📜

१८. धम्महदयविभङ्गो

१. सब्बसङ्गाहिकवारवण्णना

९७८. ‘‘पञ्चक्खन्धा’’तिआदिना खन्धादीनं धातुसम्भवपरियापन्नपातुभाव भूमन्तरतीसु धातूसुउप्पादकदानादिकुसल कम्मतब्बिपाकअभिञ्ञेय्यादिआरम्मणदुकद्वयदिट्ठादिकुसलत्तिकादितिकपञ्चकरूपलोकियदुकद्वयभेदभिन्नानं निरवसेसतो सङ्गहितत्ता दुतियवारादीनञ्च एत्थ अनुप्पवेसतो सब्बसामञ्ञेन वुत्तो पठमो सब्बसङ्गाहिकवारो नाम, दुतियो उप्पत्तानुप्पत्तिदस्सनवारो नामाति वुत्तं. तत्थ पन ‘‘कामधातुया कति खन्धा कति आयतनानी’’तिआदिना (विभ. ९९१) तेसं अत्थिता एव वुत्ता, किरियाविसेसस्स अप्पयोगो ‘‘अत्थि भवति संविज्जती’’ति सामञ्ञकिरियाय विञ्ञेय्यभावतो, तेनायं ‘‘सम्भवासम्भवदस्सनवारो’’ति वत्तुं युत्तो, चतुत्थो च उपपत्तिक्खणे उप्पत्तानुप्पत्तिदस्सनवारोति तत्थ पातुभावापातुभाववचनतो.

९७९. यथापुच्छन्ति पुच्छानुरूपं अवितथब्याकरणं परेहि कतम्पि सब्बञ्ञुवचनं विञ्ञाय कतत्ता सब्बञ्ञुब्याकरणमेव नाम होति, को पन वादो सब्बञ्ञुना एव कतेति अधिप्पायो.

२. उप्पत्तानुप्पत्तिवारवण्णना

९९१. कामधातुसम्भूतानञ्चाति इद्धिया रूपधातुगतानं कामावचरसत्तानञ्चाति अत्थो. घानायतनादीनं अभावेनाति एत्थ यदि तदभावेन गन्धायतनादीनि आयतनादिकिच्चं न करोन्ति , असञ्ञसत्तेसु चक्खायतनस्स अभावेन रूपायतनं आयतनादिकिच्चं न करेय्य. ततो ‘‘असञ्ञसत्तानं देवानं उपपत्तिक्खणे द्वायतनानि पातुभवन्ती’’तिआदिवचनं न वत्तब्बं सिया. कामावचरादिओकासा तत्थ उप्पज्जमानसत्तानं, तत्थ परियापन्नधम्मानं वा अधिट्ठानभावेन ‘‘धातू’’ति वुच्चन्ति, तथा येसु कामावचरादिसत्तनिकायेसु कामावचरादिसत्ता उप्पज्जन्ति, तेसं सत्तानं उप्पत्ति एत्थाति सत्तुप्पत्तीति वुच्चमाना ते सत्तनिकाया च, न पनेत्थ अपरियापन्नोकासो अपरियापन्नसत्तनिकायो च अत्थि, यो ‘‘धातू’’ति वुच्चेय्याति इममत्थं दस्सेन्तो ‘‘ओकासवसेन वा सत्तुप्पत्तिवसेन वा अपरियापन्नधातु नाम नत्थी’’ति आह. सत्तुप्पत्तिवसेनाति इमिना वा ओकाससत्तलोकद्वयं सह गहेत्वा तादिसाय अपरियापन्नधातुया अभावं दस्सेति, सत्तभावेन वा उप्पत्ति सत्तुप्पत्ति, सत्तावासवसेन तंतंभववसेन उप्पज्जमाना उपादिन्नकक्खन्धा तंतंपरियापन्नानं सदिसाधिट्ठानभावेन धातूति वुच्चन्तीति एवं अपरियापन्नधातु नत्थीति अत्थो.

