📜
१६. ञाणविभङ्गो
१. एककमातिकादिवण्णना
७५१. ओकासट्ठेन ¶ ¶ सम्पयुत्ता धम्मा आरम्मणञ्चापि ञाणस्स वत्थु. याथावकवत्थुविभावनाति नहेतादिअवितथेकप्पकारवत्थुविभावना. यथा एकं नहेतु, तथा एकं अञ्ञम्पीति हि गहेतब्बं अवितथसामञ्ञयुत्तं ञाणारम्मणं याथावकवत्थु. याथावकेन वा अवितथसामञ्ञेन वत्थुविभावना याथावकवत्थुविभावना.
दुकानुरूपेहीति दुकमातिकानुरूपेहीति वदन्ति. ओसानदुकस्स पन दुकमातिकं अनिस्साय वुत्तत्ता दुकभावानुरूपेहीति वत्तब्बं. एवं तिकानुरूपेहीति एत्थापि दट्ठब्बं. ओसानदुके पन अत्थोति फलं, अनेकत्थत्ता धातुसद्दानं तं जनेतीति अत्थजापिका, कारणगता पञ्ञा. जापितो जनितो अत्थो एतिस्साति जापितत्था, कारणपञ्ञासदिसी फलप्पकासनभूता फलसम्पयुत्ता पञ्ञा.
१०. दसकमातिकावण्णना
७६०. ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो. कतमा…पे… यो खो मं, सारिपुत्त, एवं जान’’न्ति (म. नि. १.१५२) वचनेन चतुयोनिपरिच्छेदकञाणं वुत्तं, ‘‘निरयञ्चाहं, सारिपुत्त, पजानामी’’तिआदिना (म. नि. १.१५३) पञ्चगतिपरिच्छेदकं. ‘‘संयुत्तके आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानी’’ति वुत्तं, तत्थ पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च, तेसत्तति पन पटिसम्भिदामग्गे सुतमयादीनि आगतानि ¶ दिस्सन्ति, न संयुत्तकेति. अञ्ञानिपीति एतेन इध एककादिवसेन वुत्तं, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना, ब्रह्मजालादीसु च ‘‘तयिदं तथागतो पजानाति ‘इमानि दिट्ठिट्ठानानि एवं गहितानी’ति’’आदिना वुत्तं अनेकञाणप्पभेदं सङ्गण्हाति. याथावपटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिं ञेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भकट्ठेन चा’’ति.
सेट्ठट्ठानं ¶ सब्बञ्ञुतं. पटिजाननवसेन सब्बञ्ञुतं अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, बुद्धा. इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति. तिट्ठमानोवाति अवदन्तोपि तिट्ठमानोव पटिजानाति नामाति अत्थो. अट्ठसु परिसासु ‘‘अभिजानामहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म. नि. १.१५१) वचनेन दस्सितअकम्पियञाणयुत्तो दसबलोहन्ति अभीतनादं नदति. सीहनादसुत्तेन खन्धकवग्गे आगतेन.
‘‘देवमनुस्सानं चतुचक्कं वत्तती’’ति (अ. नि. ४.३१) सुत्तसेसेन सप्पुरिसूपस्सयादीनं फलसम्पत्ति पवत्ति, पुरिमसप्पुरिसूपस्सयादिं उपनिस्साय पच्छिमसप्पुरिसूपस्सयादीनं सम्पत्ति पवत्ति वा वुत्ताति आदि-सद्देन तत्थ च चक्क-सद्दस्स गहणं वेदितब्बं. पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्तिपरस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्तिफलक्खणे पवत्तं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं, पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनट्ठानं विय.
समादीयन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति. कम्ममेव वा कम्मसमादानन्ति एतेन समादान-सद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगत-सद्दे गत-सद्दस्स विय.
अगतिगामिनिन्ति ¶ निब्बानगामिनिं. वुत्तञ्हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिनिञ्च पटिपद’’न्ति (म. नि. १.१५३).
हानभागियधम्मन्ति हानभागियसभावं, कामसहगतसञ्ञादिधम्मं वा. तं कारणन्ति पुब्बेव कताभिसङ्खारादिं.
‘‘इदानी’’ति एतस्स ‘‘इमिना अनुक्कमेन वुत्तानीति वेदितब्बानी’’ति इमिना सह योजना कातब्बा. किलेसावरणं तदभावञ्चाति किलेसावरणाभावं. किलेसक्खयाधिगमस्स हि किलेसावरणं अट्ठानं, तदभावो ठानं. अनधिगमस्स किलेसावरणं ठानं, तदभावो ¶ अट्ठानन्ति. तत्थ तदभावग्गहणेन गहितं ‘‘अत्थि दिन्न’’न्तिआदिकाय सम्मादिट्ठिया ठितिं तब्बिपरीताय ठानाभावञ्च अधिगमस्स ठानं पस्सन्तेन इमिना ञाणेन अधिगमानधिगमानं ठानाट्ठानभूते किलेसावरणतदभावे पस्सति भगवाति इममत्थं साधेन्तो आह ‘‘लोकियसम्मादिट्ठिठितिदस्सनतो नियतमिच्छादिट्ठिठानाभावदस्सनतो चा’’ति. एत्थ च अधिगमट्ठानदस्सनमेव अधिप्पेतं उपरि भब्बपुग्गलवसेनेव विपाकावरणाभावदस्सनादिकस्स वक्खमानत्ता. इमिना पन ञाणेन सिज्झनतो पसङ्गेन इतरम्पि वुत्तन्ति वेदितब्बं. धातुवेमत्तदस्सनतोति रागादीनं अधिमत्ततादिवसेन तंसहितानं धातूनं वेमत्ततादस्सनतो, ‘‘अयं इमिस्सा धातुया अधिमत्तत्ता रागचरितो’’तिआदिना चरियाहेतूनं वा, रागादयो एव वा पकतिभावतो धातूति रागादिवेमत्तदस्सनतोति अत्थो. पयोगं अनादियित्वाति सन्ततिमहामत्तअङ्गुलिमालादीनं विय कामरागब्यापादादिवसेन पयोगं अनादियित्वा.
