📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
विभङ्ग-अनुटीका
१. खन्धविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
चतुसच्चन्तोगधत्ता ¶ ¶ चतुन्नं अरियसच्चानं गाथायं ‘‘चतुसच्चदसो’’ति निप्पदेसतो सच्चानि गहितानीति निप्पदेसतो एव तदत्थं विभावेन्तो ‘‘चत्तारि सच्चानी’’तिआदिमाह. तत्थ समाहटानीति समानीतानि, चित्तेन एकतो गहितानीति अधिप्पायो. ‘‘समाहटानी’’ति च एतेन समाहारे अयं समासोति दस्सेति. तेनेवस्स कतेकत्तस्स चतुसच्चन्ति नपुंसकनिद्देसो ¶ ‘‘तिवट्ट’’न्तिआदीसु विय. पत्तादिपक्खेपेन हिस्स न इत्थिलिङ्गता यथा पञ्चपत्तं, चतुयुगं, तिभुवनन्ति, तं चतुसच्चं पस्सि अदक्खि, परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन पटिविज्झीति अत्थो. कस्मा पनेत्थ अनन्तापरिमाणेसु अनञ्ञसाधारणेसु महाकरुणासब्बञ्ञुतञ्ञाणादीसु बुद्धगुणेसु संविज्जमानेसु सावकेहि, पच्चेकबुद्धेहि च साधारणेन चतुसच्चदस्सनेन भगवन्तं थोमेतीति चोदनं मनसि कत्वा आह ‘‘सतिपि सावकान’’न्तिआदि. तत्थ ‘‘अनञ्ञपुब्बकत्ता’’ति इमिना सावकेहि, ‘‘तत्थ चा’’तिआदिना पच्चेकबुद्धेहि च भगवतो चतुसच्चदस्सनस्स असाधारणतं, निरतिसयतञ्च दस्सेति. परसन्तानेसु पसारितभावेन सुपाकटत्ताति देसनानुभावेन वेनेय्यसन्तानेसु चतुसच्चदस्सनस्स वित्थारितभावेन याव देवमनुस्सेसु सुप्पकासितत्ता. नाथसद्दं लोके ¶ याचनुपतापिस्सरियासीसासु पठन्तीति तमत्थं दस्सेतुं ‘‘नाथतीति नाथो’’तिआदि वुत्तं. तत्थ यस्मा भगवा चतुसच्चदस्सनभावेनेव अत्तनो हितसुखासीसाय किलेसब्यसनुपतापनस्स, हितपटिपत्तियाचनस्स च मत्थकं पत्तो, तस्मा तं तेनेव पकासितन्ति अत्थुद्धारं अनामसित्वा पदुद्धारवसेन नाथसद्दस्स अत्थं दस्सेन्तो ‘‘वेनेय्यानं हितसुखं आसीसती’’तिआदिमाह. ‘‘चतुसच्चदसो’’ति वा इमिना अनञ्ञसाधारणो भगवतो ञाणानुभावो पकासितोति ‘‘नाथो’’ति इमिना अनञ्ञसाधारणं करुणानुभावं विभावेतुं ‘‘वेनेय्यान’’न्तिआदि वुत्तं. परमेन चित्तिस्सरियेन समन्नागतो भगवा नाथोति वुच्चतीति योजना. तथा परमेन चित्तिस्सरियेन समन्नागतो सब्बसत्ते गुणेहि ईसतीति योजेतब्बं. चित्तिस्सरियेनाति अरियिद्धिआदिना चित्ते वसीभावेन. गुणेहि ईसतीति परमुक्कंसगतेहि अत्तनो सीलादिगुणेहि धम्मेन इस्सरियं वत्तेतीति अत्थो. एवंभूतो यस्मा सब्बाभिभू नाम होति, तेन वुत्तं ‘‘अभिभवती’’ति. तथा चाह ‘‘सदेवके, भिक्खवे, लोके…पे… अभिभू अनभिभूतो, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३; दी. नि. १.१८८). दुविधेनापि इस्सरियत्थं नाथसद्दं दस्सेति.
अट्ठारसप्पभेदाय देसनाय थोमनमेवाति योजना. समानगणनगुणेहीति समानगणनेहि गुणेहि करणभूतेहि. यथावुत्तेन निरतिसयेन चतुसच्चदस्सनेनाति सब्बञ्ञुतञ्ञाणस्स, दसबलेसु वसीभावस्स च पदट्ठानभूतेन. सच्चाभिसम्बोधेन हि अभिनीहारानुरूपं रूपारूपधम्मेसु छत्तिंसकोटिसतसहस्समुखप्पवत्तेन सातिसयं सन्ततिसमूहकिच्चारम्मणघनप्पभेदेन महावजिरञाणसङ्खातेन बुद्धावेणिकेन सम्मसनेन सम्भूतेन भगवा सम्मासम्बोधियं पतिट्ठितोव ¶ कुसलादिभेदेन, फस्सादिभेदेन च धम्मे विभजन्तो चित्तुप्पादकण्डादिवसेन धम्मसङ्गहं चतुधा देसेतुं समत्थो अहोसि. तथा अतीतंसे अप्पटिहतञाणतादिबुद्धधम्मसमन्नागतो भगवा अतीतादिभेदतो खन्धादिके विभजित्वा देसेतुं समत्थो अहोसि. तेन वुत्तं ‘‘यथावुत्तेन…पे… विभङ्ग’’न्ति. ‘‘सब्बञ्ञुभासितत्ता’’ति वत्वा पुन ‘‘असब्बञ्ञुना देसेतुं असक्कुणेय्यतं दस्सेन्तो’’ति एतेन धम्मसङ्गणीविभङ्गानं ¶ अन्वयतो ब्यतिरेकतो च सम्मासम्बुद्धप्पवेदिततञ्ञेव विभावेति. सम्मासम्बुद्धतादिगुणेति बुद्धरतनस्स सम्मासम्बुद्धता, धम्मसङ्घरतनानं स्वाक्खातता, सुप्पटिपन्नताति एवमादिगुणे पकासेति.
ननु च ‘‘चतुसच्चदसो’’तिआदिना भगवतोव गुणा विभाविताति? सच्चं, तेनेव धम्मसङ्घानम्पि गुणा विभाविता होन्ति तप्पभवस्स अनञ्ञथाभावतो, तदपदेसेन वा धम्मो, तदाधारो च सङ्घो वुत्तोव होतीति वुत्तं ‘‘बुद्धादीनं…पे… विभावेती’’ति.
अतीतंसेति अतीतकोट्ठासे, पुब्बन्तेति अत्थो. अप्पटिहतन्ति नप्पटिहतं, ञाणस्स पटिघातो नाम अञ्ञाणं, सब्बम्पि वा किलेसजातं. तं यस्मा भगवतो सह वासनाय पहीनं, तस्मास्स अतीतंसे सब्बत्थकमेव ञेय्यावरणप्पहानेन ञाणं अप्पटिहतन्ति वुच्चति. एस नयो सेसेसुपि. किं पनेतानि पाटियेक्कं विसुं ञाणानि, उदाहु अतीतादीसु पवत्तनकञाणानि एव? तीसु कालेसु अप्पटिहतञाणानि नाम पाटियेक्कं भगवतो तीणि ञाणानेवाति वदन्ति. एकंयेव हुत्वा तीसु कालेसु अप्पटिहतञाणं नाम सब्बञ्ञुतञ्ञाणमेव. सब्बं कायकम्मन्ति यं किञ्चि भगवता कत्तब्बं कायकम्मं. ञाणपुब्बङ्गमन्ति ञाणपुरेचारिकं. ञाणानुपरिवत्तन्ति ञाणस्स अनुपरिवत्तनकं, सब्बं कायपयोगं पवत्तेन्तो भगवा ञाणेन परिच्छिन्दित्वा ञाणसहितमेव पवत्तेतीति अत्थो. सेसपदद्वयेपि एसेव नयो. छन्दस्साति कत्तुकम्यताय, महाकरुणासमायोगतो सत्तानं एकन्तहितेसिताय हितकिरियाछन्दस्साति अत्थो. धम्मदेसनायाति धम्मकथाय. अपरिक्खयापरिमेय्यपटिभानताय हि भगवतो करणसम्पत्तिया च धम्मदेसना निरन्तरं पवत्तियमानापि न कदाचिपि परिक्खयं गच्छति, अञ्ञदत्थु उपरूपरि वड्ढतेव. वीरियस्साति परहितपटिपत्तियं उस्साहस्स. विमुत्तियाति फलविमुत्तिया. एत्थ च समाधिआदीनं अहानि तंतंपटिपक्खस्स सवासनपहीनत्ता अनञ्ञसाधारणताय वेदितब्बा. छन्दादीनं पन महाकरुणासमायोगतोपि. सेसं सुविञ्ञेय्यमेव.
१. ते ¶ ¶ एव धम्मेति ते एव कुसलादिके तिकदुकेहि सङ्गहिते धम्मे. सुत्तन्ते खन्धादिवसेन वुत्ते खन्धादिवसेन विभजितुन्ति योजना. ननु सुत्तन्ते पटिसम्भिदावसेन ते न वुत्ताति? यदिपि सरूपतो न वुत्ता, ‘‘जरामरणे ञाणं, जरामरणसमुदये ञाण’’न्तिआदिना (सं. नि. २.३३) पन हेतुहेतुफलादीसु ञाणविभागस्स वुत्तत्ता अत्थतो वुत्ता एव होन्ति, पटिसम्भिदामग्गे (पटि. म. २.३०) वा पटिसम्भिदानं आगतत्ता सुत्तन्ते पटिसम्भिदावसेनपि ते धम्मा वुत्ता एव. तत्थाति तस्मिं सुत्तन्ते. सङ्खेपेनाति समासेन. उद्देसनिद्देसमत्तेनेव हि सुत्तन्ते खन्धादयो देसिता, न पटिनिद्देसादिनाति सङ्खेपेन ते तत्थ वुत्ताति वुत्ता. तत्थाति वा धम्मसङ्गहे. तत्थापि हि ‘‘तस्मिं खो पन समये चत्तारो खन्धा होन्ती’’तिआदिना (ध. स. ५८) खन्धादयो सङ्खेपेन वुत्ताति. विभजीयन्ति एत्थ, एतेन वा खन्धादयोति विभङ्गो, ते एव पकिरीयन्ति पट्ठपीयन्ति एत्थ, एतेन वाति पकरणं, विभङ्गो च सो पकरणञ्चाति विभङ्गप्पकरणं. आदिसद्दत्थजोतकेनाति ‘‘इति वा, इति एवरूपा नच्चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१३) विय आदिसद्दस्स अत्थदीपकेन. पकारत्थजोतकेनाति ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो’’तिआदीसु (अ. नि. ३.१) विय पकारत्थविभावकेन. ‘‘एकदेसेन समुदायं निदस्सेती’’ति एतेन ‘‘रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति एत्थ इतिसद्दस्स निदस्सनत्थतं दस्सेति. निदस्सनत्थोपि हि इति-सद्दो दिट्ठो यथा ‘‘अत्थीति खो, कच्चान, अयमेको अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०). परिसमापनत्थो वा ‘‘तस्मातिह मे, भिक्खवे, धम्मदायादा भवथ, नो आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’ति’’ (म. नि. १.२९) एवमादीसु विय. परिसमापनञ्हेतं सुत्तन्तभाजनीयस्स एकदेसदस्सनेन यदिदं ‘‘पञ्चक्खन्धा रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति ताव तदत्थस्स सङ्गहितत्ता. तत्थाति विभङ्गप्पकरणे. ‘‘निब्बानवज्जान’’न्ति एत्थ यदि निब्बानवज्जानं…पे… अप्पकतरपदत्ता खन्धानं खन्धविभङ्गो आदिम्हि वुत्तो, ननु सह निब्बानेन सब्बधम्मसङ्गाहकत्ता, सब्बधम्मसङ्गाहकेहि च आयतनादीहि खन्धेहि च अप्पकतरपदत्ता सच्चविभङ्गो आदिम्हि वत्तब्बोति ¶ ? न, तत्थापि दुक्खसच्चविभङ्गे एकदेसेन खन्धानं एव विभजितब्बतो. यथाह ‘‘तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा…पे… संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (विभ. १९०; दी. नि. २.३८७; म. नि. १.१२०; ३.३७३). इध पन अनवसेसतोव खन्धा ¶ विभजीयन्तीति निब्बानवज्जानं…पे… अप्पकतरपदत्ता खन्धानं खन्धविभङ्गो आदिम्हि वुत्तो.
अपिच रूपसम्मूळ्हा अरूपसम्मूळ्हा उभयसम्मूळ्हाति तिविधा बोधनेय्यपुग्गला, तथा संखित्तरुचिनो वित्थाररुचिनो नातिसङ्खेपवित्थाररुचिनो, तिक्खिन्द्रिया मुदिन्द्रिया मज्झिमिन्द्रियाति च. तेसु अरूपसम्मूळ्हानं उपकाराय खन्धदेसना, रूपसम्मूळ्हानं आयतनदेसना, उभयसम्मूळ्हानं धातुदेसना. तथा संखित्तरुचीनं खन्धदेसना, नातिसङ्खेपवित्थाररुचीनं आयतनदेसना, वित्थाररुचीनं धातुदेसना. तिक्खिन्द्रियानं खन्धदेसना, मज्झिमिन्द्रियानं आयतनदेसना, मुदिन्द्रियानं धातुदेसनाति इमिना पयोजनेन अनुक्कमेन च खन्धायतनधातुविभङ्गानं देसनाक्कमोव वेदितब्बो. तं पनेतं खन्धादित्तयं पवत्तिनिवत्तितदुभयहेतुमुखेनेव ञायमानं यथाभूतावबोधाय होति, नाञ्ञथाति दस्सनत्थं सच्चविभङ्गदेसना पवत्ता. सो च यथाभूतावबोधो विसेसतो इन्द्रियसन्निस्सयेनाति इन्द्रियविभङ्गदेसना. इन्द्रियानञ्च इन्दट्ठो तंतंपच्चयधम्मभूतानं यथासकं पच्चयुप्पन्नेसु पच्चयभावविसेसेनेवाति पच्चयपच्चयुप्पन्नविभागसन्दस्सनी पच्चयाकारविभङ्गदेसना. पच्चयाकारस्स खन्धादीनञ्च अविपरीतसभावावबोधो सतिपट्ठानादीसु सम्मामनसिकारेनाति सतिपट्ठानसम्मप्पधानइद्धिपादबोज्झङ्गमग्गङ्गविभङ्गदेसना. स्वायं सतिपट्ठानादीसु सम्मामनसिकारो इमाय पटिपत्तिया होतीति झानअप्पमञ्ञाविभङ्गदेसना, सा सम्मापटिपत्ति एत्तके सीले पतिट्ठितस्स सम्भवतीति सिक्खापदविभङ्गदेसना, यथावुत्ताय च सम्मापटिपत्तिया इमे आनिसंसाति पटिसम्भिदाञाणविभङ्गदेसना, ते चिमे ञाणविसेसा इमेसु किलेसेसु पहीयन्तेसु च सम्भवन्ति, नाञ्ञथाति किलेसविभङ्गदेसना, एवं ¶ वित्थारतो देसिते खन्धादिके सङ्खेपतोपि जानन्तस्स अत्थसिद्धि होति एवाति दस्सनत्थं परियोसाने धम्महदयविभङ्गदेसना पवत्ताति एवमेतेसं अट्ठारसन्नं महाविभङ्गानं देसनाक्कमकारणं वेदितब्बं.
