📜
१७. खुद्दकवत्थुविभङ्गो
१. एककमातिकादिवण्णना
८३२. ‘‘तेत्तिंसति ¶ ¶ तिका’’ति वुत्तं, ते पन पञ्चतिंस. तथा ‘‘पुरिसमलादयो अट्ठ नवका’’ति वुत्तं, ते पन आघातवत्थुआदयो नव. ये ‘‘द्वे अट्ठारसका’’तिआदिम्हि वुत्ता, ते एव ‘‘इति अतीतानि छत्तिंसा’’तिआदिना तयो छत्तिंसका कताति आह ‘‘छ अट्ठारसका’’ति, द्वासट्ठि पन दिट्ठिगतानि अञ्ञत्थ वुत्तभावेनेव इध निक्खित्तानीति न गहितानीति दट्ठब्बानि.
एककमातिकादिवण्णना निट्ठिता.
(१.) एककनिद्देसवण्णना
८४३-८४४. अत्थि पटिच्चं नामाति यथा ‘‘चक्खुञ्च पटिच्चा’’तिआदीसु निस्सयादिपच्चयभावेन पटिच्चाति वुत्तं, न तथा इध खत्तियादिजातीनं परमत्थतो अविज्जमानानं निस्सयादिपच्चयत्तस्स अभावा. येसु पन खन्धेसु सन्तेसु खत्तियादिसम्मुति होति, तेसं अब्बोच्छिन्नताव खत्तियादिजातिया अत्थिता, सा इध पटिच्च-सद्देन विभाविताति अत्थो. एकिस्सा सेणियाति असम्भिन्नायाति अत्थो.
पञ्हविस्सज्जनादिकिरियासु ¶ पुरतो करणं पुरेक्खारो. निक्खेपरासीति निधानरासि. पत्थटाकित्तिनोति वित्थिण्णाकित्तिनो. रत्तञ्ञुमदोति पुराणञ्ञुतामदोति वदन्ति. चिररत्तिजातेन, चिररत्तिपब्बजितेन वा जानितब्बस्स, रत्तीनमेव वा जाननमदो. उपट्ठापकमानोति आणाकरणमानो. आणाकरणञ्हि विचारणं इध ‘‘यसो’’ति वुत्तन्ति. परिमण्डलत्तभावनिस्सितो मानो परिणाहमदो. सरीरसम्पत्तिपारिपूरिया मदो पारिपूरिमदो.
८४५. वत्थुना विनापि वत्तब्बताय अवत्थुकं, न वत्थुनो अभावा.
८४६. चित्तस्स वोस्सज्जनन्ति चित्तस्स सतितो मुच्चनं, कायदुच्चरितादीसु पक्खन्दनं वा वोस्सग्गो. पतिट्ठाभावोति कुसलकरणे अट्ठानं, अनुट्ठानन्ति ¶ अत्थो. पमादसङ्खातस्स अत्थस्स कायदुच्चरिते चित्तस्स वोस्सग्गो पाणातिपाते मिच्छादिट्ठियं कोधे उपनाहेति एवमादिको परियायो अपरियन्तो, तदत्थतप्परियायप्पकासको वोस्सग्गनिस्सग्गादिको ब्यञ्जनपरियायो चाति सब्बं तं सङ्खिपित्वा एवरूपोति इदं आकारनिदस्सनं सब्बपरियायस्स वत्तुं असक्कुणेय्यत्ता कतन्ति दस्सेन्तो आह ‘‘परियन्ताभावतो’’ति. विस्सट्ठाकारोति सतिया पच्चनीकभूते चत्तारो खन्धे दस्सेति.
८४७. चित्तस्स थद्धता तथापवत्तचित्तमेवाति वदन्ति, मानविसेसो वा दट्ठब्बो. उपसङ्कमने वन्दितब्बं होतीति परियन्तेनेव चरति.
८४८. ‘‘आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘आवुसो, त्वं आपन्नोसी’’तिआदिना तेन वुत्तं तस्सेव उपरि खिपनवसेन ‘‘पटिप्फरित्वा’’ति वदन्ति. ‘‘तस्मिं नाम दलिद्दे, अकुसले वा इदं करोन्ते अहं कस्मा न करोमी’’ति एवं इध पटिप्फरणं युत्तं. करणस्स उत्तरकिरिया करणुत्तरियं. अकुसलपक्खो एसाति सारम्भोति अधिप्पायो.
८४९. अतिच्च इच्छतीति अतिच्चिच्छो, तस्स भावो अतिच्चिच्छताति वत्तब्बे च्चि-कारलोपं कत्वा ‘‘अतिच्छता’’ति वुत्तं. अत्रिच्छताति च सा एव वुच्चतीति. तत्रापि नेरुत्तिकविधानेन पदसिद्धि वेदितब्बा. यथालद्धं वा अतिक्कमित्वा अत्र अत्र इच्छनं अत्रिच्छता, सा एव र-कारस्स त-कारं कत्वा ‘‘अतिच्छता’’ति वुत्ता.