(१.) एककनिद्देसवण्णना
७६१. न हेतुमेवाति एत्थ च न हेतू एवाति अत्थो, ब्यञ्जनसिलिट्ठतावसेन पन रस्सत्तं म-कारो च कतो ‘‘अदुक्खमसुखा’’ति एत्थ विय. इमिनापि नयेनाति एत्थ पुरिमनयेन हेतुभावादिपटिक्खेपो, पच्छिमनयेन नहेतुधम्मादिकोट्ठाससङ्गहोति अयं विसेसो वेदितब्बो. चुतिग्गहणेन चुतिपरिच्छिन्नाय एकाय जातिया गहणं दट्ठब्बं, भवग्गहणेन नवधा वुत्तभवस्स. तदन्तोगधताय तत्थ तत्थ परियापन्नता वुत्ता. उप्पन्नं मनोविञ्ञाणविञ्ञेय्यमेवाति ¶ ‘‘न रूपं विय उप्पन्ना छविञ्ञाणविञ्ञेय्या’’ति रूपतो एतेसं विसेसनं करोति.
७६२. कप्पतो कप्पं गन्त्वापि न उप्पज्जतीति न कदाचि तथा उप्पज्जति. न हि खीरादीनं विय एतेसं यथावुत्तलक्खणविलक्खणता अत्थीति दस्सेति.
७६३. समोधानेत्वाति लोके विज्जमानं सब्बं रूपं समोधानेत्वा. एतेन महत्तेपि अविभावकत्तं दस्सेन्तो सुखुमत्ता न विभावेस्सतीति ¶ वादपथं छिन्दति. चक्खुपसादे मम वत्थुम्हीति अत्थो. विसयोति इस्सरियट्ठानन्ति अधिप्पायो.
७६४. अब्बोकिण्णाति अब्यवहिता, अनन्तरिताति अत्थो. ववत्थितानम्पि पटिपाटिनियमो तेन पटिक्खित्तोति अत्थो. अनन्तरताति अनन्तरपच्चयता एतेन पटिक्खित्ताति अत्थो.
७६५. समनन्तरताति च समनन्तरपच्चयता.
७६६. आभुजनतोति आभुग्गकरणतो, निवत्तनतो इच्चेव अत्थो. एत्थ च ‘‘पञ्च विञ्ञाणा अनाभोगा’’ति आभोगसभावा न होन्तीति अत्थो, ‘‘पञ्चन्नं विञ्ञाणानं नत्थि आवट्टना वा’’तिआदीसुपि आवट्टनभावो वातिआदिना अत्थो दट्ठब्बो.
न कञ्चि धम्मं पटिविजानातीति एत्थ न सब्बे रूपादिधम्मा धम्मग्गहणेन गहिताति यथाधिप्पेतधम्मदस्सनत्थं ‘‘मनोपुब्बङ्गमा धम्माति एवं वुत्त’’न्ति आह.
रूपादीसु अभिनिपतनं तेहि समागमो तेसन्तिपि वत्तुं युज्जतीति आह ‘‘रूपादीनं अभिनिपातमत्त’’न्ति. कम्मत्थे वा सामिवचनं. विञ्ञाणेहि अभिनिपतितब्बानि हि रूपादीनीति. इदं वुत्तं होतीतिआदीसु हि अयं अधिप्पायो – आरम्मणकरणेन पटिविजानितब्बानि रूपादीनि ठपेत्वा कुसलाकुसलचेतनाय तंसम्पयुत्तानञ्च यथावुत्तानं सहजपुब्बङ्गमधम्मेन पटिविजानितब्बानं पटिविजाननं एतेसं नत्थीति. एवञ्च कत्वा ‘‘दस्सनादिमत्ततो ¶ पन मुत्ता अञ्ञा एतेसं कुसलादिपटिविञ्ञत्ति नाम नत्थी’’ति किच्चन्तरं पटिसेधेति.
अविपाकभावेन अञ्ञं अब्याकतसामञ्ञं अनिवारेन्तो कुसलाकुसलग्गहणञ्च करोतीति चवनपरियोसानञ्च किच्चं. पि-सद्देन सहजवनकानि वीथिचित्तानि सम्पिण्डेत्वा पञ्चद्वारे पटिसेधने अयं अधिप्पायो सिया – ‘‘मनसा चे पदुट्ठेन…पे… पसन्नेन भासति वा करोति वा’’ति (ध. प. १-२) एवं वुत्ता भासनकरणकरा, तंसदिसा च सुखदुक्खुप्पादका बलवन्तो छट्ठद्वारिका एव धम्मग्गहणेन गहिताति न तेसं पञ्चद्वारिकजवनेन पटिविजाननं अत्थि, दुब्बलानं पन पुब्बङ्गमपटिविजाननं तत्थ न पटिसिद्धं ‘‘न ¶ कायकम्मं न वचीकम्मं पट्ठपेती’’ति विञ्ञत्तिद्वयजनकस्सेव पट्ठपनपटिक्खेपेन दुब्बलस्स मनोकम्मस्स अनुञ्ञातत्ता. तथा कायसुचरितादिकुसलकम्मं करोमीति, तब्बिपरीतं अकुसलं कम्मं करोमीति च कुसलाकुसलसमादानं पञ्चद्वारिकजवनेन न होति. तथा पटिच्चसमुप्पादवण्णनायं वुत्ता ‘‘पञ्चद्वारिकचुति च न पञ्चद्वारिकचित्तेहि होति चुतिचित्तस्स अतंद्वारिकत्ता’’ति. या पनायं पाळि ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति, तस्सा रूपादीनं आपाथमत्तं मुञ्चित्वा अञ्ञं कञ्चि धम्मसभावं न पटिविजानातीति अयमत्थो दिस्सति. न हि रूपं पटिग्गण्हन्तम्पि चक्खुविञ्ञाणं रूपन्ति च गण्हातीति. सम्पटिच्छनस्सपि रूपनीलादिआकारपटिविजाननं नत्थीति किञ्चि धम्मस्स पटिविजाननं पटिक्खित्तं, पञ्चहि पन विञ्ञाणेहि सातिसयं तस्स विजाननन्ति ‘‘अञ्ञत्र अभिनिपातमत्ता’’ति न वुत्तं. यस्स पाळियं बहिद्धापच्चुप्पन्नारम्मणता वुत्ता, ततो अञ्ञं निरुत्तिपटिसम्भिदं इच्छन्तेहि पञ्चद्वारजवनेन पटिसम्भिदाञाणस्स सहुप्पत्ति पटिसिद्धा. रूपारूपधम्मेति रूपारूपावचरधम्मेति अत्थो.