रूपादीनन्ति रूपवेदनासञ्ञासङ्खारविञ्ञाणानं. वेदयितादिसभावत्ताभावाति यथाक्कमं अनुभवनसञ्जाननाभिसङ्खरणादिसभावत्ताभावा. न हि रूपं वेदयितादिसभावं, वेदनादि वा रुप्पनादिसभावं. यतो रूपादीनं वेदनासमवरोधनेन ‘‘चत्तारो खन्धा’’तिआदिना सङ्खिपित्वा खन्धा ०६ देसेतब्बा सियुं. रुप्पनादितो अञ्ञस्साभावाति रुप्पनानुभवनादिसभावतो अञ्ञस्स अतीतादिके गहेत्वा रासिवसेन वत्तब्बस्स संखित्तस्स सभावस्स अभावा. न हि चेतसिकादिभावो वेदनादीनं सभावो. हेट्ठा गणनेसूति पञ्चतो हेट्ठा गणनेसु. अनिट्ठानन्ति अपरियोसानं. रूपादीसु हि कतिपये, एकम्पि वा अग्गहेत्वा वुच्चमाना खन्धवसेन देसना अनवसेससङ्खतधम्मसङ्गाहिनी न सम्भवति. खन्धस्साति रासट्ठस्स खन्धस्स. तेनेवाह ‘‘न ही’’तिआदि. सविभागधम्मेहीति सप्पभेदधम्मेहि.
‘‘सद्दत्थसहितं खन्धसद्दस्स विसयं दस्सेती’’ति एतेन रासिसद्दस्स विय रासट्ठे खन्धसद्दस्स वाचकभावेन पवत्तिं दस्सेति परियायन्तरभावतो. गुणादीसु पन केवलं तब्बिसयपयोगभावेनेव पवत्ति, न वाचकभावेनाति आह ‘‘गुणे…पे… न सद्दत्थ’’न्ति. खन्धसद्दोति सीलादिसद्दे सन्निधापितो खन्धसद्दो. तेनेवाह ‘‘सीलादिगुणविसिट्ठं रासट्ठं दीपेती’’ति. केचीति धम्मसिरित्थेरं सन्धाय वदति. एत्थाति ‘‘सीलक्खन्धो समाधिक्खन्धो’’ति (दी. नि. ३.३५५) एत्थ. न केवलञ्च सो एव, अट्ठकथाचरियेहिपि एत्थ गुणत्थता इच्छिता एव. तथा हि अट्ठसालिनियं ‘‘सीलक्खन्धो समाधिक्खन्धोतिआदीसु गुणट्ठेना’’ति (ध. स. अट्ठ. ५) वुत्तं. ननु च केवलोपि खन्धसद्दो ‘‘तिण्णं खो, माणव, खन्धानं वण्णवादी, न खो, आवुसो विसाख, तीहि खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति (म. नि. १.४६२) च आदीसु सीलादिवाचको दिट्ठोति? न, तत्थापि अधिकारादिवच्छेदकवसेनेवस्स सीलादीसु पवत्तिदस्सनतो. न खन्धसद्दो पञ्ञत्तिसद्दस्स अत्थे वत्ततीति निरुत्तिवोहारादिसद्दा ¶ विय पञ्ञत्तिपरियायो न होतीति अत्थो. दारुक्खन्धोति पञ्ञत्ति होतीति तस्स खन्धसद्दस्स पञ्ञत्तिविसेसप्पवत्तितं दस्सेति. विञ्ञाणक्खन्धोति खन्धसद्दोति ‘‘विञ्ञाणं विञ्ञाणक्खन्धो’’ति (यम. १.खन्धयमक.३२) एत्थ वुत्तो खन्धसद्दो. समुदाये निरुळ्होति अतीतादिभेदभिन्नस्स पञ्ञाय अभिसंयूहनेन रासिकते विञ्ञाणसमूहे निरुळ्हो. ताय एव रुळ्हिया पवत्ततीति ताय समुदाये निरुळ्हताय तदवयवे एकस्मिम्पि विञ्ञाणे पवत्ततीति. एत्थ च ञाणसम्पयुत्ते निरुळ्हो कोसल्लसम्भूतट्ठेन कुसलभावो विय ञाणविप्पयुत्ते विञ्ञाणसमुदाये निरुळ्हो तदेकदेसेपि रुळ्हिया पवत्ततीति वेदितब्बं. अथ वा किञ्चि निमित्तं गहेत्वा सतिपि अञ्ञस्मिं तन्निमित्तयुत्ते किस्मिञ्चिदेव विसये सम्मुतिया चिरकालतावसेन निमित्तविरहेपि पवत्ति रुळ्हि ¶ नाम, यथा महियं सेतीति महिंसो, गच्छन्तीति गावोति, एवं खन्धसद्दस्सापि रुळ्हिभावो वेदितब्बो.
रासितो गुणतोति सब्बत्थ भुम्मत्थे वा निस्सक्कवचनं दट्ठब्बं. नियमेत्वाति ववत्थपेत्वा. पिण्डट्ठोति सङ्घातत्थो. तस्माति यस्मा पञ्चेव खन्धा वुत्ता, कोट्ठासट्ठे च खन्धट्ठे निब्बानस्स वसेन छट्ठेनापि खन्धेन भवितब्बं, तस्मा खन्धट्ठो नाम रासट्ठोति युत्तं. ‘‘येसं वा अतीतादिवसेन भेदो अत्थी’’तिआदिना अतीतादिविभागभिन्नेसु रुप्पनादिसभावधम्मेसु विसुं विसुं कोट्ठासभावेन गय्हमानेसु तब्बिभागरहितस्स एकस्स निब्बानस्स रासट्ठता विय कोट्ठासट्ठतापि न सम्भवतीति दस्सेति. एतेन पञ्ञत्तियापि खन्धेसु अग्गहणे कारणं वुत्तन्ति वेदितब्बं.
कस्मा पनेत्थ फस्सादिके विय सङ्खारक्खन्धे अनवरोधेत्वा वेदनासञ्ञा विसुं खन्धभावेन गहिताति? विवादमूलतादिविसेसदस्सनत्थं. गहट्ठानञ्हि विवादकारणं कामज्झोसानं. वुत्तञ्चेतं ‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदती’’तिआदि (म. नि. १.१६८, १७८). पब्बजितानं दिट्ठाभिनिवेसो. वुत्तम्पि चेतं ‘‘ये दिट्ठिमुग्गय्ह विवादयन्ति, ‘इदमेव ¶ सच्च’न्ति (सु. नि. ८३८; महानि. ६७) च वादयन्ती’’तिआदि. तेसु कामज्झोसानं वेदनस्सादेन होति, दिट्ठाभिनिवेसो सञ्ञाविपल्लासेन. सञ्ञाविपल्लासेन हि चित्तविपल्लासो, चित्तविपल्लासेन दिट्ठिमानतण्हापपञ्चानं विपल्लासोति. तथा वेदनानुगिद्धो विपल्लत्थसञ्ञो च संसरति. वेदनानुगिद्धस्स हि वेदनापच्चया तण्हा सिद्धा होति, ततो च तण्हापच्चया उपादानन्ति आवट्टति भवचक्कं. विपल्लत्थसञ्ञिस्स च ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु. नि. ८८०) वचनतो दिट्ठिमानतण्हापपञ्चानं अनुपच्छेदतो संसारस्स अनुपच्छेदोव. इति विवादकारणानं कामज्झोसानदिट्ठाभिनिवेसानं कारणभावो संसारहेतुभावोति इमस्स विवादमूलतादिविसेसस्स दस्सनत्थं सङ्खारक्खन्धे अनवरोधेत्वा वेदनासञ्ञा विसुं खन्धभावेन गहिताति वेदितब्बं.
ओकासेसूति ¶ विभजनकिरियाय पवत्तिट्ठानभावतो अतीतादयो ओकासाति वुत्ता. इतिसद्देनाति ‘‘उपादायरूप’’न्ति एवं अट्ठकथायं वुत्तइतिसद्देन. निदस्सनत्थेनाति उदाहरणत्थेन. सब्बोति सकलो एकादससु ओकासेसु विभत्तो विभजननयो. इदञ्च विभजनन्ति ‘‘चत्तारो च महाभूता…पे… उपादायरूप’’न्ति एवं विभत्तं इदञ्च विभजनं. ओळारिकादीसूति ओळारिकसुखुमहीनपणीतदूरसन्तिकेसु. चक्खायतनन्तिआदिविभजनञ्चाति ‘‘चक्खायतनं…पे… फोट्ठब्बायतनं इत्थिन्द्रियं…पे… कबळीकारो आहारो रूपा सद्दा गन्धा रसा फोट्ठब्बाति एवं पवत्तं विभजनञ्च. यथासम्भवन्ति यथारहं. एकादससु ओकासेसु यं यत्थ विभजनं युत्तं, तं तत्थ योजेतब्बं. एवं वेदनाक्खन्धादीसुपीति यथा रूपक्खन्धे यथासम्भवं एकादससु ओकासेसु विभजनं योजेतब्बन्ति वुत्तं, एवं वेदनाक्खन्धादीसुपि यथासम्भवं एकादससु ओकासेसु विभजनं योजेतब्बन्ति अत्थो.
तत्थ वेदनाक्खन्धो ताव पुरिमे ओकासपञ्चके सुखादिवेदनात्तिकवसेन विभत्तो, इतरस्मिं कुसलत्तिकवेदनात्तिकसमापन्नदुकसासवदुकवसेन. सञ्ञाक्खन्धो पन पुरिमे ओकासपञ्चके छफस्सद्वारवसेन, इतरस्मिं ओळारिकदुके पटिघसम्फस्सदुकवसेन चेव यथावुत्तकुसलत्तिकादिवसेन ¶ च विभत्तो. सेसेसु कुसलत्तिकादिवसेनेव. तथा सङ्खारक्खन्धो. पटिघसम्फस्सदुको पनेत्थ नत्थेव. चेतनाय एव चेत्थ निद्देसो सङ्खारक्खन्धधम्मानं चेतनाप्पधानभावदस्सनत्थं. तथा हि सा ‘‘सङ्खारक्खन्धो’’ति वुत्ता. तत्थाति तस्मिं विञ्ञाणक्खन्धस्स विभजने पटिनिद्देसे. तं पन द्वयन्ति मनोधातुमनोविञ्ञाणधातुद्वयं. यञ्हि सत्तविञ्ञाणधातुदेसनायं ‘‘मनोधातु, मनोविञ्ञाणधातू’’ति द्वयं देसितं, तं छविञ्ञाणकायदेसनायं ‘‘मनोविञ्ञाण’’न्त्वेव वुच्चतीति.
पाळिनयेनाति खन्धविभङ्गपाळिनयेन. अञ्ञेन पकारेनाति धम्मसङ्गहे, तदट्ठकथायञ्च आगतेन पकारन्तरेन.
१. रूपक्खन्धनिद्देसवण्णना
२. ‘‘किञ्ची’’ति पदं ‘‘एकच्च’’न्ति इमिना समानत्थन्ति आह ‘‘किञ्चीति पकारन्तरभेदं आमसित्वा अनियमनिदस्सन’’न्ति. उभयेनाति पकारभेदं अनामसित्वा आमसित्वा ¶ च अनियमदस्सनवसेन पवत्तेन ‘‘यं किञ्ची’’ति पदद्वयेन. अधिप्पेतत्थन्ति रूपं. अतिच्चाति अतिक्कमित्वा. पवत्तितोति पवत्तनतो. नियमनत्थन्ति निवत्तनत्थं.
‘‘किञ्चा’’ति एत्थ किं-सद्दो पुच्छायं हेतुअत्थदीपको, करणे चेतं पच्चत्तवचनं, च-सद्दो वचनालङ्कारोति आह ‘‘केन कारणेन वदेथा’’ति. दुतियविकप्पे पन वुत्तनयेनेव कारणत्थे पवत्तं किं-सद्दं ‘‘वदेथा’’ति किरियापदसम्बन्धनेन उपयोगवसेन परिणामेत्वा वदति ‘‘तं कारणं वदेथा’’ति.
पुरिमसन्तानस्स भेदन्ति पुरिमसन्तानस्स विनासं, विनासापदेसेन चेत्थ सन्ताने विसदिसुप्पादमेव दस्सेति. तेनेवाह ‘‘विसदिससन्तानुप्पत्तिदस्सनतो’’ति. ननु च अरूपधम्मानम्पि विरोधिपच्चयसमवाये विसदिसुप्पत्ति अत्थीति? सच्चं अत्थि, सा पन न पाकटतरा, पाकटतरा च इधाधिप्पेता. तेनेवाह ‘‘सीतादिसन्निपाते’’ति. तथा चाह भगवा ‘‘सीतेनपि रुप्पति, उण्हेनपि रुप्पती’’तिआदि (सं. नि. ३.७९). इदानि भेद-सद्दो उजुकमेव विकारापत्तिं वदतीति दस्सेन्तो ‘‘भेदो चा’’तिआदिमाह ¶ . विसदिसरूपुप्पत्तियेव, न उप्पन्नस्स अञ्ञथाभावोति अधिप्पायो. तेन कापिलियं परिणामवादं पटिक्खिपति. यदि पुरिमसन्तानतो भेदो विसदिसुप्पत्ति रुप्पनं, एवं सन्ते लक्खणस्स अतिप्पसङ्गो सियाति चोदनं मनसि कत्वा आह ‘‘अरूपक्खन्धान’’न्तिआदि. एत्थ सीतादीहीति आदि-सद्देन यथा उण्हजिघच्छादयो सङ्गय्हन्ति, एवं आहारादीनम्पि सङ्गहो दट्ठब्बो. येनाति येन सीतादीहि समागमेन. तत्थाति तेसु रूपधम्मेसु. आहारादिकस्स वा ठितिप्पत्तस्साति सम्बन्धो. यथा रूपधम्मानं ठितिक्खणे सीतादीहि समागमो होति, एवं अरूपक्खन्धानं अञ्ञेहि समागमो नत्थि अतिलहुपरिवत्तितो, तस्मा अरूपधम्मा रूपधम्मानं विय पाकटस्स विकारस्स अभावतो ‘‘रुप्पन्ती’’ति, ‘‘रुप्पनलक्खणा’’ति च न वुच्चन्तीति सम्बन्धो. ‘‘रुप्पती’’ति पदस्स कत्तुकम्मसाधनानं वसेन अत्थं दस्सेतुं अट्ठकथायं ‘‘कुप्पति घट्टीयति पीळीयति भिज्जती’’ति वुत्तन्ति तदत्थं विवरन्तो ‘‘कुप्पतीति एतेना’’तिआदिमाह. कोपादिकिरियाति कोपसङ्घट्टनपीळनकिरिया. कोप-सद्दो चेत्थ खोभपरियायो वेदितब्बो. कत्तुभूतो कम्मभूतो च अत्थोति कत्तुकम्मसाधनानं वसेन वुच्चमानो भूतुपादायरूपसङ्खातो अत्थो. कम्मकत्तुत्थेन भिज्जति-सद्देनाति यदा कम्मकत्तुत्थो रुप्पति-सद्दो, तदा भिज्जति-सद्दोपि तदत्थो एव वेदितब्बोति अत्थो. तत्थ यदा कम्मत्थे ‘‘रुप्पती’’ति पदं, तदा ‘‘सीतेना’’तिआदीसु कत्तुअत्थे ¶ करणवचनं. यदा पन ‘‘रुप्पती’’ति पदं कत्तुअत्थे कम्मकत्तुअत्थे वा, तदा हेतुम्हि करणवचनं वेदितब्बं. ‘‘यं पन रुप्पती’’तिआदिना ‘‘कुप्पती’’तिआदीनं कत्तुकम्मत्थानम्पि अत्थवचनानं वचने कारणं दस्सेति. यदिपि अत्थ-सद्दो ‘‘पीळनट्ठो’’तिआदीसु (पटि. म. १.१७; २.८) सभावपरियायोपि होति, ‘‘केनट्ठेना’’ति पनेत्थ अभिधेय्यपरियायो अधिप्पेतोति आह ‘‘केनट्ठेनाति पुच्छासभागवसेन रुप्पनट्ठेना’’ति, रुप्पनसद्दाभिधेय्यभावेनाति अत्थो. तेनेवाह ‘‘न केवलं सद्दत्थोयेव रुप्पन’’न्ति. तस्स अत्थस्साति तस्स भूतुपादायप्पभेदस्स सभावधम्मस्स. रुप्पनलक्खणञ्च नामेतं अनिच्चतादि विय कक्खळत्तादितो अञ्ञन्ति न गहेतब्बं. पञ्ञत्तिविसेसो हि तन्ति, कक्खळत्तादीनंयेव पन अरूपधम्मविधुरो सभावविसेसोति वेदितब्बं.