अत्रिच्छन्ति ¶ अतिच्छं, अत्र वा इच्छन्तो. केन? अतिलोभेन अतिलोभमिच्छासङ्खातेन अतिलोभमदेन च. अत्तनो हितं अत्ताति वुत्तं. हायति जीरति, आदिण्णो वा अत्ता, पत्तो वा अत्ता, नं जीरति चन्दकिन्नरिं पत्थयित्वा असिताभूदेविया विहीनो विय.
इच्छाहतस्साति इच्छाय उपद्दुतस्स, मुद्दितस्स वा.
अतिहीळयानोति अवमञ्ञमानो. मलकन्ति एवंनामकं जनपदं, अब्भोकासं वा. कोदण्डकेनाति कुदण्डकेन रस्सदण्डकेन. गद्दुलेनाति च वदन्ति. रुहिरमक्खितङ्गोति रुहिरसिन्नगत्तो.
८५०. जानन्तस्सेव ¶ भिय्यो भिय्यो चोदेन्तो विय सम्भावेतुकामो होति. पच्चयेति उपादानादिपच्चये.
८५१. ये पतिरूपेन वञ्चेन्ति, ते गण्ठिका, दुराचारेन वा गण्ठिभूता. गण्ठिकपुत्ता नाम गण्ठिका एव होन्ति, तेन सद्धिविहारिका गण्ठिकभावेन ‘‘थेरो…पे… दीघचङ्कमे विहरती’’ति वदन्ति.
वट्टति भन्तेति अयम्पि एको पकारो, लाभिना एव पन सक्का ञातुन्ति अत्तनो समापत्तिलाभितं सूचेतीति अत्थो. पञ्चत्तयं नाम उपरिपण्णासके दुतियसुत्तं (म. नि. ३.२१ आदयो). तस्स गम्भीरत्ता वदति ‘‘पञ्चत्तयं ओलोकेन्तस्सा’’ति.
८५२. सिङ्गन्ति सिङ्गारं. तञ्हि कुसलस्स विज्झनतो समासेवितताय सीसे परिक्खतं सुनिखतं विसाणं विय, थिरत्ता च सिङ्गं वियाति सिङ्गं, तं पनत्थतो रागो.
८५३. तेमनकरणत्थे तिन्तिण-सद्दो दट्ठब्बो. खीयनन्ति च येन लोभेन परं ममन्ति वदन्तं खीयति, सो वुत्तो. खीयनं भण्डनन्ति च वदन्ति. तिन्तिणन्ति वा लोलुप्पमिच्चेव वुत्तं होति. सञ्ञा-सद्दो हि एसो लोलुप्पवाचकोति.
८५४. ऊरुप्पमाणापीति ¶ एतेन महन्तघनभावेन अपूतितं दस्सेति. अथवातिआदिना चीवरमण्डनादीनं विसेसनानि ‘‘इमस्स वा पूतिकायस्स बाहिरानं वा परिक्खारानं मण्डना’’तिआदीनीति दस्सेति. चीवरेन हि मण्डना चीवरमण्डना, चीवरस्स वा मण्डना चीवरमण्डना, एवं पत्तमण्डना सेनासनमण्डना चाति अधिप्पायो. ऊनट्ठानपूरणं छविरागसुसण्ठानादिकरणञ्च चीवरादीसु काये च यथायोगं योजेतब्बं. तदहुजातदारको विय होतीति दारकचापल्यं न मुञ्चतीति अत्थो.
८५५. सदिसा अनुरूपा भत्ति सभागो, न सभागो असभागो, मानथद्धता, विरोधो वा. तेनस्स मातादीसु वत्तनं असभागवुत्तिता. एवंविधानं मानाधिकानं अकुसलानमिदं नामं.
८५६. परितस्सिताति ¶ सङ्कम्पना, उक्कण्ठितस्स वा तस्स तस्स तण्हायना.
८५७. कुसलकरणे कायस्स अविप्फारिकता लीनता जातिआलस्यं, न रोगउतुभोजनादीहि कायगेलञ्ञं तन्दी नाम, अथ खो पकतिआलस्यन्ति अत्थो. कायालसियन्ति नामकायस्स आलसियं, तदेव रूपकायस्सापीति दट्ठब्बं.
८५८. अच्चसनादीहि उप्पन्नधातुक्खोभनिमित्तं आलसियं विजम्भिता.
८५९. भत्तनिमित्तेन उप्पन्नं आलस्यं भत्तसम्मदो.
८६०. इमेहि पनाति चित्तस्स अकल्यतादीहि. सब्बत्थ किलेसवसेनाति थिनमिद्धकारणानं रागादीनं वसेनाति दट्ठब्बं.
८६१. सम्माआजीवतो अपेतो कतोति अपकतो. सो आजीवुपद्दवेन उपद्दुतोति कत्वा आह ‘‘उपद्दुतस्साति अत्थो’’ति.
तिविधम्पि तं तत्थ आगतं तस्स निस्सयभूताय इमाय पाळिया दस्सेतुन्ति एवमत्थो दट्ठब्बो.
पापणिकानीति ¶ आपणतो छड्डितानि. नन्तकानीति अन्तरहितानि, चीरानि वा. गिलानस्स पच्चयभूता भेसज्जसङ्खाता जीवितपरिक्खारा गिलानपच्चयभेसज्जपरिक्खारा. पूतिमुत्तन्ति पुराणस्स अपुराणस्स च सब्बस्स गोमुत्तस्सेतं नामं. पूतिभावेन छड्डितोसधन्तिपि केचि.