पञ्चद्वारिकचित्तेन न पटिबुज्झतीति कस्मा वुत्तं, ननु रूपादीनं आपाथगमने निद्दापटिबोधो होतीति? न, पठमं मनोद्वारिकजवनस्स उप्पत्तितोति दस्सेन्तो आह ‘‘निद्दायन्तस्स ही’’तिआदि. पलोभेत्वा सच्चसुपिनेन.
अब्याकतोयेव आवज्जनमत्तस्सेव उप्पज्जनतोति वदन्ति. एवं वदन्तेहि मनोद्वारेपि आवज्जनं द्वत्तिक्खत्तुं उप्पज्जित्वा जवनट्ठाने ठत्वा भवङ्गं ओतरतीति अधिप्पेतन्ति दट्ठब्बं.
तस्सा ¶ एव वसेनाति तस्सा वसेन एकविधेन ञाणवत्थु होतीति च, वेदितब्बन्ति च योजना कातब्बा.
एककनिद्देसवण्णना निट्ठिता.
(२.) दुकनिद्देसवण्णना
७६७. अत्थ-सद्दो अञ्ञत्र सभावं गहेत्वा अधिकरणेसु पवत्तमानो अधिकरणवसेन लिङ्गपरिवत्तिं गच्छतीति अधिप्पायेन जापिता ¶ च सा अत्था चाति जापितत्थाति अयमत्थो विभावितोति दट्ठब्बो.
दुकनिद्देसवण्णना निट्ठिता.
(३.) तिकनिद्देसवण्णना
७६८. पञ्ञापरिणामितेसूति पञ्ञाय परिपाचितेसु. ‘‘योगविहितेसूति इदञ्च विसयविसेसनमत्तमेव, तस्मा यानि पञ्ञाय विहितानि अहेसुं होन्ति भविस्सन्ति च, सब्बानि तानि योगविहितानीति दट्ठब्बानि. सिक्खित्वा कातब्बं सिप्पं, इतरं कम्मं. अयमेतेसं विसेसो. वड्ढकीकम्मन्ति च असिक्खित्वापि कातब्बं थूलकम्मं ‘‘कम्म’’न्ति दट्ठब्बं, पञ्ञा एव वा तत्थ तत्थ ‘‘कम्मं सिप्प’’न्ति च वेदितब्बा. नागमण्डलं नाम मण्डलं कत्वा सप्पे विज्जाय पक्कोसित्वा बलिं दत्वा विसापनयनं. परित्तं रक्खा, येन ‘‘फू’’ति मुखवातं दत्वा विसं अपनयन्ति, सो उण्णनाभिआदिमन्तो फुधमनकमन्तो. ‘‘अ आ’’तिआदिका मातिका ‘‘क का’’तिआदिको तप्पभेदो च लेखा.
कुसलं धम्मं सकं, इतरं नोसकं. चतुन्नं सच्चानं पटिविज्झितब्बानं तप्पटिवेधपच्चयभावेन अनुलोमनं दट्ठब्बं. पुब्बे ‘‘योगविहितेसु वा कम्मायतनेसू’’तिआदिना पञ्ञा ¶ वुत्ता, पुन तस्सा वेवचनवसेन ‘‘अनुलोमिकं खन्ति’’न्तिआदि वुत्तन्ति अधिप्पायेन ‘‘अनु…पे… पञ्ञावेवचनानी’’ति आह. एत्थ च एवरूपिन्ति यथावुत्तकम्मायतनादिविसयं कम्मस्सकतसच्चानुलोमिकसभावं अनिच्चादिपवत्तिआकारञ्चाति अत्थो. यथावुत्ता च भूमिसभावपवत्तिआकारनिद्देसा खन्तिआदीहि योजेतब्बा. यस्सा पञ्ञाय धम्मा निज्झानपजाननकिच्चसङ्खातं ओलोकनं खमन्ति अविपरीतसभावत्ता, सा पञ्ञा धम्मानं निज्झानक्खमनं एतिस्सा अत्थीति धम्मनिज्झानक्खन्तीति अत्थो.
७६९. असंवरं मुञ्चतीति समादानसम्पत्तविरतिसम्पयुत्तचेतना ‘‘सीलं पूरेन्तस्स मुञ्चचेतना’’ति वुत्ता. पुब्बापरपञ्ञाय च दानसीलमयतावचनतो मुञ्चअपरचेतनावसेन ‘‘आरब्भा’’ति, पुब्बचेतनावसेन ‘‘अधिकिच्चा’’ति च वत्तुं युत्तन्ति ‘‘अधिकिच्चा’’तिपि पाठो युज्जति.
७७०. पञ्चसीलदससीलानि ¶ विञ्ञाणस्स जातिया च पच्चयभूतेसु सङ्खारभवेसु अन्तोगधानीति ‘‘उप्पादा वा’’तिआदिकाय धम्मट्ठितिपाळिया सङ्गहितानि. भवनिब्बत्तकसीलस्स पञ्ञापनं सतिपि सवने न तथागतदेसनायत्तन्ति भिक्खुआदीनम्पि तं वुत्तं.
अधिपञ्ञाय पञ्ञाति अधिपञ्ञाय अन्तोगधा पञ्ञा. अथ वा अधिपञ्ञानिब्बत्तेसु, तदधिट्ठानेसु वा धम्मेसु अधिपञ्ञा-सद्दो दट्ठब्बो, तत्थ पञ्ञा अधिपञ्ञाय पञ्ञा.