मुच्छापत्तियाति ¶ मुच्छाय मोहस्स आपज्जनेन. कप्पसण्ठानं उदकन्ति कप्पसण्ठापकमहामेघवुट्ठं उदकं. तथाति तप्पकारताय खारभावे सति उदकेन कप्पवुट्ठानकाले विय पथवी विलीयेय्य. लोकन्तरियसत्तानं पन पापकम्मबलेन अखारेपि खारे विय सरीरस्स विलीयना वेदितब्बा. तेनेवाति सउस्सदनिस्सयनिरयस्स वुत्तत्ता एव. न हि अवीचिम्हि पञ्चविधबन्धनादिकम्मकारणं करोन्ति.
३. पकरणप्पत्तं रूपं पक्खिपित्वा मातिका ठपिताति आनेत्वा सम्बन्धो. महाभूतु…पे… आपज्जति तप्पकारभावेन अतीतंसे गणनं गतन्ति वुत्तत्ताति अधिप्पायो. ‘‘न ही’’तिआदिना धम्मन्तरनिवत्तनत्थता पकारन्तरनिवत्तनत्थता च भूतुपादायगहणस्स नत्थीति दस्सेति. तंदस्सनेति गणनन्तरदस्सने. तंसभावत्ताति भूतुपादायसभावत्ता. ‘‘न चा’’तिआदिना भूतुपादायसभावो अतीतंसगणितताय तंसभावस्सपि अञ्ञथा गणितत्ता, अतंसभावस्स च तथा गणितत्ता अकारणन्ति दस्सेति. ‘‘अज्झत्त…पे… लब्भती’’ति एतेन दुतियनये न केवलं यथावुत्तोव दोसो, अथ खो अब्यापितोपि दोसोति दस्सेति. तदेतं पन अकारणं कारणभावस्सेव अनधिप्पेतत्ता. न हेत्थ भूतुपादायरूपभावो अतीतंसे गणनस्स कारणन्ति अधिप्पेतं, यतो यथावुत्तदोसापत्ति सिया.
‘‘किन्ती’’ति एत्थ ‘‘कि’’न्ति पुब्बे यं ‘‘रूप’’न्ति सामञ्ञतो गहितं, तस्स सरूपपुच्छा. इति-सद्दो निदस्सनत्थो, न कारणत्थो. तेनस्स यं रूपं अतीतं निरुद्धं…पे… अतीतंसेन ¶ सङ्गहितं अतीतकोट्ठासे गणनं गतं, तं किन्ति चे? ‘‘चत्तारो च…पे… रूप’’न्ति भूतुपादायविभागदस्सनमुखेन विसेसं निदस्सेति. यत्तका हि इध विसेसा निद्दिट्ठा चक्खायतनादयो, तेसमिदं निदस्सनन्ति. न चेत्थ पुरिमनयतो अविसेसो. तत्थ हि रूपस्स भूतुपादायतामत्तसभावदस्सनता वुत्ता. तेनाह अट्ठकथायं ‘‘अतीतरूपम्पि भूतानि चेवा’’तिआदि. इध पन भूतुपादायेन निदस्सनभूतेन रूपस्स सब्बविसेसविभावनता दस्सिता. एवञ्च कत्वा अब्यापितदोसोपि चेत्थ अनोकासोव, यं रूपं अज्झत्तं…पे… उपादिन्नं, किन्ति? चत्तारो च…पे… रूपन्ति तदञ्ञविसेसनिदस्सनस्स अधिप्पेतत्ता. तथा चाह ‘‘एवं सब्बत्थ अत्थो वेदितब्बो’’ति.
परियायदेसनत्ताति ¶ सभावतो परियायनं परिवत्तनं परियायो, उजुकं अप्पवत्तीति अत्थो. परियायेन, परियायभूता वा देसना एत्थाति परियायदेसनं, सुत्तन्तं. सुत्तन्तञ्हि वेनेय्यज्झासयवसेन देसेतब्बधम्मे लेसतो लब्भमानभावकथनं, न उजुनिप्पदेसभावकथनन्ति परियायदेसनं नाम. तेनेव तं ‘‘यथानुलोमसासन’’न्ति वुच्चति. अभिधम्मो पन देसेतब्बधम्मे उजुनिप्पदेसकथनन्ति निप्परियायदेसनं नाम, यतो ‘‘यथाधम्मसासन’’न्ति वुच्चति. निच्छयेन देसोति ववत्थानतो कथनं. तथा भद्देकरत्तसुत्तादीसु (म. नि. ३.२७२ आदयो) विय अतीतादिभावो अतीतानागतपच्चुप्पन्नभावो अद्धावसेन इधापि खन्धविभङ्गे सुत्तन्तभाजनीयत्ता निद्दिसितब्बो सियाति योजना.
सन्निपतितन्ति समागतं. सन्तानवसेनाति पुब्बापरवसेन. पुब्बेनापरस्स समप्पमाणताय अनूनं अनधिकं, ततो एव एकाकारं. पवत्तिकालवसेन वा अनूनं अनधिकं, समानसभावताय एकाकारं. तेन विसभागउतुना अनन्तरिततं दस्सेति. एवं आहारेपीति एत्थ विसभागाहारेन अनन्तरितो अनेकवारं अनेकदिवसम्पि भुत्तो सभागेकाहारं नाम. ‘‘ततो पुब्बे विसभागउतुआहारसमुट्ठानं अतीतं, पच्छा अनागत’’न्ति हि वुत्तन्ति. ‘‘एकाहारसमुट्ठान’’न्ति पन वुत्तत्ता एकस्सेव आहारस्स योजना युत्तरूपाति अपरे. पञ्चद्वारवसेनाति एत्थ पञ्चद्वारावज्जनतो पट्ठाय याव तदारम्मणं, याव जवनं, याव वा वोट्ठब्बनं, ताव पवत्ता चित्तसन्तति एकवीथि. एकजवनसमुट्ठानन्ति एकजवनवारसमुट्ठानं. एत्थ च समयं अनामसित्वाव सन्ततिवसेन, सन्ततिञ्च अनामसित्वाव समयवसेन अतीतादिविभागो गहेतब्बो.
तेसन्ति ¶ हेतुपच्चयानं. कलापस्साति रूपकलापस्स. कम्मानन्तरादीति कम्मादि, अनन्तरादीति पच्चेकं आदि-सद्दो योजेतब्बो. तत्थ पठमेन आदिसद्देन उपनिस्सयपच्चयस्स आहारादिनो च दुतियेन समनन्तरानन्तरूपनिस्सयादिनो सङ्गहो वेदितब्बो. चित्तुप्पादस्स चेत्थ कम्मानन्तरादिपच्चयवसेन, इतरस्स कम्मादिवसेनेव जनकभावे योजना दट्ठब्बा. तथा चित्तुप्पादस्स पुरेजातवसेन, इतरस्स पच्छाजातवसेन, उभयेसम्पि सहजातवसेन उपत्थम्भनं वेदितब्बं ¶ . तेनेवाह ‘‘यथासम्भवं योजेतब्ब’’न्ति. उप्पादक्खणेति हेतुकिच्चक्खणे. हेतुकिच्चं नाम तस्स तस्स उप्पादेतब्बस्स उप्पत्तिकरणं, तञ्च तस्मिं खणे उप्पन्नफलत्ता ततो परं कत्तब्बाभावतो निट्ठितञ्चाति दट्ठब्बं. इतरं पन तीसुपि खणेसु पच्चयकिच्चं दट्ठब्बन्ति योजना.
६. अनिट्ठनामनिवत्तनस्साति अनिट्ठनामनिवत्तिया अकारणभावदस्सनेन इट्ठनामलाभापनस्स अकारणभावं दस्सेति.
देवमनुस्ससम्पत्तिभवेति सम्पत्तियुत्ते सम्पन्ने देवमनुस्सभवे. समिद्धसोभनताति अभिवुद्धसोभनता. ततो एवाति सम्पत्तिविरहतो एव, असम्पन्नत्ता एवाति अत्थो. तेसंयेव हत्थिआदीनं सुखस्स हेतुभावं न गच्छन्ति सारणादिवसेन दुक्खपच्चयत्ता. तेसन्ति हत्थिरूपादीनं. ‘‘तस्स तस्सेवा’’तिआदिना यथावुत्तमत्थं विवरति. अकुसलेन अत्तना कतेन निब्बत्तं दुक्खस्स पच्चयो होतीति योजना. तस्माति यस्मा कम्मं यस्मिं सन्ताने निब्बत्तं, तत्थेव सुखदुक्खानं पच्चयो होति, न अञ्ञत्थ, तस्मा. अट्ठकथायं पनाति एकच्चमतदस्सनं. तत्थ ‘‘अनिट्ठं नाम नत्थी’’ति यस्मा पटिसेधद्वयेन कुसलकम्मजस्स इट्ठभावो नियतो, तस्मा ‘‘कुसलकम्मजमेव इट्ठ’’न्ति एवं अनियमेत्वा ‘‘कुसलकम्मजं इट्ठमेवा’’ति एवमेत्थ नियमो गहेतब्बोति दस्सेन्तो ‘‘अकुसलकम्मजम्पी’’तिआदिमाह. किन्ति अकुसलकम्मजं सोभनं, यं परेसं इट्ठं नाम सिया? यदि दुग्गतियं केसञ्चि तिरच्छानानं सण्ठानादिसम्पत्ति सुगतियं सत्तानं अकुसलनिस्सन्देन विरूपरूपता विय कुसलनिस्सन्देन, कथं तस्सा अकुसलकम्मजता. अथ पन यं केसञ्चि अमनापम्पि समानं रूपं मनापं हुत्वा उपट्ठाति, तं सन्धाय वुत्तं, एवम्पि यथा केसञ्चि तिरच्छानादीनं कुसलकम्मजं मनुस्सादिरूपं अमनापतो उपट्ठहन्तम्पि कुसलविपाकस्सेव आरम्मणभावतो अत्थतो इट्ठमेव नाम होति, एवं अकुसलकम्मजं केसञ्चि मनापं हुत्वा उपट्ठहन्तम्पि अकुसलविपाकस्सेव आरम्मणभावतो ¶ अत्थतो अनिट्ठमेव नाम होति, एवञ्चेतं सम्पटिच्छितब्बं. अञ्ञथा ‘‘अट्ठानमेतं अनवकासो, यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको उप्पज्जेय्या’’तिआदिअट्ठानपाळिया (म. नि. ३.१३१) विरोधो सिया. तेनेवाह ‘‘कुसलकम्मजस्स पना’’तिआदि. सब्बेसन्ति अत्तनो, परेसञ्च ¶ . इट्ठस्स अभावो वत्तब्बोति यथा ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति वुत्तं, एवं किञ्चापि ‘‘अकुसलकम्मजं इट्ठं नाम नत्थी’’ति अट्ठकथायं न वुत्तं, तेन पन नयदस्सनेन अकुसलकम्मजस्स अभावो वुत्तो एव होतीति सो संवण्णनावसेन निद्धारेत्वा वत्तब्बोति अधिप्पायो. एतेन कुसलकम्मजमेव इट्ठन्ति पुरिमपदावधारणस्स गहेतब्बतं दस्सेति.
इदानि ‘‘हत्थिआदीनम्पी’’तिआदिना तमेवत्थं विवरति. कुसलविपाकस्साति एत्थापि कुसलविपाकस्सेव आरम्मणन्ति अत्थो. मनुस्सानन्ति च निदस्सनमत्तं दट्ठब्बं. इतरेसम्पि च अकुसलकम्मजं अकुसलविपाकस्सेव, कुसलकम्मजञ्च कुसलविपाकस्सेव आरम्मणन्ति दस्सितोवायं नयोति. कस्मा पन इट्ठानिट्ठमिस्सिते वत्थुम्हि मनापताव सण्ठातीति आह ‘‘इट्ठारम्मणेन…पे… सक्का वत्तु’’न्ति. सुट्ठु वुत्तन्ति ‘‘इट्ठानिट्ठं एकन्ततो विपाकेनेव परिच्छिज्जती’’ति वदन्तेहि इट्ठानिट्ठारम्मणववत्थानं सम्मदेव वुत्तं. तं अनुगन्त्वाति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं अनुगन्त्वा. सब्बत्थाति सुगतिदुग्गतीसु, सब्बेसु वा आरम्मणेसु.
‘‘अनिट्ठा’’ति वचनेनेव तेसं इट्ठता निवत्तिताति आह ‘‘सदिसता च रूपादिभावोयेवा’’ति. इट्ठानेव रूपादीनि कामगुणाति सुत्ते वुत्तानीति मित्तपटिपक्खो अमित्तो विय इट्ठपटिपक्खा अनिट्ठाति अधिप्पेताति वुत्तं ‘‘अनिट्ठाति…पे… वोहारो विया’’ति. सब्बानि वाति एत्थ ‘‘पियरूपं सातरूप’’न्ति (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३) वचनतो कथं अनिट्ठानं रूपादीनं कामगुणभावापत्तीति चे? तेसम्पि विपल्लासवसेन तण्हावत्थुभावतो पियरूपभावस्स अधिप्पेतत्ता. यदि एवं कथं ‘‘चक्खुविञ्ञेय्यानि रूपानि इट्ठानी’’तिआदिसुत्तपदं (म. नि. १.१६६; २.१५५; ३.५७; सं. नि. ५.३०) नीयतीति आह ‘‘अतिसयेना’’तिआदि.
इन्द्रियबद्धरूपवसेन पाळियं हीनदुकनिद्देसो पवत्तोति दस्सेतुं ‘‘द्वीसुपि हीनपणीतपदेसू’’तिआदिमाह. अवयवयोगे सामिवचनं, न कत्तरीति अधिप्पायो. ‘‘तेसं तेसं सत्तान’’न्ति ¶ इन्द्रियबद्धरूपे निद्दिट्ठे कस्मा कम्मजवसेन अत्थो वुत्तो, न चतुसन्ततिवसेनाति आह ‘‘सत्तसन्तान…पे… वुत्त’’न्ति. पधानत्ता हि कम्मजवसेन अत्थं वत्वा सेसेसु ‘‘एवं उतुसमुट्ठानादीसुपी’’ति अट्ठकथायं अतिदेसो कतो ¶ . ‘‘तेहि तेहीति एतस्मिं अत्थे’’ति इमिना ‘‘तेसं तेस’’न्ति कत्तरि सामिवचनं आसङ्कति. तथा सति विसये वा सामिवचने लद्धगुणं दस्सेति ‘‘न कम्मजवसेनेवा’’तिआदिना, कम्मजग्गहणञ्चेत्थ उपलक्खणं दट्ठब्बं.