३. परियापन्नापरियापन्नवारवण्णना

९९९. भववसेन ओकासवसेन च परिच्छिन्नाति तत्थ अञ्ञत्थ च उप्पज्जमाना उपादिन्नकक्खन्धा तंतंपरियापन्ना सब्बे दट्ठब्बा.

६. उप्पादककम्मआयुप्पमाणवारो

(१.) उप्पादककम्मवण्णना

१०२१. खन्धादीनं धातुसम्भवादिवसेन पभेदं वत्वा ये सत्ता धातुप्पभेदवन्तो, यञ्च तेसं उप्पादककम्मं, यो च तस्स विपाको, तेसं वसेन पभेदं दस्सेतुं ‘‘तयो देवा’’तिआदिको छट्ठवारो आरद्धो. खन्धादयो एव हि धातुत्तयभूतदेववसेन दानादिकम्मवसेन तंतंआयुप्पमाणपरिच्छिन्नउपादिन्नकक्खन्धवसेन च भिन्नाति. चतुदोणं अम्बणं, छदोणन्ति एके.

उप्पादककम्मवण्णना निट्ठिता.

(२.) आयुप्पमाणवण्णना

१०२४. तयोपिजनाति तयो जनसमूहाति अधिप्पायो.

१०२५. आभाति सोभना पभा.

१०२६. कञ्चनपिण्डो विय सस्सिरिका कञ्चनपिण्डसस्सिरिका. तत्थ पन सोभनपभाय किण्णा सुभाकिण्णाति वत्तब्बे आ-कारस्स रस्सत्तं अन्तिमण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता, अथ पन सुभेन किण्णा सुभकिण्णा. पुरिमपदेसुपि परित्तं सुभं एतेसन्ति परित्तसुभा, अप्पमाणं सुभं एतेसन्ति अप्पमाणसुभाति सुभ-सद्देन समासो योजेतब्बो होति.

१०२७. आरम्मणमनसिकारा पुब्बभागेन कथिताति झानक्खणे ततो पच्छा वा परित्तादिकसिणारम्मणभावनाय आवज्जनेन च झानस्स आरम्मणमनसिकारनानत्तता न होति, पुब्बभागभावनाय पन पुब्बभागावज्जनेन च होतीति अत्थो. पुब्बभागभावनाय वसेन हि झानं परित्तपथवीकसिणादीसु तंतदारम्मणं होति, पुब्बभागेन तंतंकसिणावज्जनेन तंतंमनसिकारन्ति. छन्दादयो पन अप्पनाक्खणेपि विज्जन्ति. तत्थ पणिधीति न तण्हापत्थना, अथ खो छन्दपत्थनाव दट्ठब्बा. अधिमोक्खो निच्छयो. अभिनीहारो चित्तप्पवत्तियेव. यदि पन भवछन्दभवपत्थनादयो तंतंभवविसेसनियामका अधिप्पेता. ‘‘अप्पनायपि वट्टन्ती’’ति एतस्स अप्पनाय पवत्ताय ततो पच्छापि वट्टन्तीति अत्थो दट्ठब्बो. सञ्ञाविरागादीहि पन विसेसियमानं आरम्मणं तथा तथा तत्थ पवत्तो मनसिकारो च भवविसेसनियामको पुब्बभागोव वट्टतीति ‘‘आरम्मणमनसिकारा पुब्बभागेन कथिता’’ति वुत्तं.

विपुला फलाति विपुलसन्तसुखायुवण्णादिफला. सुट्ठु पस्सन्ति पञ्ञाचक्खुना मंसदिब्बचक्खूहि च.

१०२८. ‘‘याव न तं पापकम्मं ब्यन्ती होती’’ति (म. नि. ३.२५०) वचनतो ‘‘कम्ममेवपमाण’’न्ति आह, अब्बुदादिआयुप्पमाणपरिच्छेदो पन कम्मवसेनेव कतोति अधिप्पायो.

निलीयनोकासस्स अभावाति समानजातिकेन अच्छरागणेन सब्बदा परिवारियमानस्स कामगुणाकिण्णस्स तब्बिरहितट्ठानस्स अभावाति अत्थो.