७७१. अपायुप्पादनकुसलता अपायकोसल्लं सियाति मञ्ञमानो पुच्छति ‘‘अपायकोसल्लं कथं पञ्ञा नाम जाता’’ति. तं पन परस्स अधिप्पायं निवत्तेन्तो ‘‘पञ्ञवायेव ही’’तिआदिमाह. तत्रुपायाति तत्र तत्र उपायभूता. ठाने उप्पत्ति एतस्साति ठानुप्पत्तियं. किं तं? कारणजाननं, भयादीनं उप्पत्तिक्खणे तस्मिंयेव ठाने लहुउप्पज्जनकन्ति वुत्तं होति.
तिकनिद्देसवण्णना निट्ठिता.
(४.) चतुक्कनिद्देसवण्णना
७९३. न ¶ परितस्सतीति ‘‘अपि नाम मे तण्डुलादीनि सियु’’न्ति न पत्थेति, तदभावेन वा न उत्तसति.
७९६. अपरप्पच्चयेति परेन नपत्तियायितब्बे. धम्मे ञाणन्ति सच्चविसयं ञाणं. अरियसच्चेसु हि धम्म-सद्दो तेसं अविपरीतसभावत्ताति. सङ्खतपवरो वा अरियमग्गो तस्स च फलं धम्मो, तत्थ पञ्ञा तंसहगता धम्मे ञाणं. न अञ्ञञाणुप्पादनं नयनयनं, ञाणस्सेव पन पवत्तिविसेसोति अधिप्पायेनाह ‘‘पच्चवेक्खणञाणस्स किच्च’’न्ति. एत्थ च इमिना धम्मेनाति मग्गञाणेनाति वुत्तं, दुविधम्पि पन मग्गफलञाणं पच्चवेक्खणाय च मूलं, कारणञ्च नयनयनस्साति दुविधेनपि तेन धम्मेनाति न न युज्जति, तथा चतुसच्चधम्मस्स ञातत्ता, मग्गफलसङ्खातस्स च धम्मस्स सच्चपटिवेधसम्पयोगं गतत्ता नयनं होतीति तेन इमिना धम्मेन ¶ ञाणविसयभावेन, ञाणसम्पयोगेन वा ञातेनाति च अत्थो न न युज्जति.
यदिपि सब्बेन सब्बं अतीतानागतपच्चुप्पन्नं दुक्खं अभिजानन्ति, तथापि पच्चुप्पन्ने ससन्ततिपरियापन्ने सविसेसे अभिनिवेसो होतीति आह ‘‘न तञ्ञेव इम’’न्ति. दिट्ठेन अदिट्ठेन नयतो नयनञाणं, अदिट्ठस्स दिट्ठताय कारणभूतत्ता कारणञाणं, अनुरूपत्थवाचको वा कारण-सद्दोति धम्मे ञाणस्स अनुरूपञाणन्ति अत्थो.
सम्मुतिम्हि ञाणन्ति धम्मे ञाणादीनं विय सातिसयस्स पटिवेधकिच्चस्स अभावा विसयोभासनमत्तजाननसामञ्ञेन ञाणन्ति सम्मतेसु अन्तोगधन्ति अत्थो. सम्मुतिवसेन वा पवत्तं सम्मुतिम्हि ञाणं, अवसेसं पन इतरञाणत्तयविसभागं ञाणं तब्बिसभागसामञ्ञेन सम्मुतिञाणम्हि पविट्ठत्ता सम्मुतिञाणं नाम होतीति.
७९७. किलेसमूलके चाति नीवरणमूलके च कामभवधम्मे.
७९८. सा हिस्साति एत्थ अस्साति यो ‘‘कामेसु वीतरागो होती’’ति एवं वुत्तो, अस्स ¶ पठमज्झानसमङ्गिस्साति अत्थो. स्वेवाति एतेन कामेसु वीतरागभावनावत्थस्सेव पठमज्झानसमङ्गिस्स गहणे पवत्ते तस्स ततो परं अवत्थं दस्सेतुं ‘‘कामेसु वीतरागो समानो’’ति वुत्तं. चतुत्थमग्गपञ्ञा छट्ठाभिञ्ञाभावप्पत्तिया तं पटिविज्झति नाम, इतरा तदुपनिस्सयत्ता. यथानुरूपं वा आसवक्खयभावतो, फले वा आसवक्खये सति यथानुरूपं तंनिब्बत्तनतो चतूसुपि मग्गेसु पञ्ञा छट्ठं अभिञ्ञं पटिविज्झतीति दट्ठब्बा.
७९९. कामसहगताति वत्थुकामारम्मणा. चोदेन्तीति कामाभिमुखं तन्निन्नं करोन्तीति अत्थो. तदनुधम्मताति तदनुधम्मा इच्चेव वुत्तं होति. ता-सद्दस्स अपुब्बत्थाभावतोति अधिप्पायेनाह ‘‘तदनुरूपसभावा’’ति. निकन्तिं, निकन्तिसहगतचित्तुप्पादं वा ‘‘मिच्छासती’’ति वदति. ‘‘अहो वत मे अवितक्कं उप्पज्जेय्या’’ति अवितक्कारम्मणा अवितक्कसहगता.
८०१. अधिगमभावेन ¶ अभिमुखं जानन्तस्स अभिजानन्तस्स, अभिविसिट्ठेन वा ञाणेन जानन्तस्स, अनारम्मणभूतञ्च तं ठानं पाकटं करोन्तस्साति अत्थो.
८०२. वसितापञ्चकरहितं झानं अप्पगुणं. एत्थ चतस्सो पटिपदा चत्तारि आरम्मणानीति पञ्ञाय पटिपदारम्मणुद्देसेन पञ्ञा एव उद्दिट्ठाति सा एव विभत्ताति.
चतुक्कनिद्देसवण्णना निट्ठिता.