मरियादाभूतन्ति उत्तममरियादाभूतं. तेनेवाह ‘‘यस्स येव मनापा, तस्स तेव परमा’’ति. तेसन्ति कामगुणानं. सभावतोति लक्खणतो.
‘‘एकस्मिंयेव अस्सादनकुज्झनतो’’तिआदिना ‘‘यस्मा तेयेव रूपादयो एको अस्सादेती’’तिआदिकं सुत्तन्तविवरणं इट्ठानिट्ठभावे हेतुभावेन वुत्तन्ति दस्सेति. इट्ठानिट्ठग्गहणं होतीति निब्बाने विय अनिट्ठग्गहणं सञ्ञाविपल्लासेन अञ्ञेसुपि आरम्मणेसु इट्ठानिट्ठाभिनिवेसो होतीति अधिप्पायो.
विभागो नाम असङ्करो, वित्थारो चाति ‘‘विभत्त’’न्ति पदस्स ‘‘ववत्थितं, पकासित’’न्ति च अत्थमाह. अञ्ञेसन्ति अतिअड्ढदलिद्दानं. इदं इट्ठं, अनिट्ठञ्च होतीति एत्थ च-सद्देन अनिट्ठं, इट्ठञ्च होतीति अयम्पि अत्थो वुत्तोति वेदितब्बं. अनिट्ठं इट्ठन्ति इट्ठस्स ‘‘अनिट्ठ’’न्ति, अनिट्ठस्स ‘‘इट्ठ’’न्ति गहणे यथासङ्ख्यं योजना. इन्द्रियविकारापत्तिआदिनाति एत्थ आदि-सद्देन पुब्बाभिसङ्खारादिं सङ्गण्हाति. पुरेतरं पवत्तचित्ताभिसङ्खारवसेनापि हि विनाव सञ्ञाविपल्लासं इट्ठं ‘‘अनिट्ठ’’न्ति, अनिट्ठञ्च ‘‘इट्ठ’’न्ति गय्हतीति.
तेन विपाकेनाति तेन कुसलाकुसलविपाकेन. आरम्मणस्स इट्ठानिट्ठतन्ति यत्थ तं उप्पज्जति, तस्स बुद्धरूपादिकस्स गूथादिकस्स च आरम्मणस्स यथाक्कमं इट्ठतं अनिट्ठतञ्च निदस्सेति. विज्जमानेपि सञ्ञाविपल्लासे आरम्मणेन विपाकनियमदस्सनन्ति इट्ठारम्मणे कुसलविपाकोव उप्पज्जति, अनिट्ठारम्मणे अकुसलविपाकोवाति एवं आरम्मणेन विपाकनियमदस्सनं. आरम्मणनियमदस्सनत्थन्ति यं कुसलविपाकस्स आरम्मणं, तं इट्ठं नाम. यं अकुसलविपाकस्स आरम्मणं, तं अनिट्ठं नामाति दस्सनत्थं. आरम्मणेन नियामितो हि विपाको अत्तनो उपकारकस्स आरम्मणस्स नियामको होतीति.
द्वारन्तरे ¶ ¶ दुक्खस्स पच्चयभूतस्स आरम्मणस्स द्वारन्तरे सुखविपाकुप्पादनतो, द्वारन्तरे सुखस्स पच्चयभूतस्स आरम्मणस्स द्वारन्तरे दुक्खविपाकुप्पादनतो विपाकेन आरम्मणनियमदस्सनेन विपाकवसेन इट्ठानिट्ठता दस्सिताति योजना.
७. दुप्परिग्गहट्ठेन कारणभूतेन लक्खणस्स इन्द्रियादिसभावस्स दुप्पटिविज्झता, एवं सुपरिग्गहट्ठेन लक्खणसुप्पटिविज्झता वेदितब्बा. ‘‘दूरे’’ति अवुत्तस्साति लक्खणतो ‘‘दूरे’’ति अकथितस्स. वुत्तम्पीति लक्खणतो ‘‘दूरे’’ति वुत्तम्पि सुखुमरूपं.
‘‘भिन्दमानो’’ति सम्भिन्दमानोति वुत्तं होतीति आह ‘‘मिस्सकं करोन्तो’’ति. यस्मा पन भेदनं विभागकरणम्पि होति, तस्मा दुतियविकप्पे ‘‘भिन्दमानो’’ति पदस्स ‘‘विसुं करोन्तो’’ति अत्थमाह. ततियविकप्पे पन भिन्दमानोति विनासेन्तोति अत्थो. तेनाह ‘‘सन्तिकभावं भिन्दित्वा दूरभावं, दूरभावञ्च भिन्दित्वा सन्तिकभावं करोन्तो’’ति. न हि सक्का सन्तिकस्स तब्भावं अविनासेत्वा दूरभावं कातुं, तथा इतरस्सापि. सन्तिकभावकरणेन न भिन्दति न विनासेति, न च ओकासदूरतो लक्खणतो दूरं विसुं करणेन भिन्दति विभागं करोति, नापि ओकासदूरेन लक्खणतो दूरं वोमिस्सककरणेन भिन्दति सम्भिन्दतीति योजना. ‘‘तिधा अत्थो दट्ठब्बो’’ति सङ्खेपेन वुत्तमत्थं ‘‘न ही’’तिआदिना विवरति. विसुं करोति, वोमिस्सकं करोतीति करोति-सद्दं आनेत्वा सम्बन्धो. ‘‘एत्थापी’’तिआदिना यथा ‘‘ओकासतो दूरमेव भिन्दती’’ति एत्थ ओकासतो दूरस्स ओकासतो सन्तिकभावकरणं अधिप्पेतन्ति विनासनं भेदनं, एवं ‘‘न लक्खणतो दूरं भिन्दती’’ति एत्थापि लक्खणतो दूरस्स लक्खणतो सन्तिकभावाकरणं अभेदनं अविनासनन्ति इममत्थं दस्सेति. वोमिस्सककरणविभागकरणत्थतं सन्धायाह ‘‘भिन्दमानोति एत्थ च अञ्ञथा भेदनं वुत्त’’न्ति. पच्छिमनये विनासनत्थमेव सन्धाय ‘‘भेदनं इध च अञ्ञथा वुत्त’’न्ति अवोच.
रूपक्खन्धनिद्देसवण्णना निट्ठिता.
२. वेदनाक्खन्धनिद्देसवण्णना
८. चक्खादयो ¶ ¶ पसादाति ओळारिकत्तभावपरियापन्ना चक्खुसोतघानजिव्हापसादा, मनोमयत्तभावपरियापन्ना चक्खुसोतप्पसादा च. कायवोहारं अरहन्तीति कायन्तोगधत्ता कायेकदेसत्ता च कायोति वत्तब्बतं अरहन्ति. कायोति हि अत्तभावोपि वुच्चति ‘‘सक्कायदिट्ठी’’तिआदीसु (सं. नि. १.२१; ३.१५५), करजकायोपि ‘‘सो इमम्हा काया अञ्ञं कायं अभिनिम्मिनाती’’तिआदीसु (पटि. म. ३.१४). तब्बत्थुकाति चक्खादिनिस्सिता कायिकाति परियायेन वुत्ता, निप्परियायेन पन चेतसिकाव. यथाह ‘‘यं तस्मिं समये तज्जाचक्खुविञ्ञाणधातुसम्फस्सजं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयित’’न्तिआदि (ध. स. १५२). ‘‘न हि चक्खादयो कायप्पसादा होन्ती’’ति इमिना कायपसादनिस्सिता वेदना निप्परियायेन कायिकाति दस्सेति. कायिकचेतसिकादिभावेनाति आदि-सद्देन कुसलाकुसलाब्याकतादिभावा सङ्गय्हन्ति. तेनाति सुखादिवेदनेकदेसस्स अद्धासमयवसेन अतीतादिभावाभावेन. केचि पनेत्थ ‘‘हेट्ठा दस्सितनयत्ता पाकटत्ता अद्धावसेन, एकमुहुत्तादिपुब्बण्हादीसु उतुआदिना रूपस्स विय वेदनाय विभागो न गय्हतीति समयवसेन च अतीतादिभेदो न दस्सितो’’ति वदन्ति. सन्तानवसेन पवत्तानम्पि वेदनानं चित्तेन समूहतो गहेतब्बतं सन्धायाह ‘‘वेदनासमुदायो’’ति. तेहीति अद्धासमयवसेन अतीतादिभावेहि. एत्थाति एतस्मिं विभङ्गे. तेति ‘‘वेदनेकदेसा’’ति वुत्ता कायिकचेतसिकादिभावेन भिन्ना सुखादिवेदनाविसेसा. यदि वेदनेकदेसा एत्थ गहिता, खणपरिच्छिन्नाव ते गहेतब्बा, न सन्ततिपरिच्छिन्नाति आह ‘‘एकसन्ततियं पना’’तिआदि. तेसूति सुखादिभेदेसु. भेदोति विसेसो. तस्साति सुखादिविसेसस्स. यथा चेत्थ, एवं ‘‘तंसहिततदुप्पादका’’ति एत्थापि तं-सद्देन सुखादिविसेसो पच्चामट्ठोति वेदितब्बो. सन्तति परिच्छेदिका भवितुं अरहतीति सम्बन्धो. सन्ततिखणवसेनेव परिच्छेदो वुत्तो, न अद्धासमयवसेनाति अधिप्पायो.
‘‘पुब्बन्तापरन्तमज्झगता’’ति निट्ठितहेतुकिच्चा अनिट्ठितपच्चयकिच्चाति वुत्ता, तं पन अतिक्कन्तहेतुपच्चयकिच्चन्ति एवं वुत्तस्स नयस्स उपलक्खणन्ति ¶ आह ‘‘पुब्बन्तापरन्तमज्झगताति एतेन हेतुपच्चयकिच्चवसेन वुत्तनयं दस्सेती’’ति. एत्थ कुसलाकुसलकिरियवेदनानं ¶ रूपस्स विय, विपाकानं विय च अयं नाम जनकहेतूति निप्परियायेन न सक्का वत्तुं, परियायेन पन अनन्तरपच्चयभूतो हेतूति वत्तब्बो.
११. सन्तापनकिच्चन्ति परिडहनकिच्चं. जातिआदिसङ्करन्ति जातिसभावपुग्गललोकियलोकुत्तरतो सङ्करं सम्भेदं अकत्वा. समानजातियन्ति एकजातियं. सुखतो तज्जातिया अदुक्खमसुखा पणीताति योजेतब्बाति सम्बन्धो. समानभेदेति भूमन्तरादिसमानविभागे. उपब्रूहितानं धातूनन्ति उळाररूपसमुट्ठापनेन पणीतानं रूपधम्मानं. विबाधितानन्ति निप्पीळितानं मिलापितानं. उभयन्ति सुखादिद्वयं. एत्थ च खोभना, आलुळना च कायिकसुखस्स वसेन वेदितब्बा. अभिसन्दना झानसुखस्स. मदयना कामसुखस्स. तथा छादना. आसिञ्चना सब्बस्स. छादना आसिञ्चना वा सब्बस्स वसेन वेदितब्बा.
सभावादिभेदेन चाति सभावपुग्गललोकियादिभेदेन च. एकन्तपणीते लोकुत्तरे हीनपणीतानं पटिपदानं वसेन हीनपणीतता. एकन्तहीने अकुसले छन्दादिवसेन हीनपणीतता, ओळारिकसुखुमता च. तथा हि वुत्तं अट्ठकथायं ‘‘या ओळारिका, सा हीना. या सुखुमा, सा पणीता’’ति (विभ. अट्ठ. ११). अकुसलादीसु दोससहगतादिअन्तरभेदवसेन उपादायुपादाय ओळारिकसुखुमता तंतंवापनवसेन वुच्चति, न कुसलाकुसलादिवसेनाति आह ‘‘तंतंवापनवसेन कथनेपि परिवत्तनं नत्थी’’ति. दोसुस्सन्नतायाति किलेसाधिकताय. तथाति दोसुस्सन्नताय. कथं पन कुसलेसु दोसुस्सन्नता? उपनिस्सयवसेन, किलेसाधिकेहि सन्ताने पवत्तमाना कुसला धम्मा किलेसेहि सम्बाधप्पत्तिया तिणादीहि सम्बाधप्पत्तानि विय सस्सानि विपुलफलउळारफला न होन्तीति. तथाति मन्ददोसताय. कुसलानं मन्ददोसतापि वुत्तनयानुसारेन वेदितब्बा. ओळारिकसुखुमनिकन्तीति एत्थ अन्तोगधविसेसं निकन्तिया ओळारिकसुखुमतासामञ्ञं वुत्तं. यथा हेत्थ ओळारिकसामञ्ञेन ओळारिकोळारिकतरोळारिकतमा ¶ निकन्तियो गय्हन्ति, तथा सुखुमसुखुमतरसुखुमतमा सुखुमतासामञ्ञेन गय्हन्तीति. सुखुमतमनिकन्तिवत्थुन्ति चेत्थ याव भवग्गं विपस्सनाञाणञ्च वेदितब्बं.
१३. यदि सियाति यदि असम्पयोगो विसंसट्ठो सिया.
सन्तिकतो ¶ अकुसलतोति अकुसलभावेन सन्तिकतो लोभसहगतादिअकुसलवेदयिततो. अकुसलाति दोससहगतादिअकुसलवेदना दूरेति यथा उद्धरीयति. ततो दूरतो कुसलतोति ततो अकुसलतो दूरतो कामावचरादिकुसलवेदयिततो कुसला कामावचरादिकुसलवेदना. ‘‘न सक्का’’ति वुत्तं उद्धरितुं असक्कुणेय्यतं ‘‘तथा हि सती’’तिआदिना विवरति. तस्माति यस्मा दूरतो सन्तिकुद्धरणं वुत्तनयेन सन्तिकतो सन्तिकुद्धरणमेव होति, तथा सति अत्थविसेसो न होति, उपादायुपादाय दूरसन्तिकता इध वुच्चति. तस्मा सन्तिकतो सन्तिकुद्धरणञ्च न सक्का कातुं अत्थविसेसाभावतो, अनधिप्पेतत्ता चाति अधिप्पायो.
ननु च अतिसयवचनिच्छावसेन अत्थेव अत्थविसेसोति चोदनं मनसि कत्वा आह ‘‘दूरदूरतरताय विय सन्तिकसन्तिकतरताय च अनधिप्पेतत्ता’’ति. याति अकुसलवेदना. ततोति कुसलवेदयिततो. इध वुत्तस्स दूरस्साति इमस्मिं वेदनाक्खन्धविभङ्गे ‘‘अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे’’तिआदिना (विभ. १३) वुत्तस्स दूरस्स. दूरतो अच्चन्तविसभागत्ताति यतो यं ‘‘दूरे’’ति वुत्तं, ततो अच्चन्तविसदिसत्ता तस्स वसेन दूरे सन्तिकं नत्थीति न सक्का दूरतो सन्तिकं उद्धरितुं. अयञ्हेत्थ अधिप्पायो – हेट्ठा या वेदना याय वेदनाय दूरेति वुत्ता, सा एव तस्सा केनचिपि परियायेन सन्तिकेति न उद्धरितब्बाति. सन्तिकेति वुत्तवेदनंयेव सन्धाय वदति. भिन्नेति लोभसहगतादिवसेन विभत्ते. तत्थेवाति ‘‘सन्तिके’’ति वुत्तअत्थे एव. इदं वुत्तं होति – ‘‘अकुसला वेदना अकुसलाय वेदनाय सन्तिके’’ति एवं वुत्तअकुसलाय वेदनायमेव लोभसहगतादिवसेन विभत्ताय दूरभावोपि लब्भति. एवं सेसेसुपीति.