किं नियमेतीति किं झानं उपपत्तिं नियमेतीति अत्थो. नव ब्रह्मलोकेति ब्रह्मपारिसज्जादयो नवपि सोधेत्वा. मत्थकेति वेहप्फलेसूति अत्थो. सेट्ठभवा नामाति ततो परं अगमनतो उत्तमभवाति अधिप्पायो. तेनेव भवसीसानीति गहिता. इमेसु तीसु ठानेसूति वेहप्फलादिट्ठानानि एव सन्धाय वुत्तं. वेहप्फलतो पन पुरिमेसु नवसु निब्बत्तअनागामी अरूपधातुं उपपज्जतीति कत्वा ‘‘रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च, कस्सचि तयो अनुसेन्ती’’ति (यम. २.अनुसययमक.३११) इदं वुत्तं, न वेहप्फलादीसु उपपन्नं सन्धायाति अयमेत्थ अधिप्पायो सिया. यं पन वुत्तं ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकानं तत्रूपपत्तियेव होति, न हेट्ठूपपत्ती’’ति, एतेन हेट्ठूपपत्ति एव निवारिता, न तेस्वेव उपरूपरि वेहप्फले च उपपत्ति अरूपधातूपपत्ति च. ‘‘पठमज्झानभूमियं निब्बत्तो अनागामी नव ब्रह्मलोके सोधेत्वा मत्थके ठितो परिनिब्बाती’’ति इदम्पि अनुपुब्बेन आरोहन्तं सन्धाय वुत्तन्ति न तेन तस्स मत्थकं अप्पत्तस्स अरूपधातुं उपपत्ति निवारिताति दट्ठब्बा.

यो वा अञ्ञत्थ तत्थ वा मग्गं भावेत्वा चवित्वा तत्थ उपपन्नो अविक्खम्भितरूपरागो अरियसावको, तं सन्धाय अयं अट्ठकथा वुत्ता. तेनेव ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकान’’न्ति, ‘‘पठमज्झानभूमियं निब्बत्तो अनागामी’’ति, ‘‘इमेसु तीसु ठानेसु निब्बत्तअनागामिनो’’ति च सब्बत्थ निब्बत्तग्गहणं कतं. तस्स पन येन तत्थ उपपन्नो, तस्मिं रूपरागे विक्खम्भिते पुन भवाभिलासो न भविस्सतीति अरूपरागुपच्छेदो च भविस्सतियेव. यो पन पुथुज्जनो तत्थ निब्बत्तो अरियमग्गं भावेत्वा अरूपेहि विक्खम्भितरूपरागो उप्पन्ने मग्गे निब्बत्तभवादीनवदस्सनवसेन अनिवत्तितभवाभिलासो, तस्स वसेन यमकपाळि पवत्ताति वा अयमत्थो अधिप्पेतो सिया.

आयुप्पमाणवण्णना निट्ठिता.

७. अभिञ्ञेय्यादिवारवण्णना

१०३०. ‘‘रुप्पनलक्खणं रूपं, फुसनलक्खणो फस्सो’’तिआदिना सामञ्ञविसेसलक्खणपरिग्गाहिका सलक्खणपरिग्गाहिका दिट्ठिकङ्खावितरणविसुद्धियो ञातपरिञ्ञा, ततो परं याव अनुलोमा तीरणपरिञ्ञा, उदयब्बयानुपस्सनतो पट्ठाय याव मग्गा पहानपरिञ्ञा.

तत्थ तत्थाति खन्धादीनं ताव खन्धविभङ्गादीसु पञ्हपुच्छकवारे वत्तब्बं वुत्तं, हेतुआदीनञ्च खन्धादीसु अन्तोगधत्ता तत्थ तत्थ पञ्हपुच्छकवारे वत्तब्बं वुत्तमेवाति दट्ठब्बं.

अभिञ्ञेय्यादिवारवण्णना निट्ठिता.

धम्महदयविभङ्गवण्णना निट्ठिता.

इति सम्मोहविनोदनिया लीनत्थपदवण्णना

विभङ्ग-मूलटीका समत्ता.