(५.) पञ्चकनिद्देसवण्णना
८०४. पञ्चङ्गिको सम्मासमाधीति समाधिअङ्गभावेन पञ्ञा उद्दिट्ठाति. पीतिफरणतादिवचनेन हि तमेव विभजति, ‘‘सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देती’’तिआदिना (दी. नि. १.२२६; म. नि. १.४२७) नयेन पीतिया सुखस्स च फरणं वेदितब्बं. पीतिफरणतासुखफरणताहि आरम्मणे ठत्वा चतुत्थज्झानस्स उप्पादनतो ‘‘पादा विया’’ति ता वुत्ता.
दुतियपञ्चके ¶ च ‘‘पञ्चञाणिको’’ति समाधिमुखेन पञ्चञाणानेव उद्दिट्ठानि निद्दिट्ठानि चाति दट्ठब्बानि. लोकियसमाधिस्स पच्चनीकानि नीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि. अञ्ञे किलेसा वारेतब्बा, इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धसब्बकिलेसत्ता न निग्गहेतब्बं वारेतब्बञ्च अत्थीति मग्गानन्तरं समापत्तिक्खणे च अप्पयोगेनेव अधिगतत्ता च ठपितत्ता च, अपरिहानिवसेन ठपितत्ता वा न ससङ्खारनिग्गय्हवारितगतो. सतिवेपुल्लप्पत्तत्ताति एतेन अप्पवत्तमानायपि सतिया सतिबहुलताय सतो एव नामाति दस्सेति. यथापरिच्छिन्नकालवसेनाति एतेन परिच्छिन्दनसतिया सतोति.
पञ्चकनिद्देसवण्णना निट्ठिता.
(६.) छक्कनिद्देसवण्णना
८०५. विसुद्धिभावं ¶ दस्सेन्तो ‘‘दूर…पे… रम्मणाया’’ति आह. सोतधातुविसुद्धीति च चित्तचेतसिका धम्मा वुत्ताति तत्थ ञाणं सोतधातुविसुद्धिया ञाणं. ‘‘चेतोपरियञाण’’न्ति इदमेव अत्थवसेन ‘‘परचित्ते ञाण’’न्ति उद्धटन्ति दट्ठब्बं. चुतूपपातञाणस्स दिब्बचक्खुञाणेकदेसत्ता ‘‘वण्णधातुआरम्मणा’’ति वुत्तं. मुद्धप्पत्तेन चुतूपपातञाणसङ्खातेन दिब्बचक्खुञाणेन सब्बं दिब्बचक्खुञाणन्ति वुत्तन्ति दट्ठब्बं.
छक्कनिद्देसवण्णना निट्ठिता.
(७.) सत्तकनिद्देसवण्णना
८०६. तदेव ञाणन्ति छब्बिधम्पि पच्चवेक्खणञाणं विपस्सनारम्मणभावेन सह गहेत्वा वुत्तन्ति अधिप्पायो. धम्मट्ठितिञाणेनाति छपि ञाणानि सङ्खिपित्वा वुत्तेन ञाणेन. खयधम्मन्तिआदिना ¶ हि पकारेन पवत्तञाणस्स दस्सनं, ञाणविपस्सनादस्सनतो विपस्सनापटिविपस्सनादस्सनमत्तमेवाति न तं अङ्गन्ति अधिप्पायो. पाळियं पन सब्बत्थ ञाणवचनेन अङ्गानं वुत्तत्ता निरोधधम्मन्ति ञाणन्ति इति-सद्देन पकासेत्वा वुत्तं विपस्सनाञाणं सत्तमं ञाणन्ति अयमत्थो दिस्सति. न हि यम्पि तं धम्मट्ठितिञाणं, तम्पि ञाणन्ति सम्बन्धो होति तंञाणग्गहणे एतस्मिं ञाणभावदस्सनस्स अनधिप्पेतत्ता, ‘‘खयधम्मं…पे… निरोधधम्म’’न्ति एतेसं सम्बन्धाभावप्पसङ्गतो चाति.
सत्तकनिद्देसवण्णना निट्ठिता.
(८.) अट्ठकनिद्देसवण्णना
८०८. विहारितब्बट्ठेनाति पच्चनीकधम्मे, दुक्खं वा विच्छिन्दित्वा पवत्तेतब्बट्ठेन.
अट्ठकनिद्देसवण्णना निट्ठिता.
(१०.) दसकनिद्देसो
पठमबलनिद्देसवण्णना
८०९. अविज्जमानं ¶ ठानं अट्ठानं, नत्थि ठानन्ति वा अट्ठानं. एस ‘‘अनवकासो’’ति एत्थापि नयो. तदत्थनिगमनमत्तमेव हि ‘‘नेतं ठानं विज्जती’’ति वचनन्ति. असुखे सुखन्ति दिट्ठिविपल्लासोव इध सुखतो उपगमनस्स ठानन्ति अधिप्पेतन्ति दस्सेन्तो ‘‘एकन्त…पे… अत्तदिट्ठिवसेना’’ति पधानदिट्ठिमाह. भेदानुरूपस्स सावनं अनुस्सावनं, भेदानुरूपेन वा वचनेन विञ्ञापनं.
लिङ्गे ¶ परिवत्ते च सो एव एककम्मनिब्बत्तितो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, नाञ्ञोति आह ‘‘अपि परिवत्तलिङ्ग’’न्ति. अयं पञ्होति ञापनिच्छानिब्बत्ता कथा.
सङ्गामचतुक्कं सपत्तवसेन योजेतब्बं. सब्बत्थ च पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणञ्च जीवितिन्द्रियं आनन्तरियानानन्तरियभावे पमाणन्ति दट्ठब्बं. पुथुज्जनस्सेव तं दिन्नं होति. कस्मा? यथा वधकचित्तं पच्चुप्पन्नारम्मणम्पि जीवितिन्द्रियप्पबन्धविच्छेदनवसेन आरम्मणं कत्वा पवत्तति, न एवं चागचेतना. सा हि चजितब्बं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसककरणञ्च तस्स चजनं, तस्मा यस्स तं सकं कतं, तस्सेव दिन्नं होतीति.