यदि ¶ सन्तिकतो दूरं लब्भति, यदग्गेन दूरं लब्भति, तदग्गेन दूरतो सन्तिकं उद्धरियेय्याति चोदनं मनसि कत्वा आह ‘‘उपादायुपादाय दूरतो च सन्तिकं न सक्का उद्धरितु’’न्तिआदि. तस्सत्थो – यं सन्तिकतो दूरं लब्भति, यदिपि तं विसभागट्ठेन लब्भति, तथापि यं तत्थ सन्तिकं लब्भति, तं सभागट्ठेनेव लब्भतीति सन्तिकतोव सन्तिकं उद्धटं सियाति. तस्माति यस्मा विसभागट्ठेन दूरता, सभागट्ठेन च सन्तिकता इच्छिता, तस्मा. लोभसहगताय दोससहगता विसभागताय दूरे समाना कथं सन्तिके भवेय्याति अधिप्पायो. ननु तासं अकुसलसभागता लब्भतेवाति तत्थ उत्तरमाह ‘‘विसभागता’’तिआदि. तत्थ भेदं अग्गहेत्वा न पवत्ततीति भेदं विसेसं असदिसतं गहेत्वा एव पवत्तति विसभागता. दूरतायाति ¶ इधाधिप्पेताय दूरताय सभागस्स अब्यापकत्ता दूरतो सन्तिकुद्धरणं न सक्का कातुं. सति हि सभागब्यापकत्ते सिया सन्तिकताति दूरतो सन्तिकुद्धरणं सक्का कातुन्ति अधिप्पायो. ‘‘न ही’’तिआदिना तमेवत्थं पाकटं करोति. सभागताति सामञ्ञं. भेदन्ति विसेसं. अन्तोगधं कत्वावाति अभिब्यापेत्वाव. विसभागब्यापकत्ता सन्तिकतायाति इधाधिप्पेतविसभागं ब्यापेत्वा पवत्तनतो हेट्ठा वुत्तसन्तिकताय सन्तिकतो दूरुद्धरणं सक्का कातुं. तमेवत्थं ‘‘अकुसलता ही’’तिआदिना पाकटं करोति.
वेदनाक्खन्धनिद्देसवण्णना निट्ठिता.
३. सञ्ञाक्खन्धनिद्देसवण्णना
१७. तस्सापीति सञ्ञायपि. तब्बत्थुकत्ताति चक्खुवत्थुकत्ता. पटिघविञ्ञेय्योति यथावुत्तपटिघतो विजानितब्बो पटिघवसेन गहेतब्बो. उत्तरपदलोपं कत्वाति पुरिमपदे उत्तरपदलोपं कत्वा.
विञ्ञेय्यभावे, न उप्पत्तियन्ति अधिप्पायो. वचनन्ति सद्दो, नामन्ति अत्थो. वचनाधीनाति गहेतब्बतं पति सद्दाधीना, नामायत्तगहणाति अत्थो. यदेत्थ वत्तब्बं, तं नामरूपदुके (ध. स. मूलटी. १०१-१०८) वुत्तमेव. अधिवचनं पञ्ञत्तिपकासकं ¶ ञापकं एतेसं अत्थीति अधिवचना यथा अरिससोति. ततोजोति अधिवचनसङ्खाततो अरूपक्खन्धतो जातो. अरूपक्खन्धपरियापन्नत्ता फस्सेपि यथावुत्तो अत्थो सम्भवतीति दस्सेतुं ‘‘सम्फस्सोयेव वा’’तिआदिमाह. न केवलं मनोद्वारिकफस्से एव, अथ खो पञ्चद्वारिकफस्सेपि ‘‘विञ्ञेय्यभावे वचनं अधिकिच्च पवत्ता अधिवचना’’तिआदिवुत्तप्पकारो अत्थो सम्भवति. इतीति तस्मा. तेन परियायेनाति मनोसम्फस्सजपरियायेन. ततोजापीति पञ्चद्वारिकफस्सजातापि. अञ्ञप्पकारासम्भवतोति पटिघसम्फस्सजपरियायस्स असम्भवतो. आवेणिकं पटिघसम्फस्सजता. पकारन्तरं अधिवचनसम्फस्सजता.
यदि ¶ एवन्ति यदि पञ्चद्वारिकफस्सेहि उप्पन्नसञ्ञा परियायतो निप्परियायतो च ‘‘अधिवचनसम्फस्सजा’’ति वुच्चन्ति, एवं चत्तारोपि अरूपिनो खन्धा एवं वत्तुं युत्ता. एवं सन्ते सञ्ञाव कस्मा ‘‘अधिवचनसम्फस्सजा’’ति वुत्ताति आह ‘‘तिण्णं खन्धान’’न्तिआदि. तत्थ तिण्णं खन्धानन्ति वेदनासङ्खारविञ्ञाणक्खन्धानं. अत्थवसेनाति ‘‘वचनं अधिकिच्च पवत्ता अधिवचना’’तिआदिना वुत्तअत्थवसेन अन्वत्थतावसेन. अत्तनो पत्तम्पि नामन्ति ‘‘अधिवचनसम्फस्सजा’’ति एवं अत्तनो अनुप्पत्तम्पि नामं. धम्माभिलापोति सभावनिरुत्ति. पुब्बे चतुन्नं अरूपक्खन्धानं साधारणोपि अधिवचनसम्फस्सजवोहारो रुळ्हिवसेन सञ्ञाय एव पवत्तोति वत्वा इदानि सो तदञ्ञारूपक्खन्धसाधारणो सञ्ञाय निवेसितोति दस्सेतुं ‘‘अथ वा’’तिआदिमाह. रज्जित्वा ओलोकनादीसूति एत्थ आदि-सद्देन कुज्झित्वा ओलोकनादि विय रज्जित्वा सवनादिपि सङ्गय्हतीति वेदितब्बं, तथासोतावधानादिनोपि रत्ततादिविजानननिमित्ततासम्भवतो. चक्खुसम्फस्सजासञ्ञाय पन पाकटभावं निदस्सनवसेन दस्सेतुं ‘‘ओलोकनं चक्खुविञ्ञाणविसयसमागमे’’तिआदिमाह.
ओलोकनस्स अपाकटभावे रत्ततादिविजाननं न होति, पाकटभावे च होतीति आह ‘‘पसादवत्थुका एवा’’ति. ‘‘अञ्ञं चिन्तेन्त’’न्ति यं पुब्बे तेन कथितं, कायेन वा पकासितं, ततो अञ्ञं किञ्चि अत्थं चिन्तेन्तं. तेनेवाह ‘‘ञात’’न्ति.
सञ्ञाक्खन्धनिद्देसवण्णना निट्ठिता.
४. सङ्खारक्खन्धनिद्देसवण्णना
२०. ‘‘हेट्ठिमकोटियाति ¶ एत्था’’ति इदं पठमं ‘‘हेट्ठिमकोटिया’’ति वचनं सन्धाय वुत्तं. तस्स हि भुम्मवसेन अत्थो गहेतब्बो. तेनाह ‘‘तत्थ हि पधानं दस्सित’’न्ति. हेट्ठिमकोटियाव पधानं दस्सितन्ति इममत्थं गहेत्वा ‘‘यदि एव’’न्तिआदिना चोदेति. इतरो ‘‘हेट्ठिमकोटिया पधानमेव दस्सित’’न्ति एवमेत्थ नियमो गहेतब्बोति दस्सेन्तो ‘‘उपरिमकोटिगतभावेना’’तिआदिना तं परिहरति. पधानस्सेव दस्सनं. पधाने हि दस्सिते अप्पधानम्पि ¶ अत्थतो दस्सितमेव होतीति. तेनाह अट्ठकथायं ‘‘तंसम्पयुत्तसङ्खारा पन ताय गहिताय गहिताव होन्ती’’ति. यं हेट्ठिमकोटियं लब्भति, तं उपरिमकोटियम्पि लब्भति एवाति आह ‘‘हेट्ठिमकोटि हि सब्बब्यापिका’’ति. दुतिये करणनिद्देसतं दस्सेतुं ‘‘आगताति सम्बन्धो’’ति आह. आगमनकिरिया हि हेट्ठिमकोटिया करणभावेन तत्थ वुत्ताति. यथा च आगमनकिरियाय, एवं वचनकिरियायपि हेट्ठिमकोटिया करणभावो सम्भवतीति दस्सेतुं ‘‘पुरिमेपि वा’’तिआदिमाह. ‘‘एकूनपञ्ञासप्पभेदे’’ति इदं लोकियचित्तुप्पादे पाळिआगतानं सङ्खारक्खन्धधम्मानं उपरिमकोटिं सन्धाय वुत्तं. येवापनकधम्मेहि सद्धिं उपरिमकोटिया गय्हमानाय ‘‘तेपञ्ञासा’’ति वत्तब्बं सिया, लोकुत्तरचित्तुप्पादवसेन पन ‘‘सत्तपञ्ञासा’’ति.
सङ्खारक्खन्धनिद्देसवण्णना निट्ठिता.
पकिण्णककथावण्णना
समुग्गम-पदस्स तत्वतो परियायतो च अत्थं दस्सेति ‘‘सञ्जातियं आदिउप्पत्तिय’’न्ति. भेदतो पन समायोगे उग्गमनन्ति. तत्थ केन समायोगे, कुतो, कथञ्च उग्गमनन्ति विचारणायं आह ‘‘तंतंपच्चयसमायोगे’’तिआदि. तत्थेवाति पञ्चवोकारभवे एव. तत्थ हि पञ्चक्खन्धा परिपुण्णा समुग्गच्छन्ति. यथाधिगतानं अधिगतप्पकारानं, पटिसन्धिकानन्ति अत्थो. ओपपातिकसमुग्गमेनेव चेत्थ संसेदजसमुग्गमोपि गहितोति दट्ठब्बो पञ्चक्खन्धपरियापन्नानं तदा उप्पज्जनारहानं ¶ उप्पज्जनतो. तत्थ संसेदजा उप्पज्जित्वा वड्ढन्ति, इतरे न वड्ढन्तीति इदमेतेसं नानाकरणं. सुखुमजातियलोमा एव किर केचि एळका हिमवन्ते विज्जन्ति, तेसं लोमं सन्धाय ‘‘जातिमन्तएळकलोम’’न्ति वुत्तं अतिसुखुमत्ता तेसं लोमानं. केचि पन ‘‘अजपाकतिकेळकादीहि सङ्कररहितानं तेसं एळकविसेसानं निब्बत्तेळकस्स लोमं जातिउण्णा, तम्पि तङ्खणनिब्बत्तस्सा’’ति वदन्ति. गब्भं फालेत्वा गहितस्साति अपरे. एवंसण्ठानन्ति जातिउण्णंसुनो पग्घरित्वा अग्गे ठिततेलबिन्दुसण्ठानं. वण्णप्पटिभागोति रूपपटिच्छन्नो सण्ठानपटिच्छन्नो च.
सन्ततिमूलानीति ¶ तस्मिं भवे रूपसन्ततिया मूलभूतानि. अनेकिन्द्रियसमाहारभावतोति यथारहं चक्खादिअनेकिन्द्रियसङ्घातभावतो. पधानङ्गन्ति उत्तमङ्गं सिरो.
न तस्स तस्स खन्धस्स परिपुण्णतं, तंतंखन्धेकदेसस्सेव वुत्तत्ताति अधिप्पायो. कामावचरानन्ति कामावचरसत्तानं. परिहीनायतनस्साति परिहीनस्स चक्खादिआयतनस्स वसेन. तत्थ दुग्गतियं अन्धस्स चक्खुदसकवसेन, बधिरस्स सोतदसकवसेन, अन्धबधिरस्स उभयवसेन सन्ततिसीसहानि वेदितब्बा. नपुंसकस्स पन भावहानि वुत्ता एव. तथा अन्धबधिराघानकस्स चक्खुसोतघानवसेन. तं पन धम्महदयविभङ्गपाळिया विरुज्झति. तं परतो आवि भविस्सति. रूपावचरानं पन चक्खुसोतवत्थुजीवितवसेन चत्तारि सन्ततिसीसानीति इतरेसं वसेन सन्ततिसीसहानि वेदितब्बा.
तेसन्ति पञ्चन्नं खन्धानं. वत्थुभावेनाति विचारणाय अधिट्ठानभावेन. पटिसन्धियं उप्पन्ना पवत्ता पञ्चक्खन्धाति पटिसन्धिक्खणे पवत्तिक्खणे च पञ्चक्खन्धे दस्सेति. भुम्मनिद्देसोति ‘‘पञ्चसु खन्धेसू’’ति अयं भुम्मनिद्देसो. अञ्ञथाति निद्धारणे अनधिप्पेते. ‘‘भावेनभावलक्खणत्थे’’ति इदं विसयादिअत्थानं इधासम्भवतो वुत्तं. उभयन्ति रूपारूपं. रूपारूपसन्ततिन्ति रूपसमुट्ठापकं रूपसन्ततिं अरूपसन्ततिञ्च. ‘‘वत्थु उप्पादक्खणे दुब्बलं होती’’ति इदं न पटिसन्धिक्खणं एव, नापि वत्थुरूपं एव सन्धाय वुत्तन्ति दस्सेन्तो आह ‘‘सब्बरूपानं उप्पादक्खणे दुब्बलतं सन्धाय वुत्त’’न्ति. ‘‘तदा ही’’तिआदि यथावुत्तस्स अत्थस्स कारणवचनं. तत्थ तन्ति रूपं. ‘‘कम्मक्खित्तत्ता’’ति इदं न कम्मजतामत्तं सन्धाय वुत्तं, अथ खो कम्मजस्स ¶ पठमुप्पत्तियं अपतिट्ठिततं सन्धायाति दस्सेन्तो ‘‘सतिपी’’तिआदिमाह. ततो परन्ति ततो पटिसन्धितो परं. सदिससन्ताने यथा पतिट्ठितं, न तथा विसदिससन्तानेति आह ‘‘समानसन्ततिय’’न्ति.
अङ्गभावन्ति कारणभावं. तेनेवाह ‘‘सहायभाव’’न्ति. तेसं धम्मानन्ति येहि सद्धिं उप्पन्नं, तेसं पटिसन्धियं चित्तचेतसिकधम्मानं. तदाति ठितिक्खणे भङ्गक्खणे च रूपुप्पादनमेव नत्थि. अनन्तरादिपच्चयलाभेन उप्पादक्खणे एव चित्तस्स बलवभावो, न इतरत्र. तेनाह ‘‘यदा च रूपुप्पादनं, तदा उप्पादक्खणे’’ति.
येहाकारेहीति ¶ आहारिन्द्रियपच्चयादिआकारेहि. यथासम्भवं पच्चया होन्तीति फस्सादयो आहारादिवसेन यथारहं पच्चया होन्ति. वुत्तञ्हेतं पट्ठाने ‘‘पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं, कटत्ता च रूपानं आहारपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.४२९).