अगब्भिका एकद्वारा दीघसाला किर उद्दण्डो. कुच्छितरजभूताय पापिच्छताय निरत्थककायवचीविप्फन्दनिग्गहणं कोरजं, तं एतस्स अत्थीति कोरजिको, अतिविय कोरजिको कोरजिककोरजिको. अतिपरिसङ्कितोति केचि. मुखसम्भावितोति कोरजिककोरजिकादिभावेन पवत्तवचनेहि अत्तनो मुखमत्तेन अञ्ञेहि सम्भावितो. सो एवरूपो एवरूपताय एव अत्तानं परं विय कत्वा ‘‘अयं समणो’’तिआदिं कथेति.
पणिधायाति ‘‘अरहाति मं जानन्तू’’ति चित्तं ठपेत्वा, पत्थेत्वा वा. आपाथकज्झायीति मनुस्सानं आपाथट्ठाने समाधिं समापन्नो विय निसीदन्तो आपाथके जनस्स पाकटट्ठाने झायी.
अञ्ञं ¶ विय कत्वा अत्तनो समीपे भणनं सामन्तजप्पितं. आकारस्स रस्सत्तं कत्वा ‘‘अठपना’’ति वुत्तं. कुहनं कुहो, तस्स अयना पवत्ति कुहायना, कुहस्स वा पुग्गलस्स अयना गतिकिरिया कुहायना.
८६२. पुट्ठस्साति ‘‘को तिस्सो, को राजपूजितो’’ति पुट्ठस्स. नहनाति बन्धना परिवेठना.
८६३. निमित्तेन चरन्तो जीवन्तो निमित्तकारको नेमित्तिको, तस्स भावो नेमित्तिकता. अत्तनो इच्छाय पकासनं ओभासो. को पन सोति? ‘‘अज्ज भिक्खूनं पच्चया दुल्लभा जाता’’तिआदिका पच्चयपटिसंयुत्तकथा. इच्छितवत्थुस्स समीपे कथनं सामन्तजप्पा.
८६४. बहि छड्डनं उक्खेपना. परपिट्ठिमंसखादनसीलो परपिट्ठिमंसिको, तस्स भावो परपिट्ठिमंसिकता.
८६५. निकत्तुं ¶ अप्पेन लाभेन बहुकं वञ्चेत्वा गहेतुं इच्छनं निजिगीसनं, तस्स भावो निजिगीसनता. तस्सेव इच्छनस्स पवत्तिआकारो, तंसहजातं वा गवेसनकम्मं.
८६६. वण्णसम्पन्नं पोक्खरं वण्णपोक्खरन्ति उत्तरपदलोपो पुब्बपदस्स दट्ठब्बो, वण्णपारिपूरी वा वण्णपोक्खरता. ‘‘अत्थजापिका’’ति एत्थ विय जप-सद्दो उप्पत्तिवाचकोति आह ‘‘पवत्तेती’’ति.
८६७. सेय्यसदिसमाना उन्नतिवसेन पवत्ताति उभयत्थापि ‘‘मानं जप्पेती’’ति वुत्तं.
८६८. हीनमानो पन ओनतिवसेन पवत्तितो केवलेन मानसद्देन निद्देसं नारहतीति तंनिद्देसे ‘‘ओमानं जप्पेती’’ति (विभ. ८७४) वुत्तं.
८७२. राजभोगेन रट्ठभुञ्जनको राजनिस्सितो रट्ठियो.
८७९. पुग्गलं अनामसित्वाति यथा सेय्यस्स सेय्यमानादिनिद्देसेसु ‘‘परेहि सेय्यं अत्तानं दहती’’ति सेय्यादिपुग्गलो मानुप्पादको ¶ आमट्ठो, एवमेतस्स सेय्यमानभावेपि मानुप्पादकपुग्गलविसेसं अनामसित्वा ‘‘परे अतिमञ्ञति’’च्चेव वुत्तन्ति अत्थो. परे अतिक्कमित्वा मञ्ञनञ्हि यस्स कस्सचि अतिमानोति.
८८०. पुरिममानस्स उपरिमानो मानातिमानो, अति-सद्दो उपरि-सद्दस्स अत्थं वदतीति दट्ठब्बो. पुरिममानं वा अतिक्कन्तो मानो मानातिमानो.
८८१. पक्खिजातीसु वायसो अन्तो लामकोति कत्वा ‘‘काकजाति विया’’ति वुत्तं.
८८२. थेरो किर दोसचरितो अहोसि, तस्मा आदितोव ‘‘तुम्हे अखीणासवा’’ति अवत्वा उपायेन कथेसीति वदन्ति, दोसचरितत्ता वा खिप्पं ततियपदवारे विरागं उप्पादेसीति अधिप्पायो.
८८३. मानं ¶ अनुगतच्छन्दोति मानसम्पयुत्तछन्दो, मानसभावं अनुगतो मानच्छन्दो वा.
८८४. ‘‘विलम्बन’’न्ति च इत्थिपुरिससम्माननादिकिरियादिविलम्बनपटिसंयुत्तं कत्तब्बं दट्ठब्बं. तत्थ युत्तमुत्तसिलिट्ठं पटिभानं विलम्बनपटिभानं.