सण्ठ…पे… कप्पविनासेयेव मुच्चतीति इदं कप्पट्ठकथाय न समेति. तत्थ हि अट्ठकथायं (कथा. अट्ठ. ६५४-६५७) वुत्तं ‘‘आपायिकोति इदं सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्त’’न्ति. कप्पविनासेयेवाति पन आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो. एत्थ च सण्ठहन्तेति इदं स्वे विनस्सिस्सतीति विय अभूतपरिकप्पवसेन वुत्तं. एकदिवसमेव पच्चति ततो परं कप्पाभावेन आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा.
पकतत्तोति अनुक्खित्तो. समानसंवासकोति अपाराजिको.
किं ¶ पन तन्ति यो सो ‘‘नियतो’’ति वुत्तो, तं किं नियमेतीति अत्थो. तस्सेव पन यथापुच्छितस्स नियतस्स मिच्छत्तसम्मत्तनियतधम्मानं विय सभावतो विज्जमानतं यथापुच्छितञ्च नियामकहेतुं पटिसेधेत्वा येन ‘‘नियतो’’ति ‘‘सत्तक्खत्तुपरमादिको’’ति च वुच्चति, तं यथाधिप्पेतकारणं दस्सेतुं ‘‘सम्मासम्बुद्धेन ही’’तिआदिमाह. जातस्स कुमारस्स विय अरियाय जातिया जातस्स नाममत्तमेतं नियतसत्तक्खत्तुपरमादिकं, नियतानियतभेदं नामन्ति अत्थो. यदि पुब्बहेतु नियामको, सोतापन्नो च नियतोति सोतापत्तिमग्गतो उद्धं तिण्णं मग्गानं उपनिस्सयभावतो पुब्बहेतुकिच्चं, ततो पुब्बे पन पुब्बहेतुकिच्चं नत्थीति सोतापत्तिमग्गस्स उपनिस्सयाभावो आपज्जति. यदि हि तस्सपि पुब्बहेतु उपनिस्सयो सिया, सो च नियामकोति सोतापत्तिमग्गुप्पत्तितो पुब्बे एव नियतो सिया, तञ्च अनिट्ठं, तस्मास्स ¶ पुब्बहेतुना अहेतुकता आपन्नाति इममत्थं सन्धायाह ‘‘इच्चस्स अहेतु अप्पच्चया निब्बत्तिं पापुणाती’’ति.
पटिलद्धमग्गो सोतापत्तिमग्गो, तेनेव सत्तक्खत्तुपरमादिनियमे सति सत्तमभवादितो उद्धं पवत्तनकस्स दुक्खस्स मूलभूता किलेसा तेनेव खीणाति उपरि तयो मग्गा अकिच्चका होन्तीति अत्थो. यदि उपरि तयो मग्गा सत्तक्खत्तुपरमादिकं नियमेन्ति, ततो च अञ्ञो सोतापन्नो नत्थीति सोतापत्तिमग्गस्स अकिच्चकता निप्पयोजनता आपज्जतीति अत्थो. अथ सक्कायदिट्ठादिप्पहानं दस्सनकिच्चं, तेसं पहानेन सत्तक्खत्तुपरमादिताय भवितब्बं. सा चुपरिमग्गेहि एव होतीति सत्तमभवादितो उद्धं पवत्तितो तेन विना वुट्ठाने सक्कायदिट्ठादिप्पहानेन च तेन विना भवितब्बन्ति आह ‘‘पठममग्गेन च अनुप्पज्जित्वाव किलेसा खेपेतब्बा होन्ती’’ति. न अञ्ञो कोचि नियमेतीति नामकरणनिमित्ततो विपस्सनातो अञ्ञो कोचि नियामको नाम नत्थीति अत्थो. विपस्सनाव नियमेतीति च नामकरणनिमित्ततंयेव सन्धाय वुत्तं. तेनेवाह ‘‘इति सम्मासम्बुद्धेन गहितनाममत्तमेव त’’न्ति.
न उप्पज्जन्तीति पन अत्थीति ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदिं (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता ‘‘किं पनावुसो ¶ सारिपुत्त, अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधियन्ति एवं पुट्ठाहं, भन्ते, नोति वदेय्य’’न्ति (दी. नि. ३.१६१) वत्वा तस्स कारणं दस्सेतुं ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति (म. नि. ३.१२९) इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धक्खेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो.
‘‘यो पन भिक्खू’’तिआदिना वुत्तानि सिक्खापदानि मातिका, ताय अन्तरहिताय निदानुद्देससङ्खाते पातिमोक्खे पब्बज्जूपसम्पदाकम्मेसु च सासनं तिट्ठतीति अत्थो. पातिमोक्खे वा अन्तोगधा पब्बज्जा उपसम्पदा च तदुभयाभावे पातिमोक्खाभावतो, तस्मा पातिमोक्खे, तासु च सासनं तिट्ठतीति वुत्तं. ओसक्कितं नामाति पच्छिमपटिवेधसीलभेदद्वयं एकतो कत्वा ततो परं विनट्ठं नाम होतीति अत्थो.
ताति रस्मियो. कारुञ्ञन्ति परिदेवनकारुञ्ञं.
अनच्छरियत्ताति ¶ द्वीसु उप्पज्जमानेसु अच्छरियत्ताभावदोसतोति अत्थो. विवादभावतोति विवादाभावत्थं द्वे न उप्पज्जन्तीति अत्थो.
एकं बुद्धं धारेतीति एकबुद्धधारणी. एतेन एवंसभावा एते बुद्धगुणा, येन दुतियबुद्धगुणे धारेतुं असमत्था अयं लोकधातूति दस्सेति. पच्चयविसेसनिप्फन्नानञ्हि धम्मानं सभावविसेसो न सक्का धारेतुन्ति. समं उद्धं पज्जतीति समुपादिका, उदकस्सोपरि समं गामिनीति अत्थो. द्विन्नम्पीति द्वेपि, द्विन्नम्पि वा सरीरभारं. छादेन्तन्ति रोचयमानं. सकिं भुत्तोवाति एकम्पि आलोपं अज्झोहरित्वाव मरेय्याति अत्थो.