चुतिचित्तेन सद्धिं उप्पज्जमानं, चुतिचित्तेन वा कारणभूतेन उप्पज्जमानं. ततो पुरिमतरेहि उप्पज्जमानं वियाति यथा चुतिचित्ततो आसन्नेहि पुरिमतरेहि उप्पज्जमानं रूपं भवन्तरे न उप्पज्जति, एवं चुतिचित्तेन उप्पज्जमानम्पि अनुपच्छिन्नेपि वट्टमूलेति अकारणं वट्टमूलावूपसमो चुतिचित्तस्स रूपुप्पादनेति दस्सेति.
अरूपस्साति आरुप्पस्स.
उतुनाति पटिसन्धिचित्तस्स ठितिक्खणे उप्पन्नेन उतुना. समुट्ठिते रूपेति पटिसन्धिचित्तस्स भङ्गक्खणे रूपे समुट्ठिते पटिसन्धिअनन्तरं पठमभवङ्गचित्तं रूपं समुट्ठापेति. उप्पादनिरोधक्खणाति यथावुत्तेसु सोळससु चित्तेसु आदिचित्तस्स उप्पादक्खणो, सोळसमचित्तस्स निरोधक्खणो चाति वदन्ति, रूपस्सेव पन उप्पादनिरोधक्खणा वेदितब्बा.
धरमानक्खणे एवाति तस्स उतुनो विज्जमानक्खणे एव यदि गहिता, ‘‘सोळसचित्तक्खणायुकं रूप’’न्ति वुत्तं होति सोळसहेव चित्तेहि तस्स धरमानताय परिच्छिन्नत्ता. उप्पादक्खणं अग्गहेत्वाति उतुनो ¶ धरमानक्खणे उप्पादक्खणं अग्गहेत्वा निरोधक्खणो अथ गहितो, ‘‘सत्तरसचित्तक्खणायुकंरूप’’न्ति वुत्तं होति उप्पादक्खणसहितेन च एकस्स चित्तक्खणस्स गहितत्ता. ‘‘अधिकसोळसचित्तक्खणायुक’’न्ति वुत्तं होति निरोधक्खणस्स बहिकतत्ता.
एवं उप्पादनिरोधक्खणेसु गहितेसु अग्गहितेसु च सोळससत्तरसचित्तक्खणायुकता, ततो अधिकचित्तक्खणायुकता च सियाति दस्सेत्वा इदानि तत्थ ठितपक्खं दस्सेन्तो ‘‘यस्मा पना’’तिआदिमाह. तत्थ तस्स धरमानक्खणे उप्पन्नेसूति तस्स उतुनो धरमानक्खणे उप्पन्नेसु सोळससु चित्तेसु पटिसन्धिपि यस्मा गहिता, तस्मा उतुनो उप्पादक्खणो धरमानक्खणे गहितोति ¶ निरोधक्खणे अग्गहिते ‘‘रूपे धरन्तेयेव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्ति, तं पन सत्तरसमेन चित्तेन सद्धिं निरुज्झती’’ति (विभ. अट्ठ. २६ पकिण्णककथा) एवं अट्ठकथायं वक्खमाना अधिकसोळसचित्तक्खणायुकता अधिप्पेता. गहिते वा निरोधक्खणे सोळसचित्तक्खणायुकता अधिप्पेताति सम्बन्धो. एत्थ च ‘‘अधिकसोळसचित्तक्खणायुकता’’ति इदं पटिसन्धिचित्तस्स उप्पादक्खणो गहितोति कत्वा वुत्तं. यस्मा पन पटिच्चसमुप्पादविभङ्गवण्णनायं ‘‘द्वे भवङ्गानि, आवज्जनं, दस्सनं, सम्पटिच्छनं, सन्तीरणं, वोट्ठब्बनं, पञ्च जवनानि, द्वे तदारम्मणानि, एकं चुतिचित्तन्ति पञ्चदस चित्तक्खणा अतीता होन्ति, अथावसेसएकचित्तक्खणायुके’’ति (विभ. अट्ठ. २२७), तथा तदारम्मणपरियोसानानि, ‘‘एकं चुतिचित्तं, तदवसाने तस्मिञ्ञेव एकचित्तक्खणट्ठितिके आरम्मणे पटिसन्धिचित्तं उप्पज्जती’’ति (विभ. अट्ठ. २२७) च वक्खति. तस्मा रूपस्स सोळसचित्तक्खणायुकतायपि अत्थसिद्धि होतियेव. तेनाह ‘‘सोळसचित्तक्खणायुकता अधिप्पेता’’ति. तथापि उप्पज्जित्वा भवङ्गचलनस्स पच्चयो होति, न उप्पज्जमानमेवाति सत्तरसचित्तक्खणायुकता वेदितब्बा.
ओजाय सभावसुखुमता उपादारूपभावतो. एत्थ च मातरा अज्झोहटा ओजा बाहिरब्भञ्जनं विय गब्भमल्लिना तस्मिं सन्ताने ओजट्ठमकरूपुप्पत्तिया पच्चयो होति. आहारसमुट्ठानरूपपवेणिया ओजाय विय सेसतिसन्ततिओजाय रूपुप्पादनन्ति उदरिये ओजा रूपं न समुट्ठापेति उतुसमुट्ठानभावतो, उपादिन्नकट्ठाने एव पन समुट्ठापेति, रसहरणीहि गन्त्वा कायानुसटन्ति वेदितब्बं.
चित्तञ्चेवाति ¶ एत्थ च-सद्देन पटियोगीनं कम्ममेव समुच्चिनोति, न चित्तेन सम्पयुत्तधम्मेति कत्वा आह ‘‘चित्तस्स पुब्बङ्गमताय वुत्त’’न्ति. ‘‘चित्तुप्पादं गण्हाति ‘चित्तं उप्पन्नं होती’तिआदीसु (ध. स. १) विय, न कम्मचेतनं विय एकधम्ममेवा’’ति वुत्ते ‘‘यथा चित्तसमुट्ठानरूपस्स हेतुआदयो चित्तसम्पयुत्तधम्मापि समुट्ठापकाव, एवं कम्मसमुट्ठानरूपस्स कम्मसम्पयुत्तापी’’ति चोदनं समुट्ठापेत्वा तस्स परिहारं वत्तुं ‘‘कम्मसमुट्ठानञ्चा’’तिआदिमाह.
रूपस्साति रूपक्खणस्स, रूपस्स वा अद्धुनो. नयदस्सनमत्तं दट्ठब्बं पटिसन्धिक्खणे एव ¶ रूपारूपधम्मानं एकक्खणे पातुभावोति इमस्स अत्थस्स अनधिप्पेतत्ता. तेनेवाह ‘‘ततो परम्पि रूपारूपानं सहुप्पत्तिसब्भावतो’’ति. यथा च ‘‘पटिसन्धिक्खणे एवा’’ति नियमो न गहेतब्बो, एवं ‘‘एकक्खणे एव पातुभावो’’तिपि नियमो न गहेतब्बोति दस्सेन्तो ‘‘न पनेत’’न्तिआदिमाह. तंदीपनत्थमेवाति असमानकालतादीपनत्थमेव, न सहुप्पाददीपनत्थं. अद्धानपरिच्छेदकथा हि अयन्ति.
यदि एवन्ति यथा फलपत्तानि, एवं रूपारूपधम्मा यदि दन्धलहुपरिवत्तिनो. असमानद्धत्ताति अतुल्यकालत्ता. निच्छिद्देसूति निब्बिवरेसु. तेन निरन्तरप्पवत्तिं एव विभावेति. अयन्ति अद्धानपरिच्छेदकथा. चित्तजरूपादीनं न तथा निरन्तरभावेन पवत्ति, यथा कम्मजरूपानन्ति आह ‘‘कम्मजरूपप्पवत्तिं सन्धाया’’ति. कम्मजरूपानं वा इतरेसं मूलभावतो पधानन्ति ‘‘कम्मजरूपप्पवत्तिं सन्धाया’’ति वुत्तं. अचित्तुप्पादकत्ता अब्याबज्झताय निरोधसमापत्तिया निब्बानपटिभागता वेदितब्बा. पदे पदं अक्कमित्वाति लकुण्डकपादताय अत्तनो अक्कन्तपदसमीपे पदं निक्खिपित्वा. यो हि सीघपदविक्कमो लकुण्डकपादो, सो इधाधिप्पेतोति आह ‘‘लहुं लहुं अक्कमित्वाति अत्थो’’ति. सहेव निरुज्झन्तीति रूपं कम्मजमिधाधिप्पेतन्ति कत्वा वुत्तं. उतुजं पन चुतितो उद्धम्पि पवत्तति एव. पुब्बे वुत्तन्ति ‘‘रूपस्स सत्तरसचित्तक्खणा, अरूपस्स ततो एकभागो’’ति (विभ. मूलटी. २० पकिण्णककथावण्णना) एवं वुत्तं अद्धानप्पकारं.
एकुप्पादतोति समानुप्पादतो. समानत्थो हि अयं एक-सद्दो. एको दट्ठब्बाकारोति एको ञातपरिञ्ञाय पस्सितब्बाकारो. एवञ्हि ¶ सोळसाकारा सियुं, इतरथा वीसति, ततो अधिका वा एते आकारा भवेय्युं. तस्साति पच्छिमकम्मजस्स. हेट्ठा सोळसकेति परियोसानसोळसकस्स अनन्तरातीतसोळसके. पच्छिमस्साति तत्थ पच्छिमचित्तस्स. नानानिरोधभावं विय एकुप्पादभावम्पि पच्छिमकम्मजस्स ठपने कारणं अनिच्छन्तो ‘‘यदि पना’’ति सासङ्कं वदति. ‘‘सब्बम्पी’’तिआदिना तत्थ अतिप्पसङ्गं दस्सेति. वज्जेतब्बं नानुप्पादं एकनिरोधं. गहेतब्बं एकुप्पादनानानिरोधं. उभयम्पि तदा नत्थि अनुप्पज्जनतो. तेनेवाह ‘‘कम्मजरूपस्स अनुप्पत्तितो’’ति. ततो पुब्बेति पच्छिमकम्मजरूपुप्पज्जनतो ओरं. अञ्ञस्साति यस्स चित्तस्स उप्पादक्खणे उप्पन्नं, ततो अञ्ञस्स चित्तस्स. ठितिक्खणे उप्पन्नस्स एकुप्पादता, भङ्गक्खणे उप्पन्नस्स नानानिरोधता च नत्थीति आह ‘‘ठितिभङ्गक्खणेसु ¶ उप्पन्नरूपानि वज्जेत्वा’’ति. तेनाति रूपेन. ‘‘सङ्खलिकस्स विय सम्बन्धो’’ति एतेन अविच्छिन्नसम्बन्धो इध ‘‘पवेणी’’ति अधिप्पेतोति दस्सेति. अञ्ञथाति विच्छिज्जमानम्पि गहेत्वा ‘‘पवेणी’’ति वुच्चमाने. न हि रूपधम्मानं अरूपधम्मानं विय अनन्तरपच्चयभावो अत्थीति रूपधम्मानं भङ्गक्खणे उप्पन्नरूपधम्मे अग्गहेत्वा ‘‘अट्ठचत्तालीसा’’ति वुत्तं. तेसं पन गहणे एकूनपञ्ञासाव सियाति आह ‘‘एकूनपञ्ञासकम्मजियवचनं कत्तब्बं सिया’’ति.
सुदीपनत्ताति सुखदीपनत्ता, नयदस्सनभावेन वा सुट्ठु दीपनत्ता. तेनेवाह ‘‘एतेन हि नयेना’’तिआदि. तत्थ तन्ति रूपं. तेनाति रूपेन. उभयत्थाति पच्छिमकम्मजरूपप्पवत्तियं, ततो पुब्बे च. अञ्ञस्साति एकस्स चित्तस्स ठितिक्खणे उप्पज्जित्वा ततो अञ्ञस्स चित्तस्स. तस्साति रूपस्स. एत्थ च पच्छिमकम्मजरूपप्पवत्तियं निरुज्झनकन्ति वुत्तं ततो पुरेतरप्पवत्तं रूपं वेदितब्बं. चतुसन्ततिकरूपेनातिआदि यथावुत्तसङ्गहगमनदस्सनं. एत्थाति एतस्मिं नानुप्पादेकनिरोधतादीपने. ठितिक्खणेति अरूपस्स रूपस्स च ठितिक्खणे उप्पन्नस्स रूपस्स च अरूपस्स च दस्सितत्ता. अदस्सितस्साति यथा एव एत्थ, एवं तत्थ विभजित्वा अदस्सितस्स. कस्मा पनेत्थ पच्छिमकम्मजेन दीपनायं समतिंसकम्मजरूपग्गहणं कतन्ति आह ‘‘समतिंस…पे… योजित’’न्ति. ततो कम्मतो जाता तंकम्मजा, तेसु. सङ्खरोतीति सङ्खारो, जीवितञ्च तं सङ्खारो चाति जीवितसङ्खारो, आयु. जीवितेन सङ्खरीयन्तीति जीवितसङ्खारा, उस्मादयो.
अञ्ञस्स ¶ उप्पादक्खणेति यस्स चित्तस्स उप्पादक्खणे उप्पन्नं रूपं अञ्ञस्स ततो सत्तरसमस्स उप्पादक्खणे, ठितिक्खणे उप्पन्नं अञ्ञस्स ठितिक्खणेति सम्बन्धो. ‘‘वुत्तन्ति अधिप्पायो’’ति इदं पाळिया विरुज्झन्तम्पि अट्ठकथायं आगतभावदस्सनत्थं वुत्तन्ति अयमेत्थ अधिप्पायोति अत्थो. कस्माति चित्तसमुट्ठानरूपं सन्धाय पाळि पवत्ता, अट्ठकथायं पन कम्मजरूपन्ति सा ताय केन कारणेन विरुज्झतीति आह ‘‘चतु…पे… भवितब्बत्ता’’ति, निप्फन्नस्साति अधिप्पायो. तेनाह अट्ठकथायं ‘‘यो चायं चित्तसमुट्ठानस्स…पे… कम्मादिसमुट्ठानस्सापि अयमेव खणनियमो’’ति (विभ. अट्ठ. २६ पकिण्णककथा). एतेहीति यथानीतो यमकपाठो, ‘‘कायसङ्खारो चित्तसमुट्ठानो’’तिआदिको अट्ठकथापदेसोति एतेहि ¶ . नत्थियेव एकुप्पादएकनिरोधदीपनतोति अधिप्पायो. तेन हि वुत्तं ‘‘येन चित्तेन सद्धिं उप्पज्जति, ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झती’’तिआदि.