८८७. अमरवादपटिसंयुत्तो वितक्को, अत्तनो अमरणत्थाय देवभावत्थाय वा वितक्को अमरवितक्को.
८८८. परेसु अनुद्दया रागवसेन अनुद्दयकरणं एतस्साति परानुद्दयो, तस्स भावो परानुद्दयता, परेसु वा अनुद्दयस्सेव सहनन्दितादिकस्स भावो परानुद्दयता, तादिसो रागो. तत्थाति परानुद्दयताय संसट्ठविहारेन दस्सितायाति अत्थो युज्जति.
८९०. अनवञ्ञत्तिं पत्थेन्तो अनवञ्ञत्तत्थमेव कामगुणे च पत्थेतीति आह ‘‘पञ्चकाम…पे… निस्सितो हुत्वा’’ति.
एककनिद्देसवण्णना निट्ठिता.
(२.) दुकनिद्देसवण्णना
८९१. उपनय्हतीति ¶ बन्धति. अ-कारो अनन्तरत्थवाचको, मरियादवाचकस्स वा आकारस्स रस्सत्तं कत्वा ‘‘अट्ठपना’’ति वुत्तन्ति ‘‘अनन्तरट्ठपना’’तिआदिमाह. तत्थ पठमुप्पन्नस्स पवत्ताकारो मरियादा, तं अनतिक्कमित्वा तस्सेव दळ्हीकरणवसेन ठपना मरियादट्ठपना. पकतिट्ठपनामत्तमेव, विसेसनरहिताति अत्थो.
८९२. निट्ठुरियं खेळपातनं, निट्ठुरियं विय निट्ठुरियं. दस्सेत्वाति दन्तेहि छिन्दित्वा. तेन ¶ पन दस्सनं पळासोति दस्सेति. पळासस्स आयनाति युगग्गाहप्पवत्ति. समभावदहनं जयो, तस्स आहरणतो आहारो. धुरं न देतीति पामोक्खं न देति.
८९४. कायेन चेतियङ्गणादिवत्तं करोति ‘‘एवं वत्तसम्पन्नो सद्धो कथं कायदुच्चरितादीनि करिस्सती’’ति परेसं ञापनत्थं. अतिच्चाति अच्चयं कत्वा. आसरन्तीति आगच्छन्ति, पुन पटिच्छादने पवत्तन्तीति अत्थो. कोनामेवं करोतीति वोच्छिन्दनच्छादना वा वोच्छादना.
न सम्मा भासिताति यो न सम्मा भासति, सो सठोति दस्सेति. कुच्छि वा पिट्ठि वा जानितुं न सक्काति असन्तगुणसम्भावनेनेव चित्तानुरूपकिरियाविरहतो ‘‘एवंचित्तो एवंकिरियो’’ति जानितुं न सक्काति अत्थो.
अजो एव अजामिगो. नेलकोति तरुणवच्छो. यथा सो यक्खो तादिसं रूपं दस्सेत्वा ‘‘अजा’’ति सञ्ञाय आगतागते खादति, एवमयम्पि तंतंसदिसगुणसम्भावनेन ते ते वञ्चेति. तेनेतं साठेय्यं मायातो बलवतरा वञ्चनाति दट्ठब्बं. तेनेव ‘‘परिक्खत्तता’’ति वुत्तं.
९०८. सक्कायदिट्ठादीनं अभावेपि यं संयोजनं होति, तं बहिद्धा संयोजनतो बहिद्धासंयोजनस्स पुग्गलस्स विसेसनभूतं बहिद्धासंयोजनं नाम.
दुकनिद्देसवण्णना निट्ठिता.
(३.) तिकनिद्देसवण्णना
९०९. अकुसलमूलानेव ¶ वट्टमूलानीति तेहि कथितेहि वट्टमूलसमुदाचारो कथितो होतीति आह ‘‘तीहि…पे… कथितो’’ति.
९१९. सस्सतो ¶ लोकोतिआदिदस्सनमेव ब्रह्मचरियं मोक्खसम्पापकं उत्तमचरियन्ति दिट्ठिगतिकेहि सम्मतन्ति आह ‘‘दिट्ठिगतिकसम्मतस्सा’’ति. रूपारूपावचरविपाकेसु सातिसयो भवरागोति अधिप्पायेन वुत्तं ‘‘महाब्रह्मान’’न्ति.
९२०. कथंविधन्ति केनाकारेन सण्ठितन्ति अत्थोति कत्वा आह ‘‘आकारसण्ठान’’न्ति. मानठपनाति सेय्यादिवसेन मानेन ठपना, मानसङ्खाता वा ठपना.
९२१. चेतसो उत्रासो दोमनस्सं, दोसो वा, तंसम्पयुत्ता वा चेतनादयो.