अतिधम्मभारेनाति धम्मेन नाम पथवी तिट्ठेय्य, सा किं तेनेव चलतीति अधिप्पायो. पुन थेरो ‘‘रतनं नाम लोके कुटुम्बं सन्धारेन्तं अभिमतञ्च लोकेन अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठं. एवं धम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो अभिमतो च विञ्ञूहि गम्भीराप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथवीचलनस्स कारणं होती’’ति दस्सेन्तो ¶ ‘‘इध, महाराज, द्वे सकटा’’तिआदिमाह. एकस्साति एकस्मा, एकस्स वा सकटस्स रतनं, तस्मा सकटतो गहेत्वाति अत्थो. ओसारितन्ति पवेसितं आहटं वुत्तन्ति अत्थो.
सभावपकतिकाति अकित्तिमपकतिकाति अत्थो. कारणमहन्तत्ताति महन्तेहि पारमिताकारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति. पथवीआदयो महन्ता अत्तनो अत्तनो विसये एकेकाव, एवं सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एको एव. को च तस्स विसयो? यावतकं ञेय्यं, एवं आकासो विय अनन्तविसयो भगवा एको एव होतीति वदन्तो लोकधात्वन्तरेसुपि दुतियस्स अभावं दस्सेति.
पुब्बभागे आयूहनवसेन आयूहनसमङ्गिता सन्निट्ठानचेतनावसेन चेतनासमङ्गिता च वेदितब्बा, सन्ततिखणवसेन वा. विपाकारहन्ति दुतियभवादीसु विपच्चनपकतितं सन्धाय वदति. चलतीति परिवत्तति. सुनखेहि वजनसीलो सुनखवाजिको.
पठमबलनिद्देसवण्णना निट्ठिता.
दुतियबलनिद्देसवण्णना
८१०. गतितो ¶ अञ्ञा गतिसम्पत्ति नाम नत्थीति दस्सेन्तो ‘‘सम्पन्ना गती’’ति आह. महासुदस्सनादिसुराजकालो पठमकप्पिकादिसुमनुस्सकालो च कालसम्पत्ति.
एकन्तं कुसलस्सेव ओकासोति इदं यदिपि कोचि कायसुचरितादिपयोगसम्पत्तियं ठितं बाधेय्य, तं पन बाधनं बाधकस्सेव इस्सादिनिमित्तेन विपरीतग्गाहेन जातं. सा पयोगसम्पत्ति सभावतो सुखविपाकस्सेव पच्चयो, न दुक्खविपाकस्साति इममत्थं सन्धाय वुत्तं. मक्कटो भत्तपुटं बन्धट्ठाने मुञ्चित्वा भुञ्जितुं न जानाति, यत्थ वा तत्थ वा भिन्दित्वा विनासेति, एवं अनुपायञ्ञूपि भोगे. सुसाने छड्डेत्वातिआदिना घातेत्वा छड्डितस्स वुट्ठानाभावो विय अपायतो वुट्ठानाभावोति दस्सेति.
‘‘पच्चरी’’तिपि ¶ उळुम्पस्स नामं, तेन एत्थ कता ‘‘महापच्चरी’’ति वुच्चति. उदके मरणं थले मरणञ्च एकमेवाति कस्मा वुत्तं, ननु सक्केन ‘‘समुद्दारक्खं करिस्सामी’’ति वुत्तन्ति? सच्चं वुत्तं, जीवितस्स लहुपरिवत्तितं पकासेन्तेहि थेरेहि एवं वुत्तं, लहुपरिवत्तिताय जीवितहेतु न गमिस्सामाति अधिप्पायो. अथ वा उदकेति नागदीपं सन्धाय वुत्तं, थलेति जम्बुदीपं.
थेरो न देतीति कथमहं एतेन ञातो, केनचि किञ्चि आचिक्खितं सियाति सञ्ञाय न अदासि. तेनेव ‘‘मयम्पि न जानामा’’ति वुत्तं. अपरस्साति अपरस्स भिक्खुनो पत्तं आदाय…पे… थेरस्स हत्थे ठपेसीति योजना. अनायतनेति निक्कारणे, अयुत्ते वा नस्सनट्ठाने. तुवं अत्तानं रक्खेय्यासि, मयं पन महल्लकत्ता किं रक्खित्वा करिस्साम, महल्लकत्ता एव च रक्खितुं न सक्खिस्सामाति अधिप्पायो. अनागामित्ता वा थेरो अत्तना वत्तब्बं जानित्वा ओवदति.
सम्मापयोगस्स गतमग्गोति सम्मापयोगेन निप्फादितत्ता तस्स सञ्जाननकारणन्ति अत्थो.
भूतमत्थं ¶ कत्वा अभूतोपमं कथयिस्सतीति अधिप्पायो. मनुस्साति भण्डागारिकादिनियुत्ता मनुस्सा महन्तत्ता सम्पटिच्छितुं नासक्खिंसु.
दुतियबलनिद्देसवण्णना निट्ठिता.
ततियबलनिद्देसवण्णना
८११. अञ्चिताति गता. पेच्चाति पुन, मरित्वाति वा अत्थो. उस्सन्नत्ताति वितक्कबहुलताय उस्सन्नत्ताति वदन्ति, सूरतादीहि वा उस्सन्नत्ता. दिब्बन्तीति कीळन्ति.
सञ्जीवकाळसुत्तसङ्घातरोरुवमहारोरुवतापनमहातापनअवीचियो अट्ठ महानिरया. एकेकस्स चत्तारि द्वारानि, एकेकस्मिं द्वारे चत्तारो चत्तारो गूथनिरयादयोति एवं सोळस उस्सदनिरये वण्णयन्ति.
सक्कसुयामादयो ¶ विय जेट्ठकदेवराजा. पजापतिवरुणईसानादयो विय दुतियादिट्ठानन्तरकारको परिचारको हुत्वा.
ततियबलनिद्देसवण्णना निट्ठिता.
चतुत्थबलनिद्देसवण्णना
८१२. कप्पोति द्वेधाभूतग्गो. एत्थ च बीजादिधातुनानत्तवसेन खन्धादिधातुनानत्तं वेदितब्बं.