पुन ‘‘एतेही’’ति इमिना एकुप्पादनानानिरोधनानुप्पादएकनिरोधदीपनवसेन पवत्ता अट्ठकथापदेसा गहिताति वेदितब्बं, उभयत्थापि वा एतेहि आचरियेहीति अत्थो. ततियो भागो, तेन अधिका सोळसचित्तक्खणायुकता ततिय…पे… युकता वुत्ताति सम्बन्धो. ततिय भागोति च उप्पादट्ठितिक्खणे उपादाय भङ्गक्खणो अधिप्पेतो. यस्मिं एकादस चित्तक्खणा अतीता, अवसेसपञ्चचित्तक्खणायुके, यस्मिं पञ्चदस चित्तक्खणा अतीता, अवसेसएकचित्तक्खणायुके तस्मिंयेव आरम्मणेति योजेतब्बं. उभयञ्चेतं यथाक्कमं मनोद्वारे पञ्चद्वारे च आपाथगतं वेदितब्बं. न खो पनेवं सक्का विञ्ञातुं एकचित्तक्खणातीतं आरम्मणं सन्धाय पटिच्चसमुप्पादविभङ्गट्ठकथायं (विभ. अट्ठ. २२७) तथा वुत्तन्ति दस्सेन्तो ‘‘न हि सक्का’’तिआदिमाह. पञ्चदसाति अतिरेकपञ्चदस चित्तक्खणा अतीताति सम्बन्धो. ‘‘तस्मा’’तिआदिना यत्थ खणेकदेसं अग्गहितन्ति न सक्का वत्तुं, तमेव दस्सेति. एवं ताव न रूपं सत्तरसचित्तक्खणायुकं, नापि ततियभागाधिकसोळसचित्तक्खणायुकं, अथ खो सोळसचित्तक्खणायुकमेवाति दस्सितं होति.
कस्मा ¶ पनेत्थ रूपमेव समानेपि अनिच्चसङ्खतादिभावे चिरायुकं जातन्ति? दन्धपरिवत्तिभावतो. अरूपधम्मा हि सारम्मणा चित्तपुब्बङ्गमा, ते यथाबलं अत्तनो आरम्मणविभावनवसेन पवत्तन्तीति तदत्थनिप्फत्तिसमनन्तरमेव निरुज्झनतो लहुपरिवत्तिनो. तेनाह भगवा, ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि एवं लहुपरिवत्तं, यदिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.४८). रूपधम्मा पन अनारम्मणा, ते आरम्मणवसेन अरूपधम्मेहि विभावेतब्बा. सा च नेसं वोहारानुगुणा विभावेतब्बता अत्तनो दन्धपरिवत्तिताय, तेसञ्च लहुपरिवत्तिताय सोळसहि सत्तरसहि वा चित्तक्खणेहि निप्पज्जतीति रूपमेवेत्थ चिरायुकं जातं. किञ्च – लहुविञ्ञाणविसयसन्ततिमत्ताधीनवुत्तिताय तिण्णं खन्धानं, आरम्मणूपलद्धिमत्तभावतो विञ्ञाणस्स च लहुपरिवत्तिता, दन्धमहाभूतप्पच्चयताय पन रूपस्स दन्धपरिवत्तिता. नानाधातूसु तथागतस्सेव यथाभूतञाणं, तेन च रूपमेव पुरेजातपच्चयो वुत्तो, पच्छाजातपच्चयो च तस्सेवाति न एत्थ अनिच्चसङ्खतादिभावसामञ्ञेन ¶ रूपारूपं समानायुकं परिकप्पेतब्बं. वुत्तनयेन रूपमेव चिरायुकन्ति निट्ठमेत्थ गन्तब्बं.
यथा च रूपस्स सत्तरसचित्तक्खणायुकता, ततियभागाधिकसोळसचित्तक्खणायुकता वा न होति, तं दस्सेत्वा य्वायं अट्ठकथायं चित्तस्स ठितिक्खणे रूपुप्पादो वुत्तो, तत्थ ठितिक्खणमेव ताव चित्तस्स अननुजानन्तो ‘‘यो चेत्थ…पे… विचारेतब्बो’’ति वत्वा यमके उप्पन्नउप्पज्जमानवारादिपाळिं आहरन्तो ‘‘चित्तयमके’’तिआदिमाह. तत्थ परिपुण्णविस्सज्जनेति उभयम्पि यमकपदं अहापेत्वा कतविस्सज्जने. उप्पादक्खणे अनागतञ्चाति उप्पादक्खणे च चित्तं, अनागतञ्च चित्तं न निरुद्धं, निरुज्झमानन्ति अत्थो. ठितिक्खणाभावं चित्तस्स दीपेतीति उप्पन्नउप्पज्जमानवारादीसु ‘‘ठितिक्खणे’’ति अवचनं चित्तस्स ठितिक्खणं नाम नत्थीति इममत्थं दीपेति बोधेति. न हि यथाधम्मसासने अभिधम्मे लब्भमानस्स अवचने कारणं दिस्सतीति अधिप्पायो. न केवलमभिधम्मे अवचनमेव चित्तस्स ठितिक्खणाभावजोतकं, अपिच खो ¶ सुत्तन्तपाळिपीति दस्सेन्तो ‘‘सुत्तेसुपी’’तिआदिमाह. तत्थ अञ्ञथत्तं नाम पुब्बापरविसेसो. खणद्वयसमङ्गिं ठितन्ति पच्चुप्पन्नस्स ठितभावमाह. अञ्ञथत्तं पन सन्तानेयेव वेदितब्बं.
एत्थ च केचि ‘‘यथाभूतो धम्मो उप्पज्जति, किं तथाभूतोव भिज्जति, उदाहु अञ्ञथाभूतो? यदि तथाभूतोव भिज्जति, न जरताय सम्भवो. अथ अञ्ञथाभूतो, अञ्ञो एव सोति सब्बथापि ठितिक्खणस्स अभावोयेवा’’ति वदन्ति. तत्थ एकधम्माधारभावेपि उप्पादनिरोधानं अञ्ञोव उप्पादक्खणो, अञ्ञो निरोधक्खणो. उप्पादावत्थञ्हि उपादाय उप्पादक्खणो, निरोधावत्थं उपादाय निरोधक्खणो. उप्पादावत्थाय च भिन्ना निरोधावत्थाति एकस्मिंयेव सभावधम्मे यथा इच्छितब्बा, अञ्ञथा अञ्ञोव धम्मो उप्पज्जति, अञ्ञो धम्मो निरुज्झतीति आपज्जेय्य, एवं निरोधावत्थाय विय निरोधाभिमुखावत्थायपि भवितब्बं. सा ठिति, जरता चाति सम्पटिच्छितब्बमेतं. यदि एवं कस्मा पाळियं ठितिक्खणो न वुत्तोति? विनेय्यज्झासयानुरोधेन नयदस्सनवसेन पाळि गताति वेदितब्बा. अभिधम्मदेसनापि हि कदाचि विनेय्यज्झासयानुरोधेन पवत्तति. तथा हि रूपस्स उप्पादो ‘‘उपचयो, सन्तती’’ति भिन्दित्वा देसितो. हेतुसम्पयुत्तदुकादिदेसना चेत्थ निदस्सितब्बा.
‘‘यस्स ¶ वा पना’’तिआदि पुच्छावचनं. तस्स ‘‘नो’’ति विस्सज्जनं. समुदयसच्चं निरुज्झतीति चित्तुप्पादस्स निरोधक्खणो वुत्तो. अयमेत्थ अधिप्पायो – यदि चित्तस्स भङ्गक्खणे रूपं उप्पज्जेय्य, तं दुक्खसच्चन्ति कत्वा ‘‘नो’’ति वत्तुं न सक्का, वुत्तञ्चेतं. तस्मा विञ्ञायति ‘‘चित्तस्स निरोधक्खणे रूपुप्पादो नत्थी’’ति. तयिदमकारणं. अरूपलोकञ्हि सन्धाय, चित्तसमुट्ठानरूपं वा ‘‘नो’’ति सक्का वत्तुन्ति. अयञ्हि यमकदेसनाय पकति, यदिदं यथासम्भवयोजना. एतेन ‘‘न च चित्तसमुट्ठानरूपमेवा’’तिआदिवचनं पटिक्खित्तं दट्ठब्बं. अथ वा पच्चासत्तिञायेन यं समुदयसच्चं निरुज्झति, तेन यं दुक्खसच्चं उप्पादेतब्बं चित्तचेतसिकतप्पटिबद्धरूपसङ्खातं, तस्स तदा उप्पत्ति नत्थीति ‘‘नो’’ति विस्सज्जनं, न सब्बस्स.
सहुप्पादेकनिरोधवचनतोति ‘‘यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झतीति? आमन्ता’’ति (यम. २.सङ्खारयमक.७९) एवं सहुप्पादसहनिरोधवचनतो. तेन वचनेनाति ‘‘यस्स कायसङ्खारो’’तिआदिवचनेन. अञ्ञरूपानन्ति ¶ कम्मउतुआहारजरूपानं. सहुप्पादसहनिरोधादिकानन्ति एत्थायं योजना – अप्पटिक्खित्तसहुप्पादसहनिरोधअननुञ्ञातनानुप्पादनानानिरोधअनिवारितअब्याकतभावानं कम्मजादीनन्ति. एतेनाति ‘‘यस्स कुसला धम्मा उप्पज्जन्ती’’तिआदिकेन (यम. ३.धम्मयमक.१६३) पाठेन, ‘‘न चित्तसमुट्ठानरूपमेवा’’ति युत्तिवचनेन च. यमकपाळिअनुस्सरणेति यथादस्सितचित्तयमकपाळिया यथारुतवसेनेव अनुस्सरणे विज्जमाने. भिज्जमानताति चित्तस्स भिज्जमानता नाम निरुज्झमानता ठितिया अभावतो. सहायभावं नापि गच्छति निस्सयत्थिभावादिना पच्चयभावाभावतो. उप्पादक्खणे एव हि अनन्तरादिपच्चयलाभेन चित्तस्स बलवता. एवञ्च सतीति एवञ्च उतुनापि भवङ्गचित्तस्स उप्पादक्खणेयेव रूपसमुट्ठापने सति. तंचित्तक्खणेति तस्स चित्तस्स खणे, खणद्वयेपीति अत्थो. तेनेवाति अतिलहुपरिवत्तिभावेनेव. अथ वा तेनेवाति दन्धपरिवत्तिकताय रूपस्स सकलं एकचित्तक्खणं उप्पज्जमानभावेनेव. तन्ति चित्तं. पटिसन्धिचित्तं सम्पयुत्तधम्मानं विय सहजातरूपधम्मानम्पि सहजातादिपच्चयेन पच्चयो होतीति आह ‘‘पटिसन्धितो उद्ध’’न्ति. चित्तसमुट्ठानानं चित्तं सहजातादिपच्चयो होतियेवाति वुत्तं ‘‘अचित्तसमुट्ठानान’’न्ति. तदनन्तरन्ति येन चित्तेन सहुप्पन्नं, तस्स चित्तस्स अनन्तरं. तन्ति रूपं. तदनन्तरं चित्तन्ति सहुप्पन्नचित्तानन्तरं चित्तं. यदि एवन्ति यदि सकलं चित्तक्खणं रूपं उप्पज्जमानमेव होति, चित्तस्स ¶ उप्पादक्खणे एव रूपस्स उप्पादारम्भोति आह ‘‘न, चित्तनिरोधक्खणे रूपुप्पादारम्भाभावतो’’ति. चित्तक्खणेति अत्तना सहुप्पन्नचित्तस्स खणे. तन्ति रूपं. रूपसमुट्ठापनपुरेजातपच्चयकिच्चन्ति रूपसमुट्ठापनकिच्चञ्च पुरेजातपच्चयकिच्चञ्च. ठितिप्पत्तिविसेसालाभन्ति ठितिप्पत्तिया लद्धब्बो यो विसेसो, तस्स अलाभं. इदं वुत्तन्ति ‘‘येन सहुप्पज्जति, तंचित्तक्खणे रूपं उप्पज्जमानमेवा’’ति इदं परियायेन वुत्तं.
यं यस्स सम्बन्धिभावेन वुत्तं, तं दूरे ठितम्पि तेन सम्बन्धनीयन्ति आह ‘‘ततो परं…पे… एतेन सह सम्बन्धो’’ति. तस्मा ‘‘ततो’’ति एत्थ तंसद्देन चुतिं पच्चामसतीति वुत्तं ‘‘चुतितो परन्ति अत्थो’’ति.
नत्थीति ¶ कत्वाति यदिपि यथा अट्ठकथायं वुत्तं, तथा एकुप्पादेकनिरोधता रूपानं अरूपेहि, अरूपानञ्च रूपेहि नत्थि. यथा च अम्हेहि वुत्तं, तथा अत्थेवाति अधिप्पायो.
चतुत्थस्स पकारस्स वुच्चमानत्ता ‘‘तयो पकारे आहा’’ति वुत्तं.
‘‘तेसंयेव रूपानं कायविकारो’’तिआदिना परिनिप्फन्नानं विकारादिभावं दस्सेत्वा ‘‘सब्बं परिनिप्फन्नं सङ्खतमेवा’’ति वदन्तेन परिनिप्फन्नतापरियायो दस्सितो. पुब्बन्तापरन्तपरिच्छिन्नोति पातुभावविद्धंसभावपरिच्छिन्नो, उदयब्बयपरिच्छिन्नो वा. ‘‘अयं दत्तो नाम होतू’’तिआदिना नामकरणं नामग्गहणं. समापज्जनं निरोधसमापत्तिया समथविपस्सनानुक्कमेन नामकायस्स निरोधमेव. आदि-सद्देन सत्तकसिणादिपञ्ञत्तिया पञ्ञापनं सङ्गण्हाति. निप्फादियमानोति साधियमानो.
पकिण्णककथावण्णना निट्ठिता.
कमादिविनिच्छयकथावण्णना
उप्पत्तिक्कमादीसु ¶ देसनाक्कमोपि लब्भतेवाति ‘‘चत्तारो सतिपट्ठानातिआदिको देसनाक्कमोवा’’ति वुत्तं. अनुपुब्बुक्कंसतोति दानसीलकामादीनवादिदस्सननेक्खम्मकथानं अनुक्कमेन उक्कट्ठभावतो कथानं अनुपुब्बुक्कंसता वुत्ता. तेन उक्कंसक्कमो नामायं विसुं कमोति दस्सेति. तथापि दानादीनं देसनाक्कमावरोधने कारणमाह ‘‘उप्पत्तिआदिववत्थानाभावतो’’ति. तत्थ आदि-सद्देन पहानपटिपत्तिभूमिक्कमे सङ्गण्हाति. ‘‘चक्खुआदीनम्पि विसयभूत’’न्ति इमिना पञ्चरूपिन्द्रियगोचरता अधिप्पेताति आह ‘‘एकदेसेना’’तिआदि. एकदेसेनाति बाहिरोळारिकायतनेहि. एत्थाति ‘‘यं वेदयति, तं सञ्जानाती’’ति एतस्मिं पदे वुत्तनयेन.
तंसभावतानिवत्तनत्थन्ति अनासवधम्मसभावतानिवत्तनत्थं. अनासवा खन्धेस्वेव वुत्ताति अत्थो सासवानम्पि खन्धेसु वुत्तत्ता. ननु च अनासवधम्मो खन्धेसु अवुत्तोपि अत्थीति? सच्चं अत्थि, खन्धाधिकारे खन्धपरियापन्ना एव अनासवा गय्हन्तीति नायं दोसो.
