
२. सच्चवारादिवण्णना
७१९. हेतुवारे ¶ कालत्तयेपि हेतुफलधम्मा ‘‘अत्था’’ति वुत्ता, तेसञ्च हेतुधम्मा ‘‘धम्मा’’ति, धम्मवारे वेनेय्यवसेन अतीतानञ्च सङ्गहितत्ता ‘‘उप्पन्ना समुप्पन्ना’’तिआदि न वुत्तन्ति अतीतपच्चुप्पन्ना ‘‘अत्था’’ति वुत्ता, तंनिब्बत्तका च ‘‘धम्मा’’ति इदमेतेसं द्विन्नम्पि वारानं नानत्तं.
सच्चवारादिवण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
७२५. अवुत्तत्ताति ‘‘तेसं विपाके ञाण’’न्ति सामञ्ञेन वत्वा विसेसेन अवुत्तत्ताति अधिप्पायो. एत्थ च किरियानं अविपाकत्ता धम्मभावो न वुत्तोति. यदि एवं विपाका न होन्तीति अत्थभावो च न वत्तब्बोति? न, पच्चयुप्पन्नत्ता. एवञ्चे कुसलाकुसलानम्पि अत्थभावो आपज्जतीति. नप्पटिसिद्धो, विपाकस्स पन पधानहेतुताय पाकटत्ता धम्मभावोव तेसं वुत्तो. किरियानं पच्चयत्ता धम्मभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता, कम्मफलसम्बन्धस्स पन अहेतुत्ता धम्मभावो न वुत्तो. अपिच ‘‘अयं इमस्स पच्चयो, इदं पच्चयुप्पन्न’’न्ति एवं भेदं अकत्वा केवलं कुसलाकुसले विपाककिरियधम्मे च सभावतो पच्चवेक्खन्तस्स धम्मपटिसम्भिदा अत्थपटिसम्भिदा च होतीतिपि तेसं अत्थधम्मता न वुत्ताति वेदितब्बा ¶ . कुसलाकुसलवारेसु च धम्मपटिसम्भिदा कुसलाकुसलानं पच्चयभावं सत्तिविसेसं सनिप्फादेतब्बतं पस्सन्ती निप्फादेतब्बापेक्खा होतीति तंसम्बन्धेनेव ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति वुत्तं. सभावदस्सनमत्तमेव पन अत्थपटिसम्भिदाय किच्चं निप्फन्नफलमत्तदस्सनतोति तस्सा निप्फादकानपेक्खत्ता विपाकवारे ‘‘तेसं विपच्चनके ञाणं धम्मपटिसम्भिदा’’ति न वुत्तन्ति वेदितब्बं.
सभावपञ्ञत्तियाति न सत्तादिपञ्ञत्तिया, अविपरीतपञ्ञत्तिया वा. खोभेत्वाति लोमहंसजननसाधुकारदानादीहि खोभेत्वा. पुन धम्मस्सवने ¶ जानिस्सथाति अप्पस्सुतत्ता दुतियवारं कथेन्तो तदेव कथेस्सतीति अधिप्पायो.
७४६. भूमिदस्सनत्थन्ति एत्थ कामावचरा लोकुत्तरा च भूमि ‘‘भूमी’’ति वेदितब्बा, चित्तुप्पादा वाति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
७४७. पच्चयसमुप्पन्नञ्च अत्थं पच्चयधम्मञ्चाति वचनेहि हेतादिपच्चयसमुप्पन्नानं कुसलाकुसलरूपानम्पि अत्थपरियायं, हेतादिपच्चयभूतानं विपाककिरियरूपानम्पि धम्मपरियायञ्च दस्सेति. पटिभानपटिसम्भिदाय कामावचरविपाकारम्मणता महग्गतारम्मणता च पटिसम्भिदाञाणारम्मणत्ते न युज्जति पटिसम्भिदाञाणानं कामावचरलोकुत्तरकुसलेसु कामावचरकिरियालोकुत्तरविपाकेसु च उप्पत्तितो. सब्बञाणारम्मणताय सति युज्जेय्य, ‘‘येन ञाणेन तानि ञाणानि जानाती’’ति (विभ. ७२६) वचनतो पन न सब्बञाणारम्मणताति कथयन्ति. सुत्तन्तभाजनीये पन ‘‘ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति अविसेसेन वुत्तत्ता सब्बञाणारम्मणता सिया. अभिधम्मभाजनीयेपि चित्तुप्पादवसेन कथनं निरवसेसकथनन्ति यथादस्सितविसयवचनवसेन ‘‘येन ञाणेन तानि ञाणानि ¶ जानाती’’ति यं वुत्तं, तं अञ्ञारम्मणतं न पटिसेधेतीति. यथा च अत्थपटिसम्भिदाविसयानं न निरवसेसेन कथनं अभिधम्मभाजनीये, एवं पटिभानपटिसम्भिदाविसयस्सपीति. एवं पटिभानपटिसम्भिदाय सब्बञाणविसयत्ता ‘‘तिस्सो पटिसम्भिदा सिया परित्तारम्मणा सिया महग्गतारम्मणा सिया अप्पमाणारम्मणा’’ति (विभ. ७४९) वुत्ता.
यदिपि ‘‘सिया अत्थपटिसम्भिदा न मग्गारम्मणा’’ति (विभ. ७४९) वचनतो अभिधम्मभाजनीये वुत्तपटिसम्भिदास्वेव पञ्हपुच्छकनयो पवत्तो. न हि मग्गो पच्चयुप्पन्नो न होति, अभिधम्मभाजनीये च पटिसम्भिदाञाणविसया एव पटिभानपटिसम्भिदा वुत्ताति न तस्सा महग्गतारम्मणताति. एवमपि द्वेपि एता पाळियो विरुज्झन्ति, तासु बलवतराय ठत्वा ¶ इतराय अधिप्पायो मग्गितब्बो. कुसलाकुसलानं पन पच्चयुप्पन्नत्तपटिवेधोपि कुसलाकुसलभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ धम्मपटिसम्भिदा एकन्तधम्मविसयत्ता, तथा विपाककिरियानं पच्चयभावपटिवेधोपि विपाककिरियभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ अत्थपटिसम्भिदा एकन्तिकअत्थविसयत्ता. किञ्चि पन ञाणं अप्पटिभानभूतं नत्थि ञेय्यप्पकासनतोति सब्बस्मिम्पि ञाणे निप्परियाया पटिभानपटिसम्भिदा भवितुं अरहति. निप्परियायपटिसम्भिदासु पञ्हपुच्छकस्स पवत्तियं द्वेपि पाळियो न विरुज्झन्ति.
सद्दारम्मणत्ता बहिद्धारम्मणाति एत्थ परस्स अभिलापसद्दारम्मणत्ताति भवितब्बं. न हि सद्दारम्मणता बहिद्धारम्मणताय कारणं सद्दस्स अज्झत्तस्स च सब्भावाति. अनुवत्तमानो च सो एव सद्दोति विसेसनं न कतन्ति दट्ठब्बं.
पञ्हपुच्छकवण्णना निट्ठिता.
पटिसम्भिदाविभङ्गवण्णना निट्ठिता.