९२२. देसनासुखतायाति तिण्णं अद्धानं वसेन विचिकिच्छाय देसना सुखा ‘‘कङ्खति विचिकिच्छती’’ति, न पन तथा मोहेनाति अधिप्पायो. वण्णादिभेदं सुत्वाति केचि किर वदन्ति ‘‘खत्तियजीवो पण्डुवण्णो. कस्मा? सो हि पुब्बण्हे रमति, पुब्बण्हे च छाया पण्डुवण्णा. ब्राह्मणवेस्ससुद्दजीवा ओदातपीतकाळवण्णा. ते हि मज्झन्हसायन्हरत्तीसु ओदातपीतकाळछाया काळतमकालेसु रमन्ती’’ति तेसं वण्णभेदं, ‘‘ब्यापी परिमण्डलो’’तिआदिना कथेन्तानं सण्ठानभेदञ्च सुत्वा.
९२३. पुरिसपुग्गलोति पदद्वयं एकपदं कत्वा जानन्तानं वसेनायं सम्मुतिकथा पवत्ता, पदन्तरमेव वा इदं पुग्गलवाचकन्ति दस्सेन्तो ‘‘अयं पना’’तिआदिमाह. अथ वा पुरिसोति वुत्तो च पुग्गलो एव, न पुरिसिन्द्रिययुत्तोवाति दस्सनत्थम्पि ‘‘पुरिसपुग्गलो’’ति वुत्तन्ति वेदितब्बं. अट्ठसु आबाधेसूति पित्तसेम्हवातसमुट्ठानउतुविपरिणामजओपक्कमिकविसमपरिहारजसन्निपातजकम्मसमुट्ठानेसु. पुब्बे कतन्ति पुराणतरकम्मं इच्छन्तीति उपपज्जवेदनीयञ्च किर पटिक्खिपन्ति. आणत्तिमूलकेन वाति योपि आणापेत्वा वधबन्धादिदुक्खं उप्पादेति, तम्पि तंमूलकं न होति, इस्सरनिम्मानमूलमेवाति अधिप्पायो.
९२४. मोहस्स ¶ अनुदहनं दाहकारणताय वुत्तं, सभावतोपि पन असम्पटिवेधो सम्पटिवेधसुखस्स पच्चनीकभूतो दुक्खो एवाति अनुदहनता वेदितब्बा. एवञ्च कत्वा ‘‘उपेक्खा वेदना ञाणसुखा अञ्ञाणदुक्खा’’ति (म. नि. १.४६५) वुत्ता.
९२६. पुथुनिमित्तारम्मणेसूति ¶ सुभनिमित्तादिवसेन पुथुनिमित्तसभावेसु आरम्मणेसु, पुथुसभावेसु वा सुभनिमित्तादिआरम्मणेसु. कोसज्जपमादनिद्देसानं समानत्तेपि अविप्फारिकतासङ्खाता लीनवुत्तिता कोसज्जं, सतिवोस्सग्गसङ्खातं पमज्जनं पमादोति अयं विसेसोति.
९३१. सगरुवासन्ति सओत्तप्पवासमाह, सजेट्ठकवासन्ति सहिरिवासं. अनादियना अनद्दा ओवादअग्गहणं, अचित्तीकारोति अत्थो. सुक्खकट्ठस्स विय अनल्लता, अमुदुता वा अनद्दा. असील्यन्ति असुखसीलता अमुदुता एव.
९३४. उपारम्भो दोससम्पयुत्तचित्तुप्पादो सिया.
९३६. ‘‘इध पासाणं करोती’’तिआदिना ठपनत्थेपि करोति-सद्दो युज्जतीति आह ‘‘करोतीति ठपेती’’ति. एत्थ चायं आवज्जना अकुसलानं आसन्नकारणत्ता खुद्दकवत्थूसु वुत्ताति वेदितब्बा, तदनुकूलकिच्चत्ता वा.
तिकनिद्देसवण्णना निट्ठिता.
(४.) चतुक्कनिद्देसवण्णना
९३९. इतीति निदस्सने निपातोति एवं-सद्देन समानत्थोति दस्सेति. भवाभवहेतूतिपीति एत्थ भवन्ति जायन्ति एतेनाति भवो, सप्पिआदिभेसज्जं. भवो एव पणीततरो अभिवुद्धो अभवो. भावनारामताअरियवंसप्पहेय्यत्ता वा पुरिमतण्हात्तयवज्जा सब्बा तण्हा ‘‘भवाभवहेतु उप्पज्जती’’ति वुत्ताति वेदितब्बा.
एतायाति ¶ छन्दादिअगतिया. न गच्छन्तीति न पवत्तन्ति, तं तं किरियं न करोन्तीति ¶ अत्थो. इमिनाति छन्दादिना अगतिगमनेन. छन्दादीसु येन निन्नो, तेन गमनं यथानिन्नगमनं.
‘‘राजा’’तिआदिना राजादिनिमित्तो विय ऊमिआदिनिमित्तो चित्तुत्रासो ऊमिआदिभयं, ‘‘ऊमिभयन्ति खो, भिक्खवे, कोधुपायासस्सेतं अधिवचन’’न्तिआदिवचनतो (म. नि. २.१६२; अ. नि. ४.१२२; इतिवु. १०९) कोधुपायासओदरिकत्तपञ्चकामगुणमातुगामा वा. तत्थ पञ्चकामगुणमातुगामग्गहणेन तन्निस्सितछन्दरागग्गहणं वेदितब्बं, ओदरिकत्तञ्च लोभोव. उक्खेपनीयादिकम्मं विनयदण्डं.