यथा ¶ फस्सादयो विसेसतो तदनुगुणवुत्तिताय सङ्खताभिसङ्खरणसभावाति सङ्खारक्खन्धे समवरुद्धा, न एवं वेदनासञ्ञाविञ्ञाणानीति रूपधम्मा विय तानि विसुं खन्धभावेन वुत्तानि. एतेन फस्सादीनं विसुं खन्धसद्दवचनीयताभावो वुत्तोति वेदितब्बो. तेन वुत्तं ‘‘फुसनादयो पना’’तिआदि. इतिआदीनञ्च सुत्तानन्ति एत्थ आदि-सद्देन ‘‘रूपे खो, भिक्खवे, सति रूपं उपादाय रूपं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धा. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे सति विञ्ञाणं उपादाय विञ्ञाणं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धा’’ति (सं. नि. ३.१५८), तथा ‘‘अहं रूपं, मम रूपन्ति परियुट्ठट्ठायी होती’’ति (सं. नि. ३.१) च एवमादीनं सुत्तपदानं सङ्गहो दट्ठब्बो. एतेनाति अत्तना दस्सितसुत्तेन. वक्खमानसुत्तवसेन चाति ‘‘रूपे खो, भिक्खवे, सती’’तिआदिकस्स अट्ठकथायं (विभ. अट्ठ. २६ पकिण्णककथा) वक्खमानस्स सुत्तस्स वसेन. ‘‘परित्तारम्मणादिवसेन न वत्तब्बा’’ति एतेन नवत्तब्बारम्मणापि दिट्ठि खन्धे एव निस्साय उप्पज्जति, पगेव खन्धारम्मणाति दस्सेति.
वेदनाकारणायाति ¶ वेदनायातनाय. छादापनतोति रोचापनतो. बाहुल्लेनाति बहुलभावेन. उपादानक्खन्धा हि बाहुल्लप्पवत्तिका, न इतरे.
पुटं कत्वाति च छत्तसदिसं पुटं बन्धं कत्वा. वत्थुम्हीति चक्खादिवत्थुम्हि. वट्टगतवेदनं सन्धाय वुत्तं. सा हि इध दट्ठब्बभावे ठिता. ऊनेहीति वत्थुना, किलेसेहि च ऊनेहि.
मायायाति इन्दजालादिमायाय पयोगो मायाति अधिप्पायेनाह ‘‘मायाय दस्सितं रूपं ‘माया’ति आहा’’ति. वत्थुभावादितोति आदि-सद्देन आरम्मणसम्पयुत्तादिके सङ्गण्हाति. कत्थचीति रूपक्खन्धादिके. कोचि विसेसोति असुभादिकोव.
तस्साति अज्झत्तिकरूपस्स. यस्स कामरागप्पहानमुखेन सब्बरागप्पहानं सम्भवति, तं सन्धायाह ‘‘कामरागमुखेन वा सब्बलोभप्पहानं वदती’’ति. योजेतब्बन्ति वेदनाय छन्दरागं पजहन्तो तस्सा समुदयभूते ¶ फस्सेपि छन्दरागं पजहतीति योजेतब्बन्ति. परिञ्ञत्तयस्स योजना पाकटा एव.
ततोति दुक्खुप्पादनसुखविनासनानं अदस्सनतो. भिन्दतीति विनासेति. तन्ति मनोसञ्चेतनाहारं ञाततीरणपरिञ्ञाहि परिग्गण्हाति तीरेति.
तं पजहन्तोति अविज्जं पजहन्तो. परामट्ठन्ति परामाससङ्खाताय दिट्ठिया निच्चादिवसेन गहितं. विञ्ञाणं निच्चतो पस्सन्तो दिट्ठुपादानं उपादियतीति अयमत्थो ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’न्तिआदिसुत्तपदेहि (म. नि. १.३९६) दीपेतब्बो.
कमादिविनिच्छयकथावण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
३४. तं ¶ वत्वाति तं भूमिवसेन जानितब्बतं ‘‘सब्बापि चतुभूमिकवेदना’’तिआदिना वत्वा. सम्पयुत्ततो दस्सिततादीति एत्थ आदि-सद्देन हेतुजातिभूमिइन्द्रियवत्थुसम्फस्सजभेदतो दस्सिततं अनवसेसतो सङ्गण्हाति.
यदिपि तं-सद्दो पुब्बे वुत्तस्स सामञ्ञतो पटिनिद्देसो, तथापि अनन्तरमेव पच्चामसितुं युत्तो इतरत्थ असम्भवतोति आह ‘‘अट्ठ…पे… योजना’’ति. ‘‘अट्ठविधत्ताभावतो’’ति इमिना तं असम्भवं दस्सेति.
पूरणत्थमेव वुत्तो, अपुब्बताभावतोति अत्थो.
गहणवड्ढनवसेनाति गहणस्स वड्ढनवसेन. गहणन्ति चेत्थ कथनं दट्ठब्बं, तस्स वड्ढनं तस्मिं तस्मिं ठाने अवुत्तस्स कथनं. तेनाह ‘‘पुब्बे गहिततो अञ्ञस्स गहणं वड्ढन’’न्ति, ततो एव च ‘‘पुरिमगहिते अञ्ञुपचयवसेना’’ति वुत्तं. ‘‘वड्ढनसद्दो छेदनत्थो’’ति इदं यथा असिवा ‘‘सिवा’’ति, दिट्ठञ्च ‘‘अदिट्ठ’’न्ति वुच्चति, एवं दट्ठब्बं. नयनीहरणन्ति नीयतीति नयो, देसना, तस्स नीहरणं पवत्तनं. वड्ढनकनयोति ¶ यथावुत्तवड्ढनकवसेन पवत्तो देसनानयो. अञ्ञे भेदाति एकविधचतुब्बिधादयो भेदा. यदि अविसिट्ठा, कस्मा वुत्ताति आह ‘‘तथापी’’तिआदि. तत्थ पञ्ञाप्पभेदजननत्थन्ति धम्मविसयाय पभेदगताय पञ्ञाय विनेय्यानं निब्बत्तनत्थं, विज्जाट्ठानादिवसेन विनेय्यानं धम्मपटिसम्भिदाय उप्पादनत्थन्ति अत्थो. अभिञ्ञेय्यधम्मविभागताय सम्मसनवारस्स विसयभावतो वुत्तं ‘‘एकेकस्स वारस्स गहितस्स निय्यानमुखभावतो’’ति. इतरेपि भेदा वुत्ताति दुविधतिविधभेदानं यं नानत्तं, तस्स वसेन इतरे भेदा अनानत्तापि यथावुत्तकारणतो वुत्ता. ‘‘न केवल’’न्तिआदिना भेदानं अञ्ञमञ्ञपेक्खतं दस्सेत्वा ‘‘तस्मा’’तिआदिना तेसं विसिट्ठतं दस्सेति.
यथा दुकमूलकादीसु भेदा गणनानुपुब्बिया पवत्ता पभेदन्तरापेक्खा, न एवमेते. एते पन सत्तविधादिभेदा पभेदन्तरनिरपेक्खा केवलं बहुविधभावसामञ्ञेनेव वुत्ताति दस्सेति ‘‘अञ्ञप्पभेदनिरपेक्खा’’तिआदिना. दुकतिकपदत्थानं यथारहं अपेक्खितब्बापेक्खकभावेन वुत्तत्ता ¶ यथा दुके ठपेत्वा वुत्ता तिका तत्थ पक्खित्ता नाम जाता, एवं तिकदुकपदत्थानं अपेक्खितब्बापेक्खकभावेन वुत्तत्ता दुके वत्वा वुत्तेसुपि तिकेसु ते पक्खित्ता नाम होन्तीति आह ‘‘परतो…पे… योजितत्ता’’ति.
समानवीथियन्ति एकवीथियं. चक्खुसङ्घट्टनायाति चक्खुरूपपटिघातेन. सोति चक्खुरूपपटिघातो. तदुप्पादिकाति तस्स चक्खुसम्फस्सस्स उप्पादिका. साति आवज्जनवेदना. ननु च वेदनापच्चयो फस्सो वुत्तो, न फस्सपच्चया वेदनाति? न, वेदनासीसेन चित्तुप्पादस्स गहितत्ताति. तप्पयोजनत्ताति चक्खुसम्फस्सपयोजनत्ता. पयोजयतीति पयोजनं, फलं.
रूपावचरारूपावचरानं विपाकानन्ति अधिप्पायो. ते हि इध अग्गहिता. तेनेवाह ‘‘तेसं सयमेव मनोद्वारभूतत्ता’’तिआदि. ततोति भवङ्गतो. चक्खुसम्फस्सपच्चयादिकुसलादीनन्ति एत्थ पुरिमेन आदि-सद्देन ‘‘सोतसम्फस्सपच्चया’’ति एवमादयो सङ्गहिता, दुतियेन अकुसलादयो. ‘‘कामावचरअट्ठकुसलचित्तवसेना’’तिआदिना कुसलाब्याकतानम्पि कामावचरानंयेव योजितत्ता वुत्तं ‘‘समानवीथियं लब्भमानता ¶ अट्ठकथायं वुत्ता’’ति. वेदनापीतिसनिदस्सनत्तिकवज्जानं एकूनवीसतिया तिकानं वसेन एकूनवीसतिचतुवीसतिका. यदि असमानवीथियम्पि कुसलादीनं लब्भमानता योजेतब्बा, अथ कस्मा समानवीथियंयेव योजिताति आह ‘‘अट्ठकथायं पना’’तिआदि. तेनेवाति असमानवीथियं अप्पटिक्खित्तत्तायेव.
चित्तसम्बन्धोति चित्तेन सम्बन्धो चित्तसम्बन्धं कत्वा चित्तसीसेन वेदनाय कथनं. तिकभूमिवसेनाति कुसलत्तिकादितिकवसेन, कामावचरादिभूमिवसेन च. द्वारतिकवसेनाति चक्खादिउप्पत्तिद्वारवसेन, कुसलत्तिकादितिकवसेन च. यत्थ कत्थचीति दीपेतब्बस्स अत्थस्स विसेसाभावतो सत्तविधभेदादीसु यत्थ कत्थचि. न च द्वारं अनामट्ठन्ति योजना. तेन सत्तविधभेदतो तिंसविधभेदे विसेसं दस्सेति. यदिपि उभयत्थ भूमियो आगता, रूपावचरादिभूमिआमसनेन पन असमानवीथियं लब्भमानता दस्सिताति आह ‘‘अतिब्यत्ता च एत्थ समानासमानवीथीसु लब्भमानता’’ति. सुखदीपनानि होन्ति द्वारभूमिआमसनमुखेन वेदनाक्खन्धस्स विभत्तत्ता. न भूमियो अपेक्खित्वा ठपिताति कथेतब्बभावेन भूमियो अपेक्खित्वा ¶ न ठपिता, भूमिविभागेन न कथिताति अत्थो. अपेक्खितब्बरहिताति द्वारभूमीनं अग्गहितत्ता आकङ्खितब्बद्वारादिविसेसरहिता.
‘‘उपनिस्सयकोटिया’’ति एत्थ निप्परियायतो परियायतो च उपनिस्सयकोटिदस्सनमुखेन इधाधिप्पेतउपनिस्सयकोटिं दस्सेतुं ‘‘सद्धं उपनिस्साया’’तिआदि वुत्तं. तत्थ उपनिस्सयानन्ति वेदनाय उपनिस्सयभूतानं. दस्सनन्ति चक्खुविञ्ञाणं, दिस्वा वा गहणं. उपनिस्सयन्तभावेनाति लामकूपनिस्सयभावेन. यदि घायनादीनि उपनिस्सयो भवेय्युं, पकतूपनिस्सयानेव सियुं. पकतूपनिस्सयो च नानावीथियंयेवाति तदलाभवचनं इध नानावीथिजोतकन्ति दस्सेति ‘‘घानादिद्वारेसू’’तिआदिना. कसिणपरिकम्मादीनन्ति कसिणपरिकम्मसमापत्तिनिब्बत्तनविपस्सनावड्ढनादीनं. तदलाभोति उपनिस्सयालाभो, सो च घायनादीहि परेसं पटिपत्तिया जानितुं असक्कुणेय्यत्ता. अन्तिमभविकबोधिसत्तादीनं सवनेन विना तंफुसनं सिया मूलूपनिस्सयोति ‘‘येभुय्येना’’ति वुत्तं.
सम्पन्नज्झासयोति ¶ विवट्टूपनिस्सयसम्पत्तिया सम्पन्नज्झासयो. तेनाति ‘‘एवं चक्खुविञ्ञाण’’न्ति वचनेन. तदुपनिस्सयन्ति ततो परं उप्पन्नकसिणरूपदस्सनादीनं उपनिस्सयभूतं.
थामगमनं नाम कामरागादीनंयेव आवेणिको सभावोति आह ‘‘अप्पहीनकामरागादिकस्स वा’’ति. ‘‘रागो उप्पन्नो’’तिआदिना इट्ठानिट्ठारम्मणे रागपटिघानं उप्पत्तिविचारणाव वुत्ता, न नेसं किच्चविसेसोति किच्चविसेसेन वुत्ते दस्सेन्तो ‘‘असमपेक्खनाया’’तिआदिमाह. पवत्ता वेदनाति अत्थो. पकारन्तरेनाति चक्खुसम्फस्सपच्चया उप्पन्नकिलेसानं समतिक्कमनसङ्खातेन पकारन्तरेन. तथा भावनावसेनाति एत्थ तथा-सद्देन चक्खुसम्फस्सस्स चतुभूमिकवेदनाय उपनिस्सयभावो एव पकारन्तरेन कथितोति इममेवत्थं आकड्ढति. भावनायेवेत्थ पकारन्तरं.
सब्बं सम्मसनं भावनाति वेदितब्बा, न नीवरणप्पहानपरिञ्ञाव.
अञ्ञमञ्ञस्स चाति फोट्ठब्बमहाभूतेसु इतरीतरस्स, आपोधातुया च वसेन.
तेसन्ति ¶ जातिआदीनं, कम्मत्थे चेतं सामिवचनं. सहजातस्स मनोसम्फस्सस्स बलवपच्चयभावं दस्सेतीति सम्बन्धो. तस्स वा दस्सनस्साति तस्स वा जातिआदिके भयतो दस्सनवसेन पवत्तस्स कामावचरञाणस्स.
तदेव अत्तनो फलस्सेव फलभावेनाति ‘‘मनोसम्फस्सो’’ति फस्सस्स कारणभावेन यं वुत्तं, तदेव विञ्ञाणं अत्तनो फलस्स फलभावेन वुत्तस्स फस्सस्स ‘‘चक्खुसम्फस्सज’’न्तिआदिना फलभावेन वत्तुं न युत्तं. ‘‘मनोसम्फस्सो’’तिआदिना लब्भमानोपि विञ्ञाणं पटिच्च फस्सस्स पच्चयभावो हेतुफलसङ्करपरिहरणत्थं न वुत्तोति वत्वा यदिपि फस्सो विञ्ञाणस्स पच्चयो होति, न पन फस्सस्स विय विञ्ञाणं सो तस्स विसेसपच्चयो होतीति विञ्ञाणस्स चक्खुसम्फस्सजादिता न वुत्ताति दस्सेतुं ‘‘यस्मा वा’’तिआदि वुत्तं.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
१५०. तं ¶ तं समुदायन्ति तं तं चित्तुप्पादसङ्खातधम्मसमुदायं, अनवसेसरूपधम्मसमुदायञ्च. यथासम्भवन्ति चोपनं पत्तो संवरो छट्ठद्वारे, इतरो छसुपीति एवं यथासम्भवं. ततोति अभिज्झादोमनस्सादितो. यथायोगन्ति यो संवरितब्बो, तदनुरूपं.
कत्थचीति ते एव परिवट्टे सामञ्ञेन वदति. कत्थचीति वा तेसु परिवट्टेसु किस्मिञ्चिपि पदेसे. किञ्चिपि अप्पकम्पि. एकोव परिच्छेदो, न आयतनविभङ्गादीसु विय नानाति अधिप्पायो.
पञ्हपुच्छकवण्णना निट्ठिता.
खन्धविभङ्गवण्णना निट्ठिता.