चतुत्थबलनिद्देसवण्णना निट्ठिता.
पञ्चमबलनिद्देसवण्णना
८१३. अज्झासयधातूति ¶ अज्झासयसभावो. यथा गूथादीनं धातुसभावो एसो, यं गूथादीहेव संसन्दति, एवं पुग्गलानं अज्झासयस्सेवेस सभावो, यं दुस्सीलादयो दुस्सीलादिकेहेव संसन्दन्तीति वुत्तं होति. भिक्खूपि आहंसूति अञ्ञमञ्ञं आहंसु. आवुसो इमे मनुस्सा ‘‘यथासभागेन परिभुञ्जथा’’ति वदन्ता अम्हे सभागासभागे विदित्वा हीनज्झासयपणीतज्झासयतं परिच्छिन्दित्वा धातुसंयुत्तकम्मे उपनेन्ति तस्स पयोगं दट्ठुकामाति अत्थो, एवं सभागवसेनेव अज्झासयधातुपरिच्छिन्दनतो अज्झासयधातुसभागवसेन नियमेतीति अधिप्पायो.
पञ्चमबलनिद्देसवण्णना निट्ठिता.
छट्ठबलनिद्देसवण्णना
चरितन्ति इध दुच्चरितं सुचरितन्ति वुत्तं. अप्परजं अक्खं एतेसन्ति अप्परजक्खाति अत्थो विभावितो, अप्परजं अक्खिम्हि एतेसन्ति अप्परजक्खातिपि सद्दत्थो सम्भवति. एत्थ च आसयजाननादिना येहि ¶ इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननं विभावेतीति वेदितब्बं. एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति.
८१५. यदरियाति ये अरिया. आवसिंसूति निस्साय वसिंसु. के पन ते? ‘‘इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो’’ति (दी. नि. ३.३४८; अ. नि. १०.१९) एवं वुत्ता. एतेसु पञ्चङ्गविप्पहीनपच्चेकसच्चपनोदनएसनासमवयसज्जनानि ‘‘सङ्खायेकं पटिसेवति अधिवासेति परिवज्जेति विनोदेती’’ति (म. नि. २.१६८) वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे च मग्गेनेव समिज्झन्ति. तेनाह ‘‘एतञ्हि सुत्तं…पे… दीपेती’’ति.
८१६. आरम्मणसन्तानानुसयनेसु ¶ इट्ठारम्मणे आरम्मणानुसयनेन अनुसेति. आचिण्णसमाचिण्णाति एतेन समन्ततो वेठेत्वा विय ठितभावेन अनुसयिततं दस्सेति. भवस्सपि वत्थुकामत्ता, रागवसेन वा समानत्ता ‘‘भवरागानुसयो…पे… सङ्गहितो’’ति आह.
८१८. ‘‘पणीताधिमुत्तिका तिक्खिन्द्रिया, इतरे मुदिन्द्रिया’’ति एवं इन्द्रियविसेसदस्सनत्थमेव अधिमुत्तिग्गहणन्ति आह ‘‘तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थ’’न्ति.
८१९. पहानक्कमवसेनाति एत्थ पहातब्बपजहनक्कमो पहानक्कमोति दट्ठब्बो, यस्स पहानेन भवितब्बं, तं तेनेव पहानेन पठमं वुच्चति, ततो अप्पहातब्बन्ति अयं वा पहानक्कमो.
८२०. मग्गस्स उपनिस्सयभूतानि इन्द्रियानि उपनिस्सयइन्द्रियानि.
८२६. निब्बुतिछन्दरहितत्ता अच्छन्दिकट्ठानं पविट्ठा. यस्मिं भवङ्गे पवत्तमाने तंसन्ततियं लोकुत्तरं निब्बत्तति, तं तस्स पादकं.
छट्ठबलनिद्देसवण्णना निट्ठिता.
सत्तमबलनिद्देसवण्णना
८२८. निद्दायित्वाति ¶ कम्मट्ठानं मनसि करोन्तो निद्दं ओक्कमित्वा पटिबुद्धो समापत्तिं समापन्नोम्हीति अत्थो. नीवरणादीहि विसुद्धचित्तसन्तति एव चित्तमञ्जूसा, समाधि वा, कम्मट्ठानं वा. चित्तं ठपेतुन्ति समापत्तिचित्तं ठपेतुं. सञ्ञावेदयितानं अपगमो एव अपगमविमोक्खो.
सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि ‘‘हानभागियविसेसभागियधम्मा’’ति ¶ दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता. पगुणभाववोदानं पगुणवोदानं. तदेव पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठानं नामा’’ति वुत्तं. ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति इमाय वुट्ठानपाळिया असङ्गहितत्ता निरोधसमापत्तिया वुट्ठानं ‘‘पाळिमुत्तकवुट्ठानं नामा’’ति वुत्तं. ये पन ‘‘निरोधतो फलसमापत्तिया वुट्ठान’’न्ति पाळि नत्थीति वदेय्युं, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) इमाय पाळिया पटिसेधेतब्बा.
सत्तमबलनिद्देसवण्णना निट्ठिता.
दसमबलनिद्देसवण्णना
८३१. रागादीहि चेतसो विमुत्तिभूतो समाधि चेतोविमुत्ति. पञ्ञाव विमुत्ति पञ्ञाविमुत्ति. कम्मन्तरविपाकन्तरमेवाति कम्मन्तरस्स विपाकन्तरमेवाति अत्थो. चेतनाचेतनासम्पयुत्तकधम्मे निरयादिनिब्बानगामिनिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति. अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय, तंसदिसं इद्धिविधञाणं विय विकुब्बितुं. एतेन दसबलसदिसतञ्च वारेति, झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च. यदिपि हि झानादिपच्चवेक्खणञाणं सत्तमबलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि ¶ विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं. अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘तञ्हि झानं हुत्वा अप्पेतुं इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं.
दसमबलनिद्देसवण्णना निट्ठिता.
ञाणविभङ्गवण्णना निट्ठिता.