‘‘अथ खो तिम्बरुको परिब्बाजको येन भगवा…पे… एतदवोच ‘किं नु खो, भो गोतम, सयंकतं सुखदुक्ख’न्ति? मा हेवं तिम्बरुकाति भगवा अवोचा’’तिआदिना निदानवग्गे (सं. नि. २.१८) आगतत्ता ‘‘तिम्बरुकदिट्ठी’’ति वुत्ता.
चतुक्कनिद्देसवण्णना निट्ठिता.
(५.) पञ्चकनिद्देसवण्णना
९४०. आगन्तुं पन न देन्तीति आगमनस्स पच्चया न होन्तीति अत्थो दट्ठब्बो.
९४१. अवदेहनतोति पूरणेन मंसूपचयहेतुताय च उपचयनतो. गिम्हकाले भुञ्जित्वा सयन्तस्स सुखं होतीति तं उतुसुखं ‘‘सेय्यसुख’’न्ति वुत्तं, सयनिरियापथसुखन्ति अत्थो. वतन्ति धुतङ्गानि. तपोति खन्धकवत्तानि, वीरियं वा. सीलग्गहणेन खन्धकवत्तमेथुनविरतीनं गहितत्ता तपब्रह्मचरियग्गहणं न कत्तब्बन्ति चे? न, अञ्ञसीलतो विसेसेत्वा तपब्रह्मचरियानं देवत्तकारणत्तग्गहणस्स दस्सनतो, बाहिरानञ्चस्स विनिबन्धस्स पवत्तिदस्सनतो वा. तेसञ्हि अविहिंसादिगोवतादिदुक्करकारिकामेथुनविरतियो यथाक्कमं सीलादीनि, तानि च ते देवनिकायं पणिधाय चरन्तीति. अञ्ञथा च सद्धारुचिआदीहि ‘‘यतो ¶ खो भो अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो कायस्स भेदा उच्छिज्जती’’तिआदिना (दी. नि. १.८५) विकप्पेत्वा.
९४२. ब्यसनेसु ¶ ञातिभोगरोगब्यसनग्गहणेन तंनिमित्ता सोकादयो गहिताति दट्ठब्बा. दस्सनसवनेसु पटिकूलता दस्सनसवनपटिकूलता. एत्थ च आदीनवेहि पञ्चहि तेसं कारणभूता अक्खन्तियेव भिन्दित्वा कथिताति वेदितब्बा, अक्खन्तिमूलका वा अप्पियतादिहेतुभूता दुक्कटदुब्भासिततादिदोसा.
मिच्छाजीवनिमित्तं मरणकाले उप्पन्नभयं ‘‘आजीवकभय’’न्ति वुत्तं. ‘‘आजीविकाभय’’न्ति पन पाठे पच्चयानुप्पत्तिं पस्सतो आजीविकनिमित्तो चित्तुत्रासोति अत्थो दट्ठब्बो. कित्तिसद्दो सिलोकन्ति तप्पटिपक्खा असिलोकं अकित्ति. तेनाह ‘‘गरहभय’’न्ति.
९४३. उप्पिलावितन्ति उदग्गतासङ्खातो अवूपसमभावो, अवूपसमहेतुभूतो वा पीतिया आकारो.
पञ्चकनिद्देसवण्णना निट्ठिता.
(६.) छक्कनिद्देसवण्णना
९४४. ‘‘कोधनो होति उपनाही’’तिआदिना कोधादिहेतुका उपनाहादयो कोधादीनं सहायकारणभावेन सुत्तन्ते वुत्ताति कोधादयो एव विवादमूलानि, तेनेत्थ ते एव वुत्ता. सन्दिट्ठिपरामसिता अत्तनो दिट्ठियं अभिनिविट्ठता.
९४५. अप्पतिस्सयोति पतिस्सयभूतेहि गरूहि विरहितो. अप्पमादलक्खणन्ति सतिअविप्पवासं कुसलानुयोगसातच्चं वा.
युत्तपयुत्तताति ¶ तन्निन्नतावसेन सुट्ठु युत्तता. गणसङ्गणिका किलेसवसेन पवत्ता सङ्गणिका. इत्थिपटिसंयुत्तकथासवने इत्थिसद्दसवने च अस्सादो सवनसंसग्गो. इत्थिया कस्सचि दानग्गहणस्सादो परिभोगसंसग्गो.
९४६. सोमनस्सेन सद्धिं उपविचरन्तीति सोमनस्सुपविचाराति अकुसलसोमनस्ससहगता रूपविचारादयो इधाधिप्पेताति वेदितब्बा, तथा उपेक्खुपविचारा च. तंसम्पयुत्तो वाति एतेन विचारग्गहणेन वितक्कोपि ¶ गहितोति वितक्कप्पवत्तनेन ‘‘उपवितक्केती’’ति इदम्पि वुत्तं होतीति दस्सेति.
९४७. अञ्ञाणसम्पयुत्ताति विचिकिच्छुद्धच्चसहगतचित्तेसु उपेक्खा मोहोति वदन्ति, लोभसम्पयुत्तुपेक्खापि पन गेहस्सिता न न होति.
९४८. अधिच्चसमुप्पन्निको ‘‘अधिच्च समुप्पन्नो अत्ता उप्पन्नो भविस्सती’’ति गण्हन्तो सस्सतदिट्ठिको होतीति एवरूपस्स दिट्ठि वियाति दस्सेन्तो ‘‘अधिच्चसमुप्पन्निकस्सेवा’’ति आह. न सो जातोति एत्थ ‘‘जातू’’ति अयं निपातो उ-कारस्स ओ-कारं कत्वा जातोति वुत्तो, तेन वा समानत्थं निपातन्तरं एतं दट्ठब्बं. सब्बासवदिट्ठीति सब्बासवपरियायेन आगता दिट्ठि.
छक्कनिद्देसवण्णना निट्ठिता.
(७.) सत्तकनिद्देसवण्णना
९५१. द्वासट्ठिया दिट्ठीसु सत्तकस्स अञ्ञस्स अभावा सत्त उच्छेदवादा एव इध तथा अवत्वा ‘‘सत्त दिट्ठी’’ति वुत्ता.
सत्तकनिद्देसवण्णना निट्ठिता.
(८.) अट्ठकनिद्देसवण्णना
९५२. ‘‘कम्मं ¶ खो मे कत्तब्बं भविस्सती’’तिआदिना ओसीदनाकारेन पवत्तचित्तुप्पादा कोसज्जकारणानि, कोसज्जमेव वा कोसज्जन्तरकारणताय कोसज्जकारणानीति दट्ठब्बानि. मासाचितं मञ्ञेति एत्थ आचित-सद्दो तिन्त-सद्दस्स, मञ्ञे-सद्दो च विय-सद्दस्स अत्थं वदतीति अधिप्पायेन ‘‘तिन्तमासो विया’’ति अयमत्थो विभावितो, मासचयो वियाति वा अत्थो.
९५७. फरतीति फुसति, घट्टेतीति अत्थो. अञ्ञेन कारणेनाति ‘‘अज्ज तया विकाले भुत्तं, तेन त्वं आपत्तिं आपन्नोसी’’ति वुत्तो ‘‘हिय्यो ¶ मया काले भुत्तं, तेनाहं अनापन्नो’’तिआदिना अञ्ञेन अयुत्तेन कारणेन अञ्ञं युत्तं कारणं पटिच्छादेतीति अत्थो. पुच्छितत्थतो बहिद्धा यथा तं न अल्लीयति, तथा कथाय अपनयनं विक्खिपनं बहिद्धा अपनामना.
९५८. असञ्ञीवादाति पुग्गलेहि दिट्ठियो दस्सेति. येहि वा अभिनिवेसेहि असञ्ञी अत्तानं वदन्ति, ते असञ्ञीवादा. अरूपसमापत्तिनिमित्तन्ति आकासादिं.
अट्ठकनिद्देसवण्णना निट्ठिता.
(९.) नवकनिद्देसवण्णना
९६०. दसमस्स अवुत्तत्ता ‘‘सत्तेसु उप्पत्तिवसेनेव कथितानी’’ति वुत्तं.
९६३. सुखविनिच्छयन्ति सेवितब्बासेवितब्बसुखसन्निट्ठानन्ति अत्थो. अज्झत्तं सुखन्ति सेवितब्बं नेक्खम्मसुखं. विनिच्छयाति द्वे विनिच्छयाति इदं –
‘‘सातं ¶ असातन्ति यमाहु लोके,
तमूपनिस्साय पहोति छन्दो;
रूपेसु दिस्वा विभवं भवञ्च,
विनिच्छयं कुब्बति जन्तु लोके’’ति. (सु. नि. ८७३; महानि. १०२) –
एतस्स निद्देसे वुत्तं.
इध विनिच्छयोति वुत्तोति इमिस्सा विभङ्गपाळिया यो छन्दरागस्स पच्चयसभावेन विनिच्छय-सद्देन वुत्तो, सक्कपञ्हेपि (दी. नि. २.३५७) छन्दस्स निदानभावेन वितक्क-सद्देन सो एव आगतोति एवं वितक्कस्स विनिच्छयभावं तस्सेव इध गहिततञ्च दस्सेति. बलवसन्निट्ठानन्ति बलवतिया तण्हाय आरम्मणस्स निट्ठपेत्वा गहणं.
९६४. सतिपि अञ्ञेसञ्च सङ्खतभावे अहन्ति अस्मीति च सातिसया मानस्स सङ्खतताति कत्वा ‘‘सङ्खत’’न्ति मानो वुत्तो. सेय्यादिवसेन ¶ ‘‘अहमस्मी’’ति अत्तनो सङ्खरणं वा सङ्खतं. एत्थ ‘‘भविस्सन्ती’’तिआदिका पवत्ति तण्हादिट्ठीनं विसेसवतीति तासम्पि इञ्जितादिभावो वुत्तो.
नवकनिद्देसवण्णना निट्ठिता.
(१०.) दसकनिद्देसवण्णना
९७०. जालक्खिपसंविधानादिकुसलतासङ्कप्पनं उपायचिन्ता, तस्सा मिच्छाभावपटिच्छादनभावेन पवत्तो तदाकारो मोहो उपायचिन्तावसेन उप्पन्नोति दट्ठब्बो. यथाकते पन पापे अनादीनवदस्सनवसेन पवत्ता सञ्ञा, सङ्कप्पो वा पच्चवेक्खणा, तस्सापि मिच्छाभावपटिच्छादकं तदाकारं, अनादीनवदस्सनं वा पच्चवेक्खणाकारेन उप्पन्नो मोहोति. विमुत्तसञ्ञिताति ¶ अधिमानसम्पयुत्तं, तित्थियानं वा अत्तनो दिट्ठिया विमुत्ततासञ्जाननं. ‘‘विमुत्तोम्ही’’ति एवं पवत्तो अकुसलचित्तुप्पादो मिच्छाविमुत्तीति केचि वदन्ति. फलं विय विमुत्तन्ति गहिते पन दिट्ठिसम्पयुत्तचित्ते दिट्ठि मिच्छाञाणं, समाधि च मिच्छाविमुत्तीति युत्तं सिया.
दसकनिद्देसवण्णना निट्ठिता.
तण्हाविचरितनिद्देसवण्णना
९७३. समूहगाहतोति तण्हामानदिट्ठीनं साधारणग्गहणतोति वदन्ति. ‘‘इत्थं एवं अञ्ञथा’’ति पन विसेसं अकत्वा गहणं समूहगाहोति दट्ठब्बो. अञ्ञं आकारन्ति परसन्तानगतं आकारं. अत्थीति सदा संविज्जतीति अत्थो. सीदतीति विनस्सति. संसयपरिवितक्कवसेनाति ‘‘किं नु खो अहं सियं, न सिय’’न्ति एवं परिवितक्कवसेन. पत्थनाकप्पनवसेनाति ‘‘अपि नाम साधु पनाहं सिय’’न्ति एवं पत्थनाय कप्पनवसेन.
सुद्धसीसाति तण्हामानदिट्ठीनं साधारणसीसा विसेसस्स अनिस्सितत्ता ‘‘सुद्धसीसा’’ति वुत्ता. तत्थ दिट्ठिसीसेहि दिट्ठिया तण्हा दस्सिता, सीससीसमूलकेहि ¶ मानदिट्ठीहि सयमेव चाति आह ‘‘एवमेते…पे… तण्हा विचरितधम्मा वेदितब्बा’’ति. दिट्ठिमानेसुपि ‘‘तण्हाविचरितानी’’ति वचनञ्च अञ्ञमञ्ञं विप्पयोगीनं दिट्ठिमानानं तण्हाय अविप्पयोगीनं तंमूलकत्ताव तप्पधानताय कतन्ति वेदितब्बं.
९७४. अवक्करीति निपातो नानाभावे वत्ततीति अनानाकरणं अनवक्करि, तं कत्वा, अवक्करि वा अकत्वा अनवक्करि कत्वाति एवं दस्सेन्तो आह ‘‘अविनिब्भोगं कत्वा’’ति. ‘‘अनवकारिं करित्वा’’ति वा पाठो, तत्थ अवकिरणं विक्खेपनं समूहस्स एकदेसानं विनिब्भुज्जनं अवकारि, तं अवकारिं विनिब्भोगं अकत्वा, पञ्चपि खन्धे समूहतो एकत्तेनेव गहेत्वा अत्ततो अविनिब्भुज्जित्वा अस्मीति छन्दमानदिट्ठियो पटिलभतीति ¶ अत्थो. असितब्याभङ्गितायाति दात्तेन काजेन चाति एतेन परिक्खारेन, असितब्याभङ्गीहि लवनवहनकिरिया वा ‘‘असितब्याभङ्गी’’ति वुत्ता.
९७६. अवकारिं करित्वाति रूपादीनि अत्ततो विनिब्भुज्जित्वा इमिना रूपेन…पे… इमिना विञ्ञाणेन अस्मीति छन्दं पटिलभतीति एवं सब्बत्थ इमिनाति एतस्स अत्ततो अविनिब्भुत्तेन रूपादिनाति अत्थो दट्ठब्बो. अत्ततो हि अविनिब्भुत्तानि अबहिकतानि अहमिच्चेव गहितानि रूपादीनि उपादाय उपगन्त्वा पवत्ता तण्हा ‘‘अज्झत्तिकस्स उपादाया’’ति वुत्ता, अत्ततो च विनिब्भुत्तानि बहिकतानि उपगन्त्वा पवत्ता ‘‘बाहिरस्स उपादाया’’ति. खग्गेन वा छत्तेन वा अहं निच्चोति अभिमङ्गलसम्मतेन खग्गादिना मम विनासो नत्थीति मञ्ञतीति अत्थो. एकेकस्साति इदं अनादिम्हि अनन्ते च संसारे एकेकस्स अतीतानागतेसु छत्तिंसायपि सम्भवदस्सनत्थं वुत्तं, एकेकस्स वा पुग्गलस्स यथालाभवसेनाति इदम्पि अनिस्सिततण्हामानदिट्ठिं कत्वा पुथुज्जनस्स अद्धापच्चुप्पन्ने कस्सचि सम्भवदस्सनत्थं.
तण्हाविचरितनिद्देसवण्णना निट्ठिता.
खुद्दकवत्थुविभङ्गवण्णना निट्ठिता.